% Mahabharata: Bhismaparvan % Electronic text (C) Bhandarkar Oriental Research Institute, % Pune, India, 1999 % On the basis of the text entered by Muneo Tokunaga et al., % revised by John Smith, Cambridge, et al. ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a à 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r ç 231 vocalic R è 232 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 velar n ï 239 velar N ð 240 palatal n ¤ 164 palatal N ¥ 165 retroflex t ñ 241 retroflex T ò 242 retroflex d ó 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ù 249 retroflex S ú 250 anusvara ü 252 capital anusvara ý 253 visarga þ 254 long e ¹ 185 long o º 186 l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ 06,001.000*0001_01 नारायणं नमस्कृत्य नरं चैव नरोत्तमम् 06,001.000*0001_02 देवीं सरस्वतीं चैव ततो जयम् उदीरयेत् 06,001.000*0002_01 व्यासं वसिष्ठनप्तारं शक्तेः पौत्रम् अकल्मषम् 06,001.000*0002_02 पराशरात्मजं वन्दे शुकतातं तपोनिधिम् 06,001.000*0002_03 व्यासाय विष्णुरूपाय व्यासरूपाय विष्णवे 06,001.000*0002_04 नमो वै ब्रह्मनिधये वासिष्ठाय नमो नमः 06,001.001 जनमेजय उवाच 06,001.001a कथं युयुधिरे वीराः कुरुपाण्डवसोमकाः 06,001.001c पार्थिवाश् च महाभागा नानादेशसमागताः 06,001.001d*0003_01 प्रत्ययुध्यन्त समरे भीष्मेणामित्रकर्षिणा 06,001.001d*0003_02 कथं वा कौरवाः सर्वे भीमसेने चमूपतौ 06,001.001d*0004_01 निवेशं चक्रिरे योद्धुं तन् मे शंस महामते 06,001.002 वैशंपायन उवाच 06,001.002a यथा युयुधिरे वीराः कुरुपाण्डवसोमकाः 06,001.002c कुरुक्षेत्रे तपःक्षेत्रे शृणु तत् पृथिवीपते 06,001.003a अवतीर्य कुरुक्षेत्रं पाण्डवाः सहसोमकाः 06,001.003c कौरवान् अभ्यवर्तन्त जिगीषन्तो महाबलाः 06,001.004a वेदाध्ययनसंपन्नाः सर्वे युद्धाभिनन्दिनः 06,001.004c आशंसन्तो जयं युद्धे वधं वाभिमुखा रणे 06,001.004d*0005_01 पूर्वभागे तु क्षेत्रस्य स्थिताः प्रत्यङ्मुखा युधि 06,001.005a अभियाय च दुर्धर्षां धार्तराष्ट्रस्य वाहिनीम् 06,001.005c प्राङ्मुखाः पश्चिमे भागे न्यविशन्त ससैनिकाः 06,001.006a समन्तपञ्चकाद् बाह्यं शिबिराणि सहस्रशः 06,001.006c कारयाम् आस विधिवत् कुन्तीपुत्रो युधिष्ठिरः 06,001.007a शून्येव पृथिवी सर्वा बालवृद्धावशेषिता 06,001.007c निरश्वपुरुषा चासीद् रथकुञ्जरवर्जिता 06,001.008a यावत् तपति सूर्यो हि जम्बूद्वीपस्य मण्डलम् 06,001.008c तावद् एव समावृत्तं बलं पार्थिवसत्तम 06,001.009a एकस्थाः सर्ववर्णास् ते मण्डलं बहुयोजनम् 06,001.009c पर्याक्रामन्त देशांश् च नदीः शैलान् वनानि च 06,001.010a तेषां युधिष्ठिरो राजा सर्वेषां पुरुषर्षभ 06,001.010c आदिदेश सवाहानां भक्ष्यभोज्यम् अनुत्तमम् 06,001.011a संज्ञाश् च विविधास् तास् तास् तेषां चक्रे युधिष्ठिरः 06,001.011c एवंवादी वेदितव्यः पाण्डवेयो ऽयम् इत्य् उत 06,001.012a अभिज्ञानानि सर्वेषां संज्ञाश् चाभरणानि च 06,001.012c योजयाम् आस कौरव्यो युद्धकाल उपस्थिते 06,001.013a दृष्ट्वा ध्वजाग्रं पार्थानां धार्तराष्ट्रो महामनाः 06,001.013c सह सर्वैर् महीपालैः प्रत्यव्यूहत पाण्डवान् 06,001.014a पाण्डुरेणातपत्रेण ध्रियमाणेन मूर्धनि 06,001.014c मध्ये नागसहस्रस्य भ्रातृभिः परिवारितम् 06,001.015a दृष्ट्वा दुर्योधनं हृष्टाः सर्वे पाण्डवसैनिकाः 06,001.015a*0006_01 . . . . . . . . प्रहृष्टवदनं ततः 06,001.015a*0006_02 आयोधनं प्रविविशुः . . . . . . . . 06,001.015c दध्मुः सर्वे महाशङ्खान् भेरीर् जघ्नुः सहस्रशः 06,001.016a ततः प्रहृष्टां स्वां सेनाम् अभिवीक्ष्याथ पाण्डवाः 06,001.016c बभूवुर् हृष्टमनसो वासुदेवश् च वीर्यवान् 06,001.017a ततो योधान् हर्षयन्तौ वासुदेवधनंजयौ 06,001.017c दध्मतुः पुरुषव्याघ्रौ दिव्यौ शङ्खौ रथे स्थितौ 06,001.018a पाञ्चजन्यस्य निर्घोषं देवदत्तस्य चोभयोः 06,001.018c श्रुत्वा सवाहना योधाः शकृन्मूत्रं प्रसुस्रुवुः 06,001.019a यथा सिंहस्य नदतः स्वनं श्रुत्वेतरे मृगाः 06,001.019c त्रसेयुस् तद्वद् एवासीद् धार्तराष्ट्रबलं तदा 06,001.020a उदतिष्ठद् रजो भौमं न प्राज्ञायत किं चन 06,001.020c अन्तर्धीयत चादित्यः सैन्येन रजसावृतः 06,001.021a ववर्ष चात्र पर्जन्यो मांसशोणितवृष्टिमान् 06,001.021c व्युक्षन् सर्वाण्य् अनीकानि तद् अद्भुतम् इवाभवत् 06,001.022a वायुस् ततः प्रादुरभून् नीचैः शर्करकर्षणः 06,001.022c विनिघ्नंस् तान्य् अनीकानि विधमंश् चैव तद् रजः 06,001.023a उभे सेने तदा राजन् युद्धाय मुदिते भृशम् 06,001.023c कुरुक्षेत्रे स्थिते यत्ते सागरक्षुभितोपमे 06,001.024a तयोस् तु सेनयोर् आसीद् अद्भुतः स समागमः 06,001.024c युगान्ते समनुप्राप्ते द्वयोः सागरयोर् इव 06,001.025a शून्यासीत् पृथिवी सर्वा बालवृद्धावशेषिता 06,001.025c तेन सेनासमूहेन समानीतेन कौरवैः 06,001.025d*0007_01 ततस् ते समयं युद्धे स्यात् प्रीतिश् च परस्परम् 06,001.025d*0008_01 समन्तान् नगकल्पेन गर्जमानेन *र्वतः 06,001.026a ततस् ते समयं चक्रुः कुरुपाण्डवसोमकाः 06,001.026c धर्मांश् च स्थापयाम् आसुर् युद्धानां भरतर्षभ 06,001.027a निवृत्ते चैव नो युद्धे प्रीतिश् च स्यात् परस्परम् 06,001.027c यथापुरं यथायोगं न च स्याच् छलनं पुनः 06,001.028a वाचा युद्धे प्रवृत्ते नो वाचैव प्रतियोधनम् 06,001.028c निष्क्रान्तः पृतनामध्यान् न हन्तव्यः कथं चन 06,001.029a रथी च रथिना योध्यो गजेन गजधूर्गतः 06,001.029c अश्वेनाश्वी पदातिश् च पदातेनैव भारत 06,001.030a यथायोगं यथावीर्यं यथोत्साहं यथावयः 06,001.030c समाभाष्य प्रहर्तव्यं न विश्वस्ते न विह्वले 06,001.031a परेण सह संयुक्तः प्रमत्तो विमुखस् तथा 06,001.031c क्षीणशस्त्रो विवर्मा च न हन्तव्यः कथं चन 06,001.032a न सूतेषु न धुर्येषु न च शस्त्रोपनायिषु 06,001.032c न भेरीशङ्खवादेषु प्रहर्तव्यं कथं चन 06,001.033a एवं ते समयं कृत्वा कुरुपाण्डवसोमकाः 06,001.033c विस्मयं परमं जग्मुः प्रेक्षमाणाः परस्परम् 06,001.034a निविश्य च महात्मानस् ततस् ते पुरुषर्षभाः 06,001.034c हृष्टरूपाः सुमनसो बभूवुः सहसैनिकाः 06,002.001 वैशंपायन उवाच 06,002.001a ततः पूर्वापरे संध्ये समीक्ष्य भगवान् ऋषिः 06,002.001c सर्ववेदविदां श्रेष्ठो व्यासः सत्यवतीसुतः 06,002.002a भविष्यति रणे घोरे भरतानां पितामहः 06,002.002c प्रत्यक्षदर्शी भगवान् भूतभव्यभविष्यवित् 06,002.003a वैचित्रवीर्यं राजानं स रहस्यं ब्रवीद् इदम् 06,002.003c शोचन्तम् आर्तं ध्यायन्तं पुत्राणाम् अनयं तदा 06,002.004 व्यास उवाच 06,002.004a राजन् परीतकालास् ते पुत्राश् चान्ये च भूमिपाः 06,002.004c ते हनिष्यन्ति संग्रामे समासाद्येतरेतरम् 06,002.005a तेषु कालपरीतेषु विनश्यत्सु च भारत 06,002.005c कालपर्यायम् आज्ञाय मा स्म शोके मनः कृथाः 06,002.006a यदि त्व् इच्छसि संग्रामे द्रष्टुम् एनं विशां पते 06,002.006c चक्षुर् ददानि ते हन्त युद्धम् एतन् निशामय 06,002.007 धृतराष्ट्र उवाच 06,002.007a न रोचये ज्ञातिवधं द्रष्टुं ब्रह्मर्षिसत्तम 06,002.007c युद्धम् एतत् त्व् अशेषेण शृणुयां तव तेजसा 06,002.008 वैशंपायन उवाच 06,002.008a तस्मिन्न् अनिच्छति द्रष्टुं संग्रामं श्रोतुम् इच्छति 06,002.008c वराणाम् ईश्वरो दाता संजयाय वरं ददौ 06,002.009 व्यास उवाच 06,002.009a एष ते संजयो राजन् युद्धम् एतद् वदिष्यति 06,002.009c एतस्य सर्वं संग्रामे नपरोक्षं भविष्यति 06,002.010a चक्षुषा संजयो राजन् दिव्येनैष समन्वितः 06,002.010c कथयिष्यति ते युद्धं सर्वज्ञश् च भविष्यति 06,002.011a प्रकाशं वा रहस्यं वा रात्रौ वा यदि वा दिवा 06,002.011c मनसा चिन्तितम् अपि सर्वं वेत्स्यति संजयः 06,002.012a नैनं शस्त्राणि भेत्स्यन्ति नैनं बाधिष्यते श्रमः 06,002.012c गावल्गणिर् अयं जीवन् युद्धाद् अस्माद् विमोक्ष्यते 06,002.013a अहं च कीर्तिम् एतेषां कुरूणां भरतर्षभ 06,002.013c पाण्डवानां च सर्वेषां प्रथयिष्यामि मा शुचः 06,002.014a दिष्टम् एतत् पुरा चैव नात्र शोचितुम् अर्हसि 06,002.014c न चैव शक्यं संयन्तुं यतो धर्मस् ततो जयः 06,002.015 वैशंपायन उवाच 06,002.015a एवम् उक्त्वा स भगवान् कुरूणां प्रपितामहः 06,002.015c पुनर् एव महाबाहुं धृतराष्ट्रम् उवाच ह 06,002.016a इह युद्धे महाराज भविष्यति महान् क्षयः 06,002.016c यथेमानि निमित्तानि भयायाद्योपलक्षये 06,002.017a श्येना गृध्राश् च काकाश् च कङ्काश् च सहिता बलैः 06,002.017c संपतन्ति वनान्तेषु समवायांश् च कुर्वते 06,002.018a अत्युग्रं च प्रपश्यन्ति युद्धम् आनन्दिनो द्विजाः 06,002.018c क्रव्यादा भक्षयिष्यन्ति मांसानि गजवाजिनाम् 06,002.019a खटाखटेति वाशन्तो भैरवं भयवेदिनः 06,002.019c कह्वाः प्रयान्ति मध्येन दक्षिणाम् अभितो दिशम् 06,002.020a उभे पूर्वापरे संध्ये नित्यं पश्यामि भारत 06,002.020a*0009_01 . . . . . . . . रजोयुक्ते च भारत 06,002.020a*0009_02 दुर्निमित्तानि सर्वाणि . . . . . . . . 06,002.020c उदयास्तमने सूर्यं कबन्धैः परिवारितम् 06,002.021a श्वेतलोहितपर्यन्ताः कृष्णग्रीवाः सविद्युतः 06,002.021c त्रिवर्णाः परिघाः संधौ भानुम् आवारयन्त्य् उत 06,002.022a ज्वलितार्केन्दुनक्षत्रं निर्विशेषदिनक्षपम् 06,002.022c अहोरात्रं मया दृष्टं तत्क्षयाय भविष्यति 06,002.023a अलक्ष्यः प्रभया हीनः पौर्णमासीं च कार्त्तिकीम् 06,002.023c चन्द्रो ऽभूद् अग्निवर्णश् च समवर्णे नभस्तले 06,002.024a स्वप्स्यन्ति निहता वीरा भूमिम् आवृत्य पार्थिवाः 06,002.024c राजानो राजपुत्राश् च शूराः परिघबाहवः 06,002.025a अन्तरिक्षे वराहस्य वृषदंशस्य चोभयोः 06,002.025c प्रणादं युध्यतो रात्रौ रौद्रं नित्यं प्रलक्षये 06,002.026a देवताप्रतिमाश् चापि कम्पन्ति च हसन्ति च 06,002.026c वमन्ति रुधिरं चास्यैः स्विद्यन्ति प्रपतन्ति च 06,002.027a अनाहता दुन्दुभयः प्रणदन्ति विशां पते 06,002.027c अयुक्ताश् च प्रवर्तन्ते क्षत्रियाणां महारथाः 06,002.028a कोकिलाः शतपत्राश् च चाषा भासाः शुकास् तथा 06,002.028c सारसाश् च मयूराश् च वाचो मुञ्चन्ति दारुणाः 06,002.029a गृहीतशस्त्राभरणा वर्मिणो वाजिपृष्ठगाः 06,002.029c अरुणोदयेषु दृश्यन्ते शतशः शलभव्रजाः 06,002.030a उभे संध्ये प्रकाशेते दिशां दाहसमन्विते 06,002.030c आसीद् रुधिरवर्षं च अस्थिवर्षं च भारत 06,002.031a या चैषा विश्रुता राजंस् त्रैलोक्ये साधुसंमता 06,002.031c अरुन्धती तयाप्य् एष वसिष्ठः पृष्ठतः कृतः 06,002.032a रोहिणीं पीडयन्न् एष स्थितो राजञ् शनैश्चरः 06,002.032c व्यावृत्तं लक्ष्म सोमस्य भविष्यति महद् भयम् 06,002.033a अनभ्रे च महाघोरं स्तनितं श्रूयते ऽनिशम् 06,002.033c वाहनानां च रुदतां प्रपतन्त्य् अश्रुबिन्दवः 06,003.001 व्यास उवाच 06,003.001a खरा गोषु प्रजायन्ते रमन्ते मातृभिः सुताः 06,003.001c अनार्तवं पुष्पफलं दर्शयन्ति वने द्रुमाः 06,003.002a गर्भिण्यो राजपुत्र्यश् च जनयन्ति विभीषणान् 06,003.002c क्रव्यादान् पक्षिणश् चैव गोमायून् अपरान् मृगान् 06,003.003a त्रिविषाणाश् चतुर्नेत्राः पञ्चपादा द्विमेहनाः 06,003.003c द्विशीर्षाश् च द्विपुच्छाश् च दंष्ट्रिणः पशवो ऽशिवाः 06,003.004a जायन्ते विवृतास्याश् च व्याहरन्तो ऽशिवा गिरः 06,003.004c त्रिपदाः शिखिनस् तार्क्ष्याश् चतुर्दंष्ट्रा विषाणिनः 06,003.005a तथैवान्याश् च दृश्यन्ते स्त्रियश् च ब्रह्मवादिनाम् 06,003.005c वैनतेयान् मयूरांश् च जनयन्त्यः पुरे तव 06,003.006a गोवत्सं वडवा सूते श्वा सृगालं महीपते 06,003.006c क्रकर्ठशारिकाश् चैव शुकांश् चाशुभवादिनः 06,003.007a स्त्रियः काश् चित् प्रजायन्ते चतस्रः पञ्च कन्यकाः 06,003.007c ता जातमात्रा नृत्यन्ति गायन्ति च हसन्ति च 06,003.008a पृथग्जनस्य कुडकाः स्तनपाः स्तेनवेश्मनि 06,003.008c नृत्यन्ति परिगायन्ति वेदयन्तो महद् भयम् 06,003.009a प्रतिमाश् चालिखन्त्य् अन्ये सशस्त्राः कालचोदिताः 06,003.009c अन्योन्यम् अभिधावन्ति शिशवो दण्डपाणयः 06,003.009e उपरुन्धन्ति कृत्वा च नगराणि युयुत्सवः 06,003.010a पद्मोत्पलानि वृक्षेषु जायन्ते कुमुदानि च 06,003.010c विष्वग्वाताश् च वान्त्य् उग्रा रजो न व्युपशाम्यति 06,003.011a अभीक्ष्णं कम्पते भूमिर् अर्कं राहुस् तथाग्रसत् 06,003.011c श्वेतो ग्रहस् तथा चित्रां समतिक्रम्य तिष्ठति 06,003.012a अभावं हि विशेषेण कुरूणां प्रतिपश्यति 06,003.012c धूमकेतुर् महाघोरः पुष्यम् आक्रम्य तिष्ठति 06,003.013a सेनयोर् अशिवं घोरं करिष्यति महाग्रहः 06,003.013c मघास्व् अङ्गारको वक्रः श्रवणे च बृहस्पतिः 06,003.014a भाग्यं नक्षत्रम् आक्रम्य सूर्यपुत्रेण पीड्यते 06,003.014c शुक्रः प्रोष्ठपदे पूर्वे समारुह्य विशां पते 06,003.014e उत्तरे तु परिक्रम्य सहितः प्रत्युदीक्षते 06,003.015a श्यामो ग्रहः प्रज्वलितः सधूमः सहपावकः 06,003.015c ऐन्द्रं तेजस्वि नक्षत्रं ज्येष्ठाम् आक्रम्य तिष्ठति 06,003.016a ध्रुवः प्रज्वलितो घोरम् अपसव्यं प्रवर्तते 06,003.016b*0010_01 रोहिणीं पीडयत्य् एवम् उभौ च शशिभास्करौ 06,003.016c चित्रास्वात्यन्तरे चैव धिष्ठितः परुषो ग्रहः 06,003.017a वक्रानुवक्रं कृत्वा च श्रवणे पावकप्रभः 06,003.017c ब्रह्मराशिं समावृत्य लोहिताङ्गो व्यवस्थितः 06,003.018a सर्वसस्यप्रतिच्छन्ना पृथिवी फलमालिनी 06,003.018c पञ्चशीर्षा यवाश् चैव शतशीर्षाश् च शालयः 06,003.019a प्रधानाः सर्वलोकस्य यास्व् आयत्तम् इदं जगत् 06,003.019c ता गावः प्रस्नुता वत्सैः शोणितं प्रक्षरन्त्य् उत 06,003.020a निश्चेरुर् अपिधानेभ्यः खड्गाः प्रज्वलिता भृशम् 06,003.020c व्यक्तं पश्यन्ति शस्त्राणि संग्रामं समुपस्थितम् 06,003.021a अग्निवर्णा यथा भासः शस्त्राणाम् उदकस्य च 06,003.021c कवचानां ध्वजानां च भविष्यति महान् क्षयः 06,003.021d*0011_01 पृथिवी शोणितावर्ता ध्वजोडुपसमाकुला 06,003.021d*0011_02 कुरूणां वैशसे राजन् पाण्डवैः सह भारत 06,003.022a दिक्षु प्रज्वलितास्याश् च व्याहरन्ति मृगद्विजाः 06,003.022c अत्याहितं दर्शयन्तो वेदयन्ति महद् भयम् 06,003.023a एकपक्षाक्षिचरणः शकुनिः खचरो निशि 06,003.023c रौद्रं वदति संरब्धः शोणितं छर्दयन् मुहुः 06,003.024a ग्रहौ ताम्रारुणशिखौ प्रज्वलन्ताव् इव स्थितौ 06,003.024c सप्तर्षीणाम् उदाराणां समवच्छाद्य वै प्रभाम् 06,003.025a संवत्सरस्थायिनौ च ग्रहौ प्रज्वलिताव् उभौ 06,003.025c विशाखयोः समीपस्थौ बृहस्पतिशनैश्चरौ 06,003.026a कृत्तिकासु ग्रहस् तीव्रो नक्षत्रे प्रथमे ज्वलन् 06,003.026c वपूंष्य् अपहरन् भासा धूमकेतुर् इव स्थितः 06,003.026d*0012_01 विषमं वेदयन्त्य् एत आक्रन्दजननं महत् 06,003.027a त्रिषु पूर्वेषु सर्वेषु नक्षत्रेषु विशां पते 06,003.027c बुधः संपतते ऽभीक्ष्णं जनयन् सुमहद् भयम् 06,003.028a चतुर्दशीं पञ्चदशीं भूतपूर्वां च षोडशीम् 06,003.028c इमां तु नाभिजानामि अमावास्यां त्रयोदशीम् 06,003.029a चन्द्रसूर्याव् उभौ ग्रस्ताव् एकमासे त्रयोदशीम् 06,003.029c अपर्वणि ग्रहाव् एतौ प्रजाः संक्षपयिष्यतः 06,003.030a रजोवृता दिशः सर्वाः पांसुवर्षैः समन्ततः 06,003.030c उत्पातमेघा रौद्राश् च रात्रौ वर्षन्ति शोणितम् 06,003.031a मांसवर्षं पुनस् तीव्रम् आसीत् कृष्णचतुर्दशीम् 06,003.031c अर्धरात्रे महाघोरम् अतृप्यंस् तत्र राक्षसाः 06,003.032a प्रतिस्रोतो ऽवहन् नद्यः सरितः शोणितोदकाः 06,003.032c फेनायमानाः कूपाश् च नर्दन्ति वृषभा इव 06,003.032e पतन्त्य् उल्काः सनिर्घाताः शुष्काशनिविमिश्रिताः 06,003.033a अद्य चैव निशां व्युष्टाम् उदये भानुर् आहतः 06,003.033c ज्वलन्तीभिर् महोल्काभिश् चतुर्भिः सर्वतोदिशम् 06,003.034a आदित्यम् उपतिष्ठद्भिस् तत्र चोक्तं महर्षिभिः 06,003.034c भूमिपालसहस्राणां भूमिः पास्यति शोणितम् 06,003.035a कैलासमन्दराभ्यां तु तथा हिमवतो गिरेः 06,003.035c सहस्रशो महाशब्दं शिखराणि पतन्ति च 06,003.036a महाभूता भूमिकम्पे चतुरः सागरान् पृथक् 06,003.036c वेलाम् उद्वर्तयन्ति स्म क्षोभयन्तः पुनः पुनः 06,003.037a वृक्षान् उन्मथ्य वान्त्य् उग्रा वाताः शर्करकर्षिणः 06,003.037b*0013_01 आभग्नाः सुमहावातैर् अशनीभिः समाहताः 06,003.037c पतन्ति चैत्यवृक्षाश् च ग्रामेषु नगरेषु च 06,003.038a पीतलोहितनीलश् च ज्वलत्य् अग्निर् हुतो द्विजैः 06,003.038c वामार्चिः शावगन्धी च धूमप्रायः खरस्वनः 06,003.038e स्पर्शा गन्धा रसाश् चैव विपरीता महीपते 06,003.039a धूमायन्ते ध्वजा राज्ञां कम्पमाना मुहुर् मुहुः 06,003.039c मुञ्चन्त्य् अङ्गारवर्षाणि भेर्यो ऽथ पटहास् तथा 06,003.040a प्रासादशिखराग्रेषु पुरद्वारेषु चैव हि 06,003.040c गृध्राः परिपतन्त्य् उग्रा वामं मण्डलम् आश्रिताः 06,003.041a पक्वापक्वेति सुभृशं वावाश्यन्ते वयांसि च 06,003.041c निलीयन्ते ध्वजाग्रेषु क्षयाय पृथिवीक्षिताम् 06,003.042a ध्यायन्तः प्रकिरन्तश् च वालान् वेपथुसंयुताः 06,003.042c रुदन्ति दीनास् तुरगा मातङ्गाश् च सहस्रशः 06,003.042d*0014_01 गृहक्ष[?क्षे]त्रखलाद्येषु वल्मीका मधुकानि च 06,003.042d*0014_02 हस्त्यश्वरथशालास् तु [?सु] कपोताश् चाश्रितास् तथा 06,003.042d*0014_03 एते चान्ये च बहव उत्पाता घोरदर्शनाः 06,003.042d*0014_04 पृथिवीपाललोकानां सर्वे वै नाशकारकाः 06,003.042d*0015_01 एवंविधं दुर्निमित्तं क्षयाय पृथिवीक्षिताम् 06,003.042d*0015_02 भौमं दिव्यं चान्तरिक्षं त्रिविधं जायते ऽनिशम् 06,003.043a एतच् छ्रुत्वा भवान् अत्र प्राप्तकालं व्यवस्यताम् 06,003.043c यथा लोकः समुच्छेदं नायं गच्छेत भारत 06,003.044 वैशंपायन उवाच 06,003.044a पितुर् वचो निशम्यैतद् धृतराष्ट्रो ऽब्रवीद् इदम् 06,003.044c दिष्टम् एतत् पुरा मन्ये भविष्यति न संशयः 06,003.045a क्षत्रियाः क्षत्रधर्मेण वध्यन्ते यदि संयुगे 06,003.045c वीरलोकं समासाद्य सुखं प्राप्स्यन्ति केवलम् 06,003.046a इह कीर्तिं परे लोके दीर्घकालं महत् सुखम् 06,003.046c प्राप्स्यन्ति पुरुषव्याघ्राः प्राणांस् त्यक्त्वा महाहवे 06,004.001 वैशंपायन उवाच 06,004.001a एवम् उक्तो मुनिस् तत्त्वं कवीन्द्रो राजसत्तम 06,004.001c पुत्रेण धृतराष्ट्रेण ध्यानम् अन्वगमत् परम् 06,004.002a पुनर् एवाब्रवीद् वाक्यं कालवादी महातपाः 06,004.002c असंशयं पार्थिवेन्द्र कालः संक्षिपते जगत् 06,004.003a सृजते च पुनर् लोकान् नेह विद्यति शाश्वतम् 06,004.003c ज्ञातीनां च कुरूणां च संबन्धिसुहृदां तथा 06,004.004a धर्म्यं देशय पन्थानं समर्थो ह्य् असि वारणे 06,004.004c क्षुद्रं ज्ञातिवधं प्राहुर् मा कुरुष्व ममाप्रियम् 06,004.005a कालो ऽयं पुत्ररूपेण तव जातो विशां पते 06,004.005c न वधः पूज्यते वेदे हितं नैतत् कथं चन 06,004.006a हन्यात् स एव यो हन्यात् कुलधर्मं स्वकां तनुम् 06,004.006c कालेनोत्पथगन्तासि शक्ये सति यथापथि 06,004.007a कुलस्यास्य विनाशाय तथैव च महीक्षिताम् 06,004.007c अनर्थो राज्यरूपेण त्यज्यताम् असुखावहः 06,004.008a लुप्तप्रज्ञः परेणासि धर्मं दर्शय वै सुतान् 06,004.008c किं ते राज्येन दुर्धर्ष येन प्राप्तो ऽसि किल्बिषम् 06,004.009a यशो धर्मं च कीर्तिं च पालयन् स्वर्गम् आप्स्यसि 06,004.009c लभन्तां पाण्डवा राज्यं शमं गच्छन्तु कौरवाः 06,004.009d*0016_01 युधिष्ठिरं च भीमं च वारयिष्यामि संयुगे 06,004.010a एवं ब्रुवति विप्रेन्द्रे धृतराष्ट्रो ऽम्बिकासुतः 06,004.010c आक्षिप्य वाक्यं वाक्यज्ञो वाक्पथेनाप्य् अयात् पुनः 06,004.011 धृतराष्ट्र उवाच 06,004.011a यथा भवान् वेद तथास्मि वेत्ता; भावाभावौ विदितौ मे यथावत् 06,004.011c स्वार्थे हि संमुह्यति तात लोको; मां चापि लोकात्मकम् एव विद्धि 06,004.012a प्रसादये त्वाम् अतुलप्रभावं; त्वं नो गतिर् दर्शयिता च धीरः 06,004.012c न चापि ते वशगा मे महर्षे; न कल्मषं कर्तुम् इहार्हसे माम् 06,004.013a त्वं हि धर्मः पवित्रं च यशः कीर्तिर् धृतिः स्मृतिः 06,004.013c कुरूणां पाण्डवानां च मान्यश् चासि पितामहः 06,004.013d*0017_01 कुरुष्व कार्यं यत् सत्यं त्वत्तो मान्यो न विद्यते 06,004.014 व्यास उवाच 06,004.014a वैचित्रवीर्य नृपते यत् ते मनसि वर्तते 06,004.014c अभिधत्स्व यथाकामं छेत्तास्मि तव संशयम् 06,004.015 धृतराष्ट्र उवाच 06,004.015a यानि लिङ्गानि संग्रामे भवन्ति विजयिष्यताम् 06,004.015c तानि सर्वाणि भगवञ् श्रोतुम् इच्छामि तत्त्वतः 06,004.016 व्यास उवाच 06,004.016a प्रसन्नभाः पावक ऊर्ध्वरश्मिः; प्रदक्षिणावर्तशिखो विधूमः 06,004.016c पुण्या गन्धाश् चाहुतीनां प्रवान्ति; जयस्यैतद् भाविनो रूपम् आहुः 06,004.017a गम्भीरघोषाश् च महास्वनाश् च; शङ्खा मृदङ्गाश् च नदन्ति यत्र 06,004.017c विशुद्धरश्मिस् तपनः शशी च; जयस्यैतद् भाविनो रूपम् आहुः 06,004.018a इष्टा वाचः पृष्ठतो वायसानां; संप्रस्थितानां च गमिष्यतां च 06,004.018c ये पृष्ठतस् ते त्वरयन्ति राजन्; ये त्व् अग्रतस् ते प्रतिषेधयन्ति 06,004.019a कल्याणवाचः शकुना राजहंसाः; शुकाः क्रौञ्चाः शतपत्राश् च यत्र 06,004.019c प्रदक्षिणाश् चैव भवन्ति संख्ये; ध्रुवं जयं तत्र वदन्ति विप्राः 06,004.020a अलंकारैः कवचैः केतुभिश् च; मुखप्रसादैर् हेमवर्णैश् च नॄणाम् 06,004.020c भ्राजिष्मती दुष्प्रतिप्रेक्षणीया; येषां चमूस् ते विजयन्ति शत्रून् 06,004.021a हृष्टा वाचस् तथा सत्त्वं योधानां यत्र भारत 06,004.021c न म्लायन्ते स्रजश् चैव ते तरन्ति रणे रिपून् 06,004.022a इष्टो वातः प्रविष्टस्य दक्षिणा प्रविविक्षतः 06,004.022c पश्चात् संसाधयत्य् अर्थं पुरस्तात् प्रतिषेधते 06,004.023a शब्दरूपरसस्पर्शगन्धाश् चाविष्कृताः शुभाः 06,004.023c सदा योधाश् च हृष्टाश् च येषां तेषां ध्रुवं जयः 06,004.024a अन्व् एव वायवो वान्ति तथाभ्राणि वयांसि च 06,004.024c अनुप्लवन्ते मेघाश् च तथैवेन्द्रधनूंषि च 06,004.025a एतानि जयमानानां लक्षणानि विशां पते 06,004.025c भवन्ति विपरीतानि मुमूर्षूणां जनाधिप 06,004.026a अल्पायां वा महत्यां वा सेनायाम् इति निश्चितम् 06,004.026c हर्षो योधगणस्यैकं जयलक्षणम् उच्यते 06,004.027a एको दीर्णो दारयति सेनां सुमहतीम् अपि 06,004.027c तं दीर्णम् अनुदीर्यन्ते योधाः शूरतमा अपि 06,004.028a दुर्निवारतमा चैव प्रभग्ना महती चमूः 06,004.028c अपाम् इव महावेगस् त्रस्ता मृगगणा इव 06,004.029a नैव शक्या समाधातुं संनिपाते महाचमूः 06,004.029c दीर्णा इत्य् एव दीर्यन्ते योधाः शूरतमा अपि 06,004.029e भीतान् भग्नांश् च संप्रेक्ष्य भयं भूयो विवर्धते 06,004.030a प्रभग्ना सहसा राजन् दिशो विभ्रामिता परैः 06,004.030c नैव स्थापयितुं शक्या शूरैर् अपि महाचमूः 06,004.031a संभृत्य महतीं सेनां चतुरङ्गां महीपतिः 06,004.031b*0018_01 शक्नोति न समाधातुं दीर्णाम् इन्द्रसमो युधि 06,004.031c उपायपूर्वं मेधावी यतेत सततोत्थितः 06,004.032a उपायविजयं श्रेष्ठम् आहुर् भेदेन मध्यमम् 06,004.032c जघन्य एष विजयो यो युद्धेन विशां पते 06,004.032e महादोषः संनिपातस् ततो व्यङ्गः स उच्यते 06,004.032f*0019_01 परस्परेण संदृष्टा सुरैर् अपि महाचमूः 06,004.032f*0019_02 नैव स्थापयितुं शक्या प्रभग्ना भयविह्वला 06,004.033a परस्परज्ञाः संहृष्टा व्यवधूताः सुनिश्चिताः 06,004.033c पञ्चाशद् अपि ये शूरा मथ्नन्ति महतीं चमूम् 06,004.033e अथ वा पञ्च षट् सप्त विजयन्त्य् अनिवर्तिनः 06,004.034a न वैनतेयो गरुडः प्रशंसति महाजनम् 06,004.034c दृष्ट्वा सुपर्णोपचितिं महतीम् अपि भारत 06,004.035a न बाहुल्येन सेनाया जयो भवति भारत 06,004.035c अध्रुवो हि जयो नाम दैवं चात्र परायणम् 06,004.035e जयन्तो ह्य् अपि संग्रामे क्षयवन्तो भवन्त्य् उत 06,005.001 वैशंपायन उवाच 06,005.001a एवम् उक्त्वा ययौ व्यासो धृतराष्ट्राय धीमते 06,005.001c धृतराष्ट्रो ऽपि तच् छ्रुत्वा ध्यानम् एवान्वपद्यत 06,005.002a स मुहूर्तम् इव ध्यात्वा विनिःश्वस्य मुहुर् मुहुः 06,005.002c संजयं संशितात्मानम् अपृच्छद् भरतर्षभ 06,005.003a संजयेमे महीपालाः शूरा युद्धाभिनन्दिनः 06,005.003c अन्योन्यम् अभिनिघ्नन्ति शस्त्रैर् उच्चावचैर् अपि 06,005.004a पार्थिवाः पृथिवीहेतोः समभित्यक्तजीविताः 06,005.004c न च शाम्यन्ति निघ्नन्तो वर्धयन्तो यमक्षयम् 06,005.005a भौमम् ऐश्वर्यम् इच्छन्तो न मृष्यन्ते परस्परम् 06,005.005c मन्ये बहुगुणा भूमिस् तन् ममाचक्ष्व संजय 06,005.006a बहूनि च सहस्राणि प्रयुतान्य् अर्बुदानि च 06,005.006c कोट्यश् च लोकवीराणां समेताः कुरुजाङ्गले 06,005.007a देशानां च परीमाणं नगराणां च संजय 06,005.007c श्रोतुम् इच्छामि तत्त्वेन यत एते समागताः 06,005.008a दिव्यबुद्धिप्रदीपेन युक्तस् त्वं ज्ञानचक्षुषा 06,005.008c प्रसादात् तस्य विप्रर्षेर् व्यासस्यामिततेजसः 06,005.009 संजय उवाच 06,005.009a यथाप्रज्ञं महाप्राज्ञ भौमान् वक्ष्यामि ते गुणान् 06,005.009c शास्त्रचक्षुर् अवेक्षस्व नमस् ते भरतर्षभ 06,005.010a द्विविधानीह भूतानि त्रसानि स्थावराणि च 06,005.010c त्रसानां त्रिविधा योनिर् अण्डस्वेदजरायुजाः 06,005.011a त्रसानां खलु सर्वेषां श्रेष्ठा राजञ् जरायुजाः 06,005.011c जरायुजानां प्रवरा मानवाः पशवश् च ये 06,005.012a नानारूपाणि बिभ्राणास् तेषां भेदाश् चतुर्दश 06,005.012c अरण्यवासिनः सप्त सप्तैषां ग्रामवासिनः 06,005.013a सिंहव्याघ्रवराहाश् च महिषा वारणास् तथा 06,005.013c ऋक्षाश् च वानराश् चैव सप्तारण्याः स्मृता नृप 06,005.014a गौर् अजो मनुजो मेषो वाज्यश्वतरगर्दभाः 06,005.014c एते ग्राम्याः समाख्याताः पशवः सप्त साधुभिः 06,005.015a एते वै पशवो राजन् ग्राम्यारण्याश् चतुर्दश 06,005.015c वेदोक्ताः पृथिवीपाल येषु यज्ञाः प्रतिष्ठिताः 06,005.016a ग्राम्याणां पुरुषः श्रेष्ठः सिंहश् चारण्यवासिनाम् 06,005.016c सर्वेषाम् एव भूतानाम् अन्योन्येनाभिजीवनम् 06,005.017a उद्भिज्जाः स्थावराः प्रोक्तास् तेषां पञ्चैव जातयः 06,005.017c वृक्षगुल्मलतावल्ल्यस् त्वक्सारास् तृणजातयः 06,005.018a एषां विंशतिर् एकोना महाभूतेषु पञ्चसु 06,005.018c चतुर्विंशतिर् उद्दिष्टा गायत्री लोकसंमता 06,005.019a य एतां वेद गायत्रीं पुण्यां सर्वगुणान्विताम् 06,005.019c तत्त्वेन भरतश्रेष्ठ स लोकान् न प्रणश्यति 06,005.020a भूमौ हि जायते सर्वं भूमौ सर्वं प्रणश्यति 06,005.020c भूमिः प्रतिष्ठा भूतानां भूमिर् एव परायणम् 06,005.021a यस्य भूमिस् तस्य सर्वं जगत् स्थावरजङ्गमम् 06,005.021c तत्राभिगृद्धा राजानो विनिघ्नन्तीतरेतरम् 06,006.001 धृतराष्ट्र उवाच 06,006.001a नदीनां पर्वतानां च नामधेयानि संजय 06,006.001c तथा जनपदानां च ये चान्ये भूमिम् आश्रिताः 06,006.002a प्रमाणं च प्रमाणज्ञ पृथिव्या अपि सर्वशः 06,006.002c निखिलेन समाचक्ष्व काननानि च संजय 06,006.003 संजय उवाच 06,006.003a पञ्चेमानि महाराज महाभूतानि संग्रहात् 06,006.003c जगत् स्थितानि सर्वाणि समान्य् आहुर् मनीषिणः 06,006.004a भूमिर् आपस् तथा वायुर् अग्निर् आकाशम् एव च 06,006.004c गुणोत्तराणि सर्वाणि तेषां भूमिः प्रधानतः 06,006.005a शब्दः स्पर्शश् च रूपं च रसो गन्धश् च पञ्चमः 06,006.005c भूमेर् एते गुणाः प्रोक्ता ऋषिभिस् तत्त्ववेदिभिः 06,006.005d*0020_01 शब्दः स्पर्शश् च रूपं च रसश् चापि प्रकीर्तिताः 06,006.006a चत्वारो ऽप्सु गुणा राजन् गन्धस् तत्र न विद्यते 06,006.006c शब्दः स्पर्शश् च रूपं च तेजसो ऽथ गुणास् त्रयः 06,006.006e शब्दः स्पर्शश् च वायोस् तु आकाशे शब्द एव च 06,006.007a एते पञ्च गुणा राजन् महाभूतेषु पञ्चसु 06,006.007c वर्तन्ते सर्वलोकेषु येषु लोकाः प्रतिष्ठिताः 06,006.008a अन्योन्यं नाभिवर्तन्ते साम्यं भवति वै यदा 06,006.008c यदा तु विषमीभावम् आविशन्ति परस्परम् 06,006.008e तदा देहैर् देहवन्तो व्यतिरोहन्ति नान्यथा 06,006.008f*0021_01 भावं न च भजन्तस् ते नाशं गच्छन्ति नान्यथा 06,006.009a आनुपूर्व्याद् विनश्यन्ति जायन्ते चानुपूर्वशः 06,006.009c सर्वाण्य् अपरिमेयानि तद् एषां रूपम् ऐश्वरम् 06,006.010a तत्र तत्र हि दृश्यन्ते धातवः पाञ्चभौतिकाः 06,006.010c तेषां मनुष्यास् तर्केण प्रमाणानि प्रचक्षते 06,006.011a अचिन्त्याः खलु ये भावा न तांस् तर्केण साधयेत् 06,006.011c प्रकृतिभ्यः परं यत् तु तद् अचिन्त्यस्य लक्षणम् 06,006.012a सुदर्शनं प्रवक्ष्यामि द्वीपं ते कुरुनन्दन 06,006.012c परिमण्डलो महाराज द्वीपो ऽसौ चक्रसंस्थितः 06,006.013a नदीजलप्रतिच्छन्नः पर्वतैश् चाभ्रसंनिभैः 06,006.013c पुरैश् च विविधाकारै रम्यैर् जनपदैस् तथा 06,006.014a वृक्षैः पुष्पफलोपेतैः संपन्नधनधान्यवान् 06,006.014c लावणेन समुद्रेण समन्तात् परिवारितः 06,006.015a यथा च पुरुषः पश्येद् आदर्शे मुखम् आत्मनः 06,006.015c एवं सुदर्शनद्वीपो दृश्यते चन्द्रमण्डले 06,006.016a द्विर् अंशे पिप्पलस् तत्र द्विर् अंशे च शशो महान् 06,006.016c सर्वौषधिसमावापैः सर्वतः परिबृंहितः 06,006.016e आपस् ततो ऽन्या विज्ञेया एष संक्षेप उच्यते 06,006.016f*0022_01 ततो ऽन्य उच्यते चायम् एनं संक्षेपतः शृणु 06,007.001 धृतराष्ट्र उवाच 06,007.001a उक्तो द्वीपस्य संक्षेपो विस्तरं ब्रूहि संजय 06,007.001a*0023_01 . . . . . . . . विधिवद् बुद्धिमंस् त्वया 06,007.001a*0023_02 तत्त्वज्ञश् चासि सर्वस्य . . . . . . . . 06,007.001c यावद् भूम्यवकाशो ऽयं दृश्यते शशलक्षणे 06,007.001e तस्य प्रमाणं प्रब्रूहि ततो वक्ष्यसि पिप्पलम् 06,007.002 वैशंपायन उवाच 06,007.002a एवम् उक्तः स राज्ञा तु संजयो वाक्यम् अब्रवीत् 06,007.002c प्रागायता महाराज षड् एते रत्नपर्वताः 06,007.002d*0024_01 स्थिता समुद्रम् आक्रम्य अवरूढा भवंस् ततः 06,007.002e अवगाढा ह्य् उभयतः समुद्रौ पूर्वपश्चिमौ 06,007.003a हिमवान् हेमकूटश् च निषधश् च नगोत्तमः 06,007.003c नीलश् च वैडूर्यमयः श्वेतश् च रजतप्रभः 06,007.003e सर्वधातुविनद्धश् च शृङ्गवान् नाम पर्वतः 06,007.004a एते वै पर्वता राजन् सिद्धचारणसेविताः 06,007.004c तेषाम् अन्तरविष्कम्भो योजनानि सहस्रशः 06,007.005a तत्र पुण्या जनपदास् तानि वर्षाणि भारत 06,007.005c वसन्ति तेषु सत्त्वानि नानाजातीनि सर्वशः 06,007.005d*0025_01 गन्धर्वाद्या वसन्ति स्म ह्य् अप्सरोगणसेविताः 06,007.006a इदं तु भारतं वर्षं ततो हैमवतं परम् 06,007.006b*0026_01 ततः किंपुरुषावासं वर्षं हिमवतः परम् 06,007.006c हेमकूटात् परं चैव हरिवर्षं प्रचक्षते 06,007.007a दक्षिणेन तु नीलस्य निषधस्योत्तरेण च 06,007.007c प्रागायतो महाराज माल्यवान् नाम पर्वतः 06,007.008a ततः परं माल्यवतः पर्वतो गन्धमादनः 06,007.008b*0027_01 तेनैव क्रमयोगेन पर्वतो गन्धमादनः 06,007.008c परिमण्डलस् तयोर् मध्ये मेरुः कनकपर्वतः 06,007.009a आदित्यतरुणाभासो विधूम इव पावकः 06,007.009c योजनानां सहस्राणि षोडशाधः किल स्मृतः 06,007.010a उच्चैश् च चतुराशीतिर् योजनानां महीपते 06,007.010c ऊर्ध्वम् अन्तश् च तिर्यक् च लोकान् आवृत्य तिष्ठति 06,007.011a तस्य पार्श्वे त्व् इमे द्वीपाश् चत्वारः संस्थिताः प्रभो 06,007.011c भद्राश्वः केतुमालश् च जम्बूद्वीपश् च भारत 06,007.011d*0028_01 केतुमालश् चतुर्थश् च मेरोः पश्चिमतः स्थितः 06,007.011e उत्तराश् चैव कुरवः कृतपुण्यप्रतिश्रयाः 06,007.012a विहगः सुमुखो यत्र सुपर्णस्यात्मजः किल 06,007.012c स वै विचिन्तयाम् आस सौवर्णान् प्रेक्ष्य वायसान् 06,007.013a मेरुर् उत्तममध्यानाम् अधमानां च पक्षिणाम् 06,007.013c अविशेषकरो यस्मात् तस्माद् एनं त्यजाम्य् अहम् 06,007.014a तम् आदित्यो ऽनुपर्येति सततं ज्योतिषां पतिः 06,007.014c चन्द्रमाश् च सनक्षत्रो वायुश् चैव प्रदक्षिणम् 06,007.015a स पर्वतो महाराज दिव्यपुष्पफलान्वितः 06,007.015c भवनैर् आवृतः सर्वैर् जाम्बूनदमयैः शुभैः 06,007.016a तत्र देवगणा राजन् गन्धर्वासुरराक्षसाः 06,007.016c अप्सरोगणसंयुक्ताः शैले क्रीडन्ति नित्यशः 06,007.017a तत्र ब्रह्मा च रुद्रश् च शक्रश् चापि सुरेश्वरः 06,007.017c समेत्य विविधैर् यज्ञैर् यजन्ते ऽनेकदक्षिणैः 06,007.018a तुम्बुरुर् नारदश् चैव विश्वावसुर् हहा हुहूः 06,007.018c अभिगम्यामरश्रेष्ठाः स्तवै स्तुन्वन्ति चाभिभो 06,007.019a सप्तर्षयो महात्मानः कश्यपश् च प्रजापतिः 06,007.019c तत्र गच्छन्ति भद्रं ते सदा पर्वणि पर्वणि 06,007.020a तस्यैव मूर्धन्य् उशनाः काव्यो दैत्यैर् महीपते 06,007.020c तस्य हीमानि रत्नानि तस्येमे रत्नपर्वताः 06,007.021a तस्मात् कुबेरो भगवांश् चतुर्थं भागम् अश्नुते 06,007.021c ततः कलांशं वित्तस्य मनुष्येभ्यः प्रयच्छति 06,007.022a पार्श्वे तस्योत्तरे दिव्यं सर्वर्तुकुसुमं शिवम् 06,007.022c कर्णिकारवनं रम्यं शिलाजालसमुद्गतम् 06,007.023a तत्र साक्षात् पशुपतिर् दिव्यैर् भूतैः समावृतः 06,007.023c उमासहायो भगवान् रमते भूतभावनः 06,007.024a कर्णिकारमयीं मालां बिभ्रत् पादावलम्बिनीम् 06,007.024c त्रिभिर् नेत्रैः कृतोद्द्योतस् त्रिभिः सूर्यैर् इवोदितैः 06,007.025a तम् उग्रतपसः सिद्धाः सुव्रताः सत्यवादिनः 06,007.025c पश्यन्ति न हि दुर्वृत्तैः शक्यो द्रष्टुं महेश्वरः 06,007.026a तस्य शैलस्य शिखरात् क्षीरधारा नरेश्वर 06,007.026c त्रिंशद् बाहुपरिग्राह्या भीमनिर्घातनिस्वना 06,007.027a पुण्या पुण्यतमैर् जुष्टा गङ्गा भागीरथी शुभा 06,007.027c पतत्य् अजस्रवेगेन ह्रदे चान्द्रमसे शुभे 06,007.027e तया ह्य् उत्पादितः पुण्यः स ह्रदः सागरोपमः 06,007.028a तां धारयाम् आस पुरा दुर्धरां पर्वतैर् अपि 06,007.028c शतं वर्षसहस्राणां शिरसा वै महेश्वरः 06,007.029a मेरोस् तु पश्चिमे पार्श्वे केतुमालो महीपते 06,007.029c जम्बूषण्डश् च तत्रैव सुमहान् नन्दनोपमः 06,007.030a आयुर् दश सहस्राणि वर्षाणां तत्र भारत 06,007.030c सुवर्णवर्णाश् च नराः स्त्रियश् चाप्सरसोपमाः 06,007.031a अनामया वीतशोका नित्यं मुदितमानसाः 06,007.031c जायन्ते मानवास् तत्र निष्टप्तकनकप्रभाः 06,007.031d*0029_01 पूर्वेण यस्य विख्यातः पर्वतो गन्धमादनः 06,007.032a गन्धमादनशृङ्गेषु कुबेरः सह राक्षसैः 06,007.032c संवृतो ऽप्सरसां संघैर् मोदते गुह्यकाधिपः 06,007.033a गन्धमादनपादेषु परेष्व् अपरगण्डिकाः 06,007.033c एकादश सहस्राणि वर्षाणां परमायुषः 06,007.034a तत्र कृष्णा नरा राजंस् तेजोयुक्ता महाबलाः 06,007.034c स्त्रियश् चोत्पलपत्राभाः सर्वाः सुप्रियदर्शनाः 06,007.035a नीलात् परतरं श्वेतं श्वेताद् धैरण्यकं परम् 06,007.035b*0030_01 हिरण्मयं च श्वेताद्रेः परं वर्षं नराधिप 06,007.035b*0030_02 कुरुवर्षं ततो राजञ् शृङ्गवत् पर्वतात् परम् 06,007.035c वर्षम् ऐरावतं नाम ततः शृङ्गवतः परम् 06,007.036a धनुःसंस्थे महाराज द्वे वर्षे दक्षिणोत्तरे 06,007.036c इलावृतं मध्यमं तु पञ्च वर्षाणि चैव ह 06,007.037a उत्तरोत्तरम् एतेभ्यो वर्षम् उद्रिच्यते गुणैः 06,007.037c आयुष्प्रमाणम् आरोग्यं धर्मतः कामतो ऽर्थतः 06,007.038a समन्वितानि भूतानि तेषु वर्षेषु भारत 06,007.038c एवम् एषा महाराज पर्वतैः पृथिवी चिता 06,007.039a हेमकूटस् तु सुमहान् कैलासो नाम पर्वतः 06,007.039c यत्र वैश्रवणो राजा गुह्यकैः सह मोदते 06,007.039d*0031_01 तत्र देवो महादेवो नित्यम् आस्ते सहोमया 06,007.039d*0031_02 चित्रे शिलातले रम्ये देवर्षिगणपूजितः 06,007.040a अस्त्य् उत्तरेण कैलासं मैनाकं पर्वतं प्रति 06,007.040c हिरण्यशृङ्गः सुमहान् दिव्यो मणिमयो गिरिः 06,007.041a तस्य पार्श्वे महद् दिव्यं शुभं काञ्चनवालुकम् 06,007.041c रम्यं बिन्दुसरो नाम यत्र राजा भगीरथः 06,007.041e दृष्ट्वा भागीरथीं गङ्गाम् उवास बहुलाः समाः 06,007.042a यूपा मणिमयास् तत्र चित्याश् चापि हिरण्मयाः 06,007.042c तत्रेष्ट्वा तु गतः सिद्धिं सहस्राक्षो महायशाः 06,007.043a सृष्ट्वा भूतपतिर् यत्र सर्वलोकान् सनातनः 06,007.043c उपास्यते तिग्मतेजा वृतो भूतैः समागतैः 06,007.043e नरनारायणौ ब्रह्मा मनुः स्थाणुश् च पञ्चमः 06,007.044a तत्र त्रिपथगा देवी प्रथमं तु प्रतिष्ठिता 06,007.044c ब्रह्मलोकाद् अपक्रान्ता सप्तधा प्रतिपद्यते 06,007.045a वस्वोकसारा नलिनी पावना च सरस्वती 06,007.045c जम्बूनदी च सीता च गङ्गा सिन्धुश् च सप्तमी 06,007.046a अचिन्त्या दिव्यसंकल्पा प्रभोर् एषैव संविधिः 06,007.046c उपासते यत्र सत्रं सहस्रयुगपर्यये 06,007.047a दृश्यादृश्या च भवति तत्र तत्र सरस्वती 06,007.047c एता दिव्याः सप्त गङ्गास् त्रिषु लोकेषु विश्रुताः 06,007.048a रक्षांसि वै हिमवति हेमकूटे तु गुह्यकाः 06,007.048c सर्पा नागाश् च निषधे गोकर्णे च तपोधनाः 06,007.049a देवासुराणां च गृहं श्वेतः पर्वत उच्यते 06,007.049c गन्धर्वा निषधे शैले नीले ब्रह्मर्षयो नृप 06,007.049e शृङ्गवांस् तु महाराज पितॄणां प्रतिसंचरः 06,007.050a इत्य् एतानि महाराज सप्त वर्षाणि भागशः 06,007.050c भूतान्य् उपनिविष्टानि गतिमन्ति ध्रुवाणि च 06,007.051a तेषाम् ऋद्धिर् बहुविधा दृश्यते दैवमानुषी 06,007.051c अशक्या परिसंख्यातुं श्रद्धेया तु बुभूषता 06,007.052a यां तु पृच्छसि मा राजन् दिव्याम् एतां शशाकृतिम् 06,007.052b*0032_01 जम्बूद्वीपस्य सर्वस्य आकृतिं चन्द्रमण्डले 06,007.052b*0033_01 स वै सुदर्शनद्वीपो दृश्यते शशवद्विधौ 06,007.052c पार्श्वे शशस्य द्वे वर्षे उभये दक्षिणोत्तरे 06,007.052d*0034_01 अन्यानि पञ्च वर्षाणि गलान्तं कल्पितानि च 06,007.052e कर्णौ तु नागद्वीपं च कश्यपद्वीपम् एव च 06,007.053a ताम्रवर्णः शिरो राजञ् श्रीमान् मलयपर्वतः 06,007.053c एतद् द्वितीयं द्वीपस्य दृश्यते शशसंस्थितम् 06,008.001 धृतराष्ट्र उवाच 06,008.001a मेरोर् अथोत्तरं पार्श्वं पूर्वं चाचक्ष्व संजय 06,008.001c निखिलेन महाबुद्धे माल्यवन्तं च पर्वतम् 06,008.002 संजय उवाच 06,008.002a दक्षिणेन तु नीलस्य मेरोः पार्श्वे तथोत्तरे 06,008.002c उत्तराः कुरवो राजन् पुण्याः सिद्धनिषेविताः 06,008.003a तत्र वृक्षा मधुफला नित्यपुष्पफलोपगाः 06,008.003c पुष्पाणि च सुगन्धीनि रसवन्ति फलानि च 06,008.004a सर्वकामफलास् तत्र के चिद् वृक्षा जनाधिप 06,008.004c अपरे क्षीरिणो नाम वृक्षास् तत्र नराधिप 06,008.005a ये क्षरन्ति सदा क्षीरं षड्रसं ह्य् अमृतोपमम् 06,008.005c वस्त्राणि च प्रसूयन्ते फलेष्व् आभरणानि च 06,008.006a सर्वा मणिमयी भूमिः सूक्ष्मकाञ्चनवालुका 06,008.006b*0035_01 मणिरत्ननिभं रम्यं वज्रवैडूर्यसंनिभम् 06,008.006b*0035_02 भूभागो दृश्यते तत्र पद्मरागसमप्रभम् 06,008.006c सर्वत्र सुखसंस्पर्शा निष्पङ्का च जनाधिप 06,008.006d*0036_01 पुष्करिण्यः शुभास् तत्र सुखस्पर्शा मनोहराः 06,008.007a देवलोकच्युताः सर्वे जायन्ते तत्र मानवाः 06,008.007c तुल्यरूपगुणोपेताः समेषु विषमेषु च 06,008.008a मिथुनानि च जायन्ते स्त्रियश् चाप्सरसोपमाः 06,008.008c तेषां ते क्षीरिणां क्षीरं पिबन्त्य् अमृतसंनिभम् 06,008.009a मिथुनं जायमानं वै समं तच् च प्रवर्धते 06,008.009c तुल्यरूपगुणोपेतं समवेषं तथैव च 06,008.009e एकैकम् अनुरक्तं च चक्रवाकसमं विभो 06,008.009f*0037_01 मृत्युश् च समकालं च तयोर् मिथुनयुग्मयोः 06,008.010a निरामया वीतशोका नित्यं मुदितमानसाः 06,008.010c दश वर्षसहस्राणि दश वर्षशतानि च 06,008.010e जीवन्ति ते महाराज न चान्योन्यं जहत्य् उत 06,008.011a भारुण्डा नाम शकुनास् तीक्ष्णतुण्डा महाबलाः 06,008.011c ते निर्हरन्ति हि मृतान् दरीषु प्रक्षिपन्ति च 06,008.012a उत्तराः कुरवो राजन् व्याख्यातास् ते समासतः 06,008.012c मेरोः पार्श्वम् अहं पूर्वं वक्ष्याम्य् अथ यथातथम् 06,008.012d*0038_01 भद्राश्वं नाम वर्षं तु पुरो वै गन्धमादनात् 06,008.013a तस्य पूर्वाभिषेकस् तु भद्राश्वस्य विशां पते 06,008.013c भद्रसालवनं यत्र कालाम्रश् च महाद्रुमः 06,008.014a कालाम्रश् च महाराज नित्यपुष्पफलः शुभः 06,008.014c द्वीपश् च योजनोत्सेधः सिद्धचारणसेवितः 06,008.015a तत्र ते पुरुषाः श्वेतास् तेजोयुक्ता महाबलाः 06,008.015c स्त्रियः कुमुदवर्णाश् च सुन्दर्यः प्रियदर्शनाः 06,008.016a चन्द्रप्रभाश् चन्द्रवर्णाः पूर्णचन्द्रनिभाननाः 06,008.016c चन्द्रशीतलगात्र्यश् च नृत्तगीतविशारदाः 06,008.017a दश वर्षसहस्राणि तत्रायुर् भरतर्षभ 06,008.017c कालाम्ररसपीतास् ते नित्यं संस्थितयौवनाः 06,008.018a दक्षिणेन तु नीलस्य निषधस्योत्तरेण तु 06,008.018c सुदर्शनो नाम मःठजम्बूवृक्षः सनातनः 06,008.019a सर्वकामफलः पुण्यः सिद्धचारणसेवितः 06,008.019c तस्य नाम्ना समाख्यातो जम्बूद्वीपः सनातनः 06,008.020a योजनानां सहस्रं च शतं च भरतर्षभ 06,008.020c उत्सेधो वृक्षराजस्य दिवस्पृङ् मनुजेश्वर 06,008.021a अरत्नीनां सहस्रं च शतानि दश पञ्च च 06,008.021c परिणाहस् तु वृक्षस्य फलानां रसभेदिनाम् 06,008.022a पतमानानि तान्य् उर्व्यां कुर्वन्ति विपुलं स्वनम् 06,008.022c मुञ्चन्ति च रसं राजंस् तस्मिन् रजतसंनिभम् 06,008.023a तस्या जम्ब्वाः फलरसो नदी भूत्वा जनाधिप 06,008.023c मेरुं प्रदक्षिणं कृत्वा संप्रयात्य् उत्तरान् कुरून् 06,008.024a पिबन्ति तद् रसं हृष्टा जना नित्यं जनाधिप 06,008.024c तस्मिन् फलरसे पीते न जरा बाधते च तान् 06,008.025a तत्र जाम्बूनदं नाम कनकं देवभूषणम् 06,008.025b*0039_01 इन्द्रगोपकसंकाशं जायते भास्वरं तु तत् 06,008.025c तरुणादित्यवर्णाश् च जायन्ते तत्र मानवाः 06,008.026a तथा माल्यवतः शृङ्गे दीप्यते तत्र हव्यवाट् 06,008.026c नाम्ना संवर्तको नाम कालाग्निर् भरतर्षभ 06,008.027a तथा माल्यवतः शृङ्गे पूर्वे पूर्वान्तगण्डिका 06,008.027c योजनानां सहस्राणि पञ्चाशन् माल्यवान् स्थितः 06,008.028a महारजतसंकाशा जायन्ते तत्र मानवाः 06,008.028c ब्रह्मलोकाच् च्युताः सर्वे सर्वे च ब्रह्मवादिनः 06,008.029a तपस् तु तप्यमानास् ते भवन्ति ह्य् ऊर्ध्वरेतसः 06,008.029c रक्षणार्थं तु भूतानां प्रविशन्ति दिवाकरम् 06,008.030a षष्टिस् तानि सहस्राणि षष्टिर् एव शतानि च 06,008.030c अरुणस्याग्रतो यान्ति परिवार्य दिवाकरम् 06,008.031a षष्टिं वर्षसहस्राणि षष्टिम् एव शतानि च 06,008.031c आदित्यतापतप्तास् ते विशन्ति शशिमण्डलम् 06,009.001 धृतराष्ट्र उवाच 06,009.001a वर्षाणां चैव नामानि पर्वतानां च संजय 06,009.001c आचक्ष्व मे यथातत्त्वं ये च पर्वतवासिनः 06,009.002 संजय उवाच 06,009.002a दक्षिणेन तु श्वेतस्य नीलस्यैवोत्तरेण तु 06,009.002c वर्षं रमणकं नाम जायन्ते तत्र मानवाः 06,009.003a शुक्लाभिजनसंपन्नाः सर्वे सुप्रियदर्शनाः 06,009.003c रतिप्रधानाश् च तथा जायन्ते तत्र मानवाः 06,009.004a दश वर्षसहस्राणि शतानि दश पञ्च च 06,009.004c जीवन्ति ते महाराज नित्यं मुदितमानसाः 06,009.005a दक्षिणे शृङ्गिणश् चैव श्वेतस्याथोत्तरेण च 06,009.005c वर्षं हैरण्वतं नाम यत्र हैरण्वती नदी 06,009.005d*0040_01 यत्र चायं महाराज पक्षिराट् पतगोत्तमः 06,009.006a यक्षानुगा महाराज धनिनः प्रियदर्शनाः 06,009.006c महाबलास् तत्र सदा राजन् मुदितमानसाः 06,009.006d*0041_01 यक्षः सो ऽपि महाराज यक्षराजानुगौत[? -गोत्त]मः 06,009.007a एकादश सहस्राणि वर्षाणां ते जनाधिप 06,009.007c आयुष्प्रमाणं जीवन्ति शतानि दश पञ्च च 06,009.008a शृङ्गाणि वै शृङ्गवतस् त्रीण्य् एव मनुजाधिप 06,009.008c एकं मणिमयं तत्र तथैकं रौक्मम् अद्भुतम् 06,009.009a सर्वरत्नमयं चैकं भवनैर् उपशोभितम् 06,009.009c तत्र स्वयंप्रभा देवी नित्यं वसति शाण्डिली 06,009.010a उत्तरेण तु शृङ्गस्य समुद्रान्ते जनाधिप 06,009.010c वर्षम् ऐरावतं नाम तस्माच् छृङ्गवतः परम् 06,009.011a न तत्र सूर्यस् तपति न ते जीर्यन्ति मानवाः 06,009.011c चन्द्रमाश् च सनक्षत्रो ज्योतिर् भूत इवावृतः 06,009.012a पद्मप्रभाः पद्मवर्णाः पद्मपत्रनिभेक्षणाः 06,009.012c पद्मपत्रसुगन्धाश् च जायन्ते तत्र मानवाः 06,009.013a अनिष्पन्दाः सुगन्धाश् च निराहारा जितेन्द्रियाः 06,009.013c देवलोकच्युताः सर्वे तथा विरजसो नृप 06,009.014a त्रयोदश सहस्राणि वर्षाणां ते जनाधिप 06,009.014c आयुष्प्रमाणं जीवन्ति नरा भरतसत्तम 06,009.015a क्षीरोदस्य समुद्रस्य तथैवोत्तरतः प्रभुः 06,009.015c हरिर् वसति वैकुण्ठः शकटे कनकात्मके 06,009.016a अष्टचक्रं हि तद् यानं भूतयुक्तं मनोजवम् 06,009.016c अग्निवर्णं महावेगं जाम्बूनदपरिष्कृतम् 06,009.017a स प्रभुः सर्वभूतानां विभुश् च भरतर्षभ 06,009.017c संक्षेपो विस्तरश् चैव कर्ता कारयिता च सः 06,009.018a पृथिव्य् आपस् तथाकाशं वायुस् तेजश् च पार्थिव 06,009.018c स यज्ञः सर्वभूतानाम् आस्यं तस्य हुताशनः 06,009.018d*0042_01 स्थितः स्थानसहस्रेषु व्याप्य वै स चराचरम् 06,009.019 वैशंपायन उवाच 06,009.019a एवम् उक्तः संजयेन धृतराष्ट्रो महामनाः 06,009.019c ध्यानम् अन्वगमद् राजा पुत्रान् प्रति जनाधिप 06,009.020a स विचिन्त्य महाराज पुनर् एवाब्रवीद् वचः 06,009.020c असंशयं सूतपुत्र कालः संक्षिपते जगत् 06,009.020e सृजते च पुनः सर्वं नेह विद्यति शाश्वतम् 06,009.021a नरो नारायणश् चैव सर्वज्ञः सर्वभूतभृत् 06,009.021c देवा वैकुण्ठ इत्य् आहुर् वेदा विष्णुर् इति प्रभुम् 06,010.001 धृतराष्ट्र उवाच 06,010.001a यद् इदं भारतं वर्षं यत्रेदं मूर्छितं बलम् 06,010.001c यत्रातिमात्रं लुब्धो ऽयं पुत्रो दुर्योधनो मम 06,010.002a यत्र गृद्धाः पाण्डुसुता यत्र मे सज्जते मनः 06,010.002c एतन् मे तत्त्वम् आचक्ष्व कुशलो ह्य् असि संजय 06,010.003 संजय उवाच 06,010.003a न तत्र पाण्डवा गृद्धाः शृणु राजन् वचो मम 06,010.003c गृद्धो दुर्योधनस् तत्र शकुनिश् चापि सौबलः 06,010.004a अपरे क्षत्रियाश् चापि नानाजनपदेश्वराः 06,010.004c ये गृद्धा भारते वर्षे न मृष्यन्ति परस्परम् 06,010.005a अत्र ते वर्णयिष्यामि वर्षं भारत भारतम् 06,010.005c प्रियम् इन्द्रस्य देवस्य मनोर् वैवस्वतस्य च 06,010.006a पृथोश् च राजन् वैन्यस्य तथेक्ष्वाकोर् महात्मनः 06,010.006c ययातेर् अम्बरीषस्य मान्धातुर् नहुषस्य च 06,010.007a तथैव मुचुकुन्दस्य शिबेर् औशीनरस्य च 06,010.007c ऋषभस्य तथैलस्य नृगस्य नृपतेस् तथा 06,010.007d*0043_01 कुशिकस्य च दुर्धर्ष गाधेश् चैव महात्मनः 06,010.007d*0043_02 सोमकस्य च दुर्धर्ष दिलीपस्य तथैव च 06,010.008a अन्येषां च महाराज क्षत्रियाणां बलीयसाम् 06,010.008c सर्वेषाम् एव राजेन्द्र प्रियं भारत भारतम् 06,010.009a तत् ते वर्षं प्रवक्ष्यामि यथाश्रुतम् अरिंदम 06,010.009c शृणु मे गदतो राजन् यन् मां त्वं परिपृच्छसि 06,010.010a महेन्द्रो मलयः सह्यः शुक्तिमान् ऋक्षवान् अपि 06,010.010c विन्ध्यश् च पारियात्रश् च सप्तैते कुलपर्वताः 06,010.011a तेषां सहस्रशो राजन् पर्वतास् तु समीपतः 06,010.011c अभिज्ञाताः सारवन्तो विपुलाश् चित्रसानवः 06,010.012a अन्ये ततो ऽपरिज्ञाता ह्रस्वा ह्रस्वोपजीविनः 06,010.012c आर्या म्लेच्छाश् च कौरव्य तैर् मिश्राः पुरुषा विभो 06,010.013a नदीः पिबन्ति बहुला गङ्गां सिन्धुं सरस्वतीम् 06,010.013c गोदावरीं नर्मदां च बाहुदां च महानदीम् 06,010.014a शतद्रुं चन्द्रभागां च यमुनां च महानदीम् 06,010.014c दृषद्वतीं विपाशां च विपापां स्थूलवालुकाम् 06,010.015a नदीं वेत्रवतीं चैव कृष्णवेणां च निम्नगाम् 06,010.015c इरावतीं वितस्तां च पयोष्णीं देविकाम् अपि 06,010.016a वेदस्मृतिं वेतसिनीं त्रिदिवाम् इष्कुमालिनीम् 06,010.016c करीषिणीं चित्रवहां चित्रसेनां च निम्नगाम् 06,010.017a गोमतीं धूतपापां च वन्दनां च महानदीम् 06,010.017c कौशिकीं त्रिदिवां कृत्यां विचित्रां लोहतारिणीम् 06,010.018a रथस्थां शतकुम्भां च सरयूं च नरेश्वर 06,010.018c चर्मण्वतीं वेत्रवतीं हस्तिसोमां दिशं तथा 06,010.019a शतावरीं पयोष्णीं च परां भैमरथीं तथा 06,010.019c कावेरीं चुलुकां चापि वापीं शतबलाम् अपि 06,010.020a निचीरां महितां चापि सुप्रयोगां नराधिप 06,010.020c पवित्रां कुण्डलां सिन्धुं वाजिनीं पुरमालिनीम् 06,010.021a पूर्वाभिरामां वीरां च भीमाम् ओघवतीं तथा 06,010.021c पलाशिनीं पापहरां महेन्द्रां पिप्पलावतीम् 06,010.022a पारिषेणाम् असिक्नीं च सरलां भारमर्दिनीम् 06,010.022c पुरुहीं प्रवरां मेनां मोघां घृतवतीं तथा 06,010.023a धूमत्याम् अतिकृष्णां च सूचीं छावीं च कौरव 06,010.023c सदानीराम् अधृष्यां च कुशधारां महानदीम् 06,010.024a शशिकान्तां शिवां चैव तथा वीरवतीम् अपि 06,010.024c वास्तुं सुवास्तुं गौरीं च कम्पनां सहिरण्वतीम् 06,010.025a हिरण्वतीं चित्रवतीं चित्रसेनां च निम्नगाम् 06,010.025c रथचित्रां ज्योतिरथां विश्वामित्रां कपिञ्जलाम् 06,010.026a उपेन्द्रां बहुलां चैव कुचराम् अम्बुवाहिनीम् 06,010.026c वैनन्दीं पिञ्जलां वेण्णां तुङ्गवेणां महानदीम् 06,010.027a विदिशां कृष्णवेण्णां च ताम्रां च कपिलाम् अपि 06,010.027c शलुं सुवामां वेदाश्वां हरिस्रावां महापगाम् 06,010.028a शीघ्रां च पिच्छिलां चैव भारद्वाजीं च निम्नगाम् 06,010.028c कौशिकीं निम्नगां शोणां बाहुदाम् अथ चन्दनाम् 06,010.029a दुर्गाम् अन्तःशिलां चैव ब्रह्ममेध्यां बृहद्वतीम् 06,010.029c चरक्षां महिरोहीं च तथा जम्बुनदीम् अपि 06,010.030a सुनसां तमसां दासीं त्रसाम् अन्यां वराणसीम् 06,010.030c लोलोद्धृतकरां चैव पूर्णाशां च महानदीम् 06,010.031a मानवीं वृषभां चैव महानद्यो जनाधिप 06,010.031c सदानिरामयां वृत्यां मन्दगां मन्दवाहिनीम् 06,010.031d*0044_01 ब्रह्ममेध्यां बृहद्वतीम् 06,010.031d*0044_02 एताश् चान्याश् च बहुधा 06,010.032a ब्रह्माणीं च महागौरीं दुर्गाम् अपि च भारत 06,010.032c चित्रोपलां चित्रबर्हां मञ्जुं मकरवाहिनीम् 06,010.033a मन्दाकिनीं वैतरणीं कोकां चैव महानदीम् 06,010.033c शुक्तिमतीम् अरण्यां च पुष्पवेण्युत्पलावतीम् 06,010.034a लोहित्यां करतोयां च तथैव वृषभङ्गिनीम् 06,010.034c कुमारीम् ऋषिकुल्यां च ब्रह्मकुल्यां च भारत 06,010.035a सरस्वतीः सुपुण्याश् च सर्वा गङ्गाश् च मारिष 06,010.035b*0045_01 ब्रह्माणीं च महागौरीं सुवश्याम् अपि भारत 06,010.035b*0046_01 मानवीं वृषभां चैव महानद्यो जनाधिप 06,010.035c विश्वस्य मातरः सर्वाः सर्वाश् चैव महाबलाः 06,010.036a तथा नद्यस् त्व् अप्रकाशाः शतशो ऽथ सहस्रशः 06,010.036c इत्य् एताः सरितो राजन् समाख्याता यथास्मृति 06,010.037a अत ऊर्ध्वं जनपदान् निबोध गदतो मम 06,010.037c तत्रेमे कुरुपाञ्चालाः शाल्वमाद्रेयजाङ्गलाः 06,010.037d*0047_01 विदेहा मागधाः सिंहा महदायतयस् तथा 06,010.038a शूरसेनाः कलिङ्गाश् च बोधा मौकास् तथैव च 06,010.038c मत्स्याः सुकुट्यः सौबल्याः कुन्तलाः काशिकोशलाः 06,010.039a चेदिवत्साः करूषाश् च भोजाः सिन्धुपुलिन्दकाः 06,010.039c उत्तमौजा दशार्णाश् च मेकलाश् चोत्कलैः सह 06,010.040a पाञ्चालाः कौशिजाश् चैव एकपृष्ठा युगंधराः 06,010.040c सौधा मद्रा भुजिङ्गाश् च काशयो ऽपरकाशयः 06,010.041a जठराः कुक्कुशाश् चैव सुदाशार्णाश् च भारत 06,010.041c कुन्तयो ऽवन्तयश् चैव तथैवापरकुन्तयः 06,010.042a गोविन्दा मन्दकाः षण्डा विदर्भानूपवासिकाः 06,010.042c अश्मकाः पांसुराष्ट्राश् च गोपराष्ट्राः पनीतकाः 06,010.043a आदिराष्ट्राः सुकुट्टाश् च बलिराष्ट्रं च केवलम् 06,010.043c वानरास्याः प्रवाहाश् च वक्रा वक्रभयाः शकाः 06,010.044a विदेहका मागधाश् च सुह्माश् च विजयास् तथा 06,010.044c अङ्गा वङ्गाः कलिङ्गाश् च यकृल्लोमान एव च 06,010.045a मल्लाः सुदेष्णाः प्राहूतास् तथा माहिषकार्षिकाः 06,010.045c वाहीका वाटधानाश् च आभीराः कालतोयकाः 06,010.046a अपरन्ध्राश् च शूद्राश् च पह्लवाश् चर्मखण्डिकाः 06,010.046c अटवीशबराश् चैव मरुभौमाश् च मारिष 06,010.047a उपावृश्चानुपावृश्चसुराष्ट्राः केकयास् तथा 06,010.047c कुट्टापरान्ता द्वैधेयाः काक्षाः सामुद्रनिष्कुटाः 06,010.047d*0048_01 कट्याश् च पातवैबोधा याकाः सामुद्रनिष्कदाः 06,010.048a अन्ध्राश् च बहवो राजन्न् अन्तर्गिर्यास् तथैव च 06,010.048c बहिर्गिर्याङ्गमलदा मागधा मानवर्जकाः 06,010.048d*0049_01 अन्तर्गिर्यास् तथा चैव बहिर्गिर्यास् तथैव च 06,010.049a मह्युत्तराः प्रावृषेया भार्गवाश् च जनाधिप 06,010.049c पुण्ड्रा भार्गाः किराताश् च सुदोष्णाः प्रमुदास् तथा 06,010.050a शका निषादा निषधास् तथैवानर्तनैरृताः 06,010.050c दुगूलाः प्रतिमत्स्याश् च कुशलाः कुनटास् तथा 06,010.051a तीरग्राहास् तरतोया राजिका रस्यकागणाः 06,010.051c तिलकाः पारसीकाश् च मधुमन्तः प्रकुत्सकाः 06,010.052a काश्मीराः सिन्धुसौवीरा गान्धारा दर्शकास् तथा 06,010.052c अभीसारा कुलूताश् च शैवला बाह्लिकास् तथा 06,010.053a दर्वीकाः सकचा दर्वा वातजामरथोरगाः 06,010.053c बहुवाद्याश् च कौरव्य सुदामानः सुमल्लिकाः 06,010.054a वध्राः करीषकाश् चापि कुलिन्दोपत्यकास् तथा 06,010.054c वनायवो दशापार्श्वा रोमाणः कुशबिन्दवः 06,010.055a कच्छा गोपालकच्छाश् च लाङ्गलाः परवल्लकाः 06,010.055c किराता बर्बराः सिद्धा विदेहास् ताम्रलिङ्गकाः 06,010.056a ओष्ट्राः पुण्ड्राः ससैरन्ध्राः पार्वतीयाश् च मारिष 06,010.056c अथापरे जनपदा दक्षिणा भरतर्षभ 06,010.057a द्रविडाः केरलाः प्राच्या भूषिका वनवासिनः 06,010.057c उन्नत्यका माहिषका विकल्पा मूषकास् तथा 06,010.058a कर्णिकाः कुन्तिकाश् चैव सौद्भिदा नलकालकाः 06,010.058c कौकुट्टकास् तथा चोलाः कोङ्कणा मालवाणकाः 06,010.059a समङ्गाः कोपनाश् चैव कुकुराङ्गदमारिषाः 06,010.059c ध्वजिन्य् उत्सवसंकेतास् त्रिगर्ताः सर्वसेनयः 06,010.060a त्र्यङ्गाः केकरकाः प्रोष्ठाः परसंचरकास् तथा 06,010.060c तथैव विन्ध्यपुलकाः पुलिन्दाः कल्कलैः सह 06,010.061a मालका मल्लकाश् चैव तथैवापरवर्तकाः 06,010.061c कुलिन्दाः कुलकाश् चैव करण्ठाः कुरकास् तथा 06,010.062a मूषका स्तनबालाश् च सतियः पत्तिपञ्जकाः 06,010.062c आदिदायाः सिरालाश् च स्तूबका स्तनपास् तथा 06,010.063a हृषीविदर्भाः कान्तीकास् तङ्गणाः परतङ्गणाः 06,010.063c उत्तराश् चापरे म्लेच्छा जना भरतसत्तम 06,010.064a यवनाश् च सकाम्बोजा दारुणा म्लेच्छजातयः 06,010.064c सक्षद्द्रुहः कुन्तलाश् च हूणाः पारतकैः सह 06,010.065a तथैव मरधाश् चीनास् तथैव दशमालिकाः 06,010.065c क्षत्रियोपनिवेशाश् च वैश्यशूद्रकुलानि च 06,010.066a शूद्राभीराथ दरदाः काश्मीराः पशुभिः सह 06,010.066c खशिकाश् च तुखाराश् च पल्लवा गिरिगह्वराः 06,010.067a आत्रेयाः सभरद्वाजास् तथैव स्तनयोषिकाः 06,010.067c औपकाश् च कलिङ्गाश् च किरातानां च जातयः 06,010.067d*0050_01 कारस्कराश् च वंशाश् च आन्ध्राश् च द्रमिडास् तथा 06,010.067d*0050_02 चोलाश् चैव तथा पाण्ड्याश् चेराश् चैव सुसिंहलाः 06,010.068a तामरा हंसमार्गाश् च तथैव करभञ्जकाः 06,010.068b*0051_01 एते चान्ये जनपदाः प्राच्योदीच्यास् तथैव च 06,010.068c उद्देशमात्रेण मया देशाः संकीर्तिताः प्रभो 06,010.069a यथागुणबलं चापि त्रिवर्गस्य महाफलम् 06,010.069c दुह्येद् धेनुः कामधुक् च भूमिः सम्यग् अनुष्ठिता 06,010.070a तस्यां गृध्यन्ति राजानः शूरा धर्मार्थकोविदाः 06,010.070c ते त्यजन्त्य् आहवे प्राणान् रसागृद्धास् तरस्विनः 06,010.071a देवमानुषकायानां कामं भूमिः परायणम् 06,010.071c अन्योन्यस्यावलुम्पन्ति सारमेया इवामिषम् 06,010.072a राजानो भरतश्रेष्ठ भोक्तुकामा वसुंधराम् 06,010.072c न चापि तृप्तिः कामानां विद्यते चेह कस्य चित् 06,010.073a तस्मात् परिग्रहे भूमेर् यतन्ते कुरुपाण्डवाः 06,010.073c साम्ना दानेन भेदेन दण्डेनैव च पार्थिव 06,010.074a पिता माता च पुत्रश् च खं द्यौश् च नरपुंगव 06,010.074c भूमिर् भवति भूतानां सम्यग् अच्छिद्रदर्शिनी 06,011.001 धृतराष्ट्र उवाच 06,011.001a भारतस्यास्य वर्षस्य तथा हैमवतस्य च 06,011.001c प्रमाणम् आयुषः सूत फलं चापि शुभाशुभम् 06,011.002a अनागतम् अतिक्रान्तं वर्तमानं च संजय 06,011.002c आचक्ष्व मे विस्तरेण हरिवर्षं तथैव च 06,011.003 संजय उवाच 06,011.003a चत्वारि भारते वर्षे युगानि भरतर्षभ 06,011.003c कृतं त्रेता द्वापरं च पुष्यं च कुरुवर्धन 06,011.004a पूर्वं कृतयुगं नाम ततस् त्रेतायुगं विभो 06,011.004c संक्षेपाद् द्वापरस्याथ ततः पुष्यं प्रवर्तते 06,011.005a चत्वारि च सहस्राणि वर्षाणां कुरुसत्तम 06,011.005c आयुःसंख्या कृतयुगे संख्याता राजसत्तम 06,011.006a तथा त्रीणि सहस्राणि त्रेतायां मनुजाधिप 06,011.006c द्विसहस्रं द्वापरे तु शते तिष्ठति संप्रति 06,011.007a न प्रमाणस्थितिर् ह्य् अस्ति पुष्ये ऽस्मिन् भरतर्षभ 06,011.007c गर्भस्थाश् च म्रियन्ते ऽत्र तथा जाता म्रियन्ति च 06,011.008a महाबला महासत्त्वाः प्रजागुणसमन्विताः 06,011.008b*0052_01 प्रजायन्ते च जाताश् च शतशो ऽथ सहस्रशः 06,011.008c अजायन्त कृते राजन् मुनयः सुतपोधनाः 06,011.009a महोत्साहा महात्मानो धार्मिकाः सत्यवादिनः 06,011.009c जाताः कृतयुगे राजन् धनिनः प्रियदर्शनाः 06,011.010a आयुष्मन्तो महावीरा धनुर्धरवरा युधि 06,011.010b*0053_01 वरार्हा युधि जायन्ते क्षत्रियाः शूरसत्तमाः 06,011.010c जायन्ते क्षत्रियाः शूरास् त्रेतायां चक्रवर्तिनः 06,011.011a सर्ववर्णा महाराज जायन्ते द्वापरे सति 06,011.011c महोत्साहा महावीर्याः परस्परवधैषिणः 06,011.012a तेजसाल्पेन संयुक्ताः क्रोधनाः पुरुषा नृप 06,011.012c लुब्धाश् चानृतकाश् चैव पुष्ये जायन्ति भारत 06,011.013a ईर्ष्या मानस् तथा क्रोधो मायासूया तथैव च 06,011.013c पुष्ये भवन्ति मर्त्यानां रागो लोभश् च भारत 06,011.014a संक्षेपो वर्तते राजन् द्वापरे ऽस्मिन् नराधिप 06,011.014c गुणोत्तरं हैमवतं हरिवर्षं ततः परम् 06,012.001 धृतराष्ट्र उवाच 06,012.001a जम्बूखण्डस् त्वया प्रोक्तो यथावद् इह संजय 06,012.001c विष्कम्भम् अस्य प्रब्रूहि परिमाणं च तत्त्वतः 06,012.002a समुद्रस्य प्रमाणं च सम्यग् अच्छिद्रदर्शन 06,012.002c शाकद्वीपं च मे ब्रूहि कुशद्वीपं च संजय 06,012.003a शाल्मलं चैव तत्त्वेन क्रौञ्चद्वीपं तथैव च 06,012.003c ब्रूहि गावल्गणे सर्वं राहोः सोमार्कयोस् तथा 06,012.004 संजय उवाच 06,012.004a राजन् सुबहवो द्वीपा यैर् इदं संततं जगत् 06,012.004c सप्त त्व् अहं प्रवक्ष्यामि चन्द्रादित्यौ ग्रहांस् तथा 06,012.005a अष्टादश सहस्राणि योजनानां विशां पते 06,012.005c षट्शतानि च पूर्णानि विष्कम्भो जम्बुपर्वतः 06,012.006a लावणस्य समुद्रस्य विष्कम्भो द्विगुणः स्मृतः 06,012.006c नानाजनपदाकीर्णो मणिविद्रुमचित्रितः 06,012.007a नैकधातुविचित्रैश् च पर्वतैर् उपशोभितः 06,012.007c सिद्धचारणसंकीर्णः सागरः परिमण्डलः 06,012.008a शाकद्वीपं च वक्ष्यामि यथावद् इह पार्थिव 06,012.008c शृणु मे त्वं यथान्यायं ब्रुवतः कुरुनन्दन 06,012.009a जम्बूद्वीपप्रमाणेन द्विगुणः स नराधिप 06,012.009c विष्कम्भेण महाराज सागरो ऽपि विभागशः 06,012.009d*0054_01 शल्मलिश् च कुश[þ] क्रौञ्चो द्विगुणो ह्य् उत्तरोत्तरम् 06,012.009d*0054_02 यथासंख्यं परिवृत्तः सुरासर्पिःपयोधिभिः 06,012.009e क्षीरोदो भरतश्रेष्ठ येन संपरिवारितः 06,012.010a तत्र पुण्या जनपदा न तत्र म्रियते जनः 06,012.010c कुत एव हि दुर्भिक्षं क्षमातेजोयुता हि ते 06,012.011a शाकद्वीपस्य संक्षेपो यथावद् भरतर्षभ 06,012.011c उक्त एष महाराज किम् अन्यच् छ्रोतुम् इच्छसि 06,012.012 धृतराष्ट्र उवाच 06,012.012a शाकद्वीपस्य संक्षेपो यथावद् इह संजय 06,012.012c उक्तस् त्वया महाभाग विस्तरं ब्रूहि तत्त्वतः 06,012.013 संजय उवाच 06,012.013a तथैव पर्वता राजन् सप्तात्र मणिभूषिताः 06,012.013c रत्नाकरास् तथा नद्यस् तेषां नामानि मे शृणु 06,012.013e अतीवगुणवत् सर्वं तत्र पुण्यं जनाधिप 06,012.014a देवर्षिगन्धर्वयुतः परमो मेरुर् उच्यते 06,012.014c प्रागायतो महाराज मलयो नाम पर्वतः 06,012.014e यतो मेघाः प्रवर्तन्ते प्रभवन्ति च सर्वशः 06,012.015a ततः परेण कौरव्य जलधारो महागिरिः 06,012.015c यत्र नित्यम् उपादत्ते वासवः परमं जलम् 06,012.015e यतो वर्षं प्रभवति वर्षाकाले जनेश्वर 06,012.016a उच्चैर् गिरी रैवतको यत्र नित्यं प्रतिष्ठितः 06,012.016c रेवती दिवि नक्षत्रं पितामहकृतो विधिः 06,012.017a उत्तरेण तु राजेन्द्र श्यामो नाम महागिरिः 06,012.017b*0055_01 नवमेघप्रभः प्रांशुः श्रीमान् उज्ज्वलविग्रहः 06,012.017c यतः श्यामत्वम् आपन्नाः प्रजा जनपदेश्वर 06,012.018 धृतराष्ट्र उवाच 06,012.018a सुमहान् संशयो मे ऽद्य प्रोक्तं संजय यत् त्वया 06,012.018c प्रजाः कथं सूतपुत्र संप्राप्ताः श्यामताम् इह 06,012.019 संजय उवाच 06,012.019a सर्वेष्व् एव महाप्राज्ञ द्वीपेषु कुरुनन्दन 06,012.019c गौरः कृष्णश् च वर्णौ द्वौ तयोर् वर्णान्तरं नृप 06,012.020a श्यामो यस्मात् प्रवृत्तो वै तत् ते वक्ष्यामि भारत 06,012.020c आस्ते ऽत्र भगवान् कृष्णस् तत् कान्त्या श्यामतां गतः 06,012.021a ततः परं कौरवेन्द्र दुर्गशैलो महोदयः 06,012.021c केसरी केसरयुतो यतो वातः प्रवायति 06,012.022a तेषां योजनविष्कम्भो द्विगुणः प्रविभागशः 06,012.022c वर्षाणि तेषु कौरव्य संप्रोक्तानि मनीषिभिः 06,012.023a महामेरुर् महाकाशो जलदः कुमुदोत्तरः 06,012.023c जलधारात् परो राजन् सुकुमार इति स्मृतः 06,012.024a रैवतस्य तु कौमारः श्यामस्य तु मणीचकः 06,012.024c केसरस्याथ मोदाकी परेण तु महापुमान् 06,012.025a परिवार्य तु कौरव्य दैर्घ्यं ह्रस्वत्वम् एव च 06,012.025c जम्बूद्वीपेन विख्यातस् तस्य मध्ये महाद्रुमः 06,012.026a शाको नाम महाराज तस्य द्वीपस्य मध्यगः 06,012.026c तत्र पुण्या जनपदाः पूज्यते तत्र शंकरः 06,012.027a तत्र गच्छन्ति सिद्धाश् च चारणा दैवतानि च 06,012.027c धार्मिकाश् च प्रजा राजंश् चत्वारो ऽतीव भारत 06,012.028a वर्णाः स्वकर्मनिरता न च स्तेनो ऽत्र दृश्यते 06,012.028c दीर्घायुषो महाराज जरामृत्युविवर्जिताः 06,012.029a प्रजास् तत्र विवर्धन्ते वर्षास्व् इव समुद्रगाः 06,012.029c नद्यः पुण्यजलास् तत्र गङ्गा च बहुधागतिः 06,012.030a सुकुमारी कुमारी च सीता कावेरका तथा 06,012.030c महानदी च कौरव्य तथा मणिजला नदी 06,012.030e इक्षुवर्धनिका चैव तथा भरतसत्तम 06,012.031a ततः प्रवृत्ताः पुण्योदा नद्यः कुरुकुलोद्वह 06,012.031c सहस्राणां शतान्य् एव यतो वर्षति वासवः 06,012.032a न तासां नामधेयानि परिमाणं तथैव च 06,012.032c शक्यते परिसंख्यातुं पुण्यास् ता हि सरिद्वराः 06,012.033a तत्र पुण्या जनपदाश् चत्वारो लोकसंमताः 06,012.033c मगाश् च मशकाश् चैव मानसा मन्दगास् तथा 06,012.034a मगा ब्राह्मणभूयिष्ठाः स्वकर्मनिरता नृप 06,012.034c मशकेषु तु राजन्या धार्मिकाः सर्वकामदाः 06,012.035a मानसेषु महाराज वैश्याः कर्मोपजीविनः 06,012.035c सर्वकामसमायुक्ताः शूरा धर्मार्थनिश्चिताः 06,012.035e शूद्रास् तु मन्दगे नित्यं पुरुषा धर्मशीलिनः 06,012.036a न तत्र राजा राजेन्द्र न दण्डो न च दण्डिकाः 06,012.036c स्वधर्मेणैव धर्मं च ते रक्षन्ति परस्परम् 06,012.037a एतावद् एव शक्यं तु तस्मिन् द्वीपे प्रभाषितुम् 06,012.037c एतावद् एव श्रोतव्यं शाकद्वीपे महौजसि 06,013.001 संजय उवाच 06,013.001a उत्तरेषु तु कौरव्य द्वीपेषु श्रूयते कथा 06,013.001c यथाश्रुतं महाराज ब्रुवतस् तन् निबोध मे 06,013.001d*0056_01 दुग्धोदकसमुद्रो ऽन्यः पुनर् इक्षुरसोदकः 06,013.002a घृततोयः समुद्रो ऽत्र दधिमण्डोदको ऽपरः 06,013.002c सुरोदः सागरश् चैव तथान्यो घर्मसागरः 06,013.002d*0057_01 इक्षूदश् च सुरोदश् च सर्पिःक्षीरोदधिस् तदा 06,013.002d*0057_02 दधिमण्डोदधिश् चान्यः शुद्धोदधिर् अथो महान् 06,013.003a परस्परेण द्विगुणाः सर्वे द्वीपा नराधिप 06,013.003c सर्वतश् च महाराज पर्वतैः परिवारिताः 06,013.004a गौरस् तु मध्यमे द्वीपे गिरिर् मानःशिलो महान् 06,013.004c पर्वतः पश्चिमः कृष्णो नारायणनिभो नृप 06,013.005a तत्र रत्नानि दिव्यानि स्वयं रक्षति केशवः 06,013.005c प्रजापतिम् उपासीनः प्रजानां विदधे सुखम् 06,013.006a कुशद्वीपे कुशस्तम्बो मध्ये जनपदस्य ह 06,013.006b*0058_01 संपूज्यते हि प्लक्षश् च स्वदी[?द्वी]पख्यातिकृद् यथा 06,013.006c संपूज्यते शल्मलिश् च द्वीपे शाल्मलिके नृप 06,013.007a क्रौञ्चद्वीपे महाक्रौञ्चो गिरी रत्नचयाकरः 06,013.007c संपूज्यते महाराज चातुर्वर्ण्येन नित्यदा 06,013.008a गोमन्दः पर्वतो राजन् सुमहान् सर्वधातुमान् 06,013.008c यत्र नित्यं निवसति श्रीमान् कमललोचनः 06,013.008e मोक्षिभिः संस्तुतो नित्यं प्रभुर् नारायणो हरिः 06,013.009a कुशद्वीपे तु राजेन्द्र पर्वतो विद्रुमैश् चितः 06,013.009c सुधामा नाम दुर्धर्षो द्वितीयो हेमपर्वतः 06,013.010a द्युतिमान् नाम कौरव्य तृतीयः कुमुदो गिरिः 06,013.010c चतुर्थः पुष्पवान् नाम पञ्चमस् तु कुशेशयः 06,013.011a षष्ठो हरिगिरिर् नाम षड् एते पर्वतोत्तमाः 06,013.011c तेषाम् अन्तरविष्कम्भो द्विगुणः प्रविभागशः 06,013.012a औद्भिदं प्रथमं वर्षं द्वितीयं वेणुमण्डलम् 06,013.012c तृतीयं वै रथाकारं चतुर्थं पालनं स्मृतम् 06,013.013a धृतिमत् पञ्चमं वर्षं षष्ठं वर्षं प्रभाकरम् 06,013.013c सप्तमं कापिलं वर्षं सप्तैते वर्षपुञ्जकाः 06,013.014a एतेषु देवगन्धर्वाः प्रजाश् च जगतीश्वर 06,013.014c विहरन्ति रमन्ते च न तेषु म्रियते जनः 06,013.015a न तेषु दस्यवः सन्ति म्लेच्छजात्यो ऽपि वा नृप 06,013.015c गौरप्रायो जनः सर्वः सुकुमारश् च पार्थिव 06,013.016a अवशिष्टेषु वर्षेषु वक्ष्यामि मनुजेश्वर 06,013.016c यथाश्रुतं महाराज तद् अव्यग्रमनाः शृणु 06,013.017a क्रौञ्चद्वीपे महाराज क्रौञ्चो नाम महागिरिः 06,013.017c क्रौञ्चात् परो वामनको वामनाद् अन्धकारकः 06,013.018a अन्धकारात् परो राजन् मैनाकः पर्वतोत्तमः 06,013.018c मैनाकात् परतो राजन् गोविन्दो गिरिर् उत्तमः 06,013.019a गोविन्दात् तु परो राजन् निबिडो नाम पर्वतः 06,013.019c परस् तु द्विगुणस् तेषां विष्कम्भो वंशवर्धन 06,013.020a देशांस् तत्र प्रवक्ष्यामि तन् मे निगदतः शृणु 06,013.020c क्रौञ्चस्य कुशलो देशो वामनस्य मनोनुगः 06,013.021a मनोनुगात् परश् चोष्णो देशः कुरुकुलोद्वह 06,013.021c उष्णात् परः प्रावरकः प्रावराद् अन्धकारकः 06,013.022a अन्धकारकदेशात् तु मुनिदेशः परः स्मृतः 06,013.022c मुनिदेशात् परश् चैव प्रोच्यते दुन्दुभिस्वनः 06,013.023a सिद्धचारणसंकीर्णो गौरप्रायो जनाधिप 06,013.023c एते देशा महाराज देवगन्धर्वसेविताः 06,013.024a पुष्करे पुष्करो नाम पर्वतो मणिरत्नमान् 06,013.024c तत्र नित्यं निवसति स्वयं देवः प्रजापतिः 06,013.025a तं पर्युपासते नित्यं देवाः सर्वे महर्षिभिः 06,013.025c वाग्भिर् मनोनुकूलाभिः पूजयन्तो जनाधिप 06,013.026a जम्बूद्वीपात् प्रवर्तन्ते रत्नानि विविधान्य् उत 06,013.026c द्वीपेषु तेषु सर्वेषु प्रजानां कुरुनन्दन 06,013.027a विप्राणां ब्रह्मचर्येण सत्येन च दमेन च 06,013.027c आरोग्यायुःप्रमाणाभ्यां द्विगुणं द्विगुणं ततः 06,013.028a एको जनपदो राजन् द्वीपेष्व् एतेषु भारत 06,013.028c उक्ता जनपदा येषु धर्मश् चैकः प्रदृश्यते 06,013.029a ईश्वरो दण्डम् उद्यम्य स्वयम् एव प्रजापतिः 06,013.029c द्वीपान् एतान् महाराज रक्षंस् तिष्ठति नित्यदा 06,013.030a स राजा स शिवो राजन् स पिता स पितामहः 06,013.030c गोपायति नरश्रेष्ठ प्रजाः सजडपण्डिताः 06,013.031a भोजनं चात्र कौरव्य प्रजाः स्वयम् उपस्थितम् 06,013.031c सिद्धम् एव महाराज भुञ्जते तत्र नित्यदा 06,013.032a ततः परं समा नाम दृश्यते लोकसंस्थितिः 06,013.032c चतुरश्रा महाराज त्रयस् त्रिंशत् तु मण्डलम् 06,013.033a तत्र तिष्ठन्ति कौरव्य चत्वारो लोकसंमताः 06,013.033c दिग्गजा भरतश्रेष्ठ वामनैरावतादयः 06,013.033e सुप्रतीकस् तथा राजन् प्रभिन्नकरटामुखः 06,013.034a तस्याहं परिमाणं तु न संख्यातुम् इहोत्सहे 06,013.034c असंख्यातः स नित्यं हि तिर्यग् ऊर्ध्वम् अधस् तथा 06,013.035a तत्र वै वायवो वान्ति दिग्भ्यः सर्वाभ्य एव च 06,013.035c असंबाधा महाराज तान् निगृह्णन्ति ते गजाः 06,013.036a पुष्करैः पद्मसंकाशैर् वर्ष्मवद्भिर् महाप्रभैः 06,013.036c ते शनैः पुनर् एवाशु वायून् मुञ्चन्ति नित्यशः 06,013.037a श्वसद्भिर् मुच्यमानास् तु दिग्गजैर् इह मारुताः 06,013.037c आगच्छन्ति महाराज ततस् तिष्ठन्ति वै प्रजाः 06,013.038 धृतराष्ट्र उवाच 06,013.038a परो वै विस्तरो ऽत्यर्थं त्वया संजय कीर्तितः 06,013.038c दर्शितं द्वीपसंस्थानम् उत्तरं ब्रूहि संजय 06,013.039 संजय उवाच 06,013.039a उक्ता द्वीपा महाराज ग्रहान् मे शृणु तत्त्वतः 06,013.039c स्वर्भानुः कौरवश्रेष्ठ यावद् एष प्रभावतः 06,013.040a परिमण्डलो महाराज स्वर्भानुः श्रूयते ग्रहः 06,013.040c योजनानां सहस्राणि विष्कम्भो द्वादशास्य वै 06,013.041a परिणाहेन षट्त्रिंशद् विपुलत्वेन चानघ 06,013.041c षष्टिम् आहुः शतान्य् अस्य बुधाः पौराणिकास् तथा 06,013.042a चन्द्रमास् तु सहस्राणि राजन्न् एकादश स्मृतः 06,013.042c विष्कम्भेण कुरुश्रेष्ठ त्रयस्त्रिंशत् तु मण्डलम् 06,013.042e एकोनषष्टिर् वैपुल्याच् छीतरश्मेर् महात्मनः 06,013.043a सूर्यस् त्व् अष्टौ सहस्राणि द्वे चान्ये कुरुनन्दन 06,013.043c विष्कम्भेण ततो राजन् मण्डलं त्रिंशतं समम् 06,013.044a अष्टपञ्चाशतं राजन् विपुलत्वेन चानघ 06,013.044c श्रूयते परमोदारः पतंगो ऽसौ विभावसुः 06,013.044e एतत् प्रमाणम् अर्कस्य निर्दिष्टम् इह भारत 06,013.045a स राहुश् छादयत्य् एतौ यथाकालं महत्तया 06,013.045c चन्द्रादित्यौ महाराज संक्षेपो ऽयम् उदाहृतः 06,013.046a इत्य् एतत् ते महाराज पृच्छतः शास्त्रचक्षुषा 06,013.046c सर्वम् उक्तं यथातत्त्वं तस्माच् छमम् अवाप्नुहि 06,013.047a यथादृष्टं मया प्रोक्तं सनिर्याणम् इदं जगत् 06,013.047c तस्माद् आश्वस कौरव्य पुत्रं दुर्योधनं प्रति 06,013.048a श्रुत्वेदं भरतश्रेष्ठ भूमिपर्व मनोनुगम् 06,013.048c श्रीमान् भवति राजन्यः सिद्धार्थः साधुसंमतः 06,013.048e आयुर् बलं च वीर्यं च तस्य तेजश् च वर्धते 06,013.049a यः शृणोति महीपाल पर्वणीदं यतव्रतः 06,013.049c प्रीयन्ते पितरस् तस्य तथैव च पितामहाः 06,013.050a इदं तु भारतं वर्षं यत्र वर्तामहे वयम् 06,013.050c पूर्वं प्रवर्तते पुण्यं तत् सर्वं श्रुतवान् असि 06,014.001 वैशंपायन उवाच 06,014.001*0059_01 वचनाद् धृतराष्ट्रस्य कुरुक्षेत्रं जगाम ह 06,014.001*0059_02 व्यासस्य वरदानेन त्वरमाणस् तु संजयः 06,014.001*0059_03 दृष्ट्वा तु समरे राजन् क्षणेनैव समागतः 06,014.001a अथ गावल्गणिर् धीमान् समराद् एत्य संजयः 06,014.001c प्रत्यक्षदर्शी सर्वस्य भूतभव्यभविष्यवित् 06,014.002a ध्यायते धृतराष्ट्राय सहसोपेत्य दुःखितः 06,014.002c आचष्ट निहतं भीष्मं भरतानाम् अमध्यमम् 06,014.003a संजयो ऽहं महाराज नमस् ते भरतर्षभ 06,014.003c हतो भीष्मः शांतनवो भरतानां पितामहः 06,014.004a ककुदं सर्वयोधानां धाम सर्वधनुष्मताम् 06,014.004c शरतल्पगतः सो ऽद्य शेते कुरुपितामहः 06,014.005a यस्य वीर्यं समाश्रित्य द्यूतं पुत्रस् तवाकरोत् 06,014.005c स शेते निहतो राजन् संख्ये भीष्मः शिखण्डिना 06,014.006a यः सर्वान् पृथिवीपालान् समवेतान् महामृधे 06,014.006c जिगायैकरथेनैव काशिपुर्यां महारथः 06,014.007a जामदग्न्यं रणे रामम् आयोध्य वसुसंभवः 06,014.007c न हतो जामदग्न्येन स हतो ऽद्य शिखण्डिना 06,014.008a महेन्द्रसदृशः शौर्ये स्थैर्ये च हिमवान् इव 06,014.008c समुद्र इव गाम्भीर्ये सहिष्णुत्वे धरासमः 06,014.009a शरदंष्ट्रो धनुर्वक्त्रः खड्गजिह्वो दुरासदः 06,014.009c नरसिंहः पिता ते ऽद्य पाञ्चाल्येन निपातितः 06,014.010a पाण्डवानां महत् सैन्यं यं दृष्ट्वोद्यन्तम् आहवे 06,014.010c प्रवेपत भयोद्विग्नं सिंहं दृष्ट्वेव गोगणः 06,014.011a परिरक्ष्य स सेनां ते दशरात्रम् अनीकहा 06,014.011c जगामास्तम् इवादित्यः कृत्वा कर्म सुदुष्करम् 06,014.012a यः स शक्र इवाक्षोभ्यो वर्षन् बाणान् सहस्रशः 06,014.012c जघान युधि योधानाम् अर्बुदं दशभिर् दिनैः 06,014.013a स शेते निष्टनन् भूमौ वातरुग्ण इव द्रुमः 06,014.013c तव दुर्मन्त्रिते राजन् यथा नार्हः स भारत 06,015.001 धृतराष्ट्र उवाच 06,015.001a कथं कुरूणाम् ऋषभो हतो भीष्मः शिखण्डिना 06,015.001c कथं रथात् स न्यपतत् पिता मे वासवोपमः 06,015.002a कथम् आसंश् च मे पुत्रा हीना भीष्मेण संजय 06,015.002c बलिना देवकल्पेन गुर्वर्थे ब्रह्मचारिणा 06,015.003a तस्मिन् हते महासत्त्वे महेष्वासे महाबले 06,015.003c महारथे नरव्याघ्रे किम् उ आसीन् मनस् तदा 06,015.004a आर्तिः परा माविशति यतः शंससि मे हतम् 06,015.004c कुरूणाम् ऋषभं वीरम् अकम्प्यं पुरुषर्षभम् 06,015.005a के तं यान्तम् अनुप्रेयुः के चास्यासन् पुरोगमाः 06,015.005c के ऽतिष्ठन् के न्यवर्तन्त के ऽभ्यवर्तन्त संजय 06,015.006a के शूरा रथशार्दूलम् अच्युतं क्षत्रियर्षभम् 06,015.006c रथानीकं गाहमानं सहसा पृष्ठतो ऽन्वयुः 06,015.007a यस् तमो ऽर्क इवापोहन् परसैन्यम् अमित्रहा 06,015.007c सहस्ररश्मिप्रतिमः परेषां भयम् आदधत् 06,015.007e अकरोद् दुष्करं कर्म रणे कौरवशासनात् 06,015.008a ग्रसमानम् अनीकानि य एनं पर्यवारयन् 06,015.008c कृतिनं तं दुराधर्षं सम्यग् यास्यन्तम् अन्तिके 06,015.008e कथं शांतनवं युद्धे पाण्डवाः प्रत्यवारयन् 06,015.009a निकृन्तन्तम् अनीकानि शरदंष्ट्रं तरस्विनम् 06,015.009c चापव्यात्ताननं घोरम् असिजिह्वं दुरासदम् 06,015.010a अत्यन्यान् पुरुषव्याघ्रान् ह्रीमन्तम् अपराजितम् 06,015.010c पातयाम् आस कौन्तेयः कथं तम् अजितं युधि 06,015.011a उग्रधन्वानम् उग्रेषुं वर्तमानं रथोत्तमे 06,015.011c परेषाम् उत्तमाङ्गानि प्रचिन्वन्तं शितेषुभिः 06,015.012a पाण्डवानां महत् सैन्यं यं दृष्ट्वोद्यन्तम् आहवे 06,015.012c कालाग्निम् इव दुर्धर्षं समवेष्टत नित्यशः 06,015.013a परिकृष्य स सेनां मे दशरात्रम् अनीकहा 06,015.013c जगामास्तम् इवादित्यः कृत्वा कर्म सुदुष्करम् 06,015.014a यः स शक्र इवाक्षय्यं वर्षं शरमयं सृजन् 06,015.014c जघान युधि योधानाम् अर्बुदं दशभिर् दिनैः 06,015.015a स शेते निष्टनन् भूमौ वातरुग्ण इव द्रुमः 06,015.015c मम दुर्मन्त्रितेनासौ यथा नार्हः स भारतः 06,015.016a कथं शांतनवं दृष्ट्वा पाण्डवानाम् अनीकिनी 06,015.016c प्रहर्तुम् अशकत् तत्र भीष्मं भीमपराक्रमम् 06,015.017a कथं भीष्मेण संग्रामम् अकुर्वन् पाण्डुनन्दनाः 06,015.017c कथं च नाजयद् भीष्मो द्रोणे जीवति संजय 06,015.018a कृपे संनिहिते तत्र भरद्वाजात्मजे तथा 06,015.018c भीष्मः प्रहरतां श्रेष्ठः कथं स निधनं गतः 06,015.019a कथं चातिरथस् तेन पाञ्चाल्येन शिखण्डिना 06,015.019c भीष्मो विनिहतो युद्धे देवैर् अपि दुरुत्सहः 06,015.020a यः स्पर्धते रणे नित्यं जामदग्न्यं महाबलम् 06,015.020c अजितं जामदग्न्येन शक्रतुल्यपराक्रमम् 06,015.021a तं हतं समरे भीष्मं महारथबलोचितम् 06,015.021c संजयाचक्ष्व मे वीरं येन शर्म न विद्महे 06,015.022a मामकाः के महेष्वासा नाजहुः संजयाच्युतम् 06,015.022c दुर्योधनसमादिष्टाः के वीराः पर्यवारयन् 06,015.023a यच् छिखण्डिमुखाः सर्वे पाण्डवा भीष्मम् अभ्ययुः 06,015.023c कच्चिन् न कुरवो भीतास् तत्यजुः संजयाच्युतम् 06,015.024a मौर्वीघोषस्तनयित्नुः पृषत्कपृषतो महान् 06,015.024c धनुर्ह्वादमहाशब्दो महामेघ इवोन्नतः 06,015.025a यद् अभ्यवर्षत् कौन्तेयान् सपाञ्चालान् ससृञ्जयान् 06,015.025c निघ्नन् पररथान् वीरो दानवान् इव वज्रभृत् 06,015.026a इष्वस्त्रसागरं घोरं बाणग्राहं दुरासदम् 06,015.026c कार्मुकोर्मिणम् अक्षय्यम् अद्वीपं समरे ऽप्लवम् 06,015.026e गदासिमकरावर्तं हयग्राहं गजाकुलम् 06,015.026f*0060_01 पदातिमत्स्यकलिलं शङ्खदुन्दुभिनिस्वनम् 06,015.027a हयान् गजान् पदातांश् च रथांश् च तरसा बहून् 06,015.027c निमज्जयन्तं समरे परवीरापहारिणम् 06,015.028a विदह्यमानं कोपेन तेजसा च परंतपम् 06,015.028c वेलेव मकरावासं के वीराः पर्यवारयन् 06,015.029a भीष्मो यद् अकरोत् कर्म समरे संजयारिहा 06,015.029c दुर्योधनहितार्थाय के तदास्य पुरो ऽभवन् 06,015.030a के ऽरक्षन् दक्षिणं चक्रं भीष्मस्यामिततेजसः 06,015.030c पृष्ठतः के परान् वीरा उपासेधन् यतव्रताः 06,015.031a के पुरस्ताद् अवर्तन्त रक्षन्तो भीष्मम् अन्तिके 06,015.031c के ऽरक्षन्न् उत्तरं चक्रं वीरा वीरस्य युध्यतः 06,015.032a वामे चक्रे वर्तमानाः के ऽघ्नन् संजय सृञ्जयान् 06,015.032c समेताग्रम् अनीकेषु के ऽभ्यरक्षन् दुरासदम् 06,015.033a पार्श्वतः के ऽभ्यवर्तन्त गच्छन्तो दुर्गमां गतिम् 06,015.033c समूहे के परान् वीरान् प्रत्ययुध्यन्त संजय 06,015.034a रक्ष्यमाणः कथं वीरैर् गोप्यमानाश् च तेन ते 06,015.034c दुर्जयानाम् अनीकानि नाजयंस् तरसा युधि 06,015.035a सर्वलोकेश्वरस्येव परमेष्ठिप्रजापतेः 06,015.035c कथं प्रहर्तुम् अपि ते शेकुः संजय पाण्डवाः 06,015.036a यस्मिन् द्वीपे समाश्रित्य युध्यन्ति कुरवः परैः 06,015.036c तं निमग्नं नरव्याघ्रं भीष्मं शंससि संजय 06,015.037a यस्य वीर्ये समाश्वस्य मम पुत्रो बृहद्बलः 06,015.037c न पाण्डवान् अगणयत् कथं स निहतः परैः 06,015.038a यः पुरा विबुधैः सेन्द्रैः साहाय्ये युद्धदुर्मदः 06,015.038c काङ्क्षितो दानवान् घ्नद्भिः पिता मम महाव्रतः 06,015.039a यस्मिञ् जाते महावीर्ये शंतनुर् लोकशंकरे 06,015.039c शोकं दुःखं च दैन्यं च प्राजहात् पुत्रलक्ष्मणि 06,015.040a प्रज्ञा परायणं तज्ज्ञं सद्धर्मनिरतं शुचिम् 06,015.040c वेदवेदाङ्गतत्त्वज्ञं कथं शंससि मे हतम् 06,015.041a सर्वास्त्रविनयोपेतं दान्तं शान्तं मनस्विनम् 06,015.041c हतं शांतनवं श्रुत्वा मन्ये शेषं बलं हतम् 06,015.042a धर्माद् अधर्मो बलवान् संप्राप्त इति मे मतिः 06,015.042c यत्र वृद्धं गुरुं हत्वा राज्यम् इच्छन्ति पाण्डवाः 06,015.043a जामदग्न्यः पुरा रामः सर्वास्त्रविद् अनुत्तमः 06,015.043c अम्बार्थम् उद्यतः संख्ये भीष्मेण युधि निर्जितः 06,015.044a तम् इन्द्रसमकर्माणं ककुदं सर्वधन्विनाम् 06,015.044c हतं शंससि भीष्मं मे किं नु दुःखम् अतः परम् 06,015.045a असकृत् क्षत्रियव्राताः संख्ये येन विनिर्जिताः 06,015.045c जामदग्न्यस् तथा रामः परवीरनिघातिना 06,015.045d*0061_01 न हतो यो महाबुद्धिः स हतो ऽद्य शिखण्डिना 06,015.046a तस्मान् नूनं महावीर्याद् भार्गवाद् युद्धदुर्मदात् 06,015.046c तेजोवीर्यबलैर् भूय्ठशिखण्डी द्रुपदात्मजः 06,015.047a यः शूरं कृतिनं युद्धे सर्वशास्त्रविशारदम् 06,015.047c परमास्त्रविदं वीरं जघान भरतर्षभम् 06,015.048a के वीरास् तम् अमित्रघ्नम् अन्वयुः शत्रुसंसदि 06,015.048c शंस मे तद् यथा वृत्तं युद्धं भीष्मस्य पाण्डवैः 06,015.049a योषेव हतवीरा मे सेना पुत्रस्य संजय 06,015.049c अगोपम् इव चोद्भ्रान्तं गोकुलं तद् बलं मम 06,015.050a पौरुषं सर्वलोकस्य परं यस्य महाहवे 06,015.050c परासिक्ते च वस् तस्मिन् कथम् आसीन् मनस् तदा 06,015.051a जीविते ऽप्य् अद्य सामर्थ्यं किम् इवास्मासु संजय 06,015.051c घातयित्वा महावीर्यं पितरं लोकधार्मिकम् 06,015.052a अगाधे सलिले मग्नां नावं दृष्ट्वेव पारगाः 06,015.052c भीष्मे हते भृशं दुःखान् मन्ये शोचन्ति पुत्रकाः 06,015.053a अद्रिसारमयं नूनं सुदृढं हृदयं मम 06,015.053c यच् छ्रुत्वा पुरुषव्याघ्रं हतं भीष्मं न दीर्यते 06,015.054a यस्मिन्न् अस्त्रं च मेधा च नीतिश् च भरतर्षभे 06,015.054c अप्रमेयाणि दुर्धर्षे कथं स निहतो युधि 06,015.055a न चास्त्रेण न शौर्येण तपसा मेधया न च 06,015.055c न धृत्या न पुनस् त्यागान् मृत्योः कश् चिद् विमुच्यते 06,015.056a कालो नूनं महावीर्यः सर्वलोकदुरत्ययः 06,015.056c यत्र शांतनवं भीष्मं हतं शंससि संजय 06,015.057a पुत्रशोकाभिसंतप्तो महद् दुःखम् अचिन्तयन् 06,015.057c आशंसे ऽहं पुरा त्राणं भीष्माच् छंतनुनन्दनात् 06,015.058a यदादित्यम् इवापश्यत् पतितं भुवि संजय 06,015.058c दुर्योधनः शांतनवं किं तदा प्रत्यपद्यत 06,015.059a नाहं स्वेषां परेषां वा बुद्ध्या संजय चिन्तयन् 06,015.059c शेषं किं चित् प्रपश्यामि प्रत्यनीके महीक्षिताम् 06,015.060a दारुणः क्षत्रधर्मो ऽयम् ऋषिभिः संप्रदर्शितः 06,015.060c यत्र शांतनवं हत्वा राज्यम् इच्छन्ति पाण्डवाः 06,015.061a वयं वा राज्यम् इच्छामो घातयित्वा पितामहम् 06,015.061c क्षत्रधर्मे स्थिताः पार्था नापराध्यन्ति पुत्रकाः 06,015.062a एतद् आर्येण कर्तव्यं कृच्छ्रास्व् आपत्सु संजय 06,015.062c पराक्रमः परं शक्त्या तच् च तस्मिन् प्रतिष्ठितम् 06,015.063a अनीकानि विनिघ्नन्तं ह्रीमन्तम् अपराजितम् 06,015.063c कथं शांतनवं तात पाण्डुपुत्रा न्यपातयन् 06,015.064a कथं युक्तान्य् अनीकानि कथं युद्धं महात्मभिः 06,015.064c कथं वा निहतो भीष्मः पिता संजय मे परैः 06,015.065a दुर्योधनश् च कर्णश् च शकुनिश् चापि सौबलः 06,015.065c दुःशासनश् च कितवो हते भीष्मे किम् अब्रुवन् 06,015.066a यच् छरीरैर् उपस्तीर्णां नरवारणवाजिनाम् 06,015.066c शरशक्तिगदाखड्गतोमराक्षां भयावहाम् 06,015.067a प्राविशन् कितवा मन्दाः सभां युधि दुरासदाम् 06,015.067c प्राणद्यूते प्रतिभये के ऽदीव्यन्त नरर्षभाः 06,015.068a के ऽजयन् के जितास् तत्र हृतलक्षा निपातिताः 06,015.068c अन्ये भीष्माच् छांतनवात् तन् ममाचक्ष्व संजय 06,015.069a न हि मे शान्तिर् अस्तीह युधि देवव्रतं हतम् 06,015.069c पितरं भीमकर्माणं श्रुत्वा मे दुःखम् आविशत् 06,015.070a आर्तिं मे हृदये रूढां महतीं पुत्रकारिताम् 06,015.070c त्वं सिञ्चन् सर्पिषेवाग्निम् उद्दीपयसि संजय 06,015.071a महान्तं भारम् उद्यम्य विश्रुतं सार्वलौकिकम् 06,015.071b*0062_01 तं विमग्नं नरव्याघ्रं भीष्मं शंससि संजय 06,015.071c दृष्ट्वा विनिहतं भीष्मं मन्ये शोचन्ति पुत्रकाः 06,015.072a श्रोष्यामि तानि दुःखानि दुर्योधनकृतान्य् अहम् 06,015.072c तस्मान् मे सर्वम् आचक्ष्व यद् वृत्तं तत्र संजय 06,015.073a संग्रामे पृथिवीशानां मन्दस्याबुद्धिसंभवम् 06,015.073c अपनीतं सुनीतं वा तन् ममाचक्ष्व संजय 06,015.074a यत् कृतं तत्र भीष्मेण संग्रामे जयम् इच्छता 06,015.074c तेजोयुक्तं कृतास्त्रेण शंस तच् चाप्य् अशेषतः 06,015.075a यथा तद् अभवद् युद्धं कुरुपाण्डवसेनयोः 06,015.075c क्रमेण येन यस्मिंश् च काले यच् च यथा च तत् 06,015.075d*0063_01 यच् च यस्मिंश् च काले च वृत्तं यच् च यथा च तत् 06,016.001 संजय उवाच 06,016.001a त्वद्युक्तो ऽयम् अनुप्रश्नो महाराज यथार्हसि 06,016.001c न तु दुर्योधने दोषम् इमम् आसक्तुम् अर्हसि 06,016.002a य आत्मनो दुश्चरिताद् अशुभं प्राप्नुयान् नरः 06,016.002c एनसा तेन नान्यं स उपाशङ्कितुम् अर्हति 06,016.003a महाराज मनुष्येषु निन्द्यं यः सर्वम् आचरेत् 06,016.003c स वध्यः सर्वलोकस्य निन्दितानि समाचरन् 06,016.004a निकारो निकृतिप्रज्ञैः पाण्डवैस् त्वत्प्रतीक्षया 06,016.004c अनुभूतः सहामात्यैः क्षान्तं च सुचिरं वने 06,016.005a हयानां च गजानां च शूराणां चामितौजसाम् 06,016.005c प्रत्यक्षं यन् मया दृष्टं दृष्टं योगबलेन च 06,016.006a शृणु तत् पृथिवीपाल मा च शोके मनः कृथाः 06,016.006c दिष्टम् एतत् पुरा नूनम् एवंभावि नराधिप 06,016.007a नमस्कृत्वा पितुस् ते ऽहं पाराशर्याय धीमते 06,016.007c यस्य प्रसादाद् दिव्यं मे प्राप्तं ज्ञानम् अनुत्तमम् 06,016.008a दृष्टिश् चातीन्द्रिया राजन् दूराच् छ्रवणम् एव च 06,016.008c परचित्तस्य विज्ञानम् अतीतानागतस्य च 06,016.009a व्युत्थितोत्पत्तिविज्ञानम् आकाशे च गतिः सदा 06,016.009c शस्त्रैर् असङ्गो युद्धेषु वरदानान् महात्मनः 06,016.010a शृणु मे विस्तरेणेदं विचित्रं परमाद्भुतम् 06,016.010c भारतानां महद् युद्धं यथाभूल् लोमहर्षणम् 06,016.011a तेष्व् अनीकेषु यत् तेषु व्यूढेषु च विधानतः 06,016.011c दुर्योधनो महाराज दुःशासनम् अथाब्रवीत् 06,016.012a दुःशासन रथास् तूर्णं युज्यन्तां भीष्मरक्षिणः 06,016.012c अनीकानि च सर्वाणि शीघ्रं त्वम् अनुचोदय 06,016.013a अयं मा समनुप्राप्तो वर्षपूगाभिचिन्तितः 06,016.013c पाण्डवानां ससैन्यानां कुरूणां च समागमः 06,016.014a नातः कार्यतमं मन्ये रणे भीष्मस्य रक्षणात् 06,016.014c हन्याद् गुप्तो ह्य् असौ पार्थान् सोमकांश् च ससृञ्जयान् 06,016.015a अब्रवीच् च विशुद्धात्मा नाहं हन्यां शिखण्डिनम् 06,016.015c श्रूयते स्त्री ह्य् असौ पूर्वं तस्माद् वर्ज्यो रणे मम 06,016.016a तस्माद् भीष्मो रक्षितव्यो विशेषेणेति मे मतिः 06,016.016c शिखण्डिनो वधे यत्ताः सर्वे तिष्ठन्तु मामकाः 06,016.017a तथा प्राच्याः प्रतीच्याश् च दाक्षिणात्योत्तरापथाः 06,016.017c सर्वशस्त्रास्त्रकुशलास् ते रक्षन्तु पितामहम् 06,016.018a अरक्ष्यमाणं हि वृको हन्यात् सिंहं महाबलम् 06,016.018c मा सिंहं जम्बुकेनेव घातयामः शिखण्डिना 06,016.019a वामं चक्रं युधामन्युर् उत्तमौजाश् च दक्षिणम् 06,016.019c गोप्तारौ फल्गुनस्यैतौ फल्गुनो ऽपि शिखण्डिनः 06,016.020a संरक्ष्यमाणः पार्थेन भीष्मेण च विवर्जितः 06,016.020c यथा न हन्याद् गाङ्गेयं दुःशासन तथा कुरु 06,016.021a ततो रजन्यां व्युष्टायां शब्दः समभवन् महान् 06,016.021c क्रोशतां भूमिपालानां युज्यतां युज्यताम् इति 06,016.022a शङ्खदुन्दुभिनिर्घोषैः सिंहनादैश् च भारत 06,016.022c हयहेषितशब्दैश् च रथनेमिस्वनैस् तथा 06,016.023a गजानां बृंहतां चैव योधानां चाभिगर्जताम् 06,016.023c क्ष्वेडितास्फोटितोत्क्रुष्टैस् तुमुलं सर्वतो ऽभवत् 06,016.024a उदतिष्ठन् महाराज सर्वं युक्तम् अशेषतः 06,016.024c सूर्योदये महत् सैन्यं कुरुपाण्डवसेनयोः 06,016.024e तव राजेन्द्र पुत्राणां पाण्डवानां तथैव च 06,016.024f*0064_01 दुष्प्रधृष्याणि चास्त्राणि सशस्त्रकवचानि च 06,016.024f*0064_02 ततः प्रकाशे सैन्यानि समदृश्यन्त भारत 06,016.024f*0064_03 त्वदीयानां परेषां च शस्त्रवन्ति महान्ति च 06,016.025a तत्र नागा रथाश् चैव जाम्बूनदपरिष्कृताः 06,016.025c विभ्राजमाना दृश्यन्ते मेघा इव सविद्युतः 06,016.025d*0065_01 संनाहाः समदृश्यन्त स्वेष्व् अनीकेष्व् अवस्थिताः 06,016.026a रथानीकान्य् अदृश्यन्त नगराणीव भूरिशः 06,016.026c अतीव शुशुभे तत्र पिता ते पूर्णचन्द्रवत् 06,016.027a धनुर्भिर् ऋष्टिभिः खड्गैर् गदाभिः शक्तितोमरैः 06,016.027c योधाः प्रहरणैः शुभ्रैः स्वेष्व् अनीकेष्व् अवस्थिताः 06,016.028a गजा रथाः पदाताश् च तुरगाश् च विशां पते 06,016.028c व्यतिष्ठन् वागुराकाराः शतशो ऽथ सहस्रशः 06,016.029a ध्वजा बहुविधाकारा व्यदृश्यन्त समुच्छ्रिताः 06,016.029c स्वेषां चैव परेषां च द्युतिमन्तः सहस्रशः 06,016.030a काञ्चना मणिचित्राङ्गा ज्वलन्त इव पावकाः 06,016.030c अर्चिष्मन्तो व्यरोचन्त ध्वजा राज्ञां सहस्रशः 06,016.031a महेन्द्रकेतवः शुभ्रा महेन्द्रसदनेष्व् इव 06,016.031c संनद्धास् तेषु ते वीरा ददृशुर् युद्धकाङ्क्षिणः 06,016.032a उद्यतैर् आयुधैश् चित्रास् तलबद्धाः कलापिनः 06,016.032c ऋषभाक्षा मनुष्येन्द्राश् चमूमुखगता बभुः 06,016.033a शकुनिः सौबलः शल्यः सैन्धवो ऽथ जयद्रथः 06,016.033c विन्दानुविन्दाव् आवन्त्यौ काम्बोजश् च सुदक्षिणः 06,016.033d*0066_01 भगदत्तो महावीर्यः कौसल्यश् च बृहद्रथः 06,016.034a श्रुतायुधश् च कालिङ्गो जयत्सेनश् च पार्थिवः 06,016.034c बृहद्बलश् च कौशल्यः कृतवर्मा च सात्वतः 06,016.035a दशैते पुरुषव्याघ्राः शूराः परिघबाहवः 06,016.035c अक्षौहिणीनां पतयो यज्वानो भूरिदक्षिणाः 06,016.036a एते चान्ये च बहवो दुर्योधनवशानुगाः 06,016.036c राजानो राजपुत्राश् च नीतिमन्तो महाबलाः 06,016.037a संनद्धाः समदृश्यन्त स्वेष्व् अनीकेष्व् अवस्थिताः 06,016.037c बद्धकृष्णाजिनाः सर्वे ध्वजिनो मुञ्जमालिनः 06,016.038a सृष्टा दुर्योधनस्यार्थे ब्रह्मलोकाय दीक्षिताः 06,016.038c समृद्धा दश वाहिन्यः परिगृह्य व्यवस्थिताः 06,016.039a एकादशी धार्तराष्ट्री कौरवाणां महाचमूः 06,016.039c अग्रतः सर्वसैन्यानां यत्र शांतनवो ऽग्रणीः 06,016.040a श्वेतोष्णीषं श्वेतहयं श्वेतवर्माणम् अच्युतम् 06,016.040c अपश्याम महाराज भीष्मं चन्द्रम् इवोदितम् 06,016.041a हेमतालध्वजं भीष्मं राजते स्यन्दने स्थितम् 06,016.041c श्वेताभ्र इव तीक्ष्णांशुं ददृशुः कुरुपाण्डवाः 06,016.042a दृष्ट्वा चमूमुखे भीष्मं समकम्पन्त पाण्डवाः 06,016.042c सृञ्जयाश् च महेष्वासा धृष्टद्युम्नपुरोगमाः 06,016.043a जृम्भमाणं महासिंहं दृष्ट्वा क्षुद्रमृगा यथा 06,016.043c धृष्टद्युम्नमुखाः सर्वे समुद्विविजिरे मुहुः 06,016.044a एकादशैताः श्रीजुष्टा वाहिन्यस् तव भारत 06,016.044c पाण्डवानां तथा सप्त महापुरुषपालिताः 06,016.045a उन्मत्तमकरावर्तौ महाग्राहसमाकुलौ 06,016.045c युगान्ते समुपेतौ द्वौ दृश्येते सागराव् इव 06,016.046a नैव नस् तादृशो राजन् दृष्टपूर्वो न च श्रुतः 06,016.046c अनीकानां समेतानां समवायस् तथाविधः 06,017.000*0067_00 धृतराष्ट्रः 06,017.000*0067_01 उभयोः सेनयोस् तत्र दृष्ट्वा च कुरुपाण्डवान् 06,017.000*0067_02 अनिमित्तान्य् अथो ब्रूहि कुशलो ह्य् असि संजय 06,017.001 संजय उवाच 06,017.001a यथा स भगवान् व्यासः कृष्णद्वैपायनो ऽब्रवीत् 06,017.001c तथैव सहिताः सर्वे समाजग्मुर् महीक्षितः 06,017.002a मघाविषयगः सोमस् तद् दिनं प्रत्यपद्यत 06,017.002c दीप्यमानाश् च संपेतुर् दिवि सप्त महाग्रहाः 06,017.003a द्विधाभूत इवादित्य उदये प्रत्यदृश्यत 06,017.003c ज्वलन्त्या शिखया भूयो भानुमान् उदितो दिवि 06,017.004a ववाशिरे च दीप्तायां दिशि गोमायुवायसाः 06,017.004c लिप्समानाः शरीराणि मांसशोणितभोजनाः 06,017.005a अहन्य् अहनि पार्थानां वृद्धः कुरुपितामहः 06,017.005c भरद्वाजात्मजश् चैव प्रातर् उत्थाय संयतौ 06,017.006a जयो ऽस्तु पाण्डुपुत्राणाम् इत्य् ऊचतुर् अरिंदमौ 06,017.006c युयुधाते तवार्थाय यथा स समयः कृतः 06,017.007a सर्वधर्मविशेषज्ञः पिता देवव्रतस् तव 06,017.007c समानीय महीपालान् इदं वचनम् अब्रवीत् 06,017.008a इदं वः क्षत्रिया द्वारं स्वर्गायापावृतं महत् 06,017.008c गच्छध्वं तेन शक्रस्य ब्रह्मणश् च सलोकताम् 06,017.009a एष वः शाश्वतः पन्थाः पूर्वैः पूर्वतरैर् गतः 06,017.009c संभावयत चात्मानम् अव्यग्रमनसो युधि 06,017.010a नाभागो हि ययातिश् च मान्धाता नहुषो नृगः 06,017.010b*0068_01 अर्जुनः सगरो वैन्यो ये चान्ये क्षत्रियोत्तमाः 06,017.010c संसिद्धाः परमं स्थानं गताः कर्मभिर् ईदृशैः 06,017.011a अधर्मः क्षत्रियस्यैष यद् व्याधिमरणं गृहे 06,017.011c यद् आजौ निधनं याति सो ऽस्य धर्मः सनातनः 06,017.012a एवम् उक्ता महीपाला भीष्मेण भरतर्षभ 06,017.012c निर्ययुः स्वान्य् अनीकानि शोभयन्तो रथोत्तमैः 06,017.013a स तु वैकर्तनः कर्णः सामात्यः सह बन्धुभिः 06,017.013c न्यासितः समरे शस्त्रं भीष्मेण भरतर्षभ 06,017.014a अपेतकर्णाः पुत्रास् ते राजानश् चैव तावकाः 06,017.014c निर्ययुः सिंहनादेन नादयन्तो दिशो दश 06,017.015a श्वेतैश् छत्रैः पताकाभिर् ध्वजवारणवाजिभिः 06,017.015c तान्य् अनीकान्य् अशोभन्त रथैर् अथ पदातिभिः 06,017.016a भेरीपणवशब्दैश् च पटहानां च निस्वनैः 06,017.016c रथनेमिनिनादैश् च बभूवाकुलिता मही 06,017.017a काञ्चनाङ्गदकेयूरैः कार्मुकैश् च महारथाः 06,017.017c भ्राजमाना व्यदृश्यन्त जङ्गमाः पर्वता इव 06,017.018a तालेन महता भीष्मः पञ्चतारेण केतुना 06,017.018c विमलादित्यसंकाशस् तस्थौ कुरुचमूपतिः 06,017.019a ये त्वदीया महेष्वासा राजानो भरतर्षभ 06,017.019b*0069_01 पुत्राश् च तव राजेन्द्र सारोहा सरथा गजैः 06,017.019c अवर्तन्त यथादेशं राजञ् शांतनवस्य ते 06,017.020a स तु गोवासनः शैब्यः सहितः सर्वराजभिः 06,017.020c ययौ मातङ्गराजेन राजार्हेण पताकिना 06,017.020e पद्मवर्णस् त्व् अनीकानां सर्वेषाम् अग्रतः स्थितः 06,017.021a अश्वत्थामा ययौ यत्तः सिंहलाङ्गूलकेतनः 06,017.021c श्रुतायुश् चित्रसेनश् च पुरुमित्रो विविंशतिः 06,017.022a शल्यो भूरिश्रवाश् चैव विकर्णश् च महारथः 06,017.022c एते सप्त महेष्वासा द्रोणपुत्रपुरोगमाः 06,017.022e स्यन्दनैर् वरवर्णाभैर् भीष्मस्यासन् पुरःसराः 06,017.023a तेषाम् अपि महोत्सेधाः शोभयन्तो रथोत्तमान् 06,017.023c भ्राजमाना व्यदृश्यन्त जाम्बूनदमया ध्वजाः 06,017.024a जाम्बूनदमयी वेदिः कमण्डलुविभूषिता 06,017.024c केतुर् आचार्यमुख्यस्य द्रोणस्य धनुषा सह 06,017.025a अनेकशतसाहस्रम् अनीकम् अनुकर्षतः 06,017.025c महान् दुर्योधनस्यासीन् नागो मणिमयो ध्वजः 06,017.026a तस्य पौरवकालिङ्गौ काम्बोजश् च सुदक्षिणः 06,017.026c क्षेमधन्वा सुमित्रश् च तस्थुः प्रमुखतो रथाः 06,017.027a स्यन्दनेन महार्हेण केतुना वृषभेण च 06,017.027c प्रकर्षन्न् इव सेनाग्रं मागधश् च नृपो ययौ 06,017.028a तद् अङ्गपतिना गुप्तं कृपेण च महात्मना 06,017.028c शारदाभ्रचयप्रख्यं प्राच्यानाम् अभवद् बलम् 06,017.029a अनीकप्रमुखे तिष्ठन् वराहेण महायशाः 06,017.029c शुशुभे केतुमुख्येन राजतेन जयद्रथः 06,017.030a शतं रथसहस्राणां तस्यासन् वशवर्तिनः 06,017.030c अष्टौ नागसहस्राणि सादिनाम् अयुतानि षट् 06,017.031a तत् सिन्धुपतिना राजन् पालितं ध्वजिनीमुखम् 06,017.031c अनन्तरथनागाश्वम् अशोभत महद् बलम् 06,017.032a षष्ट्या रथसहस्रैस् तु नागानाम् अयुतेन च 06,017.032c पतिः सर्वकलिङ्गानां ययौ केतुमता सह 06,017.033a तस्य पर्वतसंकाशा व्यरोचन्त महागजाः 06,017.033c यन्त्रतोमरतूणीरैः पताकाभिश् च शोभिताः 06,017.034a शुशुभे केतुमुख्येन पादपेन कलिङ्गपः 06,017.034c श्वेतच्छत्रेण निष्केण चामरव्यजनेन च 06,017.035a केतुमान् अपि मातङ्गं विचित्रपरमाङ्कुशम् 06,017.035c आस्थितः समरे राजन् मेघस्थ इव भानुमान् 06,017.036a तेजसा दीप्यमानस् तु वारणोत्तमम् आस्थितः 06,017.036c भगदत्तो ययौ राजा यथा वज्रधरस् तथा 06,017.037a गजस्कन्धगताव् आस्तां भगदत्तेन संमितौ 06,017.037c विन्दानुविन्दाव् आवन्त्यौ केतुमन्तम् अनुव्रतौ 06,017.038a स रथानीकवान् व्यूहो हस्त्यङ्गोत्तमशीर्षवान् 06,017.038c वाजिपक्षः पतन्न् उग्रः प्राहरत् सर्वतोमुखः 06,017.039a द्रोणेन विहितो राजन् राज्ञा शांतनवेन च 06,017.039c तथैवाचार्यपुत्रेण बाह्लीकेन कृपेण च 06,018.001 संजय उवाच 06,018.001a ततो मुहूर्तात् तुमुलः शब्दो हृदयकम्पनः 06,018.001c अश्रूयत महाराज योधानां प्रयुयुत्सताम् 06,018.002a शङ्खदुन्दुभिनिर्घोषैर् वारणानां च बृंहितैः 06,018.002c रथानां नेमिघोषैश् च दीर्यतीव वसुंधरा 06,018.003a हयानां हेषमाणानां योधानां तत्र गर्जताम् 06,018.003c क्षणेन खं दिशश् चैव शब्देनापूरितं तदा 06,018.004a पुत्राणां तव दुर्धर्ष पाण्डवानां तथैव च 06,018.004c समकम्पन्त सैन्यानि परस्परसमागमे 06,018.005a तत्र नागा रथाश् चैव जाम्बूनदविभूषिताः 06,018.005c भ्राजमाना व्यदृश्यन्त मेघा इव सविद्युतः 06,018.006a ध्वजा बहुविधाकारास् तावकानां नराधिप 06,018.006c काञ्चनाङ्गदिनो रेजुर् ज्वलिता इव पावकाः 06,018.007a स्वेषां चैव परेषां च समदृश्यन्त भारत 06,018.007c महेन्द्रकेतवः शुभ्रा महेन्द्रसदनेष्व् इव 06,018.008a काञ्चनैः कवचैर् वीरा ज्वलनार्कसमप्रभैः 06,018.008c संनद्धाः प्रत्यदृश्यन्त ग्रहाः प्रज्वलिता इव 06,018.008d*0070_01 कुरुयोधवरा राजन् विचित्रायुधकार्मुकाः 06,018.009a उद्यतैर् आयुधैश् चित्रैस् तलबद्धाः पताकिनः 06,018.009c ऋषभाक्षा महेष्वासाश् चमूमुखगता बभुः 06,018.010a पृष्ठगोपास् तु भीष्मस्य पुत्रास् तव नराधिप 06,018.010c दुःशासनो दुर्विषहो दुर्मुखो दुःसहस् तथा 06,018.011a विविंशतिश् चित्रसेनो विकर्णश् च महारथः 06,018.011c सत्यव्रतः पुरुमित्रो जयो भूरिश्रवाः शलः 06,018.012a रथा विंशतिसाहस्रास् तथैषाम् अनुयायिनः 06,018.012c अभीषाहाः शूरसेनाः शिबयो ऽथ वसातयः 06,018.013a शाल्वा मत्स्यास् तथाम्बष्ठास् त्रिगर्ताः केकयास् तथा 06,018.013c सौवीराः कितवाः प्राच्याः प्रतीच्योदीच्यमालवाः 06,018.014a द्वादशैते जनपदाः सर्वे शूरास् तनुत्यजः 06,018.014c महता रथवंशेन ते ऽभ्यरक्षन् पितामहम् 06,018.015a अनीकं दशसाहस्रं कुञ्जराणां तरस्विनाम् 06,018.015c मागधो येन नृपतिस् तद् रथानीकम् अन्वयात् 06,018.016a रथानां चक्ररक्षाश् च पादरक्षाश् च दन्तिनाम् 06,018.016c अभूवन् वाहिनीमध्ये शतानाम् अयुतानि षट् 06,018.017a पादाताश् चाग्रतो ऽगच्छन् धनुश्चर्मासिपाणयः 06,018.017c अनेकशतसाहस्रा नखरप्रासयोधिनः 06,018.018a अक्षौहिण्यो दशैका च तव पुत्रस्य भारत 06,018.018c अदृश्यन्त महाराज गङ्गेव यमुनान्तरे 06,019.001 धृतराष्ट्र उवाच 06,019.001a अक्षौहिण्यो दशैकां च व्यूढां दृष्ट्वा युधिष्ठिरः 06,019.001c कथम् अल्पेन सैन्येन प्रत्यव्यूहत पाण्डवः 06,019.002a यो वेद मानुषं व्यूहं दैवं गान्धर्वम् आसुरम् 06,019.002c कथं भीष्मं स कौन्तेयः प्रत्यव्यूहत पाण्डवः 06,019.003 संजय उवाच 06,019.003a धार्तराष्ट्राण्य् अनीकानि दृष्ट्वा व्यूढानि पाण्डवः 06,019.003c अभ्यभाषत धर्मात्मा धर्मराजो धनंजयम् 06,019.004a महर्षेर् वचनात् तात वेदयन्ति बृहस्पतेः 06,019.004c संहतान् योधयेद् अल्पान् कामं विस्तारयेद् बहून् 06,019.005a सूचीमुखम् अनीकं स्याद् अल्पानां बहुभिः सह 06,019.005c अस्माकं च तथा सैन्यम् अल्पीयः सुतरां परैः 06,019.006a एतद् वचनम् आज्ञाय महर्षेर् व्यूह पाण्डव 06,019.006c तच् छ्रुत्वा धर्मराजस्य प्रत्यभाषत फल्गुणः 06,019.007a एष व्यूहामि ते राजन् व्यूहं परमदुर्जयम् 06,019.007c अचलं नाम वज्राख्यं विहितं वज्रपाणिना 06,019.008a यः स वात इवोद्धूतः समरे दुःसहः परैः 06,019.008c स नः पुरो योत्स्यति वै भीमः प्रहरतां वरः 06,019.008d*0071_01 धृष्टद्युम्नो ऽग्रतो यातु रिपुसैन्यानि भीषयन् 06,019.009a तेजांसि रिपुसैन्यानां मृद्नन् पुरुषसत्तमः 06,019.009c अग्रे ऽग्रणीर् यास्यति नो युद्धोपायविचक्षणः 06,019.009d*0072_01 सेनाप्रणेता योग्यो ऽयं देवानाम् इव पावकिः 06,019.010a यं दृष्ट्वा पार्थिवाः सर्वे दुर्योधनपुरोगमाः 06,019.010c निवर्तिष्यन्ति संभ्रान्ताः सिंहं क्षुद्रमृगा इव 06,019.011a तं सर्वे संश्रयिष्यामः प्राकारम् अकुतोभयम् 06,019.011c भीमं प्रहरतां श्रेष्ठं वज्रपाणिम् इवामराः 06,019.012a न हि सो ऽस्ति पुमांल् लोके यः संक्रुद्धं वृकोदरम् 06,019.012c द्रष्टुम् अत्युग्रकर्माणं विषहेत नरर्षभम् 06,019.013a भीमसेनो गदां बिभ्रद् वज्रसारमयीं दृढाम् 06,019.013c चरन् वेगेन महता समुद्रम् अपि शोषयेत् 06,019.014a केकया धृष्टकेतुश् च चेकितानश् च वीर्यवान् 06,019.014c एत तिष्ठन्ति सामात्याः प्रेक्षकास् ते नरेश्वर 06,019.014d*0073_01 भीमसेनं तदा राजन् दर्शयन् स महाबलम् 06,019.015a धृतराष्ट्रस्य दायादा इति बीभत्सुर् अब्रवीत् 06,019.015c ब्रुवाणं तु तथा पार्थं सर्वसैन्यानि मारिष 06,019.015e अपूजयंस् तदा वाग्भिर् अनुकूलाभिर् आहवे 06,019.016a एवम् उक्त्वा महाबाहुस् तथा चक्रे धनंजयः 06,019.016c व्यूह्य तानि बलान्य् आशु प्रययौ फल्गुनस् तदा 06,019.017a संप्रयातान् कुरून् दृष्ट्वा पाण्डवानां महाचमूः 06,019.017c गङ्गेव पूर्णा स्तिमिता स्यन्दमाना व्यदृश्यत 06,019.018a भीमसेनो ऽग्रणीस् तेषां धृष्टद्युम्नश् च पार्षतः 06,019.018c नकुलः सहदेवश् च धृष्टकेतुश् च वीर्यवान् 06,019.019a समुद्योज्य ततः पश्चाद् राजाप्य् अक्षौहिणीवृतः 06,019.019c भ्रातृभिः सह पुत्रैश् च सो ऽभ्यरक्षत पृष्ठतः 06,019.020a चक्ररक्षौ तु भीमस्य माद्रीपुत्रौ महाद्युती 06,019.020c द्रौपदेयाः ससौभद्राः पृष्ठगोपास् तरस्विनः 06,019.021a धृष्टद्युम्नश् च पाञ्चाल्यस् तेषां गोप्ता महारथः 06,019.021c सहितः पृतनाशूरै रथमुख्यैः प्रभद्रकैः 06,019.022a शिखण्डी तु ततः पश्चाद् अर्जुनेनाभिरक्षितः 06,019.022c यत्तो भीष्मविनाशाय प्रययौ भरतर्षभ 06,019.023a पृष्ठगोपो ऽर्जुनस्यापि युयुधानो महारथः 06,019.023c चक्ररक्षौ तु पाञ्चाल्यौ युधामन्यूत्तमौजसौ 06,019.024a राजा तु मध्यमानीके कुन्तीपुत्रो युधिष्ठिरः 06,019.024c बृहद्भिः कुञ्जरैर् मत्तैश् चलद्भिर् अचलैर् इव 06,019.025a अक्षौहिण्या च पाञ्चाल्यो यज्ञसेनो महामनाः 06,019.025c विराटम् अन्वयात् पश्चात् पाण्डवार्थे पराक्रमी 06,019.026a तेषाम् आदित्यचन्द्राभाः कनकोत्तमभूषणाः 06,019.026c नानाचिह्नधरा राजन् रथेष्व् आसन् महाध्वजाः 06,019.027a समुत्सर्प्य ततः पश्चाद् धृष्टद्युम्नो महारथः 06,019.027c भ्रातृभिः सह पुत्रैश् च सो ऽभ्यरक्षद् युधिष्ठिरम् 06,019.028a त्वदीयानां परेषां च रथेषु विविधान् ध्वजान् 06,019.028c अभिभूयार्जुनस्यैको ध्वजस् तस्थौ महाकपिः 06,019.028d*0074_01 ध्वजाग्रे रुवतो भीमं कपेस् तस्य पुनः पुनः 06,019.028d*0074_02 श्रूयते भीमनिनदो नादयानो दिशो दश 06,019.028d*0074_03 दृष्ट्वा च भीषयाम् आस विरावैर् वानरेश्वरः 06,019.028d*0074_04 भ्रूक्षेपोत्क्षेपविक्षेपैर् लाङ्गूलेन पुनः कपिः 06,019.028d*0074_05 आकाशे दर्शयाम् आस प्रतिशब्दे महास्वनम् 06,019.029a पादातास् त्व् अग्रतो ऽगच्छन्न् असिशक्त्यृष्टिपाणयः 06,019.029c अनेकशतसाहस्रा भीमसेनस्य रक्षिणः 06,019.030a वारणा दशसाहस्राः प्रभिन्नकरटामुखाः 06,019.030c शूरा हेममयैर् जालैर् दीप्यमाना इवाचलाः 06,019.030d*0075_01 सघण्टा हेमकक्ष्याभिः पताकाभिर् अलंकृताः 06,019.031a क्षरन्त इव जीमूता मदार्द्राः पद्मगन्धिनः 06,019.031c राजानम् अन्वयुः पश्चाच् चलन्त इव पर्वताः 06,019.032a भीमसेनो गदां भीमां प्रकर्षन् परिघोपमाम् 06,019.032c प्रचकर्ष महत् सैन्यं दुराधर्षो महामनाः 06,019.033a तम् अर्कम् इव दुष्प्रेक्ष्यं तपन्तं रश्मिमालिनम् 06,019.033c न शेकुः सर्वतो योधाः प्रतिवीक्षितुम् अन्तिके 06,019.034a वज्रो नामैष तु व्यूहो दुर्भिदः सर्वतोमुखः 06,019.034c चापविद्युद्ध्वजो घोरो गुप्तो गाण्डीवधन्वना 06,019.035a यं प्रतिव्यूह्य तिष्ठन्ति पाण्डवास् तव वाहिनीम् 06,019.035c अजेयो मानुषे लोके पाण्डवैर् अभिरक्षितः 06,019.036a संध्यां तिष्ठत्सु सैन्येषु सूर्यस्योदयनं प्रति 06,019.036c प्रावात् सपृषतो वायुर् अनभ्रे स्तनयित्नुमान् 06,019.037a विष्वग्वाताश् च वान्त्य् उग्रा नीचैः शर्करकर्षिणः 06,019.037c रजश् चोद्धूयमानं तु तमसाच् छादयज् जगत् 06,019.038a पपात महती चोल्का प्राङ्मुखी भरतर्षभ 06,019.038c उद्यन्तं सूर्यम् आहत्य व्यशीर्यत महास्वना 06,019.039a अथ सज्जीयमानेषु सैन्येषु भरतर्षभ 06,019.039c निष्प्रभो ऽभ्युदियात् सूर्यः सघोषो भूश् चचाल ह 06,019.039e व्यशीर्यत सनादा च तदा भरतसत्तम 06,019.040a निर्घाता बहवो राजन् दिक्षु सर्वासु चाभवन् 06,019.040c प्रादुरासीद् रजस् तीव्रं न प्राज्ञायत किं चन 06,019.041a ध्वजानां धूयमानानां सहसा मातरिश्वना 06,019.041c किङ्किणीजालनद्धानां काञ्चनस्रग्वतां रवैः 06,019.042a महतां सपताकानाम् आदित्यसमतेजसाम् 06,019.042c सर्वं झणझणीभूतम् आसीत् तालवनेष्व् इव 06,019.043a एवं ते पुरुषव्याघ्राः पाण्डवा युद्धनन्दिनः 06,019.043c व्यवस्थिताः प्रतिव्यूह्य तव पुत्रस्य वाहिनीम् 06,019.044a स्रंसन्त इव मज्जानो योधानां भरतर्षभ 06,019.044c दृष्ट्वाग्रतो भीमसेनं गदापाणिम् अवस्थितम् 06,020.001 धृतराष्ट्र उवाच 06,020.001a सूर्योदये संजय के नु पूर्वं; युयुत्सवो हृष्यमाणा इवासन् 06,020.001c मामका वा भीष्मनेत्राः समीके; पाण्डवा वा भीमनेत्रास् तदानीम् 06,020.002a केषां जघन्यौ सोमसूर्यौ सवायू; केषां सेनां श्वापदा व्याभषन्त 06,020.002c केषां यूनां मुखवर्णाः प्रसन्नाः; सर्वं ह्य् एतद् ब्रूहि तत्त्वं यथावत् 06,020.003 संजय उवाच 06,020.003a उभे सेने तुल्यम् इवोपयाते; उभे व्यूहे हृष्टरूपे नरेन्द्र 06,020.003c उभे चित्रे वनराजिप्रकाशे; तथैवोभे नागरथाश्वपूर्णे 06,020.004a उभे सेने बृहती भीमरूपे; तथैवोभे भारत दुर्विषह्ये 06,020.004c तथैवोभे स्वर्गजयाय सृष्टे; तथा ह्य् उभे सत्पुरुषार्यगुप्ते 06,020.005a पश्चान्मुखाः कुरवो धार्तराष्ट्राः; स्थिताः पार्थाः प्राङ्मुखा योत्स्यमानाः 06,020.005c दैत्येन्द्रसेनेव च कौरवाणां; देवेन्द्रसेनेव च पाण्डवानाम् 06,020.006a शुक्रो वायुः पृष्ठतः पाण्डवानां; धार्तराष्ट्र्ठश्वापदा व्याभषन्त 06,020.006c गजेन्द्राणां मदगन्धांश् च तीव्रान्; न सेहिरे तव पुत्रस्य नागाः 06,020.007a दुर्योधनो हस्तिनं पद्मवर्णं; सुवर्णकक्ष्यं जातिबलं प्रभिन्नम् 06,020.007c समास्थितो मध्यगतः कुरूणां; संस्तूयमानो बन्दिभिर् मागधैश् च 06,020.008a चन्द्रप्रभं श्वेतम् अस्यातपत्रं; सौवर्णी स्रग् भ्राजते चोत्तमाङ्गे 06,020.008c तं सर्वतः शकुनिः पार्वतीयैः; सार्धं गान्धारैः पाति गान्धारराजः 06,020.009a भीष्मो ऽग्रतः सर्वसैन्यस्य वृद्धः; श्वेतच्छत्रः श्वेतधनुः सशङ्खः 06,020.009c श्वेतोष्णीषः पाण्डुरेण ध्वजेन; श्वेतैर् अश्वैः श्वेतशैलप्रकाशः 06,020.010a तस्य सैन्यं धार्तराष्ट्राश् च सर्वे; बाह्लीकानाम् एकदेशः शलश् च 06,020.010c ये चाम्बष्ठाः क्षत्रिया ये च सिन्धौ; तथा सौवीराः पञ्चनदाश् च शूराः 06,020.011a शोणैर् हयै रुक्मरथो महात्मा; द्रोणो महाबाहुर् अदीनसत्त्वः 06,020.011c आस्ते गुरुः प्रयशाः सर्वराज्ञां; पश्चाच् चमूम् इन्द्र इवाभिरक्षन् 06,020.012a वार्द्धक्षत्रिः सर्वसैन्यस्य मध्ये; भूरिश्रवाः पुरुमित्रो जयश् च 06,020.012c शाल्वा मत्स्याः केकयाश् चापि सर्वे; गजानीकैर् भ्रातरो योत्स्यमानाः 06,020.013a शारद्वतश् चोत्तरधूर् महात्मा; महेष्वासो गौतमश् चित्रयोधी 06,020.013c शकैः किरातैर् यवनैः पह्लवैश् च; सार्धं चमूम् उत्तरतो ऽभिपाति 06,020.014a महारथैर् अन्धकवृष्णिभोजैः; सौराष्ट्रकैर् नैरृतैर् आत्तशस्त्रैः 06,020.014c बृहद्बलः कृतवर्माभिगुप्तो; बलं त्वदीयं दक्षिणतो ऽभिपाति 06,020.015a संशप्तकानाम् अयुतं रथानां; मृत्युर् जयो वार्जुनस्येति सृष्टाः 06,020.015c येनार्जुनस् तेन राजन् कृतास्त्राः; प्रयाता वै ते त्रिगर्ताश् च शूराः 06,020.016a साग्रं शतसहस्रं तु नागानां तव भारत 06,020.016c नागे नागे रथशतं शतं चाश्वा रथे रथे 06,020.017a अश्वे ऽश्वे दश धानुष्का धानुष्के दश चर्मिणः 06,020.017c एवं व्यूढान्य् अनीकानि भीष्मेण तव भारत 06,020.017d*0076_01 देवैर् अपि न शक्येत बलं क्षोभयितुं नृप 06,020.018a अव्यूहन् मानुषं व्यूहं दैवं गान्धर्वम् आसुरम् 06,020.018c दिवसे दिवसे प्राप्ते भीष्मः शांतनवो ऽग्रणीः 06,020.019a महारथौघविपुलः समुद्र इव पर्वणि 06,020.019c भीष्मेण धार्तराष्ट्राणां व्यूहः प्रत्यङ्मुखो युधि 06,020.020a अनन्तरूपा ध्वजिनी त्वदीया; नरेन्द्र भीमा न तु पाण्डवानाम् 06,020.020c तां त्व् एव मन्ये बृहतीं दुष्प्रधृष्यां; यस्या नेतारौ केशवश् चार्जुनश् च 06,021.001 संजय उवाच 06,021.001a बृहतीं धार्तराष्ट्राणां दृष्ट्वा सेनां समुद्यताम् 06,021.001c विषादम् अगमद् राजा कुन्तीपुत्रो युधिष्ठिरः 06,021.002a व्यूहं भीष्मेण चाभेद्यं कल्पितं प्रेक्ष्य पाण्डवः 06,021.002c अभेद्यम् इव संप्रेक्ष्य विषण्णो ऽर्जुनम् अब्रवीत् 06,021.003a धनंजय कथं शक्यम् अस्माभिर् योद्धुम् आहवे 06,021.003c धार्तराष्ट्रैर् महाबाहो येषां योद्धा पितामहः 06,021.004a अक्षोभ्यो ऽयम् अभेद्यश् च भीष्मेणामित्रकर्शिना 06,021.004c कल्पितः शास्त्रदृष्टेन विधिना भूरितेजसा 06,021.005a ते वयं संशयं प्राप्ताः ससैन्याः शत्रुकर्शन 06,021.005c कथम् अस्मान् महाव्यूहाद् उद्यानं नो भविष्यति 06,021.006a अथार्जुनो ऽब्रवीत् पार्थं युधिष्ठिरम् अमित्रहा 06,021.006c विषण्णम् अभिसंप्रेक्ष्य तव राजन्न् अनीकिनीम् 06,021.007a प्रज्ञयाभ्यधिक्ठशूरान् गुणयुक्तान् बहून् अपि 06,021.007c जयन्त्य् अल्पतरा येन तन् निबोध विशां पते 06,021.008a तत् तु ते कारणं राजन् प्रवक्ष्याम्य् अनसूयवे 06,021.008c नारदस् तम् ऋषिर् वेद भीष्मद्रोणौ च पाण्डव 06,021.009a एतम् एवार्थम् आश्रित्य युद्धे देवासुरे ऽब्रवीत् 06,021.009c पितामहः किल पुरा महेन्द्रादीन् दिवौकसः 06,021.010a न तथा बलवीर्याभ्यां विजयन्ते जिगीषवः 06,021.010c यथा सत्यानृशंस्याभ्यां धर्मेणैवोद्यमेन च 06,021.011a त्यक्त्वाधर्मं च लोभं च मोहं चोद्यमम् आस्थिताः 06,021.011c युध्यध्वम् अनहंकारा यतो धर्मस् ततो जयः 06,021.012a एवं राजन् विजानीहि ध्रुवो ऽस्माकं रणे जयः 06,021.012c यथा मे नारदः प्राह यतः कृष्णस् ततो जयः 06,021.012d*0077_01 यत्र कृष्णश् च वेदात्मा सर्वसर्वेश्वरो हरिः 06,021.012d*0077_02 जयस् तत्र महाबाहो यथा मे प्राह नारदः 06,021.013a गुणभूतो जयः कृष्णे पृष्ठतो ऽन्वेति माधवम् 06,021.013c अन्यथा विजयश् चास्य संनतिश् चापरो गुणः 06,021.014a अनन्ततेजा गोविन्दः शत्रुपूगेषु निर्व्यथः 06,021.014c पुरुषः सनातनतमो यतः कृष्णस् ततो जयः 06,021.015a पुरा ह्य् एष हरिर् भूत्वा वैकुण्ठो ऽकुण्ठसायकः 06,021.015c सुरासुरान् अवस्फूर्जन्न् अब्रवीत् के जयन्त्व् इति 06,021.016a अनु कृष्णं जयेमेति यैर् उक्तं तत्र तैर् जितम् 06,021.016c तत्प्रसादाद् धि त्रैलोक्यं प्राप्तं शक्रादिभिः सुरैः 06,021.017a तस्य ते न व्यथां कां चिद् इह पश्यामि भारत 06,021.017c यस्य ते जयम् आशास्ते विश्वभुक् त्रिदशेश्वरः 06,022.001 संजय उवाच 06,022.001a ततो युधिष्ठिरो राजा स्वां सेनां समचोदयत् 06,022.001c प्रतिव्यूहन्न् अनीकानि भीष्मस्य भरतर्षभ 06,022.002a यथोद्दिष्टान्य् अनीकानि प्रत्यव्यूहन्त पाण्डवाः 06,022.002c स्वर्गं परम् अभीप्सन्तः सुयुद्धेन कुरूद्वहाः 06,022.003a मध्ये शिखण्डिनो ऽनीकं रक्षितं सव्यसाचिना 06,022.003b*0078_01 भीमसेनमुखं सैन्यं धृष्टद्युम्नेन पालितम् 06,022.003b*0079_01 भीमसेनादिभिर् यस्य पृतना दिक्षु पालिता 06,022.003c धृष्टद्युम्नस्य च स्वयं भीमेन परिपालितम् 06,022.004a अनीकं दक्षिणं राजन् युयुधानेन पालितम् 06,022.004c श्रीमता सात्वताग्र्येण शक्रेणेव धनुष्मता 06,022.005a महेन्द्रयानप्रतिमं रथं तु; सोपस्करं हाटकरत्नचित्रम् 06,022.005c युधिष्ठिरः काञ्चनभाण्डयोक्त्रं; समास्थितो नागकुलस्य मध्ये 06,022.006a समुच्छ्रितं दान्तशलाकम् अस्य; सुपाण्डुरं छत्रम् अतीव भाति 06,022.006c प्रदक्षिणं चैनम् उपाचरन्ति; महर्षयः संस्तुतिभिर् नरेन्द्रम् 06,022.007a पुरोहिताः शत्रुवधं वदन्तो; महर्षिवृद्धाः श्रुतवन्त एव 06,022.007c जप्यैश् च मन्त्रैश् च तथौषधीभिः; समन्ततः स्वस्त्य् अयनं प्रचक्रुः 06,022.007d*0080_01 जपन् हि वेदाध्ययनं महान्तं 06,022.007d*0080_02 जयाय धौम्यो ऽपि जयाय मन्त्रान् 06,022.007d*0081_01 युधिष्ठिरं परिवव्रुः समेताः 06,022.008a ततः स वस्त्राणि तथैव गाश् च; फलानि पुष्पाणि तथैव निष्कान् 06,022.008c कुरूत्तमो ब्राह्मणसान् महात्मा; कुर्वन् ययौ शक्र इवामरेभ्यः 06,022.008d*0082_01 तथैव विप्रेषु महार्हजातं 06,022.008d*0082_02 रुक्ममणिमौक्तिकहेमरौप्यम् 06,022.009a सहस्रसूर्यः शतकिङ्किणीकः; परार्ध्यजाम्बूनदहेमचित्रः 06,022.009c रथो ऽर्जुनस्याग्निर् इवार्चिमाली; विभ्राजते श्वेतहयः सुचक्रः 06,022.010a तम् आस्थितः केशवसंगृहीतं; कपिध्वजं गाण्डिवबाणहस्तः 06,022.010c धनुर्धरो यस्य समः पृथिव्यां; न विद्यते नो भविता वा कदा चित् 06,022.011a उद्वर्तयिष्यंस् तव पुत्रसेनाम्; अतीव रौद्रं स बिभर्ति रूपम् 06,022.011c अनायुधो यः सुभुजो भुजाभ्यां; नराश्वनागान् युधि भस्म कुर्यात् 06,022.012a स भीमसेनः सहितो यमाभ्यां; वृकोदरो वीररथस्य गोप्ता 06,022.012c तं प्रेक्ष्य मत्तर्षभसिंहखेलं; लोके महेन्द्रप्रतिमानकल्पम् 06,022.013a समीक्ष्य सेनाग्रगतं दुरासदं; प्रविव्यथुः पङ्कगता इवोष्ट्राः 06,022.013c वृकोदरं वारणराजदर्पं; योधास् त्वदीया भयविग्नसत्त्वाः 06,022.013d*0083_01 विषण्णरूपाः कुरुसैन्यमुख्या 06,022.013d*0083_02 बभूविरे शुष्ककण्ठा विरूपाः 06,022.014a अनीकमध्ये तिष्ठन्तं राजपुत्रं दुरासदम् 06,022.014c अब्रवीद् भरतश्रेष्ठं गुडाकेशं जनार्दनः 06,022.015 वासुदेव उवाच 06,022.015a य एष गोप्ता प्रतपन् बलस्थो; यो नः सेनां सिंह इवेक्षते च 06,022.015c स एष भीष्मः कुरुवंशकेतुर्; येनाहृतास् त्रिंशतो वाजिमेधाः 06,022.016a एतान्य् अनीकानि महानुभावं; गूहन्ति मेघा इव घर्मरश्मिम् 06,022.016c एतानि हत्वा पुरुषप्रवीर; काङ्क्षस्व युद्धं भरतर्षभेण 06,022.016d@001_0000 संजय उवाच 06,022.016d@001_0001 धार्तराष्ट्रबलं दृष्ट्वा युद्धाय समुपस्थितम् 06,022.016d@001_0002 श्रीभगवान् उवाच 06,022.016d@001_0002 अर्जुनस्य हितार्थाय कृष्णो वचनम् अब्रवीत् 06,022.016d@001_0003 शुचिर् भूत्वा महाबाहो संग्रामाभिमुखे स्थितः 06,022.016d@001_0004 पराजयाय शत्रूणां दुर्गास्तोत्रम् उदीरय 06,022.016d@001_0004 संजय उवाच 06,022.016d@001_0005 एवम् उक्तो ऽर्जुनः संख्ये वासुदेवेन धीमता 06,022.016d@001_0006 अर्जुन उवाच 06,022.016d@001_0006 अवतीर्य रथात् पार्थः स्तोत्रम् आह कृताञ्जलिः 06,022.016d@001_0007 ओं नमस् ते सिद्धसेनानि आर्ये मन्दरवासिनि 06,022.016d@001_0008 कुमारि कालि कापालि कपिले कृष्णपिङ्गले 06,022.016d@001_0009 भद्रकालि नमस् तुभ्यं महाकालि नमो ऽस्तु ते 06,022.016d@001_0010 चण्डि चण्डे नमस् तुभ्यं तारिणि वरवर्णिनि 06,022.016d@001_0011 कात्यायनि महाभागे करालि विजये जये 06,022.016d@001_0012 शिखिपिच्छध्वजधरे नानाभरणभूषिते 06,022.016d@001_0013 अट्टशूलप्रहरणे खड्गखेटकधारिणि 06,022.016d@001_0014 गोपेन्द्रस्यानुजे ज्येष्ठे नन्दगोपकुलोद्भवे 06,022.016d@001_0015 महिषासृक्प्रिये नित्यं कौशिकि पीतवासिनि 06,022.016d@001_0016 अट्टहासे कोकमुखे नमस् ते ऽस्तु रणप्रिये 06,022.016d@001_0017 उमे शाकंभरि श्वेते कृष्णे कैटभनाशिनि 06,022.016d@001_0018 हिरण्याक्षि विरूपाक्षि सुधूम्राक्षि नमो ऽस्तु ते 06,022.016d@001_0019 वेदश्रुति महापुण्ये ब्रह्मण्ये जातवेदसि 06,022.016d@001_0020 जम्बूकटकचैत्येषु नित्यं संनिहितालये 06,022.016d@001_0021 त्वं ब्रह्मविद्या विद्यानां महानिद्रा च देहिनाम् 06,022.016d@001_0022 स्कन्दमातर् भगवति दुर्गे कान्तारवासिनि 06,022.016d@001_0023 स्वाहाकारः स्वधा चैव कला काष्ठा सरस्वती 06,022.016d@001_0024 सावित्रि वेदमाता च तथा वेदान्त उच्यते 06,022.016d@001_0025 स्तुतासि त्वं महादेवि विशुद्धेनान्तरात्मना 06,022.016d@001_0026 जयो भवतु मे नित्यं त्वत्प्रसादाद् रणे रणे 06,022.016d@001_0027 कान्तारभयदुर्गेषु भक्तानां चालयेषु च 06,022.016d@001_0028 नित्यं वससि पाताले युद्धे जयसि दानवान् 06,022.016d@001_0029 त्वं जम्भनी मोहिनी च माया ह्रीः श्रीस् तथैव च 06,022.016d@001_0030 संध्या प्रभावती चैव सावित्री जननी तथा 06,022.016d@001_0031 तुष्टिः पुष्टिर् धृतिर् दीप्तिश् चन्द्रादित्यविवर्धिनी 06,022.016d@001_0032 भूतिर् भूतिमतां संख्ये वीक्ष्यसे सिद्धचारणैः 06,022.016d@001_0032 संजय उवाच 06,022.016d@001_0033 ततः पार्थस्य विज्ञाय भक्तिं मानववत्सला 06,022.016d@001_0034 अन्तरिक्षगतोवाच गोविन्दस्याग्रतः स्थिता 06,022.016d@001_0034 देव्य् उवाच 06,022.016d@001_0035 स्वल्पेनैव तु कालेन शत्रूञ् जेष्यसि पाण्डव 06,022.016d@001_0036 नरस् त्वम् असि दुर्धर्ष नारायणसहायवान् 06,022.016d@001_0037 अजेयस् त्वं रणे ऽरीणाम् अपि वज्रभृतः स्वयम् 06,022.016d@001_0038 इत्य् एवम् उक्त्वा वरदा क्षणेनान्तरधीयत 06,022.016d@001_0039 लब्ध्वा वरं तु कौन्तेयो मेने विजयम् आत्मनः 06,022.016d@001_0040 आरुरोह ततः पार्थो रथं परमसंगतम् 06,022.016d@001_0041 कृष्णार्जुनाव् एकरथौ दिव्यौ शङ्खौ प्रदध्मतुः 06,022.016d@001_0042 य इदं पठते स्तोत्रं कल्य उत्थाय मानवः 06,022.016d@001_0043 यक्षरक्षःपिशाचेभ्यो न भयं विद्यते सदा 06,022.016d@001_0044 न चापि रिपवस् तेभ्यः सर्पाद्या ये च दंष्ट्रिणः 06,022.016d@001_0045 न भयं विद्यते तस्य सदा राजकुलाद् अपि 06,022.016d@001_0046 विवादे जयम् आप्नोति बद्धो मुच्यति बन्धनात् 06,022.016d@001_0047 दुर्गं तरति चावश्यं तथा चोरैर् विमुच्यते 06,022.016d@001_0048 संग्रामे विजयेन् नित्यं लक्ष्मीं प्राप्नोति केवलाम् 06,022.016d@001_0049 आरोग्यबलसंपन्नो जीवेद् वर्षशतं तथा 06,022.016d@001_0050 एतद् दृष्टं प्रसादात् तु मया व्यासस्य धीमतः 06,022.016d@001_0051 मोहाद् एतौ न जानन्ति नरनारायणाव् ऋषी 06,022.016d@001_0052 तव पुत्रा दुरात्मानः सर्वे मन्युवशानुगाः 06,022.016d@001_0053 प्राप्तकालम् इदं वाक्यं कालपाशेन गुण्ठिताः 06,022.016d@001_0054 द्वैपायनो नारदश् च कण्वो रामस् तथानघः 06,022.016d@001_0055 अवारयंस् तव सुतं न चासौ तद् गृहीतवान् 06,022.016d@001_0056 यत्र धर्मो द्युतिः कान्तिर् यत्र ह्रीः श्रीस् तथा मतिः 06,022.016d@001_0057 यतो धर्मस् ततः कृष्णो यतः कृष्णस् ततो जयः 06,022.017 धृतराष्ट्र उवाच 06,022.017a केषां प्रहृष्टास् तत्राग्रे योधा युध्यन्ति संजय 06,022.017c उदग्रमनसः के ऽत्र के वा दीना विचेतसः 06,022.018a के पूर्वं प्राहरंस् तत्र युद्धे हृदयकम्पने 06,022.018c मामकाः पाण्डवानां वा तन् ममाचक्ष्व संजय 06,022.019a कस्य सेनासमुदये गन्धमाल्यसमुद्भवः 06,022.019c वाचः प्रदक्षिणाश् चैव योधानाम् अभिगर्जताम् 06,022.020 संजय उवाच 06,022.020a उभयोः सेनयोस् तत्र योधा जहृषिरे मुदा 06,022.020c स्रग्धूपपानगन्धानाम् उभयत्र समुद्भवः 06,022.021a संहतानाम् अनीकानां व्यूढानां भरतर्षभ 06,022.021c संसर्पताम् उदीर्णानां विमर्दः सुमहान् अभूत् 06,022.022a वादित्रशब्दस् तुमुलः शङ्खभेरीविमिश्रितः 06,022.022b*0084_01 शूराणां रणशूराणां गर्जताम् इतरेतरम् 06,022.022b*0084_02 उभयोः सेनयो राजन् महान् व्यतिकरो ऽभवत् 06,022.022b*0084_03 अन्योन्यं वीक्ष्यमाणानां योधानां भरतर्षभ 06,022.022c कुञ्जराणां च नदतां सैन्यानां च प्रहृष्यताम् 06,023.000*0085_01 कृष्णं कमलपत्राक्षं पुण्यश्रवणकीर्तनम् 06,023.000*0085_02 वासुदेवं जगद्योनिं नौमि नारायणं हरिम् 06,023.001 धृतराष्ट्र उवाच 06,023.001a धर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवः 06,023.001c मामकाः पाण्डवाश् चैव किम् अकुर्वत संजय 06,023.001d@002_0001 श्रीरामचन्द्राय नमः । श्रीकृष्णाय नमः । ओं नमः । 06,023.001d@002_0002 अस्य श्रीभगवद्गीतामालामन्त्रस्य भगवान् वेदव्यास 06,023.001d@002_0003 ऋषिः । अनुष्टुप् छन्दः । श्रीकृष्णपरमात्मा देवता । 06,023.001d@002_0004 अशोच्यान् अन्वशोचस् त्वं प्रज्ञावादांश् च भाषसे (गीता 2. 06,023.001d@002_0005 11ab) इति बीजम् । सर्वधर्मान् परित्यज्य माम् एकं 06,023.001d@002_0006 शरणं व्रज (Gãtà 18.66ab) इति शक्तिः । अहं 06,023.001d@002_0007 त्वां सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः (Gãtà 06,023.001d@002_0008 18.66cd) इति कीलकम् । श्रीकृष्णप्रीत्यर्थं धर्मार्थकाममोक्षार्थे 06,023.001d@002_0009 जपे विनियोगः ॥ नैनं छिन्दन्ति शस्त्राणि 06,023.001d@002_0010 नैनं दहति पावकः (Gãtà 2.23ab) इति अङ्गुष्ठाभ्यां 06,023.001d@002_0011 नमः । न चैनं क्लेदयन्त्य् आपो न शोषयति मारुतः 06,023.001d@002_0012 (Gãtà 2.23cd) इति तर्जनीभ्यां नमः । अच्छेद्यो ऽयम् 06,023.001d@002_0013 अदाह्यो ऽयम् अक्लेद्यो ऽशोष्य एव च (Gãtà 2.24ab) 06,023.001d@002_0014 इति मध्यमाभ्यां नमः । नित्यः सर्वगतः स्थाणुर् अचलो ऽयं 06,023.001d@002_0015 सनातनः (Gãtà 2.24cd) इत्य् अनामिकाभ्यां नमः । 06,023.001d@002_0016 पश्य मे पार्थ रूपाणि शतशो ऽथ सहस्रशः (Gãtà 06,023.001d@002_0017 11.5ab) इति कनिष्ठिकाभ्यां नमः । नानाविधानि 06,023.001d@002_0018 दिव्यानि नानावर्णाकृतीनि च (Gãtà 11.5cd) इति 06,023.001d@002_0019 करतलकरपृष्ठाभ्यां नमः । इति करन्यासः ॥ अङ्गन्यासः । 06,023.001d@002_0020 नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावकः 06,023.001d@002_0021 (Gãtà 2.23ab) इति हृदयाय नमः । न चैनं 06,023.001d@002_0022 क्लेदयन्त्य् आपो न शोषयति मारुतः (Gãtà 2.23cd) 06,023.001d@002_0023 इति शिरसे स्वाहा । अच्छेद्यो ऽयम् अदाह्यो ऽयम् अक्लेद्यो ऽशोष्य 06,023.001d@002_0024 एव च (Gãtà 2.24ab) इति शिखायै 06,023.001d@002_0025 वौषट् । नानाविधानि दिव्यानि नानावर्णाकृतीनि च 06,023.001d@002_0026 (Gãtà 11.5cd) इत्य् अस्त्राय फट् । इत्य् अङ्गन्यासः ॥ 06,023.001d@002_0027 अथ ध्यानं । 06,023.001d@002_0028 ओं पार्थाय प्रतिबोधितां भगवता नारायणेन स्वयं 06,023.001d@002_0029 व्यासेन ग्रथितां पुराणमुनिना मध्ये महाभारते । 06,023.001d@002_0030 अद्वैतामृतवर्षिणीं भगवतीम् अष्टादशाध्यायिनीम् 06,023.001d@002_0031 आवर्त्तैर् अनुसंदधामि भगवद्गीतां भवोन्मोचिनीम् ॥ (1) 06,023.001d@002_0032 ओं हृदि विकसितपद्मं सूर्यसोमाग्निबिम्बं 06,023.001d@002_0033 प्रणवमयविकासं यस्य वै निर्विकल्पम् । 06,023.001d@002_0034 अचलपरमशान्तं ज्योतिर् आकाशसारं 06,023.001d@002_0035 स भवतु शुभदो मे वासुदेवः प्रतिष्ठः ॥ (2) 06,023.001d@002_0036 सर्वोपनिषदो गावो दोग्धा गोपालनन्दनः । 06,023.001d@002_0037 पार्थो वत्सः सुधीर् भोक्ता दुग्धं गीतामृतं महत् ॥ (3) 06,023.001d@002_0038 ओं नमो ऽस्तु ते व्यास विशालबुद्धे 06,023.001d@002_0039 फुल्लारविन्दायतपद्मनेत्र । 06,023.001d@002_0040 येन त्वया भारततैलपूर्णः 06,023.001d@002_0041 प्रज्वालितो ज्ञानमयः प्रदीपः ॥ (4) 06,023.001d@002_0042 प्रपन्नपारिजाताय तोत्रवेत्रैकपाणये । 06,023.001d@002_0043 ज्ञानमुद्राय कृष्णाय गीतामृतदुहे नमः ॥ (5) 06,023.002 संजय उवाच 06,023.002a दृष्ट्वा तु पाण्डवानीकं व्यूढं दुर्योधनस् तदा 06,023.002c आचार्यम् उपसंगम्य राजा वचनम् अब्रवीत् 06,023.003a पश्यैतां पाण्डुपुत्राणाम् आचार्य महतीं चमूम् 06,023.003c व्यूढां द्रुपदपुत्रेण तव शिष्येण धीमता 06,023.004a अत्र शूरा महेष्वासा भीमार्जुनसमा युधि 06,023.004c युयुधानो विराटश् च द्रुपदश् च महारथः 06,023.005a धृष्टकेतुश् चेकितानः काशिराजश् च वीर्यवान् 06,023.005c पुरुजित् कुन्तिभोजश् च शैब्यश् च नरपुंगवः 06,023.006a युधामन्युश् च विक्रान्त उत्तमौजाश् च वीर्यवान् 06,023.006c सौभद्रो द्रौपदेयाश् च सर्व एव महारथाः 06,023.007a अस्माकं तु विशिष्टा ये तान् निबोध द्विजोत्तम 06,023.007c नायका मम सैन्यस्य संज्ञार्थं तान् ब्रवीमि ते 06,023.007d*0086_01 सैन्ये महति ये सर्वे नेतारः शूरसंमताः 06,023.008a भवान् भीष्मश् च कर्णश् च कृपश् च समितिंजयः 06,023.008c अश्वत्थामा विकर्णश् च सौमदत्तिस् तथैव च 06,023.009a अन्ये च बहवः शूरा मदर्थे त्यक्तजीविताः 06,023.009c नानाशस्त्रप्रहरणाः सर्वे युद्धविशारदाः 06,023.010a अपर्याप्तं तद् अस्माकं बलं भीष्माभिरक्षितम् 06,023.010c पर्याप्तं त्व् इदम् एतेषां बलं भीमाभिरक्षितम् 06,023.011a अयनेषु च सर्वेषु यथाभागम् अवस्थिताः 06,023.011c भीष्मम् एवाभिरक्षन्तु भवन्तः सर्व एव हि 06,023.012a तस्य संजनयन् हर्षं कुरुवृद्धः पितामहः 06,023.012c सिंहनादं विनद्योच्चैः शङ्खं दध्मौ प्रतापवान् 06,023.013a ततः शङ्खाश् च भेर्यश् च पणवानकगोमुखाः 06,023.013c सहसैवाभ्यहन्यन्त स शब्दस् तुमुलो ऽभवत् 06,023.014a ततः श्वेतैर् हयैर् युक्ते महति स्यन्दने स्थितौ 06,023.014c माधवः पाण्डवश् चैव दिव्यौ शङ्खौ प्रदध्मतुः 06,023.015a पाञ्चजन्यं हृषीकेशो देवदत्तं धनंजयः 06,023.015c पौण्ड्रं दध्मौ महाशङ्खं भीमकर्मा वृकोदरः 06,023.016a अनन्तविजयं राजा कुन्तीपुत्रो युधिष्ठिरः 06,023.016c नकुलः सहदेवश् च सुघोषमणिपुष्पकौ 06,023.017a काश्यश् च परमेष्वासः शिखण्डी च महारथः 06,023.017c धृष्टद्युम्नो विराटश् च सात्यकिश् चापराजितः 06,023.018a द्रुपदो द्रौपदेयाश् च सर्वशः पृथिवीपते 06,023.018c सौभद्रश् च महाबाहुः शङ्खान् दध्मुः पृथक् पृथक् 06,023.019a स घोषो धार्तराष्ट्राणां हृदयानि व्यदारयत् 06,023.019c नभश् च पृथिवीं चैव तुमुलो व्यनुनादयन् 06,023.020a अथ व्यवस्थितान् दृष्ट्वा धार्तराष्ट्रान् कपिध्वजः 06,023.020c प्रवृत्ते शस्त्रसंपाते धनुर् उद्यम्य पाण्डवः 06,023.021a हृषीकेशं तदा वाक्यम् इदम् आह महीपते 06,023.021c सेनयोर् उभयोर् मध्ये रथं स्थापय मे ऽच्युत 06,023.022a यावद् एतान् निरीक्षे ऽहं योद्धुकामान् अवस्थितान् 06,023.022c कैर् मया सह योद्धव्यम् अस्मिन् रणसमुद्यमे 06,023.023a योत्स्यमानान् अवेक्षे ऽहं य एते ऽत्र समागताः 06,023.023c धार्तराष्ट्रस्य दुर्बुद्धेर् युद्धे प्रियचिकीर्षवः 06,023.024a एवम् उक्तो हृषीकेशो गुडाकेशेन भारत 06,023.024c सेनयोर् उभयोर् मध्ये स्थापयित्वा रथोत्तमम् 06,023.025a भीष्मद्रोणप्रमुखतः सर्वेषां च महीक्षिताम् 06,023.025c उवाच पार्थ पश्यैतान् समवेतान् कुरून् इति 06,023.026a तत्रापश्यत् स्थितान् पार्थः पितॄन् अथ पितामहान् 06,023.026c आचार्यान् मातुलान् भ्रातॄन् पुत्रान् पौत्रान् सखींस् तथा 06,023.027a श्वशुरान् सुहृदश् चैव सेनयोर् उभयोर् अपि 06,023.027c तान् समीक्ष्य स कौन्तेयः सर्वान् बन्धून् अवस्थितान् 06,023.028a कृपया परयाविष्टो विषीदन्न् इदम् अब्रवीत् 06,023.028c दृष्ट्वेमान् स्वजनान् कृष्ण युयुत्सून् समवस्थितान् 06,023.029a सीदन्ति मम गात्राणि मुखं च परिशुष्यति 06,023.029c वेपथुश् च शरीरे मे रोमहर्षश् च जायते 06,023.030a गाण्डीवं स्रंसते हस्तात् त्वक् चैव परिदह्यते 06,023.030c न च शक्नोम्य् अवस्थातुं भ्रमतीव च मे मनः 06,023.031a निमित्तानि च पश्यामि विपरीतानि केशव 06,023.031c न च श्रेयो ऽनुपश्यामि हत्वा स्वजनम् आहवे 06,023.032a न काङ्क्षे विजयं कृष्ण न च राज्यं सुखानि च 06,023.032c किं नो राज्येन गोविन्द किं भोगैर् जीवितेन वा 06,023.033a येषाम् अर्थे काङ्क्षितं नो राज्यं भोगाः सुखानि च 06,023.033c त इमे ऽवस्थिता युद्धे प्राणांस् त्यक्त्वा धनानि च 06,023.034a आचार्याः पितरः पुत्रास् तथैव च पितामहाः 06,023.034c मातुलाः श्वशुराः पौत्राः स्यालाः संबन्धिनस् तथा 06,023.035a एतान् न हन्तुम् इच्छामि घ्नतो ऽपि मधुसूदन 06,023.035c अपि त्रैलोक्यराज्यस्य हेतोः किं नु महीकृते 06,023.036a निहत्य धार्तराष्ट्रान् नः का प्रीतिः स्याज् जनार्दन 06,023.036c पापम् एवाश्रयेद् अस्मान् हत्वैतान् आततायिनः 06,023.037a तस्मान् नार्हा वयं हन्तुं धार्तराष्ट्रान् सबान्धवान् 06,023.037c स्वजनं हि कथं हत्वा सुखिनः स्याम माधव 06,023.038a यद्य् अप्य् एते न पश्यन्ति लोभोपहतचेतसः 06,023.038c कुलक्षयकृतं दोषं मित्रद्रोहे च पातकम् 06,023.039a कथं न ज्ञेयम् अस्माभिः पापाद् अस्मान् निवर्तितुम् 06,023.039c कुलक्षयकृतं दोषं प्रपश्यद्भिर् जनार्दन 06,023.040a कुलक्षये प्रणश्यन्ति कुलधर्माः सनातनाः 06,023.040c धर्मे नष्टे कुलं कृत्स्नम् अधर्मो ऽभिभवत्य् उत 06,023.041a अधर्माभिभवात् कृष्ण प्रदुष्यन्ति कुलस्त्रियः 06,023.041c स्त्रीषु दुष्टासु वार्ष्णेय जायते वर्णसंकरः 06,023.042a संकरो नरकायैव कुलघ्नानां कुलस्य च 06,023.042c पतन्ति पितरो ह्य् एषां लुप्तपिण्डोदकक्रियाः 06,023.043a दोषैर् एतैः कुलघ्नानां वर्णसंकरकारकैः 06,023.043c उत्साद्यन्ते जातिधर्माः कुलधर्माश् च शाश्वताः 06,023.044a उत्सन्नकुलधर्माणां मनुष्याणां जनार्दन 06,023.044c नरके नियतं वासो भवतीत्य् अनुशुश्रुम 06,023.045a अहो बत महत् पापं कर्तुं व्यवसिता वयम् 06,023.045c यद् राज्यसुखलोभेन हन्तुं स्वजनम् उद्यताः 06,023.046a यदि माम् अप्रतीकारम् अशस्त्रं शस्त्रपाणयः 06,023.046c धार्तराष्ट्रा रणे हन्युस् तन् मे क्षेमतरं भवेत् 06,023.047a एवम् उक्त्वार्जुनः संख्ये रथोपस्थ उपाविशत् 06,023.047c विसृज्य सशरं चापं शोकसंविग्नमानसः 06,024.001 संजय उवाच 06,024.001a तं तथा कृपयाविष्टम् अश्रुपूर्णाकुलेक्षणम् 06,024.001c विषीदन्तम् इदं वाक्यम् उवाच मधुसूदनः 06,024.002 श्रीभगवान् उवाच 06,024.002a कुतस् त्वा कश्मलम् इदं विषमे समुपस्थितम् 06,024.002c अनार्यजुष्टम् अस्वर्ग्यम् अकीर्तिकरम् अर्जुन 06,024.003a क्लैब्यं मा स्म गमः पार्थ नैतत् त्वय्य् उपपद्यते 06,024.003c क्षुद्रं हृदयदौर्बल्यं त्यक्त्वोत्तिष्ठ परंतप 06,024.004 अर्जुन उवाच 06,024.004a कथं भीष्मम् अहं संख्ये द्रोणं च मधुसूदन 06,024.004c इषुभिः प्रतियोत्स्यामि पूजार्हाव् अरिसूदन 06,024.005a गुरून् अहत्वा हि महानुभावाञ्; श्रेयो भोक्तुं भैक्षम् अपीह लोके 06,024.005c हत्वार्थकामांस् तु गुरून् इहैव; भुञ्जीय भोगान् रुधिरप्रदिग्धान् 06,024.006a न चैतद् विद्मः कतरन् नो गरीयो; यद् वा जयेम यदि वा नो जयेयुः 06,024.006c यान् एव हत्वा न जिजीविषामस्; ते ऽवस्थिताः प्रमुखे धार्तराष्ट्राः 06,024.007a कार्पण्यदोषोपहतस्वभावः; पृच्छामि त्वां धर्मसंमूढचेताः 06,024.007c यच् छ्रेयः स्यान् निश्चितं ब्रूहि तन् मे; शिष्यस् ते ऽहं शाधि मां त्वां प्रपन्नम् 06,024.008a न हि प्रपश्यामि ममापनुद्याद्; यच् छोकम् उच्छोषणम् इन्द्रियाणाम् 06,024.008c अवाप्य भूमाव् असपत्नम् ऋद्धं; राज्यं सुराणाम् अपि चाधिपत्यम् 06,024.009 संजय उवाच 06,024.009a एवम् उक्त्वा हृषीकेशं गुडाकेशः परंतप 06,024.009c न योत्स्य इति गोविन्दम् उक्त्वा तूष्णीं बभूव ह 06,024.010a तम् उवाच हृषीकेशः प्रहसन्न् इव भारत 06,024.010c सेनयोर् उभयोर् मध्ये विषीदन्तम् इदं वचः 06,024.011 श्रीभगवान् उवाच 06,024.011a अशोच्यान् अन्वशोचस् त्वं प्रज्ञावादांश् च भाषसे 06,024.011c गतासून् अगतासूंश् च नानुशोचन्ति पण्डिताः 06,024.011d*0087_01 त्वं मानुष्येणोपहतान्तरात्मा 06,024.011d*0087_02 विषादमोहाभिभवाद् विसंज्ञः 06,024.011d*0087_03 कृपागृहीतः समवेक्ष्य बन्धून् 06,024.011d*0087_04 अभिप्रपन्नान् मुखम् अन्तकस्य 06,024.012a न त्व् एवाहं जातु नासं न त्वं नेमे जनाधिपाः 06,024.012c न चैव न भविष्यामः सर्वे वयम् अतः परम् 06,024.013a देहिनो ऽस्मिन् यथा देहे कौमारं यौवनं जरा 06,024.013c तथा देहान्तरप्राप्तिर् धीरस् तत्र न मुह्यति 06,024.014a मात्रास्पर्शास् तु कौन्तेय शीतोष्णसुखदुःखदाः 06,024.014c आगमापायिनो ऽनित्यास् तांस् तितिक्षस्व भारत 06,024.015a यं हि न व्यथयन्त्य् एते पुरुषं पुरुषर्षभ 06,024.015c समदुःखसुखं धीरं सो ऽमृतत्वाय कल्पते 06,024.016a नासतो विद्यते भावो नाभावो विद्यते सतः 06,024.016c उभयोर् अपि दृष्टो ऽन्तस् त्व् अनयोस् तत्त्वदर्शिभिः 06,024.017a अविनाशि तु तद् विद्धि येन सर्वम् इदं ततम् 06,024.017c विनाशम् अव्ययस्यास्य न कश् चित् कर्तुम् अर्हति 06,024.018a अन्तवन्त इमे देहा नित्यस्योक्ताः शरीरिणः 06,024.018c अनाशिनो ऽप्रमेयस्य तस्माद् युध्यस्व भारत 06,024.019a य एनं वेत्ति हन्तारं यश् चैनं मन्यते हतम् 06,024.019c उभौ तौ न विजानीतो नायं हन्ति न हन्यते 06,024.020a न जायते म्रियते वा कदा चिन्; नायं भूत्वा भविता वा न भूयः 06,024.020c अजो नित्यः शाश्वतो ऽयं पुराणो; न हन्यते हन्यमाने शरीरे 06,024.021a वेदाविनाशिनं नित्यं य एनम् अजम् अव्ययम् 06,024.021c कथं स पुरुषः पार्थ कं घातयति हन्ति कम् 06,024.022a वासांसि जीर्णानि यथा विहाय; नवानि गृह्णाति नरो ऽपराणि 06,024.022c तथा शरीराणि विहाय जीर्णान्य्; अन्यानि संयाति नवानि देही 06,024.023a नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावकः 06,024.023c न चैनं क्लेदयन्त्य् आपो न शोषयति मारुतः 06,024.024a अच्छेद्यो ऽयम् अदाह्यो ऽयम् अक्लेद्यो ऽशोष्य एव च 06,024.024c नित्यः सर्वगतः स्थाणुर् अचलो ऽयं सनातनः 06,024.025a अव्यक्तो ऽयम् अचिन्त्यो ऽयम् अविकार्यो ऽयम् उच्यते 06,024.025c तस्माद् एवं विदित्वैनं नानुशोचितुम् अर्हसि 06,024.026a अथ चैनं नित्यजातं नित्यं वा मन्यसे मृतम् 06,024.026c तथापि त्वं महाबाहो नैनं शोचितुम् अर्हसि 06,024.027a जातस्य हि ध्रुवो मृत्युर् ध्रुवं जन्म मृतस्य च 06,024.027c तस्माद् अपरिहार्ये ऽर्थे न त्वं शोचितुम् अर्हसि 06,024.028a अव्यक्तादीनि भूतानि व्यक्तमध्यानि भारत 06,024.028c अव्यक्तनिधनान्य् एव तत्र का परिदेवना 06,024.029a आश्चर्यवत् पश्यति कश् चिद् एनम्; आश्चर्यवद् वदति तथैव चान्यः 06,024.029c आश्चर्यवच् चैनम् अन्यः शृणोति; श्रुत्वाप्य् एनं वेद न चैव कश् चित् 06,024.030a देही नित्यम् अवध्यो ऽयं देहे सर्वस्य भारत 06,024.030c तस्मात् सर्वाणि भूतानि न त्वं शोचितुम् अर्हसि 06,024.031a स्वधर्मम् अपि चावेक्ष्य न विकम्पितुम् अर्हसि 06,024.031c धर्म्याद् धि युद्धाच् छ्रेयो ऽन्यत् क्षत्रियस्य न विद्यते 06,024.032a यदृच्छया चोपपन्नं स्वर्गद्वारम् अपावृतम् 06,024.032c सुखिनः क्षत्रियाः पार्थ लभन्ते युद्धम् ईदृशम् 06,024.033a अथ चेत् त्वम् इमं धर्म्यं संग्रामं न करिष्यसि 06,024.033c ततः स्वधर्मं कीर्तिं च हित्वा पापम् अवाप्स्यसि 06,024.034a अकीर्तिं चापि भूतानि कथयिष्यन्ति ते ऽव्ययाम् 06,024.034c संभावितस्य चाकीर्तिर् मरणाद् अतिरिच्यते 06,024.035a भयाद् रणाद् उपरतं मंस्यन्ते त्वां महारथाः 06,024.035c येषां च त्वं बहुमतो भूत्वा यास्यसि लाघवम् 06,024.036a अवाच्यवादांश् च बहून् वदिष्यन्ति तवाहिताः 06,024.036c निन्दन्तस् तव सामर्थ्यं ततो दुःखतरं नु किम् 06,024.037a हतो वा प्राप्स्यसि स्वर्गं जित्वा वा भोक्ष्यसे महीम् 06,024.037c तस्माद् उत्तिष्ठ कौन्तेय युद्धाय कृतनिश्चयः 06,024.038a सुखदुःखे समे कृत्वा लाभालाभौ जयाजयौ 06,024.038c ततो युद्धाय युज्यस्व नैवं पापम् अवाप्स्यसि 06,024.039a एषा ते ऽभिहिता सांख्ये बुद्धिर् योगे त्व् इमां शृणु 06,024.039c बुद्ध्या युक्तो यया पार्थ कर्मबन्धं प्रहास्यसि 06,024.040a नेहाभिक्रमनाशो ऽस्ति प्रत्यवायो न विद्यते 06,024.040c स्वल्पम् अप्य् अस्य धर्मस्य त्रायते महतो भयात् 06,024.041a व्यवसायात्मिका बुद्धिर् एकेह कुरुनन्दन 06,024.041c बहुशाखा ह्य् अनन्ताश् च बुद्धयो ऽव्यवसायिनाम् 06,024.042a याम् इमां पुष्पितां वाचं प्रवदन्त्य् अविपश्चितः 06,024.042c वेदवादरताः पार्थ नान्यद् अस्तीति वादिनः 06,024.043a कामात्मानः स्वर्गपरा जन्मकर्मफलप्रदाम् 06,024.043c क्रियाविशेषबहुलां भोगैश्वर्यगतिं प्रति 06,024.044a भोगैश्वर्यप्रसक्तानां तयापहृतचेतसाम् 06,024.044c व्यवसायात्मिका बुद्धिः समाधौ न विधीयते 06,024.045a त्रैगुण्यविषया वेदा निस्त्रैगुण्यो भवार्जुन 06,024.045c निर्द्वंद्वो नित्यसत्त्वस्थो निर्योगक्षेम आत्मवान् 06,024.046a यावान् अर्थ उदपाने सर्वतः संप्लुतोदके 06,024.046c तावान् सर्वेषु वेदेषु ब्राह्मणस्य विजानतः 06,024.047a कर्मण्य् एवाधिकारस् ते मा फलेषु कदा चन 06,024.047c मा कर्मफलहेतुर् भूर् मा ते सङ्गो ऽस्त्व् अकर्मणि 06,024.048a योगस्थः कुरु कर्माणि सङ्गं त्यक्त्वा धनंजय 06,024.048c सिद्ध्यसिद्ध्योः समो भूत्वा समत्वं योग उच्यते 06,024.048d*0088_01 यस्य सर्वे समारम्भा निराशीर्बन्धनास् त्व् इह 06,024.048d*0088_02 त्यागे यस्य हुतं सर्वं स त्यागी स च बुद्धिमान् 06,024.049a दूरेण ह्य् अवरं कर्म बुद्धियोगाद् धनंजय 06,024.049c बुद्धौ शरणम् अन्विच्छ कृपणाः फलहेतवः 06,024.050a बुद्धियुक्तो जहातीह उभे सुकृतदुष्कृते 06,024.050c तस्माद् योगाय युज्यस्व योगः कर्मसु कौशलम् 06,024.051a कर्मजं बुद्धियुक्ता हि फलं त्यक्त्वा मनीषिणः 06,024.051c जन्मबन्धविनिर्मुक्ताः पदं गच्छन्त्य् अनामयम् 06,024.052a यदा ते मोहकलिलं बुद्धिर् व्यतितरिष्यति 06,024.052c तदा गन्तासि निर्वेदं श्रोतव्यस्य श्रुतस्य च 06,024.053a श्रुतिविप्रतिपन्ना ते यदा स्थास्यति निश्चला 06,024.053c समाधाव् अचला बुद्धिस् तदा योगम् अवाप्स्यसि 06,024.054 अर्जुन उवाच 06,024.054a स्थितप्रज्ञस्य का भाषा समाधिस्थस्य केशव 06,024.054c स्थितधीः किं प्रभाषेत किम् आसीत व्रजेत किम् 06,024.055 श्रीभगवान् उवाच 06,024.055a प्रजहाति यदा कामान् सर्वान् पार्थ मनोगतान् 06,024.055c आत्मन्य् एवात्मना तुष्टः स्थितप्रज्ञस् तदोच्यते 06,024.056a दुःखेष्व् अनुद्विग्नमनाः सुखेषु विगतस्पृहः 06,024.056c वीतरागभयक्रोधः स्थितधीर् मुनिर् उच्यते 06,024.057a यः सर्वत्रानभिस्नेहस् तत् तत् प्राप्य शुभाशुभम् 06,024.057c नाभिनन्दति न द्वेष्टि तस्य प्रज्ञा प्रतिष्ठिता 06,024.058a यदा संहरते चायं कूर्मो ऽङ्गानीव सर्वशः 06,024.058c इन्द्रियाणीन्द्रियार्थेभ्यस् तस्य प्रज्ञा प्रतिष्ठिता 06,024.059a विषया विनिवर्तन्ते निराहारस्य देहिनः 06,024.059c रसवर्जं रसो ऽप्य् अस्य परं दृष्ट्वा निवर्तते 06,024.060a यततो ह्य् अपि कौन्तेय पुरुषस्य विपश्चितः 06,024.060c इन्द्रियाणि प्रमाथीनि हरन्ति प्रसभं मनः 06,024.061a तानि सर्वाणि संयम्य युक्त आसीत मत्परः 06,024.061c वशे हि यस्येन्द्रियाणि तस्य प्रज्ञा प्रतिष्ठिता 06,024.062a ध्यायतो विषयान् पुंसः सङ्गस् तेषूपजायते 06,024.062c सङ्गात् संजायते कामः कामात् क्रोधो ऽभिजायते 06,024.063a क्रोधाद् भवति संमोहः संमोहात् स्मृतिविभ्रमः 06,024.063c स्मृतिभ्रंशाद् बुद्धिनाशो बुद्धिनाशात् प्रणश्यति 06,024.064a रागद्वेषवियुक्तैस् तु विषयान् इन्द्रियैश् चरन् 06,024.064c आत्मवश्यैर् विधेयात्मा प्रसादम् अधिगच्छति 06,024.065a प्रसादे सर्वदुःखानां हानिर् अस्योपजायते 06,024.065c प्रसन्नचेतसो ह्य् आशु बुद्धिः पर्यवतिष्ठते 06,024.066a नास्ति बुद्धिर् अयुक्तस्य न चायुक्तस्य भावना 06,024.066c न चाभावयतः शान्तिर् अशान्तस्य कुतः सुखम् 06,024.067a इन्द्रियाणां हि चरतां यन् मनो ऽनुविधीयते 06,024.067c तद् अस्य हरति प्रज्ञां वायुर् नावम् इवाम्भसि 06,024.068a तस्माद् यस्य महाबाहो निगृहीतानि सर्वशः 06,024.068c इन्द्रियाणीन्द्रियार्थेभ्यस् तस्य प्रज्ञा प्रतिष्ठिता 06,024.069a या निशा सर्वभूतानां तस्यां जागर्ति संयमी 06,024.069c यस्यां जाग्रति भूतानि सा निशा पश्यतो मुनेः 06,024.070a आपूर्यमाणम् अचलप्रतिष्ठं; समुद्रम् आपः प्रविशन्ति यद्वत् 06,024.070c तद्वत् कामा यं प्रविशन्ति सर्वे; स शान्तिम् आप्नोति न कामकामी 06,024.071a विहाय कामान् यः सर्वान् पुमांश् चरति निःस्पृहः 06,024.071c निर्ममो निरहंकारः स शान्तिम् अधिगच्छति 06,024.072a एषा ब्राह्मी स्थितिः पार्थ नैनां प्राप्य विमुह्यति 06,024.072c स्थित्वास्याम् अन्तकाले ऽपि ब्रह्मनिर्वाणम् ऋच्छति 06,025.001 अर्जुन उवाच 06,025.001a ज्यायसी चेत् कर्मणस् ते मता बुद्धिर् जनार्दन 06,025.001c तत् किं कर्मणि घोरे मां नियोजयसि केशव 06,025.002a व्यामिश्रेणैव वाक्येन बुद्धिं मोहयसीव मे 06,025.002c तद् एकं वद निश्चित्य येन श्रेयो ऽहम् आप्नुयाम् 06,025.003 श्रीभगवान् उवाच 06,025.003a लोके ऽस्मिन् द्विविधा निष्ठा पुरा प्रोक्ता मयानघ 06,025.003c ज्ञानयोगेन सांख्यानां कर्मयोगेन योगिनाम् 06,025.004a न कर्मणाम् अनारम्भान् नैष्कर्म्यं पुरुषो ऽश्नुते 06,025.004c न च संन्यसनाद् एव सिद्धिं समधिगच्छति 06,025.005a न हि कश् चित् क्षणम् अपि जातु तिष्ठत्य् अकर्मकृत् 06,025.005c कार्यते ह्य् अवशः कर्म सर्वः प्रकृतिजैर् गुणैः 06,025.006a कर्मेन्द्रियाणि संयम्य य आस्ते मनसा स्मरन् 06,025.006c इन्द्रियार्थान् विमूढात्मा मिथ्याचारः स उच्यते 06,025.007a यस् त्व् इन्द्रियाणि मनसा नियम्यारभते ऽर्जुन 06,025.007c कर्मेन्द्रियैः कर्मयोगम् असक्तः स विशिष्यते 06,025.008a नियतं कुरु कर्म त्वं कर्म ज्यायो ह्य् अकर्मणः 06,025.008c शरीरयात्रापि च ते न प्रसिध्येद् अकर्मणः 06,025.009a यज्ञार्थात् कर्मणो ऽन्यत्र लोको ऽयं कर्मबन्धनः 06,025.009c तदर्थं कर्म कौन्तेय मुक्तसङ्गः समाचर 06,025.010a सहयज्ञाः प्रजाः सृष्ट्वा पुरोवाच प्रजापतिः 06,025.010c अनेन प्रसविष्यध्वम् एष वो ऽस्त्व् इष्टकामधुक् 06,025.011a देवान् भावयतानेन ते देवा भावयन्तु वः 06,025.011c परस्परं भावयन्तः श्रेयः परम् अवाप्स्यथ 06,025.012a इष्टान् भोगान् हि वो देवा दास्यन्ते यज्ञभाविताः 06,025.012c तैर् दत्तान् अप्रदायैभ्यो यो भुङ्क्ते स्तेन एव सः 06,025.013a यज्ञशिष्टाशिनः सन्तो मुच्यन्ते सर्वकिल्बिषैः 06,025.013c भुञ्जते ते त्व् अघं पापा ये पचन्त्य् आत्मकारणात् 06,025.014a अन्नाद् भवन्ति भूतानि पर्जन्याद् अन्नसंभवः 06,025.014c यज्ञाद् भवति पर्जन्यो यज्ञः कर्मसमुद्भवः 06,025.015a कर्म ब्रह्मोद्भवं विद्धि ब्रह्माक्षरसमुद्भवम् 06,025.015c तस्मात् सर्वगतं ब्रह्म नित्यं यज्ञे प्रतिष्ठितम् 06,025.016a एवं प्रवर्तितं चक्रं नानुवर्तयतीह यः 06,025.016c अघायुर् इन्द्रियारामो मोघं पार्थ स जीवति 06,025.017a यस् त्व् आत्मरतिर् एव स्याद् आत्मतृप्तश् च मानवः 06,025.017c आत्मन्य् एव च संतुष्टस् तस्य कार्यं न विद्यते 06,025.018a नैव तस्य कृतेनार्थो नाकृतेनेह कश् चन 06,025.018c न चास्य सर्वभूतेषु कश् चिद् अर्थव्यपाश्रयः 06,025.019a तस्माद् असक्तः सततं कार्यं कर्म समाचर 06,025.019c असक्तो ह्य् आचरन् कर्म परम् आप्नोति पूरुषः 06,025.020a कर्मणैव हि संसिद्धिम् आस्थिता जनकादयः 06,025.020c लोकसंग्रहम् एवापि संपश्यन् कर्तुम् अर्हसि 06,025.021a यद् यद् आचरति श्रेष्ठस् तत् तद् एवेतरो जनः 06,025.021c स यत् प्रमाणं कुरुते लोकस् तद् अनुवर्तते 06,025.022a न मे पार्थास्ति कर्तव्यं त्रिषु लोकेषु किं चन 06,025.022c नानवाप्तम् अवाप्तव्यं वर्त एव च कर्मणि 06,025.023a यदि ह्य् अहं न वर्तेयं जातु कर्मण्य् अतन्द्रितः 06,025.023c मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः 06,025.024a उत्सीदेयुर् इमे लोका न कुर्यां कर्म चेद् अहम् 06,025.024c संकरस्य च कर्ता स्याम् उपहन्याम् इमाः प्रजाः 06,025.025a सक्ताः कर्मण्य् अविद्वांसो यथा कुर्वन्ति भारत 06,025.025c कुर्याद् विद्वांस् तथासक्तश् चिकीर्षुर् लोकसंग्रहम् 06,025.026a न बुद्धिभेदं जनयेद् अज्ञानां कर्मसङ्गिनाम् 06,025.026c जोषयेत् सर्वकर्माणि विद्वान् युक्तः समाचरन् 06,025.027a प्रकृतेः क्रियमाणानि गुणैः कर्माणि सर्वशः 06,025.027c अहंकारविमूढात्मा कर्ताहम् इति मन्यते 06,025.028a तत्त्ववित् तु महाबाहो गुणकर्मविभागयोः 06,025.028c गुणा गुणेषु वर्तन्त इति मत्वा न सज्जते 06,025.029a प्रकृतेर् गुणसंमूढाः सज्जन्ते गुणकर्मसु 06,025.029c तान् अकृत्स्नविदो मन्दान् कृत्स्नविन् न विचालयेत् 06,025.030a मयि सर्वाणि कर्माणि संन्यस्याध्यात्मचेतसा 06,025.030c निराशीर् निर्ममो भूत्वा युध्यस्व विगतज्वरः 06,025.031a ये मे मतम् इदं नित्यम् अनुतिष्ठन्ति मानवाः 06,025.031c श्रद्धावन्तो ऽनसूयन्तो मुच्यन्ते ते ऽपि कर्मभिः 06,025.032a ये त्व् एतद् अभ्यसूयन्तो नानुतिष्ठन्ति मे मतम् 06,025.032c सर्वज्ञानविमूढांस् तान् विद्धि नष्टान् अचेतसः 06,025.033a सदृशं चेष्टते स्वस्याः प्रकृतेर् ज्ञानवान् अपि 06,025.033c प्रकृतिं यान्ति भूतानि निग्रहः किं करिष्यति 06,025.034a इन्द्रियस्येन्द्रियस्यार्थे रागद्वेषौ व्यवस्थितौ 06,025.034c तयोर् न वशम् आगच्छेत् तौ ह्य् अस्य परिपन्थिनौ 06,025.035a श्रेयान् स्वधर्मो विगुणः परधर्मात् स्वनुष्ठितात् 06,025.035c स्वधर्मे निधनं श्रेयः परधर्मो भयावहः 06,025.036 अर्जुन उवाच 06,025.036a अथ केन प्रयुक्तो ऽयं पापं चरति पूरुषः 06,025.036c अनिच्छन्न् अपि वार्ष्णेय बलाद् इव नियोजितः 06,025.037 श्रीभगवान् उवाच 06,025.037a काम एष क्रोध एष रजोगुणसमुद्भवः 06,025.037c महाशनो महापाप्मा विद्ध्य् एनम् इह वैरिणम् 06,025.037d*0089_00 अर्जुन उवाच 06,025.037d*0089_01 भवत्य् एष कथं कृष्ण कथं चैव विवर्धते 06,025.037d*0089_02 श्रीभगवान् उवाच 06,025.037d*0089_02 किम् आत्मकः किम् आचारस् तन् ममाचक्ष्व पृच्छतः 06,025.037d*0089_03 एष सूक्ष्मः परः शत्रुर् देहिनाम् इन्द्रियैः सह 06,025.037d*0089_04 सुखतन्त्र इवासीनो मोहयन् पार्थ तिष्ठति 06,025.037d*0089_05 कामक्रोधमयो घोरः स्तम्भहर्षसमुद्भवः 06,025.037d*0089_06 अहंकारो ऽभिमानात्मा दुस्तरः पापकर्मभिः 06,025.037d*0089_07 हर्षम् अस्य निवर्त्यैष शोकम् अस्य ददाति च 06,025.037d*0089_08 भयं चास्य करोत्य् एष मोहयंस् तु मुहुर् मुहुः 06,025.037d*0089_09 स एष कलुषः क्षुद्रश् छिद्रप्रेक्षी धनंजय 06,025.037d*0089_10 रजःप्रवृत्तो मोहात्मा मनुष्याणाम् उपद्रवः 06,025.038a धूमेनाव्रियते वह्निर् यथादर्शो मलेन च 06,025.038c यथोल्बेनावृतो गर्भस् तथा तेनेदम् आवृतम् 06,025.039a आवृतं ज्ञानम् एतेन ज्ञानिनो नित्यवैरिणा 06,025.039c कामरूपेण कौन्तेय दुष्पूरेणानलेन च 06,025.040a इन्द्रियाणि मनो बुद्धिर् अस्याधिष्ठानम् उच्यते 06,025.040c एतैर् विमोहयत्य् एष ज्ञानम् आवृत्य देहिनम् 06,025.041a तस्मात् त्वम् इन्द्रियाण्य् आदौ नियम्य भरतर्षभ 06,025.041c पाप्मानं प्रजहिह्य् एनं ज्ञानविज्ञाननाशनम् 06,025.042a इन्द्रियाणि पराण्य् आहुर् इन्द्रियेभ्यः परं मनः 06,025.042c मनसस् तु परा बुद्धिर् यो बुद्धेः परतस् तु सः 06,025.043a एवं बुद्धेः परं बुद्ध्वा संस्तभ्यात्मानम् आत्मना 06,025.043c जहि शत्रुं महाबाहो कामरूपं दुरासदम् 06,026.001 श्रीभगवान् उवाच 06,026.001a इमं विवस्वते योगं प्रोक्तवान् अहम् अव्ययम् 06,026.001c विवस्वान् मनवे प्राह मनुर् इक्ष्वाकवे ऽब्रवीत् 06,026.002a एवं परंपराप्राप्तम् इमं राजर्षयो विदुः 06,026.002c स कालेनेह महता योगो नष्टः परंतप 06,026.003a स एवायं मया ते ऽद्य योगः प्रोक्तः पुरातनः 06,026.003c भक्तो ऽसि मे सखा चेति रहस्यं ह्य् एतद् उत्तमम् 06,026.004 अर्जुन उवाच 06,026.004a अपरं भवतो जन्म परं जन्म विवस्वतः 06,026.004c कथम् एतद् विजानीयां त्वम् आदौ प्रोक्तवान् इति 06,026.005 श्रीभगवान् उवाच 06,026.005a बहूनि मे व्यतीतानि जन्मानि तव चार्जुन 06,026.005c तान्य् अहं वेद सर्वाणि न त्वं वेत्थ परंतप 06,026.006a अजो ऽपि सन्न् अव्ययात्मा भूतानाम् ईश्वरो ऽपि सन् 06,026.006c प्रकृतिं स्वाम् अधिष्ठाय संभवाम्य् आत्ममायया 06,026.007a यदा यदा हि धर्मस्य ग्लानिर् भवति भारत 06,026.007c अभ्युत्थानम् अधर्मस्य तदात्मानं सृजाम्य् अहम् 06,026.008a परित्राणाय साधूनां विनाशाय च दुष्कृताम् 06,026.008c धर्मसंस्थापनार्थाय संभवामि युगे युगे 06,026.009a जन्म कर्म च मे दिव्यम् एवं यो वेत्ति तत्त्वतः 06,026.009c त्यक्त्वा देहं पुनर्जन्म नैति माम् एति सो ऽर्जुन 06,026.010a वीतरागभयक्रोधा मन्मया माम् उपाश्रिताः 06,026.010c बहवो ज्ञानतपसा पूता मद्भावम् आगताः 06,026.011a ये यथा मां प्रपद्यन्ते तांस् तथैव भजाम्य् अहम् 06,026.011c मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः 06,026.012a काङ्क्षन्तः कर्मणां सिद्धिं यजन्त इह देवताः 06,026.012c क्षिप्रं हि मानुषे लोके सिद्धिर् भवति कर्मजा 06,026.013a चातुर्वर्ण्यं मया सृष्टं गुणकर्मविभागशः 06,026.013c तस्य कर्तारम् अपि मां विद्ध्य् अकर्तारम् अव्ययम् 06,026.014a न मां कर्माणि लिम्पन्ति न मे कर्मफले स्पृहा 06,026.014c इति मां यो ऽभिजानाति कर्मभिर् न स बध्यते 06,026.015a एवं ज्ञात्वा कृतं कर्म पूर्वैर् अपि मुमुक्षुभिः 06,026.015c कुरु कर्मैव तस्मात् त्वं पूर्वैः पूर्वतरं कृतम् 06,026.016a किं कर्म किम् अकर्मेति कवयो ऽप्य् अत्र मोहिताः 06,026.016c तत् ते कर्म प्रवक्ष्यामि यज् ज्ञात्वा मोक्ष्यसे ऽशुभात् 06,026.017a कर्मणो ह्य् अपि बोद्धव्यं बोद्धव्यं च विकर्मणः 06,026.017c अकर्मणश् च बोद्धव्यं गहना कर्मणो गतिः 06,026.018a कर्मण्य् अकर्म यः पश्येद् अकर्मणि च कर्म यः 06,026.018c स बुद्धिमान् मनुष्येषु स युक्तः कृत्स्नकर्मकृत् 06,026.019a यस्य सर्वे समारम्भाः कामसंकल्पवर्जिताः 06,026.019c ज्ञानाग्निदग्धकर्माणं तम् आहुः पण्डितं बुधाः 06,026.020a त्यक्त्वा कर्मफलासङ्गं नित्यतृप्तो निराश्रयः 06,026.020c कर्मण्य् अभिप्रवृत्तो ऽपि नैव किं चित् करोति सः 06,026.021a निराशीर् यतचित्तात्मा त्यक्तसर्वपरिग्रहः 06,026.021c शारीरं केवलं कर्म कुर्वन् नाप्नोति किल्बिषम् 06,026.022a यदृच्छालाभसंतुष्टो द्वंद्वातीतो विमत्सरः 06,026.022c समः सिद्धाव् असिद्धौ च कृत्वापि न निबध्यते 06,026.023a गतसङ्गस्य मुक्तस्य ज्ञानावस्थितचेतसः 06,026.023c यज्ञायाचरतः कर्म समग्रं प्रविलीयते 06,026.024a ब्रह्मार्पणं ब्रह्महविर् ब्रह्माग्नौ ब्रह्मणा हुतम् 06,026.024c ब्रह्मैव तेन गन्तव्यं ब्रह्मकर्मसमाधिना 06,026.025a दैवम् एवापरे यज्ञं योगिनः पर्युपासते 06,026.025c ब्रह्माग्नाव् अपरे यज्ञं यज्ञेनैवोपजुह्वति 06,026.026a श्रोत्रादीनीन्द्रियाण्य् अन्ये संयमाग्निषु जुह्वति 06,026.026c शब्दादीन् विषयान् अन्य इन्द्रियाग्निषु जुह्वति 06,026.027a सर्वाणीन्द्रियकर्माणि प्राणकर्माणि चापरे 06,026.027c आत्मसंयमयोगाग्नौ जुह्वति ज्ञानदीपिते 06,026.028a द्रव्ययज्ञास् तपोयज्ञा योगयज्ञास् तथापरे 06,026.028c स्वाध्यायज्ञानयज्ञाश् च यतयः संशितव्रताः 06,026.029a अपाने जुह्वति प्राणं प्राणे ऽपानं तथापरे 06,026.029c प्राणापानगती रुद्ध्वा प्राणायामपरायणाः 06,026.030a अपरे नियताहाराः प्राणान् प्राणेषु जुह्वति 06,026.030c सर्वे ऽप्य् एते यज्ञविदो यज्ञक्षपितकल्मषाः 06,026.031a यज्ञशिष्टामृतभुजो यान्ति ब्रह्म सनातनम् 06,026.031c नायं लोको ऽस्त्य् अयज्ञस्य कुतो ऽन्यः कुरुसत्तम 06,026.032a एवं बहुविधा यज्ञा वितता ब्रह्मणो मुखे 06,026.032c कर्मजान् विद्धि तान् सर्वान् एवं ज्ञात्वा विमोक्ष्यसे 06,026.033a श्रेयान् द्रव्यमयाद् यज्ञाज् ज्ञानयज्ञः परंतप 06,026.033c सर्वं कर्माखिलं पार्थ ज्ञाने परिसमाप्यते 06,026.034a तद् विद्धि प्रणिपातेन परिप्रश्नेन सेवया 06,026.034c उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनस् तत्त्वदर्शिनः 06,026.035a यज् ज्ञात्वा न पुनर् मोहम् एवं यास्यसि पाण्डव 06,026.035c येन भूतान्य् अशेषेण द्रक्ष्यस्य् आत्मन्य् अथो मयि 06,026.036a अपि चेद् असि पापेभ्यः सर्वेभ्यः पापकृत्तमः 06,026.036c सर्वं ज्ञानप्लवेनैव वृजिनं संतरिष्यसि 06,026.037a यथैधांसि समिद्धो ऽग्निर् भस्मसात् कुरुते ऽर्जुन 06,026.037c ज्ञानाग्निः सर्वकर्माणि भस्मसात् कुरुते तथा 06,026.038a न हि ज्ञानेन सदृशं पवित्रम् इह विद्यते 06,026.038c तत् स्वयं योगसंसिद्धः कालेनात्मनि विन्दति 06,026.039a श्रद्धावांल् लभते ज्ञानं तत्परः संयतेन्द्रियः 06,026.039c ज्ञानं लब्ध्वा परां शान्तिम् अचिरेणाधिगच्छति 06,026.040a अज्ञश् चाश्रद्दधानश् च संशयात्मा विनश्यति 06,026.040c नायं लोको ऽस्ति न परो न सुखं संशयात्मनः 06,026.041a योगसंन्यस्तकर्माणं ज्ञानसंछिन्नसंशयम् 06,026.041c आत्मवन्तं न कर्माणि निबध्नन्ति धनंजय 06,026.042a तस्माद् अज्ञानसंभूतं हृत्स्थं ज्ञानासिनात्मनः 06,026.042c छित्त्वैनं संशयं योगम् आतिष्ठोत्तिष्ठ भारत 06,027.001 अर्जुन उवाच 06,027.001a संन्यासं कर्मणां कृष्ण पुनर् योगं च शंससि 06,027.001c यच् छ्रेय एतयोर् एकं तन् मे ब्रूहि सुनिश्चितम् 06,027.002 श्रीभगवान् उवाच 06,027.002a संन्यासः कर्मयोगश् च निःश्रेयसकराव् उभौ 06,027.002c तयोस् तु कर्मसंन्यासात् कर्मयोगो विशिष्यते 06,027.003a ज्ञेयः स नित्यसंन्यासी यो न द्वेष्टि न काङ्क्षति 06,027.003c निर्द्वंद्वो हि महाबाहो सुखं बन्धात् प्रमुच्यते 06,027.004a सांख्ययोगौ पृथग् बालाः प्रवदन्ति न पण्डिताः 06,027.004c एकम् अप्य् आस्थितः सम्यग् उभयोर् विन्दते फलम् 06,027.005a यत् सांख्यैः प्राप्यते स्थानं तद् योगैर् अपि गम्यते 06,027.005c एकं सांख्यं च योगं च यः पश्यति स पश्यति 06,027.006a संन्यासस् तु महाबाहो दुःखम् आप्तुम् अयोगतः 06,027.006c योगयुक्तो मुनिर् ब्रह्म नचिरेणाधिगच्छति 06,027.007a योगयुक्तो विशुद्धात्मा विजितात्मा जितेन्द्रियः 06,027.007c सर्वभूतात्मभूतात्मा कुर्वन्न् अपि न लिप्यते 06,027.008a नैव किं चित् करोमीति युक्तो मन्येत तत्त्ववित् 06,027.008c पश्यञ् शृण्वन् स्पृशञ् जिघ्रन्न् अश्नन् गच्छन् स्वपञ् श्वसन् 06,027.009a प्रलपन् विसृजन् गृह्णन्न् उन्मिषन् निमिषन्न् अपि 06,027.009c इन्द्रियाणीन्द्रियार्थेषु वर्तन्त इति धारयन् 06,027.010a ब्रह्मण्य् आधाय कर्माणि सङ्गं त्यक्त्वा करोति यः 06,027.010c लिप्यते न स पापेन पद्मपत्रम् इवाम्भसा 06,027.011a कायेन मनसा बुद्ध्या केवलैर् इन्द्रियैर् अपि 06,027.011c योगिनः कर्म कुर्वन्ति सङ्गं त्यक्त्वात्मशुद्धये 06,027.012a युक्तः कर्मफलं त्यक्त्वा शान्तिम् आप्नोति नैष्ठिकीम् 06,027.012c अयुक्तः कामकारेण फले सक्तो निबध्यते 06,027.013a सर्वकर्माणि मनसा संन्यस्यास्ते सुखं वशी 06,027.013c नवद्वारे पुरे देही नैव कुर्वन् न कारयन् 06,027.014a न कर्तृत्वं न कर्माणि लोकस्य सृजति प्रभुः 06,027.014c न कर्मफलसंयोगं स्वभावस् तु प्रवर्तते 06,027.015a नादत्ते कस्य चित् पापं न चैव सुकृतं विभुः 06,027.015c अज्ञानेनावृतं ज्ञानं तेन मुह्यन्ति जन्तवः 06,027.016a ज्ञानेन तु तद् अज्ञानं येषां नाशितम् आत्मनः 06,027.016c तेषाम् आदित्यवज् ज्ञानं प्रकाशयति तत्परम् 06,027.017a तद्बुद्धयस् तदात्मानस् तन्निष्ठास् तत्परायणाः 06,027.017c गच्छन्त्य् अपुनरावृत्तिं ज्ञाननिर्धूतकल्मषाः 06,027.017d*0090_01 स्मरन्तो ऽपि मुहुस् त्व् एतत् स्पृशन्तो ऽपि स्वकर्मणि 06,027.017d*0090_02 सक्ता अपि न सज्जन्ति पङ्के रविकरा इव 06,027.018a विद्याविनयसंपन्ने ब्राह्मणे गवि हस्तिनि 06,027.018c शुनि चैव श्वपाके च पण्डिताः समदर्शिनः 06,027.019a इहैव तैर् जितः सर्गो येषां साम्ये स्थितं मनः 06,027.019c निर्दोषं हि समं ब्रह्म तस्माद् ब्रह्मणि ते स्थिताः 06,027.020a न प्रहृष्येत् प्रियं प्राप्य नोद्विजेत् प्राप्य चाप्रियम् 06,027.020c स्थिरबुद्धिर् असंमूढो ब्रह्मविद् ब्रह्मणि स्थितः 06,027.021a बाह्यस्पर्शेष्व् असक्तात्मा विन्दत्य् आत्मनि यत् सुखम् 06,027.021c स ब्रह्मयोगयुक्तात्मा सुखम् अक्षयम् अश्नुते 06,027.022a ये हि संस्पर्शजा भोगा दुःखयोनय एव ते 06,027.022c आद्यन्तवन्तः कौन्तेय न तेषु रमते बुधः 06,027.023a शक्नोतीहैव यः सोढुं प्राक् शरीरविमोक्षणात् 06,027.023c कामक्रोधोद्भवं वेगं स युक्तः स सुखी नरः 06,027.024a यो ऽन्तःसुखो ऽन्तरारामस् तथान्तर्ज्योतिर् एव यः 06,027.024c स योगी ब्रह्मनिर्वाणं ब्रह्मभूतो ऽधिगच्छति 06,027.025a लभन्ते ब्रह्मनिर्वाणम् ऋषयः क्षीणकल्मषाः 06,027.025c छिन्नद्वैधा यतात्मानः सर्वभूतहिते रताः 06,027.026a कामक्रोधवियुक्तानां यतीनां यतचेतसाम् 06,027.026c अभितो ब्रह्मनिर्वाणं वर्तते विदितात्मनाम् 06,027.027a स्पर्शान् कृत्वा बहिर् बाह्यांश् चक्षुश् चैवान्तरे भ्रुवोः 06,027.027c प्राणापानौ समौ कृत्वा नासाभ्यन्तरचारिणौ 06,027.028a यतेन्द्रियमनोबुद्धिर् मुनिर् मोक्षपरायणः 06,027.028c विगतेच्छाभयक्रोधो यः सदा मुक्त एव सः 06,027.029a भोक्तारं यज्ञतपसां सर्वलोकमहेश्वरम् 06,027.029c सुहृदं सर्वभूतानां ज्ञात्वा मां शान्तिम् ऋच्छति 06,028.001 श्रीभगवान् उवाच 06,028.001a अनाश्रितः कर्मफलं कार्यं कर्म करोति यः 06,028.001c स संन्यासी च योगी च न निरग्निर् न चाक्रियः 06,028.002a यं संन्यासम् इति प्राहुर् योगं तं विद्धि पाण्डव 06,028.002c न ह्य् असंन्यस्तसंकल्पो योगी भवति कश् चन 06,028.003a आरुरुक्षोर् मुनेर् योगं कर्म कारणम् उच्यते 06,028.003c योगारूढस्य तस्यैव शमः कारणम् उच्यते 06,028.004a यदा हि नेन्द्रियार्थेषु न कर्मस्व् अनुषज्जते 06,028.004c सर्वसंकल्पसंन्यासी योगारूढस् तदोच्यते 06,028.005a उद्धरेद् आत्मनात्मानं नात्मानम् अवसादयेत् 06,028.005c आत्मैव ह्य् आत्मनो बन्धुर् आत्मैव रिपुर् आत्मनः 06,028.006a बन्धुर् आत्मात्मनस् तस्य येनात्मैवात्मना जितः 06,028.006c अनात्मनस् तु शत्रुत्वे वर्तेतात्मैव शत्रुवत् 06,028.007a जितात्मनः प्रशान्तस्य परमात्मा समाहितः 06,028.007c शीतोष्णसुखदुःखेषु तथा मानावमानयोः 06,028.008a ज्ञानविज्ञानतृप्तात्मा कूटस्थो विजितेन्द्रियः 06,028.008c युक्त इत्य् उच्यते योगी समलोष्टाश्मकाञ्चनः 06,028.009a सुहृन्मित्रार्युदासीनमध्यस्थद्वेष्यबन्धुषु 06,028.009c साधुष्व् अपि च पापेषु समबुद्धिर् विशिष्यते 06,028.010a योगी युञ्जीत सततम् आत्मानं रहसि स्थितः 06,028.010c एकाकी यतचित्तात्मा निराशीर् अपरिग्रहः 06,028.011a शुचौ देशे प्रतिष्ठाप्य स्थिरम् आसनम् आत्मनः 06,028.011c नात्युच्छ्रितं नातिनीचं चैलाजिनकुशोत्तरम् 06,028.012a तत्रैकाग्रं मनः कृत्वा यतचित्तेन्द्रियक्रियः 06,028.012c उपविश्यासने युञ्ज्याद् योगम् आत्मविशुद्धये 06,028.013a समं कायशिरोग्रीवं धारयन्न् अचलं स्थिरः 06,028.013c संप्रेक्ष्य नासिकाग्रं स्वं दिशश् चानवलोकयन् 06,028.014a प्रशान्तात्मा विगतभीर् ब्रह्मचारिव्रते स्थितः 06,028.014c मनः संयम्य मच्चित्तो युक्त आसीत मत्परः 06,028.015a युञ्जन्न् एवं सदात्मानं योगी नियतमानसः 06,028.015c शान्तिं निर्वाणपरमां मत्संस्थाम् अधिगच्छति 06,028.016a नात्यश्नतस् तु योगो ऽस्ति न चैकान्तम् अनश्नतः 06,028.016c न चातिस्वप्नशीलस्य जाग्रतो नैव चार्जुन 06,028.017a युक्ताहारविहारस्य युक्तचेष्टस्य कर्मसु 06,028.017c युक्तस्वप्नावबोधस्य योगो भवति दुःखहा 06,028.018a यदा विनियतं चित्तम् आत्मन्य् एवावतिष्ठते 06,028.018c निःस्पृहः सर्वकामेभ्यो युक्त इत्य् उच्यते तदा 06,028.019a यथा दीपो निवातस्थो नेङ्गते सोपमा स्मृता 06,028.019c योगिनो यतचित्तस्य युञ्जतो योगम् आत्मनः 06,028.020a यत्रोपरमते चित्तं निरुद्धं योगसेवया 06,028.020c यत्र चैवात्मनात्मानं पश्यन्न् आत्मनि तुष्यति 06,028.021a सुखम् आत्यन्तिकं यत् तद् बुद्धिग्राह्यम् अतीन्द्रियम् 06,028.021c वेत्ति यत्र न चैवायं स्थितश् चलति तत्त्वतः 06,028.022a यं लब्ध्वा चापरं लाभं मन्यते नाधिकं ततः 06,028.022c यस्मिन् स्थितो न दुःखेन गुरुणापि विचाल्यते 06,028.023a तं विद्याद् दुःखसंयोगवियोगं योगसंज्ञितम् 06,028.023c स निश्चयेन योक्तव्यो योगो ऽनिर्विण्णचेतसा 06,028.024a संकल्पप्रभवान् कामांस् त्यक्त्वा सर्वान् अशेषतः 06,028.024c मनसैवेन्द्रियग्रामं विनियम्य समन्ततः 06,028.025a शनैः शनैर् उपरमेद् बुद्ध्या धृतिगृहीतया 06,028.025c आत्मसंस्थं मनः कृत्वा न किं चिद् अपि चिन्तयेत् 06,028.026a यतो यतो निश्चरति मनश् चञ्चलम् अस्थिरम् 06,028.026c ततस् ततो नियम्यैतद् आत्मन्य् एव वशं नयेत् 06,028.027a प्रशान्तमनसं ह्य् एनं योगिनं सुखम् उत्तमम् 06,028.027c उपैति शान्तरजसं ब्रह्मभूतम् अकल्मषम् 06,028.028a युञ्जन्न् एवं सदात्मानं योगी विगतकल्मषः 06,028.028c सुखेन ब्रह्मसंस्पर्शम् अत्यन्तं सुखम् अश्नुते 06,028.029a सर्वभूतस्थम् आत्मानं सर्वभूतानि चात्मनि 06,028.029c ईक्षते योगयुक्तात्मा सर्वत्र समदर्शनः 06,028.030a यो मां पश्यति सर्वत्र सर्वं च मयि पश्यति 06,028.030c तस्याहं न प्रणश्यामि स च मे न प्रणश्यति 06,028.031a सर्वभूतस्थितं यो मां भजत्य् एकत्वम् आस्थितः 06,028.031c सर्वथा वर्तमानो ऽपि स योगी मयि वर्तते 06,028.032a आत्मौपम्येन सर्वत्र समं पश्यति यो ऽर्जुन 06,028.032c सुखं वा यदि वा दुःखं स योगी परमो मतः 06,028.033 अर्जुन उवाच 06,028.033a यो ऽयं योगस् त्वया प्रोक्तः साम्येन मधुसूदन 06,028.033c एतस्याहं न पश्यामि चञ्चलत्वात् स्थितिं स्थिराम् 06,028.034a चञ्चलं हि मनः कृष्ण प्रमाथि बलवद् दृढम् 06,028.034c तस्याहं निग्रहं मन्ये वायोर् इव सुदुष्करम् 06,028.035 श्रीभगवान् उवाच 06,028.035a असंशयं महाबाहो मनो दुर्निग्रहं चलम् 06,028.035c अभ्यासेन तु कौन्तेय वैराग्येण च गृह्यते 06,028.036a असंयतात्मना योगो दुष्प्राप इति मे मतिः 06,028.036c वश्यात्मना तु यतता शक्यो ऽवाप्तुम् उपायतः 06,028.037 अर्जुन उवाच 06,028.037a अयतिः श्रद्धयोपेतो योगाच् चलितमानसः 06,028.037b*0091_01 लिप्समानः सतां मार्गं प्रमूढो ब्रह्मणः पथि 06,028.037b*0091_02 अनेकचित्तो विभ्रान्तो मोहस्यैव वशं गतः 06,028.037c अप्राप्य योगसंसिद्धिं कां गतिं कृष्ण गच्छति 06,028.038a कच्चिन् नोभयविभ्रष्टश् छिन्नाभ्रम् इव नश्यति 06,028.038c अप्रतिष्ठो महाबाहो विमूढो ब्रह्मणः पथि 06,028.039a एतन् मे संशयं कृष्ण छेत्तुम् अर्हस्य् अशेषतः 06,028.039c त्वद् अन्यः संशयस्यास्य छेत्ता न ह्य् उपपद्यते 06,028.040 श्रीभगवान् उवाच 06,028.040a पार्थ नैवेह नामुत्र विनाशस् तस्य विद्यते 06,028.040c न हि कल्याणकृत् कश् चिद् दुर्गतिं तात गच्छति 06,028.041a प्राप्य पुण्यकृतांल् लोकान् उषित्वा शाश्वतीः समाः 06,028.041c शुचीनां श्रीमतां गेहे योगभ्रष्टो ऽभिजायते 06,028.042a अथ वा योगिनाम् एव कुले भवति धीमताम् 06,028.042c एतद् धि दुर्लभतरं लोके जन्म यद् ईदृशम् 06,028.043a तत्र तं बुद्धिसंयोगं लभते पौर्वदेहिकम् 06,028.043c यतते च ततो भूयः संसिद्धौ कुरुनन्दन 06,028.044a पूर्वाभ्यासेन तेनैव ह्रियते ह्य् अवशो ऽपि सः 06,028.044c जिज्ञासुर् अपि योगस्य शब्दब्रह्मातिवर्तते 06,028.045a प्रयत्नाद् यतमानस् तु योगी संशुद्धकिल्बिषः 06,028.045c अनेकजन्मसंसिद्धस् ततो याति परां गतिम् 06,028.046a तपस्विभ्यो ऽधिको योगी ज्ञानिभ्यो ऽपि मतो ऽधिकः 06,028.046c कर्मिभ्यश् चाधिको योगी तस्माद् योगी भवार्जुन 06,028.047a योगिनाम् अपि सर्वेषां मद्गतेनान्तरात्मना 06,028.047c श्रद्धावान् भजते यो मां स मे युक्ततमो मतः 06,028.047d*0092_01 भगवन्नामसंप्राप्तिमात्रात् सर्वम् अवाप्यते 06,028.047d*0092_02 फलिताः शालयः सम्यग् वृष्टिमात्रे ऽवलोकिते 06,029.001 श्रीभगवान् उवाच 06,029.001a मय्य् आसक्तमनाः पार्थ योगं युञ्जन् मदाश्रयः 06,029.001c असंशयं समग्रं मां यथा ज्ञास्यसि तच् छृणु 06,029.002a ज्ञानं ते ऽहं सविज्ञानम् इदं वक्ष्याम्य् अशेषतः 06,029.002c यज् ज्ञात्वा नेह भूयो ऽन्यज् ज्ञातव्यम् अवशिष्यते 06,029.003a मनुष्याणां सहस्रेषु कश् चिद् यतति सिद्धये 06,029.003c यतताम् अपि सिद्धानां कश् चिन् मां वेत्ति तत्त्वतः 06,029.004a भूमिर् आपो ऽनलो वायुः खं मनो बुद्धिर् एव च 06,029.004c अहंकार इतीयं मे भिन्ना प्रकृतिर् अष्टधा 06,029.005a अपरेयम् इतस् त्व् अन्यां प्रकृतिं विद्धि मे पराम् 06,029.005c जीवभूतां महाबाहो ययेदं धार्यते जगत् 06,029.006a एतद्योनीनि भूतानि सर्वाणीत्य् उपधारय 06,029.006c अहं कृत्स्नस्य जगतः प्रभवः प्रलयस् तथा 06,029.007a मत्तः परतरं नान्यत् किं चिद् अस्ति धनंजय 06,029.007c मयि सर्वम् इदं प्रोतं सूत्रे मणिगणा इव 06,029.008a रसो ऽहम् अप्सु कौन्तेय प्रभास्मि शशिसूर्ययोः 06,029.008c प्रणवः सर्ववेदेषु शब्दः खे पौरुषं नृषु 06,029.009a पुण्यो गन्धः पृथिव्यां च तेजश् चास्मि विभावसौ 06,029.009c जीवनं सर्वभूतेषु तपश् चास्मि तपस्विषु 06,029.010a बीजं मां सर्वभूतानां विद्धि पार्थ सनातनम् 06,029.010c बुद्धिर् बुद्धिमताम् अस्मि तेजस् तेजस्विनाम् अहम् 06,029.011a बलं बलवतां चाहं कामरागविवर्जितम् 06,029.011c धर्माविरुद्धो भूतेषु कामो ऽस्मि भरतर्षभ 06,029.012a ये चैव सात्त्विका भावा राजसास् तामसाश् च ये 06,029.012c मत्त एवेति तान् विद्धि न त्व् अहं तेषु ते मयि 06,029.013a त्रिभिर् गुणमयैर् भावैर् एभिः सर्वम् इदं जगत् 06,029.013c मोहितं नाभिजानाति माम् एभ्यः परम् अव्ययम् 06,029.014a दैवी ह्य् एषा गुणमयी मम माया दुरत्यया 06,029.014c माम् एव ये प्रपद्यन्ते मायाम् एतां तरन्ति ते 06,029.015a न मां दुष्कृतिनो मूढाः प्रपद्यन्ते नराधमाः 06,029.015c माययापहृतज्ञाना आसुरं भावम् आश्रिताः 06,029.016a चतुर्विधा भजन्ते मां जनाः सुकृतिनो ऽर्जुन 06,029.016c आर्तो जिज्ञासुर् अर्थार्थी ज्ञानी च भरतर्षभ 06,029.017a तेषां ज्ञानी नित्ययुक्त एकभक्तिर् विशिष्यते 06,029.017c प्रियो हि ज्ञानिनो ऽत्यर्थम् अहं स च मम प्रियः 06,029.018a उदाराः सर्व एवैते ज्ञानी त्व् आत्मैव मे मतम् 06,029.018c आस्थितः स हि युक्तात्मा माम् एवानुत्तमां गतिम् 06,029.019a बहूनां जन्मनाम् अन्ते ज्ञानवान् मां प्रपद्यते 06,029.019c वासुदेवः सर्वम् इति स महात्मा सुदुर्लभः 06,029.020a कामैस् तैस् तैर् हृतज्ञानाः प्रपद्यन्ते ऽन्यदेवताः 06,029.020c तं तं नियमम् आस्थाय प्रकृत्या नियताः स्वया 06,029.021a यो यो यां यां तनुं भक्तः श्रद्धयार्चितुम् इच्छति 06,029.021c तस्य तस्याचलां श्रद्धां ताम् एव विदधाम्य् अहम् 06,029.022a स तया श्रद्धया युक्तस् तस्या राधनम् ईहते 06,029.022c लभते च ततः कामान् मयैव विहितान् हि तान् 06,029.023a अन्तवत् तु फलं तेषां तद् भवत्य् अल्पमेधसाम् 06,029.023c देवान् देवयजो यान्ति मद्भक्ता यान्ति माम् अपि 06,029.023c*0093_01 . . . . . . . . सिद्धान् यान्ति सिद्धव्रताः 06,029.023c*0093_02 भूतान् भूतयजो यान्ति . . . . . . . . 06,029.023c*0094_01 . . . . . . . . पितॄन् यान्ति पितृव्रताः 06,029.023c*0094_02 भूतानि यान्ति भूतेज्या . . . . . . . . 06,029.024a अव्यक्तं व्यक्तिम् आपन्नं मन्यन्ते माम् अबुद्धयः 06,029.024c परं भावम् अजानन्तो ममाव्ययम् अनुत्तमम् 06,029.025a नाहं प्रकाशः सर्वस्य योगमायासमावृतः 06,029.025c मूढो ऽयं नाभिजानाति लोको माम् अजम् अव्ययम् 06,029.026a वेदाहं समतीतानि वर्तमानानि चार्जुन 06,029.026c भविष्याणि च भूतानि मां तु वेद न कश् चन 06,029.027a इच्छाद्वेषसमुत्थेन द्वंद्वमोहेन भारत 06,029.027c सर्वभूतानि संमोहं सर्गे यान्ति परंतप 06,029.028a येषां त्व् अन्तगतं पापं जनानां पुण्यकर्मणाम् 06,029.028c ते द्वंद्वमोहनिर्मुक्ता भजन्ते मां दृढव्रताः 06,029.029a जरामरणमोक्षाय माम् आश्रित्य यतन्ति ये 06,029.029c ते ब्रह्म तद् विदुः कृत्स्नम् अध्यात्मं कर्म चाखिलम् 06,029.030a साधिभूताधिदैवं मां साधियज्ञं च ये विदुः 06,029.030c प्रयाणकाले ऽपि च मां ते विदुर् युक्तचेतसः 06,029.030d*0095_01 स्फुटं भगवतो भक्तिर् विहिता कल्पमञ्जरी 06,029.030d*0095_02 साधनेच्छासमुचितां येनाशां परिपूरयेत् 06,030.001 अर्जुन उवाच 06,030.001a किं तद् ब्रह्म किम् अध्यात्मं किं कर्म पुरुषोत्तम 06,030.001c अधिभूतं च किं प्रोक्तम् अधिदैवं किम् उच्यते 06,030.002a अधियज्ञः कथं को ऽत्र देहे ऽस्मिन् मधुसूदन 06,030.002c प्रयाणकाले च कथं ज्ञेयो ऽसि नियतात्मभिः 06,030.003 श्रीभगवान् उवाच 06,030.003a अक्षरं ब्रह्म परमं स्वभावो ऽध्यात्मम् उच्यते 06,030.003c भूतभावोद्भवकरो विसर्गः कर्मसंज्ञितः 06,030.004a अधिभूतं क्षरो भावः पुरुषश् चाधिदैवतम् 06,030.004c अधियज्ञो ऽहम् एवात्र देहे देहभृतां वर 06,030.005a अन्तकाले च माम् एव स्मरन् मुक्त्वा कलेवरम् 06,030.005c यः प्रयाति स मद्भावं याति नास्त्य् अत्र संशयः 06,030.006a यं यं वापि स्मरन् भावं त्यजत्य् अन्ते कलेवरम् 06,030.006c तं तम् एवैति कौन्तेय सदा तद्भावभावितः 06,030.007a तस्मात् सर्वेषु कालेषु माम् अनुस्मर युध्य च 06,030.007c मय्य् अर्पितमनोबुद्धिर् माम् एवैष्यस्य् असंशयः 06,030.008a अभ्यासयोगयुक्तेन चेतसा नान्यगामिना 06,030.008c परमं पुरुषं दिव्यं याति पार्थानुचिन्तयन् 06,030.009a कविं पुराणम् अनुशासितारम्; अणोर् अणीयांसम् अनुस्मरेद् यः 06,030.009c सर्वस्य धातारम् अचिन्त्यरूपम्; आदित्यवर्णं तमसः परस्तात् 06,030.010a प्रयाणकाले मनसाचलेन; भक्त्या युक्तो योगबलेन चैव 06,030.010c भ्रुवोर् मध्ये प्राणम् आवेश्य सम्यक्; स तं परं पुरुषम् उपैति दिव्यम् 06,030.011a यद् अक्षरं वेदविदो वदन्ति; विशन्ति यद् यतयो वीतरागाः 06,030.011c यद् इच्छन्तो ब्रह्मचर्यं चरन्ति; तत् ते पदं संग्रहेण प्रवक्ष्ये 06,030.011d*0096_01 सर्वे वेदा यत् पदम् आमनन्ति 06,030.011d*0096_02 तपांसि सर्वाणि च यद् वदन्ति 06,030.011d*0096_03 यद् इच्छन्तो ब्रह्मचर्यं चरन्ति 06,030.011d*0096_04 तत् ते पदं संग्रहेण ब्रवीमि 06,030.012a सर्वद्वाराणि संयम्य मनो हृदि निरुध्य च 06,030.012c मूर्ध्न्य् आधायात्मनः प्राणम् आस्थितो योगधारणाम् 06,030.013a ओम् इत्य् एकाक्षरं ब्रह्म व्याहरन् माम् अनुस्मरन् 06,030.013c यः प्रयाति त्यजन् देहं स याति परमां गतिम् 06,030.014a अनन्यचेताः सततं यो मां स्मरति नित्यशः 06,030.014c तस्याहं सुलभः पार्थ नित्ययुक्तस्य योगिनः 06,030.015a माम् उपेत्य पुनर्जन्म दुःखालयम् अशाश्वतम् 06,030.015c नाप्नुवन्ति महात्मानः संसिद्धिं परमां गताः 06,030.016a आ ब्रह्मभुवनाल् लोकाः पुनरावर्तिनो ऽर्जुन 06,030.016c माम् उपेत्य तु कौन्तेय पुनर्जन्म न विद्यते 06,030.017a सहस्रयुगपर्यन्तम् अहर् यद् ब्रह्मणो विदुः 06,030.017c रात्रिं युगसहस्रान्तां ते ऽहोरात्रविदो जनाः 06,030.018a अव्यक्ताद् व्यक्तयः सर्वाः प्रभवन्त्य् अहरागमे 06,030.018c रात्र्यागमे प्रलीयन्ते तत्रैवाव्यक्तसंज्ञके 06,030.019a भूतग्रामः स एवायं भूत्वा भूत्वा प्रलीयते 06,030.019c रात्र्यागमे ऽवशः पार्थ प्रभवत्य् अहरागमे 06,030.020a परस् तस्मात् तु भावो ऽन्यो ऽव्यक्तो ऽव्यक्तात् सनातनः 06,030.020c यः स सर्वेषु भूतेषु नश्यत्सु न विनश्यति 06,030.021a अव्यक्तो ऽक्षर इत्य् उक्तस् तम् आहुः परमां गतिम् 06,030.021c यं प्राप्य न निवर्तन्ते तद् धाम परमं मम 06,030.022a पुरुषः स परः पार्थ भक्त्या लभ्यस् त्व् अनन्यया 06,030.022b*0097_01 यं प्राप्य न पुनर्जन्म लभन्ते योगिनो ऽर्जुन 06,030.022c यस्यान्तःस्थानि भूतानि येन सर्वम् इदं ततम् 06,030.023a यत्र काले त्व् अनावृत्तिम् आवृत्तिं चैव योगिनः 06,030.023c प्रयाता यान्ति तं कालं वक्ष्यामि भरतर्षभ 06,030.024a अग्निर् ज्योतिर् अहः शुक्लः षण्मासा उत्तरायणम् 06,030.024c तत्र प्रयाता गच्छन्ति ब्रह्म ब्रह्मविदो जनाः 06,030.025a धूमो रात्रिस् तथा कृष्णः षण्मासा दक्षिणायनम् 06,030.025c तत्र चान्द्रमसं ज्योतिर् योगी प्राप्य निवर्तते 06,030.026a शुक्लकृष्णे गती ह्य् एते जगतः शाश्वते मते 06,030.026c एकया यात्य् अनावृत्तिम् अन्ययावर्तते पुनः 06,030.027a नैते सृती पार्थ जानन् योगी मुह्यति कश् चन 06,030.027c तस्मात् सर्वेषु कालेषु योगयुक्तो भवार्जुन 06,030.028a वेदेषु यज्ञेषु तपःसु चैव; दानेषु यत् पुण्यफलं प्रदिष्टम् 06,030.028c अत्येति तत् सर्वम् इदं विदित्वा; योगी परं स्थानम् उपैति चाद्यम् 06,030.028d*0098_01 सर्वतत्त्वगतत्वेन विज्ञाते परमेश्वरे 06,030.028d*0098_02 अन्तर् बहिर् न सावस्था न यस्यां भासते विभुः 06,031.001 श्रीभगवान् उवाच 06,031.001a इदं तु ते गुह्यतमं प्रवक्ष्याम्य् अनसूयवे 06,031.001c ज्ञानं विज्ञानसहितं यज् ज्ञात्वा मोक्ष्यसे ऽशुभात् 06,031.002a राजविद्या राजगुह्यं पवित्रम् इदम् उत्तमम् 06,031.002c प्रत्यक्षावगमं धर्म्यं सुसुखं कर्तुम् अव्ययम् 06,031.003a अश्रद्दधानाः पुरुषा धर्मस्यास्य परंतप 06,031.003c अप्राप्य मां निवर्तन्ते मृत्युसंसारवर्त्मनि 06,031.004a मया ततम् इदं सर्वं जगद् अव्यक्तमूर्तिना 06,031.004c मत्स्थानि सर्वभूतानि न चाहं तेष्व् अवस्थितः 06,031.005a न च मत्स्थानि भूतानि पश्य मे योगम् ऐश्वरम् 06,031.005c भूतभृन् न च भूतस्थो ममात्मा भूतभावनः 06,031.005d*0099_01 सर्वगः सर्ववश् चाद्यः सर्वकृत् सर्वदर्शनः 06,031.005d*0099_02 सर्वज्ञः सर्वदर्शी च सर्वात्मा सर्वतोमुखः 06,031.006a यथाकाशस्थितो नित्यं वायुः सर्वत्रगो महान् 06,031.006c तथा सर्वाणि भूतानि मत्स्थानीत्य् उपधारय 06,031.006d*0100_01 एवं हि सर्वभूतेषु चराम्य् अनभिलक्षितः 06,031.006d*0100_02 भूतप्रकृतिम् आस्थाय सहैव च विनैव च 06,031.007a सर्वभूतानि कौन्तेय प्रकृतिं यान्ति मामिकाम् 06,031.007c कल्पक्षये पुनस् तानि कल्पादौ विसृजाम्य् अहम् 06,031.008a प्रकृतिं स्वाम् अवष्टभ्य विसृजामि पुनः पुनः 06,031.008c भूतग्रामम् इमं कृत्स्नम् अवशं प्रकृतेर् वशात् 06,031.009a न च मां तानि कर्माणि निबध्नन्ति धनंजय 06,031.009c उदासीनवद् आसीनम् असक्तं तेषु कर्मसु 06,031.010a मयाध्यक्षेण प्रकृतिः सूयते सचराचरम् 06,031.010c हेतुनानेन कौन्तेय जगद् विपरिवर्तते 06,031.011a अवजानन्ति मां मूढा मानुषीं तनुम् आश्रितम् 06,031.011c परं भावम् अजानन्तो मम भूतमहेश्वरम् 06,031.012a मोघाशा मोघकर्माणो मोघज्ञाना विचेतसः 06,031.012c राक्षसीम् आसुरीं चैव प्रकृतिं मोहिनीं श्रिताः 06,031.013a महात्मानस् तु मां पार्थ दैवीं प्रकृतिम् आश्रिताः 06,031.013c भजन्त्य् अनन्यमनसो ज्ञात्वा भूतादिम् अव्ययम् 06,031.014a सततं कीर्तयन्तो मां यतन्तश् च दृढव्रताः 06,031.014c नमस्यन्तश् च मां भक्त्या नित्ययुक्ता उपासते 06,031.015a ज्ञानयज्ञेन चाप्य् अन्ये यजन्तो माम् उपासते 06,031.015c एकत्वेन पृथक्त्वेन बहुधा विश्वतोमुखम् 06,031.016a अहं क्रतुर् अहं यज्ञः स्वधाहम् अहम् औषधम् 06,031.016c मन्त्रो ऽहम् अहम् एवाज्यम् अहम् अग्निर् अहं हुतम् 06,031.017a पिताहम् अस्य जगतो माता धाता पितामहः 06,031.017c वेद्यं पवित्रम् ओंकार ऋक् साम यजुर् एव च 06,031.018a गतिर् भर्ता प्रभुः साक्षी निवासः शरणं सुहृत् 06,031.018c प्रभवः प्रलयः स्थानं निधानं बीजम् अव्ययम् 06,031.019a तपाम्य् अहम् अहं वर्षं निगृह्णाम्य् उत्सृजामि च 06,031.019c अमृतं चैव मृत्युश् च सद् असच् चाहम् अर्जुन 06,031.020a त्रैविद्या मां सोमपाः पूतपापा; यज्ञैर् इष्ट्वा स्वर्गतिं प्रार्थयन्ते 06,031.020c ते पुण्यम् आसाद्य सुरेन्द्रलोकम्; अश्नन्ति दिव्यान् दिवि देवभोगान् 06,031.021a ते तं भुक्त्वा स्वर्गलोकं विशालं; क्षीणे पुण्ये मर्त्यलोकं विशन्ति 06,031.021c एवं त्रयीधर्मम् अनुप्रपन्ना; गतागतं कामकामा लभन्ते 06,031.022a अनन्याश् चिन्तयन्तो मां ये जनाः पर्युपासते 06,031.022c तेषां नित्याभियुक्तानां योगक्षेमं वहाम्य् अहम् 06,031.023a ये ऽप्य् अन्यदेवता भक्ता यजन्ते श्रद्धयान्विताः 06,031.023c ते ऽपि माम् एव कौन्तेय यजन्त्य् अविधिपूर्वकम् 06,031.024a अहं हि सर्वयज्ञानां भोक्ता च प्रभुर् एव च 06,031.024c न तु माम् अभिजानन्ति तत्त्वेनातश् च्यवन्ति ते 06,031.025a यान्ति देवव्रता देवान् पितॄन् यान्ति पितृव्रताः 06,031.025c भूतानि यान्ति भूतेज्या यान्ति मद्याजिनो ऽपि माम् 06,031.026a पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति 06,031.026c तद् अहं भक्त्युपहृतम् अश्नामि प्रयतात्मनः 06,031.027a यत् करोषि यद् अश्नासि यज् जुहोषि ददासि यत् 06,031.027c यत् तपस्यसि कौन्तेय तत् कुरुष्व मदर्पणम् 06,031.028a शुभाशुभफलैर् एवं मोक्ष्यसे कर्मबन्धनैः 06,031.028c संन्यासयोगयुक्तात्मा विमुक्तो माम् उपैष्यसि 06,031.029a समो ऽहं सर्वभूतेषु न मे द्वेष्यो ऽस्ति न प्रियः 06,031.029c ये भजन्ति तु मां भक्त्या मयि ते तेषु चाप्य् अहम् 06,031.030a अपि चेत् सुदुराचारो भजते माम् अनन्यभाक् 06,031.030c साधुर् एव स मन्तव्यः सम्यग् व्यवसितो हि सः 06,031.031a क्षिप्रं भवति धर्मात्मा शश्वच्छान्तिं निगच्छति 06,031.031c कौन्तेय प्रतिजानीहि न मे भक्तः प्रणश्यति 06,031.032a मां हि पार्थ व्यपाश्रित्य ये ऽपि स्युः पापयोनयः 06,031.032c स्त्रियो वैश्यास् तथा शूद्रास् ते ऽपि यान्ति परां गतिम् 06,031.033a किं पुनर् ब्राह्मणाः पुण्या भक्ता राजर्षयस् तथा 06,031.033c अनित्यम् असुखं लोकम् इमं प्राप्य भजस्व माम् 06,031.034a मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु 06,031.034c माम् एवैष्यसि युक्त्वैवम् आत्मानं मत्परायणः 06,032.001 श्रीभगवान् उवाच 06,032.001a भूय एव महाबाहो शृणु मे परमं वचः 06,032.001c यत् ते ऽहं प्रीयमाणाय वक्ष्यामि हितकाम्यया 06,032.002a न मे विदुः सुरगणाः प्रभवं न महर्षयः 06,032.002c अहम् आदिर् हि देवानां महर्षीणां च सर्वशः 06,032.003a यो माम् अजम् अनादिं च वेत्ति लोकमहेश्वरम् 06,032.003c असंमूढः स मर्त्येषु सर्वपापैः प्रमुच्यते 06,032.004a बुद्धिर् ज्ञानम् असंमोहः क्षमा सत्यं दमः शमः 06,032.004c सुखं दुःखं भवो ऽभावो भयं चाभयम् एव च 06,032.005a अहिंसा समता तुष्टिस् तपो दानं यशो ऽयशः 06,032.005c भवन्ति भावा भूतानां मत्त एव पृथग्विधाः 06,032.006a महर्षयः सप्त पूर्वे चत्वारो मनवस् तथा 06,032.006c मद्भावा मानसा जाता येषां लोक इमाः प्रजाः 06,032.007a एतां विभूतिं योगं च मम यो वेत्ति तत्त्वतः 06,032.007c सो ऽविकम्पेन योगेन युज्यते नात्र संशयः 06,032.008a अहं सर्वस्य प्रभवो मत्तः सर्वं प्रवर्तते 06,032.008c इति मत्वा भजन्ते मां बुधा भावसमन्विताः 06,032.009a मच्चित्ता मद्गतप्राणा बोधयन्तः परस्परम् 06,032.009c कथयन्तश् च मां नित्यं तुष्यन्ति च रमन्ति च 06,032.010a तेषां सततयुक्तानां भजतां प्रीतिपूर्वकम् 06,032.010c ददामि बुद्धियोगं तं येन माम् उपयान्ति ते 06,032.011a तेषाम् एवानुकम्पार्थम् अहम् अज्ञानजं तमः 06,032.011c नाशयाम्य् आत्मभावस्थो ज्ञानदीपेन भास्वता 06,032.012 अर्जुन उवाच 06,032.012a परं ब्रह्म परं धाम पवित्रं परमं भवान् 06,032.012c पुरुषं शाश्वतं दिव्यम् आदिदेवम् अजं विभुम् 06,032.013a आहुस् त्वाम् ऋषयः सर्वे देवर्षिर् नारदस् तथा 06,032.013c असितो देवलो व्यासः स्वयं चैव ब्रवीषि मे 06,032.014a सर्वम् एतद् ऋतं मन्ये यन् मां वदसि केशव 06,032.014c न हि ते भगवन् व्यक्तिं विदुर् देवा न दानवाः 06,032.015a स्वयम् एवात्मनात्मानं वेत्थ त्वं पुरुषोत्तम 06,032.015c भूतभावन भूतेश देवदेव जगत्पते 06,032.016a वक्तुम् अर्हस्य् अशेषेण दिव्या ह्य् आत्मविभूतयः 06,032.016c याभिर् विभूतिभिर् लोकान् इमांस् त्वं व्याप्य तिष्ठसि 06,032.017a कथं विद्याम् अहं योगिंस् त्वां सदा परिचिन्तयन् 06,032.017c केषु केषु च भावेषु चिन्त्यो ऽसि भगवन् मया 06,032.018a विस्तरेणात्मनो योगं विभूतिं च जनार्दन 06,032.018c भूयः कथय तृप्तिर् हि शृण्वतो नास्ति मे ऽमृतम् 06,032.019 श्रीभगवान् उवाच 06,032.019a हन्त ते कथयिष्यामि दिव्या ह्य् आत्मविभूतयः 06,032.019c प्राधान्यतः कुरुश्रेष्ठ नास्त्य् अन्तो विस्तरस्य मे 06,032.020a अहम् आत्मा गुडाकेश सर्वभूताशयस्थितः 06,032.020c अहम् आदिश् च मध्यं च भूतानाम् अन्त एव च 06,032.021a आदित्यानाम् अहं विष्णुर् ज्योतिषां रविर् अंशुमान् 06,032.021c मरीचिर् मरुताम् अस्मि नक्षत्राणाम् अहं शशी 06,032.022a वेदानां सामवेदो ऽस्मि देवानाम् अस्मि वासवः 06,032.022c इन्द्रियाणां मनश् चास्मि भूतानाम् अस्मि चेतना 06,032.023a रुद्राणां शंकरश् चास्मि वित्तेशो यक्षरक्षसाम् 06,032.023c वसूनां पावकश् चास्मि मेरुः शिखरिणाम् अहम् 06,032.024a पुरोधसां च मुख्यं मां विद्धि पार्थ बृहस्पतिम् 06,032.024c सेनानीनाम् अहं स्कन्दः सरसाम् अस्मि सागरः 06,032.025a महर्षीणां भृगुर् अहं गिराम् अस्म्य् एकम् अक्षरम् 06,032.025c यज्ञानां जपयज्ञो ऽस्मि स्थावराणां हिमालयः 06,032.026a अश्वत्थः सर्ववृक्षाणां देवर्षीणां च नारदः 06,032.026c गन्धर्वाणां चित्ररथः सिद्धानां कपिलो मुनिः 06,032.027a उच्चैःश्रवसम् अश्वानां विद्धि माम् अमृतोद्भवम् 06,032.027c ऐरावतं गजेन्द्राणां नराणां च नराधिपम् 06,032.028a आयुधानाम् अहं वज्रं धेनूनाम् अस्मि कामधुक् 06,032.028c प्रजनश् चास्मि कन्दर्पः सर्पाणाम् अस्मि वासुकिः 06,032.029a अनन्तश् चास्मि नागानां वरुणो यादसाम् अहम् 06,032.029c पितॄणाम् अर्यमा चास्मि यमः संयमताम् अहम् 06,032.030a प्रह्लादश् चास्मि दैत्यानां कालः कलयताम् अहम् 06,032.030c मृगाणां च मृगेन्द्रो ऽहं वैनतेयश् च पक्षिणाम् 06,032.031a पवनः पवताम् अस्मि रामः शस्त्रभृताम् अहम् 06,032.031c झषाणां मकरश् चास्मि स्रोतसाम् अस्मि जाह्नवी 06,032.032a सर्गाणाम् आदिर् अन्तश् च मध्यं चैवाहम् अर्जुन 06,032.032c अध्यात्मविद्या विद्यानां वादः प्रवदताम् अहम् 06,032.033a अक्षराणाम् अकारो ऽस्मि द्वंद्वः सामासिकस्य च 06,032.033c अहम् एवाक्षयः कालो धाताहं विश्वतोमुखः 06,032.034a मृत्युः सर्वहरश् चाहम् उद्भवश् च भविष्यताम् 06,032.034c कीर्तिः श्रीर् वाक् च नारीणां स्मृतिर् मेधा धृतिः क्षमा 06,032.035a बृहत्साम तथा साम्नां गायत्री छन्दसाम् अहम् 06,032.035c मासानां मार्गशीर्षो ऽहम् ऋतूनां कुसुमाकरः 06,032.035d*0101_01 ओषधीनां यवश् चास्मि धातूनाम् अस्मि काञ्चनम् 06,032.035d*0101_02 सौरभेयो गवाम् अस्मि स्नेहानां सर्पिर् अप्य् अहम् 06,032.035d*0101_03 सर्वासां तृणजातीनां दर्भो ऽहं पाण्डुनन्दन 06,032.036a द्यूतं छलयताम् अस्मि तेजस् तेजस्विनाम् अहम् 06,032.036c जयो ऽस्मि व्यवसायो ऽस्मि सत्त्वं सत्त्ववताम् अहम् 06,032.037a वृष्णीनां वासुदेवो ऽस्मि पाण्डवानां धनंजयः 06,032.037c मुनीनाम् अप्य् अहं व्यासः कवीनाम् उशना कविः 06,032.038a दण्डो दमयताम् अस्मि नीतिर् अस्मि जिगीषताम् 06,032.038c मौनं चैवास्मि गुह्यानां ज्ञानं ज्ञानवताम् अहम् 06,032.039a यच् चापि सर्वभूतानां बीजं तद् अहम् अर्जुन 06,032.039c न तद् अस्ति विना यत् स्यान् मया भूतं चराचरम् 06,032.040a नान्तो ऽस्ति मम दिव्यानां विभूतीनां परंतप 06,032.040c एष तूद्देशतः प्रोक्तो विभूतेर् विस्तरो मया 06,032.041a यद् यद् विभूतिमत् सत्त्वं श्रीमद् ऊर्जितम् एव वा 06,032.041c तत् तद् एवावगच्छ त्वं मम तेजोंशसंभवम् 06,032.042a अथ वा बहुनैतेन किं ज्ञातेन तवार्जुन 06,032.042c विष्टभ्याहम् इदं कृत्स्नम् एकांशेन स्थितो जगत् 06,033.001 अर्जुन उवाच 06,033.001a मदनुग्रहाय परमं गुह्यम् अध्यात्मसंज्ञितम् 06,033.001c यत् त्वयोक्तं वचस् तेन मोहो ऽयं विगतो मम 06,033.002a भवाप्ययौ हि भूतानां श्रुतौ विस्तरशो मया 06,033.002c त्वत्तः कमलपत्राक्ष माहात्म्यम् अपि चाव्ययम् 06,033.003a एवम् एतद् यथात्थ त्वम् आत्मानं परमेश्वर 06,033.003c द्रष्टुम् इच्छामि ते रूपम् ऐश्वरं पुरुषोत्तम 06,033.004a मन्यसे यदि तच् छक्यं मया द्रष्टुम् इति प्रभो 06,033.004c योगेश्वर ततो मे त्वं दर्शयात्मानम् अव्ययम् 06,033.005 श्रीभगवान् उवाच 06,033.005a पश्य मे पार्थ रूपाणि शतशो ऽथ सहस्रशः 06,033.005c नानाविधानि दिव्यानि नानावर्णाकृतीनि च 06,033.006a पश्यादित्यान् वसून् रुद्रान् अश्विनौ मरुतस् तथा 06,033.006c बहून्य् अदृष्टपूर्वाणि पश्याश्चर्याणि भारत 06,033.007a इहैकस्थं जगत् कृत्स्नं पश्याद्य सचराचरम् 06,033.007c मम देहे गुडाकेश यच् चान्यद् द्रष्टुम् इच्छसि 06,033.008a न तु मां शक्यसे द्रष्टुम् अनेनैव स्वचक्षुषा 06,033.008c दिव्यं ददामि ते चक्षुः पश्य मे योगम् ऐश्वरम् 06,033.009 संजय उवाच 06,033.009a एवम् उक्त्वा ततो राजन् महायोगेश्वरो हरिः 06,033.009c दर्शयाम् आस पार्थाय परमं रूपम् ऐश्वरम् 06,033.010a अनेकवक्त्रनयनम् अनेकाद्भुतदर्शनम् 06,033.010c अनेकदिव्याभरणं दिव्यानेकोद्यतायुधम् 06,033.011a दिव्यमाल्याम्बरधरं दिव्यगन्धानुलेपनम् 06,033.011c सर्वाश्चर्यमयं देवम् अनन्तं विश्वतोमुखम् 06,033.012a दिवि सूर्यसहस्रस्य भवेद् युगपद् उत्थिता 06,033.012c यदि भाः सदृशी सा स्याद् भासस् तस्य महात्मनः 06,033.013a तत्रैकस्थं जगत् कृत्स्नं प्रविभक्तम् अनेकधा 06,033.013c अपश्यद् देवदेवस्य शरीरे पाण्डवस् तदा 06,033.014a ततः स विस्मयाविष्टो हृष्टरोमा धनंजयः 06,033.014c प्रणम्य शिरसा देवं कृताञ्जलिर् अभाषत 06,033.015 अर्जुन उवाच 06,033.015a पश्यामि देवांस् तव देव देहे; सर्वांस् तथा भूतविशेषसंघान् 06,033.015c ब्रह्माणम् ईशं कमलासनस्थम्; ऋषींश् च सर्वान् उरगांश् च दिव्यान् 06,033.016a अनेकबाहूदरवक्त्रनेत्रं; पश्यामि त्वा सर्वतो ऽनन्तरूपम् 06,033.016c नान्तं न मध्यं न पुनस् तवादिं; पश्यामि विश्वेश्वर विश्वरूप 06,033.017a किरीटिनं गदिनं चक्रिणं च; तेजोराशिं सर्वतो दीप्तिमन्तम् 06,033.017c पश्यामि त्वां दुर्निरीक्ष्यं समन्ताद्; दीप्तानलार्कद्युतिम् अप्रमेयम् 06,033.018a त्वम् अक्षरं परमं वेदितव्यं; त्वम् अस्य विश्वस्य परं निधानम् 06,033.018c त्वम् अव्ययः शाश्वतधर्मगोप्ता; सनातनस् त्वं पुरुषो मतो मे 06,033.019a अनादिमध्यान्तम् अनन्तवीर्यम्; अनन्तबाहुं शशिसूर्यनेत्रम् 06,033.019c पश्यामि त्वां दीप्तहुताशवक्त्रं; स्वतेजसा विश्वम् इदं तपन्तम् 06,033.020a द्यावापृथिव्योर् इदम् अन्तरं हि; व्याप्तं त्वयैकेन दिशश् च सर्वाः 06,033.020c दृष्ट्वाद्भुतं रूपम् इदं तवोग्रं; लोकत्रयं प्रव्यथितं महात्मन् 06,033.021a अमी हि त्वा सुरसंघा विशन्ति; के चिद् भीताः प्राञ्जलयो गृणन्ति 06,033.021c स्वस्तीत्य् उक्त्वा महर्षिसिद्धसंघाः; स्तुवन्ति त्वां स्तुतिभिः पुष्कलाभिः 06,033.022a रुद्रादित्या वसवो ये च साध्या; विश्वे ऽश्विनौ मरुतश् चोष्मपाश् च 06,033.022c गन्धर्वयक्षासुरसिद्धसंघा; वीक्षन्ते त्वा विस्मिताश् चैव सर्वे 06,033.023a रूपं महत् ते बहुवक्त्रनेत्रं; महाबाहो बहुबाहूरुपादम् 06,033.023c बहूदरं बहुदंष्ट्राकरालं; दृष्ट्वा लोकाः प्रव्यथितास् तथाहम् 06,033.024a नभःस्पृशं दीप्तम् अनेकवर्णं; व्यात्ताननं दीप्तविशालनेत्रम् 06,033.024c दृष्ट्वा हि त्वां प्रव्यथितान्तरात्मा; धृतिं न विन्दामि शमं च विष्णो 06,033.025a दंष्ट्राकरालानि च ते मुखानि; दृष्ट्वैव कालानलसंनिभानि 06,033.025c दिशो न जाने न लभे च शर्म; प्रसीद देवेश जगन्निवास 06,033.026a अमी च त्वां धृतराष्ट्रस्य पुत्राः; सर्वे सहैवावनिपालसंघैः 06,033.026c भीष्मो द्रोणः सूतपुत्रस् तथासौ; सहास्मदीयैर् अपि योधमुख्यैः 06,033.027a वक्त्राणि ते त्वरमाणा विशन्ति; दंष्ट्राकरालानि भयानकानि 06,033.027b*0102_01 सहस्रसूर्यात*संनिभानि 06,033.027b*0102_02 तथा जगद्ग्रासकृतक्षणानि 06,033.027b*0103_01 नानारूपैः पुरुषैर् वध्यमाना 06,033.027b*0103_02 विशन्ति ते वक्त्रम् अचिन्त्यरूपम् 06,033.027b*0103_03 यौधिष्ठिरा धार्तराष्ट्राश् च योधाः 06,033.027b*0103_04 शस्त्रैः कृत्ता विविधैः सर्व एव 06,033.027b*0103_05 त्वत्तेजसा निहता नूनम् एते 06,033.027b*0103_06 तथा हीमे त्वच्छरीरं प्रविष्टाः 06,033.027c के चिद् विलग्ना दशनान्तरेषु; संदृश्यन्ते चूर्णितैर् उत्तमाङ्गैः 06,033.028a यथा नदीनां बहवो ऽम्बुवेगाः; समुद्रम् एवाभिमुखा द्रवन्ति 06,033.028c तथा तवामी नरलोकवीरा; विशन्ति वक्त्राण्य् अभिविज्वलन्ति 06,033.029a यथा प्रदीप्तं ज्वलनं पतंगा; विशन्ति नाशाय समृद्धवेगाः 06,033.029c तथैव नाशाय विशन्ति लोकास्; तवापि वक्त्राणि समृद्धवेगाः 06,033.030a लेलिह्यसे ग्रसमानः समन्ताल्; लोकान् समग्रान् वदनैर् ज्वलद्भिः 06,033.030c तेजोभिर् आपूर्य जगत् समग्रं; भासस् तवोग्राः प्रतपन्ति विष्णो 06,033.031a आख्याहि मे को भवान् उग्ररूपो; नमो ऽस्तु ते देववर प्रसीद 06,033.031c विज्ञातुम् इच्छामि भवन्तम् आद्यं; न हि प्रजानामि तव प्रवृत्तिम् 06,033.032 श्रीभगवान् उवाच 06,033.032a कालो ऽस्मि लोकक्षयकृत् प्रवृद्धो; लोकान् समाहर्तुम् इह प्रवृत्तः 06,033.032c ऋते ऽपि त्वा न भविष्यन्ति सर्वे; ये ऽवस्थिताः प्रत्यनीकेषु योधाः 06,033.033a तस्मात् त्वम् उत्तिष्ठ यशो लभस्व; जित्वा शत्रून् भुङ्क्ष्व राज्यं समृद्धम् 06,033.033c मयैवैते निहताः पूर्वम् एव; निमित्तमात्रं भव सव्यसाचिन् 06,033.034a द्रोणं च भीष्मं च जयद्रथं च; कर्णं तथान्यान् अपि योधवीरान् 06,033.034c मया हतांस् त्वं जहि मा व्यथिष्ठा; युध्यस्व जेतासि रणे सपत्नान् 06,033.035 संजय उवाच 06,033.035a एतच् छ्रुत्वा वचनं केशवस्य; कृताञ्जलिर् वेपमानः किरीटी 06,033.035c नमस्कृत्वा भूय एवाह कृष्णं; सगद्गदं भीतभीतः प्रणम्य 06,033.036 अर्जुन उवाच 06,033.036a स्थाने हृषीकेश तव प्रकीर्त्या; जगत् प्रहृष्यत्य् अनुरज्यते च 06,033.036c रक्षांसि भीतानि दिशो द्रवन्ति; सर्वे नमस्यन्ति च सिद्धसंघाः 06,033.037a कस्माच् च ते न नमेरन् महात्मन्; गरीयसे ब्रह्मणो ऽप्य् आदिकर्त्रे 06,033.037c अनन्त देवेश जगन्निवास; त्वम् अक्षरं सद् असत् तत्परं यत् 06,033.038a त्वम् आदिदेवः पुरुषः पुराणस्; त्वम् अस्य विश्वस्य परं निधानम् 06,033.038c वेत्तासि वेद्यं च परं च धाम; त्वया ततं विश्वम् अनन्तरूप 06,033.039a वायुर् यमो ऽग्निर् वरुणः शशाङ्कः; प्रजापतिस् त्वं प्रपितामहश् च 06,033.039c नमो नमस् ते ऽस्तु सहस्रकृत्वः; पुनश् च भूयो ऽपि नमो नमस् ते 06,033.039d*0104_01 अनादिमान् अप्रतिमप्रभावः 06,033.039d*0104_02 सर्वेश्वरः सर्वमहाविभूते 06,033.040a नमः पुरस्ताद् अथ पृष्ठतस् ते; नमो ऽस्तु ते सर्वत एव सर्व 06,033.040b*0105_01 न हि त्वद् अन्यः कश् चिद् अपीह देव 06,033.040b*0105_02 लोकत्रये दृश्यते ऽचिन्त्यकर्मा 06,033.040c अनन्तवीर्यामितविक्रमस् त्वं; सर्वं समाप्नोषि ततो ऽसि सर्वः 06,033.041a सखेति मत्वा प्रसभं यद् उक्तं; हे कृष्ण हे यादव हे सखेति 06,033.041c अजानता महिमानं तवेदं; मया प्रमादात् प्रणयेन वापि 06,033.042a यच् चावहासार्थम् असत्कृतो ऽसि; विहारशय्यासनभोजनेषु 06,033.042c एको ऽथ वाप्य् अच्युत तत्समक्षं; तत् क्षामये त्वाम् अहम् अप्रमेयम् 06,033.043a पितासि लोकस्य चराचरस्य; त्वम् अस्य पूज्यश् च गुरुर् गरीयान् 06,033.043c न त्वत्समो ऽस्त्य् अभ्यधिकः कुतो ऽन्यो; लोकत्रये ऽप्य् अप्रतिमप्रभाव 06,033.044a तस्मात् प्रणम्य प्रणिधाय कायं; प्रसादये त्वाम् अहम् ईशम् ईड्यम् 06,033.044c पितेव पुत्रस्य सखेव सख्युः; प्रियः प्रियायार्हसि देव सोढुम् 06,033.044d*0106_01 दिव्यानि कर्माणि तवाद्भुतानि 06,033.044d*0106_02 पूर्वाणि पूर्वे ऽप्य् ऋषयः स्मरन्ति 06,033.044d*0106_03 नान्यो ऽस्ति कर्ता जगतस् त्वम् एको 06,033.044d*0106_04 धाता विधाता च विभुर् भवश् च 06,033.044d*0106_05 तवाद्भुतं किं नु भवेद् असह्यं 06,033.044d*0106_06 किं वाशक्यं परतः कीर्तयिष्ये 06,033.044d*0106_07 कर्तासि सर्वस्य यतः स्वयं वै 06,033.044d*0106_08 विभो ततः सर्वम् इदं त्वम् एव 06,033.044d*0106_09 अत्य् अद्भुतं कर्म न दुष्करं ते 06,033.044d*0106_10 कर्मोपमानं न हि विद्यते ते 06,033.044d*0106_11 न ते गुणानां परिमाणम् अस्ति 06,033.044d*0106_12 न तेजसो नापि बलस्य नर्द्धेः 06,033.044d*0107_01 इमानि कर्माणि तवाद्भुतानि 06,033.044d*0107_02 कृतानि पूर्वे मुनयो वदन्ति 06,033.044d*0107_03 न ते गुणानां परिमाणम् अस्ति 06,033.044d*0107_04 न तेजसश् चापि बलस्य विष्णो 06,033.045a अदृष्टपूर्वं हृषितो ऽस्मि दृष्ट्वा; भयेन च प्रव्यथितं मनो मे 06,033.045c तद् एव मे दर्शय देव रूपं; प्रसीद देवेश जगन्निवास 06,033.046a किरीटिनं गदिनं चक्रहस्तम्; इच्छामि त्वां द्रष्टुम् अहं तथैव 06,033.046c तेनैव रूपेण चतुर्भुजेन; सहस्रबाहो भव विश्वमूर्ते 06,033.047 श्रीभगवान् उवाच 06,033.047a मया प्रसन्नेन तवार्जुनेदं; रूपं परं दर्शितम् आत्मयोगात् 06,033.047c तेजोमयं विश्वम् अनन्तम् आद्यं; यन् मे त्वद् अन्येन न दृष्टपूर्वम् 06,033.048a न वेदयज्ञाध्ययनैर् न दानैर्; न च क्रियाभिर् न तपोभिर् उग्रैः 06,033.048c एवंरूपः शक्य अहं नृलोके; द्रष्टुं त्वद् अन्येन कुरुप्रवीर 06,033.049a मा ते व्यथा मा च विमूढभावो; दृष्ट्वा रूपं घोरम् ईदृङ् ममेदम् 06,033.049c व्यपेतभीः प्रीतमनाः पुनस् त्वं; तद् एव मे रूपम् इदं प्रपश्य 06,033.050 संजय उवाच 06,033.050a इत्य् अर्जुनं वासुदेवस् तथोक्त्वा; स्वकं रूपं दर्शयाम् आस भूयः 06,033.050c आश्वासयाम् आस च भीतम् एनं; भूत्वा पुनः सौम्यवपुर् महात्मा 06,033.051 अर्जुन उवाच 06,033.051a दृष्ट्वेदं मानुषं रूपं तव सौम्यं जनार्दन 06,033.051c इदानीम् अस्मि संवृत्तः सचेताः प्रकृतिं गतः 06,033.052 श्रीभगवान् उवाच 06,033.052a सुदुर्दर्शम् इदं रूपं दृष्टवान् असि यन् मम 06,033.052c देवा अप्य् अस्य रूपस्य नित्यं दर्शनकाङ्क्षिणः 06,033.053a नाहं वेदैर् न तपसा न दानेन न चेज्यया 06,033.053c शक्य एवंविधो द्रष्टुं दृष्टवान् असि मां यथा 06,033.054a भक्त्या त्व् अनन्यया शक्य अहम् एवंविधो ऽर्जुन 06,033.054c ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टुं च परंतप 06,033.055a मत्कर्मकृन् मत्परमो मद्भक्तः सङ्गवर्जितः 06,033.055c निर्वैरः सर्वभूतेषु यः स माम् एति पाण्डव 06,034.001 अर्जुन उवाच 06,034.001a एवं सततयुक्ता ये भक्तास् त्वां पर्युपासते 06,034.001c ये चाप्य् अक्षरम् अव्यक्तं तेषां के योगवित्तमाः 06,034.002 श्रीभगवान् उवाच 06,034.002a मय्य् आवेश्य मनो ये मां नित्ययुक्ता उपासते 06,034.002c श्रद्धया परयोपेतास् ते मे युक्ततमा मताः 06,034.003a ये त्व् अक्षरम् अनिर्देश्यम् अव्यक्तं पर्युपासते 06,034.003c सर्वत्रगम् अचिन्त्यं च कूटस्थम् अचलं ध्रुवम् 06,034.004a संनियम्येन्द्रियग्रामं सर्वत्र समबुद्धयः 06,034.004c ते प्राप्नुवन्ति माम् एव सर्वभूतहिते रताः 06,034.005a क्लेशो ऽधिकतरस् तेषाम् अव्यक्तासक्तचेतसाम् 06,034.005c अव्यक्ता हि गतिर् दुःखं देहवद्भिर् अवाप्यते 06,034.006a ये तु सर्वाणि कर्माणि मयि संन्यस्य मत्पराः 06,034.006c अनन्येनैव योगेन मां ध्यायन्त उपासते 06,034.007a तेषाम् अहं समुद्धर्ता मृत्युसंसारसागरात् 06,034.007c भवामि नचिरात् पार्थ मय्य् आवेशितचेतसाम् 06,034.008a मय्य् एव मन आधत्स्व मयि बुद्धिं निवेशय 06,034.008c निवसिष्यसि मय्य् एव अत ऊर्ध्वं न संशयः 06,034.009a अथ चित्तं समाधातुं न शक्नोषि मयि स्थिरम् 06,034.009c अभ्यासयोगेन ततो माम् इच्छाप्तुं धनंजय 06,034.010a अभ्यासे ऽप्य् असमर्थो ऽसि मत्कर्मपरमो भव 06,034.010c मदर्थम् अपि कर्माणि कुर्वन् सिद्धिम् अवाप्स्यसि 06,034.011a अथैतद् अप्य् अशक्तो ऽसि कर्तुं मद्योगम् आश्रितः 06,034.011c सर्वकर्मफलत्यागं ततः कुरु यतात्मवान् 06,034.012a श्रेयो हि ज्ञानम् अभ्यासाज् ज्ञानाद् ध्यानं विशिष्यते 06,034.012c ध्यानात् कर्मफलत्यागस् त्यागाच् छान्तिर् अनन्तरम् 06,034.013a अद्वेष्टा सर्वभूतानां मैत्रः करुण एव च 06,034.013c निर्ममो निरहंकारः समदुःखसुखः क्षमी 06,034.014a संतुष्टः सततं योगी यतात्मा दृढनिश्चयः 06,034.014c मय्य् अर्पितमनोबुद्धिर् यो मद्भक्तः स मे प्रियः 06,034.015a यस्मान् नोद्विजते लोको लोकान् नोद्विजते च यः 06,034.015c हर्षामर्षभयोद्वेगैर् मुक्तो यः स च मे प्रियः 06,034.016a अनपेक्षः शुचिर् दक्ष उदासीनो गतव्यथः 06,034.016c सर्वारम्भपरित्यागी यो मद्भक्तः स मे प्रियः 06,034.017a यो न हृष्यति न द्वेष्टि न शोचति न काङ्क्षति 06,034.017c शुभाशुभपरित्यागी भक्तिमान् यः स मे प्रियः 06,034.018a समः शत्रौ च मित्रे च तथा मानावमानयोः 06,034.018c शीतोष्णसुखदुःखेषु समः सङ्गविवर्जितः 06,034.019a तुल्यनिन्दास्तुतिर् मौनी संतुष्टो येन केन चित् 06,034.019c अनिकेतः स्थिरमतिर् भक्तिमान् मे प्रियो नरः 06,034.020a ये तु धर्म्यामृतम् इदं यथोक्तं पर्युपासते 06,034.020c श्रद्दधाना मत्परमा भक्तास् ते ऽतीव मे प्रियाः 06,035.000*0108_00 अर्जुन उवाच 06,035.000*0108_01 प्रकृतिं पुरुषं चैव क्षेत्रं क्षेत्रज्ञम् एव च 06,035.000*0108_02 एतद् वेदितुम् इच्छामि ज्ञानं ज्ञेयं च केशव 06,035.001 श्रीभगवान् उवाच 06,035.001*0109_01 प्रकृतिं पुरुषं चैव क्षेत्रं क्षेत्रज्ञम् एव च 06,035.001*0109_02 एतत् ते कथयिष्यामि ज्ञानं ज्ञेयं च भारत 06,035.001a इदं शरीरं कौन्तेय क्षेत्रम् इत्य् अभिधीयते 06,035.001c एतद् यो वेत्ति तं प्राहुः क्षेत्रज्ञ इति तद्विदः 06,035.002a क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारत 06,035.002c क्षेत्रक्षेत्रज्ञयोर् ज्ञानं यत् तज् ज्ञानं मतं मम 06,035.003a तत् क्षेत्रं यच् च यादृक् च यद्विकारि यतश् च यत् 06,035.003c स च यो यत्प्रभावश् च तत् समासेन मे शृणु 06,035.004a ऋषिभिर् बहुधा गीतं छन्दोभिर् विविधैः पृथक् 06,035.004c ब्रह्मसूत्रपदैश् चैव हेतुमद्भिर् विनिश्चितैः 06,035.005a महाभूतान्य् अहंकारो बुद्धिर् अव्यक्तम् एव च 06,035.005c इन्द्रियाणि दशैकं च पञ्च चेन्द्रियगोचराः 06,035.006a इच्छा द्वेषः सुखं दुःखं संघातश् चेतना धृतिः 06,035.006c एतत् क्षेत्रं समासेन सविकारम् उदाहृतम् 06,035.007a अमानित्वम् अदम्भित्वम् अहिंसा क्षान्तिर् आर्जवम् 06,035.007c आचार्योपासनं शौचं स्थैर्यम् आत्मविनिग्रहः 06,035.008a इन्द्रियार्थेषु वैराग्यम् अनहंकार एव च 06,035.008c जन्ममृत्युजराव्याधिदुःखदोषानुदर्शनम् 06,035.009a असक्तिर् अनभिष्वङ्गः पुत्रदारगृहादिषु 06,035.009c नित्यं च समचित्तत्वम् इष्टानिष्टोपपत्तिषु 06,035.010a मयि चानन्ययोगेन भक्तिर् अव्यभिचारिणी 06,035.010c विविक्तदेशसेवित्वम् अरतिर् जनसंसदि 06,035.011a अध्यात्मज्ञाननित्यत्वं तत्त्वज्ञानार्थदर्शनम् 06,035.011c एतज् ज्ञानम् इति प्रोक्तम् अज्ञानं यद् अतो ऽन्यथा 06,035.012a ज्ञेयं यत् तत् प्रवक्ष्यामि यज् ज्ञात्वामृतम् अश्नुते 06,035.012c अनादिमत् परं ब्रह्म न सत् तन् नासद् उच्यते 06,035.013a सर्वतःपाणिपादं तत् सर्वतोक्षिशिरोमुखम् 06,035.013c सर्वतःश्रुतिमल् लोके सर्वम् आवृत्य तिष्ठति 06,035.014a सर्वेन्द्रियगुणाभासं सर्वेन्द्रियविवर्जितम् 06,035.014c असक्तं सर्वभृच् चैव निर्गुणं गुणभोक्तृ च 06,035.015a बहिर् अन्तश् च भूतानाम् अचरं चरम् एव च 06,035.015c सूक्ष्मत्वात् तद् अविज्ञेयं दूरस्थं चान्तिके च तत् 06,035.016a अविभक्तं च भूतेषु विभक्तम् इव च स्थितम् 06,035.016c भूतभर्तृ च तज् ज्ञेयं ग्रसिष्णु प्रभविष्णु च 06,035.017a ज्योतिषाम् अपि तज् ज्योतिस् तमसः परम् उच्यते 06,035.017c ज्ञानं ज्ञेयं ज्ञानगम्यं हृदि सर्वस्य विष्ठितम् 06,035.018a इति क्षेत्रं तथा ज्ञानं ज्ञेयं चोक्तं समासतः 06,035.018c मद्भक्त एतद् विज्ञाय मद्भावायोपपद्यते 06,035.019a प्रकृतिं पुरुषं चैव विद्ध्य् अनादी उभाव् अपि 06,035.019c विकारांश् च गुणांश् चैव विद्धि प्रकृतिसंभवान् 06,035.020a कार्यकारणकर्तृत्वे हेतुः प्रकृतिर् उच्यते 06,035.020c पुरुषः सुखदुःखानां भोक्तृत्वे हेतुर् उच्यते 06,035.021a पुरुषः प्रकृतिस्थो हि भुङ्क्ते प्रकृतिजान् गुणान् 06,035.021c कारणं गुणसङ्गो ऽस्य सदसद्योनिजन्मसु 06,035.022a उपद्रष्टानुमन्ता च भर्ता भोक्ता महेश्वरः 06,035.022c परमात्मेति चाप्य् उक्तो देहे ऽस्मिन् पुरुषः परः 06,035.023a य एवं वेत्ति पुरुषं प्रकृतिं च गुणैः सह 06,035.023c सर्वथा वर्तमानो ऽपि न स भूयो ऽभिजायते 06,035.024a ध्यानेनात्मनि पश्यन्ति के चिद् आत्मानम् आत्मना 06,035.024c अन्ये सांख्येन योगेन कर्मयोगेन चापरे 06,035.025a अन्ये त्व् एवम् अजानन्तः श्रुत्वान्येभ्य उपासते 06,035.025c ते ऽपि चातितरन्त्य् एव मृत्युं श्रुतिपरायणाः 06,035.026a यावत् संजायते किं चित् सत्त्वं स्थावरजङ्गमम् 06,035.026c क्षेत्रक्षेत्रज्ञसंयोगात् तद् विद्धि भरतर्षभ 06,035.027a समं सर्वेषु भूतेषु तिष्ठन्तं परमेश्वरम् 06,035.027c विनश्यत्स्व् अविनश्यन्तं यः पश्यति स पश्यति 06,035.028a समं पश्यन् हि सर्वत्र समवस्थितम् ईश्वरम् 06,035.028c न हिनस्त्य् आत्मनात्मानं ततो याति परां गतिम् 06,035.029a प्रकृत्यैव च कर्माणि क्रियमाणानि सर्वशः 06,035.029c यः पश्यति तथात्मानम् अकर्तारं स पश्यति 06,035.030a यदा भूतपृथग्भावम् एकस्थम् अनुपश्यति 06,035.030c तत एव च विस्तारं ब्रह्म संपद्यते तदा 06,035.031a अनादित्वान् निर्गुणत्वात् परमात्मायम् अव्ययः 06,035.031c शरीरस्थो ऽपि कौन्तेय न करोति न लिप्यते 06,035.032a यथा सर्वगतं सौक्ष्म्याद् आकाशं नोपलिप्यते 06,035.032c सर्वत्रावस्थितो देहे तथात्मा नोपलिप्यते 06,035.033a यथा प्रकाशयत्य् एकः कृत्स्नं लोकम् इमं रविः 06,035.033c क्षेत्रं क्षेत्री तथा कृत्स्नं प्रकाशयति भारत 06,035.034a क्षेत्रक्षेत्रज्ञयोर् एवम् अन्तरं ज्ञानचक्षुषा 06,035.034c भूतप्रकृतिमोक्षं च ये विदुर् यान्ति ते परम् 06,036.001 श्रीभगवान् उवाच 06,036.001a परं भूयः प्रवक्ष्यामि ज्ञानानां ज्ञानम् उत्तमम् 06,036.001c यज् ज्ञात्वा मुनयः सर्वे परां सिद्धिम् इतो गताः 06,036.002a इदं ज्ञानम् उपाश्रित्य मम साधर्म्यम् आगताः 06,036.002c सर्गे ऽपि नोपजायन्ते प्रलये न व्यथन्ति च 06,036.003a मम योनिर् महद् ब्रह्म तस्मिन् गर्भं दधाम्य् अहम् 06,036.003c संभवः सर्वभूतानां ततो भवति भारत 06,036.004a सर्वयोनिषु कौन्तेय मूर्तयः संभवन्ति याः 06,036.004c तासां ब्रह्म महद् योनिर् अहं बीजप्रदः पिता 06,036.005a सत्त्वं रजस् तम इति गुणाः प्रकृतिसंभवाः 06,036.005c निबध्नन्ति महाबाहो देहे देहिनम् अव्ययम् 06,036.006a तत्र सत्त्वं निर्मलत्वात् प्रकाशकम् अनामयम् 06,036.006c सुखसङ्गेन बध्नाति ज्ञानसङ्गेन चानघ 06,036.007a रजो रागात्मकं विद्धि तृष्णासङ्गसमुद्भवम् 06,036.007c तन् निबध्नाति कौन्तेय कर्मसङ्गेन देहिनम् 06,036.008a तमस् त्व् अज्ञानजं विद्धि मोहनं सर्वदेहिनाम् 06,036.008c प्रमादालस्यनिद्राभिस् तन् निबध्नाति भारत 06,036.009a सत्त्वं सुखे सञ्जयति रजः कर्मणि भारत 06,036.009c ज्ञानम् आवृत्य तु तमः प्रमादे सञ्जयत्य् उत 06,036.010a रजस् तमश् चाभिभूय सत्त्वं भवति भारत 06,036.010c रजः सत्त्वं तमश् चैव तमः सत्त्वं रजस् तथा 06,036.011a सर्वद्वारेषु देहे ऽस्मिन् प्रकाश उपजायते 06,036.011c ज्ञानं यदा तदा विद्याद् विवृद्धं सत्त्वम् इत्य् उत 06,036.012a लोभः प्रवृत्तिर् आरम्भः कर्मणाम् अशमः स्पृहा 06,036.012c रजस्य् एतानि जायन्ते विवृद्धे भरतर्षभ 06,036.013a अप्रकाशो ऽप्रवृत्तिश् च प्रमादो मोह एव च 06,036.013c तमस्य् एतानि जायन्ते विवृद्धे कुरुनन्दन 06,036.014a यदा सत्त्वे प्रवृद्धे तु प्रलयं याति देहभृत् 06,036.014c तदोत्तमविदां लोकान् अमलान् प्रतिपद्यते 06,036.015a रजसि प्रलयं गत्वा कर्मसङ्गिषु जायते 06,036.015c तथा प्रलीनस् तमसि मूढयोनिषु जायते 06,036.016a कर्मणः सुकृतस्याहुः सात्त्विकं निर्मलं फलम् 06,036.016c रजसस् तु फलं दुःखम् अज्ञानं तमसः फलम् 06,036.017a सत्त्वात् संजायते ज्ञानं रजसो लोभ एव च 06,036.017c प्रमादमोहौ तमसो भवतो ऽज्ञानम् एव च 06,036.018a ऊर्ध्वं गच्छन्ति सत्त्वस्था मध्ये तिष्ठन्ति राजसाः 06,036.018c जघन्यगुणवृत्तस्था अधो गच्छन्ति तामसाः 06,036.019a नान्यं गुणेभ्यः कर्तारं यदा द्रष्टानुपश्यति 06,036.019c गुणेभ्यश् च परं वेत्ति मद्भावं सो ऽधिगच्छति 06,036.020a गुणान् एतान् अतीत्य त्रीन् देही देहसमुद्भवान् 06,036.020c जन्ममृत्युजरादुःखैर् विमुक्तो ऽमृतम् अश्नुते 06,036.021 अर्जुन उवाच 06,036.021a कैर् लिङ्गैस् त्रीन् गुणान् एतान् अतीतो भवति प्रभो 06,036.021c किमाचारः कथं चैतांस् त्रीन् गुणान् अतिवर्तते 06,036.022 श्रीभगवान् उवाच 06,036.022a प्रकाशं च प्रवृत्तिं च मोहम् एव च पाण्डव 06,036.022c न द्वेष्टि संप्रवृत्तानि न निवृत्तानि काङ्क्षति 06,036.023a उदासीनवद् आसीनो गुणैर् यो न विचाल्यते 06,036.023c गुणा वर्तन्त इत्य् एव यो ऽवतिष्ठति नेङ्गते 06,036.024a समदुःखसुखः स्वस्थः समलोष्टाश्मकाञ्चनः 06,036.024c तुल्यप्रियाप्रियो धीरस् तुल्यनिन्दात्मसंस्तुतिः 06,036.025a मानावमानयोस् तुल्यस् तुल्यो मित्रारिपक्षयोः 06,036.025c सर्वारम्भपरित्यागी गुणातीतः स उच्यते 06,036.026a मां च यो ऽव्यभिचारेण भक्तियोगेन सेवते 06,036.026c स गुणान् समतीत्यैतान् ब्रह्मभूयाय कल्पते 06,036.027a ब्रह्मणो हि प्रतिष्ठाहम् अमृतस्याव्ययस्य च 06,036.027c शाश्वतस्य च धर्मस्य सुखस्यैकान्तिकस्य च 06,037.001 श्रीभगवान् उवाच 06,037.001a ऊर्ध्वमूलम् अधःशाखम् अश्वत्थं प्राहुर् अव्ययम् 06,037.001c छन्दांसि यस्य पर्णानि यस् तं वेद स वेदवित् 06,037.002a अधश् चोर्ध्वं प्रसृतास् तस्य शाखा; गुणप्रवृद्धा विषयप्रवालाः 06,037.002c अधश् च मूलान्य् अनुसंततानि; कर्मानुबन्धीनि मनुष्यलोके 06,037.003a न रूपम् अस्येह तथोपलभ्यते; नान्तो न चादिर् न च संप्रतिष्ठा 06,037.003c अश्वत्थम् एनं सुविरूढमूलम्; असङ्गशस्त्रेण दृढेन छित्त्वा 06,037.004a ततः पदं तत्परिमार्गितव्यं; यस्मिन् गता न निवर्तन्ति भूयः 06,037.004c तम् एव चाद्यं पुरुषं प्रपद्ये; यतः प्रवृत्तिः प्रसृता पुराणी 06,037.005a निर्मानमोहा जितसङ्गदोषा; अध्यात्मनित्या विनिवृत्तकामाः 06,037.005c द्वंद्वैर् विमुक्ताः सुखदुःखसंज्ञैर्; गच्छन्त्य् अमूढाः पदम् अव्ययं तत् 06,037.006a न तद् भासयते सूर्यो न शशाङ्को न पावकः 06,037.006c यद् गत्वा न निवर्तन्ते तद् धाम परमं मम 06,037.007a ममैवांशो जीवलोके जीवभूतः सनातनः 06,037.007c मनःषष्ठानीन्द्रियाणि प्रकृतिस्थानि कर्षति 06,037.008a शरीरं यद् अवाप्नोति यच् चाप्य् उत्क्रामतीश्वरः 06,037.008c गृहीत्वैतानि संयाति वायुर् गन्धान् इवाशयात् 06,037.009a श्रोत्रं चक्षुः स्पर्शनं च रसनं घ्राणम् एव च 06,037.009c अधिष्ठाय मनश् चायं विषयान् उपसेवते 06,037.010a उत्क्रामन्तं स्थितं वापि भुञ्जानं वा गुणान्वितम् 06,037.010c विमूढा नानुपश्यन्ति पश्यन्ति ज्ञानचक्षुषः 06,037.011a यतन्तो योगिनश् चैनं पश्यन्त्य् आत्मन्य् अवस्थितम् 06,037.011c यतन्तो ऽप्य् अकृतात्मानो नैनं पश्यन्त्य् अचेतसः 06,037.012a यद् आदित्यगतं तेजो जगद् भासयते ऽखिलम् 06,037.012c यच् चन्द्रमसि यच् चाग्नौ तत् तेजो विद्धि मामकम् 06,037.013a गाम् आविश्य च भूतानि धारयाम्य् अहम् ओजसा 06,037.013c पुष्णामि चौषधीः सर्वाः सोमो भूत्वा रसात्मकः 06,037.014a अहं वैश्वानरो भूत्वा प्राणिनां देहम् आश्रितः 06,037.014c प्राणापानसमायुक्तः पचाम्य् अन्नं चतुर्विधम् 06,037.015a सर्वस्य चाहं हृदि संनिविष्टो; मत्तः स्मृतिर् ज्ञानम् अपोहनं च 06,037.015c वेदैश् च सर्वैर् अहम् एव वेद्यो; वेदान्तकृद् वेदविद् एव चाहम् 06,037.016a द्वाव् इमौ पुरुषौ लोके क्षरश् चाक्षर एव च 06,037.016c क्षरः सर्वाणि भूतानि कूटस्थो ऽक्षर उच्यते 06,037.017a उत्तमः पुरुषस् त्व् अन्यः परमात्मेत्य् उदाहृतः 06,037.017c यो लोकत्रयम् आविश्य बिभर्त्य् अव्यय ईश्वरः 06,037.018a यस्मात् क्षरम् अतीतो ऽहम् अक्षराद् अपि चोत्तमः 06,037.018c अतो ऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः 06,037.019a यो माम् एवम् असंमूढो जानाति पुरुषोत्तमम् 06,037.019c स सर्वविद् भजति मां सर्वभावेन भारत 06,037.020a इति गुह्यतमं शास्त्रम् इदम् उक्तं मयानघ 06,037.020c एतद् बुद्ध्वा बुद्धिमान् स्यात् कृतकृत्यश् च भारत 06,038.001 श्रीभगवान् उवाच 06,038.001a अभयं सत्त्वसंशुद्धिर् ज्ञानयोगव्यवस्थितिः 06,038.001c दानं दमश् च यज्ञश् च स्वाध्यायस् तप आर्जवम् 06,038.002a अहिंसा सत्यम् अक्रोधस् त्यागः शान्तिर् अपैशुनम् 06,038.002c दया भूतेष्व् अलोलुप्त्वं मार्दवं ह्रीर् अचापलम् 06,038.003a तेजः क्षमा धृतिः शौचम् अद्रोहो नातिमानिता 06,038.003c भवन्ति संपदं दैवीम् अभिजातस्य भारत 06,038.004a दम्भो दर्पो ऽतिमानश् च क्रोधः पारुष्यम् एव च 06,038.004c अज्ञानं चाभिजातस्य पार्थ संपदम् आसुरीम् 06,038.005a दैवी संपद् विमोक्षाय निबन्धायासुरी मता 06,038.005c मा शुचः संपदं दैवीम् अभिजातो ऽसि पाण्डव 06,038.006a द्वौ भूतसर्गौ लोके ऽस्मिन् दैव आसुर एव च 06,038.006c दैवो विस्तरशः प्रोक्त आसुरं पार्थ मे शृणु 06,038.007a प्रवृत्तिं च निवृत्तिं च जना न विदुर् आसुराः 06,038.007c न शौचं नापि चाचारो न सत्यं तेषु विद्यते 06,038.008a असत्यम् अप्रतिष्ठं ते जगद् आहुर् अनीश्वरम् 06,038.008c अपरस्परसंभूतं किम् अन्यत् कामहइतुकम् 06,038.009a एतां दृष्टिम् अवष्टभ्य नष्टात्मानो ऽल्पबुद्धयः 06,038.009c प्रभवन्त्य् उग्रकर्माणः क्षयाय जगतो ऽहिताः 06,038.010a कामम् आश्रित्य दुष्पूरं दम्भमानमदान्विताः 06,038.010c मोहाद् गृहीत्वासद्ग्राहान् प्रवर्तन्ते ऽशुचिव्रताः 06,038.011a चिन्ताम् अपरिमेयां च प्रलयान्ताम् उपाश्रिताः 06,038.011c कामोपभोगपरमा एतावद् इति निश्चिताः 06,038.012a आशापाशशतैर् बद्धाः कामक्रोधपरायणाः 06,038.012c ईहन्ते कामभोगार्थम् अन्यायेनार्थसंचयान् 06,038.013a इदम् अद्य मया लब्धम् इदं प्राप्स्ये मनोरथम् 06,038.013c इदम् अस्तीदम् अपि मे भविष्यति पुनर् धनम् 06,038.014a असौ मया हतः शत्रुर् हनिष्ये चापरान् अपि 06,038.014c ईश्वरो ऽहम् अहं भोगी सिद्धो ऽहं बलवान् सुखी 06,038.015a आढ्यो ऽभिजनवान् अस्मि को ऽन्यो ऽस्ति सदृशो मया 06,038.015c यक्ष्ये दास्यामि मोदिष्य इत्य् अज्ञानविमोहिताः 06,038.016a अनेकचित्तविभ्रान्ता मोहजालसमावृताः 06,038.016c प्रसक्ताः कामभोगेषु पतन्ति नरके ऽशुचौ 06,038.017a आत्मसंभाविताः स्तब्धा धनमानमदान्विताः 06,038.017c यजन्ते नामयज्ञैस् ते दम्भेनाविधिपूर्वकम् 06,038.018a अहंकारं बलं दर्पं कामं क्रोधं च संश्रिताः 06,038.018c माम् आत्मपरदेहेषु प्रद्विषन्तो ऽभ्यसूयकाः 06,038.019a तान् अहं द्विषतः क्रूरान् संसारेषु नराधमान् 06,038.019c क्षिपाम्य् अजस्रम् अशुभान् आसुरीष्व् एव योनिषु 06,038.020a आसुरीं योनिम् आपन्ना मूढा जन्मनि जन्मनि 06,038.020c माम् अप्राप्यैव कौन्तेय ततो यान्त्य् अधमां गतिम् 06,038.021a त्रिविधं नरकस्येदं द्वारं नाशनम् आत्मनः 06,038.021c कामः क्रोधस् तथा लोभस् तस्माद् एतत् त्रयं त्यजेत् 06,038.022a एतैर् विमुक्तः कौन्तेय तमोद्वारैस् त्रिभिर् नरः 06,038.022c आचरत्य् आत्मनः श्रेयस् ततो याति परां गतिम् 06,038.023a यः शास्त्रविधिम् उत्सृज्य वर्तते कामकारतः 06,038.023c न स सिद्धिम् अवाप्नोति न सुखं न परां गतिम् 06,038.024a तस्माच् छास्त्रं प्रमाणं ते कार्याकार्यव्यवस्थितौ 06,038.024c ज्ञात्वा शास्त्रविधानोक्तं कर्म कर्तुम् इहार्हसि 06,039.001 अर्जुन उवाच 06,039.001a ये शास्त्रविधिम् उत्सृज्य यजन्ते श्रद्धयान्विताः 06,039.001c तेषां निष्ठा तु का कृष्ण सत्त्वम् आहो रजस् तमः 06,039.002 श्रीभगवान् उवाच 06,039.002a त्रिविधा भवति श्रद्धा देहिनां सा स्वभावजा 06,039.002c सात्त्विकी राजसी चैव तामसी चेति तां शृणु 06,039.003a सत्त्वानुरूपा सर्वस्य श्रद्धा भवति भारत 06,039.003c श्रद्धामयो ऽयं पुरुषो यो यच्छ्रद्धः स एव सः 06,039.004a यजन्ते सात्त्विका देवान् यक्षरक्षांसि राजसाः 06,039.004c प्रेतान् भूतगणांश् चान्ये यजन्ते तामसा जनाः 06,039.005a अशास्त्रविहितं घोरं तप्यन्ते ये तपो जनाः 06,039.005c दम्भाहंकारसंयुक्ताः कामरागबलान्विताः 06,039.006a कर्शयन्तः शरीरस्थं भूतग्रामम् अचेतसः 06,039.006c मां चैवान्तःशरीरस्थं तान् विद्ध्य् आसुरनिश्चयान् 06,039.007a आहारस् त्व् अपि सर्वस्य त्रिविधो भवति प्रियः 06,039.007c यज्ञस् तपस् तथा दानं तेषां भेदम् इमं शृणु 06,039.008a आयुःसत्त्वबलारोग्यसुखप्रीतिविवर्धनाः 06,039.008c रस्याः स्निग्धाः स्थिरा हृद्या आहाराः सात्त्विकप्रियाः 06,039.009a कट्वम्ललवणात्युष्णतीक्ष्णरूक्षविदाहिनः 06,039.009c आहारा राजसस्येष्टा दुःखशोकामयप्रदाः 06,039.010a यातयामं गतरसं पूति पर्युषितं च यत् 06,039.010c उच्छिष्टम् अपि चामेध्यं भोजनं तामसप्रियम् 06,039.011a अफलाकाङ्क्षिभिर् यज्ञो विधिदृष्टो य इज्यते 06,039.011c यष्टव्यम् एवेति मनः समाधाय स सात्त्विकः 06,039.012a अभिसंधाय तु फलं दम्भार्थम् अपि चैव यत् 06,039.012c इज्यते भरतश्रेष्ठ तं यज्ञं विद्धि राजसम् 06,039.013a विधिहीनम् असृष्टान्नं मन्त्रहीनम् अदक्षिणम् 06,039.013c श्रद्धाविरहितं यज्ञं तामसं परिचक्षते 06,039.014a देवद्विजगुरुप्राज्ञपूजनं शौचम् आर्जवम् 06,039.014c ब्रह्मचर्यम् अहिंसा च शारीरं तप उच्यते 06,039.015a अनुद्वेगकरं वाक्यं सत्यं प्रियहितं च यत् 06,039.015c स्वाध्यायाभ्यसनं चैव वाङ्मयं तप उच्यते 06,039.016a मनःप्रसादः सौम्यत्वं मौनम् आत्मविनिग्रहः 06,039.016c भावसंशुद्धिर् इत्य् एतत् तपो मानसम् उच्यते 06,039.017a श्रद्धया परया तप्तं तपस् तत् त्रिविधं नरैः 06,039.017c अफलाकाङ्क्षिभिर् युक्तैः सात्त्विकं परिचक्षते 06,039.018a सत्कारमानपूजार्थं तपो दम्भेन चैव यत् 06,039.018c क्रियते तद् इह प्रोक्तं राजसं चलम् अध्रुवम् 06,039.019a मूढग्राहेणात्मनो यत् पीडया क्रियते तपः 06,039.019c परस्योत्सादनार्थं वा तत् तामसम् उदाहृतम् 06,039.020a दातव्यम् इति यद् दानं दीयते ऽनुपकारिणे 06,039.020c देशे काले च पात्रे च तद् दानं सात्त्विकं स्मृतम् 06,039.021a यत् तु प्रत्युपकारार्थं फलम् उद्दिश्य वा पुनः 06,039.021c दीयते च परिक्लिष्टं तद् दानं राजसं स्मृतम् 06,039.022a अदेशकाले यद् दानम् अपात्रेभ्यश् च दीयते 06,039.022c असत्कृतम् अवज्ञातं तत् तामसम् उदाहृतम् 06,039.023a ओं तत् सद् इति निर्देशो ब्रह्मणस् त्रिविधः स्मृतः 06,039.023c ब्राह्मणास् तेन वेदाश् च यज्ञाश् च विहिताः पुरा 06,039.024a तस्माद् ओम् इत्य् उदाहृत्य यज्ञदानतपःक्रियाः 06,039.024c प्रवर्तन्ते विधानोक्ताः सततं ब्रह्मवादिनाम् 06,039.025a तद् इत्य् अनभिसंधाय फलं यज्ञतपःक्रियाः 06,039.025c दानक्रियाश् च विविधाः क्रियन्ते मोक्षकाङ्क्षिभिः 06,039.026a सद्भावे साधुभावे च सद् इत्य् एतत् प्रयुज्यते 06,039.026c प्रशस्ते कर्मणि तथा सच्छब्दः पार्थ युज्यते 06,039.027a यज्ञे तपसि दाने च स्थितिः सद् इति चोच्यते 06,039.027c कर्म चैव तदर्थीयं सद् इत्य् एवाभिधीयते 06,039.028a अश्रद्धया हुतं दत्तं तपस् तप्तं कृतं च यत् 06,039.028c असद् इत्य् उच्यते पार्थ न च तत् प्रेत्य नो इह 06,040.001 अर्जुन उवाच 06,040.001a संन्यासस्य महाबाहो तत्त्वम् इच्छामि वेदितुम् 06,040.001c त्यागस्य च हृषीकेश पृथक् केशिनिषूदन 06,040.002 श्रीभगवान् उवाच 06,040.002a काम्यानां कर्मणां न्यासं संन्यासं कवयो विदुः 06,040.002c सर्वकर्मफलत्यागं प्राहुस् त्यागं विचक्षणाः 06,040.003a त्याज्यं दोषवद् इत्य् एके कर्म प्राहुर् मनीषिणः 06,040.003c यज्ञदानतपःकर्म न त्याज्यम् इति चापरे 06,040.004a निश्चयं शृणु मे तत्र त्यागे भरतसत्तम 06,040.004c त्यागो हि पुरुषव्याघ्र त्रिविधः संप्रकीर्तितः 06,040.005a यज्ञदानतपःकर्म न त्याज्यं कार्यम् एव तत् 06,040.005c यज्ञो दानं तपश् चैव पावनानि मनीषिणाम् 06,040.006a एतान्य् अपि तु कर्माणि सङ्गं त्यक्त्वा फलानि च 06,040.006c कर्तव्यानीति मे पार्थ निश्चितं मतम् उत्तमम् 06,040.007a नियतस्य तु संन्यासः कर्मणो नोपपद्यते 06,040.007c मोहात् तस्य परित्यागस् तामसः परिकीर्तितः 06,040.008a दुःखम् इत्य् एव यत् कर्म कायक्लेशभयात् त्यजेत् 06,040.008c स कृत्वा राजसं त्यागं नैव त्यागफलं लभेत् 06,040.009a कार्यम् इत्य् एव यत् कर्म नियतं क्रियते ऽर्जुन 06,040.009c सङ्गं त्यक्त्वा फलं चैव स त्यागः सात्त्विको मतः 06,040.010a न द्वेष्ट्य् अकुशलं कर्म कुशले नानुषज्जते 06,040.010c त्यागी सत्त्वसमाविष्टो मेधावी छिन्नसंशयः 06,040.011a न हि देहभृता शक्यं त्यक्तुं कर्माण्य् अशेषतः 06,040.011c यस् तु कर्मफलत्यागी स त्यागीत्य् अभिधीयते 06,040.012a अनिष्टम् इष्टं मिश्रं च त्रिविधं कर्मणः फलम् 06,040.012c भवत्य् अत्यागिनां प्रेत्य न तु संन्यासिनां क्व चित् 06,040.013a पञ्चैतानि महाबाहो कारणानि निबोध मे 06,040.013c सांख्ये कृतान्ते प्रोक्तानि सिद्धये सर्वकर्मणाम् 06,040.014a अधिष्ठानं तथा कर्ता करणं च पृथग्विधम् 06,040.014c विविधाश् च पृथक्चेष्टा दैवं चैवात्र पञ्चमम् 06,040.015a शरीरवाङ्मनोभिर् यत् कर्म प्रारभते नरः 06,040.015c न्याय्यं वा विपरीतं वा पञ्चैते तस्य हेतवः 06,040.016a तत्रैवं सति कर्तारम् आत्मानं केवलं तु यः 06,040.016c पश्यत्य् अकृतबुद्धित्वान् न स पश्यति दुर्मतिः 06,040.017a यस्य नाहंकृतो भावो बुद्धिर् यस्य न लिप्यते 06,040.017c हत्वापि स इमांल् लोकान् न हन्ति न निबध्यते 06,040.018a ज्ञानं ज्ञेयं परिज्ञाता त्रिविधा कर्मचोदना 06,040.018c करणं कर्म कर्तेति त्रिविधः कर्मसंग्रहः 06,040.019a ज्ञानं कर्म च कर्ता च त्रिधैव गुणभेदतः 06,040.019c प्रोच्यते गुणसंख्याने यथावच् छृणु तान्य् अपि 06,040.020a सर्वभूतेषु येनैकं भावम् अव्ययम् ईक्षते 06,040.020c अविभक्तं विभक्तेषु तज् ज्ञानं विद्धि सात्त्विकम् 06,040.021a पृथक्त्वेन तु यज् ज्ञानं नानाभावान् पृथग्विधान् 06,040.021c वेत्ति सर्वेषु भूतेषु तज् ज्ञानं विद्धि राजसम् 06,040.022a यत् तु कृत्स्नवद् एकस्मिन् कार्ये सक्तम् अहइतुकम् 06,040.022c अतत्त्वार्थवद् अल्पं च तत् तामसम् उदाहृतम् 06,040.023a नियतं सङ्गरहितम् अरागद्वेषतः कृतम् 06,040.023c अफलप्रेप्सुना कर्म यत् तत् सात्त्विकम् उच्यते 06,040.024a यत् तु कामेप्सुना कर्म साहंकारेण वा पुनः 06,040.024c क्रियते बहुलायासं तद् राजसम् उदाहृतम् 06,040.025a अनुबन्धं क्षयं हिंसाम् अनपेक्ष्य च पौरुषम् 06,040.025c मोहाद् आरभ्यते कर्म यत् तत् तामसम् उच्यते 06,040.026a मुक्तसङ्गो ऽनहंवादी धृत्युत्साहसमन्वितः 06,040.026c सिद्ध्यसिद्ध्योर् निर्विकारः कर्ता सात्त्विक उच्यते 06,040.027a रागी कर्मफलप्रेप्सुर् लुब्धो हिंसात्मको ऽशुचिः 06,040.027c हर्षशोकान्वितः कर्ता राजसः परिकीर्तितः 06,040.028a अयुक्तः प्राकृतः स्तब्धः शठो नैकृतिको ऽलसः 06,040.028c विषादी दीर्घसूत्री च कर्ता तामस उच्यते 06,040.029a बुद्धेर् भेदं धृतेश् चैव गुणतस् त्रिविधं शृणु 06,040.029c प्रोच्यमानम् अशेषेण पृथक्त्वेन धनंजय 06,040.030a प्रवृत्तिं च निवृत्तिं च कार्याकार्ये भयाभये 06,040.030c बन्धं मोक्षं च या वेत्ति बुद्धिः सा पार्थ सात्त्विकी 06,040.031a यया धर्मम् अधर्मं च कार्यं चाकार्यम् एव च 06,040.031c अयथावत् प्रजानाति बुद्धिः सा पार्थ राजसी 06,040.032a अधर्मं धर्मम् इति या मन्यते तमसावृता 06,040.032c सर्वार्थान् विपरीतांश् च बुद्धिः सा पार्थ तामसी 06,040.033a धृत्या यया धारयते मनःप्राणेन्द्रियक्रियाः 06,040.033c योगेनाव्यभिचारिण्या धृतिः सा पार्थ सात्त्विकी 06,040.034a यया तु धर्मकामार्थान् धृत्या धारयते ऽर्जुन 06,040.034c प्रसङ्गेन फलाकाङ्क्षी धृतिः सा पार्थ राजसी 06,040.035a यया स्वप्नं भयं शोकं विषादं मदम् एव च 06,040.035c न विमुञ्चति दुर्मेधा धृतिः सा पार्थ तामसी 06,040.036a सुखं त्व् इदानीं त्रिविधं शृणु मे भरतर्षभ 06,040.036c अभ्यासाद् रमते यत्र दुःखान्तं च निगच्छति 06,040.037a यत् तदग्रे विषम् इव परिणामे ऽमृतोपमम् 06,040.037c तत् सुखं सात्त्विकं प्रोक्तम् आत्मबुद्धिप्रसादजम् 06,040.038a विषयेन्द्रियसंयोगाद् यत् तदग्रे ऽमृतोपमम् 06,040.038c परिणामे विषम् इव तत् सुखं राजसं स्मृतम् 06,040.039a यद् अग्रे चानुबन्धे च सुखं मोहनम् आत्मनः 06,040.039c निद्रालस्यप्रमादोत्थं तत् तामसम् उदाहृतम् 06,040.040a न तद् अस्ति पृथिव्यां वा दिवि देवेषु वा पुनः 06,040.040c सत्त्वं प्रकृतिजैर् मुक्तं यद् एभिः स्यात् त्रिभिर् गुणैः 06,040.041a ब्राह्मणक्षत्रियविशां शूद्राणां च परंतप 06,040.041c कर्माणि प्रविभक्तानि स्वभावप्रभवैर् गुणैः 06,040.042a शमो दमस् तपः शौचं क्षान्तिर् आर्जवम् एव च 06,040.042c ज्ञानं विज्ञानम् आस्तिक्यं ब्रह्मकर्म स्वभावजम् 06,040.043a शौर्यं तेजो धृतिर् दाक्ष्यं युद्धे चाप्य् अपलायनम् 06,040.043c दानम् ईश्वरभावश् च क्षत्रकर्म स्वभावजम् 06,040.044a कृषिगोरक्ष्यवाणिज्यं वैश्यकर्म स्वभावजम् 06,040.044c परिचर्यात्मकं कर्म शूद्रस्यापि स्वभावजम् 06,040.045a स्वे स्वे कर्मण्य् अभिरतः संसिद्धिं लभते नरः 06,040.045c स्वकर्मनिरतः सिद्धिं यथा विन्दति तच् छृणु 06,040.046a यतः प्रवृत्तिर् भूतानां येन सर्वम् इदं ततम् 06,040.046c स्वकर्मणा तम् अभ्यर्च्य सिद्धिं विन्दति मानवः 06,040.047a श्रेयान् स्वधर्मो विगुणः परधर्मात् स्वनुष्ठितात् 06,040.047b*0110_01 स्वधर्मे निधनं श्रेयः परधर्मोदयाद् अपि 06,040.047c स्वभावनियतं कर्म कुर्वन् नाप्नोति किल्बिषम् 06,040.048a सहजं कर्म कौन्तेय सदोषम् अपि न त्यजेत् 06,040.048c सर्वारम्भा हि दोषेण धूमेनाग्निर् इवावृताः 06,040.049a असक्तबुद्धिः सर्वत्र जितात्मा विगतस्पृहः 06,040.049c नैष्कर्म्यसिद्धिं परमां संन्यासेनाधिगच्छति 06,040.050a सिद्धिं प्राप्तो यथा ब्रह्म तथाप्नोति निबोध मे 06,040.050c समासेनैव कौन्तेय निष्ठा ज्ञानस्य या परा 06,040.051a बुद्ध्या विशुद्धया युक्तो धृत्यात्मानं नियम्य च 06,040.051c शब्दादीन् विषयांस् त्यक्त्वा रागद्वेषौ व्युदस्य च 06,040.052a विविक्तसेवी लघ्वाशी यतवाक्कायमानसः 06,040.052c ध्यानयोगपरो नित्यं वैराग्यं समुपाश्रितः 06,040.053a अहंकारं बलं दर्पं कामं क्रोधं परिग्रहम् 06,040.053c विमुच्य निर्ममः शान्तो ब्रह्मभूयाय कल्पते 06,040.054a ब्रह्मभूतः प्रसन्नात्मा न शोचति न काङ्क्षति 06,040.054c समः सर्वेषु भूतेषु मद्भक्तिं लभते पराम् 06,040.055a भक्त्या माम् अभिजानाति यावान् यश् चास्मि तत्त्वतः 06,040.055c ततो मां तत्त्वतो ज्ञात्वा विशते तदनन्तरम् 06,040.056a सर्वकर्माण्य् अपि सदा कुर्वाणो मद्व्यपाश्रयः 06,040.056c मत्प्रसादाद् अवाप्नोति शाश्वतं पदम् अव्ययम् 06,040.057a चेतसा सर्वकर्माणि मयि संन्यस्य मत्परः 06,040.057c बुद्धियोगम् उपाश्रित्य मच्चित्तः सततं भव 06,040.058a मच्चित्तः सर्वदुर्गाणि मत्प्रसादात् तरिष्यसि 06,040.058c अथ चेत् त्वम् अहंकारान् न श्रोष्यसि विनङ्क्ष्यसि 06,040.059a यद् अहंकारम् आश्रित्य न योत्स्य इति मन्यसे 06,040.059c मिथ्यैष व्यवसायस् ते प्रकृतिस् त्वां नियोक्ष्यति 06,040.060a स्वभावजेन कौन्तेय निबद्धः स्वेन कर्मणा 06,040.060c कर्तुं नेच्छसि यन् मोहात् करिष्यस्य् अवशो ऽपि तत् 06,040.061a ईश्वरः सर्वभूतानां हृद्देशे ऽर्जुन तिष्ठति 06,040.061c भ्रामयन् सर्वभूतानि यन्त्रारूढानि मायया 06,040.062a तम् एव शरणं गच्छ सर्वभावेन भारत 06,040.062c तत्प्रसादात् परां शान्तिं स्थानं प्राप्स्यसि शाश्वतम् 06,040.063a इति ते ज्ञानम् आख्यातं गुह्याद् गुह्यतरं मया 06,040.063c विमृश्यैतद् अशेषेण यथेच्छसि तथा कुरु 06,040.064a सर्वगुह्यतमं भूयः शृणु मे परमं वचः 06,040.064c इष्टो ऽसि मे दृढम् इति ततो वक्ष्यामि ते हितम् 06,040.065a मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु 06,040.065c माम् एवैष्यसि सत्यं ते प्रतिजाने प्रियो ऽसि मे 06,040.066a सर्वधर्मान् परित्यज्य माम् एकं शरणं व्रज 06,040.066c अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः 06,040.067a इदं ते नातपस्काय नाभक्ताय कदा चन 06,040.067c न चाशुश्रूषवे वाच्यं न च मां यो ऽभ्यसूयति 06,040.068a य इदं परमं गुह्यं मद्भक्तेष्व् अभिधास्यति 06,040.068c भक्तिं मयि परां कृत्वा माम् एवैष्यत्य् असंशयः 06,040.069a न च तस्मान् मनुष्येषु कश् चिन् मे प्रियकृत्तमः 06,040.069c भविता न च मे तस्माद् अन्यः प्रियतरो भुवि 06,040.070a अध्येष्यते च य इमं धर्म्यं संवादम् आवयोः 06,040.070c ज्ञानयज्ञेन तेनाहम् इष्टः स्याम् इति मे मतिः 06,040.071a श्रद्धावान् अनसूयश् च शृणुयाद् अपि यो नरः 06,040.071c सो ऽपि मुक्तः शुभांल् लोकान् प्राप्नुयात् पुण्यकर्मणाम् 06,040.072a कच्चिद् एतच् छ्रुतं पार्थ त्वयैकाग्रेण चेतसा 06,040.072c कच्चिद् अज्ञानसंमोहः प्रनष्टस् ते धनंजय 06,040.073 अर्जुन उवाच 06,040.073a नष्टो मोहः स्मृतिर् लब्धा त्वत्प्रसादान् मयाच्युत 06,040.073c स्थितो ऽस्मि गतसंदेहः करिष्ये वचनं तव 06,040.074 संजय उवाच 06,040.074a इत्य् अहं वासुदेवस्य पार्थस्य च महात्मनः 06,040.074c संवादम् इमम् अश्रौषम् अद्भुतं रोमहर्षणम् 06,040.075a व्यासप्रसादाच् छ्रुतवान् एतद् गुह्यम् अहं परम् 06,040.075c योगं योगेश्वरात् कृष्णात् साक्षात् कथयतः स्वयम् 06,040.076a राजन् संस्मृत्य संस्मृत्य संवादम् इमम् अद्भुतम् 06,040.076c केशवार्जुनयोः पुण्यं हृष्यामि च मुहुर् मुहुः 06,040.077a तच् च संस्मृत्य संस्मृत्य रूपम् अत्यद्भुतं हरेः 06,040.077c विस्मयो मे महान् राजन् हृष्यामि च पुनः पुनः 06,040.078a यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्धरः 06,040.078c तत्र श्रीर् विजयो भूतिर् ध्रुवा नीतिर् मतिर् मम 06,040.078d*0111_01 भगवद्भक्तियुक्तस्य तत्प्रसादात्मबोधतः 06,040.078d*0111_02 सुखं बन्धविमुक्तिः स्याद् इति गीतार्थसंग्रहः 06,040.078d*0112_01 षट् शतानि सविंशानि श्लोकानां प्राह केशवः 06,040.078d*0112_02 अर्जुनः सप्तपञ्चाशत् सप्तषष्टिस् तु संजयः 06,040.078d*0112_03 धृतराष्ट्रः श्लोकम् एकं गीताया मानम् उच्यते 06,040.078d*0113_00 वैशंपायन उवाच 06,040.078d*0113_01 गीता सुगीता कर्तव्या किम् अन्यैः शास्त्रविस्तरैः 06,040.078d*0113_02 या चेयं पद्मनाभस्य मुखपद्माद् विनिःसृता 06,040.078d*0113_03 सर्वशास्त्रमयी गीता सर्वदेवमयो हरिः 06,040.078d*0113_04 सर्वतीर्थमयी गङ्गा सर्ववेदमयो मनुः 06,040.078d*0113_05 गङ्गा गीता च गायत्री गोविन्देति हृदि स्थिते 06,040.078d*0113_06 चतुर्गकारसंयुक्ते पुनर्जन्म न विद्यते 06,040.078d*0114_01 भारतामृतसर्वस्वगीताया मथितस्य च 06,040.078d*0114_02 सारम् उद्धृत्य कृष्णेन अर्जुनस्य मुखे हुतम् 06,040.078d@003A_0000 अर्जुन उवाच 06,040.078d@003A_0001 यद् एतन् निष्कलं ब्रह्म व्योमातीतं निरञ्जनम् । 06,040.078d@003A_0002 कैवल्यं केवलं शान्तं शुद्धम् अत्यन्तनिर्मलम् ॥ (1) 06,040.078d@003A_0003 अप्रतर्क्यम् अविज्ञेयं विनाशोत्पत्तिवर्जितम् । 06,040.078d@003A_0004 श्रीभगवान् उवाच 06,040.078d@003A_0004 ज्ञानयोगविनिर्मुक्तं तज् ज्ञानं ब्रूहि केशव ॥ (2) 06,040.078d@003A_0005 सर्वतोज्योतिर् आकाशं सर्वभूतगुणान्वितम् । 06,040.078d@003A_0006 सर्वतःपरमात्मानम् अक्षयं परमं पदम् ॥ (3) 06,040.078d@003A_0007 अनादिनिधनं देवं महाज्योतिर् अतिध्रुवम् । 06,040.078d@003A_0008 अत्यन्तपरमं स्थानं शब्दादिगुणवर्जितम् ॥ (4) 06,040.078d@003A_0009 यत् तत् परतरं ज्योतिर् ध्रुवात् परतरं स्थितम् । 06,040.078d@003A_0010 आचतुर्युगम् अद्यापि कथितं न हि कस्य चित् ॥ (5) 06,040.078d@003A_0011 आत्मदेहे मया सृष्टा प्रकृतिः क्षेत्रम् एव च । 06,040.078d@003A_0012 सकलं तु भवेत् क्षेत्रं निष्कलं परमं पदम् ॥ (6) 06,040.078d@003A_0013 अर्जुन त्वत्प्रसादेन शृण्वन्तु मुनिसत्तमाः । 06,040.078d@003A_0014 अद्य मुक्ता महाबाहो त्वत्प्रसादाद् धनंजय ॥ (7) 06,040.078d@003A_0015 प्रमाणं वेदतत्त्वानां सांख्यादीन्य् अभियोगिनाम् । 06,040.078d@003A_0016 तेषां न विद्यते निष्ठा सर्वैः पाषण्डिभिः सह ॥ (8) 06,040.078d@003A_0017 कथितं च मया ज्ञानं देवानाम् अपि दुर्लभम् । 06,040.078d@003A_0018 विश्वरूपमयं दिव्यं भैरवग्रन्थिबिन्दुना ॥ (9) 06,040.078d@003A_0019 सुषुम्णा दक्षिणे मार्गे दर्शिता विश्वरूपिणा । 06,040.078d@003A_0020 अप्रकाशम् इदं प्रश्नं यन् मया कथितं तव ॥ (10) 06,040.078d@003A_0021 नाग्निर् वायुर् न चाकाशं न क्षितिर् नापि वा जलम् । 06,040.078d@003A_0022 न मनोबुद्ध्यहंकारं गूढार्थं कथितं तव ॥ (11) 06,040.078d@003A_0023 अनित्यो नित्यतां याति यदा भावं न पश्यति । 06,040.078d@003A_0024 शून्यं निरञ्जनाकारं निर्वाणं ध्रुवम् अव्ययम् ॥ (12) 06,040.078d@003A_0025 पुरुषं निर्गुणं साक्षात् सर्वतश् चैव तिष्ठति । 06,040.078d@003A_0026 सर्वं तत् स्यात् परं ब्रह्म बुद्धिश् चास्य न बुध्यति ॥ (13) 06,040.078d@003A_0027 प्रतिभावप्रयत्नेन हरिं त्रैलोक्यबान्धवम् । 06,040.078d@003A_0028 दशमं चाङ्गुलं व्याप्य चाशाबाह्यं व्यवस्थितम् ॥ (14) 06,040.078d@003A_0029 जीवो यत्र प्रलीयेत सा कला षोडशी स्मृता । 06,040.078d@003A_0030 तया सर्वम् इदं व्याप्तं त्रैलोक्यं सचराचरम् ॥ (15) 06,040.078d@003A_0031 तच् चिन्त्यं तेन वै ज्ञानं तद् अत्राद्या उपासते । 06,040.078d@003A_0032 ब्रह्मणैव हि विख्यातं वेदान्तेषु प्रकाशितम् ॥ (16) 06,040.078d@003A_0033 वेदेषु वेदम् इत्य् आहुर् वेदधाम परं मतम् । 06,040.078d@003A_0034 तत् परं विदितं यस्य स विप्रो वेदपारगः ॥ (17) 06,040.078d@003A_0035 आहुतिः सा परा ज्ञेया सा च संध्या प्रतिष्ठिता । 06,040.078d@003A_0036 गायत्री सा परा ज्ञेया अजपा नाम विश्रुता ॥ (18) 06,040.078d@003A_0037 तपस्य् अथ तथा वेदे मुनिभिः समुपास्यते । 06,040.078d@003A_0038 तां कलां यो ऽभिजानाति स कलाज्ञो ऽभिधीयते ॥ (19) 06,040.078d@003A_0039 यां ज्ञात्वा मुच्यते जन्तुर् गर्भजन्मजरादिभिः । 06,040.078d@003A_0040 परिज्ञानेन मुच्यन्ते नराः पातककिल्बिषैः ॥ (20) 06,040.078d@003A_0041 इडा भगवती गङ्गा पिङ्गला यमुना नदी । 06,040.078d@003A_0042 तयोर् मध्ये तृतीया तु तत् प्रयागम् अनुस्मरेत् ॥ (21) 06,040.078d@003A_0043 इडा वै वैष्णवी नाडी ब्रह्मनाडी तु पिङ्गला । 06,040.078d@003A_0044 सुषुम्णा चैश्वरी नाडी त्रिधा प्राणवहा स्मृता । 06,040.078d@003A_0045 ब्रह्मा विष्णुर् महादेवो रेचकः पूरकुम्भकः ॥ (22) 06,040.078d@003A_0046 सक्रान्तिविषुवच् चैव यो ऽभिजानाति विग्रहम् । 06,040.078d@003A_0047 नित्ययुक्तः स योगीशो ब्रह्मविद्यां प्रपद्यते ॥ (23) 06,040.078d@003A_0048 इडा वै गार्हपत्यस् तु पिङ्गलाहवनीयकः । 06,040.078d@003A_0049 सुषुम्णा दक्षिणाग्निस् तु ह्य् एतद् अग्नित्रयं स्मृतम् ॥ (24) 06,040.078d@003A_0050 तस्य मध्ये स्थितं ज्योतिः सोममण्डलम् एव च । 06,040.078d@003A_0051 सोममण्डलमध्यस्थं तन्मध्ये सूर्यमण्डलम् ॥ (25) 06,040.078d@003A_0052 सूर्यमण्डलमध्यस्थो ज्वलत् तेजो हुताशनः । 06,040.078d@003A_0053 हुताशनस्य मध्ये तु निर्धूमाङ्गारवर्चसम् ॥ (26) 06,040.078d@003A_0054 तत्रास्थितो महात्मासौ योगिभिस् तु प्रगीयते । 06,040.078d@003A_0055 सुगीतं चैव कर्तव्यं मन एकाग्रचेतसा ॥ (27) 06,040.078d@003A_0056 शिवो बिन्दुः शिवो देवो घर्घरामृतवर्चसा । 06,040.078d@003A_0057 निखिलं पूरयेद् देहं विषदाहज्वरापहम् ॥ (28) 06,040.078d@003A_0058 सर्पवत्कुटिलाकारसुषुम्णावेष्टितां तनुम् । 06,040.078d@003A_0059 मकारवेष्टितां कृत्वा मातृवत् परियोजयेत् ॥ (29) 06,040.078d@003A_0060 त्रिस्थानं च त्रिमात्रं च त्रिब्रह्म च त्रिरक्षरम् । 06,040.078d@003A_0061 अर्धमात्रं च यो वेत्ति स भवेद् वेदपारगः ॥ (30) 06,040.078d@003A_0062 सर्वतःपाणिपादं तत् सर्वतोक्षिशिरोमुखम् । 06,040.078d@003A_0063 अर्जुन उवाच 06,040.078d@003A_0063 निर्मलं विमलाकारं शुद्धस्फटिकसंनिभम् ॥ (31) 06,040.078d@003A_0064 जीवो जीवति जीवेन नास्ति जीवम् अजीवितम् । 06,040.078d@003A_0065 श्रीभगवान् उवाच 06,040.078d@003A_0065 निर्गतः सह सङ्गेन स जीवः केन जीवति ॥ (32) 06,040.078d@003A_0066 मुखनासिकयोर् मध्ये प्राणः संचरते सदा । 06,040.078d@003A_0067 आकाशं पिबते नित्यं स जीवस् तेन जीवति ॥ (33) 06,040.078d@003A_0068 काकीमुखं ककारान्तं मकारं चेतनानुगम् । 06,040.078d@003A_0069 अकारस्य तु लुप्तस्य को ऽर्थः संप्रतिपद्यते ॥ (34) 06,040.078d@003A_0070 तावत् पश्येत् खगाकारं खकारं तु विचिन्तयेत् । 06,040.078d@003A_0071 खमध्ये कुरु चात्मानम् आत्ममध्यं च खं कुरु ॥ (35) 06,040.078d@003A_0072 खमध्ये च प्रवेष्टव्यं खं च ब्रह्म सनातनम् । 06,040.078d@003A_0073 आत्मानं खमयं कृत्वा न किं चिद् अपि चिन्तयेत् ॥ (36) 06,040.078d@003A_0074 ऊर्ध्वशून्यम् अधःशून्यं मध्येशून्यं निरामयम् । 06,040.078d@003A_0075 त्रिशून्यं यो ऽभिजानाति स भवेत् कुलनन्दनः ॥ (37) 06,040.078d@003A_0076 तस्य भावस्य भावात्मा भावना नैव युज्यते । 06,040.078d@003A_0077 अनावृत्तस्य शब्दस्य तस्य शब्दस्य यो गतिः ॥ (38) 06,040.078d@003A_0078 तत् पदं विदितं येन स योगी छिन्नसंशयः । 06,040.078d@003A_0079 पुण्यपापहराश् चैव ये चान्ये पञ्चदैवताः ॥ (39) 06,040.078d@003A_0080 जीविनः सह गच्छन्ति यावत् तत्त्वं न विन्दति । 06,040.078d@003A_0081 पापं दहति ज्ञानाग्निः पुण्येन सोमसूर्ययोः ॥ (40) 06,040.078d@003A_0082 पुण्यपापविनिर्मुक्तिर् एष योगो ऽभिधीयते । 06,040.078d@003A_0083 धृतिरोधि मनोधीति संतोषं समिधामृतम् ॥ (41) 06,040.078d@003A_0084 इन्द्रियाणि पशुं कृत्वा यो यजेत स दीक्षितः । 06,040.078d@003A_0085 परं ब्रह्माधिगच्छन्ति शब्दब्रह्मविचिन्तनात् ॥ (42) 06,040.078d@003A_0086 सकले दृष्टपारो ऽपि भावं युञ्जति युञ्जति । 06,040.078d@003A_0087 निष्कले दर्शनं नास्ति स्वभावो भावं युञ्जति ॥ (43) 06,040.078d@003A_0088 तालुमूले च लम्पायां त्रिकूटं त्रिपथान्तरम् । 06,040.078d@003A_0089 एकं तत्त्वं विजानीयाद् विघ्नस्यायतनं महत् ॥ (44) 06,040.078d@003A_0090 .... 06,040.078d@003A_0091 .... 06,040.078d@003A_0092 .... 06,040.078d@003A_0093 .... 06,040.078d@003A_0094 .... 06,040.078d@003A_0095 .... 06,040.078d@003A_0096 .... 06,040.078d@003A_0097 .... 06,040.078d@003A_0098 .... 06,040.078d@003A_0099 .... 06,040.078d@003A_0100 .... 06,040.078d@003A_0101 .... 06,040.078d@003A_0102 छिन्नमूलस्य वृक्षस्य यथा जन्म न विद्यते । 06,040.078d@003A_0103 ज्ञानदग्धशरीरस्य पुनर् देहो न विद्यते ॥ (45) 06,040.078d@003A_0104 गीताः सुगीताः कर्तव्याः किम् अन्यैः शास्त्रसंग्रहैः । 06,040.078d@003A_0105 याः पुरा पद्मनाभस्य मुखपद्माद् विनिःसृताः ॥ (46) 06,040.078d@003A_0106 गीतागाङ्गोदकं पीत्वा पुनर्जन्म न विद्यते । 06,040.078d@003A_0107 सर्वशास्त्रमयी गीता सर्वधर्ममयो हरिः ॥ (47) 06,040.078d@003A_0108 सर्वतीर्थमयी गङ्गा सर्वपापक्षयंकरी । 06,040.078d@003A_0109 सर्वभोगमयश् चायं सर्वमोक्षमयो ह्य् अयम् ॥ (48) 06,040.078d@003A_0110 गीता गङ्गा च गायत्री गोविन्दो हृदि संस्थिताः । 06,040.078d@003A_0111 चतुर्गकारस्मरणात् पुनर्जन्म न विद्यते ॥ (49) 06,040.078d@003A_0112 गीतासारं पठेद् यस् तु ह्य् अच्युतस्य च संनिधौ । 06,040.078d@003A_0113 तस्माद् गुणसहस्रेण विष्णोर् निर्वचनं यथा ॥ (50) 06,040.078d@003A_0114 .... 06,040.078d@003A_0115 .... 06,040.078d@003A_0116 एतत् पुण्यं पापहरं धन्यं दुःस्वप्ननाशनम् । 06,040.078d@003A_0117 पठतां शृण्वतां चैव विष्णोर् माहात्म्यम् उत्तमम् ॥ (51) 06,040.078d@003B_0000 अर्जुन उवाच 06,040.078d@003B_0001 यद् एतन् निष्कलं ब्रह्म व्योमातीतं निरञ्जनम् । 06,040.078d@003B_0002 कैवल्यं केवलं शान्तं शुद्धम् अत्यन्तनिर्मलम् ॥ (1) 06,040.078d@003B_0003 अप्रतर्क्यम् अविज्ञेयं विनाशोत्पत्तिवर्जितम् । 06,040.078d@003B_0004 श्रीभगवान् उवाच 06,040.078d@003B_0004 ज्ञानयोगविनिर्मुक्तं तज् ज्ञानं ब्रूहि केशव ॥ (2) 06,040.078d@003B_0005 सर्वतोज्योतिर् आकाशं सर्वभूतगुणान्वितम् । 06,040.078d@003B_0006 सर्वतःपरमात्मानम् अक्षयं परमं पदम् ॥ (3) 06,040.078d@003B_0007 अनादिनिधनं देवं महाज्योतिर् अतिध्रुवम् । 06,040.078d@003B_0008 अत्यन्तपरमं स्थानं शब्दादिगुणवर्जितम् ॥ (4) 06,040.078d@003B_0009 यत् तत् परतरं ज्योतिर् ध्रुवात् परतरं स्थितम् । 06,040.078d@003B_0010 आचतुर्युगम् अद्यापि कथितं न हि कस्य चित् ॥ (5) 06,040.078d@003B_0011 आत्मदेहे मया सृष्टा प्रकृतिः क्षेत्रम् एव च । 06,040.078d@003B_0012 सकलं तु भवेत् क्षेत्रं निष्कलं परमं पदम् ॥ (6) 06,040.078d@003B_0013 अर्जुन त्वत्प्रसादेन शृण्वन्तु मुनिसत्तमाः । 06,040.078d@003B_0014 अद्य मुक्ता महाबाहो त्वत्प्रसादाद् धनंजय ॥ (7) 06,040.078d@003B_0015 प्रमाणं वेदतत्त्वानां सांख्यादीन्य् अभियोगिनाम् । 06,040.078d@003B_0016 तेषां न विद्यते निष्ठा सर्वैः पाषण्डिभिः सह ॥ (8) 06,040.078d@003B_0017 कथितं च मया ज्ञानं देवानाम् अपि दुर्लभम् । 06,040.078d@003B_0018 विश्वरूपमयं दिव्यं भैरवग्रन्थिबिन्दुना ॥ (9) 06,040.078d@003B_0019 अप्रकाशम् इदं प्रश्नं यन् मया कथितं तव । 06,040.078d@003B_0020 वाङ्मयं सर्वशास्त्राणाम् अतिसूक्ष्मं चराचरम् ॥ (10) 06,040.078d@003B_0021 नाग्निर् वायुर् न चाकाशं न क्षितिर् नापि वा जलम् । 06,040.078d@003B_0022 न मनोबुद्ध्यहंकारं गूढार्थं कथितं तव ॥ (11) 06,040.078d@003B_0023 अनित्यो नित्यतां याति यदा भावं न पश्यति । 06,040.078d@003B_0024 शून्यं निरञ्जनाकारं निर्वाणं ध्रुवम् अव्ययम् ॥ (12) 06,040.078d@003B_0025 पुरुषं निर्गुणं साक्षात् सर्वतश् चैव तिष्ठति । 06,040.078d@003B_0026 सर्वं तत् स्यात् परं ब्रह्म बुद्धिश् चास्य न बुध्यति ॥ (13) 06,040.078d@003B_0027 प्रतिभावप्रयत्नेन हरिं त्रैलोक्यबान्धवम् । 06,040.078d@003B_0028 दशमं चाङ्गुलं व्याप्य चाशाबाह्यं व्यवस्थितम् ॥ (14) 06,040.078d@003B_0029 जीवो यत्र प्रलीयेत सा कला षोडशी स्मृता । 06,040.078d@003B_0030 तया सर्वम् इदं व्याप्तं त्रैलोक्यं सचराचरम् ॥ (15) 06,040.078d@003B_0031 तच् चिन्त्यं तेन वै ज्ञानं तद् अत्राद्या उपासते । 06,040.078d@003B_0032 ब्रह्मणैव हि विख्यातं वेदान्तेषु प्रकाशितम् ॥ (16) 06,040.078d@003B_0033 वेदेषु वेदम् इत्य् आहुर् वेदधाम परं मतम् । 06,040.078d@003B_0034 तत् परं विदितं यस्य स विप्रो वेदपारगः ॥ (17) 06,040.078d@003B_0035 आहुतिः सा परा ज्ञेया सा च संध्या प्रतिष्ठिता । 06,040.078d@003B_0036 गायत्री सा परा ज्ञेया अजपा नाम विश्रुता ॥ (18) 06,040.078d@003B_0037 तपस्य् अथ तथा वेदे मुनिभिः समुपास्यते । 06,040.078d@003B_0038 तां कलां यो ऽभिजानाति स कलाज्ञो ऽभिधीयते ॥ (19) 06,040.078d@003B_0039 यां ज्ञात्वा मुच्यते जन्तुर् गर्भजन्मजरादिभिः । 06,040.078d@003B_0040 परिज्ञानेन मुच्यन्ते नराः पातककिल्बिषैः ॥ (20) 06,040.078d@003B_0041 इडा भगवती गङ्गा पिङ्गला यमुना नदी । 06,040.078d@003B_0042 तयोर् मध्ये तृतीया तु तत् प्रयागम् अनुस्मरेत् ॥ (21) 06,040.078d@003B_0043 इडा वै वैष्णवी नाडी ब्रह्मनाडी तु पिङ्गला । 06,040.078d@003B_0044 सुषुम्णा चैश्वरी नाडी त्रिधा प्राणवहा स्मृता । 06,040.078d@003B_0045 ब्रह्मा विष्णुर् महादेवो रेचकः पूरकुम्भकः ॥ (22) 06,040.078d@003B_0046 सक्रान्तिविषुवच् चैव यो ऽभिजानाति विग्रहम् । 06,040.078d@003B_0047 नित्ययुक्तः स योगीशो ब्रह्मविद्यां प्रपद्यते ॥ (23) 06,040.078d@003B_0048 इडा वै गार्हपत्यस् तु पिङ्गलाहवनीयकः । 06,040.078d@003B_0049 सुषुम्णा दक्षिणाग्निस् तु ह्य् एतद् अग्नित्रयं स्मृतम् ॥ (24) 06,040.078d@003B_0050 तस्य मध्ये स्थितं ज्योतिः सोममण्डलम् एव च । 06,040.078d@003B_0051 सोममण्डलमध्यस्थं तन्मध्ये सूर्यमण्डलम् ॥ (25) 06,040.078d@003B_0052 सूर्यमण्डलमध्यस्थो ज्वलत् तेजो हुताशनः । 06,040.078d@003B_0053 हुताशनस्य मध्ये तु निर्धूमाङ्गारवर्चसम् ॥ (26) 06,040.078d@003B_0054 तत्रास्थितो महात्मासौ योगिभिस् तु प्रगीयते । 06,040.078d@003B_0055 सुगीतं चैव कर्तव्यं मन एकाग्रचेतसा ॥ (27) 06,040.078d@003B_0056 शिवो बिन्दुः शिवो देवो घर्घरामृतवर्चसा । 06,040.078d@003B_0057 निखिलं पूरयेद् देहं विषदाहज्वरापहम् ॥ (28) 06,040.078d@003B_0058 सर्पवत्कुटिलाकारसुषुम्णावेष्टितां तनुम् । 06,040.078d@003B_0059 मकारवेष्टितां कृत्वा मातृवत् परियोजयेत् ॥ (29) 06,040.078d@003B_0060 त्रिस्थानं च त्रिमात्रं च त्रिब्रह्म च त्रिरक्षरम् । 06,040.078d@003B_0061 अर्धमात्रं च यो वेत्ति स भवेद् वेदपारगः ॥ (30) 06,040.078d@003B_0062 सर्वतःपाणिपादं तत् सर्वतोक्षिशिरोमुखम् । 06,040.078d@003B_0063 अर्जुन उवाच 06,040.078d@003B_0063 निर्मलं विमलाकारं शुद्धस्फटिकसंनिभम् ॥ (31) 06,040.078d@003B_0064 स्थावरं जंगमं चैव यत् किं चित् सचराचरम् । 06,040.078d@003B_0065 श्रीभगवान् उवाच 06,040.078d@003B_0065 जीवो जीवति जीवेन स जीवः केन जीवति ॥ (32) 06,040.078d@003B_0066 मुखनासिकयोर् मध्ये प्राणः संचरते सदा । 06,040.078d@003B_0067 आकाशं पिबते नित्यं स जीवस् तेन जीवति ॥ (33) 06,040.078d@003B_0068 काकीमुखं ककारान्तं मकारं चेतनानुगम् । 06,040.078d@003B_0069 अकारस्य तु लुप्तस्य को ऽर्थः संप्रतिपद्यते ॥ (34) 06,040.078d@003B_0070 तावत् पश्येत् खगाकारं खकारं तु विचिन्तयेत् । 06,040.078d@003B_0071 खमध्ये कुरु चात्मानम् आत्ममध्यं च खं कुरु ॥ (35) 06,040.078d@003B_0072 खमध्ये च प्रवेष्टव्यं खं च ब्रह्म सनातनम् । 06,040.078d@003B_0073 आत्मानं खमयं कृत्वा न किं चिद् अपि चिन्तयेत् ॥ (36) 06,040.078d@003B_0074 ऊर्ध्वशून्यम् अधःशून्यं मध्येशून्यं निरामयम् । 06,040.078d@003B_0075 त्रिशून्यं यो ऽभिजानाति स भवेत् कुलनन्दनः ॥ (37) 06,040.078d@003B_0076 अमात्रशब्दरहितं स्वरव्यञ्जनवर्जितम् । 06,040.078d@003B_0077 बिन्दुनादकलातीतं यस् तं वेद स वेदवित् ॥ (38) 06,040.078d@003B_0078 संप्राप्ते ज्ञानविज्ञाने ज्ञेये च हृदि संस्थिते । 06,040.078d@003B_0079 लब्धशान्तपदे भावे न योगो न च धारणा ॥ (39) 06,040.078d@003B_0080 वेदादौ यः सुरः प्रोक्तो वेदान्ते च प्रतिष्ठितः । 06,040.078d@003B_0081 तस्य प्रकृतिलीनस्य यः परः स महेश्वरः ॥ (40) 06,040.078d@003B_0082 ना नावार्थी भवेत् तावद् यावत् पारं न गच्छति । 06,040.078d@003B_0083 उत्तीर्णे तु परे पारे किं नावा वै प्रयोजनम् ॥ (41) 06,040.078d@003B_0084 दूरस्थो नापि दूरस्थः पिण्डस्थः पिण्डवर्जितः । 06,040.078d@003B_0085 अर्जुन उवाच 06,040.078d@003B_0085 अमलो निर्मलः सूक्ष्मः सर्वव्यापी निरञ्जनः ॥ (42) 06,040.078d@003B_0086 अक्षराणि समात्राणि सर्वे बिन्दुसमाश्रिताः । 06,040.078d@003B_0087 श्रीभगवान् उवाच 06,040.078d@003B_0087 बिन्दुर् भिद्यति नादेन स नादः केन भिद्यते ॥ (43) 06,040.078d@003B_0088 ओंकारध्वनिनादेन वायुः संहरणान्तिकम् । 06,040.078d@003B_0089 निरालम्भस् तु निर्देहो यत्र नादो लयं गतः ॥ (44) 06,040.078d@003B_0089 अर्जुन उवाच 06,040.078d@003B_0090 बाह्येन व्यापितं व्योम व्योम चाननुनासिकम् । 06,040.078d@003B_0091 श्रीभगवान् उवाच 06,040.078d@003B_0091 अधश् चोर्ध्वं कथं चैव कण्ठे चैव निरञ्जनः ॥ (45) 06,040.078d@003B_0092 अनूष्मम् अव्यञ्जकम् अस्वरं यत् 06,040.078d@003B_0093 तत् तालुकण्ठेष्व् अनुनासिकं च । 06,040.078d@003B_0094 अरेफजातं शुभम् ऊष्मवर्जितं 06,040.078d@003B_0095 न दुष्कराणां कुरुते कदा चित् ॥ (46) 06,040.078d@003B_0096 आकाशम् अप्य् अनाकाशं पुरुषत्वे प्रतिष्ठितम् । 06,040.078d@003B_0097 शब्दं गुणम् इवाकाशं निःशब्दं ब्रह्म चोच्यते ॥ (47) 06,040.078d@003B_0098 सर्वगं सर्वबोधादि वासनाजालवर्जितम् । 06,040.078d@003B_0099 इन्द्रियाणां निरोधेन देहे पश्यन्ति मानवाः ॥ (48) 06,040.078d@003B_0100 देहे नष्टे कुतो बुद्धिर् ज्ञानं विज्ञानम् एव च । 06,040.078d@003B_0101 ज्ञानं विज्ञानयुक्तं च रक्षणीयं प्रयत्नतः । (49) 06,040.078d@003B_0102 छिन्नमूलस्य वृक्षस्य यथा जन्म न विद्यते । 06,040.078d@003B_0103 ज्ञानदग्धशरीरस्य पुनर् देहो न विद्यते ॥ (50) 06,040.078d@003B_0104 गीताः सुगीताः कर्तव्याः किम् अन्यैः शास्त्रसंग्रहैः । 06,040.078d@003B_0105 याः पुरा पद्मनाभस्य मुखपद्मविनिःसृताः ॥ (51) 06,040.078d@003B_0106 गीतागङ्गोदकं पीत्वा पुनर्जन्म न विद्यते । 06,040.078d@003B_0107 सर्वशास्त्रमयी गीता सर्वधर्ममयो हरिः ॥ (52) 06,040.078d@003B_0108 सर्वतीर्थमयी गङ्गा सर्वपापक्षयंकरी । 06,040.078d@003B_0109 सर्वभोगमयश् चायं सर्वमोक्षमयो ह्य् अयम् ॥ (53) 06,040.078d@003B_0110 गकारपूर्वाश् चत्वारो रक्षन्ति महतो भयात् । 06,040.078d@003B_0111 गीता गङ्गा च गायत्री गोविन्दो हृदि संस्थिताः ॥ (54) 06,040.078d@003B_0112 स्नातो वा यदि वास्नातः शुचिर् वा यदि वाशुचिः । 06,040.078d@003B_0113 यः स्मरेत् पुण्डरीकाक्षं स बाह्याभ्यन्तरे शुचिः ॥ (55) 06,040.078d@003B_0114 स गच्छेत् तत्क्षणात् प्रायो ब्रह्ममूर्ते नमो ऽस्तु ते । 06,040.078d@003B_0115 गीतासारं पठेद् यस् तु विष्णुलोके महीयते ॥ (56) 06,040.078d@003B_0116 एतत् पुण्यं पापहरं धन्यं दुःस्वप्ननाशनम् । 06,040.078d@003B_0117 पठतां शृण्वतां चैव विष्णोर् माहात्म्यम् उत्तमम् ॥ (57) 06,041.001 संजय उवाच 06,041.001*0115_01 प्रबोधितः स तु तदा विष्णुना विश्वमूर्तिना 06,041.001*0115_02 अविनाशिस्वरूपं च दृष्ट्वा तत्त्वेन फाल्गुनः 06,041.001*0115_03 कृत्रिमं तु जगद्रूपं ज्ञात्वा युद्धोद्यतो ऽभवत् 06,041.001*0115_04 देवदत्तं समायुज्य शस्त्राणि जगृहे पुनः 06,041.001a ततो धनंजयं दृष्ट्वा बाणगाण्डीवधारिणम् 06,041.001c पुनर् एव महानादं व्यसृजन्त महारथाः 06,041.002a पाण्डवाः सोमकाश् चैव ये चैषाम् अनुयायिनः 06,041.002c दध्मुश् च मुदिताः शङ्खान् वीराः सागरसंभवान् 06,041.003a ततो भेर्यश् च पेश्यश् च क्रकचा गोविषाणिकाः 06,041.003c सहसैवाभ्यहन्यन्त ततः शब्दो महान् अभूत् 06,041.004a अथ देवाः सगन्धर्वाः पितरश् च जनेश्वर 06,041.004c सिद्धचारणसंघाश् च समीयुस् ते दिदृक्षया 06,041.005a ऋषयश् च महाभागाः पुरस्कृत्य शतक्रतुम् 06,041.005c समीयुस् तत्र सहिता द्रष्टुं तद् वैशसं महत् 06,041.005d*0116_01 ते सेने स्तिमिते चास्तां वीक्षमाणे परस्परम् 06,041.005d*0116_02 गङ्गायमुनयोर् वेगौ यथैवैत्य परस्परम् 06,041.005d*0116_03 एवं प्रवृत्ते ते सेने निःशब्दे जनसंसदि 06,041.005d*0116_04 चित्रे इव पटालेख्ये दर्शनीयतरे शुभे 06,041.006a ततो युधिष्ठिरो दृष्ट्वा युद्धाय सुसमुद्यते 06,041.006c ते सेने सागरप्रख्ये मुहुः प्रचलिते नृप 06,041.007a विमुच्य कवचं वीरो निक्षिप्य च वरायुधम् 06,041.007c अवरुह्य रथात् तूर्णं पद्भ्याम् एव कृताञ्जलिः 06,041.008a पितामहम् अभिप्रेक्ष्य धर्मराजो युधिष्ठिरः 06,041.008c वाग्यतः प्रययौ येन प्राङ्मुखो रिपुवाहिनीम् 06,041.009a तं प्रयान्तम् अभिप्रेक्ष्य कुन्तीपुत्रो धनंजयः 06,041.009c अवतीर्य रथात् तूर्णं भ्रातृभिः सहितो ऽन्वयात् 06,041.009d*0117_01 भीतं युधिष्ठिरं मत्वा भीमसेनः प्रतापवान् 06,041.010a वासुदेवश् च भगवान् पृष्ठतो ऽनुजगाम ह 06,041.010b*0118_01 सात्यकिश् चार्जुनश् चैव अभिमन्युश् च वीर्यवान् 06,041.010c यथामुख्याश् च राजानस् तम् अन्वाजग्मुर् उत्सुकाः 06,041.011 अर्जुन उवाच 06,041.011a किं ते व्यवसितं राजन् यद् अस्मान् अपहाय वै 06,041.011c पद्भ्याम् एव प्रयातो ऽसि प्राङ्मुखो रिपुवाहिनीम् 06,041.012 भीमसेन उवाच 06,041.012a क्व गमिष्यसि राजेन्द्र निक्षिप्तकवचायुधः 06,041.012c दंशितेष्व् अरिसैन्येषु भ्रातॄन् उत्सृज्य पार्थिव 06,041.013 नकुल उवाच 06,041.013a एवंगते त्वयि ज्येष्ठे मम भ्रातरि भारत 06,041.013c भीर् मे दुनोति हृदयं ब्रूहि गन्ता भवान् क्व नु 06,041.013d*0119_01 क्वैवं गमिष्यसि श्रेष्ठ त्यक्त्वास्मान् दुर्बलो यथा 06,041.013d*0119_02 राजा हि त्वं महाबाहो वाग्यतो मन्युमान् इव 06,041.014 सहदेव उवाच 06,041.014a अस्मिन् रणसमूहे वै वर्तमाने महाभये 06,041.014c योद्धव्ये क्व नु गन्तासि शत्रून् अभिमुखो नृप 06,041.015 संजय उवाच 06,041.015a एवम् आभाष्यमाणो ऽपि भ्रातृभिः कुरुनन्दन 06,041.015c नोवाच वाग्यतः किं चिद् गच्छत्य् एव युधिष्ठिरः 06,041.016a तान् उवाच महाप्राज्ञो वासुदेवो महामनाः 06,041.016c अभिप्रायो ऽस्य विज्ञातो मयेति प्रहसन्न् इव 06,041.017a एष भीष्मं तथा द्रोणं गौतमं शल्यम् एव च 06,041.017c अनुमान्य गुरून् सर्वान् योत्स्यते पार्थिवो ऽरिभिः 06,041.018a श्रूयते हि पुराकल्पे गुरून् अननुमान्य यः 06,041.018c युध्यते स भवेद् व्यक्तम् अपध्यातो महत्तरैः 06,041.018d*0120_01 युद्धायावतरत्य् एव तस्य नास्ति जयो रणे 06,041.018d*0120_02 यस् तु युद्धे समुत्पन्ने गुरून् दृष्ट्वाथ दंशितान् 06,041.019a अनुमान्य यथाशास्त्रं यस् तु युध्येन् महत्तरैः 06,041.019c ध्रुवस् तस्य जयो युद्धे भवेद् इति मतिर् मम 06,041.020a एवं ब्रुवति कृष्णे तु धार्तराष्ट्रचमूं प्रति 06,041.020b*0121_01 नेत्रैर् अनिमिषैः सर्वे प्रेक्षन्ते स्म युधिष्ठिरम् 06,041.020c हाहाकारो महान् आसीन् निःशब्दास् त्व् अपरे ऽभवन् 06,041.021a दृष्ट्वा युधिष्ठिरं दूराद् धार्तराष्ट्रस्य सैनिकाः 06,041.021c मिथः संकथयां चक्रुर् नेशो ऽस्ति कुलपांसनः 06,041.022a व्यक्तं भीत इवाभ्येति राजासौ भीष्मम् अन्तिकात् 06,041.022c युधिष्ठिरः ससोदर्यः शरणार्थं प्रयाचकः 06,041.023a धनंजये कथं नाथे पाण्डवे च वृकोदरे 06,041.023c नकुले सहदेवे च भीतो ऽभ्येति च पाण्डवः 06,041.024a न नूनं क्षत्रियकुले जातः संप्रथिते भुवि 06,041.024c यथास्य हृदयं भीतम् अल्पसत्त्वस्य संयुगे 06,041.025a ततस् ते क्षत्रियाः सर्वे प्रशंसन्ति स्म कौरवान् 06,041.025c हृष्टाः सुमनसो भूत्वा चैलानि दुधुवुः पृथक् 06,041.026a व्यनिन्दन्त ततः सर्वे योधास् तत्र विशां पते 06,041.026c युधिष्ठिरं ससोदर्यं सहितं केशवेन ह 06,041.027a ततस् तत् कौरवं सैन्यं धिक्कृत्वा तु युधिष्ठिरम् 06,041.027c निःशब्दम् अभवत् तूर्णं पुनर् एव विशां पते 06,041.028a किं नु वक्ष्यति राजासौ किं भीष्मः प्रतिवक्ष्यति 06,041.028b*0122_01 किं नु वक्ष्यति राजासौ धर्मपुत्रो युधिष्ठिरः 06,041.028b*0122_02 किं नु वक्ष्यति भीष्मो ऽसौ भरतानां धुरंधरः 06,041.028c किं भीमः समरश्लाघी किं नु कृष्णार्जुनाव् इति 06,041.029a विवक्षितं किम् अस्येति संशयः सुमहान् अभूत् 06,041.029c उभयोः सेनयो राजन् युधिष्ठिरकृते तदा 06,041.030a स विगाह्य चमूं शत्रोः शरशक्तिसमाकुलाम् 06,041.030c भीष्मम् एवाभ्ययात् तूर्णं भ्रातृभिः परिवारितः 06,041.031a तम् उवाच ततः पादौ कराभ्यां पीड्य पाण्डवः 06,041.031c भीष्मं शांतनवं राजा युद्धाय समुपस्थितम् 06,041.032 युधिष्ठिर उवाच 06,041.032a आमन्त्रये त्वां दुर्धर्ष योत्स्ये तात त्वया सह 06,041.032c अनुजानीहि मां तात आशिषश् च प्रयोजय 06,041.032d*0123_01 जयेयं च रिपून् सर्वान् अनुज्ञातस् त्वयानघ 06,041.032d*0123_02 युध्यन्तं मां रणे वीर त्वम् अनुज्ञातुम् अर्हसि 06,041.033 भीष्म उवाच 06,041.033a यद्य् एवं नाभिगच्छेथा युधि मां पृथिवीपते 06,041.033c शपेयं त्वां महाराज पराभावाय भारत 06,041.034a प्रीतो ऽस्मि पुत्र युध्यस्व जयम् आप्नुहि पाण्डव 06,041.034c यत् ते ऽभिलषितं चान्यत् तद् अवाप्नुहि संयुगे 06,041.035a व्रियतां च वरः पार्थ किम् अस्मत्तो ऽभिकाङ्क्षसि 06,041.035c एवं गते महाराज न तवास्ति पराजयः 06,041.036a अर्थस्य पुरुषो दासो दासस् त्व् अर्थो न कस्य चित् 06,041.036c इति सत्यं महाराज बद्धो ऽस्म्य् अर्थेन कौरवैः 06,041.037a अतस् त्वां क्लीबवद् वाक्यं ब्रवीमि कुरुनन्दन 06,041.037c हृतो ऽस्म्य् अर्थेन कौरव्य युद्धाद् अन्यत् किम् इच्छसि 06,041.038 युधिष्ठिर उवाच 06,041.038a मन्त्रयस्व महाप्राज्ञ हितैषी मम नित्यशः 06,041.038c युध्यस्व कौरवस्यार्थे ममैष सततं वरः 06,041.039 भीष्म उवाच 06,041.039a राजन् किम् अत्र साह्यं ते करोमि कुरुनन्दन 06,041.039b*0124_01 मन्त्रयिष्याम्य् अहं राजन् यच् च ते हितम् उत्तमम् 06,041.039c कामं योत्स्ये परस्यार्थे ब्रूहि यत् ते विवक्षितम् 06,041.040 युधिष्ठिर उवाच 06,041.040a कथं जयेयं संग्रामे भवन्तम् अपराजितम् 06,041.040c एतन् मे मन्त्रय हितं यदि श्रेयः प्रपश्यसि 06,041.041 भीष्म उवाच 06,041.041a न तं पश्यामि कौन्तेय यो मां युध्यन्तम् आहवे 06,041.041c विजयेत पुमान् कश् चिद् अपि साक्षाच् छतक्रतुः 06,041.042 युधिष्ठिर उवाच 06,041.042a हन्त पृच्छामि तस्मात् त्वां पितामह नमो ऽस्तु ते 06,041.042c जयोपायं ब्रवीहि त्वम् आत्मनः समरे परैः 06,041.043 भीष्म उवाच 06,041.043a न शत्रुं तात पश्यामि समरे यो जयेत माम् 06,041.043b*0125_01 अयुध्यमानं संहत्य सौहृदेन परिप्लुतम् 06,041.043b*0125_02 न्यस्तशस्त्रं निरुद्योगं हन्युर् मा शत्रवो युधि 06,041.043b*0125_03 निक्षिप्तशस्त्रे पतिते विमुक्तकवचे तथा 06,041.043b*0125_04 द्रवमाणे च भीते च तवास्मीति च यो वदेत् 06,041.043b*0125_05 स्त्रियां स्त्रीनामधेये च विकले चैकपुत्रके 06,041.043b*0125_06 अप्रसूते च हीने च न युद्धं रोचयाम्य् अहम् 06,041.043b*0125_07 इदं च गदितं पार्थ परमं व्रतम् आहवे 06,041.043c न तावन् मृत्युकालो मे पुनरागमनं कुरु 06,041.044 संजय उवाच 06,041.044a ततो युधिष्ठिरो वाक्यं भीष्मस्य कुरुनन्दन 06,041.044c शिरसा प्रतिजग्राह भूयस् तम् अभिवाद्य च 06,041.045a प्रायात् पुनर् महाबाहुर् आचार्यस्य रथं प्रति 06,041.045c पश्यतां सर्वसैन्यानां मध्येन भ्रातृभिः सह 06,041.046a स द्रोणम् अभिवाद्याथ कृत्वा चैव प्रदक्षिणम् 06,041.046c उवाच वाचा दुर्धर्षम् आत्मनिःश्रेयसं वचः 06,041.047a आमन्त्रये त्वां भगवन् योत्स्ये विगतकल्मषः 06,041.047c जयेयं च रिपून् सर्वान् अनुज्ञातस् त्वया द्विज 06,041.048 द्रोण उवाच 06,041.048a यदि मां नाभिगच्छेथा युद्धाय कृतनिश्चयः 06,041.048c शपेयं त्वां महाराज पराभावाय सर्वशः 06,041.049a तद् युधिष्ठिर तुष्टो ऽस्मि पूजितश् च त्वयानघ 06,041.049c अनुजानामि युध्यस्व विजयं समवाप्नुहि 06,041.050a करवाणि च ते कामं ब्रूहि यत् ते ऽभिकाङ्क्षितम् 06,041.050c एवं गते महाराज युद्धाद् अन्यत् किम् इच्छसि 06,041.051a अर्थस्य पुरुषो दासो दासस् त्व् अर्थो न कस्य चित् 06,041.051c इति सत्यं महाराज बद्धो ऽस्म्य् अर्थेन कौरवैः 06,041.052a अतस् त्वां क्लीबवद् ब्रूमो युद्धाद् अन्यत् किम् इच्छसि 06,041.052c योत्स्यामि कौरवस्यार्थे तवाशास्यो जयो मया 06,041.053 युधिष्ठिर उवाच 06,041.053a जयम् आशास्स्व मे ब्रह्मन् मन्त्रयस्व च मद्धितम् 06,041.053c युध्यस्व कौरवस्यार्थे वर एष वृतो मया 06,041.054 द्रोण उवाच 06,041.054a ध्रुवस् ते विजयो राजन् यस्य मन्त्री हरिस् तव 06,041.054c अहं च त्वाभिजानामि रणे शत्रून् विजेष्यसि 06,041.055a यतो धर्मस् ततः कृष्णो यतः कृष्णस् ततो जयः 06,041.055c युध्यस्व गच्छ कौन्तेय पृच्छ मां किं ब्रवीमि ते 06,041.056 युधिष्ठिर उवाच 06,041.056a पृच्छामि त्वां द्विजश्रेष्ठ शृणु मे यद् विवक्षितम् 06,041.056c कथं जयेयं संग्रामे भवन्तम् अपराजितम् 06,041.057 द्रोण उवाच 06,041.057a न ते ऽस्ति विजयस् तावद् यावद् युध्याम्य् अहं रणे 06,041.057c ममाशु निधने राजन् यतस्व सह सोदरैः 06,041.058 युधिष्ठिर उवाच 06,041.058a हन्त तस्मान् महाबाहो वधोपायं वदात्मनः 06,041.058c आचार्य प्रणिपत्यैष पृच्छामि त्वां नमो ऽस्तु ते 06,041.059 द्रोण उवाच 06,041.059a न शत्रुं तात पश्यामि यो मां हन्याद् रणे स्थितम् 06,041.059c युध्यमानं सुसंरब्धं शरवर्षौघवर्षिणम् 06,041.060a ऋते प्रायगतं राजन् न्यस्तशस्त्रम् अचेतनम् 06,041.060c हन्यान् मां युधि योधानां सत्यम् एतद् ब्रवीमि ते 06,041.061a शस्त्रं चाहं रणे जह्यां श्रुत्वा सुमहद् अप्रियम् 06,041.061c श्रद्धेयवाक्यात् पुरुषाद् एतत् सत्यं ब्रवीमि ते 06,041.062 संजय उवाच 06,041.062a एतच् छ्रुत्वा महाराज भारद्वाजस्य धीमतः 06,041.062c अनुमान्य तम् आचार्यं प्रायाच् छारद्वतं प्रति 06,041.063a सो ऽभिवाद्य कृपं राजा कृत्वा चापि प्रदक्षिणम् 06,041.063c उवाच दुर्धर्षतमं वाक्यं वाक्यविशारदः 06,041.064a अनुमानये त्वां योत्स्यामि गुरो विगतकल्मषः 06,041.064c जयेयं च रिपून् सर्वान् अनुज्ञातस् त्वयानघ 06,041.065 कृप उवाच 06,041.065a यदि मां नाभिगच्छेथा युद्धाय कृतनिश्चयः 06,041.065c शपेयं त्वां महाराज पराभावाय सर्वशः 06,041.065d*0126_01 किं ते करोमि वै कामं ब्रूहि पाण्डवनन्दन 06,041.065d*0126_02 एवं गते महाराज युद्धाद् अन्यत् किम् इच्छसि 06,041.066a अर्थस्य पुरुषो दासो दासस् त्व् अर्थो न कस्य चित् 06,041.066c इति सत्यं महाराज बद्धो ऽस्म्य् अर्थेन कौरवैः 06,041.067a तेषाम् अर्थे महाराज योद्धव्यम् इति मे मतिः 06,041.067c अतस् त्वां क्लीबवद् ब्रूमि युद्धाद् अन्यत् किम् इच्छसि 06,041.068 युधिष्ठिर उवाच 06,041.068a हन्त पृच्छामि ते तस्माद् आचार्य शृणु मे वचः 06,041.068b*0127_01 वधोपायं ब्रवीहि त्वम् आत्मनः समरे परैः 06,041.069 संजय उवाच 06,041.069a इत्य् उक्त्वा व्यथितो राजा नोवाच गतचेतनः 06,041.069c तं गौतमः प्रत्युवाच विज्ञायास्य विवक्षितम् 06,041.069e अवध्यो ऽहं महीपाल युध्यस्व जयम् आप्नुहि 06,041.070a प्रीतस् त्व् अभिगमेनाहं जयं तव नराधिप 06,041.070c आशासिष्ये सदोत्थाय सत्यम् एतद् ब्रवीमि ते 06,041.071a एतच् छ्रुत्वा महाराज गौतमस्य वचस् तदा 06,041.071c अनुमान्य कृपं राजा प्रययौ येन मद्रराट् 06,041.072a स शल्यम् अभिवाद्याथ कृत्वा चाभिप्रदक्षिणम् 06,041.072c उवाच राजा दुर्धर्षम् आत्मनिःश्रेयसं वचः 06,041.073a अनुमानये त्वां योत्स्यामि गुरो विगतकल्मषः 06,041.073c जयेयं च महाराज अनुज्ञातस् त्वया रिपून् 06,041.074 शल्य उवाच 06,041.074a यदि मां नाभिगच्छेथा युद्धाय कृतनिश्चयः 06,041.074c शपेयं त्वां महाराज पराभावाय वै रणे 06,041.075a तुष्टो ऽस्मि पूजितश् चास्मि यत् काङ्क्षसि तद् अस्तु ते 06,041.075c अनुजानामि चैव त्वां युध्यस्व जयम् आप्नुहि 06,041.076a ब्रूहि चैव परं वीर केनार्थः किं ददामि ते 06,041.076c एवं गते महाराज युद्धाद् अन्यत् किम् इच्छसि 06,041.077a अर्थस्य पुरुषो दासो दासस् त्व् अर्थो न कस्य चित् 06,041.077c इति सत्यं महाराज बद्धो ऽस्म्य् अर्थेन कौरवैः 06,041.077d*0128_01 तेषाम् अर्थे महाराज योद्धव्यम् इति मे मतिः 06,041.078a करिष्यामि हि ते कामं भागिनेय यथेप्सितम् 06,041.078c ब्रवीम्य् अतः क्लीबवत् त्वां युद्धाद् अन्यत् किम् इच्छसि 06,041.079 युधिष्ठिर उवाच 06,041.079a मन्त्रयस्व महाराज नित्यं मद्धितम् उत्तमम् 06,041.079c कामं युध्य परस्यार्थे वरम् एतद् वृणोम्य् अहम् 06,041.080 शल्य उवाच 06,041.080a ब्रूहि किम् अत्र साह्यं ते करोमि नृपसत्तम 06,041.080c कामं योत्स्ये परस्यार्थे वृतो ऽस्म्य् अर्थेन कौरवैः 06,041.081 युधिष्ठिर उवाच 06,041.081a स एव मे वरः सत्य उद्योगे यस् त्वया कृतः 06,041.081c सूतपुत्रस्य संग्रामे कार्यस् तेजोवधस् त्वया 06,041.081d*0129_01 त्वां हि योक्ष्यति सूतत्वे सूतपुत्रस्य मातुल 06,041.081d*0129_02 दुर्योधनो रणे शूरम् इति मे नैष्ठिकी मतिः 06,041.082 शल्य उवाच 06,041.082a संपत्स्यत्य् एष ते कामः कुन्तीपुत्र यथेप्सितः 06,041.082c गच्छ युध्यस्व विस्रब्धं प्रतिजाने जयं तव 06,041.083 संजय उवाच 06,041.083a अनुमान्याथ कौन्तेयो मातुलं मद्रकेश्वरम् 06,041.083c निर्जगाम महासैन्याद् भ्रातृभिः परिवारितः 06,041.084a वासुदेवस् तु राधेयम् आहवे ऽभिजगाम वै 06,041.084c तत एनम् उवाचेदं पाण्डवार्थे गदाग्रजः 06,041.085a श्रुतं मे कर्ण भीष्मस्य द्वेषात् किल न योत्स्यसि 06,041.085c अस्मान् वरय राधेय यावद् भीष्मो न हन्यते 06,041.086a हते तु भीष्मे राधेय पुनर् एष्यसि संयुगे 06,041.086c धार्तराष्ट्रस्य साहाय्यं यदि पश्यसि चेत् समम् 06,041.087 कर्ण उवाच 06,041.087a न विप्रियं करिष्यामि धार्तराष्ट्रस्य केशव 06,041.087c त्यक्तप्राणं हि मां विद्धि दुर्योधनहितैषिणम् 06,041.088 संजय उवाच 06,041.088a तच् छ्रुत्वा वचनं कृष्णः संन्यवर्तत भारत 06,041.088c युधिष्ठिरपुरोगैश् च पाण्डवैः सह संगतः 06,041.089a अथ सैन्यस्य मध्ये तु प्राक्रोशत् पाण्डवाग्रजः 06,041.089c यो ऽस्मान् वृणोति तद् अहं वरये साह्यकारणात् 06,041.090a अथ तान् समभिप्रेक्ष्य युयुत्सुर् इदम् अब्रवीत् 06,041.090c प्रीतात्मा धर्मराजानं कुन्तीपुत्रं युधिष्ठिरम् 06,041.091a अहं योत्स्यामि मिषतः संयुगे धार्तराष्ट्रजान् 06,041.091c युष्मदर्थे महाराज यदि मां वृणुषे ऽनघ 06,041.092 युधिष्ठिर उवाच 06,041.092a एह्य् एहि सर्वे योत्स्यामस् तव भ्रातॄन् अपण्डितान् 06,041.092c युयुत्सो वासुदेवश् च वयं च ब्रूम सर्वशः 06,041.092d*0130_01 न भविष्यन्ति ते बाला धार्तराष्ट्रा न संशयः 06,041.093a वृणोमि त्वां महाबाहो युध्यस्व मम कारणात् 06,041.093c त्वयि पिण्डश् च तन्तुश् च धृतराष्ट्रस्य दृश्यते 06,041.093d*0131_01 ततो जलक्रिया चैव त्वया कार्या तथैव च 06,041.094a भजस्वास्मान् राजपुत्र भजमानान् महाद्युते 06,041.094c न भविष्यति दुर्बुद्धिर् धार्तराष्ट्रो ऽत्यमर्षणः 06,041.095 संजय उवाच 06,041.095a ततो युयुत्सुः कौरव्यः परित्यज्य सुतांस् तव 06,041.095b*0132_01 स सत्यम् इति मन्वानो युधिष्ठिरवचस् तदा 06,041.095c जगाम पाण्डुपुत्राणां सेनां विश्राव्य दुन्दुभिम् 06,041.095d*0133_01 सबलो धार्तराष्ट्रस्य कुत्सयन् कर्म दुष्कृतम् 06,041.096a ततो युधिष्ठिरो राजा संप्रहृष्टः सहानुजैः 06,041.096c जग्राह कवचं भूयो दीप्तिमत् कनकोज्ज्वलम् 06,041.097a प्रत्यपद्यन्त ते सर्वे रथान् स्वान् पुरुषर्षभाः 06,041.097c ततो व्यूहं यथापूर्वं प्रत्यव्यूहन्त ते पुनः 06,041.098a अवादयन् दुन्दुभींश् च शतशश् चैव पुष्करान् 06,041.098c सिंहनादांश् च विविधान् विनेदुः पुरुषर्षभाः 06,041.099a रथस्थान् पुरुषव्याघ्रान् पाण्डवान् प्रेक्ष्य पार्थिवाः 06,041.099c धृष्टद्युम्नादयः सर्वे पुनर् जहृषिरे मुदा 06,041.100a गौरवं पाण्डुपुत्राणां मान्यान् मानयतां च तान् 06,041.100c दृष्ट्वा महीक्षितस् तत्र पूजयां चक्रिरे भृशम् 06,041.101a सौहृदं च कृपां चैव प्राप्तकालं महात्मनाम् 06,041.101c दयां च ज्ञातिषु परां कथयां चक्रिरे नृपाः 06,041.102a साधु साध्व् इति सर्वत्र निश्चेरुः स्तुतिसंहिताः 06,041.102c वाचः पुण्याः कीर्तिमतां मनोहृदयहर्षिणीः 06,041.103a म्लेच्छाश् चार्याश् च ये तत्र ददृशुः शुश्रुवुस् तदा 06,041.103c वृत्तं तत् पाण्डुपुत्राणां रुरुदुस् ते सगद्गदाः 06,041.104a ततो जघ्नुर् महाभेरीः शतशश् चैव पुष्करान् 06,041.104c शङ्खांश् च गोक्षीरनिभान् दध्मुर् हृष्टा मनस्विनः 06,042.000*0134_00 भगवान् उवाच (सिच्) 06,042.000*0134_01 कृष्णं कमलपत्राक्षं पुण्यश्रवणकीर्तनम् 06,042.000*0134_02 वासुदेवं जगद्योनिं नौमि नारायणं हरिम् 06,042.001 धृतराष्ट्र उवाच 06,042.001a एवं व्यूढेष्व् अनीकेषु मामकेष्व् इतरेषु च 06,042.001c के पूर्वं प्राहरंस् तत्र कुरवः पाण्डवास् तथा 06,042.002 संजय उवाच 06,042.002a भ्रातृभिः सहितो राजन् पुत्रो दुर्योधनस् तव 06,042.002c भीष्मं प्रमुखतः कृत्वा प्रययौ सह सेनया 06,042.003a तथैव पाण्डवाः सर्वे भीमसेनपुरोगमाः 06,042.003c भीष्मेण युद्धम् इच्छन्तः प्रययुर् हृष्टमानसाः 06,042.004a क्ष्वेडाः किलकिलाशब्दाः क्रकचा गोविषाणिकाः 06,042.004c भेरीमृदङ्गमुरजा हयकुञ्जरनिस्वनाः 06,042.005a उभयोः सेनयो राजंस् ततस् ते ऽस्मान् समाद्रवन् 06,042.005c वयं प्रतिनदन्तश् च तदासीत् तुमुलं महत् 06,042.006a महान्त्य् अनीकानि महासमुच्छ्रये; समागमे पाण्डवधार्तराष्ट्रयोः 06,042.006c चकम्पिरे शङ्खमृदङ्गनिस्वनैः; प्रकम्पितानीव वनानि वायुना 06,042.007a नरेन्द्रनागाश्वरथाकुलानाम्; अभ्यायतीनाम् अशिवे मुहूर्ते 06,042.007c बभूव घोषस् तुमुलश् चमूनां; वातोद्धुतानाम् इव सागराणाम् 06,042.008a तस्मिन् समुत्थिते शब्दे तुमुले लोमहर्षणे 06,042.008c भीमसेनो महाबाहुः प्राणदद् गोवृषो यथा 06,042.009a शङ्खदुन्दुभिनिर्घोषं वारणानां च बृंहितम् 06,042.009c सिंहनादं च सैन्यानां भीमसेनरवो ऽभ्यभूत् 06,042.010a हयानां हेषमाणानाम् अनीकेषु सहस्रशः 06,042.010c सर्वान् अभ्यभवच् छब्दान् भीमसेनस्य निस्वनः 06,042.011a तं श्रुत्वा निनदं तस्य सैन्यास् तव वितत्रसुः 06,042.011c जीमूतस्येव नदतः शक्राशनिसमस्वनम् 06,042.012a वाहनानि च सर्वाणि शकृन्मूत्रं प्रसुस्रुवुः 06,042.012c शब्देन तस्य वीरस्य सिंहस्येवेतरे मृगाः 06,042.013a दर्शयन् घोरम् आत्मानं महाभ्रम् इव नादयन् 06,042.013c विभीषयंस् तव सुतांस् तव सेनां समभ्ययात् 06,042.014a तम् आयान्तं महेष्वासं सोदर्याः पर्यवारयन् 06,042.014c छादयन्तः शरव्रातैर् मेघा इव दिवाकरम् 06,042.015a दुर्योधनश् च पुत्रस् ते दुर्मुखो दुःसहः शलः 06,042.015c दुःशासनश् चातिरथस् तथा दुर्मर्षणो नृप 06,042.016a विविंशतिश् चित्रसेनो विकर्णश् च महारथः 06,042.016c पुरुमित्रो जयो भोजः सौमदत्तिश् च वीर्यवान् 06,042.017a महाचापानि धुन्वन्तो जलदा इव विद्युतः 06,042.017c आददानाश् च नाराचान् निर्मुक्ताशीविषोपमान् 06,042.018a अथ तान् द्रौपदीपुत्राः सौभद्रश् च महारथः 06,042.018c नकुलः सहदेवश् च धृष्टद्युम्नश् च पार्षतः 06,042.019a धार्तराष्ट्रान् प्रतिययुर् अर्दयन्तः शितैः शरैः 06,042.019c वज्रैर् इव महावेगैः शिखराणि धराभृताम् 06,042.020a तस्मिन् प्रथमसंमर्दे भीमज्यातलनिस्वने 06,042.020c तावकानां परेषां च नासीत् कश् चित् पराङ्मुखः 06,042.021a लाघवं द्रोणशिष्याणाम् अपश्यं भरतर्षभ 06,042.021c निमित्तवेधिनां राजञ् शरान् उत्सृजतां भृशम् 06,042.022a नोपशाम्यति निर्घोषो धनुषां कूजतां तथा 06,042.022c विनिश्चेरुः शरा दीप्ता ज्योतींषीव नभस्तलात् 06,042.023a सर्वे त्व् अन्ये महीपालाः प्रेक्षका इव भारत 06,042.023c ददृशुर् दर्शनीयं तं भीमं ज्ञातिसमागमम् 06,042.024a ततस् ते जातसंरम्भाः परस्परकृतागसः 06,042.024c अन्योन्यस्पर्धया राजन् व्यायच्छन्त महारथाः 06,042.025a कुरुपाण्डवसेने ते हस्त्यश्वरथसंकुले 06,042.025c शुशुभाते रणे ऽतीव पटे चित्रगते इव 06,042.026a ततस् ते पार्थिवाः सर्वे प्रगृहीतशरासनाः 06,042.026c सहसैन्याः समापेतुः पुत्रस्य तव शासनात् 06,042.026d*0135_01 तेषाम् आधावतां तत्र गजाश्वकलिलो महान् 06,042.026d*0135_02 सिंहनादरवोन्मिश्रः शङ्खभेरीसमाकुलः 06,042.026d*0135_03 स घोषव्ठशरग्राहो धनुर्नागो ऽसिकच्छपः 06,042.026d*0135_04 व्यावल्गितपुरोवात आसीत् क्षुब्धाब्धिवत् स्वनः 06,042.027a युधिष्ठिरेण चादिष्टाः पार्थिवास् ते सहस्रशः 06,042.027c विनदन्तः समापेतुः पुत्रस्य तव वाहिनीम् 06,042.028a उभयोः सेनयोस् तीव्रः सैन्यानां स समागमः 06,042.028c अन्तर्धीयत चादित्यः सैन्येन रजसावृतः 06,042.029a प्रयुद्धानां प्रभग्नानां पुनरावर्तताम् अपि 06,042.029c नात्र स्वेषां परेषां वा विशेषः समजायत 06,042.030a तस्मिंस् तु तुमुले युद्धे वर्तमाने महाभये 06,042.030c अति सर्वाण्य् अनीकानि पिता ते ऽभिव्यरोचत 06,043.001 संजय उवाच 06,043.001a पूर्वाह्णे तस्य रौद्रस्य युद्धम् अह्नो विशां पते 06,043.001c प्रावर्तत महाघोरं राज्ञां देहावकर्तनम् 06,043.002a कुरूणां पाण्डवानां च संग्रामे विजिगीषताम् 06,043.002c सिंहानाम् इव संह्रादो दिवम् उर्वीं च नादयन् 06,043.003a आसीत् किलकिलाशब्दस् तलशङ्खरवैः सह 06,043.003c जज्ञिरे सिंहनादाश् च शूराणां प्रतिगर्जताम् 06,043.004a तलत्राभिहताश् चैव ज्याशब्दा भरतर्षभ 06,043.004c पत्तीनां पादशब्दाश् च वाजिनां च महास्वनाः 06,043.005a तोत्त्राङ्कुशनिपाताश् च आयुधानां च निस्वनाः 06,043.005c घण्टाशब्दाश् च नागानाम् अन्योन्यम् अभिधावताम् 06,043.006a तस्मिन् समुदिते शब्दे तुमुले लोमहर्षणे 06,043.006c बभूव रथनिर्घोषः पर्जन्यनिनदोपमः 06,043.007a ते मनः क्रूरम् आधाय समभित्यक्तजीविताः 06,043.007c पाण्डवान् अभ्यवर्तन्त सर्व एवोच्छ्रितध्वजाः 06,043.008a स्वयं शांतनवो राजन्न् अभ्यधावद् धनंजयम् 06,043.008c प्रगृह्य कार्मुकं घोरं कालदण्डोपमं रणे 06,043.009a अर्जुनो ऽपि धनुर् गृह्य गाण्डीवं लोकविश्रुतम् 06,043.009c अभ्यधावत तेजस्वी गाङ्गेयं रणमूर्धनि 06,043.010a ताव् उभौ कुरुशार्दूलौ परस्परवधैषिणौ 06,043.010c गाङ्गेयस् तु रणे पार्थं विद्ध्वा नाकम्पयद् बली 06,043.010e तथैव पाण्डवो राजन् भीष्मं नाकम्पयद् युधि 06,043.011a सात्यकिश् च महेष्वासः कृतवर्माणम् अभ्ययात् 06,043.011c तयोः समभवद् युद्धं तुमुलं लोमहर्षणम् 06,043.012a सात्यकिः कृतवर्माणं कृतवर्मा च सात्यकिम् 06,043.012c आनर्छतुः शरैर् घोरैस् तक्षमाणौ परस्परम् 06,043.013a तौ शराचितसर्वाङ्गौ शुशुभाते महाबलौ 06,043.013c वसन्ते पुष्पशबलौ पुष्पिताव् इव किंशुकौ 06,043.014a अभिमन्युर् महेष्वासो बृहद्बलम् अयोधयत् 06,043.014c ततः कोसलको राजा सौभद्रस्य विशां पते 06,043.014e ध्वजं चिच्छेद समरे सारथिं च न्यपातयत् 06,043.015a सौभद्रस् तु ततः क्रुद्धः पातिते रथसारथौ 06,043.015c बृहद्बलं महाराज विव्याध नवभिः शरैः 06,043.016a अथापराभ्यां भल्लाभ्यां पीताभ्याम् अरिमर्दनः 06,043.016c ध्वजम् एकेन चिच्छेद पार्ष्णिम् एकेन सारथिम् 06,043.016e अन्योन्यं च शरैस् तीक्ष्णैः क्रुद्धौ राजंस् ततक्षतुः 06,043.017a मानिनं समरे दृप्तं कृतवैरं महारथम् 06,043.017c भीमसेनस् तव सुतं दुर्योधनम् अयोधयत् 06,043.018a ताव् उभौ नरशार्दूलौ कुरुमुख्यौ महाबलौ 06,043.018c अन्योन्यं शरवर्षाभ्यां ववृषाते रणाजिरे 06,043.018d*0136_01 तौ वीराव् अतिसंरब्धौ कृतिनौ विषमे स्थितौ 06,043.019a तौ तु वीक्ष्य महात्मानौ कृतिनौ चित्रयोधिनौ 06,043.019c विस्मयः सर्वभूतानां समपद्यत भारत 06,043.020a दुःशासनस् तु नकुलं प्रत्युद्याय महारथम् 06,043.020c अविध्यन् निशितैर् बाणैर् बहुभिर् मर्मभेदिभिः 06,043.021a तस्य माद्रीसुतः केतुं सशरं च शरासनम् 06,043.021c चिच्छेद निशितैर् बाणैः प्रहसन्न् इव भारत 06,043.021e अथैनं पञ्चविंशत्या क्षुद्रकाणां समार्दयत् 06,043.022a पुत्रस् तु तव दुर्धर्षो नकुलस्य महाहवे 06,043.022c युगेषां चिच्छिदे बाणैर् ध्वजं चैव न्यपातयत् 06,043.023a दुर्मुखः सहदेवं तु प्रत्युद्याय महाबलम् 06,043.023c विव्याध शरवर्षेण यतमानं महाहवे 06,043.024a सहदेवस् ततो वीरो दुर्मुखस्य महाहवे 06,043.024c शरेण भृशतीक्ष्णेन पातयाम् आस सारथिम् 06,043.025a ताव् अन्योन्यं समासाद्य समरे युद्धदुर्मदौ 06,043.025c त्रासयेतां शरैर् घोरैः कृतप्रतिकृतैषिणौ 06,043.026a युधिष्ठिरः स्वयं राजा मद्रराजानम् अभ्ययात् 06,043.026b*0137_01 शल्यम् अभ्यर्दयाम् आस महाबलपराक्रमम् 06,043.026c तस्य मद्राधिपश् चापं द्विधा चिच्छेद मारिष 06,043.027a तद् अपास्य धनुश् छिन्नं कुन्तीपुत्रो युधिष्ठिरः 06,043.027c अन्यत् कार्मुकम् आदाय वेगवद् बलवत्तरम् 06,043.028a ततो मद्रेश्वरं राजा शरैः संनतपर्वभिः 06,043.028c छादयाम् आस संक्रुद्धस् तिष्ठ तिष्ठेति चाब्रवीत् 06,043.029a धृष्टद्युम्नस् ततो द्रोणम् अभ्यद्रवत भारत 06,043.029c तस्य द्रोणः सुसंक्रुद्धः परासुकरणं दृढम् 06,043.029e त्रिधा चिच्छेद समरे यतमानस्य कार्मुकम् 06,043.030a शरं चैव महाघोरं कालदण्डम् इवापरम् 06,043.030c प्रेषयाम् आस समरे सो ऽस्य काये न्यमज्जत 06,043.031a अथान्यद् धनुर् आदाय सायकांश् च चतुर्दश 06,043.031c द्रोणं द्रुपदपुत्रस् तु प्रतिविव्याध संयुगे 06,043.031e ताव् अन्योन्यं सुसंक्रुद्धौ चक्रतुः सुभृशं रणम् 06,043.032a सौमदत्तिं रणे शङ्खो रभसं रभसो युधि 06,043.032c प्रत्युद्ययौ महाराज तिष्ठ तिष्ठेति चाब्रवीत् 06,043.033a तस्य वै दक्षिणं वीरो निर्बिभेद रणे भुजम् 06,043.033c सौमदत्तिस् तथा शङ्खं जत्रुदेशे समाहनत् 06,043.034a तयोः समभवद् युद्धं घोररूपं विशां पते 06,043.034c दृप्तयोः समरे तूर्णं वृत्रवासवयोर् इव 06,043.035a बाह्लीकं तु रणे क्रुद्धं क्रुद्धरूपो विशां पते 06,043.035c अभ्यद्रवद् अमेयात्मा धृष्टकेतुर् महारथः 06,043.036a बाह्लीकस् तु ततो राजन् धृष्टकेतुम् अमर्षणम् 06,043.036c शरैर् बहुभिर् आनर्छत् सिंहनादम् अथानदत् 06,043.037a चेदिराजस् तु संक्रुद्धो बाह्लीकं नवभिः शरैः 06,043.037c विव्याध समरे तूर्णं मत्तो मत्तम् इव द्विपम् 06,043.038a तौ तत्र समरे क्रुद्धौ नर्दन्तौ च मुहुर् मुहुः 06,043.038c समीयतुः सुसंक्रुद्धाव् अङ्गारकबुधाव् इव 06,043.039a राक्षसं क्रूरकर्माणं क्रूरकर्मा घटोत्कचः 06,043.039c अलम्बुसं प्रत्युदियाद् बलं शक्र इवाहवे 06,043.040a घटोत्कचस् तु संक्रुद्धो राक्षसं तं महाबलम् 06,043.040c नवत्या सायकैस् तीक्ष्णैर् दारयाम् आस भारत 06,043.041a अलम्बुसस् तु समरे भैमसेनिं महाबलम् 06,043.041c बहुधा वारयाम् आस शरैः संनतपर्वभिः 06,043.042a व्यभ्राजेतां ततस् तौ तु संयुगे शरविक्षतौ 06,043.042c यथा देवासुरे युद्धे बलशक्रौ महाबलौ 06,043.043a शिखण्डी समरे राजन् द्रौणिम् अभ्युद्ययौ बली 06,043.043c अश्वत्थामा ततः क्रुद्धः शिखण्डिनम् अवस्थितम् 06,043.044a नाराचेन सुतीक्ष्णेन भृशं विद्ध्वा व्यकम्पयत् 06,043.044c शिखण्ड्य् अपि ततो राजन् द्रोणपुत्रम् अताडयत् 06,043.045a सायकेन सुपीतेन तीक्ष्णेन निशितेन च 06,043.045c तौ जघ्नतुस् तदान्योन्यं शरैर् बहुविधैर् मृधे 06,043.046a भगदत्तं रणे शूरं विराटो वाहिनीपतिः 06,043.046c अभ्ययात् त्वरितो राजंस् ततो युद्धम् अवर्तत 06,043.047a विराटो भगदत्तेन शरवर्षेण ताडितः 06,043.047c अभ्यवर्षत् सुसंक्रुद्धो मेघो वृष्ट्या इवाचलम् 06,043.048a भगदत्तस् ततस् तूर्णं विराटं पृथिवीपतिम् 06,043.048c छादयाम् आस समरे मेघः सूर्यम् इवोदितम् 06,043.049a बृहत्क्षत्रं तु कैकेयं कृपः शारद्वतो ययौ 06,043.049c तं कृपः शरवर्षेण छादयाम् आस भारत 06,043.050a गौतमं केकयः क्रुद्धः शरवृष्ट्याभ्यपूरयत् 06,043.050c ताव् अन्योन्यं हयान् हत्वा धनुषी विनिकृत्य वै 06,043.051a विरथाव् असियुद्धाय समीयतुर् अमर्षणौ 06,043.051c तयोस् तद् अभवद् युद्धं घोररूपं सुदारुणम् 06,043.052a द्रुपदस् तु ततो राजा सैन्धवं वै जयद्रथम् 06,043.052c अभ्युद्ययौ संप्रहृष्टो हृष्टरूपं परंतप 06,043.053a ततः सैन्धवको राजा द्रुपदं विशिखैस् त्रिभिः 06,043.053c ताडयाम् आस समरे स च तं प्रत्यविध्यत 06,043.054a तयोः समभवद् युद्धं घोररूपं सुदारुणम् 06,043.054c ईक्षितृप्रीतिजननं शुक्राङ्गारकयोर् इव 06,043.055a विकर्णस् तु सुतस् तुभ्यं सुतसोमं महाबलम् 06,043.055c अभ्ययाज् जवनैर् अश्वैस् ततो युद्धम् अवर्तत 06,043.056a विकर्णः सुतसोमं तु विद्ध्वा नाकम्पयच् छरैः 06,043.056c सुतसोमो विकर्णं च तद् अद्भुतम् इवाभवत् 06,043.057a सुशर्माणं नरव्याघ्रं चेकितानो महारथः 06,043.057c अभ्यद्रवत् सुसंक्रुद्धः पाण्डवार्थे पराक्रमी 06,043.058a सुशर्मा तु महाराज चेकितानं महारथम् 06,043.058c महता शरवर्षेण वारयाम् आस संयुगे 06,043.059a चेकितानो ऽपि संरब्धः सुशर्माणं महाहवे 06,043.059c प्राच्छादयत् तम् इषुभिर् महामेघ इवाचलम् 06,043.060a शकुनिः प्रतिविन्ध्यं तु पराक्रान्तं पराक्रमी 06,043.060c अभ्यद्रवत राजेन्द्र मत्तो मत्तम् इव द्विपम् 06,043.061a यौधिष्ठिरस् तु संक्रुद्धः सौबलं निशितैः शरैः 06,043.061c व्यदारयत संग्रामे मघवान् इव दानवम् 06,043.062a शकुनिः प्रतिविन्ध्यं तु प्रतिविध्यन्तम् आहवे 06,043.062c व्यदारयन् महाप्राज्ञः शरैः संनतपर्वभिः 06,043.063a सुदक्षिणं तु राजेन्द्र काम्बोजानां महारथम् 06,043.063c श्रुतकर्मा पराक्रान्तम् अभ्यद्रवत संयुगे 06,043.064a सुदक्षिणस् तु समरे साहदेविं महारथम् 06,043.064c विद्ध्वा नाकम्पयत वै मैनाकम् इव पर्वतम् 06,043.065a श्रुतकर्मा ततः क्रुद्धः काम्बोजानां महारथम् 06,043.065c शरैर् बहुभिर् आनर्छद् दारयन्न् इव सर्वशः 06,043.066a इरावान् अथ संक्रुद्धः श्रुतायुषम् अमर्षणम् 06,043.066c प्रत्युद्ययौ रणे यत्तो यत्तरूपतरं ततः 06,043.067a आर्जुनिस् तस्य समरे हयान् हत्वा महारथः 06,043.067c ननाद सुमहन् नादं तत् सैन्यं प्रत्यपूरयत् 06,043.068a श्रुतायुस् त्व् अथ संक्रुद्धः फाल्गुनेः समरे हयान् 06,043.068c निजघान गदाग्रेण ततो युद्धम् अवर्तत 06,043.069a विन्दानुविन्दाव् आवन्त्यौ कुन्तिभोजं महारथम् 06,043.069c ससेनं ससुतं वीरं संससज्जतुर् आहवे 06,043.070a तत्राद्भुतम् अपश्याम आवन्त्यानां पराक्रमम् 06,043.070c यद् अयुध्यन् स्थिरा भूत्वा महत्या सेनया सह 06,043.071a अनुविन्दस् तु गदया कुन्तिभोजम् अताडयत् 06,043.071c कुन्तिभोजस् ततस् तूर्णं शरव्रातैर् अवाकिरत् 06,043.072a कुन्तिभोजसुतश् चापि विन्दं विव्याध सायकैः 06,043.072c स च तं प्रतिविव्याध तद् अद्भुतम् इवाभवत् 06,043.073a केकया भ्रातरः पञ्च गान्धारान् पञ्च मारिष 06,043.073c ससैन्यास् ते ससैन्यांश् च योधयाम् आसुर् आहवे 06,043.074a वीरबाहुश् च ते पुत्रो वैराटिं रथसत्तमम् 06,043.074c उत्तरं योधयाम् आस विव्याध निशितैः शरैः 06,043.074d*0138_01 उलूकं तु शतानीकः शरैर् बहुभिर् आवृणोत् 06,043.074e उत्तरश् चापि तं धीरं विव्याध निशितैः शरैः 06,043.075a चेदिराट् समरे राजन्न् उलूकं समभिद्रवत् 06,043.075b*0139_01 तथैव शरवर्षेण उलूकं समविध्यत 06,043.075c उलूकश् चापि तं बाणैर् निशितैर् लोमवाहिभिः 06,043.076a तयोर् युद्धं समभवद् घोररूपं विशां पते 06,043.076c दारयेतां सुसंक्रुद्धाव् अन्योन्यम् अपराजितौ 06,043.076d*0140_01 तथैव चेदिराजो ऽपि उलूकं प्रत्यविध्यत 06,043.077a एवं द्वंद्वसहस्राणि रथवारणवाजिनाम् 06,043.077c पदातीनां च समरे तव तेषां च संकुलम् 06,043.078a मुहूर्तम् इव तद् युद्धम् आसीन् मधुरदर्शनम् 06,043.078c तत उन्मत्तवद् राजन् न प्राज्ञायत किं चन 06,043.079a गजो गजेन समरे रथी च रथिनं ययौ 06,043.079c अश्वो ऽश्वं समभिप्रेत्य पदातिश् च पदातिनम् 06,043.080a ततो युद्धं सुदुर्धर्षं व्याकुलं समपद्यत 06,043.080c शूराणां समरे तत्र समासाद्य परस्परम् 06,043.081a तत्र देवर्षयः सिद्धाश् चारणाश् च समागताः 06,043.081c प्रैक्षन्त तद् रणं घोरं देवासुररणोपमम् 06,043.082a ततो दन्तिसहस्राणि रथानां चापि मारिष 06,043.082c अश्वौघाः पुरुषौघाश् च विपरीतं समाययुः 06,043.083a तत्र तत्रैव दृश्यन्ते रथवारणपत्तयः 06,043.083c सादिनश् च नरव्याघ्र युध्यमाना मुहुर् मुहुः 06,044.001 संजय उवाच 06,044.001a राजञ् शतसहस्राणि तत्र तत्र तदा तदा 06,044.001c निर्मर्यादं प्रयुद्धानि तत् ते वक्ष्यामि भारत 06,044.002a न पुत्रः पितरं जज्ञे न पिता पुत्रम् औरसम् 06,044.002c न भ्राता भ्रातरं तत्र स्वस्रीयं न च मातुलः 06,044.003a मातुलं न च स्वस्रीयो न सखायं सखा तथा 06,044.003c आविष्टा इव युध्यन्ते पाण्डवाः कुरुभिः सह 06,044.004a रथानीकं नरव्याघ्राः के चिद् अभ्यपतन् रथैः 06,044.004c अभज्यन्त युगैर् एव युगानि भरतर्षभ 06,044.005a रथेषाश् च रथेषाभिः कूबरा रथकूबरैः 06,044.005c संहताः संहतैः के चित् परस्परजिघांसवः 06,044.006a न शेकुश् चलितुं के चित् संनिपत्य रथा रथैः 06,044.006c प्रभिन्नास् तु महाकायाः संनिपत्य गजा गजैः 06,044.007a बहुधादारयन् क्रुद्धा विषाणैर् इतरेतरम् 06,044.007c सतोमरपताकैश् च वारणाः परवारणैः 06,044.008a अभिसृत्य महाराज वेगवद्भिर् महागजैः 06,044.008c दन्तैर् अभिहतास् तत्र चुक्रुशुः परमातुराः 06,044.009a अभिनीताश् च शिक्षाभिस् तोत्त्राङ्कुशसमाहताः 06,044.009c सुप्रभिन्नाः प्रभिन्नानां संमुखाभिमुखा ययुः 06,044.010a प्रभिन्नैर् अपि संसक्ताः के चित् तत्र महागजाः 06,044.010c क्रौञ्चवन् निनदं मुक्त्वा प्राद्रवन्त ततस् ततः 06,044.011a सम्यक् प्रणीता नागाश् च प्रभिन्नकरटामुखाः 06,044.011c ऋष्टितोमरनाराचैर् निर्विद्धा वरवारणाः 06,044.012a विनेदुर् भिन्नमर्माणो निपेतुश् च गतासवः 06,044.012c प्राद्रवन्त दिशः के चिन् नदन्तो भैरवान् रवान् 06,044.013a गजानां पादरक्षास् तु व्यूढोरस्काः प्रहारिणः 06,044.013c ऋष्टिभिश् च धनुर्भिश् च विमलैश् च परश्वधैः 06,044.014a गदाभिर् मुसलैश् चैव भिण्डिपालैः सतोमरैः 06,044.014c आयसैः परिघैश् चैव निस्त्रिंशैर् विमलैः शितैः 06,044.015a प्रगृहीतैः सुसंरब्धा धावमानास् ततस् ततः 06,044.015c व्यदृश्यन्त महाराज परस्परजिघांसवः 06,044.016a राजमानाश् च निस्त्रिंशाः संसिक्ता नरशोणितैः 06,044.016c प्रत्यदृश्यन्त शूराणाम् अन्योन्यम् अभिधावताम् 06,044.017a अवक्षिप्तावधूतानाम् असीनां वीरबाहुभिः 06,044.017c संजज्ञे तुमुलः शब्दः पततां परमर्मसु 06,044.018a गदामुसलरुग्णानां भिन्नानां च वरासिभिः 06,044.018c दन्तिदन्ताव् अभिन्नानां मृदितानां च दन्तिभिः 06,044.019a तत्र तत्र नरौघाणां क्रोशताम् इतरेतरम् 06,044.019c शुश्रुवुर् दारुणा वाचः प्रेतानाम् इव भारत 06,044.020a हयैर् अपि हयारोहाश् चामरापीडधारिभिः 06,044.020c हंसैर् इव महावेगैर् अन्योन्यम् अभिदुद्रुवुः 06,044.021a तैर् विमुक्ता महाप्रासा जाम्बूनदविभूषणाः 06,044.021c आशुगा विमलास् तीक्ष्णाः संपेतुर् भुजगोपमाः 06,044.022a अश्वैर् अग्र्यजवैः के चिद् आप्लुत्य महतो रथान् 06,044.022c शिरांस्य् आददिरे वीरा रथिनाम् अश्वसादिनः 06,044.023a बहून् अपि हयारोहान् भल्लैः संनतपर्वभिः 06,044.023c रथी जघान संप्राप्य बाणगोचरम् आगतान् 06,044.024a नगमेघप्रतीकाशाश् चाक्षिप्य तुरगान् गजाः 06,044.024c पादैर् एवावमृद्नन्त मत्ताः कनकभूषणाः 06,044.025a पाट्यमानेषु कुम्भेषु पार्श्वेष्व् अपि च वारणाः 06,044.025c प्रासैर् विनिहताः के चिद् विनेदुः परमातुराः 06,044.026a साश्वारोहान् हयान् के चिद् उन्मथ्य वरवारणाः 06,044.026c सहसा चिक्षिपुस् तत्र संकुले भैरवे सति 06,044.027a साश्वारोहान् विषाणाग्रैर् उत्क्षिप्य तुरगान् द्विपाः 06,044.027c रथौघान् अवमृद्नन्तः सध्वजान् परिचक्रमुः 06,044.028a पुंस्त्वाद् अभिमदत्वाच् च के चिद् अत्र महागजाः 06,044.028c साश्वारोहान् हय्ठजघ्नुः करैः सचरणैस् तथा 06,044.028d*0141_01 अश्वारोहैश् च समरे हस्तिसादिभिर् एव च 06,044.029a के चिद् आक्षिप्य करिणः साश्वान् अपि रथान् करैः 06,044.029c विकर्षन्तो दिशः सर्वाः समीयुः सर्वशब्दगाः 06,044.029d*0142_01 प्रतिमानेषु गात्रेषु पार्श्वेष्व् अभि च वारणान् 06,044.029d*0143_01 मुक्तास् तु रथिभिर् बाणा रुक्मपुङ्खाः सुतेजनाः 06,044.029d*0143_02 ते निपेतुर् अकुण्ठाग्रा नागेषु च हयेषु च 06,044.030a आशुगा विमलास् तीक्ष्णाः संपेतुर् भुजगोपमाः 06,044.030c नराश्वकायान् निर्भिद्य लौहानि कवचानि च 06,044.031a निपेतुर् विमलाः शक्त्यो वीरबाहुभिर् अर्पिताः 06,044.031c महोल्काप्रतिमा घोरास् तत्र तत्र विशां पते 06,044.032a द्वीपिचर्मावनद्धैश् च व्याघ्रचर्मशयैर् अपि 06,044.032c विकोशैर् विमलैः खड्गैर् अभिजघ्नुः परान् रणे 06,044.033a अभिप्लुतम् अभिक्रुद्धम् एकपार्श्वावदारितम् 06,044.033c विदर्शयन्तः संपेतुः खड्गचर्मपरश्वधैः 06,044.034a शक्तिभिर् दारिताः के चित् संछिन्नाश् च परश्वधैः 06,044.034c हस्तिभिर् मृदिताः के चित् क्षुण्णाश् चान्ये तुरंगमैः 06,044.035a रथनेमिनिकृत्ताश् च निकृत्ता निशितैः शरैः 06,044.035c विक्रोशन्ति नरा राजंस् तत्र तत्र स्म बान्धवान् 06,044.036a पुत्रान् अन्ये पितॄन् अन्ये भ्रातॄंश् च सह बान्धवैः 06,044.036c मातुलान् भागिनेयांश् च परान् अपि च संयुगे 06,044.037a विकीर्णान्त्राः सुबहवो भग्नसक्थाश् च भारत 06,044.037c बाहुभिः सुभुजाच्छिन्नैः पार्श्वेषु च विदारिताः 06,044.037e क्रन्दन्तः समदृश्यन्त तृषिता जीवितेप्सवः 06,044.038a तृष्णापरिगताः के चिद् अल्पसत्त्वा विशां पते 06,044.038c भूमौ निपतिताः संख्ये जलम् एव ययाचिरे 06,044.039a रुधिरौघपरिक्लिन्नाः क्लिश्यमानाश् च भारत 06,044.039c व्यनिन्दन् भृशम् आत्मानं तव पुत्रांश् च संगतान् 06,044.040a अपरे क्षत्रियाः शूराः कृतवैराः परस्परम् 06,044.040c नैव शस्त्रं विमुञ्चन्ति नैव क्रन्दन्ति मारिष 06,044.040e तर्जयन्ति च संहृष्टास् तत्र तत्र परस्परम् 06,044.041a निर्दश्य दशनैश् चापि क्रोधात् स्वदशनच् छदान् 06,044.041c भ्रुकुटीकुटिलैर् वक्त्रैः प्रेक्षन्ते च परस्परम् 06,044.041d*0144_01 तर्जयित्वा सुसंहृष्टा यावत् प्राणस्य धारणम् 06,044.042a अपरे क्लिश्यमानास् तु व्रणार्ताः शरपीडिताः 06,044.042c निष्कूजाः समपद्यन्त दृढसत्त्वा महाबलाः 06,044.043a अन्ये तु विरथाः शूरा रथम् अन्यस्य संयुगे 06,044.043c प्रार्थयाना निपतिताः संक्षुण्णा वरवारणैः 06,044.043e अशोभन्त महाराज पुष्पिता इव किंशुकाः 06,044.044a संबभूवुर् अनीकेषु बहवो भैरवस्वनाः 06,044.044c वर्तमाने महाभीमे तस्मिन् वीरवरक्षये 06,044.045a अहनत् तु पिता पुत्रं पुत्रश् च पितरं रणे 06,044.045c स्वस्रीयो मातुलं चापि स्वस्रीयं चापि मातुलः 06,044.046a सखायं च सखा राजन् संबन्धी बान्धवं तथा 06,044.046c एवं युयुधिरे तत्र कुरवः पाण्डवैः सह 06,044.047a वर्तमाने भये तस्मिन् निर्मर्यादे महाहवे 06,044.047c भीष्मम् आसाद्य पार्थानां वाहिनी समकम्पत 06,044.048a केतुना पञ्चतारेण तालेन भरतर्षभ 06,044.048c राजतेन महाबाहुर् उच्छ्रितेन महारथे 06,044.048e बभौ भीष्मस् तदा राजंश् चन्द्रमा इव मेरुणा 06,045.001 संजय उवाच 06,045.001a गतपूर्वाह्णभूयिष्ठे तस्मिन्न् अहनि दारुणे 06,045.001c वर्तमाने महारौद्रे महावीरवरक्षये 06,045.002a दुर्मुखः कृतवर्मा च कृपः शल्यो विविंशतिः 06,045.002c भीष्मं जुगुपुर् आसाद्य तव पुत्रेण चोदिताः 06,045.003a एतैर् अतिरथैर् गुप्तः पञ्चभिर् भरतर्षभ 06,045.003c पाण्डवानाम् अनीकानि विजगाहे महारथः 06,045.004a चेदिकाशिकरूषेषु पाञ्चालेषु च भारत 06,045.004c भीष्मस्य बहुधा तालश् चरन् केतुर् अदृश्यत 06,045.005a शिरांसि च तदा भीष्मो बाहूंश् चापि सहायुधान् 06,045.005b*0145_01 धनूंषि रथिनां भीष्मः सोत्सेधानि शिरांसि च 06,045.005b*0145_02 बाहून् अपि तथा चोरून् रथांश् च विपुलध्वजान् 06,045.005c निचकर्त महावेगैर् भल्लैः संनतपर्वभिः 06,045.005d*0146_01 एकैकेन तु मातङ्गा नाराचेन महात्मना 06,045.005d*0146_02 ताडिताः सहसा जग्मुः पृथिवीं पर्वतोपमाः 06,045.006a नृत्यतो रथमार्गेषु भीष्मस्य भरतर्षभ 06,045.006c के चिद् आर्तस्वरं चक्रुर् नागा मर्मणि ताडिताः 06,045.006d*0147_01 दुराधर्षस् तु शत्रूणां मनांसि समकम्पयत् 06,045.006d*0147_02 हयांश् च सहयारोहान् पातयाम् आस सायकैः 06,045.006d*0147_03 स रथेन महेष्वासो विचरन् बहुधा बली 06,045.006d*0147_04 मण्डलानि च वीथीश् च गोमूत्राणि च भारत 06,045.006d*0147_05 अन्यांश् च सुबहून् मार्गान् रथेन रथकोविदः 06,045.006d*0147_06 विस्मापयञ् शत्रुसंघान् व्यचरज् जाह्नवीसुतः 06,045.007a अभिमन्युः सुसंक्रुद्धः पिशङ्गैस् तुरगोत्तमैः 06,045.007c संयुक्तं रथम् आस्थाय प्रायाद् भीष्मरथं प्रति 06,045.008a जाम्बूनदविचित्रेण कर्णिकारेण केतुना 06,045.008b*0148_01 अभ्यवर्षच् छल्यमुखान् रथान् सतालकेतुना 06,045.008c अभ्यवर्षत भीष्मं च तांश् चैव रथसत्तमान् 06,045.009a स तालकेतोस् तीक्ष्णेन केतुम् आहत्य पत्रिणा 06,045.009c भीष्मेण युयुधे वीरस् तस्य चानुचरैः सह 06,045.010a कृतवर्माणम् एकेन शल्यं पञ्चभिर् आयसैः 06,045.010c विद्ध्वा नवभिर् आनर्छच् छिताग्रैः प्रपितामहम् 06,045.011a पूर्णायतविसृष्टेन सम्यक् प्रणिहितेन च 06,045.011c ध्वजम् एकेन विव्याध जाम्बूनदविभूषितम् 06,045.012a दुर्मुखस्य तु भल्लेन सर्वावरणभेदिना 06,045.012c जहार सारथेः कायाच् छिरः संनतपर्वणा 06,045.012d*0149_01 विविंशतिस् त्रिभिर् बाणैः सर्वावरणभेदिभिः 06,045.013a धनुश् चिच्छेद भल्लेन कार्तस्वरविभूषितम् 06,045.013c कृपस्य निशिताग्रेण तांश् च तीक्ष्णमुखैः शरैः 06,045.014a जघान परमक्रुद्धो नृत्यन्न् इव महारथः 06,045.014c तस्य लाघवम् उद्वीक्ष्य तुतुषुर् देवता अपि 06,045.015a लब्धलक्ष्यतया कर्ष्णेः सर्वे भीष्ममुखा रथाः 06,045.015c सत्त्ववन्तम् अमन्यन्त साक्षाद् इव धनंजयम् 06,045.016a तस्य लाघवमार्गस्थम् अलातसदृशप्रभम् 06,045.016c दिशः पर्यपतच् चापं गाण्डीवम् इव घोषवत् 06,045.017a तम् आसाद्य महावेगैर् भीष्मो नवभिर् आशुगैः 06,045.017c विव्याध समरे तूर्णम् आर्जुनिं परवीरहा 06,045.018a ध्वजं चास्य त्रिभिर् भल्लैश् चिच्छेद परमौजसः 06,045.018c सारथिं च त्रिभिर् बाणैर् आजघान यतव्रतः 06,045.019a तथैव कृतवर्मा च कृपः शल्यश् च मारिष 06,045.019b*0150_01 विविंशतिस् तथा राजन् सर्वे विद्ध्वा महारथाः 06,045.019c विद्ध्वा नाकम्पयत् कार्ष्णिं मैनाकम् इव पर्वतम् 06,045.020a स तैः परिवृतः शूरो धार्तराष्ट्रैर् महारथैः 06,045.020c ववर्ष शरवर्षाणि कार्ष्णिः पञ्चरथान् प्रति 06,045.021a ततस् तेषां महास्त्राणि संवार्य शरवृष्टिभिः 06,045.021c ननाद बलवान् कार्ष्णिर् भीष्माय विसृजञ् शरान् 06,045.022a तत्रास्य सुमहद् राजन् बाह्वोर् बलम् अदृश्यत 06,045.022c यतमानस्य समरे भीष्मम् अर्दयतः शरैः 06,045.023a पराक्रान्तस्य तस्यैव भीष्मो ऽपि प्राहिणोच् छरान् 06,045.023c स तांश् चिच्छेद समरे भीष्मचापच्युत्ठशरान् 06,045.024a ततो ध्वजम् अमोघेषुर् भीष्मस्य नवभिः शरैः 06,045.024c चिच्छेद समरे वीरस् तत उच्चुक्रुशुर् जनाः 06,045.025a स राजतो महास्कन्धस् तालो हेमविभूषितः 06,045.025c सौभद्रविशिखैश् छिन्नः पपात भुवि भारत 06,045.026a ध्वजं सौभद्रविशिखैः पतितं भरतर्षभ 06,045.026c दृष्ट्वा भीमो ऽनदद् धृष्टः सौभद्रम् अभिहर्षयन् 06,045.027a अथ भीष्मो महास्त्राणि दिव्यानि च बहूनि च 06,045.027c प्रादुश्चक्रे महारौद्रः क्षणे तस्मिन् महाबलः 06,045.028a ततः शतसहस्रेण सौभद्रं प्रपितामहः 06,045.028c अवाकिरद् अमेयात्मा शराणां नतपर्वणाम् 06,045.029a ततो दश महेष्वासाः पाण्डवानां महारथाः 06,045.029c रक्षार्थम् अभ्यधावन्त सौभद्रं त्वरिता रथैः 06,045.030a विराटः सह पुत्रेण धृष्टद्युम्नश् च पार्षतः 06,045.030c भीमश् च केकयाश् चैव सात्यकिश् च विशां पते 06,045.031a जवेनापततां तेषां भीष्मः शांतनवो रणे 06,045.031c पाञ्चाल्यं त्रिभिर् आनर्छत् सात्यकिं निशितैः शरैः 06,045.032a पूर्णायतविसृष्टेन क्षुरेण निशितेन च 06,045.032c ध्वजम् एकेन चिच्छेद भीमसेनस्य पत्रिणा 06,045.033a जाम्बूनदमयः केतुः केसरी नरसत्तम 06,045.033c पपात भीमसेनस्य भीष्मेण मथितो रथात् 06,045.034a भीमसेनस् त्रिभिर् विद्ध्वा भीष्मं शांतनवं रणे 06,045.034c कृपम् एकेन विव्याध कृतवर्माणम् अष्टभिः 06,045.035a प्रगृहीताग्रहस्तेन वैराटिर् अपि दन्तिना 06,045.035c अभ्यद्रवत राजानं मद्राधिपतिम् उत्तरः 06,045.036a तस्य वारणराजस्य जवेनापततो रथी 06,045.036c शल्यो निवारयाम् आस वेगम् अप्रतिमं रणे 06,045.037a तस्य क्रुद्धः स नागेन्द्रो बृहतः साधुवाहिनः 06,045.037c पदा युगम् अधिष्ठाय जघान चतुरो हयान् 06,045.038a स हताश्वे रथे तिष्ठन् मद्राधिपतिर् आयसीम् 06,045.038c उत्तरान्तकरीं शक्तिं चिक्षेप भुजगोपमाम् 06,045.039a तया भिन्नतनुत्राणः प्रविश्य विपुलं तमः 06,045.039c स पपात गजस्कन्धात् प्रमुक्ताङ्कुशतोमरः 06,045.040a समादाय च शल्यो ऽसिम् अवप्लुत्य रथोत्तमात् 06,045.040c वारणेन्द्रस्य विक्रम्य चिच्छेदाथ महाकरम् 06,045.041a भिन्नमर्मा शरव्रातैश् छिन्नहस्तः स वारणः 06,045.041c भीमम् आर्तस्वरं कृत्वा पपात च ममार च 06,045.042a एतद् ईदृशकं कृत्वा मद्रराजो महारथः 06,045.042c आरुरोह रथं तूर्णं भास्वरं कृतवर्मणः 06,045.043a उत्तरं निहतं दृष्ट्वा वैराटिर् भ्रातरं शुभम् 06,045.043c कृतवर्मणा च सहितं दृष्ट्वा शल्यम् अवस्थितम् 06,045.043d@004_0001 श्वेतः क्रोधात् प्रजज्वाल हविषा हव्यवाड् इव 06,045.043d@004_0002 स विस्फार्य महच् चापं शक्रचापोपमं बली 06,045.043d@004_0003 अभ्यधावज् जिघांसन् वै शल्यं मद्राधिपं बली 06,045.043d@004_0004 महता रथवंशेन समन्तात् परिवारितः 06,045.043d@004_0005 मुञ्चन् बाणमयं वर्षं प्रायाच् छल्यरथं प्रति 06,045.043d@004_0006 तम् आपतन्तं संप्रेक्ष्य मत्तवारणविक्रमम् 06,045.043d@004_0007 तावकानां रथाः सप्त समन्तात् पर्यवारयन् 06,045.043d@004_0008 मद्रराजम् अभीप्सन्तो मृत्योर् दंष्ट्रान्तरं गतम् 06,045.043d@004_0009 बृहद्बलश् च कौसल्यो जयत्सेनश् च मागधः 06,045.043d@004_0010 तथा रुक्मरथो राजञ् शल्यपुत्रः प्रतापवान् 06,045.043d@004_0011 विन्दानुविन्दाव् आवन्त्यौ काम्बोजश् च सुदक्षिणः 06,045.043d@004_0012 बृहत्क्षत्रस्य दायादः सैन्धवश् च जयद्रथः 06,045.043d@004_0013 नानावर्णविचित्राणि धनूंषि च महात्मनाम् 06,045.043d@004_0014 विस्फारितानि दृश्यन्ते तोयदेष्व् इव विद्युतः 06,045.043d@004_0015 ते तु बाणमयं वर्षं श्वेतमूर्धन्य् अपातयन् 06,045.043d@004_0016 निदाघान्ते ऽनिलोद्धूता मेघा इव नगे जलम् 06,045.043d@004_0017 ततः क्रुद्धो महेष्वासः सप्तभल्लैः सुतेजनैः 06,045.043d@004_0018 धनूंषि तेषाम् आच्छिद्य ममर्द पृतनापतिः 06,045.043d@004_0019 निकृत्तान्य् एव तानि स्म समदृश्यन्त भारत 06,045.043d@004_0020 ततस् ते तु निमेषार्धात् प्रत्यपद्यन् धनूंषि च 06,045.043d@004_0021 सप्त चैव पृषत्कांश् च श्वेतस्योपर्यपातयन् 06,045.043d@004_0022 ततः पुनर् अमेयात्मा भल्लैः सप्तभिर् आशुगैः 06,045.043d@004_0023 निचकर्त महाबाहुस् तेषां चापानि धन्विनाम् 06,045.043d@004_0024 ते निकृत्तमहाचापास् त्वरमाणा महारथाः 06,045.043d@004_0025 रथशक्तीः परामृश्य विनेदुर् भैरवान् रवान् 06,045.043d@004_0026 अन्वयुर् भरतश्रेष्ठ सप्त श्वेतरथं प्रति 06,045.043d@004_0027 ततस् ता ज्वलिताः सप्त महेन्द्राशनिनिस्वनाः 06,045.043d@004_0028 अप्राप्ताः सप्तभिर् भल्लैश् चिच्छेद परमास्त्रवित् 06,045.043d@004_0029 ततः समादाय शरं सर्वकायविदारणम् 06,045.043d@004_0030 प्राहिणोद् भरतश्रेष्ठ श्वेतो रुक्मरथं प्रति 06,045.043d@004_0031 तस्य देहे निपतितो बाणो वज्रातिगो महान् 06,045.043d@004_0032 ततो रुक्मरथो राजन् सायकेन दृढाहतः 06,045.043d@004_0033 निषसाद रथोपस्थे कश्मलं चाविशन् महत् 06,045.043d@004_0034 तं विसंज्ञं विमनसं त्वरमाणस् तु सारथिः 06,045.043d@004_0035 अपोवाह सुसंभ्रान्तः सर्वलोकस्य पश्यतः 06,045.043d@004_0036 ततो ऽन्यान् षट् समादाय श्वेतो हेमविभूषितान् 06,045.043d@004_0037 तेषां षण्णां महाबाहुर् ध्वजशीर्षाण्य् अपातयत् 06,045.043d@004_0038 हयांश् च तेषां निर्भिद्य सारथींश् च परंतप 06,045.043d@004_0039 शरैश् चैतान् समाकीर्य प्रायाच् छल्यरथं प्रति 06,045.043d@004_0040 ततो हलहलाशब्दस् तव सैन्येषु भारत 06,045.043d@004_0041 दृष्ट्वा सेनापतिं तूर्णं यान्तं शल्यरथं प्रति 06,045.043d@004_0042 ततो भीष्मं पुरस्कृत्य तव पुत्रो महाबलः 06,045.043d@004_0043 वृतस् तु सर्वसैन्येन प्रायाच् छ्वेतरथं प्रति 06,045.043d@004_0044 मृत्योर् आस्यम् अनुप्राप्तं मद्रराजम् अमोचयत् 06,045.043d@004_0045 ततो युद्धं समभवत् तुमुलं लोमहर्षणम् 06,045.043d@004_0046 तावकानां परेषां च व्यतिषिक्तरथद्विपम् 06,045.043d@004_0047 सौभद्रे भीमसेने च सात्यकौ च महारथे 06,045.043d@004_0048 कैकेये च विराटे च धृष्टद्युम्ने च पार्षते 06,045.043d@004_0049 एतेषु नरसिंहेषु चेदिमत्स्येषु चैव ह 06,045.043d@004_0050 धृतराष्ट्र उवाच 06,045.043d@004_0050 ववर्ष शरवर्षाणि वृद्धः कुरुपितामहः 06,045.043d@004_0051 एवं श्वेते महेष्वासे प्राप्ते शल्यरथं प्रति 06,045.043d@004_0052 कुरवः पाण्डवेयाश् च किम् अकुर्वत संजय 06,045.043d@004_0053 संजय उवाच 06,045.043d@004_0053 भीष्मः शांतनवः किं वा तन् ममाचक्ष्व पृच्छतः 06,045.043d@004_0054 राजञ् शतसहस्राणि ततः क्षत्रियपुंगवाः 06,045.043d@004_0055 श्वेतं सेनापतिं शूरं पुरस्कृत्य महारथाः 06,045.043d@004_0056 राज्ञो बलं दर्शयन्तस् तव पुत्रस्य भारत 06,045.043d@004_0057 शिखण्डिनं पुरस्कृत्य त्रातुम् ऐच्छन् महारथाः 06,045.043d@004_0058 अभ्यवर्तन्त भीष्मस्य रथं हेमपरिष्कृतम् 06,045.043d@004_0059 जिघांसन्तं युधां श्रेष्ठं तदासीत् तुमुलं महत् 06,045.043d@004_0060 तत् ते ऽहं संप्रवक्ष्यामि महावैशसम् अच्युत 06,045.043d@004_0061 तावकानां परेषां च यथा युद्धम् अवर्तत 06,045.043d@004_0062 तत्राकरोद् रथोपस्थ्ठशून्य्ठशांतनवो बहून् 06,045.043d@004_0063 प्राकृन्तद् उत्तमाङ्गानि शरैर् आर्छद् रथोत्तमान् 06,045.043d@004_0064 समावृणोच् छरैर् अर्कम् अर्कतुल्यप्रतापवान् 06,045.043d@004_0065 नुदन् समन्तात् समरे रविर् उद्यन् यथा तमः 06,045.043d@004_0066 तेनाजौ प्रेषिता राजञ् शराः शतसहस्रशः 06,045.043d@004_0067 क्षत्रियान्तकराः संख्ये महावेगा महाबलाः 06,045.043d@004_0068 शिरांसि पातयाम् आसुर् वीराणां शतशो रणे 06,045.043d@004_0069 गजान् कण्टकसंनाहान् वज्रेणेव शिलोच्चयान् 06,045.043d@004_0070 रथा रथेषु संसक्ता व्यदृशन्त विशां पते 06,045.043d@004_0071 एके रथं पर्यवहंस् तुरगाः सतुरंगमम् 06,045.043d@004_0072 युवानं निहतं वीरं लम्बमानं सकार्मुकम् 06,045.043d@004_0073 उदीर्णाश् च हया राजन् वहन्तस् तत्र तत्र ह 06,045.043d@004_0074 बद्धखड्गनिषङ्गाश् च विध्वस्तशिरसो हताः 06,045.043d@004_0075 शतशः पतिता भूमौ वीरशय्यासु शेरते 06,045.043d@004_0076 परस्परेण धावन्तः पतिताः पुनर् उत्थिताः 06,045.043d@004_0077 उत्थाय च प्रधावन्तो द्वंद्वयुद्धम् अवाप्नुवन् 06,045.043d@004_0078 पीडिताः पुनर् अन्योन्यं लुठन्तो रणमूर्धनि 06,045.043d@004_0079 सचापान् सनिषङ्गांश् च जातरूपपरिष्कृतान् 06,045.043d@004_0080 विस्रब्धहतवीराश् च शतशः परिपीडिताः 06,045.043d@004_0081 तेन तेनाभ्यधावन्त विसृजन्तश् च भारत 06,045.043d@004_0082 मत्तो गजः पर्यवर्तद् धयांश् च हतसादिनः 06,045.043d@004_0083 सरथा रथिनश् चापि विमृद्नन्तः समन्ततः 06,045.043d@004_0084 स्यन्दनाद् अपतत् कश् चिन् निहतो ऽन्येन सायकैः 06,045.043d@004_0085 हतसारथिर् अप्य् उच्चैः पपात काष्ठवद् रथः 06,045.043d@004_0086 युध्यमानस्य संग्रामे व्यूढे रजसि चोत्थिते 06,045.043d@004_0087 धनुःकूजितविज्ञानं तत्रासीत् प्रतियुध्यतः 06,045.043d@004_0088 गात्रस्पर्शेन योधानां व्यज्ञास्त परिपन्थिनम् 06,045.043d@004_0089 युध्यमानं शरै राजन् सिञ्जिनी ध्वजिनी रवात् 06,045.043d@004_0090 अन्योन्यं वीरसंशब्दो नाश्रूयत भटैः कृतः 06,045.043d@004_0091 शब्दायमाने संग्रामे पटहे कर्णदारिणि 06,045.043d@004_0092 युध्यमानस्य संग्रामे कुर्वतः पौरुषं स्वकम् 06,045.043d@004_0093 नाश्रौषीन् नामगोत्रोक्तिं कीर्तनं च परस्परम् 06,045.043d@004_0094 भीष्मचापच्युतैर् बाणैर् आर्तानां युध्यतां मृधे 06,045.043d@004_0095 परस्परेषां वीराणां मनांसि समकम्पयन् 06,045.043d@004_0096 तस्मिन्न् अत्याकुले युद्धे दारुणे लोमहर्षणे 06,045.043d@004_0097 पिता पुत्रं च समरे नाभिजानाति कश् चन 06,045.043d@004_0098 चक्रे भग्ने युगे छिन्ने एको धुर्यो हयो हतः 06,045.043d@004_0099 आक्षिप्तः स्यन्दनाद् वीरः ससारथिर् अजिह्मगैः 06,045.043d@004_0100 एवं च समरे सर्वे वीराश् च विरथीकृताः 06,045.043d@004_0101 तेन तेन स्म दृश्यन्ते धावमानाः समन्ततः 06,045.043d@004_0102 गजो हतः शिरश् छिन्नं मर्म भिन्नं हयो हतः 06,045.043d@004_0103 अहतः को ऽपि नैवासीद् भीष्मे निघ्नति शात्रवान् 06,045.043d@004_0104 श्वेतः कुरूणाम् अकरोत् स्वयं तस्मिन् महाहवे 06,045.043d@004_0105 राजपुत्रान् रथोदारान् अवधीच् छतसंघशः 06,045.043d@004_0106 चिच्छेद रथिनां बाणैः शिरांसि भरतर्षभ 06,045.043d@004_0107 साङ्गदा बाहवश् चैव धनूंषि च समन्ततः 06,045.043d@004_0108 रथेषां रथचक्राणि तूणीराणि युगानि च 06,045.043d@004_0109 छत्राणि च महार्हाणि पताकाश् च विशां पते 06,045.043d@004_0110 हयौघाश् च रथौघाश् च नरौघाश् चैव भारत 06,045.043d@004_0111 वारणाः शतशश् चैव हताः श्वेतेन भारत 06,045.043d@004_0112 वयं श्वेतभयाद् भीता विहाय रथसत्तमम् 06,045.043d@004_0113 अवशिष्टास् तथा पश्चाद् विभुं पश्याम धृष्णवः 06,045.043d@004_0114 शरपातम् अपक्रम्य कुरवः कुरुनन्दन 06,045.043d@004_0115 भीष्मं शांतनवं युद्धे स्थिताः पश्याम सर्वशः 06,045.043d@004_0116 अदीनो दीनसमये भीष्मो ऽस्माकं महाहवे 06,045.043d@004_0117 एकस् तस्थौ नरव्याघ्रो गिरिर् मेरुर् इवाचलः 06,045.043d@004_0118 आददान इव प्राणान् सविता शिशिरात्यये 06,045.043d@004_0119 गभस्तिभिर् इवादित्यस् तस्थौ शरमरीचिमान् 06,045.043d@004_0120 स मुमोच महेष्वासः शरसंघान् अनेकशः 06,045.043d@004_0121 निघ्नन्न् अमित्रान् समरे वज्रपाणिर् इवासुरान् 06,045.043d@004_0122 ते वध्यमाना भीष्मेण प्रजहुस् तं महाबलम् 06,045.043d@004_0123 स्वयूथाद् इव ते यूथान् मुक्तं भूमिषु दारुणम् 06,045.043d@004_0124 तम् एकम् उपलभ्यैको हृष्टः पुष्टः परंतप 06,045.043d@004_0125 दुर्योधनप्रिये युक्तः पाण्डवान् परिशोचयन् 06,045.043d@004_0126 जीवितं दुस्त्यजं त्यक्त्वा भयं च सुमहाहवे 06,045.043d@004_0127 पातयाम् आस सैन्यानि पाण्डवानां विशां पते 06,045.043d@004_0128 प्रहरन्तम् अनीकानि पिता देवव्रतस् तव 06,045.043d@004_0129 दृष्ट्वा सेनापतिं भीष्मस् त्वरितः श्वेतम् अभ्ययात् 06,045.043d@004_0130 स भीष्मं शरजालेन महता समवाकिरत् 06,045.043d@004_0131 श्वेतं चापि तथा भीष्मः शरौघैः समवाकिरत् 06,045.043d@004_0132 तौ वृषाव् इव नर्दन्तौ मत्ताव् इव महाद्विपौ 06,045.043d@004_0133 व्याघ्राव् इव सुसंरब्धाव् अन्योन्यम् अभिजघ्नतुः 06,045.043d@004_0134 अस्त्रैर् अस्त्राणि संवार्य ततस् तौ पुरुषर्षभौ 06,045.043d@004_0135 भीष्मः श्वेतश् च युयुधे परस्परवधैषिणौ 06,045.043d@004_0136 एकाह्ना निर्दहेद् भीष्मः पाण्डवानाम् अनीकिनीम् 06,045.043d@004_0137 शरैः परमसंक्रुद्धो यदि श्वेतो न पालयेत् 06,045.043d@004_0138 पितामहं ततो दृष्ट्वा श्वेतेन विमुखीकृतम् 06,045.043d@004_0139 प्रहर्षं पाण्डवा जग्मुः पुत्रस् ते विमनाभवत् 06,045.043d@004_0140 ततो दुर्योधनः क्रुद्धः पार्थिवैः परिवारितः 06,045.043d@004_0141 ससैन्यः पाण्डवानीकम् अभ्यद्रवत संयुगे 06,045.043d@004_0142 दुर्मुखः कृतवर्मा च कृपः शल्यो विशां पते 06,045.043d@004_0143 भीष्मं जुगुपुर् आसाद्य तव पुत्रेण चोदिताः 06,045.043d@004_0144 दृष्ट्वा तु पार्थिवैः सर्वैर् दुर्योधनपुरोगमैः 06,045.043d@004_0145 पाण्डवानाम् अनीकानि वध्यमानानि संयुगे 06,045.043d@004_0146 श्वेतो गाङ्गेयम् उत्सृज्य तव पुत्रस्य वाहिनीम् 06,045.043d@004_0147 नाशयाम् आस वेगेन वायुर् वृक्षान् इवौजसा 06,045.043d@004_0148 द्रावयित्वा चमूं राजन् वैराटिः क्रोधमूर्छितः 06,045.043d@004_0149 आपतत् सहसा भूयो यत्र भीष्मो व्यवस्थितः 06,045.043d@004_0150 तौ तत्रोपगतौ राजञ् शरदीप्तौ महाबलौ 06,045.043d@004_0151 अयुध्येतां महात्मानौ यथोभौ वृत्रवासवौ 06,045.043d@004_0152 अन्योन्यं तु महाराज परस्परवधैषिणौ 06,045.043d@004_0153 निगृह्य कार्मुकं श्वेतो भीष्मं विव्याध सप्तभिः 06,045.043d@004_0154 पराक्रमं ततस् तस्य पराक्रम्य पराक्रमी 06,045.043d@004_0155 तरसा वारयाम् आस मत्तो मत्तम् इव द्विपम् 06,045.043d@004_0156 श्वेतः शांतनवं भूयः शरैः संनतपर्वभिः 06,045.043d@004_0157 विव्याध पञ्चविंशत्या तद् अद्भुतम् इवाभवत् 06,045.043d@004_0158 तं प्रत्यविध्यद् दशभिर् भीष्मः शांतनवस् तदा 06,045.043d@004_0159 स विद्धस् तेन बलवान् नाकम्पत यथाचलः 06,045.043d@004_0160 वैराटिः समरे क्रुद्धो भृशम् आयम्य कार्मुकम् 06,045.043d@004_0161 आजघान ततो भीष्मं श्वेतः क्षत्रियनन्दनः 06,045.043d@004_0162 संप्रहस्य ततः श्वेतः सृक्किणी परिसंलिहन् 06,045.043d@004_0163 धनुश् चिच्छेद भीष्मस्य नवभिर् दशधा शरैः 06,045.043d@004_0164 संधाय विशिखं चैव शरं लोमप्रवाहिनम् 06,045.043d@004_0165 उन्ममाथ ततस् तालं ध्वजशीर्षं महात्मनः 06,045.043d@004_0166 केतुं निपतितं दृष्ट्वा भीष्मस्य तनयास् तव 06,045.043d@004_0167 हतं भीष्मम् अमन्यन्त श्वेतस्य वशम् आगतम् 06,045.043d@004_0168 पाण्डवाश् चापि संहृष्टा दध्मुः शङ्खान् मुदा युताः 06,045.043d@004_0169 भीष्मस्य पतितं केतुं दृष्ट्वा तालं महात्मनः 06,045.043d@004_0170 ततो दुर्योधनः क्रोधात् स्वम् अनीकम् अचोदयत् 06,045.043d@004_0171 यत्नाद् भीष्मं परीप्सध्वं रक्षमाणाः समन्ततः 06,045.043d@004_0172 मा नः प्रपश्यमानानां श्वेतान् मृत्युम् अवाप्स्यति 06,045.043d@004_0173 भीष्मः शांतनवः शूरस् तथा सत्यं ब्रवीमि वः 06,045.043d@004_0174 राज्ञस् तु वचनं श्रुत्वा त्वरमाणा महारथाः 06,045.043d@004_0175 बलेन चतुरङ्गेण गाङ्गेयम् अन्वपालयन् 06,045.043d@004_0176 बाह्लीकः कृतवर्मा च शलः शल्यश् च भारत 06,045.043d@004_0177 जलसंधो विकर्णश् च चित्रसेनो विविंशतिः 06,045.043d@004_0178 त्वरमाणास् त्वराकाले परिवार्य समन्ततः 06,045.043d@004_0179 शस्त्रवृष्टिं सुतुमुलां श्वेतस्योपर्य् अपातयन् 06,045.043d@004_0180 तान् क्रुद्धो निशितैर् बाणैस् त्वरमाणो महारथः 06,045.043d@004_0181 अवारयद् अमेयात्मा दर्शयन् पाणिलाघवम् 06,045.043d@004_0182 स निवार्य तु तान् सर्वान् केसरी कुञ्जरान् इव 06,045.043d@004_0183 महता शरवर्षेण भीष्मस्य धनुर् आच्छिनत् 06,045.043d@004_0184 ततो ऽन्यद् धनुर् आदाय भीष्मः शांतनवो युधि 06,045.043d@004_0185 श्वेतं विव्याध राजेन्द्र कङ्कपत्रैः शितैः शरैः 06,045.043d@004_0186 ततः सेनापतिः क्रुद्धो भीष्मं बहुभिर् आयसैः 06,045.043d@004_0187 विव्याध समरे राजन् सर्वलोकस्य पश्यतः 06,045.043d@004_0188 ततः प्रव्यथितो राजा भीष्मं दृष्ट्वा निवारितम् 06,045.043d@004_0189 प्रवीरं सर्वलोकस्य श्वेतेन युधि वै तदा 06,045.043d@004_0190 निष्ठानकश् च सुमहांस् तव सैन्यस्य चाभवत् 06,045.043d@004_0191 तं वीरं वारितं दृष्ट्वा श्वेतेन शरविक्षतम् 06,045.043d@004_0192 हतं श्वेतेन मन्यन्ते श्वेतस्य वशम् आगतम् 06,045.043d@004_0193 ततः क्रोधवशं प्राप्तः पिता देवव्रतस् तव 06,045.043d@004_0194 ध्वजम् उन्मथितं दृष्ट्वा तां च सेनां निवारिताम् 06,045.043d@004_0195 श्वेतं प्रति महाराज व्यसृजत् सायकान् बहून् 06,045.043d@004_0196 तान् आवार्य रणे श्वेतो भीष्मस्य रथिनां वरः 06,045.043d@004_0197 धनुश् चिच्छेद भल्लेन पुनर् एव पितुस् तव 06,045.043d@004_0198 उत्सृज्य कार्मुकं राजन् गाङ्गेयः क्रोधमूर्छितः 06,045.043d@004_0199 अन्यत् कार्मुकम् आदाय विपुलं बलवत्तरम् 06,045.043d@004_0200 तत्र संधाय विपुलान् भल्लान् सप्त शिलाशितान् 06,045.043d@004_0201 चतुर्भिश् च जघानाश्व्ठश्वेतस्य पृतनापतेः 06,045.043d@004_0202 ध्वजं द्वाभ्यां तु चिच्छेद सप्तमेन च सारथेः 06,045.043d@004_0203 शिरश् चिच्छेद भल्लेन संक्रुद्धो लघुविक्रमः 06,045.043d@004_0204 हताश्वसूतात् स रथाद् अवप्लुत्य महाबलः 06,045.043d@004_0205 अमर्षवशम् आपन्नो व्याकुलः समपद्यत 06,045.043d@004_0206 विरथं रथिनां श्रेष्ठं श्वेतं दृष्ट्वा पितामहः 06,045.043d@004_0207 ताडयाम् आस निशितैः शरसंघैः समन्ततः 06,045.043d@004_0208 स ताड्यमानः समरे भीष्मचापच्युतैः शरैः 06,045.043d@004_0209 स्वरथे धनुर् उत्सृज्य शक्तिं जग्राह काञ्चनीम् 06,045.043d@004_0210 ततः शक्तिं रणे श्वेतो जग्राहोग्रां महाभयाम् 06,045.043d@004_0211 कालदण्डोपमां घोरां मृत्योर् इव स्वसां श्वसन् 06,045.043d@004_0212 अब्रवीच् च तदा श्वेतो भीष्मं शांतनवं रणे 06,045.043d@004_0213 तिष्ठेदानीं सुसंरब्धः पश्य मां पुरुषो भव 06,045.043d@004_0214 एवम् उक्त्वा महेष्वासो भीष्मं युधि पराक्रमी 06,045.043d@004_0215 ततः शक्तिम् अमेयात्मा चिक्षेप भुजगोपमाम् 06,045.043d@004_0216 पाण्डवार्थे पराक्रान्तस् तवानर्थं चिकीर्षति 06,045.043d@004_0217 हाहाकारो महान् आसीत् पुत्राणां ते विशां पते 06,045.043d@004_0218 दृष्ट्वा शक्तिं महाघोरां मृत्योर् दण्डसमप्रभाम् 06,045.043d@004_0219 श्वेतस्य करनिर्मुक्तां निर्मुक्तोरगसंनिभाम् 06,045.043d@004_0220 अपतत् सहसा राजन् महोल्केव नभस्तलात् 06,045.043d@004_0221 ज्वलन्तीम् अन्तरिक्षे तां ज्वालाभिर् इव संवृताम् 06,045.043d@004_0222 असंभ्रान्तस् तदा राजन् पिता देवव्रतस् तव 06,045.043d@004_0223 अष्टभिर् नवभिर् भीष्मः शक्तिं चिच्छेद पत्रिभिः 06,045.043d@004_0224 उत्कृष्टहेमविकृतां निकृत्तां निशितैः शरैः 06,045.043d@004_0225 उच्चुक्रुशुस् ततः सर्वे तावका भरतर्षभ 06,045.043d@004_0226 शक्तिं विनिहतां दृष्ट्वा वैराटिः क्रोधमूर्छितः 06,045.043d@004_0227 कालोपहतचेतास् तु कर्तव्यं नाभ्यजानत 06,045.043d@004_0228 क्रोधसंमूर्छितो राजन् वैराटिः प्रहसन्न् इव 06,045.043d@004_0229 गदां जग्राह संहृष्टो भीष्मस्य निधनं प्रति 06,045.043d@004_0230 क्रोधेन रक्तनयनो दण्डपाणिर् इवान्तकः 06,045.043d@004_0231 भीष्मं समभिदुद्राव जलौघ इव पर्वतम् 06,045.043d@004_0232 तस्य वेगम् असंवार्य मत्वा भीष्मः प्रतापवान् 06,045.043d@004_0233 प्रहारविप्रमोक्षार्थं सहसा धरणीं गतः 06,045.043d@004_0234 श्वेतः क्रोधसमाविष्टो भ्रामयित्वा तु तां गदाम् 06,045.043d@004_0235 रथे भीष्मस्य चिक्षेप यथा देवो धनेश्वरः 06,045.043d@004_0236 तया भीष्मनिपातिन्या स रथो भस्मसात् कृतः 06,045.043d@004_0237 सध्वजः सह सूतेन साश्वः सयुगबन्धुरः 06,045.043d@004_0238 विरथं रथिनां श्रेष्ठं भीष्मं दृष्ट्वा रथोत्तमाः 06,045.043d@004_0239 अभ्यधावन्त सहिताः शल्यप्रभृतयो रथाः 06,045.043d@004_0240 ततो ऽन्यं रथम् आस्थाय धनुर् विस्फार्य दुर्मनाः 06,045.043d@004_0241 शनकैर् अभ्ययाच् छ्वेतं गाङ्गेयः प्रहसन्न् इव 06,045.043d@004_0242 एतस्मिन्न् अन्तरे भीष्मः शुश्राव विपुलां गिरम् 06,045.043d@004_0243 आकाशाद् ईरितां दिव्याम् आत्मनो हितसंभवाम् 06,045.043d@004_0244 भीष्म भीष्म महाबाहो शीघ्रं यत्नं कुरुष्व वै 06,045.043d@004_0245 एष ह्य् अस्य जये कालो निर्दिष्टो विश्वयोनिना 06,045.043d@004_0246 एतच् छ्रुत्वा तु वचनं देवदूतेन भाषितम् 06,045.043d@004_0247 संप्रहृष्टमना भूत्वा वधे तस्य मनो दधे 06,045.043d@004_0248 विरथं रथिनां श्रेष्ठं श्वेतं दृष्ट्वा पदातिनम् 06,045.043d@004_0249 सहितास् त्व् अभ्यवर्तन्त परीप्सन्तो महारथाः 06,045.043d@004_0250 सात्यकिर् भीमसेनश् च धृष्टद्युम्नश् च पार्षतः 06,045.043d@004_0251 कैकेयो धृष्टकेतुश् च अभिमन्युश् च वीर्यवान् 06,045.043d@004_0252 एतान् आपततः सर्वान् द्रोणशल्यकृपैः सह 06,045.043d@004_0253 अवारयद् अमेयात्मा वारिवेगान् इवाचलः 06,045.043d@004_0254 स निरुद्धेषु सर्वेषु पाण्डवेषु महात्मसु 06,045.043d@004_0255 श्वेतः खड्गम् अथाकृष्य भीष्मस्य धनुर् आच्छिनत् 06,045.043d@004_0256 तद् अपास्य धनुश् छिन्नं त्वरमाणः पितामहः 06,045.043d@004_0257 देवदूतवचः श्रुत्वा वधे तस्य मनो दधे 06,045.043d@004_0258 ततः प्रचारमाणस् तु पिता देवव्रतस् तव 06,045.043d@004_0259 अन्यत् कार्मुकम् आदाय त्वरमाणो महारथः 06,045.043d@004_0260 क्षणेन सज्यम् अकरोच् छक्रचापसमप्रभम् 06,045.043d@004_0261 पिता ते भरतश्रेष्ठ श्वेतं दृष्ट्वा महारथैः 06,045.043d@004_0262 वृतं तं मनुजव्याघ्रैर् भीमसेनपुरोगमैः 06,045.043d@004_0263 अभ्यवर्तत गाङ्गेयः श्वेतं सेनापतिं द्रुतम् 06,045.043d@004_0264 आपतन्तं ततो भीष्मो भीमसेनं प्रतापवान् 06,045.043d@004_0265 आजघ्ने विशिखैः षष्ट्या सेनान्यं स महारथः 06,045.043d@004_0266 अभिमन्युं च समरे पिता देवव्रतस् तव 06,045.043d@004_0267 आजघ्ने भरतश्रेष्ठस् त्रिभिः संनतपर्वभिः 06,045.043d@004_0268 सात्यकिं च शतेनाजौ भरतानां पितामहः 06,045.043d@004_0269 धृष्टद्युम्नं च विंशत्या कैकेयं चापि पञ्चभिः 06,045.043d@004_0270 तांश् च सर्वान् महेष्वासान् पिता देवव्रतस् तव 06,045.043d@004_0271 वारयित्वा शरैर् घोरैः श्वेतम् एवाभिदुद्रुवे 06,045.043d@004_0272 ततः शरं मृत्युसमं भारसाधनम् उत्तमम् 06,045.043d@004_0273 विकृष्य बलवान् भीष्मः समाधत्त दुरासदम् 06,045.043d@004_0274 ब्रह्मास्त्रेण सुसंयुक्तं तं शरं लोमवाहिनम् 06,045.043d@004_0275 ददृशुर् देवगन्धर्वाः पिशाचोरगराक्षसाः 06,045.043d@004_0276 स तस्य कवचं भित्त्वा हृदयं चामितौजसः 06,045.043d@004_0277 जगाम धरणीं बाणो महाशनिर् इव ज्वलन् 06,045.043d@004_0278 अस्तं गच्छन् यथादित्यः प्रभाम् आदाय सत्वरः 06,045.043d@004_0279 एवं जीवितम् आदाय श्वेतदेहाज् जगाम ह 06,045.043d@004_0280 तं भीष्मेण नरव्याघ्रं तथा विनिहतं युधि 06,045.043d@004_0281 प्रपतन्तम् अपश्याम गिरेः शृङ्गम् इव च्युतम् 06,045.043d@004_0282 अशोचन् पाण्डवास् तत्र क्षत्रियाश् च महारथाः 06,045.043d@004_0283 प्रहृष्टाश् च सुतास् तुभ्यं कुरवश् चापि सर्वशः 06,045.043d@004_0284 ततो दुःशासनो राजञ् श्वेतं दृष्ट्वा निपातितम् 06,045.043d@004_0285 वादित्रनिनदैर् घोरैर् नृत्यति स्म समन्ततः 06,045.043d@004_0286 तस्मिन् हते महेष्वासे भीष्मेणाहवशोभिना 06,045.043d@004_0287 प्रावेपन्त महेष्वासाः शिखण्डिप्रमुखा रथाः 06,045.043d@004_0288 ततो धनंजयो राजन् वार्ष्णेयश् चापि सर्वशः 06,045.043d@004_0289 अवहारं शनैश् चक्रुर् निहते वाहिनीपतौ 06,045.043d@004_0290 ततो ऽवहारः सैन्यानां तव तेषां च भारत 06,045.043d@004_0291 तावकानां परेषां च नर्दतां च मुहुर् मुहुः 06,045.043d@004_0292 पार्था विमनसो भूत्वा न्यविशन्त महारथाः 06,045.043d@004_0293 धृतराष्ट्र उवाच 06,045.043d@004_0293 चिन्तयन्तो वधं घोरं द्वैरथेन परंतपाः 06,045.043d@004_0294 श्वेते सेनापतौ तात संग्रामे निहते परैः 06,045.043d@004_0295 किम् अकुर्वन् महेष्वासाः पाञ्चालाः पाण्डवैः सह 06,045.043d@004_0296 सेनापतिं समाकर्ण्य श्वेतं युधि निपातितम् 06,045.043d@004_0297 तदर्थं यततां चापि परेषां प्रपलायिनाम् 06,045.043d@004_0298 मनः प्रीणाति मे वाक्यं जयं संजय शृण्वतः 06,045.043d@004_0299 प्रत्युपायं चिन्तयन्तः सज्जनाः प्रस्रवन्ति मे 06,045.043d@004_0300 स हि वीरो ऽनुरक्तश् च वृद्धः कुरुपतिस् तदा 06,045.043d@004_0301 कृतं वैरं सदा तेन पितुः पुत्रेण धीमता 06,045.043d@004_0302 तस्योद्वेगभयाच् चापि संश्रितः पाण्डवान् पुरा 06,045.043d@004_0303 सर्वं बलं परित्यज्य दुर्गं संश्रित्य तिष्ठति 06,045.043d@004_0304 पाण्डवानां प्रतापेन दुर्गं देशं निवेश्य च 06,045.043d@004_0305 सपत्नान् सततं बाधन्न् आर्यवृत्तिम् अनुष्ठितः 06,045.043d@004_0306 आश्चर्यं वै सदा तेषां पुरा राज्ञां सुदुर्मतिः 06,045.043d@004_0307 ततो युधिष्ठिरे भक्तः कथं संजय सूदितः 06,045.043d@004_0308 प्रक्षिप्तः संमतः क्षुद्रः पुत्रो मे पुरुषाधमः 06,045.043d@004_0309 न युद्धं रोचयेद् भीष्मो न चाचार्यः कथं चन 06,045.043d@004_0310 न कृपो न च गान्धारी नाहं संजय रोचये 06,045.043d@004_0311 न वासुदेवो वार्ष्णेयो धर्मराजश् च पाण्डवः 06,045.043d@004_0312 न भीमो नार्जुनश् चैव न यमौ पुरुषर्षभौ 06,045.043d@004_0313 वार्यमाणो मया नित्यं गान्धार्या विदुरेण च 06,045.043d@004_0314 जामदग्न्येन रामेण व्यासेन च महात्मना 06,045.043d@004_0315 दुर्योधनो युध्यमानो नित्यम् एव हि संजय 06,045.043d@004_0316 कर्णस्य मतम् आस्थाय सौबलस्य च पापकृत् 06,045.043d@004_0317 दुःशासनस्य च तथा पाण्डवान् अन्वसूयत 06,045.043d@004_0318 तस्याहं व्यसनं घोरं मन्ये प्राप्तं तु संजय 06,045.043d@004_0319 श्वेतस्य च विनाशेन भीष्मस्य विजयेन च 06,045.043d@004_0320 संक्रुद्धः कृष्णसहितः पार्थः किम् अकरोद् युधि 06,045.043d@004_0321 अर्जुनाद् धि भयं भूयस् तन् मे तात न शाम्यति 06,045.043d@004_0322 स हि शूरश् च कौन्तेयः क्षिप्रकारी च पाण्डवः 06,045.043d@004_0323 मन्ये शरैः शरीराणि प्रमथिष्यति विद्विषाम् 06,045.043d@004_0324 ऐन्द्रिर् इन्द्रानुजसमो महेन्द्रसदृशो बले 06,045.043d@004_0325 अमोघक्रोधसंकल्पं दृष्ट्वा वः किम् अभून् मनः 06,045.043d@004_0326 तथैव वेदविच् छूरो ज्वलनार्कसमद्युतिः 06,045.043d@004_0327 ऐन्द्रास्त्रविद् अमेयात्मा प्रपतन् समितिंजयः 06,045.043d@004_0328 वज्रसंस्पर्शरूपाणाम् अस्त्राणां न्यासकारिता 06,045.043d@004_0329 स खड्गाक्षेपहस्तस् तु घोषं चक्रे महारथः 06,045.043d@004_0330 स संजय महाप्राज्ञो द्रुपदस्यात्मजो बली 06,045.043d@004_0331 धृष्टद्युम्नः किम् अकरोच् छ्वेते युधि निपातिते 06,045.043d@004_0332 पुरा चैवापराधेन वधेन च चमूपतेः 06,045.043d@004_0333 मन्ये मनः प्रजज्वाल पाण्डवानां महात्मनाम् 06,045.043d@004_0334 तेषां क्रोधं चिन्तयंस् तु अहःसु च निशासु च 06,045.043d@004_0335 संजय उवाच 06,045.043d@004_0335 न शान्तिम् अधिगच्छामि सर्वम् आचक्ष्व संजय 06,045.043d@004_0336 गतपूर्वाह्णभूयिष्ठे तस्मिन्न् अहनि दारुणे 06,045.043d@004_0337 तावकानां परेषां च पुनर् युद्धम् अवर्तत 06,045.043d@004_0338 श्वेतं तु निहतं दृष्ट्वा विराटस्य चमूपतिम् 06,045.043d@004_0339 कृतवर्मणा च सहितं दृष्ट्वा शल्यम् अवस्थितम् 06,045.043e शङ्खः क्रोधात् प्रजज्वाल हविषा हव्यवाड् इव 06,045.044a स विस्फार्य महच् चापं कार्तस्वरविभूषितम् 06,045.044c अभ्यधावज् जिघांसन् वै शल्यं मद्राधिपं बली 06,045.045a महता रथवंशेन समन्तात् परिवारितः 06,045.045c सृजन् बाणमयं वर्षं प्रायाच् छल्यरथं प्रति 06,045.046a तम् आपतन्तं संप्रेक्ष्य मत्तवारणविक्रमम् 06,045.046c तावकानां रथाः सप्त समन्तात् पर्यवारयन् 06,045.046e मद्रराजं परीप्सन्तो मृत्योर् दंष्ट्रान्तरं गतम् 06,045.047a ततो भीष्मो महाबाहुर् विनद्य जलदो यथा 06,045.047c तालमात्रं धनुर् गृह्य शङ्खम् अभ्यद्रवद् रणे 06,045.048a तम् उद्यतम् उदीक्ष्याथ महेष्वासं महाबलम् 06,045.048c संत्रस्ता पाण्डवी सेना वातवेगहतेव नौः 06,045.049a तत्रार्जुनः संत्वरितः शङ्खस्यासीत् पुरःसरः 06,045.049c भीष्माद् रक्ष्यो ऽयम् अद्येति ततो युद्धम् अवर्तत 06,045.050a हाहाकारो महान् आसीद् योधानां युधि युध्यताम् 06,045.050c तेजस् तेजसि संपृक्तम् इत्य् एवं विस्मयं ययुः 06,045.051a अथ शल्यो गदापाणिर् अवतीर्य महारथात् 06,045.051c शङ्खस्य चतुरो वाहान् अहनद् भरतर्षभ 06,045.052a स हताश्वाद् रथात् तूर्णं खड्गम् आदाय विद्रुतः 06,045.052c बीभत्सोः स्यन्दनं प्राप्य ततः शान्तिम् अविन्दत 06,045.053a ततो भीष्मरथात् तूर्णम् उत्पतन्ति पतत्रिणः 06,045.053c यैर् अन्तरिक्षं भूमिश् च सर्वतः समवस्तृतम् 06,045.053d*0151_01 पाञ्चालान् अथ मत्स्यं च द्रुपदं सेनया वृतम् 06,045.054a पाञ्चालान् अथ मत्स्यांश् च केकयांश् च प्रभद्रकान् 06,045.054c भीष्मः प्रहरतां श्रेष्ठः पातयाम् आस मार्गणैः 06,045.055a उत्सृज्य समरे तूर्णं पाण्डवं सव्यसाचिनम् 06,045.055c अभ्यद्रवत पाञ्चाल्यं द्रुपदं सेनया वृतम् 06,045.055e प्रियं संबन्धिनं राजञ् शरान् अवकिरन् बहून् 06,045.056a अग्निनेव प्रदग्धानि वनानि शिशिरात्यये 06,045.056c शरदग्धान्य् अदृश्यन्त सैन्यानि द्रुपदस्य ह 06,045.056e अतिष्ठत रणे भीष्मो विधूम इव पावकः 06,045.057a मध्यंदिने यथादित्यं तपन्तम् इव तेजसा 06,045.057c न शेकुः पाण्डवेयस्य योधा भीष्मं निरीक्षितुम् 06,045.058a वीक्षां चक्रुः समन्तात् ते पाण्डवा भयपीडिताः 06,045.058c त्रातारं नाध्यगच्छन्त गावः शीतार्दिता इव 06,045.058d*0152_01 सा तु यौधिष्ठिरी सेना गाङ्गेयशरपीडिता 06,045.058d*0152_02 सिंहेनेव विनिर्भिन्ना शुक्ला गौर् इव गोपतेः 06,045.059a हतविप्रद्रुते सैन्ये निरुत्साहे विमर्दिते 06,045.059c हाहाकारो महान् आसीत् पाण्डुसैन्येषु भारत 06,045.060a ततो भीष्मः शांतनवो नित्यं मण्डलकार्मुकः 06,045.060c मुमोच बाणान् दीप्ताग्रान् अहीन् आशीविषान् इव 06,045.061a शरैर् एकायनीकुर्वन् दिशः सर्वा यतव्रतः 06,045.061c जघान पाण्डवरथान् आदिश्यादिश्य भारत 06,045.062a ततः सैन्येषु भग्नेषु मथितेषु च सर्वशः 06,045.062c प्राप्ते चास्तं दिनकरे न प्राज्ञायत किं चन 06,045.063a भीष्मं च समुदीर्यन्तं दृष्ट्वा पार्था महाहवे 06,045.063c अवहारम् अकुर्वन्त सैन्यानां भरतर्षभ 06,046.001 संजय उवाच 06,046.001a कृते ऽवहारे सैन्यानां प्रथमे भरतर्षभ 06,046.001c भीष्मे च युधि संरब्धे हृष्टे दुर्योधने तथा 06,046.002a धर्मराजस् ततस् तूर्णम् अभिगम्य जनार्दनम् 06,046.002c भ्रातृभिः सहितः सर्वैः सर्वैश् चैव जनेश्वरैः 06,046.003a शुचा परमया युक्तश् चिन्तयानः पराजयम् 06,046.003c वार्ष्णेयम् अब्रवीद् राजन् दृष्ट्वा भीष्मस्य विक्रमम् 06,046.004a कृष्ण पश्य महेष्वासं भीष्मं भीमपराक्रमम् 06,046.004c शरैर् दहन्तं सैन्यं मे ग्रीष्मे कक्षम् इवानलम् 06,046.004d*0153_01 युधिष्ठिरो महाराज दृष्ट्वा कृष्णम् अथाब्रवीत् 06,046.005a कथम् एनं महात्मानं शक्ष्यामः प्रतिवीक्षितुम् 06,046.005c लेलिह्यमानं सैन्यं मे हविष्मन्तम् इवानलम् 06,046.006a एतं हि पुरुषव्याघ्रं धनुष्मन्तं महाबलम् 06,046.006c दृष्ट्वा विप्रद्रुतं सैन्यं मदीयं मार्गणाहतम् 06,046.007a शक्यो जेतुं यमः क्रुद्धो वज्रपाणिश् च संयुगे 06,046.007c वरुणः पाशभृच् चापि कुबेरो वा गदाधरः 06,046.008a न तु भीष्मो महातेजाः शक्यो जेतुं महाबलः 06,046.008c सो ऽहम् एवं गते मग्नो भीष्मागाधजले ऽप्लवः 06,046.009a आत्मनो बुद्धिदौर्बल्याद् भीष्मम् आसाद्य केशव 06,046.009c वनं यास्यामि गोविन्द श्रेयो मे तत्र जीवितुम् 06,046.010a न त्व् इमान् पृथिवीपालान् दातुं भीष्माय मृत्यवे 06,046.010c क्षपयिष्यति सेनां मे कृष्ण भीष्मो महास्त्रवित् 06,046.011a यथानलं प्रज्वलितं पतंगाः समभिद्रुताः 06,046.011c विनाशायैव गच्छन्ति तथा मे सैनिको जनः 06,046.012a क्षयं नीतो ऽस्मि वार्ष्णेय राज्यहेतोः पराक्रमी 06,046.012c भ्रातरश् चैव मे वीराः कर्शिताः शरपीडिताः 06,046.013a मत्कृते भ्रातृसौहार्दाद् राज्याद् भ्रष्टास् तथा सुखात् 06,046.013c जीवितं बहु मन्ये ऽहं जीवितं ह्य् अद्य दुर्लभम् 06,046.014a जीवितस्य हि शेषेण तपस् तप्स्यामि दुश्चरम् 06,046.014c न घातयिष्यामि रणे मित्राणीमानि केशव 06,046.015a रथान् मे बहुसाहस्रान् दिव्यैर् अस्त्रैर् महाबलः 06,046.015c घातयत्य् अनिशं भीष्मः प्रवराणां प्रहारिणाम् 06,046.016a किं नु कृत्वा कृतं मे स्याद् ब्रूहि माधव माचिरम् 06,046.016c मध्यस्थम् इव पश्यामि समरे सव्यसाचिनम् 06,046.017a एको भीमः परं शक्त्या युध्यत्य् एष महाभुजः 06,046.017c केवलं बाहुवीर्येण क्षत्रधर्मम् अनुस्मरन् 06,046.018a गदया वीरघातिन्या यथोत्साहं महामनाः 06,046.018c करोत्य् असुकरं कर्म गजाश्वरथपत्तिषु 06,046.019a नालम् एष क्षयं कर्तुं परसैन्यस्य मारिष 06,046.019c आर्जवेनैव युद्धेन वीर वर्षशतैर् अपि 06,046.020a एको ऽस्त्रवित् सखा ते ऽयं सो ऽप्य् अस्मान् समुपेक्षते 06,046.020c निर्दह्यमानान् भीष्मेण द्रोणेन च महात्मना 06,046.021a दिव्यान्य् अस्त्राणि भीष्मस्य द्रोणस्य च महात्मनः 06,046.021c धक्ष्यन्ति क्षत्रियान् सर्वान् प्रयुक्तानि पुनः पुनः 06,046.022a कृष्ण भीष्मः सुसंरब्धः सहितः सर्वपार्थिवैः 06,046.022c क्षपयिष्यति नो नूनं यादृशो ऽस्य पराक्रमः 06,046.023a स त्वं पश्य महेष्वासं योगीष्वर महारथम् 06,046.023c यो भीष्मं शमयेत् संख्ये दावाग्निं जलदो यथा 06,046.024a तव प्रसादाद् गोविन्द पाण्डवा निहतद्विषः 06,046.024c स्वराज्यम् अनुसंप्राप्ता मोदिष्यन्ति सबान्धवाः 06,046.025a एवम् उक्त्वा ततः पार्थो ध्यायन्न् आस्ते महामनाः 06,046.025c चिरम् अन्तर्मना भूत्वा शोकोपहतचेतनः 06,046.026a शोकार्तं पाण्डवं ज्ञात्वा दुःखेन हतचेतसम् 06,046.026c अब्रवीत् तत्र गोविन्दो हर्षयन् सर्वपाण्डवान् 06,046.027a मा शुचो भरतश्रेष्ठ न त्वं शोचितुम् अर्हसि 06,046.027c यस्य ते भ्रातरः शूराः सर्वलोकस्य धन्विनः 06,046.028a अहं च प्रियकृद् राजन् सात्यकिश् च महारथः 06,046.028c विराटद्रुपदौ वृद्धौ धृष्टद्युम्नश् च पार्षतः 06,046.029a तथैव सबलाः सर्वे राजानो राजसत्तम 06,046.029c त्वत्प्रसादं प्रतीक्षन्ते त्वद्भक्ताश् च विशां पते 06,046.030a एष ते पार्षतो नित्यं हितकामः प्रिये रतः 06,046.030c सेनापत्यम् अनुप्राप्तो धृष्टद्युम्नो महाबलः 06,046.030e शिखण्डी च महाबाहो भीष्मस्य निधनं किल 06,046.030f*0154_01 स त्वं पुरुषशार्दूल शार्दूलसमविक्रम 06,046.030f*0154_02 सेनापत्येन राजेन्द्र धृष्टद्युम्नं नियोजय 06,046.031a एतच् छ्रुत्वा ततो राजा धृष्टद्युम्नं महारथम् 06,046.031c अब्रवीत् समितौ तस्यां वासुदेवस्य शृण्वतः 06,046.032a धृष्टद्युम्न निबोधेदं यत् त्वा वक्ष्यामि मारिष 06,046.032c नातिक्रम्यं भवेत् तच् च वचनं मम भाषितम् 06,046.033a भवान् सेनापतिर् मह्यं वासुदेवेन संमतः 06,046.033c कार्त्तिकेयो यथा नित्यं देवानाम् अभवत् पुरा 06,046.033e तथा त्वम् अपि पाण्डूनां सेनानीः पुरुषर्षभ 06,046.034a स त्वं पुरुषशार्दूल विक्रम्य जहि कौरवान् 06,046.034c अहं च त्वानुयास्यामि भीमः कृष्णश् च मारिष 06,046.035a माद्रीपुत्रौ च सहितौ द्रौपदेयाश् च दंशिताः 06,046.035c ये चान्ये पृथिवीपालाः प्रधानाः पुरुषर्षभ 06,046.035d*0155_01 एतावद् उक्त्वा नृपतिः सहदेवम् अभाषत 06,046.035d*0155_02 अभिषेकस्य संभारान् क्षिप्रम् आनय वै जवात् 06,046.035d*0155_03 प्रादुरासीत् ततो धौम्यः संभारान् गृह्य भारत 06,046.035d*0155_04 सहदेवेन सहितः पाण्डवाय न्यवेदयत् 06,046.035d*0155_05 ततस् तं पुरुषव्याघ्रं द्रुपदस्यात्मजं युधि 06,046.035d*0155_06 भद्रपीठे सुखं न्यस्य अभिषेचयद् अच्युतः 06,046.035d*0155_07 अशोभताभिषिक्तो हि द्रुपदस्यात्मजो बली 06,046.035d*0155_08 यथा देवासुरे युद्धे कार्त्तिकेयो ह्य् अशोभत 06,046.036a तत उद्धर्षयन् सर्वान् धृष्टद्युम्नो ऽभ्यभाषत 06,046.036c अहं द्रोणान्तकः पार्थ विहितः शंभुना पुरा 06,046.037a रणे भीष्मं तथा द्रोणं कृपं शल्यं जयद्रथम् 06,046.037c सर्वान् अद्य रणे दृप्तान् प्रतियोत्स्यामि पार्थिव 06,046.038a अथोत्क्रुष्टं महेष्वासैः पाण्डवैर् युद्धदुर्मदैः 06,046.038b*0156_01 तच् छ्रुत्वा जहृषुः पार्थाः पार्थिवाश् च महारथाः 06,046.038c समुद्यते पार्थिवेन्द्रे पार्षते शत्रुसूदने 06,046.039a तम् अब्रवीत् ततः पार्थः पार्षतं पृतनापतिम् 06,046.039c व्यूहः क्रौञ्चारुणो नाम सर्वशत्रुनिबर्हणः 06,046.040a यं बृहस्पतिर् इन्द्राय तदा देवासुरे ऽब्रवीत् 06,046.040c तं यथावत् प्रतिव्यूह परानीकविनाशनम् 06,046.040e अदृष्टपूर्वं राजानः पश्यन्तु कुरुभिः सह 06,046.041a तथोक्तः स नृदेवेन विष्णुर् वज्रभृता इव 06,046.041c प्रभाते सर्वसैन्यानाम् अग्रे चक्रे धनंजयम् 06,046.042a आदित्यपथगः केतुस् तस्याद्भुतमनोरमः 06,046.042c शासनात् पुरुहूतस्य निर्मितो विश्वकर्मणा 06,046.043a इन्द्रायुधसवर्णाभिः पताकाभिर् अलंकृतः 06,046.043c आकाशग इवाकाशे गन्धर्वनगरोपमः 06,046.043e नृत्यमान इवाभाति रथचर्यासु मारिष 06,046.044a तेन रत्नवता पार्थः स च गाण्डीवधन्वना 06,046.044c बभूव परमोपेतः स्वयंभूर् इव भानुना 06,046.045a शिरो ऽभूद् द्रुपदो राजा महत्या सेनया वृतः 06,046.045c कुन्तिभोजश् च चैद्यश् च चक्षुष्य् आस्तां जनेश्वर 06,046.046a दाशार्णकाः प्रयागाश् च दाशेरकगणैः सह 06,046.046c अनूपगाः किराताश् च ग्रीवायां भरतर्षभ 06,046.047a पटच्चरैश् च हुण्डैश् च राजन् पौरवकैस् तथा 06,046.047c निषादैः सहितश् चापि पृष्ठम् आसीद् युधिष्ठिरः 06,046.048a पक्षौ तु भीमसेनश् च धृष्टद्युम्नश् च पार्षतः 06,046.048c द्रौपदेयाभिमन्युश् च सात्यकिश् च महारथः 06,046.049a पिशाचा दरदाश् चैव पुण्ड्राः कुण्डीविषैः सह 06,046.049c मडका लडकाश् चैव तङ्गणाः परतङ्गणाः 06,046.050a बाह्लिकास् तित्तिराश् चैव चोलाः पाण्ड्याश् च भारत 06,046.050c एते जनपदा राजन् दक्षिणं पक्षम् आश्रिताः 06,046.051a अग्निवेष्या जगत्तुण्डाः पलदाशाश् च भारत 06,046.051c शबरास् तुम्बुपाश् चैव वत्साश् च सह नाकुलैः 06,046.051e नकुलः सहदेवश् च वामं पार्श्वं समाश्रिताः 06,046.052a रथानाम् अयुतं पक्षौ शिरश् च नियुतं तथा 06,046.052c पृष्ठम् अर्बुदम् एवासीत् सहस्राणि च विंशतिः 06,046.052e ग्रीवायां नियुतं चापि सहस्राणि च सप्ततिः 06,046.053a पक्षकोटिप्रपक्षेषु पक्षान्तेषु च वारणाः 06,046.053c जग्मुः परिवृता राजंश् चलन्त इव पर्वताः 06,046.054a जघनं पालयाम् आस विराटः सह केकयैः 06,046.054c काशिराजश् च शैब्यश् च रथानाम् अयुतैस् त्रिभिः 06,046.055a एवम् एतं महाव्यूहं व्यूह्य भारत पाण्डवाः 06,046.055c सूर्योदयनम् इच्छन्तः स्थिता युद्धाय दंशिताः 06,046.055d@005_0001 शब्दश् च सुमहांस् तत्र दिवस्पृग् भरतोत्तम 06,046.055d@005_0002 एवं ते पुरुषव्याघ्राः पाण्डवा युद्धदुर्मदाः 06,046.055d@005_0003 व्यवस्थिताः प्रतिव्यूह्य तव पुत्रस्य वाहिनीम् 06,046.055d@005_0004 त्रसन्तीव हि चेतांसि योधानां भरतर्षभ 06,046.055d@005_0005 धृतराष्ट्र उवाच 06,046.055d@005_0005 दृष्ट्वाग्रतो भीमसेनं गदापाणिम् अवस्थितम् 06,046.055d@005_0006 सूर्योदये संजय के तु पूर्वं 06,046.055d@005_0007 युयुत्सवो हृष्टरूपास् तथासन् 06,046.055d@005_0008 किं मामका भीष्मनेत्राः समीयुः 06,046.055d@005_0009 किं पाण्डवा भीमनेत्रास् तदानीम् 06,046.055d@005_0010 केषां जघन्यौ सोमसूर्यौ सुवायुः 06,046.055d@005_0011 केषां सेनां श्वापदा व्याहरेयुः 06,046.055d@005_0012 केषां यूनां मुखवर्णाः प्रसन्नाः 06,046.055d@005_0013 संजय उवाच 06,046.055d@005_0013 सर्वं ह्य् एतद् ब्रूहि तत्त्वं यथावत् 06,046.055d@005_0014 उभे सेने तुल्यम् एवोपपन्ने 06,046.055d@005_0015 उभे सेने हर्षरूपे तथैव 06,046.055d@005_0016 उभे चित्रे वनराजीप्रकाशे 06,046.055d@005_0017 उभे सेने नागरथाश्वपूर्णे 06,046.055d@005_0018 उभे सेने भीमरूपे नरेन्द्र 06,046.055d@005_0019 तथा चोभे भारत दुर्विषह्ये 06,046.055d@005_0020 तथा चोभे स्वर्गजयाय तुष्टे 06,046.055d@005_0021 तथा चोभे सत्पुरुषोपजुष्टे 06,046.055d@005_0022 पश्चान्मुखाः कौरवा धार्तराष्ट्रास् 06,046.055d@005_0023 तथा पाण्डवाः प्राङ्मुखा योत्स्यमानाः 06,046.055d@005_0024 दैत्येन्द्रसेनेव च कौरवाणां 06,046.055d@005_0025 सुरेन्द्रसेनेव च पाण्डवानाम् 06,046.055d@005_0026 ववौ वायुः पृष्ठतः पाण्डवानां 06,046.055d@005_0027 तथा वायुः सन्मुखस् तावकानाम् 06,046.055d@005_0028 गजेन्द्राणां मदगन्धा * * * 06,046.055d@005_0029 न्न सेहिरे तव पुत्रस्य नागाः 06,046.055d@005_0030 दुर्योधनो दन्तिवरं पद्मवर्णं 06,046.055d@005_0031 सुवर्णकक्षं जातबलं प्रभिन्नम् 06,046.055d@005_0032 समास्थितो मध्यगतः कुरूणां 06,046.055d@005_0033 संस्तूयमानो रथिभिर् मागधैश् च 06,046.055d@005_0034 चन्द्रप्रभं श्वेतम् अस्यातपत्रं 06,046.055d@005_0035 तथा सौवर्णा स्रग् भ्राजते चोत्तमाङ्गे 06,046.055d@005_0036 तं सर्वतः शकुनिः पार्वतीयः 06,046.055d@005_0037 सार्धं गान्धारैः पाति गान्धारराजः 06,046.055d@005_0038 भीष्मो ऽग्रतः सर्वसैन्यस्य वृद्धः 06,046.055d@005_0039 श्वेतच्छत्रः श्वेतकचः सशङ्खः 06,046.055d@005_0040 श्वेतोष्णीषः पाण्डुरेण ध्वजेन 06,046.055d@005_0041 श्वेतो रथः शैलसमप्रकाशः 06,046.055d@005_0042 तद्वत् सैन्यं धार्तराष्ट्रस्य सर्वे 06,046.055d@005_0043 बाह्लिकानां चातिरथो महात्मा 06,046.055d@005_0044 महेष्वासा महाभागाः स्थिता युद्धाय दंशिताः 06,046.056a तेषाम् आदित्यवर्णानि विमलानि महान्ति च 06,046.056c श्वेतच्छत्राण्य् अशोभन्त वारणेषु रथेषु च 06,047.001 संजय उवाच 06,047.001a क्रौञ्चं ततो महाव्यूहम् अभेद्यं तनयस् तव 06,047.001c व्यूढं दृष्ट्वा महाघोरं पार्थेनामिततेजसा 06,047.002a आचार्यम् उपसंगम्य कृपं शल्यं च मारिष 06,047.002c सौमदत्तिं विकर्णं च अश्वत्थामानम् एव च 06,047.003a दुःशासनादीन् भ्रातॄंश् च स सर्वान् एव भारत 06,047.003c अन्यांश् च सुबहूञ् शूरान् युद्धाय समुपागतान् 06,047.004a प्राहेदं वचनं काले हर्षयंस् तनयस् तव 06,047.004c नानाशस्त्रप्रहरणाः सर्वे शस्त्रास्त्रवेदिनः 06,047.005a एकैकशः समर्था हि यूयं सर्वे महारथाः 06,047.005c पाण्डुपुत्रान् रणे हन्तुं ससैन्यान् किम् उ संहताः 06,047.006a अपर्याप्तं तद् अस्माकं बलं भीष्माभिरक्षितम् 06,047.006c पर्याप्तं त्व् इदम् एतेषां बलं पार्थिवसत्तमाः 06,047.007a संस्थानाः शूरसेनाश् च वेणिकाः कुकुरास् तथा 06,047.007c आरेवकास् त्रिगर्ताश् च मद्रका यवनास् तथा 06,047.008a शत्रुंजयेन सहितास् तथा दुःशासनेन च 06,047.008c विकर्णेन च वीरेण तथा नन्दोपनन्दकैः 06,047.009a चित्रसेनेन सहिताः सहिताः पाणिभद्रकैः 06,047.009c भीष्मम् एवाभिरक्षन्तु सह सैन्यपुरस्कृताः 06,047.010a ततो द्रोणश् च भीष्मश् च तव पुत्रश् च मारिष 06,047.010c अव्यूहन्त महाव्यूहं पाण्डूनां प्रतिबाधने 06,047.011a भीष्मः सैन्येन महता समन्तात् परिवारितः 06,047.011c ययौ प्रकर्षन् महतीं वाहिनीं सुरराड् इव 06,047.012a तम् अन्वयान् महेष्वासो भारद्वाजः प्रतापवान् 06,047.012c कुन्तलैश् च दशार्णैश् च मागधैश् च विशां पते 06,047.013a विदर्भैर् मेकलैश् चैव कर्णप्रावरणैर् अपि 06,047.013c सहिताः सर्वसैन्येन भीष्मम् आहवशोभिनम् 06,047.014a गान्धाराः सिन्धुसौवीराः शिबयो ऽथ वसातयः 06,047.014c शकुनिश् च स्वसैन्येन भारद्वाजम् अपालयत् 06,047.015a ततो दुर्योधनो राजा सहितः सर्वसोदरैः 06,047.015c अश्वातकैर् विकर्णैश् च तथा शर्मिलकोसलैः 06,047.016a दरदैश् चूचुपैश् चैव तथा क्षुद्रकमालवैः 06,047.016c अभ्यरक्षत संहृष्टः सौबलेयस्य वाहिनीम् 06,047.017a भूरिश्रवाः शलः शल्यो भगदत्तश् च मारिष 06,047.017c विन्दानुविन्दाव् आवन्त्यौ वामं पार्श्वम् अपालयन् 06,047.018a सौमदत्तिः सुशर्मा च काम्बोजश् च सुदक्षिणः 06,047.018c शतायुश् च श्रुतायुश् च दक्षिणं पार्श्वम् आस्थिताः 06,047.019a अश्वत्थामा कृपश् चैव कृतवर्मा च सात्वतः 06,047.019c महत्या सेनया सार्धं सेनापृष्ठे व्यवस्थिताः 06,047.020a पृष्ठगोपास् तु तस्यासन् नानादेश्या जनेश्वराः 06,047.020c केतुमान् वसुदानश् च पुत्रः काश्यस्य चाभिभूः 06,047.021a ततस् ते तावकाः सर्वे हृष्टा युद्धाय भारत 06,047.021c दध्मुः शङ्खान् मुदा युक्ताः सिंहनादांश् च नादयन् 06,047.022a तेषां श्रुत्वा तु हृष्टानां कुरुवृद्धः पितामहः 06,047.022c सिंहनादं विनद्योच्चैः शङ्खं दध्मौ प्रतापवान् 06,047.023a ततः शङ्खाश् च भेर्यश् च पेश्यश् च विविधाः परैः 06,047.023c आनकाश् चाभ्यहन्यन्त स शब्दस् तुमुलो ऽभवत् 06,047.024a ततः श्वेतैर् हयैर् युक्ते महति स्यन्दने स्थितौ 06,047.024c प्रदध्मतुः शङ्खवरौ हेमरत्नपरिष्कृतौ 06,047.025a पाञ्चजन्यं हृषीकेशो देवदत्तं धनंजयः 06,047.025c पौण्ड्रं दध्मौ महाशङ्खं भीमकर्मा वृकोदरः 06,047.026a अनन्तविजयं राजा कुन्तीपुत्रो युधिष्ठिरः 06,047.026c नकुलः सहदेवश् च सुघोषमणिपुष्पकौ 06,047.026d*0157_01 युधिष्ठिरश् च धर्मात्मा माद्रीपुत्रौ च पाण्डवौ 06,047.026d*0157_02 अभिमन्युश् च विक्रान्त उत्तमौजाश् च वीर्यवान् 06,047.027a काशिराजश् च शैब्यश् च शिखण्डी च महारथः 06,047.027c धृष्टद्युम्नो विराटश् च सात्यकिश् च महायशाः 06,047.028a पाञ्चाल्यश् च महेष्वासो द्रौपद्याः पञ्च चात्मजाः 06,047.028c सर्वे दध्मुर् महाशङ्खान् सिंहनादांश् च नेदिरे 06,047.029a स घोषः सुमहांस् तत्र वीरैस् तैः समुदीरितः 06,047.029c नभश् च पृथिवीं चैव तुमुलो व्यनुनादयत् 06,047.030a एवम् एते महाराज प्रहृष्टाः कुरुपाण्डवाः 06,047.030c पुनर् युद्धाय संजग्मुस् तापयानाः परस्परम् 06,048.001 धृतराष्ट्र उवाच 06,048.001a एवं व्यूढेष्व् अनीकेषु मामकेष्व् इतरेषु च 06,048.001c कथं प्रहरतां श्रेष्ठाः संप्रहारं प्रचक्रिरे 06,048.002 संजय उवाच 06,048.002a समं व्यूढेष्व् अनीकेषु संनद्धा रुचिरध्वजाः 06,048.002b*0158_01 तावकाः पाण्डवैः सार्धं यथायुध्यन्त तच् छृणु 06,048.002c अपारम् इव संदृश्य सागरप्रतिमं बलम् 06,048.003a तेषां मध्ये स्थितो राजा पुत्रो दुर्योधनस् तव 06,048.003c अब्रवीत् तावकान् सर्वान् युध्यध्वम् इति दंशिताः 06,048.004a ते मनः क्रूरम् आस्थाय समभित्यक्तजीविताः 06,048.004c पाण्डवान् अभ्यवर्तन्त सर्व एवोच्छ्रितध्वजाः 06,048.005a ततो युद्धं समभवत् तुमुलं लोमहर्षणम् 06,048.005c तावकानां परेषां च व्यतिषक्तरथद्विपम् 06,048.006a मुक्तास् तु रथिभिर् बाणा रुक्मपुङ्खाः सुतेजनाः 06,048.006c संनिपेतुर् अकुण्ठाग्रा नागेषु च हयेषु च 06,048.007a तथा प्रवृत्ते संग्रामे धनुर् उद्यम्य दंशितः 06,048.007c अभिपत्य महाबाहुर् भीष्मो भीमपराक्रमः 06,048.008a सौभद्रे भीमसेने च शैनेये च महारथे 06,048.008c केकये च विराटे च धृष्टद्युम्ने च पार्षते 06,048.009a एतेषु नरवीरेषु चेदिमत्स्येषु चाभितः 06,048.009c ववर्ष शरवर्षाणि वृद्धः कुरुपितामहः 06,048.010a प्राकम्पत महाव्यूहस् तस्मिन् वीरसमागमे 06,048.010c सर्वेषाम् एव सैन्यानाम् आसीद् व्यतिकरो महान् 06,048.011a सादितध्वजनागाश् च हतप्रवरवाजिनः 06,048.011c विप्रयातरथानीकाः समपद्यन्त पाण्डवाः 06,048.012a अर्जुनस् तु नरव्याघ्रो दृष्ट्वा भीष्मं महारथम् 06,048.012c वार्ष्णेयम् अब्रवीत् क्रुद्धो याहि यत्र पितामहः 06,048.013a एष भीष्मः सुसंक्रुद्धो वार्ष्णेय मम वाहिनीम् 06,048.013c नाशयिष्यति सुव्यक्तं दुर्योधनहिते रतः 06,048.014a एष द्रोणः कृपः शल्यो विकर्णश् च जनार्दन 06,048.014c धार्तराष्ट्राश् च सहिता दुर्योधनपुरोगमाः 06,048.015a पाञ्चालान् निहनिष्यन्ति रक्षिता दृढधन्वना 06,048.015c सो ऽहं भीष्मं गमिष्यामि सैन्यहेतोर् जनार्दन 06,048.016a तम् अब्रवीद् वासुदेवो यत्तो भव धनंजय 06,048.016c एष त्वा प्रापये वीर पितामहरथं प्रति 06,048.017a एवम् उक्त्वा ततः शौरी रथं तं लोकविश्रुतम् 06,048.017c प्रापयाम् आस भीष्माय रथं प्रति जनेश्वर 06,048.018a चञ्चद्बहुपताकेन बलाकावर्णवाजिना 06,048.018c समुच्छ्रितमहाभीमनदद्वानरकेतुना 06,048.018d*0159_01 लाङ्गूलास्फोटशब्देन स्वनयानो नभस्तलम् 06,048.018d*0159_02 पिङ्गाक्षैर् दृष्टिपातैश् च भीषयन्न् अरिसैनिकान् 06,048.018e महता मेघनादेन रथेनादित्यवर्चसा 06,048.019a विनिघ्नन् कौरवानीकं शूरसेनांश् च पाण्डवः 06,048.019c आयाच् छरान् नुदञ् शीघ्रं सुहृच्छोषविनाशनः 06,048.020a तम् आपतन्तं वेगेन प्रभिन्नम् इव वारणम् 06,048.020c त्रासयानं रणे शूरान् पातयन्तं च सायकैः 06,048.021a सैन्धवप्रमुखैर् गुप्तः प्राच्यसौवीरकेकयैः 06,048.021c सहसा प्रत्युदीयाय भीष्मः शांतनवो ऽर्जुनम् 06,048.022a को हि गाण्डीवधन्वानम् अन्यः कुरुपितामहात् 06,048.022c द्रोणवैकर्तनाभ्यां वा रथः संयातुम् अर्हति 06,048.023a ततो भीष्मो महाराज कौरवाणां पितामहः 06,048.023c अर्जुनं सप्तसप्तत्या नाराचानां समावृणोत् 06,048.024a द्रोणश् च पञ्चविंशत्या कृपः पञ्चाशता शरैः 06,048.024c दुर्योधनश् चतुःषष्ट्या शल्यश् च नवभिः शरैः 06,048.024d*0160_01 द्रौणिः षष्ट्या नरव्याघ्रो विकर्णश् च त्रिभिः शरैः 06,048.025a सैन्धवो नवभिश् चापि शकुनिश् चापि पञ्चभिः 06,048.025c विकर्णो दशभिर् भल्लै राजन् विव्याध पाण्डवम् 06,048.026a स तैर् विद्धो महेष्वासः समन्तान् निशितैः शरैः 06,048.026c न विव्यथे महाबाहुर् भिद्यमान इवाचलः 06,048.027a स भीष्मं पञ्चविंशत्या कृपं च नवभिः शरैः 06,048.027c द्रोणं षष्ट्या नरव्याघ्रो विकर्णं च त्रिभिः शरैः 06,048.027d*0161_01 शल्यं च दशभिर् बाणैस् तावद्भिश् च जयद्रथम् 06,048.028a आर्तायनिं त्रिभिर् बाणइ राजानं चापि पञ्चभिः 06,048.028c प्रत्यविध्यद् अमेयात्मा किरीटी भरतर्षभ 06,048.029a तं सात्यकिर् विराटश् च धृष्टद्युम्नश् च पार्षतः 06,048.029c द्रौपदेयाभिमन्युश् च परिवव्रुर् धनंजयम् 06,048.030a ततो द्रोणं महेष्वासं गाङ्गेयस्य प्रिये रतम् 06,048.030c अभ्यवर्षत पाञ्चाल्यः संयुक्तः सह सोमकैः 06,048.031a भीष्मस् तु रथिनां श्रेष्ठस् तूर्णं विव्याध पाण्डवम् 06,048.031c अशीत्या निशितैर् बाणैस् ततो ऽक्रोशन्त तावकाः 06,048.032a तेषां तु निनदं श्रुत्वा प्रहृष्टानां प्रहृष्टवत् 06,048.032c प्रविवेश ततो मध्यं रथसिंहः प्रतापवान् 06,048.033a तेषां तु रथसिंहानां मध्यं प्राप्य धनंजयः 06,048.033c चिक्रीड धनुषा राजंल् लक्ष्यं कृत्वा महारथान् 06,048.033d*0162_01 क्षत्रियाणां शिरांस्य् उग्रैः कृन्तञ् शस्त्रैर् महारथः 06,048.033d*0162_02 शून्यान् कृत्वा रथोपस्थान् व्यचरत् फल्गुनस् तदा 06,048.034a ततो दुर्योधनो राजा भीष्मम् आह जनेश्वरः 06,048.034c पीड्यमानं स्वकं सैन्यं दृष्ट्वा पार्थेन संयुगे 06,048.035a एष पाण्डुसुतस् तात कृष्णेन सहितो बली 06,048.035c यततां सर्वसैन्यानां मूलं नः परिकृन्तति 06,048.035e त्वयि जीवति गाङ्गेये द्रोणे च रथिनां वरे 06,048.036a त्वत्कृते ह्य् एष कर्णो ऽपि न्यस्तशस्त्रो महारथः 06,048.036c न युध्यति रणे पार्थं हितकामः सदा मम 06,048.037a स तथा कुरु गाङ्गेय यथा हन्येत फल्गुनः 06,048.037c एवम् उक्तस् ततो राजन् पिता देवव्रतस् तव 06,048.037e धिक् क्षत्रधर्मम् इत्य् उक्त्वा ययौ पार्थरथं प्रति 06,048.038a उभौ श्वेतहयौ राजन् संसक्तौ दृश्य पार्थिवाः 06,048.038c सिंहनादान् भृशं चक्रुः शङ्खशब्दांश् च भारत 06,048.039a द्रौणिर् दुर्योधनश् चैव विकर्णश् च तवात्मजः 06,048.039c परिवार्य रणे भीष्मं स्थिता युद्धाय मारिष 06,048.040a तथैव पाण्डवाः सर्वे परिवार्य धनंजयम् 06,048.040c स्थिता युद्धाय महते ततो युद्धम् अवर्तत 06,048.041a गाङ्गेयस् तु रणे पार्थम् आनर्छन् नवभिः शरैः 06,048.041c तम् अर्जुनः प्रत्यविध्यद् दशभिर् मर्मवेधिभिः 06,048.042a ततः शरसहस्रेण सुप्रयुक्तेन पाण्डवः 06,048.042c अर्जुनः समरश्लाघी भीष्मस्यावारयद् दिशः 06,048.043a शरजालं ततस् तत् तु शरजालेन कौरव 06,048.043c वारयाम् आस पार्थस्य भीष्मः शांतनवस् तथा 06,048.044a उभौ परमसंहृष्टाव् उभौ युद्धाभिनन्दिनौ 06,048.044c निर्विशेषम् अयुध्येतां कृतप्रतिकृतैषिणौ 06,048.045a भीष्मचापविमुक्तानि शरजालानि संघशः 06,048.045c शीर्यमाणान्य् अदृश्यन्त भिन्नान्य् अर्जुनसायकैः 06,048.046a तथैवार्जुनमुक्तानि शरजालानि भागशः 06,048.046c गाङ्गेयशरनुन्नानि न्यपतन्त महीतले 06,048.047a अर्जुनः पञ्चविंशत्या भीष्मम् आर्च्छच् छितैः शरैः 06,048.047c भीष्मो ऽपि समरे पार्थं विव्याध त्रिंशता शरैः 06,048.048a अन्योन्यस्य हयान् विद्ध्वा ध्वजौ च सुमहाबलौ 06,048.048c रथेषां रथचक्रे च चिक्रीडतुर् अरिंदमौ 06,048.049a ततः क्रुद्धो महाराज भीष्मः प्रहरतां वरः 06,048.049c वासुदेवं त्रिभिर् बाणैर् आजघान स्तनान्तरे 06,048.050a भीष्मचापच्युतैर् बाणैर् निर्विद्धो मधुसूदनः 06,048.050c विरराज रणे राजन् सपुष्प इव किंशुकः 06,048.051a ततो ऽर्जुनो भृशं क्रुद्धो निर्विद्धं प्रेक्ष्य माधवम् 06,048.051c गाङ्गेयसारथिं संख्ये निर्बिभेद त्रिभिः शरैः 06,048.052a यतमानौ तु तौ वीराव् अन्योन्यस्य वधं प्रति 06,048.052c नाशक्नुतां तदान्योन्यम् अभिसंधातुम् आहवे 06,048.053a मण्डलानि विचित्राणि गतप्रत्यागतानि च 06,048.053c अदर्शयेतां बहुधा सूतसामर्थ्यलाघवात् 06,048.054a अन्तरं च प्रहारेषु तर्कयन्तौ महारथौ 06,048.054c राजन्न् अन्तरमार्गस्थौ स्थिताव् आस्तां मुहुर् मुहुः 06,048.055a उभौ सिंहरवोन्मिश्रं शङ्खशब्दं प्रचक्रतुः 06,048.055c तथैव चापनिर्घोषं चक्रतुस् तौ महारथौ 06,048.056a तयोः शङ्खप्रणादेन रथनेमिस्वनेन च 06,048.056c दारिता सहसा भूमिश् चकम्प च ननाद च 06,048.057a न तयोर् अन्तरं कश् चिद् ददृशे भरतर्षभ 06,048.057c बलिनौ समरे शूराव् अन्योन्यसदृशाव् उभौ 06,048.058a चिह्नमात्रेण भीष्मं तु प्रजज्ञुस् तत्र कौरवाः 06,048.058c तथा पाण्डुसुताः पार्थं चिह्नमात्रेण जज्ञिरे 06,048.059a तयोर् नृवरयो राजन् दृश्य तादृक् पराक्रमम् 06,048.059c विस्मयं सर्वभूतानि जग्मुर् भारत संयुगे 06,048.060a न तयोर् विवरं कश् चिद् रणे पश्यति भारत 06,048.060c धर्मे स्थितस्य हि यथा न कश् चिद् वृजिनं क्व चित् 06,048.061a उभौ हि शरजालेन ताव् अदृश्यौ बभूवतुः 06,048.061c प्रकाशौ च पुनस् तूर्णं बभूवतुर् उभौ रणे 06,048.062a तत्र देवाः सगन्धर्वाश् चारणाश् च सहर्षिभिः 06,048.062c अन्योन्यं प्रत्यभाषन्त तयोर् दृष्ट्वा पराक्रमम् 06,048.063a न शक्यौ युधि संरब्धौ जेतुम् एतौ महारथौ 06,048.063c सदेवासुरगन्धर्वैर् लोकैर् अपि कथं चन 06,048.064a आश्चर्यभूतं लोकेषु युद्धम् एतन् महाद्भुतम् 06,048.064c नैतादृशानि युद्धानि भविष्यन्ति कथं चन 06,048.065a नापि शक्यो रणे जेतुं भीष्मः पार्थेन धीमता 06,048.065c सधनुश् च रथस्थश् च प्रवपन् सायकान् रणे 06,048.066a तथैव पाण्डवं युद्धे देवैर् अपि दुरासदम् 06,048.066c न विजेतुं रणे भीष्म उत्सहेत धनुर्धरम् 06,048.066d*0163_01 आलोकाद् अपि युद्धं तु समम् एतद् भविष्यति 06,048.067a इति स्म वाचः श्रूयन्ते प्रोच्चरन्त्यस् ततस् ततः 06,048.067c गाङ्गेयार्जुनयोः संख्ये स्तवयुक्ता विशां पते 06,048.068a त्वदीयास् तु ततो योधाः पाण्डवेयाश् च भारत 06,048.068c अन्योन्यं समरे जघ्नुस् तयोस् तत्र पराक्रमे 06,048.069a शितधारैस् तथा खड्गैर् विमलैश् च परश्वधैः 06,048.069c शरैर् अन्यैश् च बहुभिः शस्त्रैर् नानाविधैर् युधि 06,048.069e उभयोः सेनयोर् वीरा न्यकृन्तन्त परस्परम् 06,048.070a वर्तमाने तथा घोरे तस्मिन् युद्धे सुदारुणे 06,048.070c द्रोणपाञ्चाल्ययो राजन् महान् आसीत् समागमः 06,049.001 धृतराष्ट्र उवाच 06,049.001a कथं द्रोणो महेष्वासः पाञ्चाल्यश् चापि पार्षतः 06,049.001c रणे समीयतुर् यत्तौ तन् ममाचक्ष्व संजय 06,049.002a दिष्टम् एव परं मन्ये पौरुषाद् अपि संजय 06,049.002c यत्र शांतनवो भीष्मो नातरद् युधि पाण्डवम् 06,049.003a भीष्मो हि समरे क्रुद्धो हन्याल् लोकांश् चराचरान् 06,049.003c स कथं पाण्डवं युद्धे नातरत् संजयौजसा 06,049.004 संजय उवाच 06,049.004a शृणु राजन् स्थिरो भूत्वा युद्धम् एतत् सुदारुणम् 06,049.004c न शक्यः पाण्डवो जेतुं देवैर् अपि सवासवैः 06,049.005a द्रोणस् तु निशितैर् बाणैर् धृष्टद्युम्नम् अयोधयत् 06,049.005c सारथिं चास्य भल्लेन रथनीडाद् अपातयत् 06,049.006a तस्याथ चतुरो वाहांश् चतुर्भिः सायकोत्तमैः 06,049.006c पीडयाम् आस संक्रुद्धो धृष्टद्युम्नस्य मारिष 06,049.007a धृष्टद्युम्नस् ततो द्रोणं नवत्या निशितैः शरैः 06,049.007c विव्याध प्रहसन् वीरस् तिष्ठ तिष्ठेति चाब्रवीत् 06,049.008a ततः पुनर् अमेयात्मा भारद्वाजः प्रतापवान् 06,049.008c शरैः प्रच्छादयाम् आस धृष्टद्युम्नम् अमर्षणम् 06,049.009a आददे च शरं घोरं पार्षतस्य वधं प्रति 06,049.009c शक्राशनिसमस्पर्शं मृत्युदण्डम् इवापरम् 06,049.010a हाहाकारो महान् आसीत् सर्वसैन्यस्य भारत 06,049.010c तम् इषुं संधितं दृष्ट्वा भारद्वाजेन संयुगे 06,049.011a तत्राद्भुतम् अपश्याम धृष्टद्युम्नस्य पौरुषम् 06,049.011c यद् एकः समरे वीरस् तस्थौ गिरिर् इवाचलः 06,049.012a तं च दीप्तं शरं घोरम् आयान्तं मृत्युम् आत्मनः 06,049.012c चिच्छेद शरवृष्टिं च भारद्वाजे मुमोच ह 06,049.013a तत उच्चुक्रुशुः सर्वे पाञ्चालाः पाण्डवैः सह 06,049.013c धृष्टद्युम्नेन तत् कर्म कृतं दृष्ट्वा सुदुष्करम् 06,049.014a ततः शक्तिं महावेगां स्वर्णवैडूर्यभूषिताम् 06,049.014c द्रोणस्य निधनाकाङ्क्षी चिक्षेप स पराक्रमी 06,049.015a ताम् आपतन्तीं सहसा शक्तिं कनकभूषणाम् 06,049.015c त्रिधा चिक्षेप समरे भारद्वाजो हसन्न् इव 06,049.016a शक्तिं विनिहतां दृष्ट्वा धृष्टद्युम्नः प्रतापवान् 06,049.016c ववर्ष शरवर्षाणि द्रोणं प्रति जनेश्वर 06,049.017a शरवर्षं ततस् तं तु संनिवार्य महायशाः 06,049.017c द्रोणो द्रुपदपुत्रस्य मध्ये चिच्छेद कार्मुकम् 06,049.018a स च्छिन्नधन्वा समरे गदां गुर्वीं महायशाः 06,049.018c द्रोणाय प्रेषयाम् आस गिरिसारमयीं बली 06,049.019a सा गदा वेगवन् मुक्ता प्रायाद् द्रोणजिघांसया 06,049.019c तत्राद्भुतम् अपश्याम भारद्वाजस्य विक्रमम् 06,049.020a लाघवाद् व्यंसयाम् आस गदां हेमविभूषिताम् 06,049.020c व्यंसयित्वा गदां तां च प्रेषयाम् आस पार्षते 06,049.021a भल्लान् सुनिशितान् पीतान् स्वर्णपुङ्ख्ठशिलाशितान् 06,049.021c ते तस्य कवचं भित्त्वा पपुः शोणितम् आहवे 06,049.022a अथान्यद् धनुर् आदाय धृष्टद्युम्नो महामनाः 06,049.022c द्रोणं युधि पराक्रम्य शरैर् विव्याध पञ्चभिः 06,049.023a रुधिराक्तौ ततस् तौ तु शुशुभाते नरर्षभौ 06,049.023c वसन्तसमये राजन् पुष्पिताव् इव किंशुकौ 06,049.024a अमर्षितस् ततो राजन् पराक्रम्य चमूमुखे 06,049.024c द्रोणो द्रुपदपुत्रस्य पुनश् चिच्छेद कार्मुकम् 06,049.025a अथैनं छिन्नधन्वानं शरैः संनतपर्वभिः 06,049.025c अवाकिरद् अमेयात्मा वृष्ट्या मेघ इवाचलम् 06,049.025d*0164_01 तद् अप्य् अस्य रणे द्रोणश् चिच्छेद सशरं धनुः 06,049.026a सारथिं चास्य भल्लेन रथनीडाद् अपातयत् 06,049.026c अथास्य चतुरो वाहांश् चतुर्भिर् निशितैः शरैः 06,049.027a पातयाम् आस समरे सिंहनादं ननाद च 06,049.027c ततो ऽपरेण भल्लेन हस्ताच् चापम् अथाच्छिनत् 06,049.028a स च्छिन्नधन्वा विरथो हताश्वो हतसारथिः 06,049.028c गदापाणिर् अवारोहत् ख्यापयन् पौरुषं महत् 06,049.029a ताम् अस्य विशिखैस् तूर्णं पातयाम् आस भारत 06,049.029c रथाद् अनवरूढस्य तद् अद्भुतम् इवाभवत् 06,049.030a ततः स विपुलं चर्म शतचन्द्रं च भानुमत् 06,049.030c खड्गं च विपुलं दिव्यं प्रगृह्य सुभुजो बली 06,049.031a अभिदुद्राव वेगेन द्रोणस्य वधकाङ्क्षया 06,049.031c आमिषार्थी यथा सिंहो वने मत्तम् इव द्विपम् 06,049.032a तत्राद्भुतम् अपश्याम भारद्वाजस्य पौरुषम् 06,049.032c लाघवं चास्त्रयोगं च बलं बाह्वोश् च भारत 06,049.033a यद् एनं शरवर्षेण वारयाम् आस पार्षतम् 06,049.033c न शशाक ततो गन्तुं बलवान् अपि संयुगे 06,049.034a तत्र स्थितम् अपश्याम धृष्टद्युम्नं महारथम् 06,049.034c वारयाणं शरौघांश् च चर्मणा कृतहस्तवत् 06,049.035a ततो भीमो महाबाहुः सहसाभ्यपतद् बली 06,049.035c साहाय्यकारी समरे पार्षतस्य महात्मनः 06,049.036a स द्रोणं निशितैर् बाणइ राजन् विव्याध सप्तभिः 06,049.036c पार्षतं च तदा तूर्णम् अन्यम् आरोपयद् रथम् 06,049.037a ततो दुर्योधनो राजा कलिङ्गं समचोदयत् 06,049.037c सैन्येन महता युक्तं भारद्वाजस्य रक्षणे 06,049.038a ततः सा महती सेना कलिङ्गानां जनेश्वर 06,049.038c भीमम् अभ्युद्ययौ तूर्णं तव पुत्रस्य शासनात् 06,049.039a पाञ्चाल्यम् अभिसंत्यज्य द्रोणो ऽपि रथिनां वरः 06,049.039c विराटद्रुपदौ वृद्धौ योधयाम् आस संगतौ 06,049.039e धृष्टद्युम्नो ऽपि समरे धर्मराजं समभ्ययात् 06,049.040a ततः प्रववृते युद्धं तुमुलं लोमहर्षणम् 06,049.040c कलिङ्गानां च समरे भीमस्य च महात्मनः 06,049.040e जगतः प्रक्षयकरं घोररूपं भयानकम् 06,050.001 धृतराष्ट्र उवाच 06,050.001a तथा प्रतिसमादिष्टः कलिङ्गो वाहिनीपतिः 06,050.001c कथम् अद्भुतकर्माणं भीमसेनं महाबलम् 06,050.002a चरन्तं गदया वीरं दण्डपाणिम् इवान्तकम् 06,050.002c योधयाम् आस समरे कलिङ्गः सह सेनया 06,050.003 संजय उवाच 06,050.003a पुत्रेण तव राजेन्द्र स तथोक्तो महाबलः 06,050.003c महत्या सेनया गुप्तः प्रायाद् भीमरथं प्रति 06,050.004a ताम् आपतन्तीं सहसा कलिङ्गानां महाचमूम् 06,050.004c रथनागाश्वकलिलां प्रगृहीतमहायुधाम् 06,050.005a भीमसेनः कलिङ्गानाम् आर्छद् भारत वाहिनीम् 06,050.005c केतुमन्तं च नैषादिम् आयान्तं सह चेदिभिः 06,050.006a ततः श्रुतायुः संक्रुद्धो राज्ञा केतुमता सह 06,050.006c आससाद रणे भीमं व्यूढानीकेषु चेदिषु 06,050.007a रथैर् अनेकसाहस्रैः कलिङ्गानां जनाधिपः 06,050.007c अयुतेन गजानां च निषादैः सह केतुमान् 06,050.007e भीमसेनं रणे राजन् समन्तात् पर्यवारयत् 06,050.008a चेदिमत्स्यकरूषाश् च भीमसेनपुरोगमाः 06,050.008c अभ्यवर्तन्त सहसा निषादान् सह राजभिः 06,050.009a ततः प्रववृते युद्धं घोररूपं भयानकम् 06,050.009b*0165_01 सर्वे कलिङ्गकाश् चैव संनिवृत्तेषु चेदिषु 06,050.009b*0165_02 स्वबाहुबलम् आस्थाय अभ्यवर्तन्त पाण्डवम् 06,050.009c प्रजानन् न च योधान् स्वान् परस्परजिघांसया 06,050.010a घोरम् आसीत् ततो युद्धं भीमस्य सहसा परैः 06,050.010c यथेन्द्रस्य महाराज महत्या दैत्यसेनया 06,050.011a तस्य सैन्यस्य संग्रामे युध्यमानस्य भारत 06,050.011c बभूव सुमःठशब्दः सागरस्येव गर्जतः 06,050.012a अन्योन्यस्य तदा योधा निकृन्तन्तो विशां पते 06,050.012c महीं चक्रुश् चितां सर्वां शशशोणितसंनिभाम् 06,050.013a योधांश् च स्वान् परान् वापि नाभ्यजानञ् जिघांसया 06,050.013c स्वान् अप्य् आददते स्वाश् च शूराः समरदुर्जयाः 06,050.014a विमर्दः सुमहान् आसीद् अल्पानां बहुभिः सह 06,050.014c कलिङ्गैः सह चेदीनां निषादैश् च विशां पते 06,050.015a कृत्वा पुरुषकारं तु यथाशक्ति महाबलाः 06,050.015c भीमसेनं परित्यज्य संन्यवर्तन्त चेदयः 06,050.016a सर्वैः कलिङ्गैर् आसन्नः संनिवृत्तेषु चेदिषु 06,050.016c स्वबाहुबलम् आस्थाय न न्यवर्तत पाण्डवः 06,050.017a न चचाल रथोपस्थाद् भीमसेनो महाबलः 06,050.017c शितैर् अवाकिरन् बाणैः कलिङ्गानां वरूथिनीम् 06,050.018a कलिङ्गस् तु महेष्वासः पुत्रश् चास्य महारथः 06,050.018c शक्रदेव इति ख्यातो जघ्नतुः पाण्डवं शरैः 06,050.019a ततो भीमो महाबाहुर् विधुन्वन् रुचिरं धनुः 06,050.019c योधयाम् आस कालिङ्गान् स्वबाहुबलम् आश्रितः 06,050.020a शक्रदेवस् तु समरे विसृजन् सायकान् बहून् 06,050.020c अश्व्ठजघान समरे भीमसेनस्य सायकैः 06,050.020d*0166_01 तं दृष्ट्वा विरथं तत्र भीमसेनम् अरिंदमम् 06,050.020d*0166_02 शक्रदेवो ऽभिदुद्राव शितैर् अवकिरञ् शरैः 06,050.020d*0166_03 भीमस्योपरि राजेन्द्र शक्रदेवो महाबलः 06,050.020e ववर्ष शरवर्षाणि तपान्ते जलदो यथा 06,050.021a हताश्वे तु रथे तिष्ठन् भीमसेनो महाबलः 06,050.021c शक्रदेवाय चिक्षेप सर्वशैक्यायसीं गदाम् 06,050.022a स तया निहतो राजन् कलिङ्गस्य सुतो रथात् 06,050.022c सध्वजः सह सूतेन जगाम धरणीतलम् 06,050.023a हतम् आत्मसुतं दृष्ट्वा कलिङ्गानां जनाधिपः 06,050.023c रथैर् अनेकसाहस्रैर् भिमस्यावारयद् दिशः 06,050.023d*0167_01 अयुतेन गजानां च निषादैः परिवारितः 06,050.024a ततो भीमो महाबाहुर् गुर्वीं त्यक्त्वा महागदाम् 06,050.024c उद्बबर्हाथ निस्त्रिंशं चिकीर्षुः कर्म दारुणम् 06,050.025a चर्म चाप्रतिमं राजन्न् आर्षभं पुरुषर्षभ 06,050.025c नक्षत्रैर् अर्धचन्द्रैश् च शातकुम्भमयैश् चितम् 06,050.026a कलिङ्गस् तु ततः क्रुद्धो धनुर्ज्याम् अवमृज्य ह 06,050.026c प्रगृह्य च शरं घोरम् एकं सर्पविषोपमम् 06,050.026e प्राहिणोद् भीमसेनाय वधाकाङ्क्षी जनेश्वरः 06,050.027a तम् आपतन्तं वेगेन प्रेरितं निशितं शरम् 06,050.027c भीमसेनो द्विधा राजंश् चिच्छेद विपुलासिना 06,050.027e उदक्रोशच् च संहृष्टस् त्रासयानो वरूथिनीम् 06,050.028a कलिङ्गस् तु ततः क्रुद्धो भीमसेनाय संयुगे 06,050.028c तोमरान् प्राहिणोच् छीघ्रं चतुर्दश शिलाशितान् 06,050.029a तान् अप्राप्तान् महाबाहुः खगतान् एव पाण्डवः 06,050.029c चिच्छेद सहसा राजन्न् असंभ्रान्तो वरासिना 06,050.030a निकृत्य तु रणे भीमस् तोमरान् वै चतुर्दश 06,050.030c भानुमन्तम् अभिप्रेक्ष्य प्राद्रवत् पुरुषर्षभः 06,050.031a भानुमांस् तु ततो भीमं शरवर्षेण छादयन् 06,050.031c ननाद बलवन् नादं नादयानो नभस्तलम् 06,050.032a न तं स ममृषे भीमः सिंहनादं महारणे 06,050.032c ततः स्वरेण महता विननाद महास्वनम् 06,050.033a तेन शब्देन वित्रस्ता कलिङ्गानां वरूथिनी 06,050.033c न भीमं समरे मेने मानुषं भरतर्षभ 06,050.034a ततो भीमो महाराज नदित्वा विपुलं स्वनम् 06,050.034c सासिर् वेगाद् अवप्लुत्य दन्ताभ्यां वारणोत्तमम् 06,050.035a आरुरोह ततो मध्यं नागराजस्य मारिष 06,050.035b*0168_01 ततो मुमोच कालिङ्गः शक्तिं ताम् अकरोद् द्विधा 06,050.035c खड्गेन पृथुना मध्ये भानुमन्तम् अथाच्छिनत् 06,050.036a सो ऽन्तरायुधिनं हत्वा राजपुत्रम् अरिंदमः 06,050.036c गुरुभारसहस्कन्धे नागस्यासिम् अपातयत् 06,050.037a छिन्नस्कन्धः स विनदन् पपात गजयूथपः 06,050.037c आरुग्णः सिन्धुवेगेन सानुमान् इव पर्वतः 06,050.038a ततस् तस्माद् अवप्लुत्य गजाद् भारत भारतः 06,050.038c खड्गपाणिर् अदीनात्मा अतिष्ठद् भुवि दंशितः 06,050.039a स चचार बहून् मार्गान् अभीतः पातयन् गजान् 06,050.039c अग्निचक्रम् इवाविद्धं सर्वतः प्रत्यदृश्यत 06,050.040a अश्ववृन्देषु नागेषु रथानीकेषु चाभिभूः 06,050.040c पदातीनां च संघेषु विनिघ्नञ् शोणितोक्षितः 06,050.040e श्येनवद् व्यचरद् भीमो रणे रिपुबलोत्कटः 06,050.041a छिन्दंस् तेषां शरीराणि शिरांसि च महाजवः 06,050.041c खड्गेन शितधारेण संयुगे गजयोधिनाम् 06,050.042a पदातिर् एकः संक्रुद्धः शत्रूणां भयवर्धनः 06,050.042c मोहयाम् आस च तदा कालान्तकयमोपमः 06,050.042d*0169_01 पदातिभिः पदातींश् च अश्वान् अश्वैर् गजान् गजैः 06,050.042d*0169_02 रथान् रथैश् च बहुधा जघान समरे बली 06,050.043a मूढाश् च ते तम् एवाजौ विनदन्तः समाद्रवन् 06,050.043b*0170_01 विभुज्य क्षुधिता नादं विद्रवन्ति दिशो दश 06,050.043b*0170_02 भ्रमन्तं कालरूपेण भीमसेनं महाबलम् 06,050.043c सासिम् उत्तमवेगेन विचरन्तं महारणे 06,050.044a निकृत्य रथिनाम् आजौ रथेषाश् च युगानि च 06,050.044c जघान रथिनश् चापि बलवान् अरिमर्दनः 06,050.045a भीमसेनश् चरन् मार्गान् सुबहून् प्रत्यदृश्यत 06,050.045c भ्रान्तम् उद्भ्रान्तम् आविद्धम् आप्लुतं प्रसृतं सृतम् 06,050.045e संपातं समुदीर्यं च दर्शयाम् आस पाण्डवः 06,050.046a के चिद् अग्रासिना छिन्नाः पाण्डवेन महात्मना 06,050.046c विनेदुर् भिन्नमर्माणो निपेतुश् च गतासवः 06,050.047a छिन्नदन्ताग्रहस्ताश् च भिन्नकुम्भास् तथापरे 06,050.047c वियोधाः स्वान्य् अनीकानि जघ्नुर् भारत वारणाः 06,050.047e निपेतुर् उर्व्यां च तथा विनदन्तो महारवान् 06,050.047f*0171_01 गजांश् च गजयन्तॄंश् च गजहस्तांश् च भारत 06,050.048a छिन्नांश् च तोमरांश् चापान् महामात्रशिरांसि च 06,050.048c परिस्तोमानि चित्राणि कक्ष्याश् च कनकोज्ज्वलाः 06,050.049a ग्रैवेयाण्य् अथ शक्तीश् च पताकाः कणपांस् तथा 06,050.049c तूणीराण्य् अथ यन्त्राणि विचित्राणि धनूंषि च 06,050.050a अग्निकुण्डानि शुभ्राणि तोत्त्रांश् चैवाङ्कुशैः सह 06,050.050c घण्टाश् च विविधा राजन् हेमगर्भांस् त्सरून् अपि 06,050.050e पततः पतितांश् चैव पश्यामः सह सादिभिः 06,050.051a छिन्नगात्रावरकरैर् निहतैश् चापि वारणैः 06,050.051c आसीत् तस्मिन् समास्तीर्णा पतितैर् भूर् नगैर् इव 06,050.052a विमृद्यैवं महानागान् ममर्दाश्वान् नरर्षभः 06,050.052c अश्वारोहवरांश् चापि पातयाम् आस भारत 06,050.052e तद् घोरम् अभवद् युद्धं तस्य तेषां च भारत 06,050.053a खलीनान्य् अथ योक्त्राणि कशाश् च कनकोज्ज्वलाः 06,050.053c परिस्तोमाश् च प्रासाश् च ऋष्टयश् च महाधनाः 06,050.054a कवचान्य् अथ चर्माणि चित्राण्य् आस्तरणानि च 06,050.054c तत्र तत्रापविद्धानि व्यदृश्यन्त महाहवे 06,050.055a प्रोथयन्त्रैर् विचित्रैश् च शस्त्रैश् च विमलैस् तथा 06,050.055c स चक्रे वसुधां कीर्णां शबलैः कुसुमैर् इव 06,050.056a आप्लुत्य रथिनः कांश् चित् परामृश्य महाबलः 06,050.056a*0172_01 . . . . . . . . आक्षिप्यान्यान्य् अपातयत् 06,050.056a*0172_02 खड्गेनान्यांश् च चिच्छेद . . . . . . . . 06,050.056c पातयाम् आस खड्गेन सध्वजान् अपि पाण्डवः 06,050.057a मुहुर् उत्पततो दिक्षु धावतश् च यशस्विनः 06,050.057c मार्गांश् च चरतश् चित्रान् व्यस्मयन्त रणे जनाः 06,050.058a निजघान पदा कांश् चिद् आक्षिप्यान्यान् अपोथयत् 06,050.058c खड्गेनान्यांश् च चिच्छेद नादेनान्यांश् च भीषयन् 06,050.059a ऊरुवेगेन चाप्य् अन्यान् पातयाम् आस भूतले 06,050.059c अपरे चैनम् आलोक्य भयात् पञ्चत्वम् आगताः 06,050.060a एवं सा बहुला सेना कलिङ्गानां तरस्विनाम् 06,050.060c परिवार्य रणे भीष्मं भीमसेनम् उपाद्रवत् 06,050.061a ततः कलिङ्गसैन्यानां प्रमुखे भरतर्षभ 06,050.061c श्रुतायुषम् अभिप्रेक्ष्य भीमसेनः समभ्ययात् 06,050.062a तम् आयान्तम् अभिप्रेक्ष्य कलिङ्गो नवभिः शरैः 06,050.062c भीमसेनम् अमेयात्मा प्रत्यविध्यत् स्तनान्तरे 06,050.063a कलिङ्गबाणाभिहतस् तोत्त्रार्दित इव द्विपः 06,050.063c भीमसेनः प्रजज्वाल क्रोधेनाग्निर् इवेन्धनैः 06,050.064a अथाशोकः समादाय रथं हेमपरिष्कृतम् 06,050.064c भीमं संपादयाम् आस रथेन रथसारथिः 06,050.065a तम् आरुह्य रथं तूर्णं कौन्तेयः शत्रुसूदनः 06,050.065c कलिङ्गम् अभिदुद्राव तिष्ठ तिष्ठेति चाब्रवीत् 06,050.066a ततः श्रुतायुर् बलवान् भीमाय निशित्ठशरान् 06,050.066c प्रेषयाम् आस संक्रुद्धो दर्शयन् पाणिलाघवम् 06,050.067a स कार्मुकवरोत्सृष्टैर् नवभिर् निशितैः शरैः 06,050.067c समाहतो भृशं राजन् कलिङ्गेन महायशाः 06,050.067e संचुक्रुधे भृशं भीमो दण्डाहत इवोरगः 06,050.068a क्रुद्धश् च चापम् आयम्य बलवद् बलिनां वरः 06,050.068c कलिङ्गम् अवधीत् पार्थो भीमः सप्तभिर् आयसैः 06,050.069a क्षुराभ्यां चक्ररक्षौ च कलिङ्गस्य महाबलौ 06,050.069c सत्यदेवं च सत्यं च प्राहिणोद् यमसादनम् 06,050.070a ततः पुनर् अमेयात्मा नाराचैर् निशितैस् त्रिभिः 06,050.070c केतुमन्तं रणे भीमो ऽगमयद् यमसादनम् 06,050.071a ततः कलिङ्गाः संक्रुद्धा भीमसेनम् अमर्षणम् 06,050.071c अनीकैर् बहुसाहस्रैः क्षत्रियाः समवारयन् 06,050.072a ततः शक्तिगदाखड्गतोमरर्ष्टिपरश्वधैः 06,050.072c कलिङ्गाश् च ततो राजन् भीमसेनम् अवाकिरन् 06,050.073a संनिवार्य स तां घोरां शरवृष्टिं समुत्थिताम् 06,050.073c गदाम् आदाय तरसा परिप्लुत्य महाबलः 06,050.073d*0173_01 पपात शत्रुसैन्येषु केसरीव महाबलः 06,050.073e भीमः सप्तशतान् वीरान् अनयद् यमसादनम् 06,050.074a पुनश् चैव द्विसाहस्रान् कलिङ्गान् अरिमर्दनः 06,050.074c प्राहिणोन् मृत्युलोकाय तद् अद्भुतम् इवाभवत् 06,050.074d*0174_01 गदया मुक्तया राजन् पातयाम् आस दन्तिनः 06,050.074d*0174_02 तथा गजं गजेनैव प्राहिणोद् यमसादनम् 06,050.074d*0174_03 रथं रथेन संचूर्ण्य तुरङ्गं तुरगेण तु 06,050.074d*0174_04 पदातिनं पदातेन प्रेषयाम् आस मृत्यवे 06,050.074d*0174_05 पुनर् अश्वेषु पतति गजेषु च पुनः पुनः 06,050.074d*0174_06 रथेषु स पदातेषु वायुनेव महानलः 06,050.074d*0174_07 यथा मृगाणां मध्ये तु केसरीव नखग्रहः 06,050.074d*0174_08 एवं भ्रमति सैन्येषु भीमकर्मा वृकोदरः 06,050.075a एवं स तान्य् अनीकानि कलिङ्गानां पुनः पुनः 06,050.075c बिभेद समरे वीरः प्रेक्ष्य भीष्मं महाव्रतम् 06,050.076a हतारोहाश् च मातङ्गाः पाण्डवेन महात्मना 06,050.076c विप्रजग्मुर् अनीकेषु मेघा वातहता इव 06,050.076e मृद्नन्तः स्वान्य् अनीकानि विनदन्तः शरातुराः 06,050.076f*0175_01 भ्रमन्ति तत्र तत्रैव काल्यमाना महात्मना 06,050.077a ततो भीमो महाबाहुः शङ्खं प्राध्मापयद् बली 06,050.077a*0176_01 . . . . . . . . खड्गासक्तमहाभुजः 06,050.077a*0176_02 संप्रहृष्टो महाघोषं . . . . . . . . 06,050.077c सर्वकालिङ्गसैन्यानां मनांसि समकम्पयत् 06,050.077d*0177_01 भीमेन सहसा राजन् भ्रममाणेन संयुगे 06,050.078a मोहश् चापि कलिङ्गानाम् आविवेश परंतप 06,050.078c प्राकम्पन्त च सैन्यानि वाहनानि च सर्वशः 06,050.079a भीमेन समरे राजन् गजेन्द्रेणेव सर्वतः 06,050.079c मार्गान् बहून् विचरता धावता च ततस् ततः 06,050.079e मुहुर् उत्पतता चैव संमोहः समजायत 06,050.079f*0178_01 धावता हस्तिमार्गेषु मुहुर् आपतता पुनः 06,050.079f*0178_02 कलिङ्गानां ससैन्यानां संमोहः समजायत 06,050.080a भीमसेनभयत्रस्तं सैन्यं च समकम्पत 06,050.080c क्षोभ्यमाणम् असंबाधं ग्राहेणेव महत् सरः 06,050.081a त्रासितेषु च वीरेषु भीमेनाद्भुतकर्मणा 06,050.081c पुनरावर्तमानेषु विद्रवत्सु च संघशः 06,050.082a सर्वकालिङ्गयोधेषु पाण्डूनां ध्वजिनीपतिः 06,050.082c अब्रवीत् स्वान्य् अनीकानि युध्यध्वम् इति पार्षतः 06,050.083a सेनापतिवचः श्रुत्वा शिखण्डिप्रमुखा गणाः 06,050.083c भीमम् एवाभ्यवर्तन्त रथानीकैः प्रहारिभिः 06,050.084a धर्मराजश् च तान् सर्वान् उपजग्राह पाण्डवः 06,050.084c महता मेघवर्णेन नागानीकेन पृष्ठतः 06,050.085a एवं संचोद्य सर्वाणि स्वान्य् अनीकानि पार्षतः 06,050.085c भीमसेनस्य जग्राह पार्ष्णिं सत्पुरुषोचिताम् 06,050.086a न हि पाञ्चालराजस्य लोके कश् चन विद्यते 06,050.086c भीमसात्यकयोर् अन्यः प्राणेभ्यः प्रियकृत्तमः 06,050.087a सो ऽपश्यत् तं कलिङ्गेषु चरन्तम् अरिसूदनम् 06,050.087c भीमसेनं महाबाहुं पार्षतः परवीरहा 06,050.088a ननर्द बहुधा राजन् हृष्टश् चासीत् परंतपः 06,050.088c शङ्खं दध्मौ च समरे सिंहनादं ननाद च 06,050.089a स च पारावताश्वस्य रथे हेमपरिष्कृते 06,050.089c कोविदारध्वजं दृष्ट्वा भीमसेनः समाश्वसत् 06,050.090a धृष्टद्युम्नस् तु तं दृष्ट्वा कलिङ्गैः समभिद्रुतम् 06,050.090c भीमसेनम् अमेयात्मा त्राणायाजौ समभ्ययात् 06,050.091a तौ दूरात् सात्यकिर् दृष्ट्वा धृष्टद्युम्नवृकोदरौ 06,050.091c कलिङ्गान् समरे वीरौ योधयन्तौ मनस्विनौ 06,050.092a स तत्र गत्वा शैनेयो जवेन जयतां वरः 06,050.092c पार्थपार्षतयोः पार्ष्णिं जग्राह पुरुषर्षभः 06,050.092d*0179_01 एतच् चतुर्दशे वर्षे भीमो दृष्ट्वा रणाजिरम् 06,050.092d*0179_02 विशेषेण गजान् राजन् परं तोषम् उपागमत् 06,050.093a स कृत्वा कदनं तत्र प्रगृहीतशरासनः 06,050.093c आस्थितो रौद्रम् आत्मानं जघान समरे परान् 06,050.094a कलिङ्गप्रभवां चैव मांसशोणितकर्दमाम् 06,050.094c रुधिरस्यन्दिनीं तत्र भीमः प्रावर्तयन् नदीम् 06,050.095a अन्तरेण कलिङ्गानां पाण्डवानां च वाहिनीम् 06,050.095c संततार सुदुस्तारां भीमसेनो महाबलः 06,050.096a भीमसेनं तथा दृष्ट्वा प्राक्रोशंस् तावका नृप 06,050.096c कालो ऽयं भीमरूपेण कलिङ्गैः सह युध्यते 06,050.097a ततः शांतनवो भीष्मः श्रुत्वा तं निनदं रणे 06,050.097c अभ्ययात् त्वरितो भीमं व्यूढानीकः समन्ततः 06,050.098a तं सात्यकिर् भीमसेनो धृष्टद्युम्नश् च पार्षतः 06,050.098c अभ्यद्रवन्त भीष्मस्य रथं हेमपरिष्कृतम् 06,050.099a परिवार्य च ते सर्वे गाङ्गेयं रभसं रणे 06,050.099c त्रिभिस् त्रिभिः शरैर् घोरैर् भीष्मम् आनर्छुर् अञ्जसा 06,050.100a प्रत्यविध्यत तान् सर्वान् पिता देवव्रतस् तव 06,050.100c यतमानान् महेष्वासांस् त्रिभिस् त्रिभिर् अजिह्मगैः 06,050.101a ततः शरसहस्रेण संनिवार्य महारथान् 06,050.101c हयान् काञ्चनसंनाहान् भीमस्य न्यहनच् छरैः 06,050.102a हताश्वे तु रथे तिष्ठन् भीमसेनः प्रतापवान् 06,050.102c शक्तिं चिक्षेप तरसा गाङ्गेयस्य रथं प्रति 06,050.103a अप्राप्ताम् एव तां शक्तिं पिता देवव्रतस् तव 06,050.103c त्रिधा चिच्छेद समरे सा पृथिव्याम् अशीर्यत 06,050.104a ततः शैक्यायसीं गुर्वीं प्रगृह्य बलवद् गदाम् 06,050.104c भीमसेनो रथात् तूर्णं पुप्लुवे मनुजर्षभ 06,050.104d*0180_01 भीष्मम् एवाभ्ययात् तूर्णं जिघांसुः पाण्डवर्षभः 06,050.105a सात्यको ऽपि ततस् तूर्णं भीमस्य प्रियकाम्यया 06,050.105b*0181_01 आप्लुत्याप्लुत्य वेगेन चर्म भ्राम्य पुनः पुनः 06,050.105b*0181_02 असिना तीक्ष्णधारेण योध्ठछित्त्वा महाहवे 06,050.105c सारथिं कुरुवृद्धस्य पातयाम् आस सायकैः 06,050.106a भीष्मस् तु निहते तस्मिन् सारथौ रथिनां वरः 06,050.106c वातायमानैस् तैर् अश्वैर् अपनीतो रणाजिरात् 06,050.107a भीमसेनस् ततो राजन्न् अपनीते महाव्रते 06,050.107c प्रजज्वाल यथा वह्निर् दहन् कक्षम् इवैधितः 06,050.108a स हत्वा सर्वकालिङ्गान् सेनामध्ये व्यतिष्ठत 06,050.108c नैनम् अभ्युत्सहन् के चित् तावका भरतर्षभ 06,050.109a धृष्टद्युम्नस् तम् आरोप्य स्वरथे रथिनां वरः 06,050.109c पश्यतां सर्वसैन्यानाम् अपोवाह यशस्विनम् 06,050.110a संपूज्यमानः पाञ्चाल्यैर् मत्स्यैश् च भरतर्षभ 06,050.110c धृष्टद्युम्नं परिष्वज्य समेयाद् अथ सात्यकिम् 06,050.111a अथाब्रवीद् भीमसेनं सात्यकिः सत्यविक्रमः 06,050.111c प्रहर्षयन् यदुव्याघ्रो धृष्टद्युम्नस्य पश्यतः 06,050.112a दिष्ट्या कलिङ्गराजश् च राजपुत्रश् च केतुमान् 06,050.112c शक्रदेवश् च कालिङ्गः कलिङ्गाश् च मृधे हताः 06,050.113a स्वबाहुबलवीर्येण नागाश्वरथसंकुलः 06,050.113b*0182_01 महापुरुषभूयिष्ठो वीरयोधनिषेवितः 06,050.113c महाव्यूहः कलिङ्गानाम् एकेन मृदितस् त्वया 06,050.114a एवम् उक्त्वा शिनेर् नप्ता दीर्घबाहुर् अरिंदमः 06,050.114c रथाद् रथम् अभिद्रुत्य पर्यष्वजत पाण्डवम् 06,050.114d*0183_01 भीमश् च पुनर् आविष्टः सात्वतेन नरोत्तम 06,050.114d*0183_02 प्रहर्षम् अतुलं लेभे भीमः सात्यकिना सह 06,050.115a ततः स्वरथम् आरुह्य पुनर् एव महारथः 06,050.115c तावकान् अवधीत् क्रुद्धो भीमस्य बलम् आदधत् 06,051.001 संजय उवाच 06,051.001a गतापराह्णभूयिष्ठे तस्मिन्न् अहनि भारत 06,051.001c रथनागाश्वपत्तीनां सादिनां च महाक्षये 06,051.002a द्रोणपुत्रेण शल्येन कृपेण च महात्मना 06,051.002c समसज्जत पाञ्चाल्यस् त्रिभिर् एतैर् महारथैः 06,051.003a स लोकविदितान् अश्वान् निजघान महाबलः 06,051.003c द्रौणेः पाञ्चालदायादः शितैर् दशभिर् आशुगैः 06,051.004a ततः शल्यरथं तूर्णम् आस्थाय हतवाहनः 06,051.004c द्रौणिः पाञ्चालदायादम् अभ्यवर्षद् अथेषुभिः 06,051.005a धृष्टद्युम्नं तु संसक्तं द्रौणिना दृश्य भारत 06,051.005c सौभद्रो ऽभ्यपतत् तूर्णं विकिरन् निशित्ठशरान् 06,051.006a स शल्यं पञ्चविंशत्या कृपं च नवभिः शरैः 06,051.006c अश्वत्थामानम् अष्टाभिर् विव्याध पुरुषर्षभ 06,051.007a आर्जुनिं तु ततस् तूर्णं द्रौणिर् विव्याध पत्रिणा 06,051.007c शल्यो द्वादशभिश् चैव कृपश् च निशितैस् त्रिभिः 06,051.008a लक्ष्मणस् तव पौत्रस् तु तव पौत्रम् अवस्थितम् 06,051.008c अभ्यवर्तत संहृष्टस् ततो युद्धम् अवर्तत 06,051.009a दौर्योधनिस् तु संक्रुद्धः सौभद्रं नवभिः शरैः 06,051.009c विव्याध समरे राजंस् तद् अद्भुतम् इवाभवत् 06,051.010a अभिमन्युस् तु संक्रुद्धो भ्रातरं भरतर्षभ 06,051.010c शरैः पञ्चाशता राजन् क्षिप्रहस्तो ऽभ्यविध्यत 06,051.011a लक्ष्मणो ऽपि ततस् तस्य धनुश् चिच्छेद पत्रिणा 06,051.011c मुष्टिदेशे महाराज तत उच्चुक्रुशुर् जनाः 06,051.012a तद् विहाय धनुश् छिन्नं सौभद्रः परवीरहा 06,051.012c अन्यद् आदत्तवांश् चित्रं कार्मुकं वेगवत्तरम् 06,051.013a तौ तत्र समरे हृष्टौ कृतप्रतिकृतैषिणौ 06,051.013c अन्योन्यं विशिखैस् तीक्ष्णैर् जघ्नतुः पुरुषर्षभौ 06,051.014a ततो दुर्योधनो राजा दृष्ट्वा पुत्रं महारथम् 06,051.014c पीडितं तव पौत्रेण प्रायात् तत्र जनेश्वरः 06,051.015a संनिवृत्ते तव सुते सर्व एव जनाधिपाः 06,051.015c आर्जुनिं रथवंशेन समन्तात् पर्यवारयन् 06,051.016a स तैः परिवृतः शूरैः शूरो युधि सुदुर्जयैः 06,051.016c न स्म विव्यथते राजन् कृष्णतुल्यपराक्रमः 06,051.017a सौभद्रम् अथ संसक्तं तत्र दृष्ट्वा धनंजयः 06,051.017c अभिदुद्राव संक्रुद्धस् त्रातुकामः स्वम् आत्मजम् 06,051.018a ततः सरथनागाश्वा भीष्मद्रोणपुरोगमाः 06,051.018c अभ्यवर्तन्त राजानः सहिताः सव्यसाचिनम् 06,051.019a उद्धूतं सहसा भौमं नागाश्वरथसादिभिः 06,051.019c दिवाकरपथं प्राप्य रजस् तीव्रम् अदृश्यत 06,051.020a तानि नागसहस्राणि भूमिपालशतानि च 06,051.020c तस्य बाणपथं प्राप्य नाभ्यवर्तन्त सर्वशः 06,051.021a प्रणेदुः सर्वभूतानि बभूवुस् तिमिरा दिशः 06,051.021c कुरूणाम् अनयस् तीव्रः समदृश्यत दारुणः 06,051.022a नाप्य् अन्तरिक्षं न दिशो न भूमिर् न च भास्करः 06,051.022c प्रजज्ञे भरतश्रेष्ठ शरसंघैः किरीटिनः 06,051.023a सादितध्वजनागास् तु हताश्वा रथिनो भृशम् 06,051.023c विप्रद्रुतरथाः के चिद् दृश्यन्ते रथयूथपाः 06,051.024a विरथा रथिनश् चान्ये धावमानाः समन्ततः 06,051.024c तत्र तत्रैव दृश्यन्ते सायुधाः साङ्गदैर् भुजैः 06,051.025a हयारोहा हयांस् त्यक्त्वा गजारोहाश् च दन्तिनः 06,051.025c अर्जुनस्य भयाद् राजन् समन्ताद् विप्रदुद्रुवुः 06,051.026a रथेभ्यश् च गजेभ्यश् च हयेभ्यश् च नराधिपाः 06,051.026c पतिताः पात्यमानाश् च दृश्यन्ते ऽर्जुनताडिताः 06,051.027a सगदान् उद्यतान् बाहून् सखड्गांश् च विशां पते 06,051.027c सप्रासांश् च सतूणीरान् सशरान् सशरासनान् 06,051.028a साङ्कुशान् सपताकांश् च तत्र तत्रार्जुनो नृणाम् 06,051.028c निचकर्त शरैर् उग्रै रौद्रं बिभ्रद् वपुस् तदा 06,051.029a परिघाणां प्रवृद्धानां मुद्गराणां च मारिष 06,051.029c प्रासानां भिण्डिपालानां निस्त्रिंशानां च संयुगे 06,051.030a परश्वधानां तीक्ष्णानां तोमराणां च भारत 06,051.030c वर्मणां चापविद्धानां कवचानां च भूतले 06,051.031a ध्वजानां चर्मणां चैव व्यजनानां च सर्वशः 06,051.031c छत्राणां हेमदण्डानां चामराणां च भारत 06,051.032a प्रतोदानां कशानां च योक्त्राणां चैव मारिष 06,051.032c राशयश् चात्र दृश्यन्ते विनिकीर्णा रणक्षितौ 06,051.033a नासीत् तत्र पुमान् कश् चित् तव सैन्यस्य भारत 06,051.033c यो ऽर्जुनं समरे शूरं प्रत्युद्यायात् कथं चन 06,051.034a यो यो हि समरे पार्थं पत्युद्याति विशां पते 06,051.034c स स वै विशिखैस् तीक्ष्णैः परलोकाय नीयते 06,051.035a तेषु विद्रवमाणेषु तव योधेषु सर्वशः 06,051.035c अर्जुनो वासुदेवश् च दध्मतुर् वारिजोत्तमौ 06,051.035d*0184_01 रोरूयमाणो दृश्येत ध्वजाग्रे वानरेश्वरः 06,051.035d*0184_02 दृष्ट्या भीषयते शत्रून् स्तब्धकर्णो महाकपिः 06,051.036a तत् प्रभग्नं बलं दृष्ट्वा पिता देवव्रतस् तव 06,051.036c अब्रवीत् समरे शूरं भारद्वाजं स्मयन्न् इव 06,051.037a एष पाण्डुसुतो वीरः कृष्णेन सहितो बली 06,051.037c तथा करोति सैन्यानि यथा कुर्याद् धनंजयः 06,051.038a न ह्य् एष समरे शक्यो जेतुम् अद्य कथं चन 06,051.038c यथास्य दृश्यते रूपं कालान्तकयमोपमम् 06,051.039a न निवर्तयितुं चापि शक्येयं महती चमूः 06,051.039c अन्योन्यप्रेक्षया पश्य द्रवतीयं वरूथिनी 06,051.039d*0185_01 वयं च शस्त्रिभिर् भिन्ना नृपैर् इन्द्रसमैर् युधि 06,051.039d*0185_02 भीतो व्यूहस्य सर्वत्र न स्थातुं कश् चिद् इच्छति 06,051.039d*0185_03 शरव्राताः प्रदृश्यन्त पन्नगाभाः समन्ततः 06,051.039d*0185_04 दिशश् च विदिशश् चैव व्याप्ता ह्य् आर्जुनसायकैः 06,051.040a एष चास्तं गिरिश्रेष्ठं भानुमान् प्रतिपद्यते 06,051.040c वपूंषि सर्वलोकस्य संहरन्न् इव सर्वथा 06,051.041a तत्रावहारं संप्राप्तं मन्ये ऽहं पुरुषर्षभ 06,051.041c श्रान्ता भीताश् च नो योधा न योत्स्यन्ति कथं चन 06,051.042a एवम् उक्त्वा ततो भीष्मो द्रोणम् आचार्यसत्तमम् 06,051.042c अवहारम् अथो चक्रे तावकानां महारथः 06,051.042d*0186_01 ततः सरथनागाश्वा जयं प्राप्य ससोमकाः 06,051.042d*0186_02 पाञ्चालाः पाण्डवाश् चैव प्रणेदुश् च पुनः पुनः 06,051.042d*0186_03 प्रययुः शिबिरायैव धनंजयपुरस्कृताः 06,051.042d*0186_04 वादित्रघोषैः संहृष्टाः प्रनृत्यन्तो महारथाः 06,051.043a ततो ऽवहारः सैन्यानां तव तेषां च भारत 06,051.043c अस्तं गच्छति सूर्ये ऽभूत् संध्याकाले च वर्तति 06,052.001 संजय उवाच 06,052.001a प्रभातायां तु शर्वर्यां भीष्मः शांतनवस् ततः 06,052.001c अनीकान्य् अनुसंयाने व्यादिदेशाथ भारत 06,052.002a गारुडं च महाव्यूहं चक्रे शांतनवस् तदा 06,052.002c पुत्राणां ते जयाकाङ्क्षी भीष्मः कुरुपितामहः 06,052.003a गरुडस्य स्वयं तुण्डे पिता देवव्रतस् तव 06,052.003c चक्षुषी च भरद्वाजः कृतवर्मा च सात्वतः 06,052.004a अश्वत्थामा कृपश् चैव शीर्षम् आस्तां यशस्विनौ 06,052.004c त्रिगर्तैर् मत्स्यकैकेयैर् वाटधानैश् च संयुतौ 06,052.005a भूरिश्रवाः शलः शल्यो भगदत्तश् च मारिष 06,052.005c मद्रकाः सिन्धुसौवीरास् तथा पञ्चनदाश् च ये 06,052.006a जयद्रथेन सहिता ग्रीवायां संनिवेशिताः 06,052.006c पृष्ठे दुर्योधनो राजा सोदरैः सानुगैर् वृतः 06,052.007a विन्दानुविन्दाव् आवन्त्यौ काम्बोजश् च शकैः सह 06,052.007c पुच्छम् आसन् महाराज शूरसेनाश् च सर्वशः 06,052.008a मागधाश् च कलिङ्गाश् च दाशेरकगणैः सह 06,052.008c दक्षिणं पक्षम् आसाद्य स्थिता व्यूहस्य दंशिताः 06,052.009a काननाश् च विकुञ्जाश् च मुक्ताः पुण्ड्राविषस् तथा 06,052.009c बृहद्बलेन सहिता वामं पक्षम् उपाश्रिताः 06,052.010a व्यूढं दृष्ट्वा तु तत् सैन्यं सव्यसाची परंतपः 06,052.010c धृष्टद्युम्नेन सहितः प्रत्यव्यूहत संयुगे 06,052.010d*0187_01 तावकानां तु तं व्यूहं प्रत्यव्यूहन्त पाण्डवाः 06,052.010e अर्धचन्द्रेण व्यूहेन व्यूहं तम् अतिदारुणम् 06,052.011a दक्षिणं शृङ्गम् आस्थाय भीमसेनो व्यरोचत 06,052.011c नानाशस्त्रौघसंपन्नैर् नानादेश्यैर् नृपैर् वृतः 06,052.012a तद् अन्व् एव विराटश् च द्रुपदश् च महारथः 06,052.012c तदनन्तरम् एवासीन् नीलो नीलायुधैः सह 06,052.013a नीलाद् अनन्तरं चैव धृष्टकेतुर् महारथः 06,052.013c चेदिकाशिकरूषैश् च पौरवैश् चाभिसंवृतः 06,052.014a धृष्टद्युम्नः शिखण्डी च पाञ्चालाश् च प्रभद्रकाः 06,052.014c मध्ये सैन्यस्य महतः स्थिता युद्धाय भारत 06,052.015a तथैव धर्मराजो ऽपि गजानीकेन संवृतः 06,052.015c ततस् तु सात्यकी राजन् द्रौपद्याः पञ्च चात्मजाः 06,052.016a अभिमन्युस् ततस् तूर्णम् इरावांश् च ततः परम् 06,052.016c भैमसेनिस् ततो राजन् केकयाश् च महारथाः 06,052.017a ततो ऽभूद् द्विपदां श्रेष्ठो वामं पार्श्वम् उपाश्रितः 06,052.017c सर्वस्य जगतो गोप्ता गोप्ता यस्य जनार्दनः 06,052.017d*0188_01 तत्रानु रथिनां श्रेष्ठो वामशृङ्गे व्यवस्थितः 06,052.018a एवम् एतन् महाव्यूहं प्रत्यव्यूहन्त पाण्डवाः 06,052.018c वधार्थं तव पुत्राणां तत्पक्षं ये च संगताः 06,052.019a ततः प्रववृते युद्धं व्यतिषक्तरथद्विपम् 06,052.019c तावकानां परेषां च निघ्नताम् इतरेतरम् 06,052.020a हयौघाश् च रथौघाश् च तत्र तत्र विशां पते 06,052.020c संपतन्तः स्म दृश्यन्ते निघ्नमानाः परस्परम् 06,052.021a धावतां च रथौघानां निघ्नतां च पृथक् पृथक् 06,052.021c बभूव तुमुलः शब्दो विमिश्रो दुन्दुभिस्वनैः 06,052.022a दिवस्पृङ् नरवीराणां निघ्नताम् इतरेतरम् 06,052.022c संप्रहारे सुतुमुले तव तेषां च भारत 06,052.022d*0189_01 प्रावर्तत नदी घोरा परलोकाय भारत 06,053.001 संजय उवाच 06,053.001a ततो व्यूढेष्व् अनीकेषु तावकेष्व् इतरेषु च 06,053.001c धनंजयो रथानीकम् अवधीत् तव भारत 06,053.001e शरैर् अतिरथो युद्धे पातयन् रथयूथपान् 06,053.002a ते वध्यमानाः पार्थेन कालेनेव युगक्षये 06,053.002c धार्तराष्ट्रा रणे यत्ताः पाण्डवान् प्रत्ययोधयन् 06,053.002e प्रार्थयाना यशो दीप्तं मृत्युं कृत्वा निवर्तनम् 06,053.003a एकाग्रमनसो भूत्वा पाण्डवानां वरूथिनीम् 06,053.003c बभञ्जुर् बहुशो राजंस् ते चाभज्यन्त संयुगे 06,053.004a द्रवद्भिर् अथ भग्नैश् च परिवर्तद्भिर् एव च 06,053.004c पाण्डवैः कौरवैश् चैव न प्रज्ञायत किं चन 06,053.005a उदतिष्ठद् रजो भौमं छादयानं दिवाकरम् 06,053.005c दिशः प्रतिदिशो वापि तत्र जज्ञुः कथं चन 06,053.006a अनुमानेन संज्ञाभिर् नामगोत्रैश् च संयुगे 06,053.006c वर्तते स्म तदा युद्धं तत्र तत्र विशां पते 06,053.007a न व्यूहो भिद्यते तत्र कौरवाणां कथं चन 06,053.007c रक्षितः सत्यसंधेन भारद्वाजेन धीमता 06,053.008a तथैव पाण्डवेयानां रक्षितः सव्यसाचिना 06,053.008c नाभिध्यत महाव्यूहो भीमेन च सुरक्षितः 06,053.009a सेनाग्राद् अभिनिष्पत्य प्रायुध्यंस् तत्र मानवाः 06,053.009c उभयोः सेनयो राजन् व्यतिषक्तरथद्विपाः 06,053.010a हयारोहैर् हयारोहाः पात्यन्ते स्म महाहवे 06,053.010c ऋष्टिभिर् विमलाग्राभिः प्रासैर् अपि च संयुगे 06,053.011a रथी रथिनम् आसाद्य शरैः कनकभूषणैः 06,053.011c पातयाम् आस समरे तस्मिन्न् अतिभयंकरे 06,053.012a गजारोहा गजारोहान् नाराचशरतोमरैः 06,053.012c संसक्ताः पातयाम् आसुस् तव तेषां च संघशः 06,053.012d*0190_01 कश् चिद् उत्पत्य समरे वरवारणम् आस्थितः 06,053.012d*0190_02 केशपक्षे परामृश्य जहार समरे शिरः 06,053.012d*0190_03 अन्ये द्विरददन्ताग्रनिर्भिन्नहृदया रणे 06,053.012d*0190_04 वेमुश् च रुधिरं वीरा निःश्वसन्तः समन्ततः 06,053.012d*0190_05 कश् चित् करिविषाणस्थो वीरो रणविशारदः 06,053.012d*0190_06 प्रावेपच् छक्तिनिर्भिन्नो गजशिक्षास्त्रवेदिना 06,053.013a पत्तिसंघा रणे पत्तीन् भिण्डिपालपरश्वधैः 06,053.013c न्यपातयन्त संहृष्टाः परस्परकृतागसः 06,053.013d*0191_01 रथी च समरे राजन्न् आसाद्य गजयोधिनम् 06,053.013d*0191_02 सगजं पातयाम् आस गजी च रथिनं रथात् 06,053.013d*0191_03 रथिनं च हयारोहः प्रासेन भरतर्षभ 06,053.013d*0191_04 पातयाम् आस समरे रथी च हयसादिनम् 06,053.014a पदाती रथिनं संख्ये रथी चापि पदातिनम् 06,053.014c न्यपातयच् छितैः शस्त्रैः सेनयोर् उभयोर् अपि 06,053.015a गजारोहा हयारोहान् पातयां चक्रिरे तदा 06,053.015c हयारोहा गजस्थांश् च तद् अद्भुतम् इवाभवत् 06,053.015c*0192_01 **** **** आप्लुत्याप्लुत्य संयुगे 06,053.015c*0192_02 निस्त्रिंशैर् निशितैस् तीक्ष्णैः 06,053.016a गजारोहवरैश् चापि तत्र तत्र पदातयः 06,053.016c पातिताः समदृश्यन्त तैश् चापि गजयोधिनः 06,053.017a पत्तिसंघा हयारोहैः सादिसंघाश् च पत्तिभिः 06,053.017c पात्यमाना व्यदृश्यन्त शतशो ऽथ सहस्रशः 06,053.018a ध्वजैस् तत्रापविद्धैश् च कार्मुकैस् तोमरैस् तथा 06,053.018c प्रासैस् तथा गदाभिश् च परिघैः कम्पनैस् तथा 06,053.019a शक्तिभिः कवचैश् चित्रैः कणपैर् अङ्कुशैर् अपि 06,053.019c निस्त्रिंशैर् विमलैश् चापि स्वर्णपुङ्खैः शरैस् तथा 06,053.020a परिस्तोमैः कुथाभिश् च कम्बलैश् च महाधनैः 06,053.020c भूर् भाति भरतश्रेष्ठ स्रग्दामैर् इव चित्रिता 06,053.021a नराश्वकायैः पतितैर् दन्तिभिश् च महाहवे 06,053.021c अगम्यरूपा पृथिवी मांसशोणितकर्दमा 06,053.022a प्रशशाम रजो भौमं व्युक्षितं रणशोणितैः 06,053.022c दिशश् च विमलाः सर्वाः संबभूवुर् जनेश्वर 06,053.023a उत्थितान्य् अगणेयानि कबन्धानि समन्ततः 06,053.023c चिह्नभूतानि जगतो विनाशार्थाय भारत 06,053.024a तस्मिन् युद्धे महारौद्रे वर्तमाने सुदारुणे 06,053.024c प्रत्यदृश्यन्त रथिनो धावमानाः समन्ततः 06,053.025a ततो द्रोणश् च भीष्मश् च सैन्धवश् च जयद्रथः 06,053.025c पुरुमित्रो विकर्णश् च शकुनिश् चापि सौबलः 06,053.026a एते समरदुर्धर्षाः सिंहतुल्यपराक्रमाः 06,053.026c पाण्डवानाम् अनीकानि बभञ्जुः स्म पुनः पुनः 06,053.027a तथैव भीमसेनो ऽपि राक्षसश् च घटोत्कचः 06,053.027c सात्यकिश् चेकितानश् च द्रौपदेयाश् च भारत 06,053.028a तावकांस् तव पुत्रांश् च सहितान् सर्वराजभिः 06,053.028c द्रावयाम् आसुर् आजौ ते त्रिदशा दानवान् इव 06,053.029a तथा ते समरे ऽन्योन्यं निघ्नन्तः क्षत्रियर्षभाः 06,053.029c रक्तोक्षिता घोररूपा विरेजुर् दानवा इव 06,053.030a विनिर्जित्य रिपून् वीराः सेनयोर् उभयोर् अपि 06,053.030c व्यदृश्यन्त महामात्रा ग्रहा इव नभस्तले 06,053.031a ततो रथसहस्रेण पुत्रो दुर्योधनस् तव 06,053.031c अभ्ययात् पाण्डवान् युद्धे राक्षसं च घटोत्कचम् 06,053.032a तथैव पाण्डवाः सर्वे महत्या सेनया सह 06,053.032c द्रोणभीष्मौ रणे शूरौ प्रत्युद्ययुर् अरिंदमौ 06,053.033a किरीटी तु ययौ क्रुद्धः समर्थान् पार्थिवोत्तमान् 06,053.033c आर्जुनिः सात्यकिश् चैव ययतुः सौबलं बलम् 06,053.034a ततः प्रववृते भूयः संग्रामो लोमहर्षणः 06,053.034c तावकानां परेषां च समरे विजिगीषताम् 06,054.001 संजय उवाच 06,054.001a ततस् ते पार्थिवाः क्रुद्धाः फल्गुनं वीक्ष्य संयुगे 06,054.001c रथैर् अनेकसाहस्रैः समन्तात् पर्यवारयन् 06,054.002a अथैनं रथवृन्देन कोष्टकीकृत्य भारत 06,054.002c शरैः सुबहुसाहस्रैः समन्ताद् अभ्यवारयन् 06,054.003a शक्तीश् च विमलास् तीक्ष्णा गदाश् च परिघैः सह 06,054.003c प्रासान् परश्वधांश् चैव मुद्गरान् मुसलान् अपि 06,054.003e चिक्षिपुः समरे क्रुद्धाः फल्गुनस्य रथं प्रति 06,054.004a शस्त्राणाम् अथ तां वृष्टिं शलभानाम् इवायतिम् 06,054.004c रुरोध सर्वतः पार्थः शरैः कनकभूषणैः 06,054.005a तत्र तल् लाघवं दृष्ट्वा बीभत्सोर् अतिमानुषम् 06,054.005c देवदानवगन्धर्वाः पिशाचोरगराक्षसाः 06,054.005e साधु साध्व् इति राजेन्द्र फल्गुनं प्रत्यपूजयन् 06,054.006a सात्यकिं चाभिमन्युं च महत्या सेनया सह 06,054.006c गान्धाराः समरे शूरा रुरुधुः सहसौबलाः 06,054.007a तत्र सौबलकाः क्रुद्धा वार्ष्णेयस्य रथोत्तमम् 06,054.007c तिलशश् चिच्छिदुः क्रोधाच् छस्त्रैर् नानाविधैर् युधि 06,054.008a सात्यकिस् तु रथं त्यक्त्वा वर्तमाने महाभये 06,054.008c अभिमन्यो रथं तूर्णम् आरुरोह परंतपः 06,054.009a ताव् एकरथसंयुक्तौ सौबलेयस्य वाहिनीम् 06,054.009c व्यधमेतां शितैस् तूर्णं शरैः संनतपर्वभिः 06,054.010a द्रोणभीष्मौ रणे यत्तौ धर्मराजस्य वाहिनीम् 06,054.010c नाशयेतां शरैस् तीक्ष्णैः कङ्कपत्रपरिच्छदैः 06,054.011a ततो धर्मसुतो राजा माद्रीपुत्रौ च पाण्डवौ 06,054.011c मिषतां सर्वसैन्यानां द्रोणानीकम् उपाद्रवन् 06,054.012a तत्रासीत् सुमहद् युद्धं तुमुलं लोमहर्षणम् 06,054.012c यथा देवासुरं युद्धं पूर्वम् आसीत् सुदारुणम् 06,054.013a कुर्वाणौ तु महत् कर्म भीमसेनघटोत्कचौ 06,054.013b*0193_01 पिता पुत्रश् च समरे कुर्वाणौ कर्म दुष्करम् 06,054.013b*0193_02 राजानं प्रत्युदीयेतां भीमसेनघटोत्कचौ 06,054.013c दुर्योधनस् ततो ऽभ्येत्य ताव् उभाव् अभ्यवारयत् 06,054.014a तत्राद्भुतम् अपश्याम हैडिम्बस्य पराक्रमम् 06,054.014c अतीत्य पितरं युद्धे यद् अयुध्यत भारत 06,054.015a भीमसेनस् तु संक्रुद्धो दुर्योधनम् अमर्षणम् 06,054.015c हृद्य् अविध्यत् पृषत्केन प्रहसन्न् इव पाण्डवः 06,054.016a ततो दुर्योधनो राजा प्रहारवरमोहितः 06,054.016c निषसाद रथोपस्थे कश्मलं च जगाम ह 06,054.017a तं विसंज्ञम् अथो ज्ञात्वा त्वरमाणो ऽस्य सारथिः 06,054.017c अपोवाह रणाद् राजंस् ततः सैन्यम् अभिद्यत 06,054.018a ततस् तां कौरवीं सेनां द्रवमाणां समन्ततः 06,054.018c निघ्नन् भीमः शरैस् तीक्ष्णैर् अनुवव्राज पृष्ठतः 06,054.019a पार्षतश् च रथश्रेष्ठो धर्मपुत्रश् च पाण्डवः 06,054.019c द्रोणस्य पश्यतः सैन्यं गाङ्गेयस्य च पश्यतः 06,054.019e जघ्नतुर् विशिखैस् तीक्ष्णैः परानीकविशातनैः 06,054.020a द्रवमाणं तु तत् सैन्यं तव पुत्रस्य संयुगे 06,054.020c नाशक्नुतां वारयितुं भीष्मद्रोणौ महारथौ 06,054.021a वार्यमाणं हि भीष्मेण द्रोणेन च विशां पते 06,054.021c विद्रवत्य् एव तत् सैन्यं पश्यतोर् द्रोणभीष्मयोः 06,054.022a ततो रथसहस्रेषु विद्रवत्सु ततस् ततः 06,054.022c ताव् आस्थिताव् एकरथं सौभद्रशिनिपुंगवौ 06,054.022e सौबलीं समरे सेनां शातयेतां समन्ततः 06,054.023a शुशुभाते तदा तौ तु शैनेयकुरुपुंगवौ 06,054.023c अमावास्यां गतौ यद्वत् सोमसूर्यौ नभस्तले 06,054.024a अर्जुनस् तु ततः क्रुद्धस् तव सैन्यं विशां पते 06,054.024c ववर्ष शरवर्षेण धाराभिर् इव तोयदः 06,054.025a वध्यमानं ततस् तत् तु शरैः पार्थस्य संयुगे 06,054.025c दुद्राव कौरवं सैन्यं विषादभयकम्पितम् 06,054.025d*0194_01 वार्यमाणं महाराज भीष्मद्रोणकृपादिभिः 06,054.026a द्रवतस् तान् समालोक्य भीष्मद्रोणौ महारथौ 06,054.026c न्यवारयेतां संरब्धौ दुर्योधनहितैषिणौ 06,054.027a ततो दुर्योधनो राजा समाश्वस्य विशां पते 06,054.027c न्यवर्तयत तत् सैन्यं द्रवमाणं समन्ततः 06,054.028a यत्र यत्र सुतं तुभ्यं यो यः पश्यति भारत 06,054.028c तत्र तत्र न्यवर्तन्त क्षत्रियाणां महारथाः 06,054.029a तान् निवृत्तान् समीक्ष्यैव ततो ऽन्ये ऽपीतरे जनाः 06,054.029c अन्योन्यस्पर्धया राजंल् लज्जयान्ये ऽवतस्थिरे 06,054.030a पुनरावर्ततां तेषां वेग आसीद् विशां पते 06,054.030c पूर्यतः सागरस्येव चन्द्रस्योदयनं प्रति 06,054.031a संनिवृत्तांस् ततस् तांस् तु दृष्ट्वा राजा सुयोधनः 06,054.031c अब्रवीत् त्वरितो गत्वा भीष्मं शांतनवं वचः 06,054.032a पितामह निबोधेदं यत् त्वा वक्ष्यामि भारत 06,054.032c नानुरूपम् अहं मन्ये त्वयि जीवति कौरव 06,054.033a द्रोणे चास्त्रविदां श्रेष्ठे सपुत्रे ससुहृज्जने 06,054.033c कृपे चैव महेष्वासे द्रवतीयं वरूथिनी 06,054.034a न पाण्डवाः प्रतिबलास् तव राजन् कथं चन 06,054.034c तथा द्रोणस्य संग्रामे द्रौणेश् चैव कृपस्य च 06,054.035a अनुग्राह्याः पाण्डुसुता नूनं तव पितामह 06,054.035c यथेमां क्षमसे वीर वध्यमानां वरूथिनीम् 06,054.036a सो ऽस्मि वाच्यस् त्वया राजन् पूर्वम् एव समागमे 06,054.036c न योत्स्ये पाण्डवान् संख्ये नापि पार्षतसात्यकी 06,054.037a श्रुत्वा तु वचनं तुभ्यम् आचार्यस्य कृपस्य च 06,054.037c कर्णेन सहितः कृत्यं चिन्तयानस् तदैव हि 06,054.038a यदि नाहं परित्याज्यो युवाभ्याम् इह संयुगे 06,054.038c विक्रमेणानुरूपेण युध्येतां पुरुषर्षभौ 06,054.039a एतच् छ्रुत्वा वचो भीष्मः प्रहसन् वै मुहुर् मुहुः 06,054.039c अब्रवीत् तनयं तुभ्यं क्रोधाद् उद्वृत्य चक्षुषी 06,054.040a बहुशो हि मया राजंस् तथ्यम् उक्तं हितं वचः 06,054.040c अजेयाः पाण्डवा युद्धे देवैर् अपि सवासवैः 06,054.041a यत् तु शक्यं मया कर्तुं वृद्धेनाद्य नृपोत्तम 06,054.041c करिष्यामि यथाशक्ति प्रेक्षेदानीं सबान्धवः 06,054.042a अद्य पाण्डुसुतान् सर्वान् ससैन्यान् सह बन्धुभिः 06,054.042c मिषतो वारयिष्यामि सर्वलोकस्य पश्यतः 06,054.043a एवम् उक्ते तु भीष्मेण पुत्रास् तव जनेश्वर 06,054.043c दध्मुः शङ्खान् मुदा युक्ता भेरीश् च जघ्निरे भृशम् 06,054.044a पाण्डवापि ततो राजञ् श्रुत्वा तं निनदं महत् 06,054.044c दध्मुः शङ्खांश् च भेरीश् च मुरजांश् च व्यनादयन् 06,055.001 धृतराष्ट्र उवाच 06,055.001a प्रतिज्ञाते तु भीष्मेण तस्मिन् युद्धे सुदारुणे 06,055.001b*0195_01 पाण्डून् आवारयिष्येति कथं युयुधिरे नृपाः 06,055.001c क्रोधितो मम पुत्रेण दुःखितेन विशेषतः 06,055.002a भीष्मः किम् अकरोत् तत्र पाण्डवेयेषु संजय 06,055.002c पितामहे वा पाञ्चालास् तन् ममाचक्ष्व संजय 06,055.003 संजय उवाच 06,055.003a गतपूर्वाह्णभूयिष्ठे तस्मिन्न् अहनि भारत 06,055.003b*0196_01 पश्चिमां दिशम् आस्थाय स्थिते चापि दिवाकरे 06,055.003c जयं प्राप्तेषु हृष्टेषु पाण्डवेषु महात्मसु 06,055.004a सर्वधर्मविशेषज्ञः पिता देवव्रतस् तव 06,055.004c अभ्ययाज् जवनैर् अश्वैः पाण्डवानाम् अनीकिनीम् 06,055.004e महत्या सेनया गुप्तस् तव पुत्रैश् च सर्वशः 06,055.005a प्रावर्तत ततो युद्धं तुमुलं लोमहर्षणम् 06,055.005c अस्माकं पाण्डवैः सार्धम् अनयात् तव भारत 06,055.006a धनुषां कूजतां तत्र तलानां चाभिहन्यताम् 06,055.006c महान् समभवच् छब्दो गिरीणाम् इव दीर्यताम् 06,055.007a तिष्ठ स्थितो ऽस्मि विद्ध्य् एनं निवर्तस्व स्थिरो भव 06,055.007c स्थितो ऽस्मि प्रहरस्वेति शब्दाः श्रूयन्त सर्वशः 06,055.008a काञ्चनेषु तनुत्रेषु किरीटेषु ध्वजेषु च 06,055.008c शिलानाम् इव शैलेषु पतितानाम् अभूत् स्वनः 06,055.009a पतितान्य् उत्तमाङ्गानि बाहवश् च विभूषिताः 06,055.009c व्यचेष्टन्त महीं प्राप्य शतशो ऽथ सहस्रशः 06,055.010a हृतोत्तमाङ्गाः के चित् तु तथैवोद्यतकार्मुकाः 06,055.010c प्रगृहीतायुधाश् चापि तस्थुः पुरुषसत्तमाः 06,055.011a प्रावर्तत महावेगा नदी रुधिरवाहिनी 06,055.011c मातङ्गाङ्गशिलारौद्रा मांसशोणितकर्दमा 06,055.012a वराश्वनरनागानां शरीरप्रभवा तदा 06,055.012c परलोकार्णवमुखी गृध्रगोमायुमोदिनी 06,055.013a न दृष्टं न श्रुतं चापि युद्धम् एतादृशं नृप 06,055.013c यथा तव सुतानां च पाण्डवानां च भारत 06,055.014a नासीद् रथपथस् तत्र योधैर् युधि निपातितैः 06,055.014c गजैश् च पतितैर् नीलैर् गिरिशृङ्गैर् इवावृतम् 06,055.015a विकीर्णैः कवचैश् चित्रैर् ध्वजैश् छत्रैश् च मारिष 06,055.015c शुशुभे तद् रणस्थानं शरदीव नभस्तलम् 06,055.016a विनिर्भिन्नाः शरैः के चिद् अन्तपीडाविकर्षिणः 06,055.016c अभीताः समरे शत्रून् अभ्यधावन्त दंशिताः 06,055.017a तात भ्रातः सखे बन्धो वयस्य मम मातुल 06,055.017c मा मां परित्यजेत्य् अन्ये चुक्रुशुः पतिता रणे 06,055.018a आधावाभ्येहि मा गच्छ किं भीतो ऽसि क्व यास्यसि 06,055.018c स्थितो ऽहं समरे मा भैर् इति चान्ये विचुक्रुशुः 06,055.019a तत्र भीष्मः शांतनवो नित्यं मण्डलकार्मुकः 06,055.019c मुमोच बाणान् दीप्ताग्रान् अहीन् आशीविषान् इव 06,055.020a शरैर् एकायनीकुर्वन् दिशः सर्वा यतव्रतः 06,055.020c जघान पाण्डवरथान् आदिश्यादिश्य भारत 06,055.021a स नृत्यन् वै रथोपस्थे दर्शयन् पाणिलाघवम् 06,055.021c अलातचक्रवद् राजंस् तत्र तत्र स्म दृश्यते 06,055.022a तम् एकं समरे शूरं पाण्डवाः सृञ्जयास् तथा 06,055.022c अनेकशतसाहस्रं समपश्यन्त लाघवात् 06,055.023a मायाकृतात्मानम् इव भीष्मं तत्र स्म मेनिरे 06,055.023c पूर्वस्यां दिशि तं दृष्ट्वा प्रतीच्यां ददृशुर् जनाः 06,055.024a उदीच्यां चैनम् आलोक्य दक्षिणस्यां पुनः प्रभो 06,055.024c एवं स समरे वीरो गाङ्गेयः प्रत्यदृश्यत 06,055.025a न चैनं पाण्डवेयानां कश् चिच् छक्नोति वीक्षितुम् 06,055.025c विशिखान् एव पश्यन्ति भीष्मचापच्युतान् बहून् 06,055.026a कुर्वाणं समरे कर्म सूदयानं च वाहिनीम् 06,055.026c व्याक्रोशन्त रणे तत्र वीरा बहुविधं बहु 06,055.026e अमानुषेण रूपेण चरन्तं पितरं तव 06,055.027a शलभा इव राजानः पतन्ति विधिचोदिताः 06,055.027c भीष्माग्निम् अभि संक्रुद्धं विनाशाय सहस्रशः 06,055.028a न हि मोघः शरः कश् चिद् आसीद् भीष्मस्य संयुगे 06,055.028c नरनागाश्वकायेषु बहुत्वाल् लघुवेधिनः 06,055.029a भिनत्त्य् एकेन बाणेन सुमुक्तेन पतत्रिणा 06,055.029c गजकङ्कटसंनाहं वज्रेणेवाचलोत्तमम् 06,055.030a द्वौ त्रीन् अपि गजारोहान् पिण्डितान् वर्मितान् अपि 06,055.030c नाराचेन सुतीक्ष्णेन निजघान पिता तव 06,055.031a यो यो भीष्मं नरव्याघ्रम् अभ्येति युधि कश् चन 06,055.031c मुहूर्तदृष्टः स मया पातितो भुवि दृश्यते 06,055.032a एवं सा धर्मराजस्य वध्यमाना महाचमूः 06,055.032c भीष्मेणातुलवीर्येण व्यशीर्यत सहस्रधा 06,055.033a प्रकीर्यत महासेना शरवर्षाभितापिता 06,055.033c पश्यतो वासुदेवस्य पार्थस्य च महात्मनः 06,055.034a यतमानापि ते वीरा द्रवमाणान् महारथान् 06,055.034c नाशक्नुवन् वारयितुं भीष्मबाणप्रपीडिताः 06,055.035a महेन्द्रसमवीर्येण वध्यमाना महाचमूः 06,055.035c अभज्यत महाराज न च द्वौ सह धावतः 06,055.036a आविद्धनरनागाश्वं पतितध्वजकूबरम् 06,055.036c अनीकं पाण्डुपुत्राणां हाहाभूतम् अचेतनम् 06,055.037a जघानात्र पिता पुत्रं पुत्रश् च पितरं तथा 06,055.037c प्रियं सखायं चाक्रन्दे सखा दैवबलात्कृतः 06,055.038a विमुच्य कवचान् अन्ये पाण्डुपुत्रस्य सैनिकाः 06,055.038c प्रकीर्य केशान् धावन्तः प्रत्यदृश्यन्त भारत 06,055.039a तद् गोकुलम् इवोद्भ्रान्तम् उद्भ्रान्तरथयूथपम् 06,055.039c ददृशे पाण्डुपुत्रस्य सैन्यम् आर्तस्वरं तदा 06,055.040a प्रभज्यमानं तत् सैन्यं दृष्ट्वा देवकिनन्दनः 06,055.040c उवाच पार्थं बीभत्सुं निगृह्य रथम् उत्तमम् 06,055.041a अयं स कालः संप्राप्तः पार्थ यः काङ्क्षितस् त्वया 06,055.041c प्रहरास्मै नरव्याघ्र न चेन् मोहाद् विमुह्यसे 06,055.042a यत् त्वया कथितं वीर पुरा राज्ञां समागमे 06,055.042c भीष्मद्रोणमुखान् सर्वान् धार्तराष्ट्रस्य सैनिकान् 06,055.043a सानुबन्धान् हनिष्यामि ये मां योत्स्यन्ति संयुगे 06,055.043c इति तत् कुरु कौन्तेय सत्यं वाक्यम् अरिंदम 06,055.044a बीभत्सो पश्य सैन्यं स्वं भज्यमानं समन्ततः 06,055.044c द्रवतश् च महीपालान् सर्वान् यौधिष्ठिरे बले 06,055.045a दृष्ट्वा हि समरे भीष्मं व्यात्ताननम् इवान्तकम् 06,055.045c भयार्ताः संप्रणश्यन्ति सिंहं क्षुद्रमृगा इव 06,055.046a एवम् उक्तः प्रत्युवाच वासुदेवं धनंजयः 06,055.046c चोदयाश्वान् यतो भीष्मो विगाह्यैतद् बलार्णवम् 06,055.046d*0197_01 पातयिष्यामि दुर्धर्षं कुरुवृद्धं पितामहम् 06,055.047a ततो ऽश्वान् रजतप्रख्यांश् चोदयाम् आस माधवः 06,055.047c यतो भीष्मरथो राजन् दुष्प्रेक्ष्यो रश्मिमान् इव 06,055.048a ततस् तत् पुनर् आवृत्तं युधिष्ठिरबलं महत् 06,055.048c दृष्ट्वा पार्थं महाबाहुं भीष्मायोद्यन्तम् आहवे 06,055.049a ततो भीष्मः कुरुश्रेष्ठः सिंहवद् विनदन् मुहुः 06,055.049c धनंजयरथं तूर्णं शरवर्षैर् अवाकिरत् 06,055.050a क्षणेन स रथस् तस्य सहयः सहसारथिः 06,055.050c शरवर्षेण महता संछन्नो न प्रकाशते 06,055.051a वासुदेवस् त्व् असंभ्रान्तो धैर्यम् आस्थाय सत्त्ववान् 06,055.051c चोदयाम् आस तान् अश्वान् वितुन्नान् भीष्मसायकैः 06,055.052a ततः पार्थो धनुर् गृह्य दिव्यं जलदनिस्वनम् 06,055.052c पातयाम् आस भीष्मस्य धनुश् छित्त्वा त्रिभिः शरैः 06,055.053a स च्छिन्नधन्वा कौरव्यः पुनर् अन्यन् महद् धनुः 06,055.053c निमेषान्तरमात्रेण सज्यं चक्रे पिता तव 06,055.054a विचकर्ष ततो दोर्भ्यां धनुर् जलदनिस्वनम् 06,055.054c अथास्य तद् अपि क्रुद्धश् चिच्छेद धनुर् अर्जुनः 06,055.055a तस्य तत् पूजयाम् आस लाघवं शंतनोः सुतः 06,055.055c साधु पार्थ महाबाहो साधु भो पाण्डुनन्दन 06,055.056a त्वय्य् एवैतद् युक्तरूपं महत् कर्म धनंजय 06,055.056c प्रीतो ऽस्मि सुदृढं पुत्र कुरु युद्धं मया सह 06,055.057a इति पार्थं प्रशस्याथ प्रगृह्यान्यन् महद् धनुः 06,055.057c मुमोच समरे वीरः शरान् पार्थरथं प्रति 06,055.058a अदर्शयद् वासुदेवो हययाने परं बलम् 06,055.058c मोघान् कुर्वञ् शरांस् तस्य मण्डलान्य् अचरल् लघु 06,055.059a तथापि भीष्मः सुदृढं वासुदेवधनंजयौ 06,055.059c विव्याध निशितैर् बाणैः सर्वगात्रेषु मारिष 06,055.060a शुशुभाते नरव्याघ्रौ तौ भीष्मशरविक्षतौ 06,055.060c गोवृषाव् इव नर्दन्तौ विषाणोल्लिखिताङ्कितौ 06,055.061a पुनश् चापि सुसंक्रुद्धः शरैः संनतपर्वभिः 06,055.061c कृष्णयोर् युधि संरब्धो भीष्मो व्यावारयद् दिशः 06,055.061d*0198_01 पार्थो ऽपि समरे क्रुद्धो भीष्मस्यावारयद् दिशः 06,055.061d*0199_01 भीष्मो ऽपि रथिनां श्रेष्ठः पार्थस्यावारयद् दिशः 06,055.062a वार्ष्णेयं च शरैस् तीक्ष्णैः कम्पयाम् आस रोषितः 06,055.062c मुहुर् अभ्युत्स्मयन् भीष्मः प्रहस्य स्वनवत् तदा 06,055.063a ततः कृष्णस् तु समरे दृष्ट्वा भीष्मपराक्रमम् 06,055.063c संप्रेक्ष्य च महाबाहुः पार्थस्य मृदुयुद्धताम् 06,055.064a भीष्मं च शरवर्षाणि सृजन्तम् अनिशं युधि 06,055.064c प्रतपन्तम् इवादित्यं मध्यम् आसाद्य सेनयोः 06,055.065a वरान् वरान् विनिघ्नन्तं पाण्डुपुत्रस्य सैनिकान् 06,055.065c युगान्तम् इव कुर्वाणं भीष्मं यौधिष्ठिरे बले 06,055.066a अमृष्यमाणो भगवान् केशवः परवीरहा 06,055.066c अचिन्तयद् अमेयात्मा नास्ति यौधिष्ठिरं बलम् 06,055.067a एकाह्ना हि रणे भीष्मो नाशयेद् देवदानवान् 06,055.067c किम् उ पाण्डुसुतान् युद्धे सबलान् सपदानुगान् 06,055.068a द्रवते च महत् सैन्यं पाण्डवस्य महात्मनः 06,055.068c एते च कौरवास् तूर्णं प्रभग्नान् दृश्य सोमकान् 06,055.068e आद्रवन्ति रणे हृष्टा हर्षयन्तः पितामहम् 06,055.069a सो ऽहं भीष्मं निहन्म्य् अद्य पाण्डवार्थाय दंशितः 06,055.069c भारम् एतं विनेष्यामि पाण्डवानां महात्मनाम् 06,055.070a अर्जुनो ऽपि शरैस् तीक्ष्णैर् वध्यमानो हि संयुगे 06,055.070c कर्तव्यं नाभिजानाति रणे भीष्मस्य गौरवात् 06,055.071a तथा चिन्तयतस् तस्य भूय एव पितामहः 06,055.071c प्रेषयाम् आस संक्रुद्धः शरान् पार्थरथं प्रति 06,055.072a तेषां बहुत्वाद् धि भृशं शराणां; दिशो ऽथ सर्वाः पिहिता बभूवुः 06,055.072c न चान्तरिक्षं न दिशो न भूमिर्; न भास्करो ऽदृश्यत रश्मिमाली 06,055.072e ववुश् च वातास् तुमुलाः सधूमा; दिशश् च सर्वाः क्षुभिता बभूवुः 06,055.073a द्रोणो विकर्णो ऽथ जयद्रथश् च; भूरिश्रवाः कृतवर्मा कृपश् च 06,055.073c श्रुतायुर् अम्बष्ठपतिश् च राजा; विन्दानुविन्दौ च सुदक्षिणश् च 06,055.074a प्राच्याश् च सौवीरगणाश् च सर्वे; वसातयः क्षुद्रकमालवाश् च 06,055.074c किरीटिनं त्वरमाणाभिसस्रुर्; निदेशगाः शांतनवस्य राज्ञः 06,055.074d*0200_01 तवापि पुत्रस्य तु कोपनस्य 06,055.075a तं वाजिपादातरथौघजालैर्; अनेकसाहस्रशतैर् ददर्श 06,055.075c किरीटिनं संपरिवार्यमाणं; शिनेर् नप्ता वारणयूथपैश् च 06,055.076a ततस् तु दृष्ट्वार्जुनवासुदेवौ; पदातिनागाश्वरथैः समन्तात् 06,055.076c अभिद्रुतौ शस्त्रभृतां वरिष्ठौ; शिनिप्रवीरो ऽभिससार तूर्णम् 06,055.077a स तान्य् अनीकानि महाधनुष्माञ्; शिनिप्रवीरः सहसाभिपत्य 06,055.077c चकार साहाय्यम् अथार्जुनस्य; विष्णुर् यथा वृत्रनिषूदनस्य 06,055.078a विशीर्णनागाश्वरथध्वजौघं; भीष्मेण वित्रासितसर्वयोधम् 06,055.078c युधिष्ठिरानीकम् अभिद्रवन्तं; प्रोवाच संदृश्य शिनिप्रवीरः 06,055.079a क्व क्षत्रिया यास्यथ नैष धर्मः; सतां पुरस्तात् कथितः पुराणैः 06,055.079c मा स्वां प्रतिज्ञां जहत प्रवीराः; स्वं वीरधर्मं परिपालयध्वम् 06,055.080a तान् वासवान् अन्तरजो निशम्य; नरेन्द्रमुख्यान् द्रवतः समन्तात् 06,055.080c पार्थस्य दृष्ट्वा मृदुयुद्धतां च; भीष्मं च संख्ये समुदीर्यमाणम् 06,055.081a अमृष्यमाणः स ततो महात्मा; यशस्विनं सर्वदशार्हभर्ता 06,055.081c उवाच शैनेयम् अभिप्रशंसन्; दृष्ट्वा कुरून् आपततः समन्तात् 06,055.082a ये यान्ति यान्त्व् एव शिनिप्रवीर; ये ऽपि स्थिताः सात्वत ते ऽपि यान्तु 06,055.082c भीष्मं रथात् पश्य निपात्यमानं; द्रोणं च संख्ये सगणं मयाद्य 06,055.083a नासौ रथः सात्वत कौरवाणां; क्रुद्धस्य मुच्येत रणे ऽद्य कश् चित् 06,055.083c तस्माद् अहं गृह्य रथाङ्गम् उग्रं; प्राणं हरिष्यामि महाव्रतस्य 06,055.084a निहत्य भीष्मं सगणं तथाजौ; द्रोणं च शैनेय रथप्रवीरम् 06,055.084c प्रीतिं करिष्यामि धनंजयस्य; राज्ञश् च भीमस्य तथाश्विनोश् च 06,055.085a निहत्य सर्वान् धृतराष्ट्रपुत्रांस्; तत्पक्षिणो ये च नरेन्द्रमुख्याः 06,055.085c राज्येन राजानम् अजातशत्रुं; संपादयिष्याम्य् अहम् अद्य हृष्टः 06,055.085d*0201_01 इतीदम् उक्त्वा स महानुभावः 06,055.085d*0201_02 सस्मार चक्रं निशितं पुराणम् 06,055.085d*0201_03 सुदर्शनं चिन्तितमात्रम् एव 06,055.085d*0201_04 तस्याग्रहस्तं स्वयम् आरुरोह 06,055.086a ततः सुनाभं वसुदेवपुत्रः; सूर्यप्रभं वज्रसमप्रभावम् 06,055.086c क्षुरान्तम् उद्यम्य भुजेन चक्रं; रथाद् अवप्लुत्य विसृज्य वाहान् 06,055.087a संकम्पयन् गां चरणैर् महात्मा; वेगेन कृष्णः प्रससार भीष्मम् 06,055.087c मदान्धम् आजौ समुदीर्णदर्पः; सिंहो जिघांसन्न् इव वारणेन्द्रम् 06,055.088a सो ऽभ्यद्रवद् भीष्मम् अनीकमध्ये; क्रुद्धो महेन्द्रावरजः प्रमाथी 06,055.088c व्यालम्बिपीतान्तपटश् चकाशे; घनो यथा खे ऽचिरभापिनद्धः 06,055.089a सुदर्शनं चास्य रराज शौरेस्; तच् चक्रपद्मं सुभुजोरुनालम् 06,055.089c यथादिपद्मं तरुणार्कवर्णं; रराज नारायणनाभिजातम् 06,055.090a तत् कृष्णकोपोदयसूर्यबुद्धं; क्षुरान्ततीक्ष्णाग्रसुजातपत्रम् 06,055.090c तस्यैव देहोरुसरःप्ररूढं; रराज नारायणबाहुनालम् 06,055.091a तम् आत्तचक्रं प्रणदन्तम् उच्चैः; क्रुद्धं महेन्द्रावरजं समीक्ष्य 06,055.091c सर्वाणि भूतानि भृशं विनेदुः; क्षयं कुरूणाम् इति चिन्तयित्वा 06,055.092a स वासुदेवः प्रगृहीतचक्रः; संवर्तयिष्यन्न् इव जीवलोकम् 06,055.092c अभ्युत्पतंल् लोकगुरुर् बभासे; भूतानि धक्ष्यन्न् इव कालवह्निः 06,055.093a तम् आपतन्तं प्रगृहीतचक्रं; समीक्ष्य देवं द्विपदां वरिष्ठम् 06,055.093c असंभ्रमात् कार्मुकबाणपाणी; रथे स्थितः शांतनवो ऽभ्युवाच 06,055.093d*0202_01 असंभ्रमं तद् विचकर्ष दोर्भ्यां 06,055.093d*0202_02 महाधनुर् गाण्डिवतुल्यघोषम् 06,055.093d*0202_03 उवाच भीष्मस् तम् अनन्तपौरुषं 06,055.093d*0202_04 गोविन्दम् आजाव् अविमूढचेताः 06,055.094a एह्य् एहि देवेश जगन्निवास; नमो ऽस्तु ते शार्ङ्गरथाङ्गपाणे 06,055.094c प्रसह्य मां पातय लोकनाथ; रथोत्तमाद् भूतशरण्य संख्ये 06,055.094d*0203_01 ममोग्रचक्रेण निकृन्त देहं 06,055.095a त्वया हतस्येह ममाद्य कृष्ण; श्रेयः परस्मिन्न् इह चैव लोके 06,055.095c संभावितो ऽस्म्य् अन्धकवृष्णिनाथ; लोकैस् त्रिभिर् वीर तवाभियानात् 06,055.095d*0204_01 श्रुत्वा वचः शांतनवस्य कृष्णो 06,055.095d*0204_02 वेगेन धावंस् तम् अथाभ्युवाच 06,055.095d*0204_03 त्वं मूलम् अस्येह भुवि क्षयस्य 06,055.095d*0204_04 दुर्योधनं चाद्य समुद्धरिष्यसि 06,055.095d*0204_05 दुर्द्यूतदेवी नृपतिर् निवार्यः 06,055.095d*0204_06 सुमन्त्रिणा धर्मपथि स्थितेन 06,055.095d*0204_07 त्याज्यो ऽथ वा कालपरीतबुद्धिर् 06,055.095d*0204_08 धर्मातिगो यः कुलपांसनः स्यात् 06,055.095d*0204_09 भीष्मस् तद् आकर्ण्य यदुप्रवीरं 06,055.095d*0204_10 राजा परं दैवतम् इत्य् उवाच 06,055.095d*0204_11 त्यक्तस् तु कंसो यदुभिर् हितार्थे 06,055.095d*0204_12 धर्मात् कुरूणाम् अधिपस् तदानीम् 06,055.095d*0204_13 संबोध्यमानो न बुबोध राजा 06,055.095d*0204_14 क्लेशाय दैवाद् विपरीतबुद्धिः 06,055.095d*0204_15 श्रोता हितं यस्य न कश् चिद् अस्ति 06,055.095d*0204_16 वक्ता भृशं स्यात् स तु किं ब्रवीतु 06,055.096a रथाद् अवप्लुत्य ततस् त्वरावान्; पार्थो ऽप्य् अनुद्रुत्य यदुप्रवीरम् 06,055.096c जग्राह पीनोत्तमलम्बबाहुं; बाह्वोर् हरिं व्यायतपीनबाहुः 06,055.097a निगृह्यमाणश् च तदादिदेवो; भृशं सरोषः किल नाम योगी 06,055.097c आदाय वेगेन जगाम विष्णुर्; जिष्णुं महावात इवैकवृक्षम् 06,055.098a पार्थस् तु विष्टभ्य बलेन पादौ; भीष्मान्तिकं तूर्णम् अभिद्रवन्तम् 06,055.098c बलान् निजग्राह किरीटमाली; पदे ऽथ राजन् दशमे कथं चित् 06,055.099a अवस्थितं च प्रणिपत्य कृष्णं; प्रीतो ऽर्जुनः काञ्चनचित्रमाली 06,055.099c उवाच कोपं प्रतिसंहरेति; गतिर् भवान् केशव पाण्डवानाम् 06,055.100a न हास्यते कर्म यथाप्रतिज्ञं; पुत्रैः शपे केशव सोदरैश् च 06,055.100c अन्तं करिष्यामि यथा कुरूणां; त्वयाहम् इन्द्रानुज संप्रयुक्तः 06,055.101a ततः प्रतिज्ञां समयं च तस्मै; जनार्दनः प्रीतमना निशम्य 06,055.101c स्थितः प्रिये कौरवसत्तमस्य; रथं सचक्रः पुनर् आरुरोह 06,055.101d*0205_01 ततः प्रतिज्ञां समवाप्य भीष्मः 06,055.101d*0205_02 कृताञ्जलिः स्तुत्यम् अथाकरोद् वै 06,055.101d*0205_03 त्रैविक्रमे यस्य वपुर् बभासे 06,055.101d*0205_04 तथैव दृष्ट्वा तु समुज्ज्वलन्तम् 06,055.102a स तान् अभीषून् पुनर् आददानः; प्रगृह्य शङ्खं द्विषतां निहन्ता 06,055.102c विनादयाम् आस ततो दिशश् च; स पाञ्चजन्यस्य रवेण शौरिः 06,055.103a व्याविद्धनिष्काङ्गदकुण्डलं तं; रजोविकीर्णाञ्चितपक्ष्मनेत्रम् 06,055.103c विशुद्धदंष्ट्रं प्रगृहीतशङ्खं; विचुक्रुशुः प्रेक्ष्य कुरुप्रवीराः 06,055.104a मृदङ्गभेरीपटहप्रणादा; नेमिस्वना दुन्दुभिनिस्वनाश् च 06,055.104c ससिंहनादाश् च बभूवुर् उग्राः; सर्वेष्व् अनीकेषु ततः कुरूणाम् 06,055.105a गाण्डीवघोषः स्तनयित्नुकल्पो; जगाम पार्थस्य नभो दिशश् च 06,055.105c जग्मुश् च बाणा विमलाः प्रसन्नाः; सर्वा दिशः पाण्डवचापमुक्ताः 06,055.106a तं कौरवाणाम् अधिपो बलेन; भीष्मेण भूरिश्रवसा च सार्धम् 06,055.106c अभ्युद्ययाव् उद्यतबाणपाणिः; कक्षं दिधक्षन्न् इव धूमकेतुः 06,055.107a अथार्जुनाय प्रजहार भल्लान्; भूरिश्रवाः सप्त सुवर्णपुङ्खान् 06,055.107c दुर्योधनस् तोमरम् उग्रवेगं; शल्यो गदां शांतनवश् च शक्तिम् 06,055.108a स सप्तभिः सप्त शरप्रवेकान्; संवार्य भूरिश्रवसा विसृष्टान् 06,055.108c शितेन दुर्योधनबाहुमुक्तं; क्षुरेण तत् तोमरम् उन्ममाथ 06,055.109a ततः शुभाम् आपततीं स शक्तिं; विद्युत्प्रभां शांतनवेन मुक्ताम् 06,055.109c गदां च मद्राधिपबाहुमुक्तां; द्वाभ्यां शराभ्यां निचकर्त वीरः 06,055.110a ततो भुजाभ्यां बलवद् विकृष्य; चित्रं धनुर् गाण्डिवम् अप्रमेयम् 06,055.110c माहेन्द्रम् अस्त्रं विधिवत् सुघोरं; प्रादुश्चकाराद्भुतम् अन्तरिक्षे 06,055.111a तेनोत्तमास्त्रेण ततो महात्मा; सर्वाण्य् अनीकानि महाधनुष्मान् 06,055.111c शरौघजालैर् विमलाग्निवर्णैर्; निवारयाम् आस किरीटमाली 06,055.111d*0206_01 भीष्मं शरैः संपरिवार्य संख्ये 06,055.111d*0206_02 चिच्छेद भूरिश्रवसश् च चापम् 06,055.111d*0206_03 शल्यं च विद्ध्वा नवभिः पृषत्कैर् 06,055.111d*0206_04 दुर्योधनं वक्षसि निर्बिभेद 06,055.112a शिलीमुखाः पार्थधनुःप्रमुक्ता; रथान् ध्वजाग्राणि धनूंषि बाहून् 06,055.112c निकृत्य देहान् विविशुः परेषां; नरेन्द्रनागेन्द्रतुरंगमाणाम् 06,055.113a ततो दिशश् चानुदिशश् च पार्थः; शरैः सुधारैर् निशितैर् वितत्य 06,055.113c गाण्डीवशब्देन मनांसि तेषां; किरीटमाली व्यथयां चकार 06,055.114a तस्मिंस् तथा घोरतमे प्रवृत्ते; शङ्खस्वना दुन्दुभिनिस्वनाश् च 06,055.114c अन्तर्हिता गाण्डिवनिस्वनेन; भभूवुर् उग्राश् च रणप्रणादाः 06,055.115a गाण्डीवशब्दं तम् अथो विदित्वा; विराटराजप्रमुखा नृवीराः 06,055.115c पाञ्चालराजो द्रुपदश् च वीरस्; तं देशम् आजग्मुर् अदीनसत्त्वाः 06,055.116a सर्वाणि सैन्यानि तु तावकानि; यतो यतो गाण्डिवजः प्रणादः 06,055.116c ततस् ततः संनतिम् एव जग्मुर्; न तं प्रतीपो ऽभिससार कश् चित् 06,055.116c*0207_01 पुनः पुनर् धार्तराष्ट्राः समग्राः 06,055.117a तस्मिन् सुघोरे नृपसंप्रहारे; हताः प्रवीराः सरथाः ससूताः 06,055.117c गजाश् च नाराचनिपाततप्ता; महापताकाः शुभरुक्मकक्ष्याः 06,055.118a परीतसत्त्वाः सहसा निपेतुः; किरीटिना भिन्नतनुत्रकायाः 06,055.118c दृढाहताः पत्रिभिर् उग्रवेगैः; पार्थेन भल्लैर् निशितैः शिताग्रैः 06,055.119a निकृत्तयन्त्रा निहतेन्द्रकीला; ध्वजा महान्तो ध्वजिनीमुखेषु 06,055.119c पदातिसंघाश् च रथाश् च संख्ये; हयाश् च नागाश् च धनंजयेन 06,055.120a बाणाहतास् तूर्णम् अपेतसत्त्वा; विष्टभ्य गात्राणि निपेतुर् उर्व्याम् 06,055.120c ऐन्द्रेण तेनास्त्रवरेण राजन्; महाहवे भिन्नतनुत्रदेहाः 06,055.121a ततः शरौघैर् निशितैः किरीटिना; नृदेहशस्त्रक्षतलोहितोदा 06,055.121c नदी सुघोरा नरदेहफेना; प्रवर्तिता तत्र रणाजिरे वै 06,055.121d*0208_01 ततः शरौघैर् निशितैः किरीटी 06,055.121d*0208_02 प्रवर्तयाम् आस नदीं सुघोराम् 06,055.121d*0208_03 नृनागवाजिक्षतलोहितोदां 06,055.121d*0208_04 नरेन्द्रमज्जास्थिकमांसफेनाम् 06,055.122a वेगेन सातीव पृथुप्रवाहा; प्रसुस्रुता भैरवारावरूपा 06,055.122c परेतनागाश्वशरीररोधा; नरान्त्रमज्जाभृतमांसपङ्का 06,055.123a प्रभूतरक्षोगणभूतसेविता; शिरःकपालाकुलकेशशाद्वला 06,055.123c शरीरसंघातसहस्रवाहिनी; विशीर्णनानाकवचोर्मिसंकुला 06,055.124a नराश्वनागास्थिनिकृत्तशर्करा; विनाशपातालवती भयावहा 06,055.124c तां कङ्कमालावृतगृध्रकह्वैः; क्रव्यादसंघैश् च तरक्षुभिश् च 06,055.125a उपेतकूलां ददृशुः समन्तात्; क्रूरां महावैतरणीप्रकाशाम् 06,055.125c प्रवर्तिताम् अर्जुनबाणसंघैर्; मेदोवसासृक्प्रवहां सुभीमाम् 06,055.125d*0209_01 हतप्रवीरां च तथैव दृष्ट्वा 06,055.125d*0209_02 सेनां कुरूणाम् अथ फल्गुनेन 06,055.126a ते चेदिपाञ्चालकरूषमत्स्याः; पार्थाश् च सर्वे सहिताः प्रणेदुः 06,055.126b*0210_01 जयप्रगल्भाः पुरुषप्रवीराः 06,055.126b*0210_02 संतापयन्तः कुरुयोधवीरान् 06,055.126b*0211_01 हतप्रवीराणि बलानि दृष्ट्वा 06,055.126b*0211_02 किरीटिना शत्रुभयावहेन 06,055.126c वित्रास्य सेनां ध्वजिनीपतीनां; सिंहो मृगाणाम् इव यूथसंघान् 06,055.126d*0212_01 हतद्रुतां तव पुत्रस्य सेनां 06,055.126d*0212_02 दृष्ट्वा तदा भारतवृष्णिसिंहौ 06,055.126e विनेदतुस् ताव् अतिहर्षयुक्तौ; गाण्डीवधन्वा च जनार्दनश् च 06,055.127a ततो रविं संहृतरश्मिजालं; दृष्ट्वा भृशं शस्त्रपरिक्षताङ्गाः 06,055.127c तद् ऐन्द्रम् अस्त्रं विततं सुघोरम्; असह्यम् उद्वीक्ष्य युगान्तकल्पम् 06,055.128a अथापयानं कुरवः सभीष्माः; सद्रोणदुर्योधनबाह्लिकाश् च 06,055.128c चक्रुर् निशां संधिगतां समीक्ष्य; विभावसोर् लोहितराजियुक्ताम् 06,055.128d*0213_01 रराज चारक्तदिगन्तरालं 06,055.128d*0213_02 सशोणम् अत्यर्थरथाङ्गनाम्नः 06,055.128d*0213_03 हृदः प्रभिन्नाद् इव शोणितौघैर् 06,055.128d*0213_04 विलिप्तवन्तः सकलं वियोगात् 06,055.129a अवाप्य कीर्तिं च यशश् च लोके; विजित्य शत्रूंश् च धनंजयो ऽपि 06,055.129c ययौ नरेन्द्रैः सह सोदरैश् च; समाप्तकर्मा शिबिरं निशायाम् 06,055.129d*0214_01 दुर्योधनः प्रव्यथितान्तरात्मा 06,055.129d*0214_02 ययौ तदा प्रेक्ष्य तदाजिमध्ये 06,055.129e ततः प्रजज्ञे तुमुलः कुरूणां; निशामुखे घोरतरः प्रणादः 06,055.130a रणे रथानाम् अयुतं निहत्य; हता गजाः सप्तशतार्जुनेन 06,055.130c प्राच्याश् च सौवीरगणाश् च सर्वे; निपातिताः क्षुद्रकमालवाश् च 06,055.130e महत् कृतं कर्म धनंजयेन; कर्तुं यथा नार्हति कश् चिद् अन्यः 06,055.131a श्रुतायुर् अम्बष्ठपतिश् च राजा; तथैव दुर्मर्षणचित्रसेनौ 06,055.131c द्रोणः कृपः सैन्धवबाह्लिकौ च; भूरिश्रवाः शल्यशलौ च राजन् 06,055.131d*0215_01 अन्ये च योधाः शतशः समेताः 06,055.131d*0215_02 क्रुद्धेन पार्थेन रणस्य मध्ये 06,055.131e स्वबाहुवीर्येण जिताः सभीष्माः; किरीटिना लोकमहारथेन 06,055.131f*0216_01 अहो प्रयात्य् एष गजेन्द्रवृन्दैः 06,055.131f*0216_02 संवेष्टितः पाण्डवबाणभिन्नः 06,055.131f*0216_03 दुर्योधनश् चन्द्रसमानशोभिना 06,055.131f*0216_04 तिर्यग् धृतेनातपत्रेण मन्दः 06,055.132a इति ब्रुवन्तः शिबिराणि जग्मुः; सर्वे गणा भारत ये त्वदीयाः 06,055.132c उल्कासहस्रैश् च सुसंप्रदीप्तैर्; विभ्राजमानैश् च तथा प्रदीपैः 06,055.132e किरीटिवित्रासितसर्वयोधा; चक्रे निवेशं ध्वजिनी कुरूणाम् 06,055.132f*0217_01 भग्नेन दर्पेण महारथानां 06,055.132f*0217_02 विध्वस्तवक्त्राश् च महारथद्विपाः 06,056.001 संजय उवाच 06,056.001a व्युष्टां निशां भारत भारतानाम्; अनीकिनीनां प्रमुखे महात्मा 06,056.001c ययौ सपत्नान् प्रति जातकोपो; वृतः समग्रेण बलेन भीष्मः 06,056.002a तं द्रोणदुर्योधनबाह्लिकाश् च; तथैव दुर्मर्षणचित्रसेनौ 06,056.002c जयद्रथश् चातिबलो बलौघैर्; नृपास् तथान्ये ऽनुययुः समन्तात् 06,056.003a स तैर् महद्भिश् च महारथैश्; च तेजस्विभिर् वीर्यवद्भिश् च राजन् 06,056.003c रराज राजोत्तम राजमुख्यैर्; वृतः स देवैर् इव वज्रपाणिः 06,056.004a तस्मिन्न् अनीकप्रमुखे विषक्ता; दोधूयमानाश् च महापताकाः 06,056.004c सुरक्तपीतासितपाण्डुराभा; महागजस्कन्धगता विरेजुः 06,056.005a सा वाहिनी शांतनवेन राज्ञा; महारथैर् वारणवाजिभिश् च 06,056.005c बभौ सविद्युत्स्तनयित्नुकल्पा; जलागमे द्यौर् इव जातमेघा 06,056.006a ततो रणायाभिमुखी प्रयाता; प्रत्य् अर्जुनं शांतनवाभिगुप्ता 06,056.006c सेना महोग्रा सहसा कुरूणां; वेगो यथा भीम इवापगायाः 06,056.006d*0218_01 अतः परं व्यूहम् अचिन्त्यरूपं 06,056.006d*0218_02 निवेशयाम् आस महाधनुष्मान् 06,056.007a तं व्यालनानाविधगूढसारं; गजाश्वपादातरथौघपक्षम् 06,056.007c व्यूहं महामेघसमं महात्मा; ददर्श दूरात् कपिराजकेतुः 06,056.008a स निर्ययौ केतुमता रथेन; नरर्षभः श्वेतहयेन वीरः 06,056.008c वरूथिना सैन्यमुखे महात्मा; वधे धृतः सर्वसपत्नयूनाम् 06,056.008d*0219_01 नारायणेनेन्द्र इवाभिगुप्तः 06,056.008d*0219_02 शशीव सूर्येण समेयिवान् यथा 06,056.008d*0219_03 तथा महात्मा सह केशवेन 06,056.008d*0219_04 वरूथिनीनां प्रमुखे रराज 06,056.008d*0220_01 यथा महेन्द्रो ऽसुरवाहिनीनां 06,056.008d*0220_02 नारायणेनेन्द्र इवाभिगुप्तः 06,056.008d*0220_03 शशीव सूर्येण समेयिवान् यथा 06,056.008d*0220_04 तथा महात्मा सह केशवेन 06,056.009a सूपस्करं सोत्तरबन्धुरेषं; यत्तं यदूनाम् ऋषभेण संख्ये 06,056.009c कपिध्वजं प्रेक्ष्य विषेदुर् आजौ; सहैव पुत्रैस् तव कौरवेयाः 06,056.010a प्रकर्षता गुप्तम् उदायुधेन; किरीटिना लोकमहारथेन 06,056.010c तं व्यूहराजं ददृशुस् त्वदीयाश्; चतुश्चतुर्व्यालसहस्रकीर्णम् 06,056.011a यथा हि पूर्वे ऽहनि धर्मराज्ञा; व्यूहः कृतः कौरवनन्दनेन 06,056.011c तथा तथोद्देशम् उपेत्य तस्थुः; पाञ्चालमुख्यैः सह चेदिमुख्याः 06,056.011d*0221_01 तथा न भूतो भुवि मानुषेषु 06,056.011d*0221_02 न दृष्टपूर्वो न च संश्रुतश् च 06,056.012a ततो महावेगसमाहतानि; भेरीसहस्राणि विनेदुर् आजौ 06,056.012c शङ्खस्वना दुन्दुभिनिस्वनाश् च; सर्वेष्व् अनीकेषु ससिंहनादाः 06,056.013a ततः सबाणानि महास्वनानि; विस्फार्यमाणानि धनूंषि वीरैः 06,056.013c क्षणेन भेरीपणवप्रणादान्; अन्तर्दधुः शङ्खमहास्वनाश् च 06,056.014a तच् छङ्खशब्दावृतम् अन्तरिक्षम्; उद्धूतभौमद्रुतरेणुजालम् 06,056.014c महावितानावततप्रकाशम्; आलोक्य वीराः सहसाभिपेतुः 06,056.015a रथी रथेनाभिहतः ससूतः; पपात साश्वः सरथः सकेतुः 06,056.015c गजो गजेनाभिहतः पपात; पदातिना चाभिहतः पदातिः 06,056.016a आवर्तमानान्य् अभिवर्तमानैर्; बाणैः क्षतान्य् अद्भुतदर्शनानि 06,056.016c प्रासैश् च खड्गैश् च समाहतानि; सदश्ववृन्दानि सदश्ववृन्दैः 06,056.017a सुवर्णतारागणभूषितानि; शरावराणि प्रहितानि वीरैः 06,056.017c विदार्यमाणानि परश्वधैश् च; प्रासैश् च खड्गैश् च निपेतुर् उर्व्याम् 06,056.018a गजैर् विषाणैर् वरहस्तरुग्णाः; के चित् ससूता रथिनः प्रपेतुः 06,056.018c गजर्षभाश् चापि रथर्षभेण; निपेतिरे बाणहताः पृथिव्याम् 06,056.019a गजौघवेगोद्धतसादितानां; श्रुत्वा निषेदुर् वसुधां मनुष्याः 06,056.019c आर्तस्वरं सादिपदातियूनां; विषाणगात्रावरताडितानाम् 06,056.020a संभ्रान्तनागाश्वरथे प्रसूते; महाभये सादिपदातियूनाम् 06,056.020c महारथैः संपरिवार्यमाणं; ददर्श भीष्मः कपिराजकेतुम् 06,056.021a तं पञ्चतालोच्छ्रिततालकेतुः; सदश्ववेगोद्धतवीर्ययातः 06,056.021c महास्त्रबाणाशनिदीप्तमार्गं; किरीटिनं शांतनवो ऽभ्यधावत् 06,056.022a तथैव शक्रप्रतिमानकल्पम्; इन्द्रात्मजं द्रोणमुखाभिसस्रुः 06,056.022c कृपश् च शल्यश् च विविंशतिश् च; दुर्योधनः सौमदत्तिश् च राजन् 06,056.023a ततो रथानीकमुखाद् उपेत्य; सर्वास्त्रवित् काञ्चनचित्रवर्मा 06,056.023c जवेन शूरो ऽभिससार सर्वांस्; तथार्जुनस्यात्र सुतो ऽभिमन्युः 06,056.024a तेषां महास्त्राणि महारथानाम्; असक्तकर्मा विनिहत्य कार्ष्णिः 06,056.024c बभौ महामन्त्रहुतार्चिमाली; सदोगतः सन् भगवान् इवाग्निः 06,056.025a ततः स तूर्णं रुधिरोदफेनां; कृत्वा नदीं वैशसने रिपूणाम् 06,056.025c जगाम सौभद्रम् अतीत्य भीष्मो; महारथं पार्थम् अदीनसत्त्वः 06,056.026a ततः प्रहस्याद्भुतदर्शनेन; गाण्डीवनिर्ह्वादमहास्वनेन 06,056.026c विपाठजालेन महास्त्रजालं; विनाशयाम् आस किरीटमाली 06,056.027a तम् उत्तमं सर्वधनुर्धराणाम्; असक्तकर्मा कपिराजकेतुः 06,056.027c भीष्मं महात्माभिववर्ष तूर्णं; शरौघजालैर् विमलैश् च भल्लैः 06,056.027d*0222_01 तथैव भीष्माहतम् अन्तरिक्षे 06,056.027d*0222_02 महास्त्रजालं कपिराजकेतोः 06,056.027d*0222_03 विशीर्यमाणं ददृशुस् त्वदीया 06,056.027d*0222_04 दिवाकरेणेव तमोभिभूतम् 06,056.028a एवंविधं कार्मुकभीमनादम्; अदीनवत् सत्पुरुषोत्तमाभ्याम् 06,056.028c ददर्श लोकः कुरुसृञ्जयाश् च; तद् द्वैरथं भीष्मधनंजयाभ्याम् 06,057.001 संजय उवाच 06,057.001a द्रौणिर् भूरिश्रवाः शल्यश् चित्रसेनश् च मारिष 06,057.001c पुत्रः सांयमनेश् चैव सौभद्रं समयोधयन् 06,057.002a संसक्तम् अतितेजोभिस् तम् एकं ददृशुर् जनाः 06,057.002c पञ्चभिर् मनुजव्याघ्रैर् गजैः सिंहशिशुं यथा 06,057.003a नाभिलक्ष्यतया कश् चिन् न शौर्ये न पराक्रमे 06,057.003c बभूव सदृशः कार्ष्णेर् नास्त्रे नापि च लाघवे 06,057.004a तथा तम् आत्मजं युद्धे विक्रमन्तम् अरिंदमम् 06,057.004c दृष्ट्वा पार्थो रणे यत्तः सिंहनादम् अथो ऽनदत् 06,057.005a पीडयानं च तत् सैन्यं पौत्रं तव विशां पते 06,057.005c दृष्ट्वा त्वदीया राजेन्द्र समन्तात् पर्यवारयन् 06,057.005d*0223_01 ददर्श राजन् पाञ्चाल्यः सेनापतिर् अरिंदमः 06,057.006a ध्वजिनीं धार्तराष्ट्राणां दीनशत्रुर् अदीनवत् 06,057.006c प्रत्युद्ययौ स सौभद्रस् तेजसा च बलेन च 06,057.007a तस्य लाघवमार्गस्थम् आदित्यसदृशप्रभम् 06,057.007c व्यदृश्यत महच् चापं समरे युध्यतः परैः 06,057.008a स द्रौणिम् इषुणैकेन विद्ध्वा शल्यं च पञ्चभिः 06,057.008c ध्वजं सांयमनेश् चापि सो ऽष्टाभिर् अपवर्जयत् 06,057.009a रुक्मदण्डां महाशक्तिं प्रेषितां सौमदत्तिना 06,057.009c शितेनोरगसंकाशां पत्रिणा विजहार ताम् 06,057.010a शल्यस्य च महाघोरान् अस्यतः शतशः शरान् 06,057.010b*0224_01 धनुश् चिच्छेद भल्लेन तीव्रवेगेन फाल्गुनिः 06,057.010c निवार्यार्जुनदायादो जघान समरे हयान् 06,057.011a भूरिश्रवाश् च शल्यश् च द्रौणिः सांयमनिः शलः 06,057.011c नाभ्यवर्तन्त संरब्धाः कार्ष्णेर् बाहुबलाश्रयात् 06,057.012a ततस् त्रिगर्ता राजेन्द्र मद्राश् च सह केकयैः 06,057.012c पञ्चत्रिंशतिसाहस्रास् तव पुत्रेण चोदिताः 06,057.013a धनुर्वेदविदो मुख्या अजेयाः शत्रुभिर् युधि 06,057.013c सहपुत्रं जिघांसन्तं परिवव्रुः किरीटिनम् 06,057.014a तौ तु तत्र पितापुत्रौ परिक्षिप्तौ रथर्षभौ 06,057.014c ददर्श राजन् पाञ्चाल्यः सेनापतिर् अमित्रजित् 06,057.015a स वारणरथौघानां सहस्रैर् बहुभिर् वृतः 06,057.015c वाजिभिः पत्तिभिश् चैव वृतः शतसहस्रशः 06,057.015d*0225_01 पारावताश्वं स रथम् आस्थाय परवीरहा 06,057.016a धनुर् विस्फार्य संक्रुद्धश् चोदयित्वा वरूथिनीम् 06,057.016c ययौ तन् मद्रकानीकं केकयांश् च परंतपः 06,057.017a तेन कीर्तिमता गुप्तम् अनीकं दृढधन्वना 06,057.017c प्रयुक्तरथनागाश्वं योत्स्यमानम् अशोभत 06,057.018a सो ऽर्जुनं प्रमुखे यान्तं पाञ्चाल्यः कुरुनन्दन 06,057.018c त्रिभिः शारद्वतं बाणैर् जत्रुदेशे समर्पयत् 06,057.019a ततः स मद्रकान् हत्वा दशभिर् दशभिः शरैः 06,057.019c हृष्ट एको जघानाश्वं भल्लेन कृतवर्मणः 06,057.020a दमनं चापि दायादं पौरवस्य महात्मनः 06,057.020c जघान विपुलाग्रेण नाराचेन परंतपः 06,057.021a ततः सांयमनेः पुत्रः पाञ्चाल्यं युद्धदुर्मदम् 06,057.021c अविध्यत् त्रिंशता बाणैर् दशभिश् चास्य सारथिम् 06,057.022a सो ऽतिविद्धो महेष्वासः सृक्किणी परिसंलिहन् 06,057.022c भल्लेन भृशतीक्ष्णेन निचकर्तास्य कार्मुकम् 06,057.023a अथैनं पञ्चविंशत्या क्षिप्रम् एव समर्पयत् 06,057.023c अश्वांश् चास्यावधीद् राजन्न् उभौ तौ पार्ष्णिसारथी 06,057.024a स हताश्वे रथे तिष्ठन् ददर्श भरतर्षभ 06,057.024c पुत्रः सांयमनेः पुत्रं पाञ्चाल्यस्य महात्मनः 06,057.025a स संगृह्य महाघोरं निस्त्रिंशवरम् आयसम् 06,057.025c पदातिस् तूर्णम् अभ्यर्छद् रथस्थं द्रुपदात्मजम् 06,057.026a तं महौघम् इवायान्तं खात् पतन्तम् इवोरगम् 06,057.026c भ्रान्तावरणनिस्त्रिंशं कालोत्सृष्टम् इवान्तकम् 06,057.027a दीप्यन्तम् इव शस्त्रार्च्या मत्तवारणविक्रमम् 06,057.027c अपश्यन् पाण्डवास् तत्र धृष्टद्युम्नश् च पार्षतः 06,057.028a तस्य पाञ्चालपुत्रस् तु प्रतीपम् अभिधावतः 06,057.028c शितनिस्त्रिंशहस्तस्य शरावरणधारिणः 06,057.029a बाणवेगम् अतीतस्य रथाभ्याशम् उपेयुषः 06,057.029c त्वरन् सेनापतिः क्रुद्धो बिभेद गदया शिरः 06,057.030a तस्य राजन् सनिस्त्रिंशं सुप्रभं च शरावरम् 06,057.030c हतस्य पततो हस्ताद् वेगेन न्यपतद् भुवि 06,057.031a तं निहत्य गदाग्रेण लेभे स परमं यशः 06,057.031c पुत्रः पाञ्चालराजस्य महात्मा भीमविक्रमः 06,057.032a तस्मिन् हते महेष्वासे राजपुत्रे महारथे 06,057.032c हाहाकारो महान् आसीत् तव सैन्यस्य मारिष 06,057.033a ततः सांयमनिः क्रुद्धो दृष्ट्वा निहतम् आत्मजम् 06,057.033c अभिदुद्राव वेगेन पाञ्चाल्यं युद्धदुर्मदम् 06,057.034a तौ तत्र समरे वीरौ समेतौ रथिनां वरौ 06,057.034c ददृशुः सर्वराजानः कुरवः पाण्डवास् तथा 06,057.035a ततः सांयमनिः क्रुद्धः पार्षतं परवीरहा 06,057.035c आजघान त्रिभिर् बाणैस् तोत्त्रैर् इव महाद्विपम् 06,057.036a तथैव पार्षतं शूरं शल्यः समितिशोभनः 06,057.036c आजघानोरसि क्रुद्धस् ततो युद्धम् अवर्तत 06,058.001 धृतराष्ट्र उवाच 06,058.001a दैवम् एव परं मन्ये पौरुषाद् अपि संजय 06,058.001c यत् सैन्यं मम पुत्रस्य पाण्डुसैन्येन वध्यते 06,058.002a नित्यं हि मामकांस् तात हतान् एव हि शंससि 06,058.002c अव्यग्रांश् च प्रहृष्टांश् च नित्यं शंससि पाण्डवान् 06,058.002d*0226_01 विभग्नांश् च प्रणष्टांश् च नित्यं शंससि मामकान् 06,058.003a हीनान् पुरुषकारेण मामकान् अद्य संजय 06,058.003c पतितान् पात्यमानांश् च हतान् एव च शंससि 06,058.004a युध्यमानान् यथाशक्ति घटमान्ठजयं प्रति 06,058.004c पाण्डवा विजयन्त्य् एव जीयन्ते चैव मामकाः 06,058.005a सो ऽहं तीव्राणि दुःखानि दुर्योधनकृतानि च 06,058.005c अश्रौषं सततं तात दुःसहानि बहूनि च 06,058.006a तम् उपायं न पश्यामि जीयेरन् येन पाण्डवाः 06,058.006c मामका वा जयं युद्धे प्राप्नुयुर् येन संजय 06,058.007 संजय उवाच 06,058.007a क्षयं मनुष्यदेहानां गजवाजिरथक्षयम् 06,058.007c शृणु राजन् स्थिरो भूत्वा तवैवापनयो महान् 06,058.008a धृष्टद्युम्नस् तु शल्येन पीडितो नवभिः शरैः 06,058.008c पीडयाम् आस संक्रुद्धो मद्राधिपतिम् आयसैः 06,058.009a तत्राद्भुतम् अपश्याम पार्षतस्य पराक्रमम् 06,058.009c न्यवारयत यत् तूर्णं शल्यं समितिशोभनम् 06,058.010a नान्तरं ददृशे कश् चित् तयोः संरब्धयो रणे 06,058.010c मुहूर्तम् इव तद् युद्धं तयोः समम् इवाभवत् 06,058.011a ततः शल्यो महाराज धृष्टद्युम्नस्य संयुगे 06,058.011c धनुश् चिच्छेद भल्लेन पीतेन निशितेन च 06,058.012a अथैनं शरवर्षेण छादयाम् आस भारत 06,058.012c गिरिं जलागमे यद्वज् जलदा जलधारिणः 06,058.013a अभिमन्युस् तु संक्रुद्धो धृष्टद्युम्ने निपीडिते 06,058.013c अभिदुद्राव वेगेन मद्रराजरथं प्रति 06,058.014a ततो मद्राधिपरथं कार्ष्णिः प्राप्यातिकोपनः 06,058.014c आर्तायनिम् अमेयात्मा विव्याध विशिखैस् त्रिभिः 06,058.015a ततस् तु तावका राजन् परीप्सन्तो ''र्जुनिं रणे 06,058.015c मद्रराजरथं तूर्णं परिवार्यावतस्थिरे 06,058.016a दुर्योधनो विकर्णश् च दुःशासनविविंशती 06,058.016c दुर्मर्षणो दुःसहश् च चित्रसेनश् च दुर्मुखः 06,058.017a सत्यव्रतश् च भद्रं ते पुरुमित्रश् च भारत 06,058.017c एते मद्राधिपरथं पालयन्तः स्थिता रणे 06,058.018a तान् भीमसेनः संक्रुद्धो धृष्टद्युम्नश् च पार्षतः 06,058.018c द्रौपदेयाभिमन्युश् च माद्रीपुत्रौ च पाण्डवौ 06,058.018d*0227_01 धार्तराष्ट्रान् दश रथान् दशैव प्रत्यवारयन् 06,058.019a नानारूपाणि शस्त्राणि विसृजन्तो विशां पते 06,058.019c अभ्यवर्तन्त संहृष्टाः परस्परवधैषिणः 06,058.019e ते वै समीयुः संग्रामे राजन् दुर्मन्त्रिते तव 06,058.020a तस्मिन् दाशरथे युद्धे वर्तमाने भयावहे 06,058.020c तावकानां परेषां च प्रेक्षका रथिनो ऽभवन् 06,058.021a शस्त्राण्य् अनेकरूपाणि विसृजन्तो महारथाः 06,058.021c अन्योन्यम् अभिनर्दन्तः संप्रहारं प्रचक्रिरे 06,058.022a ते यत्ता जातसंरम्भाः सर्वे ऽन्योन्यं जिघांसवः 06,058.022b*0228_01 अन्योन्यम् अभिनर्दन्तः स्पर्धमानाः परस्परम् 06,058.022b*0229_01 अन्योन्यस्पर्धया राजञ् ज्ञातयः संगता मिथः 06,058.022b*0230_01 समागता महाराज ज्ञातयः शस्त्रपाणयः 06,058.022c महास्त्राणि विमुञ्चन्तः समापेतुर् अमर्षणाः 06,058.023a दुर्योधनस् तु संक्रुद्धो धृष्टद्युम्नं महारणे 06,058.023c विव्याध निशितैर् बाणैश् चतुर्भिस् त्वरितो भृशम् 06,058.024a दुर्मर्षणश् च विंशत्या चित्रसेनश् च पञ्चभिः 06,058.024c दुर्मुखो नवभिर् बाणैर् दुःसहश् चापि सप्तभिः 06,058.024e विविंशतिः पञ्चभिश् च त्रिभिर् दुःशासनस् तथा 06,058.024f*0231_01 विकर्णो दशभिर् बाणैः पुरुमित्रश् च पञ्चभिः 06,058.024f*0231_02 सत्यव्रतः सप्तभिश् च पार्षतं समरे ऽहनत् 06,058.024f*0232_01 मद्राधिपस् त्रिभिश् चैव विकर्णः पञ्चभिः शरैः 06,058.025a तान् प्रत्यविध्यद् राजेन्द्र पार्षतः शत्रुतापनः 06,058.025c एकैकं पञ्चविंशत्या दर्शयन् पाणिलाघवम् 06,058.026a सत्यव्रतं तु समरे पुरुमित्रं च भारत 06,058.026c अभिमन्युर् अविध्यत् तौ दशभिर् दशभिः शरैः 06,058.027a माद्रीपुत्रौ तु समरे मातुलं मातृनन्दनौ 06,058.027c छादयेतां शरव्रातैस् तद् अद्भुतम् इवाभवत् 06,058.028a ततः शल्यो महाराज स्वस्रीयौ रथिनां वरौ 06,058.028c शरैर् बहुभिर् आनर्छत् कृतप्रतिकृतैषिणौ 06,058.028e छाद्यमानौ ततस् तौ तु माद्रीपुत्रौ न चेलतुः 06,058.029a अथ दुर्योधनं दृष्ट्वा भीमसेनो महाबलः 06,058.029c विधित्सुः कलहस्यान्तं गदां जग्राह पाण्डवः 06,058.030a तम् उद्यतगदं दृष्ट्वा कैलासम् इव शृङ्गिणम् 06,058.030c भीमसेनं महाबाहुं पुत्रास् ते प्राद्रवन् भयात् 06,058.031a दुर्योधनस् तु संक्रुद्धो मागधं समचोदयत् 06,058.031c अनीकं दशसाहस्रं कुञ्जराणां तरस्विनाम् 06,058.031d*0233_01 गजानीकेन सहितस् तेन राजा सुयोधनः 06,058.031e मागधं पुरतः कृत्वा भीमसेनं समभ्ययात् 06,058.032a आपतन्तं च तं दृष्ट्वा गजानीकं वृकोदरः 06,058.032c गदापाणिर् अवारोहद् रथात् सिंह इवोन्नदन् 06,058.032d*0234_01 घोरः प्रतिभयश् चासीत् पिनाकीव पिनाकधृक् 06,058.032d*0234_02 निर्मथ्यमानां क्रुद्धेन प्रगृह्य महतीं गदाम् 06,058.033a अद्रिसारमयीं गुर्वीं प्रगृह्य महतीं गदाम् 06,058.033c अभ्यधावद् गजानीकं व्यादितास्य इवान्तकः 06,058.034a स गजान् गदया निघ्नन् व्यचरत् समरे बली 06,058.034c भीमसेनो महाबाहुः सवज्र इव वासवः 06,058.035a तस्य नादेन महता मनोहृदयकम्पिना 06,058.035b*0235_01 विप्रध्वस्ता गजा राजन् मदं त्यक्त्वा भयं गताः 06,058.035c व्यत्यचेष्टन्त संहत्य गजा भीमस्य नर्दतः 06,058.036a ततस् तु द्रौपदीपुत्राः सौभद्रश् च महारथः 06,058.036c नकुलः सहदेवश् च धृष्टद्युम्नश् च पार्षतः 06,058.037a पृष्ठं भीमस्य रक्षन्तः शरवर्षेण वारणान् 06,058.037c अभ्यधावन्त वर्षन्तो मेघा इव गिरीन् यथा 06,058.037d*0236_01 नाकुलिस् तु शतानीकः समरे शत्रुपूगहा 06,058.038a क्षुरैः क्षुरप्रैर् भल्लैश् च पीतैर् अञ्जलिकैर् अपि 06,058.038c पातयन्तोत्तमाङ्गानि पाण्डवा गजयोधिनाम् 06,058.039a शिरोभिः प्रपतद्भिश् च बाहुभिश् च विभूषितैः 06,058.039c अश्मवृष्टिर् इवाभाति पाणिभिश् च सहाङ्कुशैः 06,058.040a हृतोत्तमाङ्गाः स्कन्धेषु गजानां गजयोधिनः 06,058.040c अदृश्यन्ताचलाग्रेषु द्रुमा भग्नशिखा इव 06,058.041a धृष्टद्युम्नहतान् अन्यान् अपश्याम महागजान् 06,058.041c पतितान् पात्यमानांश् च पार्षतेन महात्मना 06,058.042a मागधो ऽथ महीपालो गजम् ऐरावतोपमम् 06,058.042c प्रेषयाम् आस समरे सौभद्रस्य रथं प्रति 06,058.043a तम् आपतन्तं संप्रेक्ष्य मागधस्य गजोत्तमम् 06,058.043c जघानैकेषुणा वीरः सौभद्रः परवीरहा 06,058.044a तस्यावर्जितनागस्य कार्ष्णिः परपुरंजयः 06,058.044c राज्ञो रजतपुङ्खेन भल्लेनापहरच् छिरः 06,058.045a विगाह्य तद् गजानीकं भीमसेनो ऽपि पाण्डवः 06,058.045c व्यचरत् समरे मृद्नन् गजान् इन्द्रो गिरीन् इव 06,058.046a एकप्रहाराभिहतान् भीमसेनेन कुञ्जरान् 06,058.046c अपश्याम रणे तस्मिन् गिरीन् वज्रहतान् इव 06,058.047a भग्नदन्तान् भग्नकटान् भग्नसक्थांश् च वारणान् 06,058.047c भग्नपृष्ठान् भग्नकुम्भान् निहतान् पर्वतोपमान् 06,058.048a नदतः सीदतश् चान्यान् विमुखान् समरे गजान् 06,058.048c विमूत्रान् भग्नसंविग्नांस् तथा विशकृतो ऽपरान् 06,058.049a भीमसेनस्य मार्गेषु गतासून् पर्वतोपमान् 06,058.049c अपश्याम हतान् नागान् निष्टनन्तस् तथापरे 06,058.050a वमन्तो रुधिरं चान्ये भिन्नकुम्भा महागजाः 06,058.050c विह्वलन्तो गता भूमिं शैला इव धरातले 06,058.050d*0237_01 मार्गेण गच्छमानस्य भीमस्योभयपार्श्वतः 06,058.050d*0237_02 दृश्यन्ते पतिता नागा वज्रेणेव शिलोच्चयाः 06,058.051a मेदोरुधिरदिग्धाङ्गो वसामज्जासमुक्षितः 06,058.051c व्यचरत् समरे भीमो दण्डपाणिर् इवान्तकः 06,058.052a गजानां रुधिराक्तां तां गदां बिभ्रद् वृकोदरः 06,058.052c घोरः प्रतिभयश् चासीत् पिनाकीव पिनाकधृक् 06,058.053a निर्मथ्यमानाः क्रुद्धेन भीमसेनेन दन्तिनः 06,058.053c सहसा प्राद्रवञ् शिष्टा मृद्नन्तस् तव वाहिनीम् 06,058.054a तं हि वीरं महेष्वासाः सौभद्रप्रमुखा रथाः 06,058.054c पर्यरक्षन्त युध्यन्तं वज्रायुधम् इवामराः 06,058.055a शोणिताक्तां गदां बिभ्रद् उक्षितो गजशोणितैः 06,058.055c कृतान्त इव रौद्रात्मा भीमसेनो व्यदृश्यत 06,058.056a व्यायच्छमानं गदया दिक्षु सर्वासु भारत 06,058.056c नृत्यमानम् अपश्याम नृत्यन्तम् इव शंकरम् 06,058.057a यमदण्डोपमां गुर्वीम् इन्द्राशनिसमस्वनाम् 06,058.057c अपश्याम महाराज रौद्रां विशसनीं गदाम् 06,058.058a विमिश्रां केशमज्जाभिः प्रदिग्धां रुधिरेण च 06,058.058c पिनाकम् इव रुद्रस्य क्रुद्धस्याभिघ्नतः पशून् 06,058.058d*0238_01 केशमज्जासृगभ्यक्तो रौद्रं बिभ्रत् तदा वपुः 06,058.058d*0238_02 मारुतिः शूलहस्तस्य पुरेवाभिघ्नतः पशून् 06,058.059a यथा पशूनां संघातं यष्ट्या पालः प्रकालयेत् 06,058.059c तथा भीमो गजानीकं गदया पर्यकालयत् 06,058.060a गदया वध्यमानास् ते मार्गणैश् च समन्ततः 06,058.060c स्वान्य् अनीकानि मृद्नन्तः प्राद्रवन् कुञ्जरास् तव 06,058.061a महावात इवाभ्राणि विधमित्वा स वारणान् 06,058.061c अतिष्ठत् तुमुले भीमः श्मशान इव शूलभृत् 06,059.001 संजय उवाच 06,059.001a तस्मिन् हते गजानीके पुत्रो दुर्योधनस् तव 06,059.001c भीमसेनं घ्नतेत्य् एवं सर्वसैन्यान्य् अचोदयत् 06,059.002a ततः सर्वाण्य् अनीकानि तव पुत्रस्य शासनात् 06,059.002c अभ्यद्रवन् भीमसेनं नदन्तं भैरवान् रवान् 06,059.003a तं बलौघम् अपर्यन्तं देवैर् अपि दुरुत्सहम् 06,059.003c आपतन्तं सुदुष्पारं समुद्रम् इव पर्वणि 06,059.004a रथनागाश्वकलिलं शङ्खदुन्दुभिनादितम् 06,059.004c अथानन्तम् अपारं च नरेन्द्रस्तिमितह्रदम् 06,059.005a तं भीमसेनः समरे महोदधिम् इवापरम् 06,059.005c सेनासागरम् अक्षोभ्यं वेलेव समवारयत् 06,059.006a तद् आश्चर्यम् अपश्याम श्रद्धेयम् अपि चाद्भुतम् 06,059.006c भीमसेनस्य समरे राजन् कर्मातिमानुषम् 06,059.007a उदीर्णां पृथिवीं सर्वां साश्वां सरथकुञ्जराम् 06,059.007c असंभ्रमं भीमसेनो गदया समताडयत् 06,059.008a स संवार्य बलौघांस् तान् गदया रथिनां वरः 06,059.008c अतिष्ठत् तुमुले भीमो गिरिर् मेरुर् इवाचलः 06,059.009a तस्मिन् सुतुमुले घोरे काले परमदारुणे 06,059.009c भ्रातरश् चैव पुत्राश् च धृष्टद्युम्नश् च पार्षतः 06,059.010a द्रौपदेयाभिमन्युश् च शिखण्डी च महारथः 06,059.010c न प्राजहन् भीमसेनं भये जाते महाबलम् 06,059.011a ततः शैक्यायसीं गुर्वीं प्रगृह्य महतीं गदाम् 06,059.011c अवधीत् तावकान् योधान् दण्डपाणिर् इवान्तकः 06,059.011e पोथयन् रथवृन्दानि वाजिवृन्दानि चाभिभूः 06,059.012a व्यचरत् समरे भीमो युगान्ते पावको यथा 06,059.012c विनिघ्नन् समरे सर्वान् युगान्ते कालवद् विभुः 06,059.013a ऊरुवेगेन संकर्षन् रथजालानि पाण्डवः 06,059.013c प्रमर्दयन् गजान् सर्वान् नड्वलानीव कुञ्जरः 06,059.014a मृद्नन् रथेभ्यो रथिनो गजेभ्यो गजयोधिनः 06,059.014c सादिनश् चाश्वपृष्ठेभ्यो भूमौ चैव पदातिनः 06,059.014d*0239_01 गदया व्यधमत् सर्वान् वातो वृक्षान् इवौजसा 06,059.014d*0239_02 भीमसेनो महाबाहुस् तव पुत्रस्य वै बले 06,059.014d*0239_03 सा वै मज्जावसामांसैः प्रदिग्धा रुधिरेण च 06,059.014d*0239_04 अदृश्यत महारौद्रा गदा नागाश्वघातिनी 06,059.015a तत्र तत्र हतैश् चापि मनुष्यगजवाजिभिः 06,059.015c रणाङ्गणं तद् अभवन् मृत्योर् आघातसंनिभम् 06,059.016a पिनाकम् इव रुद्रस्य क्रुद्धस्याभिघ्नतः पशून् 06,059.016c यमदण्डोपमाम् उग्राम् इन्द्राशनिसमस्वनाम् 06,059.016e ददृशुर् भीमसेनस्य रौद्रां विशसनीं गदाम् 06,059.017a आविध्यतो गदां तस्य कौन्तेयस्य महात्मनः 06,059.017b*0240_01 गदामारुतवेगो ऽभूद् विष्फूर्जितम् इवाशनेः 06,059.017c बभौ रूपं महाघोरं कालस्येव युगक्षये 06,059.018a तं तथा महतीं सेनां द्रावयन्तं पुनः पुनः 06,059.018c दृष्ट्वा मृत्युम् इवायान्तं सर्वे विमनसो ऽभवन् 06,059.019a यतो यतः प्रेक्षते स्म गदाम् उद्यम्य पाण्डवः 06,059.019c तेन तेन स्म दीर्यन्ते सर्वसैन्यानि भारत 06,059.020a प्रदारयन्तं सैन्यानि बलौघेनापराजितम् 06,059.020c ग्रसमानम् अनीकानि व्यादितास्यम् इवान्तकम् 06,059.021a तं तथा भीमकर्माणं प्रगृहीतमहागदम् 06,059.021c दृष्ट्वा वृकोदरं भीष्मः सहसैव समभ्ययात् 06,059.022a महता मेघघोषेण रथेनादित्यवर्चसा 06,059.022c छादयञ् शरवर्षेण पर्जन्य इव वृष्टिमान् 06,059.023a तम् आयान्तं तथा दृष्ट्वा व्यात्ताननम् इवान्तकम् 06,059.023c भीष्मं भीमो महाबाहुः प्रत्युदीयाद् अमर्षणः 06,059.024a तस्मिन् क्षणे सात्यकिः सत्यसंधः; शिनिप्रवीरो ऽभ्यपतत् पितामहम् 06,059.024c निघ्नन्न् अमित्रान् धनुषा दृढेन; स कम्पयंस् तव पुत्रस्य सेनाम् 06,059.025a तं यान्तम् अश्वै रजतप्रकाशैः; शरान् धमन्तं धनुषा दृढेन 06,059.025c नाशक्नुवन् वारयितुं तदानीं; सर्वे गणा भारत ये त्वदीयाः 06,059.026a अविध्यद् एनं निशितैः शराग्रैर्; अलम्बुसो राजवरार्श्यशृङ्गिः 06,059.026c तं वै चतुर्भिः प्रतिविध्य वीरो; नप्ता शिनेर् अभ्यपतद् रथेन 06,059.027a अन्वागतं वृष्णिवरं निशम्य; मध्ये रिपूणां परिवर्तमानम् 06,059.027c प्रावर्तयन्तं कुरुपुंगवांश् च; पुनः पुनश् च प्रणदन्तम् आजौ 06,059.027d*0241_01 योधास् त्वदीयाः शरवर्षैर् अवर्षन् 06,059.027d*0241_02 मेघा यथा भूधरम् अम्बुवेगैः 06,059.028a नाशक्नुवन् वारयितुं वरिष्ठं; मध्यंदिने सूर्यम् इवातपन्तम् 06,059.028c न तत्र कश् चिन्न् अविषण्ण आसीद्; ऋते राजन् सोमदत्तस्य पुत्रात् 06,059.029a स ह्य् आददानो धनुर् उग्रवेगं; भूरिश्रवा भारत सौमदत्तिः 06,059.029b*0242_01 ततो भूरिश्रवा राजन् सोमदत्तस्य पुत्रकम् 06,059.029c दृष्ट्वा रथान् स्वान् व्यपनीयमानान्; प्रत्युद्ययौ सात्यकिं योद्धुम् इच्छन् 06,060.001 संजय उवाच 06,060.001a ततो भूरिश्रवा राजन् सात्यकिं नवभिः शरैः 06,060.001c अविध्यद् भृशसंक्रुद्धस् तोत्त्रैर् इव महाद्विपम् 06,060.002a कौरवं सात्यकिश् चैव शरैः संनतपर्वभिः 06,060.002c अवाकिरद् अमेयात्मा सर्वलोकस्य पश्यतः 06,060.003a ततो दुर्योधनो राजा सोदर्यैः परिवारितः 06,060.003c सौमदत्तिं रणे यत्तः समन्तात् पर्यवारयत् 06,060.004a तथैव पाण्डवाः सर्वे सात्यकिं रभसं रणे 06,060.004c परिवार्य स्थिताः संख्ये समन्तात् सुमहौजसः 06,060.005a भीमसेनस् तु संक्रुद्धो गदाम् उद्यम्य भारत 06,060.005c दुर्योधनमुखान् सर्वान् पुत्रांस् ते पर्यवारयत् 06,060.005d*0243_01 तथैव च सुतास् तुभ्यं भीमसेनं महारथम् 06,060.005d*0243_02 दुर्योधनमुखाः सर्वे समन्तात् पर्यवारयन् 06,060.006a रथैर् अनेकसाहस्रैः क्रोधामर्षसमन्वितः 06,060.006c नन्दकस् तव पुत्रस् तु भीमसेनं महाबलम् 06,060.006e विव्याध निशितैः षड्भिः कङ्कपत्रैः शिलाशितैः 06,060.007a दुर्योधनस् तु समरे भीमसेनं महाबलम् 06,060.007c आजघानोरसि क्रुद्धो मार्गणैर् निशितैस् त्रिभिः 06,060.008a ततो भीमो महाबाहुः स्वरथं सुमहाबलः 06,060.008c आरुरोह रथश्रेष्ठं विशोकं चेदम् अब्रवीत् 06,060.009a एते महारथाः शूरा धार्तराष्ट्रा महाबलाः 06,060.009c माम् एव भृशसंक्रुद्धा हन्तुम् अभ्युद्यता युधि 06,060.009d*0244_01 मनोरथद्रुमो ऽस्माकं चिन्तितो बहुवार्षिकः 06,060.009d*0244_02 सफलः सूत अद्येह यो ऽहं पश्यामि सोदरान् 06,060.009d*0244_03 यत्राशोक समुत्क्षिप्ता रेणवो रथनेमिभिः 06,060.009d*0244_04 न प्रयास्य[?न्त्य]न्तरिक्षं हि शरवृन्दैर् दिगन्तरे 06,060.009d*0244_05 तत्र तिष्ठति संनद्धः स्वयं राजा सुयोधनः 06,060.009d*0244_06 भ्रातरश् चास्य संनद्धाः कुलपुत्रा मदोत्कटाः 06,060.010a एतान् अद्य हनिष्यामि पश्यतस् ते न संशयः 06,060.010c तस्मान् ममाश्वान् संग्रामे यत्तः संयच्छ सारथे 06,060.011a एवम् उक्त्वा ततः पार्थः पुत्रं दुर्योधनं तव 06,060.011c विव्याध दशभिस् तीक्ष्णैः शरैः कनकभूषणैः 06,060.011e नन्दकं च त्रिभिर् बाणैः प्रत्यविध्यत् स्तनान्तरे 06,060.012a तं तु दुर्योधनः षष्ट्या विद्ध्वा भीमं महाबलम् 06,060.012c त्रिभिर् अन्यैः सुनिशितैर् विशोकं प्रत्यविध्यत 06,060.013a भीमस्य च रणे राजन् धनुश् चिच्छेद भास्वरम् 06,060.013c मुष्टिदेशे शरैस् तीक्ष्णैस् त्रिभी राजा हसन्न् इव 06,060.013d*0245_01 आकर्णपूर्णैः पुत्रस् ते प्रहसन्न् इव भारत 06,060.014a भीमस् तु प्रेक्ष्य यन्तारं विशोकं संयुगे तदा 06,060.014c पीडितं विशिखैस् तीक्ष्णैस् तव पुत्रेण धन्विना 06,060.015a अमृष्यमाणः संक्रुद्धो धनुर् दिव्यं परामृशत् 06,060.015c पुत्रस्य ते महाराज वधार्थं भरतर्षभ 06,060.016a समादत्त च संरब्धः क्षुरप्रं लोमवाहिनम् 06,060.016c तेन चिच्छेद नृपतेर् भीमः कार्मुकम् उत्तमम् 06,060.017a सो ऽपविध्य धनुश् छिन्नं क्रोधेन प्रज्वलन्न् इव 06,060.017c अन्यत् कार्मुकम् आदत्त सत्वरं वेगवत्तरम् 06,060.018a संधत्त विशिखं घोरं कालमृत्युसमप्रभम् 06,060.018c तेनाजघान संक्रुद्धो भीमसेनं स्तनान्तरे 06,060.019a स गाढविद्धो व्यथितः स्यन्दनोपस्थ आविशत् 06,060.019c स निषण्णो रथोपस्थे मूर्छाम् अभिजगाम ह 06,060.020a तं दृष्ट्वा व्यथितं भीमम् अभिमन्युपुरोगमाः 06,060.020c नामृष्यन्त महेष्वासाः पाण्डवानां महारथाः 06,060.021a ततस् तु तुमुलां वृष्टिं शस्त्राणां तिग्मतेजसाम् 06,060.021c पातयाम् आसुर् अव्यग्राः पुत्रस्य तव मूर्धनि 06,060.022a प्रतिलभ्य ततः संज्ञां भीमसेनो महाबलः 06,060.022c दुर्योधनं त्रिभिर् विद्ध्वा पुनर् विव्याध पञ्चभिः 06,060.023a शल्यं च पञ्चविंशत्या शरैर् विव्याध पाण्डवः 06,060.023c रुक्मपुङ्खैर् महेष्वासः स विद्धो व्यपयाद् रणात् 06,060.024a प्रत्युद्ययुस् ततो भीमं तव पुत्राश् चतुर्दश 06,060.024c सेनापतिः सुषेणश् च जलसंधः सुलोचनः 06,060.025a उग्रो भीमरथो भीमो भीमबाहुर् अलोलुपः 06,060.025c दुर्मुखो दुष्प्रधर्षश् च विवित्सुर् विकटः समः 06,060.026a विसृजन्तो बहून् बाणान् क्रोधसंरक्तलोचनाः 06,060.026c भीमसेनम् अभिद्रुत्य विव्यधुः सहिता भृशम् 06,060.027a पुत्रांस् तु तव संप्रेक्ष्य भीमसेनो महाबलः 06,060.027c सृक्किणी विलिहन् वीरः पशुमध्ये वृको यथा 06,060.027d*0246_01 अभिपत्य महाबाहुर् गरुत्मान् इव वेगितः 06,060.027e सेनापतेः क्षुरप्रेण शिरश् चिच्छेद पाण्डवः 06,060.027f*0247_01 संप्रहृष्य च हृष्टात्मा त्रिभिर् बाणैर् महाभुजः 06,060.028a जलसंधं विनिर्भिद्य सो ऽनयद् यमसादनम् 06,060.028c सुषेणं च ततो हत्वा प्रेषयाम् आस मृत्यवे 06,060.028d*0248_01 विचित्रं च तथा हत्वा प्रेषयाम् आस मृत्यवे 06,060.029a उग्रस्य सशिरस्त्राणं शिरश् चन्द्रोपमं भुवि 06,060.029c पातयाम् आस भल्लेन कुण्डलाभ्यां विभूषितम् 06,060.030a भीमबाहुं च सप्तत्या साश्वकेतुं ससारथिम् 06,060.030c निनाय समरे भीमः परलोकाय मारिष 06,060.031a भीमं भीमरथं चोभौ भीमसेनो हसन्न् इव 06,060.031c भ्रातरौ रभसौ राजन्न् अनयद् यमसादनम् 06,060.032a ततः सुलोचनं भीमः क्षुरप्रेण महामृधे 06,060.032c मिषतां सर्वसैन्यानाम् अनयद् यमसादनम् 06,060.033a पुत्रास् तु तव तं दृष्ट्वा भीमसेनपराक्रमम् 06,060.033c शेषा ये ऽन्ये ऽभवंस् तत्र ते भीमस्य भयार्दिताः 06,060.033e विप्रद्रुता दिशो राजन् वध्यमाना महात्मना 06,060.034a ततो ऽब्रवीच् छांतनवः सर्वान् एव महारथान् 06,060.034c एष भीमो रणे क्रुद्धो धार्तराष्ट्रान् महारथान् 06,060.035a यथाप्राग्र्यान् यथाज्येष्ठान् यथाशूरांश् च संगतान् 06,060.035c निपातयत्य् उग्रधन्वा तं प्रमथ्नीत पार्थिवाः 06,060.036a एवम् उक्तास् ततः सर्वे धार्तराष्ट्रस्य सैनिकाः 06,060.036c अभ्यद्रवन्त संक्रुद्धा भीमसेनं महाबलम् 06,060.037a भगदत्तः प्रभिन्नेन कुञ्जरेण विशां पते 06,060.037c अपतत् सहसा तत्र यत्र भीमो व्यवस्थितः 06,060.038a आपतन्न् एव च रणे भीमसेनं शिलाशितैः 06,060.038c अदृश्यं समरे चक्रे जीमूत इव भास्करम् 06,060.039a अभिमन्युमुखास् तत्र नामृष्यन्त महारथाः 06,060.039c भीमस्याच्छादनं संख्ये स्वबाहुबलम् आश्रिताः 06,060.040a त एनं शरवर्षेण समन्तात् पर्यवारयन् 06,060.040c गजं च शरवृष्ट्या तं बिभिदुस् ते समन्ततः 06,060.041a स शस्त्रवृष्ट्याभिहतः प्राद्रवद् द्विगुणं पदम् 06,060.041c प्राग्ज्योतिषगजो राजन् नानालिङ्गैः सुतेजनैः 06,060.042a संजातरुधिरोत्पीडः प्रेक्षणीयो ऽभवद् रणे 06,060.042c गभस्तिभिर् इवार्कस्य संस्यूतो जलदो महान् 06,060.043a स चोदितो मदस्रावी भगदत्तेन वारणः 06,060.043c अभ्यधावत तान् सर्वान् कालोत्सृष्ट इवान्तकः 06,060.043e द्विगुणं जवम् आस्थाय कम्पयंश् चरणैर् महीम् 06,060.044a तस्य तत् सुमहद् रूपं दृष्ट्वा सर्वे महारथाः 06,060.044c असह्यं मन्यमानास् ते नातिप्रमनसो ऽभवन् 06,060.045a ततस् तु नृपतिः क्रुद्धो भीमसेनं स्तनान्तरे 06,060.045c आजघान नरव्याघ्र शरेण नतपर्वणा 06,060.046a सो ऽतिविद्धो महेष्वासस् तेन राज्ञा महारथः 06,060.046c मूर्छयाभिपरीताङ्गो ध्वजयष्टिम् उपाश्रितः 06,060.047a तांस् तु भीतान् समालक्ष्य भीमसेनं च मूर्छितम् 06,060.047c ननाद बलवन् नादं भगदत्तः प्रतापवान् 06,060.047d*0249_01 भीमो ऽपि लब्धसंज्ञस् तु अद्रवत् स ततो रणे 06,060.048a ततो घटोत्कचो राजन् प्रेक्ष्य भीमं तथागतम् 06,060.048c संक्रुद्धो राक्षसो घोरस् तत्रैवान्तरधीयत 06,060.049a स कृत्वा दारुणां मायां भीरूणां भयवर्धिनीम् 06,060.049c अदृश्यत निमेषार्धाद् घोररूपं समाश्रितः 06,060.050a ऐरावतं समारुह्य स्वयं मायामयं कृतम् 06,060.050b*0250_01 कैलासगिरिसंकाशं वज्रपाणिर् इवाभ्ययात् 06,060.050c तस्य चान्ये ऽपि दिङ्नागा बभूवुर् अनुयायिनः 06,060.051a अञ्जनो वामनश् चैव महापद्मश् च सुप्रभः 06,060.051c त्रय एते महानागा राक्षसैः समधिष्ठिताः 06,060.051d*0251_01 मध्ये त्रिगर्ता(सिच्)n राक्षस्यो लभन्ते प्रस्रवन्ति च 06,060.051d*0251_02 कामरूपधराश् चैव भवन्ति बहुरूपकाः 06,060.051d*0251_03 प्रणम्य विकचः पादाव् अगृह्णात् पितरं तदा 06,060.051d*0251_04 मातुश् च परमेष्वासस् तौ च नामास्य चक्रतुः 06,060.051d*0251_05 घटोत्कचस्योक्तपूर्वं माता तं प्रत्यभाषत 06,060.051d*0251_06 अब्रवीत् तेन नामास्य घटोत्कच इति स्म ह 06,060.051d*0251_07 स हि सृष्टो मघवता कर्णहेतोर् महात्मना 06,060.051d*0251_08 कर्णस्याप्रतिवीर्यस्य प्रतियोद्धा महारथः 06,060.052a महाकायास् त्रिधा राजन् प्रस्रवन्तो मदं बहु 06,060.052c तेजोवीर्यबलोपेता महाबलपराक्रमाः 06,060.052d*0252_01 प्रेषिताश् च महाराज राक्षसैश् च चतुर्दिशम् 06,060.053a घटोत्कचस् तु स्वं नागं चोदयाम् आस तं ततः 06,060.053c सगजं भगदत्तं तु हन्तुकामः परंतपः 06,060.054a ते चान्ये चोदिता नागा राक्षसैस् तैर् महाबलैः 06,060.054c परिपेतुः सुसंरब्धाश् चतुर्दंष्ट्राश् चतुर्दिशम् 06,060.054e भगदत्तस्य तं नागं विषाणैस् ते ऽभ्यपीडयन् 06,060.055a संपीड्यमानस् तैर् नागैर् वेदनार्तः शरातुरः 06,060.055c सो ऽनदत् सुमहानादम् इन्द्राशनिसमस्वनम् 06,060.055d*0253_01 न्यवर्तत महाघोषो भीमसेनशरार्दितः 06,060.055d*0253_02 मृदित्वा सर्वसैन्यानि तव पुत्रस्य भारत 06,060.056a तस्य तं नदतो नादं सुघोरं भीमनिस्वनम् 06,060.056c श्रुत्वा भीष्मो ऽब्रवीद् द्रोणं राजानं च सुयोधनम् 06,060.057a एष युध्यति संग्रामे हैडिम्बेन दुरात्मना 06,060.057c भगदत्तो महेष्वासः कृच्छ्रेण परिवर्तते 06,060.058a राक्षसश् च महामायः स च राजातिकोपनः 06,060.058c तौ समेतौ महावीर्यौ कालमृत्युसमाव् उभौ 06,060.059a श्रूयते ह्य् एष हृष्टानां पाण्डवानां महास्वनः 06,060.059c हस्तिनश् चैव सुमहान् भीतस्य रुवतो ध्वनिः 06,060.060a तत्र गच्छाम भद्रं वो राजानं परिरक्षितुम् 06,060.060c अरक्ष्यमाणः समरे क्षिप्रं प्राणान् विमोक्ष्यते 06,060.061a ते त्वरध्वं महावीर्याः किं चिरेण प्रयामहे 06,060.061c महान् हि वर्तते रौद्रः संग्रामो लोमहर्षणः 06,060.062a भक्तश् च कुलपुत्रश् च शूरश् च पृतनापतिः 06,060.062c युक्तं तस्य परित्राणं कर्तुम् अस्माभिर् अच्युताः 06,060.063a भीष्मस्य तद् वचः श्रुत्वा भारद्वाजपुरोगमाः 06,060.063c सहिताः सर्वराजानो भगदत्तपरीप्सया 06,060.063e उत्तमं जवम् आस्थाय प्रययुर् यत्र सो ऽभवत् 06,060.064a तान् प्रयातान् समालोक्य युधिष्ठिरपुरोगमाः 06,060.064c पाञ्चालाः पाण्डवैः सार्धं पृष्ठतो ऽनुययुः परान् 06,060.065a तान्य् अनीकान्य् अथालोक्य राक्षसेन्द्रः प्रतापवान् 06,060.065c ननाद सुमहानादं विस्फोटम् अशनेर् इव 06,060.066a तस्य तं निनदं श्रुत्वा दृष्ट्वा नागांश् च युध्यतः 06,060.066c भीष्मः शांतनवो भूयो भारद्वाजम् अभाषत 06,060.067a न रोचते मे संग्रामो हैडिम्बेन दुरात्मना 06,060.067c बलवीर्यसमाविष्टः ससहायश् च सांप्रतम् 06,060.068a नैष शक्यो युधा जेतुम् अपि वज्रभृता स्वयम् 06,060.068c लब्धलक्ष्यः प्रहारी च वयं च श्रान्तवाहनाः 06,060.068e पाञ्चालैः पाण्डवेयैश् च दिवसं क्षतविक्षताः 06,060.068f*0254_01 इदानीं युधि निर्जेतुं न शक्यो ऽसौ स राक्षसः 06,060.068f*0254_02 अस्तम् अभ्येति सविता रात्रौ योद्धुं न शक्यते 06,060.069a तन् न मे रोचते युद्धं पाण्डवैर् जितकाशिभिः 06,060.069c घुष्यताम् अवहारो ऽद्य श्वो योत्स्यामः परैः सह 06,060.070a पितामहवचः श्रुत्वा तथा चक्रुः स्म कौरवाः 06,060.070c उपायेनापयानं ते घटोत्कचभयार्दिताः 06,060.071a कौरवेषु निवृत्तेषु पाण्डवा जितकाशिनः 06,060.071c सिंहनादम् अकुर्वन्त शङ्खवेणुस्वनैः सह 06,060.072a एवं तद् अभवद् युद्धं दिवसं भरतर्षभ 06,060.072c पाण्डवानां कुरूणां च पुरस्कृत्य घटोत्कचम् 06,060.073a कौरवास् तु ततो राजन् प्रययुः शिबिरं स्वकम् 06,060.073c व्रीडमाना निशाकाले पाण्डवेयैः पराजिताः 06,060.074a शरविक्षतगात्राश् च पाण्डुपुत्रा महारथाः 06,060.074c युद्धे सुमनसो भूत्वा शिबिरायैव जग्मिरे 06,060.075a पुरस्कृत्य महाराज भीमसेनघटोत्कचौ 06,060.075c पूजयन्तस् तदान्योन्यं मुदा परमया युताः 06,060.076a नदन्तो विविधान् नादांस् तूर्यस्वनविमिश्रितान् 06,060.076c सिंहनादांश् च कुर्वाणा विमिश्र्ठशङ्खनिस्वनैः 06,060.077a विनदन्तो महात्मानः कम्पयन्तश् च मेदिनीम् 06,060.077c घट्टयन्तश् च मर्माणि तव पुत्रस्य मारिष 06,060.077d*0255_01 कम्पयन्तश् च पुत्राणां तव चेतांसि भूमिप 06,060.077d*0255_02 पुत्राश् च तव राजेन्द्र तथैव शरविक्षताः 06,060.077e प्रयाताः शिबिरायैव निशाकाले परंतपाः 06,060.078a दुर्योधनस् तु नृपतिर् दीनो भ्रातृवधेन च 06,060.078c मुहूर्तं चिन्तयाम् आस बाष्पशोकसमाकुलः 06,060.079a ततः कृत्वा विधिं सर्वं शिबिरस्य यथाविधि 06,060.079c प्रदध्यौ शोकसंतप्तो भ्रातृव्यसनकर्शितः 06,061.001 धृतराष्ट्र उवाच 06,061.001a भयं मे सुमहज् जातं विस्मयश् चैव संजय 06,061.001c श्रुत्वा पाण्डुकुमाराणां कर्म देवैः सुदुष्करम् 06,061.002a पुत्राणां च पराभवं श्रुत्वा संजय सर्वशः 06,061.002c चिन्ता मे महती सूत भविष्यति कथं त्व् इति 06,061.003a ध्रुवं विदुरवाक्यानि धक्ष्यन्ति हृदयं मम 06,061.003c यथा हि दृश्यते सर्वं दैवयोगेन संजय 06,061.004a यत्र भीष्ममुख्ठशूरान् अस्त्रज्ञान् योधसत्तमान् 06,061.004c पाण्डवानाम् अनीकानि योधयन्ति प्रहारिणः 06,061.005a केनावध्या महात्मानः पाण्डुपुत्रा महाबलाः 06,061.005c केन दत्तवरास् तात किं वा ज्ञानं विदन्ति ते 06,061.005e येन क्षयं न गच्छन्ति दिवि तारागणा इव 06,061.006a पुनः पुनर् न मृष्यामि हतं सैन्यं स्म पाण्डवैः 06,061.006c मय्य् एव दण्डः पतति दैवात् परमदारुणः 06,061.007a यथावध्याः पाण्डुसुता यथा वध्याश् च मे सुताः 06,061.007c एतन् मे सर्वम् आचक्ष्व यथातत्त्वेन संजय 06,061.008a न हि पारं प्रपश्यामि दुःखस्यास्य कथं चन 06,061.008c समुद्रस्येव महतो भुजाभ्यां प्रतरन् नरः 06,061.009a पुत्राणां व्यसनं मन्ये ध्रुवं प्राप्तं सुदारुणम् 06,061.009c घातयिष्यति मे पुत्रान् सर्वान् भीमो न संशयः 06,061.010a न हि पश्यामि तं वीरं यो मे रक्षेत् सुतान् रणे 06,061.010c ध्रुवं विनाशः समरे पुत्राणां मम संजय 06,061.011a तस्मान् मे कारणं सूत युक्तिं चैव विशेषतः 06,061.011c पृच्छतो ऽद्य यथातत्त्वं सर्वम् आख्यातुम् अर्हसि 06,061.012a दुर्योधनो ऽपि यच् चक्रे दृष्ट्वा स्वान् विमुखान् रणे 06,061.012c भीष्मद्रोणौ कृपश् चैव सौबलेयो जयद्रथः 06,061.012e द्रौणिर् वापि महेष्वासो विकर्णो वा महाबलः 06,061.013a निश्चयो वापि कस् तेषां तदा ह्य् आसीन् महात्मनाम् 06,061.013c विमुखेषु महाप्राज्ञ मम पुत्रेषु संजय 06,061.013d*0256_01 यद् वृत्तं तत्र संग्रामे तद् भवान् वक्तुम् अर्हति 06,061.014 संजय उवाच 06,061.014a शृणु राजन्न् अवहितः श्रुत्वा चैवावधारय 06,061.014c नैव मन्त्रकृतं किं चिन् नैव मायां तथाविधाम् 06,061.014e न वै विभीषिकां कां चिद् राजन् कुर्वन्ति पाण्डवाः 06,061.015a युध्यन्ति ते यथान्यायं शक्तिमन्तश् च संयुगे 06,061.015c धर्मेण सर्वकार्याणि कीर्तितानीति भारत 06,061.015e आरभन्ते सदा पार्थाः प्रार्थयाना महद् यशः 06,061.016a न ते युद्धान् निवर्तन्ते धर्मोपेता महाबलाः 06,061.016c श्रिया परमया युक्ता यतो धर्मस् ततो जयः 06,061.016e तेनावध्या रणे पार्था जययुक्ताश् च पार्थिव 06,061.017a तव पुत्रा दुरात्मानः पापेष्व् अभिरताः सदा 06,061.017c निष्ठुरा हीनकर्माणस् तेन हीयन्ति संयुगे 06,061.018a सुबहूनि नृशंसानि पुत्रैस् तव जनेश्वर 06,061.018c निकृतानीह पाण्डूनां नीचैर् इव यथा नरैः 06,061.019a सर्वं च तद् अनादृत्य पुत्राणां तव किल्बिषम् 06,061.019c सापह्नवाः सदैवासन् पाण्डवाः पाण्डुपूर्वज 06,061.019e न चैनान् बहु मन्यन्ते पुत्रास् तव विशां पते 06,061.020a तस्य पापस्य सततं क्रियमाणस्य कर्मणः 06,061.020c संप्राप्तं सुमहद् घोरं फलं किंपाकसंनिभम् 06,061.020e स तद् भुङ्क्ष्व महाराज सपुत्रः ससुहृज्जनः 06,061.021a नावबुध्यसि यद् राजन् वार्यमाणः सुहृज्जनैः 06,061.021c विदुरेणाथ भीष्मेण द्रोणेन च महात्मना 06,061.022a तथा मया चाप्य् असकृद् वार्यमाणो न गृह्णसि 06,061.022c वाक्यं हितं च पथ्यं च मर्त्यः पथ्यम् इवौषधम् 06,061.022e पुत्राणां मतम् आस्थाय जितान् मन्यसि पाण्डवान् 06,061.023a शृणु भूयो यथातत्त्वं यन् मां त्वं परिपृच्छसि 06,061.023c कारणं भरतश्रेष्ठ पाण्डवानां जयं प्रति 06,061.023e तत् ते ऽहं कथयिष्यामि यथाश्रुतम् अरिंदम 06,061.024a दुर्योधनेन संपृष्ट एतम् अर्थं पितामहः 06,061.024c दृष्ट्वा भ्रातॄन् रणे सर्वान् निर्जितान् सुमहारथान् 06,061.025a शोकसंमूढहृदयो निशाकाले स्म कौरवः 06,061.025c पितामहं महाप्राज्ञं विनयेनोपगम्य ह 06,061.025e यद् अब्रवीत् सुतस् ते ऽसौ तन् मे शृणु जनेश्वर 06,061.026 दुर्योधन उवाच 06,061.026a त्वं च द्रोणश् च शल्यश् च कृपो द्रौणिस् तथैव च 06,061.026c कृतवर्मा च हार्दिक्यः काम्बोजश् च सुदक्षिणः 06,061.027a भूरिश्रवा विकर्णश् च भगदत्तश् च वीर्यवान् 06,061.027c महारथाः समाख्याताः कुलपुत्रास् तनुत्यजः 06,061.028a त्रयाणाम् अपि लोकानां पर्याप्ता इति मे मतिः 06,061.028c पाण्डवानां समस्ताश् च न तिष्ठन्ति पराक्रमे 06,061.029a तत्र मे संशयो जातस् तन् ममाचक्ष्व पृच्छतः 06,061.029c यं समाश्रित्य कौन्तेया जयन्त्य् अस्मान् पदे पदे 06,061.030 भीष्म उवाच 06,061.030a शृणु राजन् वचो मह्यं यत् त्वां वक्ष्यामि कौरव 06,061.030c बहुशश् च ममोक्तो ऽसि न च मे तत्त्वया कृतम् 06,061.031a क्रियतां पाण्डवैः सार्धं शमो भरतसत्तम 06,061.031c एतत् क्षमम् अहं मन्ये पृथिव्यास् तव चाभिभो 06,061.032a भुञ्जेमां पृथिवीं राजन् भ्रातृभिः सहितः सुखी 06,061.032c दुर्हृदस् तापयन् सर्वान् नन्दयंश् चापि बान्धवान् 06,061.033a न च मे क्रोशतस् तात श्रुतवान् असि वै पुरा 06,061.033c तद् इदं समनुप्राप्तं यत् पाण्डून् अवमन्यसे 06,061.034a यश् च हेतुर् अवध्यत्वे तेषाम् अक्लिष्टकर्मणाम् 06,061.034c तं शृणुष्व महाराज मम कीर्तयतः प्रभो 06,061.035a नास्ति लोकेषु तद् भूतं भविता नो भविष्यति 06,061.035c यो जयेत् पाण्डवान् संख्ये पालित्ठशार्ङ्गधन्वना 06,061.036a यत् तु मे कथितं तात मुनिभिर् भावितात्मभिः 06,061.036c पुराणगीतं धर्मज्ञ तच् छृणुष्व यथातथम् 06,061.037a पुरा किल सुराः सर्वे ऋषयश् च समागताः 06,061.037c पितामहम् उपासेदुः पर्वते गन्धमादने 06,061.038a मध्ये तेषां समासीनः प्रजापतिर् अपश्यत 06,061.038c विमानं जाज्वलद् भासा स्थितं प्रवरम् अम्बरे 06,061.039a ध्यानेनावेद्य तं ब्रह्मा कृत्वा च नियतो ऽञ्जलिम् 06,061.039c नमश्चकार हृष्टात्मा परमं परमेश्वरम् 06,061.040a ऋषयस् त्व् अथ देवाश् च दृष्ट्वा ब्रह्माणम् उत्थितम् 06,061.040c स्थिताः प्राञ्जलयः सर्वे पश्यन्तो महद् अद्भुतम् 06,061.041a यथावच् च तम् अभ्यर्च्य ब्रह्मा ब्रह्मविदां वरः 06,061.041c जगाद जगतः स्रष्टा परं परमधर्मवित् 06,061.042a विश्वावसुर् विश्वमूर्तिर् विश्वेशो; विष्वक्सेनो विश्वकर्मा वशी च 06,061.042c विश्वेश्वरो वासुदेवो ऽसि तस्माद्; योगात्मानं दैवतं त्वाम् उपैमि 06,061.042d*0257_01 विश्वावासो विश्वमूर्तिर् विष्वक्सेनो जनार्दनः 06,061.042d*0257_02 विश्वकर्ता विश्वपतिर् देवदेव जगत्पते 06,061.042d*0257_03 योगेश्वर नमस्ते ऽस्तु संसारार्णवतारण 06,061.043a जय विश्व महादेव जय लोकहिते रत 06,061.043c जय योगीश्वर विभो जय योगपरावर 06,061.044a पद्मगर्भ विशालाक्ष जय लोकेश्वरेश्वर 06,061.044c भूतभव्यभवन् नाथ जय सौम्यात्मजात्मज 06,061.045a असंख्येयगुणाजेय जय सर्वपरायण 06,061.045c नारायण सुदुष्पार जय शार्ङ्गधनुर्धर 06,061.046a सर्वगुह्यगुणोपेत विश्वमूर्ते निरामय 06,061.046c विश्वेश्वर महाबाहो जय लोकार्थतत्पर 06,061.047a महोरग वराहाद्य हरिकेश विभो जय 06,061.047c हरिवास विशामीश विश्वावासामिताव्यय 06,061.048a व्यक्ताव्यक्तामितस्थान नियतेन्द्रिय सेन्द्रिय 06,061.048c असंख्येयात्मभावज्ञ जय गम्भीर कामद 06,061.049a अनन्त विदितप्रज्ञ नित्यं भूतविभावन 06,061.049c कृतकार्य कृतप्रज्ञ धर्मज्ञ विजयाजय 06,061.050a गुह्यात्मन् सर्वभूतात्मन् स्फुटसंभूतसंभव 06,061.050c भूतार्थतत्त्व लोकेश जय भूतविभावन 06,061.051a आत्मयोने महाभाग कल्पसंक्षेपतत्पर 06,061.051c उद्भावन मनोद्भाव जय ब्रह्मजनप्रिय 06,061.052a निसर्गसर्गाभिरत कामेश परमेश्वर 06,061.052c अमृतोद्भव सद्भाव युगाग्ने विजयप्रद 06,061.053a प्रजापतिपते देव पद्मनाभ महाबल 06,061.053c आत्मभूत महाभूत कर्मात्मञ् जय कर्मद 06,061.054a पादौ तव धरा देवी दिशो बाहुर् दिवं शिरः 06,061.054c मूर्तिस् ते ऽहं सुराः कायश् चन्द्रादित्यौ च चक्षुषी 06,061.055a बलं तपश् च सत्यं च धर्मः कामात्मजः प्रभो 06,061.055c तेजो ऽग्निः पवनः श्वास आपस् ते स्वेदसंभवाः 06,061.056a अश्विनौ श्रवणौ नित्यं देवी जिह्वा सरस्वती 06,061.056c वेदाः संस्कारनिष्ठा हि त्वयीदं जगद् आश्रितम् 06,061.057a न संख्यां न परीमाणं न तेजो न पराक्रमम् 06,061.057c न बलं योगयोगीश जानीमस् ते न संभवम् 06,061.058a त्वद्भक्तिनिरता देव नियमैस् त्वा समाहिताः 06,061.058c अर्चयामः सदा विष्णो परमेशं महेश्वरम् 06,061.059a ऋषयो देवगन्धर्वा यक्षराक्षसपन्नगाः 06,061.059c पिशाचा मानुषाश् चैव मृगपक्षिसरीसृपाः 06,061.060a एवमादि मया सृष्टं पृथिव्यां त्वत्प्रसादजम् 06,061.060c पद्मनाभ विशालाक्ष कृष्ण दुःस्वप्ननाशन 06,061.061a त्वं गतिः सर्वभूतानां त्वं नेता त्वं जगन्मुखम् 06,061.061c त्वत्प्रसादेन देवेश सुखिनो विबुधाः सदा 06,061.062a पृथिवी निर्भया देव त्वत्प्रसादात् सदाभवत् 06,061.062c तस्माद् भव विशालाक्ष यदुवंशविवर्धनः 06,061.063a धर्मसंस्थापनार्थाय दैतेयानां वधाय च 06,061.063c जगतो धारणार्थाय विज्ञाप्यं कुरु मे प्रभो 06,061.064a यद् एतत् परमं गुह्यं त्वत्प्रसादमयं विभो 06,061.064c वासुदेव तद् एतत् ते मयोद्गीतं यथातथम् 06,061.065a सृष्ट्वा संकर्षणं देवं स्वयम् आत्मानम् आत्मना 06,061.065c कृष्ण त्वम् आत्मनास्राक्षीः प्रद्युम्नं चात्मसंभवम् 06,061.066a प्रद्युम्नाच् चानिरुद्धं त्वं यं विदुर् विष्णुम् अव्ययम् 06,061.066c अनिरुद्धो ऽसृजन् मां वै ब्रह्माणं लोकधारिणम् 06,061.067a वासुदेवमयः सो ऽहं त्वयैवास्मि विनिर्मितः 06,061.067b*0258_01 वासुदेवेति तं विद्याद् येनाहं निर्मितः प्रभो 06,061.067b*0258_02 तस्माद् याचामि लोकेश चतुरात्मानम् आत्मना 06,061.067c विभज्य भागशो ''त्मानं व्रज मानुषतां विभो 06,061.068a तत्रासुरवधं कृत्वा सर्वलोकसुखाय वै 06,061.068c धर्मं स्थाप्य यशः प्राप्य योगं प्राप्स्यसि तत्त्वतः 06,061.069a त्वां हि ब्रह्मर्षयो लोके देवाश् चामितविक्रम 06,061.069c तैस् तैश् च नामभिर् भक्ता गायन्ति परमात्मकम् 06,061.069d*0259_01 सर्वभूतेश्वरं देवं योगं योगेश्वरं प्रभुम् 06,061.070a स्थिताश् च सर्वे त्वयि भूतसंघाः; कृत्वाश्रयं त्वां वरदं सुबाहो 06,061.070c अनादिमध्यान्तम् अपारयोगं; लोकस्य सेतुं प्रवदन्ति विप्राः 06,062.001 भीष्म उवाच 06,062.001a ततः स भगवान् देवो लोकानां परमेश्वरः 06,062.001c ब्रह्माणं प्रत्युवाचेदं स्निग्धगम्भीरया गिरा 06,062.002a विदितं तात योगान् मे सर्वम् एतत् तवेप्सितम् 06,062.002c तथा तद् भवितेत्य् उक्त्वा तत्रैवान्तरधीयत 06,062.003a ततो देवर्षिगन्धर्वा विस्मयं परमं गताः 06,062.003c कौतूहलपराः सर्वे पितामहम् अथाब्रुवन् 06,062.004a को न्व् अयं यो भगवता प्रणम्य विनयाद् विभो 06,062.004c वाग्भिः स्तुतो वरिष्ठाभिः श्रोतुम् इच्छाम तं वयम् 06,062.005a एवम् उक्तस् तु भगवान् प्रत्युवाच पितामहः 06,062.005c देवब्रह्मर्षिगन्धर्वान् सर्वान् मधुरया गिरा 06,062.006a यत् तत्परं भविष्यं च भवितव्यं च यत् परम् 06,062.006c भूतात्मा यः प्रभुश् चैव ब्रह्म यच् च परं पदम् 06,062.007a तेनास्मि कृतसंवादः प्रसन्नेन सुरर्षभाः 06,062.007c जगतो ऽनुग्रहार्थाय याचितो मे जगत्पतिः 06,062.008a मानुषं लोकम् आतिष्ठ वासुदेव इति श्रुतः 06,062.008c असुराणां वधार्थाय संभवस्व महीतले 06,062.008c*0260_01 **** **** वासुदेव इति श्रुतः 06,062.008c*0260_02 वासुदेवगृहे साक्षात् **** **** 06,062.009a संग्रामे निहता ये ते दैत्यदानवराक्षसाः 06,062.009c त इमे नृषु संभूता घोररूपा महाबलाः 06,062.010a तेषां वधार्थं भगवान् नरेण सहितो वशी 06,062.010c मानुषीं योनिम् आस्थाय चरिष्यति महीतले 06,062.011a नरनारायणौ यौ तौ पुराणाव् ऋषिसत्तमौ 06,062.011c सहितौ मानुषे लोके संभूताव् अमितद्युती 06,062.012a अजेयौ समरे यत्तौ सहिताव् अमरैर् अपि 06,062.012c मूढास् त्व् एतौ न जानन्ति नरनारायणाव् ऋषी 06,062.012d*0261_01 जगतश् चाग्रजौ विद्मस् ततो देवौ सुरर्षभाः 06,062.013a तस्याहम् आत्मजो ब्रह्मा सर्वस्य जगतः पतिः 06,062.013c वासुदेवो ऽर्चनीयो वः सर्वलोकमहेश्वरः 06,062.014a तथा मनुष्यो ऽयम् इति कदा चित् सुरसत्तमाः 06,062.014c नावज्ञेयो महावीर्यः शङ्खचक्रगदाधरः 06,062.014d*0262_01 एतत् पुरुषसंज्ञं वै पुराणं रूपम् उत्तमम् 06,062.015a एतत् परमकं गुह्यम् एतत् परमकं पदम् 06,062.015c एतत् परमकं ब्रह्म एतत् परमकं यशः 06,062.016a एतद् अक्षरम् अव्यक्तम् एतत् तच् छाश्वतं महत् 06,062.016c एतत् पुरुषसंज्ञं वै गीयते ज्ञायते न च 06,062.017a एतत् परमकं तेज एतत् परमकं सुखम् 06,062.017c एतत् परमकं सत्यं कीर्तितं विश्वकर्मणा 06,062.018a तस्मात् सर्वैः सुरैः सेन्द्रैर् लोकैश् चामितविक्रमः 06,062.018c नावज्ञेयो वासुदेवो मानुषो ऽयम् इति प्रभुः 06,062.019a यश् च मानुषमात्रो ऽयम् इति ब्रूयात् सुमन्दधीः 06,062.019c हृषीकेशम् अवज्ञानात् तम् आहुः पुरुषाधमम् 06,062.020a योगिनं तं महात्मानं प्रविष्टं मानुषीं तनुम् 06,062.020c अवमन्येद् वासुदेवं तम् आहुस् तामसं जनाः 06,062.021a देवं चराचरात्मानं श्रीवत्साङ्कं सुवर्चसम् 06,062.021c पद्मनाभं न जानाति तम् आहुस् तामसं जनाः 06,062.022a किरीटकौस्तुभधरं मित्राणाम् अभयंकरम् 06,062.022c अवजानन् महात्मानं घोरे तमसि मज्जति 06,062.023a एवं विदित्वा तत्त्वार्थं लोकानाम् ईश्वरेश्वरः 06,062.023c वासुदेवो नमस्कार्यः सर्वलोकैः सुरोत्तमाः 06,062.024a एवम् उक्त्वा स भगवान् सर्वान् देवगणान् पुरा 06,062.024c विसृज्य सर्वलोकात्मा जगाम भवनं स्वकम् 06,062.025a ततो देवाः सगन्धर्वा मुनयो ऽप्सरसो ऽपि च 06,062.025c कथां तां ब्रह्मणा गीतां श्रुत्वा प्रीता दिवं ययुः 06,062.026a एतच् छ्रुतं मया तात ऋषीणां भावितात्मनाम् 06,062.026c वासुदेवं कथयतां समवाये पुरातनम् 06,062.027a जामदग्न्यस्य रामस्य मार्कण्डेयस्य धीमतः 06,062.027c व्यासनारदयोश् चापि श्रुतं श्रुतविशारद 06,062.028a एतम् अर्थं च विज्ञाय श्रुत्वा च प्रभुम् अव्ययम् 06,062.028c वासुदेवं महात्मानं लोकानाम् ईश्वरेश्वरम् 06,062.029a यस्यासाव् आत्मजो ब्रह्मा सर्वस्य जगतः पिता 06,062.029c कथं न वासुदेवो ऽयम् अर्च्यश् चेज्यश् च मानवैः 06,062.030a वारितो ऽसि पुरा तात मुनिभिर् वेदपारगैः 06,062.030c मा गच्छ संयुगं तेन वासुदेवेन धीमता 06,062.030e मा पाण्डवैः सार्धम् इति तच् च मोहान् न बुध्यसे 06,062.031a मन्ये त्वां राक्षसं क्रूरं तथा चासि तमोवृतः 06,062.031c यस्माद् द्विषसि गोविन्दं पाण्डवं च धनंजयम् 06,062.031e नरनारायणौ देवौ नान्यो द्विष्याद् धि मानवः 06,062.032a तस्माद् ब्रवीमि ते राजन्न् एष वै शाश्वतो ऽव्ययः 06,062.032c सर्वलोकमयो नित्यः शास्ता धाता धरो ध्रुवः 06,062.033a लोकान् धारयते यस् त्रींश् चराचरगुरुः प्रभुः 06,062.033c योद्धा जयश् च जेता च सर्वप्रकृतिर् ईश्वरः 06,062.034a राजन् सत्त्वमयो ह्य् एष तमोरागविवर्जितः 06,062.034c यतः कृष्णस् ततो धर्मो यतो धर्मस् ततो जयः 06,062.035a तस्य माहात्म्ययोगेन योगेनात्मन एव च 06,062.035c धृताः पाण्डुसुता राजञ् जयश् चैषां भविष्यति 06,062.036a श्रेयोयुक्तां सदा बुद्धिं पाण्डवानां दधाति यः 06,062.036c बलं चैव रणे नित्यं भयेभ्यश् चैव रक्षति 06,062.037a स एष शाश्वतो देवः सर्वगुह्यमयः शिवः 06,062.037c वासुदेव इति ज्ञेयो यन् मां पृच्छसि भारत 06,062.038a ब्राह्मणैः क्षत्रियैर् वैश्यैः शूद्रैश् च कृतलक्षणैः 06,062.038c सेव्यते ऽभ्यर्च्यते चैव नित्ययुक्तैः स्वकर्मभिः 06,062.039a द्वापरस्य युगस्यान्ते आदौ कलियुगस्य च 06,062.039c सात्वतं विधिम् आस्थाय गीतः संकर्षणेन यः 06,062.040a स एष सर्वासुरमर्त्यलोकं; समुद्रकक्ष्यान्तरिताः पुरीश् च 06,062.040c युगे युगे मानुषं चैव वासं; पुनः पुनः सृजते वासुदेवः 06,063.001 दुर्योधन उवाच 06,063.001a वासुदेवो महद् भूतं सर्वलोकेषु कथ्यते 06,063.001c तस्यागमं प्रतिष्ठां च ज्ञातुम् इच्छे पितामह 06,063.002 भीष्म उवाच 06,063.002a वासुदेवो महद् भूतं संभूतं सह दैवतैः 06,063.002c न परं पुण्डरीकाक्षाद् दृश्यते भरतर्षभ 06,063.002d*0263_01 श्रुतं मे तात रामस्य जामदग्न्यस्य जल्पतः 06,063.002d*0263_02 नारदस्य च देवर्षेः कृष्णद्वैपायनस्य च 06,063.002d*0263_03 असितो देवलश् चापि वालखिल्यास् तपोधनाः 06,063.002e मार्कण्डेयश् च गोविन्दं कथयत्य् अद्भुतं महत् 06,063.003a सर्वभूतानि भूतात्मा महात्मा पुरुषोत्तमः 06,063.003c आपो वायुश् च तेजश् च त्रयम् एतद् अकल्पयत् 06,063.004a स सृष्ट्वा पृथिवीं देवः सर्वलोकेश्वरः प्रभुः 06,063.004c अप्सु वै शयनं चक्रे महात्मा पुरुषोत्तमः 06,063.004e सर्वतोयमयो देवो योगात् सुष्वाप तत्र ह 06,063.005a मुखतः सो ऽग्निम् असृजत् प्राणाद् वायुम् अथापि च 06,063.005c सरस्वतीं च वेदांश् च मनसः ससृजे ऽच्युतः 06,063.006a एष लोकान् ससर्जादौ देवांश् चर्षिगणैः सह 06,063.006c निधनं चैव मृत्युं च प्रजानां प्रभवो ऽव्ययः 06,063.007a एष धर्मश् च धर्मज्ञो वरदः सर्वकामदः 06,063.007c एष कर्ता च कार्यं च पूर्वदेवः स्वयंप्रभुः 06,063.008a भूतं भव्यं भविष्यच् च पूर्वम् एतद् अकल्पयत् 06,063.008c उभे संध्ये दिशः खं च नियमं च जनार्दनः 06,063.009a ऋषींश् चैव हि गोविन्दस् तपश् चैवानु कल्पयत् 06,063.009c स्रष्टारं जगतश् चापि महात्मा प्रभुर् अव्ययः 06,063.010a अग्रजं सर्वभूतानां संकर्षणम् अकल्पयत् 06,063.010b*0264_01 तस्मान् नारायणो जज्ञे देवदेवः सनातनः 06,063.010b*0264_02 नाभौ पद्मं बभूवास्य सर्वलोकस्य संभवः 06,063.010b*0264_03 तस्मात् पितामहो जातस् तस्माज् जातास् त्व् इमाः प्रजाः 06,063.010c शेषं चाकल्पयद् देवम् अनन्तम् इति यं विदुः 06,063.011a यो धारयति भूतानि धरां चेमां सपर्वताम् 06,063.011c ध्यानयोगेन विप्राश् च तं वदन्ति महौजसम् 06,063.012a कर्णस्रोतोद्भवं चापि मधुं नाम महासुरम् 06,063.012c तम् उग्रम् उग्रकर्माणम् उग्रां बुद्धिं समास्थितम् 06,063.012d*0265_01 हरन्तं ब्रह्मणो वेद्ठजघान ब्रह्मणः पिता 06,063.012e ब्रह्मणो ऽपचितिं कुर्वञ् जघान पुरुषोत्तमः 06,063.013a तस्य तात वधाद् एव देवदानवमानवाः 06,063.013c मधुसूदनम् इत्य् आहुर् ऋषयश् च जनार्दनम् 06,063.013e वराहश् चैव सिंहश् च त्रिविक्रमगतिः प्रभुः 06,063.014a एष माता पिता चैव सर्वेषां प्राणिनां हरिः 06,063.014c परं हि पुण्डरीकाक्षान् न भूतं न भविष्यति 06,063.015a मुखतो ऽसृजद् ब्राह्मणान् बाहुभ्यां क्षत्रियांस् तथा 06,063.015c वैश्यांश् चाप्य् ऊरुतो राजञ् शूद्रान् पद्भ्यां तथैव च 06,063.015e तपसा नियतो देवो निधानं सर्वदेहिनाम् 06,063.016a ब्रह्मभूतम् अमावास्यां पौर्णमास्यां तथैव च 06,063.016c योगभूतं परिचरन् केशवं महद् आप्नुयात् 06,063.017a केशवः परमं तेजः सर्वलोकपितामहः 06,063.017c एवम् आहुर् हृषीकेशं मुनयो वै नराधिप 06,063.018a एवम् एनं विजानीहि आचार्यं पितरं गुरुम् 06,063.018c कृष्णो यस्य प्रसीदेत लोकास् तेनाक्षया जिताः 06,063.019a यश् चैवैनं भयस्थाने केशवं शरणं व्रजेत् 06,063.019c सदा नरः पठंश् चेदं स्वस्तिमान् स सुखी भवेत् 06,063.020a ये च कृष्णं प्रपद्यन्ते ते न मुह्यन्ति मानवाः 06,063.020c भये महति ये मग्नाः पाति नित्यं जनार्दनः 06,063.021a एतद् युधिष्ठिरो ज्ञात्वा याथातथ्येन भारत 06,063.021c सर्वात्मना महात्मानं केशवं जगदीश्वरम् 06,063.021e प्रपन्नः शरणं राजन् योगानाम् ईश्वरं प्रभुम् 06,064.001 भीष्म उवाच 06,064.001a शृणु चेदं महाराज ब्रह्मभूतस्तवं मम 06,064.001c ब्रह्मर्षिभिश् च देवैश् च यः पुरा कथितो भुवि 06,064.002a साध्यानाम् अपि देवानां देवदेवेश्वरः प्रभुः 06,064.002c लोकभावनभावज्ञ इति त्वां नारदो ऽब्रवीत् 06,064.002e भूतं भव्यं भविष्यं च मार्कण्डेयो ऽभ्युवाच ह 06,064.003a यज्ञानां चैव यज्ञं त्वां तपश् च तपसाम् अपि 06,064.003c देवानाम् अपि देवं च त्वाम् आह भगवान् भृगुः 06,064.003e पुराणे भैरवं रूपं विष्णो भूतपतेति वै 06,064.004a वासुदेवो वसूनां त्वं शक्रं स्थापयिता तथा 06,064.004c देवदेवो ऽसि देवानाम् इति द्वैपायनो ऽब्रवीत् 06,064.005a पूर्वे प्रजानिसर्गेषु दक्षम् आहुः प्रजापतिम् 06,064.005c स्रष्टारं सर्वभूतानाम् अङ्गिरास् त्वां ततो ऽब्रवीत् 06,064.006a अव्यक्तं ते शरीरोत्थं व्यक्तं ते मनसि स्थितम् 06,064.006c देवा वाक्संभवाश् चेति देवलस् त्व् असितो ऽब्रवीत् 06,064.007a शिरसा ते दिवं व्याप्तं बाहुभ्यां पृथिवी धृता 06,064.007c जठरं ते त्रयो लोकाः पुरुषो ऽसि सनातनः 06,064.008a एवं त्वाम् अभिजानन्ति तपसा भाविता नराः 06,064.008c आत्मदर्शनतृप्तानाम् ऋषीणां चापि सत्तमः 06,064.009a राजर्षीणाम् उदाराणाम् आहवेष्व् अनिवर्तिनाम् 06,064.009c सर्वधर्मप्रधानानां त्वं गतिर् मधुसूदन 06,064.009d*0266_01 इति नित्यं योगविद्भिर् भगवान् पुरुषोत्तमः 06,064.009d*0266_02 सनत्कुमारप्रमुखैः स्तूयते ऽभ्यर्च्यते हरिः 06,064.009d*0267_01 एतद् द्वैपायनः प्राह स्तुत्वा वै पुरुषोत्तमम् 06,064.010a एष ते विस्तरस् तात संक्षेपश् च प्रकीर्तितः 06,064.010c केशवस्य यथातत्त्वं सुप्रीतो भव केशवे 06,064.010d*0268_01 पुराणपुरुषस्येह यदर्थं नृषु संभवः 06,064.011 संजय उवाच 06,064.011a पुण्यं श्रुत्वैतद् आख्यानं महाराज सुतस् तव 06,064.011c केशवं बहु मेने स पाण्डवांश् च महारथान् 06,064.012a तम् अब्रवीन् महाराज भीष्मः शांतनवः पुनः 06,064.012c माहात्म्यं ते श्रुतं राजन् केशवस्य महात्मनः 06,064.012d*0269_01 अर्जुनस्य माहात्म्यं हि कथितं तत्त्वतो मया 06,064.012d*0269_02 न जेष्यामि महायुद्धे विचरन्तं नरं क्व चित् 06,064.012d*0269_03 नारायणं च संग्रामे अवध्यौ तौ यतः स्मृतौ 06,064.012d*0269_04 धर्मराजश् च भीमश् च माद्रीपुत्रश् च पांडवौ 06,064.012d*0269_05 एते ऽप्य् अवध्याः कथिताः पुराणे परमर्षिणा 06,064.013a नरस्य च यथातत्त्वं यन् मां त्वं परिपृच्छसि 06,064.013c यदर्थं नृषु संभूतौ नरनारायणाव् उभौ 06,064.014a अवध्यौ च यथा वीरौ संयुगेष्व् अपराजितौ 06,064.014c यथा च पाण्डवा राजन्न् अगम्या युधि कस्य चित् 06,064.015a प्रीतिमान् हि दृढं कृष्णः पाण्डवेषु यशस्विषु 06,064.015c तस्माद् ब्रवीमि राजेन्द्र शमो भवतु पाण्डवैः 06,064.016a पृथिवीं भुङ्क्ष्व सहितो भ्रातृभिर् बलिभिर् वशी 06,064.016c नरनारायणौ देवाव् अवज्ञाय नशिष्यसि 06,064.016d*0270_01 न चेत् कर्तासि वचनं संदिग्धं न तरिष्यसि 06,064.017a एवम् उक्त्वा तव पिता तूष्णीम् आसीद् विशां पते 06,064.017c व्यसर्जयच् च राजानं शयनं च विवेश ह 06,064.018a राजापि शिबिरं प्रायात् प्रणिपत्य महात्मने 06,064.018c शिश्ये च शयने शुभ्रे तां रात्रिं भरतर्षभ 06,065.001 संजय उवाच 06,065.001a व्युषितायां च शर्वर्याम् उदिते च दिवाकरे 06,065.001c उभे सेने महाराज युद्धायैव समीयतुः 06,065.001d*0271_01 तस्यां रात्र्यां व्यतीतायां निर्ययुः कुरुपुंगवाः 06,065.001d*0271_02 पुरस्कृत्य महात्मानं भीष्मं शांतनवं युधि 06,065.002a अभ्यधावंश् च संक्रुद्धाः परस्परजिगीषवः 06,065.002c ते सर्वे सहिता युद्धे समालोक्य परस्परम् 06,065.003a पाण्डवा धार्तराष्ट्राश् च राजन् दुर्मन्त्रिते तव 06,065.003c व्यूहौ च व्यूह्य संरब्धाः संप्रयुद्धाः प्रहारिणः 06,065.004a अरक्षन् मकरव्यूहं भीष्मो राजन् समन्ततः 06,065.004c तथैव पाण्डवा राजन्न् अरक्षन् व्यूहम् आत्मनः 06,065.004d*0272_01 अजातशत्रुः शत्रूणां मनांसि समकम्पयत् 06,065.004d*0272_02 श्येनवद् व्यूह्य तं व्यूहं धौम्यस्य वचनात् स्वयम् 06,065.004d*0272_03 स हि तस्य सुविज्ञात अग्निचित्येषु भारत 06,065.004d*0272_04 मकरस् तु महाव्यूहस् तव पुत्रस्य धीमतः 06,065.004d*0272_05 स्वयं सर्वेण सैन्येन द्रोणेनानुमतस् तदा 06,065.004d*0272_06 यथाव्यूहं शांतनवः सो ऽन्ववर्तत तत् पुनः 06,065.005a स निर्ययौ रथानीकं पिता देवव्रतस् तव 06,065.005c महता रथवंशेन संवृतो रथिनां वरः 06,065.006a इतरेतरम् अन्वीयुर् यथाभागम् अवस्थिताः 06,065.006c रथिनः पत्तयश् चैव दन्तिनः सादिनस् तथा 06,065.007a तान् दृष्ट्वा प्रोद्यतान् संख्ये पाण्डवाश् च यशस्विनः 06,065.007c श्येनेन व्यूहराजेन तेनाजय्येन संयुगे 06,065.008a अशोभत मुखे तस्य भीमसेनो महाबलः 06,065.008c नेत्रे शिखण्डी दुर्धर्षो धृष्टद्युम्नश् च पार्षतः 06,065.009a शीर्षं तस्याभवद् वीरः सात्यकिः सत्यविक्रमः 06,065.009c विधुन्वन् गाण्डिवं पार्थो ग्रीवायाम् अभवत् तदा 06,065.010a अक्षौहिण्या समग्रा या वामपक्षो ऽभवत् तदा 06,065.010c महात्मा द्रुपदः श्रीमान् सह पुत्रेण संयुगे 06,065.011a दक्षिणश् चाभवत् पक्षः कैकेयो ऽक्षौहिणीपतिः 06,065.011c पृष्ठतो द्रौपदेयाश् च सौभद्रश् चापि वीर्यवान् 06,065.012a पृष्ठे समभवच् छ्रीमान् स्वयं राजा युधिष्ठिरः 06,065.012c भ्रातृभ्यां सहितो धीमान् यमाभ्यां चारुविक्रमः 06,065.013a प्रविश्य तु रणे भीमो मकरं मुखतस् तदा 06,065.013c भीष्मम् आसाद्य संग्रामे छादयाम् आस सायकैः 06,065.014a ततो भीष्मो महास्त्राणि पातयाम् आस भारत 06,065.014c मोहयन् पाण्डुपुत्राणां व्यूढं सैन्यं महाहवे 06,065.015a संमुह्यति तदा सैन्ये त्वरमाणो धनंजयः 06,065.015c भीष्मं शरसहस्रेण विव्याध रणमूर्धनि 06,065.016a परिसंवार्य चास्त्राणि भीष्ममुक्तानि संयुगे 06,065.016c स्वेनानीकेन हृष्टेन युद्धाय समवस्थितः 06,065.017a ततो दुर्योधनो राजा भारद्वाजम् अभाषत 06,065.017c पूर्वं दृष्ट्वा वधं घोरं बलस्य बलिनां वरः 06,065.017e भ्रातॄणां च वधं युद्धे स्मरमाणो महारथः 06,065.018a आचार्य सततं त्वं हि हितकामो ममानघ 06,065.018c वयं हि त्वां समाश्रित्य भीष्मं चैव पितामहम् 06,065.019a देवान् अपि रणे जेतुं प्रार्थयामो न संशयः 06,065.019c किम् उ पाण्डुसुतान् युद्धे हीनवीर्यपराक्रमान् 06,065.019d*0273_01 स तथा कुरु भद्रं ते यथा वध्यन्ति पाण्डवाः 06,065.020a एवम् उक्तस् ततो द्रोणस् तव पुत्रेण मारिष 06,065.020b*0274_01 उवाच तत्र राजानं संक्रुद्ध इव निःश्वसन् 06,065.020b*0274_02 बालिशस् त्वं न जानीषे पाण्डवानां पराक्रमम् 06,065.020b*0274_03 न शक्या हि यथा जेतुं पाण्डवा हि महाबलाः 06,065.020b*0274_04 यथाबलं यथावीर्यं कर्म कुर्याम् अहं हि ते 06,065.020b*0274_05 इत्य् उक्त्वा ते सुतं राजन्न् अभ्यपद्यत वाहिनीम् 06,065.020c अभिनत् पाण्डवानीकं प्रेक्षमाणस्य सात्यकेः 06,065.021a सात्यकिस् तु तदा द्रोणं वारयाम् आस भारत 06,065.021c ततः प्रववृते युद्धं तुमुलं लोमहर्षणम् 06,065.022a शैनेयं तु रणे क्रुद्धो भारद्वाजः प्रतापवान् 06,065.022c अविध्यन् निशितैर् बाणैर् जत्रुदेशे हसन्न् इव 06,065.023a भीमसेनस् ततः क्रुद्धो भारद्वाजम् अविध्यत 06,065.023c संरक्षन् सात्यकिं राजन् द्रोणाच् छस्त्रभृतां वरात् 06,065.024a ततो द्रोणश् च भीष्मश् च तथा शल्यश् च मारिष 06,065.024c भीमसेनं रणे क्रुद्धाश् छादयां चक्रिरे शरैः 06,065.025a तत्राभिमन्युः संक्रुद्धो द्रौपदेयाश् च मारिष 06,065.025c विव्यधुर् निशितैर् बाणैः सर्वांस् तान् उद्यतायुधान् 06,065.026a भीष्मद्रोणौ च संक्रुद्धाव् आपतन्तौ महाबलौ 06,065.026c प्रत्युद्ययौ शिखण्डी तु महेष्वासो महाहवे 06,065.027a प्रगृह्य बलवद् वीरो धनुर् जलदनिस्वनम् 06,065.027c अभ्यवर्षच् छरैस् तूर्णं छादयानो दिवाकरम् 06,065.028a शिखण्डिनं समासाद्य भरतानां पितामहः 06,065.028c अवर्जयत संग्रामे स्त्रीत्वं तस्यानुसंस्मरन् 06,065.029a ततो द्रोणो महाराज अभ्यद्रवत तं रणे 06,065.029c रक्षमाणस् ततो भीष्मं तव पुत्रेण चोदितः 06,065.030a शिखण्डी तु समासाद्य द्रोणं शस्त्रभृतां वरम् 06,065.030c अवर्जयत संग्रामे युगान्ताग्निम् इवोल्बणम् 06,065.031a ततो बलेन महता पुत्रस् तव विशां पते 06,065.031c जुगोप भीष्मम् आसाद्य प्रार्थयानो महद् यशः 06,065.032a तथैव पाण्डवा राजन् पुरस्कृत्य धनंजयम् 06,065.032c भीष्मम् एवाभ्यवर्तन्त जये कृत्वा दृढां मतिम् 06,065.033a तद् युद्धम् अभवद् घोरं देवानां दानवैर् इव 06,065.033c जयं च काङ्क्षतां नित्यं यशश् च परमाद्भुतम् 06,066.001 संजय उवाच 06,066.001a अकरोत् तुमुलं युद्धं भीष्मः शांतनवस् तदा 06,066.001c भीमसेनभयाद् इच्छन् पुत्रांस् तारयितुं तव 06,066.002a पूर्वाह्णे तन् महारौद्रं राज्ञां युद्धम् अवर्तत 06,066.002c कुरूणां पाण्डवानां च मुख्यशूरविनाशनम् 06,066.003a तस्मिन्न् आकुलसंग्रामे वर्तमाने महाभये 06,066.003c अभवत् तुमुलः शब्दः संस्पृशन् गगनं महत् 06,066.004a नदद्भिश् च महानागैर् हेषमाणैश् च वाजिभिः 06,066.004c भेरीशङ्खनिनादैश् च तुमुलः समपद्यत 06,066.005a युयुत्सवस् ते विक्रान्ता विजयाय महाबलाः 06,066.005c अन्योन्यम् अभिगर्जन्तो गोष्ठेष्व् इव महर्षभाः 06,066.006a शिरसां पात्यमानानां समरे निशितैः शरैः 06,066.006c अश्मवृष्टिर् इवाकाशे बभूव भरतर्षभ 06,066.007a कुण्डलोष्णीषधारीणि जातरूपोज्ज्वलानि च 06,066.007c पतितानि स्म दृश्यन्ते शिरांसि भरतर्षभ 06,066.008a विशिखोन्मथितैर् गात्रैर् बाहुभिश् च सकार्मुकैः 06,066.008c सहस्ताभरणैश् चान्यैर् अभवच् छादिता मही 06,066.009a कवचोपहितैर् गात्रैर् हस्तैश् च समलंकृतैः 06,066.009c मुखैश् च चन्द्रसंकाशै रक्तान्तनयनैः शुभैः 06,066.010a गजवाजिमनुष्याणां सर्वगात्रैश् च भूपते 06,066.010c आसीत् सर्वा समाकीर्णा मुहूर्तेन वसुंधरा 06,066.011a रजोमेघैश् च तुमुलैः शस्त्रविद्युत्प्रकाशितैः 06,066.011c आयुधानां च निर्घोषः स्तनयित्नुसमो ऽभवत् 06,066.012a स संप्रहारस् तुमुलः कटुकः शोणितोदकः 06,066.012c प्रावर्तत कुरूणां च पाण्डवानां च भारत 06,066.013a तस्मिन् महाभये घोरे तुमुले लोमहर्षणे 06,066.013c ववर्षुः शरवर्षाणि क्षत्रिया युद्धदुर्मदाः 06,066.014a क्रोशन्ति कुञ्जरास् तत्र शरवर्षप्रतापिताः 06,066.014c तावकानां परेषां च संयुगे भरतोत्तम 06,066.014d*0275_01 संरब्धानां च वीराणां धीराणाम् अमितौजसाम् 06,066.014d*0275_02 धनुर्ज्यातलशब्देन न प्राज्ञायत किं चन 06,066.014d*0275_03 उत्थितेषु कबन्धेषु सर्वतः शोणितोदके 06,066.014d*0275_04 समरे पर्यधावन्त नृपा रिपुवधोद्यताः 06,066.014d*0275_05 शरशक्तिगदाभिस् ते खड्गैश् चामिततेजसः 06,066.014d*0275_06 निजघ्नुः समरे शूरास् ते ऽन्योन्यं च परंतप 06,066.014d*0275_07 बभ्रमुः कुञ्जराश् चात्र शरैर् विद्धा निरङ्कुशाः 06,066.014e अश्वाश् च पर्यधावन्त हतारोहा दिशो दश 06,066.015a उत्पत्य निपतन्त्य् अन्ये शरघातप्रपीडिताः 06,066.015c तावकानां परेषां च योधानां भरतर्षभ 06,066.015d*0276_01 बहूनाम् उत्तमाङ्गानां कार्मुकाणां तथैव च 06,066.015d*0276_02 गदानां परिघाणां च हस्तानां चोरुभिः सह 06,066.015d*0276_03 पादानां भूषणानां च केयूराणां च संघशः 06,066.015d*0276_04 राशयः स्म प्रदृश्यन्ते भीष्मभीमपराक्रमे 06,066.016a अश्वानां कुञ्जराणां च रथानां चातिवर्तताम् 06,066.016c संघाताः स्म प्रदृश्यन्ते तत्र तत्र विशां पते 06,066.017a गदाभिर् असिभिः प्रासैर् बाणैश् च नतपर्वभिः 06,066.017c जघ्नुः परस्परं तत्र क्षत्रियाः कालचोदिताः 06,066.018a अपरे बाहुभिर् वीरा नियुद्धकुशला युधि 06,066.018c बहुधा समसज्जन्त आयसैः परिघैर् इव 06,066.019a मुष्टिभिर् जानुभिश् चैव तलैश् चैव विशां पते 06,066.019c अन्योन्यं जघ्निरे वीरास् तावकाः पाण्डवैः सह 06,066.019d*0277_01 पतितैः पात्यमानैश् च विचेष्टद्भिश् च भूतले 06,066.019d*0277_02 घोरम् आयोधनं जज्ञे तत्र तत्र जनेश्वर 06,066.019d*0278_01 दुर्योधनमते घोरे अक्षद्यूताभिदेवने 06,066.019d*0278_02 भीष्मे युधि पराक्रान्ते भीमसेनेन भारत 06,066.019d*0278_03 प्रावर्तत नदी घोरा शोणितौघतरङ्गिणी 06,066.019d*0278_04 मध्ये च महती सेना केशशैवलशाद्वला 06,066.019d*0278_05 हतारोहा हया राजन् रथिनो विरथा अपि 06,066.019d*0278_06 विचेरुस् तत्र संग्रामे निस्त्रिंशवरधारिणः 06,066.020a विरथा रथिनश् चात्र निस्त्रिंशवरधारिणः 06,066.020c अन्योन्यम् अभिधावन्त परस्परवधैषिणः 06,066.021a ततो दुर्योधनो राजा कलिङ्गैर् बहुभिर् वृतः 06,066.021c पुरस्कृत्य रणे भीष्मं पाण्डवान् अभ्यवर्तत 06,066.022a तथैव पाण्डवाः सर्वे परिवार्य वृकोदरम् 06,066.022c भीष्मम् अभ्यद्रवन् क्रुद्धा रणे रभसवाहनाः 06,067.001 संजय उवाच 06,067.001a दृष्ट्वा भीष्मेण संसक्तान् भ्रातॄन् अन्यांश् च पार्थिवान् 06,067.001c तम् अभ्यधावद् गाङ्गेयम् उद्यतास्त्रो धनंजयः 06,067.002a पाञ्चजन्यस्य निर्घोषं धनुषो गाण्डिवस्य च 06,067.002c ध्वजं च दृष्ट्वा पार्थस्य सर्वान् नो भयम् आविशत् 06,067.002d*0279_01 सिंहलाङ्गूलम् आकाशे ज्वलन्तम् इव पर्वतम् 06,067.003a असज्जमानं वृक्षेषु धूमकेतुम् इवोत्थितम् 06,067.003c बहुवर्णं च चित्रं च दिव्यं वानरलक्षणम् 06,067.003e अपश्याम महाराज ध्वजं गाण्डिवधन्वनः 06,067.004a विद्युतं मेघमध्यस्थां भ्राजमानाम् इवाम्बरे 06,067.004c ददृशुर् गाण्डिवं योधा रुक्मपृष्ठं महारथे 06,067.005a अशुश्रुम भृशं चास्य शक्रस्येवाभिगर्जतः 06,067.005c सुघोरं तलयोः शब्दं निघ्नतस् तव वाहिनीम् 06,067.006a चण्डवातो यथा मेघः सविद्युत्स्तनयित्नुमान् 06,067.006c दिशः संप्लावयन् सर्वाः शरवर्षैः समन्ततः 06,067.007a अभ्यधावत गाङ्गेयं भैरवास्त्रो धनंजयः 06,067.007c दिशं प्राचीं प्रतीचीं च न जानीमो ऽस्त्रमोहिताः 06,067.008a कांदिग्भूताः श्रान्तपत्रा हतास्त्रा हतचेतसः 06,067.008c अन्योन्यम् अभिसंश्लिष्य योधास् ते भरतर्षभ 06,067.009a भीष्मम् एवाभिलीयन्त सह सर्वैस् तवात्मजैः 06,067.009c तेषाम् आर्तायनम् अभूद् भीष्मः शंतनवो रणे 06,067.010a समुत्पतन्त वित्रस्ता रथेभ्यो रथिनस् तदा 06,067.010c सादिनश् चाश्वपृष्ठेभ्यो भूमौ चापि पदातयः 06,067.010d*0280_01 गजेभ्यो गजयोधाश् च वित्रस्ता भयमोहिताः 06,067.010d*0280_02 विह्वलाः प्रत्यदृश्यन्त न जानन्ति दिशो नृप 06,067.011a श्रुत्वा गाण्डीवनिर्घोषं विस्फूर्जितम् इवाशनेः 06,067.011c सर्वसैन्यानि भीतानि व्यवलीयन्त भारत 06,067.012a अथ काम्बोजमुख्यैस् तु बृहद्भिः शीघ्रगामिभिः 06,067.012c गोपानां बहुसाहस्रैर् बलैर् गोवासनो वृतः 06,067.012d*0281_01 ततः काम्बोजमुख्याश् च ते हंसपथकर्णिकाः 06,067.012d*0281_02 गोपासनबलौघाश् च गोपासनपतिस् तथा 06,067.013a मद्रसौवीरगान्धारैस् त्रिगर्तैश् च विशां पते 06,067.013c सर्वकालिङ्गमुख्यैश् च कलिङ्गाधिपतिर् वृतः 06,067.014a नागा नरगणौघाश् च दुःशासनपुरःसराः 06,067.014c जयद्रथश् च नृपतिः सहितः सर्वराजभिः 06,067.015a हयारोहवराश् चैव तव पुत्रेण चोदिताः 06,067.015c चतुर्दश सहस्राणि सौबलं पर्यवारयन् 06,067.016a ततस् ते सहिताः सर्वे विभक्तरथवाहनाः 06,067.016c पाण्डवान् समरे जग्मुस् तावका भरतर्षभ 06,067.016d*0282_01 चेदिकाशिपदातैश् च रथैः पाञ्चालसृञ्जयैः 06,067.016d*0282_02 पाण्डवाः सहिताः सर्वे धृष्टद्युम्नपुरोगमाः 06,067.016d*0282_03 तावकान् समरे जग्मुर् धर्मपुत्रेण चोदिताः 06,067.017a रथिभिर् वारणैर् अश्वैः पदातैश् च समीरितम् 06,067.017c घोरम् आयोधनं जज्ञे महाभ्रसदृशं रजः 06,067.018a तोमरप्रासनाराचगजाश्वरथयोधिनाम् 06,067.018c बलेन महता भीष्मः समसज्जत् किरीटिना 06,067.019a आवन्त्यः काशिराजेन भीमसेनेन सैन्धवः 06,067.019c अजातशत्रुर् मद्राणाम् ऋषभेण यशस्विना 06,067.019e सहपुत्रः सहामात्यः शल्येन समसज्जत 06,067.020a विकर्णः सहदेवेन चित्रसेनः शिखण्डिना 06,067.020c मत्स्या दुर्योधनं जग्मुः शकुनिं च विशां पते 06,067.021a द्रुपदश् चेकितानश् च सात्यकिश् च महारथः 06,067.021c द्रोणेन समसज्जन्त सपुत्रेण महात्मना 06,067.021e कृपश् च कृतवर्मा च धृष्टकेतुम् अभिद्रुतौ 06,067.022a एवं प्रजविताश्वानि भ्रान्तनागरथानि च 06,067.022c सैन्यानि समसज्जन्त प्रयुद्धानि समन्ततः 06,067.023a निरभ्रे विद्युतस् तीव्रा दिशश् च रजसावृताः 06,067.023c प्रादुरासन् महोल्काश् च सनिर्घाता विशां पते 06,067.024a प्रववौ च महावातः पांसुवर्षं पपात च 06,067.024c नभस्य् अन्तर्दधे सूर्यः सैन्येन रजसावृतः 06,067.025a प्रमोहः सर्वसत्त्वानाम् अतीव समपद्यत 06,067.025b*0283_01 प्रकाशं चक्रुर् आकाश उद्यतासिभिर् उत्तमैः 06,067.025c रजसा चाभिभूतानाम् अस्त्रजालैश् च तुद्यताम् 06,067.026a वीरबाहुविसृष्टानां सर्वावरणभेदिनाम् 06,067.026c संघातः शरजालानां तुमुलः समपद्यत 06,067.027a प्रकाशं चक्रुर् आकाशम् उद्यतानि भुजोत्तमैः 06,067.027c नक्षत्रविमलाभानि शस्त्राणि भरतर्षभ 06,067.028a आर्षभाणि विचित्राणि रुक्मजालावृतानि च 06,067.028c संपेतुर् दिक्षु सर्वासु चर्माणि भरतर्षभ 06,067.029a सूर्यवर्णैश् च निस्त्रिंशैः पात्यमानानि सर्वशः 06,067.029c दिक्षु सर्वास्व् अदृश्यन्त शरीराणि शिरांसि च 06,067.030a भग्नचक्राक्षनीडाश् च निपातितमहाध्वजाः 06,067.030c हताश्वाः पृथिवीं जग्मुस् तत्र तत्र महारथाः 06,067.031a परिपेतुर् हयाश् चात्र के चिच् छस्त्रकृतव्रणाः 06,067.031c रथान् विपरिकर्षन्तो हतेषु रथयोधिषु 06,067.032a शराहता भिन्नदेहा बद्धयोक्त्रा हयोत्तमाः 06,067.032c युगानि पर्यकर्षन्त तत्र तत्र स्म भारत 06,067.033a अदृश्यन्त ससूताश् च साश्वाः सरथयोधिनः 06,067.033c एकेन बलिना राजन् वारणेन हता रथाः 06,067.034a गन्धहस्तिमदस्रावम् आघ्राय बहवो रणे 06,067.034c संनिपाते बलौघानां वीतम् आददिरे गजाः 06,067.035a सतोमरमहामात्रैर् निपतद्भिर् गतासुभिः 06,067.035c बभूवायोधनं छन्नं नाराचाभिहतैर् गजैः 06,067.036a संनिपाते बलौघानां प्रेषितैर् वरवारणैः 06,067.036c निपेतुर् युधि संभग्नाः सयोधाः सध्वजा रथाः 06,067.037a नागराजोपमैर् हस्तैर् नागैर् आक्षिप्य संयुगे 06,067.037c व्यदृश्यन्त महाराज संभग्ना रथकूबराः 06,067.038a विशीर्णरथजालाश् च केशेष्व् आक्षिप्य दन्तिभिः 06,067.038c द्रुमशाखा इवाविध्य निष्पिष्टा रथिनो रणे 06,067.039a रथेषु च रथान् युद्धे संसक्तान् वरवारणाः 06,067.039c विकर्षन्तो दिशः सर्वाः संपेतुः सर्वशब्दगाः 06,067.040a तेषां तथा कर्षतां च गजानां रूपम् आबभौ 06,067.040c सरःसु नलिनीजालं विषक्तम् इव कर्षताम् 06,067.041a एवं संछादितं तत्र बभूवायोधनं महत् 06,067.041c सादिभिश् च पदातैश् च सध्वजैश् च महारथैः 06,068.001 संजय उवाच 06,068.001a शिखण्डी सह मत्स्येन विराटेन विशां पते 06,068.001c भीष्मम् आशु महेष्वासम् आससाद सुदुर्जयम् 06,068.002a द्रोणं कृपं विकर्णं च महेष्वासान् महाबलान् 06,068.002c राज्ञश् चान्यान् रणे शूरान् बहून् आर्छद् धनंजयः 06,068.003a सैन्धवं च महेष्वासं सामात्यं सह बन्धुभिः 06,068.003c प्राच्यांश् च दाक्षिणात्यांश् च भूमिपान् भूमिपर्षभ 06,068.004a पुत्रं च ते महेष्वासं दुर्योधनम् अमर्षणम् 06,068.004c दुःसहं चैव समरे भीमसेनो ऽभ्यवर्तत 06,068.005a सहदेवस् तु शकुनिम् उलूकं च महारथम् 06,068.005c पितापुत्रौ महेष्वासाव् अभ्यवर्तत दुर्जयौ 06,068.006a युधिष्ठिरो महाराज गजानीकं महारथः 06,068.006c समवर्तत संग्रामे पुत्रेण निकृतस् तव 06,068.007a माद्रीपुत्रस् तु नकुलः शूरः संक्रन्दनो युधि 06,068.007c त्रिगर्तानां रथोदारैः समसज्जत पाण्डवः 06,068.008a अभ्यवर्तन्त दुर्धर्षाः समरे शाल्वकेकयान् 06,068.008b*0284_01 नाकुलिश् च शतानीकः समरे रथपुंगवः 06,068.008c सात्यकिश् चेकितानश् च सौभद्रश् च महारथः 06,068.009a धृष्टकेतुश् च समरे राक्षसश् च घटोत्कचः 06,068.009c पुत्राणां ते रथानीकं प्रत्युद्याताः सुदुर्जयाः 06,068.010a सेनापतिर् अमेयात्मा धृष्टद्युम्नो महाबलः 06,068.010c द्रोणेन समरे राजन् समियायेन्द्रकर्मणा 06,068.011a एवम् एते महेष्वासास् तावकाः पाण्डवैः सह 06,068.011c समेत्य समरे शूराः संप्रहारं प्रचक्रिरे 06,068.012a मध्यंदिनगते सूर्ये नभस्य् आकुलतां गते 06,068.012c कुरवः पाण्डवेयाश् च निजघ्नुर् इतरेतरम् 06,068.013a ध्वजिनो हेमचित्राङ्गा विचरन्तो रणाजिरे 06,068.013c सपताका रथा रेजुर् वैयाघ्रपरिवारणाः 06,068.014a समेतानां च समरे जिगीषूणां परस्परम् 06,068.014c बभूव तुमुलः शब्दः सिंहानाम् इव नर्दताम् 06,068.015a तत्राद्भुतम् अपश्याम संप्रहारं सुदारुणम् 06,068.015c यम् अकुर्वन् रणे वीराः सृञ्जयाः कुरुभिः सह 06,068.016a नैव खं न दिशो राजन् न सूर्यं शत्रुतापन 06,068.016c विदिशो वाप्य् अपश्याम शरैर् मुक्तैः समन्ततः 06,068.017a शक्तीनां विमलाग्राणां तोमराणां तथास्यताम् 06,068.017c निस्त्रिंशानां च पीतानां नीलोत्पलनिभाः प्रभाः 06,068.018a कवचानां विचित्राणां भूषणानां प्रभास् तथा 06,068.018c खं दिशः प्रदिशश् चैव भासयाम् आसुर् ओजसा 06,068.018d*0285_01 वपुर्भिश् च नरेन्द्राणां चन्द्रसूर्यसमप्रभैः 06,068.018e विरराज तदा राजंस् तत्र तत्र रणाङ्गणम् 06,068.019a रथसिंहासनव्याघ्राः समायान्तश् च संयुगे 06,068.019c विरेजुः समरे राजन् ग्रहा इव नभस्तले 06,068.020a भीष्मस् तु रथिनां श्रेष्ठो भीमसेनं महाबलम् 06,068.020c अवारयत संक्रुद्धः सर्वसैन्यस्य पश्यतः 06,068.021a ततो भीष्मविनिर्मुक्ता रुक्मपुङ्खाः शिलाशिताः 06,068.021c अभ्यघ्नन् समरे भीमं तैलधौताः सुतेजनाः 06,068.022a तस्य शक्तिं महावेगां भीमसेनो महाबलः 06,068.022c क्रुद्धाशीविषसंकाशां प्रेषयाम् आस भारत 06,068.023a ताम् आपतन्तीं सहसा रुक्मदण्डां दुरासदाम् 06,068.023c चिच्छेद समरे भीष्मः शरैः संनतपर्वभिः 06,068.024a ततो ऽपरेण भल्लेन पीतेन निशितेन च 06,068.024c कार्मुकं भीमसेनस्य द्विधा चिच्छेद भारत 06,068.024d*0286_01 अपास्य तु धनुश् छिन्नं भीमसेनो महाबलः 06,068.024d*0286_02 शरैर् बहुभिर् आनर्छद् भीष्मं शांतनवं युधि 06,068.025a सात्यकिस् तु ततस् तूर्णं भीष्मम् आसाद्य संयुगे 06,068.025b*0287_01 आकर्णप्रहितैस् तीक्ष्णैर् निशितैस् तिग्मतेजनैः 06,068.025c शरैर् बहुभिर् आनर्छत् पितरं ते जनेश्वर 06,068.026a ततः संधाय वै तीक्ष्णं शरं परमदारुणम् 06,068.026c वार्ष्णेयस्य रथाद् भीष्मः पातयाम् आस सारथिम् 06,068.027a तस्याश्वाः प्रद्रुता राजन् निहते रथसारथौ 06,068.027c तेन तेनैव धावन्ति मनोमारुतरंहसः 06,068.028a ततः सर्वस्य सैन्यस्य निस्वनस् तुमुलो ऽभवत् 06,068.028c हाहाकारश् च संजज्ञे पाण्डवानां महात्मनाम् 06,068.029a अभिद्रवत गृह्णीत हयान् यच्छत धावत 06,068.029c इत्य् आसीत् तुमुलः शब्दो युयुधानरथं प्रति 06,068.030a एतस्मिन्न् एव काले तु भीष्मः शांतनवः पुनः 06,068.030c व्यहनत् पाण्डवीं सेनाम् आसुरीम् इव वृत्रहा 06,068.031a ते वध्यमाना भीष्मेण पाञ्चालाः सोमकैः सह 06,068.031c आर्यां युद्धे मतिं कृत्वा भीष्मम् एवाभिदुद्रुवुः 06,068.032a धृष्टद्युम्नमुखाश् चापि पार्थाः शांतनवं रणे 06,068.032c अभ्यधावञ् जिगीषन्तस् तव पुत्रस्य वाहिनीम् 06,068.033a तथैव तावका राजन् भीष्मद्रोणमुखाः परान् 06,068.033c अभ्यधावन्त वेगेन ततो युद्धम् अवर्तत 06,069.001 संजय उवाच 06,069.001a विराटो ऽथ त्रिभिर् बाणैर् भीष्मम् आर्छन् महारथम् 06,069.001c विव्याध तुरगांश् चास्य त्रिभिर् बाणैर् महारथः 06,069.002a तं प्रत्यविध्यद् दशभिर् भीष्मः शांतनवः शरैः 06,069.002c रुक्मपुङ्खैर् महेष्वासः कृतहस्तो महाबलः 06,069.003a द्रौणिर् गाण्डीवधन्वानं भीमधन्वा महारथः 06,069.003c अविध्यद् इषुभिः षड्भिर् दृढहस्तः स्तनान्तरे 06,069.004a कार्मुकं तस्य चिच्छेद फल्गुनः परवीरहा 06,069.004c अविध्यच् च भृशं तीक्ष्णैः पत्रिभिः शत्रुकर्शनः 06,069.005a सो ऽन्यत् कार्मुकम् आदाय वेगवत् क्रोधमूर्छितः 06,069.005c अमृष्यमाणः पार्थेन कार्मुकच्छेदम् आहवे 06,069.006a अविध्यत् फल्गुनं राजन् नवत्या निशितैः शरैः 06,069.006c वासुदेवं च सप्तत्या विव्याध परमेषुभिः 06,069.007a ततः क्रोधाभिताम्राक्षः सह कृष्णेन फल्गुनः 06,069.007c दीर्घम् उष्णं च निःश्वस्य चिन्तयित्वा मुहुर् मुहुः 06,069.008a धनुः प्रपीड्य वामेन करेणामित्रकर्शनः 06,069.008c गाण्डीवधन्वा संक्रुद्धः शितान् संनतपर्वणः 06,069.008e जीवितान्तकरान् घोरान् समादत्त शिलीमुखान् 06,069.009a तैस् तूर्णं समरे ऽविध्यद् द्रौणिं बलवतां वरम् 06,069.009c तस्य ते कवचं भित्त्वा पपुः शोणितम् आहवे 06,069.010a न विव्यथे च निर्भिन्नो द्रौणिर् गाण्डीवधन्वना 06,069.010c तथैव शरवर्षाणि प्रतिमुञ्चन्न् अविह्वलः 06,069.010e तस्थौ स समरे राजंस् त्रातुम् इच्छन् महाव्रतम् 06,069.011a तस्य तत् सुमहत् कर्म शशंसुः पुरुषर्षभाः 06,069.011c यत् कृष्णाभ्यां समेताभ्यां नापत्रपत संयुगे 06,069.011d*0288_01 स विद्धः फाल्गुनेनाजौ न पपात महीतले 06,069.012a स हि नित्यम् अनीकेषु युध्यते ऽभयम् आस्थितः 06,069.012c अस्त्रग्रामं ससंहारं द्रोणात् प्राप्य सुदुर्लभम् 06,069.013a ममायम् आचार्यसुतो द्रोणस्यातिप्रियः सुतः 06,069.013c ब्राह्मणश् च विशेषेण माननीयो ममेति च 06,069.014a समास्थाय मतिं वीरो बीभत्सुः शत्रुतापनः 06,069.014c कृपां चक्रे रथश्रेष्ठो भारद्वाजसुतं प्रति 06,069.015a द्रौणिं त्यक्त्वा ततो युद्धे कौन्तेयः शत्रुतापनः 06,069.015c युयुधे तावकान् निघ्नंस् त्वरमाणः पराक्रमी 06,069.016a दुर्योधनस् तु दशभिर् गार्ध्रपत्रैः शिलाशितैः 06,069.016c भीमसेनं महेष्वासं रुक्मपुङ्खैः समर्पयत् 06,069.017a भीमसेनस् तु संक्रुद्धः परासुकरणं दृढम् 06,069.017c चित्रं कार्मुकम् आदत्त शरांश् च निशितान् दश 06,069.018a आकर्णप्रहितैस् तीक्ष्णैर् वेगितैस् तिग्मतेजनैः 06,069.018c अविध्यत् तूर्णम् अव्यग्रः कुरुराजं महोरसि 06,069.019a तस्य काञ्चनसूत्रस् तु शरैः परिवृतो मणिः 06,069.019c रराजोरसि वै सूर्यो ग्रहैर् इव समावृतः 06,069.020a पुत्रस् तु तव तेजस्वी भीमसेनेन ताडितः 06,069.020c नामृष्यत यथा नागस् तलशब्दं समीरितम् 06,069.021a ततः शरैर् महाराज रुक्मपुङ्खैः शिलाशितैः 06,069.021c भीमं विव्याध संक्रुद्धस् त्रासयानो वरूथिनीम् 06,069.022a तौ युध्यमानौ समरे भृशम् अन्योन्यविक्षतौ 06,069.022c पुत्रौ ते देवसंकाशौ व्यरोचेतां महाबलौ 06,069.023a चित्रसेनं नरव्याघ्रं सौभद्रः परवीरहा 06,069.023c अविध्यद् दशभिर् बाणैः पुरुमित्रं च सप्तभिः 06,069.024a सत्यव्रतं च सप्तत्या विद्ध्वा शक्रसमो युधि 06,069.024c नृत्यन्न् इव रणे वीर आर्तिं नः समजीजनत् 06,069.025a तं प्रत्यविद्यद् दशभिश् चित्रसेनः शिलीमुखैः 06,069.025c सत्यव्रतश् च नवभिः पुरुमित्रश् च सप्तभिः 06,069.026a स विद्धो विक्षरन् रक्तं शत्रुसंवारणं महत् 06,069.026c चिच्छेद चित्रसेनस्य चित्रं कार्मुकम् आर्जुनिः 06,069.026e भित्त्वा चास्य तनुत्राणं शरेणोरस्य् अताडयत् 06,069.027a ततस् ते तावका वीरा राजपुत्रा महारथाः 06,069.027c समेत्य युधि संरब्धा विव्यधुर् निशितैः शरैः 06,069.027e तांश् च सर्व्ठशरैस् तीक्ष्णैर् जघान परमास्त्रवित् 06,069.028a तस्य दृष्ट्वा तु तत् कर्म परिवव्रुः सुतास् तव 06,069.028c दहन्तं समरे सैन्यं तव कक्षं यथोल्बणम् 06,069.029a अपेतशिशिरे काले समिद्धम् इव पावकः 06,069.029c अत्यरोचत सौभद्रस् तव सैन्यानि शातयन् 06,069.030a तत् तस्य चरितं दृष्ट्वा पौत्रस् तव विशां पते 06,069.030c लक्ष्मणो ऽभ्यपतत् तूर्णं सात्वतीपुत्रम् आहवे 06,069.031a अभिमन्युस् तु संक्रुद्धो लक्ष्मणं शुभलक्षणम् 06,069.031c विव्याध विशिखैः षड्भिः सारथिं च त्रिभिः शरैः 06,069.032a तथैव लक्ष्मणो राजन् सौभद्रं निशितैः शरैः 06,069.032c अविध्यत महाराज तद् अद्भुतम् इवाभवत् 06,069.033a तस्याश्वांश् चतुरो हत्वा सारथिं च महाबलः 06,069.033c अभ्यद्रवत सौभद्रो लक्ष्मणं निशितैः शरैः 06,069.034a हताश्वे तु रथे तुष्ठंल् लक्ष्मणः परवीरहा 06,069.034c शक्तिं चिक्षेप संक्रुद्धः सौभद्रस्य रथं प्रति 06,069.035a ताम् आपतन्तीं सहसा घोररूपां दुरासदाम् 06,069.035c अभिमन्युः शरैस् तीक्ष्णैश् चिच्छेद भुजगोपमाम् 06,069.036a ततः स्वरथम् आरोप्य लक्ष्मणं गौतमस् तदा 06,069.036c अपोवाह रथेनाजौ सर्वसैन्यस्य पश्यतः 06,069.037a ततः समाकुले तस्मिन् वर्तमाने महाभये 06,069.037b*0289_01 हयो हयं गजो नागं वीरो वीरं विशां पते 06,069.037c अभ्यद्रवञ् जिघांसन्तः परस्परवधैषिणः 06,069.038a तावकाश् च महेष्वासाः पाण्डवाश् च महारथाः 06,069.038c जुह्वन्तः समरे प्राणान् निजघ्नुर् इतरेतरम् 06,069.039a मुक्तकेशा विकवचा विरथाश् छिन्नकार्मुकाः 06,069.039c बाहुभिः समयुध्यन्त सृञ्जयाः कुरुभिः सह 06,069.040a ततो भीष्मो महाबाहुः पाण्डवानां महात्मनाम् 06,069.040c सेनां जघान संक्रुद्धो दिव्यैर् अस्त्रैर् महाबलः 06,069.041a हतेश्वरैर् गजैस् तत्र नरैर् अश्वैश् च पातितैः 06,069.041c रथिभिः सादिभिश् चैव समास्तीर्यत मेदिनी 06,070.001 संजय उवाच 06,070.001a अथ राजन् महाबाहुः सात्यकिर् युद्धदुर्मदः 06,070.001c विकृष्य चापं समरे भारसाधनम् उत्तमम् 06,070.001d*0290_01 यत् तत् सख्युस् तु पूर्वेण अर्जुनाद् उपशिक्षितम् 06,070.002a प्रामुञ्चत् पुङ्खसंयुक्त्ठशरान् आशीविषोपमान् 06,070.002c प्रकाशं लघु चित्रं च दर्शयन्न् अस्त्रलाघवम् 06,070.003a तस्य विक्षिपतश् चापं शरान् अन्यांश् च मुञ्चतः 06,070.003c आददानस्य भूयश् च संदधानस्य चापरान् 06,070.004a क्षिपतश् च शरान् अस्य रणे शत्रून् विनिघ्नतः 06,070.004c ददृशे रूपम् अत्यर्थं मेघस्येव प्रवर्षतः 06,070.005a तम् उदीर्यन्तम् आलोक्य राजा दुर्योधनस् ततः 06,070.005c रथानाम् अयुतं तस्य प्रेषयाम् आस भारत 06,070.006a तांस् तु सर्वान् महेष्वासान् सात्यकिः सत्यविक्रमः 06,070.006c जघान परमेष्वासो दिव्येनास्त्रेण वीर्यवान् 06,070.007a स कृत्वा दारुणं कर्म प्रगृहीतशरासनः 06,070.007c आससाद ततो वीरो भूरिश्रवसम् आहवे 06,070.008a स हि संदृश्य सेनां तां युयुधानेन पातिताम् 06,070.008c अभ्यधावत संक्रुद्धः कुरूणां कीर्तिवर्धनः 06,070.009a इन्द्रायुधसवर्णं तत् स विस्फार्य महद् धनुः 06,070.009c व्यसृजद् वज्रसंकाश्ठशरान् आशीविषोपमान् 06,070.009e सहस्रशो महाराज दर्शयन् पाणिलाघवम् 06,070.010a शरांस् तान् मृत्युसंस्पर्शान् सात्यकेस् तु पदानुगाः 06,070.010c न विषेहुस् तदा राजन् दुद्रुवुस् ते समन्ततः 06,070.010e विहाय समरे राजन् सात्यकिं युद्धदुर्मदम् 06,070.011a तं दृष्ट्वा युयुधानस्य सुता दश महाबलाः 06,070.011c महारथाः समाख्याताश् चित्रवर्मायुधध्वजाः 06,070.012a समासाद्य महेष्वासं भूरिश्रवसम् आहवे 06,070.012c ऊचुः सर्वे सुसंरब्धा यूपकेतुं महारणे 06,070.012d*0291_01 युध्यस्व समरे चाद्य पश्यामस् तव पौरुषम् 06,070.013a भो भो कौरवदायाद सहास्माभिर् महाबल 06,070.013c एहि युध्यस्व संग्रामे समस्तैः पृथग् एव वा 06,070.014a अस्मान् वा त्वं पराजित्य यशः प्राप्नुहि संयुगे 06,070.014c वयं वा त्वां पराजित्य प्रीतिं दास्यामहे पितुः 06,070.015a एवम् उक्तस् तदा शूरैस् तान् उवाच महाबलः 06,070.015c वीर्यश्लाघी नरश्रेष्ठस् तान् दृष्ट्वा समुपस्थितान् 06,070.016a साध्व् इदं कथ्यते वीरा यद् एवं मतिर् अद्य वः 06,070.016c युध्यध्वं सहिता यत्ता निहनिष्यामि वो रणे 06,070.017a एवम् उक्ता महेष्वासास् ते वीराः क्षिप्रकारिणः 06,070.017c महता शरवर्षेण अभ्यवर्षन्न् अरिंदमम् 06,070.018a अपराह्णे महाराज संग्रामस् तुमुलो ऽभवत् 06,070.018c एकस्य च बहूनां च समेतानां रणाजिरे 06,070.019a तम् एकं रथिनां श्रेष्ठं शरवर्षैर् अवाकिरन् 06,070.019c प्रावृषीव महाशैलं सिषिचुर् जलदा नृप 06,070.020a तैस् तु मुक्त्ठशरौघांस् तान् यमदण्डाशनिप्रभान् 06,070.020c असंप्राप्तान् असंप्राप्तांश् चिच्छेदाशु महारथः 06,070.021a तत्राद्भुतम् अपश्याम सौमदत्तेः पराक्रमम् 06,070.021c यद् एको बहुभिर् युद्धे समसज्जद् अभीतवत् 06,070.022a विसृज्य शरवृष्टिं तां दश राजन् महारथाः 06,070.022c परिवार्य महाबाहुं निहन्तुम् उपचक्रमुः 06,070.023a सौमदत्तिस् ततः क्रुद्धस् तेषां चापानि भारत 06,070.023c चिच्छेद दशभिर् बाणैर् निमेषेण महारथः 06,070.024a अथैषां छिन्नधनुषां भल्लैः संनतपर्वभिः 06,070.024c चिच्छेद समरे राजञ् शिरांसि निशितैः शरैः 06,070.024e ते हता न्यपतन् भूमौ वज्रभग्ना इव द्रुमाः 06,070.025a तान् दृष्ट्वा निहतान् वीरान् रणे पुत्रान् महाबलान् 06,070.025c वार्ष्णेयो विनदन् राजन् भूरिश्रवसम् अभ्ययात् 06,070.026a रथं रथेन समरे पीडयित्वा महाबलौ 06,070.026c ताव् अन्योन्यस्य समरे निहत्य रथवाजिनः 06,070.026e विरथाव् अभिवल्गन्तौ समेयातां महारथौ 06,070.027a प्रगृहीतमहाखड्गौ तौ चर्मवरधारिणौ 06,070.027c शुशुभाते नरव्याघ्रौ युद्धाय समवस्थितौ 06,070.027d*0292_01 असह्यम् असियुद्धाय भूरिश्रवसम् आहवे 06,070.027d*0292_02 मत्वा वृकोदरस् तूर्णम् अभिप्लुत्य महारथः 06,070.028a ततः सात्यकिम् अभ्येत्य निस्त्रिंशवरधारिणम् 06,070.028c भीमसेनस् त्वरन् राजन् रथम् आरोपयत् तदा 06,070.029a तवापि तनयो राजन् भूरिश्रवसम् आहवे 06,070.029c आरोपयद् रथं तूर्णं पश्यतां सर्वधन्विनाम् 06,070.030a तस्मिंस् तथा वर्तमाने रणे भीष्मं महारथम् 06,070.030c अयोधयन्त संरब्धाः पाण्डवा भरतर्षभ 06,070.031a लोहितायति चादित्ये त्वरमाणो धनंजयः 06,070.031c पञ्चविंशतिसाहस्रान् निजघान महारथान् 06,070.032a ते हि दुर्योधनादिष्टास् तदा पार्थनिबर्हणे 06,070.032c संप्राप्यैव गता नाशं शलभा इव पावकम् 06,070.033a ततो मत्स्याः केकयाश् च धनुर्वेदविशारदाः 06,070.033c परिवव्रुस् तदा पार्थं सहपुत्रं महारथम् 06,070.034a एतस्मिन्न् एव काले तु सूर्ये ऽस्तम् उपगच्छति 06,070.034c सर्वेषाम् एव सैन्यानां प्रमोहः समजायत 06,070.035a अवहारं ततश् चक्रे पिता देवव्रतस् तव 06,070.035c संध्याकाले महाराज सैन्यानां श्रान्तवाहनः 06,070.036a पाण्डवानां कुरूणां च परस्परसमागमे 06,070.036c ते सेने भृशसंविग्ने ययतुः स्वं निवेशनम् 06,070.037a ततः स्वशिबिरं गत्वा न्यविशंस् तत्र भारत 06,070.037c पाण्डवाः सृञ्जयैः सार्धं कुरवश् च यथाविधि 06,071.001 संजय उवाच 06,071.001a विहृत्य च ततो राजन् सहिताः कुरुपाण्डवाः 06,071.001c व्यतीतायां तु शर्वर्यां पुनर् युद्धाय निर्ययुः 06,071.002a तत्र शब्दो महान् आसीत् तव तेषां च भारत 06,071.002c युज्यतां रथमुख्यानां कल्प्यतां चैव दन्तिनाम् 06,071.003a संनह्यतां पदातीनां हयानां चैव भारत 06,071.003c शङ्खदुन्दुभिनादश् च तुमुलः सर्वतो ऽभवत् 06,071.004a ततो युधिष्ठिरो राजा धृष्टद्युम्नम् अभाषत 06,071.004c व्यूहं व्यूह महाबाहो मकरं शत्रुतापनम् 06,071.005a एवम् उक्तस् तु पार्थेन धृष्टद्युम्नो महारथः 06,071.005c व्यादिदेश महाराज रथिनो रथिनां वरः 06,071.006a शिरो ऽभूद् द्रुपदस् तस्य पाण्डवश् च धनंजयः 06,071.006c चक्षुषी सहदेवश् च नकुलश् च महारथः 06,071.006e तुण्डम् आसीन् महाराज भीमसेनो महाबलः 06,071.007a सौभद्रो द्रौपदेयाश् च राक्षसश् च घटोत्कचः 06,071.007c सात्यकिर् धर्मराजश् च व्यूहग्रीवां समास्थिताः 06,071.008a पृष्ठम् आसीन् महाराज विराटो वाहिनीपतिः 06,071.008c धृष्टद्युम्नेन सहितो महत्या सेनया वृतः 06,071.009a केकया भ्रातरः पञ्च वामं पार्श्वं समाश्रिताः 06,071.009c धृष्टकेतुर् नरव्याघ्रः करकर्षश् च वीर्यवान् 06,071.009e दक्षिणं पक्षम् आश्रित्य स्थिता व्यूहस्य रक्षणे 06,071.010a पादयोस् तु महाराज स्थितः श्रीमान् महारथः 06,071.010c कुन्तिभोजः शतानीको महत्या सेनया वृतः 06,071.011a शिखण्डी तु महेष्वासः सोमकैः संवृतो बली 06,071.011c इरावांश् च ततः पुच्छे मकरस्य व्यवस्थितौ 06,071.012a एवम् एतन् महाव्यूहं व्यूह्य भारत पाण्डवाः 06,071.012c सूर्योदये महाराज पुनर् युद्धाय दंशिताः 06,071.013a कौरवान् अभ्ययुस् तूर्णं हस्त्यश्वरथपत्तिभिः 06,071.013c समुच्छ्रितैर् ध्वजैश् चित्रैः शस्त्रैश् च विमलैः शितैः 06,071.014a व्यूहं दृष्ट्वा तु तत् सैन्यं पिता देवव्रतस् तव 06,071.014c क्रौञ्चेन महता राजन् प्रत्यव्यूहत वाहिनीम् 06,071.015a तस्य तुण्डे महेष्वासो भारद्वाजो व्यरोचत 06,071.015c अश्वत्थामा कृपश् चैव चक्षुर् आस्तां नरेश्वर 06,071.016a कृतवर्मा तु सहितः काम्बोजारट्टबाह्लिकैः 06,071.016c शिरस्य् आसीन् नरश्रेष्ठः श्रेष्ठः सर्वधनुष्मताम् 06,071.017a ग्रीवायां शूरसेनस् तु तव पुत्रश् च मारिष 06,071.017c दुर्योधनो महाराज राजभिर् बहुभिर् वृतः 06,071.018a प्राग्ज्योतिषस् तु सहितः मद्रसौवीरकेकयैः 06,071.018c उरस्य् अभून् नरश्रेष्ठ महत्या सेनया वृतः 06,071.018d*0293_01 पृष्ठे चास्तां महेष्वासाव् आवन्त्यौ सपदानुगौ 06,071.019a स्वसेनया च सहितः सुशर्मा प्रस्थलाधिपः 06,071.019c वामं पक्षं समाश्रित्य दंशितः समवस्थितः 06,071.020a तुषारा यवनाश् चैव शकाश् च सह चूचुपैः 06,071.020c दक्षिणं पक्षम् आश्रित्य स्थिता व्यूहस्य भारत 06,071.021a श्रुतायुश् च शतायुश् च सौमदत्तिश् च मारिष 06,071.021c व्यूहस्य जघने तस्थू रक्षमाणाः परस्परम् 06,071.022a ततो युद्धाय संजग्मुः पाण्डवाः कौरवैः सह 06,071.022c सूर्योदये महाराज ततो युद्धम् अभून् महत् 06,071.023a प्रतीयू रथिनो नागान् नागाश् च रथिनो ययुः 06,071.023c हयारोहा हयारोहान् रथिनश् चापि सादिनः 06,071.024a सारथिं च रथी राजन् कुञ्जरांश् च महारणे 06,071.024c हस्त्यारोहा रथारोहान् रथिनश् चापि सादिनः 06,071.025a रथिनः पत्तिभिः सार्धं सादिनश् चापि पत्तिभिः 06,071.025c अन्योन्यं समरे राजन् प्रत्यधावन्न् अमर्षिताः 06,071.026a भीमसेनार्जुनयमैर् गुप्ता चान्यैर् महारथैः 06,071.026c शुशुभे पाण्डवी सेना नक्षत्रैर् इव शर्वरी 06,071.027a तथा भीष्मकृपद्रोणशल्यदुर्योधनादिभिः 06,071.027c तवापि विबभौ सेना ग्रहैर् द्यौर् इव संवृता 06,071.028a भीमसेनस् तु कौन्तेयो द्रोणं दृष्ट्वा पराक्रमी 06,071.028c अभ्ययाज् जवनैर् अश्वैर् भारद्वाजस्य वाहिनीम् 06,071.029a द्रोणस् तु समरे क्रुद्धो भीमं नवभिर् आयसैः 06,071.029c विव्याध समरे राजन् मर्माण्य् उद्दिश्य वीर्यवान् 06,071.030a दृढाहतस् ततो भीमो भारद्वाजस्य संयुगे 06,071.030c सारथिं प्रेषयाम् आस यमस्य सदनं प्रति 06,071.031a स संगृह्य स्वयं वाहान् भारद्वाजः प्रतापवान् 06,071.031c व्यधमत् पाण्डवीं सेनां तूलराशिम् इवानलः 06,071.032a ते वध्यमाना द्रोणेन भीष्मेण च नरोत्तम 06,071.032c सृञ्जयाः केकयैः सार्धं पलायनपराभवन् 06,071.033a तथैव तावकं सैन्यं भीमार्जुनपरिक्षतम् 06,071.033c मुह्यते तत्र तत्रैव समदेव वराङ्गना 06,071.034a अभिद्येतां ततो व्यूहौ तस्मिन् वीरवरक्षये 06,071.034c आसीद् व्यतिकरो घोरस् तव तेषां च भारत 06,071.035a तद् अद्भुतम् अपश्याम तावकानां परैः सह 06,071.035c एकायनगताः सर्वे यद् अयुध्यन्त भारत 06,071.036a प्रतिसंवार्य चास्त्राणि ते ऽन्योन्यस्य विशां पते 06,071.036c युयुधुः पाण्डवाश् चैव कौरवाश् च महारथाः 06,072.001 धृतराष्ट्र उवाच 06,072.001a एवं बहुगुणं सैन्यम् एवं बहुविधं परम् 06,072.001c व्यूढम् एवं यथाशास्त्रम् अमोघं चैव संजय 06,072.002a पुष्टम् अस्माकम् अत्यन्तम् अभिकामं च नः सदा 06,072.002c प्रह्वम् अव्यसनोपेतं पुरस्ताद् दृष्टविक्रमम् 06,072.003a नातिवृद्धम् अबालं च न कृशं न च पीवरम् 06,072.003c लघुवृत्तायतप्रायं सारगात्रम् अनामयम् 06,072.004a आत्तसंनाहशस्त्रं च बहुशस्त्रपरिग्रहम् 06,072.004c असियुद्धे नियुद्धे च गदायुद्धे च कोविदम् 06,072.005a प्रासर्ष्टितोमरेष्व् आजौ परिघेष्व् आयसेषु च 06,072.005c भिण्डिपालेषु शक्तीषु मुसलेषु च सर्वशः 06,072.006a कम्पनेषु च चापेषु कणपेषु च सर्वशः 06,072.006c क्षेपणीषु च चित्रासु मुष्टियुद्धेषु कोविदम् 06,072.007a अपरोक्षं च विद्यासु व्यायामेषु कृतश्रमम् 06,072.007c शस्त्रग्रहणविद्यासु सर्वासु परिनिष्ठितम् 06,072.008a आरोहे पर्यवस्कन्दे सरणे सान्तरप्लुते 06,072.008c सम्यक्प्रहरणे याने व्यपयाने च कोविदम् 06,072.009a नागाश्वरथयानेषु बहुशः सुपरीक्षितम् 06,072.009c परीक्ष्य च यथान्यायं वेतनेनोपपादितम् 06,072.010a न गोष्ठ्या नोपचारेण न च बन्धुनिमित्ततः 06,072.010c न सौहृदबलैश् चापि नाकुलीनपरिग्रहैः 06,072.011a समृद्धजनम् आर्यं च तुष्टसत्कृतबान्धवम् 06,072.011c कृतोपकारभूयिष्ठं यशस्वि च मनस्वि च 06,072.012a सजयैश् च नरैर् मुख्यैर् बहुशो मुख्यकर्मभिः 06,072.012c लोकपालोपमैस् तात पालितं लोकविश्रुतैः 06,072.013a बहुभिः क्षत्रियैर् गुप्तं पृथिव्यां लोकसंमतैः 06,072.013c अस्मान् अभिगतैः कामात् सबलैः सपदानुगैः 06,072.014a महोदधिम् इवापूर्णम् आपगाभिः समन्ततः 06,072.014c अपक्षैः पक्षसंकाशै रथैर् नागैश् च संवृतम् 06,072.015a नानायोधजलं भीमं वाहनोर्मितरङ्गिणम् 06,072.015c क्षेपण्यसिगदाशक्तिशरप्राससमाकुलम् 06,072.016a ध्वजभूषणसंबाधं रत्नपट्टेन संचितम् 06,072.016c वाहनैः परिसर्पद्भिर् वायुवेगविकम्पितम् 06,072.017a अपारम् इव गर्जन्तं सागरप्रतिमं महत् 06,072.017c द्रोणभीष्माभिसंगुप्तं गुप्तं च कृतवर्मणा 06,072.018a कृपदुःशासनाभ्यां च जयद्रथमुखैस् तथा 06,072.018c भगदत्तविकर्णाभ्यां द्रौणिसौबलबाह्लिकैः 06,072.019a गुप्तं प्रवीरैर् लोकस्य सारवद्भिर् महात्मभिः 06,072.019c यद् अहन्यत संग्रामे दिष्टम् एतत् पुरातनम् 06,072.020a नैतादृशं समुद्योगं दृष्टवन्तो ऽथ मानुषाः 06,072.020c ऋषयो वा महाभागाः पुराणा भुवि संजय 06,072.021a ईदृशो हि बलौघस् तु युक्तः शस्त्रास्त्रसंपदा 06,072.021c वध्यते यत्र संग्रामे किम् अन्यद् भागधेयतः 06,072.022a विपरीतम् इदं सर्वं प्रतिभाति स्म संजय 06,072.022c यत्रेदृशं बलं घोरं नातरद् युधि पाण्डवान् 06,072.023a अथ वा पाण्डवार्थाय देवास् तत्र समागताः 06,072.023c युध्यन्ते मामकं सैन्यं यद् अवध्यन्त संजय 06,072.024a उक्तो हि विदुरेणेह हितं पथ्यं च संजय 06,072.024c न च गृह्णाति तन् मन्दः पुत्रो दुर्योधनो मम 06,072.025a तस्य मन्ये मतिः पूर्वं सर्वज्ञस्य महात्मनः 06,072.025c आसीद् यथागतं तात येन दृष्टम् इदं पुरा 06,072.026a अथ वा भाव्यम् एवं हि संजयैतेन सर्वथा 06,072.026c पुरा धात्रा यथा सृष्टं तत् तथा न तद् अन्यथा 06,073.001 संजय उवाच 06,073.001a आत्मदोषात् त्वया राजन् प्राप्तं व्यसनम् ईदृशम् 06,073.001c न हि दुर्योधनस् तानि पश्यते भरतर्षभ 06,073.001e यानि त्वं दृष्टवान् राजन् धर्मसंकरकारिते 06,073.002a तव दोषात् पुरा वृत्तं द्यूतम् एतद् विशां पते 06,073.002c तव दोषेण युद्धं च प्रवृत्तं सह पाण्डवैः 06,073.002e त्वम् एवाद्य फलं भुङ्क्ष्व कृत्वा किल्बिषम् आत्मना 06,073.003a आत्मना हि कृतं कर्म आत्मनैवोपभुज्यते 06,073.003c इह वा प्रेत्य वा राजंस् त्वया प्राप्तं यथातथम् 06,073.004a तस्माद् राजन् स्थिरो भूत्वा प्राप्येदं व्यसनं महत् 06,073.004c शृणु युद्धं यथावृत्तं शंसतो मम मारिष 06,073.005a भीमसेनस् तु निशितैर् बाणैर् भित्त्वा महाचमूम् 06,073.005c आससाद ततो वीरः सर्वान् दुर्योधनानुजान् 06,073.006a दुःशासनं दुर्विषहं दुःसहं दुर्मदं जयम् 06,073.006c जयत्सेनं विकर्णं च चित्रसेनं सुदर्शनम् 06,073.007a चारुचित्रं सुवर्माणं दुष्कर्णं कर्णम् एव च 06,073.007c एतान् अन्यांश् च सुबहून् समीपस्थान् महारथान् 06,073.008a धार्तराष्ट्रान् सुसंक्रुद्धान् दृष्ट्वा भीमो महाबलः 06,073.008c भीष्मेण समरे गुप्तां प्रविवेश महाचमूम् 06,073.009a अथाह्वयन्त ते ऽन्योन्यम् अयं प्राप्तो वृकोदरः 06,073.009b*0294_01 अथालोक्य प्रविष्टं तम् ऊचुस् ते सर्व एव तु 06,073.009c जीवग्राहं निगृह्णीमो वयम् एनं नराधिपाः 06,073.010a स तैः परिवृतः पार्थो भ्रातृभिः कृतनिश्चयैः 06,073.010c प्रजासंहरणे सूर्यः क्रूरैर् इव महाग्रहैः 06,073.011a संप्राप्य मध्यं व्यूहस्य न भीः पाण्डवम् आविशत् 06,073.011c यथा देवासुरे युद्धे महेन्द्रः प्राप्य दानवान् 06,073.012a ततः शतसहस्राणि रथिनां सर्वशः प्रभो 06,073.012c छादयानं शरैर् घोरैस् तम् एकम् अनुवव्रिरे 06,073.013a स तेषां प्रवरान् योधान् हस्त्यश्वरथसादिनः 06,073.013c जघान समरे शूरो धार्तराष्ट्रान् अचिन्तयन् 06,073.014a तेषां व्यवसितं ज्ञात्वा भीमसेनो जिघृक्षताम् 06,073.014c समस्तानां वधे राजन् मतिं चक्रे महामनाः 06,073.015a ततो रथं समुत्सृज्य गदाम् आदाय पाण्डवः 06,073.015b*0295_01 उवाच सारथिं भीमः स्थीयताम् इति भारत 06,073.015b*0295_02 यावद् एनान् हनिष्यामि धार्तराष्ट्रान् सहानुगान् 06,073.015b*0295_03 इत्य् उक्त्वा भीमसेनस् तु प्रविश्य महतीं चमूम् 06,073.015c जघान धार्तराष्ट्राणां तं बलौघमहार्णवम् 06,073.015d*0296_01 गदया भीमसेनेन ताडिता वारणोत्तमाः 06,073.015d*0296_02 भिन्नकुम्भा महाकाया भिन्नपृष्ठास् तथैव च 06,073.015d*0296_03 भिन्नगात्राः सहारोहाः शेरते पर्वता इव 06,073.015d*0296_04 रथाश् च भग्नास् तिलशः सयोधाः शतशो रणे 06,073.015d*0296_05 अश्वाश् च सादिनश् चैव पादातैः सह भारत 06,073.015d*0296_06 तत्राद्भुतम् अपश्याम भीमसेनस्य विक्रमम् 06,073.015d*0296_07 यद् एकः समरे राजन् बहुभिः समयोधयत् 06,073.015d*0296_08 अन्तकाले प्रजाः सर्वा दण्डपाणिर् इवान्तकः 06,073.016a भीमसेने प्रविष्टे तु धृष्टद्युम्नो ऽपि पार्षतः 06,073.016c द्रोणम् उत्सृज्य तरसा प्रययौ यत्र सौबलः 06,073.017a विदार्य महतीं सेनां तावकानां नरर्षभः 06,073.017c आससाद रथं शून्यं भीमसेनस्य संयुगे 06,073.017d*0297_01 रथं च शून्यं संप्रेक्ष्य भीमं प्रति विचेतनः 06,073.018a दृष्ट्वा विशोकं समरे भीमसेनस्य सारथिम् 06,073.018c धृष्टद्युम्नो महाराज दुर्मना गतचेतनः 06,073.019a अपृच्छद् बाष्पसंरुद्धो निस्वनां वाचम् ईरयन् 06,073.019c मम प्राणैः प्रियतमः क्व भीम इति दुःखितः 06,073.020a विशोकस् तम् उवाचेदं धृष्टद्युम्नं कृताञ्जलिः 06,073.020c संस्थाप्य माम् इह बली पाण्डवेयः प्रतापवान् 06,073.021a प्रविष्टो धार्तराष्ट्राणाम् एतद् बलमहार्णवम् 06,073.021c माम् उक्त्वा पुरुषव्याघ्र प्रीतियुक्तम् इदं वचः 06,073.022a प्रतिपालय मां सूत नियम्याश्वान् मुहूर्तकम् 06,073.022c यावद् एतान् निहन्म्य् आशु य इमे मद्वधोद्यताः 06,073.022d*0298_01 अभ्यधावद् गदापाणिस् तद् बलं स महाबलः 06,073.023a ततो दृष्ट्वा गदाहस्तं प्रधावन्तं महाबलम् 06,073.023c सर्वेषाम् एव सैन्यानां संघर्षः समजायत 06,073.024a तस्मिंस् तु तुमुले युद्धे वर्तमाने भयानके 06,073.024c भित्त्वा राजन् महाव्यूहं प्रविवेश सखा तव 06,073.025a विशोकस्य वचः श्रुत्वा धृष्टद्युम्नो ऽपि पार्षतः 06,073.025c प्रत्युवाच ततः सूतं रणमध्ये महाबलः 06,073.026a न हि मे विद्यते सूत जीविते ऽद्य प्रयोजनम् 06,073.026c भीमसेनं रणे हित्वा स्नेहम् उत्सृज्य पाण्डवैः 06,073.027a यदि यामि विना भीमं किं मां क्षत्रं वदिष्यति 06,073.027c एकायनगते भीमे मयि चावस्थिते युधि 06,073.028a अस्वस्ति तस्य कुर्वन्ति देवाः साग्निपुरोगमाः 06,073.028c यः सहायान् परित्यज्य स्वस्तिमान् आव्रजेद् गृहान् 06,073.028d*0299_01 धिक्कृतस्य च क्षत्रेण निरर्थं जीवितं भवेत् 06,073.028d*0300_01 रौरवे नरके मज्जेद् अप्लवे दुस्तरे नृभिः 06,073.029a मम भीमः सखा चैव संबन्धी च महाबलः 06,073.029c भक्तो ऽस्मान् भक्तिमांश् चाहं तम् अप्य् अरिनिषूदनम् 06,073.030a सो ऽहं तत्र गमिष्यामि यत्र यातो वृकोदरः 06,073.030c निघ्नन्तं माम् अरीन् पश्य दानवान् इव वासवम् 06,073.031a एवम् उक्त्वा ततो वीरो ययौ मध्येन भारतीम् 06,073.031c भीमसेनस्य मार्गेषु गदाप्रमथितैर् गजैः 06,073.032a स ददर्श ततो भीमं दहन्तं रिपुवाहिनीम् 06,073.032c वातं वृक्षान् इव बलात् प्रभञ्जन्तं रणे नृपान् 06,073.033a ते हन्यमानाः समरे रथिनः सादिनस् तथा 06,073.033c पादाता दन्तिनश् चैव चक्रुर् आर्तस्वरं महत् 06,073.034a हाहाकारश् च संजज्ञे तव सैन्यस्य मारिष 06,073.034c वध्यतो भीमसेनेन कृतिना चित्रयोधिना 06,073.035a ततः कृतास्त्रास् ते सर्वे परिवार्य वृकोदरम् 06,073.035c अभीताः समवर्तन्त शस्त्रवृष्ट्या समन्ततः 06,073.036a अभिद्रुतं शस्त्रभृतां वरिष्ठं; समन्ततः पाण्डवं लोकवीरैः 06,073.036b*0301_01 अभिद्रुतं शस्त्रभृतां वरिष्ठं च समन्ततः 06,073.036b*0301_02 लोकपालसमं वीर लोकवीरैश् च पाण्डवम् 06,073.036c सैन्येन घोरेण सुसंगतेन; दृष्ट्वा बली पार्षतो भीमसेनम् 06,073.037a अथोपगच्छच् छरविक्षताङ्गं; पदातिनं क्रोधविषं वमन्तम् 06,073.037c आश्वासयन् पार्षतो भीमसेनं; गदाहस्तं कालम् इवान्तकाले 06,073.038a निःशल्यम् एनं च चकार तूर्णम्; आरोपयच् चात्मरथं महात्मा 06,073.038c भृशं परिष्वज्य च भीमसेनम्; आश्वासयाम् आस च शत्रुमध्ये 06,073.038d*0302_01 तथा तस्मिन् वर्तमाने ऽतिवेगं 06,073.038d*0303_01 भीमो तथो प्रेत्य च याज्ञसेनम् (सिच्) 06,073.039a भ्रातॄन् अथोपेत्य तवापि पुत्रस्; तस्मिन् विमर्दे महति प्रवृत्ते 06,073.039b*0304_01 दृष्ट्वा रणे वाक्यम् इदं बभाषे 06,073.039c अयं दुरात्मा द्रुपदस्य पुत्रः; समागतो भीमसेनेन सार्धम् 06,073.039e तं यात सर्वे सहिता निहन्तुं; मा वो रिपुः प्रार्थयताम् अनीकम् 06,073.039f*0305_01 आर्छन्न् एतं क्षुद्रकर्मातिहीनं 06,073.039f*0305_02 सैन्यं च विध्वंसयते पृषत्कैः 06,073.040a श्रुत्वा तु वाक्यं तम् अमृष्यमाणा; ज्येष्ठाज्ञया चोदिता धार्तराष्ट्राः 06,073.040c वधाय निष्पेतुर् उदायुधास् ते; युगक्षये केतवो यद्वद् उग्राः 06,073.041a प्रगृह्य चित्राणि धनूंषि वीरा; ज्यानेमिघोषैः प्रविकम्पयन्तः 06,073.041c शरैर् अवर्षन् द्रुपदस्य पुत्रं; यथाम्बुदा भूधरं वारिजालैः 06,073.041e निहत्य तांश् चापि शरैः सुतीक्ष्णैर्; न विव्यथे समरे चित्रयोधी 06,073.042a समभ्युदीर्णांश् च तवात्मजांस् तथा; निशाम्य वीरान् अभितः स्थितान् रणे 06,073.042c जिघांसुर् उग्रं द्रुपदात्मजो युवा; प्रमोहनास्त्रं युयुजे महारथः 06,073.042e क्रुद्धो भृशं तव पुत्रेषु राजन्; दैत्येषु यद्वत् समरे महेन्द्रः 06,073.042f*0306_01 स वै ततो ऽस्त्रं सुमहाप्रभावं 06,073.042f*0306_02 प्रमोहनं द्रोणदत्तं महात्मा 06,073.042f*0306_03 प्रयोजयाम् आस उदारकर्मा 06,073.042f*0306_04 तस्मिन् रणे तव सैन्यस्य राजन् 06,073.043a ततो व्यमुह्यन्त रणे नृवीराः; प्रमोहनास्त्राहतबुद्धिसत्त्वाः 06,073.043c प्रदुद्रुवुः कुरवश् चैव सर्वे; सवाजिनागाः सरथाः समन्तात् 06,073.043e परीतकालान् इव नष्टसंज्ञान्; मोहोपेतांस् तव पुत्रान् निशम्य 06,073.043f*0307_01 एतस्मिन्न् एव काले तु भीमः प्रहरतां वरः 06,073.043f*0307_02 विश्रम्य च तदा राजन् पीत्वामृतरसं जलम् 06,073.043f*0307_03 पुनः संनह्य सहसा योधयाम् आस संयुगे 06,073.043f*0307_04 धृष्टद्युम्नेन सहितः कालयाम् आस भारत 06,073.044a एतस्मिन्न् एव काले तु द्रोणः शस्त्रभृतां वरः 06,073.044c द्रुपदं त्रिभिर् आसाद्य शरैर् विव्याध दारुणैः 06,073.045a सो ऽतिविद्धस् तदा राजन् रणे द्रोणेन पार्थिवः 06,073.045c अपायाद् द्रुपदो राजन् पूर्ववैरम् अनुस्मरन् 06,073.046a जित्वा तु द्रुपदं द्रोणः शङ्खं दध्मौ प्रतापवान् 06,073.046c तस्य शङ्खस्वनं श्रुत्वा वित्रेसुः सर्वसोमकाः 06,073.047a अथ शुश्राव तेजस्वी द्रोणः शस्त्रभृतां वरः 06,073.047c प्रमोहनास्त्रेण रणे मोहितान् आत्मजांस् तव 06,073.048a ततो द्रोणो राजगृद्धी त्वरितो ऽभिययौ रणात् 06,073.048c तत्रापश्यन् महेष्वासो भारद्वाजः प्रतापवान् 06,073.048e धृष्टद्युम्नं च भीमं च विचरन्तौ महारणे 06,073.049a मोहाविष्टांश् च ते पुत्रान् अपश्यत् स महारथः 06,073.049c ततः प्रज्ञास्त्रम् आदाय मोहनास्त्रं व्यशातयत् 06,073.050a अथ प्रत्यागतप्राणास् तव पुत्रा महारथाः 06,073.050c पुनर् युद्धाय समरे प्रययुर् भीमपार्षतौ 06,073.051a ततो युधिष्ठिरः प्राह समाहूय स्वसैनिकान् 06,073.051c गच्छन्तु पदवीं शक्त्या भीमपार्षतयोर् युधि 06,073.052a सौभद्रप्रमुखा वीरा रथा द्वादश दंशिताः 06,073.052c प्रवृत्तिम् अधिगच्छन्तु न हि शुध्यति मे मनः 06,073.052d*0308_01 प्रवृत्तिं भीमसेनस्य पार्षतस्य च संयुगे 06,073.052d*0308_02 विज्ञाय समरे शीघ्रं प्रविशध्वं रथार्णवम् 06,073.052d*0308_03 गच्छन्तु परया शक्त्या भवन्त इति मे मतिः 06,073.053a त एवं समनुज्ञाताः शूरा विक्रान्तयोधिनः 06,073.053c बाढम् इत्य् एवम् उक्त्वा तु सर्वे पुरुषमानिनः 06,073.053e मध्यंदिनगते सूर्ये प्रययुः सर्व एव हि 06,073.054a केकया द्रौपदेयाश् च धृष्टकेतुश् च वीर्यवान् 06,073.054c अभिमन्युं पुरस्कृत्य महत्या सेनया वृताः 06,073.055a ते कृत्वा समरे व्यूहं सूचीमुखम् अरिंदमाः 06,073.055c बिभिदुर् धार्तराष्ट्राणां तद् रथानीकम् आहवे 06,073.056a तान् प्रयातान् महेष्वासान् अभिमन्युपुरोगमान् 06,073.056c भीमसेनभयाविष्टा धृष्टद्युम्नविमोहिता 06,073.057a न संधारयितुं शक्ता तव सेना जनाधिप 06,073.057c मदमूर्छान्वितात्मानं प्रमदेवाध्वनि स्थिता 06,073.058a ते ऽभियाता महेष्वासाः सुवर्णविकृतध्वजाः 06,073.058c परीप्सन्तो ऽभ्यधावन्त धृष्टद्युम्नवृकोदरौ 06,073.059a तौ च दृष्ट्वा महेष्वासान् अभिमन्युपुरोगमान् 06,073.059c बभूवतुर् मुदा युक्तौ निघ्नन्तौ तव वाहिनीम् 06,073.059d*0309_01 द्रोणम् इष्वस्त्रकुशलं सर्वविद्यासु पारगम् 06,073.060a दृष्ट्वा च सहसायान्तं पाञ्चाल्यो गुरुम् आत्मनः 06,073.060c नाशंसत वधं वीरः पुत्राणां तव पार्षतः 06,073.061a ततो रथं समारोप्य केकयस्य वृकोदरम् 06,073.061c अभ्यधावत् सुसंक्रुद्धो द्रोणम् इष्वस्त्रपारगम् 06,073.062a तस्याभिपततस् तूर्णं भारद्वाजः प्रतापवान् 06,073.062c क्रुद्धश् चिच्छेद भल्लेन धनुः शत्रुनिषूदनः 06,073.063a अन्यांश् च शतशो बाणान् प्रेषयाम् आस पार्षते 06,073.063c दुर्योधनहितार्थाय भर्तृपिण्डम् अनुस्मरन् 06,073.064a अथान्यद् धनुर् आदाय पार्षतः परवीरहा 06,073.064c द्रोणं विव्याध सप्तत्या रुक्मपुङ्खैः शिलाशितैः 06,073.065a तस्य द्रोणः पुनश् चापं चिच्छेदामित्रकर्शनः 06,073.065c हयांश् च चतुरस् तूर्णं चतुर्भिः सायकोत्तमैः 06,073.066a वैवस्वतक्षयं घोरं प्रेषयाम् आस वीर्यवान् 06,073.066c सारथिं चास्य भल्लेन प्रेषयाम् आस मृत्यवे 06,073.066d*0310_01 धर्मराजपुरं राजन् प्रेषयाम् आस वै द्विजः 06,073.067a हताश्वात् स रथात् तूर्णम् अवप्लुत्य महारथः 06,073.067c आरुरोह महाबाहुर् अभिमन्योर् महारथम् 06,073.068a ततः सरथनागाश्वा समकम्पत वाहिनी 06,073.068c पश्यतो भीमसेनस्य पार्षतस्य च पश्यतः 06,073.069a तत् प्रभग्नं बलं दृष्ट्वा द्रोणेनामिततेजसा 06,073.069c नाशक्नुवन् वारयितुं समस्तास् ते महारथाः 06,073.070a वध्यमानं तु तत् सैन्यं द्रोणेन निशितैः शरैः 06,073.070c व्यभ्रमत् तत्र तत्रैव क्षोभ्यमाण इवार्णवः 06,073.071a तथा दृष्ट्वा च तत् सैन्यं जहृषे च बलं तव 06,073.071c दृष्ट्वाचार्यं च संक्रुद्धं दहन्तं रिपुवाहिनीम् 06,073.071e चुक्रुशुः सर्वतो योधाः साधु साध्व् इति भारत 06,074.001 संजय उवाच 06,074.001a ततो दुर्योधनो राजा मोहात् प्रत्यागतस् तदा 06,074.001c शरवर्षैः पुनर् भीमं प्रत्यवारयद् अच्युतम् 06,074.002a एकीभूताः पुनश् चैव तव पुत्रा महारथाः 06,074.002c समेत्य समरे भीमं योधयाम् आसुर् उद्यताः 06,074.003a भीमसेनो ऽपि समरे संप्राप्य स्वरथं पुनः 06,074.003c समारुह्य महाबाहुर् ययौ येन तवात्मजः 06,074.004a प्रगृह्य च महावेगं परासुकरणं दृढम् 06,074.004c चित्रं शरासनं संख्ये शरैर् विव्याध ते सुतान् 06,074.005a ततो दुर्योधनो राजा भीमसेनं महाबलम् 06,074.005c नाराचेन सुतीक्ष्णेन भृशं मर्मण्य् अताडयत् 06,074.006a सो ऽतिविद्धो महेष्वासस् तव पुत्रेण धन्विना 06,074.006c क्रोधसंरक्तनयनो वेगेनोत्क्षिप्य कार्मुकम् 06,074.007a दुर्योधनं त्रिभिर् बाणैर् बाह्वोर् उरसि चार्पयत् 06,074.007c स तथाभिहतो राजा नाचलद् गिरिराड् इव 06,074.008a तौ दृष्ट्वा समरे क्रुद्धौ विनिघ्नन्तौ परस्परम् 06,074.008c दुर्योधनानुजाः सर्वे शूराः संत्यक्तजीविताः 06,074.009a संस्मृत्य मन्त्रितं पूर्वं निग्रहे भीमकर्मणः 06,074.009c निश्चयं मनसा कृत्वा निग्रहीतुं प्रचक्रमुः 06,074.010a तान् आपतत एवाजौ भीमसेनो महाबलः 06,074.010c प्रत्युद्ययौ महाराज गजः प्रतिगजान् इव 06,074.011a भृशं क्रुद्धश् च तेजस्वी नाराचेन समर्पयत् 06,074.011c चित्रसेनं महाराज तव पुत्रं महायशाः 06,074.012a तथेतरांस् तव सुतांस् ताडयाम् आस भारत 06,074.012c शरैर् बहुविधैः संख्ये रुक्मपुङ्खैः सुवेगितैः 06,074.013a ततः संस्थाप्य समरे स्वान्य् अनीकानि सर्वशः 06,074.013c अभिमन्युप्रभृतयस् ते द्वादश महारथाः 06,074.014a प्रेषिता धर्मराजेन भीमसेनपदानुगाः 06,074.014c प्रत्युद्ययुर् महाराज तव पुत्रान् महाबलान् 06,074.015a दृष्ट्वा रथस्थांस् tठशूरान् सूर्याग्निसमतेजसः 06,074.015c सर्वान् एव महेष्वासान् भ्राजमान्ठश्रिया वृतान् 06,074.016a महाहवे दीप्यमानान् सुवर्णकवचोज्ज्वलान् 06,074.016c तत्यजुः समरे भीमं तव पुत्रा महाबलाः 06,074.017a तान् नामृष्यत कौन्तेयो जीवमाना गता इति 06,074.017c अन्वीय च पुनः सर्वांस् तव पुत्रान् अपीडयत् 06,074.018a अथाभिमन्युं समरे भीमसेनेन संगतम् 06,074.018c पार्षतेन च संप्रेक्ष्य तव सैन्ये महारथाः 06,074.018c*0311_01 **** **** केकया द्रौपदीसुताः 06,074.018c*0311_02 तान् दृष्ट्वा समरे क्रुद्धास् 06,074.019a दुर्योधनप्रभृतयः प्रगृहीतशरासनाः 06,074.019c भृशम् अश्वैः प्रजवितैः प्रययुर् यत्र ते रथाः 06,074.020a अपराह्णे ततो राजन् प्रावर्तत महान् रणः 06,074.020c तावकानां च बलिनां परेषां चैव भारत 06,074.021a अभिमन्युर् विकर्णस्य हयान् हत्वा महाजवान् 06,074.021c अथैनं पञ्चविंशत्या क्षुद्रकाणां समाचिनोत् 06,074.022a हताश्वं रथम् उत्सृज्य विकर्णस् तु महारथः 06,074.022c आरुरोह रथं राजंश् चित्रसेनस्य भास्वरम् 06,074.023a स्थिताव् एकरथे तौ तु भ्रातरौ कुरुवर्धनौ 06,074.023c आर्जुनिः शरजालेन छादयाम् आस भारत 06,074.024a दुर्जयो ऽथ विकर्णश् च कार्ष्णिं पञ्चभिर् आयसैः 06,074.024c विव्यधाते न चाकम्पत् कार्ष्णिर् मेरुर् इवाचलः 06,074.025a दुःशासनस् तु समरे केकयान् पञ्च मारिष 06,074.025c योधयाम् आस राजेन्द्र तद् अद्भुतम् इवाभवत् 06,074.026a द्रौपदेया रणे क्रुद्धा दुर्योधनम् अवारयन् 06,074.026c एकैकस् त्रिभिर् आनर्छत् पुत्रं तव विशां पते 06,074.027a पुत्रो ऽपि तव दुर्धर्षो द्रौपद्यास् तनयान् रणे 06,074.027c सायकैर् निशितै राजन्न् आजघान पृथक् पृथक् 06,074.028a तैश् चापि विद्धः शुशुभे रुधिरेण समुक्षितः 06,074.028c गिरिप्रस्रवणैर् यद्वद् गिरिर् धातुविमिश्रितैः 06,074.029a भीष्मो ऽपि समरे राजन् पाण्डवानाम् अनीकिनीम् 06,074.029c कालयाम् आस बलवान् पालः पशुगणान् इव 06,074.030a ततो गाण्डीवनिर्घोषः प्रादुरासीद् विशां पते 06,074.030c दक्षिणेन वरूथिन्याः पार्थस्यारीन् विनिघ्नतः 06,074.031a उत्तस्थुः समरे तत्र कबन्धानि समन्ततः 06,074.031c कुरूणां चापि सैन्येषु पाण्डवानां च भारत 06,074.032a शोणितोदं रथावर्तं गजद्वीपं हयोर्मिणम् 06,074.032c रथनौभिर् नरव्याघ्राः प्रतेरुः सैन्यसागरम् 06,074.033a छिन्नहस्ता विकवचा विदेहाश् च नरोत्तमाः 06,074.033c पतितास् तत्र दृश्यन्ते शतशो ऽथ सहस्रशः 06,074.034a निहतैर् मत्तमातङ्गैः शोणितौघपरिप्लुतैः 06,074.034c भूर् भाति भरतश्रेष्ठ पर्वतैर् आचिता यथा 06,074.035a तत्राद्भुतम् अपश्याम तव तेषां च भारत 06,074.035c न तत्रासीत् पुमान् कश् चिद् यो योद्धुं नाभिकाङ्क्षति 06,074.036a एवं युयुधिरे वीराः प्रार्थयाना महद् यशः 06,074.036c तावकाः पाण्डवैः सार्धं काङ्क्षमाणा जयं युधि 06,075.001 संजय उवाच 06,075.001a ततो दुर्योधनो राजा लोहितायति भास्करे 06,075.001c संग्रामरभसो भीमं हन्तुकामो ऽभ्यधावत 06,075.002a तम् आयान्तम् अभिप्रेक्ष्य नृवीरं दृढवैरिणम् 06,075.002c भीमसेनः सुसंक्रुद्ध इदं वचनम् अब्रवीत् 06,075.003a अयं स कालः संप्राप्तो वर्षपूगाभिकाङ्क्षितः 06,075.003c अद्य त्वां निहनिष्यामि यदि नोत्सृजसे रणम् 06,075.004a अद्य कुन्त्याः परिक्लेशं वनवासं च कृत्स्नशः 06,075.004c द्रौपद्याश् च परिक्लेशं प्रणोत्स्यामि हते त्वयि 06,075.005a यत् त्वं दुरोदरो भूत्वा पाण्डवान् अवमन्यसे 06,075.005c तस्य पापस्य गान्धारे पश्य व्यसनम् आगतम् 06,075.006a कर्णस्य मतम् आज्ञाय सौबलस्य च यत् पुरा 06,075.006c अचिन्त्य पाण्डवान् कामाद् यथेष्टं कृतवान् असि 06,075.007a याचमानं च यन् मोहाद् दाशार्हम् अवमन्यसे 06,075.007c उलूकस्य समादेशं यद् ददासि च हृष्टवत् 06,075.008a अद्य त्वा निहनिष्यामि सानुबन्धं सबान्धवम् 06,075.008c समीकरिष्ये तत् पापं यत् पुरा कृतवान् असि 06,075.009a एवम् उक्त्वा धनुर् घोरं विकृष्योद्भ्राम्य चासकृत् 06,075.009c समादाय शरान् घोरान् महाशनिसमप्रभान् 06,075.010a षड्विंशत् तरसा क्रुद्धो मुमोचाशु सुयोधने 06,075.010c ज्वलिताग्निशिखाकारान् वज्रकल्पान् अजिह्मगान् 06,075.011a ततो ऽस्य कार्मुकं द्वाभ्यां सूतं द्वाभ्यां च विव्यधे 06,075.011c चतुर्भिर् अश्व्ठजवनान् अनयद् यमसादनम् 06,075.012a द्वाभ्यां च सुविकृष्टाभ्यां शराभ्याम् अरिमर्दनः 06,075.012c छत्रं चिच्छेद समरे राज्ञस् तस्य रथोत्तमात् 06,075.013a त्रिभिश् च तस्य चिच्छेद ज्वलन्तं ध्वजम् उत्तमम् 06,075.013b*0312_01 त्रिभिर् अन्यैर् महेष्वासश् चिच्छेदास्य ध्वजं तथा 06,075.013c छित्त्वा तं च ननादोच्चैस् तव पुत्रस्य पश्यतः 06,075.014a रथाच् च स ध्वजः श्रीमान् नानारत्नविभूषितः 06,075.014c पपात सहसा भूमिं विद्युज् जलधराद् इव 06,075.015a ज्वलन्तं सूर्यसंकाशं नागं मणिमयं शुभम् 06,075.015c ध्वजं कुरुपतेश् छिन्नं ददृशुः सर्वपार्थिवाः 06,075.016a अथैनं दशभिर् बाणैस् तोत्त्रैर् इव महागजम् 06,075.016c आजघान रणे भीमः स्मयन्न् इव महारथः 06,075.016d*0313_01 स तथाभिहतो राजा स्मयन्न् इव महारथः 06,075.017a ततस् तु राजा सिन्धूनां रथश्रेष्ठो जयद्रथः 06,075.017c दुर्योधनस्य जग्राह पार्ष्णिं सत्पुरुषोचिताम् 06,075.018a कृपश् च रथिनां श्रेष्ठः कौरव्यम् अमितौजसम् 06,075.018c आरोपयद् रथं राजन् दुर्योधनम् अमर्षणम् 06,075.019a स गाढविद्धो व्यथितो भीमसेनेन संयुगे 06,075.019c निषसाद रथोपस्थे राजा दुर्योधनस् तदा 06,075.020a परिवार्य ततो भीमं हन्तुकामो जयद्रथः 06,075.020c रथैर् अनेकसाहस्रैर् भीमस्यावारयद् दिशः 06,075.021a धृष्टकेतुस् ततो राजन्न् अभिमन्युश् च वीर्यवान् 06,075.021c केकया द्रौपदेयाश् च तव पुत्रान् अयोधयन् 06,075.022a चित्रसेनः सुचित्रश् च चित्राश्वश् चित्रदर्शनः 06,075.022c चारुचित्रः सुचारुश् च तथा नन्दोपनन्दकौ 06,075.023a अष्टाव् एते महेष्वासाः सुकुमारा यशस्विनः 06,075.023c अभिमन्युरथं राजन् समन्तात् पर्यवारयन् 06,075.024a आजघान ततस् तूर्णम् अभिमन्युर् महामनाः 06,075.024c एकैकं पञ्चभिर् विद्ध्वा शरैः संनतपर्वभिः 06,075.024e वज्रमृत्युप्रतीकाशैर् विचित्रायुधनिःसृतैः 06,075.025a अमृष्यमाणास् ते सर्वे सौभद्रं रथसत्तमम् 06,075.025c ववर्षुर् मार्गणैस् तीक्ष्णैर् गिरिं मेरुम् इवाम्बुदाः 06,075.026a स पीड्यमानः समरे कृतास्त्रो युद्धदुर्मदः 06,075.026c अभिमन्युर् महाराज तावकान् समकम्पयत् 06,075.026e यथा देवासुरे युद्धे वज्रपाणिर् महासुरान् 06,075.027a विकर्णस्य ततो भल्लान् प्रेषयाम् आस भारत 06,075.027c चतुर्दश रथश्रेष्ठो घोरान् आशीविषोपमान् 06,075.027d*0314_01 स तैर् विकर्णस्य रथात् पातयाम् आस वीर्यवान् 06,075.027e ध्वजं सूतं हयांश् चास्य छित्त्वा नृत्यन्न् इवाहवे 06,075.028a पुनश् चान्य्ठशरान् पीतान् अकुण्ठाग्र्ठशिलाशितान् 06,075.028c प्रेषयाम् आस सौभद्रो विकर्णाय महाबलः 06,075.029a ते विकर्णं समासाद्य कङ्कबर्हिणवाससः 06,075.029c भित्त्वा देहं गता भूमिं ज्वलन्त इव पन्नगाः 06,075.030a ते शरा हेमपुङ्खाग्रा व्यदृश्यन्त महीतले 06,075.030c विकर्णरुधिरक्लिन्ना वमन्त इव शोणितम् 06,075.031a विकर्णं वीक्ष्य निर्भिन्नं तस्यैवान्ये सहोदराः 06,075.031c अभ्यद्रवन्त समरे सौभद्रप्रमुखान् रथान् 06,075.032a अभियात्वा तथैवाशु रथस्थान् सूर्यवर्चसः 06,075.032c अविध्यन् समरे ऽन्योन्यं संरब्धा युद्धदुर्मदाः 06,075.033a दुर्मुखः श्रुतकर्माणं विद्ध्वा सप्तभिर् आशुगैः 06,075.033c ध्वजम् एकेन चिच्छेद सारथिं चास्य सप्तभिः 06,075.034a अश्व्ठजाम्बूनदैर् जालैः प्रच्छन्नान् वातरंहसः 06,075.034c जघान षड्भिर् आसाद्य सारथिं चाभ्यपातयत् 06,075.035a स हताश्वे रथे तिष्ठञ् श्रुतकर्मा महारथः 06,075.035c शक्तिं चिक्षेप संक्रुद्धो महोल्कां ज्वलिताम् इव 06,075.036a सा दुर्मुखस्य विपुलं वर्म भित्त्वा यशस्विनः 06,075.036c विदार्य प्राविशद् भूमिं दीप्यमाना सुतेजना 06,075.036d*0315_01 दुर्मुखो विह्वलस् तत्र निषसाद रथे विभो 06,075.036d*0315_02 विसंज्ञं प्रेक्ष्य ते सर्वे भ्रातरः पर्यवारयन् 06,075.037a तं दृष्ट्वा विरथं तत्र सुतसोमो महाबलः 06,075.037c पश्यतां सर्वसैन्यानां रथम् आरोपयत् स्वकम् 06,075.038a श्रुतकीर्तिस् तथा वीरो जयत्सेनं सुतं तव 06,075.038c अभ्ययात् समरे राजन् हन्तुकामो यशस्विनम् 06,075.039a तस्य विक्षिपतश् चापं श्रुतकीर्तेर् महात्मनः 06,075.039c चिच्छेद समरे राजञ् जयत्सेनः सुतस् तव 06,075.039e क्षुरप्रेण सुतीक्ष्णेन प्रहसन्न् इव भारत 06,075.040a तं दृष्ट्वा छिन्नधन्वानं शतानीकः सहोदरम् 06,075.040c अभ्यपद्यत तेजस्वी सिंहवद् विनदन् मुहुः 06,075.041a शतानीकस् तु समरे दृढं विस्फार्य कार्मुकम् 06,075.041b*0316_01 ननाद सुमहानादं प्रभिन्न इव वारणः 06,075.041c विव्याध दशभिस् तूर्णं जयत्सेनं शिलीमुखैः 06,075.042a अथान्येन सुतीक्ष्णेन सर्वावरणभेदिना 06,075.042c शतानीको जयत्सेनं विव्याध हृदये भृशम् 06,075.043a तथा तस्मिन् वर्तमाने दुष्कर्णो भ्रातुर् अन्तिके 06,075.043b*0317_01 मुमोचास्मै शितान् बाणांस् तीक्ष्णान् आशीविषोपमान् 06,075.043c चिच्छेद समरे चापं नाकुलेः क्रोधमूर्छितः 06,075.044a अथान्यद् धनुर् आदाय भारसाधनम् उत्तमम् 06,075.044c समादत्त शितान् बांठशतानीको महाबलः 06,075.045a तिष्ठ तिष्ठेति चामन्त्र्य दुष्कर्णं भ्रातुर् अग्रतः 06,075.045c मुमोच निशितान् बांठज्वलितान् पन्नगान् इव 06,075.046a ततो ऽस्य धनुर् एकेन द्वाभ्यां सूतं च मारिष 06,075.046c चिच्छेद समरे तूर्णं तं च विव्याध सप्तभिः 06,075.047a अश्वान् मनोजवांश् चास्य कल्माषान् वीतकल्मषः 06,075.047c जघान निशितैस् तूर्णं सर्वान् द्वादशभिः शरैः 06,075.048a अथापरेण भल्लेन सुमुक्तेन निपातिना 06,075.048c दुष्कर्णं समरे क्रुद्धो विव्याध हृदये भृशम् 06,075.048d*0318_01 स पपात ततो भूमौ वज्ररुग्ण इव द्रुमः 06,075.048d*0319_01 स विह्वलो रथोपस्थे निषसाद सुतस् तव 06,075.049a दुष्कर्णं निहतं दृष्ट्वा पञ्च राजन् महारथाः 06,075.049c जिघांसन्तः शतानीकं सर्वतः पर्यवारयन् 06,075.050a छाद्यमानं शरव्रातैः शतानीकं यशस्विनम् 06,075.050c अभ्यधावन्त संरब्धाः केकयाः पञ्च सोदराः 06,075.051a तान् अभ्यापततः प्रेक्ष्य तव पुत्रा महारथाः 06,075.051c प्रत्युद्ययुर् महाराज गजा इव महागजान् 06,075.052a दुर्मुखो दुर्जयश् चैव तथा दुर्मर्षणो युवा 06,075.052c शत्रुंजयः शत्रुसहः सर्वे क्रुद्धा यशस्विनः 06,075.052e प्रत्युद्याता महाराज केकयान् भ्रातरः समम् 06,075.053a रथैर् नगरसंकाशैर् हयैर् युक्तैर् मनोजवैः 06,075.053c नानावर्णविचित्राभिः पताकाभिर् अलंकृतैः 06,075.054a वरचापधरा वीरा विचित्रकवचध्वजाः 06,075.054c विविशुस् ते परं सैन्यं सिंहा इव वनाद् वनम् 06,075.055a तेषां सुतुमुलं युद्धं व्यतिषक्तरथद्विपम् 06,075.055c अवर्तत महारौद्रं निघ्नताम् इतरेतरम् 06,075.055e अन्योन्यागस्कृतां राजन् यमराष्ट्रविवर्धनम् 06,075.056a मुहूर्तास्तमिते सूर्ये चक्रुर् युद्धं सुदारुणम् 06,075.056c रथिनः सादिनश् चैव व्यकीर्यन्त सहस्रशः 06,075.057a ततः शांतनवः क्रुद्धः शरैः संनतपर्वभिः 06,075.057c नाशयाम् आस सेनां वै भीष्मस् तेषां महात्मनाम् 06,075.057e पाञ्चालानां च सैन्यानि शरैर् निन्ये यमक्षयम् 06,075.058a एवं भित्त्वा महेष्वासः पाण्डवानाम् अनीकिनीम् 06,075.058c कृत्वावहारं सैन्यानां ययौ स्वशिबिरं नृप 06,075.058d*0320_01 नाशयाम् आसतुर् वीरौ धृष्टद्युम्नवृकोदरौ 06,075.058d*0320_02 कौरवाणाम् अनीकानि शरैः संनतपर्वभिः 06,075.059a धर्मराजो ऽपि संप्रेक्ष्य धृष्टद्युम्नवृकोदरौ 06,075.059c मूर्ध्नि चैताव् उपाघ्राय संहृष्टः शिबिरं ययौ 06,075.059d*0321_01 अर्जुनो वासुदेवश् च कौरवाणाम् अनीकिनीम् 06,075.059d*0321_02 हत्वा विद्राव्य च शरैः शिबिरायैव जग्मतुः 06,076.001 संजय उवाच 06,076.001a अथ शूरा महाराज परस्परकृतागसः 06,076.001c जग्मुः स्वशिबिराण्य् एव रुधिरेण समुक्षिताः 06,076.002a विश्रम्य च यथान्यायं पूजयित्वा परस्परम् 06,076.002c संनद्धाः समदृश्यन्त भूयो युद्धचिकीर्षया 06,076.003a ततस् तव सुतो राजंश् चिन्तयाभिपरिप्लुतः 06,076.003c विस्रवच् छोणिताक्ताङ्गः पप्रच्छेदं पितामहम् 06,076.004a सैन्यानि रौद्राणि भयानकानि; व्यूढानि सम्यग् बहुलध्वजानि 06,076.004c विदार्य हत्वा च निपीड्य शूरास्; ते पाण्डवानां त्वरिता रथौघाः 06,076.005a संमोह्य सर्वान् युधि कीर्तिमन्तो; व्यूहं च तं मकरं वज्रकल्पम् 06,076.005c प्रविश्य भीमेन निबर्हितो ऽस्मि; घोरैः शरैर् मृत्युदण्डप्रकाशैः 06,076.006a क्रुद्धं तम् उद्वीक्ष्य भयेन राजन्; संमूर्छितो नालभं शान्तिम् अद्य 06,076.006c इच्छे प्रसादात् तव सत्यसंध; प्राप्तुं जयं पाण्डवेयांश् च हन्तुम् 06,076.007a तेनैवम् उक्तः प्रहसन् महात्मा; दुर्योधनं जातमन्युं विदित्वा 06,076.007c तं प्रत्युवाचाविमना मनस्वी; गङ्गासुतः शस्त्रभृतां वरिष्ठः 06,076.008a परेण यत्नेन विगाह्य सेनां; सर्वात्मनाहं तव राजपुत्र 06,076.008c इच्छामि दातुं विजयं सुखं च; न चात्मानं छादये ऽहं त्वदर्थे 06,076.009a एते तु रौद्रा बहवो महारथा; यशस्विनः शूरतमाः कृतास्त्राः 06,076.009c ये पाण्डवानां समरे सहाया; जितक्लमाः क्रोधविषं वमन्ति 06,076.010a ते नेह शक्याः सहसा विजेतुं; वीर्योन्नद्धाः कृतवैरास् त्वया च 06,076.010c अहं ह्य् एतान् प्रतियोत्स्यामि राजन्; सर्वात्मना जीवितं त्यज्य वीर 06,076.011a रणे तवार्थाय महानुभाव; न जीवितं रक्ष्यतमं ममाद्य 06,076.011c सर्वांस् तवार्थाय सदेवदैत्यांल्; लोकान् दहेयं किम् उ शत्रूंस् तवेह 06,076.012a तत् पाण्डवान् योधयिष्यामि राजन्; प्रियं च ते सर्वम् अहं करिष्ये 06,076.012c श्रुत्वैव चैतत् परमप्रतीतो; दुर्योधनः प्रीतमना बभूव 06,076.013a सर्वाणि सैन्यानि ततः प्रहृष्टो; निर्गच्छतेत्य् आह नृपांश् च सर्वान् 06,076.013c तदाज्ञया तानि विनिर्ययुर् द्रुतं; रथाश्वपादातगजायुतानि 06,076.014a प्रहर्षयुक्तानि तु तानि राजन्; महान्ति नानाविधशस्त्रवन्ति 06,076.014c स्थितानि नागाश्वपदातिमन्ति; विरेजुर् आजौ तव राजन् बलानि 06,076.015a वृन्दैः स्थिताश् चापि सुसंप्रयुक्ताश्; चकाशिरे दन्तिगणाः समन्तात् 06,076.015c शस्त्रास्त्रविद्भिर् नरदेव योधैर्; अधिष्ठिताः सैन्यगणास् त्वदीयाः 06,076.016a रथैश् च पादातगजाश्वसंघैः; प्रयाद्भिर् आजौ विधिवत् प्रणुन्नैः 06,076.016c समुद्धतं वै तरुणार्कवर्णं; रजो बभौ छादयत् सूर्यरश्मीन् 06,076.017a रेजुः पताका रथदन्तिसंस्था; वातेरिता भ्राम्यमाणाः समन्तात् 06,076.017c नानारङ्गाः समरे तत्र राजन्; मेघैर् युक्ता विद्युतः खे यथैव 06,076.018a धनूंषि विस्फारयतां नृपाणां; बभूव शब्दस् तुमुलो ऽतिघोरः 06,076.018c विमथ्यतो देवमहासुरौघैर्; यथार्णवस्यादियुगे तदानीम् 06,076.019a तद् उग्रनादं बहुरूपवर्णं; तवात्मजानां समुदीर्णम् एवम् 06,076.019c बभूव सैन्यं रिपुसैन्यहन्तृ; युगान्तमेघौघनिभं तदानीम् 06,077.001 संजय उवाच 06,077.001a अथात्मजं तव पुनर् गाङ्गेयो ध्यानम् आस्थितम् 06,077.001c अब्रवीद् भरतश्रेष्ठः संप्रहर्षकरं वचः 06,077.002a अहं द्रोणश् च शल्यश् च कृतवर्मा च सात्वतः 06,077.002c अश्वत्थामा विकर्णश् च सोमदत्तो ऽथ सैन्धवः 06,077.003a विन्दानुविन्दाव् आवन्त्यौ बाह्लिकः सह बाह्लिकैः 06,077.003c त्रिगर्तराजश् च बली मागधश् च सुदुर्जयः 06,077.004a बृहद्बलश् च कौसल्यश् चित्रसेनो विविंशतिः 06,077.004b*0322_01 कृपश् च सह सोदर्यैस् तव राजन् पदानुगैः 06,077.004c रथाश् च बहुसाहस्राः शोभमाना महाध्वजाः 06,077.005a देशजाश् च हया राजन् स्वारूढा हयसादिभिः 06,077.005c गजेन्द्राश् च मदोद्वृत्ताः प्रभिन्नकरटामुखाः 06,077.006a पदाताश् च तथा शूरा नानाप्रहरणायुधाः 06,077.006c नानादेशसमुत्पन्नास् त्वदर्थे योद्धुम् उद्यताः 06,077.007a एते चान्ये च बहवस् त्वदर्थे त्यक्तजीविताः 06,077.007c देवान् अपि रणे जेतुं समर्था इति मे मतिः 06,077.008a अवश्यं तु मया राजंस् तव वाच्यं हितं सदा 06,077.008c अशक्याः पाण्डवा जेतुं देवैर् अपि सवासवैः 06,077.008e वासुदेवसहायाश् च महेन्द्रसमविक्रमाः 06,077.009a सर्वथाहं तु राजेन्द्र करिष्ये वचनं तव 06,077.009c पाण्डवान् वा रणे जेष्ये मां वा जेष्यन्ति पाण्डवाः 06,077.010a एवम् उक्त्वा ददौ चास्मै विशल्यकरणीं शुभाम् 06,077.010c ओषधीं वीर्यसंपन्नां विशल्यश् चाभवत् तदा 06,077.011a ततः प्रभाते विमले स्वेनानीकेन वीर्यवान् 06,077.011c अव्यूहत स्वयं व्यूहं भीष्मो व्यूहविशारदः 06,077.012a मण्डलं मनुजश्रेष्ठ नानाशस्त्रसमाकुलम् 06,077.012c संपूर्णं योधमुख्यैश् च तथा दन्तिपदातिभिः 06,077.013a रथैर् अनेकसाहस्रैः समन्तात् परिवारितम् 06,077.013c अश्ववृन्दैर् महद्भिश् च ऋष्टितोमरधारिभिः 06,077.014a नागे नागे रथाः सप्त सप्त चाश्वा रथे रथे 06,077.014c अन्व् अश्वं दश धानुष्का धानुष्के सप्त चर्मिणः 06,077.015a एवंव्यूहं महाराज तव सैन्यं महारथैः 06,077.015c स्थितं रणाय महते भीष्मेण युधि पालितम् 06,077.016a दशाश्वानां सहस्राणि दन्तिनां च तथैव च 06,077.016c रथानाम् अयुतं चापि पुत्राश् च तव दंशिताः 06,077.016e चित्रसेनादयः शूरा अभ्यरक्षन् पितामहम् 06,077.017a रक्ष्यमाणश् च तैः शूरैर् गोप्यमानाश् च तेन ते 06,077.017c संनद्धाः समदृश्यन्त राजानश् च महाबलाः 06,077.018a दुर्योधनस् तु समरे दंशितो रथम् आस्थितः 06,077.018c व्यभ्राजत श्रिया जुष्टो यथा शक्रस् त्रिविष्टपे 06,077.019a ततः शब्दो महान् आसीत् पुत्राणां तव भारत 06,077.019c रथघोषश् च तुमुलो वादित्राणां च निस्वनः 06,077.020a भीष्मेण धार्तराष्ट्राणां व्यूढः प्रत्यङ्मुखो युधि 06,077.020c मण्डलः सुमहाव्यूहो दुर्भेद्यो ऽमित्रघातिनाम् 06,077.020e सर्वतः शुशुभे राजन् रणे ऽरीणां दुरासदः 06,077.021a मण्डलं तु समालोक्य व्यूहं परमदारुणम् 06,077.021c स्वयं युधिष्ठिरो राजा व्यूहं वज्रम् अथाकरोत् 06,077.022a तथा व्यूढेष्व् अनीकेषु यथास्थानम् अवस्थिताः 06,077.022c रथिनः सादिनश् चैव सिंहनादम् अथानदन् 06,077.023a बिभित्सवस् ततो व्यूहं निर्ययुर् युद्धकाङ्क्षिणः 06,077.023c इतरेतरतः शूराः सहसैन्याः प्रहारिणः 06,077.024a भारद्वाजो ययौ मत्स्यं द्रौणिश् चापि शिखण्डिनम् 06,077.024c स्वयं दुर्योधनो राजा पार्षतं समुपाद्रवत् 06,077.025a नकुलः सहदेवश् च राजन् मद्रेशम् ईयतुः 06,077.025c विन्दानुविन्दाव् आवन्त्याव् इरावन्तम् अभिद्रुतौ 06,077.026a सर्वे नृपास् तु समरे धनंजयम् अयोधयन् 06,077.026c भीमसेनो रणे यत्तो हार्दिक्यं समवारयत् 06,077.027a चित्रसेनं विकर्णं च तथा दुर्मर्षणं विभो 06,077.027c आर्जुनिः समरे राजंस् तव पुत्रान् अयोधयत् 06,077.028a प्राग्ज्योतिषं महेष्वासं हैडिम्बो राक्षसोत्तमः 06,077.028c अभिदुद्राव वेगेन मत्तो मत्तम् इव द्विपम् 06,077.029a अलम्बुसस् ततो राजन् सात्यकिं युद्धदुर्मदम् 06,077.029c ससैन्यं समरे क्रुद्धो राक्षसः समभिद्रवत् 06,077.030a भूरिश्रवा रणे यत्तो धृष्टकेतुम् अयोधयत् 06,077.030c श्रुतायुषं तु राजानं धर्मपुत्रो युधिष्ठिरः 06,077.031a चेकितानस् तु समरे कृपम् एवान्वयोधयत् 06,077.031c शेषाः प्रतिययुर् यत्ता भीमम् एव महारथम् 06,077.032a ततो राजसहस्राणि परिवव्रुर् धनंजयम् 06,077.032c शक्तितोमरनाराचगदापरिघपाणयः 06,077.033a अर्जुनो ऽथ भृशं क्रुद्धो वार्ष्णेयम् इदम् अब्रवीत् 06,077.033c पश्य माधव सैन्यानि धार्तराष्ट्रस्य संयुगे 06,077.033e व्यूढानि व्यूहविदुषा गाङ्गेयेन महात्मना 06,077.034a युद्धाभिकाम्ठशूरांश् च पश्य माधव दंशितान् 06,077.034c त्रिगर्तराजं सहितं भ्रातृभिः पश्य केशव 06,077.035a अद्यैतान् पातयिष्यामि पश्यतस् ते जनार्दन 06,077.035c य इमे मां यदुश्रेष्ठ योद्धुकामा रणाजिरे 06,077.036a एवम् उक्त्वा तु कौन्तेयो धनुर्ज्याम् अवमृज्य च 06,077.036c ववर्ष शरवर्षाणि नराधिपगणान् प्रति 06,077.037a ते ऽपि तं परमेष्वासाः शरवर्षैर् अपूरयन् 06,077.037c तडागम् इव धाराभिर् यथा प्रावृषि तोयदा 06,077.038a हाहाकारो महान् आसीत् तव सैन्ये विशां पते 06,077.038c छाद्यमानौ भृशं कृष्णौ शरैर् दृष्ट्वा महारणे 06,077.039a देवा देवर्षयश् चैव गन्धर्वाश् च महोरगाः 06,077.039c विस्मयं परमं जग्मुर् दृष्ट्वा कृष्णौ तथागतौ 06,077.040a ततः क्रुद्धो ऽर्जुनो राजन्न् ऐन्द्रम् अस्त्रम् उदीरयत् 06,077.040c तत्राद्भुतम् अपश्याम विजयस्य पराक्रमम् 06,077.041a शस्त्रवृष्टिं परैर् मुक्तां शरौघैर् यद् अवारयत् 06,077.041c न च तत्राप्य् अनिर्भिन्नः कश् चिद् आसीद् विशां पते 06,077.042a तेषां राजसहस्राणां हयानां दन्तिनां तथा 06,077.042c द्वाभ्यां त्रिभिः शरैश् चान्यान् पार्थो विव्याध मारिष 06,077.043a ते हन्यमानाः पार्थेन भीष्मं शांतनवं ययुः 06,077.043c अगाधे मज्जमानानां भीष्मस् त्राताभवत् तदा 06,077.044a आपतद्भिस् तु तैस् तत्र प्रभग्नं तावकं बलम् 06,077.044c संचुक्षुभे महाराज वातैर् इव महार्णवः 06,078.001 संजय उवाच 06,078.001a तथा प्रवृत्ते संग्रामे निवृत्ते च सुशर्मणि 06,078.001c प्रभग्नेषु च वीरेषु पाण्डवेन महात्मना 06,078.002a क्षुभ्यमाणे बले तूर्णं सागरप्रतिमे तव 06,078.002c प्रत्युद्याते च गाङ्गेये त्वरितं विजयं प्रति 06,078.003a दृष्ट्वा दुर्योधनो राजन् रणे पार्थस्य विक्रमम् 06,078.003c त्वरमाणः समभ्येत्य सर्वांस् तान् अब्रवीन् नृपान् 06,078.004a तेषां च प्रमुखे शूरं सुशर्माणं महाबलम् 06,078.004c मध्ये सर्वस्य सैन्यस्य भृशं संहर्षयन् वचः 06,078.005a एष भीष्मः शांतनवो योद्धुकामो धनंजयम् 06,078.005c सर्वात्मना कुरुश्रेष्ठस् त्यक्त्वा जीवितम् आत्मनः 06,078.006a तं प्रयान्तं परानीकं सर्वसैन्येन भारतम् 06,078.006c संयत्ताः समरे सर्वे पालयध्वं पितामहम् 06,078.007a बाढम् इत्य् एवम् उक्त्वा तु तान्य् अनीकानि सर्वशः 06,078.007c नरेन्द्राणां महाराज समाजग्मुः पितामहम् 06,078.008a ततः प्रयातः सहसा भीष्मः शांतनवो ऽर्जुनम् 06,078.008c रणे भारतम् आयान्तम् आससाद महाबलम् 06,078.009a महाश्वेताश्वयुक्तेन भीमवानरकेतुना 06,078.009c महता मेघनादेन रथेनाति विराजत 06,078.010a समरे सर्वसैन्यानाम् उपयातं धनंजयम् 06,078.010c अभवत् तुमुलो नादो भयाद् दृष्ट्वा किरीटिनम् 06,078.011a अभीशुहस्तं कृष्णं च दृष्ट्वादित्यम् इवापरम् 06,078.011c मध्यंदिनगतं संख्ये न शेकुः प्रतिवीक्षितुम् 06,078.012a तथा शांतनवं भीष्मं श्वेताश्वं श्वेतकार्मुकम् 06,078.012c न शेकुः पाण्डवा द्रष्टुं श्वेतग्रहम् इवोदितम् 06,078.013a स सर्वतः परिवृतस् त्रिगर्तैः सुमहात्मभिः 06,078.013c भ्रातृभिस् तव पुत्रैश् च तथान्यैश् च महारथैः 06,078.014a भारद्वाजस् तु समरे मत्स्यं विव्याध पत्रिणा 06,078.014c ध्वजं चास्य शरेणाजौ धनुश् चैकेन चिच्छिदे 06,078.015a तद् अपास्य धनुश् छिन्नं विराटो वाहिनीपतिः 06,078.015c अन्यद् आदत्त वेगेन धनुर् भारसहं दृढम् 06,078.015e शरांश् चाशीविषाकार्ठज्वलितान् पन्नगान् इव 06,078.016a द्रोणं त्रिभिः प्रविव्याध चतुर्भिश् चास्य वाजिनः 06,078.016c ध्वजम् एकेन विव्याध सारथिं चास्य पञ्चभिः 06,078.016e धनुर् एकेषुणाविध्यत् तत्राक्रुध्यद् द्विजर्षभः 06,078.017a तस्य द्रोणो ऽवधीद् अश्व्ठशरैः संनतपर्वभिः 06,078.017c अष्टाभिर् भरतश्रेष्ठ सूतम् एकेन पत्रिणा 06,078.018a स हताश्वाद् अवप्लुत्य स्यन्दनाद् धतसारथिः 06,078.018c आरुरोह रथं तूर्णं शङ्खस्य रथिनां वरः 06,078.019a ततस् तु तौ पितापुत्रौ भारद्वाजं रथे स्थितौ 06,078.019c महता शरवर्षेण वारयाम् आसतुर् बलात् 06,078.020a भारद्वाजस् ततः क्रुद्धः शरम् आशीविषोपमम् 06,078.020c चिक्षेप समरे तूर्णं शङ्खं प्रति जनेश्वर 06,078.021a स तस्य हृदयं भित्त्वा पीत्वा शोणितम् आहवे 06,078.021c जगाम धरणिं बाणो लोहितार्द्रीकृतच्छविः 06,078.022a स पपात रथात् तूर्णं भारद्वाजशराहतः 06,078.022c धनुस् त्यक्त्वा शरांश् चैव पितुर् एव समीपतः 06,078.023a हतं स्वम् आत्मजं दृष्ट्वा विराटः प्राद्रवद् भयात् 06,078.023c उत्सृज्य समरे द्रोणं व्यात्ताननम् इवान्तकम् 06,078.024a भारद्वाजस् ततस् तूर्णं पाण्डवानां महाचमूम् 06,078.024c दारयाम् आस समरे शतशो ऽथ सहस्रशः 06,078.025a शिखण्ड्य् अपि महाराज द्रौणिम् आसाद्य संयुगे 06,078.025c आजघान भ्रुवोर् मध्ये नाराचैस् त्रिभिर् आशुगैः 06,078.026a स बभौ नरशार्दूलो ललाटे संस्थितैस् त्रिभिः 06,078.026c शिखरैः काञ्चनमयैर् मेरुस् त्रिभिर् इवोच्छ्रितैः 06,078.027a अश्वत्थामा ततः क्रुद्धो निमेषार्धाच् छिखण्डिनः 06,078.027c सूतं ध्वजम् अथो राजंस् तुरगान् आयुधं तथा 06,078.027e शरैर् बहुभिर् उद्दिश्य पातयाम् आस संयुगे 06,078.028a स हताश्वाद् अवप्लुत्य रथाद् वै रथिनां वरः 06,078.028c खड्गम् आदाय निशितं विमलं च शरावरम् 06,078.028e श्येनवद् व्यचरत् क्रुद्धः शिखण्डी शत्रुतापनः 06,078.029a सखड्गस्य महाराज चरतस् तस्य संयुगे 06,078.029c नान्तरं ददृशे द्रौणिस् तद् अद्भुतम् इवाभवत् 06,078.030a ततः शरसहस्राणि बहूनि भरतर्षभ 06,078.030c प्रेषयाम् आस समरे द्रौणिः परमकोपनः 06,078.031a ताम् आपतन्तीं समरे शरवृष्टिं सुदारुणाम् 06,078.031c असिना तीक्ष्णधारेण चिच्छेद बलिनां वरः 06,078.032a ततो ऽस्य विमलं द्रौणिः शतचन्द्रं मनोरमम् 06,078.032c चर्माच्छिनद् असिं चास्य खण्डयाम् आस संयुगे 06,078.032e शितैः सुबहुशो राजंस् तं च विव्याध पत्रिभिः 06,078.033a शिखण्डी तु ततः खड्गं खण्डितं तेन सायकैः 06,078.033c आविध्य व्यसृजत् तूर्णं ज्वलन्तम् इव पन्नगम् 06,078.034a तम् आपतन्तं सहसा कालानलसमप्रभम् 06,078.034c चिच्छेद समरे द्रौणिर् दर्शयन् पाणिलाघवम् 06,078.034e शिखण्डिनं च विव्याध शरैर् बहुभिर् आयसैः 06,078.035a शिखण्डी तु भृशं राजंस् ताड्यमानः शितैः शरैः 06,078.035c आरुरोह रथं तूर्णं माधवस्य महात्मनः 06,078.036a सात्यकिस् तु ततः क्रुद्धो राक्षसं क्रूरम् आहवे 06,078.036c अलम्बुसं शरैर् घोरैर् विव्याध बलिनं बली 06,078.037a राक्षसेन्द्रस् ततस् तस्य धनुश् चिच्छेद भारत 06,078.037c अर्धचन्द्रेण समरे तं च विव्याध सायकैः 06,078.037e मायां च राक्षसीं कृत्वा शरवर्षैर् अवाकिरत् 06,078.037f*0323_01 अथान्यद् धनुर् आदाय भारसाधनम् उत्तमम् 06,078.038a तत्राद्भुतम् अपश्याम शैनेयस्य पराक्रमम् 06,078.038c नासंभ्रमद् यत् समरे वध्यमानः शितैः शरैः 06,078.039a ऐन्द्रम् अस्त्रं च वार्ष्णेयो योजयाम् आस भारत 06,078.039c विजयाद् यद् अनुप्राप्तं माधवेन यशस्विना 06,078.040a तद् अस्त्रं भस्मसात् कृत्वा मायां तां राक्षसीं तदा 06,078.040c अलम्बुसं शरैर् घोरैर् अभ्याकिरत सर्वशः 06,078.040e पर्वतं वारिधाराभिः प्रावृषीव बलाहकः 06,078.041a तत् तथा पीडितं तेन माधवेन महात्मना 06,078.041c प्रदुद्राव भयाद् रक्षो हित्वा सात्यकिम् आहवे 06,078.042a तम् अजेयं राक्षसेन्द्रं संख्ये मघवता अपि 06,078.042c शैनेयः प्राणदज् जित्वा योधानां तव पश्यताम् 06,078.043a न्यहनत् तावकांश् चापि सात्यकिः सत्यविक्रमः 06,078.043c निशितैर् बहुभिर् बाणैस् ते ऽद्रवन्त भयार्दिताः 06,078.044a एतस्मिन्न् एव काले तु द्रुपदस्यात्मजो बली 06,078.044c धृष्टद्युम्नो महाराज तव पुत्रं जनेश्वरम् 06,078.044e छादयाम् आस समरे शरैः संनतपर्वभिः 06,078.045a संछाद्यमानो विशिखैर् धृष्टद्युम्नेन भारत 06,078.045c विव्यथे न च राजेन्द्र तव पुत्रो जनेश्वरः 06,078.046a धृष्टद्युम्नं च समरे तूर्णं विव्याध सायकैः 06,078.046c षष्ट्या च त्रिंशता चैव तद् अद्भुतम् इवाभवत् 06,078.047a तस्य सेनापतिः क्रुद्धो धनुश् चिच्छेद मारिष 06,078.047c हयांश् च चतुरः शीघ्रं निजघान महारथः 06,078.047e शरैश् चैनं सुनिशितैः क्षिप्रं विव्याध सप्तभिः 06,078.048a स हताश्वान् महाबाहुर् अवप्लुत्य रथाद् बली 06,078.048c पदातिर् असिम् उद्यम्य प्राद्रवत् पार्षतं प्रति 06,078.049a शकुनिस् तं समभ्येत्य राजगृद्धी महाबलः 06,078.049c राजानं सर्वलोकस्य रथम् आरोपयत् स्वकम् 06,078.050a ततो नृपं पराजित्य पार्षतः परवीरहा 06,078.050c न्यहनत् तावकं सैन्यं वज्रपाणिर् इवासुरम् 06,078.051a कृतवर्मा रणे भीमं शरैर् आर्छन् महारथम् 06,078.051c प्रच्छादयाम् आस च तं महामेघो रविं यथा 06,078.052a ततः प्रहस्य समरे भीमसेनः परंतपः 06,078.052c प्रेषयाम् आस संक्रुद्धः सायकान् कृतवर्मणे 06,078.053a तैर् अर्द्यमानो ऽतिरथः सात्वतः शस्त्रकोविदः 06,078.053c नाकम्पत महाराज भीमं चार्छच् छितैः शरैः 06,078.054a तस्याश्वांश् चतुरो हत्वा भीमसेनो महाबलः 06,078.054c सारथिं पातयाम् आस ध्वजं च सुपरिष्कृतम् 06,078.055a शरैर् बहुविधैश् चैनम् आचिनोत् परवीरहा 06,078.055c शकलीकृतसर्वाङ्गः श्वाविद्वत् समदृश्यत 06,078.056a हताश्वात् तु रथात् तूर्णं वृषकस्य रथं ययौ 06,078.056c स्यालस्य ते महाराज तव पुत्रस्य पश्यतः 06,078.057a भीमसेनो ऽपि संक्रुद्धस् तव सैन्यम् उपाद्रवत् 06,078.057c निजघान च संक्रुद्धो दण्डपाणिर् इवान्तकः 06,079.001 धृतराष्ट्र उवाच 06,079.001a बहूनीह विचित्राणि द्वैरथानि स्म संजय 06,079.001c पाण्डूनां मामकैः सार्धम् अश्रौषं तव जल्पतः 06,079.002a न चैव मामकं कं चिद् धृष्टं शंससि संजय 06,079.002c नित्यं पाण्डुसुतान् हृष्टान् अभग्नांश् चैव शंससि 06,079.003a जीयमानान् विमनसो मामकान् विगतौजसः 06,079.003c वदसे संयुगे सूत दिष्टम् एतद् असंशयम् 06,079.004 संजय उवाच 06,079.004a यथाशक्ति यथोत्साहं युद्धे चेष्टन्ति तावकाः 06,079.004c दर्शयानाः परं शक्त्या पौरुषं पुरुषर्षभ 06,079.005a गङ्गायाः सुरनद्या वै स्वादुभूतं यथोदकम् 06,079.005c महोदधिगुणाभ्यासाल् लवणत्वं निगच्छति 06,079.006a तथा तत् पौरुषं राजंस् तावकानां महात्मनाम् 06,079.006c प्राप्य पाण्डुसुतान् वीरान् व्यर्थं भवति संयुगे 06,079.007a घटमानान् यथाशक्ति कुर्वाणान् कर्म दुष्करम् 06,079.007c न दोषेण कुरुश्रेष्ठ कौरवान् गन्तुम् अर्हसि 06,079.008a तवापराधात् सुमहान् सपुत्रस्य विशां पते 06,079.008c पृथिव्याः प्रक्षयो घोरो यमराष्ट्रविवर्धनः 06,079.009a आत्मदोषात् समुत्पन्नं शोचितुं नार्हसे नृप 06,079.009c न हि रक्षन्ति राजानः सर्वार्थान् नापि जीवितम् 06,079.010a युद्धे सुकृतिनां लोकान् इच्छन्तो वसुधाधिपाः 06,079.010c चमूं विगाह्य युध्यन्ते नित्यं स्वर्गपरायणाः 06,079.011a पूर्वाह्णे तु महाराज प्रावर्तत जनक्षयः 06,079.011c तन् ममैकमना भूत्वा शृणु देवासुरोपमम् 06,079.012a आवन्त्यौ तु महेष्वासौ महात्मानौ महाबलौ 06,079.012c इरावन्तम् अभिप्रेक्ष्य समेयातां रणोत्कटौ 06,079.012e तेषां प्रववृते युद्धं तुमुलं लोमहर्षणम् 06,079.013a इरावांस् तु सुसंक्रुद्धो भ्रातरौ देवरूपिणौ 06,079.013c विव्याध निशितैस् तूर्णं शरैः संनतपर्वभिः 06,079.013e ताव् एनं प्रत्यविध्येतां समरे चित्रयोधिनौ 06,079.014a युध्यतां हि तथा राजन् विशेषो न व्यदृश्यत 06,079.014c यततां शत्रुनाशाय कृतप्रतिकृतैषिणाम् 06,079.015a इरावांस् तु ततो राजन्न् अनुविन्दस्य सायकैः 06,079.015c चतुर्भिश् चतुरो वाहान् अनयद् यमसादनम् 06,079.016a भल्लाभ्यां च सुतीक्ष्णाभ्यां धनुः केतुं च मारिष 06,079.016c चिच्छेद समरे राजंस् तद् अद्भुतम् इवाभवत् 06,079.017a त्यक्त्वानुविन्दो ऽथ रथं विन्दस्य रथम् आस्थितः 06,079.017c धनुर् गृहीत्वा नवमं भारसाधनम् उत्तमम् 06,079.018a ताव् एकस्थौ रणे वीराव् आवन्त्यौ रथिनां वरौ 06,079.018c शरान् मुमुचतुस् तूर्णम् इरावति महात्मनि 06,079.019a ताभ्यां मुक्ता महावेगाः शराः काञ्चनभूषणाः 06,079.019c दिवाकरपथं प्राप्य छादयाम् आसुर् अम्बरम् 06,079.020a इरावांस् तु ततः क्रुद्धो भ्रातरौ तौ महारथौ 06,079.020c ववर्ष शरवर्षेण सारथिं चाप्य् अपातयत् 06,079.021a तस्मिन् निपतिते भूमौ गतसत्त्वे ऽथ सारथौ 06,079.021c रथः प्रदुद्राव दिशः समुद्भ्रान्तहयस् ततः 06,079.022a तौ स जित्वा महाराज नागराजसुतासुतः 06,079.022c पौरुषं ख्यापयंस् तूर्णं व्यधमत् तव वाहिनीम् 06,079.023a सा वध्यमाना समरे धार्तराष्ट्री महाचमूः 06,079.023c वेगान् बहुविधांश् चक्रे विषं पीत्वेव मानवः 06,079.024a हैडिम्बो राक्षसेन्द्रस् तु भगदत्तं समाद्रवत् 06,079.024c रथेनादित्यवर्णेन सध्वजेन महाबलः 06,079.025a ततः प्राग्ज्योतिषो राजा नागराजं समास्थितः 06,079.025c यथा वज्रधरः पूर्वं संग्रामे तारकामये 06,079.026a तत्र देवाः सगन्धर्वा ऋषयश् च समागताः 06,079.026c विशेषं न स्म विविदुर् हैडिम्बभगदत्तयोः 06,079.027a यथा सुरपतिः शक्रस् त्रासयाम् आस दानवान् 06,079.027c तथैव समरे राजंस् त्रासयाम् आस पाण्डवान् 06,079.028a तेन विद्राव्यमाणास् ते पाण्डवाः सर्वतोदिशम् 06,079.028c त्रातारं नाभ्यविन्दन्त स्वेष्व् अनीकेषु भारत 06,079.029a भैमसेनिं रथस्थं तु तत्रापश्याम भारत 06,079.029c शेषा विमनसो भूत्वा प्राद्रवन्त महारथाः 06,079.030a निवृत्तेषु तु पाण्डूनां पुनः सैन्येषु भारत 06,079.030b*0324_01 नैष्ठिकीं बुद्धिम् आस्थाय स्वर्गाय भरतोत्तमाः 06,079.030c आसीन् निष्टानको घोरस् तव सैन्येषु संयुगे 06,079.031a घटोत्कचस् ततो राजन् भगदत्तं महारणे 06,079.031c शरैः प्रच्छादयाम् आस मेरुं गिरिम् इवाम्बुदः 06,079.032a निहत्य tठशरान् राजा राक्षसस्य धनुश्च्युतान् 06,079.032c भैमसेनिं रणे तूर्णं सर्वमर्मस्व् अताडयत् 06,079.033a स ताड्यमानो बहुभिः शरैः संनतपर्वभिः 06,079.033c न विव्यथे राक्षसेन्द्रो भिद्यमान इवाचलः 06,079.034a तस्य प्राग्ज्योतिषः क्रुद्धस् तोमरान् स चतुर्दश 06,079.034c प्रेषयाम् आस समरे तांश् च चिच्छेद राक्षसः 06,079.035a स तांश् छित्त्वा महाबाहुस् तोमरान् निशितैः शरैः 06,079.035c भगदत्तं च विव्याध सप्तत्या कङ्कपत्रिभिः 06,079.036a ततः प्राग्ज्योतिषो राजन् प्रहसन्न् इव भारत 06,079.036c तस्याश्वांश् चतुरः संख्ये पातयाम् आस सायकैः 06,079.037a स हताश्वे रथे तिष्ठन् राक्षसेन्द्रः प्रतापवान् 06,079.037c शक्तिं चिक्षेप वेगेन प्राग्ज्योतिषगजं प्रति 06,079.038a ताम् आपतन्तीं सहसा हेमदण्डां सुवेगिताम् 06,079.038c त्रिधा चिच्छेद नृपतिः सा व्यकीर्यत मेदिनीम् 06,079.039a शक्तिं विनिहतां दृष्ट्वा हैडिम्बः प्राद्रवद् भयात् 06,079.039c यथेन्द्रस्य रणात् पूर्वं नमुचिर् दैत्यसत्तमः 06,079.040a तं विजित्य रणे शूरं विक्रान्तं ख्यातपौरुषम् 06,079.040c अजेयं समरे राजन् यमेन वरुणेन च 06,079.041a पाण्डवीं समरे सेनां संममर्द सकुञ्जरः 06,079.041c यथा वनगजो राजन् मृद्नंश् चरति पद्मिनीम् 06,079.042a मद्रेश्वरस् तु समरे यमाभ्यां सह संगतः 06,079.042c स्वस्रीयौ छादयां चक्रे शरौघैः पाण्डुनन्दनौ 06,079.043a सहदेवस् तु समरे मातुलं वीक्ष्य संगतम् 06,079.043c अवारयच् छरौघेण मेघो यद्वद् दिवाकरम् 06,079.044a छाद्यमानः शरौघेण हृष्टरूपतरो ऽभवत् 06,079.044c तयोश् चाप्य् अभवत् प्रीतिर् अतुला मातृकारणात् 06,079.045a ततः प्रहस्य समरे नकुलस्य महारथः 06,079.045b*0325_01 ध्वजं चिच्छेद बाणेन धनुश् चैकेन मारिष 06,079.045b*0325_02 अथैनं छिन्नधन्वानं छादयन्न् इव भारत 06,079.045b*0325_03 निजघान रणे तं तु सूतं चास्य न्यपातयत् 06,079.045c अश्वान् वै चतुरो राजंश् चतुर्भिः सायकोत्तमैः 06,079.045e प्रेषयाम् आस समरे यमस्य सदनं प्रति 06,079.046a हताश्वात् तु रथात् तूर्णम् अवप्लुत्य महारथः 06,079.046c आरुरोह ततो यानं भ्रातुर् एव यशस्विनः 06,079.047a एकस्थौ तु रणे शूरौ दृढे विक्षिप्य कार्मुके 06,079.047c मद्रराजरथं क्रुद्धौ छादयाम् आसतुः क्षणात् 06,079.048a स च्छाद्यमानो बहुभिः शरैः संनतपर्वभिः 06,079.048c स्वस्रीयाभ्यां नरव्याघ्रो नाकम्पत यथाचलः 06,079.048e प्रहसन्न् इव तां चापि शरवृष्टिं जघान ह 06,079.048f*0326_01 पृषत्कानां सहस्राणि प्रहसन्न् इव ताव् अपि 06,079.048f*0326_02 सृजन् रुरोध समरे मेघो वृष्ट्या यथाचलम् 06,079.049a सहदेवस् ततः क्रुद्धः शरम् उद्यम्य वीर्यवान् 06,079.049c मद्रराजम् अभिप्रेक्ष्य प्रेषयाम् आस भारत 06,079.050a स शरः प्रेषितस् तेन गरुत्मान् इव वेगवान् 06,079.050c मद्रराजं विनिर्भिद्य निपपात महीतले 06,079.051a स गाढविद्धो व्यथितो रथोपस्थे महारथः 06,079.051c निषसाद महाराज कश्मलं च जगाम ह 06,079.052a तं विसंज्ञं निपतितं सूतः संप्रेक्ष्य संयुगे 06,079.052c अपोवाह रथेनाजौ यमाभ्याम् अभिपीडितम् 06,079.053a दृष्ट्वा मद्रेश्वररथं धार्तराष्ट्राः पराङ्मुखम् 06,079.053c सर्वे विमनसो भूत्वा नेदम् अस्तीत्य् अचिन्तयन् 06,079.054a निर्जित्य मातुलं संख्ये माद्रीपुत्रौ महारथौ 06,079.054c दध्मतुर् मुदितौ शङ्खौ सिंहनादं विनेदतुः 06,079.055a अभिदुद्रुवतुर् हृष्टौ तव सैन्यं विशां पते 06,079.055c यथा दैत्यचमूं राजन्न् इन्द्रोपेन्द्राव् इवामरौ 06,080.001 संजय उवाच 06,080.001a ततो युधिष्ठिरो राजा मध्यं प्राप्ते दिवाकरे 06,080.001c श्रुतायुषम् अभिप्रेक्ष्य चोदयाम् आस वाजिनः 06,080.002a अभ्यधावत् ततो राजा श्रुतायुषम् अरिंदमम् 06,080.002c विनिघ्नन् सायकैस् तीक्ष्णैर् नवभिर् नतपर्वभिः 06,080.003a स संवार्य रणे राजा प्रेषितान् धर्मसूनुना 06,080.003c शरान् सप्त महेष्वासः कौन्तेयाय समर्पयत् 06,080.004a ते तस्य कवचं भित्त्वा पपुः शोणितम् आहवे 06,080.004c असून् इव विचिन्वन्तो देहे तस्य महात्मनः 06,080.005a पाण्डवस् तु भृशं विद्धस् तेन राज्ञा महात्मना 06,080.005c रणे वराहकर्णेन राजानं हृदि विव्यधे 06,080.006a अथापरेण भल्लेन केतुं तस्य महात्मनः 06,080.006c रथश्रेष्ठो रथात् तूर्णं भूमौ पार्थो न्यपातयत् 06,080.007a केतुं निपतितं दृष्ट्वा श्रुतायुः स तु पार्थिवः 06,080.007c पाण्डवं विशिखैस् तीक्ष्णइ राजन् विव्याध सप्तभिः 06,080.008a ततः क्रोधात् प्रजज्वाल धर्मपुत्रो युधिष्ठिरः 06,080.008c यथा युगान्ते भूतानि धक्ष्यन्न् इव हुताशनः 06,080.009a क्रुद्धं तु पाण्डवं दृष्ट्वा देवगन्धर्वराक्षसाः 06,080.009c प्रविव्यथुर् महाराज व्याकुलं चाप्य् अभूज् जगत् 06,080.010a सर्वेषां चैव भूतानाम् इदम् आसीन् मनोगतम् 06,080.010c त्रींल् लोकान् अद्य संक्रुद्धो नृपो ऽयं धक्ष्यतीति वै 06,080.011a ऋषयश् चैव देवाश् च चक्रुः स्वस्त्ययनं महत् 06,080.011c लोकानां नृप शान्त्यर्थं क्रोधिते पाण्डवे तदा 06,080.012a स च क्रोधसमाविष्टः सृक्किणी परिलेलिहन् 06,080.012c दधारात्मवपुर् घोरं युगान्तादित्यसंनिभम् 06,080.013a ततः सर्वाणि सैन्यानि तावकानि विशां पते 06,080.013c निराशान्य् अभवंस् तत्र जीवितं प्रति भारत 06,080.014a स तु धैर्येण तं कोपं संनिवार्य महायशाः 06,080.014c श्रुतायुषः प्रचिच्छेद मुष्टिदेशे महद् धनुः 06,080.015a अथैनं छिन्नधन्वानं नाराचेन स्तनान्तरे 06,080.015c निर्बिभेद रणे राजा सर्वसैन्यस्य पश्यतः 06,080.016a सत्वरं चरणे राजंस् तस्य वाहान् महात्मनः 06,080.016c निजघान शरैः क्षिप्रं सूतं च सुमहाबलः 06,080.017a हताश्वं तु रथं त्यक्त्वा दृष्ट्वा राज्ञस् तु पौरुषम् 06,080.017c विप्रदुद्राव वेगेन श्रुतायुः समरे तदा 06,080.018a तस्मिञ् जिते महेष्वासे धर्मपुत्रेण संयुगे 06,080.018c दुर्योधनबलं राजन् सर्वम् आसीत् पराङ्मुखम् 06,080.019a एतत् कृत्वा महाराज धर्मपुत्रो युधिष्ठिरः 06,080.019c व्यात्ताननो यथा कालस् तव सैन्यं जघान ह 06,080.020a चेकितानस् तु वार्ष्णेयो गौतमं रथिनां वरम् 06,080.020c प्रेक्षतां सर्वसैन्यानां छादयाम् आस सायकैः 06,080.021a संनिवार्य शरांस् तांस् तु कृपः शारद्वतो युधि 06,080.021c चेकितानं रणे यत्तं राजन् विव्याध पत्रिभिः 06,080.022a अथापरेण भल्लेन धनुश् चिच्छेद मारिष 06,080.022c सारथिं चास्य समरे क्षिप्रहस्तो न्यपातयत् 06,080.022e हयांश् चास्यावधीद् राजन्न् उभौ च पार्ष्णिसारथी 06,080.023a सो ऽवप्लुत्य रथात् तूर्णं गदां जग्राह सात्वतः 06,080.023c स तया वीरघातिन्या गदया गदिनां वरः 06,080.023e गौतमस्य हयान् हत्वा सारथिं च न्यपातयत् 06,080.024a भूमिष्ठो गौतमस् तस्य शरांश् चिक्षेप षोडश 06,080.024c ते शराः सात्वतं भित्त्वा प्राविशन्त धरातलम् 06,080.025a चेकितानस् ततः क्रुद्धः पुनश् चिक्षेप तां गदाम् 06,080.025c गौतमस्य वधाकाङ्क्षी वृत्रस्येव पुरंदरः 06,080.026a ताम् आपतन्तीं विमलाम् अश्मगर्भां महागदाम् 06,080.026c शरैर् अनेकसाहस्रैर् वारयाम् आस गौतमः 06,080.027a चेकितानस् ततः खड्गं कोशाद् उद्धृत्य भारत 06,080.027c लाघवं परम् आस्थाय गौतमं समुपाद्रवत् 06,080.028a गौतमो ऽपि धनुस् त्यक्त्वा प्रगृह्यासिं सुसंशितम् 06,080.028c वेगेन महता राजंश् चेकितानम् उपाद्रवत् 06,080.029a ताव् उभौ बलसंपन्नौ निस्त्रिंशवरधारिणौ 06,080.029c निस्त्रिंशाभ्यां सुतीक्ष्णाभ्याम् अन्योन्यं संततक्षतुः 06,080.030a निस्त्रिंशवेगाभिहतौ ततस् तौ पुरुषर्षभौ 06,080.030c धरणीं समनुप्राप्तौ सर्वभूतनिषेविताम् 06,080.030e मूर्छयाभिपरीताङ्गौ व्यायामेन च मोहितौ 06,080.031a ततो ऽभ्यधावद् वेगेन करकर्षः सुहृत् तया 06,080.031c चेकितानं तथाभूतं दृष्ट्वा समरदुर्मदम् 06,080.031e रथम् आरोपयच् चैनं सर्वसैन्यस्य पश्यतः 06,080.032a तथैव शकुनिः शूरः स्यालस् तव विशां पते 06,080.032c आरोपयद् रथं तूर्णं गौतमं रथिनां वरम् 06,080.033a सौमदत्तिं तथा क्रुद्धो धृष्टकेतुर् महाबलः 06,080.033c नवत्या सायकैः क्षिप्रं राजन् विव्याध वक्षसि 06,080.034a सौमदत्तिर् उरःस्थैस् तैर् भृशं बाणैर् अशोभत 06,080.034c मध्यंदिने महाराज रश्मिभिस् तपनो यथा 06,080.035a भूरिश्रवास् तु समरे धृष्टकेतुं महारथम् 06,080.035c हतसूतहयं चक्रे विरथं सायकोत्तमैः 06,080.036a विरथं चैनम् आलोक्य हताश्वं हतसारथिम् 06,080.036c महता शरवर्षेण छादयाम् आस संयुगे 06,080.037a स च तं रथम् उत्सृज्य धृष्टकेतुर् महामनाः 06,080.037c आरुरोह ततो यानं शतानीकस्य मारिष 06,080.038a चित्रसेनो विकर्णश् च राजन् दुर्मर्षणस् तथा 06,080.038c रथिनो हेमसंनाहाः सौभद्रम् अभिदुद्रुवुः 06,080.039a अभिमन्योस् ततस् तैस् तु घोरं युद्धम् अवर्तत 06,080.039c शरीरस्य यथा राजन् वातपित्तकफैस् त्रिभिः 06,080.040a विरथांस् तव पुत्रांस् तु कृत्वा राजन् महाहवे 06,080.040c न जघान नरव्याघ्रः स्मरन् भीमवचस् तदा 06,080.041a ततो राज्ञां बहुशतैर् गजाश्वरथयायिभिः 06,080.041c संवृतं समरे भीष्मं देवैर् अपि दुरासदम् 06,080.042a प्रयान्तं शीघ्रम् उद्वीक्ष्य परित्रातुं सुतांस् तव 06,080.042c अभिमन्युं समुद्दिश्य बालम् एकं महारथम् 06,080.042e वासुदेवम् उवाचेदं कौन्तेयः श्वेतवाहनः 06,080.043a चोदयाश्वान् हृषीकेश यत्रैते बहुला रथाः 06,080.043c एते हि बहवः शूराः कृतास्त्रा युद्धदुर्मदाः 06,080.043e यथा न हन्युर् नः सेनां तथा माधव चोदय 06,080.044a एवम् उक्तः स वार्ष्णेयः कौन्तेयेनामितौजसा 06,080.044b*0327_01 सत्वरं बालरक्षार्थं गच्छाव् एति धनंजयः 06,080.044c रथं श्वेतहयैर् युक्तं प्रेषयाम् आस संयुगे 06,080.045a निष्टानको महान् आसीत् तव सैन्यस्य मारिष 06,080.045c यद् अर्जुनो रणे क्रुद्धः संयातस् तावकान् प्रति 06,080.046a समासाद्य तु कौन्तेयो राज्ञस् तान् भीष्मरक्षिणः 06,080.046c सुशर्माणम् अथो राजन्न् इदं वचनम् अब्रवीत् 06,080.047a जानामि त्वां युधि श्रेष्ठम् अत्यन्तं पूर्ववैरिणम् 06,080.047b*0328_01 ततस् त्वं समरे योद्धुं राजभिर् बहुभिर् वृतः 06,080.047c पर्यायस्याद्य संप्राप्तं फलं पश्य सुदारुणम् 06,080.047e अद्य ते दर्शयिष्यामि पूर्वप्रेतान् पितामहान् 06,080.048a एवं संजल्पतस् तस्य बीभत्सोः शत्रुघातिनः 06,080.048c श्रुत्वापि परुषं वाक्यं सुशर्मा रथयूथपः 06,080.048e न चैनम् अब्रवीत् किं चिच् छुभं वा यदि वाशुभम् 06,080.049a अभि गत्वार्जुनं वीरं राजभिर् बहुभिर् वृतः 06,080.049c पुरस्तात् पृष्ठतश् चैव पार्श्वतश् चैव सर्वतः 06,080.050a परिवार्यार्जुनं संख्ये तव पुत्रैः सहानघ 06,080.050c शरैः संछादयाम् आस मेघैर् इव दिवाकरम् 06,080.051a ततः प्रवृत्तः सुमहान् संग्रामः शोणितोदकः 06,080.051c तावकानां च समरे पाण्डवानां च भारत 06,081.001 संजय उवाच 06,081.001a स तुद्यमानस् तु शरैर् धनंजयः; पदा हतो नाग इव श्वसन् बली 06,081.001c बाणेन बाणेन महारथानां; चिच्छेद चापानि रणे प्रसह्य 06,081.002a संछिद्य चापानि च तानि राज्ञां; तेषां रणे वीर्यवतां क्षणेन 06,081.002c विव्याध बाणैर् युगपन् महात्मा; निःशेषतां तेष्व् अथ मन्यमानः 06,081.003a निपेतुर् आजौ रुधिरप्रदिग्धास्; ते ताडिताः शक्रसुतेन राजन् 06,081.003c विभिन्नगात्राः पतितोत्तमाङ्गा; गतासवश् छिन्नतनुत्रकायाः 06,081.004a महीं गताः पार्थबलाभिभूता; विचित्ररूपा युगपद् विनेशुः 06,081.004c दृष्ट्वा हतांस् तान् युधि राजपुत्रांस्; त्रिगर्तराजः प्रययौ क्षणेन 06,081.005a तेषां रथानाम् अथ पृष्ठगोपा; द्वात्रिंशद् अन्ये ऽब्यपतन्त पार्थम् 06,081.005c तथैव ते संपरिवार्य पार्थं; विकृष्य चापानि महारवाणि 06,081.005e अवीवृषन् बाणमहौघवृष्ट्या; यथा गिरिं तोयधरा जलौघैः 06,081.006a संपीड्यमानस् तु शरौघवृष्ट्या; धनंजयस् तान् युधि जातरोषः 06,081.006c षष्ट्या शरैः संयति तैलधौतैर्; जघान तान् अप्य् अथ पृष्ठगोपान् 06,081.007a षष्टिं रथांस् तान् अवजित्य संख्ये; धनंजयः प्रीतमना यशस्वी 06,081.007c अथात्वरद् भीष्मवधाय जिष्णुर्; बलानि राज्ञां समरे निहत्य 06,081.008a त्रिगर्तराजो निहतान् समीक्ष्य; महारथांस् तान् अथ बन्धुवर्गान् 06,081.008c रणे पुरस्कृत्य नराधिपांस् ताञ्; जगाम पार्थं त्वरितो वधाय 06,081.009a अभिद्रुतं चास्त्रभृतां वरिष्ठं; धनंजयं वीक्ष्य शिखण्डिमुख्याः 06,081.009c अभ्युद्ययुस् ते शितशस्त्रहस्ता; रिरक्षिषन्तो रथम् अर्जुनस्य 06,081.010a पार्थो ऽपि तान् आपततः समीक्ष्य; त्रिगर्तराज्ञा सहितान् नृवीरान् 06,081.010c विध्वंसयित्वा समरे धनुष्मान्; गाण्डीवमुक्तैर् निशितैः पृषत्कैः 06,081.010e भीष्मं यियासुर् युधि संददर्श; दुर्योधनं सैन्धवादींश् च राज्ञः 06,081.011a आवारयिष्णून् अभिसंप्रयाय; मुहूर्तम् आयोध्य बलेन वीरः 06,081.011c उत्सृज्य राजानम् अनन्तवीर्यो; जयद्रथादींश् च नृपान् महौजाः 06,081.011e ययौ ततो भीमबलो मनस्वी; गाङ्गेयम् आजौ शरचापपाणिः 06,081.011f*0329_01 भीष्मो ऽपि दृष्ट्वा समरे कृतास्त्रान् 06,081.011f*0329_02 स पाण्डवानां रथिनो ऽभ्युदारान् 06,081.011f*0329_03 विहाय संग्राममुखे धनंजयं 06,081.011f*0329_04 जवेन पार्थं पुनर् आजगाम 06,081.012a युधिष्ठिरश् चोग्रबलो महात्मा; समाययौ त्वरितो जातकोपः 06,081.012c मद्राधिपं समभित्यज्य संख्ये; स्वभागम् आप्तं तम् अनन्तकीर्तिः 06,081.012e सार्धं स माद्रीसुतभीमसेनैर्; भीष्मं ययौ शांतनवं रणाय 06,081.013a तैः संप्रयुक्तः स महारथाग्र्यैर्; गङ्गासुतः समरे चित्रयोधी 06,081.013c न विव्यथे शांतनवो महात्मा; समागतैः पाण्डुसुतैः समस्तैः 06,081.014a अथैत्य राजा युधि सत्यसंधो; जयद्रथो ऽत्युग्रबलो मनस्वी 06,081.014c चिच्छेद चापानि महारथानां; प्रसह्य तेषां धनुषा वरेण 06,081.015a युधिष्ठिरं भीमसेनं यमौ च; पार्थं तथा युधि संजातकोपः 06,081.015c दुर्योधनः क्रोधविषो महात्मा; जघान बाणैर् अनलप्रकाशैः 06,081.016a कृपेण शल्येन शलेन चैव; तथा विभो चित्रसेनेन चाजौ 06,081.016b*0330_01 ते वारिधाराश् च यथाद्रिराजं 06,081.016b*0330_02 तथा च वर्षन्ति महानुभावाः 06,081.016c विद्धाः शरैस् ते ऽतिविवृद्धकोपैर्; देवा यथा दैत्यगणैः समेतैः 06,081.017a छिन्नायुधं शांतनवेन राजा; शिखण्डिनं प्रेक्ष्य च जातकोपः 06,081.017c अजातशत्रुः समरे महात्मा; शिखण्डिनं क्रुद्ध उवाच वाक्यम् 06,081.018a उक्त्वा तथा त्वं पितुर् अग्रतो माम्; अहं हनिष्यामि महाव्रतं तम् 06,081.018c भीष्मं शरौघैर् विमलार्कवर्णैः; सत्यं वदामीति कृता प्रतिज्ञा 06,081.019a त्वया न चैनां सफलां करोषि; देवव्रतं यन् न निहंसि युद्धे 06,081.019c मिथ्याप्रतिज्ञो भव मा नृवीर; रक्षस्व धर्मं च कुलं यशश् च 06,081.020a प्रेक्षस्व भीष्मं युधि भीमवेगं; सर्वांस् तपन्तं मम सैन्यसंघान् 06,081.020c शरौघजालैर् अतितिग्मतेजैः; कालं यथा मृत्युकृतं क्षणेन 06,081.021a निकृत्तचापः समरानपेक्षः; पराजितः शांतनवेन राज्ञा 06,081.021c विहाय बन्धून् अथ सोदरांश् च; क्व यास्यसे नानुरूपं तवेदम् 06,081.022a दृष्ट्वा हि भीष्मं तम् अनन्तवीर्यं; भग्नं च सैन्यं द्रवमाणम् एवम् 06,081.022c भीतो ऽसि नूनं द्रुपदस्य पुत्र; तथा हि ते मुखवर्णो ऽप्रहृष्टः 06,081.023a आज्ञायमाने ऽपि धनंजयेन; महाहवे संप्रसक्ते नृवीर 06,081.023c कथं हि भीष्मात् प्रथितः पृथिव्यां; भयं त्वम् अद्य प्रकरोषि वीर 06,081.024a स धर्मराजस्य वचो निशम्य; रूक्षाक्षरं विप्रलापानुबद्धम् 06,081.024c प्रत्यादेशं मन्यमानो महात्मा; प्रतत्वरे भीष्मवधाय राजन् 06,081.025a तम् आपतन्तं महता जवेन; शिखण्डिनं भीष्मम् अभिद्रवन्तम् 06,081.025c आवारयाम् आस हि शल्य एनं; शस्त्रेण घोरेण सुदुर्जयेन 06,081.026a स चापि दृष्ट्वा समुदीर्यमाणम्; अस्त्रं युगान्ताग्निसमप्रभावम् 06,081.026c नासौ व्यमुह्यद् द्रुपदस्य पुत्रो; राजन् महेन्द्रप्रतिमप्रभावः 06,081.027a तस्थौ च तत्रैव महाधनुष्माञ्; शरैस् तद् अस्त्रं प्रतिबाधमानः 06,081.027c अथाददे वारुणम् अन्यद् अस्त्रं; शिखण्ड्य् अथोग्रं प्रतिघाताय तस्य 06,081.027e तद् अस्त्रम् अस्त्रेण विदार्यमाणं; खस्थाः सुरा ददृशुः पार्थिवाश् च 06,081.028a भीष्मस् तु राजन् समरे महात्मा; धनुः सुचित्रं ध्वजम् एव चापि 06,081.028c छित्त्वानदत् पाण्डुसुतस्य वीरो; युधिष्ठिरस्याजमीढस्य राज्ञः 06,081.029a ततः समुत्सृज्य धनुः सबाणं; युधिष्ठिरं वीक्ष्य भयाभिभूतम् 06,081.029c गदां प्रगृह्याभिपपात संख्ये; जयद्रथं भीमसेनः पदातिः 06,081.030a तम् आपतन्तं महता जवेन; जयद्रथः सगदं भीमसेनम् 06,081.030c विव्याध घोरैर् यमदण्डकल्पैः; शितैः शरैः पञ्चशतैः समन्तात् 06,081.031a अचिन्तयित्वा स शरांस् तरस्वी; वृकोदरः क्रोधपरीतचेताः 06,081.031c जघान वाहान् समरे समस्तान्; आरट्टजान् सिन्धुराजस्य संख्ये 06,081.032a ततो ऽभिवीक्ष्याप्रतिमप्रभावस्; तवात्मजस् त्वरमाणो रथेन 06,081.032c अभ्याययौ भीमसेनं निहन्तुं; समुद्यतास्त्रः सुरराजकल्पः 06,081.032d*0331_01 जयद्रथो भग्नवाहं रथं तं 06,081.032d*0331_02 त्यक्त्वा ययौ यत्र राजा कुरूणाम् 06,081.032d*0331_03 भयेन भीमस्य स मूढचेताः 06,081.032d*0331_04 ससौबलस् तत्र युद्धस्य भीतः 06,081.033a भीमो ऽप्य् अथैनं सहसा विनद्य; प्रत्युद्ययौ गदया तर्जमानः 06,081.033c समुद्यतां तां यमदण्डकल्पां; दृष्ट्वा गदां ते कुरवः समन्तात् 06,081.034a विहाय सर्वे तव पुत्रम् उग्रं; पातं गदायाः परिहर्तुकामाः 06,081.034c अपक्रान्तास् तुमुले संविमर्दे; सुदारुणे भारत मोहनीये 06,081.035a अमूढचेतास् त्व् अथ चित्रसेनो; महागदाम् आपतन्तीं निरीक्ष्य 06,081.035c रथं समुत्सृज्य पदातिर् आजौ; प्रगृह्य खड्गं विमलं च चर्म 06,081.035e अवप्लुतः सिंह इवाचलाग्राज्; जगाम चान्यं भुवि भूमिदेशम् 06,081.036a गदापि सा प्राप्य रथं सुचित्रं; साश्वं ससूतं विनिहत्य संख्ये 06,081.036c जगाम भूमिं ज्वलिता महोल्का; भ्रष्टाम्बराद् गाम् इव संपतन्ती 06,081.037a आश्चर्यभूतं सुमहत् त्वदीया; दृष्ट्वैव तद् भारत संप्रहृष्टाः 06,081.037c सर्वे विनेदुः सहिताः समन्तात्; पुपूजिरे तव पुत्रं ससैन्याः 06,082.001 संजय उवाच 06,082.001a विरथं तं समासाद्य चित्रसेनं मनस्विनम् 06,082.001c रथम् आरोपयाम् आस विकर्णस् तनयस् तव 06,082.002a तस्मिंस् तथा वर्तमाने तुमुले संकुले भृशम् 06,082.002c भीष्मः शांतनवस् तूर्णं युधिष्ठिरम् उपाद्रवत् 06,082.003a ततः सरथनागाश्वाः समकम्पन्त सृञ्जयाः 06,082.003c मृत्योर् आस्यम् अनुप्राप्तं मेनिरे च युधिष्ठिरम् 06,082.004a यिधिष्ठिरो ऽपि कौरव्यो यमाभ्यां सहितः प्रभुः 06,082.004c महेष्वासं नरव्याघ्रं भीष्मं शांतनवं ययौ 06,082.005a ततः शरसहस्राणि प्रमुञ्चन् पाण्डवो युधि 06,082.005c भीष्मं संछादयाम् आस यथा मेघो दिवाकरम् 06,082.006a तेन सम्यक् प्रणीतानि शरजालानि भारत 06,082.006c पतिजग्राह गाङ्गेयः शतशो ऽथ सहस्रशः 06,082.007a तथैव शरजालानि भीष्मेणास्तानि मारिष 06,082.007c आकाशे समदृश्यन्त खगमानां व्रजा इव 06,082.008a निमेषार्धाच् च कौन्तेयं भीष्मः शांतनवो युधि 06,082.008c अदृश्यं समरे चक्रे शरजालेन भागशः 06,082.009a ततो युधिष्ठिरो राजा कौरव्यस्य महात्मनः 06,082.009c नाराचं प्रेषयाम् आस क्रुद्ध आशीविषोपमम् 06,082.010a असंप्राप्तं ततस् तं तु क्षुरप्रेण महारथः 06,082.010c चिच्छेद समरे राजन् भीष्मस् तस्य धनुश्च्युतम् 06,082.011a तं तु छित्त्वा रणे भीष्मो नाराचं कालसंमितम् 06,082.011c निजघ्ने कौरवेन्द्रस्य हयान् काञ्चनभूषणान् 06,082.011d*0332_01 हताश्वे तु रथे तिष्ठञ् शक्तिं चिक्षेप धर्मराट् 06,082.011d*0332_02 ताम् आपतन्तीं सहसा कालपाशोपमां शिताम् 06,082.011d*0332_03 चिच्छेद समरे भीष्मः शरैः संनतपर्वभिः 06,082.012a हताश्वं तु रथं त्यक्त्वा धर्मपुत्रो युधिष्ठिरः 06,082.012c आरुरोह रथं तूर्णं नकुलस्य महात्मनः 06,082.013a यमाव् अपि सुसंक्रुद्धः समासाद्य रणे तदा 06,082.013c शरैः संछादयाम् आस भीष्मः परपुरंजयः 06,082.013d*0333_01 भीष्मो ऽपि रथिनां श्रेष्ठो विव्याध निशितैः शरैः 06,082.013d*0333_02 भ्रातरौ तौ महावीर्यौ शत्रुसैन्यभयंकरौ 06,082.014a तौ तु दृष्ट्वा महाराज भीष्मबाणप्रपीडितौ 06,082.014c जगामाथ परां चिन्तां भीष्मस्य वधकाङ्क्षया 06,082.015a ततो युधिष्ठिरो वश्यान् राज्ञस् तान् समचोदयत् 06,082.015c भीष्मं शांतनवं सर्वे निहतेति सुहृद्गणान् 06,082.016a ततस् ते पार्थिवाः सर्वे श्रुत्वा पार्थस्य भाषितम् 06,082.016c महता रथवंशेन परिवव्रुः पितामहम् 06,082.017a स समन्तात् परिवृतः पिता देवव्रतस् तव 06,082.017c चिक्रीद धनुषा राजन् पातयानो महारथान् 06,082.018a तं चरन्तं रणे पार्था ददृशुः कौरवं युधि 06,082.018c मृगमध्यं प्रविश्येव यथा सिंहशिशुं वने 06,082.019a तर्जयानं रणे शूरांस् त्रासयानं च सायकैः 06,082.019c दृष्ट्वा त्रेसुर् महाराज सिंहं मृगगणा इव 06,082.020a रणे भरतसिंहस्य ददृशुः क्षत्रिया गतिम् 06,082.020c अग्नेर् वायुसहायस्य यथा कक्षं दिधक्षतः 06,082.021a शिरांसि रथिनां भीष्मः पातयाम् आस संयुगे 06,082.021c तालेभ्य इव पक्वानि फलानि कुशलो नरः 06,082.022a पतद्भिश् च महाराज शिरोभिर् धरणीतले 06,082.022c बभूव तुमुलः शब्दः पतताम् अश्मनाम् इव 06,082.023a तस्मिंस् तु तुमुले युद्धे वर्तमाने सुदारुणे 06,082.023c सर्वेषाम् एव सैन्यानाम् आसीद् व्यतिकरो महान् 06,082.024a भिन्नेषु तेषु व्यूहेषु क्षत्रिया इतरेतरम् 06,082.024c एकम् एकं समाहूय युद्धायैवोपतस्थिरे 06,082.025a शिखण्डी तु समासाद्य भरतानां पितामहम् 06,082.025c अभिदुद्राव वेगेन तिष्ठ तिष्ठेति चाब्रवीत् 06,082.026a अनादृत्य ततो भीष्मस् तं शिखण्डिनम् आहवे 06,082.026c प्रययौ सृञ्जयान् क्रुद्धः स्त्रीत्वं चिन्त्य शिखण्डिनः 06,082.027a सृञ्जयास् तु ततो हृष्टा दृष्ट्वा भीष्मं महारथम् 06,082.027c सिंहनादान् बहुविधांश् चक्रुः शङ्खविमिश्रितान् 06,082.028a ततः प्रववृते युद्धं व्यतिषक्तरथद्विपम् 06,082.028c अपरां दिशम् आस्थाय स्थिते सवितरि प्रभो 06,082.029a धृष्टद्युम्नो ऽथ पाञ्चाल्यः सात्यकिश् च महारथः 06,082.029c पीडयन्तौ भृशं सैन्यं शक्तितोमरवृष्टिभिः 06,082.029e शस्त्रैश् च बहुभी राजञ् जघ्नतुस् तावकान् रणे 06,082.030a ते हन्यमानाः समरे तावकाः पुरुषर्षभ 06,082.030c आर्यां युद्धे मतिं कृत्वा न त्यजन्ति स्म संयुगम् 06,082.030e यथोत्साहं च समरे जघ्नुर् लोकं महारथाः 06,082.031a तत्राक्रन्दो महान् आसीत् तावकानां महात्मनाम् 06,082.031c वध्यतां समरे राजन् पार्षतेन महात्मना 06,082.032a तं श्रुत्वा निनदं घोरं तावकानां महारथौ 06,082.032c विन्दानुविन्दाव् आवन्त्यौ पार्षतं पत्युपस्थितौ 06,082.033a तौ तस्य तुरगान् हत्वा त्वरमाणौ महारथौ 06,082.033c छादयाम् आसतुर् उभौ शरवर्षेण पार्षतम् 06,082.034a अवप्लुत्याथ पाञ्चाल्यो रथात् तूर्णं महाबलः 06,082.034c आरुरोह रथं तूर्णं सात्यकेः सुमहात्मनः 06,082.035a ततो युधिष्ठिरो राजा महत्या सेनया वृतः 06,082.035c आवन्त्यौ समरे क्रुद्धाव् अभ्ययात् स परंतपौ 06,082.036a तथैव तव पुत्रो ऽपि सर्वोद्योगेन मारिष 06,082.036c विन्दानुविन्दाव् आवन्त्यौ परिवार्योपतस्थिवान् 06,082.037a अर्जुनश् चापि संक्रुद्धः क्षत्रियान् क्षत्रियर्षभ 06,082.037c अयोधयत संग्रामे वज्रपाणिर् इवासुरान् 06,082.038a द्रोणश् च समरे क्रुद्धः पुत्रस्य प्रियकृत् तव 06,082.038c व्यधमत् सर्वपाञ्चालांस् तूलराशिम् इवानलः 06,082.039a दुर्योधनपुरोगास् तु पुत्रास् तव विशां पते 06,082.039c परिवार्य रणे भीष्मं युयुधुः पाण्डवैः सह 06,082.040a ततो दुर्योधनो राजा लोहितायति भास्करे 06,082.040c अब्रवीत् तावकान् सर्वांस् त्वरध्वम् इति भारत 06,082.041a युध्यतां तु तथा तेषां कुर्वतां कर्म दुष्करम् 06,082.041c अस्तं गिरिम् अथारूढे नप्रकाशति भास्करे 06,082.042a प्रावर्तत नदी घोरा शोणितौघतरङ्गिणी 06,082.042c गोमायुगणसंकीर्णा क्षणेन रजनीमुखे 06,082.043a शिवाभिर् अशिवाभिश् च रुवद्भिर् भैरवं रवम् 06,082.043c घोरम् आयोधनं जज्ञे भूतसंघसमाकुलम् 06,082.044a राक्षसाश् च पिशाचाश् च तथान्ये पिशिताशनाः 06,082.044c समन्ततो व्यदृश्यन्त शतशो ऽथ सहस्रशः 06,082.044d*0334_01 मत्ता रुधिरगन्धेन पिशितेन च ते नृपाः 06,082.044d*0334_02 आस्वाद्यास्वाद्य नृत्यन्ते नादं मुञ्चन्ति भीषणम् 06,082.044d*0334_03 कबन्धानि च नृत्यन्ति धनुर् हस्तानि संयुगे 06,082.044d*0334_04 प्रासम् आलम्ब्य निशितं निस्त्रिंशं निर्मलं महत् 06,082.045a अर्जुनो ऽथ सुशर्मादीन् राज्ञस् तान् सपदानुगान् 06,082.045c विजित्य पृतनामध्ये ययौ स्वशिबिरं प्रति 06,082.046a युधिष्ठिरो ऽपि कौरव्यो भ्रातृभ्यां सहितस् तदा 06,082.046c ययौ स्वशिबिरं राजा निशायां सेनया वृतः 06,082.047a भीमसेनो ऽपि राजेन्द्र दुर्योधनमुखान् रथान् 06,082.047c अवजित्य ततः संख्ये ययौ स्वशिबिरं प्रति 06,082.048a दुर्योधनो ऽपि नृपतिः परिवार्य महारणे 06,082.048c भीष्मं शांतनवं तूर्णं प्रयातः शिबिरं प्रति 06,082.049a द्रोणो द्रौणिः कृपः शल्यः कृतवर्मा च सात्वतः 06,082.049c परिवार्य चमूं सर्वां प्रययुः शिबिरं प्रति 06,082.050a तथैव सात्यकी राजन् धृष्टद्युम्नश् च पार्षतः 06,082.050c परिवार्य रणे योधान् ययतुः शिबिरं प्रति 06,082.051a एवम् एते महाराज तावकाः पाण्डवैः सह 06,082.051c पर्यवर्तन्त सहिता निशाकाले परंतपाः 06,082.052a ततः स्वशिबिरं गत्वा पाण्डवाः कुरवस् तथा 06,082.052c न्यविशन्त महाराज पूजयन्तः परस्परम् 06,082.053a रक्षां कृत्वात्मनः शूरा न्यस्य गुल्मान् यथाविधि 06,082.053c अपनीय च शल्यांस् ते स्नात्वा च विविधैर् जलैः 06,082.054a कृतस्वस्त्ययनाः सर्वे संस्तूयन्तश् च बन्दिभिः 06,082.054c गीतवादित्रशब्देन व्यक्रीडन्त यशस्विनः 06,082.055a मुहूर्तम् इव तत् सर्वम् अभवत् स्वर्गसंनिभम् 06,082.055c न हि युद्धकथां कां चित् तत्र चक्रुर् महारथाः 06,082.056a ते प्रसुप्ते बले तत्र परिश्रान्तजने नृप 06,082.056c हस्त्यश्वबहुले राजन् प्रेक्षणीये बभूवतुः 06,083.001 संजय उवाच 06,083.001a परिणाम्य निशां तां तु सुखसुप्ता जनेश्वराः 06,083.001c कुरवः पाण्डवाश् चैव पुनर् युद्धाय निर्ययुः 06,083.002a ततः शब्दो महान् आसीत् सेनयोर् उभयोर् अपि 06,083.002c निर्गच्छमानयोः संख्ये सागरप्रतिमो महान् 06,083.003a ततो दुर्योधनो राजा चित्रसेनो विविंशतिः 06,083.003c भीष्मश् च रथिनां श्रेष्ठो भारद्वाजश् च वै द्विजः 06,083.004a एकीभूताः सुसंयत्ताः कौरवाणां महाचमूः 06,083.004c व्यूहाय विदधू राजन् पाण्डवान् प्रति दंशिताः 06,083.005a भीष्मः कृत्वा महाव्यूहं पिता तव विशां पते 06,083.005c सागरप्रतिमं घोरं वाहनोर्मितरङ्गिणम् 06,083.006a अग्रतः सर्वसैन्यानां भीष्मः शांतनवो ययौ 06,083.006c मालवैर् दाक्षिणात्यैश् च आवन्त्यैश् च समन्वितः 06,083.007a ततो ऽनन्तरम् एवासीद् भारद्वाजः प्रतापवान् 06,083.007c पुलिन्दैः पारदैश् चैव तथा क्षुद्रकमालवैः 06,083.008a द्रोणाद् अनन्तरं यत्तो भगदत्तः प्रतापवान् 06,083.008c मागधैश् च कलिङ्गैश् च पिशाचैश् च विशां पते 06,083.009a प्राग्ज्योतिषाद् अनु नृपः कौसल्यो ऽथ बृहद्बलः 06,083.009c मेकलैस् त्रैपुरैश् चैव चिच्छिलैश् च समन्वितः 06,083.010a बृहद्बलात् ततः शूरस् त्रिगर्तः प्रस्थलाधिपः 06,083.010c काम्बोजैर् बहुभिः सार्धं यवनैश् च सहस्रशः 06,083.011a द्रौणिस् तु रभसः शूरस् त्रिगर्ताद् अनु भारत 06,083.011c प्रययौ सिंहनादेन नादयानो धरातलम् 06,083.012a तथा सर्वेण सैन्येन राजा दुर्योधनस् तदा 06,083.012c द्रौणेर् अनन्तरं प्रायात् सोदर्यैः परिवारितः 06,083.013a दुर्योधनाद् अनु कृपस् ततः शारद्वतो ययौ 06,083.013c एवम् एष महाव्यूहः प्रययौ सागरोपमः 06,083.014a रेजुस् तत्र पताकाश् च श्वेतच्छत्राणि चाभिभो 06,083.014c अङ्गदान्य् अथ चित्राणि महार्हाणि धनूंषि च 06,083.015a तं तु दृष्ट्वा महाव्यूहं तावकानां महारथः 06,083.015c युधिष्ठिरो ऽब्रवीत् तूर्णं पार्षतं पृतनापतिम् 06,083.016a पश्य व्यूहं महेष्वास निर्मितं सागरोपमम् 06,083.016c प्रतिव्यूहं त्वम् अपि हि कुरु पार्षत माचिरम् 06,083.017a ततः स पार्षतः शूरो व्यूहं चक्रे सुदारुणम् 06,083.017c शृङ्गाटकं महाराज परव्यूहविनाशनम् 06,083.018a शृङ्गेभ्यो भीमसेनश् च सात्यकिश् च महारथः 06,083.018c रथैर् अनेकसाहस्रैस् तथा हयपदातिभिः 06,083.019a नाभ्याम् अभून् नरश्रेष्ठः श्वेताश्वो वानरध्वजः 06,083.019c मध्ये युधिष्ठिरो राजा माद्रीपुत्रौ च पाण्डवौ 06,083.020a अथेतरे महेष्वासाः सहसैन्या नराधिपाः 06,083.020c व्यूहं तं पूरयाम् आसुर् व्यूहशास्त्रविशारदाः 06,083.021a अभिमन्युस् ततः पश्चाद् विराटश् च महारथः 06,083.021c द्रौपदेयाश् च संहृष्टा राक्षसश् च घटोत्कचः 06,083.022a एवम् एतं महाव्यूहं व्यूह्य भारत पाण्डवाः 06,083.022c अतिष्ठन् समरे शूरा योद्धुकामा जयैषिणः 06,083.023a भेरीशब्दाश् च तुमुला विमिश्राः शङ्खनिस्वनैः 06,083.023c क्ष्वेडितास्फोटितोत्क्रुष्टैः सुभीमाः सर्वतोदिशम् 06,083.024a ततः शूराः समासाद्य समरे ते परस्परम् 06,083.024c नेत्रैर् अनिमिषै राजन्न् अवैक्षन्त प्रकोपिताः 06,083.025a मनोभिस् ते मनुष्येन्द्र पूर्वं योधाः परस्परम् 06,083.025c युद्धाय समवर्तन्त समाहूयेतरेतरम् 06,083.026a ततः प्रववृते युद्धं घोररूपं भयावहम् 06,083.026c तावकानां परेषां च निघ्नताम् इतरेतरम् 06,083.027a नाराचा निशिताः संख्ये संपतन्ति स्म भारत 06,083.027c व्यात्तानना भयकरा उरगा इव संघशः 06,083.028a निष्पेतुर् विमलाः शक्त्यस् तैलधौताः सुतेजनाः 06,083.028c अम्बुदेभ्यो यथा राजन् भ्राजमानाः शतह्रदाः 06,083.029a गदाश् च विमलैः पट्टैः पिनद्धाः स्वर्णभूषिताः 06,083.029c पतन्त्यस् तत्र दृश्यन्ते गिरिशृङ्गोपमाः शुभाः 06,083.029e निस्त्रिंशाश् च व्यराजन्त विमलाम्बरसंनिभाः 06,083.030a आर्षभाणि च चर्माणि शतचन्द्राणि भारत 06,083.030c अशोभन्त रणे राजन् पतमानानि सर्वशः 06,083.030d*0335_01 मेघान्तरे यथा विद्युज् ज्वलमानेव दृश्यते 06,083.031a ते ऽन्योन्यं समरे सेने युध्यमाने नराधिप 06,083.031c अशोभेतां यथा दैत्यदेवसेने समुद्यते 06,083.031e अभ्यद्रवन्त समरे ते ऽन्योन्यं वै समन्ततः 06,083.032a रथास् तु रथिभिस् तूर्णं प्रेषिताः परमाहवे 06,083.032c युगैर् युगानि संश्लिष्य युयुधुः पार्थिवर्षभाः 06,083.033a दन्तिनां युध्यमानानां संघर्षात् पावको ऽभवत् 06,083.033c दन्तेषु भरतश्रेष्ठ सधूमः सर्वतोदिशम् 06,083.034a प्रासैर् अभिहताः के चिद् गजयोधाः समन्ततः 06,083.034c पतमानाः स्म दृश्यन्ते गिरिशृङ्गान् नगा इव 06,083.035a पादाताश् चाप्य् अदृश्यन्त निघ्नन्तो हि परस्परम् 06,083.035c चित्ररूपधराः शूरा नखरप्रासयोधिनः 06,083.036a अन्योन्यं ते समासाद्य कुरुपाण्डवसैनिकाः 06,083.036c शस्त्रैर् नानाविधैर् घोरै रणे निन्युर् यमक्षयम् 06,083.037a ततः शांतनवो भीष्मो रथघोषेण नादयन् 06,083.037c अभ्यागमद् रणे पाण्डून् धनुःशब्देन मोहयन् 06,083.038a पाण्डवानां रथाश् चापि नदन्तो भैरवस्वनम् 06,083.038c अभ्यद्रवन्त संयत्ता धृष्टद्युम्नपुरोगमाः 06,083.039a ततः प्रववृते युद्धं तव तेषां च भारत 06,083.039c नराश्वरथनागानां व्यतिषक्तं परस्परम् 06,084.001 संजय उवाच 06,084.001a भीष्मं तु समरे क्रुद्धं प्रतपन्तं समन्ततः 06,084.001c न शेकुः पाण्डवा द्रष्टुं तपन्तम् इव भास्करम् 06,084.002a ततः सर्वाणि सैन्यानि धर्मपुत्रस्य शासनात् 06,084.002c अभ्यद्रवन्त गाङ्गेयं मर्दयन्तं शितैः शरैः 06,084.003a स तु भीष्मो रणश्लाघी सोमकान् सहसृञ्जयान् 06,084.003c पाञ्चालांश् च महेष्वासान् पातयाम् आस सायकैः 06,084.004a ते वध्यमाना भीष्मेण पाञ्चालाः सोमकैः सह 06,084.004c भीष्मम् एवाभ्ययुस् तूर्णं त्यक्त्वा मृत्युकृतं भयम् 06,084.005a स तेषां रथिनां वीरो भीष्मः शांतनवो युधि 06,084.005c चिच्छेद सहसा राजन् बाहून् अथ शिरांसि च 06,084.006a विरथान् रथिनश् चक्रे पिता देवव्रतस् तव 06,084.006c पतितान्य् उत्तमाङ्गानि हयेभ्यो हयसादिनाम् 06,084.007a निर्मनुष्यांश् च मातङ्ग्ठशयानान् पर्वतोपमान् 06,084.007c अपश्याम महाराज भीष्मास्त्रेण प्रमोहितान् 06,084.008a न तत्रासीत् पुमान् कश् चित् पाण्डवानां विशां पते 06,084.008c अन्यत्र रथिनां श्रेष्ठाद् भीमसेनान् महाबलात् 06,084.009a स हि भीष्मं समासाद्य ताडयाम् आस संयुगे 06,084.009c ततो निष्टानको घोरो भीष्मभीमसमागमे 06,084.010a बभूव सर्वसैन्यानां घोररूपो भयानकः 06,084.010c तथैव पाण्डवा हृष्टाः सिंहनादम् अथानदन् 06,084.011a ततो दुर्योधनो राजा सोदर्यैः परिवारितः 06,084.011c भीष्मं जुगोप समरे वर्तमाने जनक्षये 06,084.012a भीमस् तु सारथिं हत्वा भीष्मस्य रथिनां वरः 06,084.012c विद्रुताश्वे रथे तस्मिन् द्रवमाणे समन्ततः 06,084.012e सुनाभस्य शरेणाशु शिरश् चिच्छेद चारिहा 06,084.013a क्षुरप्रेण सुतीक्ष्णेन स हतो न्यपतद् भुवि 06,084.013c हते तस्मिन् महाराज तव पुत्रे महारथे 06,084.013e नामृष्यन्त रणे शूराः सोदर्याः सप्त संयुगे 06,084.014a आदित्यकेतुर् बह्वाशी कुण्डधारो महोदरः 06,084.014c अपराजितः पण्डितको विशालाक्षः सुदुर्जयः 06,084.015a पाण्डवं चित्रसंनाहा विचित्रकवचध्वजाः 06,084.015c अभ्यद्रवन्त संग्रामे योद्धुकामारिमर्दनाः 06,084.016a महोदरस् तु समरे भीमं विव्याध पत्रिभिः 06,084.016c नवभिर् वज्रसंकाशैर् नमुचिं वृत्रहा यथा 06,084.017a आदित्यकेतुः सप्तत्या बह्वाशी चापि पञ्चभिः 06,084.017c नवत्या कुण्डधारस् तु विशालाक्षश् च सप्तभिः 06,084.018a अपराजितो महाराज पराजिष्णुर् महारथः 06,084.018c शरैर् बहुभिर् आनर्छद् भीमसेनं महाबलम् 06,084.019a रणे पण्डितकश् चैनं त्रिभिर् बाणैः समर्दयत् 06,084.019c स तन् न ममृषे भीमः शत्रुभिर् वधम् आहवे 06,084.020a धनुः प्रपीड्य वामेन करेणामित्रकर्शनः 06,084.020b*0336_01 अपराजितस्य राजेन्द्र भीमसेनो महाबलः 06,084.020c शिरश् चिच्छेद समरे शरेण नतपर्वणा 06,084.021a अपराजितस्य सुनसं तव पुत्रस्य संयुगे 06,084.021c पराजितस्य भीमेन निपपात शिरो महीम् 06,084.022a अथापरेण भल्लेन कुण्डधारं महारथम् 06,084.022c प्राहिणोन् मृत्युलोकाय सर्वलोकस्य पश्यतः 06,084.023a ततः पुनर् अमेयात्मा प्रसंधाय शिलीमुखम् 06,084.023c प्रेषयाम् आस समरे पण्डितं प्रति भारत 06,084.024a स शरः पण्डितं हत्वा विवेश धरणीतलम् 06,084.024c यथा नरं निहत्याशु भुजगः कालचोदितः 06,084.025a विशालाक्षशिरश् छित्त्वा पातयाम् आस भूतले 06,084.025c त्रिभिः शरैर् अदीनात्मा स्मरन् क्लेशं पुरातनम् 06,084.026a महोदरं महेष्वासं नाराचेन स्तनान्तरे 06,084.026c विव्याध समरे राजन् स हतो न्यपतद् भुवि 06,084.027a आदित्यकेतोः केतुं च छित्त्वा बाणेन संयुगे 06,084.027c भल्लेन भृशतीक्ष्णेन शिरश् चिच्छेद चारिहा 06,084.028a बह्वाशिनं ततो भीमः शरेण नतपर्वणा 06,084.028c प्रेषयाम् आस संक्रुद्धो यमस्य सदनं प्रति 06,084.029a प्रदुद्रुवुस् ततस् ते ऽन्ये पुत्रास् तव विशां पते 06,084.029c मन्यमाना हि तत् सत्यं सभायां तस्य भाषितम् 06,084.030a ततो दुर्योधनो राजा भ्रातृव्यसनकर्शितः 06,084.030c अब्रवीत् तावकान् योधान् भीमो ऽयं युधि वध्यताम् 06,084.031a एवम् एते महेष्वासाः पुत्रास् तव विशां पते 06,084.031b*0337_01 निहता भीमसेनेन महावीर्येण संयुगे 06,084.031c भ्रातॄन् संदृश्य निहतान् प्रास्मरंस् ते हि तद् वचः 06,084.032a यद् उक्तवान् महाप्राज्ञः क्षत्ता हितम् अनामयम् 06,084.032c तद् इदं समनुप्राप्तं वचनं दिव्यदर्शिनः 06,084.033a लोभमोहसमाविष्टः पुत्रप्रीत्या जनाधिप 06,084.033c न बुध्यसे पुरा यत् तत् तथ्यम् उक्तं वचो महत् 06,084.034a तथैव हि वधार्थाय पुत्राणां पाण्डवो बली 06,084.034c नूनं जातो महाबाहुर् यथा हन्ति स्म कौरवान् 06,084.035a ततो दुर्योधनो राजा भीष्मम् आसाद्य मारिष 06,084.035c दुःखेन महताविष्टो विललापातिकर्शितः 06,084.036a निहता भ्रातरः शूरा भीमसेनेन मे युधि 06,084.036c यतमानास् तथान्ये ऽपि हन्यन्ते सर्वसैनिकाः 06,084.037a भवांश् च मध्यस्थतया नित्यम् अस्मान् उपेक्षते 06,084.037c सो ऽहं कापथम् आरूढः पश्य दैवम् इदं मम 06,084.038a एतच् छ्रुत्वा वचः क्रूरं पिता देवव्रतस् तव 06,084.038c दुर्योधनम् इदं वाक्यम् अब्रवीत् साश्रुलोचनम् 06,084.039a उक्तम् एतन् मया पूर्वं द्रोणेन विदुरेण च 06,084.039c गान्धार्या च यशस्विन्या तत्त्वं तात न बुद्धवान् 06,084.040a समयश् च मया पूर्वं कृतो वः शत्रुकर्शन 06,084.040c नाहं युधि विमोक्तव्यो नाप्य् आचार्यः कथं चन 06,084.041a यं यं हि धार्तराष्ट्राणां भीमो द्रक्ष्यति संयुगे 06,084.041c हनिष्यति रणे तं तं सत्यम् एतद् ब्रवीमि ते 06,084.042a स त्वं राजन् स्थिरो भूत्वा दृढां कृत्वा रणे मतिम् 06,084.042c योधयस्व रणे पार्थान् स्वर्गं कृत्वा परायणम् 06,084.043a न शक्याः पाण्डवा जेतुं सेन्द्रैर् अपि सुरासुरैः 06,084.043c तस्माद् युद्धे मतिं कृत्वा स्थिरां युध्यस्व भारत 06,085.001 धृतराष्ट्र उवाच 06,085.001a दृष्ट्वा मम हतान् पुत्रान् बहून् एकेन संजय 06,085.001c भीष्मो द्रोणः कृपश् चैव किम् अकुर्वत संयुगे 06,085.002a अहन्य् अहनि मे पुत्राः क्षयं गच्छन्ति संजय 06,085.002c मन्ये ऽहं सर्वथा सूत दैवेनोपहता भृशम् 06,085.003a यत्र मे तनयाः सर्वे जीयन्ते न जयन्त्य् उत 06,085.003c यत्र भीष्मस्य द्रोणस्य कृपस्य च महात्मनः 06,085.004a सौमदत्तेश् च वीरस्य भगदत्तस्य चोभयोः 06,085.004c अश्वत्थाम्नस् तथा तात शूराणां सुमहात्मनाम् 06,085.005a अन्येषां चैव वीराणां मध्यगास् तनया मम 06,085.005c यद् अहन्यन्त संग्रामे किम् अन्यद् भागधेयतः 06,085.006a न हि दुर्योधनो मन्दः पुरा प्रोक्तम् अबुध्यत 06,085.006c वार्यमाणो मया तात भीष्मेण विदुरेण च 06,085.007a गान्धार्या चैव दुर्मेधाः सततं हितकाम्यया 06,085.007c नावबुध्यत् पुरा मोहात् तस्य प्राप्तम् इदं फलम् 06,085.008a यद् भीमसेनः समरे पुत्रान् मम विचेतसः 06,085.008c अहन्य् अहनि संक्रुद्धो नयते यमसादनम् 06,085.009 संजय उवाच 06,085.009a इदं तत् समनुप्राप्तं क्षत्तुर् वचनम् उत्तमम् 06,085.009c न बुद्धवान् असि विभो प्रोच्यमानं हितं तदा 06,085.010a निवारय सुतान् द्यूतात् पाण्डवान् मा द्रुहेति च 06,085.010c सुहृदां हितकामानां ब्रुवतां तत् तद् एव च 06,085.011a न शुश्रूषसि यद् वाक्यं मर्त्यः पथ्यम् इवौषधम् 06,085.011c तद् एव त्वाम् अनुप्राप्तं वचनं साधु भाषितम् 06,085.012a विदुरद्रोणभीष्माणां तथान्येषां हितैषिणाम् 06,085.012c अकृत्वा वचनं पथ्यं क्षयं गच्छन्ति कौरवाः 06,085.013a तद् एतत् समतिक्रान्तं पूर्वम् एव विशां पते 06,085.013c तस्मान् मे शृणु तत्त्वेन यथा युद्धम् अवर्तत 06,085.014a मध्याह्ने सुमहारौद्रः संग्रामः समपद्यत 06,085.014c लोकक्षयकरो राजंस् तन् मे निगदतः शृणु 06,085.015a ततः सर्वाणि सैन्यानि धर्मपुत्रस्य शासनात् 06,085.015c संरब्धान्य् अभ्यधावन्त भीष्मम् एव जिघांसया 06,085.016a धृष्टद्युम्नः शिखण्डी च सात्यकिश् च महारथः 06,085.016c युक्तानीका महाराज भीष्मम् एव समभ्ययुः 06,085.016d*0338_01 विराटो द्रुपदश् चैव सहिताः सर्वसोमकैः 06,085.016d*0338_02 अभ्यद्रवन्त संग्रामे भीष्मम् एव महारथाः 06,085.016d*0338_03 केकया धृष्टकेतुश् च कुन्तिभोजश् च दंशितः 06,085.016d*0338_04 युक्तानीका महाराज भीष्मम् एव समभ्ययुः 06,085.017a अर्जुनो द्रौपदेयाश् च चेकितानश् च संयुगे 06,085.017c दुर्योधनसमादिष्टान् राज्ञः सर्वान् समभ्ययुः 06,085.018a अभिमन्युस् तथा वीरो हैडिम्बश् च महारथः 06,085.018c भीमसेनश् च संक्रुद्धस् ते ऽभ्यधावन्त कौरवान् 06,085.019a त्रिधाभूतैर् अवध्यन्त पाण्डवैः कौरवा युधि 06,085.019c तथैव कौरवे राजन्न् अवध्यन्त परे रणे 06,085.020a द्रोणस् तु रथिनां श्रेष्ठः सोमकान् सृञ्जयैः सह 06,085.020c अभ्यद्रवत संक्रुद्धः प्रेषयिष्यन् यमक्षयम् 06,085.021a तत्राक्रन्दो महान् आसीत् सृञ्जयानां महात्मनाम् 06,085.021c वध्यतां समरे राजन् भारद्वाजेन धन्विना 06,085.022a द्रोणेन निहतास् तत्र क्षत्रिया बहवो रणे 06,085.022c विवेष्टन्तः स्म दृश्यन्ते व्याधिक्लिष्टा नरा इव 06,085.023a कूजतां क्रन्दतां चैव स्तनतां चैव संयुगे 06,085.023c अनिशं श्रूयते शब्दः क्षुत्कृशानां नृणाम् इव 06,085.024a तथैव कौरवेयाणां भीमसेनो महाबलः 06,085.024c चकार कदनं घोरं क्रुद्धः काल इवापरः 06,085.025a वध्यतां तत्र सैन्यानाम् अन्योन्येन महारणे 06,085.025c प्रावर्तत नदी घोरा रुधिरौघप्रवाहिनी 06,085.026a स संग्रामो महाराज घोररूपो ऽभवन् महान् 06,085.026c कुरूणां पाण्डवानां च यमराष्ट्रविवर्धनः 06,085.027a ततो भीमो रणे क्रुद्धो रभसश् च विशेषतः 06,085.027c गजानीकं समासाद्य प्रेषयाम् आस मृत्यवे 06,085.028a तत्र भारत भीमेन नाराचाभिहता गजाः 06,085.028c पेतुः सेदुश् च नेदुश् च दिशश् च परिबभ्रमुः 06,085.029a छिन्नहस्ता महानागाश् छिन्नपादाश् च मारिष 06,085.029c क्रौञ्चवद् व्यनदन् भीताः पृथिवीम् अधिशिश्यिरे 06,085.030a नकुलः सहदेवश् च हयानीकम् अभिद्रुतौ 06,085.030c ते हयाः काञ्चनापीडा रुक्मभाण्डपरिच्छदाः 06,085.030e वध्यमाना व्यदृश्यन्त शतशो ऽथ सहस्रशः 06,085.031a पतद्भिश् च हयै राजन् समास्तीर्यत मेदिनी 06,085.031c निर्जिह्वैश् च श्वसद्भिश् च कूजद्भिश् च गतासुभिः 06,085.031e हयैर् बभौ नरश्रेष्ठ नानारूपधरैर् धरा 06,085.032a अर्जुनेन हतैः संख्ये तथा भारत वाजिभिः 06,085.032c प्रबभौ वसुधा घोरा तत्र तत्र विशां पते 06,085.033a रथैर् भग्नैर् ध्वजैश् छिन्नैश् छत्रैश् च सुमहाप्रभैः 06,085.033c हारैर् निष्कैः सकेयूरैः शिरोभिश् च सकुण्डलैः 06,085.033d*0339_01 चामरव्यजनैश् छिन्नैर् निकृत्तैश् च महायुधैः 06,085.033d*0340_01 प्रतोदैश् च तथा छिन्नैर् विकृतैश् च महायुधैः 06,085.034a उष्णीषैर् अपविद्धैश् च पताकाभिश् च सर्वषः 06,085.034c अनुकर्षैः शुभै राजन् योक्त्रैश् चव्यसुरश्मिभिः 06,085.034e संछन्ना वसुधा भाति वसन्ते कुसुमैर् इव 06,085.035a एवम् एष क्षयो वृत्तः पाण्डूनाम् अपि भारत 06,085.035c क्रुद्धे शांतनवे भीष्मे द्रोणे च रथसत्तमे 06,085.036a अश्वत्थाम्नि कृपे चैव तथैव कृतवर्मणि 06,085.036c तथेतरेषु क्रुद्धेषु तावकानाम् अपि क्षयः 06,086.001 संजय उवाच 06,086.001a वर्तमाने तथा रौद्रे राजन् वीरवरक्षये 06,086.001c शकुनिः सौबलः श्रीमान् पाण्डवान् समुपाद्रवत् 06,086.002a तथैव सात्वतो राजन् हार्दिक्यः परवीरहा 06,086.002c अभ्यद्रवत संग्रामे पाण्डवानाम् अनीकिनीम् 06,086.003a ततः काम्बोजमुख्यानां नदीजानां च वाजिनाम् 06,086.003c आरट्टानां महीजानां सिन्धुजानां च सर्वशः 06,086.004a वनायुजानां शुभ्राणां तथा पर्वतवासिनाम् 06,086.004b*0341_01 वाजिनां बहुभिः संख्ये समन्तात् पर्यवारयन् 06,086.004c ये चापरे तित्तिरजा जवना वातरंहसः 06,086.005a सुवर्णालंकृतैर् एतैर् वर्मवद्भिः सुकल्पितैः 06,086.005c हयैर् वातजवैर् मुख्यैः पाण्डवस्य सुतो बली 06,086.005e अभ्यवर्तत तत् सैन्यं हृष्टरूपः परंतपः 06,086.006a अर्जुनस्याथ दायाद इरावान् नाम वीर्यवान् 06,086.006c सुतायां नागराजस्य जातः पार्थेन धीमता 06,086.007a ऐरावतेन सा दत्ता अनपत्या महात्मना 06,086.007c पत्यौ हते सुपर्णेन कृपणा दीनचेतना 06,086.008a भार्यार्थं तां च जग्राह पार्थः कामवशानुगाम् 06,086.008c एवम् एष समुत्पन्नः परक्षेत्रे ऽर्जुनात्मजः 06,086.009a स नागलोके संवृद्धो मात्रा च परिरक्षितः 06,086.009c पितृव्येण परित्यक्तः पार्थद्वेषाद् दुरात्मना 06,086.010a रूपवान् वीर्यसंपन्नो गुणवान् सत्यविक्रमः 06,086.010c इन्द्रलोकं जगामाशु श्रुत्वा तत्रार्जुनं गतम् 06,086.011a सो ऽभिगम्य महात्मानं पितरं सत्यविक्रमम् 06,086.011b*0342_01 उवाच वचनं राजन्न् उलूपीतनयस् तदा 06,086.011c अभ्यवादयद् अव्यग्रो विनयेन कृताञ्जलिः 06,086.011d*0343_01 न्यवेदयत चात्मानम् अर्जुनस्य महात्मनः 06,086.011e इरावान् अस्मि भद्रं ते पुत्रश् चाहं तवाभिभो 06,086.012a मातुः समागमो यश् च तत् सर्वं प्रत्यवेदयत् 06,086.012c तच् च सर्वं यथावृत्तम् अनुसस्मार पाण्डवः 06,086.013a परिष्वज्य सुतं चापि सो ''त्मनः सदृशं गुणैः 06,086.013c प्रीतिमान् अभवत् पार्थो देवराजनिवेशने 06,086.014a सो ऽर्जुनेन समाज्ञप्तो देवलोके तदा नृप 06,086.014c प्रीतिपूर्वं महाबाहुः स्वकार्यं प्रति भारत 06,086.014d*0344_01 स चापि नरशार्दूलः शार्दूलसमविक्रमः 06,086.014d*0344_02 अब्रवीच् च तदा पार्थम् अयम् अस्मि तदा विभो 06,086.014d*0344_03 स्थितः प्रेष्यश् च पुत्रश् च सर्वथा ह्य् अनुशाधि माम् 06,086.014d*0344_04 किं करोमि च ते कामं कं वा कामं त्वम् इच्छसि 06,086.014d*0344_05 परिष्वज्य सुतं प्रेम्णा वासविः प्रत्युवाच तम् 06,086.014d*0344_06 प्रीतिपूर्वं च कार्यं च कार्यं प्रति च मानद 06,086.014e युद्धकाले त्वयास्माकं साह्यं देयम् इति प्रभो 06,086.015a बाढम् इत्य् एवम् उक्त्वा च युद्धकाल उपागतः 06,086.015c कामवर्णजवैर् अश्वैः संवृतो बहुभिर् नृप 06,086.016a ते हयाः काञ्चनापीडा नानावर्णा मनोजवाः 06,086.016c उत्पेतुः सहसा राजन् हंसा इव महोदधौ 06,086.017a ते त्वदीयान् समासाद्य हयसंघान् महाजवान् 06,086.017c क्रोडैः क्रोडान् अभिघ्नन्तो घोणाभिश् च परस्परम् 06,086.017e निपेतुः सहसा राजन् सुवेगाभिहता भुवि 06,086.018a निपतद्भिस् तथा तैश् च हयसंघैः परस्परम् 06,086.018c शुश्रुवे दारुणः शब्दः सुपर्णपतने यथा 06,086.019a तथैव च महाराज समेत्यान्योन्यम् आहवे 06,086.019c परस्परवधं घोरं चक्रुस् ते हयसादिनः 06,086.020a तस्मिंस् तथा वर्तमाने संकुले तुमुले भृशम् 06,086.020c उभयोर् अपि संशान्ता हयसंघाः समन्ततः 06,086.021a प्रक्षीणसायकाः शूरा निहताश्वाः श्रमातुराः 06,086.021c विलयं समनुप्राप्तास् तक्षमाणाः परस्परम् 06,086.022a ततः क्षीणे हयानीके किंचिच्छेषे च भारत 06,086.022c सौबलस्यात्मजाः शूरा निर्गता रणमूर्धनि 06,086.023a वायुवेगसमस्पर्शा जवे वायुसमांस् तथा 06,086.023c आरुह्य शीलसंपन्नान् वयःस्थांस् तुरगोत्तमान् 06,086.024a गजो गवाक्षो वृषकश् चर्मवान् आर्जवः शुकः 06,086.024c षड् एते बलसंपन्ना निर्ययुर् महतो बलात् 06,086.025a वार्यमाणाः शकुनिना स्वैश् च योधैर् महाबलैः 06,086.025c संनद्धा युद्धकुशला रौद्ररूपा महाबलाः 06,086.026a तद् अनीकं महाबाहो भित्त्वा परमदुर्जयम् 06,086.026c बलेन महता युक्ताः स्वर्गाय विजयैषिणः 06,086.026e विविशुस् ते तदा हृष्टा गान्धारा युद्धदुर्मदाः 06,086.027a तान् प्रविष्टांस् तदा दृष्ट्वा इरावान् अपि वीर्यवान् 06,086.027c अब्रवीत् समरे योधान् विचित्राभरणायुधान् 06,086.028a यथैते धार्तराष्ट्रस्य योधाः सानुगवाहनाः 06,086.028c हन्यन्ते समरे सर्वे तथा नीतिर् विधीयताम् 06,086.029a बाढम् इत्य् एवम् उक्त्वा ते सर्वे योधा इरावतः 06,086.029c जघ्नुस् ते वै परानीकं दुर्जयं समरे परैः 06,086.030a तद् अनीकम् अनीकेन समरे वीक्ष्य पातितम् 06,086.030c अमृष्यमाणास् ते सर्वे सुबलस्यात्मजा रणे 06,086.030e इरावन्तम् अभिद्रुत्य सर्वतः पर्यवारयन् 06,086.031a ताडयन्तः शितैः प्रासैश् चोदयन्तः परस्परम् 06,086.031c ते शूराः पर्यधावन्त कुर्वन्तो महद् आकुलम् 06,086.032a इरावान् अथ निर्भिन्नः प्रासैस् तीक्ष्णैर् महात्मभिः 06,086.032c स्रवता रुधिरेणाक्तस् तोत्त्रैर् विद्ध इव द्विपः 06,086.033a उरस्य् अपि च पृष्ठे च पार्श्वयोश् च भृशाहतः 06,086.033c एको बहुभिर् अत्यर्थं धैर्याद् राजन् न विव्यथे 06,086.034a इरावान् अथ संक्रुद्धः सर्वांस् तान् निशितैः शरैः 06,086.034c मोहयाम् आस समरे विद्ध्वा परपुरंजयः 06,086.035a प्रासान् उद्धृत्य सर्वांश् च स्वशरीराद् अरिंदमः 06,086.035c तैर् एव ताडयाम् आस सुबलस्यात्मजान् रणे 06,086.036a निकृष्य निशितं खड्गं गृहीत्वा च शरावरम् 06,086.036c पदातिस् तूर्णम् आगच्छज् जिघांसुः सौबलान् युधि 06,086.037a ततः प्रत्यागतप्राणाः सर्वे ते सुबलात्मजाः 06,086.037c भूयः क्रोधसमाविष्टा इरावन्तम् अथाद्रवन् 06,086.038a इरावान् अपि खड्गेन दर्शयन् पाणिलाघवम् 06,086.038c अभ्यवर्तत तान् सर्वान् सौबलान् बलदर्पितः 06,086.039a लाघवेनाथ चरतः सर्वे ते सुबलात्मजाः 06,086.039c अन्तरं नाध्यगच्छन्त चरन्तः शीघ्रगामिनः 06,086.040a भूमिष्ठम् अथ तं संख्ये संप्रदृश्य ततः पुनः 06,086.040c परिवार्य भृशं सर्वे ग्रहीतुम् उपचक्रमुः 06,086.041a अथाभ्याशगतानां स खड्गेनामित्रकर्शनः 06,086.041c उपहस्तावहस्ताभ्यां तेषां गात्राण्य् अकृन्तत 06,086.042a आयुधानि च सर्वेषां बाहून् अपि च भूषितान् 06,086.042c अपतन्त निकृत्ताङ्गा गता भूमिं गतासवः 06,086.043a वृषकस् तु महाराज बहुधा परिविक्षतः 06,086.043c अमुच्यत महारौद्रात् तस्माद् वीरावकर्तनात् 06,086.044a तान् सर्वान् पतितान् दृष्ट्वा भीतो दुर्योधनस् ततः 06,086.044c अभ्यभाषत संक्रुद्धो राक्षसं घोरदर्शनम् 06,086.045a आर्श्यशृङ्गिं महेष्वासं मायाविनम् अरिंदमम् 06,086.045c वैरिणं भीमसेनस्य पूर्वं बकवधेन वै 06,086.046a पश्य वीर यथा ह्य् एष फल्गुनस्य सुतो बली 06,086.046c मायावी विप्रियं घोरम् अकार्षीन् मे बलक्षयम् 06,086.047a त्वं च कामगमस् तात मायास्त्रे च विशारदः 06,086.047c कृतवैरश् च पार्थेन तस्माद् एनं रणे जहि 06,086.048a बाढम् इत्य् एवम् उक्त्वा तु राक्षसो घोरदर्शनः 06,086.048c प्रययौ सिंहनादेन यत्रार्जुनसुतो युवा 06,086.049a स्वारूढैर् युद्धकुशलैर् विमलप्रासयोधिभिः 06,086.049c वीरैः प्रहारिभिर् युक्तः स्वैर् अनीकैः समावृतः 06,086.049d*0345_01 हतशेषैर् महाराज द्विसाहस्रैर् हयोत्तमैः 06,086.049e निहन्तुकामः समरे इरावन्तं महाबलम् 06,086.050a इरावान् अपि संक्रुद्धस् त्वरमाणः पराक्रमी 06,086.050c हन्तुकामम् अमित्रघ्नो राक्षसं प्रत्यवारयत् 06,086.051a तम् आपतन्तं संप्रेक्ष्य राक्षसः सुमहाबलः 06,086.051c त्वरमाणस् ततो मायां प्रयोक्तुम् उपचक्रमे 06,086.052a तेन मायामयाः कॢप्ता हयास् तावन्त एव हि 06,086.052c स्वारूढा राक्षसैर् घोरैः शूलपट्टिशपाणिभिः 06,086.053a ते संरब्धाः समागम्य द्विसाहस्राः प्रहारिणः 06,086.053c अचिराद् गमयाम् आसुः प्रेतलोकं परस्परम् 06,086.054a तस्मिंस् तु निहते सैन्ये ताव् उभौ युद्धदुर्मदौ 06,086.054c संग्रामे व्यवतिष्ठेतां यथा वै वृत्रवासवौ 06,086.055a आद्रवन्तम् अभिप्रेक्ष्य राक्षसं युद्धदुर्मदम् 06,086.055c इरावान् क्रोधसंरब्धः प्रत्यधावन् महाबलः 06,086.056a समभ्याशगतस्याजौ तस्य खड्गेन दुर्मतेः 06,086.056c चिच्छेद कार्मुकं दीप्तं शरावापं च पञ्चकम् 06,086.057a स निकृत्तं धनुर् दृष्ट्वा खं जवेन समाविशत् 06,086.057c इरावन्तम् अभिक्रुद्धं मोहयन्न् इव मायया 06,086.058a ततो ऽन्तरिक्षम् उत्पत्य इरावान् अपि राक्षसम् 06,086.058c विमोहयित्वा मायाभिस् तस्य गात्राणि सायकैः 06,086.058e चिच्छेद सर्वमर्मज्ञः कामरूपो दुरासदः 06,086.059a तथा स राक्षसश्रेष्ठः शरैः कृत्तः पुनः पुनः 06,086.059c संबभूव महाराज समवाप च यौवनम् 06,086.060a माया हि सहजा तेषां वयो रूपं च कामजम् 06,086.060c एवं तद् राक्षसस्याङ्गं छिन्नं छिन्नं व्यरोहत 06,086.061a इरावान् अपि संक्रुद्धो राक्षसं तं महाबलम् 06,086.061c परश्वधेन तीक्ष्णेन चिच्छेद च पुनः पुनः 06,086.062a स तेन बलिना वीरश् छिद्यमान इव द्रुमः 06,086.062c राक्षसो व्यनदद् घोरं स शब्दस् तुमुलो ऽभवत् 06,086.063a परश्वधक्षतं रक्षः सुस्राव रुधिरं बहु 06,086.063c ततश् चुक्रोध बलवांश् चक्रे वेगं च संयुगे 06,086.064a आर्श्यशृङ्गिस् ततो दृष्ट्वा समरे शत्रुम् ऊर्जितम् 06,086.064c कृत्वा घोरं महद् रूपं ग्रहीतुम् उपचक्रमे 06,086.064d*0346_01 अर्जुनस्य सुतं वीरम् इरावन्तं यशस्विनम् 06,086.064e संग्रामशिरसो मध्ये सर्वेषां तत्र पश्यताम् 06,086.065a तां दृष्ट्वा तादृशीं मायां राक्षसस्य महात्मनः 06,086.065c इरावान् अपि संक्रुद्धो मायां स्रष्टुं प्रचक्रमे 06,086.066a तस्य क्रोधाभिभूतस्य संयुगेष्व् अनिवर्तिनः 06,086.066c यो ऽन्वयो मातृकस् तस्य स एनम् अभिपेदिवान् 06,086.067a स नागैर् बहुशो राजन् सर्वतः संवृतो रणे 06,086.067c दधार सुमहद् रूपम् अनन्त इव भोगवान् 06,086.067e ततो बहुविधैर् नागैश् छादयाम् आस राक्षसम् 06,086.068a छाद्यमानस् तु नागैः स ध्यात्वा राक्षसपुंगवः 06,086.068c सौपर्णं रूपम् आस्थाय भक्षयाम् आस पन्नगान् 06,086.069a मायया भक्षिते तस्मिन्न् अन्वये तस्य मातृके 06,086.069c विमोहितम् इरावन्तम् असिना राक्षसो ऽवधीत् 06,086.070a सकुण्डलं समुकुटं पद्मेन्दुसदृशप्रभम् 06,086.070c इरावतः शिरो रक्षः पातयाम् आस भूतले 06,086.071a तस्मिंस् तु निहते वीरे राक्षसेनार्जुनात्मजे 06,086.071c विशोकाः समपद्यन्त धार्तराष्ट्राः सराजकाः 06,086.072a तस्मिन् महति संग्रामे तादृशे भैरवे पुनः 06,086.072c महान् व्यतिकरो घोरः सेनयोः समपद्यत 06,086.073a हया गजाः पदाताश् च विमिश्रा दन्तिभिर् हताः 06,086.073c रथाश् च दन्तिनश् चैव पत्तिभिस् तत्र सूदिताः 06,086.074a तथा पत्तिरथौघाश् च हयाश् च बहवो रणे 06,086.074c रथिभिर् निहता राजंस् तव तेषां च संकुले 06,086.075a अजानन्न् अर्जुनश् चापि निहतं पुत्रम् औरसम् 06,086.075c जघान समरे शूरान् राज्ञस् तान् भीष्मरक्षिणः 06,086.076a तथैव तावका राजन् सृञ्जयाश् च महाबलाः 06,086.076c जुह्वतः समरे प्राणान् निजघ्नुर् इतरेतरम् 06,086.077a मुक्तकेशा विकवचा विरथाश् छिन्नकार्मुकाः 06,086.077c बाहुभिः समयुध्यन्त समवेताः परस्परम् 06,086.078a तथा मर्मातिगैर् भीष्मो निजघान महारथान् 06,086.078c कम्पयन् समरे सेनां पाण्डवानां महाबलः 06,086.079a तेन यौधिष्ठिरे सैन्ये बहवो मानवा हताः 06,086.079c दन्तिनः सादिनश् चैव रथिनो ऽथ हयास् तथा 06,086.080a तत्र भारत भीष्मस्य रणे दृष्ट्वा पराक्रमम् 06,086.080c अत्यद्भुतम् अपश्याम शक्रस्येव पराक्रमम् 06,086.081a तथैव भीमसेनस्य पार्षतस्य च भारत 06,086.081c रौद्रम् आसीत् तदा युद्धं सात्वतस्य च धन्विनः 06,086.082a दृष्ट्वा द्रोणस्य विक्रान्तं पाण्डवान् भयम् आविशत् 06,086.082c एक एव रणे शक्तो हन्तुम् अस्मान् ससैनिकान् 06,086.083a किं पुनः पृथिवीशूरैर् योधव्रातैः समावृतः 06,086.083c इत्य् अब्रुवन् महाराज रणे द्रोणेन पीडिताः 06,086.084a वर्तमाने तथा रौद्रे संग्रामे भरतर्षभ 06,086.084c उभयोः सेनयोः शूरा नामृष्यन्त परस्परम् 06,086.085a आविष्टा इव युध्यन्ते रक्षोभूता महाबलाः 06,086.085c तावकाः पाण्डवेयाश् च संरब्धास् तात धन्विनः 06,086.086a न स्म पश्यामहे कं चिद् यः प्राणान् परिरक्षति 06,086.086c संग्रामे दैत्यसंकाशे तस्मिन् योद्धा नराधिप 06,087.001 धृतराष्ट्र उवाच 06,087.001a इरावन्तं तु निहतं दृष्ट्वा पार्था महारथाः 06,087.001c संग्रामे किम् अकुर्वन्त तन् ममाचक्ष्व संजय 06,087.002 संजय उवाच 06,087.002a इरावन्तं तु निहतं संग्रामे वीक्ष्य राक्षसः 06,087.002c व्यनदत् सुमहानादं भैमसेनिर् घटोत्कचः 06,087.003a नदतस् तस्य शब्देन पृथिवी सागराम्बरा 06,087.003c सपर्वतवना राजंश् चचाल सुभृशं तदा 06,087.003e अन्तरिक्षं दिशश् चैव सर्वाश् च प्रदिशस् तथा 06,087.003f*0347_01 चेलुश् च सहसा तत्र तेन नादेन नादिताः 06,087.004a तं श्रुत्वा सुमहानादं तव सैन्यस्य भारत 06,087.004c ऊरुस्तम्भः समभवद् वेपथुः स्वेद एव च 06,087.005a सर्व एव च राजेन्द्र तावका दीनचेतसः 06,087.005c सर्पवत् समवेष्टन्त सिंहभीता गजा इव 06,087.006a निनदत् सुमहानादं निर्घातम् इव राक्षसः 06,087.006c ज्वलितं शूलम् उद्यम्य रूपं कृत्वा विभीषणम् 06,087.007a नानाप्रहरणैर् घोरैर् वृतो राक्षसपुंगवैः 06,087.007c आजगाम सुसंक्रुद्धः कालान्तकयमोपमः 06,087.008a तम् आपतन्तं संप्रेक्ष्य संक्रुद्धं भीमदर्शनम् 06,087.008c स्वबलं च भयात् तस्य प्रायशो विमुखीकृतम् 06,087.009a ततो दुर्योधनो राजा घटोत्कचम् उपाद्रवत् 06,087.009c प्रगृह्य विपुलं चापं सिंहवद् विनदन् मुहुः 06,087.010a पृष्ठतो ऽनुययौ चैनं स्रवद्भिः पर्वतोपमैः 06,087.010c कुञ्जरैर् दशसाहस्रैर् वङ्गानाम् अधिपः स्वयम् 06,087.011a तम् आपतन्तं संप्रेक्ष्य गजानीकेन संवृतम् 06,087.011c पुत्रं तव महाराज चुकोप स निशाचरः 06,087.012a ततः प्रववृते युद्धं तुमुलं लोमहर्षणम् 06,087.012c राक्षसानां च राजेन्द्र दुर्योधनबलस्य च 06,087.013a गजानीकं च संप्रेक्ष्य मेघवृन्दम् इवोद्यतम् 06,087.013c अभ्यधावन्त संक्रुद्धा राक्षसाः शस्त्रपाणयः 06,087.014a नदन्तो विविधान् नादान् मेघा इव सविद्युतः 06,087.014c शरशक्त्यृष्टिनाराचैर् निघ्नन्तो गजयोधिनः 06,087.015a भिण्डिपालैस् तथा शूलैर् मुद्गरैः सपरश्वधैः 06,087.015c पर्वताग्रैश् च वृक्षैश् च निजघ्नुस् ते महागजान् 06,087.016a भिन्नकुम्भान् विरुधिरान् भिन्नगात्रांश् च वारणान् 06,087.016c अपश्याम महाराज वध्यमानान् निशाचरैः 06,087.017a तेषु प्रक्षीयमाणेषु भग्नेषु गजयोधिषु 06,087.017c दुर्योधनो महाराज राक्षसान् समुपाद्रवत् 06,087.018a अमर्षवशम् आपन्नस् त्यक्त्वा जीवितम् आत्मनः 06,087.018c मुमोच निशितान् बाणान् राक्षसेषु महाबलः 06,087.019a जघान च महेष्वासः प्रधानांस् तत्र राक्षसान् 06,087.019c संक्रुद्धो भरतश्रेष्ठ पुत्रो दुर्योधनस् तव 06,087.020a वेगवन्तं महारौद्रं विद्युज्जिह्वं प्रमाथिनम् 06,087.020c शरैश् चतुर्भिश् चतुरो निजघान महारथः 06,087.021a ततः पुनर् अमेयात्मा शरवर्षं दुरासदम् 06,087.021c मुमोच भरतश्रेष्ठ निशाचरबलं प्रति 06,087.022a तत् तु दृष्ट्वा महत् कर्म पुत्रस्य तव मारिष 06,087.022c क्रोधेनाभिप्रजज्वाल भैमसेनिर् महाबलः 06,087.023a विस्फार्य च महच् चापम् इन्द्राशनिसमस्वनम् 06,087.023c अभिदुद्राव वेगेन दुर्योधनम् अरिंदमम् 06,087.024a तम् आपतन्तम् उद्वीक्ष्य कालसृष्टम् इवान्तकम् 06,087.024c न विव्यथे महाराज पुत्रो दुर्योधनस् तव 06,087.025a अथैनम् अब्रवीत् क्रुद्धः क्रूरः संरक्तलोचनः 06,087.025b*0348_01 अद्यानृण्यं गमिष्यामि पितॄणां मातुर् एव च 06,087.025c ये त्वया सुनृशंसेन दीर्घकालं प्रवासिताः 06,087.025e यच् च ते पाण्डवा राजंश् छलद्यूते पराजिताः 06,087.026a यच् चैव द्रौपदी कृष्णा एकवस्त्रा रजस्वला 06,087.026c सभाम् आनीय दुर्बुद्धे बहुधा क्लेशिता त्वया 06,087.026d*0349_01 अस्य पापस्य दुर्बुद्धे फलं प्राप्नुहि दुर्मते 06,087.027a तव च प्रियकामेन आश्रमस्था दुरात्मना 06,087.027c सैन्धवेन परिक्लिष्टा परिभूय पितॄन् मम 06,087.028a एतेषाम् अवमानानाम् अन्येषां च कुलाधम 06,087.028c अन्तम् अद्य गमिष्यामि यदि नोत्सृजसे रणम् 06,087.029a एवम् उक्त्वा तु हैडिम्बो महद् विस्फार्य कार्मुकम् 06,087.029c संदश्य दशनैर् ओष्ठं सृक्किणी परिसंलिहन् 06,087.030a शरवर्षेण महता दुर्योधनम् अवाकिरत् 06,087.030c पर्वतं वारिधाराभिः प्रावृषीव बलाहकः 06,088.001 संजय उवाच 06,088.001a ततस् तद् बाणवर्षं तु दुःसहं दानवैर् अपि 06,088.001c दधार युधि राजेन्द्रो यथा वर्षं महाद्विपः 06,088.002a ततः क्रोधसमाविष्टो निःश्वसन्न् इव पन्नगः 06,088.002c संशयं परमं प्राप्तः पुत्रस् ते भरतर्षभ 06,088.003a मुमोच निशितांस् तीक्ष्णान् नाराचान् पञ्चविंशतिम् 06,088.003c ते ऽपतन् सहसा राजंस् तस्मिन् राक्षसपुंगवे 06,088.003e आशीविषा इव क्रुद्धाः पर्वते गन्धमादने 06,088.004a स तैर् विद्धः स्रवन् रक्तं प्रभिन्न इव कुञ्जरः 06,088.004c दध्रे मतिं विनाशाय राज्ञः स पिशिताशनः 06,088.004e जग्राह च महाशक्तिं गिरीणाम् अपि दारणीम् 06,088.005a संप्रदीप्तां महोल्काभाम् अशनीं मघवान् इव 06,088.005c समुद्यच्छन् महाबाहुर् जिघांसुस् तनयं तव 06,088.006a ताम् उद्यताम् अभिप्रेक्ष्य वङ्गानाम् अधिपस् त्वरन् 06,088.006c कुञ्जरं गिरिसंकाशं राक्षसं प्रत्यचोदयत् 06,088.007a स नागप्रवरेणाजौ बलिना शीघ्रगामिना 06,088.007c यतो दुर्योधनरथस् तं मार्गं प्रत्यपद्यत 06,088.007e रथं च वारयाम् आस कुञ्जरेण सुतस्य ते 06,088.008a मार्गम् आवारितं दृष्ट्वा राज्ञा वङ्गेन धीमता 06,088.008c घटोत्कचो महाराज क्रोधसंरक्तलोचनः 06,088.008e उद्यतां तां महाशक्तिं तस्मिंश् चिक्षेप वारणे 06,088.009a स तयाभिहतो राजंस् तेन बाहुविमुक्तया 06,088.009c संजातरुधिरोत्पीडः पपात च ममार च 06,088.010a पतत्य् अथ गजे चापि वङ्गानाम् ईश्वरो बली 06,088.010c जवेन समभिद्रुत्य जगाम धरणीतलम् 06,088.011a दुर्योधनो ऽपि संप्रेक्ष्य पातितं वरवारणम् 06,088.011c प्रभग्नं च बलं दृष्ट्वा जगाम परमां व्यथाम् 06,088.011d*0350_01 अशक्तः प्रतियोद्धुं वै दृष्ट्वा तस्य पराक्रमम् 06,088.012a क्षत्रधर्मं पुरस्कृत्य आत्मनश् चाभिमानिताम् 06,088.012c प्राप्ते ऽपक्रमणे राजा तस्थौ गिरिर् इवाचलः 06,088.013a संधाय च शितं बाणं कालाग्निसमतेजसम् 06,088.013c मुमोच परमक्रुद्धस् तस्मिन् घोरे निशाचरे 06,088.014a तम् आपतन्तं संप्रेक्ष्य बाणम् इन्द्राशनिप्रभम् 06,088.014c लाघवाद् वञ्चयाम् आस महाकायो घटोत्कचः 06,088.015a भूय एव ननादोग्रः क्रोधसंरक्तलोचनः 06,088.015c त्रासयन् सर्वभूतानि युगान्ते जलदो यथा 06,088.016a तं श्रुत्वा निनदं घोरं तस्य भीष्मस्य रक्षसः 06,088.016c आचार्यम् उपसंगम्य भीष्मः शांतनवो ऽब्रवीत् 06,088.017a यथैष निनदो घोरः श्रूयते राक्षसेरितः 06,088.017c हैडिम्बो युध्यते नूनं राज्ञा दुर्योधनेन ह 06,088.018a नैष शक्यो हि संग्रामे जेतुं भूतेन केन चित् 06,088.018c तत्र गच्छत भद्रं वो राजानं परिरक्षत 06,088.019a अभिद्रुतं महाभागं राक्षसेन दुरात्मना 06,088.019c एतद् धि परमं कृत्यं सर्वेषां नः परंतपाः 06,088.020a पितामहवचः श्रुत्वा त्वरमाणा महारथाः 06,088.020c उत्तमं जवम् आस्थाय प्रययुर् यत्र कौरवः 06,088.021a द्रोणश् च सोमदत्तश् च बाह्लिकश् च जयद्रथः 06,088.021c कृपो भूरिश्रवाः शल्यश् चित्रसेनो विविंशतिः 06,088.022a अश्वत्थामा विकर्णश् च आवन्त्यश् च बृहद्बलः 06,088.022c रथाश् चानेकसाहस्रा ये तेषाम् अनुयायिनः 06,088.022e अभिद्रुतं परीप्सन्तः पुत्रं दुर्योधनं तव 06,088.023a तद् अनीकम् अनाधृष्यं पालितं लोकसत्तमैः 06,088.023c आततायिनम् आयान्तं प्रेक्ष्य राक्षससत्तमः 06,088.023e नाकम्पत महाबाहुर् मैनाक इव पर्वतः 06,088.024a प्रगृह्य विपुलं चापं ज्ञातिभिः परिवारितः 06,088.024c शूलमुद्गरहस्तैश् च नानाप्रहरणैर् अपि 06,088.025a ततः समभवद् युद्धं तुमुलं लोमहर्षणम् 06,088.025c राक्षसानां च मुख्यस्य दुर्योधनबलस्य च 06,088.026a धनुषां कूजतां शब्दः सर्वतस् तुमुलो ऽभवत् 06,088.026c अश्रूयत महाराज वंशानां दह्यताम् इव 06,088.027a शस्त्राणां पात्यमानानां कवचेषु शरीरिणाम् 06,088.027c शब्दः समभवद् राजन्न् अद्रीणाम् इव दीर्यताम् 06,088.028a वीरबाहुविसृष्टानां तोमराणां विशां पते 06,088.028c रूपम् आसीद् वियत्स्थानां सर्पाणां सर्पताम् इव 06,088.029a ततः परमसंक्रुद्धो विस्फार्य सुमहद् धनुः 06,088.029c राक्षसेन्द्रो महाबाहुर् विनदन् भैरवं रवम् 06,088.030a आचार्यस्यार्धचन्द्रेण क्रुद्धश् चिच्छेद कार्मुकम् 06,088.030c सोमदत्तस्य भल्लेन ध्वजम् उन्मथ्य चानदत् 06,088.031a बाह्लिकं च त्रिभिर् बाणैर् अभ्यविध्यत् स्तनान्तरे 06,088.031c कृपम् एकेन विव्याध चित्रसेनं त्रिभिः शरैः 06,088.032a पूर्णायतविसृष्टेन सम्यक् प्रणिहितेन च 06,088.032c जत्रुदेशे समासाद्य विकर्णं समताडयत् 06,088.032e न्यषीदत् स रथोपस्थे शोणितेन परिप्लुतः 06,088.033a ततः पुनर् अमेयात्मा नाराचान् दश पञ्च च 06,088.033c भूरिश्रवसि संक्रुद्धः प्राहिणोद् भरतर्षभ 06,088.033e ते वर्म भित्त्वा तस्याशु प्राविशन् मेदिनीतलम् 06,088.034a विविंशतेश् च द्रौणेश् च यन्तारौ समताडयत् 06,088.034c तौ पेततू रथोपस्थे रश्मीन् उत्सृज्य वाजिनाम् 06,088.035a सिन्धुराज्ञो ऽर्धचन्द्रेण वाराहं स्वर्णभूषितम् 06,088.035c उन्ममाथ महाराज द्वितीयेनाच्छिनद् धनुः 06,088.036a चतुर्भिर् अथ नाराचैर् आवन्त्यस्य महात्मनः 06,088.036c जघान चतुरो वाहान् क्रोधसंरक्तलोचनः 06,088.037a पूर्णायतविसृष्टेन पीतेन निशितेन च 06,088.037c निर्बिभेद महाराज राजपुत्रं बृहद्बलम् 06,088.037e स गाढविद्धो व्यथितो रथोपस्थ उपाविशत् 06,088.038a भृशं क्रोधेन चाविष्टो रथस्थो राक्षसाधिपः 06,088.038c चिक्षेप निशितांस् तीक्ष्ण्ठशरान् आशीविषोपमान् 06,088.038e बिभिदुस् ते महाराज शल्यं युद्धविशारदम् 06,088.038f*0351_01 प्राविशन् भूतलं राजन् वल्मीकम् इव पन्नगाः 06,089.001 संजय उवाच 06,089.001a विमुखीकृत्य तान् सर्वांस् तावकान् युधि राक्षसः 06,089.001c जिघांसुर् भरतश्रेष्ठ दुर्योधनम् उपाद्रवत् 06,089.002a तम् आपतन्तं संप्रेक्ष्य राजानं प्रति वेगितम् 06,089.002c अभ्यधावज् जिघांसन्तस् तावका युद्धदुर्मदाः 06,089.003a तालमात्राणि चापानि विकर्षन्तो महाबलाः 06,089.003c तम् एकम् अभ्यधावन्त नदन्तः सिंहसंघवत् 06,089.004a अथैनं शरवर्षेण समन्तात् पर्यवारयन् 06,089.004c पर्वतं वारिधाराभिः शरदीव बलाहकाः 06,089.005a स गाढविद्धो व्यथितस् तोत्त्रार्दित इव द्विपः 06,089.005c उत्पपात तदाकाशं समन्ताद् वैनतेयवत् 06,089.006a व्यनदत् सुमहानादं जीमूत इव शारदः 06,089.006c दिशः खं प्रदिशश् चैव नादयन् भैरवस्वनः 06,089.007a राक्षसस्य तु तं शब्दं श्रुत्वा राजा युधिष्ठिरः 06,089.007c उवाच भरतश्रेष्ठो भीमसेनम् इदं वचः 06,089.008a युध्यते राक्षसो नूनं धार्तराष्ट्रैर् महारथैः 06,089.008c यथास्य श्रूयते शब्दो नदतो भैरवं स्वनम् 06,089.008e अतिभारं च पश्यामि तत्र तात समाहितम् 06,089.009a पितामहश् च संक्रुद्धः पाञ्चालान् हन्तुम् उद्यतः 06,089.009c तेषां च रक्षणार्थाय युध्यते फल्गुनः परैः 06,089.010a एतच् छ्रुत्वा महाबाहो कार्यद्वयम् उपस्थितम् 06,089.010c गच्छ रक्षस्व हैडिम्बं संशयं परमं गतम् 06,089.011a भ्रातुर् वचनम् आज्ञाय त्वरमाणो वृकोदरः 06,089.011c प्रययौ सिंहनादेन त्रासयन् सर्वपार्थिवान् 06,089.011e वेगेन महता राजन् पर्वकाले यथोदधिः 06,089.012a तम् अन्वयात् सत्यधृतिः सौचित्तिर् युद्धदुर्मदः 06,089.012c श्रेणिमान् वसुदानश् च पुत्रः काश्यस्य चाभिभूः 06,089.013a अभिमन्युमुखाश् चैव द्रौपदेया महारथाः 06,089.013c क्षत्रदेवश् च विक्रान्तः क्षत्रधर्मा तथैव च 06,089.014a अनूपाधिपतिश् चैव नीलः स्वबलम् आस्थितः 06,089.014c महता रथवंशेन हैडिम्बं पर्यवारयन् 06,089.015a कुञ्जरैश् च सदा मत्तैः षट्सहस्रैः प्रहारिभिः 06,089.015c अभ्यरक्षन्त सहिता राक्षसेन्द्रं घटोत्कचम् 06,089.016a सिंहनादेन महता नेमिघोषेण चैव हि 06,089.016c खुरशब्दनिनादैश् च कम्पयन्तो वसुंधराम् 06,089.017a तेषाम् आपततां श्रुत्वा शब्दं तं तावकं बलम् 06,089.017c भीमसेनभयोद्विग्नं विवर्णवदनं तथा 06,089.017e परिवृत्तं महाराज परित्यज्य घटोत्कचम् 06,089.018a ततः प्रववृते युद्धं तत्र तत्र महात्मनाम् 06,089.018c तावकानां परेषां च संग्रामेष्व् अनिवर्तिनाम् 06,089.019a नानारूपाणि शस्त्राणि विसृजन्तो महारथाः 06,089.019c अन्योन्यम् अभिधावन्तः संप्रहारं प्रचक्रिरे 06,089.019e व्यतिषक्तं महारौद्रं युद्धं भीरुभयावहम् 06,089.020a हया गजैः समाजग्मुः पादाता रथिभिः सह 06,089.020b*0352_01 रथा रथैः समागच्छन् नागा नागैश् च संयुगे 06,089.020c अन्योन्यं समरे राजन् प्रार्थयाना महद् यशः 06,089.021a सहसा चाभवत् तीव्रं संनिपातान् महद् रजः 06,089.021c रथाश्वगजपत्तीनां पदनेमिसमुद्धतम् 06,089.022a धूम्रारुणं रजस् तीव्रं रणभूमिं समावृणोत् 06,089.022c नैव स्वे न परे राजन् समजानन् परस्परम् 06,089.023a पिता पुत्रं न जानीते पुत्रो वा पितरं तथा 06,089.023c निर्मर्यादे तथा भूते वैशसे लोमहर्षणे 06,089.024a शस्त्राणां भरतश्रेष्ठ मनुष्याणां च गर्जताम् 06,089.024c सुमहान् अभवच् छब्दो वंशानाम् इव दह्यताम् 06,089.025a गजवाजिमनुष्याणां शोणितान्त्रतरङ्गिणी 06,089.025c प्रावर्तत नदी तत्र केशशैवलशाद्वला 06,089.026a नराणां चैव कायेभ्यः शिरसां पततां रणे 06,089.026c शुश्रुवे सुमःठशब्दः पतताम् अश्मनाम् इव 06,089.027a विशिरस्कैर् मनुष्यैश् च छिन्नगात्रैश् च वारणैः 06,089.027c अश्वैः संभिन्नदेहैश् च संकीर्णाभूद् वसुंधरा 06,089.028a नानाविधानि शस्त्राणि विसृजन्तो महारथाः 06,089.028c अन्योन्यम् अभिधावन्तः संप्रहारं प्रचक्रिरे 06,089.029a हया हयान् समासाद्य प्रेषिता हयसादिभिः 06,089.029c समाहत्य रणे ऽन्योन्यं निपेतुर् गतजीविताः 06,089.030a नरा नरान् समासाद्य क्रोधरक्तेक्षणा भृशम् 06,089.030c उरांस्य् उरोभिर् अन्योन्यं समाश्लिष्य निजघ्निरे 06,089.031a प्रेषिताश् च महामात्रैर् वारणाः परवारणाः 06,089.031c अभिघ्नन्ति विषाणाग्रैर् वारणान् एव संयुगे 06,089.032a ते जातरुधिरापीडाः पताकाभिर् अलंकृताः 06,089.032c संसक्ताः प्रत्यदृश्यन्त मेघा इव सविद्युतः 06,089.033a के चिद् भिन्ना विषाणाग्रैर् भिन्नकुम्भाश् च तोमरैः 06,089.033c विनदन्तो ऽभ्यधावन्त गर्जन्तो जलदा इव 06,089.034a के चिद् धस्तैर् द्विधा छिन्नैश् छिन्नगात्रास् तथापरे 06,089.034c निपेतुस् तुमुले तस्मिंश् छिन्नपक्षा इवाद्रयः 06,089.035a पार्श्वैस् तु दारितैर् अन्ये वारणैर् वरवारणाः 06,089.035c मुमुचुः शोणितं भूरि धातून् इव महीधराः 06,089.036a नाराचाभिहतास् त्व् अन्ये तथा विद्धाश् च तोमरैः 06,089.036c हतारोहा व्यदृश्यन्त विशृङ्गा इव पर्वताः 06,089.037a के चित् क्रोधसमाविष्टा मदान्धा निरवग्रहाः 06,089.037c रथान् हयान् पदातांश् च ममृदुः शतशो रणे 06,089.038a तथा हया हयारोहैस् ताडिताः प्रासतोमरैः 06,089.038c तेन तेनाभ्यवर्तन्त कुर्वन्तो व्याकुला दिशः 06,089.039a रथिनो रथिभिः सार्धं कुलपुत्रास् तनुत्यजः 06,089.039c परां शक्तिं समास्थाय चक्रुः कर्माण्य् अभीतवत् 06,089.040a स्वयंवर इवामर्दे प्रजह्रुर् इतरेतरम् 06,089.040c प्रार्थयाना यशो राजन् स्वर्गं वा युद्धशालिनः 06,089.041a तस्मिंस् तथा वर्तमाने संग्रामे लोमहर्षणे 06,089.041c धार्तराष्ट्रं महत् सैन्यं प्रायशो विमुखीकृतम् 06,090.001 संजय उवाच 06,090.001a स्वसैन्यं निहतं दृष्ट्वा राजा दुर्योधनः स्वयम् 06,090.001c अभ्यधावत संक्रुद्धो भीमसेनम् अरिंदमम् 06,090.002a प्रगृह्य सुमहच् चापम् इन्द्राशनिसमस्वनम् 06,090.002c महता शरवर्षेण पाण्डवं समवाकिरत् 06,090.003a अर्धचन्द्रं च संधाय सुतीक्ष्णं लोमवाहिनम् 06,090.003c भीमसेनस्य चिच्छेद चापं क्रोधसमन्वितः 06,090.004a तदन्तरं च संप्रेक्ष्य त्वरमाणो महारथः 06,090.004c संदधे निशितं बाणं गिरीणाम् अपि दारणम् 06,090.004e तेनोरसि महाबाहुर् भीमसेनम् अताडयत् 06,090.005a स गाढविद्धो व्यथितः सृक्किणी परिसंलिहन् 06,090.005c समाललम्बे तेजस्वी ध्वजं हेमपरिष्कृतम् 06,090.006a तथा विमनसं दृष्ट्वा भीमसेनं घटोत्कचः 06,090.006c क्रोधेनाभिप्रजज्वाल दिधक्षन्न् इव पावकः 06,090.007a अभिमन्युमुखाश् चैव पाण्डवानां महारथाः 06,090.007c समभ्यधावन् क्रोशन्तो राजानं जातसंभ्रमाः 06,090.008a संप्रेक्ष्य तान् आपततः संक्रुद्ध्ठजातसंभ्रमान् 06,090.008c भारद्वाजो ऽब्रवीद् वाक्यं तावकानां महारथान् 06,090.009a क्षिप्रं गच्छत भद्रं वो राजानं परिरक्षत 06,090.009c संशयं परमं प्राप्तं मज्जन्तं व्यसनार्णवे 06,090.010a एते क्रुद्धा महेष्वासाः पाण्डवानां महारथाः 06,090.010c भीमसेनं पुरस्कृत्य दुर्योधनम् उपद्रुताः 06,090.011a नानाविधानि शस्त्राणि विसृजन्तो जये रताः 06,090.011c नदन्तो भैरवान् नादांस् त्रासयन्तश् च भूम् इमाम् 06,090.012a तद् आचार्यवचः श्रुत्वा सोमदत्तपुरोगमाः 06,090.012c तावकाः समवर्तन्त पाण्डवानाम् अनीकिनीम् 06,090.013a कृपो भूरिश्रवाः शल्यो द्रोणपुत्रो विविंशतिः 06,090.013c चित्रसेनो विकर्णश् च सैन्धवो ऽथ बृहद्बलः 06,090.013e आवन्त्यौ च महेष्वासौ कौरवं पर्यवारयन् 06,090.014a ते विंशतिपदं गत्वा संप्रहारं प्रचक्रिरे 06,090.014c पाण्डवा धार्तराष्ट्राश् च परस्परजिघांसवः 06,090.015a एवम् उक्त्वा महाबाहुर् महद् विस्फार्य कार्मुकम् 06,090.015c भारद्वाजस् ततो भीमं षड्विंशत्या समार्पयत् 06,090.016a भूयश् चैनं महाबाहुः शरैः शीघ्रम् अवाकिरत् 06,090.016c पर्वतं वारिधाराभिः शरदीव बलाहकः 06,090.017a तं प्रत्यविध्यद् दशभिर् भीमसेनः शिलीमुखैः 06,090.017c त्वरमाणो महेष्वासः सव्ये पार्श्वे महाबलः 06,090.018a स गाढविद्धो व्यथितो वयोवृद्धश् च भारत 06,090.018c प्रनष्टसंज्ञः सहसा रथोपस्थ उपाविशत् 06,090.019a गुरुं प्रव्यथितं दृष्ट्वा राजा दुर्योधनः स्वयम् 06,090.019c द्रौणायनिश् च संक्रुद्धौ भीमसेनम् अभिद्रुतौ 06,090.020a ताव् आपतन्तौ संप्रेक्ष्य कालान्तकयमोपमौ 06,090.020c भीमसेनो महाबाहुर् गदाम् आदाय सत्वरः 06,090.021a अवप्लुत्य रथात् तूर्णं तस्थौ गिरिर् इवाचलः 06,090.021c समुद्यम्य गदां गुर्वीं यमदण्डोपमां रणे 06,090.022a तम् उद्यतगदं दृष्ट्वा कैलासम् इव शृङ्गिणम् 06,090.022c कौरवो द्रोणपुत्रश् च सहिताव् अभ्यधावताम् 06,090.023a ताव् आपतन्तौ सहितौ त्वरितौ बलिनां वरौ 06,090.023c अभ्यधावत वेगेन त्वरमाणो वृकोदरः 06,090.024a तम् आपतन्तं संप्रेक्ष्य संक्रुद्धं भीमदर्शनम् 06,090.024c समभ्यधावंस् त्वरिताः कौरवाणां महारथाः 06,090.025a भारद्वाजमुखाः सर्वे भीमसेनजिघांसया 06,090.025c नानाविधानि शस्त्राणि भीमस्योरस्य् अपातयन् 06,090.025e सहिताः पाण्डवं सर्वे पीडयन्तः समन्ततः 06,090.026a तं दृष्ट्वा संशयं प्राप्तं पीड्यमानं महारथम् 06,090.026c अभिमन्युप्रभृतयः पाण्डवानां महारथाः 06,090.026e अभ्यधावन् परीप्सन्तः प्राणांस् त्यक्त्वा सुदुस्त्यजान् 06,090.027a अनूपाधिपतिः शूरो भीमस्य दयितः सखा 06,090.027c नीलो नीलाम्बुदप्रख्यः संक्रुद्धो द्रौणिम् अभ्ययात् 06,090.027e स्पर्धते हि महेष्वासो नित्यं द्रोणसुतेन यः 06,090.028a स विस्फार्य महच् चापं द्रौणिं विव्याध पत्रिणा 06,090.028c यथा शक्रो महाराज पुरा विव्याध दानवम् 06,090.029a विप्रचित्तिं दुराधर्षं देवतानां भयंकरम् 06,090.029c येन लोकत्रयं क्रोधात् त्रासितं स्वेन तेजसा 06,090.029d*0353_01 स रुद्रेण जितः पूर्वं निहतो मातरिश्वना 06,090.030a तथा नीलेन निर्भिन्नः सुमुखेन पतत्रिणा 06,090.030c संजातरुधिरोत्पीडो द्रौणिः क्रोधसमन्वितः 06,090.031a स विस्फार्य धनुश् चित्रम् इन्द्राशनिसमस्वनम् 06,090.031c दध्रे नीलविनाशाय मतिं मतिमतां वरः 06,090.032a ततः संधाय विमलान् भल्लान् कर्मारपायितान् 06,090.032c जघान चतुरो वाहान् पातयाम् आस च ध्वजम् 06,090.032d*0354_01 ततः षष्ठेन भल्लेन रथात् सूतम् अपातयत् 06,090.032d*0355_01 सूतं चैकेन भल्लेन रथनीडाद् अपाहरत् 06,090.033a सप्तमेन च भल्लेन नीलं विव्याध वक्षसि 06,090.033c स गाढविद्धो व्यथितो रथोपस्थ उपाविशत् 06,090.034a मोहितं वीक्ष्य राजानं नीलम् अभ्रचयोपमम् 06,090.034c घटोत्कचो ऽपि संक्रुद्धो भ्रातृभिः परिवारितः 06,090.035a अभिदुद्राव वेगेन द्रौणिम् आहवशोभिनम् 06,090.035c तथेतरे अभ्यधावन् राक्षसा युद्धदुर्मदाः 06,090.035d*0356_01 भीमसेनो ऽपि समरे नीलं नीलाञ्जनप्रभम् 06,090.035d*0356_02 आरोप्य स्वरथं वीरो दुर्योधनम् उपाद्रवत् 06,090.036a तम् आपतन्तं संप्रेक्ष्य राक्षसं घोरदर्शनम् 06,090.036c अभ्यधावत तेजस्वी भारद्वाजात्मजस् त्वरन् 06,090.037a निजघान च संक्रुद्धो राक्षसान् भीमदर्शनान् 06,090.037c यो ऽभवन्न् अग्रतः क्रुद्धा राक्षसस्य पुरःसराः 06,090.038a विमुखांश् चैव तान् दृष्ट्वा द्रौणिचापच्युतैः शरैः 06,090.038c अक्रुध्यत महाकायो भैमसेनिर् घटोत्कचः 06,090.039a प्रादुश्चक्रे महामायां घोररूपां सुदारुणाम् 06,090.039c मोहयन् समरे द्रौणिं मायावी राक्षसाधिपः 06,090.040a ततस् ते तावकाः सर्वे मायया विमुखीकृताः 06,090.040c अन्योन्यं समपश्यन्त निकृत्तान् मेदिनीतले 06,090.040e विचेष्टमानान् कृपण्ठशोणितेन समुक्षितान् 06,090.041a द्रोणं दुर्योधनं शल्यम् अश्वत्थामानम् एव च 06,090.041c प्रायशश् च महेष्वासा ये प्रधानाश् च कौरवाः 06,090.042a विध्वस्ता रथिनः सर्वे गजाश् च विनिपातिताः 06,090.042c हयाश् च सहयारोहा विनिकृत्ताः सहस्रशः 06,090.043a तद् दृष्ट्वा तावकं सैन्यं विद्रुतं शिबिरं प्रति 06,090.043c मम प्राक्रोशतो राजंस् तथा देवव्रतस्य च 06,090.044a युध्यध्वं मा पलायध्वं मायैषा राक्षसी रणे 06,090.044c घटोत्कचप्रयुक्तेति नातिष्ठन्त विमोहिताः 06,090.044e नैव ते श्रद्दधुर् भीता वदतोर् आवयोर् वचः 06,090.045a तांश् च प्रद्रवतो दृष्ट्वा जयं प्राप्ताश् च पाण्डवाः 06,090.045c घटोत्कचेन सहिताः सिंहनादान् प्रचक्रिरे 06,090.045e शङ्खदुन्दुभिघोषाश् च समन्तात् सस्वनुर् भृशम् 06,090.046a एवं तव बलं सर्वं हैडिम्बेन दुरात्मना 06,090.046c सूर्यास्तमनवेलायां प्रभग्नं विद्रुतं दिशः 06,091.001 संजय उवाच 06,091.001a तस्मिन् महति संक्रन्दे राजा दुर्योधनस् तदा 06,091.001b*0357_01 पराजयं राक्षसेन नामृष्यत परंतप 06,091.001c गाङ्गेयम् उपसंगम्य विनयेनाभिवाद्य च 06,091.002a तस्य सर्वं यथावृत्तम् आख्यातुम् उपचक्रमे 06,091.002c घटोत्कचस्य विजयम् आत्मनश् च पराजयम् 06,091.003a कथयाम् आस दुर्धर्षो विनिःश्वस्य पुनः पुनः 06,091.003c अब्रवीच् च तदा राजन् भीष्मं कुरुपितामहम् 06,091.004a भवन्तं समुपाश्रित्य वासुदेवं यथा परैः 06,091.004c पाण्डवैर् विग्रहो घोरः समारब्धो मया प्रभो 06,091.005a एकादश समाख्याता अक्षौहिण्यश् च या मम 06,091.005c निदेशे तव तिष्ठन्ति मया सार्धं परंतप 06,091.006a सो ऽहं भरतशार्दूल भीमसेनपुरोगमैः 06,091.006c घटोत्कचं समाश्रित्य पाण्डवैर् युधि निर्जितः 06,091.007a तन् मे दहति गात्राणि शुष्कवृक्षम् इवानलः 06,091.007c तद् इच्छामि महाभाग त्वत्प्रसादात् परंतप 06,091.008a राक्षसापसदं हन्तुं स्वयम् एव पितामह 06,091.008c त्वां समाश्रित्य दुर्धर्षं तन् मे कर्तुं त्वम् अर्हसि 06,091.009a एतच् छ्रुत्वा तु वचनं राज्ञो भरतसत्तम 06,091.009c दुर्योधनम् इदं वाक्यं भीष्मः शांतनवो ऽब्रवीत् 06,091.010a शृणु राजन् मम वचो यत् त्वा वक्ष्यामि कौरव 06,091.010c यथा त्वया महाराज वर्तितव्यं परंतप 06,091.011a आत्मा रक्ष्यो रणे तात सर्वावस्थास्व् अरिंदम 06,091.011c धर्मराजेन संग्रामस् त्वया कार्यः सदानघ 06,091.012a अर्जुनेन यमाभ्यां वा भीमसेनेन वा पुनः 06,091.012b*0358_01 न तु कार्यस् त्वया राजन् हैडिम्बेन दुरात्मना 06,091.012c राजधर्मं पुरस्कृत्य राजा राजानम् ऋच्छति 06,091.013a अहं द्रोणः कृपो द्रौणिः कृतवर्मा च सात्वतः 06,091.013c शल्यश् च सौमदत्तिश् च विकर्णश् च महारथः 06,091.014a तव च भ्रातरः शूरा दुःशासनपुरोगमाः 06,091.014c त्वदर्थं प्रतियोत्स्यामो राक्षसं तं महाबलम् 06,091.015a तस्मिन् रौद्रे राक्षसेन्द्रे यदि ते हृच्छयो महान् 06,091.015c अयं वा गच्छतु रणे तस्य युद्धाय दुर्मतेः 06,091.015e भगदत्तो महीपालः पुरंदरसमो युधि 06,091.016a एतावद् उक्त्वा राजानं भगदत्तम् अथाब्रवीत् 06,091.016c समक्षं पार्थिवेन्द्रस्य वाक्यं वाक्यविशारदः 06,091.017a गच्छ शीघ्रं महाराज हैडिम्बं युद्धदुर्मदम् 06,091.017c वारयस्व रणे यत्तो मिषतां सर्वधन्विनाम् 06,091.017e राक्षसं क्रूरकर्माणं यथेन्द्रस् तारकं पुरा 06,091.018a तव दिव्यानि चास्त्राणि विक्रमश् च परंतप 06,091.018c समागमश् च बहुभिः पुराभूद् असुरैः सह 06,091.019a त्वं तस्य राजशार्दूल प्रतियोद्धा महाहवे 06,091.019c स्वबलेन वृतो राजञ् जहि राक्षसपुंगवम् 06,091.020a एतच् छ्रुत्वा तु वचनं भीष्मस्य पृतनापतेः 06,091.020c प्रययौ सिंहनादेन परान् अभिमुखो द्रुतम् 06,091.021a तम् आद्रवन्तं संप्रेक्ष्य गर्जन्तम् इव तोयदम् 06,091.021c अभ्यवर्तन्त संक्रुद्धाः पाण्डवानां महारथाः 06,091.022a भिमसेनो ऽभिमन्युश् च राक्षसश् च घटोत्कचः 06,091.022c द्रौपदेयाः सत्यधृतिः क्षत्रदेवश् च मारिष 06,091.023a चेदिपो वसुदानश् च दशार्णाधिपतिस् तथा 06,091.023c सुप्रतीकेन तांश् चापि भगदत्तो ऽप्य् उपाद्रवत् 06,091.024a ततः समभवद् युद्धं घोररूपं भयानकम् 06,091.024c पाण्डूनां भगदत्तेन यमराष्ट्रविवर्धनम् 06,091.025a प्रमुक्ता रथिभिर् बाणा भीमवेगाः सुतेजनाः 06,091.025c ते निपेतुर् महाराज नागेषु च रथेषु च 06,091.026a प्रभिन्नाश् च महानागा विनीता हस्तिसादिभिः 06,091.026c परस्परं समासाद्य संनिपेतुर् अभीतवत् 06,091.027a मदान्धा रोषसंरब्धा विषाणाग्रैर् महाहवे 06,091.027c बिभिदुर् दन्तमुसलैः समासाद्य परस्परम् 06,091.028a हयाश् च चामरापीडाः प्रासपाणिभिर् आस्थिताः 06,091.028c चोदिताः सादिभिः क्षिप्रं निपेतुर् इतरेतरम् 06,091.029a पादाताश् च पदात्योघैस् ताडिताः शक्तितोमरैः 06,091.029c न्यपतन्त तदा भूमौ शतशो ऽथ सहस्रशः 06,091.030a रथिनश् च तथा राजन् कर्णिनालीकसायकैः 06,091.030c निहत्य समरे वीरान् सिंहनादान् विनेदिरे 06,091.031a तस्मिंस् तथा वर्तमाने संग्रामे लोमहर्षणे 06,091.031c भगदत्तो महेष्वासो भीमसेनम् अथाद्रवत् 06,091.032a कुञ्जरेण प्रभिन्नेन सप्तधा स्रवता मदम् 06,091.032c पर्वतेन यथा तोयं स्रवमाणेन सर्वतः 06,091.033a किरञ् शरसहस्राणि सुप्रतीकशिरोगतः 06,091.033c ऐरावतस्थो मघवान् वारिधारा इवानघ 06,091.034a स भीमं शरधाराभिस् ताडयाम् आस पार्थिवः 06,091.034c पर्वतं वारिधाराभिः प्रावृषीव बलाहकः 06,091.035a भीमसेनस् तु संक्रुद्धः पादरक्षान् परःशतान् 06,091.035c निजघान महेष्वासः संक्रुद्धः शरवृष्टिभिः 06,091.036a तान् दृष्ट्वा निहतान् क्रुद्धो भगदत्तः प्रतापवान् 06,091.036c चोदयाम् आस नागेन्द्रं भीमसेनरथं प्रति 06,091.037a स नागः प्रेषितस् तेन बाणो ज्याचोदितो यथा 06,091.037c अभ्यधावत वेगेन भीमसेनम् अरिंदमम् 06,091.038a तम् आपतन्तं संप्रेक्ष्य पाण्डवानां महारथाः 06,091.038c अभ्यवर्तन्त वेगेन भीमसेनपुरोगमाः 06,091.039a केकयाश् चाभिमन्युश् च द्रौपदेयाश् च सर्वशः 06,091.039c दशार्णाधिपतिः शूरः क्षत्रदेवश् च मारिष 06,091.039e चेदिपश् चित्रकेतुश् च संक्रुद्धाः सर्व एव ते 06,091.040a उत्तमास्त्राणि दिव्यानि दर्शयन्तो महाबलाः 06,091.040c तम् एकं कुञ्जरं क्रुद्धाः समन्तात् पर्यवारयन् 06,091.041a स विद्धो बहुभिर् बाणैर् व्यरोचत महाद्विपः 06,091.041c संजातरुधिरोत्पीडो धातुचित्र इवाद्रिराट् 06,091.042a दशार्णाधिपतिश् चापि गजं भूमिधरोपमम् 06,091.042c समास्थितो ऽभिदुद्राव भगदत्तस्य वारणम् 06,091.043a तम् आपतन्तं समरे गजं गजपतिः स च 06,091.043c दधार सुप्रतीको ऽपि वेलेव मकरालयम् 06,091.043d*0359_01 दधार सुप्रतीकं तं क्षत्रधर्मा गजेन तु 06,091.044a वारितं प्रेक्ष्य नागेन्द्रं दशार्णस्य महात्मनः 06,091.044c साधु साध्व् इति सैन्यानि पाण्डवेयान्य् अपूजयन् 06,091.045a ततः प्राग्ज्योतिषः क्रुद्धस् तोमरान् वै चतुर्दश 06,091.045c प्राहिणोत् तस्य नागस्य प्रमुखे नृपसत्तम 06,091.046a तस्य वर्म मुखत्राणं शातकुम्भपरिष्कृतम् 06,091.046c विदार्य प्राविशन् क्षिप्रं वल्मीकम् इव पन्नगाः 06,091.047a स गाढविद्धो व्यथितो नागो भरतसत्तम 06,091.047c उपावृत्तमदः क्षिप्रं स न्यवर्तत वेगतः 06,091.048a प्रदुद्राव च वेगेन प्रणदन् भैरवं स्वनम् 06,091.048c स मर्दमानः स्वबलं वायुर् वृक्षान् इवौजसा 06,091.049a तस्मिन् पराजिते नागे पाण्डवानां महारथाः 06,091.049c सिंहनादं विनद्योच्चैर् युद्धायैवोपतस्थिरे 06,091.050a ततो भीमं पुरस्कृत्य भगदत्तम् उपाद्रवन् 06,091.050c किरन्तो विविधान् बांठशस्त्राणि विविधानि च 06,091.051a तेषाम् आपततां राजन् संक्रुद्धानाम् अमर्षिणाम् 06,091.051c श्रुत्वा स निनदं घोरम् अमर्षाद् गतसाध्वसः 06,091.051e भगदत्तो महेष्वासः स्वनागं प्रत्यचोदयत् 06,091.052a अङ्कुशाङ्गुष्ठनुदितः स गजप्रवरो युधि 06,091.052c तस्मिन् क्षणे समभवत् संवर्तक इवानलः 06,091.053a रथसंघांस् तथा नागान् हयांश् च सह सादिभिः 06,091.053c पादातांश् च सुसंक्रुद्धः शतशो ऽथ सहस्रशः 06,091.053e अमृद्नात् समरे राजन् संप्रधावंस् ततस् ततः 06,091.054a तेन संलोड्यमानं तु पाण्डूनां तद् बलं महत् 06,091.054c संचुकोच महाराज चर्मेवाग्नौ समाहितम् 06,091.055a भग्नं तु स्वबलं दृष्ट्वा भगदत्तेन धीमता 06,091.055c घटोत्कचो ऽथ संक्रुद्धो भगदत्तम् उपाद्रवत् 06,091.056a विकटः पुरुषो राजन् दीप्तास्यो दीप्तलोचनः 06,091.056c रूपं विभीषणं कृत्वा रोषेण प्रज्वलन्न् इव 06,091.057a जग्राह विपुलं शूलं गिरीणाम् अपि दारणम् 06,091.057c नागं जिघांसुः सहसा चिक्षेप च महाबलः 06,091.057e सविष्फुलिङ्गज्वालाभिः समन्तात् परिवेष्टितम् 06,091.058a तम् आपतन्तं सहसा दृष्ट्वा ज्वालाकुलं रणे 06,091.058c चिक्षेप रुचिरं तीक्ष्णम् अर्धचन्द्रं स पार्थिवः 06,091.058e चिच्छेद सुमहच् छूलं तेन बाणेन वेगवत् 06,091.059a निपपात द्विधा छिन्नं शूलं हेमपरिष्कृतम् 06,091.059c महाशनिर् यथा भ्रष्टा शक्रमुक्ता नभोगता 06,091.060a शूलं निपतितं दृष्ट्वा द्विधा कृत्तं स पार्थिवः 06,091.060c रुक्मदण्डां महाशक्तिं जग्राहाग्निशिखोपमाम् 06,091.060e चिक्षेप तां राक्षसस्य तिष्ठ तिष्ठेति चाब्रवीत् 06,091.061a ताम् आपतन्तीं संप्रेक्ष्य वियत्स्थाम् अशनीम् इव 06,091.061c उत्पत्य राक्षसस् तूर्णं जग्राह च ननाद च 06,091.062a बभञ्ज चैनां त्वरितो जानुन्य् आरोप्य भारत 06,091.062c पश्यतः पार्थिवेन्द्रस्य तद् अद्भुतम् इवाभवत् 06,091.063a तद् अवेक्ष्य कृतं कर्म राक्षसेन बलीयसा 06,091.063c दिवि देवाः सगन्धर्वा मुनयश् चापि विस्मिताः 06,091.064a पाण्डवाश् च महेष्वासा भीमसेनपुरोगमाः 06,091.064c साधु साध्व् इति नादेन पृथिवीम् अनुनादयन् 06,091.065a तं तु श्रुत्वा महानादं प्रहृष्टानां महात्मनाम् 06,091.065c नामृष्यत महेष्वासो भगदत्तः प्रतापवान् 06,091.066a स विस्फार्य महच् चापम् इन्द्राशनिसमस्वनम् 06,091.066c अभिदुद्राव वेगेन पाण्डवानां महारथान् 06,091.066e विसृजन् विमलांस् तीक्ष्णान् नाराच्ठज्वलनप्रभान् 06,091.067a भीमम् एकेन विव्याध राक्षसं नवभिः शरैः 06,091.067c अभिमन्युं त्रिभिश् चैव केकयान् पञ्चभिस् तथा 06,091.068a पूर्णायतविसृष्टेन स्वर्णपुङ्खेन पत्रिणा 06,091.068c बिभेद दक्षिणं बाहुं क्षत्रदेवस्य चाहवे 06,091.068e पपात सहसा तस्य सशरं धनुर् उत्तमम् 06,091.069a द्रौपदेयांस् ततः पञ्च पञ्चभिः समताडयत् 06,091.069c भीमसेनस्य च क्रोधान् निजघान तुरंगमान् 06,091.070a ध्वजं केसरिणं चास्य चिच्छेद विशिखैस् त्रिभिः 06,091.070c निर्बिभेद त्रिभिश् चान्यैः सारथिं चास्य पत्रिभिः 06,091.071a स गाढविद्धो व्यथितो रथोपस्थ उपाविशत् 06,091.071c विशोको भरतश्रेष्ठ भगदत्तेन संयुगे 06,091.072a ततो भीमो महाराज विरथो रथिनां वरः 06,091.072c गदां प्रगृह्य वेगेन प्रचस्कन्द महारथात् 06,091.073a तम् उद्यतगदं दृष्ट्वा सशृङ्गम् इव पर्वतम् 06,091.073c तावकानां भयं घोरं समपद्यत भारत 06,091.074a एतस्मिन्न् एव काले तु पाण्डवः कृष्णसारथिः 06,091.074c आजगाम महाराज निघ्नञ् शत्रून् सहस्रशः 06,091.075a यत्र तौ पुरुषव्याघ्रौ पितापुत्रौ परंतपौ 06,091.075c प्राग्ज्योतिषेण संसक्तौ भीमसेनघटोत्कचौ 06,091.076a दृष्ट्वा तु पाण्डवो राजन् युध्यमानान् महारथान् 06,091.076c त्वरितो भरतश्रेष्ठ तत्रायाद् विकिरञ् शरान् 06,091.077a ततो दुर्योधनो राजा त्वरमाणो महारथः 06,091.077c सेनाम् अचोदयत् क्षिप्रं रथनागाश्वसंकुलाम् 06,091.078a ताम् आपतन्तीं सहसा कौरवाणां महाचमूम् 06,091.078c अभिदुद्राव वेगेन पाण्डवः श्वेतवाहनः 06,091.079a भगदत्तो ऽपि समरे तेन नागेन भारत 06,091.079c विमृद्नन् पाण्डवबलं युधिष्ठिरम् उपाद्रवत् 06,091.080a तदासीत् तुमुलं युद्धं भगदत्तस्य मारिष 06,091.080c पाञ्चालैः सृञ्जयैश् चैव केकयैश् चोद्यतायुधैः 06,091.081a भीमसेनो ऽपि समरे ताव् उभौ केशवार्जुनौ 06,091.081c आश्रावयद् यथावृत्तम् इरावद् वधम् उत्तमम् 06,092.001 संजय उवाच 06,092.001a पुत्रं तु निहतं श्रुत्वा इरावन्तं धनंजयः 06,092.001c दुःखेन महताविष्टो निःश्वसन् पन्नगो यथा 06,092.002a अब्रवीत् समरे राजन् वासुदेवम् इदं वचः 06,092.002c इदं नूनं महाप्राज्ञो विदुरो दृष्टवान् पुरा 06,092.003a कुरूणां पाण्डवानां च क्षयं घोरं महामतिः 06,092.003c ततो निवारयितवान् धृतराष्ट्रं जनेश्वरम् 06,092.004a अवध्या बहवो वीराः संग्रामे मधुसूदन 06,092.004c निहताः कौरवैः संख्ये तथास्माभिश् च ते हताः 06,092.005a अर्थहेतोर् नरश्रेष्ठ क्रियते कर्म कुत्सितम् 06,092.005c धिग् अर्थान् यत्कृते ह्य् एवं क्रियते ज्ञातिसंक्षयः 06,092.006a अधनस्य मृतं श्रेयो न च ज्ञातिवधाद् धनम् 06,092.006c किं नु प्राप्स्यामहे कृष्ण हत्वा ज्ञातीन् समागतान् 06,092.007a दुर्योधनापराधेन शकुनेः सौबलस्य च 06,092.007c क्षत्रिया निधनं यान्ति कर्णदुर्मन्त्रितेन च 06,092.008a इदानीं च विजानामि सुकृतं मधुसूदन 06,092.008c कृतं राज्ञा महाबाहो याचता स्म सुयोधनम् 06,092.008e राज्यार्धं पञ्च वा ग्रामान् नाकार्षीत् स च दुर्मतिः 06,092.009a दृष्ट्वा हि क्षत्रिय्ठशूर्ठशयानान् धरणीतले 06,092.009c निन्दामि भृशम् आत्मानं धिग् अस्तु क्षत्रजीविकाम् 06,092.010a अशक्तम् इति माम् एते ज्ञास्यन्ति क्षत्रिया रणे 06,092.010c युद्धं ममैभिरुचितं ज्ञातिभिर् मधुसूदन 06,092.011a संचोदय हयान् क्षिप्रं धार्तराष्ट्रचमूं प्रति 06,092.011c प्रतरिष्ये महापारं भुजाभ्यां समरोदधिम् 06,092.011e नायं क्लीबयितुं कालो विद्यते माधव क्व चित् 06,092.012a एवम् उक्तस् तु पार्थेन केशवः परवीरहा 06,092.012c चोदयाम् आस तान् अश्वान् पाण्डुरान् वातरंहसः 06,092.013a अथ शब्दो महान् आसीत् तव सैन्यस्य भारत 06,092.013c मारुतोद्धूतवेगस्य सागरस्येव पर्वणि 06,092.013d*0360_01 रथं संप्रेरयाम् आस वेगेन त्वरितोज्ज्वलम् 06,092.014a अपराह्णे महाराज संग्रामः समपद्यत 06,092.014c पर्जन्यसमनिर्घोषो भीष्मस्य सह पाण्डवैः 06,092.015a ततो राजंस् तव सुता भीमसेनम् उपाद्रवन् 06,092.015c परिवार्य रणे द्रोणं वसवो वासवं यथा 06,092.016a ततः शांतनवो भीष्मः कृपश् च रथिनां वरः 06,092.016c भगदत्तः सुशर्मा च धनंजयम् उपाद्रवन् 06,092.017a हार्दिक्यो बाह्लिकश् चैव सात्यकिं समभिद्रुतौ 06,092.017c अम्बष्ठकस् तु नृपतिर् अभिमन्युम् अवारयत् 06,092.018a शेषास् त्व् अन्ये महाराज शेषान् एव महारथान् 06,092.018c ततः प्रववृते युद्धं घोररूपं भयावहम् 06,092.019a भीमसेनस् तु संप्रेक्ष्य पुत्रांस् तव जनेश्वर 06,092.019c प्रजज्वाल रणे क्रुद्धो हविषा हव्यवाड् इव 06,092.020a पुत्रास् तु तव कौन्तेयं छादयां चक्रिरे शरैः 06,092.020c प्रावृषीव महाराज जलदाः पर्वतं यथा 06,092.021a स च्छाद्यमानो बहुधा पुत्रैस् तव विशां पते 06,092.021c सृक्किणी विलिहन् वीरः शार्दूल इव दर्पितः 06,092.022a व्यूढोरस्कं ततो भीमः पातयाम् आस पार्थिव 06,092.022c क्षुरप्रेण सुतीक्ष्णेन सो ऽभवद् गतजीवितः 06,092.022c*0361_01 **** **** सुमुक्तेन महारणे 06,092.022c*0361_02 ताडयाम् आस संक्रुद्धः **** **** 06,092.023a अपरेण तु भल्लेन पीतेन निशितेन च 06,092.023c अपातयत् कुण्डलिनं सिंहः क्षुद्रमृगं यथा 06,092.024a ततः सुनिशितान् पीतान् समादत्त शिलीमुखान् 06,092.024b*0362_01 सुबहून् प्रेषयाम् आस कोपयानो महाबलः 06,092.024b*0363_01 ततस् तु समरे क्रुद्धो भीमसेनः शिलीमुखान् 06,092.024c स सप्त त्वरया युक्तः पुत्रांस् ते प्राप्य मारिष 06,092.025a प्रेषिता भीमसेनेन शरास् ते दृढधन्वना 06,092.025c अपातयन्त पुत्रांस् ते रथेभ्यः सुमहारथान् 06,092.026a अनाधृष्टिं कुण्डभेदं वैराटं दीर्घलोचनम् 06,092.026c दीर्घबाहुं सुबाहुं च तथैव कनकध्वजम् 06,092.027a प्रपतन्त स्म ते वीरा विरेजुर् भरतर्षभ 06,092.027c वसन्ते पुष्पशबलाश् चूताः प्रपतिता इव 06,092.028a ततः प्रदुद्रुवुः शेषाः पुत्रास् तव विशां पते 06,092.028c तं कालम् इव मन्यन्तो भीमसेनं महाबलम् 06,092.029a द्रोणस् तु समरे वीरं निर्दहन्तं सुतांस् तव 06,092.029b*0364_01 संदधार महाबाहुर् भीमसेनं महाबलम् 06,092.029c यथाद्रिं वारिधाराभिः समन्ताद् व्यकिरच् छरैः 06,092.030a तत्राद्भुतम् अपश्याम कुन्तीपुत्रस्य पौरुषम् 06,092.030c द्रोणेन वार्यमाणो ऽपि निजघ्ने यत् सुतांस् तव 06,092.031a यथा हि गोवृषो वर्षं संधारयति खात् पतत् 06,092.031c भीमस् तथा द्रोणमुक्तं शरवर्षम् अदीधरत् 06,092.031d*0365_01 निमील्य नेत्रे गृह्णीयात् तथा जग्राह पाण्डवः 06,092.031d*0365_02 द्रोणचापसमुद्भूतं शरवर्षं दुरासदम् 06,092.031d*0366_01 निमील्य नयने ऽगृह्णात् तथा बाणान् वृकोदरः 06,092.032a अद्भुतं च महाराज तत्र चक्रे वृकोदरः 06,092.032c यत् पुत्रांस् ते ऽवधीत् संख्ये द्रोणं चैव न्ययोधयत् 06,092.033a पुत्रेषु तव वीरेषु चिक्रीडार्जुनपूर्वजः 06,092.033c मृगेष्व् इव महाराज चरन् व्याघ्रो महाबलः 06,092.034a यथा वा पशुमध्यस्थो द्रावयेत पशून् वृकः 06,092.034c वृकोदरस् तव सुतांस् तथा व्यद्रावयद् रणे 06,092.035a गाङ्गेयो भगदत्तश् च गौतमश् च महारथः 06,092.035c पाण्डवं रभसं युद्धे वारयाम् आसुर् अर्जुनम् 06,092.036a अस्त्रैर् अस्त्राणि संवार्य तेषां सो ऽतिरथो रणे 06,092.036c प्रवीरांस् तव सैन्येषु प्रेषयाम् आस मृत्यवे 06,092.037a अभिमन्युश् च राजानम् अम्बष्ठं लोकविश्रुतम् 06,092.037c विरथं रथिनां श्रेष्ठं कारयाम् आस सायकैः 06,092.038a विरथो वध्यमानः स सौभद्रेण यशस्विना 06,092.038c अवप्लुत्य रथात् तूर्णं सव्रीडो मनुजाधिपः 06,092.039a असिं चिक्षेप समरे सौभद्रस्य महात्मनः 06,092.039c आरुरोह रथं चैव हार्दिक्यस्य महात्मनः 06,092.040a आपतन्तं तु निस्त्रिंशं युद्धमार्गविशारदः 06,092.040c लाघवाद् व्यंसयाम् आस सौभद्रः परवीरहा 06,092.041a व्यंसितं वीक्ष्य निस्त्रिंशं सौभद्रेण रणे तदा 06,092.041c साधु साध्व् इति सैन्यानां प्रणादो ऽभूद् विशां पते 06,092.041d*0367_01 निरायुधम् अथात्मानं स संवीक्ष्य जनाधिप 06,092.042a धृष्टद्युम्नमुखास् त्व् अन्ये तव सैन्यम् अयोधयन् 06,092.042c तथैव तावकाः सर्वे पाण्डुसैन्यम् अयोधयन् 06,092.043a तत्राक्रन्दो महान् आसीत् तव तेषां च भारत 06,092.043c निघ्नतां भृशम् अन्योन्यं कुर्वतां कर्म दुष्करम् 06,092.043d*0368_01 प्रवर्तम् इव हार्दिक्यं घोरं युद्धम् अभूत् ततः 06,092.044a अन्योन्यं हि रणे शूराः केशेष्व् आक्षिप्य मारिष 06,092.044c नखैर् दन्तैर् अयुध्यन्त मुष्टिभिर् जानुभिस् तथा 06,092.045a बाहुभिश् च तलैश् चैव निस्त्रिंशैश् च सुसंशितैः 06,092.045c विवरं प्राप्य चान्योन्यम् अनयन् यमसादनम् 06,092.046a न्यहनच् च पिता पुत्रं पुत्रश् च पितरं रणे 06,092.046c व्याकुलीकृतसंकल्पा युयुधुस् तत्र मानवाः 06,092.047a रणे चारूणि चापानि हेमपृष्ठानि भारत 06,092.047c हतानाम् अपविद्धानि कलापाश् च महाधनाः 06,092.048a जातरूपमयैः पुङ्खै राजतैश् च शिताः शराः 06,092.048c तैलधौता व्यराजन्त निर्मुक्तभुजगोपमाः 06,092.049a हस्तिदन्तत्सरून् खड्ग्ठजातरूपपरिष्कृतान् 06,092.049c चर्माणि चापविद्धानि रुक्मपृष्ठानि धन्विनाम् 06,092.050a सुवर्णविकृतप्रासान् पट्टिशान् हेमभूषितान् 06,092.050c जातरूपमयाश् चर्ष्टीः शक्त्यश् च कनकोज्ज्वलाः 06,092.051a अपकृत्ताश् च पतिता मुसलानि गुरूणि च 06,092.051c परिघान् पट्टिशांश् चैव भिण्डिपालांश् च मारिष 06,092.052a पतितांस् तोमरांश् चापि चित्रा हेमपरिष्कृताः 06,092.052c कुथाश् च बहुधाकाराश् चामरव्यजनानि च 06,092.053a नानाविधानि शस्त्राणि विसृज्य पतिता नराः 06,092.053c जीवन्त इव दृश्यन्ते गतसत्त्वा महारथाः 06,092.054a गदाविमथितैर् गात्रैर् मुसलैर् भिन्नमस्तकाः 06,092.054c गजवाजिरथक्षुण्णाः शेरते स्म नराः क्षितौ 06,092.055a तथैवाश्वनृनागानां शरीरैर् आबभौ तदा 06,092.055c संछन्ना वसुधा राजन् पर्वतैर् इव सर्वतः 06,092.056a समरे पतितैश् चैव शक्त्यृष्टिशरतोमरैः 06,092.056c निस्त्रिंशैः पट्टिशैः प्रासैर् अयस्कुन्तैः परश्वधैः 06,092.057a परिघैर् भिण्डिपालैश् च शतघ्नीभिस् तथैव च 06,092.057c शरीरैः शस्त्रभिन्नैश् च समास्तीर्यत मेदिनी 06,092.058a निःशब्दैर् अल्पशब्दैश् च शोणितौघपरिप्लुतैः 06,092.058c गतासुभिर् अमित्रघ्न विबभौ संवृता मही 06,092.059a सतलत्रैः सकेयूरैर् बाहुभिश् चन्दनोक्षितैः 06,092.059b*0369_01 सुधृतैर् लकुटैश् चैव संवृता तत्र मेदिनी 06,092.059c हस्तिहस्तोपमैश् छिन्नैर् ऊरुभिश् च तरस्विनाम् 06,092.059d*0370_01 साङ्गदैश् च भुजैश् चैव विप्रविद्धैर् अलंकृतैः 06,092.060a बद्धचूडामणिधरैः शिरोभिश् च सकुण्डलैः 06,092.060c पतितैर् वृषभाक्षाणां बभौ भारत मेदिनी 06,092.061a कवचैः शोणितादिग्धैर् विप्रकीर्णैश् च काञ्चनैः 06,092.061c रराज सुभृशं भूमिः शान्तार्चिभिर् इवानलैः 06,092.062a विप्रविद्धैः कलापैश् च पतितैश् च शरासनैः 06,092.062c विप्रकीर्णैः शरैश् चापि रुक्मपुङ्खैः समन्ततः 06,092.063a रथैश् च बहुभिर् भग्नैः किङ्किणीजालमालिभिः 06,092.063c वाजिभिश् च हतैः कीर्णैः स्रस्तजिह्वैः सशोणितैः 06,092.064a अनुकर्षैः पताकाभिर् उपासङ्गैर् ध्वजैर् अपि 06,092.064c प्रवीराणां महाशङ्खैर् विप्रकीर्णैश् च पाण्डुरैः 06,092.065a स्रस्तहस्तैश् च मातङ्गैः शयानैर् विबभौ मही 06,092.065b*0371_01 शुशुभे धरणी राजन् प्रदीप्तैर् इव पर्वतैः 06,092.065b*0371_02 स्रस्तैर् आभरणैश् चैव विबभौ तु तदा मही 06,092.065c नानारूपैर् अलंकारैः प्रमदेवाभ्यलंकृता 06,092.066a दन्तिभिश् चापरैस् तत्र सप्रासैर् गाढवेदनैः 06,092.066c करैः शब्दं विमुञ्चद्भिः शीकरं च मुहुर् मुहुः 06,092.066e विबभौ तद् रणस्थानं धम्यमानैर् इवाचलैः 06,092.067a नानारागैः कम्बलैश् च परिस्तोमैश् च दन्तिनाम् 06,092.067b*0372_01 विवारितविचित्राभिः कुथाभिश् च समन्ततः 06,092.067c वैडूर्यमणिदण्डैश् च पतितैर् अङ्कुशैः शुभैः 06,092.068a घण्टाभिश् च गजेन्द्राणां पतिताभिः समन्ततः 06,092.068c विघाटितविचित्राभिः कुथाभी राङ्कवैस् तथा 06,092.069a ग्रैवेयैश् चित्ररूपैश् च रुक्मकक्ष्याभिर् एव च 06,092.069c यन्त्रैश् च बहुधा छिन्नैस् तोमरैश् च सकम्पनैः 06,092.069d*0373_01 रराज सुभृशं भूमिस् तत्र विशां पते 06,092.070a अश्वानां रेणुकपिलै रुक्मच्छन्नैर् उरश्छदैः 06,092.070c सादिनां च भुजैश् छिन्नैः पतितैः साङ्गदैस् तथा 06,092.071a प्रासैश् च विमलैस् तीक्ष्णैर् विमलाभिस् तथर्ष्टिभिः 06,092.071c उष्णीषैश् च तथा छिन्नैः प्रविद्धैश् च ततस् ततः 06,092.072a विचित्रैर् अर्धचन्द्रैश् च जातरूपपरिष्कृतैः 06,092.072c अश्वास्तरपरिस्तोमै राङ्कवैर् मृदितैस् तथा 06,092.073a नरेन्द्रचूडामणिभिर् विचित्रैश् च महाधनैः 06,092.073c छत्रैस् तथापविद्धैश् च चामरव्यजनैर् अपि 06,092.074a पद्मेन्दुद्युतिभिश् चैव वदनैश् चारुकुण्डलैः 06,092.074c कॢप्तश्मश्रुभिर् अत्यर्थं वीराणां समलंकृतैः 06,092.075a अपविद्धैर् महाराज सुवर्णोज्ज्वलकुण्डलैः 06,092.075c ग्रहनक्षत्रशबला द्यौर् इवासीद् वसुंधरा 06,092.076a एवम् एते महासेने मृदिते तत्र भारत 06,092.076c परस्परं समासाद्य तव तेषां च संयुगे 06,092.077a तेषु श्रान्तेषु भग्नेषु मृदितेषु च भारत 06,092.077c रात्रिः समभवद् घोरा नापश्याम ततो रणम् 06,092.078a ततो ऽवहारं सैन्यानां प्रचक्रुः कुरुपाण्डवाः 06,092.078c घोरे निशामुखे रौद्रे वर्तमाने सुदारुणे 06,092.079a अवहारं ततः कृत्वा सहिताः कुरुपाण्डवाः 06,092.079c न्यविशन्त यथाकालं गत्वा स्वशिबिरं तदा 06,093.001 संजय उवाच 06,093.001a ततो दुर्योधनो राजा शकुनिश् चापि सौबलः 06,093.001c दुःशासनश् च पुत्रस् ते सूतपुत्रश् च दुर्जयः 06,093.002a समागम्य महाराज मन्त्रं चक्रूर् विवक्षितम् 06,093.002c कथं पाण्डुसुता युद्धे जेतव्याः सगणा इति 06,093.003a ततो दुर्योधनो राजा सर्वांस् तान् आह मन्त्रिणः 06,093.003c सूतपुत्रं समाभाष्य सौबलं च महाबलम् 06,093.004a द्रोणो भीष्मः कृपः शल्यः सौमदत्तिश् च संयुगे 06,093.004c न पार्थान् प्रतिबाधन्ते न जाने तत्र कारणम् 06,093.005a अवध्यमानास् ते चापि क्षपयन्ति बलं मम 06,093.005c सो ऽस्मि क्षीणबलः कर्ण क्षीणशस्त्रश् च संयुगे 06,093.005d*0374_01 द्रोणस्य प्रमुखे वीरा हतास् ते भ्रातरो मम 06,093.005d*0374_02 भीमसेनेन राधेय मम चैव च पश्यतः 06,093.006a निकृतः पाण्डवैः शूरैर् अवध्यैर् दैवतैर् अपि 06,093.006c सो ऽहं संशयम् आपन्नः प्रकरिष्ये कथं रणम् 06,093.006d*0375_01 महाबल महाप्राज्ञ सर्वशास्त्रविशारद 06,093.006d*0375_02 मन्त्रज्ञो मन्त्रवान् दक्षो नीतिमान् नीतिकोविदः 06,093.006d*0375_03 स शूरः स च विक्रान्तः सूर्यपुत्रः प्रतापवान् 06,093.006d*0375_04 एतन् महाभीतिकरं प्रतरिष्ये रणं कथम् 06,093.007a तम् अब्रवीन् महाराज सूतपुत्रो नराधिपम् 06,093.007c मा शुचो भरतश्रेष्ठ प्रकरिष्ये प्रियं तव 06,093.008a भीष्मः शांतनवस् तूर्णम् अपयातु महारणात् 06,093.008c निवृत्ते युधि गाङ्गेये न्यस्तशस्त्रे च भारत 06,093.009a अहं पार्थान् हनिष्यामि सनितान् सर्वसोमकैः 06,093.009c पश्यतो युधि भीष्मस्य शपे सत्येन ते नृप 06,093.010a पाण्डवेषु दयां राजन् सदा भीष्मः करोति वै 06,093.010c अशक्तश् च रणे भीष्मो जेतुम् एतान् महारथान् 06,093.011a अभिमानी रणे भीष्मो नित्यं चापि रणप्रियः 06,093.011c स कथं पाण्डवान् युद्धे जेष्यते तात संगतान् 06,093.012a स त्वं शीघ्रम् इतो गत्वा भीष्मस्य शिबिरं प्रति 06,093.012c अनुमान्य रणे भीष्मं शस्त्रं न्यासय भारत 06,093.013a न्यस्तशस्त्रे ततो भीष्मे निहतान् पश्य पाण्डवान् 06,093.013c मयैकेन रणे राजन् ससुहृद्गणबान्धवान् 06,093.014a एवम् उक्तस् तु कर्णेन पुत्रो दुर्योधनस् तव 06,093.014c अब्रवीद् भ्रातरं तत्र दुःशासनम् इदं वचः 06,093.015a अनुयात्रं यथा सज्जं सर्वं भवति सर्वतः 06,093.015c दुःशासन तथा क्षिप्रं सर्वम् एवोपपादय 06,093.016a एवम् उक्त्वा ततो राजन् कर्णम् आह जनेश्वरः 06,093.016c अनुमान्य रणे भीष्मम् इतो ऽहं द्विपदां वरम् 06,093.017a आगमिष्ये ततः क्षिप्रं त्वत्सकाशम् अरिंदम 06,093.017c ततस् त्वं पुरुषव्याघ्र प्रकरिष्यसि संयुगम् 06,093.018a निष्पपात ततस् तूर्णं पुत्रस् तव विशां पते 06,093.018c सहितो भ्रातृभिः सर्वैर् देवैर् इव शतक्रतुः 06,093.019a ततस् तं नृपशार्दूलं शार्दूलसमविक्रमम् 06,093.019c आरोहयद् धयं तूर्णं भ्राता दुःशासनस् तदा 06,093.020a अङ्गदी बद्धमुकुटो हस्ताभरणवान् नृपः 06,093.020c धार्तराष्ट्रो महाराज विबभौ स महेन्द्रवत् 06,093.021a भाण्डीपुष्पनिकाशेन तपनीयनिभेन च 06,093.021c अनुलिप्तः परार्ध्येन चन्दनेन सुगन्धिना 06,093.022a अरजोम्बरसंवीतः सिंहखेलगतिर् नृपः 06,093.022c शुशुभे विमलार्चिष्मञ् शरदीव दिवाकरः 06,093.023a तं प्रयान्तं नरव्याघ्रं भीष्मस्य शिबिरं प्रति 06,093.023c अनुजग्मुर् महेष्वासाः सर्वलोकस्य धन्विनः 06,093.023e भ्रातरश् च महेष्वासास् त्रिदशा इव वासवम् 06,093.024a हयान् अन्ये समारुह्य गजान् अन्ये च भारत 06,093.024c रथैर् अन्ये नरश्रेष्ठाः परिवव्रुः समन्ततः 06,093.024d*0376_01 पदातयश् च त्वरिता नखरप्रासयोधिनः 06,093.024d*0376_02 परिवव्रुर् महेष्वासं धार्तराष्ट्रं महारथम् 06,093.025a आत्तशस्त्राश् च सुहृदो रक्षणार्थं महीपतेः 06,093.025c प्रादुर्बभूवुः सहिताः शक्रस्येवामरा दिवि 06,093.026a संपूज्यमानः कुरुभिः कौरवाणां महारथः 06,093.026c प्रययौ सदनं राजन् गाङ्गेयस्य यशस्विनः 06,093.026e अन्वीयमानः सहितैः सोदरैः सर्वतो नृपः 06,093.027a दक्षिणं दक्षिणः काले संभृत्य स्वभुजं तदा 06,093.027c हस्तिहस्तोपमं शैक्षं सर्वशत्रुनिबर्हणम् 06,093.028a प्रगृह्णन्न् अञ्जलीन् नॄणाम् उद्यतान् सर्वतोदिशम् 06,093.028c शुश्राव मधुरा वाचो नानादेशनिवासिनाम् 06,093.029a संस्तूयमानः सूतैश् च मागधैश् च महायशाः 06,093.029c पूजयानश् च तान् सर्वान् सर्वलोकेश्वरेश्वरः 06,093.030a प्रदीपैः काञ्चनैस् तत्र गन्धतैलावसेचनैः 06,093.030c परिवव्रुर् महात्मानं प्रज्वलद्भिः समन्ततः 06,093.030d*0377_01 देवासुरे यथेन्द्रो ऽसौ संग्रामे च भयंकरे 06,093.031a स तैः परिवृतो राजा प्रदीपैः काञ्चनैः शुभैः 06,093.031c शुशुभे चन्द्रमा युक्तो दीप्तैर् इव महाग्रहैः 06,093.032a कञ्चुकोष्णीषिणस् तत्र वेत्रझर्झरपाणयः 06,093.032c प्रोत्सारयन्तः शनकैस् तं जनं सर्वतोदिशम् 06,093.033a संप्राप्य तु ततो राजा भीष्मस्य सदनं शुभम् 06,093.033c अवतीर्य हयाच् चापि भीष्मं प्राप्य जनेश्वरः 06,093.034a अभिवाद्य ततो भीष्मं निषण्णः परमासने 06,093.034c काञ्चने सर्वतोभद्रे स्पर्ध्यास्तरणसंवृते 06,093.034e उवाच प्राञ्जलिर् भीष्मं बाष्पकण्ठो ऽश्रुलोचनः 06,093.035a त्वां वयं समुपाश्रित्य संयुगे शत्रुसूदन 06,093.035c उत्सहेम रणे जेतुं सेन्द्रान् अपि सुरासुरान् 06,093.036a किम् उ पाण्डुसुतान् वीरान् ससुहृद्गणबान्धवान् 06,093.036c तस्माद् अर्हसि गाङ्गेय कृपां कर्तुं मयि प्रभो 06,093.036e जहि पाण्डुसुतान् वीरान् महेन्द्र इव दानवान् 06,093.037a पूर्वम् उक्तं महाबाहो निहनिष्यामि सोमकान् 06,093.037c पाञ्चालान् पाण्डवैः सार्धं करूषांश् चेति भारत 06,093.038a तद् वचः सत्यम् एवास्तु जहि पार्थान् समागतान् 06,093.038c सोमकांश् च महेष्वासान् सत्यवाग् भव भारत 06,093.039a दयया यदि वा राजन् द्वेष्यभावान् मम प्रभो 06,093.039c मन्दभाग्यतया वापि मम रक्षसि पाण्डवान् 06,093.040a अनुजानीहि समरे कर्णम् आहवशोभिनम् 06,093.040c स जेष्यति रणे पार्थान् ससुहृद्गणबान्धवान् 06,093.041a एतावद् उक्त्वा नृपतिः पुत्रो दुर्योधनस् तव 06,093.041c नोवाच वचनं किं चिद् भीष्मं भीमपराक्रमम् 06,094.001 संजय उवाच 06,094.001a वाक्शल्यैस् तव पुत्रेण सो ऽतिविद्धः पितामहः 06,094.001c दुःखेन महताविष्टो नोवाचाप्रियम् अण्व् अपि 06,094.002a स ध्यात्वा सुचिरं कालं दुःखरोषसमन्वितः 06,094.002c श्वसमानो यथा नागः प्रणुन्नो वै शलाकया 06,094.003a उद्वृत्य चक्षुषी कोपान् निर्दहन्न् इव भारत 06,094.003c सदेवासुरगन्धर्वं लोकं लोकविदां वरः 06,094.003e अब्रवीत् तव पुत्रं तु सामपूर्वम् इदं वचः 06,094.004a किं नु दुर्योधनैवं मां वाक्शल्यैर् उपविध्यसि 06,094.004c घटमानं यथाशक्ति कुर्वाणं च तव प्रियम् 06,094.004e जुह्वानं समरे प्राणांस् तवैव हितकाम्यया 06,094.005a यदा तु पाण्डवः शूरः खाण्डवे ऽग्निम् अतर्पयत् 06,094.005c पराजित्य रणे शक्रं पर्याप्तं तन् निदर्शनम् 06,094.006a यदा च त्वां महाबाहो गन्धर्वैर् हृतम् ओजसा 06,094.006c अमोचयत् पाण्डुसुतः पर्याप्तं तन् निदर्शनम् 06,094.007a द्रवमाणेषु शूरेषु सोदरेषु तथाभिभो 06,094.007c सूतपुत्रे च राधेये पर्याप्तं तन् निदर्शनम् 06,094.008a यच् च नः सहितान् सर्वान् विराटनगरे तदा 06,094.008c एक एव समुद्यातः पर्याप्तं तन् निदर्शनम् 06,094.009a द्रोणं च युधि संरब्धं मां च निर्जित्य संयुगे 06,094.009c कर्णं च त्वां च द्रौणिं च कृपं च सुमहारथम् 06,094.009e वासांसि स समादत्त पर्याप्तं तन् निदर्शनम् 06,094.009f*0378_01 तथा द्रौणिं महेष्वासं शारद्वतम् अथापि च 06,094.009f*0378_02 गोग्रहे जितवान् पूर्वं पर्याप्तं तन् निदर्शनम् 06,094.009f*0378_03 विजित्य च यदा कर्णं सदा पुरुषमानिनम् 06,094.009f*0378_04 उत्तरायै ददौ वस्त्रं पर्याप्तं तन् निदर्शनम् 06,094.010a निवातकवचान् युद्धे वासवेनापि दुर्जयान् 06,094.010c जितवान् समरे पार्थः पर्याप्तं तन् निदर्शनम् 06,094.010d*0379_01 अवश्यं हितकामेन पार्षतेन च धीमता 06,094.011a को हि शक्तो रणे जेतुं पाण्डवं रभसं रणे 06,094.011b*0380_01 यस्य गोप्ता जगद्गोप्ता शङ्खचक्रगदाधरः 06,094.011b*0380_02 वासुदेवो ऽनन्तशक्तिः सृष्टिसंहारकारकः 06,094.011b*0380_03 सर्वेश्वरो देवदेवः परमात्मा सनातनः 06,094.011b*0380_04 उक्तो ऽसि बहुशो राजन् नारदाद्यैर् महर्षिभिः 06,094.011c त्वं तु मोहान् न जानीषे वाच्यावाच्यं सुयोधन 06,094.012a मुमूर्षुर् हि नरः सर्वान् वृक्षान् पश्यति काञ्चनान् 06,094.012c तथा त्वम् अपि गान्धारे विपरीतानि पश्यसि 06,094.013a स्वयं वैरं महत् कृत्वा पाण्डवैः सहसृञ्जयैः 06,094.013c युध्यस्व तान् अद्य रणे पश्यामः पुरुषो भव 06,094.013d*0381_01 अशक्याः पाण्डवा जेतुं देवैर् अपि सवासवैः 06,094.014a अहं तु सोमकान् सर्वान् सपाञ्चालान् समागतान् 06,094.014c निहनिष्ये नरव्याघ्र वर्जयित्वा शिखण्डिनम् 06,094.015a तैर् वाहं निहतः संख्ये गमिष्ये यमसादनम् 06,094.015c तान् वा निहत्य संग्रामे प्रीतिं दास्यामि वै तव 06,094.016a पूर्वं हि स्त्री समुत्पन्ना शिखण्डी राजवेश्मनि 06,094.016c वरदानात् पुम्ठजातः सैषा वै स्त्री शिखण्डिनी 06,094.017a ताम् अहं न हनिष्यामि प्राणत्यागे ऽपि भारत 06,094.017c यासौ प्राङ् निर्मिता धात्रा सैषा वै स्त्री शिखण्डिनी 06,094.018a सुखं स्वपिहि गान्धारे श्वो ऽस्मि कर्ता महारणम् 06,094.018c यज् जनाः कथयिष्यन्ति यावत् स्थास्यति मेदिनी 06,094.019a एवम् उक्तस् तव सुतो निर्जगाम जनेश्वर 06,094.019c अभिवाद्य गुरुं मूर्ध्ना प्रययौ स्वं निवेशनम् 06,094.020a आगम्य तु ततो राजा विसृज्य च महाजनम् 06,094.020c प्रविवेश ततस् तूर्णं क्षयं शत्रुक्षयंकरः 06,094.020e प्रविष्टः स निशां तां च गमयाम् आस पार्थिवः 06,095.001 संजय उवाच 06,095.001a प्रभातायां तु शर्वर्यां प्रातर् उत्थाय वै नृपः 06,095.001c राज्ञः समाज्ञापयत सेनां योजयतेति ह 06,095.001e अद्य भीष्मो रणे क्रुद्धो निहनिष्यति सोमकान् 06,095.002a दुर्योधनस्य तच् छ्रुत्वा रात्रौ विलपितं बहु 06,095.002c मन्यमानः स तं राजन् प्रत्यादेशम् इवात्मनः 06,095.003a निर्वेदं परमं गत्वा विनिन्द्य परवाच्यताम् 06,095.003c दीर्घं दध्यौ शांतनवो योद्धुकामो ऽर्जुनं रणे 06,095.004a इङ्गितेन तु तज् ज्ञात्वा गाङ्गेयेन विचिन्तितम् 06,095.004c दुर्योधनो महाराज दुःशासनम् अचोदयत् 06,095.005a दुःशासन रथास् तूर्णं युज्यन्तां भीष्मरक्षिणः 06,095.005c द्वात्रिंशत् त्वम् अनीकानि सर्वाण्य् एवाभिचोदय 06,095.006a इदं हि समनुप्राप्तं वर्षपूगाभिचिन्तितम् 06,095.006c पाण्डवानां ससैन्यानां वधो राज्यस्य चागमः 06,095.007a तत्र कार्यम् अहं मन्ये भीष्मस्यैवाभिरक्षणम् 06,095.007c स नो गुप्तः सुखाय स्याद् धन्यात् पार्थांश् च संयुगे 06,095.008a अब्रवीच् च विशुद्धात्मा नाहं हन्यां शिखण्डिनम् 06,095.008c स्त्रीपूर्वको ह्य् असौ जातस् तस्माद् वर्ज्यो रणे मया 06,095.009a लोकस् तद् वेद यद् अहं पितुः प्रियचिकीर्षया 06,095.009c राज्यं स्फीतं महाबाहो स्त्रियश् च त्यक्तवान् पुरा 06,095.010a नैव चाहं स्त्रियं जातु न स्त्रीपूर्वं कथं चन 06,095.010c हन्यां युधि नरश्रेष्ठ सत्यम् एतद् ब्रवीमि ते 06,095.011a अयं स्त्रीपूर्वको राजञ् शिखण्डी यदि ते श्रुतः 06,095.011c उद्योगे कथितं यत् तत् तथा जाता शिखण्डिनी 06,095.012a कन्या भूत्वा पुम्ठजातः स च योत्स्यति भारत 06,095.012c तस्याहं प्रमुखे बाणान् न मुञ्चेयं कथं चन 06,095.013a युद्धे तु क्षत्रियांस् तात पाण्डवानां जयैषिणः 06,095.013c सर्वान् अन्यान् हनिष्यामि संप्राप्तान् बाणगोचरान् 06,095.014a एवं मां भरतश्रेष्ठो गाङ्गेयः प्राह शास्त्रवित् 06,095.014c तत्र सर्वात्मना मन्ये भीष्मस्यैवाभिपालनम् 06,095.015a अरक्ष्यमाणं हि वृको हन्यात् सिंहं महावने 06,095.015c मा वृकेणेव शार्दूलं घातयेम शिखण्डिना 06,095.015d*0382_01 मा सिंहम् इव काकेन हतं भीष्मं शिखण्डिना 06,095.015d*0382_02 पश्येम पुरुषव्याघ्र तथा नीतिर् विधीयताम् 06,095.016a मातुलः शकुनिः शल्यः कृपो द्रोणो विविंशतिः 06,095.016c यत्ता रक्षन्तु गाङ्गेयं तस्मिन् गुप्ते ध्रुवो जयः 06,095.017a एतच् छ्रुत्वा तु राजानो दुर्योधनवचस् तदा 06,095.017c सर्वतो रथवंशेन गाङ्गेयं पर्यवारयन् 06,095.018a पुत्राश् च तव गाङ्गेयं परिवार्य ययुर् मुदा 06,095.018c कम्पयन्तो भुवं द्यां च क्षोभयन्तश् च पाण्डवान् 06,095.019a तै रथैश् च सुसंयुक्तैर् दन्तिभिश् च महारथाः 06,095.019c परिवार्य रणे भीष्मं दंशिताः समवस्थिताः 06,095.020a यथा देवासुरे युद्धे त्रिदशा वज्रधारिणम् 06,095.020c सर्वे ते स्म व्यतिष्ठन्त रक्षन्तस् तं महारथम् 06,095.021a ततो दुर्योधनो राजा पुनर् भ्रातरम् अब्रवीत् 06,095.021c सव्यं चक्रं युधामन्युर् उत्तमौजाश् च दक्षिणम् 06,095.021e गोप्ताराव् अर्जुनस्यैताव् अर्जुनो ऽपि शिखण्डिनः 06,095.022a स रक्ष्यमाणः पार्थेन तथास्माभिर् विवर्जितः 06,095.022c यथा भीष्मं न नो हन्याद् दुःशासन तथा कुरु 06,095.023a भ्रातुस् तद् वचनं श्रुत्वा पुत्रो दुःशासनस् तव 06,095.023c भीष्मं प्रमुखतः कृत्वा प्रययौ सेनया सह 06,095.024a भीष्मं तु रथवंशेन दृष्ट्वा तम् अभिसंवृतम् 06,095.024c अर्जुनो रथिनां श्रेष्ठो धृष्टद्युम्नम् उवाच ह 06,095.025a शिखण्डिनं नरव्याघ्र भीष्मस्य प्रमुखे ऽनघ 06,095.025c स्थापयस्वाद्य पाञ्चाल्य तस्य गोप्ताहम् अप्य् उत 06,095.026a ततः शांतनवो भीष्मो निर्ययौ सेनया सह 06,095.026c व्यूहं चाव्यूहत महत् सर्वतोभद्रम् आहवे 06,095.027a कृपश् च कृतवर्मा च शैब्यश् चैव महारथः 06,095.027c शकुनिः सैन्धवश् चैव काम्बोजश् च सुदक्षिणः 06,095.028a भीष्मेण सहिताः सर्वे पुत्रैश् च तव भारत 06,095.028c अग्रतः सर्वसैन्यानां व्यूहस्य प्रमुखे स्थिताः 06,095.029a द्रोणो भूरिश्रवाः शल्यो भगदत्तश् च मारिष 06,095.029c दक्षिणं पक्षम् आश्रित्य स्थिता व्यूहस्य दंशिताः 06,095.030a अश्वत्थामा सोमदत्त आवन्त्यौ च महारथौ 06,095.030c महत्या सेनया युक्ता वामं पक्षम् अपालयन् 06,095.031a दुर्योधनो महाराज त्रिगर्तैः सर्वतो वृतः 06,095.031c व्यूहमध्ये स्थितो राजन् पाण्डवान् प्रति भारत 06,095.032a अलम्बुसो रथश्रेष्ठः श्रुतायुश् च महारथः 06,095.032c पृष्ठतः सर्वसैन्यानां स्थितौ व्यूहस्य दंशितौ 06,095.033a एवम् एते तदा व्यूहं कृत्वा भारत तावकाः 06,095.033c संनद्धाः समदृश्यन्त प्रतपन्त इवाग्नयः 06,095.034a तथा युधिष्ठिरो राजा भीमसेनश् च पाण्डवः 06,095.034c नकुलः सहदेवश् च माद्रीपुत्राव् उभाव् अपि 06,095.034e अग्रतः सर्वसैन्यानां स्थिता व्यूहस्य दंशिताः 06,095.035a धृष्टद्युम्नो विराटश् च सात्यकिश् च महारथः 06,095.035c स्थिताः सैन्येन महता परानीकविनाशनाः 06,095.035d*0383_01 अन्ये च बहवः शूराः शतशो ऽथ सहस्रशः 06,095.035d*0383_02 नानाविधायुधा वीरा नानाशस्त्रोपशोभिताः 06,095.036a शिखण्डी विजयश् चैव राक्षसश् च घटोत्कचः 06,095.036c चेकितानो महाबाहुः कुन्तिभोजश् च वीर्यवान् 06,095.036e स्थिता रणे महाराज महत्या सेनया वृताः 06,095.037a अभिमन्युर् महेष्वासो द्रुपदश् च महारथः 06,095.037b*0384_01 युयुधानो महेष्वासो युधामन्युश् च वीर्यवान् 06,095.037c केकया भ्रातरः पञ्च स्थिता युद्धाय दंशिताः 06,095.038a एवं ते ऽपि महाव्यूहं प्रतिव्यूह्य सुदुर्जयम् 06,095.038c पाण्डवाः समरे शूराः स्थिता युद्धाय मारिष 06,095.039a तावकास् तु रणे यत्ताः सहसेना नराधिपाः 06,095.039c अभ्युद्ययू रणे पार्थान् भीष्मं कृत्वाग्रतो नृप 06,095.040a तथैव पाण्डवा राजन् भीमसेनपुरोगमाः 06,095.040c भीष्मं युद्धपरिप्रेप्सुं संग्रामे विजिगीषवः 06,095.041a क्ष्वेडाः किलिकिलाशब्दान् क्रकचान् गोविषाणिकाः 06,095.041c भेरीमृदङ्गपणवान् नादयन्तश् च पुष्करान् 06,095.041e पाण्डवा अभ्यधावन्त नदन्तो भैरवान् रवान् 06,095.042a भेरीमृदङ्गशङ्खानां दुन्दुभीनां च निस्वनैः 06,095.042c उत्क्रुष्टसिंहनादैश् च वल्गितैश् च पृथग्विधैः 06,095.043a वयं प्रतिनदन्तस् तान् अभ्यगच्छाम सत्वराः 06,095.043c सहसैवाभिसंक्रुद्धास् तदासीत् तुमुलं महत् 06,095.044a ततो ऽन्योन्यं प्रधावन्तः संप्रहारं प्रचक्रिरे 06,095.044c ततः शब्देन महता प्रचकम्पे वसुंधरा 06,095.045a पक्षिणश् च महाघोरं व्याहरन्तो विबभ्रमुः 06,095.045c सप्रभश् चोदितः सूर्यो निष्प्रभः समपद्यत 06,095.046a ववुश् च तुमुला वाताः शंसन्तः सुमहद् भयम् 06,095.046c घोराश् च घोरनिर्ह्रादाः शिवास् तत्र ववाशिरे 06,095.046e वेदयन्त्यो महाराज महद् वैशसम् आगतम् 06,095.047a दिशः प्रज्वलिता राजन् पांसुवर्षं पपात च 06,095.047c रुधिरेण समुन्मिश्रम् अस्थिवर्षं तथैव च 06,095.048a रुदतां वाहनानां च नेत्रेभ्यः प्रापतज् जलम् 06,095.048c सुस्रुवुश् च शकृन्मूत्रं प्रध्यायन्तो विशां पते 06,095.049a अन्तर्हिता महानादाः श्रूयन्ते भरतर्षभ 06,095.049c रक्षसां पुरुषादानां नदतां भैरवान् रवान् 06,095.050a संपतन्तः स्म दृश्यन्ते गोमायुबकवायसाः 06,095.050c श्वानश् च विविधैर् नादैर् भषन्तस् तत्र तस्थिरे 06,095.051a ज्वलिताश् च महोल्का वै समाहत्य दिवाकरम् 06,095.051c निपेतुः सहसा भूमौ वेदयाना महद् भयम् 06,095.052a महान्त्य् अनीकानि महासमुच्छ्रये; समागमे पाण्डवधार्तराष्ट्रयोः 06,095.052c प्रकाशिरे शङ्खमृदङ्गनिस्वनैः; प्रकम्पितानीव वनानि वायुना 06,095.053a नरेन्द्रनागाश्वसमाकुलानाम्; अभ्यायतीनाम् अशिवे मुहूर्ते 06,095.053c बभूव घोषस् तुमुलश् चमूनां; वातोद्धुतानाम् इव सागराणाम् 06,096.001 संजय उवाच 06,096.001a अभिमन्यू रथोदारः पिशङ्गैस् तुरगोत्तमैः 06,096.001c अभिदुद्राव तेजस्वी दुर्योधनबलं महत् 06,096.001e विकिरञ् शरवर्षाणि वारिधारा इवाम्बुदः 06,096.002a न शेकुः समरे क्रुद्धं सौभद्रम् अरिसूदनम् 06,096.002c शस्त्रौघिणं गाहमानं सेनासागरम् अक्षयम् 06,096.002e निवारयितुम् अप्य् आजौ त्वदीयाः कुरुपुंगवाः 06,096.003a तेन मुक्ता रणे राजञ् शराः शत्रुनिबर्हणाः 06,096.003c क्षत्रियान् अनयञ् शूरान् प्रेतराजनिवेशनम् 06,096.004a यमदण्डोपमान् घोर्ठज्वलनाशीविषोपमान् 06,096.004c सौभद्रः समरे क्रुद्धः प्रेषयाम् आस सायकान् 06,096.005a रथिनं च रथात् तूर्णं हयपृष्ठाच् च सादिनम् 06,096.005c गजारोहांश् च सगजान् पातयाम् आस फाल्गुनिः 06,096.006a तस्य तत् कुर्वतः कर्म महत् संख्ये ऽद्भुतं नृपाः 06,096.006c पूजयां चक्रिरे हृष्टाः प्रशशंसुश् च फाल्गुनिम् 06,096.007a तान्य् अनीकानि सौभद्रो द्रावयन् बह्व् अशोभत 06,096.007c तूलराशिम् इवाधूय मारुतः सर्वतोदिशम् 06,096.008a तेन विद्राव्यमाणानि तव सैन्यानि भारत 06,096.008c त्रातारं नाध्यगच्छन्त पङ्के मग्ना इव द्विपाः 06,096.009a विद्राव्य सर्वसैन्यानि तावकानि नरोत्तमः 06,096.009c अभिमन्युः स्थितो राजन् विधूमो ऽग्निर् इव ज्वलन् 06,096.010a न चैनं तावकाः सर्वे विषेहुर् अरिघातिनम् 06,096.010c प्रदीप्तं पावकं यद्वत् पतंगाः कालचोदिताः 06,096.011a प्रहरन् सर्वशत्रुभ्यः पाण्डवानां महारथः 06,096.011c अदृश्यत महेष्वासः सवज्र इव वज्रभृत् 06,096.012a हेमपृष्ठं धनुश् चास्य ददृशे चरतो दिशः 06,096.012c तोयदेषु यथा राजन् भ्राजमानाः शतह्वदाः 06,096.013a शराश् च निशिताः पीता निश्चरन्ति स्म संयुगे 06,096.013c वनात् फुल्लद्रुमाद् राजन् भ्रमराणाम् इव व्रजाः 06,096.014a तथैव चरतस् तस्य सौभद्रस्य महात्मनः 06,096.014c रथेन मेघघोषेण ददृशुर् नान्तरं जनाः 06,096.015a मोहयित्वा कृपं द्रोणं द्रौणिं च स बृहद्बलम् 06,096.015c सैन्धवं च महेष्वासं व्यचरल् लघु सुष्ठु च 06,096.016a मण्डलीकृतम् एवास्य धनुः पश्याम मारिष 06,096.016c सूर्यमण्डलसंकाशं तपतस् तव वाहिनीम् 06,096.017a तं दृष्ट्वा क्षत्रियाः शूराः प्रतपन्तं शरार्चिभिः 06,096.017c द्विफल्गुनम् इमं लोकं मेनिरे तस्य कर्मभिः 06,096.018a तेनार्दिता महाराज भारती सा महाचमूः 06,096.018c बभ्राम तत्र तत्रैव योषिन् मदवशाद् इव 06,096.019a द्रावयित्वा च तत् सैन्यं कम्पयित्वा महारथान् 06,096.019c नन्दयाम् आस सुहृदो मयं जित्वेव वासवः 06,096.020a तेन विद्राव्यमाणानि तव सैन्यानि संयुगे 06,096.020c चक्रुर् आर्तस्वरं घोरं पर्जन्यनिनदोपमम् 06,096.021a तं श्रुत्वा निनदं घोरं तव सैन्यस्य मारिष 06,096.021c मारुतोद्धूतवेगस्य समुद्रस्येव पर्वणि 06,096.021e दुर्योधनस् तदा राजा आर्श्यशृङ्गिम् अभाषत 06,096.022a एष कार्ष्णिर् महेष्वासो द्वितीय इव फल्गुनः 06,096.022c चमूं द्रावयते क्रोधाद् वृत्रो देवचमूम् इव 06,096.023a तस्य नान्यं प्रपश्यामि संयुगे भेषजं महत् 06,096.023c ऋते त्वां राक्षसश्रेष्ठ सर्वविद्यासु पारगम् 06,096.024a स गत्वा त्वरितं वीरं जहि सौभद्रम् आहवे 06,096.024c वयं पार्थान् हनिष्यामो भीष्मद्रोणपुरःसराः 06,096.025a स एवम् उक्तो बलवान् राक्षसेन्द्रः प्रतापवान् 06,096.025c प्रययौ समरे तूर्णं तव पुत्रस्य शासनात् 06,096.025e नर्दमानो महानादं प्रावृषीव बलाहकः 06,096.026a तस्य शब्देन महता पाण्डवानां महद् बलम् 06,096.026c प्राचलत् सर्वतो राजन् पूर्यमाण इवार्णवः 06,096.027a बहवश् च नरा राजंस् तस्य नादेन भीषिताः 06,096.027c प्रियान् प्राणान् परित्यज्य निपेतुर् धरणीतले 06,096.028a कार्ष्णिश् चापि मुदा युक्तः प्रगृहीतशरासनः 06,096.028c नृत्यन्न् इव रथोपस्थे तद् रक्षः समुपाद्रवत् 06,096.029a ततः स राक्षसः क्रुद्धः संप्राप्यैवार्जुनिं रणे 06,096.029c नातिदूरे स्थितस् तस्य द्रावयाम् आस वै चमूम् 06,096.030a सा वध्यमाना समरे पाण्डवानां महाचमूः 06,096.030b*0385_01 नाध्यगच्छत वै त्राणं पीड्यमाना दुरात्मना 06,096.030c प्रत्युद्ययौ रणे रक्षो देवसेना यथा बलिम् 06,096.031a विमर्दः सुमहान् आसीत् तस्य सैन्यस्य मारिष 06,096.031c रक्षसा घोररूपेण वध्यमानस्य संयुगे 06,096.032a ततः शरसहस्रैस् तां पाण्डवानां महाचमूम् 06,096.032c व्यद्रावयद् रणे रक्षो दर्शयद् वै पराक्रमम् 06,096.033a सा वध्यमाना च तथा पाण्डवानाम् अनीकिनी 06,096.033c रक्षसा घोररूपेण प्रदुद्राव रणे भयात् 06,096.034a तां प्रमृद्य ततः सेनां पद्मिनीं वारणो यथा 06,096.034c ततो ऽभिदुद्राव रणे द्रौपदेयान् महाबलान् 06,096.035a ते तु क्रुद्धा महेष्वासा द्रौपदेयाः प्रहारिणः 06,096.035c राक्षसं दुद्रुवुः सर्वे ग्रहाः पञ्च यथा रविम् 06,096.036a वीर्यवद्भिस् ततस् तैस् तु पीडितो राक्षसोत्तमः 06,096.036c यथा युगक्षये घोरे चन्द्रमाः पञ्चभिर् ग्रहैः 06,096.037a प्रतिविन्ध्यस् ततो रक्षो बिभेद निशितैः शरैः 06,096.037c सर्वपारशवैस् तूर्णम् अकुण्ठाग्रैर् महाबलः 06,096.038a स तैर् भिन्नतनुत्राणः शुशुभे राक्षसोत्तमः 06,096.038c मरीचिभिर् इवार्कस्य संस्यूतो जलदो महान् 06,096.039a विषक्तैः स शरैश् चापि तपनीयपरिच्छदैः 06,096.039c आर्श्यशृङ्गिर् बभौ राजन् दीप्तशृङ्ग इवाचलः 06,096.040a ततस् ते भ्रातरः पञ्च राक्षसेन्द्रं महाहवे 06,096.040c विव्यधुर् निशितैर् बाणैस् तपनीयविभूषितैः 06,096.041a स निर्भिन्नः शरैर् घोरैर् भुजगैः कोपितैर् इव 06,096.041c अलम्बुसो भृशं राजन् नागेन्द्र इव चुक्रुधे 06,096.041d*0386_01 निर्भिण्णस् तु शरैर् घोरैर् दीप्यमानः समन्ततः 06,096.041d*0386_02 अलंबुसो भृशं भाति उल्काभिर् इव कुञ्जरः 06,096.042a सो ऽतिविद्धो महाराज मुहूर्तम् अथ मारिष 06,096.042c प्रविवेश तमो दीर्घं पीडितस् तैर् महारथैः 06,096.043a प्रतिलभ्य ततः संज्ञां क्रोधेन द्विगुणीकृतः 06,096.043c चिच्छेद सायकैस् तेषां ध्वजांश् चैव धनूंषि च 06,096.044a एकैकं च त्रिभिर् बाणैर् आजघान स्मयन्न् इव 06,096.044c अलम्बुसो रथोपस्थे नृत्यन्न् इव महारथः 06,096.045a त्वरमाणश् च संक्रुद्धो हयांस् तेषां महात्मनाम् 06,096.045c जघान राक्षसः क्रुद्धः सारथींश् च महाबलः 06,096.046a बिभेद च सुसंहृष्टः पुनश् चैनान् सुसंशितैः 06,096.046c शरैर् बहुविधाकारैः शतशो ऽथ सहस्रशः 06,096.047a विरथांश् च महेष्वासान् कृत्वा तत्र स राक्षसः 06,096.047c अभिदुद्राव वेगेन हन्तुकामो निशाचरः 06,096.048a तान् अर्दितान् रणे तेन राक्षसेन दुरात्मना 06,096.048c दृष्ट्वार्जुनसुतः संख्ये राक्षसं समुपाद्रवत् 06,096.049a तयोः समभवद् युद्धं वृत्रवासवयोर् इव 06,096.049c ददृशुस् तावकाः सर्वे पाण्डवाश् च महारथाः 06,096.050a तौ समेतौ महायुद्धे क्रोधदीप्तौ परस्परम् 06,096.050b*0387_01 उद्वृत्य चक्षुषी राजन् क्रोधात् प्रस्फुरिताधरौ 06,096.050c महाबलौ महाराज क्रोधसंरक्तलोचनौ 06,096.050e परस्परम् अवेक्षेतां कालानलसमौ युधि 06,096.050f*0388_01 आशीविषाव् इव क्रुद्धौ नेत्राभ्याम् इतरेतरम् 06,096.051a तयोः समागमो घोरो बभूव कटुकोदयः 06,096.051c यथा देवासुरे युद्धे शक्रशम्बरयोर् इव 06,097.001 धृतराष्ट्र उवाच 06,097.001a आर्जुनिं समरे शूरं विनिघ्नन्तं महारथम् 06,097.001c अलम्बुसः कथं युद्धे प्रत्ययुध्यत संजय 06,097.002a आर्श्यशृङ्गिं कथं चापि सौभद्रः परवीरहा 06,097.002c तन् ममाचक्ष्व तत्त्वेन यथा वृत्तं स्म संयुगे 06,097.003a धनंजयश् च किं चक्रे मम सैन्येषु संजय 06,097.003c भीमो वा बलिनां श्रेष्ठो राक्षसो वा घटोत्कचः 06,097.004a नकुलः सहदेवो वा सात्यकिर् वा महारथः 06,097.004c एतद् आचक्ष्व मे सर्वं कुशलो ह्य् असि संजय 06,097.005 संजय उवाच 06,097.005a हन्त ते ऽहं प्रवक्ष्यामि संग्रामं लोमहर्षणम् 06,097.005c यथाभूद् राक्षसेन्द्रस्य सौभद्रस्य च मारिष 06,097.006a अर्जुनश् च यथा संख्ये भीमसेनश् च पाण्डवः 06,097.006c नकुलः सहदेवश् च रणे चक्रुः पराक्रमम् 06,097.007a तथैव तावकाः सर्वे भीष्मद्रोणपुरोगमाः 06,097.007c अद्भुतानि विचित्राणि चक्रुः कर्माण्य् अभीतवत् 06,097.008a अलम्बुसस् तु समरे अभिमन्युं महारथम् 06,097.008c विनद्य सुमहानादं तर्जयित्वा मुहुर् मुहुः 06,097.008e अभिदुद्राव वेगेन तिष्ठ तिष्ठेति चाब्रवीत् 06,097.009a सौभद्रो ऽपि रणे राजन् सिंहवद् विनदन् मुहुः 06,097.009c आर्श्यशृङ्गिं महेष्वासं पितुर् अत्यन्तवैरिणम् 06,097.010a ततः समेयतुः संख्ये त्वरितौ नरराक्षसौ 06,097.010c रथाभ्यां रथिनां श्रेष्ठौ यथा वै देवदानवौ 06,097.010e मायावी राक्षसश्रेष्ठो दिव्यास्त्रज्ञश् च फाल्गुनिः 06,097.011a ततः कार्ष्णिर् महाराज निशितैः सायकैस् त्रिभिः 06,097.011c आर्श्यशृङ्गिं रणे विद्ध्वा पुनर् विव्याध पञ्चभिः 06,097.012a अलम्बुसो ऽपि संक्रुद्धः कार्ष्णिं नवभिर् आशुगैः 06,097.012c हृदि विव्याध वेगेन तोत्त्रैर् इव महाद्विपम् 06,097.013a ततः शरसहस्रेण क्षिप्रकारी निशाचरः 06,097.013c अर्जुनस्य सुतं संख्ये पीडयाम् आस भारत 06,097.014a अभिमन्युस् ततः क्रुद्धो नवतिं नतपर्वणाम् 06,097.014c चिक्षेप निशितान् बाणान् राक्षसस्य महोरसि 06,097.015a ते तस्य विविशुस् तूर्णं कायं निर्भिद्य मर्मणि 06,097.015c स तैर् विभिन्नसर्वाङ्गः शुशुभे राक्षसोत्तमः 06,097.015e पुष्पितैः किंशुकै राजन् संस्तीर्ण इव पर्वतः 06,097.016a स धारयञ् शरान् हेमपुङ्खान् अपि महाबलः 06,097.016c विबभौ राक्षसश्रेष्ठः सज्वाल इव पर्वतः 06,097.017a ततः क्रुद्धो महाराज आर्श्यशृङ्गिर् महाबलः 06,097.017c महेन्द्रप्रतिमं कार्ष्णिं छादयाम् आस पत्रिभिः 06,097.018a तेन ते विशिखा मुक्ता यमदण्डोपमाः शिताः 06,097.018c अभिमन्युं विनिर्भिद्य प्राविशन् धरणीतलम् 06,097.019a तथैवार्जुनिनिर्मुक्ताः शराः काञ्चनभूषणाः 06,097.019c अलम्बुसं विनिर्भिद्य प्राविशन्त धरातलम् 06,097.020a सौभद्रस् तु रणे रक्षः शरैः संनतपर्वभिः 06,097.020c चक्रे विमुखम् आसाद्य मयं शक्र इवाहवे 06,097.021a विमुखं च ततो रक्षो वध्यमानं रणे ऽरिणा 06,097.021c प्रादुश्चक्रे महामायां तामसीं परतापनः 06,097.022a ततस् ते तमसा सर्वे हृता ह्य् आसन् महीतले 06,097.022c नाभिमन्युम् अपश्यन्त नैव स्वान् न परान् रणे 06,097.023a अभिमन्युश् च तद् दृष्ट्वा घोररूपं महत् तमः 06,097.023c प्रादुश्चक्रे ऽस्त्रम् अत्युग्रं भास्करं कुरुनन्दनः 06,097.024a ततः प्रकाशम् अभवज् जगत् सर्वं महीपते 06,097.024c तां चापि जघ्निवान् मायां राक्षसस्य दुरात्मनः 06,097.025a संक्रुद्धश् च महावीर्यो राक्षसेन्द्रं नरोत्तमः 06,097.025c छादयाम् आस समरे शरैः संनतपर्वभिः 06,097.026a बह्वीस् तथान्या मायाश् च प्रयुक्तास् तेन रक्षसा 06,097.026c सर्वास्त्रविद् अमेयात्मा वारयाम् आस फाल्गुनिः 06,097.027a हतमायं ततो रक्षो वध्यमानं च सायकैः 06,097.027c रथं तत्रैव संत्यज्य प्राद्रवन् महतो भयात् 06,097.028a तस्मिन् विनिर्जिते तूर्णं कूटयोधिनि राक्षसे 06,097.028b*0389_01 सौभद्रश् च महाबाहुः समरे च जितश्रमः 06,097.028b*0389_02 पराक्रमी महातेजाः पितुस् तुल्यपराक्रमः 06,097.028c आर्जुनिः समरे सैन्यं तावकं संममर्द ह 06,097.028e मदान्धो वन्यनागेन्द्रः सपद्मां पद्मिनीम् इव 06,097.029a ततः शांतनवो भीष्मः सैन्यं दृष्ट्वाभिविद्रुतम् 06,097.029c महता रथवंशेन सौभद्रं पर्यवारयत् 06,097.030a कोष्ठकीकृत्य तं वीरं धार्तराष्ट्रा महारथाः 06,097.030c एकं सुबहवो युद्धे ततक्षुः सायकैर् दृढम् 06,097.031a स तेषां रथिनां वीरः पितुस् तुल्यपराक्रमः 06,097.031c सदृशो वासुदेवस्य विक्रमेण बलेन च 06,097.032a उभयोः सदृशं कर्म स पितुर् मातुलस्य च 06,097.032c रणे बहुविधं चक्रे सर्वशस्त्रभृतां वरः 06,097.033a ततो धनंजयो राजन् विनिघ्नंस् तव सैनिकान् 06,097.033c आससाद रणे भीष्मं पुत्रप्रेप्सुर् अमर्षणः 06,097.034a तथैव समरे राजन् पिता देवव्रतस् तव 06,097.034c आससाद रणे पार्थं स्वर्भानुर् इव भास्करम् 06,097.035a ततः सरथनागाश्वाः पुत्रास् तव विशां पते 06,097.035c परिवव्रू रणे भीष्मं जुगुपुश् च समन्ततः 06,097.036a तथैव पाण्डवा राजन् परिवार्य धनंजयम् 06,097.036c रणाय महते युक्ता दंशिता भरतर्षभ 06,097.037a शारद्वतस् ततो राजन् भीष्मस्य प्रमुखे स्थितम् 06,097.037c अर्जुनं पञ्चविंशत्या सायकानां समाचिनोत् 06,097.038a पत्युद्गम्याथ विव्याध सात्यकिस् तं शितैः शरैः 06,097.038c पाण्डवप्रियकामार्थं शार्दूल इव कुञ्जरम् 06,097.039a गौतमो ऽपि त्वरायुक्तो माधवं नवभिः शरैः 06,097.039c हृदि विव्याध संक्रुद्धः कङ्कपत्रपरिच्छदैः 06,097.040a शैनेयो ऽपि ततः क्रुद्धो भृशं विद्धो महारथः 06,097.040c गौतमान्तकरं घोरं समादत्त शिलीमुखम् 06,097.041a तम् आपतन्तं वेगेन शक्राशनिसमद्युतिम् 06,097.041c द्विधा चिच्छेद संक्रुद्धो द्रौणिः परमकोपनः 06,097.042a समुत्सृज्याथ शैनेयो गौतमं रथिनां वरम् 06,097.042c अभ्यद्रवद् रणे द्रौणिं राहुः खे शशिनं यथा 06,097.043a तस्य द्रोणसुतश् चापं द्विधा चिच्छेद भारत 06,097.043c अथैनं छिन्नधन्वानं ताडयाम् आस सायकैः 06,097.044a सो ऽन्यत् कार्मुकम् आदाय शत्रुघ्नं भारसाधनम् 06,097.044c द्रौणिं षष्ट्या महाराज बाह्वोर् उरसि चार्पयत् 06,097.045a स विद्धो व्यथितश् चैव मुहूर्तं कश्मलायुतः 06,097.045c निषसाद रथोपस्थे ध्वजयष्टिम् उपाश्रितः 06,097.046a प्रतिलभ्य ततः संज्ञां द्रोणपुत्रः प्रतापवान् 06,097.046c वार्ष्णेयं समरे क्रुद्धो नाराचेन समर्दयत् 06,097.047a शैनेयं स तु निर्भिद्य प्राविशद् धरणीतलम् 06,097.047c वसन्तकाले बलवान् बिलं सर्पशिशुर् यथा 06,097.048a ततो ऽपरेण भल्लेन माधवस्य ध्वजोत्तमम् 06,097.048c चिच्छेद समरे द्रौणिः सिंहनादं ननाद च 06,097.049a पुनश् चैनं शरैर् घोरैश् छादयाम् आस भारत 06,097.049c निदाघान्ते महाराज यथा मेघो दिवाकरम् 06,097.050a सात्यकिश् च महाराज शरजालं निहत्य तत् 06,097.050c द्रौणिम् अभ्यपतत् तूर्णं शरजालैर् अनेकधा 06,097.051a तापयाम् आस च द्रौणिं शैनेयः परवीरहा 06,097.051c विमुक्तो मेघजालेन यथैव तपनस् तथा 06,097.052a शराणां च सहस्रेण पुनर् एनं समुद्यतम् 06,097.052c सात्यकिश् छादयाम् आस ननाद च महाबलः 06,097.053a दृष्ट्वा पुत्रं तथा ग्रस्तं राहुणेव निशाकरम् 06,097.053c अभ्यद्रवत शैनेयं भारद्वाजः प्रतापवान् 06,097.054a विव्याध च पृषत्केन सुतीक्ष्णेन महामृधे 06,097.054c परीप्सन् स्वसुतं राजन् वार्ष्णेयेनाभितापितम् 06,097.055a सात्यकिस् तु रणे जित्वा गुरुपुत्रं महारथम् 06,097.055c द्रोणं विव्याध विंशत्या सर्वपारशवैः शरैः 06,097.056a तदन्तरम् अमेयात्मा कौन्तेयः श्वेतवाहनः 06,097.056c अभ्यद्रवद् रणे क्रुद्धो द्रोणं प्रति महारथः 06,097.057a ततो द्रोणश् च पार्थश् च समेयातां महामृधे 06,097.057c यथा बुधश् च शुक्रश् च महाराज नभस्तले 06,098.001 धृतराष्ट्र उवाच 06,098.001a कथं द्रोणो महेष्वासः पाण्डवश् च धनंजयः 06,098.001c समीयतू रणे शूरौ तन् ममाचक्ष्व संजय 06,098.002a प्रियो हि पाण्डवो नित्यं भारद्वाजस्य धीमतः 06,098.002c आचार्यश् च रणे नित्यं प्रियः पार्थस्य संजय 06,098.003a ताव् उभौ रथिनौ संख्ये दृप्तौ सिंहाव् इवोत्कटौ 06,098.003c कथं समीयतुर् युद्धे भारद्वाजधनंजयौ 06,098.004 संजय उवाच 06,098.004a न द्रोणः समरे पार्थं जानीते प्रियम् आत्मनः 06,098.004c क्षत्रधर्मं पुरस्कृत्य पार्थो वा गुरुम् आहवे 06,098.004d*0390_01 तथैव पाण्डवो द्रोणं वेत्त्य् एव प्रियम् आत्मनः 06,098.004d*0390_02 क्षत्रधर्मरतो नित्यं क्षत्रधर्मेण युध्यते 06,098.005a न क्षत्रिया रणे राजन् वर्जयन्ति परस्परम् 06,098.005c निर्मर्यादं हि युध्यन्ते पितृभिर् भ्रातृभिः सह 06,098.006a रणे भारत पार्थेन द्रोणो विद्धस् त्रिभिः शरैः 06,098.006c नाचिन्तयत तान् बाणान् पार्थचापच्युतान् युधि 06,098.007a शरवृष्ट्या पुनः पार्थश् छादयाम् आस तं रणे 06,098.007c प्रजज्वाल च रोषेण गहने ऽग्निर् इवोत्थितः 06,098.008a ततो ऽर्जुनं रणे द्रोणः शरैः संनतपर्वभिः 06,098.008c वारयाम् आस राजेन्द्र नचिराद् इव भारत 06,098.009a ततो दुर्योधनो राजा सुशर्माणम् अचोदयत् 06,098.009c द्रोणस्य समरे राजन् पार्ष्णिग्रहणकारणात् 06,098.010a त्रिगर्तराड् अपि क्रुद्धो भृशम् आयम्य कार्मुकम् 06,098.010c छादयाम् आस समरे पार्थं बाणैर् अयोमुखैः 06,098.011a ताभ्यां मुक्ताः शरा राजन्न् अन्तरिक्षे विरेजिरे 06,098.011c हंसा इव महाराज शरत्काले नभस्तले 06,098.012a ते शराः प्राप्य कौन्तेयं समस्ता विविशुः प्रभो 06,098.012c फलभारनतं यद्वत् स्वादुवृक्षं विहंगमाः 06,098.013a अर्जुनस् तु रणे नादं विनद्य रथिनां वरः 06,098.013c त्रिगर्तराजं समरे सपुत्रं विव्यधे शरैः 06,098.014a ते वध्यमानाः पार्थेन कालेनेव युगक्षये 06,098.014c पार्थम् एवाभ्यवर्तन्त मरणे कृतनिश्चयाः 06,098.014e मुमुचुः शरवृष्टिं च पाण्डवस्य रथं प्रति 06,098.015a शरवृष्टिं ततस् तां तु शरवर्षेण पाण्डवः 06,098.015c प्रतिजग्राह राजेन्द्र तोयवृष्टिम् इवाचलः 06,098.016a तत्राद्भुतम् अपश्याम बीभत्सोर् हस्तलाघवम् 06,098.016c विमुक्तां बहुभिः शूरैः शस्त्रवृष्टिं दुरासदाम् 06,098.017a यद् एको वारयाम् आस मारुतो ऽभ्रगणान् इव 06,098.017c कर्मणा तेन पार्थस्य तुतुषुर् देवदानवाः 06,098.018a अथ क्रुद्धो रणे पार्थस् त्रिगर्तान् प्रति भारत 06,098.018c मुमोचास्त्रं महाराज वायव्यं पृतनामुखे 06,098.019a प्रादुरासीत् ततो वायुः क्षोभयाणो नभस्तलम् 06,098.019c पातयन् वै तरुगणान् विनिघ्नंश् चैव सैनिकान् 06,098.020a ततो द्रोणो ऽभिवीक्ष्यैव वायव्यास्त्रं सुदारुणम् 06,098.020c शैलम् अन्यन् महाराज घोरम् अस्त्रं मुमोच ह 06,098.021a द्रोणेन युधि निर्मुक्ते तस्मिन्न् अस्त्रे महामृधे 06,098.021c प्रशशाम ततो वायुः प्रसन्नाश् चाभवन् दिशः 06,098.022a ततः पाण्डुसुतो वीरस् त्रिगर्तस्य रथव्रजान् 06,098.022c निरुत्साहान् रणे चक्रे विमुखान् विपराक्रमान् 06,098.023a ततो दुर्योधनो राजा कृपश् च रथिनां वरः 06,098.023c अश्वत्थामा ततः शल्यः काम्बोजश् च सुदक्षिणः 06,098.024a विन्दानुविन्दाव् आवन्त्यौ बाह्लिकश् च सबाह्लिकः 06,098.024c महता रथवंशेन पार्थस्यावारयन् दिशः 06,098.025a तथैव भगदत्तश् च श्रुतायुश् च महाबलः 06,098.025c गजानीकेन भीमस्य ताव् अवारयतां दिशः 06,098.026a भूरिश्रवाः शलश् चैव सौबलश् च विशां पते 06,098.026c शरौघैर् विविधैस् तूर्णं माद्रीपुत्राव् अवारयन् 06,098.027a भीष्मस् तु सहितः सर्वैर् धार्तराष्ट्रस्य सैनिकैः 06,098.027c युधिष्ठिरं समासाद्य सर्वतः पर्यवारयत् 06,098.028a आपतन्तं गजानीकं दृष्ट्वा पार्थो वृकोदरः 06,098.028c लेलिहन् सृक्किणी वीरो मृगराड् इव कानने 06,098.029a ततस् तु रथिनां श्रेष्ठो गदां गृह्य महाहवे 06,098.029c अवप्लुत्य रथात् तूर्णं तव सैन्यम् अभीषयत् 06,098.029d*0391_01 **** **** गिर्यग्राद् इव केसरी 06,098.029d*0391_02 तस्थौ स सगदो भीमः सशृङ्ग इव पर्वतः 06,098.029d*0391_03 सिंहो दृष्ट्वा मृगं यद्वत् 06,098.030a तम् उद्वीक्ष्य गदाहस्तं ततस् ते गजसादिनः 06,098.030c परिवव्रू रणे यत्ता भीमसेनं समन्ततः 06,098.031a गजमध्यम् अनुप्राप्तः पाण्डवश् च व्यराजत 06,098.031c मेघजालस्य महतो यथा मध्यगतो रविः 06,098.032a व्यधमत् स गजानीकं गदया पाण्डवर्षभः 06,098.032c महाभ्रजालम् अतुलं मातरिश्वेव संततम् 06,098.033a ते वध्यमाना बलिना भीमसेनेन दन्तिनः 06,098.033c आर्तनादं रणे चक्रुर् गर्जन्तो जलदा इव 06,098.034a बहुधा दारितश् चैव विषाणैस् तत्र दन्तिभिः 06,098.034c फुल्लाशोकनिभः पार्थः शुशुभे रणमूर्धनि 06,098.034d*0392_01 सादिनां शस्त्रवृष्टिं च व्यधमद् गदया ततः 06,098.034d*0392_02 वायुवेगसमायुक्तो व्यचरत् पाण्डवो युधि 06,098.034d*0392_03 विषाणोल्लिखितैर् गात्रैर् विषाणाभिहतो भृशम् 06,098.035a विषाणे दन्तिनं गृह्य निर्विषाणम् अथाकरोत् 06,098.035c विषाणेन च तेनैव कुम्भे ऽभ्याहत्य दन्तिनम् 06,098.035e पातयाम् आस समरे दण्डहस्त इवान्तकः 06,098.036a शोणिताक्तां गदां बिभ्रन् मेदोमज्जाकृतच्छविः 06,098.036c कृताङ्गदः शोणितेन रुद्रवत् प्रत्यदृश्यत 06,098.037a एवं ते वध्यमानास् तु हतशेषा महागजाः 06,098.037c प्राद्रवन्त दिशो राजन् विमृद्नन्तः स्वकं बलम् 06,098.038a द्रवद्भिस् तैर् महानागैः समन्ताद् भरतर्षभ 06,098.038c दुर्योधनबलं सर्वं पुनर् आसीत् पराङ्मुखम् 06,099.001 संजय उवाच 06,099.001a मध्याह्ने तु महाराज संग्रामः समपद्यत 06,099.001c लोकक्षयकरो रौद्रो भीष्मस्य सह सोमकैः 06,099.002a गाङ्गेयो रथिनां श्रेष्ठः पाण्डवानाम् अनीकिनीम् 06,099.002c व्यधमन् निशितैर् बाणैः शतशो ऽथ सहस्रशः 06,099.003a संममर्द च तत् सैन्यं पिता देवव्रतस् तव 06,099.003c धान्यानाम् इव लूनानां प्रकरं गोगणा इव 06,099.004a धृष्टद्युम्नः शिखण्डी च विराटो द्रुपदस् तथा 06,099.004c भीष्मम् आसाद्य समरे शरैर् जघ्नुर् महारथम् 06,099.005a धृष्टद्युम्नं ततो विद्ध्वा विराटं च त्रिभिः शरैः 06,099.005c द्रुपदस्य च नाराचं प्रेषयाम् आस भारत 06,099.006a तेन विद्धा महेष्वासा भीष्मेणामित्रकर्शिना 06,099.006c चुक्रुधुः समरे राजन् पादस्पृष्टा इवोरगाः 06,099.007a शिखण्डी तं च विव्याध भरतानां पितामहम् 06,099.007c स्त्रीमयं मनसा ध्यात्वा नास्मै प्राहरद् अच्युतः 06,099.008a धृष्टद्युम्नस् तु समरे क्रोधाद् अग्निर् इव ज्वलन् 06,099.008c पितामहं त्रिभिर् बाणैर् बाह्वोर् उरसि चार्पयत् 06,099.009a द्रुपदः पञ्चविंशत्या विराटो दशभिः शरैः 06,099.009c शिखण्डी पञ्चविंशत्या भीष्मं विव्याध सायकैः 06,099.010a सो ऽतिविद्धो महाराज भीष्मः संख्ये महात्मभिः 06,099.010c वसन्ते पुष्पशबलो रक्ताशोक इवाबभौ 06,099.011a तान् प्रत्यविध्यद् गाङ्गेयस् त्रिभिस् त्रिभिर् अजिह्मगैः 06,099.011c द्रुपदस्य च भल्लेन धनुश् चिच्छेद मारिष 06,099.012a सो ऽन्यत् कार्मुकम् आदाय भीष्मं विव्याध पञ्चभिः 06,099.012c सारथिं च त्रिभिर् बाणैः सुशितै रणमूर्धनि 06,099.013a ततो भीमो महाराज द्रौपद्याः पञ्च चात्मजाः 06,099.013c केकया भ्रातरः पञ्च सात्यकिश् चैव सात्वतः 06,099.014a अभ्यद्रवन्त गाङ्गेयं युधिष्ठिरहितेप्सया 06,099.014c रिरक्षिषन्तः पाञ्चाल्यं धृष्टद्युम्नमुखन् रणे 06,099.015a तथैव तावकाः सर्वे भीष्मरक्षार्थम् उद्यताः 06,099.015c प्रत्युद्ययुः पाण्डुसेनां सहसैन्या नराधिप 06,099.016a तत्रासीत् सुमहद् युद्धं तव तेषां च संकुलम् 06,099.016c नराश्वरथनागानां यमराष्ट्रविवर्धनम् 06,099.017a रथी रथिनम् आसाद्य प्राहिणोद् यमसादनम् 06,099.017c तथेतरान् समासाद्य नरनागाश्वसादिनः 06,099.018a अनयन् परलोकाय शरैः संनतपर्वभिः 06,099.018c अस्त्रैश् च विविधैर् घोरैस् तत्र तत्र विशां पते 06,099.019a रथाश् च रथिभिर् हीना हतसारथयस् तथा 06,099.019c विप्रद्रुताश्वाः समरे दिशो जग्मुः समन्ततः 06,099.020a मर्दमाना नरान् राजन् हयांश् च सुबहून् रणे 06,099.020c वातायमाना दृश्यन्ते गन्धर्वनगरोपमाः 06,099.021a रथिनश् च रथैर् हीना वर्मिणस् तेजसा युताः 06,099.021c कुण्डलोष्णीषिणः सर्वे निष्काङ्गदविभूषिताः 06,099.022a देवपुत्रसमा रूपे शौर्ये शक्रसमा युधि 06,099.022c ऋद्ध्या वैश्रवणं चाति नयेन च बृहस्पतिम् 06,099.023a सर्वलोकेश्वराः शूरास् तत्र तत्र विशां पते 06,099.023c विप्रद्रुता व्यदृश्यन्त प्राकृता इव मानवाः 06,099.024a दन्तिनश् च नरश्रेष्ठ विहीना वरसादिभिः 06,099.024c मृद्नन्तः स्वान्य् अनीकानि संपेतुः सर्वशब्दगाः 06,099.025a वर्मभिश् चामरैश् छत्रैः पताकाभिश् च मारिष 06,099.025c कक्ष्याभिर् अथ तोत्त्रैश् च घण्टाभिस् तोमरैस् तथा 06,099.026a विशीर्णैर् विप्रधावन्तो दृश्यन्ते स्म दिशो दश 06,099.026c नगमेघप्रतीकाशैर् जलदोदयनिस्वनैः 06,099.027a तथैव दन्तिभिर् हीनान् गजारोहान् विशां पते 06,099.027c प्रधावन्तो ऽन्वपश्याम तव तेषां च संकुले 06,099.028a नानादेशसमुत्थांश् च तुरगान् हेमभूषितान् 06,099.028c वातायमानान् अद्राक्षं शतशो ऽथ सहस्रशः 06,099.029a अश्वारोहान् हतैर् अश्वैर् गृहीतासीन् समन्ततः 06,099.029c द्रवमाणान् अपश्याम द्राव्यमाणांश् च संयुगे 06,099.029d*0393_01 ततो ऽन्तरे महाराज भीमसेनः प्रतापवान् 06,099.029d*0393_02 चकार सुमहद् युद्धं महाघोरं भयानकम् 06,099.030a गजो गजं समासाद्य द्रवमाणं महारणे 06,099.030c ययौ विमृद्नंस् तरसा पदातीन् वाजिनस् तथा 06,099.030d*0394_01 अश्वान् अश्वैश् च संमर्द्य रथैश् च रथिनस् तथा 06,099.031a तथैव च रथान् राजन् संममर्द रणे गजः 06,099.031c रथश् चैव समासाद्य पदातिं तुरगं तथा 06,099.032a व्यमृद्नात् समरे राजंस् तुरगांश् च नरान् रणे 06,099.032c एवं ते बहुधा राजन् प्रमृद्नन्तः परस्परम् 06,099.032d*0395_01 दृश्यन्ते स्म महाबाहो तत्र तत्र महाबलाः 06,099.033a तस्मिन् रौद्रे तथा युद्धे वर्तमाने महाभये 06,099.033c प्रावर्तत नदी घोरा शोणितान्त्रतरङ्गिणी 06,099.034a अस्थिसंचयसंघाटा केशशैवलशाद्वला 06,099.034c रथह्रदा शरावर्ता हयमीना दुरासदा 06,099.035a शीर्षोपलसमाकीर्णा हस्तिग्राहसमाकुला 06,099.035c कवचोष्णीषफेनाढ्या धनुर्द्वीपासिकच्छपा 06,099.035d*0396_01 शङ्खचक्रौघसंपूर्णा छत्रकूर्मा रथोडुपा 06,099.036a पताकाध्वजवृक्षाढ्या मर्त्यकूलापहारिणी 06,099.036c क्रव्यादसंघसंकीर्णा यमराष्ट्रविवर्धिनी 06,099.037a तां नदीं क्षत्रियाः शूरा हयनागरथप्लवैः 06,099.037c प्रतेरुर् बहवो राजन् भयं त्यक्त्वा महाहवे 06,099.038a अपोवाह रणे भीरून् कश्मलेनाभिसंवृतान् 06,099.038c यथा वैतरणी प्रेतान् प्रेतराजपुरं प्रति 06,099.039a प्राक्रोशन् क्षत्रियास् तत्र दृष्ट्वा तद् वैशसं महत् 06,099.039c दुर्योधनापराधेन क्षयं गच्छन्ति कौरवाः 06,099.040a गुणवत्सु कथं द्वेषं धार्तराष्ट्रो जनेश्वरः 06,099.040c कृतवान् पाण्डुपुत्रेषु पापात्मा लोभमोहितः 06,099.041a एवं बहुविधा वाचः श्रूयन्ते स्मात्र भारत 06,099.041c पाण्डवस्तवसंयुक्ताः पुत्राणां ते सुदारुणाः 06,099.042a ता निशम्य तदा वाचः सर्वयोधैर् उदाहृताः 06,099.042c आगस्कृत् सर्वलोकस्य पुत्रो दुर्योधनस् तव 06,099.043a भीष्मं द्रोणं कृपं चैव शल्यं चोवाच भारत 06,099.043c युध्यध्वम् अनहंकाराः किं चिरं कुरुथेति च 06,099.043d*0397_01 इति दुर्योधनोत्सृष्टाः सर्वे युयुधिरे नृपाः 06,099.044a ततः प्रववृते युद्धं कुरूणां पाण्डवैः सह 06,099.044c अक्षद्यूतकृतं राजन् सुघोरं वैशसं तदा 06,099.045a यत् पुरा न निगृह्णीषे वार्यमाणो महात्मभिः 06,099.045c वैचित्रवीर्य तस्येदं फलं पश्य तथाविधम् 06,099.046a न हि पाण्डुसुता राजन् ससैन्याः सपदानुगाः 06,099.046b*0398_01 अयुध्यन्त महारङ्गे मध्यं प्राप्ते दिवाकरे 06,099.046b*0398_02 सात्यकिः कृतवर्माणं विद्ध्वा पञ्चभिर् आयसैः 06,099.046b*0398_03 नाकम्पयत शैनेयो सत्यवान् सत्यकोविदः 06,099.046c रक्षन्ति समरे प्राणान् कौरवा वा विशां पते 06,099.047a एतस्मात् कारणाद् घोरो वर्तते स्म जनक्षयः 06,099.047c दैवाद् वा पुरुषव्याघ्र तव चापनयान् नृप 06,100.001 संजय उवाच 06,100.001a अर्जुनस् तु नरव्याघ्र सुशर्मप्रमुखान् नृपान् 06,100.001c अनयत् प्रेतराजस्य भवनं सायकैः शितैः 06,100.002a सुशर्मापि ततो बाणैः पार्थं विव्याध संयुगे 06,100.002c वासुदेवं च सप्तत्या पार्थं च नवभिः पुनः 06,100.003a तान् निवार्य शरौघेण शक्रसूनुर् महारथः 06,100.003c सुशर्मणो रणे योधान् प्राहिणोद् यमसादनम् 06,100.004a ते वध्यमानाः पार्थेन कालेनेव युगक्षये 06,100.004c व्यद्रवन्त रणे राजन् भये जाते महारथाः 06,100.005a उत्सृज्य तुरगान् के चिद् रथान् के चिच् च मारिष 06,100.005c गजान् अन्ये समुत्सृज्य प्राद्रवन्त दिशो दश 06,100.006a अपरे तुद्यमानास् तु वाजिनागरथा रणात् 06,100.006c त्वरया परया युक्ताः प्राद्रवन्त विशां पते 06,100.006d*0399_01 कशाभिस् ताडयाम् आसुः पार्ष्णिभिश् च महुर् मुहुः 06,100.006d*0399_02 हयारोहा द्रवन्त्य् एव चोदयन्तो हयोत्तमान् 06,100.006d*0399_03 तथा तोत्त्रनिपातैश् च अङ्कुशानां च विभ्रमैः 06,100.006d*0399_04 गजारोहा गजांस् तूर्णं त्वरयन्तः प्रदुद्रुवुः 06,100.006d*0399_05 रथिनश् च प्रतोदैश् च वाग्भिश् चैव पुनः पुनः 06,100.006d*0399_06 भर्त्सयन्तो हयान् राजन् प्राद्रवन्ति दिशो दश 06,100.007a पादाताश् चापि शस्त्राणि समुत्सृज्य महारणे 06,100.007c निरपेक्षा व्यधावन्त तेन तेन स्म भारत 06,100.008a वार्यमाणाः स्म बहुशस् त्रैगर्तेन सुशर्मणा 06,100.008c तथान्यैः पार्थिवश्रेष्ठैर् न व्यतिष्ठन्त संयुगे 06,100.008d*0400_01 पुत्रांश् च पतितान् भूमौ मातुलांश् च पितॄंस् तथा 06,100.008d*0400_02 सोदरांश् चावमर्दन्तः प्रद्रुतास् तत्र तत्र वै 06,100.009a तद् बलं प्रद्रुतं दृष्ट्वा पुत्रो दुर्योधनस् तव 06,100.009c पुरस्कृत्य रणे भीष्मं सर्वसैन्यपुरस्कृतम् 06,100.010a सर्वोद्योगेन महता धनंजयम् उपाद्रवत् 06,100.010c त्रिगर्ताधिपतेर् अर्थे जीवितस्य विशां पते 06,100.011a स एकः समरे तस्थौ किरन् बहुविध्ठशरान् 06,100.011c भ्रातृभिः सहितः सर्वैः शेषा विप्रद्रुता नराः 06,100.012a तथैव पण्डवा राजन् सर्वोद्योगेन दंशिताः 06,100.012c प्रययुः फल्गुनार्थाय यत्र भीष्मो व्यवस्थितः 06,100.013a जानन्तो ऽपि रणे शौर्यं घोरं गाण्डीवधन्वनः 06,100.013c हाहाकारकृतोत्साहा भीष्मं जग्मुः समन्ततः 06,100.014a ततस् तालध्वजः शूरः पाण्डवानाम् अनीकिनीम् 06,100.014c छादयाम् आस समरे शरैः संनतपर्वभिः 06,100.015a एकीभूतास् ततः सर्वे कुरवः पाण्डवैः सह 06,100.015c अयुध्यन्त महाराज मध्यं प्राप्ते दिवाकरे 06,100.016a सात्यकिः कृतवर्माणं विद्ध्वा पञ्चभिर् आयसैः 06,100.016c अतिष्ठद् आहवे शूरः किरन् बाणान् सहस्रशः 06,100.017a तथैव द्रुपदो राजा द्रोणं विद्ध्वा शितैः शरैः 06,100.017c पुनर् विव्याध सप्तत्या सारथिं चास्य सप्तभिः 06,100.018a भीमसेनस् तु राजानं बाह्लिकं प्रपितामहम् 06,100.018c विद्ध्वानदन् महानादं शार्दूल इव कानने 06,100.019a आर्जुनिश् चित्रसेनेन विद्धो बहुभिर् आशुगैः 06,100.019c चित्रसेनं त्रिभिर् बाणैर् विव्याध हृदये भृशम् 06,100.020a समागतौ तौ तु रणे महामात्रौ व्यरोचताम् 06,100.020c यथा दिवि महाघोरौ राजन् बुधशनैश्चरौ 06,100.021a तस्याश्वांश् चतुरो हत्वा सूतं च नवभिः शरैः 06,100.021c ननाद बलवन् नादं सौभद्रः परवीरहा 06,100.022a हताश्वात् तु रथात् तूर्णम् अवप्लुत्य महारथः 06,100.022c आरुरोह रथं तूर्णं दुर्मुखस्य विशां पते 06,100.023a द्रोणश् च द्रुपदं विद्ध्वा शरैः संनतपर्वभिः 06,100.023c सारथिं चास्य विव्याध त्वरमाणः पराक्रमी 06,100.024a पीड्यमानस् ततो राजा द्रुपदो वाहिनीमुखे 06,100.024c अपायाज् जवनैर् अश्वैः पूर्ववैरम् अनुस्मरन् 06,100.025a भीमसेनस् तु राजानं मुहूर्ताद् इव बाह्लिकम् 06,100.025c व्यश्वसूतरथं चक्रे सर्वसैन्यस्य पश्यतः 06,100.026a ससंभ्रमो महाराज संशयं परमं गतः 06,100.026c अवप्लुत्य ततो वाहाद् बाह्लिकः पुरुषोत्तमः 06,100.026e आरुरोह रथं तूर्णं लक्ष्मणस्य महारथः 06,100.027a सात्यकिः कृतवर्माणं वारयित्वा महारथः 06,100.027c शरैर् बहुविधै राजन्न् आससाद पितामहम् 06,100.028a स विद्ध्वा भारतं षष्ट्या निशितैर् लोमवाहिभिः 06,100.028c ननर्तेव रथोपस्थे विधुन्वानो महद् धनुः 06,100.029a तस्यायसीं महाशक्तिं चिक्षेपाथ पितामहः 06,100.029c हेमचित्रां महावेगां नागकन्योपमां शुभाम् 06,100.030a ताम् आपतन्तीं सहसा मृत्युकल्पां सुतेजनाम् 06,100.030c ध्वंसयाम् आस वार्ष्णेयो लाघवेन महायशाः 06,100.031a अनासाद्य तु वार्ष्णेयं शक्तिः परमदारुणा 06,100.031c न्यपतद् धरणीपृष्ठे महोल्केव गतप्रभा 06,100.032a वार्ष्णेयस् तु ततो राजन् स्वां शक्तिं घोरदर्शनाम् 06,100.032c वेगवद् गृह्य चिक्षेप पितामहरथं प्रति 06,100.033a वार्ष्णेयभुजवेगेन प्रणुन्ना सा महाहवे 06,100.033c अभिदुद्राव वेगेन कालरात्रिर् यथा नरम् 06,100.034a ताम् आपतन्तीं सहसा द्विधा चिच्छेद भारत 06,100.034c क्षुरप्राभ्यां सुतीक्ष्णाभ्यां सान्वकीर्यत भूतले 06,100.035a छित्त्वा तु शक्तिं गाङ्गेयः सात्यकिं नवभिः शरैः 06,100.035c आजघानोरसि क्रुद्धः प्रहसञ् शत्रुकर्शनः 06,100.036a ततः सरथनागाश्वाः पाण्डवाः पाण्डुपूर्वज 06,100.036c परिवव्रू रणे भीष्मं माधवत्राणकारणात् 06,100.037a ततः प्रववृते युद्धं तुमुलं लोमहर्षणम् 06,100.037c पाण्डवानां कुरूणां च समरे विजयैषिणाम् 06,101.001 संजय उवाच 06,101.001a दृष्ट्वा भीष्मं रणे क्रुद्धं पाण्डवैर् अभिसंवृतम् 06,101.001c यथा मेघैर् महाराज तपान्ते दिवि भास्करम् 06,101.002a दुर्योधनो महाराज दुःशासनम् अभाषत 06,101.002c एष शूरो महेष्वासो भीष्मः शत्रुनिषूदनः 06,101.003a छादितः पाण्डवैः शूरैः समन्ताद् भरतर्षभ 06,101.003c तस्य कार्यं त्वया वीर रक्षणं सुमहात्मनः 06,101.004a रक्ष्यमाणो हि समरे भीष्मो ऽस्माकं पितामहः 06,101.004c निहन्यात् समरे यत्तान् पाञ्चालान् पाण्डवैः सह 06,101.005a तत्र कार्यम् अहं मन्ये भीष्मस्यैवाभिरक्षणम् 06,101.005c गोप्ता ह्य् एष महेष्वासो भीष्मो ऽस्माकं पितामहः 06,101.006a स भवान् सर्वसैन्येन परिवार्य पितामहम् 06,101.006c समरे दुष्करं कर्म कुर्वाणं परिरक्षतु 06,101.007a एवम् उक्तस् तु समरे पुत्रो दुःशासनस् तव 06,101.007c परिवार्य स्थितो भीष्मं सैन्येन महता वृतः 06,101.008a ततः शतसहस्रेण हयानां सुबलात्मजः 06,101.008c विमलप्रासहस्तानाम् ऋष्टितोमरधारिणाम् 06,101.009a दर्पितानां सुवेगानां बलस्थानां पताकिनाम् 06,101.009c शिक्षितैर् युद्धकुशलैर् उपेतानां नरोत्तमैः 06,101.009d*0401_01 नानाशस्त्रसमाकीर्णो युद्धायैवाभिदंशितः 06,101.010a नकुलं सहदेवं च धर्मराजं च पाण्डवम् 06,101.010c न्यवारयन् नरश्रेष्ठं परिवार्य समन्ततः 06,101.011a ततो दुर्योधनो राजा शूराणां हयसादिनाम् 06,101.011c अयुतं प्रेषयाम् आस पाण्डवानां निवारणे 06,101.012a तैः प्रविष्टैर् महावेगैर् गरुत्मद्भिर् इवाहवे 06,101.012c खुराहता धरा राजंश् चकम्पे च ननाद च 06,101.013a खुरशब्दश् च सुमहान् वाजिनां शुश्रुवे तदा 06,101.013c महावंशवनस्येव दह्यमानस्य पर्वते 06,101.014a उत्पतद्भिश् च तैस् तत्र समुद्धूतं महद् रजः 06,101.014c दिवाकरपथं प्राप्य छादयाम् आस भास्करम् 06,101.015a वेगवद्भिर् हयैस् तैस् तु क्षोभितं पाण्डवं बलम् 06,101.015c निपतद्भिर् महावेगैर् हंसैर् इव महत् सरः 06,101.015e हेषतां चैव शब्देन न प्राज्ञायत किं चन 06,101.015f*0402_01 अन्तर्दधे मःठशब्दस् तेन शब्देन मोहितः 06,101.016a ततो युधिष्ठिरो राजा माद्रीपुत्रौ च पाण्डवौ 06,101.016c प्रत्यघ्नंस् तरसा वेगं समरे हयसादिनाम् 06,101.017a उद्वृत्तस्य महाराज प्रावृट्कालेन पूर्यतः 06,101.017c पौर्णमास्याम् अम्बुवेगं यथा वेला महोदधेः 06,101.018a ततस् ते रथिनो राजञ् शरैः संनतपर्वभिः 06,101.018c न्यकृन्तन्न् उत्तमाङ्गानि कायेभ्यो हयसादिनाम् 06,101.019a ते निपेतुर् महाराज निहता दृढधन्विभिः 06,101.019c नागैर् इव महानागा यथा स्युर् गिरिगह्वरे 06,101.020a ते ऽपि प्रासैः सुनिशितैः शरैः संनतपर्वभिः 06,101.020c न्यकृन्तन्न् उत्तमाङ्गानि विचरन्तो दिशो दश 06,101.021a अत्यासन्ना हयारोहा ऋष्टिभिर् भरतर्षभ 06,101.021c अच्छिनन्न् उत्तमाङ्गानि फलानीव महाद्रुमात् 06,101.022a ससादिनो हया राजंस् तत्र तत्र निषूदिताः 06,101.022c पतिताः पात्यमानाश् च शतशो ऽथ सहस्रशः 06,101.023a वध्यमाना हयास् ते तु प्राद्रवन्त भयार्दिताः 06,101.023c यथा सिंहान् समासाद्य मृगाः प्राणपरायणाः 06,101.023d*0403_01 एवं तु सौबलं सैन्यं प्रभग्नं सर्वतोदिशम् 06,101.024a पाण्डवास् तु महाराज जित्वा शत्रून् महाहवे 06,101.024c दध्मुः शङ्खांश् च भेरीश् च ताडयाम् आसुर् आहवे 06,101.025a ततो दुर्योधनो दृष्ट्वा दीनं सैन्यम् अवस्थितम् 06,101.025c अब्रवीद् भरतश्रेष्ठ मद्रराजम् इदं वचः 06,101.025d*0404_01 उवाच मद्राधिपतिं राजा दुर्योधनस् तदा 06,101.026a एष पाण्डुसुतो ज्येष्ठो जित्वा मातुल मामकान् 06,101.026c पश्यतां नो महाबाहो सेनां द्रावयते बली 06,101.027a तं वारय महाबाहो वेलेव मकरालयम् 06,101.027c त्वं हि संश्रूयसे ऽत्यर्थम् असह्यबलविक्रमः 06,101.028a पुत्रस्य तव तद् वाक्यं श्रुत्वा शल्यः प्रतापवान् 06,101.028c प्रययौ रथवंशेन यत्र राजा युधिष्ठिरः 06,101.029a तद् आपतद् वै सहसा शल्यस्य सुमहद् बलम् 06,101.029c महौघवेगं समरे वारयाम् आस पाण्डवः 06,101.030a मद्रराजं च समरे धर्मराजो महारथः 06,101.030c दशभिः सायकैस् तूर्णम् आजघान स्तनान्तरे 06,101.030e नकुलः सहदेवश् च त्रिभिस् त्रिभिर् अजिह्मगैः 06,101.031a मद्रराजो ऽपि तान् सर्वान् आजघान त्रिभिस् त्रिभिः 06,101.031c युधिष्ठिरं पुनः षष्ट्या विव्याध निशितैः शरैः 06,101.031e माद्रीपुत्रौ च संरब्धौ द्वाभ्यां द्वाभ्याम् अताडयत् 06,101.032a ततो भीमो महाबाहुर् दृष्ट्वा राजानम् आहवे 06,101.032c मद्रराजवशं प्राप्तं मृत्योर् आस्यगतं यथा 06,101.032e अभ्यद्रवत संग्रामे युधिष्ठिरम् अमित्रजित् 06,101.032f*0405_01 आपतन्न् एव भीमस् तु मद्रराजम् अताडयत् 06,101.032f*0405_02 सर्वपारशवैस् तीक्ष्णैर् नाराचैर् मर्मभेदिभिः 06,101.032f*0405_03 ततो भीष्मश् च द्रोणश् च सैन्येन महता वृतौ 06,101.032f*0405_04 राजानम् अभ्यपद्येताम् अञ्जसा शरवर्षिणौ 06,101.032f*0406_01 धृष्टद्युम्नस् त्रिभिर् विद्ध्वा राजानम् अभ्यपद्यत 06,101.033a ततो युद्धं महाघोरं प्रावर्तत सुदारुणम् 06,101.033c अपरां दिशम् आस्थाय द्योतमाने दिवाकरे 06,102.001 संजय उवाच 06,102.001a ततः पिता तव क्रुद्धो निशितैः सायकोत्तमैः 06,102.001c आजघान रणे पार्थान् सहसेनान् समन्ततः 06,102.002a भीमं द्वादशभिर् विद्ध्वा सात्यकिं नवभिः शरैः 06,102.002c नकुलं च त्रिभिर् बाणैः सहदेवं च सप्तभिः 06,102.003a युधिष्ठिरं द्वादशभिर् बाह्वोर् उरसि चार्पयत् 06,102.003c धृष्टद्युम्नं ततो विद्ध्वा विननाद महाबलः 06,102.004a तं द्वादशार्धैर् नकुलो माधवश् च त्रिभिः शरैः 06,102.004b*0407_01 सहदेवश् च सप्तत्या पार्थश् च नवभिः शरैः 06,102.004c धृष्टद्युम्नश् च सप्तत्या भीमसेनश् च पञ्चभिः 06,102.004e युधिष्ठिरो द्वादशभिः प्रत्यविध्यत् पितामहम् 06,102.005a द्रोणस् तु सात्यकिं विद्ध्वा भीमसेनम् अविध्यत 06,102.005a*0408_01 **** **** निशितैर् नवभिः शरैः 06,102.005a*0408_02 नकुलं च त्रिभिर् विद्ध्वा 06,102.005c एकैकं पञ्चभिर् बाणैर् यमदण्डोपमैः शितैः 06,102.006a तौ च तं प्रत्यविध्येतां त्रिभिस् त्रिभिर् अजिह्मगैः 06,102.006c तोत्त्रैर् इव महानागं द्रोणं ब्राह्मणपुंगवम् 06,102.007a सौवीराः कितवाः प्राच्याः प्रतीच्योदीच्यमालवाः 06,102.007c अभीषाहाः शूरसेनाः शिबयो ऽथ वसातयः 06,102.007e संग्रामे नाजहुर् भीष्मं वध्यमानाः शितैः शरैः 06,102.008a तथैवान्ये वध्यमानाः पाण्डवेयैर् महात्मभिः 06,102.008c पाण्डवान् अभ्यवर्तन्त विविधायुधपाणयः 06,102.008e तथैव पाण्डवा राजन् परिवव्रुः पितामहम् 06,102.009a स समन्तात् परिवृतो रथौघैर् अपराजितः 06,102.009c गहने ऽग्निर् इवोत्सृष्टः प्रजज्वाल दहन् परान् 06,102.010a रथाग्न्यगारश् चापार्चिर् असिशक्तिगदेन्धनः 06,102.010c शरस्फुलिङ्गो भीष्माग्निर् ददाह क्षत्रियर्षभान् 06,102.010d*0409_01 यथा हि सुमहान् अग्निः कक्षे चरति सानिलः 06,102.010d*0409_02 तथा भीष्मो महाराज दिव्यम् अस्त्रम् उदीरयन् 06,102.011a सुवर्णपुङ्खैर् इषुभिर् गार्ध्रपक्षैः सुतेजनैः 06,102.011c कर्णिनालीकनाराचैश् छादयाम् आस तद् बलम् 06,102.012a अपातयद् ध्वजांश् चैव रथिनश् च शितैः शरैः 06,102.012c मुण्डतालवनानीव चकार स रथव्रजान् 06,102.013a निर्मनुष्यान् रथान् राजन् गजान् अश्वांश् च संयुगे 06,102.013c अकरोत् स महाबाहुः सर्वशस्त्रभृतां वरः 06,102.014a तस्य ज्यातलनिर्घोषं विस्फूर्जितम् इवाशनेः 06,102.014c निशम्य सर्वभूतानि समकम्पन्त भारत 06,102.015a अमोघा ह्य् अपतन् बाणाः पितुस् ते भरतर्षभ 06,102.015c नासज्जन्त तनुत्रेषु भीष्मचापच्युताः शराः 06,102.016a हतवीरान् रथान् राजन् संयुक्त्ठजवनैर् हयैः 06,102.016c अपश्याम महाराज ह्रियमाणान् रणाजिरे 06,102.016d*0410_01 मत्स्यपाञ्चालकैकेयान् पातयाम् आस संयुगे 06,102.017a चेदिकाशिकरूषाणां सहस्राणि चतुर्दश 06,102.017c महारथाः समाख्याताः कुलपुत्रास् तनुत्यजः 06,102.017e अपरावर्तिनः सर्वे सुवर्णविकृतध्वजाः 06,102.018a संग्रामे भीष्मम् आसाद्य व्यादितास्यम् इवान्तकम् 06,102.018c निमग्नाः परलोकाय सवाजिरथकुञ्जराः 06,102.019a भग्नाक्षोपस्करान् कांश् चिद् भग्नचक्रांश् च सर्वशः 06,102.019c अपश्याम रथान् राजञ् शतशो ऽथ सहस्रशः 06,102.020a सवरूथै रथैर् भग्नै रथिभिश् च निपातितैः 06,102.020c शरैः सुकवचैश् छिन्नैः पट्टिशैश् च विशां पते 06,102.021a गदाभिर् मुसलैश् चैव निस्त्रिंशैश् च शिलीमुखैः 06,102.021c अनुकर्षैर् उपासङ्गैश् चक्रैर् भग्नैश् च मारिष 06,102.022a बाहुभिः कार्मुकैः खड्गैः शिरोभिश् च सकुण्डलैः 06,102.022c तलत्रैर् अङ्गुलित्रैश् च ध्वजैश् च विनिपातितैः 06,102.022e चापैश् च बहुधा छिन्नैः समास्तीर्यत मेदिनी 06,102.023a हतारोहा गजा राजन् हयाश् च हतसादिनः 06,102.023c परिपेतुर् द्रुतं तत्र शतशो ऽथ सहस्रशः 06,102.024a यतमानाश् च ते वीरा द्रवमाणान् महारथान् 06,102.024c नाशक्नुवन् वारयितुं भीष्मबाणप्रपीडितान् 06,102.025a महेन्द्रसमवीर्येण वध्यमाना महाचमूः 06,102.025c अभज्यत महाराज न च द्वौ सह धावतः 06,102.026a आविद्धरथनागाश्वं पतितध्वजकूबरम् 06,102.026c अनीकं पाण्डुपुत्राणां हाहाभूतम् अचेतनम् 06,102.027a जघानात्र पिता पुत्रं पुत्रश् च पितरं तथा 06,102.027c प्रियं सखायं चाक्रन्दे सखा दैवबलात्कृतः 06,102.028a विमुच्य कवचान् अन्ये पाण्डुपुत्रस्य सैनिकाः 06,102.028c प्रकीर्य केशान् धावन्तः प्रत्यदृश्यन्त भारत 06,102.029a तद् गोकुलम् इवोद्भ्रान्तम् उद्भ्रान्तरथकुञ्जरम् 06,102.029c ददृशे पाण्डुपुत्रस्य सैन्यम् आर्तस्वरं तदा 06,102.030a प्रभज्यमानं सैन्यं तु दृष्ट्वा यादवनन्दनः 06,102.030c उवाच पार्थं बीभत्सुं निगृह्य रथम् उत्तमम् 06,102.031a अयं स कालः संप्राप्तः पार्थ यः काङ्क्षितस् तव 06,102.031c प्रहरास्मै नरव्याघ्र न चेन् मोहात् प्रमुह्यसे 06,102.032a यत् पुरा कथितं वीर त्वया राज्ञां समागमे 06,102.032c विराटनगरे पार्थ संजयस्य समीपतः 06,102.033a भीष्मद्रोणमुखान् सर्वान् धार्तराष्ट्रस्य सैनिकान् 06,102.033c सानुबन्धान् हनिष्यामि ये मां योत्स्यन्ति संयुगे 06,102.034a इति तत् कुरु कौन्तेय सत्यं वाक्यम् अरिंदम 06,102.034c क्षत्रधर्मम् अनुस्मृत्य युध्यस्व भरतर्षभ 06,102.035a इत्य् उक्तो वासुदेवेन तिर्यग्दृष्टिर् अधोमुखः 06,102.035c अकाम इव बीभत्सुर् इदं वचनम् अब्रवीत् 06,102.036a अवध्यानां वधं कृत्वा राज्यं वा नरकोत्तरम् 06,102.036c दुःखानि वनवासे वा किं नु मे सुकृतं भवेत् 06,102.037a चोदयाश्वान् यतो भीष्मः करिष्ये वचनं तव 06,102.037c पातयिष्यामि दुर्धर्षं वृद्धं कुरुपितामहम् 06,102.038a ततो ऽश्वान् रजतप्रख्यांश् चोदयाम् आस माधवः 06,102.038c यतो भीष्मस् ततो राजन् दुष्प्रेक्ष्यो रश्मिवान् इव 06,102.039a ततस् तत् पुनर् आवृत्तं युधिष्ठिरबलं महत् 06,102.039c दृष्ट्वा पार्थं महाबाहुं भीष्मायोद्यन्तम् आहवे 06,102.040a ततो भीष्मः कुरुश्रेष्ठः सिंहवद् विनदन् मुहुः 06,102.040c धनंजयरथं शीघ्रं शरवर्षैर् अवाकिरत् 06,102.041a क्षणेन स रथस् तस्य सहयः सहसारथिः 06,102.041c शरवर्षेण महता न प्राज्ञायत किं चन 06,102.042a वासुदेवस् त्व् असंभ्रान्तो धैर्यम् आस्थाय सात्वतः 06,102.042c चोदयाम् आस तान् अश्वान् वितुन्नान् भीष्मसायकैः 06,102.043a ततः पार्थो धनुर् गृह्य दिव्यं जलदनिस्वनम् 06,102.043c पातयाम् आस भीष्मस्य धनुश् छित्त्वा शितैः शरैः 06,102.044a स च्छिन्नधन्वा कौरव्यः पुनर् अन्यन् महद् धनुः 06,102.044c निमेषान्तरमात्रेण सज्यं चक्रे पिता तव 06,102.045a विचकर्ष ततो दोर्भ्यां धनुर् जलदनिस्वनम् 06,102.045c अथास्य तद् अपि क्रुद्धश् चिच्छेद धनुर् अर्जुनः 06,102.046a तस्य तत् पूजयाम् आस लाघवं शंतनोः सुतः 06,102.046c साधु पार्थ महाबाहो साधु कुन्तीसुतेति च 06,102.047a समाभाष्यैनम् अपरं प्रगृह्य रुचिरं धनुः 06,102.047c मुमोच समरे भीष्मः शरान् पार्थरथं प्रति 06,102.048a अदर्शयद् वासुदेवो हययाने परं बलम् 06,102.048c मोघान् कुर्वञ् शरांस् तस्य मण्डलानि विदर्शयन् 06,102.049a शुशुभाते नरव्याघ्रौ भीष्मपार्थौ शरक्षतौ 06,102.049c गोवृषाव् इव संरब्धौ विषाणोल्लिखिताङ्कितौ 06,102.049d*0411_01 ततः प्रववृते रौद्रः संग्रामो लोमहर्षणः 06,102.049d*0411_02 पाण्डवानां च मुख्यस्य कुरूणां प्रवरस्य च 06,102.049d*0411_03 तालमात्रे विकर्षन्तौ ताव् उभौ रणकर्कशौ 06,102.049d*0411_04 धनुषी दृढमुष्टी ताव् उभौ पौत्रपितामहौ 06,102.049d*0411_05 श्यामस्य पलितेनासौ संगमः प्रत्यशोभत 06,102.049d*0411_06 गङ्गायमुनयोर् यद्वज् जलयोः प्रतिसंचरः 06,102.049d*0411_07 पार्थनामाङ्किता बाणाः पेतुर् भीष्मस्य वक्षसि 06,102.049d*0411_08 निर्गुणानां कृतघ्नानां मनांसीव हि साधुषु 06,102.049d*0411_09 भीष्मस्यापि ततो बाणाः पेतुर् अर्जुनवक्षसि 06,102.049d*0411_10 महादेवपरिप्राप्तधनुर्विद्यां जिगीषवः 06,102.050a वासुदेवस् तु संप्रेक्ष्य पार्थस्य मृदुयुद्धताम् 06,102.050c भीष्मं च शरवर्षाणि सृजन्तम् अनिशं युधि 06,102.051a प्रतपन्तम् इवादित्यं मध्यम् आसाद्य सेनयोः 06,102.051c वरान् वरान् विनिघ्नन्तं पाण्डुपुत्रस्य सैनिकान् 06,102.052a युगान्तम् इव कुर्वाणं भीष्मं यौधिष्ठिरे बले 06,102.052c नामृष्यत महाबाहुर् माधवः परवीरहा 06,102.052d*0412_01 वासुदेवस् तु संक्रुद्धो रोषाज् जज्वाल संयुगे 06,102.053a उत्सृज्य रजतप्रख्यान् हयान् पार्थस्य मारिष 06,102.053c क्रुद्धो नाम महायोगी प्रचस्कन्द महारथात् 06,102.053e अभिदुद्राव भीष्मं स भुजप्रहरणो बली 06,102.054a प्रतोदपाणिस् तेजस्वी सिंहवद् विनदन् मुहुः 06,102.054c दारयन्न् इव पद्भ्यां स जगतीं जगतीश्वरः 06,102.055a क्रोधताम्रेक्षणः कृष्णो जिघांसुर् अमितद्युतिः 06,102.055c ग्रसन्न् इव च चेतांसि तावकानां महाहवे 06,102.056a दृष्ट्वा माधवम् आक्रन्दे भीष्मायोद्यन्तम् आहवे 06,102.056c हतो भीष्मो हतो भीष्म इति तत्र स्म सैनिकाः 06,102.056e क्रोशन्तः प्राद्रवन् सर्वे वासुदेवभयान् नराः 06,102.057a पीतकौशेयसंवीतो मणिश्यामो जनार्दनः 06,102.057c शुशुभे विद्रवन् भीष्मं विद्युन्माली यथाम्बुदः 06,102.058a स सिंह इव मातङ्गं यूथर्षभ इवर्षभम् 06,102.058c अभिदुद्राव तेजस्वी विनदन् यादवर्षभः 06,102.058d*0413_01 प्रतोदपाणिर् भगव्ठशुशुभे यादवर्षभः 06,102.058d*0413_02 यथांशुनार्दयच् चन्द्रम् अमावास्यां दिवाकरः 06,102.059a तम् आपतन्तं संप्रेक्ष्य पुण्डरीकाक्षम् आहवे 06,102.059c असंभ्रमं रणे भीष्मो विचकर्ष महद् धनुः 06,102.059e उवाच चैनं गोविन्दम् असंभ्रान्तेन चेतसा 06,102.060a एह्य् एहि पुण्डरीकाक्ष देवदेव नमो ऽस्तु ते 06,102.060c माम् अद्य सात्वतश्रेष्ठ पातयस्व महाहवे 06,102.061a त्वया हि देव संग्रामे हतस्यापि ममानघ 06,102.061c श्रेय एव परं कृष्ण लोके ऽमुष्मिन्न् इहैव च 06,102.061e संभावितो ऽस्मि गोविन्द त्रैलोक्येनाद्य संयुगे 06,102.061f*0414_01 प्रहरस्व यथेष्टं वै दासो ऽस्मि तव चानघ 06,102.061f*0415_01 निर्गुणेनापि तोत्त्रेण वासुदेव कृतं मम 06,102.061f*0415_02 यो योगिभिश् च दुष्प्राप्यः स घातार्थम् इहागतः 06,102.062a अन्वग् एव ततः पार्थस् तम् अनुद्रुत्य केशवम् 06,102.062c निजग्राह महाबाहुर् बाहुभ्यां परिगृह्य वै 06,102.063a निगृह्यमाणः पार्थेन कृष्णो राजीवलोचनः 06,102.063c जगाम चैनम् आदाय वेगेन पुरुषोत्तमः 06,102.064a पार्थस् तु विष्टभ्य बलाच् चरणौ परवीरहा 06,102.064c निजघ्राह हृषीकेशं कथं चिद् दशमे पदे 06,102.065a तत एनम् उवाचार्तः क्रोधपर्याकुलेक्षणम् 06,102.065c निःश्वसन्तं यथा नागम् अर्जुनः परवीरहा 06,102.066a निवर्तस्व महाबाहो नानृतं कर्तुम् अर्हसि 06,102.066c यत् त्वया कथितं पूर्वं न योत्स्यामीति केशव 06,102.067a मिथ्यावादीति लोकस् त्वां कथयिष्यति माधव 06,102.067c ममैष भारः सर्वो हि हनिष्यामि यतव्रतम् 06,102.068a शपे माधव सख्येन सत्येन सुकृतेन च 06,102.068c अन्तं यथा गमिष्यामि शत्रूणां शत्रुकर्शन 06,102.069a अद्यैव पश्य दुर्धर्षं पात्यमानं महाव्रतम् 06,102.069c तारापतिम् इवापूर्णम् अन्तकाले यदृच्छया 06,102.070a माधवस् तु वचः श्रुत्वा फल्गुनस्य महात्मनः 06,102.070b*0416_01 अभवत् परमप्रीतो ज्ञात्वा पार्थस्य विक्रमम् 06,102.070c नकिंचिद् उक्त्वा सक्रोध आरुरोह रथं पुनः 06,102.071a तौ रथस्थौ नरव्याघ्रौ भीष्मः शांतनवः पुनः 06,102.071c ववर्ष शरवर्षेण मेघो वृष्ट्या यथाचलौ 06,102.072a प्राणांश् चादत्त योधानां पिता देवव्रतस् तव 06,102.072c गभस्तिभिर् इवादित्यस् तेजांसि शिशिरात्यये 06,102.073a यथा कुरूणां सैन्यानि बभञ्ज युधि पाण्डवः 06,102.073c तथा पाण्डवसैन्यानि बभञ्ज युधि ते पिता 06,102.074a हतविद्रुतसैन्यास् तु निरुत्साहा विचेतसः 06,102.074c निरीक्षितुं न शेकुस् ते भीष्मम् अप्रतिमं रणे 06,102.074d*0417_01 कुर्वाणं समरे कर्माण्य् अतिमानुषविक्रमम् 06,102.074e मध्यं गतम् इवादित्यं प्रतपन्तं स्वतेजसा 06,102.075a ते वध्यमाना भीष्मेण कालेनेव युगक्षये 06,102.075c वीक्षां चक्रुर् महाराज पाण्डवा भयपीडिताः 06,102.075d*0418_01 तथा पाण्डवसैन्यानि द्राव्यमाणानि भारत 06,102.075d*0419_01 वध्यमाना रणे चापि भीष्मेणामित्रकर्शिना 06,102.076a त्रातारं नाध्यगच्छन्त गावः पङ्कगता इव 06,102.076c पिपीलिका इव क्षुण्णा दुर्बला बलिना रणे 06,102.076d*0420_01 तथैव योधा राजेन्द्र भीष्मेणामित्रघातिना 06,102.076d*0420_02 समरे मृदिताः सर्वे पाण्डवाः सह सृञ्जयैः 06,102.077a महारथं भारत दुष्प्रधर्षं; शरौघिणं प्रतपन्तं नरेन्द्रान् 06,102.077c भीष्मं न शेकुः प्रतिवीक्षितुं ते; शरार्चिषं सूर्यम् इवातपन्तम् 06,102.078a विमृद्नतस् तस्य तु पाण्डुसेनाम्; अस्तं जगामाथ सहस्ररश्मिः 06,102.078b*0421_01 ततो ऽपि भीष्मः सबलः ससैन्यान् 06,102.078b*0421_02 न्यवारयत् पाण्डुसुत्ठशरौघैः 06,102.078b*0421_03 जघान चैतान् सुभृशं महाबलो 06,102.078b*0421_04 महाव्रतः पाण्डुसुतान् महात्मा 06,102.078b*0421_05 रणे करूशाधिपचेदिपैर् बलैर् 06,102.078b*0421_06 वृतान् सदा चक्रधरस्य पश्यतः 06,102.078c ततो बलानां श्रमकर्शितानां; मनो ऽवहारं प्रति संबभूव 06,102.078d*0422_01 उदयगिरितटस्थः पद्मिनीं बोधयित्वा 06,102.078d*0422_02 मृदुतरकिरणाग्रैस् ताः स्वयं चोपभुज्य 06,102.078d*0422_03 मलिनमधुपसङ्गात् तासु संजातकोपः 06,102.078d*0422_04 कृतरुचिरविरोचिर् भानुम् अस्तं प्रयातः 06,103.001 संजय उवाच 06,103.001a युध्यताम् एव तेषां तु भास्करे ऽस्तम् उपागते 06,103.001c संध्या समभवद् घोरा नापश्याम ततो रणम् 06,103.002a ततो युधिष्ठिरो राजा संध्यां संदृश्य भारत 06,103.002c वध्यमानं बलं चापि भीष्मेणामित्रघातिना 06,103.003a मुक्तशस्त्रं परावृत्तं पलायनपरायणम् 06,103.003c भीष्मं च युधि संरब्धम् अनुयान्तं महारथान् 06,103.004a सोमकांश् च जितान् दृष्ट्वा निरुत्साहान् महारथान् 06,103.004b*0423_01 निशामुखं च संप्रेक्ष्य घोररूपं भयानकम् 06,103.004c चिन्तयित्वा चिरं ध्यात्वा अवहारम् अरोचयत् 06,103.005a ततो ऽवहारं सैन्यानां चक्रे राजा युधिष्ठिरः 06,103.005c तथैव तव सैन्यानाम् अवहारो ह्य् अभूत् तदा 06,103.006a ततो ऽवहारं सैन्यानां कृत्वा तत्र महारथाः 06,103.006c न्यविशन्त कुरुश्रेष्ठ संग्रामे क्षतविक्षताः 06,103.007a भीष्मस्य समरे कर्म चिन्तयानास् तु पाण्डवाः 06,103.007c नालभन्त तदा शान्तिं भृशं भीष्मेण पीडिताः 06,103.008a भीष्मो ऽपि समरे जित्वा पाण्डवान् सह सृञ्जयैः 06,103.008c पूज्यमानस् तव सुतैर् वन्द्यमानश् च भारत 06,103.009a न्यविशत् कुरुभिः सार्धं हृष्टरूपैः समन्ततः 06,103.009c ततो रात्रिः समभवत् सर्वभूतप्रमोहिनी 06,103.010a तस्मिन् रात्रिमुखे घोरे पाण्डवा वृष्णिभिः सह 06,103.010c सृञ्जयाश् च दुराधर्षा मन्त्राय समुपाविशन् 06,103.011a आत्मनिःश्रेयसं सर्वे प्राप्तकालं महाबलाः 06,103.011c मन्त्रयाम् आसुर् अव्यग्रा मन्त्रनिश्चयकोविदाः 06,103.012a ततो युधिष्ठिरो राजा मन्त्रयित्वा चिरं नृप 06,103.012c वासुदेवं समुद्वीक्ष्य वाक्यम् एतद् उवाच ह 06,103.013a पश्य कृष्ण महात्मानं भीष्मं भीमपराक्रमम् 06,103.013c गजं नलवनानीव विमृद्नन्तं बलं मम 06,103.014a न चैवैनं महात्मानम् उत्सहामो निरीक्षितुम् 06,103.014c लेलिह्यमानं सैन्येषु प्रवृद्धम् इव पावकम् 06,103.015a यथा घोरो महानागस् तक्षको वै विषोल्बणः 06,103.015c तथा भीष्मो रणे कृष्ण तीक्ष्णशस्त्रः प्रतापवान् 06,103.016a गृहीतचापः समरे विमुञ्चंश् च शित्ठशरान् 06,103.016c शक्यो जेतुं यमः क्रुद्धो वज्रपाणिश् च देवराट् 06,103.017a वरुणः पाशभृद् वापि सगदो वा धनेश्वरः 06,103.017c न तु भीष्मः सुसंक्रुद्धः शक्यो जेतुं महाहवे 06,103.018a सो ऽहम् एवं गते कृष्ण निमग्नः शोकसागरे 06,103.018c आत्मनो बुद्धिदौर्बल्याद् भीष्मम् आसाद्य संयुगे 06,103.019a वनं यास्यामि दुर्धर्ष श्रेयो मे तत्र वै गतम् 06,103.019c न युद्धं रोचये कृष्ण हन्ति भीष्मो हि नः सदा 06,103.020a यथा प्रज्वलितं वह्निं पतंगः समभिद्रवन् 06,103.020c एकतो मृत्युम् अभ्येति तथाहं भीष्मम् ईयिवान् 06,103.021a क्षयं नीतो ऽस्मि वार्ष्णेय राज्यहेतोः पराक्रमी 06,103.021c भ्रातरश् चैव मे शूराः सायकैर् भृशपीडिताः 06,103.022a मत्कृते भ्रातृसौहार्दाद् राज्यात् प्रभ्रंशनं गताः 06,103.022c परिक्लिष्टा तथा कृष्णा मत्कृते मधुसूदन 06,103.023a जीवितं बहु मन्ये ऽहं जीवितं ह्य् अद्य दुर्लभम् 06,103.023c जीवितस्याद्य शेषेण चरिष्ये धर्मम् उत्तमम् 06,103.024a यदि ते ऽहम् अनुग्राह्यो भ्रातृभिः सह केशव 06,103.024c स्वधर्मस्याविरोधेन तद् उदाहर केशव 06,103.025a एतच् छ्रुत्वा वचस् तस्य कारुण्याद् बहुविस्तरम् 06,103.025c प्रत्युवाच ततः कृष्णः सान्त्वयानो युधिष्ठिरम् 06,103.026a धर्मपुत्र विषादं त्वं मा कृथाः सत्यसंगर 06,103.026c यस्य ते भ्रातरः शूरा दुर्जयाः शत्रुसूदनाः 06,103.027a अर्जुनो भीमसेनश् च वाय्वग्निसमतेजसौ 06,103.027c माद्रीपुत्रौ च विक्रान्तौ त्रिदशानाम् इवेश्वरौ 06,103.028a मां वा नियुङ्क्ष्व सौहार्दाद् योत्स्ये भीष्मेण पाण्डव 06,103.028c त्वत्प्रयुक्तो ह्य् अहं राजन् किं न कुर्यां महाहवे 06,103.029a हनिष्यामि रणे भीष्मम् आहूय पुरुषर्षभम् 06,103.029c पश्यतां धार्तराष्ट्राणां यदि नेच्छति फल्गुनः 06,103.030a यदि भीष्मे हते राजञ् जयं पश्यसि पाण्डव 06,103.030c हन्तास्म्य् एकरथेनाद्य कुरुवृद्धं पितामहम् 06,103.031a पश्य मे विक्रमं राजन् महेन्द्रस्येव संयुगे 06,103.031c विमुञ्चन्तं महास्त्राणि पातयिष्यामि तं रथात् 06,103.032a यः शत्रुः पाण्डुपुत्राणां मच्छत्रुः स न संशयः 06,103.032c मदर्था भवदर्था ये ये मदीयास् तवैव ते 06,103.033a तव भ्राता मम सखा संबन्धी शिष्य एव च 06,103.033c मांसान्य् उत्कृत्य वै दद्याम् अर्जुनार्थे महीपते 06,103.034a एष चापि नरव्याघ्रो मत्कृते जीवितं त्यजेत् 06,103.034c एष नः समयस् तात तारयेम परस्परम् 06,103.034e स मां नियुङ्क्ष्व राजेन्द्र यावद् द्वीपो भवाम्य् अहम् 06,103.035a प्रतिज्ञातम् उपप्लव्ये यत् तत् पार्थेन पूर्वतः 06,103.035c घातयिष्यामि गाङ्गेयम् इत्य् उलूकस्य संनिधौ 06,103.036a परिरक्ष्यं च मम तद् वचः पार्थस्य धीमतः 06,103.036c अनुज्ञातं तु पार्थेन मया कार्यं न संशयः 06,103.037a अथ वा फल्गुनस्यैष भारः परिमितो रणे 06,103.037c निहनिष्यति संग्रामे भीष्मं परपुरंजयम् 06,103.038a अशक्यम् अपि कुर्याद् धि रणे पार्थः समुद्यतः 06,103.038c त्रिदशान् वा समुद्युक्तान् सहितान् दैत्यदानवैः 06,103.038e निहन्याद् अर्जुनः संख्ये किम् उ भीष्मं नराधिप 06,103.039a विपरीतो महावीर्यो गतसत्त्वो ऽल्पजीवितः 06,103.039c भीष्मः शांतनवो नूनं कर्तव्यं नावबुध्यते 06,103.040 युधिष्ठिर उवाच 06,103.040a एवम् एतन् महाबाहो यथा वदसि माधव 06,103.040c सर्वे ह्य् एते न पर्याप्तास् तव वेगनिवारणे 06,103.041a नियतं समवाप्स्यामि सर्वम् एव यथेप्सितम् 06,103.041c यस्य मे पुरुषव्याघ्र भवान् नाथो महाबलः 06,103.042a सेन्द्रान् अपि रणे देव्ठजयेयं जयतां वर 06,103.042c त्वया नाथेन गोविन्द किम् उ भीष्मं महाहवे 06,103.043a न तु त्वाम् अनृतं कर्तुम् उत्सहे स्वार्थगौरवात् 06,103.043c अयुध्यमानः साहाय्यं यथोक्तं कुरु माधव 06,103.044a समयस् तु कृतः कश् चिद् भीष्मेण मम माधव 06,103.044c मन्त्रयिष्ये तवार्थाय न तु योत्स्ये कथं चन 06,103.044e दुर्योधनार्थे योत्स्यामि सत्यम् एतद् इति प्रभो 06,103.045a स हि राज्यस्य मे दाता मन्त्रस्यैव च माधव 06,103.045c तस्माद् देवव्रतं भूयो वधोपायार्थम् आत्मनः 06,103.045e भवता सहिताः सर्वे पृच्छामो मधुसूदन 06,103.046a तद् वयं सहिता गत्वा भीष्मम् आशु नरोत्तमम् 06,103.046c रुचिते तव वार्ष्णेय मन्त्रं पृच्छाम कौरवम् 06,103.047a स वक्ष्यति हितं वाक्यं तथ्यं चैव जनार्दन 06,103.047c यथा स वक्ष्यते कृष्ण तथा कर्तास्मि संयुगे 06,103.048a स नो जयस्य दाता च मन्त्रस्य च धृतव्रतः 06,103.048c बालाः पित्रा विहीनाश् च तेन संवर्धिता वयम् 06,103.049a तं चेत् पितामहं वृद्धं हन्तुम् इच्छामि माधव 06,103.049b*0424_01 यस्याङ्गे क्रीडितं नित्यं बाल्ये च परिवर्धिताः 06,103.049b*0424_02 अस्त्राणि विधिवच् चैव शिक्षितानि जनार्दन 06,103.049b*0424_03 तं हन्तुम् उद्यताः कृष्ण राज्यहेतोर् वयं युधि 06,103.049c पितुः पितरम् इष्टं वै धिग् अस्तु क्षत्रजीविकाम् 06,103.049d*0425_01 सत्यं बृहस्पतेर् वाक्यं देवानाम् अग्रतः किल 06,103.049d*0425_02 भाषितं गुरुणा पूर्वं तन् निबोध जनार्दन 06,103.049d*0425_03 पुत्रः पितरम् आसाद्य पिता पुत्रं च मानद 06,103.049d*0425_04 राज्यार्थे घातयेद् एवं क्षत्रधर्मः सनातनः 06,103.050 संजय उवाच 06,103.050a ततो ऽब्रवीन् महाराज वार्ष्णेयः कुरुनन्दनम् 06,103.050c रोचते मे महाबाहो सततं तव भाषितम् 06,103.051a देवव्रतः कृती भीष्मः प्रेक्षितेनापि निर्दहेत् 06,103.051c गम्यतां स वधोपायं प्रष्टुं सागरगासुतः 06,103.051e वक्तुम् अर्हति सत्यं स त्वया पृष्टो विशेषतः 06,103.052a ते वयं तत्र गच्छामः प्रष्टुं कुरुपितामहम् 06,103.052c प्रणम्य शिरसा चैनं मन्त्रं पृच्छाम माधव 06,103.052e स नो दास्यति यं मन्त्रं तेन योत्स्यामहे परान् 06,103.053a एवं संमन्त्र्य वै वीराः पाण्डवाः पाण्डुपूर्वज 06,103.053c जग्मुस् ते सहिताः सर्वे वासुदेवश् च वीर्यवान् 06,103.053e विमुक्तशस्त्रकवचा भीष्मस्य सदनं प्रति 06,103.054a प्रविश्य च तदा भीष्मं शिरोभिः प्रतिपेदिरे 06,103.054c पूजयन्तो महाराज पाण्डवा भरतर्षभ 06,103.054e प्रणम्य शिरसा चैनं भीष्मं शरणम् अन्वयुः 06,103.054f*0426_01 चरणोपगतान् गृह्य परिष्वज्य च पाण्डवान् 06,103.054f*0426_02 मूर्ध्नि चैतान् उपाघ्राय अङ्कम् आरोपयत् तदा 06,103.054f*0426_03 बाष्पपर्याकुलमुखः स्मृत्वा पाण्डुं पुनः पुनः 06,103.055a तान् उवाच महाबाहुर् भीष्मः कुरुपितामहः 06,103.055c स्वागतं तव वार्ष्णेय स्वागतं ते धनंजय 06,103.055e स्वागतं धर्मपुत्राय भीमाय यमयोस् तथा 06,103.056a किं कार्यं वः करोम्य् अद्य युष्मत्प्रीतिविवर्धनम् 06,103.056b*0427_01 युद्धाद् अन्यत्र हे वत्साः प्रीयन्तां मा विशङ्कथ 06,103.056c सर्वात्मना च कर्तास्मि यद्य् अपि स्यात् सुदुष्करम् 06,103.057a तथा ब्रुवाणं गाङ्गेयं प्रीतियुक्तं पुनः पुनः 06,103.057c उवाच वाक्यं दीनात्मा धर्मपुत्रो युधिष्ठिरः 06,103.057d*0428_01 यथा पृच्छसि माम् अद्य कथं तन् मे च वा विभो 06,103.058a कथं जयेम धर्मज्ञ कथं राज्यं लभेमहि 06,103.058c प्रजानां संक्षयो न स्यात् कथं तन् मे वदाभिभो 06,103.059a भवान् हि नो वधोपायं ब्रवीतु स्वयम् आत्मनः 06,103.059c भवन्तं समरे राजन् विषहेम कथं वयम् 06,103.060a न हि ते सूक्ष्मम् अप्य् अस्ति रन्ध्रं कुरुपितामह 06,103.060c मण्डलेनैव धनुषा सदा दृश्यो ऽसि संयुगे 06,103.061a नाददानं संदधानं विकर्षन्तं धनुर् न च 06,103.061c पश्यामस् त्वा महाबाहो रथे सूर्यम् इव स्थितम् 06,103.062a नराश्वरथनागानां हन्तारं परवीरहन् 06,103.062c क इवोत्सहते हन्तुं त्वां पुमान् भरतर्षभ 06,103.063a वर्षता शरवर्षाणि महान्ति पुरुषोत्तम 06,103.063c क्षयं नीता हि पृतना भवता महती मम 06,103.064a यथा युधि जयेयं त्वां यथा राज्यं भवेन् मम 06,103.064c भवेत् सैन्यस्य वा शान्तिस् तन् मे ब्रूहि पितामह 06,103.065a ततो ऽब्रवीच् छांतनवः पाण्डवान् पाण्डुपूर्वज 06,103.065c न कथं चन कौन्तेय मयि जीवति संयुगे 06,103.065e युष्मासु दृश्यते वृद्धिः सत्यम् एतद् ब्रवीमि वः 06,103.066a निर्जिते मयि युद्धे तु ध्रुवं जेष्यथ कौरवान् 06,103.066c क्षिप्रं मयि प्रहरत यदीच्छथ रणे जयम् 06,103.066e अनुजानामि वः पार्थाः प्रहरध्वं यथासुखम् 06,103.067a एवं हि सुकृतं मन्ये भवतां विदितो ह्य् अहम् 06,103.067c हते मयि हतं सर्वं तस्माद् एवं विधीयताम् 06,103.068 युधिष्ठिर उवाच 06,103.068a ब्रूहि तस्माद् उपायं नो यथा युद्धे जयेमहि 06,103.068c भवन्तं समरे क्रुद्धं दण्डपाणिम् इवान्तकम् 06,103.069a शक्यो वज्रधरो जेतुं वरुणो ऽथ यमस् तथा 06,103.069c न भवान् समरे शक्यः सेन्द्रैर् अपि सुरासुरैः 06,103.070 भीष्म उवाच 06,103.070a सत्यम् एतन् महाबाहो यथा वदसि पाण्डव 06,103.070c नाहं शक्यो रणे जेतुं सेन्द्रैर् अपि सुरासुरैः 06,103.071a आत्तशस्त्रो रणे यत्तो गृहीतवरकार्मुकः 06,103.071c न्यस्तशस्त्रं तु मां राजन् हन्युर् युधि महारथाः 06,103.072a निक्षिप्तशस्त्रे पतिते विमुक्तकवचध्वजे 06,103.072c द्रवमाणे च भीते च तवास्मीति च वादिनि 06,103.072d*0429_01 स्त्रीजिते स्त्रीप्रधाने च स्त्रीप्रधायिनि धर्मज 06,103.073a स्त्रियां स्त्रीनामधेये च विकले चैकपुत्रके 06,103.073c अप्रसूते च दुष्प्रेक्ष्ये न युद्धं रोचते मम 06,103.074a इमं च शृणु मे पार्थ संकल्पं पूर्वचिन्तितम् 06,103.074c अमङ्गल्यध्वजं दृष्ट्वा न युध्येयं कथं चन 06,103.075a य एष द्रौपदो राजंस् तव सैन्ये महारथः 06,103.075b*0430_01 अपुमांस् तस्य पुत्रस् तु पूर्वम् आसीद् विशां पते 06,103.075c शिखण्डी समराकाङ्क्षी शूरश् च समितिंजयः 06,103.076a यथाभवच् च स्त्री पूर्वं पश्चात् पुंस्त्वम् उपागतः 06,103.076c जानन्ति च भवन्तो ऽपि सर्वम् एतद् यथातथम् 06,103.077a अर्जुनः समरे शूरः पुरस्कृत्य शिखण्डिनम् 06,103.077c माम् एव विशिखैस् तूर्णम् अभिद्रवतु दंशितः 06,103.078a अमङ्गल्यध्वजे तस्मिन् स्त्रीपूर्वे च विशेषतः 06,103.078c न प्रहर्तुम् अभीप्सामि गृहीतेषुं कथं चन 06,103.079a तद् अन्तरं समासाद्य पाण्डवो मां धनंजयः 06,103.079c शरैर् घातयतु क्षिप्रं समन्ताद् भरतर्षभ 06,103.080a न तं पश्यामि लोकेषु यो मां हन्यात् समुद्यतम् 06,103.080c ऋते कृष्णान् महाभागात् पाण्डवाद् वा धनंजयात् 06,103.081a एष तस्मात् पुरोधाय कं चिद् अन्यं ममाग्रतः 06,103.081c मां पातयतु बीभत्सुर् एवं ते विजयो भवेत् 06,103.082a एतत् कुरुष्व कौन्तेय यथोक्तं वचनं मम 06,103.082c ततो जेष्यसि संग्रामे धार्तराष्ट्रान् समागतान् 06,103.083 संजय उवाच 06,103.083a ते ऽनुज्ञातास् ततः पार्था जग्मुः स्वशिबिरं प्रति 06,103.083c अभिवाद्य महात्मानं भीष्मं कुरुपितामहम् 06,103.084a तथोक्तवति गाङ्गेये परलोकाय दीक्षिते 06,103.084c अर्जुनो दुःखसंतप्तः सव्रीडम् इदम् अब्रवीत् 06,103.085a गुरुणा कुलवृद्धेन कृतप्रज्ञेन धीमता 06,103.085c पितामहेन संग्रामे कथं योत्स्यामि माधव 06,103.086a क्रीडता हि मया बाल्ये वासुदेव महामनाः 06,103.086c पांसुरूषितगात्रेण महात्मा परुषीकृतः 06,103.087a यस्याहम् अधिरुह्याङ्कं बालः किल गदाग्रज 06,103.087c तातेत्य् अवोचं पितरं पितुः पाण्डोर् महात्मनः 06,103.088a नाहं तातस् तव पितुस् तातो ऽस्मि तव भारत 06,103.088c इति माम् अब्रवीद् बाल्ये यः स वध्यः कथं मया 06,103.089a कामं वध्यतु मे सैन्यं नाहं योत्स्ये महात्मना 06,103.089c जयो वास्तु वधो वा मे कथं वा कृष्ण मन्यसे 06,103.089d*0431_01 कथम् अस्मद्विधः कृष्ण जानन् धर्मं सनातनम् 06,103.089d*0431_02 न्यस्तशस्त्रे च वृद्धे च प्रहरेद् धि पितामहे 06,103.090 श्रीकृष्ण उवाच 06,103.090a प्रतिज्ञाय वधं जिष्णो पुरा भीष्मस्य संयुगे 06,103.090c क्षत्रधर्मे स्थितः पार्थ कथं नैनं हनिष्यसि 06,103.091a पातयैनं रथात् पार्थ वज्राहतम् इव द्रुमम् 06,103.091c नाहत्वा युधि गाङ्गेयं विजयस् ते भविष्यति 06,103.092a दिष्टम् एतत् पुरा देवैर् भविष्यत्य् अवशस्य ते 06,103.092c हन्ता भीष्मस्य पूर्वेन्द्र इति तन् न तद् अन्यथा 06,103.093a न हि भीष्मं दुराधर्षं व्यात्ताननम् इवान्तकम् 06,103.093c त्वद् अन्यः शक्नुयाद् धन्तुम् अपि वज्रधरः स्वयम् 06,103.094a जहि भीष्मं महाबाहो शृणु चेदं वचो मम 06,103.094c यथोवाच पुरा शक्रं महाबुद्धिर् बृहस्पतिः 06,103.095a ज्यायांसम् अपि चेच् छक्र गुणैर् अपि समन्वितम् 06,103.095c आततायिनम् आमन्त्र्य हन्याद् घातकम् आगतम् 06,103.096a शाश्वतो ऽयं स्थितो धर्मः क्षत्रियाणां धनंजय 06,103.096c योद्धव्यं रक्षितव्यं च यष्टव्यं चानसूयुभिः 06,103.097 अर्जुन उवाच 06,103.097a शिखण्डी निधनं कृष्ण भीष्मस्य भविता ध्रुवम् 06,103.097c दृष्ट्वैव हि सदा भीष्मः पाञ्चाल्यं विनिवर्तते 06,103.098a ते वयं प्रमुखे तस्य स्थापयित्वा शिखण्डिनम् 06,103.098c गाङ्गेयं पातयिष्याम उपायेनेति मे मतिः 06,103.099a अहम् अन्यान् महेष्वासान् वारयिष्यामि सायकैः 06,103.099c शिखण्ड्य् अपि युधां श्रेष्ठो भीष्मम् एवाभियास्यतु 06,103.100a श्रुतं ते कुरुमुख्यस्य नाहं हन्यां शिखण्डिनम् 06,103.100c कन्या ह्य् एषा पुरा जाता पुरुषः समपद्यत 06,103.100d*0432_00 संजय उवाच 06,103.100d*0432_01 अर्जुनस्य वचः श्रुत्वा भीष्मस्य वधसंयुतम् 06,103.100d*0432_02 जहृषुर् हृष्टरोमाणः सकृष्णाः पाण्डवास् तदा 06,103.101 संजय उवाच 06,103.101a इत्य् एवं निश्चयं कृत्वा पाण्डवाः सहमाधवाः 06,103.101b*0433_01 अनुमान्य महात्मानं प्रययुर् हृष्टमानसाः 06,103.101c शयनानि यथास्वानि भेजिरे पुरुषर्षभाः 06,103.101d*0434_01 स्वान् स्वान् गृहान् अभिगतास् तां रात्रिम् अवसन् सुखम् 06,104.001 धृतराष्ट्र उवाच 06,104.001a कथं शिखण्डी गाङ्गेयम् अभ्यवर्तत संयुगे 06,104.001c पाण्डवाश् च तथा भीष्मं तन् ममाचक्ष्व संजय 06,104.002 संजय उवाच 06,104.002a ततः प्रभाते विमले सूर्यस्योदयनं प्रति 06,104.002c वाद्यमानासु भेरीषु मृदङ्गेष्व् आनकेषु च 06,104.003a ध्मायत्सु दधिवर्णेषु जलजेषु समन्ततः 06,104.003c शिखण्डिनं पुरस्कृत्य निर्याताः पाण्डवा युधि 06,104.004a कृत्वा व्यूहं महाराज सर्वशत्रुनिबर्हणम् 06,104.004c शिखण्डी सर्वसैन्यानाम् अग्र आसीद् विशां पते 06,104.005a चक्ररक्षौ ततस् तस्य भीमसेनधनंजयौ 06,104.005c पृष्ठतो द्रौपदेयाश् च सौभद्रश् चैव वीर्यवान् 06,104.006a सात्यकिश् चेकितानश् च तेषां गोप्ता महारथः 06,104.006c धृष्टद्युम्नस् ततः पश्चात् पाञ्चालैर् अभिरक्षितः 06,104.007a ततो युधिष्ठिरो राजा यमाभ्यां सहितः प्रभुः 06,104.007c प्रययौ सिंहनादेन नादयन् भरतर्षभ 06,104.008a विराटस् तु ततः पश्चात् स्वेन सैन्येन संवृतः 06,104.008c द्रुपदश् च महाराज ततः पश्चाद् उपाद्रवत् 06,104.009a केकया भ्रातरः पञ्च धृष्टकेतुश् च वीर्यवान् 06,104.009c जघनं पालयाम् आस पाण्डुसैन्यस्य भारत 06,104.010a एवं व्यूह्य महत् सैन्यं पाण्डवास् तव वाहिनीम् 06,104.010c अभ्यद्रवन्त संग्रामे त्यक्त्वा जीवितम् आत्मनः 06,104.011a तथैव कुरवो राजन् भीष्मं कृत्वा महाबलम् 06,104.011c अग्रतः सर्वसैन्यानां प्रययुः पाण्डवान् प्रति 06,104.012a पुत्रैस् तव दुराधर्षै रक्षितः सुमहाबलैः 06,104.012c ततो द्रोणो महेष्वासः पुत्रश् चास्य महारथः 06,104.013a भगदत्तस् ततः पश्चाद् गजानीकेन संवृतः 06,104.013c कृपश् च कृतवर्मा च भगदत्तम् अनुव्रतौ 06,104.014a काम्बोजराजो बलवांस् ततः पश्चात् सुदक्षिणः 06,104.014c मागधश् च जयत्सेनः सौबलश् च बृहद्बलः 06,104.015a तथेतरे महेष्वासाः सुशर्मप्रमुखा नृपाः 06,104.015c जघनं पालयाम् आसुस् तव सैन्यस्य भारत 06,104.016a दिवसे दिवसे प्राप्ते भीष्मः शांतनवो युधि 06,104.016c आसुरान् अकरोद् व्यूहान् पैशाचान् अथ राक्षसान् 06,104.017a ततः प्रववृते युद्धं तव तेषां च भारत 06,104.017c अन्योन्यं निघ्नतां राजन् यमराष्ट्रविवर्धनम् 06,104.018a अर्जुनप्रमुखाः पार्थाः पुरस्कृत्य शिखण्डिनम् 06,104.018c भीष्मं युद्धे ऽभ्यवर्तन्त किरन्तो विविध्ठशरान् 06,104.019a तत्र भारत भीमेन पीडितास् तावकाः शरैः 06,104.019c रुधिरौघपरिक्लिन्नाः परलोकं ययुस् तदा 06,104.020a नकुलः सहदेवश् च सात्यकिश् च महारथः 06,104.020c तव सैन्यं समासाद्य पीडयाम् आसुर् ओजसा 06,104.021a ते वध्यमानाः समरे तावका भरतर्षभ 06,104.021c नाशक्नुवन् वारयितुं पाण्डवानां महद् बलम् 06,104.022a ततस् तु तावकं सैन्यं वध्यमानं समन्ततः 06,104.022c संप्राद्रवद् दिशो राजन् काल्यमानं महारथैः 06,104.023a त्रातारं नाध्यगच्छन्त तावका भरतर्षभ 06,104.023c वध्यमानाः शितैर् बाणैः पाण्डवैः सहसृञ्जयैः 06,104.024 धृतराष्ट्र उवाच 06,104.024a पीड्यमानं बलं पार्थैर् दृष्ट्वा भीष्मः पराक्रमी 06,104.024c यद् अकार्षीद् रणे क्रुद्धस् तन् ममाचक्ष्व संजय 06,104.025a कथं वा पाण्डवान् युद्धे प्रत्युद्यातः परंतपः 06,104.025c विनिघ्नन् सोमकान् वीरांस् तन् ममाचक्ष्व संजय 06,104.026 संजय उवाच 06,104.026a आचक्षे ते महाराज यद् अकार्षीत् पितामहः 06,104.026c पीडिते तव पुत्रस्य सैन्ये पाण्डवसृञ्जयैः 06,104.027a प्रहृष्टमनसः शूराः पाण्डवाः पाण्डुपूर्वज 06,104.027c अभ्यवर्तन्त निघ्नन्तस् तव पुत्रस्य वाहिनीम् 06,104.028a तं विनाशं मनुष्येन्द्र नरवारणवाजिनाम् 06,104.028c नामृष्यत तदा भीष्मः सैन्यघातं रणे परैः 06,104.029a स पाण्डवान् महेष्वासः पाञ्चालांश् च ससृञ्जयान् 06,104.029c अभ्यद्रवत दुर्धर्षस् त्यक्त्वा जीवितम् आत्मनः 06,104.030a स पाण्डवानां प्रवरान् पञ्च राजन् महारथान् 06,104.030c आत्तशस्त्रान् रणे यत्तान् वारयाम् आस सायकैः 06,104.030d*0435_01 भीष्मः परमसंक्रुद्धः शरैः संनतपर्वभिः 06,104.030e नाराचैर् वत्सदन्तैश् च शितैर् अञ्जलिकैस् तथा 06,104.030f*0436_01 नानाशस्त्रास्त्रवर्षैस् तान् वीर्यामर्षप्रवेरितैः 06,104.031a निजघ्ने समरे क्रुद्धो हस्त्यश्वम् अमितं बहु 06,104.031c रथिनो ऽपातयद् राजन् रथेभ्यः पुरुषर्षभः 06,104.032a सादिनश् चाश्वपृष्ठेभ्यः पदातींश् च समागतान् 06,104.032c गजारोहान् गजेभ्यश् च परेषां विदधद् भयम् 06,104.033a तम् एकं समरे भीष्मं त्वरमाणं महारथम् 06,104.033c पाण्डवाः समवर्तन्त वज्रपाणिम् इवासुराः 06,104.034a शक्राशनिसमस्पर्शान् विमुञ्चन् निशित्ठशरान् 06,104.034c दिक्ष्व् अदृश्यत सर्वासु घोरं संधारयन् वपुः 06,104.035a मण्डलीकृतम् एवास्य नित्यं धनुर् अदृश्यत 06,104.035c संग्रामे युध्यमानस्य शक्रचापनिभं महत् 06,104.036a तद् दृष्ट्वा समरे कर्म तव पुत्रा विशां पते 06,104.036c विस्मयं परमं प्राप्ताः पितामहम् अपूजयन् 06,104.037a पार्था विमनसो भूत्वा प्रैक्षन्त पितरं तव 06,104.037c युध्यमानं रणे शूरं विप्रचित्तिम् इवामराः 06,104.037e न चैनं वारयाम् आसुर् व्यात्ताननम् इवान्तकम् 06,104.038a दशमे ऽहनि संप्राप्ते रथानीकं शिखण्डिनः 06,104.038c अदहन् निशितैर् बाणैः कृष्णवर्त्मेव काननम् 06,104.039a तं शिखण्डी त्रिभिर् बाणैर् अभ्यविध्यत् स्तनान्तरे 06,104.039c आशीविषम् इव क्रुद्धं कालसृष्टम् इवान्तकम् 06,104.040a स तेनातिभृशं विद्धः प्रेक्ष्य भीष्मः शिखण्डिनम् 06,104.040c अनिच्छन्न् अपि संक्रुद्धः प्रहसन्न् इदम् अब्रवीत् 06,104.041a कामम् अभ्यस वा मा वा न त्वां योत्स्ये कथं चन 06,104.041c यैव हि त्वं कृता धात्रा सैव हि त्वं शिखण्डिनी 06,104.042a तस्य तद् वचनं श्रुत्वा शिखण्डी क्रोधमूर्छितः 06,104.042c उवाच भीष्मं समरे सृक्किणी परिलेलिहन् 06,104.042d*0437_01 सर्वम् एव महायुद्धं श्रुतवन्तं महारणे 06,104.043a जानामि त्वां महाबाहो क्षत्रियाणां क्षयंकरम् 06,104.043c मया श्रुतं च ते युद्धं जामदग्न्येन वै सह 06,104.044a दिव्यश् च ते प्रभावो ऽयं स मया बहुशः श्रुतः 06,104.044c जानन्न् अपि प्रभावं ते योत्स्ये ऽद्याहं त्वया सह 06,104.045a पाण्डवानां प्रियं कुर्वन्न् आत्मनश् च नरोत्तम 06,104.045c अद्य त्वा योधयिष्यामि रणे पुरुषसत्तम 06,104.046a ध्रुवं च त्वा हनिष्यामि शपे सत्येन ते ऽग्रतः 06,104.046c एतच् छ्रुत्वा वचो मह्यं यत् क्षमं तत् समाचर 06,104.047a कामम् अभ्यस वा मा वा न मे जीवन् विमोक्ष्यसे 06,104.047c सुदृष्टः क्रियतां भीष्म लोको ऽयं समितिंजय 06,104.048a एवम् उक्त्वा ततो भीष्मं पञ्चभिर् नतपर्वभिः 06,104.048c अविध्यत रणे राजन् प्रणुन्नं वाक्यसायकैः 06,104.049a तस्य तद् वचनं श्रुत्वा सव्यसाची परंतपः 06,104.049c कालो ऽयम् इति संचिन्त्य शिखण्डिनम् अचोदयत् 06,104.050a अहं त्वाम् अनुयास्यामि परान् विद्रावयञ् शरैः 06,104.050c अभिद्रव सुसंरब्धो भीष्मं भीमपराक्रमम् 06,104.051a न हि ते संयुगे पीडां शक्तः कर्तुं महाबलः 06,104.051c तस्माद् अद्य महाबाहो वीर भीष्मम् अभिद्रव 06,104.052a अहत्वा समरे भीष्मं यदि यास्यसि मारिष 06,104.052c अवहास्यो ऽस्य लोकस्य भविष्यसि मया सह 06,104.053a नावहास्या यथा वीर भवेम परमाहवे 06,104.053c तथा कुरु रणे यत्नं साधयस्व पितामहम् 06,104.054a अहं ते रक्षणं युद्धे करिष्यामि परंतप 06,104.054c वारयन् रथिनः सर्वान् साधयस्व पितामहम् 06,104.055a द्रोणं च द्रोणपुत्रं च कृपं चाथ सुयोधनम् 06,104.055c चित्रसेनं विकर्णं च सैन्धवं च जयद्रथम् 06,104.056a विन्दानुविन्दाव् आवन्त्यौ काम्बोजं च सुदक्षिणम् 06,104.056c भगदत्तं तथा शूरं मागधं च महारथम् 06,104.057a सौमदत्तिं रणे शूरम् आर्श्यशृङ्गिं च राक्षसम् 06,104.057c त्रिगर्तराजं च रणे सह सर्वैर् महारथैः 06,104.057e अहम् आवारयिष्यामि वेलेव मकरालयम् 06,104.058a कुरूंश् च सहितान् सर्वान् ये चैषां सैनिकाः स्थिताः 06,104.058c निवारयिष्यामि रणे साधयस्व पितामहम् 06,105.001 धृतराष्ट्र उवाच 06,105.001a कथं शिखण्डी गाङ्गेयम् अभ्यधावत् पितामहम् 06,105.001c पाञ्चाल्यः समरे क्रुद्धो धर्मात्मानं यतव्रतम् 06,105.002a के ऽरक्षन् पाण्डवानीके शिखण्डिनम् उदायुधम् 06,105.002c त्वरमाणास् त्वराकाले जिगीषन्तो महारथाः 06,105.003a कथं शांतनवो भीष्मः स तस्मिन् दशमे ऽहनि 06,105.003c अयुध्यत महावीर्यः पाण्डवैः सहसृञ्जयैः 06,105.004a न मृष्यामि रणे भीष्मं प्रत्युद्यातं शिखण्डिनम् 06,105.004c कच्चिन् न रथभङ्गो ऽस्य धनुर् वाशीर्यतास्यतः 06,105.005 संजय उवाच 06,105.005a नाशीर्यत धनुस् तस्य रथभङ्गो न चाप्य् अभूत् 06,105.005c युध्यमानस्य संग्रामे भीष्मस्य भरतर्षभ 06,105.005e निघ्नतः समरे शत्रूञ् शरैः संनतपर्वभिः 06,105.006a अनेकशतसाहस्रास् तावकानां महारथाः 06,105.006c रथदन्तिगणा राजन् हयाश् चैव सुसज्जिताः 06,105.006e अभ्यवर्तन्त युद्धाय पुरस्कृत्य पितामहम् 06,105.007a यथाप्रतिज्ञं कौरव्य स चापि समितिंजयः 06,105.007c पार्थानाम् अकरोद् भीष्मः सततं समितिक्षयम् 06,105.008a युध्यमानं महेष्वासं विनिघ्नन्तं पर्ठशरैः 06,105.008c पाञ्चालाः पाण्डवैः सार्धं सर्व एवाभ्यवारयन् 06,105.009a दशमे ऽहनि संप्राप्ते तताप रिपुवाहिनीम् 06,105.009c कीर्यमाणां शितैर् बाणैः शतशो ऽथ सहस्रशः 06,105.010a न हि भीष्मं महेष्वासं पाण्डवाः पाण्डुपूर्वज 06,105.010c अशक्नुवन् रणे जेतुं पाशहस्तम् इवान्तकम् 06,105.011a अथोपायान् महाराज सव्यसाची परंतपः 06,105.011c त्रासयन् रथिनः सर्वान् बीभत्सुर् अपराजितः 06,105.012a सिंहवद् विनदन्न् उच्चैर् धनुर्ज्यां विक्षिपन् मुहुः 06,105.012c शरौघान् विसृजन् पार्थो व्यचरत् कालवद् रणे 06,105.013a तस्य शब्देन वित्रस्तास् तावका भरतर्षभ 06,105.013c सिंहस्येव मृगा राजन् व्यद्रवन्त महाभयात् 06,105.014a जयन्तं पाण्डवं दृष्ट्वा त्वत्सैन्यं चाभिपीडितम् 06,105.014c दुर्योधनस् ततो भीष्मम् अब्रवीद् भृशपीडितः 06,105.015a एष पाण्डुसुतस् तात श्वेताश्वः कृष्णसारथिः 06,105.015c दहते मामकान् सर्वान् कृष्णवर्त्मेव काननम् 06,105.016a पश्य सैन्यानि गाङ्गेय द्रवमाणानि सर्वशः 06,105.016c पाण्डवेन युधां श्रेष्ठ काल्यमानानि संयुगे 06,105.017a यथा पशुगणान् पालः संकालयति कानने 06,105.017c तथेदं मामकं सैन्यं काल्यते शत्रुतापन 06,105.018a धनंजयशरैर् भग्नं द्रवमाणम् इतस् ततः 06,105.018c भीमो ह्य् एष दुराधर्षो विद्रावयति मे बलम् 06,105.019a सात्यकिश् चेकितानश् च माद्रीपुत्रौ च पाण्डवौ 06,105.019c अभिमन्युश् च विक्रान्तो वाहिनीं दहते मम 06,105.020a धृष्टद्युम्नस् तथा शूरो राक्षसश् च घटोत्कचः 06,105.020c व्यद्रावयेतां सहसा सैन्यं मम महाबलौ 06,105.021a वध्यमानस्य सैन्यस्य सर्वैर् एतैर् महाबलैः 06,105.021c नान्यां गतिं प्रपश्यामि स्थाने युद्धे च भारत 06,105.022a ऋते त्वां पुरुषव्याघ्र देवतुल्यपराक्रम 06,105.022c पर्याप्तश् च भवान् क्षिप्रं पीडितानां गतिर् भव 06,105.023a एवम् उक्तो महाराज पिता देवव्रतस् तव 06,105.023c चिन्तयित्वा मुहूर्तं तु कृत्वा निश्चयम् आत्मनः 06,105.023d*0438_01 पातयिष्ये रिपून् अन्यान् पाण्डवान् प्रतिपालयन् 06,105.023d*0438_02 प्रतिज्ञातो जयो ह्य् अद्य पाण्डवानां महात्मनाम् 06,105.023e तव संधारयन् पुत्रम् अब्रवीच् छंतनोः सुतः 06,105.024a दुर्योधन विजानीहि स्थिरो भव विशां पते 06,105.024c पूर्वकालं तव मया प्रतिज्ञातं महाबल 06,105.025a हत्वा दश सहस्राणि क्षत्रियाणां महात्मनाम् 06,105.025c संग्रामाद् व्यपयातव्यम् एतत् कर्म ममाह्निकम् 06,105.025e इति तत् कृतवांश् चाहं यथोक्तं भरतर्षभ 06,105.026a अद्य चापि महत् कर्म प्रकरिष्ये महाहवे 06,105.026c अहं वा निहतः शेष्ये हनिष्ये वाद्य पाण्डवान् 06,105.026d*0439_01 अशक्याः पाण्डवा जेतुं देवैर् अपि सवासवैः 06,105.026d*0439_02 किं पुनर् मर्त्यधर्मेण क्षत्रियेण महाबल 06,105.027a अद्य ते पुरुषव्याघ्र प्रतिमोक्ष्ये ऋणं महत् 06,105.027c भर्तृपिण्डकृतं राजन् निहतः पृतनामुखे 06,105.028a इत्य् उक्त्वा भरतश्रेष्ठः क्षत्रियान् प्रतपञ् शरैः 06,105.028c आससाद दुराधर्षः पाण्डवानाम् अनीकिनीम् 06,105.029a अनीकमध्ये तिष्ठन्तं गाङ्गेयं भरतर्षभ 06,105.029c आशीविषम् इव क्रुद्धं पाण्डवाः पर्यवारयन् 06,105.030a दशमे ऽहनि तस्मिंस् तु दर्शयञ् शक्तिम् आत्मनः 06,105.030c राजञ् शतसहस्राणि सो ऽवधीत् कुरुनन्दन 06,105.031a पञ्चालानां च ये श्रेष्ठा राजपुत्रा महाबलाः 06,105.031c तेषाम् आदत्त तेजांसि जलं सूर्य इवांशुभिः 06,105.032a हत्वा दश सहस्राणि कुञ्जराणां तरस्विनाम् 06,105.032c सारोहाणां महाराज हयानां चायुतं पुनः 06,105.033a पूर्णे शतसहस्रे द्वे पदातीनां नरोत्तमः 06,105.033c प्रजज्वाल रणे भीष्मो विधूम इव पावकः 06,105.034a न चैनं पाण्डवेयानां के चिच् छेकुर् निरीक्षितुम् 06,105.034c उत्तरं मार्गम् आस्थाय तपन्तम् इव भास्करम् 06,105.035a ते पाण्डवेयाः संरब्धा महेष्वासेन पीडिताः 06,105.035c वधायाभ्यद्रवन् भीष्मं सृञ्जयाश् च महारथाः 06,105.036a स युध्यमानो बहुभिर् भीष्मः शांतनवस् तदा 06,105.036c अवकीर्णो महाबाहुः शैलो मेघैर् इवासितैः 06,105.037a पुत्रास् तु तव गाङ्गेयं समन्तात् पर्यवारयन् 06,105.037c महत्या सेनया सार्धं ततो युद्धम् अवर्तत 06,106.001 संजय उवाच 06,106.001a अर्जुनस् तु रणे राजन् दृष्ट्वा भीष्मस्य विक्रमम् 06,106.001c शिखण्डिनम् अथोवाच समभ्येहि पितामहम् 06,106.002a न चापि भीस् त्वया कार्या भीष्माद् अद्य कथं चन 06,106.002c अहम् एनं शरैस् तीक्ष्णैः पातयिष्ये रथोत्तमात् 06,106.003a एवम् उक्तस् तु पार्थेन शिखण्डी भरतर्षभ 06,106.003c अभ्यद्रवत गाङ्गेयं श्रुत्वा पार्थस्य भाषितम् 06,106.004a धृष्टद्युम्नस् तथा राजन् सौभद्रश् च महारथः 06,106.004c हृष्टाव् आद्रवतां भीष्मं श्रुत्वा पार्थस्य भाषितम् 06,106.005a विराटद्रुपदौ वृद्धौ कुन्तिभोजश् च दंशितः 06,106.005c अभ्यद्रवत गाङ्गेयं पुत्रस्य तव पश्यतः 06,106.006a नकुलः सहदेवश् च धर्मराजश् च वीर्यवान् 06,106.006c तथेतराणि सैन्यानि सर्वाण्य् एव विशां पते 06,106.006e समाद्रवन्त गाङ्गेयं श्रुत्वा पार्थस्य भाषितम् 06,106.007a प्रत्युद्ययुस् तावकाश् च समेतास् तान् महारथान् 06,106.007c यथाशक्ति यथोत्साहं तन् मे निगदतः शृणु 06,106.008a चित्रसेनो महाराज चेकितानं समभ्ययात् 06,106.008c भीष्मप्रेप्सुं रणे यान्तं वृषं व्याघ्रशिशुर् यथा 06,106.009a धृष्टद्युम्नं महाराज भीष्मान्तिकम् उपागतम् 06,106.009c त्वरमाणो रणे यत्तं कृतवर्मा न्यवारयत् 06,106.009d*0440_01 त्वरमाणं रणे यत्तं सौमदत्तिर् अवारयत् 06,106.010a भीमसेनं सुसंक्रुद्धं गाङ्गेयस्य वधैषिणम् 06,106.010c त्वरमाणो महाराज सौमदत्तिर् न्यवारयत् 06,106.011a तथैव नकुलं वीरं किरन्तं सायकान् बहून् 06,106.011c विकर्णो वारयाम् आस इच्छन् भीष्मस्य जीवितम् 06,106.012a सहदेवं तथा यान्तं यत्तं भीष्मरथं प्रति 06,106.012c वारयाम् आस संक्रुद्धः कृपः शारद्वतो युधि 06,106.013a राक्षसं क्रूरकर्माणं भैमसेनिं महाबलम् 06,106.013c भीष्मस्य निधनं प्रेप्सुं दुर्मुखो ऽभ्यद्रवद् बली 06,106.014a सात्यकिं समरे क्रुद्धम् आर्श्यशृङ्गिर् अवारयत् 06,106.014b*0441_01 भीष्मस्य वधम् इच्छन्तं पाण्डवप्रीतिकाम्यया 06,106.014c अभिमन्युं महाराज यान्तं भीष्मरथं प्रति 06,106.014e सुदक्षिणो महाराज काम्बोजः प्रत्यवारयत् 06,106.015a विराटद्रुपदौ वृद्धौ समेताव् अरिमर्दनौ 06,106.015c अश्वत्थामा ततः क्रुद्धो वारयाम् आस भारत 06,106.016a तथा पाण्डुसुतं ज्येष्ठं भीष्मस्य वधकाङ्क्षिणम् 06,106.016c भारद्वाजो रणे यत्तो धर्मपुत्रम् अवारयत् 06,106.017a अर्जुनं रभसं युद्धे पुरस्कृत्य शिखण्डिनम् 06,106.017c भीष्मप्रेप्सुं महाराज तापयन्तं दिशो दश 06,106.017e दुःशासनो महेष्वासो वारयाम् आस संयुगे 06,106.018a अन्ये च तावका योधाः पाण्डवानां महारथान् 06,106.018c भीष्मायाभिमुखं यातान् वारयाम् आसुर् आहवे 06,106.019a धृष्टद्युम्नस् तु सैन्यानि प्राक्रोशत पुनः पुनः 06,106.019c अभिद्रवत संरब्धा भीष्मम् एकं महाबलम् 06,106.020a एषो ऽर्जुनो रणे भीष्मं प्रयाति कुरुनन्दनः 06,106.020c अभिद्रवत मा भैष्ट भीष्मो न प्राप्स्यते हि वः 06,106.021a अर्जुनं समरे योद्धुं नोत्सहेतापि वासवः 06,106.021c किम् उ भीष्मो रणे वीरा गतसत्त्वो ऽल्पजीवितः 06,106.022a इति सेनापतेः श्रुत्वा पाण्डवानां महारथाः 06,106.022c अभ्यद्रवन्त संहृष्टा गाङ्गेयस्य रथं प्रति 06,106.023a आगच्छतस् तान् समरे वार्योघान् प्रबलान् इव 06,106.023c न्यवारयन्त संहृष्टास् तावकाः पुरुषर्षभाः 06,106.024a दुःशासनो महाराज भयं त्यक्त्वा महारथः 06,106.024c भीष्मस्य जीविताकाङ्क्षी धनंजयम् उपाद्रवत् 06,106.025a तथैव पाण्डवाः शूरा गाङ्गेयस्य रथं प्रति 06,106.025c अभ्यद्रवन्त संग्रामे तव पुत्रान् महारथान् 06,106.025d*0442_01 अयोधयच् च समरे तव पुत्रो महारथः 06,106.026a तत्राद्भुतम् अपश्याम चित्ररूपं विशां पते 06,106.026c दुःशासनरथं प्राप्तो यत् पार्थो नात्यवर्तत 06,106.027a यथा वारयते वेला क्षुभितं वै महार्णवम् 06,106.027c तथैव पाण्डवं क्रुद्धं तव पुत्रो न्यवारयत् 06,106.028a उभौ हि रथिनां श्रेष्ठाव् उभौ भारत दुर्जयौ 06,106.028c उभौ चन्द्रार्कसदृशौ कान्त्या दीप्त्या च भारत 06,106.029a तौ तथा जातसंरम्भाव् अन्योन्यवधकाङ्क्षिणौ 06,106.029c समीयतुर् महासंख्ये मयशक्रौ यथा पुरा 06,106.030a दुःशासनो महाराज पाण्डवं विशिखैस् त्रिभिः 06,106.030c वासुदेवं च विंशत्या ताडयाम् आस संयुगे 06,106.031a ततो ऽर्जुनो जातमन्युर् वार्ष्णेयं वीक्ष्य पीडितम् 06,106.031c दुःशासनं शतेनाजौ नाराचानां समार्पयत् 06,106.031e ते तस्य कवचं भित्त्वा पपुः शोणितम् आहवे 06,106.031f*0443_01 यथैव पन्नगा राजंस् तटाकं तृषिता यथा 06,106.032a दुःशासनस् ततः क्रुद्धः पार्थं विव्याध पञ्चभिः 06,106.032c ललाटे भरतश्रेष्ठ शरैः संनतपर्वभिः 06,106.033a ललाटस्थैस् तु तैर् बाणैः शुशुभे पाण्डवोत्तमः 06,106.033c यथा मेरुर् महाराज शृङ्गैर् अत्यर्थम् उच्छ्रितैः 06,106.034a सो ऽतिविद्धो महेष्वासः पुत्रेण तव धन्विना 06,106.034c व्यराजत रणे पार्थः किंशुकः पुष्पवान् इव 06,106.035a दुःशासनं ततः क्रुद्धः पीडयाम् आस पाण्डवः 06,106.035c पर्वणीव सुसंक्रुद्धो राहुर् उग्रो निशाकरम् 06,106.036a पीड्यमानो बलवता पुत्रस् तव विशां पते 06,106.036c विव्याध समरे पार्थं कङ्कपत्रैः शिलाशितैः 06,106.037a तस्य पार्थो धनुश् छित्त्वा त्वरमाणः पराक्रमी 06,106.037c आजघान ततः पश्चात् पुत्रं ते नवभिः शरैः 06,106.038a सो ऽन्यत् कार्मुकम् आदाय भीष्मस्य प्रमुखे स्थितः 06,106.038c अर्जुनं पञ्चविंशत्या बाह्वोर् उरसि चार्पयत् 06,106.039a तस्य क्रुद्धो महाराज पाण्डवः शत्रुकर्शनः 06,106.039c अप्रैषीद् विशिखान् घोरान् यमदण्डोपमान् बहून् 06,106.040a अप्राप्तान् एव तान् बाणांश् चिच्छेद तनयस् तव 06,106.040c यतमानस्य पार्थस्य तद् अद्भुतम् इवाभवत् 06,106.040e पार्थं च निशितैर् बाणैर् अविध्यत् तनयस् तव 06,106.041a ततः क्रुद्धो रणे पार्थः शरान् संधाय कार्मुके 06,106.041c प्रेषयाम् आस समरे स्वर्णपुङ्ख्ठशिलाशितान् 06,106.042a न्यमज्जंस् ते महाराज तस्य काये महात्मनः 06,106.042c यथा हंसा महाराज तडागं प्राप्य भारत 06,106.043a पीडितश् चैव पुत्रस् ते पाण्डवेन महात्मना 06,106.043c हित्वा पार्थं रणे तूर्णं भीष्मस्य रथम् आश्रयत् 06,106.043e अगाधे मज्जतस् तस्य द्वीपो भीष्मो ऽभवत् तदा 06,106.044a प्रतिलभ्य ततः संज्ञां पुत्रस् तव विशां पते 06,106.044c अवारयत् ततः शूरो भूय एव पराक्रमी 06,106.045a शरैः सुनिशितैः पार्थं यथा वृत्रः पुरंदरम् 06,106.045c निर्बिभेद महावीर्यो विव्यथे नैव चार्जुनात् 06,107.001 संजय उवाच 06,107.001a सात्यकिं दंशितं युद्धे भीष्मायाभ्युद्यतं तदा 06,107.001c आर्श्यशृङ्गिर् महेष्वासो वारयाम् आस संयुगे 06,107.002a माधवस् तु सुसंक्रुद्धो राक्षसं नवभिः शरैः 06,107.002c आजघान रणे राजन् प्रहसन्न् इव भारत 06,107.003a तथैव राक्षसो राजन् माधवं निशितैः शरैः 06,107.003c अर्दयाम् आस राजेन्द्र संक्रुद्धः शिनिपुंगवम् 06,107.004a शैनेयः शरसंघं तु प्रेषयाम् आस संयुगे 06,107.004c राक्षसाय सुसंक्रुद्धो माधवः परवीरहा 06,107.005a ततो रक्षो महाबाहुं सात्यकिं सत्यविक्रमम् 06,107.005c विव्याध विशिखैस् तीक्ष्णैः सिंहनादं ननाद च 06,107.006a माधवस् तु भृशं विद्धो राक्षसेन रणे तदा 06,107.006c धैर्यम् आलम्ब्य तेजस्वी जहास च ननाद च 06,107.007a भगदत्तस् ततः क्रुद्धो माधवं निशितैः शरैः 06,107.007c ताडयाम् आस समरे तोत्त्रैर् इव महागजम् 06,107.008a विहाय राक्षसं युद्धे शैनेयो रथिनां वरः 06,107.008c प्राग्ज्योतिषाय चिक्षेप शरान् संनतपर्वणः 06,107.009a तस्य प्राग्ज्योतिषो राजा माधवस्य महद् धनुः 06,107.009c चिच्छेद शितधारेण भल्लेन कृतहस्तवत् 06,107.010a अथान्यद् धनुर् आदाय वेगवत् परवीरहा 06,107.010c भगदत्तं रणे क्रुद्धो विव्याध निशितैः शरैः 06,107.011a सो ऽतिविद्धो महेष्वासः सृक्किणी संलिहन् मुहुः 06,107.011c शक्तिं कनकवैडूर्यभूषिताम् आयसीं दृढाम् 06,107.011e यमदण्डोपमां घोरां प्राहिणोत् सात्यकाय वै 06,107.012a ताम् आपतन्तीं सहसा तस्य बाहोर् बलेरिताम् 06,107.012c सात्यकिः समरे राजंस् त्रिधा चिच्छेद सायकैः 06,107.012d*0444_01 सा हेमविकृता शक्तिर् माधवस्य भुजच्युतैः 06,107.012e सा पपात तदा भूमौ महोल्केव हतप्रभा 06,107.013a शक्तिं विनिहतां दृष्ट्वा पुत्रस् तव विशां पते 06,107.013c महता रथवंशेन वारयाम् आस माधवम् 06,107.014a तथा परिवृतं दृष्ट्वा वार्ष्णेयानां महारथम् 06,107.014c दुर्योधनो भृशं हृष्टो भ्रातॄन् सर्वान् उवाच ह 06,107.015a तथा कुरुत कौरव्या यथा वः सात्यको युधि 06,107.015c न जीवन् प्रतिनिर्याति महतो ऽस्माद् रथव्रजात् 06,107.015e अस्मिन् हते हतं मन्ये पाण्डवानां महद् बलम् 06,107.016a तत् तथेति वचस् तस्य परिगृह्य महारथाः 06,107.016c शैनेयं योधयाम् आसुर् भीष्मस्य प्रमुखे तदा 06,107.017a अभिमन्युं तदायान्तं भीष्मायाभ्युद्यतं मृधे 06,107.017c काम्बोजराजो बलवान् वारयाम् आस संयुगे 06,107.018a आर्जुनिर् नृपतिं विद्ध्वा शरैः संनतपर्वभिः 06,107.018c पुनर् एव चतुःषष्ट्या राजन् विव्याध तं नृपम् 06,107.019a सुदक्षिणस् तु समरे कार्ष्णिं विव्याध पञ्चभिः 06,107.019c सारथिं चास्य नवभिर् इच्छन् भीष्मस्य जीवितम् 06,107.020a तद् युद्धम् आसीत् सुमहत् तयोस् तत्र पराक्रमे 06,107.020c यद् अभ्यधावद् गाङ्गेयं शिखण्डी शत्रुतापनः 06,107.021a विराटद्रुपदौ वृद्धौ वारयन्तौ महाचमूम् 06,107.021c भीष्मं च युधि संरब्धाव् आद्रवन्तौ महारथौ 06,107.022a अश्वत्थामा ततः क्रुद्धः समायाद् रथसत्तमः 06,107.022c ततः प्रववृते युद्धं तव तेषां च भारत 06,107.023a विराटो दशभिर् भल्लैर् आजघान परंतप 06,107.023b*0445_01 ततो द्रोणसुतं योधान् द्रवमाणं महारणे 06,107.023c यतमानं महेष्वासं द्रौणिम् आहवशोभिनम् 06,107.023c*0445_02 विसृजन्तं शरान् दृष्ट्वा 06,107.024a द्रुपदश् च त्रिभिर् बाणैर् विव्याध निशितैस् तथा 06,107.024c गुरुपुत्रं समासाद्य भीष्मस्य पुरतः स्थितम् 06,107.025a अश्वत्थामा ततस् तौ तु विव्याध दशभिः शरैः 06,107.025c विराटद्रुपदौ वृद्धौ भीष्मं प्रति समुद्यतौ 06,107.026a तत्राद्भुतम् अपश्याम वृद्धयोश् चरितं महत् 06,107.026c यद् द्रौणेः सायकान् घोरान् प्रत्यवारयतां युधि 06,107.027a सहदेवं तथा यान्तं कृपः शारद्वतो ऽभ्ययात् 06,107.027c यथा नागो वने नागं मत्तो मत्तम् उपाद्रवत् 06,107.028a कृपश् च समरे राजन् माद्रीपुत्रं महारथम् 06,107.028c आजघान शरैस् तूर्णं सप्तत्या रुक्मभूषणैः 06,107.029a तस्य माद्रीसुतश् चापं द्विधा चिच्छेद सायकैः 06,107.029c अथैनं छिन्नधन्वानं विव्याध नवभिः शरैः 06,107.030a सो ऽन्यत् कार्मुकम् आदाय समरे भारसाधनम् 06,107.030c माद्रीपुत्रं सुसंहृष्टो दशभिर् निशितैः शरैः 06,107.030e आजघानोरसि क्रुद्ध इच्छन् भीष्मस्य जीवितम् 06,107.031a तथैव पाण्डवो राजञ् शारद्वतम् अमर्षणम् 06,107.031c आजघानोरसि क्रुद्धो भीष्मस्य वधकाङ्क्षया 06,107.031e तयोर् युद्धं समभवद् घोररूपं भयावहम् 06,107.032a नकुलं तु रणे क्रुद्धं विकर्णः शत्रुतापनः 06,107.032c विव्याध सायकैः षष्ट्या रक्षन् भीष्मस्य जीवितम् 06,107.033a नकुलो ऽपि भृशं विद्धस् तव पुत्रेण धन्विना 06,107.033b*0446_01 तयोः समभवद् युद्धं तुमुलं रोमहर्षणम् 06,107.033c विकर्णं सप्तसप्तत्या निर्बिभेद शिलीमुखैः 06,107.034a तत्र तौ नरशार्दूलौ भीष्महेतोः परंतपौ 06,107.034c अन्योन्यं जघ्नतुर् वीरौ गोष्ठे गोवृषभाव् इव 06,107.035a घटोत्कचं रणे यत्तं निघ्नन्तं तव वाहिनीम् 06,107.035c दुर्मुखः समरे प्रायाद् भीष्महेतोः पराक्रमी 06,107.036a हैडिम्बस् तु ततो राजन् दुर्मुखं शत्रुतापनम् 06,107.036c आजघानोरसि क्रुद्धो नवत्या निशितैः शरैः 06,107.037a भीमसेनसुतं चापि दुर्मुखः सुमुखैः शरैः 06,107.037c षष्ट्या वीरो नदन् हृष्टो विव्याध रणमूर्धनि 06,107.038a धृष्टद्युम्नं रणे यान्तं भीष्मस्य वधकाङ्क्षिणम् 06,107.038c हार्दिक्यो वारयाम् आस रक्षन् भीष्मस्य जीवितम् 06,107.039a वार्ष्णेयः पार्षतं शूरं विद्ध्वा पञ्चभिर् आयसैः 06,107.039c पुनः पञ्चाशता तूर्णम् आजघान स्तनान्तरे 06,107.039d*0447_01 **** **** तिष्ठ तिष्ठेति चाब्रवीत् 06,107.039d*0447_02 आजघान महाबाहुः पार्षतं तं महारथम् 06,107.040a तथैव पार्षतो राजन् हार्दिक्यं नवभिः शरैः 06,107.040c विव्याध निशितैस् तीक्ष्णैः कङ्कपत्रपरिच्छदैः 06,107.041a तयोः समभवद् युद्धं भीष्महेतोर् महारणे 06,107.041c अन्योन्यातिशयैर् युक्तं यथा वृत्रमहेन्द्रयोः 06,107.042a भीमसेनम् अथायान्तं भीष्मं प्रति महाबलम् 06,107.042c भूरिश्रवाभ्ययात् तूर्णं तिष्ठ तिष्ठेति चाब्रवीत् 06,107.043a सौमदत्तिर् अथो भीमम् आजघान स्तनान्तरे 06,107.043c नाराचेन सुतीक्ष्णेन रुक्मपुङ्खेन संयुगे 06,107.044a उरःस्थेन बभौ तेन भीमसेनः प्रतापवान् 06,107.044c स्कन्दशक्त्या यथा क्रौञ्चः पुरा नृपतिसत्तम 06,107.045a तौ शरान् सूर्यसंकाशान् कर्मारपरिमार्जितान् 06,107.045c अन्योन्यस्य रणे क्रुद्धौ चिक्षिपाते मुहुर् मुहुः 06,107.046a भीमो भीष्मवधाकान्ष्की सौमदत्तिं महारथम् 06,107.046c तथा भीष्मजये गृध्नुः सौमदत्तिश् च पाण्डवम् 06,107.046d*0448_01 अयोधयेतां समरे तुल्यवेगौ नरोत्तमौ 06,107.046e कृतप्रतिकृते यत्तौ योधयाम् आसतू रणे 06,107.047a युधिष्ठिरं महाराज महत्या सेनया वृतम् 06,107.047c भीष्मायाभिमुखं यान्तं भारद्वाजो न्यवारयत् 06,107.047d*0449_01 तत्र युद्धम् अभूद् घोरं तयोः पुरुषसिंहयोः 06,107.048a द्रोणस्य रथनिर्घोषं पर्जन्यनिनदोपमम् 06,107.048c श्रुत्वा प्रभद्रका राजन् समकम्पन्त मारिष 06,107.049a सा सेना महती राजन् पाण्डुपुत्रस्य संयुगे 06,107.049c द्रोणेन वारिता यत्ता न चचाल पदात् पदम् 06,107.050a चेकितानं रणे क्रुद्धं भीष्मं प्रति जनेश्वर 06,107.050c चित्रसेनस् तव सुतः क्रुद्धरूपम् अवारयत् 06,107.051a भीष्महेतोः पराक्रान्तश् चित्रसेनो महारथः 06,107.051c चेकितानं परं शक्त्या योधयाम् आस भारत 06,107.052a तथैव चेकितानो ऽपि चित्रसेनम् अयोधयत् 06,107.052c तद् युद्धम् आसीत् सुमहत् तयोस् तत्र पराक्रमे 06,107.053a अर्जुनो वार्यमाणस् तु बहुशस् तनयेन ते 06,107.053c विमुखीकृत्य पुत्रं ते तव सेनां ममर्द ह 06,107.054a दुःशासनो ऽपि परया शक्त्या पार्थम् अवारयत् 06,107.054c कथं भीष्मं परो हन्याद् इति निश्चित्य भारत 06,107.055a सा वध्यमाना समरे पुत्रस्य तव वाहिनी 06,107.055c लोड्यते रथिभिः श्रेष्ठैस् तत्र तत्रैव भारत 06,108.001 संजय उवाच 06,108.001a अथ वीरो महेष्वासो मत्तवारणविक्रमः 06,108.001c समादाय महच् चापं मत्तवारणवारणम् 06,108.002a विधुन्वानो धनुः श्रेष्ठं द्रावयाणो महारथान् 06,108.002c पृतनां पाण्डवेयानां पातयानो महारथः 06,108.002d*0450_01 युक्तः प्रीत्या पाण्डवानां गाहमानो महाचमूम् 06,108.003a निमित्तानि निमित्तज्ञः सर्वतो वीक्ष्य वीर्यवान् 06,108.003c प्रतपन्तम् अनीकानि द्रोणः पुत्रम् अभाषत 06,108.004a अयं स दिवसस् तात यत्र पार्थो महारथः 06,108.004c जिघांसुः समरे भीष्मं परं यत्नं करिष्यति 06,108.005a उत्पतन्ति हि मे बाणा धनुः प्रस्फुरतीव मे 06,108.005c योगम् अस्त्राणि गच्छन्ति क्रूरे मे वर्तते मतिः 06,108.006a दिक्षु शान्तासु घोराणि व्याहरन्ति मृगद्विजाः 06,108.006c नीचैर् गृध्रा निलीयन्ते भारतानां चमूं प्रति 06,108.007a नष्टप्रभ इवादित्यः सर्वतो लोहिता दिशः 06,108.007c रसते व्यथते भूमिर् अनुष्टनति वाहनम् 06,108.008a कङ्का गृध्रा बलाकाश् च व्याहरन्ति मुहुर् मुहुः 06,108.008c शिवाश् चाशिवनिर्घोषा वेदयन्त्यो महद् भयम् 06,108.009a पपात महती चोल्का मध्येनादित्यमण्डलात् 06,108.009c सकबन्धश् च परिघो भानुम् आवृत्य तिष्ठति 06,108.010a परिवेषस् तथा घोरश् चन्द्रभास्करयोर् अभूत् 06,108.010c वेदयानो भयं घोरं राज्ञां देहावकर्तनम् 06,108.011a देवतायतनस्थाश् च कौरवेन्द्रस्य देवताः 06,108.011c कम्पन्ते च हसन्ते च नृत्यन्ति च रुदन्ति च 06,108.012a अपसव्यं ग्रहाश् चक्रुर् अलक्ष्माणं निशाकरम् 06,108.012c अवाक्शिराश् च भगवान् उदतिष्ठत चन्द्रमाः 06,108.013a वपूंषि च नरेन्द्राणां विगतानीव लक्षये 06,108.013c धार्तराष्ट्रस्य सैन्येषु न च भ्राजन्ति दंशिताः 06,108.014a सेनयोर् उभयोश् चैव समन्ताच् छ्रूयते महान् 06,108.014c पाञ्चजन्यस्य निर्घोषो गाण्डीवस्य च निस्वनः 06,108.014d*0451_01 तथा किलकिलाशब्दः श्रूयते वानरस्य च 06,108.014d*0451_02 यस्य लाङ्गूलशब्देन स्फुटतीव नभस्तलं 06,108.015a ध्रुवम् आस्थाय बीभत्सुर् उत्तमास्त्राणि संयुगे 06,108.015c अपास्यान्यान् रणे योधान् अभ्यस्यति पितामहम् 06,108.016a हृष्यन्ति रोमकूपानि सीदतीव च मे मनः 06,108.016c चिन्तयित्वा महाबाहो भीष्मार्जुनसमागमम् 06,108.017a तं चैव निकृतिप्रज्ञं पाञ्चाल्यं पापचेतसम् 06,108.017c पुरस्कृत्य रणे पार्थो भीष्मस्यायोधनं गतः 06,108.018a अब्रवीच् च पुरा भीष्मो नाहं हन्यां शिखण्डिनम् 06,108.018c स्त्री ह्य् एषा विहिता धात्रा दैवाच् च स पुनः पुमान् 06,108.019a अमङ्गल्यध्वजश् चैव याज्ञसेनिर् महारथः 06,108.019c न चामङ्गलकेतोः स प्रहरेद् आपगासुतः 06,108.020a एतद् विचिन्तयानस्य प्रज्ञा सीदति मे भृशम् 06,108.020b*0452_01 अभ्युद्यतं रणे दृष्ट्वा भैरवास्त्रं च पाण्डवम् 06,108.020c अद्यैव तु रणे पार्थः कुरुवृद्धम् उपाद्रवत् 06,108.021a युधिष्ठिरस्य च क्रोधो भीष्मार्जुनसमागमः 06,108.021c मम चास्त्राभिसंरम्भः प्रजानाम् अशुभं ध्रुवम् 06,108.022a मनस्वी बलव्ठशूरः कृतास्त्रो दृढविक्रमः 06,108.022c दूरपाती दृढेषुश् च निमित्तज्ञश् च पाण्डवः 06,108.023a अजेयः समरे चैव देवैर् अपि सवासवैः 06,108.023c बलवान् बुद्धिमांश् चैव जितक्लेशो युधां वरः 06,108.024a विजयी च रणे नित्यं भैरवास्त्रश् च पाण्डवः 06,108.024c तस्य मार्गं परिहरन् द्रुतं गच्छ यतव्रतम् 06,108.025a पश्य चैतन् महाबाहो वैशसं समुपस्थितम् 06,108.025c हेमचित्राणि शूराणां महान्ति च शुभानि च 06,108.026a कवचान्य् अवदीर्यन्ते शरैः संनतपर्वभिः 06,108.026c छिद्यन्ते च ध्वजाग्राणि तोमराणि धनूंषि च 06,108.027a प्रासाश् च विमलास् तीक्ष्णाः शक्त्यश् च कनकोज्ज्वलाः 06,108.027c वैजयन्त्यश् च नागानां संक्रुद्धेन किरीटिना 06,108.028a नायं संरक्षितुं कालः प्राणान् पुत्रोपजीविभिः 06,108.028c याहि स्वर्गं पुरस्कृत्य यशसे विजयाय च 06,108.029a हयनागरथावर्तां महाघोरां सुदुस्तराम् 06,108.029c रथेन संग्रामनदीं तरत्य् एष कपिध्वजः 06,108.029d*0453_01 पूर्वं चैव मयाश्रावि तपसा घोररूपिणा 06,108.029d*0453_02 ब्रह्मचर्येण महता फाल्गुनश् चरते तपः 06,108.029d*0453_03 तत् तपः सफलं चेह कैराते सव्यसाचिना 06,108.030a ब्रह्मण्यता दमो दानं तपश् च चरितं महत् 06,108.030c इहैव दृश्यते राज्ञो भ्राता यस्य धनंजयः 06,108.031a भीमसेनश् च बलवान् माद्रीपुत्रौ च पाण्डवौ 06,108.031c वासुदेवश् च वार्ष्णेयो यस्य नाथो व्यवस्थितः 06,108.032a तस्यैष मन्युप्रभवो धार्तराष्ट्रस्य दुर्मतेः 06,108.032c तपोदग्धशरीरस्य कोपो दहति भारतान् 06,108.033a एष संदृश्यते पार्थो वासुदेवव्यपाश्रयः 06,108.033c दारयन् सर्वसैन्यानि धार्तराष्ट्राणि सर्वशः 06,108.034a एतद् आलोक्यते सैन्यं क्षोभ्यमाणं किरीटिना 06,108.034c महोर्मिनद्धं सुमहत् तिमिनेव नदीमुखम् 06,108.035a हाहाकिलकिलाशब्दाः श्रूयन्ते च चमूमुखे 06,108.035c याहि पाञ्चालदायादम् अहं यास्ये युधिष्ठिरम् 06,108.036a दुर्लभं ह्य् अन्तरं राज्ञो व्यूहस्यामिततेजसः 06,108.036c समुद्रकुक्षिप्रतिमं सर्वतो ऽतिरथैः स्थितैः 06,108.037a सात्यकिश् चाभिमन्युश् च धृष्टद्युम्नवृकोदरौ 06,108.037c परिरक्षन्ति राजानं यमौ च मनुजेश्वरम् 06,108.038a उपेन्द्रसदृशः श्यामो महाशाल इवोद्गतः 06,108.038c एष गच्छत्य् अनीकानि द्वितीय इव फल्गुनः 06,108.039a उत्तमास्त्राणि चादत्स्व गृहीत्वान्यन् महद् धनुः 06,108.039c पार्श्वतो याहि राजानं युध्यस्व च वृकोदरम् 06,108.040a को हि नेच्छेत् प्रियं पुत्रं जीवन्तं शाश्वतीः समाः 06,108.040c क्षत्रधर्मं पुरस्कृत्य ततस् त्वा विनियुज्महे 06,108.041a एष चापि रणे भीष्मो दहते वै महाचमूम् 06,108.041c युद्धे सुसदृशस् तात यमस्य वरुणस्य च 06,108.041d*0454_00 संजयः 06,108.041d*0454_01 पुत्रं समनुशास्यैव भारद्वाजः प्रतापवान् 06,108.041d*0454_02 महारणे महाराजं धर्मराजम् अयोधयत् 06,109.000*0455_01 एतच् छ्रुत्वा वचस् तस्य द्रोणस्य च महात्मनः 06,109.001 संजय उवाच 06,109.001a भगदत्तः कृपः शल्यः कृतवर्मा च सात्वतः 06,109.001c विन्दानुविन्दाव् आवन्त्यौ सैन्धवश् च जयद्रथः 06,109.002a चित्रसेनो विकर्णश् च तथा दुर्मर्षणो युवा 06,109.002c दशैते तावका योधा भीमसेनम् अयोधयन् 06,109.003a महत्या सेनया युक्ता नानादेशसमुत्थया 06,109.003c भीष्मस्य समरे राजन् प्रार्थयाना महद् यशः 06,109.004a शल्यस् तु नवभिर् बाणैर् भीमसेनम् अताडयत् 06,109.004c कृतवर्मा त्रिभिर् बाणैः कृपश् च नवभिः शरैः 06,109.005a चित्रसेनो विकर्णश् च भगदत्तश् च मारिष 06,109.005c दशभिर् दशभिर् भल्लैर् भीमसेनम् अताडयन् 06,109.006a सैन्धवश् च त्रिभिर् बाणैर् जत्रुदेशे ऽभ्यताडयत् 06,109.006c विन्दानुविन्दाव् आवन्त्यौ पञ्चभिः पञ्चभिः शरैः 06,109.006e दुर्मर्षणश् च विंशत्या पाण्डवं निशितैः शरैः 06,109.007a स तान् सर्वान् महाराज भ्राजमानान् पृथक् पृथक् 06,109.007c प्रवीरान् सर्वलोकस्य धार्तराष्ट्रान् महारथान् 06,109.007e विव्याध बहुभिर् बाणैर् भीमसेनो महाबलः 06,109.008a शल्यं पञ्चाशता विद्ध्वा कृतवर्माणम् अष्टभिः 06,109.008c कृपस्य सशरं चापं मध्ये चिच्छेद भारत 06,109.008e अथैनं छिन्नधन्वानं पुनर् विव्याध पञ्चभिः 06,109.009a विन्दानुविन्दौ च तथा त्रिभिस् त्रिभिर् अताडयत् 06,109.009c दुर्मर्षणं च विंशत्या चित्रसेनं च पञ्चभिः 06,109.010a विकर्णं दशभिर् बाणैः पञ्चभिश् च जयद्रथम् 06,109.010c विद्ध्वा भीमो ऽनदद् धृष्टः सैन्धवं च पुनस् त्रिभिः 06,109.010d*0456_01 द्रोणस्य च धनुर् भीमस् त्रिभिर् बाणैर् अचिच्छिदे 06,109.011a अथान्यद् धनुर् आदाय गौतमो रथिनां वरः 06,109.011c भीमं विव्याध संरब्धो दशभिर् निशितैः शरैः 06,109.012a स विद्धो बहुभिर् बाणैस् तोत्त्रैर् इव महाद्विपः 06,109.012c ततः क्रुद्धो महाबाहुर् भीमसेनः प्रतापवान् 06,109.012e गौतमं ताडयाम् आस शरैर् बहुभिर् आहवे 06,109.013a सैन्धवस्य तथाश्वांश् च सारथिं च त्रिभिः शरैः 06,109.013c प्राहिणोन् मृत्युलोकाय कालान्तकसमद्युतिः 06,109.014a हताश्वात् तु रथात् तूर्णम् अवप्लुत्य महारथः 06,109.014c शरांश् चिक्षेप निशितान् भीमसेनस्य संयुगे 06,109.015a तस्य भीमो धनुर्मध्ये द्वाभ्यां चिच्छेद भारत 06,109.015c भल्लाभ्यां भरतश्रेष्ठ सैन्धवस्य महात्मनः 06,109.016a स च्छिन्नधन्वा विरथो हताश्वो हतसारथिः 06,109.016c चित्रसेनरथं राजन्न् आरुरोह त्वरान्वितः 06,109.017a अत्यद्भुतं रणे कर्म कृतवांस् तत्र पाण्डवः 06,109.017c महारथ्ठशरैर् विद्ध्वा वारयित्वा महारथः 06,109.017e विरथं सैन्धवं चक्रे सर्वलोकस्य पश्यतः 06,109.018a नातीव ममृषे शल्यो भीमसेनस्य विक्रमम् 06,109.018c स संधाय शरांस् तीक्ष्णान् कर्मारपरिमार्जितान् 06,109.018e भीमं विव्याध सप्तत्या तिष्ठ तिष्ठेति चाब्रवीत् 06,109.019a कृपश् च कृतवर्मा च भगदत्तश् च मारिष 06,109.019c विन्दानुविन्दाव् आवन्त्यौ चित्रसेनश् च संयुगे 06,109.020a दुर्मर्षणो विकर्णश् च सिन्धुराजश् च वीर्यवान् 06,109.020c भीमं ते विव्यधुस् तूर्णं शल्यहेतोर् अरिंदमाः 06,109.021a स तु तान् प्रतिविव्याध पञ्चभिः पञ्चभिः शरैः 06,109.021c शल्यं विव्याध सप्तत्या पुनश् च दशभिः शरैः 06,109.022a तं शल्यो नवभिर् विद्ध्वा पुनर् विव्याध पञ्चभिः 06,109.022c सारथिं चास्य भल्लेन गाढं विव्याध मर्मणि 06,109.023a विशोकं वीक्ष्य निर्भिन्नं भीमसेनः प्रतापवान् 06,109.023c मद्रराजं त्रिभिर् बाणैर् बाह्वोर् उरसि चार्पयत् 06,109.024a तथेतरान् महेष्वासांस् त्रिभिस् त्रिभिर् अजिह्मगैः 06,109.024c ताडयाम् आस समरे सिंहवच् च ननाद च 06,109.025a ते हि यत्ता महेष्वासाः पाण्डवं युद्धदुर्मदम् 06,109.025c त्रिभिस् त्रिभिर् अकुण्ठाग्रैर् भृशं मर्मस्व् अताडयन् 06,109.026a सो ऽतिविद्धो महेष्वासो भीमसेनो न विव्यथे 06,109.026c पर्वतो वारिधाराभिर् वर्षमाणैर् इवाम्बुदैः 06,109.026d*0457_01 स तु क्रोधसमाविष्टो भीमसेनो महाबलः 06,109.026d*0457_02 मद्रेश्वरं त्रिभिर् बाणैर् भृशं विद्ध्वा महायशाः 06,109.027a शल्यं च नवभिर् बाणैर् भृशं विद्ध्वा महायशाः 06,109.027c प्राग्ज्योतिषं शतेनाजौ राजन् विव्याध वै दृढम् 06,109.028a ततस् तु सशरं चापं सात्वतस्य महात्मनः 06,109.028c क्षुरप्रेण सुतीक्ष्णेन चिच्छेद कृतहस्तवत् 06,109.029a अथान्यद् धनुर् आदाय कृतवर्मा वृकोदरम् 06,109.029c आजघान भ्रुवोर् मध्ये नाराचेन परंतप 06,109.029d*0458_01 विरराज महाबाहुर् ललाटस्थेन पत्रिणा 06,109.029d*0458_02 एकशृङ्गो महाराज यथा पर्वतसत्तमः 06,109.029d*0458_03 अथ भीमो महाबाहुः क्रुद्धः सर्वान् महारथान् 06,109.029d*0458_04 विमुखीकृत्य बाणौघैस् तस्थौ गिरिर् इवाचलः 06,109.030a भीमस् तु समरे विद्ध्वा शल्यं नवभिर् आयसैः 06,109.030c भगदत्तं त्रिभिश् चैव कृतवर्माणम् अष्टभिः 06,109.031a द्वाभ्यां द्वाभ्यां च विव्याध गौतमप्रभृतीन् रथान् 06,109.031c ते तु तं समरे राजन् विव्यधुर् निशितैः शरैः 06,109.032a स तथा पीड्यमानो ऽपि सर्वतस् तैर् महारथैः 06,109.032c मत्वा तृणेन तांस् तुल्यान् विचचार गतव्यथः 06,109.033a ते चापि रथिनां श्रेष्ठा भीमाय निशित्ठशरान् 06,109.033c प्रेषयाम् आसुर् अव्यग्राः शतशो ऽथ सहस्रशः 06,109.034a तस्य शक्तिं महावेगां भगदत्तो महारथः 06,109.034c चिक्षेप समरे वीरः स्वर्णदण्डां महाधनाम् 06,109.035a तोमरं सैन्धवो राजा पट्टिशं च महाभुजः 06,109.035c शतघ्नीं च कृपो राजञ् शरं शल्यश् च संयुगे 06,109.036a अथेतरे महेष्वासाः पञ्च पञ्च शिलीमुखान् 06,109.036c भीमसेनं समुद्दिश्य प्रेषयाम् आसुर् ओजसा 06,109.036d*0459_01 ततः क्रुद्धो महाबाहुर् भीमो भीमपराक्रमः 06,109.036d*0459_02 विव्याध समरे वीरस् त्रिभिस् त्रिभिर् अजिह्मगैः 06,109.036d*0459_03 गौतमप्रेरितं चापि तोमरं त्व् अनिलात्मजः 06,109.036d*0459_04 क्षुरप्रेण द्विधा चक्रे प्रहसन्न् इव भारत 06,109.036d*0459_05 हार्दिक्यप्रहितं चापि पट्टसं तिलकाण्डवत् 06,109.036d*0459_06 चिच्छेद समरे वीरो ह्य् असंभ्रान्तरथः शरैः 06,109.036d*0459_07 स चिच्छेद शतघ्नीं च सैन्धवेनेरितां भृशम् 06,109.036d*0459_08 भीमसेनो रणश्लाघी नवभिः कङ्कपत्रिभिः 06,109.037a तोमरं स द्विधा चक्रे क्षुरप्रेणानिलात्मजः 06,109.037c पट्टिशं च त्रिभिर् बाणैश् चिच्छेद तिलकाण्डवत् 06,109.038a स बिभेद शतघ्नीं च नवभिः कङ्कपत्रिभिः 06,109.038c मद्रराजप्रयुक्तं च शरं छित्त्वा महाबलः 06,109.039a शक्तिं चिच्छेद सहसा भगदत्तेरितां रणे 06,109.039c तथेतर्ठशरान् घोर्ठशरैः संनतपर्वभिः 06,109.040a भीमसेनो रणश्लाघी त्रिधैकैकं समाच्छिनत् 06,109.040c तांश् च सर्वान् महेष्वासांस् त्रिभिस् त्रिभिर् अताडयत् 06,109.041a ततो धनंजयस् तत्र वर्तमाने महारणे 06,109.041c जगाम स रथेनाजौ भीमं दृष्ट्वा महारथम् 06,109.041e निघ्नन्तं समरे शत्रून् योधयानं च सायकैः 06,109.042a तौ तु तत्र महात्मानौ समेतौ वीक्ष्य पाण्डवौ 06,109.042c नाशशंसुर् जयं तत्र तावकाः पुरुषर्षभ 06,109.043a अथार्जुनो रणे भीष्मं योधयन् वै महारथम् 06,109.043c भीष्मस्य निधनाकाङ्क्षी पुरस्कृत्य शिखण्डिनम् 06,109.044a आससाद रणे योधांस् तावकान् दश भारत 06,109.044c ये स्म भीमं रणे राजन् योधयन्तो व्यवस्थिताः 06,109.044e बीभत्सुस् तान् अथाविध्यद् भीमस्य प्रियकाम्यया 06,109.045a ततो दुर्योधनो राजा सुशर्माणम् अचोदयत् 06,109.045c अर्जुनस्य वधार्थाय भीमसेनस्य चोभयोः 06,109.046a सुशर्मन् गच्छ शीघ्रं त्वं बलौघैः परिवारितः 06,109.046c जहि पाण्डुसुताव् एतौ धनंजयवृकोदरौ 06,109.047a तच् छ्रुत्वा शासनं तस्य त्रिगर्तः प्रस्थलाधिपः 06,109.047c अभिद्रुत्य रणे भीमम् अर्जुनं चैव धन्विनौ 06,109.048a रथैर् अनेकसाहस्रैः परिवव्रे समन्ततः 06,109.048c ततः प्रववृते युद्धम् अर्जुनस्य परैः सह 06,110.001 संजय उवाच 06,110.001a अर्जुनस् तु रणे शल्यं यतमानं महारथम् 06,110.001c छादयाम् आस समरे शरैः संनतपर्वभिः 06,110.002a सुशर्माणं कृपं चैव त्रिभिस् त्रिभिर् अविध्यत 06,110.002c प्राग्ज्योतिषं च समरे सैन्धवं च जयद्रथम् 06,110.003a चित्रसेनं विकर्णं च कृतवर्माणम् एव च 06,110.003c दुर्मर्षणं च राजेन्द्र आवन्त्यौ च महारथौ 06,110.004a एकैकं त्रिभिर् आनर्छत् कङ्कबर्हिणवाजितैः 06,110.004c शरैर् अतिरथो युद्धे पीडयन् वाहिनीं तव 06,110.005a जयद्रथो रणे पार्थं भित्त्वा भारत सायकैः 06,110.005c भीमं विव्याध तरसा चित्रसेनरथे स्थितः 06,110.006a शल्यश् च समरे जिष्णुं कृपश् च रथिनां वरः 06,110.006c विव्यधाते महाबाहुं बहुधा मर्मभेदिभिः 06,110.007a चित्रसेनादयश् चैव पुत्रास् तव विशां पते 06,110.007c पञ्चभिः पञ्चभिस् तूर्णं संयुगे निशितैः शरैः 06,110.007e आजघ्नुर् अर्जुनं संख्ये भीमसेनं च मारिष 06,110.008a तौ तत्र रथिनां श्रेष्ठौ कौन्तेयौ भरतर्षभौ 06,110.008c अपीडयेतां समरे त्रिगर्तानां महद् बलम् 06,110.009a सुशर्मापि रणे पार्थं विद्ध्वा बहुभिर् आयसैः 06,110.009c ननाद बलवन् नादं नादयन् वै नभस्तलम् 06,110.010a अन्ये च रथिनः शूरा भीमसेनधनंजयौ 06,110.010c विव्यधुर् निशितैर् बाणइ रुक्मपुङ्खैर् अजिह्मगैः 06,110.011a तेषां तु रथिनां मध्ये कौन्तेयौ रथिनां वरौ 06,110.011c क्रीडमानौ रथोदारौ चित्ररूपौ व्यरोचताम् 06,110.011e आमिषेप्सू गवां मध्ये सिंहाव् इव बलोत्कटौ 06,110.012a छित्त्वा धनूंषि वीराणां शरांश् च बहुधा रणे 06,110.012c पातयाम् आसतुर् वीरौ शिरांसि शतशो नृणाम् 06,110.013a रथाश् च बहवो भग्ना हयाश् च शतशो हताः 06,110.013c गजाश् च सगजारोहाः पेतुर् उर्व्यां महामृधे 06,110.014a रथिनः सादिनश् चैव तत्र तत्र निसूदिताः 06,110.014c दृश्यन्ते बहुधा राजन् वेष्टमानाः समन्ततः 06,110.015a हतैर् गजपदात्योघैर् वाजिभिश् च निसूदितैः 06,110.015c रथैश् च बहुधा भग्नैः समास्तीर्यत मेदिनी 06,110.016a छत्रैश् च बहुधा छिन्नैर् ध्वजैश् च विनिपातितैः 06,110.016b*0460_01 चामरैर् हेमदण्डैश् च समास्तीर्यत मेदिनी 06,110.016c अङ्कुशैर् अपविद्धैश् च परिस्तोमैश् च भारत 06,110.016d*0461_01 घण्टाभिश् च कशाभिश् च समास्तीर्यत मेदिनी 06,110.017a केयूरैर् अङ्गदैर् हारै राङ्कवैर् मृदितैस् तथा 06,110.017b*0462_01 कुण्डलैर् मणिचित्रैश् च समास्तीर्यत मेदिनी 06,110.017c उष्णीषैर् अपविद्धैश् च चामरव्यजनैर् अपि 06,110.018a तत्र तत्रापविद्धैश् च बाहुभिश् चन्दनोक्षितैः 06,110.018c ऊरुभिश् च नरेन्द्राणां समास्तीर्यत मेदिनी 06,110.019a तत्राद्भुतम् अपश्याम रणे पार्थस्य विक्रमम् 06,110.019c शरैः संवार्य तान् वीरान् निजघान बलं तव 06,110.020a पुत्रस् तु तव तं दृष्ट्वा भीमार्जुनसमागमम् 06,110.020c गाङ्गेयस्य रथाभ्याशम् उपजग्मे महाभये 06,110.021a कृपश् च कृतवर्मा च सैन्धवश् च जयद्रथः 06,110.021c विन्दानुविन्दाव् आवन्त्याव् आजग्मुः संयुगं तदा 06,110.022a ततो भीमो महेष्वासः फल्गुनश् च महारथः 06,110.022c कौरवाणां चमूं घोरां भृशं दुद्रुवतू रणे 06,110.023a ततो बर्हिणवाजानाम् अयुतान्य् अर्बुदानि च 06,110.023c धनंजयरथे तूर्णं पातयन्ति स्म संयुगे 06,110.024a ततस् tठशरजालेन संनिवार्य महारथान् 06,110.024c पार्थः समन्तात् समरे प्रेषयाम् आस मृत्यवे 06,110.025a शल्यस् तु समरे जिष्णुं क्रीडन्न् इव महारथः 06,110.025c आजघानोरसि क्रुद्धो भल्लैः संनतपर्वभिः 06,110.026a तस्य पार्थो धनुश् छित्त्वा हस्तावापं च पञ्चभिः 06,110.026c अथैनं सायकैस् तीक्ष्णैर् भृशं विव्याध मर्मणि 06,110.027a अथान्यद् धनुर् आदाय समरे भारसाधनम् 06,110.027c मद्रेश्वरो रणे जिष्णुं ताडयाम् आस रोषितः 06,110.028a त्रिभिः शरैर् महाराज वासुदेवं च पञ्चभिः 06,110.028c भीमसेनं च नवभिर् बाह्वोर् उरसि चार्पयत् 06,110.029a ततो द्रोणो महाराज मागधश् च महारथः 06,110.029c दुर्योधनसमादिष्टौ तं देशम् उपजग्मतुः 06,110.030a यत्र पार्थो महाराज भीमसेनश् च पाण्डवः 06,110.030c कौरव्यस्य महासेनां जघ्नतुस् तौ महारथौ 06,110.031a जयत्सेनस् तु समरे भीमं भीमायुधं युवा 06,110.031c विव्याध निशितैर् बाणैर् अष्टभिर् भरतर्षभ 06,110.032a तं भीमो दशभिर् विद्ध्वा पुनर् विव्याध सप्तभिः 06,110.032c सारथिं चास्य भल्लेन रथनीडाद् अपाहरत् 06,110.033a उद्भ्रान्तैस् तुरगैः सो ऽथ द्रवमाणैः समन्ततः 06,110.033c मागधो ऽपहृतो राजा सर्वसैन्यस्य पश्यतः 06,110.034a द्रोणस् तु विवरं लब्ध्वा भीमसेनं शिलीमुखैः 06,110.034c विव्याध बाणैः सुशितैः पञ्चषष्ट्या तम् आयसैः 06,110.035a तं भीमः समरश्लाघी गुरुं पितृसमं रणे 06,110.035c विव्याध नवभिर् भल्लैस् तथा षष्ट्या च भारत 06,110.036a अर्जुनस् तु सुशर्माणं विद्ध्वा बहुभिर् आयसैः 06,110.036c व्यधमत् तस्य तत् सैन्यं महाभ्राणि यथानिलः 06,110.037a ततो भीष्मश् च राजा च सौबलश् च बृहद्बलः 06,110.037c अभ्यद्रवन्त संक्रुद्धा भीमसेनधनंजयौ 06,110.038a तथैव पाण्डवाः शूरा धृष्टद्युम्नश् च पार्षतः 06,110.038c अभ्यद्रवन् रणे भीष्मं व्यादितास्यम् इवान्तकम् 06,110.039a शिखण्डी तु समासाद्य भारतानां पितामहम् 06,110.039c अभ्यद्रवत संहृष्टो भयं त्यक्त्वा यतव्रतम् 06,110.040a युधिष्ठिरमुखाः पार्थाः पुरस्कृत्य शिखण्डिनम् 06,110.040c अयोधयन् रणे भीष्मं संहताः सह सृञ्जयैः 06,110.041a तथैव तावकाः सर्वे पुरस्कृत्य यतव्रतम् 06,110.041c शिखण्डिप्रमुखान् पार्थान् योधयन्ति स्म संयुगे 06,110.042a ततः प्रववृते युद्धं कौरवाणां भयावहम् 06,110.042c तत्र पाण्डुसुतैः सार्धं भीष्मस्य विजयं प्रति 06,110.043a तावकानां रणे भीष्मो ग्लह आसीद् विशां पते 06,110.043c तत्र हि द्यूतम् आयातं विजयायेतराय वा 06,110.044a धृष्टद्युम्नो महाराज सर्वसैन्यान्य् अचोदयत् 06,110.044c अभिद्रवत गाङ्गेयं मा भैष्ट नरसत्तमाः 06,110.045a सेनापतिवचः श्रुत्वा पाण्डवानां वरूथिनी 06,110.045c भीष्मम् एवाभ्ययात् तूर्णं प्राणांस् त्यक्त्वा महाहवे 06,110.046a भीष्मो ऽपि रथिनां श्रेष्ठः प्रतिजग्राह तां चमूम् 06,110.046c आपतन्तीं महाराज वेलाम् इव महोदधिः 06,111.001 धृतराष्ट्र उवाच 06,111.001a कथं शांतनवो भीष्मो दशमे ऽहनि संजय 06,111.001c अयुध्यत महावीर्यैः पाण्डवैः सहसृञ्जयैः 06,111.002a कुरवश् च कथं युद्धे पाण्डवान् प्रत्यवारयन् 06,111.002c आचक्ष्व मे महायुद्धं भीष्मस्याहवशोभिनः 06,111.003 संजय उवाच 06,111.003a कुरवः पाण्डवैः सार्धं यथायुध्यन्त भारत 06,111.003c यथा च तद् अभूद् युद्धं तत् ते वक्ष्यामि शृण्वतः 06,111.004a प्रेषिताः परलोकाय परमास्त्रैः किरीटिना 06,111.004c अहन्य् अहनि संप्राप्तास् तावकानां रथव्रजाः 06,111.005a यथाप्रतिज्ञं कौरव्यः स चापि समितिंजयः 06,111.005c पार्थानाम् अकरोद् भीष्मः सततं समितिक्षयम् 06,111.006a कुरुभिः सहितं भीष्मं युध्यमानं महारथम् 06,111.006c अर्जुनं च सपाञ्चाल्यं दृष्ट्वा संशयिता जनाः 06,111.007a दशमे ऽहनि तस्मिंस् तु भीष्मार्जुनसमागमे 06,111.007c अवर्तत महारौद्रः सततं समितिक्षयः 06,111.008a तस्मिन्न् अयुतशो राजन् भूयश् च स परंतपः 06,111.008c भीष्मः शांतनवो योध्ठजघान परमास्त्रवित् 06,111.009a येषाम् अज्ञातकल्पानि नामगोत्राणि पार्थिव 06,111.009c ते हतास् तत्र भीष्मेण शूराः सर्वे ऽनिवर्तिनः 06,111.010a दशाहानि ततस् तप्त्वा भीष्मः पाण्डववाहिनीम् 06,111.010c निरविद्यत धर्मात्मा जीवितेन परंतपः 06,111.011a स क्षिप्रं वधम् अन्विच्छन्न् आत्मनो ऽभिमुखं रणे 06,111.011c न हन्यां मानवश्रेष्ठान् संग्रामे ऽभिमुखान् इति 06,111.012a चिन्तयित्वा महाबाहुः पिता देवव्रतस् तव 06,111.012c अभ्याशस्थं महाराज पाण्डवं वाक्यम् अब्रवीत् 06,111.013a युधिष्ठिर महाप्राज्ञ सर्वशास्त्रविशारद 06,111.013c शृणु मे वचनं तात धर्म्यं स्वर्ग्यं च जल्पतः 06,111.014a निर्विण्णो ऽस्मि भृशं तात देहेनानेन भारत 06,111.014c घ्नतश् च मे गतः कालः सुबहून् प्राणिनो रणे 06,111.015a तस्मात् पार्थं पुरोधाय पाञ्चालान् सृञ्जयांस् तथा 06,111.015c मद्वधे क्रियतां यत्नो मम चेद् इच्छसि प्रियम् 06,111.016a तस्य तन् मतम् आज्ञाय पाण्डवः सत्यदर्शनः 06,111.016c भीष्मं प्रतिययौ यत्तः संग्रामे सह सृञ्जयैः 06,111.017a धृष्टद्युम्नस् ततो राजन् पाण्डवश् च युधिष्ठिरः 06,111.017c श्रुत्वा भीष्मस्य तां वाचं चोदयाम् आसतुर् बलम् 06,111.018a अभिद्रवत युध्यध्वं भीष्मं जयत संयुगे 06,111.018c रक्षिताः सत्यसंधेन जिष्णुना रिपुजिष्णुना 06,111.019a अयं चापि महेष्वासः पार्षतो वाहिनीपतिः 06,111.019c भीमसेनश् च समरे पालयिष्यति वो ध्रुवम् 06,111.020a न वै भीष्माद् भयं किं चित् कर्तव्यं युधि सृञ्जयाः 06,111.020c ध्रुवं भीष्मं विजेष्यामः पुरस्कृत्य शिखण्डिनम् 06,111.020d*0463_01 ते तथेति प्रतिज्ञाय पुरस्कृत्य शिखण्डिनम् 06,111.021a तथा तु समयं कृत्वा दशमे ऽहनि पाण्डवाः 06,111.021c ब्रह्मलोकपरा भूत्वा संजग्मुः क्रोधमूर्छिताः 06,111.022a शिखण्डिनं पुरस्कृत्य पाण्डवं च धनंजयम् 06,111.022c भीष्मस्य पातने यत्नं परमं ते समास्थिताः 06,111.023a ततस् तव सुतादिष्टा नानाजनपदेश्वराः 06,111.023c द्रोणेन सहपुत्रेण सहसेना महाबलाः 06,111.024a दुःशासनश् च बलवान् सह सर्वैः सहोदरैः 06,111.024c भीष्मं समरमध्यस्थं पालयां चक्रिरे तदा 06,111.025a ततस् तु तावकाः शूराः पुरस्कृत्य यतव्रतम् 06,111.025c शिखण्डिप्रमुखान् पार्थान् योधयन्ति स्म संयुगे 06,111.026a चेदिभिश् च सपाञ्चालैः सहितो वानरध्वजः 06,111.026c ययौ शांतनवं भीष्मं पुरस्कृत्य शिखण्डिनम् 06,111.027a द्रोणपुत्रं शिनेर् नप्ता धृष्टकेतुस् तु पौरवम् 06,111.027c युधामन्युः सहामात्यं दुर्योधनम् अयोधयत् 06,111.028a विराटस् तु सहानीकः सहसेनं जयद्रथम् 06,111.028c वृद्धक्षत्रस्य दायादम् आससाद परंतपः 06,111.028d*0464_01 चित्रसेनस् तव सुतं विचित्रशरकार्मुकम् 06,111.029a मद्रराजं महेष्वासं सहसैन्यं युधिष्ठिरः 06,111.029c भीमसेनाभिगुप्तश् च नागानीकम् उपाद्रवत् 06,111.030a अप्रधृष्यम् अनावार्यं सर्वशस्त्रभृतां वरम् 06,111.030c द्रोणं प्रति ययौ यत्तः पाञ्चाल्यः सह सोमकैः 06,111.031a कर्णिकारध्वजं चापि सिंहकेतुर् अरिंदमः 06,111.031c प्रत्युज्जगाम सौभद्रं राजपुत्रो बृहद्बलः 06,111.032a शिखण्डिनं च पुत्रास् ते पाण्डवं च धनंजयम् 06,111.032c राजभिः समरे सार्धम् अभिपेतुर् जिघांसवः 06,111.033a तस्मिन्न् अतिमहाभीमे सेनयोर् वै पराक्रमे 06,111.033c संप्रधावत्स्व् अनीकेषु मेदिनी समकम्पत 06,111.034a तान्य् अनीकान्य् अनीकेषु समसज्जन्त भारत 06,111.034c तावकानां परेषां च दृष्ट्वा शांतनवं रणे 06,111.035a ततस् तेषां प्रयतताम् अन्योन्यम् अभिधावताम् 06,111.035c प्रादुरासीन् मःठशब्दो दिक्षु सर्वासु भारत 06,111.036a शङ्खदुन्दुभिघोषैश् च वारणानां च बृंहितैः 06,111.036c सिंहनादैश् च सैन्यानां दारुणः समपद्यत 06,111.037a सा च सर्वनरेन्द्राणां चन्द्रार्कसदृशी प्रभा 06,111.037c वीराङ्गदकिरीटेषु निष्प्रभा समपद्यत 06,111.038a रजोमेघाश् च संजज्ञुः शस्त्रविद्युद्भिर् आवृताः 06,111.038c धनुषां चैव निर्घोषो दारुणः समपद्यत 06,111.039a बाणशङ्खप्रणादाश् च भेरीणां च महास्वनाः 06,111.039c रथगोषश् च संजग्मुः सेनयोर् उभयोर् अपि 06,111.040a प्रासशक्त्यृष्टिसंघैश् च बाणौघैश् च समाकुलम् 06,111.040c निष्प्रकाशम् इवाकाशं सेनयोः समपद्यत 06,111.041a अन्योन्यं रथिनः पेतुर् वाजिनश् च महाहवे 06,111.041c कुञ्जराः कुञ्जर्ठजघ्नुः पदातींश् च पदातयः 06,111.042a तद् आसीत् सुमहद् युद्धं कुरूणां पाण्डवैः सह 06,111.042c भीष्महेतोर् नरव्याघ्र श्येनयोर् आमिषे यथा 06,111.043a तयोः समागमो घोरो बभूव युधि भारत 06,111.043c अन्योन्यस्य वधार्थाय जिगीषूणां रणाजिरे 06,112.001 संजय उवाच 06,112.001a अभिमन्युर् महाराज तव पुत्रम् अयोधयत् 06,112.001c महत्या सेनया युक्तो भीष्महेतोः पराक्रमी 06,112.002a दुर्योधनो रणे कार्ष्णिं नवभिर् नतपर्वभिः 06,112.002c आजघान रणे क्रुद्धः पुनश् चैनं त्रिभिः शरैः 06,112.003a तस्य शक्तिं रणे कार्ष्णिर् मृत्योर् घोराम् इव स्वसाम् 06,112.003c प्रेषयाम् आस संक्रुद्धो दुर्योधनरथं प्रति 06,112.004a ताम् आपतन्तीं सहसा घोररूपां विशां पते 06,112.004c द्विधा चिच्छेद ते पुत्रः क्षुरप्रेण महारथः 06,112.005a तां शक्तिं पतितां दृष्ट्वा कार्ष्णिः परमकोपनः 06,112.005c दुर्योधनं त्रिभिर् बाणैर् बाह्वोर् उरसि चार्पयत् 06,112.006a पुनश् चैनं शरैर् घोरैर् आजघान स्तनान्तरे 06,112.006c दशभिर् भरतश्रेष्ठ दुर्योधनम् अमर्षणम् 06,112.007a तद् युद्धम् अभवद् घोरं चित्ररूपं च भारत 06,112.007c ईक्षितृप्रीतिजननं सर्वपार्थिवपूजितम् 06,112.008a भीष्मस्य निधनार्थाय पार्थस्य विजयाय च 06,112.008c युयुधाते रणे वीरौ सौभद्रकुरुपुंगवौ 06,112.009a सात्यकिं रभसं युद्धे द्रौणिर् ब्राह्मणपुंगवः 06,112.009c आजघानोरसि क्रुद्धो नाराचेन परंतपः 06,112.010a शैनेयो ऽपि गुरोः पुत्रं सर्वमर्मसु भारत 06,112.010c अताडयद् अमेयात्मा नवभिः कङ्कपत्रिभिः 06,112.011a अश्वत्थामा तु समरे सात्यकिं नवभिः शरैः 06,112.011c त्रिंशता च पुनस् तूर्णं बाह्वोर् उरसि चार्पयत् 06,112.012a सो ऽतिविद्धो महेष्वासो द्रोणपुत्रेण सात्वतः 06,112.012c द्रोणपुत्रं त्रिभिर् बाणैर् आजघान महायशाः 06,112.013a पौरवो धृष्टकेतुं च शरैर् आसाद्य संयुगे 06,112.013c बहुधा दारयां चक्रे महेष्वासं महारथम् 06,112.014a तथैव पौरवं युद्धे धृष्टकेतुर् महारथः 06,112.014c त्रिंशता निशितैर् बाणैर् विव्याध सुमहाबलः 06,112.015a पौरवस् तु धनुश् छित्त्वा धृष्टकेतोर् महारथः 06,112.015c ननाद बलवन् नादं विव्याध दशभिः शरैः 06,112.016a सो ऽन्यत् कार्मुकम् आदाय पौरवं निशितैः शरैः 06,112.016c आजघान महाराज त्रिसप्तत्या शिलीमुखैः 06,112.017a तौ तु तत्र महेष्वासौ महामात्रौ महारथौ 06,112.017c महता शरवर्षेण परस्परम् अवर्षताम् 06,112.018a अन्योन्यस्य धनुश् छित्त्वा हयान् हत्वा च भारत 06,112.018c विरथाव् असियुद्धाय संगतौ तौ महारथौ 06,112.019a आर्षभे चर्मणी चित्रे शतचन्द्रपरिष्कृते 06,112.019c तारकाशतचित्रौ च निस्त्रिंशौ सुमहाप्रभौ 06,112.020a प्रगृह्य विमलौ राजंस् ताव् अन्योन्यम् अभिद्रुतौ 06,112.020c वाशितासंगमे यत्तौ सिंहाव् इव महावने 06,112.021a मण्डलानि विचित्राणि गतप्रत्यागतानि च 06,112.021c चेरतुर् दर्शयन्तौ च प्रार्थयन्तौ परस्परम् 06,112.022a पौरवो धृष्टकेतुं तु शङ्खदेशे महासिना 06,112.022c ताडयाम् आस संक्रुद्धस् तिष्ठ तिष्ठेति चाब्रवीत् 06,112.023a चेदिराजो ऽपि समरे पौरवं पुरुषर्षभम् 06,112.023c आजघान शिताग्रेण जत्रुदेशे महासिना 06,112.024a ताव् अन्योन्यं महाराज समासाद्य महाहवे 06,112.024c अन्योन्यवेगाभिहतौ निपेततुर् अरिंदमौ 06,112.025a ततः स्वरथम् आरोप्य पौरवं तनयस् तव 06,112.025c जयत्सेनो रथे राजन्न् अपोवाह रणाजिरात् 06,112.026a धृष्टकेतुं च समरे माद्रीपुत्रः परंतपः 06,112.026c अपोवाह रणे राजन् सहदेवः प्रतापवान् 06,112.027a चित्रसेनः सुशर्माणं विद्ध्वा नवभिर् आशुगैः 06,112.027c पुनर् विव्याध तं षष्ट्या पुनश् च नवभिः शरैः 06,112.028a सुशर्मा तु रणे क्रुद्धस् तव पुत्रं विशां पते 06,112.028c दशभिर् दशभिश् चैव विव्याध निशितैः शरैः 06,112.029a चित्रसेनश् च तं राजंस् त्रिंशता नतपर्वणाम् 06,112.029c आजघान रणे क्रुद्धः स च तं प्रत्यविध्यत 06,112.029e भीष्मस्य समरे राजन् यशो मानं च वर्धयन् 06,112.030a सौभद्रो राजपुत्रं तु बृहद्बलम् अयोधयत् 06,112.030b*0465_01 पार्थहेतोः पराक्रान्तो भीष्मस्यायोधनं प्रति 06,112.030c आर्जुनिं कोसलेन्द्रस् तु विद्ध्वा पञ्चभिर् आयसैः 06,112.030e पुनर् विव्याध विंशत्या शरैः संनतपर्वभिः 06,112.031a बृहद्बलं च सौभद्रो विद्ध्वा नवभिर् आयसैः 06,112.031c नाकम्पयत संग्रामे विव्याध च पुनः पुनः 06,112.032a कौसल्यस्य पुनश् चापि धनुश् चिच्छेद फाल्गुणिः 06,112.032c आजघान शरैश् चैव त्रिंशता कङ्कपत्रिभिः 06,112.033a सो ऽन्यत् कार्मुकम् आदाय राजपुत्रो बृहद्बलः 06,112.033c फाल्गुनिं समरे क्रुद्धो विव्याध बहुभिः शरैः 06,112.034a तयोर् युद्धं समभवद् भीष्महेतोः परंतप 06,112.034c संरब्धयोर् महाराज समरे चित्रयोधिनोः 06,112.034e यथा देवासुरे युद्धे मयवासवयोर् अभूत् 06,112.035a भीमसेनो गजानीकं योधयन् बह्व् अशोभत 06,112.035c यथा शक्रो वज्रपाणिर् दारयन् पर्वतोत्तमान् 06,112.036a ते वध्यमाना भीमेन मातङ्गा गिरिसंनिभाः 06,112.036c निपेतुर् उर्व्यां सहिता नादयन्तो वसुंधराम् 06,112.037a गिरिमात्रा हि ते नागा भिन्नाञ्जनचयोपमाः 06,112.037c विरेजुर् वसुधां प्राप्य विकीर्णा इव पर्वताः 06,112.038a युधिष्ठिरो महेष्वासो मद्रराजानम् आहवे 06,112.038c महत्या सेनया गुप्तं पीडयाम् आस संगतः 06,112.039a मद्रेश्वरश् च समरे धर्मपुत्रं महारथम् 06,112.039c पीडयाम् आस संरब्धो भीष्महेतोः पराक्रमी 06,112.040a विराटं सैन्धवो राजा विद्ध्वा संनतपर्वभिः 06,112.040c नवभिः सायकैस् तीक्ष्णैस् त्रिंशता पुनर् अर्दयत् 06,112.041a विराटश् च महाराज सैन्धवं वाहिनीमुखे 06,112.041c त्रिंशता निशितैर् बाणैर् आजघान स्तनान्तरे 06,112.042a चित्रकार्मुकनिस्त्रिंशौ चित्रवर्मायुधध्वजौ 06,112.042c रेजतुश् चित्ररूपौ तौ संग्रामे मत्स्यसैन्धवौ 06,112.043a द्रोणः पाञ्चालपुत्रेण समागम्य महारणे 06,112.043c महासमुदयं चक्रे शरैः संनतपर्वभिः 06,112.044a ततो द्रोणो महाराज पार्षतस्य महद् धनुः 06,112.044c छित्त्वा पञ्चाशतेषूणां पार्षतं समविध्यत 06,112.045a सो ऽन्यत् कार्मुकम् आदाय पार्षतः परवीरहा 06,112.045c द्रोणस्य मिषतो युद्धे प्रेषयाम् आस सायकान् 06,112.046a tठशर्ठशरसंघैस् तु संनिवार्य महारथः 06,112.046c द्रोणो द्रुपदपुत्राय प्राहिणोत् पञ्च सायकान् 06,112.047a तस्य क्रुद्धो महाराज पार्षतः परवीरहा 06,112.047c द्रोणाय चिक्षेप गदां यमदण्डोपमां रणे 06,112.048a ताम् आपतन्तीं सहसा हेमपट्टविभूषिताम् 06,112.048c शरैः पञ्चाशता द्रोणो वारयाम् आस संयुगे 06,112.049a सा छिन्ना बहुधा राजन् द्रोणचापच्युतैः शरैः 06,112.049c चूर्णीकृता विशीर्यन्ती पपात वसुधातले 06,112.050a गदां विनिहतां दृष्ट्वा पार्षतः शत्रुसूदनः 06,112.050c द्रोणाय शक्तिं चिक्षेप सर्वपारशवीं शुभाम् 06,112.051a तां द्रोणो नवभिर् बाणैश् चिच्छेद युधि भारत 06,112.051c पार्षतं च महेष्वासं पीडयाम् आस संयुगे 06,112.052a एवम् एतन् महद् युद्धं द्रोणपार्षतयोर् अभूत् 06,112.052c भीष्मं प्रति महाराज घोररूपं भयानकम् 06,112.053a अर्जुनः प्राप्य गाङ्गेयं पीडयन् निशितैः शरैः 06,112.053c अभ्यद्रवत संयत्तं वने मत्तम् इव द्विपम् 06,112.054a प्रत्युद्ययौ च तं पार्थं भगदत्तः प्रतापवान् 06,112.054c त्रिधा भिन्नेन नागेन मदान्धेन महाबलः 06,112.055a तम् आपतन्तं सहसा महेन्द्रगजसंनिभम् 06,112.055c परं यत्नं समास्थाय बीभत्सुः प्रत्यपद्यत 06,112.056a ततो गजगतो राजा भगदत्तः प्रतापवान् 06,112.056c अर्जुनं शरवर्षेण वारयाम् आस संयुगे 06,112.057a अर्जुनस् तु रणे नागम् आयान्तं रजतोपमम् 06,112.057c विमलैर् आयसैस् तीक्ष्णैर् अविध्यत महारणे 06,112.058a शिखण्डिनं च कौन्तेयो याहि याहीत्य् अचोदयत् 06,112.058c भीष्मं प्रति महाराज जह्य् एनम् इति चाब्रवीत् 06,112.059a प्राग्ज्योतिषस् ततो हित्वा पाण्डवं पाण्डुपूर्वज 06,112.059c प्रययौ त्वरितो राजन् द्रुपदस्य रथं प्रति 06,112.060a ततो ऽर्जुनो महाराज भीष्मम् अभ्यद्रवद् द्रुतम् 06,112.060c शिखण्डिनं पुरस्कृत्य ततो युद्धम् अवर्तत 06,112.061a ततस् ते तावकाः शूराः पाण्डवं रभसं रणे 06,112.061c सर्वे ऽभ्यधावन् क्रोशन्तस् तद् अद्भुतम् इवाभवत् 06,112.062a नानाविधान्य् अनीकानि पुत्राणां ते जनाधिप 06,112.062c अर्जुनो व्यधमत् काले दिवीवाभ्राणि मारुतः 06,112.063a शिखण्डी तु समासाद्य भरतानां पितामहम् 06,112.063c इषुभिस् तूर्णम् अव्यग्रो बहुभिः स समाचिनोत् 06,112.064a सोमकांश् च रणे भीष्मो जघ्ने पार्थपदानुगान् 06,112.064c न्यवारयत सैन्यं च पाण्डवानां महारथः 06,112.065a रथाग्न्यगारश् चापार्चिर् असिशक्तिगदेन्धनः 06,112.065c शरसंघमहाज्वालः क्षत्रियान् समरे ऽदहत् 06,112.066a यथा हि सुमहान् अग्निः कक्षे चरति सानिलः 06,112.066c तथा जज्वाल भीष्मो ऽपि दिव्यान्य् अस्त्राण्य् उदीरयन् 06,112.067a सुवर्णपुङ्खैर् इषुभिः शितैः संनतपर्वभिः 06,112.067c नादयन् स दिशो भीष्मः प्रदिशश् च महायशाः 06,112.068a पातयन् रथिनो राजन् गजांश् च सह सादिभिः 06,112.068c मुण्डतालवनानीव चकार स रथव्रजान् 06,112.069a निर्मनुष्यान् रथान् राजन् गजान् अश्वांश् च संयुगे 06,112.069c चकार स तदा भीष्मः सर्वशस्त्रभृतां वरः 06,112.070a तस्य ज्यातलनिर्घोषं विस्फूर्जितम् इवाशनेः 06,112.070c निशम्य सर्वतो राजन् समकम्पन्त सैनिकाः 06,112.071a अमोघा ह्य् अपतन् बाणाः पितुस् ते मनुजेश्वर 06,112.071c नासज्जन्त शरीरेषु भीष्मचापच्युताः शराः 06,112.072a निर्मनुष्यान् रथान् राजन् सुयुक्त्ठजवनैर् हयैः 06,112.072c वातायमानान् पश्याम ह्रियमाणान् विशां पते 06,112.073a चेदिकाशिकरूषाणां सहस्राणि चतुर्दश 06,112.073c महारथाः समाख्याताः कुलपुत्रास् तनुत्यजः 06,112.074a अपरावर्तिनः शूराः सुवर्णविकृतध्वजाः 06,112.074c संग्रामे भीष्मम् आसाद्य सवाजिरथकुञ्जराः 06,112.074e जग्मुस् ते परलोकाय व्यादितास्यम् इवान्तकम् 06,112.075a न तत्रासीन् महाराज सोमकानां महारथः 06,112.075c यः संप्राप्य रणे भीष्मं जीविते स्म मनो दधे 06,112.076a तांश् च सर्वान् रणे योधान् प्रेतराजपुरं प्रति 06,112.076c नीतान् अमन्यन्त जना दृष्ट्वा भीष्मस्य विक्रमम् 06,112.077a न कश् चिद् एनं समरे प्रत्युद्याति महारथः 06,112.077c ऋते पाण्डुसुतं वीरं श्वेताश्वं कृष्णसारथिम् 06,112.077e शिखण्डिनं च समरे पाञ्चाल्यम् अमितौजसम् 06,112.078a शिखण्डी तु रणे भीष्मम् आसाद्य भरतर्षभ 06,112.078c दशभिर् दशभिर् बाणैर् आजघान महाहवे 06,112.079a शिखण्डिनं तु गाङ्गेयः क्रोधदीप्तेन चक्षुषा 06,112.079c अवैक्षत कटाक्षेण निर्दहन्न् इव भारत 06,112.080a स्त्रीत्वं तत् संस्मरन् राजन् सर्वलोकस्य पश्यतः 06,112.080c न जघान रणे भीष्मः स च तं नावबुद्धवान् 06,112.081a अर्जुनस् तु महाराज शिखण्डिनम् अभाषत 06,112.081c अभित्वरस्व त्वरितो जहि चैनं पितामहम् 06,112.082a किं ते विवक्षया वीर जहि भीष्मं महारथम् 06,112.082c न ह्य् अन्यम् अनुपश्यामि कं चिद् यौधिष्ठिरे बले 06,112.083a यः शक्तः समरे भीष्मं योधयेत पितामहम् 06,112.083c ऋते त्वां पुरुषव्याघ्र सत्यम् एतद् ब्रवीमि ते 06,112.084a एवम् उक्तस् तु पार्थेन शिखण्डी भरतर्षभ 06,112.084c शरैर् नानाविधैस् तूर्णं पितामहम् उपाद्रवत् 06,112.085a अचिन्तयित्वा तान् बाणान् पिता देवव्रतस् तव 06,112.085c अर्जुनं समरे क्रुद्धं वारयाम् आस सायकैः 06,112.086a तथैव च चमूं सर्वां पाण्डवानां महारथः 06,112.086c अप्रैषीत् समरे तीक्ष्णैः परलोकाय मारिष 06,112.087a तथैव पाण्डवा राजन् सैन्येन महता वृताः 06,112.087c भीष्मं प्रच्छादयाम् आसुर् मेघा इव दिवाकरम् 06,112.088a स समन्तात् परिवृतो भारतो भरतर्षभ 06,112.088c निर्ददाह रणे शूरान् वनं वह्निर् इव ज्वलन् 06,112.089a तत्राद्भुतम् अपश्याम तव पुत्रस्य पौरुषम् 06,112.089c अयोधयत यत् पार्थं जुगोप च यतव्रतम् 06,112.090a कर्मणा तेन समरे तव पुत्रस्य धन्विनः 06,112.090c दुःशासनस्य तुतुषुः सर्वे लोका महात्मनः 06,112.091a यद् एकः समरे पार्थान् सानुगान् समयोधयत् 06,112.091c न चैनं पाण्डवा युद्धे वायराम् आसुर् उल्बणम् 06,112.092a दुःशासनेन समरे रथिनो विरथीकृताः 06,112.092c सादिनश् च महाराज दन्तिनश् च महाबलाः 06,112.093a विनिर्भिन्नाः शरैस् तीक्ष्णैर् निपेतुर् धरणीतले 06,112.093c शरातुरास् तथैवान्ये दन्तिनो विद्रुता दिशः 06,112.094a यथाग्निर् इन्धनं प्राप्य ज्वलेद् दीप्तार्चिर् उल्बणः 06,112.094c तथा जज्वाल पुत्रस् ते पाण्डवान् वै विनिर्दहन् 06,112.095a तं भारतमहामात्रं पाण्डवानां महारथः 06,112.095c जेतुं नोत्सहते कश् चिन् नाप्य् उद्यातुं कथं चन 06,112.095e ऋते महेन्द्रतनयं श्वेताश्वं कृष्णसारथिम् 06,112.096a स हि तं समरे राजन् विजित्य विजयो ऽर्जुनः 06,112.096c भीष्मम् एवाभिदुद्राव सर्वसैन्यस्य पश्यतः 06,112.097a विजितस् तव पुत्रो ऽपि भीष्मबाहुव्यपाश्रयः 06,112.097c पुनः पुनः समाश्वस्य प्रायुध्यत रणोत्कटः 06,112.097e अर्जुनं च रणे राजन् योधयन् स व्यराजत 06,112.098a शिखण्डी तु रणे राजन् विव्याधैव पितामहम् 06,112.098c शरैर् अशनिसंस्पर्शैस् तथा सर्पविषोपमैः 06,112.099a न च ते ऽस्य रुजं चक्रुः पितुस् तव जनेश्वर 06,112.099b*0466_01 जघान बाणान् गाङ्गेयस् तथा मुक्त्ठशिखण्डिनः 06,112.099c स्मयमानश् च गाङ्गेयस् तान् बांठजगृहे तदा 06,112.100a उष्णार्तो हि नरो यद्वज् जलधाराः प्रतीच्छति 06,112.100c तथा जग्राह गाङ्गेयः शरधाराः शिखण्डिनः 06,112.101a तं क्षत्रिया महाराज ददृशुर् घोरम् आहवे 06,112.101c भीष्मं दहन्तं सैन्यानि पाण्डवानां महात्मनाम् 06,112.102a ततो ऽब्रवीत् तव सुतः सर्वसैन्यानि मारिष 06,112.102c अभिद्रवत संग्रामे फल्गुनं सर्वतो रथैः 06,112.103a भीष्मो वः समरे सर्वान् पलयिष्यति धर्मवित् 06,112.103c ते भयं सुमहत् त्वक्त्वा पाण्डवान् प्रतियुध्यत 06,112.104a एष तालेन दीप्तेन भीष्मस् तिष्ठति पालयन् 06,112.104c सर्वेषां धार्तराष्ट्राणां रणे शर्म च वर्म च 06,112.105a त्रिदशापि समुद्युक्ता नालं भीष्मं समासितुम् 06,112.105c किम् उ पार्था महात्मानं मर्त्यभूतास् तथाबलाः 06,112.105e तस्माद् द्रवत हे योधाः फल्गुनं प्राप्य संयुगे 06,112.106a अहम् अद्य रणे यत्तो योधयिष्यामि फल्गुनम् 06,112.106c सहितः सर्वतो यत्तैर् भवद्भिर् वसुधाधिपाः 06,112.107a तच् छ्रुत्वा तु वचो राजंस् तव पुत्रस्य धन्विनः 06,112.107c अर्जुनं प्रति संयत्ता बलवन्तो महारथाः 06,112.108a ते विदेहाः कलिङ्गाश् च दाशेरकगणैः सह 06,112.108c अभिपेतुर् निषादाश् च सौवीराश् च महारणे 06,112.109a बाह्लिका दरदाश् चैव प्राच्योदीच्याश् च मालवाः 06,112.109c अभीषाहाः शूरसेनाः शिबयो ऽथ वसातयः 06,112.110a शाल्वाश्रयास् त्रिगर्ताश् च अम्बष्ठाः केकयैः सह 06,112.110c अभिपेतू रणे पार्थं पतंगा इव पावकम् 06,112.110d*0467_01 शलभा इव राजेन्द्र पार्थम् अप्रतिमं रणे 06,112.111a स तान् सर्वान् सहानीकान् महाराज महारथान् 06,112.111c दिव्यान्य् अस्त्राणि संचिन्त्य प्रसंधाय धनंजयः 06,112.112a स तैर् अस्त्रैर् महावेगैर् ददाहाशु महाबलः 06,112.112c शरप्रतापैर् बीभत्सुः पतंगान् इव पावकः 06,112.113a तस्य बाणसहस्राणि सृजतो दृढधन्विनः 06,112.113c दीप्यमानम् इवाकाशे गाण्डीवं समदृश्यत 06,112.114a ते शरार्ता महाराज विप्रकीर्णरथध्वजाः 06,112.114c नाब्यवर्तन्त राजानः सहिता वानरध्वजम् 06,112.115a सध्वजा रथिनः पेतुर् हयारोहा हयैः सह 06,112.115c गजाः सह गजारोहैः किरीटिशरताडिताः 06,112.116a ततो ऽर्जुनभुजोत्सृष्टैर् आवृतासीद् वसुंधरा 06,112.116c विद्रवद्भिश् च बहुधा बलै राज्ञां समन्ततः 06,112.117a अथ पार्थो महाबाहुर् द्रावयित्वा वरूथिनीम् 06,112.117c दुःशासनाय समरे प्रेषयाम् आस सायकान् 06,112.118a ते तु भित्त्वा तव सुतं दुःशासनम् अयोमुखाः 06,112.118c धरणीं विविशुः सर्वे वल्मीकम् इव पन्नगाः 06,112.118e हयांश् चास्य ततो जघ्ने सारथिं च न्यपातयत् 06,112.119a विविंशतिं च विंशत्या विरथं कृतवान् प्रभो 06,112.119c आजघान भृशं चैव पञ्चभिर् नतपर्वभिः 06,112.120a कृपं शल्यं विकर्णं च विद्ध्वा बहुभिर् आयसैः 06,112.120c चकार विरथांश् चैव कौन्तेयः श्वेतवाहनः 06,112.121a एवं ते विरथाः पञ्च कृपः शल्यश् च मारिष 06,112.121c दुःशासनो विकर्णश् च तथैव च विविंशतिः 06,112.121e संप्राद्रवन्त समरे निर्जिताः सव्यसाचिना 06,112.122a पूर्वाह्णे तु तथा राजन् पराजित्य महारथान् 06,112.122c प्रजज्वाल रणे पार्थो विधूम इव पावकः 06,112.123a तथैव शरवर्षेण भास्करो रश्मिवान् इव 06,112.123c अन्यान् अपि महाराज पातयाम् आस पार्थिवान् 06,112.124a पराङ्मुखीकृत्य तदा शरवर्षैर् महारथान् 06,112.124c प्रावर्तयत संग्रामे शोणितोदां महानदीम् 06,112.124e मध्येन कुरुसैन्यानां पाण्डवानां च भारत 06,112.125a गजाश् च रथसंघाश् च बहुधा रथिभिर् हताः 06,112.125c रथाश् च निहता नागैर् नागा हयपदातिभिः 06,112.126a अन्तरा छिध्यमानानि शरीराणि शिरांसि च 06,112.126c निपेतुर् दिक्षु सर्वासु गजाश्वरथयोधिनाम् 06,112.127a छन्नम् आयोधनं रेजे कुण्डलाङ्गदधारिभिः 06,112.127c पतितैः पात्यमानैश् च राजपुत्रैर् महारथैः 06,112.128a रथनेमिनिकृत्ताश् च गजैश् चैवावपोथिताः 06,112.128c पादाताश् चाप्य् अदृश्यन्त साश्वाः सहयसादिनः 06,112.129a गजाश्वरथसंघाश् च परिपेतुः समन्ततः 06,112.129c विशीर्णाश् च रथा भूमौ भग्नचक्रयुगध्वजाः 06,112.130a तद् गजाश्वरथौघानां रुधिरेण समुक्षितम् 06,112.130c छन्नम् आयोधनं रेजे रक्ताभ्रम् इव शारदम् 06,112.131a श्वानः काकाश् च गृध्राश् च वृका गोमायुभिः सह 06,112.131c प्रणेदुर् भक्ष्यम् आसाद्य विकृताश् च मृगद्विजाः 06,112.132a ववुर् बहुविधाश् चैव दिक्षु सर्वासु मारुताः 06,112.132c दृश्यमानेषु रक्षःसु भूतेषु विनदत्सु च 06,112.133a काञ्चनानि च दामानि पताकाश् च महाधनाः 06,112.133c धूमायमाना दृश्यन्ते सहसा मारुतेरिताः 06,112.134a श्वेतच्छत्रसहस्राणि सध्वजाश् च महारथाः 06,112.134c विनिकीर्णाः स्म दृश्यन्ते शतशो ऽथ सहस्रशः 06,112.134e सपताकाश् च मातङ्गा दिशो जग्मुः शरातुराः 06,112.135a क्षत्रियाश् च मनुष्येन्द्र गदाशक्तिधनुर्धराः 06,112.135c समन्ततो व्यदृश्यन्त पतिता धरणीतले 06,112.135d*0468_01 समदृश्यन्त समरे धावमानाः समन्ततः 06,112.136a ततो भीष्मो महाराज दिव्यम् अस्त्रम् उदीरयन् 06,112.136c अभ्यधावत कौन्तेयं मिषतां सर्वधन्विनाम् 06,112.137a तं शिखण्डी रणे यत्तम् अभ्यधावत दंशितः 06,112.137c संजहार ततो भीष्मस् तद् अस्त्रं पावकोपमम् 06,112.138a एतस्मिन्न् एव काले तु कौन्तेयः श्वेतवाहनः 06,112.138c निजघ्ने तावकं सैन्यं मोहयित्वा पितामहम् 06,113.001 संजय उवाच 06,113.001a एवं व्यूढेष्व् अनीकेषु भूयिष्ठम् अनुवर्तिषु 06,113.001c ब्रह्मलोकपराः सर्वे समपद्यन्त भारत 06,113.002a न ह्य् अनीकम् अनीकेन समसज्जत संकुले 06,113.002c न रथा रथिभिः सार्धं न पदाताः पदातिभिः 06,113.003a अश्वा नाश्वैर् अयुध्यन्त न गजा गजयोधिभिः 06,113.003b*0469_01 उन्मत्तवन् महाराज युध्यन्ते तत्र भारत 06,113.003c महान् व्यतिकरो रौद्रः सेनयोः समपद्यत 06,113.004a नरनागरथेष्व् एवं व्यवकीर्णेषु सर्वशः 06,113.004c क्षये तस्मिन् महारौद्रे निर्विशेषम् अजायत 06,113.005a ततः शल्यः कृपश् चैव चित्रसेनश् च भारत 06,113.005c दुःशासनो विकर्णश् च रथान् आस्थाय सत्वराः 06,113.005e पाण्डवानां रणे शूरा ध्वजिनीं समकम्पयन् 06,113.006a सा वध्यमाना समरे पाण्डुसेना महात्मभिः 06,113.006c त्रातारं नाध्यगच्छद् वै मज्जमानेव नौर् जले 06,113.007a यथा हि शैशिरः कालो गवां मर्माणि कृन्तति 06,113.007c तथा पाण्डुसुतानां वै भीष्मो मर्माण्य् अकृन्तत 06,113.007d*0470_01 सोमकाः सृञ्जयैः सार्धं सर्वे ते युद्धदुर्मदाः 06,113.008a अतीव तव सैन्यस्य पार्थेन च महात्मना 06,113.008c नगमेघप्रतीकाशाः पातिता बहुधा गजाः 06,113.009a मृद्यमानाश् च दृश्यन्ते पार्थेन नरयूथपाः 06,113.009c इषुभिस् ताड्यमानाश् च नाराचैश् च सहस्रशः 06,113.010a पेतुर् आर्तस्वरं कृत्वा तत्र तत्र महागजाः 06,113.010c आबद्धाभरणैः कायैर् निहतानां महात्मनाम् 06,113.011a छन्नम् आयोधनं रेजे शिरोभिश् च सकुण्डलैः 06,113.011c तस्मिन्न् अतिमहाभीमे राजन् वीरवरक्षये 06,113.011e भीष्मे च युधि विक्रान्ते पाण्डवे च धनंजये 06,113.012a ते पराक्रान्तम् आलोक्य राजन् युधि पितामहम् 06,113.012c न न्यवर्तन्त कौरव्या ब्रह्मलोकपुरस्कृताः 06,113.013a इच्छन्तो निधनं युद्धे स्वर्गं कृत्वा परायणम् 06,113.013c पाण्डवान् अभ्यवर्तन्त तस्मिन् वीरवरक्षये 06,113.013d*0471_01 पाण्डवानां ययुः सेनाम् आत्मनो जयगृद्धिनः 06,113.014a पाण्डवापि महाराज स्मरन्तो विविधान् बहून् 06,113.014c क्लेशान् कृतान् सपुत्रेण त्वया पूर्वं नराधिप 06,113.015a भयं त्यक्त्वा रणे शूरा ब्रह्मलोकपुरस्कृताः 06,113.015c तावकांस् तव पुत्रांश् च योधयन्ति स्म हृष्टवत् 06,113.016a सेनापतिस् तु समरे प्राह सेनां महारथः 06,113.016c अभिद्रवत गाङ्गेयं सोमकाः सृञ्जयैः सह 06,113.017a सेनापतिवचः श्रुत्वा सोमकाः सह सृञ्जयैः 06,113.017c अभ्यद्रवन्त गाङ्गेयं शस्त्रवृष्ट्या समन्ततः 06,113.018a वध्यमानस् ततो राजन् पिता शांतनवस् तव 06,113.018c अमर्षवशम् आपन्नो योधयाम् आस सृञ्जयान् 06,113.019a तस्य कीर्तिमतस् तात पुरा रामेण धीमता 06,113.019c संप्रदत्तास्त्रशिक्षा वै परानीकविनाशिनी 06,113.020a स तां शिक्षाम् अधिष्ठाय कृत्वा परबलक्षयम् 06,113.020c अहन्य् अहनि पार्थानां वृद्धः कुरुपितामहः 06,113.020e भीष्मो दश सहस्राणि जघान परवीरहा 06,113.021a तस्मिंस् तु दिवसे प्राप्ते दशमे भरतर्षभ 06,113.021c भीष्मेणैकेन मत्स्येषु पाञ्चालेषु च संयुगे 06,113.021e गजाश्वम् अमितं हत्वा हताः सप्त महारथाः 06,113.022a हत्वा पञ्च सहस्राणि रथिनां प्रपितामहः 06,113.022c नराणां च महायुद्धे सहस्राणि चतुर्दश 06,113.023a तथा दन्तिसहस्रं च हयानाम् अयुतं पुनः 06,113.023c शिक्षाबलेन निहतं पित्रा तव विशां पते 06,113.024a ततः सर्वमहीपानां क्षोभयित्वा वरूथिनीम् 06,113.024c विराटस्य प्रियो भ्राता शतानीको निपातितः 06,113.025a शतानीकं च समरे हत्वा भीष्मः प्रतापवान् 06,113.025c सहस्राणि महाराज राज्ञां भल्लैर् न्यपातयत् 06,113.025d*0472_01 उद्विग्नाः समरे योधा विक्रोशन्ति धनंजय 06,113.026a ये च के चन पार्थानाम् अभियाता धनंजयम् 06,113.026c राजानो भीष्मम् आसाद्य गतास् ते यमसादनम् 06,113.027a एवं दश दिशो भीष्मः शरजालैः समन्ततः 06,113.027c अतीत्य सेनां पार्थानाम् अवतस्थे चमूमुखे 06,113.028a स कृत्वा सुमहत् कर्म तस्मिन् वै दशमे ऽहनि 06,113.028b*0473_01 यावायवाभ्यां शुचिशुक्रयोगे 06,113.028b*0473_02 आतानतप्ता इव बाणसंघाः 06,113.028b*0473_03 भीष्मस्य चापच्युतबाणसंघैः 06,113.028b*0473_04 पार्थस्य सेना कृशताम् अवाप 06,113.028c सेनयोर् अन्तरे तिष्ठन् प्रगृहीतशरासनः 06,113.029a न चैनं पार्थिवा राजञ् शेकुः के चिन् निरीक्षितुम् 06,113.029c मध्यं प्राप्तं यथा ग्रीष्मे तपन्तं भास्करं दिवि 06,113.030a यथा दैत्यचमूं शक्रस् तापयाम् आस संयुगे 06,113.030c तथा भीष्मः पाण्डवेयांस् तापयाम् आस भारत 06,113.031a तथा च तं पराक्रान्तम् आलोक्य मधुसूदनः 06,113.031c उवाच देवकीपुत्रः प्रीयमाणो धनंजयम् 06,113.032a एष शांतनवो भीष्मः सेनयोर् अन्तरे स्थितः 06,113.032c नानिहत्य बलाद् एनं विजयस् ते भविष्यति 06,113.033a यत्तः संस्तम्भयस्वैनं यत्रैषा भिद्यते चमूः 06,113.033c न हि भीष्मशरान् अन्यः सोढुम् उत्सहते विभो 06,113.034a ततस् तस्मिन् क्षणे राजंश् चोदितो वानरध्वजः 06,113.034c सध्वजं सरथं साश्वं भीष्मम् अन्तर्दधे शरैः 06,113.035a स चापि कुरुमुख्यानाम् ऋषभः पाण्डवेरितान् 06,113.035c शरव्रातैः शरव्रातान् बहुधा विदुधाव तान् 06,113.036a तेन पाञ्चालराजश् च धृष्टकेतुश् च वीर्यवान् 06,113.036c पाण्डवो भीमसेनश् च धृष्टद्युम्नश् च पार्षतः 06,113.037a यमौ च चेकितानश् च केकयाः पञ्च चैव ह 06,113.037c सात्यकिश् च महाराज सौभद्रो ऽथ घटोत्कचः 06,113.038a द्रौपदेयाः शिखण्डी च कुन्तिभोजश् च वीर्यवान् 06,113.038c सुशर्मा च विराटश् च पाण्डवेया महाबलाः 06,113.039a एते चान्ये च बहवः पीडिता भीष्मसायकैः 06,113.039c समुद्धृताः फल्गुनेन निमग्नाः शोकसागरे 06,113.040a ततः शिखण्डी वेगेन प्रगृह्य परमायुधम् 06,113.040c भीष्मम् एवाभिदुद्राव रक्ष्यमाणः किरीटिना 06,113.041a ततो ऽस्यानुचरान् हत्वा सर्वान् रणविभागवित् 06,113.041c भीष्मम् एवाभिदुद्राव बीभत्सुर् अपराजितः 06,113.042a सात्यकिश् चेकितानश् च धृष्टद्युम्नश् च पार्षतः 06,113.042c विराटो द्रुपदश् चैव माद्रीपुत्रौ च पाण्डवौ 06,113.042e दुद्रुवुर् भीष्मम् एवाजौ रक्षिता दृढधन्वना 06,113.043a अभिमन्युश् च समरे द्रौपद्याः पञ्च चात्मजाः 06,113.043c दुद्रुवुः समरे भीष्मं समुद्यतमहायुधाः 06,113.044a ते सर्वे दृढधन्वानः संयुगेष्व् अपलायिनः 06,113.044c बहुधा भीष्मम् आनर्छन् मार्गणैः कृतमार्गणाः 06,113.045a विधूय तान् बाणगणान् ये मुक्ताः पार्थिवोत्तमैः 06,113.045c पाण्डवानाम् अदीनात्मा व्यगाहत वरूथिनीम् 06,113.045e कृत्वा शरविघातं च क्रीडन्न् इव पितामहः 06,113.046a नाभिसंधत्त पाञ्चाल्यं स्मयमानो मुहुर् मुहुः 06,113.046c स्त्रीत्वं तस्यानुसंस्मृत्य भीष्मो बांठशिखण्डिनः 06,113.046e जघान द्रुपदानीके रथान् सप्त महारथः 06,113.047a ततः किलकिलाशब्दः क्षणेन समपद्यत 06,113.047c मत्स्यपाञ्चालचेदीनां तम् एकम् अभिधावताम् 06,113.048a ते वराश्वरथव्रातैर् वारणैः सपदातिभिः 06,113.048c तम् एकं छादयाम् आसुर् मेघा इव दिवाकरम् 06,113.048e भीष्मं भागीरथीपुत्रं प्रतपन्तं रणे रिपून् 06,113.049a ततस् तस्य च तेषां च युद्धे देवासुरोपमे 06,113.049c किरीटी भीष्मम् आनर्छत् पुरस्कृत्य शिखण्डिनम् 06,114.001 संजय उवाच 06,114.001a एवं ते पण्डवाः सर्वे पुरस्कृत्य शिखण्डिनम् 06,114.001c विव्यधुः समरे भीष्मं परिवार्य समन्ततः 06,114.002a शतघ्नीभिः सुघोराभिः पट्टिशैः सपरश्वधैः 06,114.002c मुद्गरैर् मुसलैः प्रासैः क्षेपणीभिश् च सर्वशः 06,114.003a शरैः कनकपुङ्खैश् च शक्तितोमरकम्पनैः 06,114.003c नाराचैर् वत्सदन्तैश् च भुशुण्डीभिश् च भारत 06,114.003e अताडयन् रणे भीष्मं सहिताः सर्वसृञ्जयाः 06,114.004a स विशीर्णतनुत्राणः पीडितो बहुभिस् तदा 06,114.004c विव्यथे नैव गाङ्गेयो भिद्यमानेषु मर्मसु 06,114.005a स दीप्तशरचापार्चिर् अस्त्रप्रसृतमारुतः 06,114.005c नेमिनिर्ह्रादसंनादो महास्त्रोदयपावकः 06,114.006a चित्रचापमहाज्वालो वीरक्षयमहेन्धनः 06,114.006c युगान्ताग्निसमो भीष्मः परेषां समपद्यत 06,114.007a निपत्य रथसंघानाम् अन्तरेण विनिःसृतः 06,114.007c दृश्यते स्म नरेन्द्राणां पुनर् मध्यगतश् चरन् 06,114.008a ततः पाञ्चालराजं च धृष्टकेतुम् अतीत्य च 06,114.008c पाण्डवानीकिनीमध्यम् आससाद स वेगितः 06,114.009a ततः सात्यकिभीमौ च पाण्डवं च धनंजयम् 06,114.009c द्रुपदं च विराटं च धृष्टद्युम्नं च पार्षतम् 06,114.010a भीमघोषैर् महावेगैर् वैरिवारणभेदिभिः 06,114.010c षड् एतान् षड्भिर् आनर्छद् भास्करप्रतिमैः शरैः 06,114.011a तस्य ते निशितान् बाणान् संनिवार्य महारथाः 06,114.011c दशभिर् दशभिर् भीष्मम् अर्दयाम् आसुर् ओजसा 06,114.012a शिखण्डी तु रणे बाणान् यान् मुमोच महाव्रते 06,114.012c ते भीष्मं विविशुस् तूर्णं स्वर्णपुङ्खाः शिलाशिताः 06,114.013a ततः किरीटी संरब्धो भीष्मम् एवाभ्यवर्तत 06,114.013c शिखण्डिनं पुरस्कृत्य धनुश् चास्य समाच्छिनत् 06,114.014a भीष्मस्य धनुषश् छेदं नामृष्यन्त महारथाः 06,114.014c द्रोणश् च कृतवर्मा च सैन्धवश् च जयद्रथः 06,114.015a भूरिश्रवाः शलः शल्यो भगदत्तस् तथैव च 06,114.015c सप्तैते परमक्रुद्धाः किरीटिनम् अभिद्रुताः 06,114.016a उत्तमास्त्राणि दिव्यानि दर्शयन्तो महारथाः 06,114.016c अभिपेतुर् भृशं क्रुद्धाश् छादयन्त स्म पाण्डवान् 06,114.017a तेषाम् आपततां शब्दः शुश्रुवे फल्गुनं प्रति 06,114.017c उद्वृत्तानां यथा शब्दः समुद्राणां युगक्षये 06,114.018a हतानयत गृह्णीत युध्यतापि च कृन्तत 06,114.018c इत्य् आसीत् तुमुलः शब्दः फल्गुनस्य रथं प्रति 06,114.019a तं शब्दं तुमुलं श्रुत्वा पाण्डवानां महारथाः 06,114.019c अभ्यधावन् परीप्सन्तः फल्गुनं भरतर्षभ 06,114.020a सात्यकिर् भीमसेनश् च धृष्टद्युम्नश् च पार्षतः 06,114.020c विराटद्रुपदौ चोभौ राक्षसश् च घटोत्कचः 06,114.021a अभिमन्युश् च संक्रुद्धः सप्तैते क्रोधमूर्छिताः 06,114.021c समभ्यधावंस् त्वरिताश् चित्रकार्मुकधारिणः 06,114.022a तेषां समभवद् युद्धं तुमुलं लोमहर्षणम् 06,114.022c संग्रामे भरतश्रेष्ठ देवानां दानवैर् इव 06,114.023a शिखण्डी तु रथश्रेष्ठो रक्ष्यमाणः किरीटिना 06,114.023c अविध्यद् दशभिर् भीष्मं छिन्नधन्वानम् आहवे 06,114.023e सारथिं दशभिश् चास्य ध्वजं चैकेन चिच्छिदे 06,114.023f*0474_01 धनुश् चैकेन बाणेन चिच्छिदे समरे तदा 06,114.024a सो ऽन्यत् कार्मुकम् आदाय गाङ्गेयो वेगवत्तरम् 06,114.024c तद् अप्य् अस्य शितैर् भल्लैस् त्रिभिश् चिच्छेद फल्गुनः 06,114.025a एवं स पाण्डवः क्रुद्ध आत्तम् आत्तं पुनः पुनः 06,114.025c धनुर् भीष्मस्य चिच्छेद सव्यसाची परंतपः 06,114.026a स च्छिन्नधन्वा संक्रुद्धः सृक्किणी परिसंलिहन् 06,114.026c शक्तिं जग्राह संक्रुद्धो गिरीणाम् अपि दारणीम् 06,114.026e तां च चिक्षेप संक्रुद्धः फल्गुनस्य रथं प्रति 06,114.026f*0474A_01 प्रेषयाम् आस शक्तिं च यमदंष्ट्रोपमां दृढाम् 06,114.027a ताम् आपतन्तीं संप्रेक्ष्य ज्वलन्तीम् अशनीम् इव 06,114.027c समादत्त शितान् भल्लान् पञ्च पाण्डवनन्दनः 06,114.028a तस्य चिच्छेद तां शक्तिं पञ्चधा पञ्चभिः शरैः 06,114.028c संक्रुद्धो भरतश्रेष्ठ भीष्मबाहुबलेरिताम् 06,114.029a सा पपात परिच्छिन्ना संक्रुद्धेन किरीटिना 06,114.029c मेघवृन्दपरिभ्रष्टा विच्छिन्नेव शतह्रदा 06,114.030a छिन्नां तां शक्तिम् आलोक्य भीष्मः क्रोधसमन्वितः 06,114.030c अचिन्तयद् रणे वीरो बुद्ध्या परपुरंजयः 06,114.031a शक्तो ऽहं धनुषैकेन निहन्तुं सर्वपाण्डवान् 06,114.031c यद्य् एषां न भवेद् गोप्ता विष्वक्सेनो महाबलः 06,114.031d*0475_01 अजय्यश् चैव सर्वेषां लोकानाम् इति मे मतिः 06,114.032a कारणद्वयम् आस्थाय नाहं योत्स्यामि पाण्डवैः 06,114.032c अवध्यत्वाच् च पाण्डूनां स्त्रीभावाच् च शिखण्डिनः 06,114.033a पित्रा तुष्टेन मे पूर्वं यदा कालीम् उदावहत् 06,114.033c स्वच्छन्दमरणं दत्तम् अवध्यत्वं रणे तथा 06,114.033e तस्मान् मृत्युम् अहं मन्ये प्राप्तकालम् इवात्मनः 06,114.034a एवं ज्ञात्वा व्यवसितं भीष्मस्यामिततेजसः 06,114.034c ऋषयो वसवश् चैव वियत्स्था भीष्मम् अब्रुवन् 06,114.035a यत् ते व्यवसितं वीर अस्माकं सुमहत् प्रियम् 06,114.035c तत् कुरुष्व महेष्वास युद्धाद् बुद्धिं निवर्तय 06,114.036a तस्य वाक्यस्य निधने प्रादुरासीच् छिवो ऽनिलः 06,114.036c अनुलोमः सुगन्धी च पृषतैश् च समन्वितः 06,114.037a देवदुन्दुभयश् चैव संप्रणेदुर् महास्वनाः 06,114.037c पपात पुष्पवृष्टिश् च भीष्मस्योपरि पार्थिव 06,114.038a न च तच् छुश्रुवे कश् चित् तेषां संवदतां नृप 06,114.038c ऋते भीष्मं महाबाहुं मां चापि मुनितेजसा 06,114.039a संभ्रमश् च महान् आसीत् त्रिदशानां विशां पते 06,114.039c पतिष्यति रथाद् भीष्मे सर्वलोकप्रिये तदा 06,114.040a इति देवगणानां च श्रुत्वा वाक्यं महामनाः 06,114.040c ततः शांतनवो भीष्मो बीभत्सुं नाभ्यवर्तत 06,114.040e भिद्यमानः शितैर् बाणैः सर्वावरणभेदिभिः 06,114.041a शिखण्डी तु महाराज भरतानां पितामहम् 06,114.041c आजघानोरसि क्रुद्धो नवभिर् निशितैः शरैः 06,114.042a स तेनाभिहतः संख्ये भीष्मः कुरुपितामहः 06,114.042c नाकम्पत महाराज क्षितिकम्पे यथाचलः 06,114.043a ततः प्रहस्य बीभत्सुर् व्याक्षिपन् गाण्डिवं धनुः 06,114.043c गाङ्गेयं पञ्चविंशत्या क्षुद्रकाणां समर्पयत् 06,114.044a पुनः शरशतेनैनं त्वरमाणो धनंजयः 06,114.044c सर्वगात्रेषु संक्रुद्धः सर्वमर्मस्व् अताडयत् 06,114.045a एवम् अन्यैर् अपि भृशं वध्यमानो महारणे 06,114.045b*0476_01 तान् अप्य् आशु शरैर् भीष्मः प्रविव्याध महारथः 06,114.045b*0476_02 तैश् च मुक्त्ठशरान् भीष्मो युधि सत्यपराक्रमः 06,114.045b*0476_03 निवारयाम् आस शरैः समं संनतपर्वभिः 06,114.045b*0476_04 शिखण्डी तु रणे बाणान् यान् मुमोच महारथः 06,114.045c न चक्रुस् ते रुजं तस्य रुक्मपुङ्खाः शिलाशिताः 06,114.046a ततः किरीटी संरब्धो भीष्मम् एवाभ्यवर्तत 06,114.046c शिखण्डिनं पुरस्कृत्य धनुश् चास्य समाच्छिनत् 06,114.047a अथैनं दशभिर् विद्ध्वा ध्वजम् एकेन चिच्छिदे 06,114.047c सारथिं विशिखैश् चास्य दशभिः समकम्पयत् 06,114.048a सो ऽन्यत् कार्मुकम् आदत्त गाङ्गेयो बलवत्तरम् 06,114.048c तद् अप्य् अस्य शितैर् भल्लैस् त्रिधा त्रिभिर् उपानुदत् 06,114.048e निमेषान्तरमात्रेण आत्तम् आत्तं महारणे 06,114.049a एवम् अस्य धनूंष्य् आजौ चिच्छेद सुबहून्य् अपि 06,114.049c ततः शांतनवो भीष्मो बीभत्सुं नाभ्यवर्तत 06,114.050a अथैनं पञ्चविंशत्या क्षुद्रकाणां समर्दयत् 06,114.050b*0477_01 पश्यतां कुरुवीराणां सर्वेषां तत्र भारत 06,114.050c सो ऽतिविद्धो महेष्वासो दुःशासनम् अभाषत 06,114.051a एष पार्थो रणे क्रुद्धः पाण्डवानां महारथः 06,114.051c शरैर् अनेकसाहस्रैर् माम् एवाभ्यसते रणे 06,114.052a न चैष शक्यः समरे जेतुं वज्रभृता अपि 06,114.052c न चापि सहिता वीरा देवदानवराक्षसाः 06,114.052e मां चैव शक्ता निर्जेतुं किम् उ मर्त्याः सुदुर्बलाः 06,114.052f*0478_01 न चाहम् अपि शक्तस् तु सर्वैर् अपि महारथैः 06,114.052f*0478_02 ऋते ऽर्जुनं सुसंक्रुद्धैर् एतत् सत्यं ब्रवीमि ते 06,114.053a एवं तयोः संवदतोः फल्गुनो निशितैः शरैः 06,114.053c शिखण्डिनं पुरस्कृत्य भीष्मं विव्याध संयुगे 06,114.054a ततो दुःशासनं भूयः स्मयमानो ऽभ्यभाषत 06,114.054c अतिविद्धः शितैर् बाणैर् भृशं गाण्डीवधन्वना 06,114.055a वज्राशनिसमस्पर्शाः शिताग्राः संप्रवेशिताः 06,114.055c विमुक्ता अव्यवच्छिन्ना नेमे बाणाः शिखण्डिनः 06,114.056a निकृन्तमाना मर्माणि दृढावरणभेदिनः 06,114.056c मुसलानीव मे घ्नन्ति नेमे बाणाः शिखण्डिनः 06,114.057a ब्रह्मदण्डसमस्पर्शा वज्रवेगा दुरासदाः 06,114.057c मम प्राणान् आरुजन्ति नेमे बाणाः शिखण्डिनः 06,114.058a भुजगा इव संक्रुद्धा लेलिहाना विषोल्बणाः 06,114.058c ममाविशन्ति मर्माणि नेमे बाणाः शिखण्डिनः 06,114.059a नाशयन्तीव मे प्राणान् यमदूता इवाहिताः 06,114.059c गदापरिघसंस्पर्शा नेमे बाणाः शिखण्डिनः 06,114.060a कृन्तन्ति मम गात्राणि माघमासे गवाम् इव 06,114.060c अर्जुनस्य इमे बाणा नेमे बाणाः शिखण्डिनः 06,114.061a सर्वे ह्य् अपि न मे दुःखं कुर्युर् अन्ये नराधिपाः 06,114.061c वीरं गण्डीवधन्वानम् ऋते जिष्णुं कपिध्वजम् 06,114.062a इति ब्रुवञ् शांतनवो दिधक्षुर् इव पाण्डवम् 06,114.062c सविष्फुलिङ्गां दीप्ताग्रां शक्तिं चिक्षेप भारत 06,114.063a ताम् अस्य विशिखैश् छित्त्वा त्रिधा त्रिभिर् अपातयत् 06,114.063c पश्यतां कुरुवीराणां सर्वेषां तत्र भारत 06,114.064a चर्माथादत्त गाङ्गेयो जातरूपपरिष्कृतम् 06,114.064c खड्गं चान्यतरं प्रेप्सुर् मृत्योर् अग्रे जयाय वा 06,114.065a तस्य तच् छतधा चर्म व्यधमद् दंशितात्मनः 06,114.065c रथाद् अनवरूढस्य तद् अद्भुतम् इवाभवत् 06,114.066a विनद्योच्चैः सिंह इव स्वान्य् अनीकान्य् अचोदयत् 06,114.066c अभिद्रवत गाङ्गेयं मां वो ऽस्तु भयम् अण्व् अपि 06,114.067a अथ ते तोमरैः प्रासैर् बाणौघैश् च समन्ततः 06,114.067c पट्टिशैश् च सनिस्त्रिंशैर् नानाप्रहरणैस् तथा 06,114.068a वत्सदन्तैश् च भल्लैश् च तम् एकम् अभिदुद्रुवुः 06,114.068c सिंहनादस् ततो घोरः पाण्डवानाम् अजायत 06,114.069a तथैव तव पुत्राश् च राजन् भीष्मजयैषिणः 06,114.069c तम् एकम् अभ्यवर्तन्त सिंहनादांश् च नेदिरे 06,114.070a तत्रासीत् तुमुलं युद्धं तावकानां परैः सह 06,114.070c दशमे ऽहनि राजेन्द्र भीष्मार्जुनसमागमे 06,114.071a आसीद् गाङ्ग इवावर्तो मुहूर्तम् उदधेर् इव 06,114.071c सैन्यानां युध्यमानानां निघ्नताम् इतरेतरम् 06,114.072a अगम्यरूपा पृथिवी शोणिताक्ता तदाभवत् 06,114.072c समं च विषमं चैव न प्राज्ञायत किं चन 06,114.073a योधानाम् अयुतं हत्वा तस्मिन् स दशमे ऽहनि 06,114.073c अतिष्ठद् आहवे भीष्मो भिद्यमानेषु मर्मसु 06,114.074a ततः सेनामुखे तस्मिन् स्थितः पार्थो धनंजयः 06,114.074c मध्येन कुरुसैन्यानां द्रावयाम् आस वाहिनीम् 06,114.074d*0479_01 तत्राद्भुतम् अपश्याम पाण्डवानां पराक्रमम् 06,114.074d*0479_02 द्रावयाम् आसुर् इषुभिः सर्वान् भीष्मपदानुगान् 06,114.075a वयं श्वेतहयाद् भीताः कुन्तीपुत्राद् धनंजयात् 06,114.075c पीड्यमानाः शितैः शस्त्रैः प्रद्रवाम महारणात् 06,114.076a सौवीराः कितवाः प्राच्याः प्रतीच्योदीच्यमालवाः 06,114.076b*0480_01 पाण्डवैः पञ्चभिः सार्धं सात्यकेन च धन्विना 06,114.076b*0480_02 धृष्टद्युम्नमुखैः सर्वैः पाञ्चालैश् च समन्ततः 06,114.076b*0480_03 भिद्यमानाः शरैस् तीक्ष्णैः सर्वे कार्ष्णिपुरोगमैः 06,114.076b*0480_04 द्रोणद्रौणिकृपैः सार्धं सर्वे शल्यकृपादयः 06,114.076b*0480_05 तावकाः समरे राजञ् जहुर् भीष्मं महामृधे 06,114.076c अभीषाहाः शूरसेनाः शिबयो ऽथ वसातयः 06,114.077a शाल्वाश्रयास् त्रिगर्ताश् च अम्बष्ठाः केकयैः सह 06,114.077c द्वादशैते जनपदाः शरार्ता व्रणपीडिताः 06,114.077e संग्रामे न जहुर् भीष्मं युध्यमानं किरीटिना 06,114.078a ततस् तम् एकं बहवः परिवार्य समन्ततः 06,114.078c परिकाल्य कुरून् सर्व्ठशरवर्षैर् अवाकिरन् 06,114.079a निपातयत गृह्णीत विध्यताथ च कर्षत 06,114.079c इत्य् आसीत् तुमुलः शब्दो राजन् भीष्मरथं प्रति 06,114.080a अभिहत्य शरौघैस् तं शतशो ऽथ सहस्रशः 06,114.080c न तस्यासीद् अनिर्भिन्नं गात्रेष्व् अङ्गुलमात्रकम् 06,114.081a एवं विभो तव पिता शरैर् विशकलीकृतः 06,114.081c शिताग्रैः फल्गुनेनाजौ प्राक्शिराः प्रापतद् रथात् 06,114.081e किंचिच्छेषे दिनकरे पुत्राणां तव पश्यताम् 06,114.082a हा हेति दिवि देवानां पार्थिवानां च सर्वशः 06,114.082c पतमाने रथाद् भीष्मे बभूव सुमहान् स्वनः 06,114.083a तं पतन्तम् अभिप्रेक्ष्य महात्मानं पितामहम् 06,114.083c सह भीष्मेण सर्वेषां प्रापतन् हृदयानि नः 06,114.084a स पपात महाबाहुर् वसुधाम् अनुनादयन् 06,114.084c इन्द्रध्वज इवोत्सृष्टः केतुः सर्वधनुष्मताम् 06,114.084e धरणीं नास्पृशच् चापि शरसंघैः समाचितः 06,114.085a शरतल्पे महेष्वासं शयानं पुरुषर्षभम् 06,114.085c रथात् प्रपतितं चैनं दिव्यो भावः समाविशत् 06,114.086a अभ्यवर्षत पर्जन्यः प्राकम्पत च मेदिनी 06,114.086c पतन् स ददृशे चापि खर्वितं च दिवाकरम् 06,114.087a संज्ञां चैवालभद् वीरः कालं संचिन्त्य भारत 06,114.087c अन्तरिक्षे च शुश्राव दिव्यां वाचं समन्ततः 06,114.088a कथं महात्मा गाङ्गेयः सर्वशस्त्रभृतां वरः 06,114.088c कालं कर्ता नरव्याघ्रः संप्राप्ते दक्षिणायने 06,114.089a स्थितो ऽस्मीति च गाङ्गेयस् तच् छ्रुत्वा वाक्यम् अब्रवीत् 06,114.089c धारयाम् आस च प्राणान् पतितो ऽपि हि भूतले 06,114.089e उत्तरायणम् अन्विच्छन् भीष्मः कुरुपितामहः 06,114.090a तस्य तन् मतम् आज्ञाय गङ्गा हिमवतः सुता 06,114.090c महर्षीन् हंसरूपेण प्रेषयाम् आस तत्र वै 06,114.091a ततः संपातिनो हंसास् त्वरिता मानसौकसः 06,114.091c आजग्मुः सहिता द्रष्टुं भीष्मं कुरुपितामहम् 06,114.091e यत्र शेते नरश्रेष्ठः शरतल्पे पितामहः 06,114.092a ते तु भीष्मं समासाद्य मुनयो हंसरूपिणः 06,114.092c अपश्यञ् शरतल्पस्थं भीष्मं कुरुपितामहम् 06,114.093a ते तं दृष्ट्वा महात्मानं कृत्वा चापि प्रदक्षिणम् 06,114.093c गाङ्गेयं भरतश्रेष्ठं दक्षिणेन च भास्करम् 06,114.094a इतरेतरम् आमन्त्र्य प्राहुस् तत्र मनीषिणः 06,114.094c भीष्म एव महात्मा सन् संस्थाता दक्षिणायने 06,114.095a इत्य् उक्त्वा प्रस्थितान् हंसान् दक्षिणाम् अभितो दिशम् 06,114.095c संप्रेक्ष्य वै महाबुद्धिश् चिन्तयित्वा च भारत 06,114.096a तान् अब्रवीच् छांतनवो नाहं गन्ता कथं चन 06,114.096c दक्षिणावृत्त आदित्ये एतन् मे मनसि स्थितम् 06,114.097a गमिष्यामि स्वकं स्थानम् आसीद् यन् मे पुरातनम् 06,114.097c उदगावृत्त आदित्ये हंसाः सत्यं ब्रवीमि वः 06,114.098a धारयिष्याम्य् अहं प्राणान् उत्तरायणकाङ्क्षया 06,114.098c ऐश्वर्यभूतः प्राणानाम् उत्सर्गे नियतो ह्य् अहम् 06,114.098e तस्मात् प्राणान् धारयिष्ये मुमूर्षुर् उदगायने 06,114.099a यश् च दत्तो वरो मह्यं पित्रा तेन महात्मना 06,114.099c छन्दतो मृत्युर् इत्य् एवं तस्य चास्तु वरस् तथा 06,114.100a धारयिष्ये ततः प्राणान् उत्सर्गे नियते सति 06,114.100c इत्य् उक्त्वा तांस् तदा हंसान् अशेत शरतल्पगः 06,114.101a एवं कुरूणां पतिते शृङ्गे भीष्मे महौजसि 06,114.101c पाण्डवाः सृञ्जयाश् चैव सिंहनादं प्रचक्रिरे 06,114.102a तस्मिन् हते महासत्त्वे भरतानाम् अमध्यमे 06,114.102c न किं चित् प्रत्यपद्यन्त पुत्रास् ते भरतर्षभ 06,114.102e संमोहश् चैव तुमुलः कुरूणाम् अभवत् तदा 06,114.103a नृपा दुर्योधनमुखा निःश्वस्य रुरुदुस् ततः 06,114.103c विषादाच् च चिरं कालम् अतिष्ठन् विगतेन्द्रियाः 06,114.104a दध्युश् चैव महाराज न युद्धे दधिरे मनः 06,114.104c ऊरुग्राहगृहीताश् च नाभ्यधावन्त पाण्डवान् 06,114.105a अवध्ये शंतनोः पुत्रे हते भीष्मे महौजसि 06,114.105b*0481_01 दुःखार्तास् ते तदा राजन् कुरूणां पतयो ऽभवन् 06,114.105c अभावः सुमहान् राजन् कुरून् आगाद् अतन्द्रितः 06,114.106a हतप्रवीराश् च वयं निकृत्ताश् च शितैः शरैः 06,114.106c कर्तव्यं नाभिजानीमो निर्जिताः सव्यसाचिना 06,114.107a पाण्डवास् तु जयं लब्ध्वा परत्र च परां गतिम् 06,114.107c सर्वे दध्मुर् महाशङ्ख्ठशूराः परिघबाहवः 06,114.107e सोमकाश् च सपञ्चालाः प्राहृष्यन्त जनेश्वर 06,114.108a ततस् तूर्यसहस्रेषु नदत्सु सुमहाबलः 06,114.108c आस्फोटयाम् आस भृशं भीमसेनो ननर्त च 06,114.109a सेनयोर् उभयोश् चापि गाङ्गेये विनिपातिते 06,114.109c संन्यस्य वीराः शस्त्राणि प्राध्यायन्त समन्ततः 06,114.110a प्राक्रोशन् प्रापतंश् चान्ये जग्मुर् मोहं तथापरे 06,114.110c क्षत्रं चान्ये ऽभ्यनिन्दन्त भीष्मं चैके ऽभ्यपूजयन् 06,114.111a ऋषयः पितरश् चैव प्रशशंसुर् महाव्रतम् 06,114.111c भरतानां च ये पूर्वे ते चैनं प्रशशंसिरे 06,114.112a महोपनिषदं चैव योगम् आस्थाय वीर्यवान् 06,114.112c जपञ् शांतनवो धीमान् कालाकाङ्क्षी स्थितो ऽभवत् 06,115.001 धृतराष्ट्र उवाच 06,115.001a कथम् आसंस् तदा योधा हीना भीष्मेण संजय 06,115.001c बलिना देवकल्पेन गुर्वर्थे ब्रह्मचारिणा 06,115.002a तदैव निहतान् मन्ये कुरून् अन्यांश् च पार्थिवान् 06,115.002c न प्राहरद् यदा भीष्मो घृणित्वाद् द्रुपदात्मजे 06,115.003a ततो दुःखतरं मन्ये किम् अन्यत् प्रभविष्यति 06,115.003c यद् अद्य पितरं श्रुत्वा निहतं मम दुर्मतेः 06,115.004a अश्मसारमयं नूनं हृदयं मम संजय 06,115.004c श्रुत्वा विनिहतं भीष्मं शतधा यन् न दीर्यते 06,115.005a पुनः पुनर् न मृष्यामि हतं देवव्रतं रणे 06,115.005c न हतो जामदग्न्येन दिव्यैर् अस्त्रैः स्म यः पुरा 06,115.005d*0482_01 स हतो द्रौपदेयेन पाञ्चाल्येन शिखण्डिना 06,115.006a यद् अद्य निहतेनाजौ भीष्मेण जयम् इच्छता 06,115.006c चेष्टितं नरसिंहेन तन् मे कथय संजय 06,115.007 संजय उवाच 06,115.007a सायाह्ने न्यपतद् भूमौ धार्तराष्ट्रान् विषादयन् 06,115.007c पाञ्चालानां ददद् धर्षं कुरुवृद्धः पितामहः 06,115.008a स शेते शरतल्पस्थो मेदिनीम् अस्पृशंस् तदा 06,115.008c भीष्मो रथात् प्रपतितः प्रच्युतो धरणीतले 06,115.009a हा हेति तुमुलः शब्दो भूतानां समपद्यत 06,115.009c सीमावृक्षे निपतिते कुरूणां समितिक्षये 06,115.010a उभयोः सेनयो राजन् क्षत्रियान् भयम् आविशत् 06,115.010c भीष्मं शंतनवं दृष्ट्वा विशीर्णकवचध्वजम् 06,115.010e कुरवः पर्यवर्तन्त पाण्डवाश् च विशां पते 06,115.011a खं तमोवृतम् आसीच् च नासीद् भानुमतः प्रभा 06,115.011b*0483_01 कुरुपाण्डवयोश् छत्रे आधारे च धनुष्मताम् 06,115.011c ररास पृथिवी चैव भीष्मे शांतनवे हते 06,115.012a अयं ब्रह्मविदां श्रेष्ठो अयं ब्रह्मविदां गतिः 06,115.012c इत्य् अभाषन्त भूतानि शयानं भरतर्षभम् 06,115.013a अयं पितरम् आज्ञाय कामार्तं शंतनुं पुरा 06,115.013c ऊर्ध्वरेतसम् आत्मानं चकार पुरुषर्षभः 06,115.014a इति स्म शरतल्पस्थं भरतानाम् अमध्यमम् 06,115.014c ऋषयः पर्यधावन्त सहिताः सिद्धचारणैः 06,115.015a हते शांतनवे भीष्मे भरतानां पितामहे 06,115.015c न किं चित् प्रत्यपद्यन्त पुत्रास् तव च भारत 06,115.016a विवर्णवदनाश् चासन् गतश्रीकाश् च भारत 06,115.016c अतिष्ठन् व्रीडिताश् चैव ह्रिया युक्ता ह्य् अधोमुखाः 06,115.017a पाण्डवाश् च जयं लब्ध्वा संग्रामशिरसि स्थिताः 06,115.017c सर्वे दध्मुर् महाशङ्खान् हेमजालपरिष्कृतान् 06,115.018a भृशं तूर्यनिनादेषु वाद्यमानेषु चानघ 06,115.018c अपश्याम रणे राजन् भीमसेनं महाबलम् 06,115.018e आक्रीडमानं कौन्तेयं हर्षेण महता युतम् 06,115.019a निहत्य समरे शत्रून् महाबलसमन्वितान् 06,115.019c संमोहश् चापि तुमुलः कुरूणाम् अभवत् तदा 06,115.020a कर्णदुर्योधनौ चापि निःश्वसेतां मुहुर् मुहुः 06,115.020c तथा निपतिते भीष्मे कौरवाणां धुरंधरे 06,115.020e हाहाकारम् अभूत् सर्वं निर्मर्यादम् अवर्तत 06,115.021a दृष्ट्वा च पतितं भीष्मं पुत्रो दुःशासनस् तव 06,115.021c उत्तमं जवम् आस्थाय द्रोणानीकं समाद्रवत् 06,115.021d*0484_01 आगतस् त्वरमाणस् तु बलेन महता वृतः 06,115.021d*0484_02 समेत्य पुरुषव्याघ्र त्वरमाणो महारथः 06,115.021d*0485_01 दुःशासनं द्रुततरं द्रोणविज्ञापनाय तत् 06,115.022a भ्रात्रा प्रस्थापितो वीरः स्वेनानीकेन दंशितः 06,115.022c प्रययौ पुरुषव्याघ्रः स्वसैन्यम् अभिचोदयन् 06,115.023a तम् आयान्तम् अभिप्रेक्ष्य कुरवः पर्यवारयन् 06,115.023c दुःशासनं महाराज किम् अयं वक्ष्यतीति वै 06,115.024a ततो द्रोणाय निहतं भीष्मम् आचष्ट कौरवः 06,115.024c द्रोणस् तद् अप्रियं श्रुत्वा सहसा न्यपतद् रथात् 06,115.025a स संज्ञाम् उपलभ्याथ भारद्वाजः प्रतापवान् 06,115.025c निवारयाम् आस तदा स्वान्य् अनीकानि मारिष 06,115.026a विनिवृत्तान् कुरून् दृष्ट्वा पाण्डवापि स्वसैनिकान् 06,115.026c दूतैः शीघ्राश्वसंयुक्तैर् अवहारम् अकारयन् 06,115.027a विनिवृत्तेषु सैन्येषु पारंपर्येण सर्वशः 06,115.027c विमुक्तकवचाः सर्वे भीष्मम् ईयुर् नराधिपाः 06,115.028a व्युपारम्य ततो युद्धाद् योधाः शतसहस्रशः 06,115.028c उपतस्थुर् महात्मानं प्रजापतिम् इवामराः 06,115.029a ते तु भीष्मं समासाद्य शयानं भरतर्षभम् 06,115.029c अभिवाद्य व्यतिष्ठन्त पाण्डवाः कुरुभिः सह 06,115.030a अथ पाण्डून् कुरूंश् चैव प्रणिपत्याग्रतः स्थितान् 06,115.030c अभ्यभाषत धर्मात्मा भीष्मः शांतनवस् तदा 06,115.031a स्वागतं वो महाभागाः स्वागतं वो महारथाः 06,115.031c तुष्यामि दर्शनाच् चाहं युष्माकम् अमरोपमाः 06,115.032a अभिनन्द्य स तान् एवं शिरसा लम्बताब्रवीत् 06,115.032b*0486_01 परिपार्श्वे तव सुतान् स्थितान् उद्वीक्ष्य भारत 06,115.032c शिरो मे लम्बते ऽत्यर्थम् उपधानं प्रदीयताम् 06,115.032d*0487_01 एतच् छ्रुत्वा तु वचनं भीष्माद् भागीरथीसुतात् 06,115.033a ततो नृपाः समाजह्रुस् तनूनि च मृदूनि च 06,115.033c उपधानानि मुख्यानि नैच्छत् तानि पितामहः 06,115.034a अब्रवीच् च नरव्याघ्रः प्रहसन्न् इव तान् नृपान् 06,115.034c नैतानि वीरशय्यासु युक्तरूपाणि पार्थिवाः 06,115.035a ततो वीक्ष्य नरश्रेष्ठम् अभ्यभाषत पाण्डवम् 06,115.035c धनंजयं दीर्घबाहुं सर्वलोकमहारथम् 06,115.036a धनंजय महाबाहो शिरसो मे ऽस्य लम्बतः 06,115.036c दीयताम् उपधानं वै यद् युक्तम् इह मन्यसे 06,115.037a स संन्यस्य महच् चापम् अभिवाद्य पितामहम् 06,115.037c नेत्राभ्याम् अश्रुपूर्णाभ्याम् इदं वचनम् अब्रवीत् 06,115.038a आज्ञापय कुरुश्रेष्ठ सर्वशस्त्रभृतां वर 06,115.038c प्रेष्यो ऽहं तव दुर्धर्ष क्रियतां किं पितामह 06,115.039a तम् अब्रवीच् छांतनवः शिरो मे तात लम्बते 06,115.039c उपधानं कुरुश्रेष्ठ फल्गुनोपनयस्व मे 06,115.039e शयनस्यानुरूपं हि शीघ्रं वीर प्रयच्छ मे 06,115.040a त्वं हि पार्थ महाबाहो श्रेष्ठः सर्वधनुष्मताम् 06,115.040c क्षत्रधर्मस्य वेत्ता च बुद्धिसत्त्वगुणान्वितः 06,115.041a फल्गुनस् तु तथेत्य् उक्त्वा व्यवसायपुरोजवः 06,115.041c प्रगृह्यामन्त्र्य गाण्डीवं शरांश् च नतपर्वणः 06,115.042a अनुमान्य महात्मानं भरतानाम् अमध्यमम् 06,115.042c त्रिभिस् तीक्ष्णैर् महावेगैर् उदगृह्णाच् छिरः शरैः 06,115.043a अभिप्राये तु विदिते धर्मात्मा सव्यसाचिना 06,115.043c अतुष्यद् भरतश्रेष्ठो भीष्मो धर्मार्थतत्त्ववित् 06,115.043d*0488_01 उपधाने तथा दत्ते भीष्मस्य सव्यसाचिना 06,115.043d*0488_02 भीष्मो ऽपि भरतां श्रेष्ठः सर्वधर्मार्थतत्त्ववित् 06,115.044a उपधानेन दत्तेन प्रत्यनन्दद् धनंजयम् 06,115.044b*0489_01 प्राह सर्वान् समुद्वीक्ष्य भरतान् भारतं प्रति 06,115.044c कुन्तीपुत्रं युधां श्रेष्ठं सुहृदां प्रीतिवर्धनम् 06,115.045a अनुरूपं शयानस्य पाण्डवोपहितं त्वया 06,115.045c यद्य् अन्यथा प्रवर्तेथाः शपेयं त्वाम् अहं रुषा 06,115.046a एवम् एतन् महाबाहो धर्मेषु परिनिष्ठितम् 06,115.046c स्वप्तव्यं क्षत्रियेणाजौ शरतल्पगतेन वै 06,115.047a एवम् उक्त्वा तु बीभत्सुं सर्वांस् तान् अब्रवीद् वचः 06,115.047c राज्ञश् च राजपुत्रांश् च पाण्डवेनाभि संस्थितान् 06,115.047d*0490_01 पश्यध्वम् उपधानं मे पाण्डवेनाभिसंधितम् 06,115.048a शयेयम् अस्यां शय्यायां यावद् आवर्तनं रवेः 06,115.048c ये तदा पारयिष्यन्ति ते मां द्रक्ष्यन्ति वै नृपाः 06,115.049a दिशं वैश्रवणाक्रान्तां यदा गन्ता दिवाकरः 06,115.049c अर्चिष्मान् प्रतपंल् लोकान् रथेनोत्तमतेजसा 06,115.049e विमोक्ष्ये ऽहं तदा प्राणान् सुहृदः सुप्रियान् अपि 06,115.050a परिखा खन्यताम् अत्र ममावसदने नृपाः 06,115.050c उपासिष्ये विवस्वन्तम् एवं शरशताचितः 06,115.050e उपारमध्वं संग्रामाद् वैराण्य् उत्सृज्य पार्थिवाः 06,115.051a उपातिष्ठन्न् अथो वैद्याः शल्योद्धरणकोविदाः 06,115.051c सर्वोपकरणैर् युक्ताः कुशलास् ते सुशिक्षिताः 06,115.052a तान् दृष्ट्वा जाह्नवीपुत्रः प्रोवाच वचनं तदा 06,115.052c दत्तदेया विसृज्यन्तां पूजयित्वा चिकित्सकाः 06,115.053a एवंगते न हीदानीं वैद्यैः कार्यम् इहास्ति मे 06,115.053b*0491_01 भवन्तः कुशला नित्यं भिषजो वेदनाहराः 06,115.053b*0491_02 उवाच पुत्रो गंगाया न वैद्यैः कार्यम् अस्ति मे 06,115.053c क्षत्रधर्मप्रशस्तां हि प्राप्तो ऽस्मि परमां गतिम् 06,115.054a नैष धर्मो महीपालाः शरतल्पगतस्य मे 06,115.054b*0492_01 एतान् पूजय राजेन्द्र वस्त्रालंकरणादिभिः 06,115.054c एतैर् एव शरैश् चाहं दग्धव्यो ऽन्ते नराधिपाः 06,115.054d*0493_01 विद्यास् तिष्ठन्ति कुशलाः सदा व्याधिचिकित्सने 06,115.055a तच् छ्रुत्वा वचनं तस्य पुत्रो दुर्योधनस् तव 06,115.055c वैद्यान् विसर्जयाम् आस पूजयित्वा यथार्हतः 06,115.056a ततस् ते विस्मयं जग्मुर् नानाजनपदेश्वराः 06,115.056c स्थितिं धर्मे परां दृष्ट्वा भीष्मस्यामिततेजसः 06,115.057a उपधानं ततो दत्त्वा पितुस् तव जनेश्वर 06,115.057c सहिताः पाण्डवाः सर्वे कुरवश् च महारथाः 06,115.058a उपगम्य महात्मानं शयानं शयने शुभे 06,115.058c ते ऽभिवाद्य ततो भीष्मं कृत्वा चाभिप्रदक्षिणम् 06,115.059a विधाय रक्षां भीष्मस्य सर्व एव समन्ततः 06,115.059c वीराः स्वशिबिराण्य् एव ध्यायन्तः परमातुराः 06,115.059e निवेशायाभ्युपागच्छन् सायाह्ने रुधिरोक्षिताः 06,115.060a निविष्टान् पाण्डवांश् चापि प्रीयमाणान् महारथान् 06,115.060c भीष्मस्य पतनाद् धृष्टान् उपगम्य महारथान् 06,115.060e उवाच यादवः काले धर्मपुत्रं युधिष्ठिरम् 06,115.061a दिष्ट्या जयसि कौरव्य दिष्ट्या भीष्मो निपातितः 06,115.061c अवध्यो मानुषैर् एष सत्यसंधो महारथः 06,115.062a अथ वा दैवतैः पार्थ सर्वशस्त्रास्त्रपारगः 06,115.062c त्वां तु चक्षुर्हणं प्राप्य दग्धो घोरेण चक्षुषा 06,115.063a एवम् उक्तो धर्मराजः प्रत्युवाच जनार्दनम् 06,115.063c तव प्रसादाद् विजयः क्रोधात् तव पराजयः 06,115.063e त्वं हि नः शरणं कृष्ण भक्तानाम् अभयंकरः 06,115.064a अनाश्चर्यो जयस् तेषां येषां त्वम् असि केशव 06,115.064c रष्किता समरे नित्यं नित्यं चापि हिते रतः 06,115.064e सर्वथा त्वां समासाद्य नाश्चर्यम् इति मे मतिः 06,115.065a एवम् उक्तः प्रत्युवाच स्मयमानो जनार्दनः 06,115.065c त्वय्य् एवैतद् युक्तरूपं वचनं पार्थिवोत्तम 06,116.001 संजय उवाच 06,116.001a व्युष्टायां तु महाराज रजन्यां सर्वपार्थिवाः 06,116.001c पाण्डवा धार्तराष्ट्राश् च अभिजग्मुः पितामहम् 06,116.002a तं वीरशयने वीरं शयानं कुरुसत्तमम् 06,116.002c अभिवाद्योपतस्थुर् वै क्षत्रियाः क्षत्रियर्षभम् 06,116.003a कन्याश् चन्दनचूर्णैश् च लाजैर् माल्यैश् च सर्वशः 06,116.003b*0494_01 अवाकिरञ् शांतनवं तत्र गत्वा सहस्रशः 06,116.003c स्त्रियो बालास् तथा वृद्धाः प्रेक्षकाश् च पृथग्जनाः 06,116.003e समभ्ययुः शांतनवं भूतानीव तमोनुदम् 06,116.004a तूर्याणि गणिका वारास् तथैव नटनर्तकाः 06,116.004c उपानृत्यञ् जगुश् चैव वृद्धं कुरुपितामहम् 06,116.005a उपारम्य च युद्धेभ्यः संनाहान् विप्रमुच्य च 06,116.005c आयुधानि च निक्षिप्य सहिताः कुरुपाण्डवाः 06,116.006a अन्वासत दुराधर्षं देवव्रतम् अरिंदमम् 06,116.006c अन्योन्यं प्रीतिमन्तस् ते यथापूर्वं यथावयः 06,116.007a सा पार्थिवशताकीर्णा समितिर् भीष्मशोभिता 06,116.007c शुशुभे भारती दीप्ता दिवीवादित्यमण्डलम् 06,116.007d*0495_01 उपासां चक्रिरे सर्वे कुरुपाण्डवसैनिकाः 06,116.008a विबभौ च नृपाणां सा पितामहम् उपासताम् 06,116.008c देवानाम् इव देवेशं पितामहम् उपासताम् 06,116.009a भीष्मस् तु वेदनां धैर्यान् निगृह्य भरतर्षभ 06,116.009b*0496_01 नानाप्रहरणैर् विद्धः शरतल्पगतस् तथा 06,116.009c अभितप्तः शरैश् चैव नातिहृष्टमनाब्रवीत् 06,116.010a शराभितप्तकायो ऽहं शरसंतापमूर्छितः 06,116.010c पानीयम् अभिकाङ्क्षे ऽहं राज्ञस् तान् प्रत्यभाषत 06,116.011a ततस् ते क्षत्रिया राजन् समाजह्रुः समन्ततः 06,116.011c भक्ष्यान् उच्चावचांस् तत्र वारिकुम्भांश् च शीतलान् 06,116.012a उपनीतं च तद् दृष्ट्वा भीष्मः शांतनवो ऽब्रवीत् 06,116.012c नाद्य तात मया शक्यं भोगान् कांश् चन मानुषान् 06,116.012d*0497_01 नेदं मम जलं योग्यं पातुं नैव क्षमो ह्य् अहम् 06,116.013a उपभोक्तुं मनुष्येभ्यः शरशय्यागतो ह्य् अहम् 06,116.013c प्रतीक्षमाणस् तिष्ठामि निवृत्तिं शशिसूर्ययोः 06,116.013d*0498_01 एवम् उक्त्वा ततोवाच भीष्मः शरशतैश् चितः 06,116.013d*0498_02 पयः पास्यामि गोपाला गोमयं न तु गोमयम् 06,116.013d*0498_03 गोमयेनाग्निवर्णेन गोमयं न तु गोमयम् 06,116.014a एवम् उक्त्वा शांतनवो दीनवाक् सर्वपार्थिवान् 06,116.014c धनंजयं महाबाहुम् अभ्यभाषत भारत 06,116.015a अथोपेत्य महाबाहुर् अभिवाद्य पितामहम् 06,116.015c अतिष्ठत् प्राञ्जलिः प्रह्वः किं करोमीति चाब्रवीत् 06,116.016a तं दृष्ट्वा पाण्डवं राजन्न् अभिवाद्याग्रतः स्थितम् 06,116.016c अभ्यभाषत धर्मात्मा भीष्मः प्रीतो धनंजयम् 06,116.017a दह्यते ऽदः शरीरं मे संस्यूतो ऽस्मि महेषुभिः 06,116.017c मर्माणि परिदूयन्ते वदनं मम शुष्यति 06,116.018a ह्लादनार्थं शरीरस्य प्रयच्छापो ममार्जुन 06,116.018b*0499_01 गोमुखैः पीड्यमानस्य गौर् नष्टो मम गोपते 06,116.018b*0499_02 गोरसं पातुम् इच्छामि गोभिर् यच् च न दूषितम् 06,116.018c त्वं हि शक्तो महेष्वास दातुम् अम्भो यथाविधि 06,116.019a अर्जुनस् तु तथेत्य् उक्त्वा रथम् आरुह्य वीर्यवान् 06,116.019c अधिज्यं बलवत् कृत्वा गाण्डीवं व्याक्षिपद् धनुः 06,116.020a तस्य ज्यातलनिर्घोषं विस्फूर्जितम् इवाशनेः 06,116.020c वित्रेसुः सर्वभूतानि श्रुत्वा सर्वे च पार्थिवाः 06,116.021a ततः प्रदक्षिणं कृत्वा रथेन रथिनां वरः 06,116.021c शयानं भरतश्रेष्ठं सर्वशस्त्रभृतां वरम् 06,116.022a संधाय च शरं दीप्तम् अभिमन्त्र्य महायशाः 06,116.022c पर्जन्यास्त्रेण संयोज्य सर्वलोकस्य पश्यतः 06,116.022e अविध्यत् पृथिवीं पार्थः पार्श्वे भीष्मस्य दक्षिणे 06,116.023a उत्पपात ततो धारा विमला वारिणः शिवा 06,116.023c शीतस्यामृतकल्पस्य दिव्यगन्धरसस्य च 06,116.024a अतर्पयत् ततः पार्थः शीतया वारिधारया 06,116.024c भीष्मं कुरूणाम् ऋषभं दिव्यकर्मपराक्रमः 06,116.025a कर्मणा तेन पार्थस्य शक्रष्येव विकुर्वतः 06,116.025c विस्मयं परमं जग्मुस् ततस् ते वसुधाधिपाः 06,116.026a तत् कर्म प्रेक्ष्य बीभत्सोर् अतिमानुषम् अद्भुतम् 06,116.026c संप्रावेपन्त कुरवो गावः शीतार्दिता इव 06,116.027a विस्मयाच् चोत्तरीयाणि व्याविध्यन् सर्वतो नृपाः 06,116.027c शङ्खदुन्दुभिनिर्घोषैस् तुमुलं सर्वतो ऽभवत् 06,116.028a तृप्तः शांतनवश् चापि राजन् बीभत्सुम् अब्रवीत् 06,116.028c सर्वपार्थिववीराणां संनिधौ पूजयन्न् इव 06,116.029a नैतच् चित्रं महाबाहो त्वयि कौरवनन्दन 06,116.029c कथितो नारदेनासि पूर्वर्षिर् अमितद्युतिः 06,116.030a वासुदेवसहायस् त्वं महत् कर्म करिष्यसि 06,116.030c यन् नोत्सहति देवेन्द्रः सह देवैर् अपि ध्रुवम् 06,116.031a विदुस् त्वां निधनं पार्थ सर्वक्षत्रस्य तद्विदः 06,116.031c धनुर्धराणाम् एकस् त्वं पृथिव्यां प्रवरो नृषु 06,116.032a मनुष्या जगति श्रेष्ठाः पक्षिणां गरुडो वरः 06,116.032c सरसां सागरः श्रेष्ठो गौर् वरिष्ठा चतुष्पदाम् 06,116.033a आदित्यस् तेजसां श्रेष्ठो गिरीणां हिमवान् वरः 06,116.033c जातीनां ब्राह्मणः श्रेष्ठः श्रेष्ठस् त्वम् असि धन्विनाम् 06,116.034a न वै श्रुतं धार्तराष्ट्रेण वाक्यं; संबोध्यमानं विदुरेण चैव 06,116.034c द्रोणेन रामेण जनार्दनेन; मुहुर् मुहुः संजयेनापि चोक्तम् 06,116.035a परीतबुद्धिर् हि विसंज्ञकल्पो; दुर्योधनो नाभ्यनन्दद् वचो मे 06,116.035c स शेष्यते वै निहतश् चिराय; शास्त्रातिगो भीमबलाभिभूतः 06,116.036a ततः श्रुत्वा तद् वचः कौरवेन्द्रो; दुर्योधनो दीनमना बभूव 06,116.036c तम् अब्रवीच् छांतनवो ऽभिवीक्ष्य; निबोध राजन् भव वीतमन्युः 06,116.037a दृष्टं दुर्योधनेदं ते यथा पार्थेन धीमता 06,116.037c जलस्य धारा जनिता शीतस्यामृतगन्धिनः 06,116.037e एतस्य कर्ता लोके ऽस्मिन् नान्यः कश् चन विद्यते 06,116.038a आग्नेयं वारुणं सौम्यं वायव्यम् अथ वैष्णवम् 06,116.038c ऐन्द्रं पाशुपतं ब्राह्मं पारमेष्ठ्यं प्रजापतेः 06,116.038e धातुस् त्वष्टुश् च सवितुर् दिव्यान्य् अस्त्राणि सर्वशः 06,116.039a सर्वस्मिन् मानुषे लोके वेत्त्य् एको हि धनंजयः 06,116.039c कृष्णो वा देवकीपुत्रो नान्यो वै वेद कश् चन 06,116.039e न शक्याः पाण्डवास् तात युद्धे जेतुं कथं चन 06,116.040a अमानुषाणि कर्माणि यस्यैतानि महात्मनः 06,116.040c तेन सत्त्ववता संख्ये शूरेणाहवशोभिना 06,116.040e कृतिना समरे राजन् संधिस् ते तात युज्यताम् 06,116.041a यावत् कृष्णो महाबाहुः स्वाधीनः कुरुसंसदि 06,116.041c तावत् पार्थेन शूरेण संधिस् ते तात युज्यताम् 06,116.042a यावच् चमूं न ते शेषां शरैः संनतपर्वभिः 06,116.042c नाशयत्य् अर्जुनस् तावत् संधिस् ते तात युज्यताम् 06,116.043a यावत् तिष्ठन्ति समरे हतशेषाः सहोदराः 06,116.043c नृपाश् च बहवो राजंस् तावत् संधिः प्रयुज्यताम् 06,116.044a न निर्दहति ते यावत् क्रोधदीप्तेक्षणश् चमूम् 06,116.044c युधिष्ठिरो हि तावद् वै संधिस् ते तात युज्यताम् 06,116.045a नकुलः सहदेवश् च भीमसेनश् च पाण्डवः 06,116.045b*0500_01 यावत् क्षत्रं न निघ्नन्ति तावत् संधिर् विधीयताम् 06,116.045c यावच् चमूं महाराज नाशयन्ति न सर्वशः 06,116.045e तावत् ते पाण्डवैः सार्धं सौभ्रात्रं तात रोचताम् 06,116.046a युद्धं मदन्तम् एवास्तु तात संशाम्य पाण्डवैः 06,116.046c एतत् ते रोचतां वाक्यं यद् उक्तो ऽसि मयानघ 06,116.046e एतत् क्षेमम् अहं मन्ये तव चैव कुलस्य च 06,116.047a त्यक्त्वा मन्युम् उपशाम्यस्व पार्थैः; पर्याप्तम् एतद् यत् कृतं फल्गुनेन 06,116.047c भीष्मस्यान्ताद् अस्तु वः सौहृदं वा; संप्रश्लेषः साधु राजन् प्रसीद 06,116.048a राज्यस्यार्धं दीयतां पाण्डवानाम्; इन्द्रप्रस्थं धर्मराजो ऽनुशास्तु 06,116.048c मा मित्रध्रुक् पार्थिवानां जघन्यः; पापां कीर्तिं प्राप्स्यसे कौरवेन्द्र 06,116.049a ममावसानाच् छान्तिर् अस्तु प्रजानां; संगच्छन्तां पार्थिवाः प्रीतिमन्तः 06,116.049c पिता पुत्रं मातुलं भागिनेयो; भ्राता चैव भ्रातरं प्रइतु राजन् 06,116.050a न चेद् एवं प्राप्तकालं वचो मे; मोहाविष्टः प्रतिपत्स्यस्य् अबुद्ध्या 06,116.050b*0501_01 तप्स्यस्यन्ते लोभभावात् त्वम् एवं 06,116.050b*0501_02 ये चाप्य् अन्ये भूमिपालाः समेताः 06,116.050c भीष्मस्यान्ताद् एतदन्ताः स्थ सर्वे; सत्याम् एतां भारतीम् ईरयामि 06,116.050c*0502_01 दिष्टं गन्ता त्यक्तधर्मार्थकामः 06,116.050c*0502_02 पुत्रभ्रातृज्ञातिसंबन्धिहीनः 06,116.050c*0502_03 एवं वो ऽस्तु विदितं कौरवेयाः 06,116.051a एतद् वाक्यं सौहृदाद् आपगेयो; मध्ये राज्ञां भारतं श्रावयित्वा 06,116.051c तूष्णीम् आसीच् छल्यसंतप्तमर्मा; यत्वात्मानं वेदनां संनिगृह्य 06,116.051d*0503_01 धर्मार्थसहितं वाक्यं श्रुत्वा हितम् अनामयम् 06,116.051d*0503_02 नारोचयत पुत्रस् ते मुमूर्षुर् इव भेषजम् 06,117.001 संजय उवाच 06,117.001a ततस् ते पार्थिवाः सर्वे जग्मुः स्वान् आलयान् पुनः 06,117.001c तूष्णींभूते महाराज भीष्मे शंतनुनन्दने 06,117.002a श्रुत्वा तु निहतं भीष्मं राधेयः पुरुषर्षभः 06,117.002c ईषद् आगतसंत्रासः त्वरयोपजगाम ह 06,117.003a स ददर्श महात्मानं शरतल्पगतं तदा 06,117.003c जन्मशय्यागतं देवं कार्त्तिकेयम् इव प्रभुम् 06,117.004a निमीलिताक्षं तं वीरं साश्रुकण्ठस् तदा वृषः 06,117.004b*0504_01 भीष्म भीष्म महाबाहो इत्य् उवाच महाद्युतिः 06,117.004c अभ्येत्य पादयोस् तस्य निपपात महाद्युतिः 06,117.005a राधेयो ऽहं कुरुश्रेष्ठ नित्यं चाष्किगतस् तव 06,117.005c द्वेष्यो ऽत्यन्तम् अनागाः सन्न् इति चैनम् उवाच ह 06,117.006a तच् छ्रुत्वा कुरुवृद्धः स बलात् संवृत्तलोचनः 06,117.006c शनैर् उद्वीक्ष्य सस्नेहम् इदं वचनम् अब्रवीत् 06,117.007a रहितं धिष्ण्यम् आलोक्य समुत्सार्य च रक्षिणः 06,117.007c पितेव पुत्रं गाङ्गेयः परिष्वज्यैकबाहुना 06,117.008a एह्य् एहि मे विप्रतीप स्पर्धसे त्वं मया सह 06,117.008c यदि मां नाभिगच्छेथा न ते श्रेयो भवेद् ध्रुवम् 06,117.009a कौन्तेयस् त्वं न राधेयो विदितो नारदान् मम 06,117.009a*0505_01 **** **** न तवाधिरथः पिता 06,117.009a*0505_02 सूर्यजस् त्वं महाबाहो 06,117.009c कृष्णद्वैपायनाच् चैव केशवाच् च न संशयः 06,117.010a न च द्वेषो ऽस्ति मे तात त्वयि सत्यं ब्रवीमि ते 06,117.010c तेजोवधनिमित्तं तु परुषाण्य् अहम् उक्तवान् 06,117.011a अकस्मात् पाण्डवान् हि त्वं द्विषसीति मतिर् मम 06,117.011c येनासि बहुशो रूक्षं चोदितः सूर्यनन्दन 06,117.011d*0506_01 जातो ऽसि धर्मलोपेन ततस् ते बुद्धिर् ईदृशी 06,117.011d*0506_02 नीचाश्रयान् मत्सरेण द्वेषिणी गुणिनाम् अपि 06,117.011d*0506_03 तेनासि बहुशो रूक्षं श्रावितः कुरुसंसदि 06,117.012a जानामि समरे वीर्यं शत्रुभिर् दुःसहं तव 06,117.012c ब्रह्मण्यतां च शौर्यं च दाने च परमां गतिम् 06,117.013a न त्वया सदृशः कश् चित् पुरुषेष्व् अमरोपम 06,117.013c कुलभेदं च मत्वाहं सदा परुषम् उक्तवान् 06,117.014a इष्वस्त्रे भारसंधाने लाघवे ऽस्त्रबले तथा 06,117.014c सदृशः फल्गुनेनासि कृष्णेन च महात्मना 06,117.015a कर्ण राजपुरं गत्वा त्वयैकेन धनुष्मता 06,117.015c तस्यार्थे कुरुराजस्य राजानो मृदिता युधि 06,117.016a तथा च बलवान् राजा जरासंधो दुरासदः 06,117.016c समरे समरश्लाघी त्वया न सदृशो ऽभवत् 06,117.017a ब्रह्मण्यः सत्यवादी च तेजसार्क इवापरः 06,117.017c देवगर्भो ऽजितः संख्ये मनुष्यैर् अधिको भुवि 06,117.018a व्यपनीतो ऽद्य मन्युर् मे यस् त्वां प्रति पुरा कृतः 06,117.018c दैवं पुरुषकारेण न शक्यम् अतिवर्तितुम् 06,117.019a सोदर्याः पाण्डवा वीरा भ्रातरस् ते ऽरिसूदन 06,117.019c संगच्छ तैर् महाबाहो मम चेद् इच्छसि प्रियम् 06,117.020a मया भवतु निर्वृत्तं वैरम् आदित्यनन्दन 06,117.020c पृथिव्यां सर्वराजानो भवन्त्व् अद्य निरामयाः 06,117.021 कर्ण उवाच 06,117.021a जानाम्य् अहं महाप्राज्ञ सर्वम् एतन् न संशयः 06,117.021c यथा वदसि दुर्धर्ष कौन्तेयो ऽहं न सूतजः 06,117.022a अवकीर्णस् त्व् अहं कुन्त्या सूतेन च विवर्धितः 06,117.022c भुक्त्वा दुर्योधनैश्वर्यं न मिथ्या कर्तुम् उत्सहे 06,117.022d*0507_01 वसुदेवसुतो यद्वत् पाण्डवाय दृढव्रतः 06,117.023a वसु चैव शरीरं च यद् उदारं तथा यशः 06,117.023c सर्वं दुर्योधनस्यार्थे त्यक्तं मे भूरिदक्षिण 06,117.023e कोपिताः पाण्डवा नित्यं मयाश्रित्य सुयोधनम् 06,117.023f*0508_01 तथा दुर्योधनस्यार्थे वीरमार्गनिषेविणा 06,117.023f*0509_01 मा चैतद् व्याधिमरणं क्षत्रं स्याद् इति कौरव 06,117.024a अवश्यभावी वै यो ऽर्थो न स शक्यो निवर्तितुम् 06,117.024c दैवं पुरुषकारेण को निवर्तितुम् उत्सहेत् 06,117.025a पृथिवीक्षयशंसीनि निमित्तानि पितामह 06,117.025c भवद्भिर् उपलब्धानि कथितानि च संसदि 06,117.026a पाण्डवा वासुदेवश् च विदिता मम सर्वशः 06,117.026c अजेयाः पुरुषैर् अन्यैर् इति तांश् चोत्सहामहे 06,117.026d*0510_01 विजयिष्ये रणे पाण्डून् इति मे निश्चितं मतम् 06,117.026d*0510_02 न चेच् छक्यम् अवस्रष्टुं वैरम् एतत् सुदारुणम् 06,117.026d*0510_03 धनंजयेन योत्स्ये ऽहं स्वधर्मप्रीतमानसः 06,117.026d*0511_01 अधर्मं व्याधिमरणं क्षत्रियस्य पितामह 06,117.027a अनुजानीष्व मां तात युद्धे प्रीतमनाः सदा 06,117.027c अनुज्ञातस् त्वया वीर युध्येयम् इति मे मतिः 06,117.028a दुरुक्तं विप्रतीपं वा संरम्भाच् चापलात् तथा 06,117.028c यन् मयापकृतं किं चित् तद् अनुक्षन्तुम् अर्हसि 06,117.029 भीष्म उवाच 06,117.029a न चेच् छक्यम् अथोत्स्रष्टुं वैरम् एतत् सुदारुणम् 06,117.029c अनुजानामि कर्ण त्वां युध्यस्व स्वर्गकाम्यया 06,117.030a विमन्युर् गतसंरम्भः कुरु कर्म नृपस्य हि 06,117.030c यथाशक्ति यथोत्साहं सतां वृत्तेषु वृत्तवान् 06,117.031a अहं त्वाम् अनुजानामि यद् इच्छसि तद् आप्नुहि 06,117.031c क्षत्रधर्मजितांल् लोकान् संप्राप्स्यसि न संशयः 06,117.032a युध्यस्व निरहंकारो बलवीर्यव्यपाश्रयः 06,117.032c धर्मो हि युद्धाच् छ्रेयो ऽन्यत् क्षत्रियस्य न विद्यते 06,117.033a प्रशमे हि कृतो यत्नः सुचिरात् सुचिरं मया 06,117.033c न चैव शकितः कर्तुं यतो धर्मस् ततो जयः 06,117.034 संजय उवाच 06,117.034a एवं ब्रुवन्तं गाङ्गेयम् अभिवाद्य प्रसाद्य च 06,117.034c राधेयो रथम् आरुह्य प्रायात् तव सुतं प्रति 06,117.034d*0512_01 य इदं शृणुयाद् भक्त्या भीष्मपर्व महाद्भुतम् 06,117.034d*0512_02 आजन्मसंचितात् पापान् मुच्यते नात्र संशयः 06,117.034d*0512_03 भीष्मपर्व इदं श्रुत्वा शतभोज्यं तु दापयेत् 06,117.034d*0512_04 सर्वतीर्थफलं चैव सर्वयज्ञफलं लभेत् 06,117.034d*0512_05 एतद् वै पर्वदानं च दत्त्वा स्वर्णादिदक्षिणाम् 06,117.034d*0512_06 समाहितफलावाप्तिर् जायते नात्र संशयः 06,117.034d*0512_07 अश्वमेधसहस्रस्य राजसूयशतस्य च 06,117.034d*0512_08 गवां कोटिप्रदानस्य फलं स्याद् भीष्मपर्वणि 06,117.034d*0512_09 भीष्मपर्व इदं श्रुत्वा पूजयेद् यस् तु वाचकम् 06,117.034d*0512_10 तेन ब्रह्मा च रुद्रश् च विष्णुश् च वसवस् तथा 06,117.034d*0512_11 पूजिता ऋषयः सर्वे पितरश् च सहाग्निभिः 06,117.034d*0512_12 प्रसन्ने वाचके विप्रे प्रसन्नाः सर्वदेवताः 06,117.034d*0512_13 धर्मार्थकाममोक्षाणां स फलं प्राप्नुयान् नरः 06,117.034d*0512_14 पञ्च श्लोकसहस्राणि तथा ह्य् अष्टौ शतानि च 06,117.034d*0512_15 श्लोकाश् च चतुराशीतिः प्रोक्ता व्यासेन धीमता 06,117.034d*0513_01 श्रद्धया परया युक्तो भीष्मपर्व शृणोति यः 06,117.034d*0513_02 मुच्यते ब्रह्महत्याया जयं वै लभते ध्रुवम् 06,117.034d*0513_03 ब्राह्मणान् भोजयेत् सम्यग् वस्त्रालंकारगोधनैः 06,117.034d*0513_04 पूजयेच् चैव वक्तारं भीष्मपर्वणि वै गृही