% Mahabharata: Udyogaparvan
% Electronic text (C) Bhandarkar Oriental Research Institute,
% Pune, India, 1999

% On the basis of the text entered by Muneo Tokunaga et al.,
% revised by John Smith, Cambridge, et al.



THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm







05,001.000*0001_01 nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam
05,001.000*0001_02 devīṃ sarasvatīṃ caiva tato jayam udīrayet
05,001.000*0002_00 janamejaya uvāca
05,001.000*0002_01 evaṃ nirvartya codvāhaṃ saṃgataḥ saha bandhubhiḥ
05,001.000*0002_02 kāḥ kathāś ca cakārāsau vaiśaṃpāyana kīrtaya
05,001.000*0003_01 mahābhāratayaṣṭir vaḥ suparvavyāsavaṃśajā
05,001.000*0003_02 skhalatām avalambāya jāyatāṃ bhavavartmani
05,001.000*0004_01 vṛtte vivāhe hṛṣṭātmā yad uvāca yudhiṣṭhiraḥ
05,001.000*0004_02 tat sarvaṃ kathayasveha kṛtavanto yad uttaram
05,001.000*0005_01 abhraśyāmaḥ piṅgajaṭābaddhakalāpaḥ
05,001.000*0005_02 prāṃśur daṇḍī kṛṣṇamṛgatvakparidhānaḥ
05,001.000*0005_03 sākṣāl lokān pāvayamānaḥ kavimukhyaḥ
05,001.000*0005_04 pārāśaryaḥ parvasu rūpaṃ vivṛṇotu
05,001.000*0006_01 oṃ vyāsaṃ vasiṣṭhanaptāraṃ śakteḥ pautram akalmaṣam
05,001.000*0006_02 parāśarātmajaṃ vande śukatātaṃ taponidhim
05,001.000*0006_03 vyāsāya viṣṇurūpāya vyāsarūpāya viṣṇave
05,001.000*0006_04 namo vai brahmanidhaye vāsiṣṭhāya namo namaḥ
05,001.001 vaiśaṃpāyana uvāca
05,001.001a kṛtvā vivāhaṃ tu kurupravīrās; tadābhimanyor muditasvapakṣāḥ
05,001.001c viśramya catvāry uṣasaḥ pratītāḥ; sabhāṃ virāṭasya tato 'bhijagmuḥ
05,001.002a sabhā tu sā matsyapateḥ samṛddhā; maṇipravekottamaratnacitrā
05,001.002c nyastāsanā mālyavatī sugandhā; tām abhyayus te nararājavaryāḥ
05,001.003a athāsanāny āviśatāṃ purastād; ubhau virāṭadrupadau narendrau
05,001.003c vṛddhaś ca mānyaḥ pṛthivīpatīnāṃ; pitāmaho rāmajanārdanābhyām
05,001.004a pāñcālarājasya samīpatas tu; śinipravīraḥ saharauhiṇeyaḥ
05,001.004c matsyasya rājñas tu susaṃnikṛṣṭau; janārdanaś caiva yudhiṣṭhiraś ca
05,001.005a sutāś ca sarve drupadasya rājño; bhīmārjunau mādravatīsutau ca
05,001.005c pradyumnasāmbau ca yudhi pravīrau; virāṭaputraś ca sahābhimanyuḥ
05,001.006a sarve ca śūrāḥ pitṛbhiḥ samānā; vīryeṇa rūpeṇa balena caiva
05,001.006c upāviśan draupadeyāḥ kumārāḥ; suvarṇacitreṣu varāsaneṣu
05,001.007a tathopaviṣṭeṣu mahāratheṣu; vibhrājamānāmbarabhūṣaṇeṣu
05,001.007c rarāja sā rājavatī samṛddhā; grahair iva dyaur vimalair upetā
05,001.008a tataḥ kathās te samavāyayuktāḥ; kṛtvā vicitrāḥ puruṣapravīrāḥ
05,001.008c tasthur muhūrtaṃ paricintayantaḥ; kṛṣṇaṃ nṛpās te samudīkṣamāṇāḥ
05,001.009a kathāntam āsādya ca mādhavena; saṃghaṭṭitāḥ pāṇḍavakāryahetoḥ
05,001.009b*0007_01 kṛṣṇena vṛṣṇipravareṇa tatra
05,001.009c te rājasiṃhāḥ sahitā hy aśṛṇvan; vākyaṃ mahārthaṃ ca mahodayaṃ ca
05,001.010 kṛṣṇa uvāca
05,001.010a sarvair bhavadbhir viditaṃ yathāyaṃ; yudhiṣṭhiraḥ saubalenākṣavatyām
05,001.010c jito nikṛtyāpahṛtaṃ ca rājyaṃ; punaḥ pravāse samayaḥ kṛtaś ca
05,001.011a śaktair vijetuṃ tarasā mahīṃ ca; satye sthitais tac caritaṃ yathāvat
05,001.011c pāṇḍoḥ sutais tad vratam ugrarūpaṃ; varṣāṇi ṣaṭ sapta ca bhāratāgryaiḥ
05,001.012a trayodaśaś caiva sudustaro 'yam; ajñāyamānair bhavatāṃ samīpe
05,001.012c kleśān asahyāṃś ca titikṣamāṇair; yathoṣitaṃ tad viditaṃ ca sarvam
05,001.012*0008_01 etaiḥ parapreṣyaniyogayuktair
05,001.012*0008_02 icchadbhir āptaṃ svakulena rājyam
05,001.013a evaṃ gate dharmasutasya rājño; duryodhanasyāpi ca yad dhitaṃ syāt
05,001.013c tac cintayadhvaṃ kurupāṇḍavānāṃ; dharmyaṃ ca yuktaṃ ca yaśaskaraṃ ca
05,001.014a adharmayuktaṃ ca na kāmayeta; rājyaṃ surāṇām api dharmarājaḥ
05,001.014c dharmārthayuktaṃ ca mahīpatitvaṃ; grāme 'pi kasmiṃś cid ayaṃ bubhūṣet
05,001.015a pitryaṃ hi rājyaṃ viditaṃ nṛpāṇāṃ; yathāpakṛṣṭaṃ dhṛtarāṣṭraputraiḥ
05,001.015c mithyopacāreṇa tathāpy anena; kṛcchraṃ mahat prāptam asahyarūpam
05,001.016a na cāpi pārtho vijito raṇe taiḥ; svatejasā dhṛtarāṣṭrasya putraiḥ
05,001.016c tathāpi rājā sahitaḥ suhṛdbhir; abhīpsate 'nāmayam eva teṣām
05,001.017a yat tat svayaṃ pāṇḍusutair vijitya; samāhṛtaṃ bhūmipatīn nipīḍya
05,001.017c tat prārthayante puruṣapravīrāḥ; kuntīsutā mādravatīsutau ca
05,001.018a bālās tv ime tair vividhair upāyaiḥ; saṃprārthitā hantum amitrasāhāḥ
05,001.018c rājyaṃ jihīrṣadbhir asadbhir ugraiḥ; sarvaṃ ca tad vo viditaṃ yathāvat
05,001.019a teṣāṃ ca lobhaṃ prasamīkṣya vṛddhaṃ; dharmātmatāṃ cāpi yudhiṣṭhirasya
05,001.019c saṃbandhitāṃ cāpi samīkṣya teṣāṃ; matiṃ kurudhvaṃ sahitāḥ pṛthak ca
05,001.020a ime ca satye 'bhiratāḥ sadaiva; taṃ pārayitvā samayaṃ yathāvat
05,001.020c ato 'nyathā tair upacaryamāṇā; hanyuḥ sametān dhṛtarāṣṭraputrān
05,001.021a tair viprakāraṃ ca niśamya rājñaḥ; suhṛjjanās tān parivārayeyuḥ
05,001.021c yuddhena bādheyur imāṃs tathaiva; tair vadhyamānā yudhi tāṃś ca hanyuḥ
05,001.021d*0009_01 tyaktās tathā bandhujanena cāmī
05,001.021d*0009_02 dharmeṇa vairīn nihatāś ca hanyuḥ
05,001.022a tathāpi neme 'lpatayā samarthās; teṣāṃ jayāyeti bhaven mataṃ vaḥ
05,001.022c sametya sarve sahitāḥ suhṛdbhis; teṣāṃ vināśāya yateyur eva
05,001.023a duryodhanasyāpi mataṃ yathāvan; na jñāyate kiṃ nu kariṣyatīti
05,001.023c ajñāyamāne ca mate parasya; kiṃ syāt samārabhyatamaṃ mataṃ vaḥ
05,001.024a tasmād ito gacchatu dharmaśīlaḥ; śuciḥ kulīnaḥ puruṣo 'pramattaḥ
05,001.024c dūtaḥ samarthaḥ praśamāya teṣāṃ; rājyārdhadānāya yudhiṣṭhirasya
05,001.025a niśamya vākyaṃ tu janārdanasya; dharmārthayuktaṃ madhuraṃ samaṃ ca
05,001.025c samādade vākyam athāgrajo 'sya; saṃpūjya vākyaṃ tad atīva rājan
05,002.001 baladeva uvāca
05,002.001a śrutaṃ bhavadbhir gadapūrvajasya; vākyaṃ yathā dharmavad arthavac ca
05,002.001c ajātaśatroś ca hitaṃ hitaṃ ca; duryodhanasyāpi tathaiva rājñaḥ
05,002.002a ardhaṃ hi rājyasya visṛjya vīrāḥ; kuntīsutās tasya kṛte yatante
05,002.002a*0010_01 jitā gatāraṇyam itaḥ purā te
05,002.002b*0011_01 mādrīsutau caiva kurupravīrau
05,002.002c pradāya cārdhaṃ dhṛtarāṣṭraputraḥ; sukhī sahāsmābhir atīva modet
05,002.003a labdhvā hi rājyaṃ puruṣapravīrāḥ; samyak pravṛtteṣu pareṣu caiva
05,002.003c dhruvaṃ praśāntāḥ sukham āviśeyus; teṣāṃ praśāntiś ca hitaṃ prajānām
05,002.003d*0012_01 tato vināśaḥ kurupāṇḍavānāṃ
05,002.003d*0012_02 sabāndhavānāṃ bhavitācireṇa
05,002.003d*0012_03 tasmād yad uktaṃ madhusūdanena
05,002.003d*0012_04 tat sarvalokasya hitaṃ yatadhvam
05,002.004a duryodhanasyāpi mataṃ ca vettuṃ; vaktuṃ ca vākyāni yudhiṣṭhirasya
05,002.004b*0013_01 prayātu dūtaḥ puruṣaḥ pradhāno
05,002.004b*0013_02 hitāya teṣāṃ ca tathaiva caiṣām
05,002.004c priyaṃ mama syād yadi tatra kaś cid; vrajec chamārthaṃ kurupāṇḍavānām
05,002.005a sa bhīṣmam āmantrya kurupravīraṃ; vaicitravīryaṃ ca mahānubhāvam
05,002.005c droṇaṃ saputraṃ viduraṃ kṛpaṃ ca; gāndhārarājaṃ ca sasūtaputram
05,002.006a sarve ca ye 'nye dhṛtarāṣṭraputrā; balapradhānā nigamapradhānāḥ
05,002.006c sthitāś ca dharmeṣu yathā svakeṣu; lokapravīrāḥ śrutakālavṛddhāḥ
05,002.007a eteṣu sarveṣu samāgateṣu; paureṣu vṛddheṣu ca saṃgateṣu
05,002.007c bravītu vākyaṃ praṇipātayuktaṃ; kuntīsutasyārthakaraṃ yathā syāt
05,002.008a sarvāsv avasthāsu ca te na kauṭyād; grasto hi so 'rtho balam āśritais taiḥ
05,002.008c priyābhyupetasya yudhiṣṭhirasya; dyūte pramattasya hṛtaṃ ca rājyam
05,002.009a nivāryamāṇaś ca kurupravīraiḥ; sarvaiḥ suhṛdbhir hy ayam apy atajjñaḥ
05,002.009b*0014_01 sa dīvyamānaḥ pratidīvya cainaṃ
05,002.009c gāndhārarājasya sutaṃ matākṣaṃ; samāhvayed devitum ājamīḍhaḥ
05,002.009c*0015_01 hitvā hi karṇaṃ ca suyodhanaṃ ca
05,002.010a durodarās tatra sahasraśo 'nye; yudhiṣṭhiro yān viṣaheta jetum
05,002.010c utsṛjya tān saubalam eva cāyaṃ; samāhvayat tena jito 'kṣavatyām
05,002.011a sa dīvyamānaḥ pratidevanena; akṣeṣu nityaṃ suparāṅmukheṣu
05,002.011c saṃrambhamāṇo vijitaḥ prasahya; tatrāparādhaḥ śakuner na kaś cit
05,002.012a tasmāt praṇamyaiva vaco bravītu; vaicitravīryaṃ bahusāmayuktam
05,002.012c tathā hi śakyo dhṛtarāṣṭraputraḥ; svārthe niyoktuṃ puruṣeṇa tena
05,002.012d*0016_01 ayuddham ākāṅkṣata kauravāṇāṃ
05,002.012d*0016_02 sāmnaiva duryodhanam āhvayadhvam
05,002.012d*0016_03 sāmnā jito 'rtho 'rthakaro bhaveta
05,002.012d*0016_04 yuddhe 'nayo bhavitā neha so 'rthaḥ
05,002.013 vaiśaṃpāyana uvāca
05,002.013a evaṃ bruvaty eva madhupravīre; śinipravīraḥ sahasotpapāta
05,002.013c tac cāpi vākyaṃ parinindya tasya; samādade vākyam idaṃ samanyuḥ
05,003.001 sātyakir uvāca
05,003.001a yādṛśaḥ puruṣasyātmā tādṛśaṃ saṃprabhāṣate
05,003.001c yathārūpo 'ntarātmā te tathārūpaṃ prabhāṣase
05,003.002a santi vai puruṣāḥ śūrāḥ santi kāpuruṣās tathā
05,003.002c ubhāv etau dṛḍhau pakṣau dṛśyete puruṣān prati
05,003.003a ekasminn eva jāyete kule klībamahārathau
05,003.003c phalāphalavatī śākhe yathaikasmin vanaspatau
05,003.004a nābhyasūyāmi te vākyaṃ bruvato lāṅgaladhvaja
05,003.004c ye tu śṛṇvanti te vākyaṃ tān asūyāmi mādhava
05,003.005a kathaṃ hi dharmarājasya doṣam alpam api bruvan
05,003.005c labhate pariṣanmadhye vyāhartum akutobhayaḥ
05,003.006a samāhūya mahātmānaṃ jitavanto 'kṣakovidāḥ
05,003.006c anakṣajñaṃ yathāśraddhaṃ teṣu dharmajayaḥ kutaḥ
05,003.007a yadi kuntīsutaṃ gehe krīḍantaṃ bhrātṛbhiḥ saha
05,003.007c abhigamya jayeyus te tat teṣāṃ dharmato bhavet
05,003.008a samāhūya tu rājānaṃ kṣatradharmarataṃ sadā
05,003.008c nikṛtyā jitavantas te kiṃ nu teṣāṃ paraṃ śubham
05,003.009a kathaṃ praṇipatec cāyam iha kṛtvā paṇaṃ param
05,003.009c vanavāsād vimuktas tu prāptaḥ paitāmahaṃ padam
05,003.010a yady ayaṃ paravittāni kāmayeta yudhiṣṭhiraḥ
05,003.010c evam apy ayam atyantaṃ parān nārhati yācitum
05,003.011a kathaṃ ca dharmayuktās te na ca rājyaṃ jihīrṣavaḥ
05,003.011c nivṛttavāsān kaunteyān ya āhur viditā iti
05,003.012a anunītā hi bhīṣmeṇa droṇena ca mahātmanā
05,003.012c na vyavasyanti pāṇḍūnāṃ pradātuṃ paitṛkaṃ vasu
05,003.013a ahaṃ tu tāñ śitair bāṇair anunīya raṇe balāt
05,003.013c pādayoḥ pātayiṣyāmi kaunteyasya mahātmanaḥ
05,003.014a atha te na vyavasyanti praṇipātāya dhīmataḥ
05,003.014c gamiṣyanti sahāmātyā yamasya sadanaṃ prati
05,003.014d*0017_01 daśāśā chādayantaṃ mām ekavīraṃ madotkaṭam
05,003.014d*0017_02 vijiṣṇuṃ manyate loko yudhyantaṃ ca mahītale
05,003.014d*0017_03 satyaṃ mamāntevāsitvaṃ jayasya jayaśālinaḥ
05,003.014d*0017_04 chinadmi yadi khaḍgena bhīṣmādīnāṃ śirāṃsy aham
05,003.015a na hi te yuyudhānasya saṃrabdhasya yuyutsataḥ
05,003.015c vegaṃ samarthāḥ saṃsoḍhuṃ vajrasyeva mahīdharāḥ
05,003.016a ko hi gāṇḍīvadhanvānaṃ kaś ca cakrāyudhaṃ yudhi
05,003.016c māṃ cāpi viṣahet ko nu kaś ca bhīmaṃ durāsadam
05,003.017a yamau ca dṛḍhadhanvānau yamakalpau mahādyutī
05,003.017b*0018_01 virāṭadrupadau vīrau yamakālopamadyutī
05,003.017c ko jijīviṣur āsīded dhṛṣṭadyumnaṃ ca pārṣatam
05,003.018a pañcemān pāṇḍaveyāṃś ca draupadyāḥ kīrtivardhanān
05,003.018c samapramāṇān pāṇḍūnāṃ samavīryān madotkaṭān
05,003.019a saubhadraṃ ca maheṣvāsam amarair api duḥsaham
05,003.019c gadapradyumnasāmbāṃś ca kālavajrānalopamān
05,003.020a te vayaṃ dhṛtarāṣṭrasya putraṃ śakuninā saha
05,003.020c karṇena ca nihatyājāv abhiṣekṣyāma pāṇḍavam
05,003.021a nādharmo vidyate kaś cic chatrūn hatvātatāyinaḥ
05,003.021c adharmyam ayaśasyaṃ ca śātravāṇāṃ prayācanam
05,003.021d*0019_01 agnido garadaś caiva śastrapāṇir dhanāpahaḥ
05,003.021d*0019_02 kṣetradāraharaś caiva ṣaḍ ete hy ātatāyinaḥ
05,003.021d*0019_03 ātatāyinam āyāntam api vedāntavādinam
05,003.021d*0019_04 jighāṃsantaṃ jighāṃsīyān na tena brahmahā bhavet
05,003.022a hṛdgatas tasya yaḥ kāmas taṃ kurudhvam atandritāḥ
05,003.022c nisṛṣṭaṃ dhṛtarāṣṭreṇa rājyaṃ prāpnotu pāṇḍavaḥ
05,003.023a adya pāṇḍusuto rājyaṃ labhatāṃ vā yudhiṣṭhiraḥ
05,003.023c nihatā vā raṇe sarve svapsyanti vasudhātale
05,004.001 drupada uvāca
05,004.001a evam etan mahābāho bhaviṣyati na saṃśayaḥ
05,004.001c na hi duryodhano rājyaṃ madhureṇa pradāsyati
05,004.002a anuvartsyati taṃ cāpi dhṛtarāṣṭraḥ sutapriyaḥ
05,004.002c bhīṣmadroṇau ca kārpaṇyān maurkhyād rādheyasaubalau
05,004.003a baladevasya vākyaṃ tu mama jñāne na yujyate
05,004.003c etad dhi puruṣeṇāgre kāryaṃ sunayam icchatā
05,004.004a na tu vācyo mṛdu vaco dhārtarāṣṭraḥ kathaṃ cana
05,004.004c na hi mārdavasādhyo 'sau pāpabuddhir mato mama
05,004.005a gardabhe mārdavaṃ kuryād goṣu tīkṣṇaṃ samācaret
05,004.005c mṛdu duryodhane vākyaṃ yo brūyāt pāpacetasi
05,004.005d*0020_01 aham eko 'pi jeṣyāmi prāk caiva prahiṇomi tam
05,004.005d*0020_02 nāhaṃ kuryāṃ yad etad vai viśvāsād eva śāśvatam
05,004.005d*0021_01 aham eko vijeṣyāmi prāhatān saṃvidhāya ca
05,004.005d*0021_02 nāhaṃ karomi tadvākyaṃ praṇipātanapūrvakam
05,004.006a mṛdu vai manyate pāpo bhāṣyamāṇam aśaktijam
05,004.006c jitam arthaṃ vijānīyād abudho mārdave sati
05,004.007a etac caiva kariṣyāmo yatnaś ca kriyatām iha
05,004.007c prasthāpayāma mitrebhyo balāny udyojayantu naḥ
05,004.008a śalyasya dhṛṣṭaketoś ca jayatsenasya cābhibhoḥ
05,004.008c kekayānāṃ ca sarveṣāṃ dūtā gacchantu śīghragāḥ
05,004.009a sa tu duryodhano nūnaṃ preṣayiṣyati sarvaśaḥ
05,004.009b*0022_01 tāvad dūtān vayaṃ tūrṇaṃ preṣayiṣyāma māciram
05,004.009b*0022_02 sa tu duryodhano nūnaṃ preṣayiṣyati tān nṛpān
05,004.009c pūrvābhipannāḥ santaś ca bhajante pūrvacodakam
05,004.010a tat tvaradhvaṃ narendrāṇāṃ pūrvam eva pracodane
05,004.010c mahad dhi kāryaṃ voḍhavyam iti me vartate matiḥ
05,004.011a śalyasya preṣyatāṃ śīghraṃ ye ca tasyānugā nṛpāḥ
05,004.011c bhagadattāya rājñe ca pūrvasāgaravāsine
05,004.012a amitaujase tathogrāya hārdikyāyāhukāya ca
05,004.012c dīrghaprajñāya mallāya rocamānāya cābhibho
05,004.013a ānīyatāṃ bṛhantaś ca senābinduś ca pārthivaḥ
05,004.013c pāpajit prativindhyaś ca citravarmā suvāstukaḥ
05,004.014a bāhlīko muñjakeśaś ca caidyādhipatir eva ca
05,004.014c supārśvaś ca subāhuś ca pauravaś ca mahārathaḥ
05,004.015a śakānāṃ pahlavānāṃ ca daradānāṃ ca ye nṛpāḥ
05,004.015c kāmbojā ṛṣikā ye ca paścimānūpakāś ca ye
05,004.016a jayatsenaś ca kāśyaś ca tathā pañcanadā nṛpāḥ
05,004.016c krāthaputraś ca durdharṣaḥ pārvatīyāś ca ye nṛpāḥ
05,004.017a jānakiś ca suśarmā ca maṇimān pautimatsyakaḥ
05,004.017c pāṃsurāṣṭrādhipaś caiva dhṛṣṭaketuś ca vīryavān
05,004.018a auḍraś ca daṇḍadhāraś ca bṛhatsenaś ca vīryavān
05,004.018c aparājito niṣādaś ca śreṇimān vasumān api
05,004.019a bṛhadbalo mahaujāś ca bāhuḥ parapuraṃjayaḥ
05,004.019c samudraseno rājā ca saha putreṇa vīryavān
05,004.020a adāriś ca nadījaś ca karṇaveṣṭaś ca pārthivaḥ
05,004.020c samarthaś ca suvīraś ca mārjāraḥ kanyakas tathā
05,004.020c*0023_01 **** **** eko vīryabalotkaṭaḥ
05,004.020c*0023_02 vīrabāhuḥ subāhuś ca
05,004.020d*0024_01 vīrabāhuś ca durdharṣo bhūmipo jālakīṭakaḥ
05,004.021a mahāvīraś ca kadruś ca nikaras tumulaḥ krathaḥ
05,004.021c nīlaś ca vīradharmā ca bhūmipālaś ca vīryavān
05,004.022a durjayo dantavaktraś ca rukmī ca janamejayaḥ
05,004.022c āṣāḍho vāyuvegaś ca pūrvapālī ca pārthivaḥ
05,004.022d*0025_01 ārṣo devā budhaḥ sūtas tathā harihayopamaḥ
05,004.023a bhūritejā devakaś ca ekalavyasya cātmajaḥ
05,004.023c kārūṣakāś ca rājānaḥ kṣemadhūrtiś ca vīryavān
05,004.024a udbhavaḥ kṣemakaś caiva vāṭadhānaś ca pārthivaḥ
05,004.024c śrutāyuś ca dṛḍhāyuś ca śālvaputraś ca vīryavān
05,004.025a kumāraś ca kaliṅgānām īśvaro yuddhadurmadaḥ
05,004.025c eteṣāṃ preṣyatāṃ śīghram etad dhi mama rocate
05,004.026a ayaṃ ca brāhmaṇaḥ śīghraṃ mama rājan purohitaḥ
05,004.026c preṣyatāṃ dhṛtarāṣṭrāya vākyam asmin samarpyatām
05,004.027a yathā duryodhano vācyo yathā śāṃtanavo nṛpaḥ
05,004.027c dhṛtarāṣṭro yathā vācyo droṇaś ca viduṣāṃ varaḥ
05,005.000*0026_00 vaiśaṃpāyanaḥ
05,005.000*0026_01 drupadenaivam ukte tu vākye vākyaviśāradaḥ
05,005.000*0026_02 vasudevasutas tatra vṛṣṇisiṃho 'bravīd idam
05,005.001 vāsudeva uvāca
05,005.001a upapannam idaṃ vākyaṃ somakānāṃ dhuraṃdhare
05,005.001c arthasiddhikaraṃ rājñaḥ pāṇḍavasya mahaujasaḥ
05,005.002a etac ca pūrvakāryaṃ naḥ sunītam abhikāṅkṣatām
05,005.002c anyathā hy ācaran karma puruṣaḥ syāt subāliśaḥ
05,005.003a kiṃ tu saṃbandhakaṃ tulyam asmākaṃ kurupāṇḍuṣu
05,005.003c yatheṣṭaṃ vartamāneṣu pāṇḍaveṣu ca teṣu ca
05,005.004a te vivāhārtham ānītā vayaṃ sarve yathā bhavān
05,005.004c kṛte vivāhe muditā gamiṣyāmo gṛhān prati
05,005.005a bhavān vṛddhatamo rājñāṃ vayasā ca śrutena ca
05,005.005c śiṣyavat te vayaṃ sarve bhavāmeha na saṃśayaḥ
05,005.006a bhavantaṃ dhṛtarāṣṭraś ca satataṃ bahu manyate
05,005.006c ācāryayoḥ sakhā cāsi droṇasya ca kṛpasya ca
05,005.006d*0027_01 tasmād yad anurūpaṃ hi sāṃprataṃ tv iha manyase
05,005.006d*0027_02 taṃ preṣaya yathānyāyaṃ kurubhyo nṛpasattama
05,005.007a sa bhavān preṣayatv adya pāṇḍavārthakaraṃ vacaḥ
05,005.007c sarveṣāṃ niścitaṃ tan naḥ preṣayiṣyati yad bhavān
05,005.008a yadi tāvac chamaṃ kuryān nyāyena kurupuṃgavaḥ
05,005.008b*0028_01 kṛtam ity eva saubhrātram ācariṣyanti pāṇḍavāḥ
05,005.008c na bhavet kurupāṇḍūnāṃ saubhrātreṇa mahān kṣayaḥ
05,005.009a atha darpānvito mohān na kuryād dhṛtarāṣṭrajaḥ
05,005.009c anyeṣāṃ preṣayitvā ca paścād asmān samāhvayeḥ
05,005.010a tato duryodhano mandaḥ sahāmātyaḥ sabāndhavaḥ
05,005.010c niṣṭhām āpatsyate mūḍhaḥ kruddhe gāṇḍīvadhanvani
05,005.011 vaiśaṃpāyana uvāca
05,005.011a tataḥ satkṛtya vārṣṇeyaṃ virāṭaḥ pṛthivīpatiḥ
05,005.011c gṛhān prasthāpayām āsa sagaṇaṃ sahabāndhavam
05,005.012a dvārakāṃ tu gate kṛṣṇe yudhiṣṭhirapurogamāḥ
05,005.012c cakruḥ sāṃgrāmikaṃ sarvaṃ virāṭaś ca mahīpatiḥ
05,005.013a tataḥ saṃpreṣayām āsa virāṭaḥ saha bāndhavaiḥ
05,005.013c sarveṣāṃ bhūmipālānāṃ drupadaś ca mahīpatiḥ
05,005.014a vacanāt kurusiṃhānāṃ matsyapāñcālayoś ca te
05,005.014c samājagmur mahīpālāḥ saṃprahṛṣṭā mahābalāḥ
05,005.015a tac chrutvā pāṇḍuputrāṇāṃ samāgacchan mahad balam
05,005.015c dhṛtarāṣṭrasutaś cāpi samāninye mahīpatīn
05,005.016a samākulā mahī rājan kurupāṇḍavakāraṇāt
05,005.016c tadā samabhavat kṛtsnā saṃprayāṇe mahīkṣitām
05,005.016d*0029_01 saṃkulā ca tadā bhūmiś caturaṅgabalānvitā
05,005.017a balāni teṣāṃ vīrāṇām āgacchanti tatas tataḥ
05,005.017c cālayantīva gāṃ devīṃ saparvatavanām imām
05,005.018a tataḥ prajñāvayovṛddhaṃ pāñcālyaḥ svapurohitam
05,005.018c kurubhyaḥ preṣayām āsa yudhiṣṭhiramate tadā
05,006.001 drupada uvāca
05,006.001a bhūtānāṃ prāṇinaḥ śreṣṭhāḥ prāṇināṃ buddhijīvinaḥ
05,006.001c buddhimatsu narāḥ śreṣṭhā narāṇāṃ tu dvijātayaḥ
05,006.002a dvijeṣu vaidyāḥ śreyāṃso vaidyeṣu kṛtabuddhayaḥ
05,006.002b*0030_01 kṛtabuddhiṣu kartāraḥ kartṛṣu brahmavādinaḥ
05,006.002c sa bhavān kṛtabuddhīnāṃ pradhāna iti me matiḥ
05,006.003a kulena ca viśiṣṭo 'si vayasā ca śrutena ca
05,006.003c prajñayānavamaś cāsi śukreṇāṅgirasena ca
05,006.004a viditaṃ cāpi te sarvaṃ yathāvṛttaḥ sa kauravaḥ
05,006.004c pāṇḍavaś ca yathāvṛttaḥ kuntīputro yudhiṣṭhiraḥ
05,006.005a dhṛtarāṣṭrasya vidite vañcitāḥ pāṇḍavāḥ paraiḥ
05,006.005c vidureṇānunīto 'pi putram evānuvartate
05,006.006a śakunir buddhipūrvaṃ hi kuntīputraṃ samāhvayat
05,006.006c anakṣajñaṃ matākṣaḥ san kṣatravṛtte sthitaṃ śucim
05,006.007a te tathā vañcayitvā tu dharmaputraṃ yudhiṣṭhiram
05,006.007c na kasyāṃ cid avasthāyāṃ rājyaṃ dāsyanti vai svayam
05,006.008a bhavāṃs tu dharmasaṃyuktaṃ dhṛtarāṣṭraṃ bruvan vacaḥ
05,006.008c manāṃsi tasya yodhānāṃ dhruvam āvartayiṣyati
05,006.009a viduraś cāpi tad vākyaṃ sādhayiṣyati tāvakam
05,006.009c bhīṣmadroṇakṛpāṇāṃ ca bhedaṃ saṃjanayiṣyati
05,006.010a amātyeṣu ca bhinneṣu yodheṣu vimukheṣu ca
05,006.010c punar ekāgrakaraṇaṃ teṣāṃ karma bhaviṣyati
05,006.011a etasminn antare pārthāḥ sukham ekāgrabuddhayaḥ
05,006.011c senākarma kariṣyanti dravyāṇāṃ caiva saṃcayam
05,006.012a bhidyamāneṣu ca sveṣu lambamāne ca vai tvayi
05,006.012c na tathā te kariṣyanti senākarma na saṃśayaḥ
05,006.013a etat prayojanaṃ cātra prādhānyenopalabhyate
05,006.013c saṃgatyā dhṛtarāṣṭraś ca kuryād dharmyaṃ vacas tava
05,006.014a sa bhavān dharmayuktaś ca dharmyaṃ teṣu samācaran
05,006.014c kṛpāluṣu parikleśān pāṇḍavānāṃ prakīrtayan
05,006.015a vṛddheṣu kuladharmaṃ ca bruvan pūrvair anuṣṭhitam
05,006.015c vibhetsyati manāṃsy eṣām iti me nātra saṃśayaḥ
05,006.016a na ca tebhyo bhayaṃ te 'sti brāhmaṇo hy asi vedavit
05,006.016c dūtakarmaṇi yuktaś ca sthaviraś ca viśeṣataḥ
05,006.017a sa bhavān puṣyayogena muhūrtena jayena ca
05,006.017c kauraveyān prayātv āśu kaunteyasyārthasiddhaye
05,006.018 vaiśaṃpāyana uvāca
05,006.018a tathānuśiṣṭaḥ prayayau drupadena mahātmanā
05,006.018c purodhā vṛttasaṃpanno nagaraṃ nāgasāhvayam
05,006.018d*0031_01 śiṣyaiḥ parivṛto vidvān nītiśāstrārthakovidaḥ
05,006.018d*0031_02 pāṇḍavānāṃ hitārthāya kauravān prati jagmivān
05,007.001 vaiśaṃpāyana uvāca
05,007.001*0032_01 purohitaṃ te prasthāpya nagaraṃ nāgasāhvayam
05,007.001*0032_02 dūtān prasthāpayām āsuḥ pārthivebhyas tatas tataḥ
05,007.001*0032_03 prasthāpya dūtān anyatra dvārakāṃ puruṣarṣabhaḥ
05,007.001*0032_04 svayaṃ jagāma kauravyaḥ kuntīputro dhanaṃjayaḥ
05,007.001a gate dvāravatīṃ kṛṣṇe baladeve ca mādhave
05,007.001c saha vṛṣṇyandhakaiḥ sarvair bhojaiś ca śataśas tathā
05,007.002a sarvam āgamayām āsa pāṇḍavānāṃ viceṣṭitam
05,007.002c dhṛtarāṣṭrātmajo rājā dūtaiḥ praṇihitaiś caraiḥ
05,007.003a sa śrutvā mādhavaṃ yātaṃ sadaśvair anilopamaiḥ
05,007.003c balena nātimahatā dvārakām abhyayāt purīm
05,007.004a tam eva divasaṃ cāpi kaunteyaḥ pāṇḍunandanaḥ
05,007.004c ānartanagarīṃ ramyāṃ jagāmāśu dhanaṃjayaḥ
05,007.005a tau yātvā puruṣavyāghrau dvārakāṃ kurunandanau
05,007.005c suptaṃ dadṛśatuḥ kṛṣṇaṃ śayānaṃ copajagmatuḥ
05,007.006a tataḥ śayāne govinde praviveśa suyodhanaḥ
05,007.006c ucchīrṣataś ca kṛṣṇasya niṣasāda varāsane
05,007.006d*0033_01 siṃhāsanagataṃ paścāt parivṛtya ca dṛṣṭavān
05,007.007a tataḥ kirīṭī tasyānu praviveśa mahāmanāḥ
05,007.007c paścārdhe ca sa kṛṣṇasya prahvo 'tiṣṭhat kṛtāñjaliḥ
05,007.008a pratibuddhaḥ sa vārṣṇeyo dadarśāgre kirīṭinam
05,007.008b*0034_01 ucchīrṣataś cāsanasthaṃ dadarśātha suyodhanam
05,007.008b*0035_01 paścād duryodhanaṃ bhūpam ucchīrṣe saṃsthitaṃ tadā
05,007.008b*0036_01 vaicitravīryajaṃ paścād yādavānāṃ dhuraṃdharaḥ
05,007.008b*0037_01 paścād duryodhanaṃ śaurir apaśyad amitadyutiḥ
05,007.008c sa tayoḥ svāgataṃ kṛtvā yathārhaṃ pratipūjya ca
05,007.008e tadāgamanajaṃ hetuṃ papraccha madhusūdanaḥ
05,007.009a tato duryodhanaḥ kṛṣṇam uvāca prahasann iva
05,007.009c vigrahe 'smin bhavān sāhyaṃ mama dātum ihārhati
05,007.010a samaṃ hi bhavataḥ sakhyaṃ mayi caivārjune 'pi ca
05,007.010c tathā saṃbandhakaṃ tulyam asmākaṃ tvayi mādhava
05,007.011a ahaṃ cābhigataḥ pūrvaṃ tvām adya madhusūdana
05,007.011c pūrvaṃ cābhigataṃ santo bhajante pūrvasāriṇaḥ
05,007.012a tvaṃ ca śreṣṭhatamo loke satām adya janārdana
05,007.012c satataṃ saṃmataś caiva sadvṛttam anupālaya
05,007.012d*0038_00 śrībhagavān uvāca
05,007.012d*0038_01 svāgataṃ tava gāndhāre na mayā vidito bhavān
05,007.012d*0038_02 duryodhanaḥ
05,007.012d*0038_02 kiṃ cāgamanakṛtyaṃ te kasmin kāle tvam āgataḥ
05,007.012d*0038_03 tvaddarśanārthī govinda ahaṃ pūrvam ihāgataḥ
05,007.012d*0038_04 prītyarthī sa bhavān sāhyaṃ mama dātum ihārhati
05,007.012d*0039_01 dhārtarāṣṭrasya tad vākyaṃ śrutvāmaravarottamaḥ
05,007.012d*0039_02 puruṣottamas tv idaṃ vākyaṃ duryodhanam abhāṣata
05,007.013 kṛṣṇa uvāca
05,007.013a bhavān abhigataḥ pūrvam atra me nāsti saṃśayaḥ
05,007.013c dṛṣṭas tu prathamaṃ rājan mayā pārtho dhanaṃjayaḥ
05,007.014a tava pūrvābhigamanāt pūrvaṃ cāpy asya darśanāt
05,007.014c sāhāyyam ubhayor eva kariṣyāmi suyodhana
05,007.015a pravāraṇaṃ tu bālānāṃ pūrvaṃ kāryam iti śrutiḥ
05,007.015c tasmāt pravāraṇaṃ pūrvam arhaḥ pārtho dhanaṃjayaḥ
05,007.016a matsaṃhananatulyānāṃ gopānām arbudaṃ mahat
05,007.016c nārāyaṇā iti khyātāḥ sarve saṃgrāmayodhinaḥ
05,007.017a te vā yudhi durādharṣā bhavantv ekasya sainikāḥ
05,007.017c ayudhyamānaḥ saṃgrāme nyastaśastro 'ham ekataḥ
05,007.017d*0040_01 etad viditvā kaunteya vicārya ca punaḥ punaḥ
05,007.017d*0040_02 tān vā varaya sāhāyye māṃ sācivyena vā punaḥ
05,007.018a ābhyām anyataraṃ pārtha yat te hṛdyataraṃ matam
05,007.018c tad vṛṇītāṃ bhavān agre pravāryas tvaṃ hi dharmataḥ
05,007.019 vaiśaṃpāyana uvāca
05,007.019a evam uktas tu kṛṣṇena kuntīputro dhanaṃjayaḥ
05,007.019c ayudhyamānaṃ saṃgrāme varayām āsa keśavam
05,007.019d*0041_01 nārāyaṇam amitraghnaṃ kāmāj jātam ajaṃ nṛṣu
05,007.019d*0041_02 sarvakṣatrasya purato devadānavayor api
05,007.019d*0042_01 duryodhanas tu tat sainyaṃ sarvam āvarayat tadā
05,007.020a sahasrāṇāṃ sahasraṃ tu yodhānāṃ prāpya bhārata
05,007.020c kṛṣṇaṃ cāpahṛtaṃ jñātvā saṃprāpa paramāṃ mudam
05,007.021a duryodhanas tu tat sainyaṃ sarvam ādāya pārthivaḥ
05,007.021c tato 'bhyayād bhīmabalo rauhiṇeyaṃ mahābalam
05,007.022a sarvaṃ cāgamane hetuṃ sa tasmai saṃnyavedayat
05,007.022c pratyuvāca tataḥ śaurir dhārtarāṣṭram idaṃ vacaḥ
05,007.023a viditaṃ te naravyāghra sarvaṃ bhavitum arhati
05,007.023c yan mayoktaṃ virāṭasya purā vaivāhike tadā
05,007.024a nigṛhyokto hṛṣīkeśas tvadarthaṃ kurunandana
05,007.024c mayā saṃbandhakaṃ tulyam iti rājan punaḥ punaḥ
05,007.025a na ca tad vākyam uktaṃ vai keśavaḥ pratyapadyata
05,007.025c na cāham utsahe kṛṣṇaṃ vinā sthātum api kṣaṇam
05,007.026a nāhaṃ sahāyaḥ pārthānāṃ nāpi duryodhanasya vai
05,007.026c iti me niścitā buddir vāsudevam avekṣya ha
05,007.027a jāto 'si bhārate vaṃśe sarvapārthivapūjite
05,007.027c gaccha yudhyasva dharmeṇa kṣātreṇa bharatarṣabha
05,007.028a ity evam uktaḥ sa tadā pariṣvajya halāyudham
05,007.028c kṛṣṇaṃ cāpahṛtaṃ jñātvā yuddhān mene jitaṃ jayam
05,007.029a so 'bhyayāt kṛtavarmāṇaṃ dhṛtarāṣṭrasuto nṛpaḥ
05,007.029c kṛtavarmā dadau tasya senām akṣauhiṇīṃ tadā
05,007.030a sa tena sarvasainyena bhīmena kurunandanaḥ
05,007.030c vṛtaḥ pratiyayau hṛṣṭaḥ suhṛdaḥ saṃpraharṣayan
05,007.030d*0043_01 tataḥ pītāmbaradharo jagatsraṣṭā janārdanaḥ
05,007.031a gate duryodhane kṛṣṇaḥ kirīṭinam athābravīt
05,007.031c ayudhyamānaḥ kāṃ buddhim āsthāyāhaṃ tvayā vṛtaḥ
05,007.032 arjuna uvāca
05,007.032a bhavān samarthas tān sarvān nihantuṃ nātra saṃśayaḥ
05,007.032c nihantum aham apy ekaḥ samarthaḥ puruṣottama
05,007.033a bhavāṃs tu kīrtimāṃl loke tad yaśas tvāṃ gamiṣyati
05,007.033c yaśasā cāham apy arthī tasmād asi mayā vṛtaḥ
05,007.034a sārathyaṃ tu tvayā kāryam iti me mānasaṃ sadā
05,007.034c cirarātrepsitaṃ kāmaṃ tad bhavān kartum arhati
05,007.035 vāsudeva uvāca
05,007.035a upapannam idaṃ pārtha yat spardhethā mayā saha
05,007.035c sārathyaṃ te kariṣyāmi kāmaḥ saṃpadyatāṃ tava
05,007.036 vaiśaṃpāyana uvāca
05,007.036a evaṃ pramuditaḥ pārthaḥ kṛṣṇena sahitas tadā
05,007.036c vṛto dāśārhapravaraiḥ punar āyād yudhiṣṭhiram
05,008.001 vaiśaṃpāyana uvāca
05,008.001a śalyaḥ śrutvā tu dūtānāṃ sainyena mahatā vṛtaḥ
05,008.001c abhyayāt pāṇḍavān rājan saha putrair mahārathaiḥ
05,008.002a tasya senāniveśo 'bhūd adhyardham iva yojanam
05,008.002c tathā hi bahulāṃ senāṃ sa bibharti nararṣabhaḥ
05,008.002d*0044_01 akṣauhiṇīpatī rājan mahāvīryaparākramaḥ
05,008.003a vicitrakavacāḥ śūrā vicitradhvajakārmukāḥ
05,008.003c vicitrābharaṇāḥ sarve vicitrarathavāhanāḥ
05,008.003d*0045_01 vicitrasragdharāḥ sarve vicitrāmbarabhūṣaṇāḥ
05,008.004a svadeśaveṣābharaṇā vīrāḥ śatasahasraśaḥ
05,008.004c tasya senāpraṇetāro babhūvuḥ kṣatriyarṣabhāḥ
05,008.005a vyathayann iva bhūtāni kampayann iva medinīm
05,008.005c śanair viśrāmayan senāṃ sa yayau yena pāṇḍavaḥ
05,008.006a tato duryodhanaḥ śrutvā mahāsenaṃ mahāratham
05,008.006c upāyāntam abhidrutya svayam ānarca bhārata
05,008.006d*0046_01 śalyasya mantribhiḥ sarvair duryodhanavaśānugaiḥ
05,008.006d*0046_02 avijñātaṃ ca śalyasya hṛdayasya priyaṃ kṛtam
05,008.007a kārayām āsa pūjārthaṃ tasya duryodhanaḥ sabhāḥ
05,008.007c ramaṇīyeṣu deśeṣu ratnacitrāḥ svalaṃkṛtāḥ
05,008.007d*0047_01 śilpibhir vividhaiś caiva krīḍās tatra prayojitāḥ
05,008.007d*0047_02 tatra mālyāni māṃsāni bhakṣyaṃ peyaṃ ca satkṛtam
05,008.007d*0047_03 kūpāś ca vividhākārā manoharṣavivardhanāḥ
05,008.007d*0047_04 vāpyaś ca vividhākārā audakāni gṛhāṇi ca
05,008.008a sa tāḥ sabhāḥ samāsādya pūjyamāno yathāmaraḥ
05,008.008c duryodhanasya sacivair deśe deśe yathārhataḥ
05,008.008e ājagāma sabhām anyāṃ devāvasathavarcasam
05,008.008f*0048_01 tatra vāsāṃsi mālyāni bhakṣyaṃ peyaṃ ca puṣkalam
05,008.008f*0048_02 gandhā ghrāṇasya sukhadā divyāś cittamanoharāḥ
05,008.008f*0048_03 sarāṃsi sādaro rājā savihaṃgamṛgāni ca
05,008.009a sa tatra viṣayair yuktaḥ kalyāṇair atimānuṣaiḥ
05,008.009c mene 'bhyadhikam ātmānam avamene puraṃdaram
05,008.010a papraccha sa tataḥ preṣyān prahṛṣṭaḥ kṣatriyarṣabhaḥ
05,008.010c yudhiṣṭhirasya puruṣāḥ ke nu cakruḥ sabhā imāḥ
05,008.010e ānīyantāṃ sabhākārāḥ pradeyārhā hi me matāḥ
05,008.010f*0049_01 prasādam eṣāṃ dāsyāmi kuntīputro 'numanyatām
05,008.010f*0049_02 duryodhanāya tat sarvaṃ kathayanti sma vismitāḥ
05,008.010f*0049_03 saṃprahṛṣṭo yadā śalyo diditsur api jīvitam
05,008.010f*0050_01 tataḥ prahṛṣṭaṃ rājānaṃ jñātvā te sacivās tadā
05,008.011a gūḍho duryodhanas tatra darśayām āsa mātulam
05,008.011c taṃ dṛṣṭvā madrarājas tu jñātvā yatnaṃ ca tasya tam
05,008.011d*0051_01 dṛṣṭvā duryodhanaṃ rājā vismitaḥ sa narottamaḥ
05,008.011d*0051_02 mantriṇaś cāpi śaṃsanti madrarājaṃ suvismitam
05,008.011d*0051_03 duryodhanena te rājañ śuśrūṣitam idaṃ prabho
05,008.011d*0051_04 priyaṃ priyārhasya sataḥ kartum arhasi bhūmipa
05,008.011d*0051_05 tam aṅkam upaveśyāśu mūrdhni cāghrāya madrarāṭ
05,008.011e pariṣvajyābravīt prīta iṣṭo 'rtho gṛhyatām iti
05,008.012 duryodhana uvāca
05,008.012a satyavāg bhava kalyāṇa varo vai mama dīyatām
05,008.012c sarvasenāpraṇetā me bhavān bhavitum arhati
05,008.012d*0052_01 yathaiva pāṇḍavās tubhyaṃ tathaiva bhavato hy aham
05,008.012d*0052_02 śalyaḥ
05,008.012d*0052_02 anumānyaṃ ca pālyaṃ ca bhaktaṃ ca bhaja māṃ vibho
05,008.012d*0052_03 evam etan mahārāja yathā vadasi bhārata
05,008.012d*0052_04 varaṃ dadāmi te prīta evam etad bhaviṣyati
05,008.013 vaiśaṃpāyana uvāca
05,008.013a kṛtam ity abravīc chalyaḥ kim anyat kriyatām iti
05,008.013c kṛtam ity eva gāndhāriḥ pratyuvāca punaḥ punaḥ
05,008.013d*0053_00 śalya uvāca
05,008.013d*0053_01 gaccha duryodhana puraṃ svakam eva nararṣabha
05,008.013d*0053_02 ahaṃ gamiṣye draṣṭuṃ vai yudhiṣṭhiram ariṃdamam
05,008.013d*0053_03 dṛṣṭvā yudhiṣṭhiraṃ rājan kṣipram eṣye narādhipa
05,008.013d*0053_04 duryodhana uvāca
05,008.013d*0053_04 avaśyaṃ cāpi draṣṭavyaḥ pāṇḍavaḥ puruṣarṣabhaḥ
05,008.013d*0053_05 kṣipram āgamyatāṃ rājan pāṇḍavaṃ vīkṣya pārthiva
05,008.013d*0053_06 śalya uvāca
05,008.013d*0053_06 tvayy adhīnāḥ sma rājendra varadānaṃ smarasva naḥ
05,008.013d*0053_07 kṣipram eṣyāmi bhadraṃ te gacchasva svapuraṃ nṛpa
05,008.013d*0053_08 pariṣvajya tathānyonyaṃ śalyaduryodhanāv ubhau
05,008.013d*0054_01 dṛṣṭvā tu pāṇḍavān rājan na mithyā kartum utsahe
05,008.014a sa tathā śalyam āmantrya punar āyāt svakaṃ puram
05,008.014c śalyo jagāma kaunteyān ākhyātuṃ karma tasya tat
05,008.015a upaplavyaṃ sa gatvā tu skandhāvāraṃ praviśya ca
05,008.015c pāṇḍavān atha tān sarvāñ śalyas tatra dadarśa ha
05,008.015d*0055_01 cirāt tu dṛṣṭvā rājānaṃ mātulaṃ samitiṃjayam
05,008.015d*0055_02 āsanebhyaḥ samutpetuḥ sarve sahayudhiṣṭhirāḥ
05,008.016a sametya tu mahābāhuḥ śalyaḥ pāṇḍusutais tadā
05,008.016c pādyam arghyaṃ ca gāṃ caiva pratyagṛhṇād yathāvidhi
05,008.016d*0056_01 kṛtāñjalir adīnātmā dharmātmā śalyam abravīt
05,008.016d*0056_02 svāgataṃ te 'stu vai rājann etad āsanam āsyatām
05,008.016d*0056_03 tato nyaṣīdac chalyaś ca kāñcane paramāsane
05,008.016d*0056_04 tatra pādyam athārghyaṃ ca nyavedayata pāṇḍavaḥ
05,008.016d*0057_01 nivedya cārghyaṃ vidhivan madrarājāya bhārata
05,008.016d*0057_02 kuśalaṃ pāṇḍavo 'pṛcchac chalyaṃ sarvasukhāvaham
05,008.016d*0057_03 sa taiḥ parivṛtaḥ sarvaiḥ pāṇḍavair dharmacāribhiḥ
05,008.017a tataḥ kuśalapūrvaṃ sa madrarājo 'risūdanaḥ
05,008.017c prītyā paramayā yuktaḥ samāśliṣya yudhiṣṭhiram
05,008.018a tathā bhīmārjunau hṛṣṭau svasrīyau ca yamāv ubhau
05,008.018b*0058_01 draupadī ca subhadrā ca abhimanyuś ca bhārata
05,008.018c āsane copaviṣṭas tu śalyaḥ pārtham uvāca ha
05,008.019a kuśalaṃ rājaśārdūla kaccit te kurunandana
05,008.019c araṇyavāsād diṣṭyāsi vimukto jayatāṃ vara
05,008.020a suduṣkaraṃ kṛtaṃ rājan nirjane vasatā vane
05,008.020c bhrātṛbhiḥ saha rājendra kṛṣṇayā cānayā saha
05,008.021a ajñātavāsaṃ ghoraṃ ca vasatā duṣkaraṃ kṛtam
05,008.021c duḥkham eva kutaḥ saukhyaṃ rājyabhraṣṭasya bhārata
05,008.022a duḥkhasyaitasya mahato dhārtarāṣṭrakṛtasya vai
05,008.022c avāpsyasi sukhaṃ rājan hatvā śatrūn paraṃtapa
05,008.023a viditaṃ te mahārāja lokatattvaṃ narādhipa
05,008.023c tasmāl lobhakṛtaṃ kiṃ cit tava tāta na vidyate
05,008.023d*0059_01 rājarṣīṇāṃ purāṇānāṃ mārgam anviccha bhārata
05,008.023d*0059_02 dāne tapasi satye ca bhava tāta yudhiṣṭhira
05,008.023d*0059_03 kṣamā damaś ca satyaṃ ca ahiṃsā ca yudhiṣṭhira
05,008.023d*0059_04 adbhutaś ca punar lokas tvayi rājan pratiṣṭhitaḥ
05,008.023d*0059_05 mṛdur vadānyo brahmaṇyo dātā dharmaparāyaṇaḥ
05,008.023d*0059_06 dharmās te viditā rājan bahavo lokasākṣikāḥ
05,008.023d*0059_07 sarvaṃ jagad idaṃ tāta viditaṃ te paraṃtapa
05,008.023d*0059_08 diṣṭyā kṛcchram idaṃ rājan pāritaṃ bharatarṣabha
05,008.023d*0059_09 diṣṭyā paśyāmi rājendra dharmātmānaṃ sahānugam
05,008.023d*0059_10 nistīrṇaṃ duṣkaraṃ rājaṃs tvāṃ dharmanicayaṃ prabho
05,008.023d*0060_01 utthānaṃ saṃyamo dākṣyam apramādo dhṛtiḥ smṛtiḥ
05,008.024a tato 'syākathayad rājā duryodhanasamāgamam
05,008.024c tac ca śuśrūṣitaṃ sarvaṃ varadānaṃ ca bhārata
05,008.025 yudhiṣṭhira uvāca
05,008.025a sukṛtaṃ te kṛtaṃ rājan prahṛṣṭenāntarātmanā
05,008.025c duryodhanasya yad vīra tvayā vācā pratiśrutam
05,008.025d*0061_01 duryodhanasya cāsmākaṃ viśeṣo 'tra na vidyate
05,008.025e ekaṃ tv icchāmi bhadraṃ te kriyamāṇaṃ mahīpate
05,008.025f*0062_01 rājann akartavyam api kartum arhasi sattama
05,008.025f*0062_02 mama tv avekṣayā vīra śṛṇu vijñāpayāmi te
05,008.025f*0063_01 spardhate hi sadā karṇaḥ pārthena raṇamūrdhani
05,008.026a bhavān iha mahārāja vāsudevasamo yudhi
05,008.026c karṇārjunābhyāṃ saṃprāpte dvairathe rājasattama
05,008.026d*0064_01 vāsudevena sārathyaṃ kāryaṃ pārthasya mātula
05,008.026e karṇasya bhavatā kāryaṃ sārathyaṃ nātra saṃśayaḥ
05,008.027a tatra pālyo 'rjuno rājan yadi matpriyam icchasi
05,008.027c tejovadhaś ca te kāryaḥ sauter asmajjayāvahaḥ
05,008.027e akartavyam api hy etat kartum arhasi mātula
05,008.028 śalya uvāca
05,008.028a śṛṇu pāṇḍava bhadraṃ te yad bravīṣi durātmanaḥ
05,008.028c tejovadhanimittaṃ māṃ sūtaputrasya saṃyuge
05,008.028d*0065_01 tejovadhanimittaṃ māṃ tat kariṣyāmi te priyam
05,008.029a ahaṃ tasya bhaviṣyāmi saṃgrāme sārathir dhruvam
05,008.029c vāsudevena hi samaṃ nityaṃ māṃ sa hi manyate
05,008.030a tasyāhaṃ kuruśārdūla pratīpam ahitaṃ vacaḥ
05,008.030c dhruvaṃ saṃkathayiṣyāmi yoddhukāmasya saṃyuge
05,008.030d*0066_01 ahaṃ tasya bhaviṣyāmi sārathī raṇamūrdhani
05,008.031a yathā sa hṛtadarpaś ca hṛtatejāś ca pāṇḍava
05,008.031c bhaviṣyati sukhaṃ hantuṃ satyam etad bravīmi te
05,008.032a evam etat kariṣyāmi yathā tāta tvam āttha mām
05,008.032c yac cānyad api śakṣyāmi tat kariṣyāmi te priyam
05,008.033a yac ca duḥkhaṃ tvayā prāptaṃ dyūte vai kṛṣṇayā saha
05,008.033c paruṣāṇi ca vākyāni sūtaputrakṛtāni vai
05,008.034a jaṭāsurāt parikleśaḥ kīcakāc ca mahādyute
05,008.034c draupadyādhigataṃ sarvaṃ damayantyā yathāśubham
05,008.035a sarvaṃ duḥkham idaṃ vīra sukhodarkaṃ bhaviṣyati
05,008.035c nātra manyus tvayā kāryo vidhir hi balavattaraḥ
05,008.036a duḥkhāni hi mahātmānaḥ prāpnuvanti yudhiṣṭhira
05,008.036c devair api hi duḥkhāni prāptāni jagatīpate
05,008.036d*0067_01 devadānavagandharvāḥ kiṃnaroragarākṣasāḥ
05,008.036d*0067_02 duḥkhaṃ prāptā yathā rājaṃs tac chṛṇuṣva narādhipa
05,008.037a indreṇa śrūyate rājan sabhāryeṇa mahātmanā
05,008.037c anubhūtaṃ mahad duḥkhaṃ devarājena bhārata
05,009.001 yudhiṣṭhira uvāca
05,009.001a katham indreṇa rājendra sabhāryeṇa mahātmanā
05,009.001c duḥkhaṃ prāptaṃ paraṃ ghoram etad icchāmi veditum
05,009.002 śalya uvāca
05,009.002a śṛṇu rājan purā vṛttam itihāsaṃ purātanam
05,009.002c sabhāryeṇa yathā prāptaṃ duḥkham indreṇa bhārata
05,009.003a tvaṣṭā prajāpatir hy āsīd devaśreṣṭho mahātapāḥ
05,009.003c sa putraṃ vai triśirasam indradrohāt kilāsṛjat
05,009.004a aindraṃ sa prārthayat sthānaṃ viśvarūpo mahādyutiḥ
05,009.004c tais tribhir vadanair ghoraiḥ sūryendujvalanopamaiḥ
05,009.005a vedān ekena so 'dhīte surām ekena cāpibat
05,009.005c ekena ca diśaḥ sarvāḥ pibann iva nirīkṣate
05,009.006a sa tapasvī mṛdur dānto dharme tapasi codyataḥ
05,009.006c tapo 'tapyan mahat tīvraṃ suduścaram ariṃdama
05,009.007a tasya dṛṣṭvā tapovīryaṃ sattvaṃ cāmitatejasaḥ
05,009.007c viṣādam agamac chakra indro 'yaṃ mā bhaved iti
05,009.008a kathaṃ sajjeta bhogeṣu na ca tapyen mahat tapaḥ
05,009.008c vivardhamānas triśirāḥ sarvaṃ tribhuvanaṃ graset
05,009.009a iti saṃcintya bahudhā buddhimān bharatarṣabha
05,009.009c ājñāpayat so 'psarasas tvaṣṭṛputrapralobhane
05,009.010a yathā sa sajjet triśirāḥ kāmabhogeṣu vai bhṛśam
05,009.010c kṣipraṃ kuruta gacchadhvaṃ pralobhayata māciram
05,009.011a śṛṅgāraveṣāḥ suśroṇyo bhāvair yuktā manoharaiḥ
05,009.011b*0068_01 hāvabhāvasamāyuktāḥ sarvāḥ saundaryaśobhitāḥ
05,009.011c pralobhayata bhadraṃ vaḥ śamayadhvaṃ bhayaṃ mama
05,009.011d*0069_01 prajāpatir bhaved eṣa candro vaiśravaṇo yamaḥ
05,009.011d*0069_02 varuṇaḥ pāśahasto vā dharma eva bhavet svayam
05,009.012a asvasthaṃ hy ātmanātmānaṃ lakṣayāmi varāṅganāḥ
05,009.012c bhayam etan mahāghoraṃ kṣipraṃ nāśayatābalāḥ
05,009.013 apsarasa ūcuḥ
05,009.013a tathā yatnaṃ kariṣyāmaḥ śakra tasya pralobhane
05,009.013c yathā nāvāpsyasi bhayaṃ tasmād balaniṣūdana
05,009.014a nirdahann iva cakṣurbhyāṃ yo 'sāv āste taponidhiḥ
05,009.014c taṃ pralobhayituṃ deva gacchāmaḥ sahitā vayam
05,009.014e yatiṣyāmo vaśe kartuṃ vyapanetuṃ ca te bhayam
05,009.015 śalya uvāca
05,009.015a indreṇa tās tv anujñātā jagmus triśiraso 'ntikam
05,009.015c tatra tā vividhair bhāvair lobhayantyo varāṅganāḥ
05,009.015e nṛtyaṃ saṃdarśayantyaś ca tathaivāṅgeṣu sauṣṭhavam
05,009.016a viceruḥ saṃpraharṣaṃ ca nābhyagacchan mahātapāḥ
05,009.016c indriyāṇi vaśe kṛtvā pūrṇasāgarasaṃnibhaḥ
05,009.017a tās tu yatnaṃ paraṃ kṛtvā punaḥ śakram upasthitāḥ
05,009.017c kṛtāñjalipuṭāḥ sarvā devarājam athābruvan
05,009.018a na sa śakyaḥ sudurdharṣo dhairyāc cālayituṃ prabho
05,009.018c yat te kāryaṃ mahābhāga kriyatāṃ tadanantaram
05,009.019a saṃpūjyāpsarasaḥ śakro visṛjya ca mahāmatiḥ
05,009.019c cintayām āsa tasyaiva vadhopāyaṃ mahātmanaḥ
05,009.020a sa tūṣṇīṃ cintayan vīro devarājaḥ pratāpavān
05,009.020c viniścitamatir dhīmān vadhe triśiraso 'bhavat
05,009.021a vajram asya kṣipāmy adya sa kṣipraṃ na bhaviṣyati
05,009.021c śatruḥ pravṛddho nopekṣyo durbalo 'pi balīyasā
05,009.022a śāstrabuddhyā viniścitya kṛtvā buddhiṃ vadhe dṛḍhām
05,009.022c atha vaiśvānaranibhaṃ ghorarūpaṃ bhayāvaham
05,009.022e mumoca vajraṃ saṃkruddhaḥ śakras triśirasaṃ prati
05,009.023a sa papāta hatas tena vajreṇa dṛḍham āhataḥ
05,009.023c parvatasyeva śikharaṃ praṇunnaṃ medinītale
05,009.024a taṃ tu vajrahataṃ dṛṣṭvā śayānam acalopamam
05,009.024c na śarma lebhe devendro dīpitas tasya tejasā
05,009.024d*0070_01 ghorarūpo mahāraudras tīvras tīvraparākramaḥ
05,009.024e hato 'pi dīptatejāḥ sa jīvann iva ca dṛśyate
05,009.024f*0071_01 ghātitasya śirāṃsyājau jīvantīvādbhutāni vai
05,009.024f*0071_02 tato 'tibhītagātras tu śakra āste vicārayan
05,009.024f*0071_03 athājagāma paraśuṃ skandhenādāya vardhakiḥ
05,009.024f*0071_04 tad araṇyaṃ mahārāja yatrāste 'sau nipātitaḥ
05,009.024f*0072_01 śirāṃsi tasya jāyante trīṇy eva śakunās trayaḥ
05,009.024f*0072_02 tittiriḥ kalaviṅkaś ca tathaiva ca kapiñjalaḥ
05,009.024f*0072_03 viśvarūpaśirāṃsy eva jāyante tasya bhārata
05,009.025a abhitas tatra takṣāṇaṃ ghaṭamānaṃ śacīpatiḥ
05,009.025c apaśyad abravīc cainaṃ satvaraṃ pākaśāsanaḥ
05,009.025e kṣipraṃ chindhi śirāṃsy asya kuruṣva vacanaṃ mama
05,009.026 takṣovāca
05,009.026a mahāskandho bhṛśaṃ hy eṣa paraśur na tariṣyati
05,009.026c kartuṃ cāhaṃ na śakṣyāmi karma sadbhir vigarhitam
05,009.027 indra uvāca
05,009.027a mā bhais tvaṃ kṣipram etad vai kuruṣva vacanaṃ mama
05,009.027c matprasādād dhi te śastraṃ vajrakalpaṃ bhaviṣyati
05,009.028 takṣovāca
05,009.028a kaṃ bhavantam ahaṃ vidyāṃ ghorakarmāṇam adya vai
05,009.028c etad icchāmy ahaṃ śrotuṃ tattvena kathayasva me
05,009.029 indra uvāca
05,009.029a aham indro devarājas takṣan viditam astu te
05,009.029c kuruṣvaitad yathoktaṃ me takṣan mā tvaṃ vicāraya
05,009.029d*0073_01 mayā hi nihataḥ śete triśirās tvaṃ ca viddhi vai
05,009.029d*0073_02 sa prahvaḥ prāñjalir bhūtvā idaṃ vacanam abravīt
05,009.030 takṣovāca
05,009.030a krūreṇa nāpatrapase kathaṃ śakreha karmaṇā
05,009.030c ṛṣiputram imaṃ hatvā brahmahatyābhayaṃ na te
05,009.031 indra uvāca
05,009.031a paścād dharmaṃ cariṣyāmi pāvanārthaṃ suduścaram
05,009.031c śatrur eṣa mahāvīryo vajreṇa nihato mayā
05,009.032a adyāpi cāham udvignas takṣann asmād bibhemi vai
05,009.032c kṣipraṃ chindhi śirāṃsi tvaṃ kariṣye 'nugrahaṃ tava
05,009.033a śiraḥ paśos te dāsyanti bhāgaṃ yajñeṣu mānavāḥ
05,009.033c eṣa te 'nugrahas takṣan kṣipraṃ kuru mama priyam
05,009.034 śalya uvāca
05,009.034a etac chrutvā tu takṣā sa mahendravacanaṃ tadā
05,009.034c śirāṃsy atha triśirasaḥ kuṭhāreṇācchinat tadā
05,009.035a nikṛtteṣu tatas teṣu niṣkrāmaṃs triśirās tv atha
05,009.035c kapiñjalās tittirāś ca kalaviṅkāś ca sarvaśaḥ
05,009.036a yena vedān adhīte sma pibate somam eva ca
05,009.036c tasmād vaktrān viniṣpetuḥ kṣipraṃ tasya kapiñjalāḥ
05,009.037a yena sarvā diśo rājan pibann iva nirīkṣate
05,009.037c tasmād vaktrād viniṣpetus tittirās tasya pāṇḍava
05,009.038a yat surāpaṃ tu tasyāsīd vaktraṃ triśirasas tadā
05,009.038c kalaviṅkā viniṣpetus tenāsya bharatarṣabha
05,009.039a tatas teṣu nikṛtteṣu vijvaro maghavān abhūt
05,009.039b*0074_01 takṣṇe caiva varaṃ dattvā prahṛṣṭas tridaśeśvaraḥ
05,009.039c jagāma tridivaṃ hṛṣṭas takṣāpi svagṛhān yayau
05,009.039d*0075_01 takṣāpi svagṛhaṃ gatvā naiva śaṃsati kasya cit
05,009.039d*0075_02 athainaṃ nābhijānanti varṣam ekaṃ tathāgatam
05,009.039d*0075_03 atha saṃvatsare pūrṇe bhūtāḥ paśupateḥ prabho
05,009.039d*0075_04 te cākrośanta maghavān naḥ prabhur brahmahā iti
05,009.039d*0075_05 tata indro vrataṃ ghoram acarat pākaśāsanaḥ
05,009.039d*0075_06 tapasā ca susaṃyuktaḥ saha devair marudgaṇaiḥ
05,009.039d*0075_07 samudre ca pṛthivyāṃ ca vanaspatiṣu strīṣu ca
05,009.039d*0075_08 vibhajya brahmahatyāṃ ca tāṃś ca saṃyojayad varaiḥ
05,009.039d*0075_09 varadas tu varaṃ dattvā pṛthivyai sāgarāya ca
05,009.039d*0075_10 vanaspatibhyaḥ strībhyaś ca brahmahatyāṃ nunoda tām
05,009.039d*0075_11 tatas tu śuddho bhagavān devair lokaiś ca pūjitaḥ
05,009.039d*0075_12 indrasthānam upātiṣṭhat pūjyamāno maharṣibhiḥ
05,009.039d*0076_01 mene kṛtārtham ātmānaṃ hatvā śatruṃ surārihā
05,009.040a tvaṣṭā prajāpatiḥ śrutvā śakreṇātha hataṃ sutam
05,009.040c krodhasaṃraktanayana idaṃ vacanam abravīt
05,009.041a tapyamānaṃ tapo nityaṃ kṣāntaṃ dāntaṃ jitendriyam
05,009.041c anāparādhinaṃ yasmāt putraṃ hiṃsitavān mama
05,009.042a tasmāc chakravadhārthāya vṛtram utpādayāmy aham
05,009.042c lokāḥ paśyantu me vīryaṃ tapasaś ca balaṃ mahat
05,009.042e sa ca paśyatu devendro durātmā pāpacetanaḥ
05,009.043a upaspṛśya tataḥ kruddhas tapasvī sumahāyaśāḥ
05,009.043c agniṃ hutvā samutpādya ghoraṃ vṛtram uvāca ha
05,009.043e indraśatro vivardhasva prabhāvāt tapaso mama
05,009.044a so 'vardhata divaṃ stabdhvā sūryavaiśvānaropamaḥ
05,009.044c kiṃ karomīti covāca kālasūrya ivoditaḥ
05,009.044e śakraṃ jahīti cāpy ukto jagāma tridivaṃ tataḥ
05,009.045a tato yuddhaṃ samabhavad vṛtravāsavayos tadā
05,009.045c saṃkruddhayor mahāghoraṃ prasaktaṃ kurusattama
05,009.045d*0077_01 grastā lokāś ca vṛtreṇa sarve bharatasattama
05,009.045d*0077_02 tvaṣṭṛtejovivṛddhena vṛtreṇa sumahātmanā
05,009.045d*0077_03 sarve gandhendriyarasā hṛtā bhārata tena vai
05,009.045d*0077_04 pṛthivī vāyur ākāśa āpo jyotiś ca pañcamaḥ
05,009.045d*0077_05 hṛtam etan mahārāja vṛtreṇa sumahātmanā
05,009.046a tato jagrāha devendraṃ vṛtro vīraḥ śatakratum
05,009.046c apāvṛtya sa jagrāsa vṛtraḥ krodhasamanvitaḥ
05,009.047a graste vṛtreṇa śakre tu saṃbhrāntās tridaśās tadā
05,009.047c asṛjaṃs te mahāsattvā jṛmbhikāṃ vṛtranāśinīm
05,009.048a vijṛmbhamāṇasya tato vṛtrasyāsyād apāvṛtāt
05,009.048c svāny aṅgāny abhisaṃkṣipya niṣkrānto balasūdanaḥ
05,009.048e tataḥ prabhṛti lokeṣu jṛmbhikā prāṇisaṃśritā
05,009.049a jahṛṣuś ca surāḥ sarve dṛṣṭvā śakraṃ viniḥsṛtam
05,009.049c tataḥ pravavṛte yuddhaṃ vṛtravāsavayoḥ punaḥ
05,009.049e saṃrabdhayos tadā ghoraṃ suciraṃ bharatarṣabha
05,009.050a yadā vyavardhata raṇe vṛtro balasamanvitaḥ
05,009.050c tvaṣṭus tapobalād vidvāṃs tadā śakro nyavartata
05,009.051a nivṛtte tu tadā devā viṣādam agaman param
05,009.051c sametya śakreṇa ca te tvaṣṭus tejovimohitāḥ
05,009.051e amantrayanta te sarve munibhiḥ saha bhārata
05,009.052a kiṃ kāryam iti te rājan vicintya bhayamohitāḥ
05,009.052c jagmuḥ sarve mahātmānaṃ manobhir viṣṇum avyayam
05,009.052e upaviṣṭā mandarāgre sarve vṛtravadhepsavaḥ
05,010.001 indra uvāca
05,010.001*0078_00 śalyaḥ
05,010.001*0078_01 ākhyānam uttamam idam itihāsaṃ purātanam
05,010.001*0078_02 śṛṇu me bhrātṛbhiḥ sārdhaṃ draupadyā ca jayāvaham
05,010.001*0079_01 evaṃ vicintya vibudhaiḥ śakras tribhuvaneśvaraḥ
05,010.001*0079_02 vṛtrasya maraṇopāyaṃ punar vacanam abravīt
05,010.001*0080_01 sarvaṃ vyāptaṃ jagat tena vṛtreṇetīha naḥ śrutam
05,010.001*0080_02 vṛtrabhūteṣu lokeṣu bhayam indram upāgamat
05,010.001*0080_03 athendro hi mahātejāḥ sametya saha devataiḥ
05,010.001*0080_04 amantrayata tejasvī vṛtrasya vadhakāraṇāt
05,010.001a sarvaṃ vyāptam idaṃ devā vṛtreṇa jagad avyayam
05,010.001c na hy asya sadṛśaṃ kiṃ cit pratighātāya yad bhavet
05,010.002a samartho hy abhavaṃ pūrvam asamartho 'smi sāṃpratam
05,010.002c kathaṃ kuryāṃ nu bhadraṃ vo duṣpradharṣaḥ sa me mataḥ
05,010.003a tejasvī ca mahātmā ca yuddhe cāmitavikramaḥ
05,010.003c graset tribhuvanaṃ sarvaṃ sadevāsuramānuṣam
05,010.004a tasmād viniścayam imaṃ śṛṇudhvaṃ me divaukasaḥ
05,010.004c viṣṇoḥ kṣayam upāgamya sametya ca mahātmanā
05,010.004e tena saṃmantrya vetsyāmo vadhopāyaṃ durātmanaḥ
05,010.005 śalya uvāca
05,010.005a evam ukte maghavatā devāḥ sarṣigaṇās tadā
05,010.005b*0081_01 praṇipatya mahātmānaṃ sarvabhūtanamaskṛtam
05,010.005c śaraṇyaṃ śaraṇaṃ devaṃ jagmur viṣṇuṃ mahābalam
05,010.006a ūcuś ca sarve deveśaṃ viṣṇuṃ vṛtrabhayārditāḥ
05,010.006c tvayā lokās trayaḥ krāntās tribhir vikramaṇaiḥ prabho
05,010.007a amṛtaṃ cāhṛtaṃ viṣṇo daityāś ca nihatā raṇe
05,010.007c baliṃ baddhvā mahādaityaṃ śakro devādhipaḥ kṛtaḥ
05,010.008a tvaṃ prabhuḥ sarvalokānāṃ tvayā sarvam idaṃ tatam
05,010.008c tvaṃ hi deva mahādevaḥ sarvalokanamaskṛtaḥ
05,010.008d*0082_01 gandharvoragarakṣāṇāṃ sarveṣām amarottama
05,010.009a gatir bhava tvaṃ devānāṃ sendrāṇām amarottama
05,010.009c jagad vyāptam idaṃ sarvaṃ vṛtreṇāsurasūdana
05,010.010 viṣṇur uvāca
05,010.010a avaśyaṃ karaṇīyaṃ me bhavatāṃ hitam uttamam
05,010.010c tasmād upāyaṃ vakṣyāmi yathāsau na bhaviṣyati
05,010.011a gacchadhvaṃ sarṣigandharvā yatrāsau viśvarūpadhṛk
05,010.011c sāma tasya prayuñjadhvaṃ tata enaṃ vijeṣyatha
05,010.012a bhaviṣyati gatir devāḥ śakrasya mama tejasā
05,010.012c adṛśyaś ca pravekṣyāmi vajram asyāyudhottamam
05,010.013a gacchadhvam ṛṣibhiḥ sārdhaṃ gandharvaiś ca surottamāḥ
05,010.013c vṛtrasya saha śakreṇa saṃdhiṃ kuruta māciram
05,010.014 śalya uvāca
05,010.014a evam uktās tu devena ṛṣayas tridaśās tathā
05,010.014c yayuḥ sametya sahitāḥ śakraṃ kṛtvā puraḥsaram
05,010.014c*0083_01 **** **** cakruś caiva vibhor vacaḥ
05,010.014c*0083_02 tataḥ sametya vṛtreṇa
05,010.015a samīpam etya ca tadā sarva eva mahaujasaḥ
05,010.015c taṃ tejasā prajvalitaṃ pratapantaṃ diśo daśa
05,010.016a grasantam iva lokāṃs trīn sūryācandramasau yathā
05,010.016c dadṛśus tatra te vṛtraṃ śakreṇa saha devatāḥ
05,010.017a ṛṣayo 'tha tato 'bhyetya vṛtram ūcuḥ priyaṃ vacaḥ
05,010.017c vyāptaṃ jagad idaṃ sarvaṃ tejasā tava durjaya
05,010.018a na ca śaknoṣi nirjetuṃ vāsavaṃ bhūrivikramam
05,010.018c yudhyatoś cāpi vāṃ kālo vyatītaḥ sumahān iha
05,010.019a pīḍyante ca prajāḥ sarvāḥ sadevāsuramānavāḥ
05,010.019c sakhyaṃ bhavatu te vṛtra śakreṇa saha nityadā
05,010.019e avāpsyasi sukhaṃ tvaṃ ca śakralokāṃś ca śāśvatān
05,010.020a ṛṣivākyaṃ niśamyātha sa vṛtraḥ sumahābalaḥ
05,010.020c uvāca tāṃs tadā sarvān praṇamya śirasāsuraḥ
05,010.021a sarve yūyaṃ mahābhāgā gandharvāś caiva sarvaśaḥ
05,010.021c yad brūta tac chrutaṃ sarvaṃ mamāpi śṛṇutānaghāḥ
05,010.022a saṃdhiḥ kathaṃ vai bhavitā mama śakrasya cobhayoḥ
05,010.022c tejasor hi dvayor devāḥ sakhyaṃ vai bhavitā katham
05,010.022d*0084_01 etad veditum icchāmi bruvantu ṛṣisattamāḥ
05,010.023 ṛṣaya ūcuḥ
05,010.023a sakṛt satāṃ saṃgataṃ lipsitavyaṃ; tataḥ paraṃ bhavitā bhavyam eva
05,010.023c nātikramet satpuruṣeṇa saṃgataṃ; tasmāt satāṃ saṃgataṃ lipsitavyam
05,010.024a dṛḍhaṃ satāṃ saṃgataṃ cāpi nityaṃ; brūyāc cārthaṃ hy arthakṛcchreṣu dhīraḥ
05,010.024c mahārthavat satpuruṣeṇa saṃgataṃ; tasmāt santaṃ na jighāṃseta dhīraḥ
05,010.025a indraḥ satāṃ saṃmataś ca nivāsaś ca mahātmanām
05,010.025c satyavādī hy adīnaś ca dharmavit suviniścitaḥ
05,010.026a tena te saha śakreṇa saṃdhir bhavatu śāśvataḥ
05,010.026c evaṃ viśvāsam āgaccha mā te bhūd buddhir anyathā
05,010.027 śalya uvāca
05,010.027a maharṣivacanaṃ śrutvā tān uvāca mahādyutiḥ
05,010.027c avaśyaṃ bhagavanto me mānanīyās tapasvinaḥ
05,010.028a bravīmi yad ahaṃ devās tat sarvaṃ kriyatām iha
05,010.028c tataḥ sarvaṃ kariṣyāmi yad ūcur māṃ dvijarṣabhāḥ
05,010.029a na śuṣkeṇa na cārdreṇa nāśmanā na ca dāruṇā
05,010.029c na śastreṇa na vajreṇa na divā na tathā niśi
05,010.030a vadhyo bhaveyaṃ viprendrāḥ śakrasya saha daivataiḥ
05,010.030c evaṃ me rocate saṃdhiḥ śakreṇa saha nityadā
05,010.031a bāḍham ity eva ṛṣayas tam ūcur bharatarṣabha
05,010.031c evaṃ kṛte tu saṃdhāne vṛtraḥ pramudito 'bhavat
05,010.031d*0085_01 tataḥ saṃdhiṃ mithaḥ kṛtvā ṛṣayo dīptatejasaḥ
05,010.031d*0085_02 śakrasya saha vṛtreṇa punar jagmur yathāgatam
05,010.031d*0086_01 atha dīrghasya kālasya śakraḥ saṃcintya bhārata
05,010.032a yattaḥ sadābhavac cāpi śakro 'marṣasamanvitaḥ
05,010.032c vṛtrasya vadhasaṃyuktān upāyān anucintayan
05,010.032e randhrānveṣī samudvignaḥ sadābhūd balavṛtrahā
05,010.032f*0087_01 abhisaṃdhir mahendrasya saṃdhikarmaṇi yaḥ kṛtaḥ
05,010.032f*0087_02 ṛṣibhis tv īritaṃ yac ca mahendras tad anusmaran
05,010.033a sa kadā cit samudrānte tam apaśyan mahāsuram
05,010.033c saṃdhyākāla upāvṛtte muhūrte ramyadāruṇe
05,010.034a tataḥ saṃcintya bhagavān varadānaṃ mahātmanaḥ
05,010.034c saṃdhyeyaṃ vartate raudrā na rātrir divasaṃ na ca
05,010.034d*0088_01 varaś cānena saṃprāpto hy avadhyo daivatair api
05,010.034d*0088_02 tat kathaṃ tv iha kartavyam upāyaṃ cintaye sadā
05,010.034e vṛtraś cāvaśyavadhyo 'yaṃ mama sarvaharo ripuḥ
05,010.035a yadi vṛtraṃ na hanmy adya vañcayitvā mahāsuram
05,010.035c mahābalaṃ mahākāyaṃ na me śreyo bhaviṣyati
05,010.036a evaṃ saṃcintayann eva śakro viṣṇum anusmaran
05,010.036c atha phenaṃ tadāpaśyat samudre parvatopamam
05,010.037a nāyaṃ śuṣko na cārdro 'yaṃ na ca śastram idaṃ tathā
05,010.037c enaṃ kṣepsyāmi vṛtrasya kṣaṇād eva naśiṣyati
05,010.038a savajram atha phenaṃ taṃ kṣipraṃ vṛtre nisṛṣṭavān
05,010.038b*0089_01 jagrāha ca sa taṃ phenam indro vṛtranibarhaṇam
05,010.038b*0089_02 nigṛhya śakro bāhubhyāṃ prāhiṇod vṛtramastake
05,010.038c praviśya phenaṃ taṃ viṣṇur atha vṛtraṃ vyanāśayat
05,010.039a nihate tu tato vṛtre diśo vitimirābhavan
05,010.039c pravavau ca śivo vāyuḥ prajāś ca jahṛṣus tadā
05,010.040a tato devāḥ sagandharvā yakṣarākṣasapannagāḥ
05,010.040c ṛṣayaś ca mahendraṃ tam astuvan vividhaiḥ stavaiḥ
05,010.041a namaskṛtaḥ sarvabhūtaiḥ sarvabhūtāni sāntvayan
05,010.041c hataśatruḥ prahṛṣṭātmā vāsavaḥ saha daivataiḥ
05,010.041e viṣṇuṃ tribhuvanaśreṣṭhaṃ pūjayām āsa dharmavit
05,010.042a tato hate mahāvīrye vṛtre devabhayaṃkare
05,010.042c anṛtenābhibhūto 'bhūc chakraḥ paramadurmanāḥ
05,010.042e traiśīrṣayābhibhūtaś ca sa pūrvaṃ brahmahatyayā
05,010.042f*0090_01 mahādevasya bhūtaiś ca sa punar brahmahann iti
05,010.042f*0090_02 ākruṣṭo nirbhayair bhūyo vrīḍito balavṛtrahā
05,010.043a so 'ntam āśritya lokānāṃ naṣṭasaṃjño vicetanaḥ
05,010.043c na prājñāyata devendras tv abhibhūtaḥ svakalmaṣaiḥ
05,010.043e praticchanno vasaty apsu ceṣṭamāna ivoragaḥ
05,010.044a tataḥ pranaṣṭe devendre brahmahatyābhayārdite
05,010.044c bhūmiḥ pradhvastasaṃkāśā nirvṛkṣā śuṣkakānanā
05,010.044e vicchinnasrotaso nadyaḥ sarāṃsy anudakāni ca
05,010.045a saṃkṣobhaś cāpi sattvānām anāvṛṣṭikṛto 'bhavat
05,010.045c devāś cāpi bhṛśaṃ trastās tathā sarve maharṣayaḥ
05,010.046a arājakaṃ jagat sarvam abhibhūtam upadravaiḥ
05,010.046b*0091_01 rājā vā kriyatām adya mahendro vātha mṛgyatām
05,010.046c tato bhītābhavan devāḥ ko no rājā bhaved iti
05,010.047a divi devarṣayaś cāpi devarājavinākṛtāḥ
05,010.047c na ca sma kaś cid devānāṃ rājyāya kurute manaḥ
05,011.001 śalya uvāca
05,011.001a ṛṣayo 'thābruvan sarve devāś ca tridaśeśvarāḥ
05,011.001c ayaṃ vai nahuṣaḥ śrīmān devarājye 'bhiṣicyatām
05,011.001d*0092_01 tejasvī ca yaśasvī ca dhārmikaś caiva nityadā
05,011.001e te gatvāthābruvan sarve rājā no bhava pārthiva
05,011.001e*0093_01 **** **** devāś ca tridiveśvarāḥ
05,011.001e*0093_02 nahuṣaṃ tvaṃ mahābāho
05,011.002a sa tān uvāca nahuṣo devān ṛṣigaṇāṃs tathā
05,011.002c pitṛbhiḥ sahitān rājan parīpsan hitam ātmanaḥ
05,011.003a durbalo 'haṃ na me śaktir bhavatāṃ paripālane
05,011.003c balavāñ jāyate rājā balaṃ śakre hi nityadā
05,011.004a tam abruvan punaḥ sarve devāḥ sarṣipurogamāḥ
05,011.004c asmākaṃ tapasā yuktaḥ pāhi rājyaṃ triviṣṭape
05,011.005a parasparabhayaṃ ghoram asmākaṃ hi na saṃśayaḥ
05,011.005c abhiṣicyasva rājendra bhava rājā triviṣṭape
05,011.006a devadānavayakṣāṇām ṛṣīṇāṃ rakṣasāṃ tathā
05,011.006c pitṛgandharvabhūtānāṃ cakṣurviṣayavartinām
05,011.006e teja ādāsyase paśyan balavāṃś ca bhaviṣyasi
05,011.007a dharmaṃ puraskṛtya sadā sarvalokādhipo bhava
05,011.007c brahmarṣīṃś cāpi devāṃś ca gopāyasva triviṣṭape
05,011.007d*0094_01 abhiṣiktaḥ sa rājendra tato rājā triviṣṭape
05,011.007d*0094_02 dharmaṃ puraskṛtya tadā sarvalokādhipo 'bhavat
05,011.007d*0095_01 om ity ukte 'tha nahuṣo devarājye 'bhiṣecitaḥ
05,011.008a sudurlabhaṃ varaṃ labdhvā prāpya rājyaṃ triviṣṭape
05,011.008c dharmātmā satataṃ bhūtvā kāmātmā samapadyata
05,011.009a devodyāneṣu sarveṣu nandanopavaneṣu ca
05,011.009c kailāse himavatpṛṣṭhe mandare śvetaparvate
05,011.009e sahye mahendre malaye samudreṣu saritsu ca
05,011.010a apsarobhiḥ parivṛto devakanyāsamāvṛtaḥ
05,011.010c nahuṣo devarājaḥ san krīḍan bahuvidhaṃ tadā
05,011.011a śṛṇvan divyā bahuvidhāḥ kathāḥ śrutimanoharāḥ
05,011.011c vāditrāṇi ca sarvāṇi gītaṃ ca madhurasvaram
05,011.012a viśvāvasur nāradaś ca gandharvāpsarasāṃ gaṇāḥ
05,011.012c ṛtavaḥ ṣaṭ ca devendraṃ mūrtimanta upasthitāḥ
05,011.012e mārutaḥ surabhir vāti manojñaḥ sukhaśītalaḥ
05,011.013a evaṃ hi krīḍatas tasya nahuṣasya mahātmanaḥ
05,011.013c saṃprāptā darśanaṃ devī śakrasya mahiṣī priyā
05,011.014a sa tāṃ saṃdṛśya duṣṭātmā prāha sarvān sabhāsadaḥ
05,011.014c indrasya mahiṣī devī kasmān māṃ nopatiṣṭhati
05,011.015a aham indro 'smi devānāṃ lokānāṃ ca tatheśvaraḥ
05,011.015c āgacchatu śacī mahyaṃ kṣipram adya niveśanam
05,011.016a tac chrutvā durmanā devī bṛhaspatim uvāca ha
05,011.016c rakṣa māṃ nahuṣād brahmaṃs tavāsmi śaraṇaṃ gatā
05,011.017a sarvalakṣaṇasaṃpannāṃ brahmas tvaṃ māṃ prabhāṣase
05,011.017c devarājasya dayitām atyantasukhabhāginīm
05,011.018a avaidhavyena saṃyuktām ekapatnīṃ pativratām
05,011.018c uktavān asi māṃ pūrvam ṛtāṃ tāṃ kuru vai giram
05,011.019a noktapūrvaṃ ca bhagavan mṛṣā te kiṃ cid īśvara
05,011.019c tasmād etad bhavet satyaṃ tvayoktaṃ dvijasattama
05,011.020a bṛhaspatir athovāca indrāṇīṃ bhayamohitām
05,011.020c yad uktāsi mayā devi satyaṃ tad bhavitā dhruvam
05,011.021a drakṣyase devarājānam indraṃ śīghram ihāgatam
05,011.021c na bhetavyaṃ ca nahuṣāt satyam etad bravīmi te
05,011.021e samānayiṣye śakreṇa nacirād bhavatīm aham
05,011.022a atha śuśrāva nahuṣa indrāṇīṃ śaraṇaṃ gatām
05,011.022c bṛhaspater aṅgirasaś cukrodha sa nṛpas tadā
05,012.001 śalya uvāca
05,012.001a kruddhaṃ tu nahuṣaṃ jñātvā devāḥ sarṣipurogamāḥ
05,012.001c abruvan devarājānaṃ nahuṣaṃ ghoradarśanam
05,012.002a devarāja jahi krodhaṃ tvayi kruddhe jagadvibho
05,012.002c trastaṃ sāsuragandharvaṃ sakiṃnaramahoragam
05,012.003a jahi krodham imaṃ sādho na krudhyanti bhavadvidhāḥ
05,012.003c parasya patnī sā devī prasīdasva sureśvara
05,012.004a nivartaya manaḥ pāpāt paradārābhimarśanāt
05,012.004c devarājo 'si bhadraṃ te prajā dharmeṇa pālaya
05,012.005a evam ukto na jagrāha tad vacaḥ kāmamohitaḥ
05,012.005c atha devān uvācedam indraṃ prati surādhipaḥ
05,012.006a ahalyā dharṣitā pūrvam ṛṣipatnī yaśasvinī
05,012.006c jīvato bhartur indreṇa sa vaḥ kiṃ na nivāritaḥ
05,012.007a bahūni ca nṛśaṃsāni kṛtānīndreṇa vai purā
05,012.007c vaidharmyāṇy upadhāś caiva sa vaḥ kiṃ na nivāritaḥ
05,012.008a upatiṣṭhatu māṃ devī etad asyā hitaṃ param
05,012.008c yuṣmākaṃ ca sadā devāḥ śivam evaṃ bhaviṣyati
05,012.009 devā ūcuḥ
05,012.009a indrāṇīm ānayiṣyāmo yathecchasi divaspate
05,012.009c jahi krodham imaṃ vīra prīto bhava sureśvara
05,012.010 śalya uvāca
05,012.010a ity uktvā te tadā devā ṛṣibhiḥ saha bhārata
05,012.010c jagmur bṛhaspatiṃ vaktum indrāṇīṃ cāśubhaṃ vacaḥ
05,012.011a jānīmaḥ śaraṇaṃ prāptam indrāṇīṃ tava veśmani
05,012.011c dattābhayāṃ ca viprendra tvayā devarṣisattama
05,012.012a te tvāṃ devāḥ sagandharvā ṛṣayaś ca mahādyute
05,012.012c prasādayanti cendrāṇī nahuṣāya pradīyatām
05,012.013a indrād viśiṣṭo nahuṣo devarājo mahādyutiḥ
05,012.013c vṛṇotv iyaṃ varārohā bhartṛtve varavarṇinī
05,012.014a evam ukte tu sā devī bāṣpam utsṛjya sasvaram
05,012.014c uvāca rudatī dīnā bṛhaspatim idaṃ vacaḥ
05,012.015a nāham icchāmi nahuṣaṃ patim anvāsya taṃ prabhum
05,012.015c śaraṇāgatāsmi te brahmaṃs trāhi māṃ mahato bhayāt
05,012.015d*0096_01 evam uktas tayā devyā vākyam āha bṛhaspatiḥ
05,012.016 bṛhaspatir uvāca
05,012.016a śaraṇāgatāṃ na tyajeyam indrāṇi mama niścitam
05,012.016c dharmajñāṃ dharmaśīlāṃ ca na tyaje tvām anindite
05,012.017a nākāryaṃ kartum icchāmi brāhmaṇaḥ san viśeṣataḥ
05,012.017c śrutadharmā satyaśīlo jānan dharmānuśāsanam
05,012.018a nāham etat kariṣyāmi gacchadhvaṃ vai surottamāḥ
05,012.018c asmiṃś cārthe purā gītaṃ brahmaṇā śrūyatām idam
05,012.019a na tasya bījaṃ rohati bījakāle; na cāsya varṣaṃ varṣati varṣakāle
05,012.019c bhītaṃ prapannaṃ pradadāti śatrave; na so 'ntaraṃ labhate trāṇam icchan
05,012.020a mogham annaṃ vindati cāpy acetāḥ; svargāl lokād bhraśyati naṣṭaceṣṭaḥ
05,012.020c bhītaṃ prapannaṃ pradadāti yo vai; na tasya havyaṃ pratigṛhṇanti devāḥ
05,012.021a pramīyate cāsya prajā hy akāle; sadā vivāsaṃ pitaro 'sya kurvate
05,012.021c bhītaṃ prapannaṃ pradadāti śatrave; sendrā devāḥ praharanty asya vajram
05,012.022a etad evaṃ vijānan vai na dāsyāmi śacīm imām
05,012.022c indrāṇīṃ viśrutāṃ loke śakrasya mahiṣīṃ priyām
05,012.023a asyā hitaṃ bhaved yac ca mama cāpi hitaṃ bhavet
05,012.023c kriyatāṃ tat suraśreṣṭhā na hi dāsyāmy ahaṃ śacīm
05,012.024 śalya uvāca
05,012.024a atha devās tam evāhur gurum aṅgirasāṃ varam
05,012.024c kathaṃ sunītaṃ tu bhaven mantrayasva bṛhaspate
05,012.025 bṛhaspatir uvāca
05,012.025a nahuṣaṃ yācatāṃ devī kiṃ cit kālāntaraṃ śubhā
05,012.025c indrāṇīhitam etad dhi tathāsmākaṃ bhaviṣyati
05,012.026a bahuvighnakaraḥ kālaḥ kālaḥ kālaṃ nayiṣyati
05,012.026c darpito balavāṃś cāpi nahuṣo varasaṃśrayāt
05,012.027 śalya uvāca
05,012.027a tatas tena tathokte tu prītā devās tam abruvan
05,012.027c brahman sādhv idam uktaṃ te hitaṃ sarvadivaukasām
05,012.027e evam etad dvijaśreṣṭha devī ceyaṃ prasādyatām
05,012.028a tataḥ samastā indrāṇīṃ devāḥ sāgnipurogamāḥ
05,012.028c ūcur vacanam avyagrā lokānāṃ hitakāmyayā
05,012.029a tvayā jagad idaṃ sarvaṃ dhṛtaṃ sthāvarajaṅgamam
05,012.029c ekapatny asi satyā ca gacchasva nahuṣaṃ prati
05,012.030a kṣipraṃ tvām abhikāmaś ca vinaśiṣyati pārthivaḥ
05,012.030c nahuṣo devi śakraś ca suraiśvaryam avāpsyati
05,012.031a evaṃ viniścayaṃ kṛtvā indrāṇī kāryasiddhaye
05,012.031c abhyagacchata savrīḍā nahuṣaṃ ghoradarśanam
05,012.032a dṛṣṭvā tāṃ nahuṣaś cāpi vayorūpasamanvitām
05,012.032c samahṛṣyata duṣṭātmā kāmopahatacetanaḥ
05,013.001 śalya uvāca
05,013.001a atha tām abravīd dṛṣṭvā nahuṣo devarāṭ tadā
05,013.001c trayāṇām api lokānām aham indraḥ śucismite
05,013.001e bhajasva māṃ varārohe patitve varavarṇini
05,013.002a evam uktā tu sā devī nahuṣeṇa pativratā
05,013.002c prāvepata bhayodvignā pravāte kadalī yathā
05,013.003a namasya sā tu brahmāṇaṃ kṛtvā śirasi cāñjalim
05,013.003c devarājam athovāca nahuṣaṃ ghoradarśanam
05,013.004a kālam icchāmy ahaṃ labdhuṃ kiṃ cit tvattaḥ sureśvara
05,013.004c na hi vijñāyate śakraḥ prāptaḥ kiṃ vā kva vā gataḥ
05,013.005a tattvam etat tu vijñāya yadi na jñāyate prabho
05,013.005c tato 'haṃ tvām upasthāsye satyam etad bravīmi te
05,013.005e evam uktaḥ sa indrāṇyā nahuṣaḥ prītimān abhūt
05,013.006 nahuṣa uvāca
05,013.006a evaṃ bhavatu suśroṇi yathā mām abhibhāṣase
05,013.006c jñātvā cāgamanaṃ kāryaṃ satyam etad anusmareḥ
05,013.007 śalya uvāca
05,013.007a nahuṣeṇa visṛṣṭā ca niścakrāma tataḥ śubhā
05,013.007c bṛhaspatiniketaṃ sā jagāma ca tapasvinī
05,013.008a tasyāḥ saṃśrutya ca vaco devāḥ sāgnipurogamāḥ
05,013.008c mantrayām āsur ekāgrāḥ śakrārthaṃ rājasattama
05,013.009a devadevena saṃgamya viṣṇunā prabhaviṣṇunā
05,013.009c ūcuś cainaṃ samudvignā vākyaṃ vākyaviśāradāḥ
05,013.010a brahmahatyābhibhūto vai śakraḥ suragaṇeśvaraḥ
05,013.010b*0097_01 kva gato neti jānīmo devadeva jagatpate
05,013.010b*0098_01 avijñātaḥ suragaṇair gato na jñāyate prabho
05,013.010c gatiś ca nas tvaṃ deveśa pūrvajo jagataḥ prabhuḥ
05,013.010e rakṣārthaṃ sarvabhūtānāṃ viṣṇutvam upajagmivān
05,013.011a tvadvīryān nihate vṛtre vāsavo brahmahatyayā
05,013.011c vṛtaḥ suragaṇaśreṣṭha mokṣaṃ tasya vinirdiśa
05,013.012a teṣāṃ tad vacanaṃ śrutvā devānāṃ viṣṇur abravīt
05,013.012c mām eva yajatāṃ śakraḥ pāvayiṣyāmi vajriṇam
05,013.013a puṇyena hayamedhena mām iṣṭvā pākaśāsanaḥ
05,013.013c punar eṣyati devānām indratvam akutobhayaḥ
05,013.014a svakarmabhiś ca nahuṣo nāśaṃ yāsyati durmatiḥ
05,013.014c kaṃ cit kālam imaṃ devā marṣayadhvam atandritāḥ
05,013.014d*0099_00 śalya uvāca
05,013.014d*0099_01 viṣṇur visarjayām āsa devān sarṣipurogamān
05,013.015a śrutvā viṣṇoḥ śubhāṃ satyāṃ tāṃ vāṇīm amṛtopamām
05,013.015c tataḥ sarve suragaṇāḥ sopādhyāyāḥ saharṣibhiḥ
05,013.015e yatra śakro bhayodvignas taṃ deśam upacakramuḥ
05,013.016a tatrāśvamedhaḥ sumahān mahendrasya mahātmanaḥ
05,013.016c vavṛte pāvanārthaṃ vai brahmahatyāpaho nṛpa
05,013.017a vibhajya brahmahatyāṃ tu vṛkṣeṣu ca nadīṣu ca
05,013.017c parvateṣu pṛthivyāṃ ca strīṣu caiva yudhiṣṭhira
05,013.018a saṃvibhajya ca bhūteṣu visṛjya ca sureśvaraḥ
05,013.018c vijvaraḥ pūtapāpmā ca vāsavo 'bhavad ātmavān
05,013.019a akampyaṃ nahuṣaṃ sthānād dṛṣṭvā ca balasūdanaḥ
05,013.019c tejoghnaṃ sarvabhūtānāṃ varadānāc ca duḥsaham
05,013.020a tataḥ śacīpatir vīraḥ punar eva vyanaśyata
05,013.020c adṛśyaḥ sarvabhūtānāṃ kālākāṅkṣī cacāra ha
05,013.021a pranaṣṭe tu tataḥ śakre śacī śokasamanvitā
05,013.021c hā śakreti tadā devī vilalāpa suduḥkhitā
05,013.022a yadi dattaṃ yadi hutaṃ guravas toṣitā yadi
05,013.022c ekabhartṛtvam evāstu satyaṃ yady asti vā mayi
05,013.023a puṇyāṃ cemām ahaṃ divyāṃ pravṛttām uttarāyaṇe
05,013.023c devīṃ rātriṃ namasyāmi sidhyatāṃ me manorathaḥ
05,013.024a prayatā ca niśāṃ devīm upātiṣṭhata tatra sā
05,013.024c pativratātvāt satyena sopaśrutim athākarot
05,013.024d*0100_01 sā dṛṣṭvā tāṃ tato devīṃ pratyuvāca yaśasvinī
05,013.025a yatrāste devarājo 'sau taṃ deśaṃ darśayasva me
05,013.025c ity āhopaśrutiṃ devī satyaṃ satyena dṛśyatām
05,014.001 śalya uvāca
05,014.001a athaināṃ rupiṇīṃ sādhvīm upātiṣṭhad upaśrutiḥ
05,014.001c tāṃ vayorūpasaṃpannāṃ dṛṣṭvā devīm upasthitām
05,014.002a indrāṇī saṃprahṛṣṭā sā saṃpūjyainām apṛcchata
05,014.002c icchāmi tvām ahaṃ jñātuṃ kā tvaṃ brūhi varānane
05,014.002d*0101_01 evam uktā tathendrāṇyā devī vākyam athābravīt
05,014.003 upaśrutir uvāca
05,014.003a upaśrutir ahaṃ devi tavāntikam upāgatā
05,014.003c darśanaṃ caiva saṃprāptā tava satyena toṣitā
05,014.004a pativratāsi yuktā ca yamena niyamena ca
05,014.004c darśayiṣyāmi te śakraṃ devaṃ vṛtraniṣūdanam
05,014.004e kṣipram anvehi bhadraṃ te drakṣyase surasattamam
05,014.005 śalya uvāca
05,014.005a tatas tāṃ prasthitāṃ devīm indrāṇī sā samanvagāt
05,014.005c devāraṇyāny atikramya parvatāṃś ca bahūṃs tataḥ
05,014.005e himavantam atikramya uttaraṃ pārśvam āgamat
05,014.006a samudraṃ ca samāsādya bahuyojanavistṛtam
05,014.006c āsasāda mahādvīpaṃ nānādrumalatāvṛtam
05,014.007a tatrāpaśyat saro divyaṃ nānāśakunibhir vṛtam
05,014.007c śatayojanavistīrṇaṃ tāvad evāyataṃ śubham
05,014.008a tatra divyāni padmāni pañcavarṇāni bhārata
05,014.008c ṣaṭpadair upagītāni praphullāni sahasraśaḥ
05,014.008d*0102_01 sarasas tasya madhye tu padminī mahatī śubhā
05,014.008d*0102_02 gaureṇonnatanālena padmena mahatā vṛtā
05,014.009a padmasya bhittvā nālaṃ ca viveśa sahitā tayā
05,014.009c bisatantupraviṣṭaṃ ca tatrāpaśyac chatakratum
05,014.010a taṃ dṛṣṭvā ca susūkṣmeṇa rūpeṇāvasthitaṃ prabhum
05,014.010c sūkṣmarūpadharā devī babhūvopaśrutiś ca sā
05,014.011a indraṃ tuṣṭāva cendrāṇī viśrutaiḥ pūrvakarmabhiḥ
05,014.011c stūyamānas tato devaḥ śacīm āha puraṃdaraḥ
05,014.012a kimartham asi saṃprāptā vijñātaś ca kathaṃ tv aham
05,014.012b*0103_01 kena cāsmi tavākhyāta ihastho varavarṇini
05,014.012c tataḥ sā kathayām āsa nahuṣasya viceṣṭitam
05,014.013a indratvaṃ triṣu lokeṣu prāpya vīryamadānvitaḥ
05,014.013c darpāviṣṭaś ca duṣṭātmā mām uvāca śatakrato
05,014.013e upatiṣṭha mām iti krūraḥ kālaṃ ca kṛtavān mama
05,014.014a yadi na trāsyasi vibho kariṣyati sa māṃ vaśe
05,014.014c etena cāhaṃ saṃtaptā prāptā śakra tavāntikam
05,014.014e jahi raudraṃ mahābāho nahuṣaṃ pāpaniścayam
05,014.015a prakāśayasva cātmānaṃ daityadānavasūdana
05,014.015c tejaḥ samāpnuhi vibho devarājyaṃ praśādhi ca
05,014.015d*0104_01 yathaiva ca mahārāja tvayā vṛtro niṣūditaḥ
05,015.001 śalya uvāca
05,015.001a evam uktaḥ sa bhagavāñ śacyā punar athābravīt
05,015.001c vikramasya na kālo 'yaṃ nahuṣo balavattaraḥ
05,015.002a vivardhitaś ca ṛṣibhir havyaiḥ kavyaiś ca bhāmini
05,015.002c nītim atra vidhāsyāmi devi tāṃ kartum arhasi
05,015.003a guhyaṃ caitat tvayā kāryaṃ nākhyātavyaṃ śubhe kva cit
05,015.003c gatvā nahuṣam ekānte bravīhi tanumadhyame
05,015.004a ṛṣiyānena divyena mām upaihi jagatpate
05,015.004c evaṃ tava vaśe prītā bhaviṣyāmīti taṃ vada
05,015.005a ity uktā devarājena patnī sā kamalekṣaṇā
05,015.005c evam astv ity athoktvā tu jagāma nahuṣaṃ prati
05,015.006a nahuṣas tāṃ tato dṛṣṭvā vismito vākyam abravīt
05,015.006c svāgataṃ te varārohe kiṃ karomi śucismite
05,015.007a bhaktaṃ māṃ bhaja kalyāṇi kim icchasi manasvini
05,015.007c tava kalyāṇi yat kāryaṃ tat kariṣye sumadhyame
05,015.008a na ca vrīḍā tvayā kāryā suśroṇi mayi viśvasa
05,015.008c satyena vai śape devi kartāsmi vacanaṃ tava
05,015.009 indrāṇy uvāca
05,015.009a yo me tvayā kṛtaḥ kālas tam ākāṅkṣe jagatpate
05,015.009c tatas tvam eva bhartā me bhaviṣyasi surādhipa
05,015.010a kāryaṃ ca hṛdi me yat tad devarājāvadhāraya
05,015.010c vakṣyāmi yadi me rājan priyam etat kariṣyasi
05,015.010e vākyaṃ praṇayasaṃyuktaṃ tataḥ syāṃ vaśagā tava
05,015.011a indrasya vājino vāhā hastino 'tha rathās tathā
05,015.011c icchāmy aham ihāpūrvaṃ vāhanaṃ te surādhipa
05,015.011e yan na viṣṇor na rudrasya nāsurāṇāṃ na rakṣasām
05,015.012a vahantu tvāṃ mahārāja ṛṣayaḥ saṃgatā vibho
05,015.012c sarve śibikayā rājann etad dhi mama rocate
05,015.013a nāsureṣu na deveṣu tulyo bhavitum arhasi
05,015.013c sarveṣāṃ teja ādatsva svena vīryeṇa darśanāt
05,015.013e na te pramukhataḥ sthātuṃ kaś cid icchati vīryavān
05,015.014 śalya uvāca
05,015.014a evam uktas tu nahuṣaḥ prāhṛṣyata tadā kila
05,015.014c uvāca vacanaṃ cāpi surendras tām aninditām
05,015.015a apūrvaṃ vāhanam idaṃ tvayoktaṃ varavarṇini
05,015.015c dṛḍhaṃ me rucitaṃ devi tvadvaśo 'smi varānane
05,015.016a na hy alpavīryo bhavati yo vāhān kurute munīn
05,015.016c ahaṃ tapasvī balavān bhūtabhavyabhavatprabhuḥ
05,015.017a mayi kruddhe jagan na syān mayi sarvaṃ pratiṣṭhitam
05,015.017c devadānavagandharvāḥ kiṃnaroragarākṣasāḥ
05,015.018a na me kruddhasya paryāptāḥ sarve lokāḥ śucismite
05,015.018c cakṣuṣā yaṃ prapaśyāmi tasya tejo harāmy aham
05,015.018d*0105_01 aham indro 'smi devānāṃ lokānāṃ ca maheśvaraḥ
05,015.018d*0105_02 mayi havyaṃ ca kavyaṃ ca lokāś caiva sanātanāḥ
05,015.019a tasmāt te vacanaṃ devi kariṣyāmi na saṃśayaḥ
05,015.019c saptarṣayo māṃ vakṣyanti sarve brahmarṣayas tathā
05,015.019e paśya māhātmyam asmākam ṛddhiṃ ca varavarṇini
05,015.019f*0106_01 hataujaso mayā sarve devagandharvadānavāḥ
05,015.019f*0106_02 yad yasya tejaḥ paśyāmi tasya tejo harāmy aham
05,015.020a evam uktvā tu tāṃ devīṃ visṛjya ca varānanām
05,015.020b*0107_01 atha saṃcintya nahuṣo balavīryeṇa bhārata
05,015.020b*0107_02 visṛjya supratīkaṃ ca nāgam airāvataṃ tathā
05,015.020b*0107_03 haṃsayuktaṃ vimānaṃ ca hariyuktaṃ tathā ratham
05,015.020b*0107_04 sa tu darpeṇa mahatā paribhūya mahāmunīn
05,015.020c vimāne yojayitvā sa ṛṣīn niyamam āsthitān
05,015.021a abrahmaṇyo balopeto matto varamadena ca
05,015.021c kāmavṛttaḥ sa duṣṭātmā vāhayām āsa tān ṛṣīn
05,015.022a nahuṣeṇa visṛṣṭā ca bṛhaspatim uvāca sā
05,015.022c samayo 'lpāvaśeṣo me nahuṣeṇeha yaḥ kṛtaḥ
05,015.022e śakraṃ mṛgaya śīghraṃ tvaṃ bhaktāyāḥ kuru me dayām
05,015.023a bāḍham ity eva bhagavān bṛhaspatir uvāca tām
05,015.023c na bhetavyaṃ tvayā devi nahuṣād duṣṭacetasaḥ
05,015.024a na hy eṣa sthāsyati ciraṃ gata eṣa narādhamaḥ
05,015.024c adharmajño maharṣīṇāṃ vāhanāc ca hataḥ śubhe
05,015.025a iṣṭiṃ cāhaṃ kariṣyāmi vināśāyāsya durmateḥ
05,015.025c śakraṃ cādhigamiṣyāmi mā bhais tvaṃ bhadram astu te
05,015.026a tataḥ prajvālya vidhivaj juhāva paramaṃ haviḥ
05,015.026c bṛhaspatir mahātejā devarājopalabdhaye
05,015.026d*0108_01 hutvāgniṃ so 'bravīd rājañ chakram anviṣyatām iti
05,015.027a tasmāc ca bhagavān devaḥ svayam eva hutāśanaḥ
05,015.027c strīveṣam adbhutaṃ kṛtvā sahasāntaradhīyata
05,015.028a sa diśaḥ pradiśaś caiva parvatāṃś ca vanāni ca
05,015.028c pṛthivīṃ cāntarikṣaṃ ca vicīyātimanogatiḥ
05,015.028e nimeṣāntaramātreṇa bṛhaspatim upāgamat
05,015.029 agnir uvāca
05,015.029a bṛhaspate na paśyāmi devarājam ahaṃ kva cit
05,015.029c āpaḥ śeṣāḥ sadā cāpaḥ praveṣṭuṃ notsahāmy aham
05,015.029e na me tatra gatir brahman kim anyat karavāṇi te
05,015.030 śalya uvāca
05,015.030a tam abravīd devagurur apo viśa mahādyute
05,015.031 agnir uvāca
05,015.031a nāpaḥ praveṣṭuṃ śakṣyāmi kṣayo me 'tra bhaviṣyati
05,015.031c śaraṇaṃ tvāṃ prapanno 'smi svasti te 'stu mahādyute
05,015.032a adbhyo 'gnir brahmataḥ kṣatram aśmano loham utthitam
05,015.032c teṣāṃ sarvatragaṃ tejaḥ svāsu yoniṣu śāmyati
05,016.001 bṛhaspatir uvāca
05,016.001a tvam agne sarvadevānāṃ mukhaṃ tvam asi havyavāṭ
05,016.001c tvam antaḥ sarvabhūtānāṃ gūḍhaś carasi sākṣivat
05,016.002a tvām āhur ekaṃ kavayas tvām āhus trividhaṃ punaḥ
05,016.002c tvayā tyaktaṃ jagac cedaṃ sadyo naśyed dhutāśana
05,016.003a kṛtvā tubhyaṃ namo viprāḥ svakarmavijitāṃ gatim
05,016.003c gacchanti saha patnībhiḥ sutair api ca śāśvatīm
05,016.004a tvam evāgne havyavāhas tvam eva paramaṃ haviḥ
05,016.004c yajanti satrais tvām eva yajñaiś ca paramādhvare
05,016.005a sṛṣṭvā lokāṃs trīn imān havyavāha; prāpte kāle pacasi punaḥ samiddhaḥ
05,016.005c sarvasyāsya bhuvanasya prasūtis; tvam evāgne bhavasi punaḥ pratiṣṭhā
05,016.006a tvām agne jaladān āhur vidyutaś ca tvam eva hi
05,016.006c dahanti sarvabhūtāni tvatto niṣkramya hāyanāḥ
05,016.007a tvayy āpo nihitāḥ sarvās tvayi sarvam idaṃ jagat
05,016.007c na te 'sty aviditaṃ kiṃ cit triṣu lokeṣu pāvaka
05,016.008a svayoniṃ bhajate sarvo viśasvāpo 'viśaṅkitaḥ
05,016.008c ahaṃ tvāṃ vardhayiṣyāmi brāhmair mantraiḥ sanātanaiḥ
05,016.009 śalya uvāca
05,016.009a evaṃ stuto havyavāho bhagavān kavir uttamaḥ
05,016.009c bṛhaspatim athovāca prītimān vākyam uttamam
05,016.009e darśayiṣyāmi te śakraṃ satyam etad bravīmi te
05,016.010a praviśyāpas tato vahniḥ sasamudrāḥ sapalvalāḥ
05,016.010c ājagāma saras tac ca gūḍho yatra śatakratuḥ
05,016.011a atha tatrāpi padmāni vicinvan bharatarṣabha
05,016.011c anvapaśyat sa devendraṃ bisamadhyagataṃ sthitam
05,016.012a āgatya ca tatas tūrṇaṃ tam ācaṣṭa bṛhaspateḥ
05,016.012c aṇumātreṇa vapuṣā padmatantvāśritaṃ prabhum
05,016.013a gatvā devarṣigandharvaiḥ sahito 'tha bṛhaspatiḥ
05,016.013c purāṇaiḥ karmabhir devaṃ tuṣṭāva balasūdanam
05,016.014a mahāsuro hataḥ śakra namucir dāruṇas tvayā
05,016.014c śambaraś ca balaś caiva tathobhau ghoravikramau
05,016.015a śatakrato vivardhasva sarvāñ śatrūn niṣūdaya
05,016.015c uttiṣṭha vajrin saṃpaśya devarṣīṃś ca samāgatān
05,016.016a mahendra dānavān hatvā lokās trātās tvayā vibho
05,016.016c apāṃ phenaṃ samāsādya viṣṇutejopabṛṃhitam
05,016.016e tvayā vṛtro hataḥ pūrvaṃ devarāja jagatpate
05,016.017a tvaṃ sarvabhūteṣu vareṇya īḍyas; tvayā samaṃ vidyate neha bhūtam
05,016.017c tvayā dhāryante sarvabhūtāni śakra; tvaṃ devānāṃ mahimānaṃ cakartha
05,016.018a pāhi devān salokāṃś ca mahendra balam āpnuhi
05,016.018c evaṃ saṃstūyamānaś ca so 'vardhata śanaiḥ śanaiḥ
05,016.019a svaṃ caiva vapur āsthāya babhūva sa balānvitaḥ
05,016.019c abravīc ca guruṃ devo bṛhaspatim upasthitam
05,016.020a kiṃ kāryam avaśiṣṭaṃ vo hatas tvāṣṭro mahāsuraḥ
05,016.020c vṛtraś ca sumahākāyo grastuṃ lokān iyeṣa yaḥ
05,016.021 bṛhaspatir uvāca
05,016.021a mānuṣo nahuṣo rājā devarṣigaṇatejasā
05,016.021c devarājyam anuprāptaḥ sarvān no bādhate bhṛśam
05,016.022 indra uvāca
05,016.022a kathaṃ nu nahuṣo rājyaṃ devānāṃ prāpa durlabham
05,016.022c tapasā kena vā yuktaḥ kiṃvīryo vā bṛhaspate
05,016.022d*0109_01 tat sarvaṃ kathayadhvaṃ me yathendratvam upeyivān
05,016.023 bṛhaspatir uvāca
05,016.023*0110_01 tvayi praṇaṣṭe deveśa viśvaṃ pravyathitaṃ jagat
05,016.023*0110_02 parasparabhayodvignaṃ babhūvārtam arājakam
05,016.023*0110_03 tato devaiḥ sagandharvaiḥ sarṣisaṃghaiḥ sapāvakaiḥ
05,016.023*0110_04 mānuṣo nahuṣo rājā devarājye 'bhiṣecitaḥ
05,016.023a devā bhītāḥ śakram akāmayanta; tvayā tyaktaṃ mahad aindraṃ padaṃ tat
05,016.023c tadā devāḥ pitaro 'tharṣayaś ca; gandharvasaṃghāś ca sametya sarve
05,016.024a gatvābruvan nahuṣaṃ śakra tatra; tvaṃ no rājā bhava bhuvanasya goptā
05,016.024c tān abravīn nahuṣo nāsmi śakta; āpyāyadhvaṃ tapasā tejasā ca
05,016.025a evam uktair vardhitaś cāpi devai; rājābhavan nahuṣo ghoravīryaḥ
05,016.025c trailokye ca prāpya rājyaṃ tapasvinaḥ; kṛtvā vāhān yāti lokān durātmā
05,016.026a tejoharaṃ dṛṣṭiviṣaṃ sughoraṃ; mā tvaṃ paśyer nahuṣaṃ vai kadā cit
05,016.026c devāś ca sarve nahuṣaṃ bhayārtā; na paśyanto gūḍharūpāś caranti
05,016.027 śalya uvāca
05,016.027a evaṃ vadaty aṅgirasāṃ variṣṭhe; bṛhaspatau lokapālaḥ kuberaḥ
05,016.027c vaivasvataś caiva yamaḥ purāṇo; devaś ca somo varuṇaś cājagāma
05,016.028a te vai samāgamya mahendram ūcur; diṣṭyā tvāṣṭro nihataś caiva vṛtraḥ
05,016.028c diṣṭyā ca tvāṃ kuśalinam akṣataṃ ca; paśyāmo vai nihatāriṃ ca śakra
05,016.029a sa tān yathāvat pratibhāṣya śakraḥ; saṃcodayan nahuṣasyāntareṇa
05,016.029c rājā devānāṃ nahuṣo ghorarūpas; tatra sāhyaṃ dīyatāṃ me bhavadbhiḥ
05,016.029d*0111_01 **** **** ca hi lokapālān
05,016.029d*0111_02 sametya vai prītamanā mahendraḥ
05,016.029d*0111_03 uvāca cainān
05,016.030a te cābruvan nahuṣo ghorarūpo; dṛṣṭīviṣas tasya bibhīma deva
05,016.030c tvaṃ ced rājan nahuṣaṃ parājayes; tad vai vayaṃ bhāgam arhāma śakra
05,016.031a indro 'bravīd bhavatu bhavān apāṃ patir; yamaḥ kuberaś ca mahābhiṣekam
05,016.031c saṃprāpnuvantv adya sahaiva tena; ripuṃ jayāmo nahuṣaṃ ghoradṛṣṭim
05,016.032a tataḥ śakraṃ jvalano 'py āha bhāgaṃ; prayaccha mahyaṃ tava sāhyaṃ kariṣye
05,016.032c tam āha śakro bhavitāgne tavāpi; aindrāgno vai bhāga eko mahākratau
05,016.033a evaṃ saṃcintya bhagavān mahendraḥ pākaśāsanaḥ
05,016.033c kuberaṃ sarvayakṣāṇāṃ dhanānāṃ ca prabhuṃ tathā
05,016.034a vaivasvataṃ pitṝṇāṃ ca varuṇaṃ cāpy apāṃ tathā
05,016.034c ādhipatyaṃ dadau śakraḥ satkṛtya varadas tadā
05,017.001 śalya uvāca
05,017.001a atha saṃcintayānasya devarājasya dhīmataḥ
05,017.001c nahuṣasya vadhopāyaṃ lokapālaiḥ sahaiva taiḥ
05,017.001e tapasvī tatra bhagavān agastyaḥ pratyadṛśyata
05,017.002a so 'bravīd arcya devendraṃ diṣṭyā vai vardhate bhavān
05,017.002c viśvarūpavināśena vṛtrāsuravadhena ca
05,017.002d*0112_01 diṣṭyā hatāriṃ paśyāmo devarājaṃ śatakratum
05,017.002d*0112_02 diṣṭyā dharmaḥ sthito loke diṣṭyā lokāḥ pratiṣṭhitāḥ
05,017.002d*0113_01 diṣṭyā paśyāma devendra diṣṭyā lokān punarnavān
05,017.003a diṣṭyā ca nahuṣo bhraṣṭo devarājyāt puraṃdara
05,017.003c diṣṭyā hatāriṃ paśyāmi bhavantaṃ balasūdana
05,017.004 indra uvāca
05,017.004a svāgataṃ te maharṣe 'stu prīto 'haṃ darśanāt tava
05,017.004c pādyam ācamanīyaṃ ca gām arghyaṃ ca pratīccha me
05,017.005 śalya uvāca
05,017.005a pūjitaṃ copaviṣṭaṃ tam āsane munisattamam
05,017.005c paryapṛcchata deveśaḥ prahṛṣṭo brāhmaṇarṣabham
05,017.006a etad icchāmi bhagavan kathyamānaṃ dvijottama
05,017.006c paribhraṣṭaḥ kathaṃ svargān nahuṣaḥ pāpaniścayaḥ
05,017.007 agastya uvāca
05,017.007a śṛṇu śakra priyaṃ vākyaṃ yathā rājā durātmavān
05,017.007c svargād bhraṣṭo durācāro nahuṣo baladarpitaḥ
05,017.008a śramārtās tu vahantas taṃ nahuṣaṃ pāpakāriṇam
05,017.008c devarṣayo mahābhāgās tathā brahmarṣayo 'malāḥ
05,017.008e papracchuḥ saṃśayaṃ deva nahuṣaṃ jayatāṃ vara
05,017.009a ya ime brahmaṇā proktā mantrā vai prokṣaṇe gavām
05,017.009c ete pramāṇaṃ bhavata utāho neti vāsava
05,017.009e nahuṣo neti tān āha tamasā mūḍhacetanaḥ
05,017.010 ṛṣaya ūcuḥ
05,017.010a adharme saṃpravṛttas tvaṃ dharmaṃ na pratipadyase
05,017.010c pramāṇam etad asmākaṃ pūrvaṃ proktaṃ maharṣibhiḥ
05,017.011 agastya uvāca
05,017.011a tato vivadamānaḥ sa munibhiḥ saha vāsava
05,017.011c atha mām aspṛśan mūrdhni pādenādharmapīḍitaḥ
05,017.012a tenābhūd dhatatejāḥ sa niḥśrīkaś ca śacīpate
05,017.012c tatas tam aham āvignam avocaṃ bhayapīḍitam
05,017.013a yasmāt pūrvaiḥ kṛtaṃ brahma brahmarṣibhir anuṣṭhitam
05,017.013c aduṣṭaṃ dūṣayasi vai yac ca mūrdhny aspṛśaḥ padā
05,017.014a yac cāpi tvam ṛṣīn mūḍha brahmakalpān durāsadān
05,017.014c vāhān kṛtvā vāhayasi tena svargād dhataprabhaḥ
05,017.015a dhvaṃsa pāpa paribhraṣṭaḥ kṣīṇapuṇyo mahītalam
05,017.015c daśa varṣasahasrāṇi sarparūpadharo mahān
05,017.015e vicariṣyasi pūrṇeṣu punaḥ svargam avāpsyasi
05,017.015f*0114_01 dṛṣṭvā yudhiṣṭhiraṃ nāma tava vaṃśasamudbhavam
05,017.015f*0115_01 nihato brahmaśāpena prapadyasva triviṣṭapam
05,017.016a evaṃ bhraṣṭo durātmā sa devarājyād ariṃdama
05,017.016b*0116_01 nahuṣas tu sudurbuddhir durātmā pāpacetanaḥ
05,017.016c diṣṭyā vardhāmahe śakra hato brāhmaṇakaṇṭakaḥ
05,017.017a triviṣṭapaṃ prapadyasva pāhi lokāñ śacīpate
05,017.017c jitendriyo jitāmitraḥ stūyamāno maharṣibhiḥ
05,017.018 śalya uvāca
05,017.018a tato devā bhṛśaṃ tuṣṭā maharṣigaṇasaṃvṛtāḥ
05,017.018c pitaraś caiva yakṣāś ca bhujagā rākṣasās tathā
05,017.019a gandharvā devakanyāś ca sarve cāpsarasāṃ gaṇāḥ
05,017.019c sarāṃsi saritaḥ śailāḥ sāgarāś ca viśāṃ pate
05,017.020a upagamyābruvan sarve diṣṭyā vardhasi śatruhan
05,017.020c hataś ca nahuṣaḥ pāpo diṣṭyāgastyena dhīmatā
05,017.020e diṣṭyā pāpasamācāraḥ kṛtaḥ sarpo mahītale
05,018.001 śalya uvāca
05,018.001a tataḥ śakraḥ stūyamāno gandharvāpsarasāṃ gaṇaiḥ
05,018.001c airāvataṃ samāruhya dvipendraṃ lakṣaṇair yutam
05,018.002a pāvakaś ca mahātejā maharṣiś ca bṛhaspatiḥ
05,018.002c yamaś ca varuṇaś caiva kuberaś ca dhaneśvaraḥ
05,018.003a sarvair devaiḥ parivṛtaḥ śakro vṛtraniṣūdanaḥ
05,018.003c gandharvair apsarobhiś ca yātas tribhuvanaṃ prabhuḥ
05,018.004a sa sametya mahendrāṇyā devarājaḥ śatakratuḥ
05,018.004c mudā paramayā yuktaḥ pālayām āsa devarāṭ
05,018.005a tataḥ sa bhagavāṃs tatra aṅgirāḥ samadṛśyata
05,018.005c atharvavedamantraiś ca devendraṃ samapūjayat
05,018.006a tatas tu bhagavān indraḥ prahṛṣṭaḥ samapadyata
05,018.006c varaṃ ca pradadau tasmai atharvāṅgirase tadā
05,018.007a atharvāṅgirasaṃ nāma asmin vede bhaviṣyati
05,018.007c udāharaṇam etad dhi yajñabhāgaṃ ca lapsyase
05,018.008a evaṃ saṃpūjya bhagavān atharvāṅgirasaṃ tadā
05,018.008c vyasarjayan mahārāja devarājaḥ śatakratuḥ
05,018.009a saṃpūjya sarvāṃs tridaśān ṛṣīṃś cāpi tapodhanān
05,018.009c indraḥ pramudito rājan dharmeṇāpālayat prajāḥ
05,018.010a evaṃ duḥkham anuprāptam indreṇa saha bhāryayā
05,018.010c ajñātavāsaś ca kṛtaḥ śatrūṇāṃ vadhakāṅkṣayā
05,018.011a nātra manyus tvayā kāryo yat kliṣṭo 'si mahāvane
05,018.011c draupadyā saha rājendra bhrātṛbhiś ca mahātmabhiḥ
05,018.012a evaṃ tvam api rājendra rājyaṃ prāpsyasi bhārata
05,018.012c vṛtraṃ hatvā yathā prāptaḥ śakraḥ kauravanandana
05,018.013a durācāraś ca nahuṣo brahmadviṭ pāpacetanaḥ
05,018.013c agastyaśāpābhihato vinaṣṭaḥ śāśvatīḥ samāḥ
05,018.014a evaṃ tava durātmānaḥ śatravaḥ śatrusūdana
05,018.014c kṣipraṃ nāśaṃ gamiṣyanti karṇaduryodhanādayaḥ
05,018.015a tataḥ sāgaraparyantāṃ bhokṣyase medinīm imām
05,018.015c bhrātṛbhiḥ sahito vīra draupadyā ca sahābhibho
05,018.016a upākhyānam idaṃ śakravijayaṃ vedasaṃmitam
05,018.016c rājñā vyūḍheṣv anīkeṣu śrotavyaṃ jayam icchatā
05,018.017a tasmāt saṃśrāvayāmi tvāṃ vijayaṃ jayatāṃ vara
05,018.017c saṃstūyamānā vardhante mahātmāno yudhiṣṭhira
05,018.018a kṣatriyāṇām abhāvo 'yaṃ yudhiṣṭhira mahātmanām
05,018.018c duryodhanāparādhena bhīmārjunabalena ca
05,018.018d*0117_01 saṃgrāme saṃkṣayo ghoro bhaviṣyaty acirād iva
05,018.019a ākhyānam indravijayaṃ ya idaṃ niyataḥ paṭhet
05,018.019c dhūtapāpmā jitasvargaḥ sa pretyeha ca modate
05,018.020a na cārijaṃ bhayaṃ tasya na cāputro bhaven naraḥ
05,018.020c nāpadaṃ prāpnuyāt kāṃ cid dīrgham āyuś ca vindati
05,018.020e sarvatra jayam āpnoti na kadā cit parājayam
05,018.021 vaiśaṃpāyana uvāca
05,018.021a evam āśvāsito rājā śalyena bharatarṣabha
05,018.021c pūjayām āsa vidhivac chalyaṃ dharmabhṛtāṃ varaḥ
05,018.022a śrutvā śalyasya vacanaṃ kuntīputro yudhiṣṭhiraḥ
05,018.022c pratyuvāca mahābāhur madrarājam idaṃ vacaḥ
05,018.023a bhavān karṇasya sārathyaṃ kariṣyati na saṃśayaḥ
05,018.023c tatra tejovadhaḥ kāryaḥ karṇasya mama saṃstavaiḥ
05,018.024 śalya uvāca
05,018.024a evam etat kariṣyāmi yathā māṃ saṃprabhāṣase
05,018.024c yac cānyad api śakṣyāmi tat kariṣyāmy ahaṃ tava
05,018.025 vaiśaṃpāyana uvāca
05,018.025a tata āmantrya kaunteyāñ śalyo madrādhipas tadā
05,018.025c jagāma sabalaḥ śrīmān duryodhanam ariṃdamaḥ
05,019.001 vaiśaṃpāyana uvāca
05,019.001*0118_01 tataḥ śalyaḥ sahānīkaḥ kampayann iva medinīm
05,019.001*0118_02 jagāma dhārtarāṣṭrasya nagaraṃ nāgasāhvayam
05,019.001a yuyudhānas tato vīraḥ sātvatānāṃ mahārathaḥ
05,019.001c mahatā caturaṅgeṇa balenāgād yudhiṣṭhiram
05,019.002a tasya yodhā mahāvīryā nānādeśasamāgatāḥ
05,019.002c nānāpraharaṇā vīrāḥ śobhayāṃ cakrire balam
05,019.003a paraśvadhair bhiṇḍipālaiḥ śaktitomaramudgaraiḥ
05,019.003c śaktyṛṣṭiparaśuprāsaiḥ karavālaiś ca nirmalaiḥ
05,019.004a khaḍgakārmukaniryūhaiḥ śaraiś ca vividhair api
05,019.004c tailadhautaiḥ prakāśadbhis tad aśobhata vai balam
05,019.005a tasya meghaprakāśasya śastrais taiḥ śobhitasya ca
05,019.005c babhūva rūpaṃ sainyasya meghasyeva savidyutaḥ
05,019.006a akṣauhiṇī hi senā sā tadā yaudhiṣṭhiraṃ balam
05,019.006c praviśyāntardadhe rājan sāgaraṃ kunadī yathā
05,019.007a tathaivākṣauhiṇīṃ gṛhya cedīnām ṛṣabho balī
05,019.007c dhṛṣṭaketur upāgacchat pāṇḍavān amitaujasaḥ
05,019.008a māgadhaś ca jayatseno jārāsaṃdhir mahābalaḥ
05,019.008c akṣauhiṇyaiva sainyasya dharmarājam upāgamat
05,019.009a tathaiva pāṇḍyo rājendra sāgarānūpavāsibhiḥ
05,019.009c vṛto bahuvidhair yodhair yudhiṣṭhiram upāgamat
05,019.010a tasya sainyam atīvāsīt tasmin balasamāgame
05,019.010c prekṣaṇīyataraṃ rājan suveṣaṃ balavat tadā
05,019.011a drupadasyāpy abhūt senā nānādeśasamāgataiḥ
05,019.011c śobhitā puruṣaiḥ śūraiḥ putraiś cāsya mahārathaiḥ
05,019.012a tathaiva rājā matsyānāṃ virāṭo vāhinīpatiḥ
05,019.012c pārvatīyair mahīpālaiḥ sahitaḥ pāṇḍavān iyāt
05,019.013a itaś cetaś ca pāṇḍūnāṃ samājagmur mahātmanām
05,019.013c akṣauhiṇyas tu saptaiva vividhadhvajasaṃkulāḥ
05,019.013e yuyutsamānāḥ kurubhiḥ pāṇḍavān samaharṣayan
05,019.014a tathaiva dhārtarāṣṭrasya harṣaṃ samabhivardhayan
05,019.014c bhagadatto mahīpālaḥ senām akṣauhiṇīṃ dadau
05,019.015a tasya cīnaiḥ kirātaiś ca kāñcanair iva saṃvṛtam
05,019.015c babhau balam anādhṛṣyaṃ karṇikāravanaṃ yathā
05,019.016a tathā bhūriśravāḥ śūraḥ śalyaś ca kurunandana
05,019.016c duryodhanam upāyātāv akṣauhiṇyā pṛthak pṛthak
05,019.017a kṛtavarmā ca hārdikyo bhojāndhakabalaiḥ saha
05,019.017c akṣauhiṇyaiva senāyā duryodhanam upāgamat
05,019.018a tasya taiḥ puruṣavyāghrair vanamālādharair balam
05,019.018c aśobhata yathā mattair vanaṃ prakrīḍitair gajaiḥ
05,019.019a jayadrathamukhāś cānye sindhusauvīravāsinaḥ
05,019.019c ājagmuḥ pṛthivīpālāḥ kampayanta ivācalān
05,019.020a teṣām akṣauhiṇī senā bahulā vibabhau tadā
05,019.020c vidhūyamānā vātena bahurūpā ivāmbudāḥ
05,019.021a sudakṣiṇaś ca kāmbojo yavanaiś ca śakais tathā
05,019.021b*0119_01 ājagāma mahābāhur yavaneśaś ca pārthivaḥ
05,019.021c upājagāma kauravyam akṣauhiṇyā viśāṃ pate
05,019.022a tasya senāsamāvāyaḥ śalabhānām ivābabhau
05,019.022c sa ca saṃprāpya kauravyaṃ tatraivāntardadhe tadā
05,019.023a tathā māhiṣmatīvāsī nīlo nīlāyudhaiḥ saha
05,019.023c mahīpālo mahāvīryair dakṣiṇāpathavāsibhiḥ
05,019.024a āvantyau ca mahīpālau mahābalasusaṃvṛtau
05,019.024c pṛthag akṣauhiṇībhyāṃ tāv abhiyātau suyodhanam
05,019.025a kekayāś ca naravyāghrāḥ sodaryāḥ pañca pārthivāḥ
05,019.025c saṃharṣayantaḥ kauravyam akṣauhiṇyā samādravan
05,019.026a itaś cetaś ca sarveṣāṃ bhūmipānāṃ mahātmanām
05,019.026c tisro 'nyāḥ samavartanta vāhinyo bharatarṣabha
05,019.027a evam ekādaśāvṛttāḥ senā duryodhanasya tāḥ
05,019.027c yuyutsamānāḥ kaunteyān nānādhvajasamākulāḥ
05,019.028a na hāstinapure rājann avakāśo 'bhavat tadā
05,019.028c rājñāṃ sabalamukhyānāṃ prādhānyenāpi bhārata
05,019.029a tataḥ pañcanadaṃ caiva kṛtsnaṃ ca kurujāṅgalam
05,019.029c tathā rohitakāraṇyaṃ marubhūmiś ca kevalā
05,019.030a ahicchatraṃ kālakūṭaṃ gaṅgākūlaṃ ca bhārata
05,019.030c vāraṇā vāṭadhānaṃ ca yāmunaś caiva parvataḥ
05,019.031a eṣa deśaḥ suvistīrṇaḥ prabhūtadhanadhānyavān
05,019.031c babhūva kauraveyāṇāṃ balena susamākulaḥ
05,019.032a tatra sainyaṃ tathāyuktaṃ dadarśa sa purohitaḥ
05,019.032c yaḥ sa pāñcālarājena preṣitaḥ kauravān prati
05,020.001 vaiśaṃpāyana uvāca
05,020.001a sa tu kauravyam āsādya drupadasya purohitaḥ
05,020.001c satkṛto dhṛtarāṣṭreṇa bhīṣmeṇa vidureṇa ca
05,020.002a sarvaṃ kauśalyam uktvādau pṛṣṭvā caivam anāmayam
05,020.002c sarvasenāpraṇetṝṇāṃ madhye vākyam uvāca ha
05,020.003a sarvair bhavadbhir vidito rājadharmaḥ sanātanaḥ
05,020.003c vākyopādānahetos tu vakṣyāmi vidite sati
05,020.004a dhṛtarāṣṭraś ca pāṇḍuś ca sutāv ekasya viśrutau
05,020.004c tayoḥ samānaṃ draviṇaṃ paitṛkaṃ nātra saṃśayaḥ
05,020.005a dhṛtarāṣṭrasya ye putrās te prāptāḥ paitṛkaṃ vasu
05,020.005c pāṇḍuputrāḥ kathaṃ nāma na prāptāḥ paitṛkaṃ vasu
05,020.006a evaṃ gate pāṇḍaveyair viditaṃ vaḥ purā yathā
05,020.006c na prāptaṃ paitṛkaṃ dravyaṃ dhārtarāṣṭreṇa saṃvṛtam
05,020.007a prāṇāntikair apy upāyaiḥ prayatadbhir anekaśaḥ
05,020.007c śeṣavanto na śakitā nayituṃ yamasādanam
05,020.008a punaś ca vardhitaṃ rājyaṃ svabalena mahātmabhiḥ
05,020.008c chadmanāpahṛtaṃ kṣudrair dhārtarāṣṭraiḥ sasaubalaiḥ
05,020.009a tad apy anumataṃ karma tathāyuktam anena vai
05,020.009c vāsitāś ca mahāraṇye varṣāṇīha trayodaśa
05,020.010a sabhāyāṃ kleśitair vīraiḥ sahabhāryais tathā bhṛśam
05,020.010c araṇye vividhāḥ kleśāḥ saṃprāptās taiḥ sudāruṇāḥ
05,020.011a tathā virāṭanagare yonyantaragatair iva
05,020.011c prāptaḥ paramasaṃkleśo yathā pāpair mahātmabhiḥ
05,020.012a te sarve pṛṣṭhataḥ kṛtvā tat sarvaṃ pūrvakilbiṣam
05,020.012c sāmaiva kurubhiḥ sārdham icchanti kurupuṃgavāḥ
05,020.013a teṣāṃ ca vṛttam ājñāya vṛttaṃ duryodhanasya ca
05,020.013c anunetum ihārhanti dhṛtarāṣṭraṃ suhṛjjanāḥ
05,020.014a na hi te vigrahaṃ vīrāḥ kurvanti kurubhiḥ saha
05,020.014c avināśena lokasya kāṅkṣante pāṇḍavāḥ svakam
05,020.015a yaś cāpi dhārtarāṣṭrasya hetuḥ syād vigrahaṃ prati
05,020.015c sa ca hetur na mantavyo balīyāṃsas tathā hi te
05,020.016a akṣauhiṇyo hi saptaiva dharmaputrasya saṃgatāḥ
05,020.016c yuyutsamānāḥ kurubhiḥ pratīkṣante 'sya śāsanam
05,020.017a apare puruṣavyāghrāḥ sahasrākṣauhiṇīsamāḥ
05,020.017c sātyakir bhīmasenaś ca yamau ca sumahābalau
05,020.018a ekādaśaitāḥ pṛtanā ekataś ca samāgatāḥ
05,020.018c ekataś ca mahābāhur bahurūpo dhanaṃjayaḥ
05,020.019a yathā kirīṭī senābhyaḥ sarvābhyo vyatiricyate
05,020.019c evam eva mahābāhur vāsudevo mahādyutiḥ
05,020.020a bahulatvaṃ ca senānāṃ vikramaṃ ca kirīṭinaḥ
05,020.020c buddhimattāṃ ca kṛṣṇasya buddhvā yudhyeta ko naraḥ
05,020.021a te bhavanto yathādharmaṃ yathāsamayam eva ca
05,020.021c prayacchantu pradātavyaṃ mā vaḥ kālo 'tyagād ayam
05,021.001 vaiśaṃpāyana uvāca
05,021.001a tasya tad vacanaṃ śrutvā prajñāvṛddho mahādyutiḥ
05,021.001c saṃpūjyainaṃ yathākālaṃ bhīṣmo vacanam abravīt
05,021.002a diṣṭyā kuśalinaḥ sarve pāṇḍavāḥ saha bāndhavaiḥ
05,021.002c diṣṭyā sahāyavantaś ca diṣṭyā dharme ca te ratāḥ
05,021.003a diṣṭyā ca saṃdhikāmās te bhrātaraḥ kurunandanāḥ
05,021.003c diṣṭyā na yuddhamanasaḥ saha dāmodareṇa te
05,021.004a bhavatā satyam uktaṃ ca sarvam etan na saṃśayaḥ
05,021.004c atitīkṣṇaṃ tu te vākyaṃ brāhmaṇyād iti me matiḥ
05,021.005a asaṃśayaṃ kleśitās te vane ceha ca pāṇḍavāḥ
05,021.005c prāptāś ca dharmataḥ sarvaṃ pitur dhanam asaṃśayam
05,021.006a kirīṭī balavān pārthaḥ kṛtāstraś ca mahābalaḥ
05,021.006c ko hi pāṇḍusutaṃ yuddhe viṣaheta dhanaṃjayam
05,021.007a api vajradharaḥ sākṣāt kim utānye dhanurbhṛtaḥ
05,021.007c trayāṇām api lokānāṃ samartha iti me matiḥ
05,021.008a bhīṣme bruvati tad vākyaṃ dhṛṣṭam ākṣipya manyumān
05,021.008c duryodhanaṃ samālokya karṇo vacanam abravīt
05,021.009a na tan na viditaṃ brahmaṃl loke bhūtena kena cit
05,021.009c punaruktena kiṃ tena bhāṣitena punaḥ punaḥ
05,021.010a duryodhanārthe śakunir dyūte nirjitavān purā
05,021.010c samayena gato 'raṇyaṃ pāṇḍuputro yudhiṣṭhiraḥ
05,021.011a na taṃ samayam ādṛtya rājyam icchati paitṛkam
05,021.011c balam āśritya matsyānāṃ pāñcālānāṃ ca pārthivaḥ
05,021.012a duryodhano bhayād vidvan na dadyāt padam antataḥ
05,021.012c dharmatas tu mahīṃ kṛtsnāṃ pradadyāc chatrave 'pi ca
05,021.013a yadi kāṅkṣanti te rājyaṃ pitṛpaitāmahaṃ punaḥ
05,021.013c yathāpratijñaṃ kālaṃ taṃ carantu vanam āśritāḥ
05,021.014a tato duryodhanasyāṅke vartantām akutobhayāḥ
05,021.014c adhārmikām imāṃ buddhiṃ kuryur maurkhyād dhi kevalam
05,021.015a atha te dharmam utsṛjya yuddham icchanti pāṇḍavāḥ
05,021.015c āsādyemān kuruśreṣṭhān smariṣyanti vaco mama
05,021.016 bhīṣma uvāca
05,021.016a kiṃ nu rādheya vācā te karma tat smartum arhasi
05,021.016c eka eva yadā pārthaḥ ṣaḍ rathāñ jitavān yudhi
05,021.016d*0120_01 bahuśo jīyamānasya karma dṛṣṭaṃ tadaiva te
05,021.016d*0121_01 virāṭanagare dhīraḥ kiṃ tvaṃ tatraiva nāgataḥ
05,021.017a na ced evaṃ kariṣyāmo yad ayaṃ brāhmaṇo 'bravīt
05,021.017c dhruvaṃ yudhi hatās tena bhakṣayiṣyāma pāṃsukān
05,021.017d*0122_01 duryodhanaḥ sahāmātyo vinaṅkṣayati na saṃśayaḥ
05,021.018 vaiśaṃpāyana uvāca
05,021.018a dhṛtarāṣṭras tato bhīṣmam anumānya prasādya ca
05,021.018c avabhartsya ca rādheyam idaṃ vacanam abravīt
05,021.019a asmaddhitam idaṃ vākyaṃ bhīṣmaḥ śāṃtanavo 'bravīt
05,021.019b*0123_01 duryodhanasamakṣaṃ ca pārthivānāṃ ca saṃnidhau
05,021.019b*0123_02 eṣa vakṣyati dharmātmā vākyaṃ vākyaviśāradaḥ
05,021.019b*0124_01 asmad dhitam idaṃ vākyaṃ bhīṣmeṇoktaṃ mahātmanā
05,021.019c pāṇḍavānāṃ hitaṃ caiva sarvasya jagatas tathā
05,021.020a cintayitvā tu pārthebhyaḥ preṣayiṣyāmi saṃjayam
05,021.020c sa bhavān pratiyātv adya pāṇḍavān eva māciram
05,021.021a sa taṃ satkṛtya kauravyaḥ preṣayām āsa pāṇḍavān
05,021.021c sabhāmadhye samāhūya saṃjayaṃ vākyam abravīt
05,022.001 dhṛtarāṣṭra uvāca
05,022.001a prāptān āhuḥ saṃjaya pāṇḍuputrān; upaplavye tān vijānīhi gatvā
05,022.001c ajātaśatruṃ ca sabhājayethā; diṣṭyānagha grāmam upasthitas tvam
05,022.001d*0125_01 putro mahyaṃ mṛtyuvaśaṃ jagāma
05,022.001d*0125_02 duryodhanaḥ saṃjaya rāgabuddhiḥ
05,022.002a sarvān vadeḥ saṃjaya svastimantaḥ; kṛcchraṃ vāsam atadarhā niruṣya
05,022.002c teṣāṃ śāntir vidyate 'smāsu śīghraṃ; mithyopetānām upakāriṇāṃ satām
05,022.003a nāhaṃ kva cit saṃjaya pāṇḍavānāṃ; mithyāvṛttiṃ kāṃ cana jātv apaśyam
05,022.003c sarvāṃ śriyaṃ hy ātmavīryeṇa labdhvā; paryākārṣuḥ pāṇḍavā mahyam eva
05,022.004a doṣaṃ hy eṣāṃ nādhigacche parikṣan; nityaṃ kaṃ cid yena garheya pārthān
05,022.004c dharmārthābhyāṃ karma kurvanti nityaṃ; sukhapriyā nānurudhyanti kāmān
05,022.005a gharmaṃ śītaṃ kṣutpipāse tathaiva; nidrāṃ tandrīṃ krodhaharṣau pramādam
05,022.005c dhṛtyā caiva prajñayā cābhibhūya; dharmārthayogān prayatanti pārthāḥ
05,022.006a tyajanti mitreṣu dhanāni kāle; na saṃvāsāj jīryati maitram eṣām
05,022.006c yathārhamānārthakarā hi pārthās; teṣāṃ dveṣṭā nāsty ājamīḍhasya pakṣe
05,022.007a anyatra pāpād viṣamān mandabuddher; duryodhanāt kṣudratarāc ca karṇāt
05,022.007c teṣāṃ hīme hīnasukhapriyāṇāṃ; mahātmanāṃ saṃjanayanti tejaḥ
05,022.007d*0126_01 bhāgaṃ gantuṃ ghaṭate mandabuddhir
05,022.007d*0126_02 mahātmanāṃ saṃjaya dīptatejasām
05,022.008a utthānavīryaḥ sukham edhamāno; duryodhanaḥ sukṛtaṃ manyate tat
05,022.008c teṣāṃ bhāgaṃ yac ca manyeta bālaḥ; śakyaṃ hartuṃ jīvatāṃ pāṇḍavānām
05,022.009a yasyārjunaḥ padavīṃ keśavaś ca; vṛkodaraḥ sātyako 'jātaśatroḥ
05,022.009c mādrīputrau sṛñjayāś cāpi sarve; purā yuddhāt sādhu tasya pradānam
05,022.010a sa hy evaikaḥ pṛthivīṃ savyasācī; gāṇḍīvadhanvā praṇuded rathasthaḥ
05,022.010c tathā viṣṇuḥ keśavo 'py apradhṛṣyo; lokatrayasyādhipatir mahātmā
05,022.011a tiṣṭheta kas tasya martyaḥ purastād; yaḥ sarvadeveṣu vareṇya īḍyaḥ
05,022.011c parjanyaghoṣān pravapañ śaraughān; pataṃgasaṃghān iva śīghravegān
05,022.012a diśaṃ hy udīcīm api cottarān kurūn; gāṇḍīvadhanvaikaratho jigāya
05,022.012c dhanaṃ caiṣām āharat savyasācī; senānugān balidāṃś caiva cakre
05,022.013a yaś caiva devān khāṇḍave savyasācī; gāṇḍīvadhanvā prajigāya sendrān
05,022.013c upāharat phalguno jātavedase; yaśo mānaṃ vardhayan pāṇḍavānām
05,022.014a gadābhṛtāṃ nādya samo 'sti bhīmād; dhastyāroho nāsti samaś ca tasya
05,022.014c rathe 'rjunād āhur ahīnam enaṃ; bāhvor bale cāyutanāgavīryam
05,022.015a suśikṣitaḥ kṛtavairas tarasvī; dahet kruddhas tarasā dhārtarāṣṭrān
05,022.015c sadātyamarṣī balavān na śakyo; yuddhe jetuṃ vāsavenāpi sākṣāt
05,022.016a sucetasau balinau śīghrahastau; suśikṣitau bhrātarau phalgunena
05,022.016c śyenau yathā pakṣipūgān rujantau; mādrīputrau neha kurūn viśetām
05,022.016d*0127_01 etad balaṃ pūrṇam asmākam evaṃ
05,022.016d*0127_02 yat sātvatāṃ nāsti tṛtīyam anyat
05,022.017a teṣāṃ madhye vartamānas tarasvī; dhṛṣṭadyumnaḥ pāṇḍavānām ihaikaḥ
05,022.017c sahāmātyaḥ somakānāṃ prabarhaḥ; saṃtyaktātmā pāṇḍavānāṃ jayāya
05,022.017d*0128_01 ajātaśatruṃ prasaheta ko 'nyo
05,022.017d*0128_02 yeṣāṃ sa syād agraṇīr vṛṣṇisiṃhaḥ
05,022.018a sahoṣitaś caritārtho vayaḥsthaḥ; śālveyānām adhipo vai virāṭaḥ
05,022.018c saha putraiḥ pāṇḍavārthe ca śaśvad; yudhiṣṭhiraṃ bhakta iti śrutaṃ me
05,022.019a avaruddhā balinaḥ kekayebhyo; maheṣvāsā bhrātaraḥ pañca santi
05,022.019c kekayebhyo rājyam ākāṅkṣamāṇā; yuddhārthinaś cānuvasanti pārthān
05,022.020a sarve ca vīrāḥ pṛthivīpatīnāṃ; samānītāḥ pāṇḍavārthe niviṣṭāḥ
05,022.020c śūrān ahaṃ bhaktimataḥ śṛṇomi; prītyā yuktān saṃśritān dharmarājam
05,022.021a giryāśrayā durganivāsinaś ca; yodhāḥ pṛthivyāṃ kulajā viśuddhāḥ
05,022.021c mlecchāś ca nānāyudhavīryavantaḥ; samāgatāḥ pāṇḍavārthe niviṣṭāḥ
05,022.022a pāṇḍyaś ca rājāmita indrakalpo; yudhi pravīrair bahubhiḥ sametaḥ
05,022.022c samāgataḥ pāṇḍavārthe mahātmā; lokapravīro 'prativīryatejāḥ
05,022.023a astraṃ droṇād arjunād vāsudevāt; kṛpād bhīṣmād yena kṛtaṃ śṛṇomi
05,022.023c yaṃ taṃ kārṣṇipratimaṃ prāhur ekaṃ; sa sātyakiḥ pāṇḍavārthe niviṣṭaḥ
05,022.024a apāśritāś cedikarūṣakāś ca; sarvotsāhair bhūmipālaiḥ sametāḥ
05,022.024c teṣāṃ madhye sūryam ivātapantaṃ; śriyā vṛtaṃ cedipatiṃ jvalantam
05,022.025a astambhanīyaṃ yudhi manyamānaṃ; jyākarṣatāṃ śreṣṭhatamaṃ pṛthivyām
05,022.025c sarvotsāhaṃ kṣatriyāṇāṃ nihatya; prasahya kṛṣṇas tarasā mamarda
05,022.026a yaśomānau vardhayan yādavānāṃ; purābhinac chiśupālaṃ samīke
05,022.026c yasya sarve vardhayanti sma mānaṃ; karūṣarājapramukhā narendrāḥ
05,022.027a tam asahyaṃ keśavaṃ tatra matvā; sugrīvayuktena rathena kṛṣṇam
05,022.027c saṃprādravaṃś cedipatiṃ vihāya; siṃhaṃ dṛṣṭvā kṣudramṛgā ivānye
05,022.028a yas taṃ pratīpas tarasā pratyudīyād; āśaṃsamāno dvairathe vāsudevam
05,022.028c so 'śeta kṛṣṇena hataḥ parāsur; vātenevonmathitaḥ karṇikāraḥ
05,022.029a parākramaṃ me yad avedayanta; teṣām arthe saṃjaya keśavasya
05,022.029c anusmaraṃs tasya karmāṇi viṣṇor; gāvalgaṇe nādhigacchāmi śāntim
05,022.030a na jātu tāñ śatrur anyaḥ saheta; yeṣāṃ sa syād agraṇīr vṛṣṇisiṃhaḥ
05,022.030c pravepate me hṛdayaṃ bhayena; śrutvā kṛṣṇāv ekarathe sametau
05,022.031a no ced gacchet saṃgaraṃ mandabuddhis; tābhyāṃ suto me viparītacetāḥ
05,022.031c no cet kurūn saṃjaya nirdahetām; indrāviṣṇū daityasenāṃ yathaiva
05,022.031e mato hi me śakrasamo dhanaṃjayaḥ; sanātano vṛṣṇivīraś ca viṣṇuḥ
05,022.032a dharmārāmo hrīniṣedhas tarasvī; kuntīputraḥ pāṇḍavo 'jātaśatruḥ
05,022.032c duryodhanena nikṛto manasvī; no cet kruddhaḥ pradahed dhārtarāṣṭrān
05,022.033a nāhaṃ tathā hy arjunād vāsudevād; bhīmād vāpi yamayor vā bibhemi
05,022.033c yathā rājñaḥ krodhadīptasya sūta; manyor ahaṃ bhītataraḥ sadaiva
05,022.034a alaṃ tapobrahmacaryeṇa yuktaḥ; saṃkalpo 'yaṃ mānasas tasya sidhyet
05,022.034c tasya krodhaṃ saṃjayāhaṃ samīke; sthāne jānan bhṛśam asmy adya bhītaḥ
05,022.035a sa gaccha śīghraṃ prahito rathena; pāñcālarājasya camūṃ paretya
05,022.035c ajātaśatruṃ kuśalaṃ sma pṛccheḥ; punaḥ punaḥ prītiyuktaṃ vades tvam
05,022.036a janārdanaṃ cāpi sametya tāta; mahāmātraṃ vīryavatām udāram
05,022.036c anāmayaṃ madvacanena pṛccher; dhṛtarāṣṭraḥ pāṇḍavaiḥ śāntim īpsuḥ
05,022.037a na tasya kiṃ cid vacanaṃ na kuryāt; kuntīputro vāsudevasya sūta
05,022.037c priyaś caiṣām ātmasamaś ca kṛṣṇo; vidvāṃś caiṣāṃ karmaṇi nityayuktaḥ
05,022.038a samānīya pāṇḍavān sṛñjayāṃś ca; janārdanaṃ yuyudhānaṃ virāṭam
05,022.038c anāmayaṃ madvacanena pṛccheḥ; sarvāṃs tathā draupadeyāṃś ca pañca
05,022.039a yad yat tatra prāptakālaṃ parebhyas; tvaṃ manyethā bhāratānāṃ hitaṃ ca
05,022.039c tat tad bhāṣethāḥ saṃjaya rājamadhye; na mūrchayed yan na bhavec ca yuddham
05,023.001 vaiśaṃpāyana uvāca
05,023.001a rājñas tu vacanaṃ śrutvā dhṛtarāṣṭrasya saṃjayaḥ
05,023.001c upaplavyaṃ yayau draṣṭuṃ pāṇḍavān amitaujasaḥ
05,023.002a sa tu rājānam āsādya dharmātmānaṃ yudhiṣṭhiram
05,023.002c praṇipatya tataḥ pūrvaṃ sūtaputro 'bhyabhāṣata
05,023.003a gāvalgaṇiḥ saṃjayaḥ sūtasūnur; ajātaśatrum avadat pratītaḥ
05,023.003c diṣṭyā rājaṃs tvām arogaṃ prapaśye; sahāyavantaṃ ca mahendrakalpam
05,023.004a anāmayaṃ pṛcchati tvāmbikeyo; vṛddho rājā dhṛtarāṣṭro manīṣī
05,023.004c kaccid bhīmaḥ kuśalī pāṇḍavāgryo; dhanaṃjayas tau ca mādrītanūjau
05,023.005a kaccit kṛṣṇā draupadī rājaputrī; satyavratā vīrapatnī saputrā
05,023.005c manasvinī yatra ca vāñchasi tvam; iṣṭān kāmān bhārata svastikāmaḥ
05,023.006 yudhiṣṭhira uvāca
05,023.006a gāvalgaṇe saṃjaya svāgataṃ te; prītātmāhaṃ tvābhivadāmi sūta
05,023.006c anāmayaṃ pratijāne tavāhaṃ; sahānujaiḥ kuśalī cāsmi vidvan
05,023.007a cirād idaṃ kuśalaṃ bhāratasya; śrutvā rājñaḥ kuruvṛddhasya sūta
05,023.007c manye sākṣād dṛṣṭam ahaṃ narendraṃ; dṛṣṭvaiva tvāṃ saṃjaya prītiyogāt
05,023.008a pitāmaho naḥ sthaviro manasvī; mahāprājñaḥ sarvadharmopapannaḥ
05,023.008c sa kauravyaḥ kuśalī tāta bhīṣmo; yathāpūrvaṃ vṛttir apy asya kaccit
05,023.009a kaccid rājā dhṛtarāṣṭraḥ saputro; vaicitravīryaḥ kuśalī mahātmā
05,023.009c mahārājo bāhlikaḥ prātipeyaḥ; kaccid vidvān kuśalī sūtaputra
05,023.010a sa somadattaḥ kuśalī tāta kaccid; bhūriśravāḥ satyasaṃdhaḥ śalaś ca
05,023.010c droṇaḥ saputraś ca kṛpaś ca vipro; maheṣvāsāḥ kaccid ete 'py arogāḥ
05,023.010c*0129_01 śāradvataḥ kuśalī tāta vipraḥ
05,023.011a mahāprājñāḥ sarvaśāstrāvadātā; dhanurbhṛtāṃ mukhyatamāḥ pṛthivyām
05,023.011c kaccin mānaṃ tāta labhanta ete; dhanurbhṛtaḥ kaccid ete 'py arogāḥ
05,023.012a sarve kurubhyaḥ spṛhayanti saṃjaya; dhanurdharā ye pṛthivyāṃ yuvānaḥ
05,023.012c yeṣāṃ rāṣṭre nivasati darśanīyo; maheṣvāsaḥ śīlavān droṇaputraḥ
05,023.013a vaiśyāputraḥ kuśalī tāta kaccin; mahāprājño rājaputro yuyutsuḥ
05,023.013c karṇo 'mātyaḥ kuśalī tāta kaccit; suyodhano yasya mando vidheyaḥ
05,023.014a striyo vṛddhā bhāratānāṃ jananyo; mahānasyo dāsabhāryāś ca sūta
05,023.014c vadhvaḥ putrā bhāgineyā bhaginyo; dauhitrā vā kaccid apy avyalīkāḥ
05,023.015a kaccid rājā brāhmaṇānāṃ yathāvat; pravartate pūrvavat tāta vṛttim
05,023.015c kaccid dāyān māmakān dhārtarāṣṭro; dvijātīnāṃ saṃjaya nopahanti
05,023.016a kaccid rājā dhṛtarāṣṭraḥ saputra; upekṣate brāhmaṇātikramān vai
05,023.016c kaccin na hetor iva vartmabhūta; upekṣate teṣu sa nyūnavṛttim
05,023.017a etaj jyotir uttamaṃ jīvaloke; śuklaṃ prajānāṃ vihitaṃ vidhātrā
05,023.017c te cel lobhaṃ na niyacchanti mandāḥ; kṛtsno nāśo bhavitā kauravāṇām
05,023.018a kaccid rājā dhṛtarāṣṭraḥ saputro; bubhūṣate vṛttim amātyavarge
05,023.018c kaccin na bhedena jijīviṣanti; suhṛdrūpā durhṛdaś caikamitrāḥ
05,023.019a kaccin na pāpaṃ kathayanti tāta; te pāṇḍavānāṃ kuravaḥ sarva eva
05,023.019b*0130_01 droṇaḥ saputraś ca kṛpaś ca vīro
05,023.019b*0130_02 nāsmāsu pāpāni vadanti kaccit
05,023.019b*0130_03 kaccid rājyaṃ dhṛtarāṣṭraṃ saputraṃ
05,023.019b*0130_04 sametyāhuḥ kuravaḥ sarva eva
05,023.019c kaccid dṛṣṭvā dasyusaṃghān sametān; smaranti pārthasya yudhāṃ praṇetuḥ
05,023.020a maurvībhujāgraprahitān sma tāta; dodhūyamānena dhanurdhareṇa
05,023.020c gāṇḍīvamuktān stanayitnughoṣān; ajihmagān kaccid anusmaranti
05,023.020d*0131_01 na taṃ dṛṣṭvā kaccid atra pratīpaṃ
05,023.020d*0131_02 gantā gṛhāñ jātu jagāma raṅgāt
05,023.021a na hy apaśyaṃ kaṃ cid ahaṃ pṛthivyāṃ; śrutaṃ samaṃ vādhikam arjunena
05,023.021c yasyaikaṣaṣṭir niśitās tīkṣṇadhārāḥ; suvāsasaḥ saṃmato hastavāpaḥ
05,023.022a gadāpāṇir bhīmasenas tarasvī; pravepayañ śatrusaṃghān anīke
05,023.022c nāgaḥ prabhinna iva naḍvalāsu; caṅkramyate kaccid enaṃ smaranti
05,023.023a mādrīputraḥ sahadevaḥ kaliṅgān; samāgatān ajayad dantakūre
05,023.023c vāmenāsyan dakṣiṇenaiva yo vai; mahābalaṃ kaccid enaṃ smaranti
05,023.024a udyann ayaṃ nakulaḥ preṣito vai; gāvalgaṇe saṃjaya paśyatas te
05,023.024c diśaṃ pratīcīṃ vaśam ānayan me; mādrīsutaṃ kaccid enaṃ smaranti
05,023.025a abhyābhavo dvaitavane ya āsīd; durmantrite ghoṣayātrāgatānām
05,023.025c yatra mandāñ śatruvaśaṃ prayātān; amocayad bhīmaseno jayaś ca
05,023.026a ahaṃ paścād arjunam abhyarakṣaṃ; mādrīputrau bhīmasenaś ca cakre
05,023.026c gāṇḍīvabhṛc chatrusaṃghān udasya; svasty āgamat kaccid enaṃ smaranti
05,023.027a na karmaṇā sādhunaikena nūnaṃ; kartuṃ śakyaṃ bhavatīha saṃjaya
05,023.027c sarvātmanā parijetuṃ vayaṃ cen; na śaknumo dhṛtarāṣṭrasya putram
05,024.001 saṃjaya uvāca
05,024.001a yathārhase pāṇḍava tat tathaiva; kurūn kuruśreṣṭha janaṃ ca pṛcchasi
05,024.001c anāmayās tāta manasvinas te; kuruśreṣṭhān pṛcchasi pārtha yāṃs tvam
05,024.002a santy eva vṛddhāḥ sādhavo dhārtarāṣṭre; santy eva pāpāḥ pāṇḍava tasya viddhi
05,024.002c dadyād ripoś cāpi hi dhārtarāṣṭraḥ; kuto dāyāṃl lopayed brāhmaṇānām
05,024.003a yad yuṣmākaṃ vartate 'sau na dharmyam; adrugdheṣu drugdhavat tan na sādhu
05,024.003c mitradhruk syād dhṛtarāṣṭraḥ saputro; yuṣmān dviṣan sādhuvṛttān asādhuḥ
05,024.004a na cānujānāti bhṛśaṃ ca tapyate; śocaty antaḥ sthaviro 'jātaśatro
05,024.004c śṛṇoti hi brāhmaṇānāṃ sametya; mitradrohaḥ pātakebhyo garīyān
05,024.005a smaranti tubhyaṃ naradeva saṃgame; yuddhe ca jiṣṇoś ca yudhāṃ praṇetuḥ
05,024.005c samutkṛṣṭe dundubhiśaṅkhaśabde; gadāpāṇiṃ bhīmasenaṃ smaranti
05,024.006a mādrīsutau cāpi raṇājimadhye; sarvā diśaḥ saṃpatantau smaranti
05,024.006c senāṃ varṣantau śaravarṣair ajasraṃ; mahārathau samare duṣprakampyau
05,024.007a na tv eva manye puruṣasya rājann; anāgataṃ jñāyate yad bhaviṣyam
05,024.007c tvaṃ ced imaṃ sarvadharmopapannaḥ; prāptaḥ kleśaṃ pāṇḍava kṛcchrarūpam
05,024.008a tvam evaitat sarvam ataś ca bhūyaḥ; samīkuryāḥ prajñayājātaśatro
05,024.008c na kāmārthaṃ saṃtyajeyur hi dharmaṃ; pāṇḍoḥ sutāḥ sarva evendrakalpāḥ
05,024.009a tvam evaitat prajñayājātaśatro; śamaṃ kuryā yena śarmāpnuyus te
05,024.009c dhārtarāṣṭrāḥ pāṇḍavāḥ sṛñjayāś ca; ye cāpy anye pārthivāḥ saṃniviṣṭāḥ
05,024.009d*0132_01 teṣāṃ sarveṣāṃ śamam evaṃ vidadhyāḥ
05,024.010a yan mābravīd dhṛtarāṣṭro niśāyām; ajātaśatro vacanaṃ pitā te
05,024.010c sahāmātyaḥ sahaputraś ca rājan; sametya tāṃ vācam imāṃ nibodha
05,025.001 yudhiṣṭhira uvāca
05,025.001a samāgatāḥ pāṇḍavāḥ sṛñjayāś ca; janārdano yuyudhāno virāṭaḥ
05,025.001c yat te vākyaṃ dhṛtarāṣṭrānuśiṣṭaṃ; gāvalgaṇe brūhi tat sūtaputra
05,025.002 saṃjaya uvāca
05,025.002a ajātaśatruṃ ca vṛkodaraṃ ca; dhanaṃjayaṃ mādravatīsutau ca
05,025.002c āmantraye vāsudevaṃ ca śauriṃ; yuyudhānaṃ cekitānaṃ virāṭam
05,025.003a pāñcālānām adhipaṃ caiva vṛddhaṃ; dhṛṣṭadyumnaṃ pārṣataṃ yājñasenim
05,025.003c sarve vācaṃ śṛṇutemāṃ madīyāṃ; vakṣyāmi yāṃ bhūtim icchan kurūṇām
05,025.004a śamaṃ rājā dhṛtarāṣṭro 'bhinandann; ayojayat tvaramāṇo rathaṃ me
05,025.004c sabhrātṛputrasvajanasya rājñas; tad rocatāṃ pāṇḍavānāṃ śamo 'stu
05,025.005a sarvair dharmaiḥ samupetāḥ stha pārthāḥ; prasthānena mārdavenārjavena
05,025.005c jātāḥ kule anṛśaṃsā vadānyā; hrīniṣedhāḥ karmaṇāṃ niścayajñāḥ
05,025.006a na yujyate karma yuṣmāsu hīnaṃ; sattvaṃ hi vas tādṛśaṃ bhīmasenāḥ
05,025.006c udbhāsate hy añjanabinduvat tac; chukle vastre yad bhavet kilbiṣaṃ vaḥ
05,025.007a sarvakṣayo dṛśyate yatra kṛtsnaḥ; pāpodayo nirayo 'bhāvasaṃsthaḥ
05,025.007c kas tat kuryāj jātu karma prajānan; parājayo yatra samo jayaś ca
05,025.008a te vai dhanyā yaiḥ kṛtaṃ jñātikāryaṃ; ye vaḥ putrāḥ suhṛdo bāndhavāś ca
05,025.008c upakruṣṭaṃ jīvitaṃ saṃtyajeyus; tataḥ kurūṇāṃ niyato vai bhavaḥ syāt
05,025.009a te cet kurūn anuśāsya stha pārthā; ninīya sarvān dviṣato nigṛhya
05,025.009c samaṃ vas taj jīvitaṃ mṛtyunā syād; yaj jīvadhvaṃ jñātivadhe na sādhu
05,025.010a ko hy eva yuṣmān saha keśavena; sacekitānān pārṣatabāhuguptān
05,025.010c sasātyakīn viṣaheta prajetuṃ; labdhvāpi devān sacivān sahendrān
05,025.011a ko vā kurūn droṇabhīṣmābhiguptān; aśvatthāmnā śalyakṛpādibhiś ca
05,025.011c raṇe prasoḍhuṃ viṣaheta rājan; rādheyaguptān saha bhūmipālaiḥ
05,025.012a mahad balaṃ dhārtarāṣṭrasya rājñaḥ; ko vai śakto hantum akṣīyamāṇaḥ
05,025.012c so 'haṃ jaye caiva parājaye ca; niḥśreyasaṃ nādhigacchāmi kiṃ cit
05,025.013a kathaṃ hi nīcā iva dauṣkuleyā; nirdharmārthaṃ karma kuryuś ca pārthāḥ
05,025.013c so 'haṃ prasādya praṇato vāsudevaṃ; pāñcālānām adhipaṃ caiva vṛddham
05,025.014a kṛtāñjaliḥ śaraṇaṃ vaḥ prapadye; kathaṃ svasti syāt kurusṛñjayānām
05,025.014c na hy eva te vacanaṃ vāsudevo; dhanaṃjayo vā jātu kiṃ cin na kuryāt
05,025.015a prāṇān ādau yācyamānaḥ kuto 'nyad; etad vidvan sādhanārthaṃ bravīmi
05,025.015b*0133_01 dhanāni ratnāni bahūni rājyaṃ
05,025.015b*0133_02 kalyāṇarūpāṇi ca vāhanāni
05,025.015b*0133_03 na durlabhānīha narapradhānā
05,025.015b*0133_04 vṛddhasya rājñaḥ śāsane tiṣṭhatāṃ vaḥ
05,025.015c etad rājño bhīṣmapurogamasya; mataṃ yad vaḥ śāntir ihottamā syāt
05,026.001 yudhiṣṭhira uvāca
05,026.001a kāṃ nu vācaṃ saṃjaya me śṛṇoṣi; yuddhaiṣiṇīṃ yena yuddhād bibheṣi
05,026.001c ayuddhaṃ vai tāta yuddhād garīyaḥ; kas tal labdhvā jātu yudhyeta sūta
05,026.002a akurvataś cet puruṣasya saṃjaya; sidhyet saṃkalpo manasā yaṃ yam icchet
05,026.002c na karma kuryād viditaṃ mamaitad; anyatra yuddhād bahu yal laghīyaḥ
05,026.003a kuto yuddhaṃ jātu naraḥ prajānan; ko daivaśapto 'bhivṛṇīta yuddham
05,026.003c sukhaiṣiṇaḥ karma kurvanti pārthā; dharmād ahīnaṃ yac ca lokasya pathyam
05,026.004a karmodayaṃ sukham āśaṃsamānaḥ; kṛcchropāyaṃ tattvataḥ karma duḥkham
05,026.004c sukhaprepsur vijighāṃsuś ca duḥkhaṃ; ya indriyāṇāṃ prītivaśānugāmī
05,026.004c*0134_01 kulāntakaṃ saṃjaya ko 'bhivāñchet
05,026.004c*0135_01 karmār abhedyac ca dharmān apetam
05,026.004e kāmābhidhyā svaśarīraṃ dunoti; yayā prayukto 'nukaroti duḥkham
05,026.004f*0136_01 tṛṣṇāṃ tyajet sarvadharmād apetāṃ
05,026.005a yathedhyamānasya samiddhatejaso; bhūyo balaṃ vardhate pāvakasya
05,026.005c kāmārthalābhena tathaiva bhūyo; na tṛpyate sarpiṣevāgnir iddhaḥ
05,026.005e saṃpaśyemaṃ bhogacayaṃ mahāntaṃ; sahāsmābhir dhṛtarāṣṭrasya rājñaḥ
05,026.005f*0137_01 saṃmohanaṃ tasya mahat tathaitad
05,026.005f*0137_02 yad asmābhir viprayogo nṛpasya
05,026.006a nāśreyasām īśvaro vigrahāṇāṃ; nāśreyasāṃ gītaśabdaṃ śṛṇoti
05,026.006c nāśreyasaḥ sevate mālyagandhān; na cāpy aśreyāṃsy anulepanāni
05,026.007a nāśreyasaḥ prāvarān adhyavaste; kathaṃ tv asmān saṃpraṇudet kurubhyaḥ
05,026.007c atraiva ca syād avadhūya eṣa; kāmaḥ śarīre hṛdayaṃ dunoti
05,026.008a svayaṃ rājā viṣamasthaḥ pareṣu; sāmasthyam anvicchati tan na sādhu
05,026.008c yathātmanaḥ paśyati vṛttam eva; tathā pareṣām api so 'bhyupaiti
05,026.009a āsannam agniṃ tu nidāghakāle; gambhīrakakṣe gahane visṛjya
05,026.009c yathā vṛddhaṃ vāyuvaśena śocet; kṣemaṃ mumukṣuḥ śiśiravyapāye
05,026.010a prāptaiśvaryo dhṛtarāṣṭro 'dya rājā; lālapyate saṃjaya kasya hetoḥ
05,026.010c pragṛhya durbuddhim anārjave rataṃ; putraṃ mandaṃ mūḍham amantriṇaṃ tu
05,026.011a anāptaḥ sann āptatamasya vācaṃ; suyodhano vidurasyāvamanya
05,026.011c sutasya rājā dhṛtarāṣṭraḥ priyaiṣī; saṃbudhyamāno viśate 'dharmam eva
05,026.012a medhāvinaṃ hy arthakāmaṃ kurūṇāṃ; bahuśrutaṃ vāgminaṃ śīlavantam
05,026.012c sūta rājā dhṛtarāṣṭraḥ kurubhyo; na so 'smarad viduraṃ putrakāmyāt
05,026.013a mānaghnasya ātmakāmasya cerṣyoḥ; saṃrambhiṇaś cārthadharmātigasya
05,026.013c durbhāṣiṇo manyuvaśānugasya; kāmātmano durhṛdo bhāvanasya
05,026.014a aneyasyāśreyaso dīrghamanyor; mitradruhaḥ saṃjaya pāpabuddheḥ
05,026.014c sutasya rājā dhṛtarāṣṭraḥ priyaiṣī; prapaśyamānaḥ prajahād dharmakāmau
05,026.015a tadaiva me saṃjaya dīvyato 'bhūn; no cet kurūn āgataḥ syād abhāvaḥ
05,026.015c kāvyāṃ vācaṃ viduro bhāṣamāṇo; na vindate dhṛtarāṣṭrāt praśaṃsām
05,026.016a kṣattur yadā anvavartanta buddhiṃ; kṛcchraṃ kurūn na tadābhyājagāma
05,026.016c yāvat prajñām anvavartanta tasya; tāvat teṣāṃ rāṣṭravṛddhir babhūva
05,026.017a tadarthalubdhasya nibodha me 'dya; ye mantriṇo dhārtarāṣṭrasya sūta
05,026.017c duḥśāsanaḥ śakuniḥ sūtaputro; gāvalgaṇe paśya saṃmoham asya
05,026.018a so 'haṃ na paśyāmi parīkṣamāṇaḥ; kathaṃ svasti syāt kurusṛñjayānām
05,026.018c āttaiśvaryo dhṛtarāṣṭraḥ parebhyaḥ; pravrājite vidure dīrghadṛṣṭau
05,026.019a āśaṃsate vai dhṛtarāṣṭraḥ saputro; mahārājyam asapatnaṃ pṛthivyām
05,026.019c tasmiñ śamaḥ kevalaṃ nopalabhyo; atyāsannaṃ madgataṃ manyate 'rtham
05,026.020a yat tat karṇo manyate pāraṇīyaṃ; yuddhe gṛhītāyudham arjunena
05,026.020c āsaṃś ca yuddhāni purā mahānti; kathaṃ karṇo nābhavad dvīpa eṣām
05,026.021a karṇaś ca jānāti suyodhanaś ca; droṇaś ca jānāti pitāmahaś ca
05,026.021c anye ca ye kuravas tatra santi; yathārjunān nāsty aparo dhanurdharaḥ
05,026.022a jānanty ete kuravaḥ sarva eva; ye cāpy anye bhūmipālāḥ sametāḥ
05,026.022c duryodhanaṃ cāparādhe carantam; ariṃdame phalgune 'vidyamāne
05,026.023a tenārthabaddhaṃ manyate dhārtarāṣṭraḥ; śakyaṃ hartuṃ pāṇḍavānāṃ mamatvam
05,026.023c kirīṭinā tālamātrāyudhena; tadvedinā saṃyugaṃ tatra gatvā
05,026.024a gāṇḍīvavisphāritaśabdam ājāv; aśṛṇvānā dhārtarāṣṭrā dhriyante
05,026.024c kruddhasya ced bhīmasenasya vegāt; suyodhano manyate siddham artham
05,026.025a indro 'py etan notsahet tāta hartum; aiśvaryaṃ no jīvati bhīmasene
05,026.025c dhanaṃjaye nakule caiva sūta; tathā vīre sahadeve madīye
05,026.026a sa ced etāṃ pratipadyeta buddhiṃ; vṛddho rājā saha putreṇa sūta
05,026.026c evaṃ raṇe pāṇḍavakopadagdhā; na naśyeyuḥ saṃjaya dhārtarāṣṭrāḥ
05,026.027a jānāsi tvaṃ kleśam asmāsu vṛttaṃ; tvāṃ pūjayan saṃjayāhaṃ kṣameyam
05,026.027c yac cāsmākaṃ kauravair bhūtapūrvaṃ; yā no vṛttir dhārtarāṣṭre tadāsīt
05,026.028a adyāpi tat tatra tathaiva vartatāṃ; śāntiṃ gamiṣyāmi yathā tvam āttha
05,026.028c indraprasthe bhavatu mamaiva rājyaṃ; suyodhano yacchatu bhāratāgryaḥ
05,027.001 saṃjaya uvāca
05,027.001a dharme nityā pāṇḍava te viceṣṭā; loke śrutā dṛśyate cāpi pārtha
05,027.001c mahāsrāvaṃ jīvitaṃ cāpy anityaṃ; saṃpaśya tvaṃ pāṇḍava mā vinīnaśaḥ
05,027.002a na ced bhāgaṃ kuravo 'nyatra yuddhāt; prayacchante tubhyam ajātaśatro
05,027.002c bhaikṣacaryām andhakavṛṣṇirājye; śreyo manye na tu yuddhena rājyam
05,027.003a alpakālaṃ jīvitaṃ yan manuṣye; mahāsrāvaṃ nityaduḥkhaṃ calaṃ ca
05,027.003c bhūyaś ca tad vayaso nānurūpaṃ; tasmāt pāpaṃ pāṇḍava mā prasārṣīḥ
05,027.004a kāmā manuṣyaṃ prasajanta eva; dharmasya ye vighnamūlaṃ narendra
05,027.004c pūrvaṃ naras tān dhṛtimān vinighnaṃl; loke praśaṃsāṃ labhate 'navadyām
05,027.005a nibandhanī hy arthatṛṣṇeha pārtha; tām eṣato bādhyate dharma eva
05,027.005c dharmaṃ tu yaḥ pravṛṇīte sa buddhaḥ; kāme gṛddho hīyate 'rthānurodhāt
05,027.006a dharmaṃ kṛtvā karmaṇāṃ tāta mukhyaṃ; mahāpratāpaḥ saviteva bhāti
05,027.006c hānena dharmasya mahīm apīmāṃ; labdhvā naraḥ sīdati pāpabuddhiḥ
05,027.007a vedo 'dhītaś caritaṃ brahmacaryaṃ; yajñair iṣṭaṃ brāhmaṇebhyaś ca dattam
05,027.007c paraṃ sthānaṃ manyamānena bhūya; ātmā datto varṣapūgaṃ sukhebhyaḥ
05,027.008a sukhapriye sevamāno 'tivelaṃ; yogābhyāse yo na karoti karma
05,027.008c vittakṣaye hīnasukho 'tivelaṃ; duḥkhaṃ śete kāmavegapraṇunnaḥ
05,027.009a evaṃ punar arthacaryāprasakto; hitvā dharmaṃ yaḥ prakaroty adharmam
05,027.009c aśraddadhat paralokāya mūḍho; hitvā dehaṃ tapyate pretya mandaḥ
05,027.010a na karmaṇāṃ vipraṇāśo 'sty amutra; puṇyānāṃ vāpy atha vā pāpakānām
05,027.010c pūrvaṃ kartur gacchati puṇyapāpaṃ; paścāt tv etad anuyāty eva kartā
05,027.011a nyāyopetaṃ brāhmaṇebhyo yadannaṃ; śraddhāpūtaṃ gandharasopapannam
05,027.011c anvāhāryeṣūttamadakṣiṇeṣu; tathārūpaṃ karma vikhyāyate te
05,027.012a iha kṣetre kriyate pārtha kāryaṃ; na vai kiṃ cid vidyate pretya kāryam
05,027.012c kṛtaṃ tvayā pāralokyaṃ ca kāryaṃ; puṇyaṃ mahat sadbhir anupraśastam
05,027.013a jahāti mṛtyuṃ ca jarāṃ bhayaṃ ca; na kṣutpipāse manasaś cāpriyāṇi
05,027.013c na kartavyaṃ vidyate tatra kiṃ cid; anyatra vai indriyaprīṇanārthāt
05,027.014a evaṃrūpaṃ karmaphalaṃ narendra; mātrāvatā hṛdayasya priyeṇa
05,027.014c sa krodhajaṃ pāṇḍava harṣajaṃ ca; lokāv ubhau mā prahāsīś cirāya
05,027.015a antaṃ gatvā karmaṇāṃ yā praśaṃsā; satyaṃ damaś cārjavam ānṛśaṃsyam
05,027.015c aśvamedho rājasūyas tatheṣṭaḥ; pāpasyāntaṃ karmaṇo mā punar gāḥ
05,027.016a tac ced evaṃ deśarūpeṇa pārthāḥ; kariṣyadhvaṃ karma pāpaṃ cirāya
05,027.016c nivasadhvaṃ varṣapūgān vaneṣu; duḥkhaṃ vāsaṃ pāṇḍavā dharmahetoḥ
05,027.017a apravrajye yojayitvā purastād; ātmādhīnaṃ yad balaṃ te tadāsīt
05,027.017c nityaṃ pāñcālāḥ sacivās taveme; janārdano yuyudhānaś ca vīraḥ
05,027.018a matsyo rājā rukmarathaḥ saputraḥ; prahāribhiḥ saha putrair virāṭaḥ
05,027.018c rājānaś ca ye vijitāḥ purastāt; tvām eva te saṃśrayeyuḥ samastāḥ
05,027.019a mahāsahāyaḥ pratapan balasthaḥ; puraskṛto vāsudevārjunābhyām
05,027.019c varān haniṣyan dviṣato raṅgamadhye; vyaneṣyathā dhārtarāṣṭrasya darpam
05,027.020a balaṃ kasmād vardhayitvā parasya; nijān kasmāt karśayitvā sahāyān
05,027.020c niruṣya kasmād varṣapūgān vaneṣu; yuyutsase pāṇḍava hīnakālam
05,027.021a aprajño vā pāṇḍava yudhyamāno; adharmajño vā bhūtipathād vyapaiti
05,027.021c prajñāvān vā budhyamāno 'pi dharmaṃ; saṃrambhād vā so 'pi bhūter apaiti
05,027.022a nādharme te dhīyate pārtha buddhir; na saṃrambhāt karma cakartha pāpam
05,027.022c addhā kiṃ tat kāraṇaṃ yasya hetoḥ; prajñāviruddhaṃ karma cikīrṣasīdam
05,027.023a avyādhijaṃ kaṭukaṃ śīrṣarogaṃ; yaśomuṣaṃ pāpaphalodayaṃ ca
05,027.023c satāṃ peyaṃ yan na pibanty asanto; manyuṃ mahārāja piba praśāmya
05,027.024a pāpānubandhaṃ ko nu taṃ kāmayeta; kṣamaiva te jyāyasī nota bhogāḥ
05,027.024c yatra bhīṣmaḥ śāṃtanavo hataḥ syād; yatra droṇaḥ sahaputro hataḥ syāt
05,027.025a kṛpaḥ śalyaḥ saumadattir vikarṇo; viviṃśatiḥ karṇaduryodhanau ca
05,027.025c etān hatvā kīdṛśaṃ tat sukhaṃ syād; yad vindethās tad anubrūhi pārtha
05,027.026a labdhvāpīmāṃ pṛthivīṃ sāgarāntāṃ; jarāmṛtyū naiva hi tvaṃ prajahyāḥ
05,027.026c priyāpriye sukhaduḥkhe ca rājann; evaṃ vidvān naiva yuddhaṃ kuruṣva
05,027.027a amātyānāṃ yadi kāmasya hetor; evaṃyuktaṃ karma cikīrṣasi tvam
05,027.027c apākrameḥ saṃpradāya svam ebhyo; mā gās tvaṃ vai devayānāt patho 'dya
05,028.001 yudhiṣṭhira uvāca
05,028.001a asaṃśayaṃ saṃjaya satyam etad; dharmo varaḥ karmaṇāṃ yat tvam āttha
05,028.001c jñātvā tu māṃ saṃjaya garhayes tvaṃ; yadi dharmaṃ yady adharmaṃ carāmi
05,028.002a yatrādharmo dharmarūpāṇi bibhrad; dharmaḥ kṛtsno dṛśyate 'dharmarūpaḥ
05,028.002c tathā dharmo dhārayan dharmarūpaṃ; vidvāṃsas taṃ saṃprapaśyanti buddhyā
05,028.003a evam etāv āpadi liṅgam etad; dharmādharmau vṛttinityau bhajetām
05,028.003c ādyaṃ liṅgaṃ yasya tasya pramāṇam; āpaddharmaṃ saṃjaya taṃ nibodha
05,028.004a luptāyāṃ tu prakṛtau yena karma; niṣpādayet tat parīpsed vihīnaḥ
05,028.004c prakṛtisthaś cāpadi vartamāna; ubhau garhyau bhavataḥ saṃjayaitau
05,028.005a avilopam icchatāṃ brāhmaṇānāṃ; prāyaścittaṃ vihitaṃ yad vidhātrā
05,028.005c āpady athākarmasu vartamānān; vikarmasthān saṃjaya garhayeta
05,028.006a manīṣiṇāṃ tattvavicchedanāya; vidhīyate satsu vṛttiḥ sadaiva
05,028.006c abrāhmaṇāḥ santi tu ye na vaidyāḥ; sarvocchedaṃ sādhu manyeta tebhyaḥ
05,028.007a tadarthā naḥ pitaro ye ca pūrve; pitāmahā ye ca tebhyaḥ pare 'nye
05,028.007c prajñaiṣiṇo ye ca hi karma cakrur; nāsty antato nāsti nāstīti manye
05,028.008a yat kiṃ cid etad vittam asyāṃ pṛthivyāṃ; yad devānāṃ tridaśānāṃ paratra
05,028.008c prājāpatyaṃ tridivaṃ brahmalokaṃ; nādharmataḥ saṃjaya kāmaye tat
05,028.009a dharmeśvaraḥ kuśalo nītimāṃś cāpy; upāsitā brāhmaṇānāṃ manīṣī
05,028.009c nānāvidhāṃś caiva mahābalāṃś ca; rājanyabhojān anuśāsti kṛṣṇaḥ
05,028.010a yadi hy ahaṃ visṛjan syām agarhyo; yudhyamāno yadi jahyāṃ svadharmam
05,028.010c mahāyaśāḥ keśavas tad bravītu; vāsudevas tūbhayor arthakāmaḥ
05,028.011a śaineyā hi caitrakāś cāndhakāś ca; vārṣṇeyabhojāḥ kaukurāḥ sṛñjayāś ca
05,028.011c upāsīnā vāsudevasya buddhiṃ; nigṛhya śatrūn suhṛdo nandayanti
05,028.012a vṛṣṇyandhakā hy ugrasenādayo vai; kṛṣṇapraṇītāḥ sarva evendrakalpāḥ
05,028.012c manasvinaḥ satyaparākramāś ca; mahābalā yādavā bhogavantaḥ
05,028.013a kāśyo babhruḥ śriyam uttamāṃ gato; labdhvā kṛṣṇaṃ bhrātaram īśitāram
05,028.013c yasmai kāmān varṣati vāsudevo; grīṣmātyaye megha iva prajābhyaḥ
05,028.014a īdṛśo 'yaṃ keśavas tāta bhūyo; vidmo hy enaṃ karmaṇāṃ niścayajñam
05,028.014c priyaś ca naḥ sādhutamaś ca kṛṣṇo; nātikrame vacanaṃ keśavasya
05,029.001 vāsudeva uvāca
05,029.001a avināśaṃ saṃjaya pāṇḍavānām; icchāmy ahaṃ bhūtim eṣāṃ priyaṃ ca
05,029.001c tathā rājño dhṛtarāṣṭrasya sūta; sadāśaṃse bahuputrasya vṛddhim
05,029.002a kāmo hi me saṃjaya nityam eva; nānyad brūyāṃ tān prati śāmyateti
05,029.002c rājñaś ca hi priyam etac chṛṇomi; manye caitat pāṇḍavānāṃ samartham
05,029.003a suduṣkaraś cātra śamo hi nūnaṃ; pradarśitaḥ saṃjaya pāṇḍavena
05,029.003c yasmin gṛddho dhṛtarāṣṭraḥ saputraḥ; kasmād eṣāṃ kalaho nātra mūrcchet
05,029.004a tattvaṃ dharmaṃ vicaran saṃjayeha; mattaś ca jānāsi yudhiṣṭhirāc ca
05,029.004c atho kasmāt saṃjaya pāṇḍavasya; utsāhinaḥ pūrayataḥ svakarma
05,029.004e yathākhyātam āvasataḥ kuṭumbaṃ; purākalpāt sādhu vilopam āttha
05,029.005a asmin vidhau vartamāne yathāvad; uccāvacā matayo brāhmaṇānām
05,029.005c karmaṇāhuḥ siddhim eke paratra; hitvā karma vidyayā siddhim eke
05,029.005d*0138_01 no vindanti kṣatriyāḥ saṃjayāpi
05,029.005e nābhuñjāno bhakṣyabhojyasya tṛpyed; vidvān apīha viditaṃ brāhmaṇānām
05,029.006a yā vai vidyāḥ sādhayantīha karma; tāsāṃ phalaṃ vidyate netarāsām
05,029.006c tatreha vai dṛṣṭaphalaṃ tu karma; pītvodakaṃ śāmyati tṛṣṇayārtaḥ
05,029.007a so 'yaṃ vidhir vihitaḥ karmaṇaiva; tad vartate saṃjaya tatra karma
05,029.007c tatra yo 'nyat karmaṇaḥ sādhu manyen; moghaṃ tasya lapitaṃ durbalasya
05,029.008a karmaṇāmī bhānti devāḥ paratra; karmaṇaiveha plavate mātariśvā
05,029.008c ahorātre vidadhat karmaṇaiva; atandrito nityam udeti sūryaḥ
05,029.009a māsārdhamāsān atha nakṣatrayogān; atandritaś candramā abhyupaiti
05,029.009c atandrito dahate jātavedāḥ; samidhyamānaḥ karma kurvan prajābhyaḥ
05,029.010a atandritā bhāram imaṃ mahāntaṃ; bibharti devī pṛthivī balena
05,029.010c atandritāḥ śīghram apo vahanti; saṃtarpayantyaḥ sarvabhūtāni nadyaḥ
05,029.011a atandrito varṣati bhūritejāḥ; saṃnādayann antarikṣaṃ divaṃ ca
05,029.011c atandrito brahmacaryaṃ cacāra; śreṣṭhatvam icchan balabhid devatānām
05,029.012a hitvā sukhaṃ manasaś ca priyāṇi; tena śakraḥ karmaṇā śraiṣṭhyam āpa
05,029.012c satyaṃ dharmaṃ pālayann apramatto; damaṃ titikṣāṃ samatāṃ priyaṃ ca
05,029.012e etāni sarvāṇy upasevamāno; devarājyaṃ maghavān prāpa mukhyam
05,029.013a bṛhaspatir brahmacaryaṃ cacāra; samāhitaḥ saṃśitātmā yathāvat
05,029.013c hitvā sukhaṃ pratirudhyendriyāṇi; tena devānām agamad gauravaṃ saḥ
05,029.014a nakṣatrāṇi karmaṇāmutra bhānti; rudrādityā vasavo 'thāpi viśve
05,029.014c yamo rājā vaiśravaṇaḥ kubero; gandharvayakṣāpsarasaś ca śubhrāḥ
05,029.014e brahmacaryaṃ vedavidyāḥ kriyāś ca; niṣevamāṇā munayo 'mutra bhānti
05,029.015a jānann imaṃ sarvalokasya dharmaṃ; brāhmaṇānāṃ kṣatriyāṇāṃ viśāṃ ca
05,029.015c sa kasmāt tvaṃ jānatāṃ jñānavān san; vyāyacchase saṃjaya kauravārthe
05,029.016a āmnāyeṣu nityasaṃyogam asya; tathāśvamedhe rājasūye ca viddhi
05,029.016c saṃyujyate dhanuṣā varmaṇā ca; hastatrāṇai rathaśastraiś ca bhūyaḥ
05,029.017a te ced ime kauravāṇām upāyam; adhigaccheyur avadhenaiva pārthāḥ
05,029.017c dharmatrāṇaṃ puṇyam eṣāṃ kṛtaṃ syād; ārye vṛtte bhīmasenaṃ nigṛhya
05,029.018a te cet pitrye karmaṇi vartamānā; āpadyeran diṣṭavaśena mṛtyum
05,029.018c yathāśaktyā pūrayantaḥ svakarma; tad apy eṣāṃ nidhanaṃ syāt praśastam
05,029.019a utāho tvaṃ manyase sarvam eva; rājñāṃ yuddhe vartate dharmatantram
05,029.019c ayuddhe vā vartate dharmatantraṃ; tathaiva te vācam imāṃ śṛṇomi
05,029.020a cāturvarṇyasya prathamaṃ vibhāgam; avekṣya tvaṃ saṃjaya svaṃ ca karma
05,029.020c niśamyātho pāṇḍavānāṃ svakarma; praśaṃsa vā ninda vā yā matis te
05,029.021a adhīyīta brāhmaṇo 'tho yajeta; dadyād iyāt tīrthamukhyāni caiva
05,029.021c adhyāpayed yājayec cāpi yājyān; pratigrahān vā viditān pratīcchet
05,029.021d*0139_01 adhīyīta kṣatriyo 'tho yajeta
05,029.021d*0139_02 dadyād dhanaṃ na tu yāceta kiṃ cit
05,029.021d*0139_03 na yājayen na tu cādhyāpayīta
05,029.021d*0139_04 evaṃ smṛtaḥ kṣatradharmaḥ purāṇaḥ
05,029.022a tathā rājanyo rakṣaṇaṃ vai prajānāṃ; kṛtvā dharmeṇāpramatto 'tha dattvā
05,029.022c yajñair iṣṭvā sarvavedān adhītya; dārān kṛtvā puṇyakṛd āvased gṛhān
05,029.022d*0140_01 sa dharmātmā dharmam adhītya puṇyaṃ
05,029.022d*0140_02 yad icchayā vrajati brahmalokam
05,029.023a vaiśyo 'dhītya kṛṣigorakṣapaṇyair; vittaṃ cinvan pālayann apramattaḥ
05,029.023c priyaṃ kurvan brāhmaṇakṣatriyāṇāṃ; dharmaśīlaḥ puṇyakṛd āvased gṛhān
05,029.024a paricaryā vandanaṃ brāhmaṇānāṃ; nādhīyīta pratiṣiddho 'sya yajñaḥ
05,029.024c nityotthito bhūtaye 'tandritaḥ syād; eṣa smṛtaḥ śūdradharmaḥ purāṇaḥ
05,029.025a etān rājā pālayann apramatto; niyojayan sarvavarṇān svadharme
05,029.025c akāmātmā samavṛttiḥ prajāsu; nādhārmikān anurudhyeta kāmān
05,029.026a śreyāṃs tasmād yadi vidyeta kaś cid; abhijñātaḥ sarvadharmopapannaḥ
05,029.026b*0141_01 yatrāpramatto rakṣati bhūmipālo
05,029.026b*0141_02 niyojayan sveṣu dharmeṣu varṇān
05,029.026c sa taṃ duṣṭam anuśiṣyāt prajānan; na ced gṛdhyed iti tasmin na sādhu
05,029.027a yadā gṛdhyet parabhūmiṃ nṛśaṃso; vidhiprakopād balam ādadānaḥ
05,029.027c tato rājñāṃ bhavitā yuddham etat; tatra jātaṃ varma śastraṃ dhanuś ca
05,029.027e indreṇedaṃ dasyuvadhāya karma; utpāditaṃ varma śastraṃ dhanuś ca
05,029.027f*0142_01 tatra puṇyaṃ dasyuvadhena labhyate
05,029.027f*0142_02 so 'yaṃ doṣaḥ kurubhis tīvrarūpaḥ
05,029.027f*0142_03 adharmajñair dharmam abudhyamānaiḥ
05,029.027f*0142_04 prādurbhūtaḥ saṃjaya tan na sādhu
05,029.027f*0142_05 tatra rājā dhṛtarāṣṭraḥ saputro
05,029.027f*0142_06 dhanaṃ haret pāṇḍavānām akasmāt
05,029.027f*0142_07 nāvekṣante rājadharmaṃ purāṇaṃ
05,029.027f*0142_08 tadanvayāḥ kuravaḥ sarva eva
05,029.028a steno hared yatra dhanaṃ hy adṛṣṭaḥ; prasahya vā yatra hareta dṛṣṭaḥ
05,029.028c ubhau garhyau bhavataḥ saṃjayaitau; kiṃ vai pṛthak tvaṃ dhṛtarāṣṭrasya putre
05,029.028e yo 'yaṃ lobhān manyate dharmam etaṃ; yam icchate manyuvaśānugāmī
05,029.028e*0143_01 svadharmaṃ vai paravittāpahārān
05,029.028e*0143_02 nāsau dharmaḥ steyam āhur vidhijñāḥ
05,029.029a bhāgaḥ punaḥ pāṇḍavānāṃ niviṣṭas; taṃ no 'kasmād ādadīran pare vai
05,029.029c asmin pade yudhyatāṃ no vadho 'pi; ślāghyaḥ pitryaḥ pararājyād viśiṣṭaḥ
05,029.029e etān dharmān kauravāṇāṃ purāṇān; ācakṣīthāḥ saṃjaya rājyamadhye
05,029.030a ye te mandā mṛtyuvaśābhipannāḥ; samānītā dhārtarāṣṭreṇa mūḍhāḥ
05,029.030c idaṃ punaḥ karma pāpīya eva; sabhāmadhye paśya vṛttaṃ kurūṇām
05,029.031a priyāṃ bhāryāṃ draupadīṃ pāṇḍavānāṃ; yaśasvinīṃ śīlavṛttopapannām
05,029.031c yad upekṣanta kuravo bhīṣmamukhyāḥ; kāmānugenoparuddhāṃ rudantīm
05,029.031d*0144_01 kāmātmāno mandabuddher viceṣṭāṃ
05,029.032a taṃ cet tadā te sakumāravṛddhā; avārayiṣyan kuravaḥ sametāḥ
05,029.032c mama priyaṃ dhṛtarāṣṭro 'kariṣyat; putrāṇāṃ ca kṛtam asyābhaviṣyat
05,029.033a duḥśāsanaḥ prātilomyān nināya; sabhāmadhye śvaśurāṇāṃ ca kṛṣṇām
05,029.033c sā tatra nītā karuṇāny avocan; nānyaṃ kṣattur nātham adṛṣṭa kaṃ cit
05,029.034a kārpaṇyād eva sahitās tatra rājño; nāśaknuvan prativaktuṃ sabhāyām
05,029.034c ekaḥ kṣattā dharmyam arthaṃ bruvāṇo; dharmaṃ buddhvā pratyuvācālpabuddhim
05,029.035a anuktvā tvaṃ dharmam evaṃ sabhāyām; athecchase pāṇḍavasyopadeṣṭum
05,029.035c kṛṣṇā tv etat karma cakāra śuddhaṃ; suduṣkaraṃ tad dhi sabhāṃ sametya
05,029.035e yena kṛcchrāt pāṇḍavān ujjahāra; tathātmānaṃ naur iva sāgaraughāt
05,029.036a yatrābravīt sūtaputraḥ sabhāyāṃ; kṛṣṇāṃ sthitāṃ śvaśurāṇāṃ samīpe
05,029.036c na te gatir vidyate yājñaseni; prapadyedānīṃ dhārtarāṣṭrasya veśma
05,029.036e parājitās te patayo na santi; patiṃ cānyaṃ bhāmini tvaṃ vṛṇīṣva
05,029.037a yo bībhatsor hṛdaye prauḍha āsīd; asthipracchinmarmaghātī sughoraḥ
05,029.037c karṇāc charo vāṅmayas tigmatejāḥ; pratiṣṭhito hṛdaye phalgunasya
05,029.038a kṛṣṇājināni paridhit samānān; duḥśāsanaḥ kaṭukāny abhyabhāṣat
05,029.038c ete sarve ṣaṇḍhatilā vinaṣṭāḥ; kṣayaṃ gatā narakaṃ dīrghakālam
05,029.039a gāndhārarājaḥ śakunir nikṛtyā; yad abravīd dyūtakāle sa pārthān
05,029.039c parājito nakulaḥ kiṃ tavāsti; kṛṣṇayā tvaṃ dīvya vai yājñasenyā
05,029.040a jānāsi tvaṃ saṃjaya sarvam etad; dyūte 'vācyaṃ vākyam evaṃ yathoktam
05,029.040c svayaṃ tv ahaṃ prārthaye tatra gantuṃ; samādhātuṃ kāryam etad vipannam
05,029.040d*0145_01 jānāsi tvaṃ dhārtarāṣṭrasya mohaṃ
05,029.040d*0145_02 durātmanaḥ pāpavaśānugasya
05,029.041a ahāpayitvā yadi pāṇḍavārthaṃ; śamaṃ kurūṇām atha cec careyam
05,029.041c puṇyaṃ ca me syāc caritaṃ mahodayaṃ; mucyeraṃś ca kuravo mṛtyupāśāt
05,029.042a api vācaṃ bhāṣamāṇasya kāvyāṃ; dharmārāmām arthavatīm ahiṃsrām
05,029.042c avekṣeran dhārtarāṣṭrāḥ samakṣaṃ; māṃ ca prāptaṃ kuravaḥ pūjayeyuḥ
05,029.043a ato 'nyathā rathinā phalgunena; bhīmena caivāhavadaṃśitena
05,029.043c parāsiktān dhārtarāṣṭrāṃs tu viddhi; pradahyamānān karmaṇā svena mandān
05,029.044a parājitān pāṇḍaveyāṃs tu vāco; raudrarūpā bhāṣate dhārtarāṣṭraḥ
05,029.044c gadāhasto bhīmaseno 'pramatto; duryodhanaṃ smārayitvā hi kāle
05,029.045a suyodhano manyumayo mahādrumaḥ; skandhaḥ karṇaḥ śakunis tasya śākhāḥ
05,029.045c duḥśāsanaḥ puṣpaphale samṛddhe; mūlaṃ rājā dhṛtarāṣṭro 'manīṣī
05,029.046a yudhiṣṭhiro dharmamayo mahādrumaḥ; skandho 'rjuno bhīmaseno 'sya śākhāḥ
05,029.046c mādrīputrau puṣpaphale samṛddhe; mūlaṃ tv ahaṃ brahma ca brāhmaṇāś ca
05,029.047a vanaṃ rājā dhṛtarāṣṭraḥ saputro; vyāghrā vane saṃjaya pāṇḍaveyāḥ
05,029.047b*0146_01 dhārtarāṣṭro vanaṃ rājā vyāghrāḥ pāṇḍusutā matāḥ
05,029.047b*0147_01 latādharmā dhṛtarāṣṭrasya putrā
05,029.047b*0147_02 naravyāghrāḥ saṃjaya pāṇḍaveyāḥ
05,029.047b*0148_01 siṃhābhiguptaṃ na vanaṃ vinaśyet
05,029.047b*0148_02 siṃho na naśyeta vanābhiguptaḥ
05,029.047b*0149_01 vanaṃ rājā dhṛtarāṣṭro vane vyāghrāś ca pāṇḍavāḥ
05,029.047c mā vanaṃ chindhi savyāghraṃ mā vyāghrān nīnaśo vanāt
05,029.048a nirvano vadhyate vyāghro nirvyāghraṃ chidyate vanam
05,029.048c tasmād vyāghro vanaṃ rakṣed vanaṃ vyāghraṃ ca pālayet
05,029.049a latādharmā dhārtarāṣṭrāḥ śālāḥ saṃjaya pāṇḍavāḥ
05,029.049c na latā vardhate jātu anāśritya mahādrumam
05,029.050a sthitāḥ śuśrūṣituṃ pārthāḥ sthitā yoddhum ariṃdamāḥ
05,029.050c yatkṛtyaṃ dhṛtarāṣṭrasya tat karotu narādhipaḥ
05,029.051a sthitāḥ śame mahātmānaḥ pāṇḍavā dharmacāriṇaḥ
05,029.051c yodhāḥ samṛddhās tad vidvan nācakṣīthā yathātatham
05,030.001 saṃjaya uvāca
05,030.001a āmantraye tvā naradevadeva; gacchāmy ahaṃ pāṇḍava svasti te 'stu
05,030.001c kaccin na vācā vṛjinaṃ hi kiṃ cid; uccāritaṃ me manaso 'bhiṣaṅgāt
05,030.002a janārdanaṃ bhīmasenārjunau ca; mādrīsutau sātyakiṃ cekitānam
05,030.002c āmantrya gacchāmi śivaṃ sukhaṃ vaḥ; saumyena māṃ paśyata cakṣuṣā nṛpāḥ
05,030.003 yudhiṣṭhira uvāca
05,030.003a anujñātaḥ saṃjaya svasti gaccha; na no 'kārṣīr apriyaṃ jātu kiṃ cit
05,030.003c vidmaś ca tvā te ca vayaṃ ca sarve; śuddhātmānaṃ madhyagataṃ sabhāstham
05,030.004a āpto dūtaḥ saṃjaya supriyo 'si; kalyāṇavāk śīlavān dṛṣṭimāṃś ca
05,030.004c na muhyes tvaṃ saṃjaya jātu matyā; na ca krudhyer ucyamāno 'pi tathyam
05,030.005a na marmagāṃ jātu vaktāsi rūkṣāṃ; nopastutiṃ kaṭukāṃ nota śuktām
05,030.005c dharmārāmām arthavatīm ahiṃsrām; etāṃ vācaṃ tava jānāmi sūta
05,030.006a tvam eva naḥ priyatamo 'si dūta; ihāgacched viduro vā dvitīyaḥ
05,030.006c abhīkṣṇadṛṣṭo 'si purā hi nas tvaṃ; dhanaṃjayasyātmasamaḥ sakhāsi
05,030.007a ito gatvā saṃjaya kṣipram eva; upātiṣṭhethā brāhmaṇān ye tadarhāḥ
05,030.007c viśuddhavīryāṃś caraṇopapannān; kule jātān sarvadharmopapannān
05,030.008a svādhyāyino brāhmaṇā bhikṣavaś ca; tapasvino ye ca nityā vaneṣu
05,030.008c abhivādyā vai madvacanena vṛddhās; tathetareṣāṃ kuśalaṃ vadethāḥ
05,030.009a purohitaṃ dhṛtarāṣṭrasya rājña; ācāryāś ca ṛtvijo ye ca tasya
05,030.009c taiś ca tvaṃ tāta sahitair yathārhaṃ; saṃgacchethāḥ kuśalenaiva sūta
05,030.009d*0150_01 aśrotriyā ye ca vasanti vṛddhā
05,030.009d*0150_02 manasvinaḥ śīlabalopapannāḥ
05,030.009d*0150_03 āśaṃsanto 'smākam anusmaranto
05,030.009d*0150_04 yathāśakti dharmamātrāṃ carantaḥ
05,030.009d*0150_05 ślāghasva māṃ kuśalinaṃ sma tebhyo
05,030.009d*0150_06 hy anāmayaṃ tāta pṛccher jaghanyam
05,030.009d*0151_01 tato 'vyagras tanmanāḥ prāñjaliś ca
05,030.009d*0151_02 kuryā namo madvacanena tebhyaḥ
05,030.009d*0152_01 ye jīvanti vyavahāreṇa rāṣṭre
05,030.009d*0152_02 ye pālayanto nivasanti rāṣṭre
05,030.009d*0153_01 kṛṣīvalā bibhrati ye ca lokaṃ
05,030.009d*0153_02 teṣāṃ sarveṣāṃ kuśalaṃ sma pṛccheḥ
05,030.010a ācārya iṣṭo 'napago vidheyo; vedān īpsan brahmacaryaṃ cacāra
05,030.010c yo 'straṃ catuṣpāt punar eva cakre; droṇaḥ prasanno 'bhivādyo yathārham
05,030.011a adhītavidyaś caraṇopapanno; yo 'straṃ catuṣpāt punar eva cakre
05,030.011c gandharvaputrapratimaṃ tarasvinaṃ; tam aśvatthāmānaṃ kuśalaṃ sma pṛccheḥ
05,030.012a śāradvatasyāvasathaṃ sma gatvā; mahārathasyāstravidāṃ varasya
05,030.012c tvaṃ mām abhīkṣṇaṃ parikīrtayan vai; kṛpasya pādau saṃjaya pāṇinā spṛśeḥ
05,030.013a yasmiñ śauryam ānṛśaṃsyaṃ tapaś ca; prajñā śīlaṃ śrutisattve dhṛtiś ca
05,030.013b*0154_01 nivedayāsmāsu yathānuvṛttam
05,030.013c pādau gṛhītvā kurusattamasya; bhīṣmasya māṃ tatra nivedayethāḥ
05,030.014a prajñācakṣur yaḥ praṇetā kurūṇāṃ; bahuśruto vṛddhasevī manīṣī
05,030.014c tasmai rājñe sthavirāyābhivādya; ācakṣīthāḥ saṃjaya mām arogam
05,030.015a jyeṣṭhaḥ putro dhṛtarāṣṭrasya mando; mūrkhaḥ śaṭhaḥ saṃjaya pāpaśīlaḥ
05,030.015c praśāstā vai pṛthivī yena sarvā; suyodhanaṃ kuśalaṃ tāta pṛccheḥ
05,030.016a bhrātā kanīyān api tasya mandas; tathāśīlaḥ saṃjaya so 'pi śaśvat
05,030.016c maheṣvāsaḥ śūratamaḥ kurūṇāṃ; duḥśāsanaṃ kuśalaṃ tāta pṛccheḥ
05,030.016d*0155_01 tathaiva ye tasya vaśānugāś ca
05,030.016d*0155_02 ye cāpy anye pārthivāś ca pradhānāḥ
05,030.016d*0155_03 tebhyo yathārhaṃ kuśalaṃ sma sarvaṃ
05,030.016d*0155_04 tathā vācyaṃ madvacanād dhi sūta
05,030.017a vṛndārakaṃ kavim artheṣv amūḍhaṃ; mahāprajñaṃ sarvadharmopapannam
05,030.017c na tasya yuddhaṃ rocate vai kadā cid; vaiśyāputraṃ kuśalaṃ tāta pṛccheḥ
05,030.018a nikartane devane yo 'dvitīyaś; channopadhaḥ sādhudevī matākṣaḥ
05,030.018c yo durjayo devitavyena saṃkhye; sa citrasenaḥ kuśalaṃ tāta vācyaḥ
05,030.019a yasya kāmo vartate nityam eva; nānyaḥ śamād bhāratānām iti sma
05,030.019c sa bāhlikānām ṛṣabho manasvī; purā yathā mābhivadet prasannaḥ
05,030.020a guṇair anekaiḥ pravaraiś ca yukto; vijñānavān naiva ca niṣṭhuro yaḥ
05,030.020c snehād amarṣaṃ sahate sadaiva; sa somadattaḥ pūjanīyo mato me
05,030.021a arhattamaḥ kuruṣu saumadattiḥ; sa no bhrātā saṃjaya matsakhā ca
05,030.021c maheṣvāso rathinām uttamo yaḥ; sahāmātyaḥ kuśalaṃ tasya pṛccheḥ
05,030.021d*0156_01 bhūriśravās tāta nipātayodhī
05,030.021d*0156_02 maheṣvāso rathinām uttamo 'gryaḥ
05,030.021d*0156_03 gatvā sma taṃ madvacanena brūyāḥ
05,030.021d*0156_04 śalyaṃ tathā madvacanāt pratītaḥ
05,030.021d*0156_05 maheṣvāso rathinām uttamo 'gryaḥ
05,030.021d*0156_06 samaḥ śalo rakṣitā pṛṣṭham asya
05,030.021d*0156_07 hrīniṣedho devitā vai matākṣaḥ
05,030.021d*0156_08 satyavrataḥ purumitro jayaś ca
05,030.021d*0156_09 ye prasthānaṃ tatra me nābhyanandaṃs
05,030.021d*0156_10 teṣāṃ sarveṣāṃ kuśalaṃ tāta pṛccheḥ
05,030.022a ye caivānye kurumukhyā yuvānaḥ; putrāḥ pautrā bhrātaraś caiva ye naḥ
05,030.022c yaṃ yam eṣāṃ yena yenābhigaccher; anāmayaṃ madvacanena vācyaḥ
05,030.023a ye rājānaḥ pāṇḍavāyodhanāya; samānītā dhārtarāṣṭreṇa ke cit
05,030.023c vasātayaḥ śālvakāḥ kekayāś ca; tathāmbaṣṭhā ye trigartāś ca mukhyāḥ
05,030.024a prācyodīcyā dākṣiṇātyāś ca śūrās; tathā pratīcyāḥ pārvatīyāś ca sarve
05,030.024c anṛśaṃsāḥ śīlavṛttopapannās; teṣāṃ sarveṣāṃ kuśalaṃ tāta pṛccheḥ
05,030.025a hastyārohā rathinaḥ sādinaś ca; padātayaś cāryasaṃghā mahāntaḥ
05,030.025c ākhyāya māṃ kuśalinaṃ sma teṣām; anāmayaṃ paripṛccheḥ samagrān
05,030.026a tathā rājño hy arthayuktān amātyān; dauvārikān ye ca senāṃ nayanti
05,030.026c āyavyayaṃ ye gaṇayanti yuktā; arthāṃś ca ye mahataś cintayanti
05,030.027a gāndhārarājaḥ śakuniḥ pārvatīyo; nikartane yo 'dvitīyo 'kṣadevī
05,030.027c mānaṃ kurvan dhārtarāṣṭrasya sūta; mithyābuddheḥ kuśalaṃ tāta pṛccheḥ
05,030.028a yaḥ pāṇḍavān ekarathena vīraḥ; samutsahaty apradhṛṣyān vijetum
05,030.028c yo muhyatāṃ mohayitādvitīyo; vaikartanaṃ kuśalaṃ tāta pṛccheḥ
05,030.029a sa eva bhaktaḥ sa guruḥ sa bhṛtyaḥ; sa vai pitā sa ca mātā suhṛc ca
05,030.029c agādhabuddhir viduro dīrghadarśī; sa no mantrī kuśalaṃ tāta pṛccheḥ
05,030.029d*0157_01 vṛddhāṃ gāndhārīṃ samupetya saṃjaya
05,030.029d*0157_02 kuntyā dvitīyām abhivādya pṛccheḥ
05,030.030a vṛddhāḥ striyo yāś ca guṇopapannā; yā jñāyante saṃjaya mātaras tāḥ
05,030.030c tābhiḥ sarvābhiḥ sahitābhiḥ sametya; strībhir vṛddhābhir abhivādaṃ vadethāḥ
05,030.031a kaccit putrā jīvaputrāḥ susamyag; vartante vo vṛttim anṛśaṃsarūpām
05,030.031c iti smoktvā saṃjaya brūhi paścād; ajātaśatruḥ kuśalī saputraḥ
05,030.032a yā no bhāryāḥ saṃjaya vettha tatra; tāsāṃ sarvāsāṃ kuśalaṃ tāta pṛccheḥ
05,030.032c susaṃguptāḥ surabhayo 'navadyāḥ; kaccid gṛhān āvasathāpramattāḥ
05,030.032d*0158_01 ākhyāya māṃ kuśalinaṃ sma tebhyo
05,030.032d*0158_02 hy anāmayaṃ saṃjaya tāta pṛccheḥ
05,030.033a kaccid vṛttiṃ śvaśureṣu bhadrāḥ; kalyāṇīṃ vartadhvam anṛśaṃsarūpām
05,030.033c yathā ca vaḥ syuḥ patayo 'nukūlās; tathā vṛttim ātmanaḥ sthāpayadhvam
05,030.034a yā naḥ snuṣāḥ saṃjaya vettha tatra; prāptāḥ kulebhyaś ca guṇopapannāḥ
05,030.034c prajāvatyo brūhi sametya tāś ca; yudhiṣṭhiro vo 'bhyavadat prasannaḥ
05,030.035a kanyāḥ svajethāḥ sadaneṣu saṃjaya; anāmayaṃ madvacanena pṛṣṭvā
05,030.035c kalyāṇā vaḥ santu patayo 'nukūlā; yūyaṃ patīnāṃ bhavatānukūlāḥ
05,030.036a alaṃkṛtā vastravatyaḥ sugandhā; abībhatsāḥ sukhitā bhogavatyaḥ
05,030.036c laghu yāsāṃ darśanaṃ vāk ca laghvī; veśastriyaḥ kuśalaṃ tāta pṛccheḥ
05,030.037a dāsīputrā ye ca dāsāḥ kurūṇāṃ; tadāśrayā bahavaḥ kubjakhañjāḥ
05,030.037c ākhyāya māṃ kuśalinaṃ sma tebhyo; anāmayaṃ paripṛccher jaghanyam
05,030.038a kaccid vṛttir vartate vai purāṇī; kaccid bhogān dhārtarāṣṭro dadāti
05,030.038c aṅgahīnān kṛpaṇān vāmanāṃś ca; ānṛśaṃsyād dhṛtarāṣṭro bibharti
05,030.039a andhāś ca sarve sthavirās tathaiva; hastājīvā bahavo ye 'tra santi
05,030.039c ākhyāya māṃ kuśalinaṃ sma teṣām; anāmayaṃ paripṛccher jaghanyam
05,030.040a mā bhaiṣṭa duḥkhena kujīvitena; nūnaṃ kṛtaṃ paralokeṣu pāpam
05,030.040c nigṛhya śatrūn suhṛdo 'nugṛhya; vāsobhir annena ca vo bhariṣye
05,030.040d*0159_01 na cāpy etac chakyam ekena vaktuṃ
05,030.040d*0159_02 nānādeśyā bahavo jātisaṃghāḥ
05,030.040d*0159_03 viproṣito bālavad draṣṭum icchan
05,030.040d*0159_04 namasye 'haṃ saṃjaya bhaimasenān
05,030.040d*0159_05 te me yathā vācam imāṃ yathoktāṃ
05,030.040d*0159_06 tvayocyamānāṃ śṛṇuyus tathā kuru
05,030.041a santy eva me brāhmaṇebhyaḥ kṛtāni; bhāvīny atho no bata vartayanti
05,030.041c paśyāmy ahaṃ yuktarūpāṃs tathaiva; tām eva siddhiṃ śrāvayethā nṛpaṃ tam
05,030.042a ye cānāthā durbalāḥ sarvakālam; ātmany eva prayatante 'tha mūḍhāḥ
05,030.042c tāṃś cāpi tvaṃ kṛpaṇān sarvathaiva; asmadvākyāt kuśalaṃ tāta pṛccheḥ
05,030.043a ye cāpy anye saṃśritā dhārtarāṣṭrān; nānādigbhyo 'bhyāgatāḥ sūtaputra
05,030.043c dṛṣṭvā tāṃś caivārhataś cāpi sarvān; saṃpṛcchethāḥ kuśalaṃ cāvyayaṃ ca
05,030.044a evaṃ sarvānāgatābhyāgatāṃś ca; rājño dūtān sarvadigbhyo 'bhyupetān
05,030.044c pṛṣṭvā sarvān kuśalaṃ tāṃś ca sūta; paścād ahaṃ kuśalī teṣu vācyaḥ
05,030.045a na hīdṛśāḥ santy apare pṛthivyāṃ; ye yodhakā dhārtarāṣṭreṇa labdhāḥ
05,030.045c dharmas tu nityo mama dharma eva; mahābalaḥ śatrunibarhaṇāya
05,030.046a idaṃ punar vacanaṃ dhārtarāṣṭraṃ; suyodhanaṃ saṃjaya śrāvayethāḥ
05,030.046c yas te śarīre hṛdayaṃ dunoti; kāmaḥ kurūn asapatno 'nuśiṣyām
05,030.047a na vidyate yuktir etasya kā cin; naivaṃvidhāḥ syāma yathā priyaṃ te
05,030.047c dadasva vā śakrapuraṃ mamaiva; yudhyasva vā bhāratamukhya vīra
05,031.001 yudhiṣṭhira uvāca
05,031.001a uta santam asantaṃ ca bālaṃ vṛddhaṃ ca saṃjaya
05,031.001c utābalaṃ balīyāṃsaṃ dhātā prakurute vaśe
05,031.002a uta bālāya pāṇḍityaṃ paṇḍitāyota bālatām
05,031.002c dadāti sarvam īśānaḥ purastāc chukram uccaran
05,031.003a alaṃ vijñāpanāya syād ācakṣīthā yathātatham
05,031.003c atho mantraṃ mantrayitvā anyonyenātihṛṣṭavat
05,031.004a gāvalgaṇe kurūn gatvā dhṛtarāṣṭraṃ mahābalam
05,031.004c abhivādyopasaṃgṛhya tataḥ pṛccher anāmayam
05,031.005a brūyāś cainaṃ tvam āsīnaṃ kurubhiḥ parivāritam
05,031.005c tavaiva rājan vīryeṇa sukhaṃ jīvanti pāṇḍavāḥ
05,031.006a tava prasādād bālās te prāptā rājyam ariṃdama
05,031.006c rājye tān sthāpayitvāgre nopekṣīr vinaśiṣyataḥ
05,031.007a sarvam apy etad ekasya nālaṃ saṃjaya kasya cit
05,031.007c tāta saṃhatya jīvāmo mā dviṣadbhyo vaśaṃ gamaḥ
05,031.008a tathā bhīṣmaṃ śāṃtanavaṃ bhāratānāṃ pitāmaham
05,031.008c śirasābhivadethās tvaṃ mama nāma prakīrtayan
05,031.009a abhivādya ca vaktavyas tato 'smākaṃ pitāmahaḥ
05,031.009c bhavatā śaṃtanor vaṃśo nimagnaḥ punar uddhṛtaḥ
05,031.010a sa tvaṃ kuru tathā tāta svamatena pitāmaha
05,031.010c yathā jīvanti te pautrāḥ prītimantaḥ parasparam
05,031.011a tathaiva viduraṃ brūyāḥ kurūṇāṃ mantradhāriṇam
05,031.011c ayuddhaṃ saumya bhāṣasva hitakāmo yudhiṣṭhiraḥ
05,031.012a atho suyodhanaṃ brūyā rājaputram amarṣaṇam
05,031.012c madhye kurūṇām āsīnam anunīya punaḥ punaḥ
05,031.013a apaśyan mām upekṣantaṃ kṛṣṇām ekāṃ sabhāgatām
05,031.013c tadduḥkham atitikṣāma mā vadhīṣma kurūn iti
05,031.014a evaṃ pūrvāparān kleśān atitikṣanta pāṇḍavāḥ
05,031.014c yathā balīyasaḥ santas tat sarvaṃ kuravo viduḥ
05,031.015a yan naḥ prāvrājayaḥ saumya ajinaiḥ prativāsitān
05,031.015c tadduḥkham atitikṣāma mā vadhīṣma kurūn iti
05,031.016a yat tat sabhāyām ākramya kṛṣṇāṃ keśeṣv adharṣayat
05,031.016c duḥśāsanas te 'numate tac cāsmābhir upekṣitam
05,031.017a yathocitaṃ svakaṃ bhāgaṃ labhemahi paraṃtapa
05,031.017c nivartaya paradravye buddhiṃ gṛddhāṃ nararṣabha
05,031.018a śāntir evaṃ bhaved rājan prītiś caiva parasparam
05,031.018c rājyaikadeśam api naḥ prayaccha śamam icchatām
05,031.019a kuśasthalaṃ vṛkasthalam āsandī vāraṇāvatam
05,031.019c avasānaṃ bhaved atra kiṃ cid eva tu pañcamam
05,031.020a bhrātṝṇāṃ dehi pañcānāṃ grāmān pañca suyodhana
05,031.020c śāntir no 'stu mahāprājña jñātibhiḥ saha saṃjaya
05,031.021a bhrātā bhrātaram anvetu pitā putreṇa yujyatām
05,031.021c smayamānāḥ samāyāntu pāñcālāḥ kurubhiḥ saha
05,031.022a akṣatān kurupāñcālān paśyema iti kāmaye
05,031.022c sarve sumanasas tāta śāmyāma bharatarṣabha
05,031.023a alam eva śamāyāsmi tathā yuddhāya saṃjaya
05,031.023c dharmārthayor alaṃ cāhaṃ mṛdave dāruṇāya ca
05,032.001 vaiśaṃpāyana uvāca
05,032.001a anujñātaḥ pāṇḍavena prayayau saṃjayas tadā
05,032.001c śāsanaṃ dhṛtarāṣṭrasya sarvaṃ kṛtvā mahātmanaḥ
05,032.001d*0160_01 tatas tu saṃjayaḥ kṣipram ekāhnaiva paraṃtapa
05,032.001d*0160_02 yāti sma hāstinapuraṃ niśākāle samāviśat
05,032.002a saṃprāpya hāstinapuraṃ śīghraṃ ca praviveśa ha
05,032.002c antaḥpuram upasthāya dvāḥsthaṃ vacanam abravīt
05,032.003a ācakṣva māṃ dhṛtarāṣṭrāya dvāḥstha; upāgataṃ pāṇḍavānāṃ sakāśāt
05,032.003b*0161_01 ācakṣva dhṛtarāṣṭrāya dvāḥstha māṃ samupāgatam
05,032.003b*0161_02 sakāśāt pāṇḍuputrāṇāṃ saṃjayaṃ mā ciraṃ kṛthāḥ
05,032.003c jāgarti ced abhivades tvaṃ hi kṣattaḥ; praviśeyaṃ vidito bhūmipasya
05,032.003d*0162_01 nivedyam atrātyayikaṃ hi me 'sti
05,032.003d*0162_02 dvāḥstho 'tha śrutvā nṛpatiṃ jagāda
05,032.003d*0163_01 jāgarti ced abhivādyasya pādau
05,032.003d*0163_02 nivedyāhaṃ pāṇḍavoktiṃ sayuktim
05,032.004 dvāḥstha uvāca
05,032.004a saṃjayo 'yaṃ bhūmipate namas te; didṛkṣayā dvāram upāgatas te
05,032.004c prāpto dūtaḥ pāṇḍavānāṃ sakāśāt; praśādhi rājan kim ayaṃ karotu
05,032.005 dhṛtarāṣṭra uvāca
05,032.005a ācakṣva māṃ sukhinaṃ kālyam asmai; praveśyatāṃ svāgataṃ saṃjayāya
05,032.005c na cāham etasya bhavāmy akālyaḥ; sa me kasmād dvāri tiṣṭheta kṣattaḥ
05,032.006 vaiśaṃpāyana uvāca
05,032.006a tataḥ praviśyānumate nṛpasya; mahad veśma prājñaśūrāryaguptam
05,032.006c siṃhāsanasthaṃ pārthivam āsasāda; vaicitravīryaṃ prāñjaliḥ sūtaputraḥ
05,032.007 saṃjaya uvāca
05,032.007a saṃjayo 'haṃ bhūmipate namas te; prāpto 'smi gatvā naradeva pāṇḍavān
05,032.007c abhivādya tvāṃ pāṇḍuputro manasvī; yudhiṣṭhiraḥ kuśalaṃ cānvapṛcchat
05,032.008a sa te putrān pṛcchati prīyamāṇaḥ; kaccit putraiḥ prīyase naptṛbhiś ca
05,032.008c tathā suhṛdbhiḥ sacivaiś ca rājan; ye cāpi tvām upajīvanti taiś ca
05,032.009 dhṛtarāṣṭra uvāca
05,032.009a abhyetya tvāṃ tāta vadāmi saṃjaya; ajātaśatruṃ ca sukhena pārtham
05,032.009c kaccit sa rājā kuśalī saputraḥ; sahāmātyaḥ sānujaḥ kauravāṇām
05,032.010 saṃjaya uvāca
05,032.010a sahāmātyaḥ kuśalī pāṇḍuputro; bhūyaś cāto yac ca te 'gre mano 'bhūt
05,032.010c nirṇiktadharmārthakaro manasvī; bahuśruto dṛṣṭimāñ śīlavāṃś ca
05,032.011a paraṃ dharmāt pāṇḍavasyānṛśaṃsyaṃ; dharmaḥ paro vittacayān mato 'sya
05,032.011c sukhapriye dharmahīne na pārtho; 'nurudhyate bhārata tasya viddhi
05,032.011d*0164_01 akurvataḥ sidhyati cāpi sarvaṃ
05,032.011d*0164_02 tasmād āhuḥ puruṣaṃ karmaṇo 'nyat
05,032.012a paraprayuktaḥ puruṣo viceṣṭate; sūtraprotā dārumayīva yoṣā
05,032.012c imaṃ dṛṣṭvā niyamaṃ pāṇḍavasya; manye paraṃ karma daivaṃ manuṣyāt
05,032.013a imaṃ ca dṛṣṭvā tava karmadoṣaṃ; pādodarkaṃ ghoram avarṇarūpam
05,032.013c yāvan naraḥ kāmayate 'tikālyaṃ; tāvan naro 'yaṃ labhate praśaṃsām
05,032.014a ajātaśatrus tu vihāya pāpaṃ; jīrṇāṃ tvacaṃ sarpa ivāsamarthām
05,032.014c virocate 'hāryavṛttena dhīro; yudhiṣṭhiras tvayi pāpaṃ visṛjya
05,032.015a aṅgātmanaḥ karma nibodha rājan; dharmārthayuktād āryavṛttād apetam
05,032.015c upakrośaṃ ceha gato 'si rājan; noheś ca pāpaṃ prasajed amutra
05,032.016a sa tvam arthaṃ saṃśayitaṃ vinā tair; āśaṃsase putravaśānugo 'dya
05,032.016c adharmaśabdaś ca mahān pṛthivyāṃ; nedaṃ karma tvatsamaṃ bhāratāgrya
05,032.017a hīnaprajño dauṣkuleyo nṛśaṃso; dīrghavairī kṣatravidyāsv adhīraḥ
05,032.017c evaṃdharmā nāpadaḥ saṃtitīrṣed; dhīnavīryo yaś ca bhaved aśiṣṭaḥ
05,032.018a kule jāto dharmavān yo yaśasvī; bahuśrutaḥ sukhajīvī yatātmā
05,032.018c dharmārthayor grathitayor bibharti; nānyatra diṣṭasya vaśād upaiti
05,032.019a kathaṃ hi mantrāgryadharo manīṣī; dharmārthayor āpadi saṃpraṇetā
05,032.019c evaṃyuktaḥ sarvamantrair ahīno; anānṛśaṃsyaṃ karma kuryād amūḍhaḥ
05,032.020a tavāpīme mantravidaḥ sametya; samāsate karmasu nityayuktāḥ
05,032.020c teṣām ayaṃ balavān niścayaś ca; kurukṣayārthe nirayo vyapādi
05,032.021a akālikaṃ kuravo nābhaviṣyan; pāpena cet pāpam ajātaśatruḥ
05,032.021c icchej jātu tvayi pāpaṃ visṛjya; nindā ceyaṃ tava loke 'bhaviṣyat
05,032.022a kim anyatra viṣayād īśvarāṇāṃ; yatra pārthaḥ paralokaṃ dadarśa
05,032.022c atyakrāmat sa tathā saṃmataḥ syān; na saṃśayo nāsti manuṣyakāraḥ
05,032.023a etān guṇān karmakṛtān avekṣya; bhāvābhāvau vartamānāv anityau
05,032.023c balir hi rājā pāram avindamāno; nānyat kālāt kāraṇaṃ tatra mene
05,032.024a cakṣuḥ śrotre nāsikā tvak ca jihvā; jñānasyaitāny āyatanāni jantoḥ
05,032.024c tāni prītāny eva tṛṣṇākṣayānte; tāny avyatho duḥkhahīnaḥ praṇudyāt
05,032.025a na tv eva manye puruṣasya karma; saṃvartate suprayuktaṃ yathāvat
05,032.025c mātuḥ pituḥ karmaṇābhiprasūtaḥ; saṃvardhate vidhivad bhojanena
05,032.026a priyāpriye sukhaduḥkhe ca rājan; nindāpraśaṃse ca bhajeta enam
05,032.026c paras tv enaṃ garhayate 'parādhe; praśaṃsate sādhuvṛttaṃ tam eva
05,032.027a sa tvā garhe bhāratānāṃ virodhād; anto nūnaṃ bhavitāyaṃ prajānām
05,032.027c no ced idaṃ tava karmāparādhāt; kurūn dahet kṛṣṇavartmeva kakṣam
05,032.028a tvam evaiko jātaputreṣu rājan; vaśaṃ gantā sarvaloke narendra
05,032.028c kāmātmanāṃ ślāghase dyūtakāle; nānyac chamāt paśya vipākam asya
05,032.029a anāptānāṃ pragrahāt tvaṃ narendra; tathāptānāṃ nigrahāc caiva rājan
05,032.029c bhūmiṃ sphītāṃ durbalatvād anantāṃ; na śaktas tvaṃ rakṣituṃ kauraveya
05,032.030a anujñāto rathavegāvadhūtaḥ; śrānto nipadye śayanaṃ nṛsiṃha
05,032.030c prātaḥ śrotāraḥ kuravaḥ sabhāyām; ajātaśatror vacanaṃ sametāḥ
05,032.030d*0165_00 dhṛtarāṣṭra uvāca
05,032.030d*0165_01 anujñāto 'syāvasathaṃ paraihi
05,032.030d*0165_02 prapadyasva śayanaṃ sūtaputra
05,032.030d*0165_03 prātaḥ śrotāraḥ kuravaḥ sabhāyām
05,032.030d*0165_04 ajātaśatror vacanaṃ tvayoktam
05,033.001 vaiśaṃpāyana uvāca
05,033.001a dvāḥsthaṃ prāha mahāprājño dhṛtarāṣṭro mahīpatiḥ
05,033.001c viduraṃ draṣṭum icchāmi tam ihānaya māciram
05,033.002a prahito dhṛtarāṣṭreṇa dūtaḥ kṣattāram abravīt
05,033.002c īśvaras tvāṃ mahārājo mahāprājña didṛkṣati
05,033.003a evam uktas tu viduraḥ prāpya rājaniveśanam
05,033.003c abravīd dhṛtarāṣṭrāya dvāḥstha māṃ prativedaya
05,033.004 dvāḥstha uvāca
05,033.004a viduro 'yam anuprāpto rājendra tava śāsanāt
05,033.004c draṣṭum icchati te pādau kiṃ karotu praśādhi mām
05,033.005 dhṛtarāṣṭra uvāca
05,033.005a praveśaya mahāprājñaṃ viduraṃ dīrghadarśinam
05,033.005c ahaṃ hi vidurasyāsya nākālyo jātu darśane
05,033.006 dvāḥstha uvāca
05,033.006a praviśāntaḥpuraṃ kṣattar mahārājasya dhīmataḥ
05,033.006c na hi te darśane 'kālyo jātu rājā bravīti mām
05,033.007 vaiśaṃpāyana uvāca
05,033.007a tataḥ praviśya viduro dhṛtarāṣṭraniveśanam
05,033.007c abravīt prāñjalir vākyaṃ cintayānaṃ narādhipam
05,033.007d*0166_01 evam uktaḥ praviśyātha kṣattā rājānam abravīt
05,033.008a viduro 'haṃ mahāprājña saṃprāptas tava śāsanāt
05,033.008c yadi kiṃ cana kartavyam ayam asmi praśādhi mām
05,033.009 dhṛtarāṣṭra uvāca
05,033.009a saṃjayo vidura prāpto garhayitvā ca māṃ gataḥ
05,033.009c ajātaśatroḥ śvo vākyaṃ sabhāmadhye sa vakṣyati
05,033.010a tasyādya kuruvīrasya na vijñātaṃ vaco mayā
05,033.010c tan me dahati gātrāṇi tad akārṣīt prajāgaram
05,033.011a jāgrato dahyamānasya śreyo yad iha paśyasi
05,033.011c tad brūhi tvaṃ hi nas tāta dharmārthakuśalo hy asi
05,033.012a yataḥ prāptaḥ saṃjayaḥ pāṇḍavebhyo; na me yathāvan manasaḥ praśāntiḥ
05,033.012c sarvendriyāṇy aprakṛtiṃ gatāni; kiṃ vakṣyatīty eva hi me 'dya cintā
05,033.012d*0167_01 tan me brūhi vidura sarvaṃ yathāvat
05,033.012d*0167_02 sāntvaṃ tasmai sarvam ajātaśatroḥ
05,033.012d*0167_03 yathā ca nas tāta hitaṃ bhaveta
05,033.012d*0167_04 prājñāś ca sarve sukhino bhaveyuḥ
05,033.013 vidura uvāca
05,033.013a abhiyuktaṃ balavatā durbalaṃ hīnasādhanam
05,033.013c hṛtasvaṃ kāminaṃ coram āviśanti prajāgarāḥ
05,033.014a kaccid etair mahādoṣair na spṛṣṭo 'si narādhipa
05,033.014c kaccin na paravitteṣu gṛdhyan viparitapyase
05,033.015 dhṛtarāṣṭra uvāca
05,033.015a śrotum icchāmi te dharmyaṃ paraṃ naiḥśreyasaṃ vacaḥ
05,033.015c asmin rājarṣivaṃśe hi tvam ekaḥ prājñasaṃmataḥ
05,033.016 vidura uvāca
05,033.016*0168_01 rājā lakṣaṇasaṃpannas trailokyasyāpi yo bhavet
05,033.016*0168_02 preṣyas te preṣitaś caiva dhṛtarāṣṭra yudhiṣṭhiraḥ
05,033.016*0168_03 viparītataraś ca tvaṃ bhāgadheyena saṃmataḥ
05,033.016*0168_04 arciṣā prajñayā caiva dharmātmā dharmakovidaḥ
05,033.016*0168_05 ānṛśaṃsyād anukrośād dharmāt satyaparākramāt
05,033.016*0168_06 gurutvaṃ tvayi saṃprekṣya bahūn kleśāṃs titikṣate
05,033.016*0168_07 duryodhane saubaleye karṇe duḥśāsane tathā
05,033.016*0168_08 eteṣv aiśvaryam ādhāya kathaṃ tvaṃ bhūtim icchasi
05,033.016*0168_09 ātmajñānaṃ samārambhas titikṣā dharmanityatā
05,033.016*0169_01 vāksaṃyamaś ca dānaṃ ca naiteṣv etāni kṛtsnaśaḥ
05,033.016*0169_02 ekasmād vṛkṣād yajñapātrāṇi rājan
05,033.016*0169_03 sruk ca droṇī voḍhanī pīḍanī ca
05,033.016*0169_04 etad rājan bruvato me nibodha
05,033.016*0169_05 ekasmāt puruṣāj jāyate 'sac ca sac ca
05,033.016a niṣevate praśastāni ninditāni na sevate
05,033.016c anāstikaḥ śraddadhāna etat paṇḍitalakṣaṇam
05,033.017a krodho harṣaś ca darpaś ca hrīstambho mānyamānitā
05,033.017c yam arthān nāpakarṣanti sa vai paṇḍita ucyate
05,033.017d*0170_01 yo 'nyathā santam ātmānam anyathā pratipadyate
05,033.017d*0170_02 kitavena kṛtaṃ pāpaṃ caureṇātmāpahāriṇā
05,033.018a yasya kṛtyaṃ na jānanti mantraṃ vā mantritaṃ pare
05,033.018c kṛtam evāsya jānanti sa vai paṇḍita ucyate
05,033.019a yasya kṛtyaṃ na vighnanti śītam uṣṇaṃ bhayaṃ ratiḥ
05,033.019c samṛddhir asamṛddhir vā sa vai paṇḍita ucyate
05,033.020a yasya saṃsāriṇī prajñā dharmārthāv anuvartate
05,033.020c kāmād arthaṃ vṛṇīte yaḥ sa vai paṇḍita ucyate
05,033.020d*0171_01 kāmād arthaṃ vṛṇīte yo mokṣād arthaṃ sa vindati
05,033.020d*0171_02 rājanītiṃ samīkṣyātha sa vai paṇḍita ucyate
05,033.021a yathāśakti cikīrṣanti yathāśakti ca kurvate
05,033.021c na kiṃ cid avamanyante paṇḍitā bharatarṣabha
05,033.022a kṣipraṃ vijānāti ciraṃ śṛṇoti; vijñāya cārthaṃ bhajate na kāmāt
05,033.022c nāsaṃpṛṣṭo vyupayuṅkte parārthe; tat prajñānaṃ prathamaṃ paṇḍitasya
05,033.023a nāprāpyam abhivāñchanti naṣṭaṃ necchanti śocitum
05,033.023c āpatsu ca na muhyanti narāḥ paṇḍitabuddhayaḥ
05,033.024a niścitya yaḥ prakramate nāntar vasati karmaṇaḥ
05,033.024c avandhyakālo vaśyātmā sa vai paṇḍita ucyate
05,033.025a āryakarmaṇi rajyante bhūtikarmāṇi kurvate
05,033.025c hitaṃ ca nābhyasūyanti paṇḍitā bharatarṣabha
05,033.026a na hṛṣyaty ātmasaṃmāne nāvamānena tapyate
05,033.026c gāṅgo hrada ivākṣobhyo yaḥ sa paṇḍita ucyate
05,033.027a tattvajñaḥ sarvabhūtānāṃ yogajñaḥ sarvakarmaṇām
05,033.027c upāyajño manuṣyāṇāṃ naraḥ paṇḍita ucyate
05,033.028a pravṛttavāk citrakatha ūhavān pratibhānavān
05,033.028c āśu granthasya vaktā ca sa vai paṇḍita ucyate
05,033.029a śrutaṃ prajñānugaṃ yasya prajñā caiva śrutānugā
05,033.029c asaṃbhinnāryamaryādaḥ paṇḍitākhyāṃ labheta saḥ
05,033.030a aśrutaś ca samunnaddho daridraś ca mahāmanāḥ
05,033.030c arthāṃś cākarmaṇā prepsur mūḍha ity ucyate budhaiḥ
05,033.031a svam arthaṃ yaḥ parityajya parārtham anutiṣṭhati
05,033.031c mithyā carati mitrārthe yaś ca mūḍhaḥ sa ucyate
05,033.031d*0172_01 yaḥ prāpya mānuṣaṃ janma mokṣadvāram apāvṛtam
05,033.031d*0172_02 gṛheṣu sajjate mūḍhas tam ārūḍhacyutaṃ viduḥ
05,033.032a akāmān kāmayati yaḥ kāmayānān paridviṣan
05,033.032c balavantaṃ ca yo dveṣṭi tam āhur mūḍhacetasam
05,033.033a amitraṃ kurute mitraṃ mitraṃ dveṣṭi hinasti ca
05,033.033c karma cārabhate duṣṭaṃ tam āhur mūḍhacetasam
05,033.034a saṃsārayati kṛtyāni sarvatra vicikitsate
05,033.034c ciraṃ karoti kṣiprārthe sa mūḍho bharatarṣabha
05,033.034d*0173_01 śrāddhaṃ pitṛbhyo na dadāti daivatāni na cārcati
05,033.034d*0173_02 suhṛn mitraṃ na labhate tam āhur mūḍhalakṣaṇam
05,033.035a anāhūtaḥ praviśati apṛṣṭo bahu bhāṣate
05,033.035c viśvasaty apramatteṣu mūḍhacetā narādhamaḥ
05,033.036a paraṃ kṣipati doṣeṇa vartamānaḥ svayaṃ tathā
05,033.036c yaś ca krudhyaty anīśaḥ san sa ca mūḍhatamo naraḥ
05,033.037a ātmano balam ajñāya dharmārthaparivarjitam
05,033.037c alabhyam icchan naiṣkarmyān mūḍhabuddhir ihocyate
05,033.038a aśiṣyaṃ śāsti yo rājan yaś ca śūnyam upāsate
05,033.038c kadaryaṃ bhajate yaś ca tam āhur mūḍhacetasam
05,033.039a arthaṃ mahāntam āsādya vidyām aiśvaryam eva vā
05,033.039c vicaraty asamunnaddho yaḥ sa paṇḍita ucyate
05,033.040a ekaḥ saṃpannam aśnāti vas te vāsaś ca śobhanam
05,033.040c yo 'saṃvibhajya bhṛtyebhyaḥ ko nṛśaṃsataras tataḥ
05,033.041a ekaḥ pāpāni kurute phalaṃ bhuṅkte mahājanaḥ
05,033.041c bhoktāro vipramucyante kartā doṣeṇa lipyate
05,033.042a ekaṃ hanyān na vā hanyād iṣur mukto dhanuṣmatā
05,033.042c buddhir buddhimatotsṛṣṭā hanyād rāṣṭraṃ sarājakam
05,033.043a ekayā dve viniścitya trīṃś caturbhir vaśe kuru
05,033.043c pañca jitvā viditvā ṣaṭ sapta hitvā sukhī bhava
05,033.044a ekaṃ viṣaraso hanti śastreṇaikaś ca vadhyate
05,033.044c sarāṣṭraṃ saprajaṃ hanti rājānaṃ mantravisravaḥ
05,033.045a ekaḥ svādu na bhuñjīta ekaś cārthān na cintayet
05,033.045c eko na gacched adhvānaṃ naikaḥ supteṣu jāgṛyāt
05,033.046a ekam evādvitīyaṃ tad yad rājan nāvabudhyase
05,033.046c satyaṃ svargasya sopānaṃ pārāvārasya naur iva
05,033.047a ekaḥ kṣamāvatāṃ doṣo dvitīyo nopalabhyate
05,033.047c yad enaṃ kṣamayā yuktam aśaktaṃ manyate janaḥ
05,033.047d*0174_01 so 'sya doṣo na mantavyaḥ kṣamā hi paramaṃ balam
05,033.047d*0175_01 kṣamā guṇo hy aśaktānāṃ śaktānāṃ bhūṣaṇaṃ kṣamā
05,033.047d*0175_02 kṣamā vaśīkṛtir loke kṣamayā kiṃ na sādhyate
05,033.047d*0175_03 śāntikhaḍgaḥ kare yasya kiṃ kariṣyati durjanaḥ
05,033.047d*0175_04 atṛṇe patito vahniḥ svayam evopaśāmyati
05,033.047d*0176_01 akṣamāvān paraṃ doṣair ātmānaṃ caiva yojayet
05,033.048a eko dharmaḥ paraṃ śreyaḥ kṣamaikā śāntir uttamā
05,033.048c vidyaikā paramā dṛṣṭir ahiṃsaikā sukhāvahā
05,033.049a dvāv imau grasate bhūmiḥ sarpo bilaśayān iva
05,033.049c rājānaṃ cāviroddhāraṃ brāhmaṇaṃ cāpravāsinam
05,033.049d*0177_01 pṛthivyāṃ sāgarāntāyāṃ dvāv imau puruṣādhamau
05,033.050a dve karmaṇī naraḥ kurvann asmiṃl loke virocate
05,033.050c abruvan paruṣaṃ kiṃ cid asato nārthayaṃs tathā
05,033.051a dvāv imau puruṣavyāghra parapratyayakāriṇau
05,033.051c striyaḥ kāmitakāminyo lokaḥ pūjitapūjakaḥ
05,033.052a dvāv imau kaṇṭakau tīkṣṇau śarīrapariśoṣaṇau
05,033.052c yaś cādhanaḥ kāmayate yaś ca kupyaty anīśvaraḥ
05,033.052d*0178_01 dvāv imau puruṣau loke sūryamaṇḍalabhedinau
05,033.052d*0178_02 parivrāḍyogayuktaś ca raṇe cābhimukho hataḥ
05,033.052d*0179_01 dvāv imau na virājete viparītena karmaṇā
05,033.052d*0179_02 gṛhasthaś ca nirārambhaḥ kāryavāṃś caiva bhikṣukaḥ
05,033.053a dvāv imau puruṣau rājan svargasyopari tiṣṭhataḥ
05,033.053c prabhuś ca kṣamayā yukto daridraś ca pradānavān
05,033.054a nyāyāgatasya dravyasya boddhavyau dvāv atikramau
05,033.054c apātre pratipattiś ca pātre cāpratipādanam
05,033.054d*0180_01 dvāv ambhasi niveṣṭavyau gale baddhvā dṛḍhāṃ śilām
05,033.054d*0180_02 dhanavantam adātāraṃ daridraṃ cātapasvinam
05,033.055a trayo nyāyā manuṣyāṇāṃ śrūyante bharatarṣabha
05,033.055c kanīyān madhyamaḥ śreṣṭha iti vedavido viduḥ
05,033.056a trividhāḥ puruṣā rājann uttamādhamamadhyamāḥ
05,033.056c niyojayed yathāvat tāṃs trividheṣv eva karmasu
05,033.057a traya evādhanā rājan bhāryā dāsas tathā sutaḥ
05,033.057c yat te samadhigacchanti yasya te tasya tad dhanam
05,033.057d*0181_01 haraṇaṃ ca parasvānāṃ paradārābhimarśanam
05,033.057d*0181_02 suhṛdaś ca parityāgas trayo doṣāḥ kṣayāvahāḥ
05,033.057d*0181_03 trividhaṃ narakasyedaṃ dvāraṃ nāśanam ātmanaḥ
05,033.057d*0181_04 kāmaḥ krodhas tathā lobhas tasmād etat trayaṃ tyajet
05,033.057d*0181_05 bhaktaṃ ca bhajamānaṃ ca tavāsmīti ca vādinam
05,033.057d*0181_06 trīn etāñ śaraṇaṃ prāptān viṣame 'pi na saṃtyajet
05,033.057d*0181_07 varapradānaṃ rājyaṃ ca putrajanma ca bhārata
05,033.057d*0181_08 śatroś ca mokṣaṇaṃ kṛcchrāt trīṇi caikaṃ ca tatsamam
05,033.058a catvāri rājñā tu mahābalena; varjyāny āhuḥ paṇḍitas tāni vidyāt
05,033.058c alpaprajñaiḥ saha mantraṃ na kuryān; na dīrghasūtrair alasaiś cāraṇaiś ca
05,033.059a catvāri te tāta gṛhe vasantu; śriyābhijuṣṭasya gṛhasthadharme
05,033.059c vṛddho jñātir avasannaḥ kulīnaḥ; sakhā daridro bhaginī cānapatyā
05,033.060a catvāry āha mahārāja sadyaskāni bṛhaspatiḥ
05,033.060c pṛcchate tridaśendrāya tānīmāni nibodha me
05,033.061a devatānāṃ ca saṃkalpam anubhāvaṃ ca dhīmatām
05,033.061c vinayaṃ kṛtavidyānāṃ vināśaṃ pāpakarmaṇām
05,033.061d*0182_01 catvāri karmāṇy abhayaṃkarāṇi
05,033.061d*0182_02 bhayaṃ prayacchanty ayathākṛtāni
05,033.061d*0182_03 mānāgnihotram uta mānamaunaṃ
05,033.061d*0182_04 mānenādhītam uta mānayajñaḥ
05,033.062a pañcāgnayo manuṣyeṇa paricaryāḥ prayatnataḥ
05,033.062c pitā mātāgnir ātmā ca guruś ca bharatarṣabha
05,033.063a pañcaiva pūjayaṃl loke yaśaḥ prāpnoti kevalam
05,033.063c devān pitṝn manuṣyāṃś ca bhikṣūn atithipañcamān
05,033.064a pañca tvānugamiṣyanti yatra yatra gamiṣyasi
05,033.064c mitrāṇy amitrā madhyasthā upajīvyopajīvinaḥ
05,033.065a pañcendriyasya martyasya chidraṃ ced ekam indriyam
05,033.065c tato 'sya sravati prajñā dṛteḥ pādād ivodakam
05,033.066a ṣaḍ doṣāḥ puruṣeṇeha hātavyā bhūtim icchatā
05,033.066c nidrā tandrī bhayaṃ krodha ālasyaṃ dīrghasūtratā
05,033.067a ṣaḍ imān puruṣo jahyād bhinnāṃ nāvam ivārṇave
05,033.067c apravaktāram ācāryam anadhīyānam ṛtvijam
05,033.068a arakṣitāraṃ rājānaṃ bhāryāṃ cāpriyavādinīm
05,033.068c grāmakāmaṃ ca gopālaṃ vanakāmaṃ ca nāpitam
05,033.069a ṣaḍ eva tu guṇāḥ puṃsā na hātavyāḥ kadā cana
05,033.069c satyaṃ dānam anālasyam anasūyā kṣamā dhṛtiḥ
05,033.069d*0183_01 ṣaḍ imāni vinaśyanti muhūrtam anavekṣaṇāt
05,033.069d*0183_02 gāvaḥ sevā kṛṣir bhāryā vidyā vṛṣalasaṃgatiḥ
05,033.069d*0183_03 ṣaḍ ete hy avamanyante nityaṃ pūrvopakāriṇam
05,033.069d*0183_04 ācāryaṃ śikṣitāḥ śiṣyāḥ kṛtadārāś ca mātaram
05,033.069d*0183_05 nārīṃ vigatakāmās tu kṛtārthāś ca prayojanam
05,033.069d*0183_06 nāvaṃ nistīrṇakāntārā āturāś ca cikitsakam
05,033.069d*0183_07 ārogyam ānṛṇyam avipravāsaḥ
05,033.069d*0183_08 sadbhir manuṣyaiḥ saha saṃprayogaḥ
05,033.069d*0183_09 svapratyayā vṛttir abhītavāsaḥ
05,033.069d*0183_10 ṣaḍ jīvalokasya sukhāni rājan
05,033.069d*0183_11 īrṣur ghṛṇī na saṃtuṣṭaḥ krodhano nityaśaṅkitaḥ
05,033.069d*0183_12 parabhāgyopajīvī ca ṣaḍ ete nityaduḥkhitāḥ
05,033.069d*0184_01 arthāgamo nityam arogitā ca
05,033.069d*0184_02 priyā ca bhāryā priyavādinī ca
05,033.069d*0184_03 vaśyaś ca putro 'rthakarī ca vidyā
05,033.069d*0184_04 ṣaḍ jīvalokasya sukhāni rājan
05,033.070a ṣaṇṇām ātmani nityānām aiśvaryaṃ yo 'dhigacchati
05,033.070c na sa pāpaiḥ kuto 'narthair yujyate vijitendriyaḥ
05,033.071a ṣaḍ ime ṣaṭsu jīvanti saptamo nopalabhyate
05,033.071c corāḥ pramatte jīvanti vyādhiteṣu cikitsakāḥ
05,033.072a pramadāḥ kāmayāneṣu yajamāneṣu yājakāḥ
05,033.072c rājā vivadamāneṣu nityaṃ mūrkheṣu paṇḍitāḥ
05,033.073a sapta doṣāḥ sadā rājñā hātavyā vyasanodayāḥ
05,033.073c prāyaśo yair vinaśyanti kṛtamūlāś ca pārthivāḥ
05,033.074a striyo 'kṣā mṛgayā pānaṃ vākpāruṣyaṃ ca pañcamam
05,033.074c mahac ca daṇḍapāruṣyam arthadūṣaṇam eva ca
05,033.075a aṣṭau pūrvanimittāni narasya vinaśiṣyataḥ
05,033.075c brāhmaṇān prathamaṃ dveṣṭi brāhmaṇaiś ca virudhyate
05,033.076a brāhmaṇasvāni cādatte brāhmaṇāṃś ca jighāṃsati
05,033.076c ramate nindayā caiṣāṃ praśaṃsāṃ nābhinandati
05,033.077a naitān smarati kṛtyeṣu yācitaś cābhyasūyati
05,033.077b*0185_01 yasyaitāni nimittāni tasyāsan naḥ parābhavaḥ
05,033.077c etān doṣān naraḥ prājño buddhyā buddhvā vivarjayet
05,033.078a aṣṭāv imāni harṣasya navanītāni bhārata
05,033.078c vartamānāni dṛśyante tāny eva susukhāny api
05,033.079a samāgamaś ca sakhibhir mahāṃś caiva dhanāgamaḥ
05,033.079c putreṇa ca pariṣvaṅgaḥ saṃnipātaś ca maithune
05,033.080a samaye ca priyālāpaḥ svayūtheṣu ca saṃnatiḥ
05,033.080c abhipretasya lābhaś ca pūjā ca janasaṃsadi
05,033.081a navadvāram idaṃ veśma tristhūṇaṃ pañcasākṣikam
05,033.081c kṣetrajñādhiṣṭhitaṃ vidvān yo veda sa paraḥ kaviḥ
05,033.082a daśa dharmaṃ na jānanti dhṛtarāṣṭra nibodha tān
05,033.082c mattaḥ pramatta unmattaḥ śrāntaḥ kruddho bubhukṣitaḥ
05,033.083a tvaramāṇaś ca bhīruś ca lubdhaḥ kāmī ca te daśa
05,033.083c tasmād eteṣu bhāveṣu na prasajjeta paṇḍitaḥ
05,033.084a atraivodāharantīmam itihāsaṃ purātanam
05,033.084c putrārtham asurendreṇa gītaṃ caiva sudhanvanā
05,033.085a yaḥ kāmamanyū prajahāti rājā; pātre pratiṣṭhāpayate dhanaṃ ca
05,033.085c viśeṣavic chrutavān kṣiprakārī; taṃ sarvalokaḥ kurute pramāṇam
05,033.086a jānāti viśvāsayituṃ manuṣyān; vijñātadoṣeṣu dadhāti daṇḍam
05,033.086c jānāti mātrāṃ ca tathā kṣamāṃ ca; taṃ tādṛśaṃ śrīr juṣate samagrā
05,033.087a sudurbalaṃ nāvajānāti kaṃ cid; yukto ripuṃ sevate buddhipūrvam
05,033.087c na vigrahaṃ rocayate balasthaiḥ; kāle ca yo vikramate sa dhīraḥ
05,033.088a prāpyāpadaṃ na vyathate kadā cid; udyogam anvicchati cāpramattaḥ
05,033.088c duḥkhaṃ ca kāle sahate jitātmā; dhuraṃdharas tasya jitāḥ sapatnāḥ
05,033.089a anarthakaṃ vipravāsaṃ gṛhebhyaḥ; pāpaiḥ saṃdhiṃ paradārābhimarśam
05,033.089c dambhaṃ stainyaṃ paiśunaṃ madyapānaṃ; na sevate yaḥ sa sukhī sadaiva
05,033.090a na saṃrambheṇārabhate 'rthavargam; ākāritaḥ śaṃsati tathyam eva
05,033.090c na mātrārthe rocayate vivādaṃ; nāpūjitaḥ kupyati cāpy amūḍhaḥ
05,033.091a na yo 'bhyasūyaty anukampate ca; na durbalaḥ prātibhāvyaṃ karoti
05,033.091c nātyāha kiṃ cit kṣamate vivādaṃ; sarvatra tādṛg labhate praśaṃsām
05,033.092a yo noddhataṃ kurute jātu veṣaṃ; na pauruṣeṇāpi vikatthate 'nyān
05,033.092c na mūrcchitaḥ kaṭukāny āha kiṃ cit; priyaṃ sadā taṃ kurute jano 'pi
05,033.093a na vairam uddīpayati praśāntaṃ; na darpam ārohati nāstam eti
05,033.093c na durgato 'smīti karoti manyuṃ; tam āryaśīlaṃ param āhur agryam
05,033.094a na sve sukhe vai kurute praharṣaṃ; nānyasya duḥkhe bhavati pratītaḥ
05,033.094c dattvā na paścāt kurute 'nutāpaṃ; na katthate satpuruṣāryaśīlaḥ
05,033.095a deśācārān samayāñ jātidharmān; bubhūṣate yas tu parāvarajñaḥ
05,033.095c sa tatra tatrādhigataḥ sadaiva; mahājanasyādhipatyaṃ karoti
05,033.096a dambhaṃ mohaṃ matsaraṃ pāpakṛtyaṃ; rājadviṣṭaṃ paiśunaṃ pūgavairam
05,033.096c mattonmattair durjanaiś cāpi vādaṃ; yaḥ prajñāvān varjayet sa pradhānaḥ
05,033.097a damaṃ śaucaṃ daivataṃ maṅgalāni; prāyaścittaṃ vividhāṃl lokavādān
05,033.097c etāni yaḥ kurute naityakāni; tasyotthānaṃ devatā rādhayanti
05,033.098a samair vivāhaṃ kurute na hīnaiḥ; samaiḥ sakhyaṃ vyavahāraṃ kathāś ca
05,033.098c guṇair viśiṣṭāṃś ca purodadhāti; vipaścitas tasya nayāḥ sunītāḥ
05,033.099a mitaṃ bhuṅkte saṃvibhajyāśritebhyo; mitaṃ svapity amitaṃ karma kṛtvā
05,033.099c dadāty amitreṣv api yācitaḥ saṃs; tam ātmavantaṃ prajahaty anarthāḥ
05,033.100a cikīrṣitaṃ viprakṛtaṃ ca yasya; nānye janāḥ karma jānanti kiṃ cit
05,033.100c mantre gupte samyag anuṣṭhite ca; svalpo nāsya vyathate kaś cid arthaḥ
05,033.101a yaḥ sarvabhūtapraśame niviṣṭaḥ; satyo mṛdur dānakṛc chuddhabhāvaḥ
05,033.101c atīva saṃjñāyate jñātimadhye; mahāmaṇir jātya iva prasannaḥ
05,033.102a ya ātmanāpatrapate bhṛśaṃ naraḥ; sa sarvalokasya gurur bhavaty uta
05,033.102c anantatejāḥ sumanāḥ samāhitaḥ; svatejasā sūrya ivāvabhāsate
05,033.103a vane jātāḥ śāpadagdhasya rājñaḥ; pāṇḍoḥ putrāḥ pañca pañcendrakalpāḥ
05,033.103c tvayaiva bālā vardhitāḥ śikṣitāś ca; tavādeśaṃ pālayanty āmbikeya
05,033.104a pradāyaiṣām ucitaṃ tāta rājyaṃ; sukhī putraiḥ sahito modamānaḥ
05,033.104c na devānāṃ nāpi ca mānuṣāṇāṃ; bhaviṣyasi tvaṃ tarkaṇīyo narendra
05,034.001 dhṛtarāṣṭra uvāca
05,034.001a jāgrato dahyamānasya yat kāryam anupaśyasi
05,034.001c tad brūhi tvaṃ hi nas tāta dharmārthakuśalaḥ śuciḥ
05,034.002a tvaṃ māṃ yathāvad vidura praśādhi; prajñāpūrvaṃ sarvam ajātaśatroḥ
05,034.002c yan manyase pathyam adīnasattva; śreyaskaraṃ brūhi tad vai kurūṇām
05,034.003a pāpāśaṅkī pāpam evānupaśyan; pṛcchāmi tvāṃ vyākulenātmanāham
05,034.003c kave tan me brūhi sarvaṃ yathāvan; manīṣitaṃ sarvam ajātaśatroḥ
05,034.004 vidura uvāca
05,034.004*0186_01 sulabhāḥ puruṣā rājan satataṃ priyavādinaḥ
05,034.004*0186_02 apriyasya ca pathyasya vaktā śrotā ca durlabhaḥ
05,034.004a śubhaṃ vā yadi vā pāpaṃ dveṣyaṃ vā yadi vā priyam
05,034.004c apṛṣṭas tasya tad brūyād yasya necchet parābhavam
05,034.005a tasmād vakṣyāmi te rājan bhavam icchan kurūn prati
05,034.005c vacaḥ śreyaskaraṃ dharmyaṃ bruvatas tan nibodha me
05,034.006a mithyopetāni karmāṇi sidhyeyur yāni bhārata
05,034.006c anupāyaprayuktāni mā sma teṣu manaḥ kṛthāḥ
05,034.007a tathaiva yogavihitaṃ na sidhyet karma yan nṛpa
05,034.007c upāyayuktaṃ medhāvī na tatra glapayen manaḥ
05,034.008a anubandhān avekṣeta sānubandheṣu karmasu
05,034.008c saṃpradhārya ca kurvīta na vegena samācaret
05,034.009a anubandhaṃ ca saṃprekṣya vipākāṃś caiva karmaṇām
05,034.009c utthānam ātmanaś caiva dhīraḥ kurvīta vā na vā
05,034.010a yaḥ pramāṇaṃ na jānāti sthāne vṛddhau tathā kṣaye
05,034.010c kośe janapade daṇḍe na sa rājye 'vatiṣṭhate
05,034.011a yas tv etāni pramāṇāni yathoktāny anupaśyati
05,034.011c yukto dharmārthayor jñāne sa rājyam adhigacchati
05,034.012a na rājyaṃ prāptam ity eva vartitavyam asāṃpratam
05,034.012c śriyaṃ hy avinayo hanti jarā rūpam ivottamam
05,034.013a bhakṣyottamapraticchannaṃ matsyo baḍiśam āyasam
05,034.013c rūpābhipātī grasate nānubandham avekṣate
05,034.014a yac chakyaṃ grasituṃ grasyaṃ grastaṃ pariṇamec ca yat
05,034.014c hitaṃ ca pariṇāme yat tad adyaṃ bhūtim icchatā
05,034.015a vanaspater apakvāni phalāni pracinoti yaḥ
05,034.015c sa nāpnoti rasaṃ tebhyo bījaṃ cāsya vinaśyati
05,034.016a yas tu pakvam upādatte kāle pariṇataṃ phalam
05,034.016c phalād rasaṃ sa labhate bījāc caiva phalaṃ punaḥ
05,034.017a yathā madhu samādatte rakṣan puṣpāṇi ṣaṭpadaḥ
05,034.017c tadvad arthān manuṣyebhya ādadyād avihiṃsayā
05,034.018a puṣpaṃ puṣpaṃ vicinvīta mūlacchedaṃ na kārayet
05,034.018c mālākāra ivārāme na yathāṅgārakārakaḥ
05,034.019a kiṃ nu me syād idaṃ kṛtvā kiṃ nu me syād akurvataḥ
05,034.019c iti karmāṇi saṃcintya kuryād vā puruṣo na vā
05,034.020a anārabhyā bhavanty arthāḥ ke cin nityaṃ tathāgatāḥ
05,034.020c kṛtaḥ puruṣakāro 'pi bhaved yeṣu nirarthakaḥ
05,034.020d*0187_01 anarthe caiva niratam arthe caiva parāṅmukham
05,034.021a kāṃś cid arthān naraḥ prājño laghumūlān mahāphalān
05,034.021c kṣipram ārabhate kartuṃ na vighnayati tādṛśān
05,034.022a ṛju paśyati yaḥ sarvaṃ cakṣuṣānupibann iva
05,034.022c āsīnam api tūṣṇīkam anurajyanti taṃ prajāḥ
05,034.022d*0188_01 supuṣpitaḥ syād aphalaḥ phalitaḥ syād durāruhaḥ
05,034.022d*0188_02 apakvaḥ pakvasaṃkāśo na tu śīryeta karhi cit
05,034.023a cakṣuṣā manasā vācā karmaṇā ca caturvidham
05,034.023c prasādayati lokaṃ yaḥ taṃ loko 'nuprasīdati
05,034.024a yasmāt trasyanti bhūtāni mṛgavyādhān mṛgā iva
05,034.024c sāgarāntām api mahīṃ labdhvā sa parihīyate
05,034.025a pitṛpaitāmahaṃ rājyaṃ prāptavān svena tejasā
05,034.025c vāyur abhram ivāsādya bhraṃśayaty anaye sthitaḥ
05,034.026a dharmam ācarato rājñaḥ sadbhiś caritam āditaḥ
05,034.026c vasudhā vasusaṃpūrṇā vardhate bhūtivardhanī
05,034.027a atha saṃtyajato dharmam adharmaṃ cānutiṣṭhataḥ
05,034.027c pratisaṃveṣṭate bhūmir agnau carmāhitaṃ yathā
05,034.028a ya eva yatnaḥ kriyate pararāṣṭrāvamardane
05,034.028c sa eva yatnaḥ kartavyaḥ svarāṣṭraparipālane
05,034.029a dharmeṇa rājyaṃ vindeta dharmeṇa paripālayet
05,034.029c dharmamūlāṃ śriyaṃ prāpya na jahāti na hīyate
05,034.030a apy unmattāt pralapato bālāc ca parisarpataḥ
05,034.030c sarvataḥ sāram ādadyād aśmabhya iva kāñcanam
05,034.031a suvyāhṛtāni sudhiyāṃ sukṛtāni tatas tataḥ
05,034.031c saṃcinvan dhīra āsīta śilāhārī śilaṃ yathā
05,034.032a gandhena gāvaḥ paśyanti vedaiḥ paśyanti brāhmaṇāḥ
05,034.032c cāraiḥ paśyanti rājānaś cakṣurbhyām itare janāḥ
05,034.033a bhūyāṃsaṃ labhate kleśaṃ yā gaur bhavati durduhā
05,034.033c atha yā suduhā rājan naiva tāṃ vinayanty api
05,034.034a yad ataptaṃ praṇamati na tat saṃtāpayanty api
05,034.034c yac ca svayaṃ nataṃ dāru na tat saṃnāmayanty api
05,034.035a etayopamayā dhīraḥ saṃnameta balīyase
05,034.035c indrāya sa praṇamate namate yo balīyase
05,034.036a parjanyanāthāḥ paśavo rājāno mitrabāndhavāḥ
05,034.036c patayo bāndhavāḥ strīṇāṃ brāhmaṇā vedabāndhavāḥ
05,034.037a satyena rakṣyate dharmo vidyā yogena rakṣyate
05,034.037c mṛjayā rakṣyate rūpaṃ kulaṃ vṛttena rakṣyate
05,034.038a mānena rakṣyate dhānyam aśvān rakṣaty anukramaḥ
05,034.038c abhīkṣṇadarśanād gāvaḥ striyo rakṣyāḥ kucelataḥ
05,034.039a na kulaṃ vṛttahīnasya pramāṇam iti me matiḥ
05,034.039c antyeṣv api hi jātānāṃ vṛttam eva viśiṣyate
05,034.040a ya īrṣyuḥ paravitteṣu rūpe vīrye kulānvaye
05,034.040c sukhe saubhāgyasatkāre tasya vyādhir anantakaḥ
05,034.041a akāryakaraṇād bhītaḥ kāryāṇāṃ ca vivarjanāt
05,034.041c akāle mantrabhedāc ca yena mādyen na tat pibet
05,034.042a vidyāmado dhanamadas tṛtīyo 'bhijano madaḥ
05,034.042c ete madāvaliptānām eta eva satāṃ damāḥ
05,034.043a asanto 'bhyarthitāḥ sadbhiḥ kiṃ cit kāryaṃ kadā cana
05,034.043b*0189_01 tāvan na tasya sukṛtaṃ kiṃ cit kāryaṃ kadā cana
05,034.043c manyante santam ātmānam asantam api viśrutam
05,034.044a gatir ātmavatāṃ santaḥ santa eva satāṃ gatiḥ
05,034.044c asatāṃ ca gatiḥ santo na tv asantaḥ satāṃ gatiḥ
05,034.045a jitā sabhā vastravatā samāśā gomatā jitā
05,034.045c adhvā jito yānavatā sarvaṃ śīlavatā jitam
05,034.046a śīlaṃ pradhānaṃ puruṣe tad yasyeha praṇaśyati
05,034.046c na tasya jīvitenārtho na dhanena na bandhubhiḥ
05,034.047a āḍhyānāṃ māṃsaparamaṃ madhyānāṃ gorasottaram
05,034.047c lavaṇottaraṃ daridrāṇāṃ bhojanaṃ bharatarṣabha
05,034.048a saṃpannataram evānnaṃ daridrā bhuñjate sadā
05,034.048c kṣut svādutāṃ janayati sā cāḍhyeṣu sudurlabhā
05,034.049a prāyeṇa śrīmatāṃ loke bhoktuṃ śaktir na vidyate
05,034.049c daridrāṇāṃ tu rājendra api kāṣṭhaṃ hi jīryate
05,034.049d*0190_01 yathā yathā mahat tantraṃ vistaraś ca yathā yathā
05,034.049d*0190_02 tathā tathā mahad duḥkhaṃ sukhaṃ tu na tathā tathā
05,034.050a avṛttir bhayam antyānāṃ madhyānāṃ maraṇād bhayam
05,034.050c uttamānāṃ tu martyānām avamānāt paraṃ bhayam
05,034.051a aiśvaryamadapāpiṣṭhā madāḥ pānamadādayaḥ
05,034.051c aiśvaryamadamatto hi nāpatitvā vibudhyate
05,034.052a indriyair indriyārtheṣu vartamānair anigrahaiḥ
05,034.052c tair ayaṃ tāpyate loko nakṣatrāṇi grahair iva
05,034.053a yo jitaḥ pañcavargeṇa sahajenātmakarśinā
05,034.053c āpadas tasya vardhante śuklapakṣa ivoḍurāṭ
05,034.054a avijitya ya ātmānam amātyān vijigīṣate
05,034.054c amitrān vājitāmātyaḥ so 'vaśaḥ parihīyate
05,034.055a ātmānam eva prathamaṃ deśarūpeṇa yo jayet
05,034.055c tato 'mātyān amitrāṃś ca na moghaṃ vijigīṣate
05,034.056a vaśyendriyaṃ jitāmātyaṃ dhṛtadaṇḍaṃ vikāriṣu
05,034.056c parīkṣyakāriṇaṃ dhīram atyantaṃ śrīr niṣevate
05,034.057a rathaḥ śarīraṃ puruṣasya rājan; nātmā niyantendriyāṇy asya cāśvāḥ
05,034.057c tair apramattaḥ kuśalaḥ sadaśvair; dāntaiḥ sukhaṃ yāti rathīva dhīraḥ
05,034.058a etāny anigṛhītāni vyāpādayitum apy alam
05,034.058c avidheyā ivādāntā hayāḥ pathi kusārathim
05,034.059a anartham arthataḥ paśyann arthaṃ caivāpy anarthataḥ
05,034.059c indriyaiḥ prasṛto bālaḥ suduḥkhaṃ manyate sukham
05,034.060a dharmārthau yaḥ parityajya syād indriyavaśānugaḥ
05,034.060c śrīprāṇadhanadārebhya kṣipraṃ sa parihīyate
05,034.061a arthānām īśvaro yaḥ syād indriyāṇām anīśvaraḥ
05,034.061c indriyāṇām anaiśvaryād aiśvaryād bhraśyate hi saḥ
05,034.062a ātmanātmānam anvicchen manobuddhīndriyair yataiḥ
05,034.062c ātmaiva hy ātmano bandhur ātmaiva ripur ātmanaḥ
05,034.062d*0191_01 bandhur ātmātmanas tasya yenaivātmātmanā jitaḥ
05,034.062d*0191_02 sa eva niyato bandhuḥ sa eva niyato ripuḥ
05,034.063a kṣudrākṣeṇeva jālena jhaṣāv apihitāv ubhau
05,034.063c kāmaś ca rājan krodhaś ca tau prajñānaṃ vilumpataḥ
05,034.064a samavekṣyeha dharmārthau saṃbhārān yo 'dhigacchati
05,034.064c sa vai saṃbhṛtasaṃbhāraḥ satataṃ sukham edhate
05,034.065a yaḥ pañcābhyantarāñ śatrūn avijitya matikṣayān
05,034.065c jigīṣati ripūn anyān ripavo 'bhibhavanti tam
05,034.066a dṛśyante hi durātmāno vadhyamānāḥ svakarmabhiḥ
05,034.066c indriyāṇām anīśatvād rājāno rājyavibhramaiḥ
05,034.067a asaṃtyāgāt pāpakṛtām apāpāṃs; tulyo daṇḍaḥ spṛśate miśrabhāvāt
05,034.067c śuṣkeṇārdraṃ dahyate miśrabhāvāt; tasmāt pāpaiḥ saha saṃdhiṃ na kuryāt
05,034.068a nijān utpatataḥ śatrūn pañca pañcaprayojanān
05,034.068c yo mohān na nigṛhṇāti tam āpad grasate naram
05,034.069a anasūyārjavaṃ śaucaṃ saṃtoṣaḥ priyavāditā
05,034.069c damaḥ satyam anāyāso na bhavanti durātmanām
05,034.070a ātmajñānam anāyāsas titikṣā dharmanityatā
05,034.070c vāk caiva guptā dānaṃ ca naitāny antyeṣu bhārata
05,034.071a ākrośaparivādābhyāṃ vihiṃsanty abudhā budhān
05,034.071c vaktā pāpam upādatte kṣamamāṇo vimucyate
05,034.072a hiṃsā balam asādhūnāṃ rājñāṃ daṇḍavidhir balam
05,034.072c śuśrūṣā tu balaṃ strīṇāṃ kṣamā guṇavatāṃ balam
05,034.073a vāksaṃyamo hi nṛpate suduṣkaratamo mataḥ
05,034.073c arthavac ca vicitraṃ ca na śakyaṃ bahu bhāṣitum
05,034.074a abhyāvahati kalyāṇaṃ vividhā vāk subhāṣitā
05,034.074c saiva durbhāṣitā rājann anarthāyopapadyate
05,034.075a saṃrohati śarair viddhaṃ vanaṃ paraśunā hatam
05,034.075c vācā duruktaṃ bībhatsaṃ na saṃrohati vākkṣatam
05,034.076a karṇinālīkanārācā nirharanti śarīrataḥ
05,034.076c vākśalyas tu na nirhartuṃ śakyo hṛdiśayo hi saḥ
05,034.077a vāksāyakā vadanān niṣpatanti; yair āhataḥ śocati rātryahāni
05,034.077c parasya nāmarmasu te patanti; tān paṇḍito nāvasṛjet pareṣu
05,034.078a yasmai devāḥ prayacchanti puruṣāya parābhavam
05,034.078c buddhiṃ tasyāpakarṣanti so 'pācīnāni paśyati
05,034.079a buddhau kaluṣabhūtāyāṃ vināśe pratyupasthite
05,034.079c anayo nayasaṃkāśo hṛdayān nāpasarpati
05,034.079d*0192_01 na devā yaṣṭim ādāya rakṣanti paśupālavat
05,034.079d*0192_02 yaṃ hi rakṣitum icchanti buddhyā saṃyojayanti tam
05,034.080a seyaṃ buddhiḥ parītā te putrāṇāṃ tava bhārata
05,034.080c pāṇḍavānāṃ virodhena na cainām avabudhyase
05,034.081a rājā lakṣaṇasaṃpannas trailokyasyāpi yo bhavet
05,034.081c śiṣyas te śāsitā so 'stu dhṛtarāṣṭra yudhiṣṭhiraḥ
05,034.082a atīva sarvān putrāṃs te bhāgadheyapuraskṛtaḥ
05,034.082c tejasā prajñayā caiva yukto dharmārthatattvavit
05,034.083a ānṛśaṃsyād anukrośād yo 'sau dharmabhṛtāṃ varaḥ
05,034.083c gauravāt tava rājendra bahūn kleśāṃs titikṣati
05,035.001 dhṛtarāṣṭra uvāca
05,035.001a brūhi bhūyo mahābuddhe dharmārthasahitaṃ vacaḥ
05,035.001c śṛṇvato nāsti me tṛptir vicitrāṇīha bhāṣase
05,035.002 vidura uvāca
05,035.002a sarvatīrtheṣu vā snānaṃ sarvabhūteṣu cārjavam
05,035.002c ubhe ete same syātām ārjavaṃ vā viśiṣyate
05,035.003a ārjavaṃ pratipadyasva putreṣu satataṃ vibho
05,035.003c iha kīrtiṃ parāṃ prāpya pretya svargam avāpsyasi
05,035.004a yāvat kīrtir manuṣyasya puṇyā lokeṣu gīyate
05,035.004c tāvat sa puruṣavyāghra svargaloke mahīyate
05,035.005a atrāpy udāharantīmam itihāsaṃ purātanam
05,035.005c virocanasya saṃvādaṃ keśinyarthe sudhanvanā
05,035.005d*0193_01 svayaṃvare sthitā kanyā keśinī nāma nāmataḥ
05,035.005d*0193_02 rūpeṇāpratimā rājan viśiṣṭapatikāmyayā
05,035.005d*0193_03 virocano 'tha daiteyas tadā tatrājagāma ha
05,035.005d*0193_04 prāptum icchaṃs tatas tatra daityendraṃ prāha keśinī
05,035.006 keśiny uvāca
05,035.006a kiṃ brāhmaṇāḥ svic chreyāṃso ditijāḥ svid virocana
05,035.006c atha kena sma paryaṅkaṃ sudhanvā nādhirohati
05,035.007 virocana uvāca
05,035.007a prājāpatyā hi vai śreṣṭhā vayaṃ keśini sattamāḥ
05,035.007c asmākaṃ khalv ime lokāḥ ke devāḥ ke dvijātayaḥ
05,035.008 keśiny uvāca
05,035.008a ihaivāssva pratīkṣāva upasthāne virocana
05,035.008c sudhanvā prātar āgantā paśyeyaṃ vāṃ samāgatau
05,035.009 virocana uvāca
05,035.009a tathā bhadre kariṣyāmi yathā tvaṃ bhīru bhāṣase
05,035.009c sudhanvānaṃ ca māṃ caiva prātar draṣṭāsi saṃgatau
05,035.009d*0194_01 atītāyāṃ ca śarvaryām udite sūryamaṇḍale
05,035.009d*0195_01 athājagāma taṃ deśaṃ sudhanvā rājasattama
05,035.009d*0196_01 virocano yatra vibho keśinyā sahitaḥ sthitaḥ
05,035.009d*0197_01 sudhanvā ca samāgacchat prāhlādiṃ keśinīṃ tathā
05,035.009d*0197_02 samāgataṃ dvijaṃ dṛṣṭvā keśinī bharatarṣabha
05,035.009d*0197_03 pratyutthāyāsanaṃ tasmai pādyam arghyaṃ dadau punaḥ
05,035.009d*0198_01 etasminn antare tatra sudhanvā pratyadṛśyata
05,035.009d*0198_02 iti hovāca vacanaṃ virocanam anuttamam
05,035.010 sudhanvovāca
05,035.010a anvālabhe hiraṇmayaṃ prāhrāde 'haṃ tavāsanam
05,035.010c ekatvam upasaṃpanno na tv āseyaṃ tvayā saha
05,035.011 virocana uvāca
05,035.011a anvāharantu phalakaṃ kūrcaṃ vāpy atha vā bṛsīm
05,035.011b*0199_01 na matto hy adhiko 'si tvaṃ guṇato janmato 'pi vā
05,035.011c sudhanvan na tvam arho 'si mayā saha samāsanam
05,035.012 sudhanvovāca
05,035.012*0200_01 pitāputrau sahāsītāṃ dvau viprau dvau ca pārthivau
05,035.012*0200_02 dvau caiva vaiśyau śūdrau ca na tv anyāv itaretaraṃ
05,035.012a pitāpi te samāsīnam upāsītaiva mām adhaḥ
05,035.012c bālaḥ sukhaidhito gehe na tvaṃ kiṃ cana budhyase
05,035.013 virocana uvāca
05,035.013a hiraṇyaṃ ca gavāśvaṃ ca yad vittam asureṣu naḥ
05,035.013c sudhanvan vipaṇe tena praśnaṃ pṛcchāva ye viduḥ
05,035.014 sudhanvovāca
05,035.014a hiraṇyaṃ ca gavāśvaṃ ca tavaivāstu virocana
05,035.014c prāṇayos tu paṇaṃ kṛtvā praśnaṃ pṛcchāva ye viduḥ
05,035.015 virocana uvāca
05,035.015a āvāṃ kutra gamiṣyāvaḥ prāṇayor vipaṇe kṛte
05,035.015c na hi deveṣv ahaṃ sthātā na manuṣyeṣu karhi cit
05,035.016 sudhanvovāca
05,035.016a pitaraṃ te gamiṣyāvaḥ prāṇayor vipaṇe kṛte
05,035.016c putrasyāpi sa hetor hi prahrādo nānṛtaṃ vadet
05,035.016d*0201_00 vidura uvāca
05,035.016d*0201_01 evaṃ kṛtapaṇau kruddhau tatrābhijagmatus tadā
05,035.016d*0201_02 virocanasudhanvānau prahrādo yatra tiṣṭhati
05,035.016d*0202_01 ity uktvā jagmatus tau tu prahrādasya gṛhaṃ prati
05,035.016d*0202_02 gatvā taṃ dadṛśus tatra daityānām īśvaraṃ tadā
05,035.016d*0202_03 tāv āgatāv abhiprekṣya prahrādo vismitas tadā
05,035.016d*0202_04 papracchāgamane hetuṃ ubhayor ditijas tataḥ
05,035.017 prahrāda uvāca
05,035.017a imau tau saṃpradṛśyete yābhyāṃ na caritaṃ saha
05,035.017c āśīviṣāv iva kruddhāv ekamārgam ihāgatau
05,035.018a kiṃ vai sahaiva carato na purā carataḥ saha
05,035.018b*0203_01 tat tvāṃ sudhanvan pṛcchāmi mā pṛṣṭam anṛtaṃ vadīḥ
05,035.018c virocanaitat pṛcchāmi kiṃ te sakhyaṃ sudhanvanā
05,035.019 virocana uvāca
05,035.019a na me sudhanvanā sakhyaṃ prāṇayor vipaṇāvahe
05,035.019c prahrāda tat tvāṃ pṛcchāmi mā praśnam anṛtaṃ vadīḥ
05,035.019d*0204_00 prahlādaḥ
05,035.019d*0204_01 na kalmāṣo na kapilo na kṛṣṇo na ca lohitaḥ
05,035.019d*0204_02 sudhanvā
05,035.019d*0204_02 aṇīyān kṣuradhārāyāḥ ko dharmaṃ vaktum arhati
05,035.019d*0204_03 yad yat tattvaṃ vakṣyasi tvaṃ yadi vā nāpi vakṣyasi
05,035.019d*0204_04 prahlāda praśnam anaghaṃ mūrdhnā te viphaliṣyati
05,035.020 prahrāda uvāca
05,035.020a udakaṃ madhuparkaṃ cāpy ānayantu sudhanvane
05,035.020c brahmann abhyarcanīyo 'si śvetā gauḥ pīvarīkṛtā
05,035.021 sudhanvovāca
05,035.021a udakaṃ madhuparkaṃ ca patha evārpitaṃ mama
05,035.021c prahrāda tvaṃ tu nau praśnaṃ tathyaṃ prabrūhi pṛcchatoḥ
05,035.021d*0205_01 kiṃ brāhmaṇāḥ svic chreyāṃsa utāho svid virocanaḥ
05,035.021d*0206_01 satyaṃ prabrūhi daityendra satyaṃ hi paramaṃ tapaḥ
05,035.022 prahrāda uvāca
05,035.022a putro vānyo bhavān brahman sākṣye caiva bhavet sthitaḥ
05,035.022c tayor vivadatoḥ praśnaṃ katham asmadvidho vadet
05,035.022d*0207_00 viduraḥ
05,035.022d*0207_01 ādityena sahāyāntaṃ prahlādo haṃsam abravīt
05,035.022d*0207_02 prahlādaḥ
05,035.022d*0207_02 dhṛtarāṣṭraṃ mahāprājñaṃ sarvajñaṃ priyadarśanam
05,035.022d*0207_03 putravān yo bhaved brahman sākṣye cāpi bhavet sthitaḥ
05,035.022d*0207_04 tayor vivadator haṃsa kathaṃ dharmaḥ pravartate
05,035.022d*0208_00 sudhanvovāca
05,035.022d*0208_01 gāṃ pradadyās tv aurasāya yad vānyat syāt priyaṃ dhanam
05,035.022d*0208_02 dvayor vivadatos tathyaṃ vācyaṃ ca matimaṃs tvayā
05,035.023a atha yo naiva prabrūyāt satyaṃ vā yadi vānṛtam
05,035.023c etat sudhanvan pṛcchāmi durvivaktā sma kiṃ vaset
05,035.023d*0209_00 haṃsaḥ
05,035.023d*0209_01 pṛṣṭo dharmaṃ na vibrūyād gokarṇaśithilaṃ caran
05,035.023d*0209_02 dharmād bhraśyati rājaṃs tu nāsya loko 'sti na prajāḥ
05,035.023d*0209_03 dharma etān saṃrujati yathā nady anukūlajān
05,035.023d*0209_04 ye dharmam anupaśyantas tūṣṇīṃ dhyāyanta āsate
05,035.023d*0209_05 śreṣṭho 'rdhaṃ tu haret tatra bhavet pādaś ca kartari
05,035.023d*0209_06 pādas teṣu sabhāsatsu yatra nindyo na nindyate
05,035.023d*0209_07 anenā bhavati śreṣṭho mucyante ca sabhāsadaḥ
05,035.023d*0209_08 kartāram eno gacchec ca nindyo yatra hi nindyate
05,035.023d*0209_08 prahlādaḥ
05,035.023d*0209_09 mohād vā caiva kāmād vā mithyāvādaṃ yadi bruvan
05,035.023d*0209_10 dhṛtarāṣṭra tvāṃ pṛcchāmi durvivaktā tu kāṃ vaset
05,035.024 sudhanvovāca
05,035.024a yāṃ rātrim adhivinnā strī yāṃ caivākṣaparājitaḥ
05,035.024c yāṃ ca bhārābhitaptāṅgo durvivaktā sma tāṃ vaset
05,035.025a nagare pratiruddhaḥ san bahirdvāre bubhukṣitaḥ
05,035.025c amitrān bhūyasaḥ paśyan durvivaktā sma tāṃ vaset
05,035.025d*0210_01 yāṃ ca rātrim abhidrugdho yāṃ ca mitre priye mṛte
05,035.025d*0210_02 sarvasvena ca yo hīno durvivaktā tu tāṃ vaset
05,035.026a pañca paśvanṛte hanti daśa hanti gavānṛte
05,035.026c śatam aśvānṛte hanti sahasraṃ puruṣānṛte
05,035.027a hanti jātān ajātāṃś ca hiraṇyārthe 'nṛtaṃ vadan
05,035.027c sarvaṃ bhūmyanṛte hanti mā sma bhūmyanṛtaṃ vadīḥ
05,035.028 prahrāda uvāca
05,035.028a mattaḥ śreyān aṅgirā vai sudhanvā tvad virocana
05,035.028c mātāsya śreyasī mātus tasmāt tvaṃ tena vai jitaḥ
05,035.029a virocana sudhanvāyaṃ prāṇānām īśvaras tava
05,035.029c sudhanvan punar icchāmi tvayā dattaṃ virocanam
05,035.030 sudhanvovāca
05,035.030a yad dharmam avṛṇīthās tvaṃ na kāmād anṛtaṃ vadīḥ
05,035.030c punar dadāmi te tasmāt putraṃ prahrāda durlabham
05,035.031a eṣa prahrāda putras te mayā datto virocanaḥ
05,035.031c pādaprakṣālanaṃ kuryāt kumāryāḥ saṃnidhau mama
05,035.032 vidura uvāca
05,035.032a tasmād rājendra bhūmyarthe nānṛtaṃ vaktum arhasi
05,035.032c mā gamaḥ sasutāmātyo 'tyayaṃ putrān anubhraman
05,035.033a na devā yaṣṭim ādāya rakṣanti paśupālavat
05,035.033c yaṃ tu rakṣitum icchanti buddhyā saṃvibhajanti tam
05,035.034a yathā yathā hi puruṣaḥ kalyāṇe kurute manaḥ
05,035.034c tathā tathāsya sarvārthāḥ sidhyante nātra saṃśayaḥ
05,035.035a na chandāṃsi vṛjināt tārayanti; māyāvinaṃ māyayā vartamānam
05,035.035c nīḍaṃ śakuntā iva jātapakṣāś; chandāṃsy enaṃ prajahaty antakāle
05,035.036a mattāpānaṃ kalahaṃ pūgavairaṃ; bhāryāpatyor antaraṃ jñātibhedam
05,035.036c rājadviṣṭaṃ strīpumāṃsor vivādaṃ; varjyāny āhur yaś ca panthāḥ praduṣṭaḥ
05,035.037a sāmudrikaṃ vaṇijaṃ corapūrvaṃ; śalākadhūrtaṃ ca cikitsakaṃ ca
05,035.037c ariṃ ca mitraṃ ca kuśīlavaṃ ca; naitān sākṣyeṣv adhikurvīta sapta
05,035.038a mānāgnihotram uta mānamaunaṃ; mānenādhītam uta mānayajñaḥ
05,035.038c etāni catvāry abhayaṃkarāṇi; bhayaṃ prayacchanty ayathākṛtāni
05,035.039a agāradāhī garadaḥ kuṇḍāśī somavikrayī
05,035.039c parvakāraś ca sūcī ca mitradhruk pāradārikaḥ
05,035.040a bhrūṇahā gurutalpī ca yaś ca syāt pānapo dvijaḥ
05,035.040c atitīkṣṇaś ca kākaś ca nāstiko vedanindakaḥ
05,035.041a sruvapragrahaṇo vrātyaḥ kīnāśaś cārthavān api
05,035.041c rakṣety uktaś ca yo hiṃsyāt sarve brahmahaṇaiḥ samāḥ
05,035.042a tṛṇolkayā jñāyate jātarūpaṃ; yuge bhadro vyavahāreṇa sādhuḥ
05,035.042c śūro bhayeṣv arthakṛcchreṣu dhīraḥ; kṛcchrāsv āpatsu suhṛdaś cārayaś ca
05,035.043a jarā rūpaṃ harati hi dhairyam āśā; mṛtyuḥ prāṇān dharmacaryām asūyā
05,035.043c krodhaḥ śriyaṃ śīlam anāryasevā; hriyaṃ kāmaḥ sarvam evābhimānaḥ
05,035.043d*0211_01 na krodhino 'rtho na nṛśaṃsasya mitraṃ
05,035.043d*0211_02 krūrasya na strī sukhino na vidyā
05,035.043d*0211_03 na kāmino hrīr alasasya kośaḥ
05,035.043d*0211_04 sarvaṃ tu na syād anavasthitasya
05,035.044a śrīr maṅgalāt prabhavati prāgalbhyāt saṃpravardhate
05,035.044c dākṣyāt tu kurute mūlaṃ saṃyamāt pratitiṣṭhati
05,035.045a aṣṭau guṇāḥ puruṣaṃ dīpayanti; prajñā ca kaulyaṃ ca damaḥ śrutaṃ ca
05,035.045c parākramaś cābahubhāṣitā ca; dānaṃ yathāśakti kṛtajñatā ca
05,035.046a etān guṇāṃs tāta mahānubhāvān; eko guṇaḥ saṃśrayate prasahya
05,035.046c rājā yadā satkurute manuṣyaṃ; sarvān guṇān eṣa guṇo 'tibhāti
05,035.047a aṣṭau nṛpemāni manuṣyaloke; svargasya lokasya nidarśanāni
05,035.047c catvāry eṣām anvavetāni sadbhiś; catvāry eṣām anvavayanti santaḥ
05,035.048a yajño dānam adhyayanaṃ tapaś ca; catvāry etāny anvavetāni sadbhiḥ
05,035.048c damaḥ satyam ārjavam ānṛśaṃsyaṃ; catvāry etāny anvavayanti santaḥ
05,035.048d*0212_01 ijyādhyayanadānāni tapaḥ satyaṃ kṣamā ghṛṇā
05,035.048d*0212_02 alobha iti mārgo 'yaṃ dharmasyāṣṭavidhaḥ smṛtaḥ
05,035.048d*0213_01 tatra pūrvacaturvargo dambhārtham api sevyate
05,035.048d*0213_02 uttaras tu caturvargo nāmahātmasu tiṣṭhati
05,035.049a na sā sabhā yatra na santi vṛddhā; na te vṛddhā ye na vadanti dharmam
05,035.049c nāsau dharmo yatra na satyam asti; na tat satyaṃ yac chalenānuviddham
05,035.050a satyaṃ rūpaṃ śrutaṃ vidyā kaulyaṃ śīlaṃ balaṃ dhanam
05,035.050c śauryaṃ ca citrabhāṣyaṃ ca daśa saṃsargayonayaḥ
05,035.050d*0214_01 atha yo naiva vibrūyān na satyaṃ nānṛtaṃ vadet
05,035.050d*0214_02 ye dharmam abhyasūyantas tūṣṇīṃ dhyāyanta āsate
05,035.050d*0214_03 śreṣṭhaḥ pādaṃ haret tatra bhavet pādaś ca kartari
05,035.050d*0214_04 pādas teṣu sabhāsatsu yatra nindyo na nindyate
05,035.050d*0214_05 anenāḥ śreṣṭho bhavati pramucyante sabhāsadaḥ
05,035.050d*0214_06 eno gacchati kartāraṃ nindārho yatra nindyate
05,035.051a pāpaṃ kurvan pāpakīrtiḥ pāpam evāśnute phalam
05,035.051c puṇyaṃ kurvan puṇyakīrtiḥ puṇyam evāśnute phalam
05,035.051d*0215_01 tasmāt pāpaṃ na kurvīta puruṣaḥ śaṃsitavrataḥ
05,035.052a pāpaṃ prajñāṃ nāśayati kriyamāṇaṃ punaḥ punaḥ
05,035.052c naṣṭaprajñaḥ pāpam eva nityam ārabhate naraḥ
05,035.053a puṇyaṃ prajñāṃ vardhayati kriyamāṇaṃ punaḥ punaḥ
05,035.053c vṛddhaprajñaḥ puṇyam eva nityam ārabhate naraḥ
05,035.053d*0216_01 puṇyaṃ kurvan puṇyakīrtiḥ puṇyaṃ sthānaṃ sma gacchati
05,035.053d*0217_01 tasmāt puṇyaṃ niṣeveta puruṣaḥ susamāhitaḥ
05,035.054a asūyako dandaśūko niṣṭhuro vairakṛn naraḥ
05,035.054c sa kṛcchraṃ mahad āpnoti nacirāt pāpam ācaran
05,035.055a anasūyaḥ kṛtaprajñaḥ śobhanāny ācaran sadā
05,035.055b*0218_01 pūjāṃ ca mahatīṃ prāpya sa sarvatra virocate
05,035.055c akṛcchrāt sukham āpnoti sarvatra ca virājate
05,035.056a prajñām evāgamayati yaḥ prājñebhyaḥ sa paṇḍitaḥ
05,035.056c prājño hy avāpya dharmārthau śaknoti sukham edhitum
05,035.057a divasenaiva tat kuryād yena rātrau sukhaṃ vaset
05,035.057c aṣṭamāsena tat kuryād yena varṣāḥ sukhaṃ vaset
05,035.058a pūrve vayasi tat kuryād yena vṛddhaḥ sukhaṃ vaset
05,035.058c yāvajjīvena tat kuryād yena pretya sukhaṃ vaset
05,035.059a jīrṇam annaṃ praśaṃsanti bhāryāṃ ca gatayauvanām
05,035.059c śūraṃ vigatasaṃgrāmaṃ gatapāraṃ tapasvinam
05,035.060a dhanenādharmalabdhena yac chidram apidhīyate
05,035.060c asaṃvṛtaṃ tad bhavati tato 'nyad avadīryate
05,035.061a gurur ātmavatāṃ śāstā śāstā rājā durātmanām
05,035.061c atha pracchannapāpānāṃ śāstā vaivasvato yamaḥ
05,035.062a ṛṣīṇāṃ ca nadīnāṃ ca kulānāṃ ca mahātmanām
05,035.062c prabhavo nādhigantavyaḥ strīṇāṃ duścaritasya ca
05,035.063a dvijātipūjābhirato dātā jñātiṣu cārjavī
05,035.063c kṣatriyaḥ svargabhāg rājaṃś ciraṃ pālayate mahīm
05,035.064a suvarṇapuṣpāṃ pṛthivīṃ cinvanti puruṣās trayaḥ
05,035.064c śūraś ca kṛtavidyaś ca yaś ca jānāti sevitum
05,035.065a buddhiśreṣṭhāni karmāṇi bāhumadhyāni bhārata
05,035.065c tāni jaṅghājaghanyāni bhārapratyavarāṇi ca
05,035.066a duryodhane ca śakunau mūḍhe duḥśāsane tathā
05,035.066c karṇe caiśvaryam ādhāya kathaṃ tvaṃ bhūtim icchasi
05,035.067a sarvair guṇair upetāś ca pāṇḍavā bharatarṣabha
05,035.067c pitṛvat tvayi vartante teṣu vartasva putravat
05,036.001 vidura uvāca
05,036.001a atraivodāharantīmam itihāsaṃ purātanam
05,036.001c ātreyasya ca saṃvādaṃ sādhyānāṃ ceti naḥ śrutam
05,036.002a carantaṃ haṃsarūpeṇa maharṣiṃ saṃśitavratam
05,036.002c sādhyā devā mahāprājñaṃ paryapṛcchanta vai purā
05,036.003a sādhyā devā vayam asmo maharṣe; dṛṣṭvā bhavantaṃ na śaknumo 'numātum
05,036.003c śrutena dhīro buddhimāṃs tvaṃ mato naḥ; kāvyāṃ vācaṃ vaktum arhasy udārām
05,036.004 haṃsa uvāca
05,036.004a etat kāryam amarāḥ saṃśrutaṃ me; dhṛtiḥ śamaḥ satyadharmānuvṛttiḥ
05,036.004c granthiṃ vinīya hṛdayasya sarvaṃ; priyāpriye cātmavaśaṃ nayīta
05,036.005a ākruśyamāno nākrośen manyur eva titikṣitaḥ
05,036.005b*0219_01 punāti hy ātmanātmānaṃ sukṛtaṃ cāsya vindati
05,036.005c ākroṣṭāraṃ nirdahati sukṛtaṃ cāsya vindati
05,036.006a nākrośī syān nāvamānī parasya; mitradrohī nota nīcopasevī
05,036.006c na cātimānī na ca hīnavṛtto; rūkṣāṃ vācaṃ ruśatīṃ varjayīta
05,036.007a marmāṇy asthīni hṛdayaṃ tathāsūn; ghorā vāco nirdahantīha puṃsām
05,036.007c tasmād vācaṃ ruśatīṃ rūkṣarūpāṃ; dharmārāmo nityaśo varjayīta
05,036.008a aruṃtudaṃ paruṣaṃ rūkṣavācaṃ; vākkaṇṭakair vitudantaṃ manuṣyān
05,036.008c vidyād alakṣmīkatamaṃ janānāṃ; mukhe nibaddhāṃ nirṛtiṃ vahantam
05,036.009a paraś ced enam adhividhyeta bāṇair; bhṛśaṃ sutīkṣṇair analārkadīptaiḥ
05,036.009c viricyamāno 'py atiricyamāno; vidyāt kaviḥ sukṛtaṃ me dadhāti
05,036.010a yadi santaṃ sevate yady asantaṃ; tapasvinaṃ yadi vā stenam eva
05,036.010c vāso yathā raṅgavaśaṃ prayāti; tathā sa teṣāṃ vaśam abhyupaiti
05,036.011a vādaṃ tu yo na pravaden na vādayed; yo nāhataḥ pratihanyān na ghātayet
05,036.011c yo hantukāmasya na pāpam icchet; tasmai devāḥ spṛhayanty āgatāya
05,036.012a avyāhṛtaṃ vyāhṛtāc chreya āhuḥ; satyaṃ vaded vyāhṛtaṃ tad dvitīyam
05,036.012c priyaṃ vaded vyāhṛtaṃ tat tṛtīyaṃ; dharmyaṃ vaded vyāhṛtaṃ tac caturtham
05,036.013a yādṛśaiḥ saṃvivadate yādṛśāṃś copasevate
05,036.013c yādṛg icchec ca bhavituṃ tādṛg bhavati pūruṣaḥ
05,036.014a yato yato nivartate tatas tato vimucyate
05,036.014c nivartanād dhi sarvato na vetti duḥkham aṇv api
05,036.015a na jīyate nota jigīṣate 'nyān; na vairakṛc cāpratighātakaś ca
05,036.015c nindāpraśaṃsāsu samasvabhāvo; na śocate hṛṣyati naiva cāyam
05,036.016a bhāvam icchati sarvasya nābhāve kurute matim
05,036.016c satyavādī mṛdur dānto yaḥ sa uttamapūruṣaḥ
05,036.017a nānarthakaṃ sāntvayati pratijñāya dadāti ca
05,036.017c rāddhāparāddhe jānāti yaḥ sa madhyamapūruṣaḥ
05,036.018a duḥśāsanas tūpahantā na śāstā; nāvartate manyuvaśāt kṛtaghnaḥ
05,036.018c na kasya cin mitram atho durātmā; kalāś caitā adhamasyeha puṃsaḥ
05,036.019a na śraddadhāti kalyāṇaṃ parebhyo 'py ātmaśaṅkitaḥ
05,036.019c nirākaroti mitrāṇi yo vai so 'dhamapūruṣaḥ
05,036.020a uttamān eva seveta prāpte kāle tu madhyamān
05,036.020c adhamāṃs tu na seveta ya icchec chreya ātmanaḥ
05,036.021a prāpnoti vai vittam asadbalena; nityotthānāt prajñayā pauruṣeṇa
05,036.021c na tv eva samyag labhate praśaṃsāṃ; na vṛttam āpnoti mahākulānām
05,036.022 dhṛtarāṣṭra uvāca
05,036.022a mahākulānāṃ spṛhayanti devā; dharmārthavṛddhāś ca bahuśrutāś ca
05,036.022c pṛcchāmi tvāṃ vidura praśnam etaṃ; bhavanti vai kāni mahākulāni
05,036.023 vidura uvāca
05,036.023a tapo damo brahmavit tvaṃ vitānāḥ; puṇyā vivāhāḥ satatānnadānam
05,036.023c yeṣv evaite sapta guṇā bhavanti; samyag vṛttās tāni mahākulāni
05,036.024a yeṣāṃ na vṛttaṃ vyathate na yonir; vṛttaprasādena caranti dharmam
05,036.024c ye kīrtim icchanti kule viśiṣṭāṃ; tyaktānṛtās tāni mahākulāni
05,036.025a anijyayāvivāhaiś ca vedasyotsādanena ca
05,036.025c kulāny akulatāṃ yānti dharmasyātikrameṇa ca
05,036.026a devadravyavināśena brahmasvaharaṇena ca
05,036.026c kulāny akulatāṃ yānti brāhmaṇātikrameṇa ca
05,036.027a brāhmaṇānāṃ paribhavāt parivādāc ca bhārata
05,036.027c kulāny akulatāṃ yānti nyāsāpaharaṇena ca
05,036.028a kulāni samupetāni gobhiḥ puruṣato 'śvataḥ
05,036.028c kulasaṃkhyāṃ na gacchanti yāni hīnāni vṛttataḥ
05,036.029a vṛttatas tv avihīnāni kulāny alpadhanāny api
05,036.029c kulasaṃkhyāṃ tu gacchanti karṣanti ca mahad yaśaḥ
05,036.029d*0220_01 vṛttaṃ yatnena saṃrakṣed vittam eti ca yāti ca
05,036.029d*0220_02 akṣīṇo vittataḥ kṣīṇo vṛttatas tu hato hataḥ
05,036.029d*0220_03 gobhiḥ paśubhir aśvaiś ca kṛṣyā ca susamṛddhayā
05,036.029d*0220_04 kulāni na prarohanti yāni hīnāni vṛttataḥ
05,036.030a mā naḥ kule vairakṛt kaś cid astu; rājāmātyo mā parasvāpahārī
05,036.030c mitradrohī naikṛtiko 'nṛtī vā; pūrvāśī vā pitṛdevātithibhyaḥ
05,036.031a yaś ca no brāhmaṇaṃ hanyād yaś ca no brāhmaṇān dviṣet
05,036.031c na naḥ sa samitiṃ gacched yaś ca no nirvapet kṛṣim
05,036.032a tṛṇāni bhūmir udakaṃ vāk caturthī ca sūnṛtā
05,036.032c satām etāni geheṣu nocchidyante kadā cana
05,036.033a śraddhayā parayā rājann upanītāni satkṛtim
05,036.033c pravṛttāni mahāprājña dharmiṇāṃ puṇyakarmaṇām
05,036.034a sūkṣmo 'pi bhāraṃ nṛpate syandano vai; śakto voḍhuṃ na tathānye mahījāḥ
05,036.034c evaṃ yuktā bhārasahā bhavanti; mahākulīnā na tathānye manuṣyāḥ
05,036.035a na tan mitraṃ yasya kopād bibheti; yad vā mitraṃ śaṅkitenopacaryam
05,036.035c yasmin mitre pitarīvāśvasīta; tad vai mitraṃ saṃgatānītarāṇi
05,036.036a yadi ced apy asaṃbandho mitrabhāvena vartate
05,036.036c sa eva bandhus tan mitraṃ sā gatis tatparāyaṇam
05,036.037a calacittasya vai puṃso vṛddhān anupasevataḥ
05,036.037c pāriplavamater nityam adhruvo mitrasaṃgrahaḥ
05,036.038a calacittam anātmānam indriyāṇāṃ vaśānugam
05,036.038c arthāḥ samativartante haṃsāḥ śuṣkaṃ saro yathā
05,036.039a akasmād eva kupyanti prasīdanty animittataḥ
05,036.039c śīlam etad asādhūnām abhraṃ pāriplavaṃ yathā
05,036.040a satkṛtāś ca kṛtārthāś ca mitrāṇāṃ na bhavanti ye
05,036.040c tān mṛtān api kravyādāḥ kṛtaghnān nopabhuñjate
05,036.041a arthayed eva mitrāṇi sati vāsati vā dhane
05,036.041c nānarthayan vijānāti mitrāṇāṃ sāraphalgutām
05,036.042a saṃtāpād bhraśyate rūpaṃ saṃtāpād bhraśyate balam
05,036.042c saṃtāpād bhraśyate jñānaṃ saṃtāpād vyādhim ṛcchati
05,036.043a anavāpyaṃ ca śokena śarīraṃ copatapyate
05,036.043c amitrāś ca prahṛṣyanti mā sma śoke manaḥ kṛthāḥ
05,036.044a punar naro mriyate jāyate ca; punar naro hīyate vardhate punaḥ
05,036.044c punar naro yācati yācyate ca; punar naraḥ śocati śocyate punaḥ
05,036.045a sukhaṃ ca duḥkhaṃ ca bhavābhavau ca; lābhālābhau maraṇaṃ jīvitaṃ ca
05,036.045c paryāyaśaḥ sarvam iha spṛśanti; tasmād dhīro naiva hṛṣyen na śocet
05,036.046a calāni hīmāni ṣaḍindriyāṇi; teṣāṃ yad yad vartate yatra yatra
05,036.046c tatas tataḥ sravate buddhir asya; chidrodakumbhād iva nityam ambhaḥ
05,036.047 dhṛtarāṣṭra uvāca
05,036.047a tanur ucchaḥ śikhī rājā mithyopacarito mayā
05,036.047c mandānāṃ mama putrāṇāṃ yuddhenāntaṃ kariṣyati
05,036.048a nityodvignam idaṃ sarvaṃ nityodvignam idaṃ manaḥ
05,036.048c yat tat padam anudvignaṃ tan me vada mahāmate
05,036.049 vidura uvāca
05,036.049a nānyatra vidyātapasor nānyatrendriyanigrahāt
05,036.049c nānyatra lobhasaṃtyāgāc chāntiṃ paśyāmi te 'nagha
05,036.050a buddhyā bhayaṃ praṇudati tapasā vindate mahat
05,036.050c guruśuśrūṣayā jñānaṃ śāntiṃ tyāgena vindati
05,036.051a anāśritā dānapuṇyaṃ vedapuṇyam anāśritāḥ
05,036.051c rāgadveṣavinirmuktā vicarantīha mokṣiṇaḥ
05,036.052a svadhītasya suyuddhasya sukṛtasya ca karmaṇaḥ
05,036.052c tapasaś ca sutaptasya tasyānte sukham edhate
05,036.053a svāstīrṇāni śayanāni prapannā; na vai bhinnā jātu nidrāṃ labhante
05,036.053c na strīṣu rājan ratim āpnuvanti; na māgadhaiḥ stūyamānā na sūtaiḥ
05,036.054a na vai bhinnā jātu caranti dharmaṃ; na vai sukhaṃ prāpnuvantīha bhinnāḥ
05,036.054c na vai bhinnā gauravaṃ mānayanti; na vai bhinnāḥ praśamaṃ rocayanti
05,036.055a na vai teṣāṃ svadate pathyam uktaṃ; yogakṣemaṃ kalpate nota teṣām
05,036.055c bhinnānāṃ vai manujendra parāyaṇaṃ; na vidyate kiṃ cid anyad vināśāt
05,036.056a saṃbhāvyaṃ goṣu saṃpannaṃ saṃbhāvyaṃ brāhmaṇe tapaḥ
05,036.056c saṃbhāvyaṃ strīṣu cāpalyaṃ saṃbhāvyaṃ jñātito bhayam
05,036.057a tantavo 'py āyatā nityaṃ tantavo bahulāḥ samāḥ
05,036.057c bahūn bahutvād āyāsān sahantīty upamā satām
05,036.058a dhūmāyante vyapetāni jvalanti sahitāni ca
05,036.058c dhṛtarāṣṭrolmukānīva jñātayo bharatarṣabha
05,036.059a brāhmaṇeṣu ca ye śūrāḥ strīṣu jñātiṣu goṣu ca
05,036.059c vṛntād iva phalaṃ pakvaṃ dhṛtarāṣṭra patanti te
05,036.060a mahān apy ekajo vṛkṣo balavān supratiṣṭhitaḥ
05,036.060c prasahya eva vātena śākhāskandhaṃ vimarditum
05,036.061a atha ye sahitā vṛkṣāḥ saṃghaśaḥ supratiṣṭhitāḥ
05,036.061c te hi śīghratamān vātān sahante 'nyonyasaṃśrayāt
05,036.062a evaṃ manuṣyam apy ekaṃ guṇair api samanvitam
05,036.062c śakyaṃ dviṣanto manyante vāyur drumam ivaikajam
05,036.063a anyonyasamupaṣṭambhād anyonyāpāśrayeṇa ca
05,036.063c jñātayaḥ saṃpravardhante sarasīvotpalāny uta
05,036.064a avadhyā brāhmaṇā gāvaḥ striyo bālāś ca jñātayaḥ
05,036.064c yeṣāṃ cānnāni bhuñjīta ye ca syuḥ śaraṇāgatāḥ
05,036.064d*0221_01 mahaty apy aparādhe 'pi teṣāṃ daṇḍo visarjanam
05,036.065a na manuṣye guṇaḥ kaś cid anyo dhanavatām api
05,036.065c anāturatvād bhadraṃ te mṛtakalpā hi rogiṇaḥ
05,036.066a avyādhijaṃ kaṭukaṃ śīrṣarogaṃ; pāpānubandhaṃ paruṣaṃ tīkṣṇam ugram
05,036.066c satāṃ peyaṃ yan na pibanty asanto; manyuṃ mahārāja piba praśāmya
05,036.067a rogārditā na phalāny ādriyante; na vai labhante viṣayeṣu tattvam
05,036.067c duḥkhopetā rogiṇo nityam eva; na budhyante dhanabhogān na saukhyam
05,036.068a purā hy ukto nākaros tvaṃ vaco me; dyūte jitāṃ draupadīṃ prekṣya rājan
05,036.068c duryodhanaṃ vārayety akṣavatyāṃ; kitavatvaṃ paṇḍitā varjayanti
05,036.069a na tad balaṃ yan mṛdunā virudhyate; miśro dharmas tarasā sevitavyaḥ
05,036.069c pradhvaṃsinī krūrasamāhitā śrīr; mṛduprauḍhā gacchati putrapautrān
05,036.070a dhārtarāṣṭrāḥ pāṇḍavān pālayantu; pāṇḍoḥ sutās tava putrāṃś ca pāntu
05,036.070c ekārimitrāḥ kuravo hy ekamantrā; jīvantu rājan sukhinaḥ samṛddhāḥ
05,036.071a meḍhībhūtaḥ kauravāṇāṃ tvam adya; tvayy ādhīnaṃ kurukulam ājamīḍha
05,036.071c pārthān bālān vanavāsaprataptān; gopāyasva svaṃ yaśas tāta rakṣan
05,036.072a saṃdhatsva tvaṃ kauravān pāṇḍuputrair; mā te 'ntaraṃ ripavaḥ prārthayantu
05,036.072c satye sthitās te naradeva sarve; duryodhanaṃ sthāpaya tvaṃ narendra
05,037.001 vidura uvāca
05,037.001a saptadaśemān rājendra manuḥ svāyaṃbhuvo 'bravīt
05,037.001c vaicitravīrya puruṣān ākāśaṃ muṣṭibhir ghnataḥ
05,037.002a tān evendrasya hi dhanur anāmyaṃ namato 'bravīt
05,037.002c atho marīcinaḥ pādān anāmyān namatas tathā
05,037.003a yaś cāśiṣyaṃ śāsati yaś ca kupyate; yaś cātivelaṃ bhajate dviṣantam
05,037.003c striyaś ca yo 'rakṣati bhadram astu te; yaś cāyācyaṃ yācati yaś ca katthate
05,037.004a yaś cābhijātaḥ prakaroty akāryaṃ; yaś cābalo balinā nityavairī
05,037.004c aśraddadhānāya ca yo bravīti; yaś cākāmyaṃ kāmayate narendra
05,037.005a vadhvā hāsaṃ śvaśuro yaś ca manyate; vadhvā vasann uta yo mānakāmaḥ
05,037.005c parakṣetre nirvapati yaś ca bījaṃ; striyaṃ ca yaḥ parivadate 'tivelam
05,037.006a yaś caiva labdhvā na smarāmīty uvāca; dattvā ca yaḥ katthati yācyamānaḥ
05,037.006c yaś cāsataḥ sāntvam upāsatīha; ete 'nuyānty anilaṃ pāśahastāḥ
05,037.007a yasmin yathā vartate yo manuṣyas; tasmiṃs tathā vartitavyaṃ sa dharmaḥ
05,037.007c māyācāro māyayā vartitavyaḥ; sādhv ācāraḥ sādhunā pratyudeyaḥ
05,037.007d*0222_01 jarā rūpaṃ harati hi dhairyam āśā
05,037.007d*0222_02 mṛtyuḥ prāṇān dharmacaryām asūyā
05,037.007d*0222_03 kāmo hriyaṃ vṛttam anāryasevā
05,037.007d*0222_04 krodhaḥ śriyaṃ sarvam evābhimānaḥ
05,037.008 dhṛtarāṣṭra uvāca
05,037.008a śatāyur uktaḥ puruṣaḥ sarvavedeṣu vai yadā
05,037.008c nāpnoty atha ca tat sarvam āyuḥ keneha hetunā
05,037.009 vidura uvāca
05,037.009a ativādo 'timānaś ca tathātyāgo narādhipa
05,037.009c krodhaś cātivivitsā ca mitradrohaś ca tāni ṣaṭ
05,037.010a eta evāsayas tīkṣṇāḥ kṛntanty āyūṃṣi dehinām
05,037.010c etāni mānavān ghnanti na mṛtyur bhadram astu te
05,037.011a viśvastasyaiti yo dārān yaś cāpi gurutalpagaḥ
05,037.011c vṛṣalīpatir dvijo yaś ca pānapaś caiva bhārata
05,037.011d*0223_01 ādeśakṛd vṛttihantā dvijānāṃ preṣakaś ca yaḥ
05,037.012a śaraṇāgatahā caiva sarve brahmahaṇaiḥ samāḥ
05,037.012c etaiḥ sametya kartavyaṃ prāyaścittam iti śrutiḥ
05,037.013a gṛhī vadānyo 'napaviddhavākyaḥ; śeṣānnabhoktāpy avihiṃsakaś ca
05,037.013c nānarthakṛt tyaktakaliḥ kṛtajñaḥ; satyo mṛduḥ svargam upaiti vidvān
05,037.014a sulabhāḥ puruṣā rājan satataṃ priyavādinaḥ
05,037.014c apriyasya tu pathyasya vaktā śrotā ca durlabhaḥ
05,037.015a yo hi dharmaṃ vyapāśritya hitvā bhartuḥ priyāpriye
05,037.015c apriyāṇy āha pathyāni tena rājā sahāyavān
05,037.016a tyajet kulārthe puruṣaṃ grāmasyārthe kulaṃ tyajet
05,037.016c grāmaṃ janapadasyārthe ātmārthe pṛthivīṃ tyajet
05,037.017a āpadarthaṃ dhanaṃ rakṣed dārān rakṣed dhanair api
05,037.017c ātmānaṃ satataṃ rakṣed dārair api dhanair api
05,037.017d*0224_01 dyūtam etat purākalpe dṛṣṭaṃ vairakaraṃ nṛṇām
05,037.017d*0224_02 tasmād dyūtaṃ na seveta hāsyārtham api buddhimān
05,037.018a uktaṃ mayā dyūtakāle 'pi rājan; naivaṃ yuktaṃ vacanaṃ prātipīya
05,037.018c tadauṣadhaṃ pathyam ivāturasya; na rocate tava vaicitravīrya
05,037.019a kākair imāṃś citrabarhān mayūrān; parājaiṣṭhāḥ pāṇḍavān dhārtarāṣṭraiḥ
05,037.019c hitvā siṃhān kroṣṭukān gūhamānaḥ; prāpte kāle śocitā tvaṃ narendra
05,037.020a yas tāta na krudhyati sarvakālaṃ; bhṛtyasya bhaktasya hite ratasya
05,037.020c tasmin bhṛtyā bhartari viśvasanti; na cainam āpatsu parityajanti
05,037.021a na bhṛtyānāṃ vṛttisaṃrodhanena; bāhyaṃ janaṃ saṃjighṛkṣed apūrvam
05,037.021c tyajanti hy enam ucitāvaruddhāḥ; snigdhā hy amātyāḥ parihīnabhogāḥ
05,037.022a kṛtyāni pūrvaṃ parisaṃkhyāya sarvāṇy; āyavyayāv anurūpāṃ ca vṛttim
05,037.022c saṃgṛhṇīyād anurūpān sahāyān; sahāyasādhyāni hi duṣkarāṇi
05,037.023a abhiprāyaṃ yo viditvā tu bhartuḥ; sarvāṇi kāryāṇi karoty atandrīḥ
05,037.023c vaktā hitānām anurakta āryaḥ; śaktijña ātmeva hi so 'nukampyaḥ
05,037.023d*0225_01 bāṇaḥ śākuniko mantrī ekākī stambhasevakaḥ
05,037.023d*0225_02 sadyorogī vivādī ca saptaitān sevakāṃs tyajet
05,037.024a vākyaṃ tu yo nādriyate 'nuśiṣṭaḥ; pratyāha yaś cāpi niyujyamānaḥ
05,037.024c prajñābhimānī pratikūlavādī; tyājyaḥ sa tādṛk tvarayaiva bhṛtyaḥ
05,037.025a astabdham aklībam adīrghasūtraṃ; sānukrośaṃ ślakṣṇam ahāryam anyaiḥ
05,037.025c arogajātīyam udāravākyaṃ; dūtaṃ vadanty aṣṭaguṇopapannam
05,037.026a na viśvāsāj jātu parasya gehaṃ; gacchen naraś cetayāno vikāle
05,037.026c na catvare niśi tiṣṭhen nigūḍho; na rājanyāṃ yoṣitaṃ prārthayīta
05,037.027a na nihnavaṃ satragatasya gacchet; saṃsṛṣṭamantrasya kusaṃgatasya
05,037.027c na ca brūyān nāśvasāmi tvayīti; sakāraṇaṃ vyapadeśaṃ tu kuryāt
05,037.028a ghṛṇī rājā puṃścalī rājabhṛtyaḥ; putro bhrātā vidhavā bālaputrā
05,037.028c senājīvī coddhṛtabhakta eva; vyavahāre vai varjanīyāḥ syur ete
05,037.029a guṇā daśa snānaśīlaṃ bhajante; balaṃ rūpaṃ svaravarṇapraśuddhiḥ
05,037.029c sparśaś ca gandhaś ca viśuddhatā ca; śrīḥ saukumāryaṃ pravarāś ca nāryaḥ
05,037.030a guṇāś ca ṣaṇmitabhuktaṃ bhajante; ārogyam āyuś ca sukhaṃ balaṃ ca
05,037.030c anāvilaṃ cāsya bhaved apatyaṃ; na cainam ādyūna iti kṣipanti
05,037.031a akarmaśīlaṃ ca mahāśanaṃ ca; lokadviṣṭaṃ bahumāyaṃ nṛśaṃsam
05,037.031c adeśakālajñam aniṣṭaveṣam; etān gṛhe na prativāsayīta
05,037.032a kadaryam ākrośakam aśrutaṃ ca; varākasaṃbhūtam amānyamāninam
05,037.032c niṣṭhūriṇaṃ kṛtavairaṃ kṛtaghnam; etān bhṛśārto 'pi na jātu yācet
05,037.033a saṃkliṣṭakarmāṇam atipravādaṃ; nityānṛtaṃ cādṛḍhabhaktikaṃ ca
05,037.033c vikṛṣṭarāgaṃ bahumāninaṃ cāpy; etān na seveta narādhamān ṣaṭ
05,037.034a sahāyabandhanā hy arthāḥ sahāyāś cārthabandhanāḥ
05,037.034c anyonyabandhanāv etau vinānyonyaṃ na sidhyataḥ
05,037.035a utpādya putrān anṛṇāṃś ca kṛtvā; vṛttiṃ ca tebhyo 'nuvidhāya kāṃ cit
05,037.035c sthāne kumārīḥ pratipādya sarvā; araṇyasaṃstho munivad bubhūṣet
05,037.036a hitaṃ yat sarvabhūtānām ātmanaś ca sukhāvaham
05,037.036c tat kuryād īśvaro hy etan mūlaṃ dharmārthasiddhaye
05,037.037a buddhiḥ prabhāvas tejaś ca sattvam utthānam eva ca
05,037.037c vyavasāyaś ca yasya syāt tasyāvṛttibhayaṃ kutaḥ
05,037.038a paśya doṣān pāṇḍavair vigrahe tvaṃ; yatra vyatherann api devāḥ saśakrāḥ
05,037.038c putrair vairaṃ nityam udvignavāso; yaśaḥpraṇāśo dviṣatāṃ ca harṣaḥ
05,037.039a bhīṣmasya kopas tava cendrakalpa; droṇasya rājñaś ca yudhiṣṭhirasya
05,037.039c utsādayel lokam imaṃ pravṛddhaḥ; śveto grahas tiryag ivāpatan khe
05,037.040a tava putraśataṃ caiva karṇaḥ pañca ca pāṇḍavāḥ
05,037.040c pṛthivīm anuśāseyur akhilāṃ sāgarāmbarām
05,037.041a dhārtarāṣṭrā vanaṃ rājan vyāghrāḥ pāṇḍusutā matāḥ
05,037.041c mā vanaṃ chindhi savyāghraṃ mā vyāghrān nīnaśo vanāt
05,037.042a na syād vanam ṛte vyāghrān vyāghrā na syur ṛte vanam
05,037.042c vanaṃ hi rakṣyate vyāghrair vyāghrān rakṣati kānanam
05,037.043a na tathecchanty akalyāṇāḥ pareṣāṃ vedituṃ guṇān
05,037.043c yathaiṣāṃ jñātum icchanti nairguṇyaṃ pāpacetasaḥ
05,037.044a arthasiddhiṃ parām icchan dharmam evāditaś caret
05,037.044c na hi dharmād apaity arthaḥ svargalokād ivāmṛtam
05,037.045a yasyātmā virataḥ pāpāt kalyāṇe ca niveśitaḥ
05,037.045c tena sarvam idaṃ buddhaṃ prakṛtir vikṛtiś ca yā
05,037.046a yo dharmam arthaṃ kāmaṃ ca yathākālaṃ niṣevate
05,037.046c dharmārthakāmasaṃyogaṃ so 'mutreha ca vindati
05,037.047a saṃniyacchati yo vegam utthitaṃ krodhaharṣayoḥ
05,037.047c sa śriyo bhājanaṃ rājan yaś cāpatsu na muhyati
05,037.048a balaṃ pañcavidhaṃ nityaṃ puruṣāṇāṃ nibodha me
05,037.048c yat tu bāhubalaṃ nāma kaniṣṭhaṃ balam ucyate
05,037.049a amātyalābho bhadraṃ te dvitīyaṃ balam ucyate
05,037.049c dhanalābhas tṛtīyaṃ tu balam āhur jigīṣavaḥ
05,037.050a yat tv asya sahajaṃ rājan pitṛpaitāmahaṃ balam
05,037.050c abhijātabalaṃ nāma tac caturthaṃ balaṃ smṛtam
05,037.051a yena tv etāni sarvāṇi saṃgṛhītāni bhārata
05,037.051c yad balānāṃ balaṃ śreṣṭhaṃ tat prajñābalam ucyate
05,037.052a mahate yo 'pakārāya narasya prabhaven naraḥ
05,037.052c tena vairaṃ samāsajya dūrastho 'smīti nāśvaset
05,037.053a strīṣu rājasu sarpeṣu svādhyāye śatruseviṣu
05,037.053c bhoge cāyuṣi viśvāsaṃ kaḥ prājñaḥ kartum arhati
05,037.054a prajñāśareṇābhihatasya jantoś; cikitsakāḥ santi na cauṣadhāni
05,037.054c na homamantrā na ca maṅgalāni; nātharvaṇā nāpy agadāḥ susiddhāḥ
05,037.055a sarpaś cāgniś ca siṃhaś ca kulaputraś ca bhārata
05,037.055c nāvajñeyā manuṣyeṇa sarve te hy atitejasaḥ
05,037.056a agnis tejo mahal loke gūḍhas tiṣṭhati dāruṣu
05,037.056c na copayuṅkte tad dāru yāvan no dīpyate paraiḥ
05,037.057a sa eva khalu dārubhyo yadā nirmathya dīpyate
05,037.057c tadā tac ca vanaṃ cānyan nirdahaty āśu tejasā
05,037.058a evam eva kule jātāḥ pāvakopamatejasaḥ
05,037.058c kṣamāvanto nirākārāḥ kāṣṭhe 'gnir iva śerate
05,037.059a latādharmā tvaṃ saputraḥ śālāḥ pāṇḍusutā matāḥ
05,037.059c na latā vardhate jātu mahādrumam anāśritā
05,037.060a vanaṃ rājaṃs tvaṃ saputro 'mbikeya; siṃhān vane pāṇḍavāṃs tāta viddhi
05,037.060c siṃhair vihīnaṃ hi vanaṃ vinaśyet; siṃhā vinaśyeyur ṛte vanena
05,038.001 vidura uvāca
05,038.001a ūrdhvaṃ prāṇā hy utkrāmanti yūnaḥ sthavira āyati
05,038.001c pratyutthānābhivādābhyāṃ punas tān pratipadyate
05,038.002a pīṭhaṃ dattvā sādhave 'bhyāgatāya; ānīyāpaḥ parinirṇijya pādau
05,038.002c sukhaṃ pṛṣṭvā prativedyātmasaṃsthaṃ; tato dadyād annam avekṣya dhīraḥ
05,038.003a yasyodakaṃ madhuparkaṃ ca gāṃ ca; namantravit pratigṛhṇāti gehe
05,038.003c lobhād bhayād arthakārpaṇyato vā; tasyānarthaṃ jīvitam āhur āryāḥ
05,038.004a cikitsakaḥ śalyakartāvakīrṇī; stenaḥ krūro madyapo bhrūṇahā ca
05,038.004c senājīvī śrutivikrāyakaś ca; bhṛśaṃ priyo 'py atithir nodakārhaḥ
05,038.005a avikreyaṃ lavaṇaṃ pakvam annaṃ; dadhi kṣīraṃ madhu tailaṃ ghṛtaṃ ca
05,038.005c tilā māṃsaṃ mūlaphalāni śākaṃ; raktaṃ vāsaḥ sarvagandhā guḍaś ca
05,038.006a aroṣaṇo yaḥ samaloṣṭakāñcanaḥ; prahīṇaśoko gatasaṃdhivigrahaḥ
05,038.006c nindāpraśaṃsoparataḥ priyāpriye; carann udāsīnavad eṣa bhikṣukaḥ
05,038.007a nīvāramūleṅgudaśākavṛttiḥ; susaṃyatātmāgnikāryeṣv acodyaḥ
05,038.007c vane vasann atithiṣv apramatto; dhuraṃdharaḥ puṇyakṛd eṣa tāpasaḥ
05,038.008a apakṛtvā buddhimato dūrastho 'smīti nāśvaset
05,038.008c dīrghau buddhimato bāhū yābhyāṃ hiṃsati hiṃsitaḥ
05,038.009a na viśvased aviśvaste viśvaste nātiviśvaset
05,038.009c viśvāsād bhayam utpannaṃ mūlāny api nikṛntati
05,038.010a anīrṣyur guptadāraḥ syāt saṃvibhāgī priyaṃvadaḥ
05,038.010c ślakṣṇo madhuravāk strīṇāṃ na cāsāṃ vaśago bhavet
05,038.011a pūjanīyā mahābhāgāḥ puṇyāś ca gṛhadīptayaḥ
05,038.011c striyaḥ śriyo gṛhasyoktās tasmād rakṣyā viśeṣataḥ
05,038.012a pitur antaḥpuraṃ dadyān mātur dadyān mahānasam
05,038.012c goṣu cātmasamaṃ dadyāt svayam eva kṛṣiṃ vrajet
05,038.012e bhṛtyair vaṇijyācāraṃ ca putraiḥ seveta brāhmaṇān
05,038.013a adbhyo 'gnir brahmataḥ kṣatram aśmano loham utthitam
05,038.013c teṣāṃ sarvatragaṃ tejaḥ svāsu yoniṣu śāmyati
05,038.014a nityaṃ santaḥ kule jātāḥ pāvakopamatejasaḥ
05,038.014c kṣamāvanto nirākārāḥ kāṣṭhe 'gnir iva śerate
05,038.015a yasya mantraṃ na jānanti bāhyāś cābhyantarāś ca ye
05,038.015c sa rājā sarvataścakṣuś ciram aiśvaryam aśnute
05,038.016a kariṣyan na prabhāṣeta kṛtāny eva ca darśayet
05,038.016c dharmakāmārthakāryāṇi tathā mantro na bhidyate
05,038.017a giripṛṣṭham upāruhya prāsādaṃ vā rahogataḥ
05,038.017c araṇye niḥśalāke vā tatra mantro vidhīyate
05,038.018a nāsuhṛt paramaṃ mantraṃ bhāratārhati veditum
05,038.018c apaṇḍito vāpi suhṛt paṇḍito vāpy anātmavān
05,038.018d*0226_01 nāparīkṣya mahīpālaḥ kuryāt sacivam ātmanaḥ
05,038.018e amātye hy arthalipsā ca mantrarakṣaṇam eva ca
05,038.019a kṛtāni sarvakāryāṇi yasya vā pārṣadā viduḥ
05,038.019b*0227_01 dharme cārthe ca kāme ca sa rājā rājasattamaḥ
05,038.019c gūḍhamantrasya nṛpates tasya siddhir asaṃśayam
05,038.020a apraśastāni karmāṇi yo mohād anutiṣṭhati
05,038.020c sa teṣāṃ viparibhraṃśe bhraśyate jīvitād api
05,038.021a karmaṇāṃ tu praśastānām anuṣṭhānaṃ sukhāvaham
05,038.021c teṣām evānanuṣṭhānaṃ paścāttāpakaraṃ mahat
05,038.021d*0228_01 anadhītya yathā vedān na vipraḥ śrāddham arhati
05,038.021d*0228_02 evam aśrutaṣāḍguṇyo na mantraṃ śrotum arhati
05,038.022a sthānavṛddhikṣayajñasya ṣāḍguṇyaviditātmanaḥ
05,038.022c anavajñātaśīlasya svādhīnā pṛthivī nṛpa
05,038.023a amoghakrodhaharṣasya svayaṃ kṛtyānvavekṣiṇaḥ
05,038.023c ātmapratyayakośasya vasudheyaṃ vasuṃdharā
05,038.024a nāmamātreṇa tuṣyeta chatreṇa ca mahīpatiḥ
05,038.024c bhṛtyebhyo visṛjed arthān naikaḥ sarvaharo bhavet
05,038.025a brāhmaṇo brāhmaṇaṃ veda bhartā veda striyaṃ tathā
05,038.025c amātyaṃ nṛpatir veda rājā rājānam eva ca
05,038.026a na śatrur aṅkam āpanno moktavyo vadhyatāṃ gataḥ
05,038.026b*0229_01 nyag bhūtvā paryupāsīta vadhyaṃ hanyād bale sati
05,038.026b*0230_01 ahanyamāno bhayakṛn na hatāj jāyate bhayam
05,038.026c ahatād dhi bhayaṃ tasmāj jāyate nacirād iva
05,038.027a daivateṣu ca yatnena rājasu brāhmaṇeṣu ca
05,038.027c niyantavyaḥ sadā krodho vṛddhabālātureṣu ca
05,038.028a nirarthaṃ kalahaṃ prājño varjayen mūḍhasevitam
05,038.028c kīrtiṃ ca labhate loke na cānarthena yujyate
05,038.029a prasādo niṣphalo yasya krodhaś cāpi nirarthakaḥ
05,038.029c na taṃ bhartāram icchanti ṣaṇḍhaṃ patim iva striyaḥ
05,038.030a na buddhir dhanalābhāya na jāḍyam asamṛddhaye
05,038.030c lokaparyāyavṛttāntaṃ prājño jānāti netaraḥ
05,038.031a vidyāśīlavayovṛddhān buddhivṛddhāṃś ca bhārata
05,038.031c dhanābhijanavṛddhāṃś ca nityaṃ mūḍho 'vamanyate
05,038.032a anāryavṛttam aprājñam asūyakam adhārmikam
05,038.032c anarthāḥ kṣipram āyānti vāgduṣṭaṃ krodhanaṃ tathā
05,038.033a avisaṃvādanaṃ dānaṃ samayasyāvyatikramaḥ
05,038.033c āvartayanti bhūtāni samyak praṇihitā ca vāk
05,038.034a avisaṃvādako dakṣaḥ kṛtajño matimān ṛjuḥ
05,038.034c api saṃkṣīṇakośo 'pi labhate parivāraṇam
05,038.035a dhṛtiḥ śamo damaḥ śaucaṃ kāruṇyaṃ vāg aniṣṭhurā
05,038.035c mitrāṇāṃ cānabhidrohaḥ saptaitāḥ samidhaḥ śriyaḥ
05,038.036a asaṃvibhāgī duṣṭātmā kṛtaghno nirapatrapaḥ
05,038.036c tādṛṅ narādhamo loke varjanīyo narādhipa
05,038.037a na sa rātrau sukhaṃ śete sasarpa iva veśmani
05,038.037c yaḥ kopayati nirdoṣaṃ sadoṣo 'bhyantaraṃ janam
05,038.038a yeṣu duṣṭeṣu doṣaḥ syād yogakṣemasya bhārata
05,038.038c sadā prasādanaṃ teṣāṃ devatānām ivācaret
05,038.039a ye 'rthāḥ strīṣu samāsaktāḥ prathamotpatiteṣu ca
05,038.039c ye cānāryasamāsaktāḥ sarve te saṃśayaṃ gatāḥ
05,038.040a yatra strī yatra kitavo yatra bālo 'nuśāsti ca
05,038.040c majjanti te 'vaśā deśā nadyām aśmaplavā iva
05,038.041a prayojaneṣu ye saktā na viśeṣeṣu bhārata
05,038.041c tān ahaṃ paṇḍitān manye viśeṣā hi prasaṅginaḥ
05,038.042a yaṃ praśaṃsanti kitavā yaṃ praśaṃsanti cāraṇāḥ
05,038.042c yaṃ praśaṃsanti bandhakyo na sa jīvati mānavaḥ
05,038.043a hitvā tān parameṣvāsān pāṇḍavān amitaujasaḥ
05,038.043c āhitaṃ bhārataiśvaryaṃ tvayā duryodhane mahat
05,038.044a taṃ drakṣyasi paribhraṣṭaṃ tasmāt tvaṃ nacirād iva
05,038.044c aiśvaryamadasaṃmūḍhaṃ baliṃ lokatrayād iva
05,039.001 dhṛtarāṣṭra uvāca
05,039.001a anīśvaro 'yaṃ puruṣo bhavābhave; sūtraprotā dārumayīva yoṣā
05,039.001c dhātrā tu diṣṭasya vaśe kilāyaṃ; tasmād vada tvaṃ śravaṇe dhṛto 'ham
05,039.002 vidura uvāca
05,039.002a aprāptakālaṃ vacanaṃ bṛhaspatir api bruvan
05,039.002c labhate buddhyavajñānam avamānaṃ ca bhārata
05,039.003a priyo bhavati dānena priyavādena cāparaḥ
05,039.003c mantraṃ mūlabalenānyo yaḥ priyaḥ priya eva saḥ
05,039.004a dveṣyo na sādhur bhavati na medhāvī na paṇḍitaḥ
05,039.004c priye śubhāni karmāṇi dveṣye pāpāni bhārata
05,039.004d*0231_01 uktaṃ mayā jātamātre 'pi rājan
05,039.004d*0231_02 duryodhanaṃ tyaja putraṃ tvam ekam
05,039.004d*0231_03 tasya tyāgāt putraśatasya vṛddhir
05,039.004d*0231_04 asyātyāgāt putraśatasya nāśaḥ
05,039.004d*0231_05 na vṛddhir bahumantavyā yā vṛddhiḥ kṣayam āvahet
05,039.004d*0231_06 kṣayo 'pi bahumantavyo yaḥ kṣayo vṛddhim āvahet
05,039.005a na sa kṣayo mahārāja yaḥ kṣayo vṛddhim āvahet
05,039.005c kṣayaḥ sa tv iha mantavyo yaṃ labdhvā bahu nāśayet
05,039.006a samṛddhā guṇataḥ ke cid bhavanti dhanato 'pare
05,039.006c dhanavṛddhān guṇair hīnān dhṛtarāṣṭra vivarjayet
05,039.007 dhṛtarāṣṭra uvāca
05,039.007a sarvaṃ tvam āyatīyuktaṃ bhāṣase prājñasaṃmatam
05,039.007c na cotsahe sutaṃ tyaktuṃ yato dharmas tato jayaḥ
05,039.008 vidura uvāca
05,039.008a svabhāvaguṇasaṃpanno na jātu vinayānvitaḥ
05,039.008c susūkṣmam api bhūtānām upamardaṃ prayokṣyate
05,039.009a parāpavādaniratāḥ paraduḥkhodayeṣu ca
05,039.009c parasparavirodhe ca yatante satatotthitāḥ
05,039.010a sadoṣaṃ darśanaṃ yeṣāṃ saṃvāse sumahad bhayam
05,039.010c arthādāne mahān doṣaḥ pradāne ca mahad bhayam
05,039.010d*0232_01 ye vai bhedanaśīlās tu sakāmā nistrapāḥ śaṭhāḥ
05,039.011a ye pāpā iti vikhyātāḥ saṃvāse parigarhitāḥ
05,039.011c yuktāś cānyair mahādoṣair ye narās tān vivarjayet
05,039.012a nivartamāne sauhārde prītir nīce praṇaśyati
05,039.012c yā caiva phalanirvṛttiḥ sauhṛde caiva yat sukham
05,039.013a yatate cāpavādāya yatnam ārabhate kṣaye
05,039.013c alpe 'py apakṛte mohān na śāntim upagacchati
05,039.014a tādṛśaiḥ saṃgataṃ nīcair nṛśaṃsair akṛtātmabhiḥ
05,039.014c niśāmya nipuṇaṃ buddhyā vidvān dūrād vivarjayet
05,039.015a yo jñātim anugṛhṇāti daridraṃ dīnam āturam
05,039.015c sa putrapaśubhir vṛddhiṃ yaśaś cāvyayam aśnute
05,039.016a jñātayo vardhanīyās tair ya icchanty ātmanaḥ śubham
05,039.016c kulavṛddhiṃ ca rājendra tasmāt sādhu samācara
05,039.017a śreyasā yokṣyase rājan kurvāṇo jñātisatkriyām
05,039.017c viguṇā hy api saṃrakṣyā jñātayo bharatarṣabha
05,039.018a kiṃ punar guṇavantas te tvatprasādābhikāṅkṣiṇaḥ
05,039.018c prasādaṃ kuru dīnānāṃ pāṇḍavānāṃ viśāṃ pate
05,039.019a dīyantāṃ grāmakāḥ ke cit teṣāṃ vṛttyartham īśvara
05,039.019c evaṃ loke yaśaḥprāpto bhaviṣyasi narādhipa
05,039.020a vṛddhena hi tvayā kāryaṃ putrāṇāṃ tāta rakṣaṇam
05,039.020c mayā cāpi hitaṃ vācyaṃ viddhi māṃ tvaddhitaiṣiṇam
05,039.021a jñātibhir vigrahas tāta na kartavyo bhavārthinā
05,039.021c sukhāni saha bhojyāni jñātibhir bharatarṣabha
05,039.022a saṃbhojanaṃ saṃkathanaṃ saṃprītiś ca parasparam
05,039.022c jñātibhiḥ saha kāryāṇi na virodhaḥ kathaṃ cana
05,039.023a jñātayas tārayantīha jñātayo majjayanti ca
05,039.023c suvṛttās tārayantīha durvṛttā majjayanti ca
05,039.024a suvṛtto bhava rājendra pāṇḍavān prati mānada
05,039.024c adharṣaṇīyaḥ śatrūṇāṃ tair vṛtas tvaṃ bhaviṣyasi
05,039.025a śrīmantaṃ jñātim āsādya yo jñātir avasīdati
05,039.025b*0233_01 sīdatā yat kṛtaṃ tena tat pāpaṃ samam aśnute
05,039.025c digdhahastaṃ mṛga iva sa enas tasya vindati
05,039.026a paścād api naraśreṣṭha tava tāpo bhaviṣyati
05,039.026c tān vā hatān sutān vāpi śrutvā tad anucintaya
05,039.027a yena khaṭvāṃ samārūḍhaḥ paritapyeta karmaṇā
05,039.027c ādāv eva na tat kuryād adhruve jīvite sati
05,039.028a na kaś cin nāpanayate pumān anyatra bhārgavāt
05,039.028c śeṣasaṃpratipattis tu buddhimatsv eva tiṣṭhati
05,039.029a duryodhanena yady etat pāpaṃ teṣu purā kṛtam
05,039.029c tvayā tat kulavṛddhena pratyāneyaṃ nareśvara
05,039.030a tāṃs tvaṃ pade pratiṣṭhāpya loke vigatakalmaṣaḥ
05,039.030c bhaviṣyasi naraśreṣṭha pūjanīyo manīṣiṇām
05,039.031a suvyāhṛtāni dhīrāṇāṃ phalataḥ pravicintya yaḥ
05,039.031c adhyavasyati kāryeṣu ciraṃ yaśasi tiṣṭhati
05,039.031d@001_0001 asamyag upayuktaṃ hi jñānaṃ sukuśalair api
05,039.031d@001_0002 upalabhyāpy aviditaṃ viditaṃ cāpy anuṣṭhitam
05,039.031d@001_0003 pāpodayaphalaṃ vidvān yo nārabhati vardhate
05,039.031d@001_0004 yas tu pūrvakṛtaṃ pāpam avimṛśyānuvartate
05,039.031d@001_0005 so 'nyāparādhe durmedhā viṣame vinipātyate
05,039.031d@001_0006 mantrabhedasya ṣaṭ prājño dvārāṇīmāni lakṣayet
05,039.031d@001_0007 arthasaṃtatikāmaś ca rakṣed etāni nityaśaḥ
05,039.031d@001_0008 madaṃ svapnam avijñānam ākāraṃ cātmasaṃbhavam
05,039.031d@001_0009 duṣṭāmātyeṣu viśrambhaṃ dūtāc cākuśalād api
05,039.031d@001_0010 dvārāṇy etāni yo jñātvā saṃvṛṇoti sadā nṛpaḥ
05,039.031d@001_0011 trivargacaraṇe yuktaḥ sa śatrūn adhitiṣṭhati
05,039.031d@001_0012 na vai śrutam avijñāya vṛddhān anupasevya ca
05,039.031d@001_0013 dharmārthau vedituṃ śakyau bṛhaspatisamair api
05,039.031d@001_0014 naṣṭaṃ samudre patitaṃ naṣṭaṃ vākyam aśṛṇvati
05,039.031d@001_0015 anātmani śrutaṃ naṣṭaṃ naṣṭaṃ śrutam anagnikam
05,039.031d@001_0016 matyā parīkṣya medhāvī buddhyā saṃpādya cāsakṛt
05,039.031d@001_0017 śrutvā dṛṣṭvātha vijñāya prājño mantraṃ samācaret
05,039.032a avṛttiṃ vinayo hanti hanty anarthaṃ parākramaḥ
05,039.032c hanti nityaṃ kṣamā krodham ācāro hanty alakṣaṇam
05,039.033a paricchadena kṣetreṇa veśmanā paricaryayā
05,039.033c parīkṣeta kulaṃ rājan bhojanācchādanena ca
05,039.033d*0234_01 upasthitasya kāmasya prativādo na vidyate
05,039.033d*0234_02 api nirmuktadehasya kāmaraktasya kiṃ punaḥ
05,039.033d*0235_01 prājñopasevinaṃ vaidyaṃ dhārmikaṃ priyadarśanam
05,039.033d*0235_02 mitravantaṃ suvākyaṃ ca suhṛdaṃ paripālayet
05,039.033d*0235_03 duṣkulīnaḥ kulīno vā maryādāṃ yo na laṅghayet
05,039.033d*0235_04 dharmāpekṣī mṛdur hrīmān sa kulīnaśatād varaḥ
05,039.033d*0236_01 arthasaṃtatikāmaś ca rakṣed etāni nityaśaḥ
05,039.034a yayoś cittena vā cittaṃ naibhṛtaṃ naibhṛtena vā
05,039.034c sameti prajñayā prajñā tayor maitrī na jīryate
05,039.035a durbuddhim akṛtaprajñaṃ channaṃ kūpaṃ tṛṇair iva
05,039.035c vivarjayīta medhāvī tasmin maitrī praṇaśyati
05,039.036a avalipteṣu mūrkheṣu raudrasāhasikeṣu ca
05,039.036c tathaivāpetadharmeṣu na maitrīm ācared budhaḥ
05,039.037a kṛtajñaṃ dhārmikaṃ satyam akṣudraṃ dṛḍhabhaktikam
05,039.037c jitendriyaṃ sthitaṃ sthityāṃ mitram atyāgi ceṣyate
05,039.038a indriyāṇām anutsargo mṛtyunā na viśiṣyate
05,039.038c atyarthaṃ punar utsargaḥ sādayed daivatāny api
05,039.039a mārdavaṃ sarvabhūtānām anasūyā kṣamā dhṛtiḥ
05,039.039c āyuṣyāṇi budhāḥ prāhur mitrāṇāṃ cāvimānanā
05,039.040a apanītaṃ sunītena yo 'rthaṃ pratyāninīṣate
05,039.040c matim āsthāya sudṛḍhāṃ tad akāpuruṣavratam
05,039.041a āyatyāṃ pratikārajñas tadātve dṛḍhaniścayaḥ
05,039.041c atīte kāryaśeṣajño naro 'rthair na prahīyate
05,039.042a karmaṇā manasā vācā yad abhīkṣṇaṃ niṣevate
05,039.042c tad evāpaharaty enaṃ tasmāt kalyāṇam ācaret
05,039.043a maṅgalālambhanaṃ yogaḥ śrutam utthānam ārjavam
05,039.043c bhūtim etāni kurvanti satāṃ cābhīkṣṇadarśanam
05,039.044a anirvedaḥ śriyo mūlaṃ duḥkhanāśe sukhasya ca
05,039.044c mahān bhavaty anirviṇṇaḥ sukhaṃ cātyantam aśnute
05,039.045a nātaḥ śrīmattaraṃ kiṃ cid anyat pathyatamaṃ tathā
05,039.045c prabhaviṣṇor yathā tāta kṣamā sarvatra sarvadā
05,039.046a kṣamed aśaktaḥ sarvasya śaktimān dharmakāraṇāt
05,039.046c arthānarthau samau yasya tasya nityaṃ kṣamā hitā
05,039.047a yat sukhaṃ sevamāno 'pi dharmārthābhyāṃ na hīyate
05,039.047c kāmaṃ tad upaseveta na mūḍhavratam ācaret
05,039.048a duḥkhārteṣu pramatteṣu nāstikeṣv alaseṣu ca
05,039.048c na śrīr vasaty adānteṣu ye cotsāhavivarjitāḥ
05,039.049a ārjavena naraṃ yuktam ārjavāt savyapatrapam
05,039.049c aśaktimantaṃ manyanto dharṣayanti kubuddhayaḥ
05,039.050a atyāryam atidātāram atiśūram ativratam
05,039.050c prajñābhimāninaṃ caiva śrīr bhayān nopasarpati
05,039.050d*0237_01 na cātiguṇavatsv eṣā nātyantaṃ nirguṇeṣu ca
05,039.050d*0237_02 naiṣā guṇān kāmayate nairguṇyān nānurajyate
05,039.050d*0237_03 unmattā gaur ivāndhā śrīḥ kva cid evāvatiṣṭhate
05,039.051a agnihotraphalā vedāḥ śīlavṛttaphalaṃ śrutam
05,039.051c ratiputraphalā dārā dattabhuktaphalaṃ dhanam
05,039.052a adharmopārjitair arthair yaḥ karoty aurdhvadehikam
05,039.052c na sa tasya phalaṃ pretya bhuṅkte 'rthasya durāgamāt
05,039.053a kāntāravanadurgeṣu kṛcchrāsv āpatsu saṃbhrame
05,039.053c udyateṣu ca śastreṣu nāsti śeṣavatāṃ bhayam
05,039.054a utthānaṃ saṃyamo dākṣyam apramādo dhṛtiḥ smṛtiḥ
05,039.054c samīkṣya ca samārambho viddhi mūlaṃ bhavasya tat
05,039.055a tapo balaṃ tāpasānāṃ brahma brahmavidāṃ balam
05,039.055c hiṃsā balam asādhūnāṃ kṣamā guṇavatāṃ balam
05,039.056a aṣṭau tāny avrataghnāni āpo mūlaṃ phalaṃ payaḥ
05,039.056c havir brāhmaṇakāmyā ca guror vacanam auṣadham
05,039.057a na tatparasya saṃdadhyāt pratikūlaṃ yadātmanaḥ
05,039.057b*0238_01 ātmanaḥ pratikūlāni vijānan na samācaret
05,039.057c saṃgraheṇaiṣa dharmaḥ syāt kāmād anyaḥ pravartate
05,039.058a akrodhena jayet krodham asādhuṃ sādhunā jayet
05,039.058c jayet kadaryaṃ dānena jayet satyena cānṛtam
05,039.059a strīdhūrtake 'lase bhīrau caṇḍe puruṣamānini
05,039.059c caure kṛtaghne viśvāso na kāryo na ca nāstike
05,039.060a abhivādanaśīlasya nityaṃ vṛddhopasevinaḥ
05,039.060c catvāri saṃpravardhante kīrtir āyur yaśobalam
05,039.061a atikleśena ye 'rthāḥ syur dharmasyātikrameṇa ca
05,039.061c arer vā praṇipātena mā sma teṣu manaḥ kṛthāḥ
05,039.062a avidyaḥ puruṣaḥ śocyaḥ śocyaṃ mithunam aprajam
05,039.062c nirāhārāḥ prajāḥ śocyāḥ śocyaṃ rāṣṭram arājakam
05,039.063a adhvā jarā dehavatāṃ parvatānāṃ jalaṃ jarā
05,039.063c asaṃbhogo jarā strīṇāṃ vākśalyaṃ manaso jarā
05,039.064a anāmnāyamalā vedā brāhmaṇasyāvrataṃ malam
05,039.064b*0239_01 malaṃ pṛthivyā vāhīkāḥ puruṣasyānṛtaṃ malam
05,039.064c kautūhalamalā sādhvī vipravāsamalāḥ striyaḥ
05,039.065a suvarṇasya malaṃ rūpyaṃ rūpyasyāpi malaṃ trapu
05,039.065c jñeyaṃ trapumalaṃ sīsaṃ sīsasyāpi malaṃ malam
05,039.066a na svapnena jayen nidrāṃ na kāmena striyaṃ jayet
05,039.066c nendhanena jayed agniṃ na pānena surāṃ jayet
05,039.067a yasya dānajitaṃ mitram amitrā yudhi nirjitāḥ
05,039.067c annapānajitā dārāḥ saphalaṃ tasya jīvitam
05,039.068a sahasriṇo 'pi jīvanti jīvanti śatinas tathā
05,039.068c dhṛtarāṣṭraṃ vimuñcecchāṃ na kathaṃ cin na jīvyate
05,039.069a yat pṛthivyāṃ vrīhiyavaṃ hiraṇyaṃ paśavaḥ striyaḥ
05,039.069c nālam ekasya tat sarvam iti paśyan na muhyati
05,039.070a rājan bhūyo bravīmi tvāṃ putreṣu samam ācara
05,039.070c samatā yadi te rājan sveṣu pāṇḍusuteṣu ca
05,040.001 vidura uvāca
05,040.001a yo 'bhyarthitaḥ sadbhir asajjamānaḥ; karoty arthaṃ śaktim ahāpayitvā
05,040.001c kṣipraṃ yaśas taṃ samupaiti santam alaṃ; prasannā hi sukhāya santaḥ
05,040.002a mahāntam apy artham adharmayuktaṃ; yaḥ saṃtyajaty anupākruṣṭa eva
05,040.002c sukhaṃ sa duḥkhāny avamucya śete; jīrṇāṃ tvacaṃ sarpa ivāvamucya
05,040.003a anṛtaṃ ca samutkarṣe rājagāmi ca paiśunam
05,040.003c guroś cālīkanirbandhaḥ samāni brahmahatyayā
05,040.004a asūyaikapadaṃ mṛtyur ativādaḥ śriyo vadhaḥ
05,040.004c aśuśrūṣā tvarā ślāghā vidyāyāḥ śatravas trayaḥ
05,040.004d*0240_01 ālasyaṃ madamohau ca cāpalaṃ goṣṭhir eva ca
05,040.004d*0240_02 stabdhatā cābhimānitvaṃ tathātyāgitvam eva ca
05,040.004d*0240_03 ete vai sapta doṣās tu sadā vidyārthināṃ matāḥ
05,040.005a sukhārthinaḥ kuto vidyā nāsti vidyārthinaḥ sukham
05,040.005c sukhārthī vā tyajed vidyāṃ vidyārthī vā sukhaṃ tyajet
05,040.006a nāgnis tṛpyati kāṣṭhānāṃ nāpagānāṃ mahodadhiḥ
05,040.006c nāntakaḥ sarvabhūtānāṃ na puṃsāṃ vāmalocanā
05,040.007a āśā dhṛtiṃ hanti samṛddhim antakaḥ; krodhaḥ śriyaṃ hanti yaśaḥ kadaryatā
05,040.007c apālanaṃ hanti paśūṃś ca rājann; ekaḥ kruddho brāhmaṇo hanti rāṣṭram
05,040.008a ajaś ca kāṃsyaṃ ca rathaś ca nityaṃ; madhv ākarṣaḥ śakuniḥ śrotriyaś ca
05,040.008c vṛddho jñātir avasanno vayasya; etāni te santu gṛhe sadaiva
05,040.009a ajokṣā candanaṃ vīṇā ādarśo madhusarpiṣī
05,040.009c viṣam audumbaraṃ śaṅkhaḥ svarṇaṃ nābhiś ca rocanā
05,040.010a gṛhe sthāpayitavyāni dhanyāni manur abravīt
05,040.010c devabrāhmaṇapūjārtham atithīnāṃ ca bhārata
05,040.011a idaṃ ca tvāṃ sarvaparaṃ bravīmi; puṇyaṃ padaṃ tāta mahāviśiṣṭam
05,040.011c na jātu kāmān na bhayān na lobhād; dharmaṃ tyajej jīvitasyāpi hetoḥ
05,040.012a nityo dharmaḥ sukhaduḥkhe tv anitye; nityo jīvo dhātur asya tv anityaḥ
05,040.012c tyaktvānityaṃ pratitiṣṭhasva nitye; saṃtuṣya tvaṃ toṣaparo hi lābhaḥ
05,040.013a mahābalān paśya mahānubhāvān; praśāsya bhūmiṃ dhanadhānyapūrṇām
05,040.013c rājyāni hitvā vipulāṃś ca bhogān; gatān narendrān vaśam antakasya
05,040.014a mṛtaṃ putraṃ duḥkhapuṣṭaṃ manuṣyā; utkṣipya rājan svagṛhān nirharanti
05,040.014c taṃ muktakeśāḥ karuṇaṃ rudantaś; citāmadhye kāṣṭham iva kṣipanti
05,040.015a anyo dhanaṃ pretagatasya bhuṅkte; vayāṃsi cāgniś ca śarīradhātūn
05,040.015c dvābhyām ayaṃ saha gacchaty amutra; puṇyena pāpena ca veṣṭyamānaḥ
05,040.016a utsṛjya vinivartante jñātayaḥ suhṛdaḥ sutāḥ
05,040.016b*0241_01 apuṣpān aphalān vṛkṣān yathā tāta patatriṇaḥ
05,040.016c agnau prāstaṃ tu puruṣaṃ karmānveti svayaṃkṛtam
05,040.016d*0242_01 tasmāt tu puruṣo yatnād dharmaṃ saṃcinuyāc chanaiḥ
05,040.017a asmāl lokād ūrdhvam amuṣya cādho; mahat tamas tiṣṭhati hy andhakāram
05,040.017c tad vai mahāmohanam indriyāṇāṃ; budhyasva mā tvāṃ pralabheta rājan
05,040.018a idaṃ vacaḥ śakṣyasi ced yathāvan; niśamya sarvaṃ pratipattum evam
05,040.018c yaśaḥ paraṃ prāpsyasi jīvaloke; bhayaṃ na cāmutra na ceha te 'sti
05,040.019a ātmā nadī bhārata puṇyatīrthā; satyodakā dhṛtikūlā damormiḥ
05,040.019c tasyāṃ snātaḥ pūyate puṇyakarmā; puṇyo hy ātmā nityam ambho 'mbha eva
05,040.020a kāmakrodhagrāhavatīṃ pañcendriyajalāṃ nadīm
05,040.020c kṛtvā dhṛtimayīṃ nāvaṃ janmadurgāṇi saṃtara
05,040.021a prajñāvṛddhaṃ dharmavṛddhaṃ svabandhuṃ; vidyāvṛddhaṃ vayasā cāpi vṛddham
05,040.021c kāryākārye pūjayitvā prasādya; yaḥ saṃpṛcchen na sa muhyet kadā cit
05,040.022a dhṛtyā śiśnodaraṃ rakṣet pāṇipādaṃ ca cakṣuṣā
05,040.022c cakṣuḥśrotre ca manasā mano vācaṃ ca karmaṇā
05,040.023a nityodakī nityayajñopavītī; nityasvādhyāyī patitānnavarjī
05,040.023c ṛtaṃ bruvan gurave karma kurvan; na brāhmaṇaś cyavate brahmalokāt
05,040.024a adhītya vedān parisaṃstīrya cāgnīn; iṣṭvā yajñaiḥ pālayitvā prajāś ca
05,040.024c gobrāhmaṇārthe śastrapūtāntarātmā; hataḥ saṃgrāme kṣatriyaḥ svargam eti
05,040.025a vaiśyo 'dhītya brāhmaṇān kṣatriyāṃś ca; dhanaiḥ kāle saṃvibhajyāśritāṃś ca
05,040.025c tretāpūtaṃ dhūmam āghrāya puṇyaṃ; pretya svarge devasukhāni bhuṅkte
05,040.026a brahmakṣatraṃ vaiśyavarṇaṃ ca śūdraḥ; krameṇaitān nyāyataḥ pūjayānaḥ
05,040.026c tuṣṭeṣv eteṣv avyatho dagdhapāpas; tyaktvā dehaṃ svargasukhāni bhuṅkte
05,040.027a cāturvarṇyasyaiṣa dharmas tavokto; hetuṃ cātra bruvato me nibodha
05,040.027c kṣātrād dharmād dhīyate pāṇḍuputras; taṃ tvaṃ rājan rājadharme niyuṅkṣva
05,040.028 dhṛtarāṣṭra uvāca
05,040.028a evam etad yathā māṃ tvam anuśāsasi nityadā
05,040.028c mamāpi ca matiḥ saumya bhavaty evaṃ yathāttha mām
05,040.029a sā tu buddhiḥ kṛtāpy evaṃ pāṇḍavān prati me sadā
05,040.029c duryodhanaṃ samāsādya punar viparivartate
05,040.030a na diṣṭam abhyatikrāntuṃ śakyaṃ martyena kena cit
05,040.030c diṣṭam eva kṛtaṃ manye pauruṣaṃ tu nirarthakam
05,041.001 dhṛtarāṣṭra uvāca
05,041.001a anuktaṃ yadi te kiṃ cid vācā vidura vidyate
05,041.001c tan me śuśrūṣave brūhi vicitrāṇi hi bhāṣase
05,041.002 vidura uvāca
05,041.002a dhṛtarāṣṭra kumāro vai yaḥ purāṇaḥ sanātanaḥ
05,041.002c sanatsujātaḥ provāca mṛtyur nāstīti bhārata
05,041.003a sa te guhyān prakāśāṃś ca sarvān hṛdayasaṃśrayān
05,041.003c pravakṣyati mahārāja sarvabuddhimatāṃ varaḥ
05,041.004 dhṛtarāṣṭra uvāca
05,041.004a kiṃ tvaṃ na veda tad bhūyo yan me brūyāt sanātanaḥ
05,041.004c tvam eva vidura brūhi prajñāśeṣo 'sti cet tava
05,041.005 vidura uvāca
05,041.005a śūdrayonāv ahaṃ jāto nāto 'nyad vaktum utsahe
05,041.005c kumārasya tu yā buddhir veda tāṃ śāśvatīm aham
05,041.006a brāhmīṃ hi yonim āpannaḥ suguhyam api yo vadet
05,041.006c na tena garhyo devānāṃ tasmād etad bravīmi te
05,041.007 dhṛtarāṣṭra uvāca
05,041.007a bravīhi vidura tvaṃ me purāṇaṃ taṃ sanātanam
05,041.007c katham etena dehena syād ihaiva samāgamaḥ
05,041.008 vaiśaṃpāyana uvāca
05,041.008a cintayām āsa viduras tam ṛṣiṃ saṃśitavratam
05,041.008c sa ca tac cintitaṃ jñātvā darśayām āsa bhārata
05,041.009a sa cainaṃ pratijagrāha vidhidṛṣṭena karmaṇā
05,041.009c sukhopaviṣṭaṃ viśrāntam athainaṃ viduro 'bravīt
05,041.010a bhagavan saṃśayaḥ kaś cid dhṛtarāṣṭrasya mānase
05,041.010c yo na śakyo mayā vaktuṃ tam asmai vaktum arhasi
05,041.010e yaṃ śrutvāyaṃ manuṣyendraḥ sukhaduḥkhātigo bhavet
05,041.011a lābhālābhau priyadveṣyau yathainaṃ na jarāntakau
05,041.011c viṣaheran bhayāmarṣau kṣutpipāse madodbhavau
05,041.011e aratiś caiva tandrī ca kāmakrodhau kṣayodayau
05,042.001 vaiśaṃpāyana uvāca
05,042.001a tato rājā dhṛtarāṣṭro manīṣī; saṃpūjya vākyaṃ vidureritaṃ tat
05,042.001c sanatsujātaṃ rahite mahātmā; papraccha buddhiṃ paramāṃ bubhūṣan
05,042.002 dhṛtarāṣṭra uvāca
05,042.002a sanatsujāta yadīdaṃ śṛṇomi; mṛtyur hi nāstīti tavopadeśam
05,042.002c devāsurā hy ācaran brahmacaryam; amṛtyave tat kataran nu satyam
05,042.003 sanatsujāta uvāca
05,042.003a amṛtyuḥ karmaṇā ke cin mṛtyur nāstīti cāpare
05,042.003c śṛṇu me bruvato rājan yathaitan mā viśaṅkithāḥ
05,042.004a ubhe satye kṣatriyādyapravṛtte; moho mṛtyuḥ saṃmato yaḥ kavīnām
05,042.004c pramādaṃ vai mṛtyum ahaṃ bravīmi; sadāpramādam amṛtatvaṃ bravīmi
05,042.005a pramādād vai asurāḥ parābhavann; apramādād brahmabhūtā bhavanti
05,042.005c na vai mṛtyur vyāghra ivātti jantūn; na hy asya rūpam upalabhyate ha
05,042.006a yamaṃ tv eke mṛtyum ato 'nyam āhur; ātmāvasannam amṛtaṃ brahmacaryam
05,042.006c pitṛloke rājyam anuśāsti devaḥ; śivaḥ śivānām aśivo 'śivānām
05,042.007a āsyād eṣa niḥsarate narāṇāṃ; krodhaḥ pramādo moharūpaś ca mṛtyuḥ
05,042.007b*0243_01 ahaṃgatenaiva caran vimārgān
05,042.007b*0243_02 na cātmano yogam upaiti kaś cit
05,042.007c te mohitās tadvaśe vartamānā; itaḥ pretās tatra punaḥ patanti
05,042.008a tatas taṃ devā anu viplavante; ato mṛtyur maraṇākhyām upaiti
05,042.008c karmodaye karmaphalānurāgās; tatrānu yānti na taranti mṛtyum
05,042.008d*0244_01 sadarthayogān avagamāt samantāt
05,042.008d*0244_02 pravartate bhogayogena dehī
05,042.008d*0244_03 tad vai mahāmohanam indriyāṇāṃ
05,042.008d*0244_04 mithyārthayogasya gatir hi nityā
05,042.008d*0244_05 mithyārthayogābhihatāntarātmā
05,042.008d*0244_06 smarann upāste viṣayān samantāt
05,042.009a yo 'bhidhyāyann utpatiṣṇūn nihanyād; anādareṇāpratibudhyamānaḥ
05,042.009c sa vai mṛtyur mṛtyur ivātti bhūtvā; evaṃ vidvān yo vinihanti kāmān
05,042.010a kāmānusārī puruṣaḥ kāmān anu vinaśyati
05,042.010c kāmān vyudasya dhunute yat kiṃ cit puruṣo rajaḥ
05,042.011a tamo 'prakāśo bhūtānāṃ narako 'yaṃ pradṛśyate
05,042.011c gṛhyanta iva dhāvanti gacchantaḥ śvabhram unmukhāḥ
05,042.012a abhidhyā vai prathamaṃ hanti cainaṃ; kāmakrodhau gṛhya cainaṃ tu paścāt
05,042.012c ete bālān mṛtyave prāpayanti; dhīrās tu dhairyeṇa taranti mṛtyum
05,042.012d*0245_01 amūḍhavṛtteḥ puruṣasyeha kuryāt
05,042.012d*0245_02 kiṃ vai mṛtyus tārṇa ivāsya vyāghraḥ
05,042.013a amanyamānaḥ kṣatriya kiṃ cid anyan; nādhīyate tārṇa ivāsya vyāghraḥ
05,042.013c krodhāl lobhān mohamayāntarātmā; sa vai mṛtyus tvac charīre ya eṣaḥ
05,042.014a evaṃ mṛtyuṃ jāyamānaṃ viditvā; jñāne tiṣṭhan na bibhetīha mṛtyoḥ
05,042.014c vinaśyate viṣaye tasya mṛtyur; mṛtyor yathā viṣayaṃ prāpya martyaḥ
05,042.014d*0246_00 dhṛtarāṣṭra uvāca
05,042.014d*0246_01 yān evāhur ijyayā sādhulokān
05,042.014d*0246_02 dvijātīnāṃ puṇyatamān sanātanān
05,042.014d*0246_03 teṣāṃ parārthaṃ kathayantīha vedā
05,042.014d*0246_04 sanatsujāta uvāca
05,042.014d*0246_04 etad vidvān naiti kathaṃ nu karma
05,042.014d*0246_05 evaṃ hy avidvān upayāti tatra
05,042.014d*0246_06 tathārthajātaṃ ca vadanti vedāḥ
05,042.014d*0246_07 sa neha āyāti paraṃ parātmā
05,042.014d*0246_08 dhṛtarāṣṭra uvāca
05,042.014d*0246_08 prayāti mārgeṇa nihatya mārgān
05,042.014d*0246_09 ko 'sau niyuṅkte tam ajaṃ purāṇaṃ
05,042.014d*0246_10 sa ced idaṃ sarvam anukrameṇa
05,042.014d*0246_11 kiṃ vāsya kāryam atha vā sukhaṃ ca
05,042.014d*0246_12 sanatsujāta uvāca
05,042.014d*0246_12 tan me vidvan brūhi sarvaṃ yathāvat
05,042.014d*0246_13 doṣo mahān atra vibhedayoge
05,042.014d*0246_14 hy anādiyogena bhavanti nityāḥ
05,042.014d*0246_15 tathāsya nādhikyam apaiti kiṃ cid
05,042.014d*0246_16 anādiyogena bhavanti puṃsaḥ
05,042.014d*0246_17 ya etad vā bhagavān sa nityo
05,042.014d*0246_18 vikārayogena karoti viśvam
05,042.014d*0246_19 tathā ca tacchaktir iti sma manyate
05,042.014d*0246_20 tathārthayoge ca bhavanti vedāḥ
05,042.015 dhṛtarāṣṭra uvāca
05,042.015a ye 'smin dharmān nācarantīha ke cit; tathā dharmān ke cid ihācaranti
05,042.015c dharmaḥ pāpena pratihanyate sma; utāho dharmaḥ pratihanti pāpam
05,042.016 sanatsujāta uvāca
05,042.016a ubhayam eva tatropabhujyate phalaṃ; dharmasyaivetarasya ca
05,042.016b*0247_01 tasmin sthito vāpy ubhayaṃ hi nityaṃ
05,042.016b*0247_02 jñānena vidvān pratihanti siddham
05,042.016b*0247_03 tathānyathā puṇyam upaiti dehī
05,042.016b*0247_04 tathāgataṃ pāpam upaiti siddham
05,042.016b*0247_05 gatvobhayaṃ karmaṇā bhujyate 'sthiraṃ
05,042.016b*0247_06 śubhasya pāpasya sa cāpi karmaṇā
05,042.016c dharmeṇādharmaṃ praṇudatīha vidvān; dharmo balīyān iti tasya viddhi
05,042.017 dhṛtarāṣṭra uvāca
05,042.017a yān imān āhuḥ svasya dharmasya lokān; dvijātīnāṃ puṇyakṛtāṃ sanātanān
05,042.017c teṣāṃ parikramān kathayantas tato 'nyān; naitad vidvan naiva kṛtaṃ ca karma
05,042.018 sanatsujāta uvāca
05,042.018a yeṣāṃ bale na vispardhā bale balavatām iva
05,042.018c te brāhmaṇā itaḥ pretya svargaloke prakāśate
05,042.018d*0248_01 yeṣāṃ dharme na ca spardhā teṣāṃ tajjñānasādhanam
05,042.018d*0248_02 te brāhmaṇā ito muktāḥ svargaṃ yānti triviṣṭapam
05,042.018d*0248_03 tasya samyak samācāram āhur vedavido janāḥ
05,042.018d*0248_04 nainaṃ manyeta bhūyiṣṭhaṃ bāhyam ābhyantaraṃ janam
05,042.019a yatra manyeta bhūyiṣṭhaṃ prāvṛṣīva tṛṇolapam
05,042.019c annaṃ pānaṃ ca brāhmaṇas taj jīvan nānusaṃjvaret
05,042.020a yatrākathayamānasya prayacchaty aśivaṃ bhayam
05,042.020c atiriktam ivākurvan sa śreyān netaro janaḥ
05,042.021a yo vākathayamānasya ātmānaṃ nānusaṃjvaret
05,042.021b*0249_01 eko vai hy antarātmānaṃ brāhmaṇo hantum arhati
05,042.021c brahmasvaṃ nopabhuñjed vā tadannaṃ saṃmataṃ satām
05,042.021d*0250_01 kuśavalkalacelādyaṃ brahmasvaṃ yogino viduḥ
05,042.022a yathā svaṃ vāntam aśnāti śvā vai nityam abhūtaye
05,042.022c evaṃ te vāntam aśnanti svavīryasyopajīvanāt
05,042.023a nityam ajñātacaryā me iti manyeta brāhmaṇaḥ
05,042.023c jñātīnāṃ tu vasan madhye naiva vidyeta kiṃ cana
05,042.024a ko hy evam antarātmānaṃ brāhmaṇo hantum arhati
05,042.024b*0251_01 nirliṅgam acalaṃ śuddhaṃ sarvadvandvavivarjitam
05,042.024c tasmād dhi kiṃ cit kṣatriya brahmāvasati paśyati
05,042.024d*0252_01 yo 'nyathā santam ātmānam anyathā pratipadyate
05,042.024d*0252_02 kiṃ tena na kṛtaṃ pāpaṃ coreṇātmāpahāriṇā
05,042.025a aśrāntaḥ syād anādānāt saṃmato nirupadravaḥ
05,042.025c śiṣṭo na śiṣṭavat sa syād brāhmaṇo brahmavit kaviḥ
05,042.026a anāḍhyā mānuṣe vitte āḍhyā vedeṣu ye dvijāḥ
05,042.026c te durdharṣā duṣprakampyā vidyāt tān brahmaṇas tanum
05,042.027a sarvān sviṣṭakṛto devān vidyād ya iha kaś cana
05,042.027c na samāno brāhmaṇasya yasmin prayatate svayam
05,042.028a yam aprayatamānaṃ tu mānayanti sa mānitaḥ
05,042.028c na mānyamāno manyeta nāmānād abhisaṃjvaret
05,042.028d*0253_01 lokaḥ svabhāvavṛttir hi nimeṣonmeṣavat sadā
05,042.029a vidvāṃso mānayantīha iti manyeta mānitaḥ
05,042.029c adharmaviduṣo mūḍhā lokaśāstraviśāradāḥ
05,042.029e na mānyaṃ mānayiṣyanti iti manyed amānitaḥ
05,042.030a na vai mānaṃ ca maunaṃ ca sahitau carataḥ sadā
05,042.030c ayaṃ hi loko mānasya asau mānasya tad viduḥ
05,042.031a śrīḥ sukhasyeha saṃvāsaḥ sā cāpi paripanthinī
05,042.031c brāhmī sudurlabhā śrīr hi prajñāhīnena kṣatriya
05,042.032a dvārāṇi tasyā hi vadanti santo; bahuprakārāṇi durāvarāṇi
05,042.032c satyārjave hrīr damaśaucavidyāḥ; ṣaṇmānamohapratibādhanāni
05,043.000*0254_00 dhṛtarāṣṭra uvāca
05,043.000*0254_01 kasyaiṣa maunaḥ kataran nu maunaṃ
05,043.000*0254_02 prabrūhi vidvann iha maunabhāvam
05,043.000*0254_03 maunena vidvān uta yāti maunaṃ
05,043.000*0254_04 sanatsujāta uvāca
05,043.000*0254_04 kathaṃ mune maunam ihācaranti
05,043.000*0254_05 yato na vedā manasā sahainam
05,043.000*0254_06 anupraviśanti tato 'tha maunam
05,043.000*0254_07 yatrotthito vedaśabdas tathāyaṃ
05,043.000*0254_08 sa tanmayatvena vibhāti rājan
05,043.001 dhṛtarāṣṭra uvāca
05,043.001a ṛco yajūṃṣy adhīte yaḥ sāmavedaṃ ca yo dvijaḥ
05,043.001c pāpāni kurvan pāpena lipyate na sa lipyate
05,043.002 sanatsujāta uvāca
05,043.002a nainaṃ sāmāny ṛco vāpi na yajūṃṣi vicakṣaṇa
05,043.002c trāyante karmaṇaḥ pāpān na te mithyā bravīmy aham
05,043.003a na chandāṃsi vṛjināt tārayanti; māyāvinaṃ māyayā vartamānam
05,043.003c nīḍaṃ śakuntā iva jātapakṣāś; chandāṃsy enaṃ prajahaty antakāle
05,043.004 dhṛtarāṣṭra uvāca
05,043.004a na ced vedā vedavidaṃ śaktās trātuṃ vicakṣaṇa
05,043.004c atha kasmāt pralāpo 'yaṃ brāhmaṇānāṃ sanātanaḥ
05,043.005 sanatsujāta uvāca
05,043.005*0255_01 tasyaiva nāmādiviśeṣarūpair
05,043.005*0255_02 idaṃ jagad bhāti mahānubhāva
05,043.005*0255_03 nirdiśya samyak pravadanti vedās
05,043.005*0255_04 tad viśvavairūpyam udāharanti
05,043.005*0255_05 tadartham uktaṃ tapa etad ijyā
05,043.005*0255_06 tābhyām asau puṇyam upaiti vidvān
05,043.005*0255_07 puṇyena pāpaṃ vinihatya paścāt
05,043.005*0255_08 saṃjāyate jñānavidīpitātmā
05,043.005*0255_09 jñānena cātmānam upaiti vidvān
05,043.005*0255_10 athānyathā vargaphalānukāṅkṣī
05,043.005*0255_11 asmin kṛtaṃ tat parigṛhya sarvam
05,043.005*0255_12 amutra bhuṅkte punar eti mārgam
05,043.005*0256_01 tapas tapyati yo 'raṇye munir mūlaphalāśanaḥ
05,043.005*0257_01 brāhmaṇānāṃ tapaḥ svṛddham anyeṣāṃ tāvad eva tat
05,043.005*0258_01 etat samṛddham atyṛddhaṃ tapo bhavati kevalam
05,043.005a asmiṃl loke tapas taptaṃ phalam anyatra dṛśyate
05,043.005c brāhmaṇānām ime lokā ṛddhe tapasi saṃyatāḥ
05,043.006 dhṛtarāṣṭra uvāca
05,043.006a kathaṃ samṛddham apy ṛddhaṃ tapo bhavati kevalam
05,043.006c sanatsujāta tad brūhi yathā vidyāma tad vayam
05,043.006d*0259_00 sanatsujāta uvāca
05,043.006d*0259_01 niṣkalmaṣaṃ tapas tv etat kevalaṃ paricakṣate
05,043.006d*0259_02 etat samṛddham apy ṛddhaṃ tapo bhavati nānyathā
05,043.006d*0259_03 tapomūlam idaṃ sarvaṃ yan māṃ pṛcchasi kṣatriya
05,043.006d*0259_04 dhṛtarāṣṭra uvāca
05,043.006d*0259_04 tapasā vedavidvāṃsaḥ paraṃ tv amṛtam āpnuyuḥ
05,043.006d*0259_05 kalmaṣaṃ tapaso brūhi śrutaṃ niṣkalmaṣaṃ tapaḥ
05,043.006d*0259_06 sanatsujāta yenedaṃ vidyāṃ guhyaṃ sanātanam
05,043.006d*0260_01 śrīr evam ekā yo 'dhīte tac ca tāvac ca tatsamam
05,043.007 sanatsujāta uvāca
05,043.007a krodhādayo dvādaśa yasya doṣās; tathā nṛśaṃsādi ṣaḍ atra rājan
05,043.007c dharmādayo dvādaśa cātatānāḥ; śāstre guṇā ye viditā dvijānām
05,043.008a krodhaḥ kāmo lobhamohau vivitsā;kṛpāsūyā mānaśokau spṛhā ca
05,043.008c īrṣyā jugupsā ca manuṣyadoṣā; varjyāḥ sadā dvādaśaite nareṇa
05,043.009a ekaikam ete rājendra manuṣyān paryupāsate
05,043.009c lipsamāno 'ntaraṃ teṣāṃ mṛgāṇām iva lubdhakaḥ
05,043.010a vikatthanaḥ spṛhayālur manasvī; bibhrat kopaṃ capalo 'rakṣaṇaś ca
05,043.010c ete prāptāḥ ṣaṇ narān pāpadharmān; prakurvate nota santaḥ sudurge
05,043.011a saṃbhogasaṃvid dviṣam edhamāno; dattānutāpī kṛpaṇo 'balīyān
05,043.011c vargapraśaṃsī vanitāsu dveṣṭā; ete 'pare sapta nṛśaṃsadharmāḥ
05,043.012a dharmaś ca satyaṃ ca damas tapaś ca; amātsaryaṃ hrīs titikṣānasūyā
05,043.012c yajñaś ca dānaṃ ca dhṛtiḥ śrutaṃ ca; mahāvratā dvādaśa brāhmaṇasya
05,043.013a yas tv etebhyaḥ pravased dvādaśebhyaḥ; sarvām apīmāṃ pṛthivīṃ praśiṣyāt
05,043.013c tribhir dvābhyām ekato vā viśiṣṭo; nāsya svam astīti sa veditavyaḥ
05,043.014a damas tyāgo 'pramādaś ca eteṣv amṛtam āhitam
05,043.014c tāni satyamukhāny āhur brāhmaṇā ye manīṣiṇaḥ
05,043.014d*0261_01 doṣatyāgo 'pramādaḥ syāt sa cāpy aṣṭaguṇo mataḥ
05,043.015a damo 'ṣṭādaśadoṣaḥ syāt pratikūlaṃ kṛtākṛte
05,043.015c anṛtaṃ cābhyasūyā ca kāmārthau ca tathā spṛhā
05,043.016a krodhaḥ śokas tathā tṛṣṇā lobhaḥ paiśunyam eva ca
05,043.016c matsaraś ca vivitsā ca paritāpas tathā ratiḥ
05,043.017a apasmāraḥ sātivādas tathā saṃbhāvanātmani
05,043.017b*0262_01 lokadveṣo 'bhimānaś ca vivādaḥ prāṇipīḍanam
05,043.017b*0262_02 parivādo 'tivādaś ca paritāpo 'kṣamā dhṛtiḥ
05,043.017b*0262_03 asiddhiḥ pāpakṛtyaṃ ca hiṃsā ceti prakīrtitāḥ
05,043.017c etair vimukto doṣair yaḥ sa damaḥ sadbhir ucyate
05,043.017d*0263_01 mado 'ṣṭādaśadoṣaḥ syāt tyāgo bhavati ṣaḍguṇaḥ
05,043.017d*0264_01 viparyayāḥ smṛtā ete madadoṣā udāhṛtāḥ
05,043.017d*0264_02 śreyāṃs tu ṣaḍvidhas tyāgas tṛtīyas tatra duṣkaraḥ
05,043.017d*0264_03 tena duḥkhaṃ taranty eva tasmiṃs tyakte jitaṃ bhavet
05,043.017d*0265_01 doṣā damasya ye proktās tān doṣān parivarjayet
05,043.018a śreyāṃs tu ṣaḍvidhas tyāgaḥ priyaṃ prāpya na hṛṣyati
05,043.018c apriye tu samutpanne vyathāṃ jātu na cārcchati
05,043.019a iṣṭān dārāṃś ca putrāṃś ca na cānyaṃ yad vaco bhavet
05,043.019c arhate yācamānāya pradeyaṃ tad vaco bhavet
05,043.019d*0266_01 iṣṭāpūrtaṃ dvitīyaṃ syān nityaṃ vairāgyayogataḥ
05,043.019d*0266_02 kāmatyāgaś ca rājendra sa tṛtīya iti smṛtaḥ
05,043.019d*0266_03 apramādī bhaved etaiḥ sa cāpy aṣṭaguṇo mahān
05,043.019d*0266_04 satyaṃ dhyānaṃ samādhānaṃ codyaṃ vairāgyam eva ca
05,043.019d*0266_05 asteyo brahmacaryaṃ ca tathāsaṃgraha eva ca
05,043.019d*0266_06 evaṃ doṣā madasyoktās tān doṣān parivarjayet
05,043.019d*0266_07 doṣatyāgo 'pramādaḥ syāt sa cāpy aṣṭaguṇo mataḥ
05,043.019d*0266_08 tāṃs tu satyamukhān āhuḥ satye hy amṛtam āhitam
05,043.019d*0266_09 satyātmā bhava rājendra satye lokāḥ pratiṣṭhitāḥ
05,043.019d*0266_10 nivṛttenaiva doṣeṇa tapovratam ihācaret
05,043.019d*0266_11 etad dhātṛkṛtaṃ vṛttaṃ satyam eva satāṃ vratam
05,043.019e apy avācyaṃ vadaty eva sa tṛtīyo guṇaḥ smṛtaḥ
05,043.020a tyaktair dravyair yo bhavati nopayuṅkte ca kāmataḥ
05,043.020b*0267_01 na ca dravyais tad bhavati nopayuktaiś ca kāmataḥ
05,043.020c na ca karmasu tad dhīnaḥ śiṣyabuddhir naro yathā
05,043.020e sarvair eva guṇair yukto dravyavān api yo bhavet
05,043.020f*0268_01 ṣaṭprakāram imaṃ tyāgaṃ buddhvānyan nāvaśiṣyate
05,043.021a apramādo 'ṣṭadoṣaḥ syāt tān doṣān parivarjayet
05,043.021c indriyebhyaś ca pañcabhyo manasaś caiva bhārata
05,043.021e atītānāgatebhyaś ca mukto hy etaiḥ sukhī bhavet
05,043.022a doṣair etair vimuktaṃ tu guṇair etaiḥ samanvitam
05,043.022c etat samṛddham apy ṛddhaṃ tapo bhavati kevalam
05,043.022e yan māṃ pṛcchasi rājendra kiṃ bhūyaḥ śrotum icchasi
05,043.022f*0269_01 etat pāpaharaṃ śuddhaṃ janmamṛtyujarāpaham
05,043.023 dhṛtarāṣṭra uvāca
05,043.023a ākhyānapañcamair vedair bhūyiṣṭhaṃ kathyate janaḥ
05,043.023c tathaivānye caturvedās trivedāś ca tathāpare
05,043.024a dvivedāś caikavedāś ca anṛcaś ca tathāpare
05,043.024c teṣāṃ tu katamaḥ sa syād yam ahaṃ veda brāhmaṇam
05,043.025 sanatsujāta uvāca
05,043.025a ekasya vedasyājñānād vedās te bahavo 'bhavan
05,043.025c satyasyaikasya rājendra satye kaś cid avasthitaḥ
05,043.025e evaṃ vedam anutsādya prajñāṃ mahati kurvate
05,043.026a dānam adhyayanaṃ yajño lobhād etat pravartate
05,043.026c satyāt pracyavamānānāṃ saṃkalpo vitatho bhavet
05,043.027a tato yajñaḥ pratāyeta satyasyaivāvadhāraṇāt
05,043.027c manasānyasya bhavati vācānyasyota karmaṇā
05,043.027e saṃkalpasiddhaḥ puruṣaḥ saṃkalpān adhitiṣṭhati
05,043.028a anaibhṛtyena vai tasya dīkṣitavratam ācaret
05,043.028c nāmaitad dhātunirvṛttaṃ satyam eva satāṃ param
05,043.028e jñānaṃ vai nāma pratyakṣaṃ parokṣaṃ jāyate tapaḥ
05,043.029a vidyād bahu paṭhantaṃ tu bahupāṭhīti brāhmaṇam
05,043.029c tasmāt kṣatriya mā maṃsthā jalpitenaiva brāhmaṇam
05,043.029e ya eva satyān nāpaiti sa jñeyo brāhmaṇas tvayā
05,043.029f*0270_01 chandāṃsi nāma dvipadāṃ variṣṭha
05,043.029f*0270_02 svacchandayogena bhavanti tatra
05,043.029f*0270_03 chandovidas tena ca tān adhītya
05,043.029f*0270_04 gatā hi vedasya na vedyam āryāḥ
05,043.029f*0271_01 na vedānāṃ veditā kaś cid asti
05,043.029f*0271_02 vedyena vedaṃ na vidur na vedyam
05,043.029f*0271_03 yo veda vedaṃ sa ca veda vedyaṃ
05,043.029f*0271_04 yo veda vedyaṃ na sa veda satyam
05,043.029f*0271_05 yo veda vedān sa ca veda vedyaṃ
05,043.029f*0271_06 na taṃ vidur vedavido na vedāḥ
05,043.029f*0271_07 tathāpi vedena vidanti vedaṃ
05,043.029f*0271_08 ye brāhmaṇā vedavido bhavanti
05,043.029f*0271_09 dhāmāṃśabhāgasya tathā hi vedā
05,043.029f*0271_10 yathā hi śākhā ca mahīruhasya
05,043.029f*0271_11 saṃvedane caiva yathāmananti
05,043.029f*0271_12 tasmin hi satye paramātmano 'rthe
05,043.030a chandāṃsi nāma kṣatriya tāny atharvā; jagau purastād ṛṣisarga eṣaḥ
05,043.030c chandovidas te ya u tān adhītya; na vedyavedasya vidur na vedyam
05,043.031a na vedānāṃ veditā kaś cid asti; kaś cid vedān budhyate vāpi rājan
05,043.031c yo veda vedān na sa veda vedyaṃ; satye sthito yas tu sa veda vedyam
05,043.032a abhijānāmi brāhmaṇam ākhyātāraṃ vicakṣaṇam
05,043.032b*0272_01 evaṃ yo hi vijānāti sa jānāti paraṃ hi tat
05,043.032b*0273_01 paraṃ hi tat paraṃ brahma jānāty eva ca brāhmaṇaḥ
05,043.032b*0274_01 yo vai vijānāti paraṃ mayoktaṃ
05,043.032b*0274_02 sa vai vijānāti paraṃ krameṇa
05,043.032b*0275_01 nāsya paryeṣaṇaṃ gacchet pratyarthiṣu kathaṃ cana
05,043.032b*0275_02 avicinvann imaṃ vede tataḥ paśyati taṃ prabhum
05,043.032c yaś chinnavicikitsaḥ sann ācaṣṭe sarvasaṃśayān
05,043.033a tasya paryeṣaṇaṃ gacchet prācīnaṃ nota dakṣiṇam
05,043.033c nārvācīnaṃ kutas tiryaṅ nādiśaṃ tu kathaṃ cana
05,043.034a tūṣṇīṃbhūta upāsīta na ceṣṭen manasā api
05,043.034c abhyāvarteta brahmāsya antarātmani vai śritam
05,043.035a maunād dhi sa munir bhavati nāraṇyavasanān muniḥ
05,043.035c akṣaraṃ tat tu yo veda sa muniḥ śreṣṭha ucyate
05,043.036a sarvārthānāṃ vyākaraṇād vaiyākaraṇa ucyate
05,043.036b*0276_01 tan mūlato vyākaraṇaṃ vyākarotīti tat tathā
05,043.036c pratyakṣadarśī lokānāṃ sarvadarśī bhaven naraḥ
05,043.037a satye vai brāhmaṇas tiṣṭhan brahma paśyati kṣatriya
05,043.037b*0277_01 jñānādiṣu sthito 'py evaṃ kṣatriya brahma paśyati
05,043.037c vedānāṃ cānupūrvyeṇa etad vidvan bravīmi te
05,044.001 dhṛtarāṣṭra uvāca
05,044.001a sanatsujāta yad imāṃ parārthāṃ; brāhmīṃ vācaṃ pravadasi viśvarūpām
05,044.001c parāṃ hi kāmeṣu sudurlabhāṃ kathāṃ; tad brūhi me vākyam etat kumāra
05,044.002 sanatsujāta uvāca
05,044.002a naitad brahma tvaramāṇena labhyaṃ; yan māṃ pṛcchasy abhihṛṣyasy atīva
05,044.002b*0278_01 buddhau pralīne manasi pracintyā
05,044.002b*0278_02 vidyā hi sā brahmacaryeṇa labhyā
05,044.002c avyaktavidyām abhidhāsye purāṇīṃ; buddhyā ca teṣāṃ brahmacaryeṇa siddhām
05,044.003 dhṛtarāṣṭra uvāca
05,044.003a avyaktavidyām iti yat sanātanīṃ; bravīṣi tvaṃ brahmacaryeṇa siddhām
05,044.003b*0279_01 ādyāṃ vidyāṃ vadasi hi satyarūpāṃ
05,044.003b*0279_02 yā prāpyate brahmacaryeṇa sadbhiḥ
05,044.003b*0280_01 yāṃ prāpyaitāṃ martyalokaṃ tyajanti
05,044.003b*0280_02 yā vai vidyā guruvṛddheṣu nityā
05,044.003b*0281_00 dhṛtarāṣṭra uvāca
05,044.003b*0281_01 brahmacaryeṇa yā vidyā śakyā veditum añjasā
05,044.003b*0281_02 tat kathaṃ brahmacaryaṃ syād etad vidvan bravīhi me
05,044.003c anārabhyā vasatīhārya kāle; kathaṃ brāhmaṇyam amṛtatvaṃ labheta
05,044.004 sanatsujāta uvāca
05,044.004a ye 'smiṃl loke vijayantīha kāmān; brāhmīṃ sthitim anutitikṣamāṇāḥ
05,044.004c ta ātmānaṃ nirharantīha dehān; muñjād iṣīkām iva sattvasaṃsthāḥ
05,044.004d*0282_01 yadi sarve pramucyante kāmā ye hṛdi saṃsthitāḥ
05,044.004d*0282_02 atha mṛtyor mṛta iti tatra brahma samaśnute
05,044.005a śarīram etau kurutaḥ pitā mātā ca bhārata
05,044.005c ācāryaśāstā yā jātiḥ sā satyā sājarāmarā
05,044.005d*0283_01 ācāryatas tu yaj janma tat satyaṃ vai tathāmṛtam
05,044.005d*0284_01 tasmāt tām eva yatnena buddhimān pratipadyate
05,044.006a ācāryayonim iha ye praviśya; bhūtvā garbhaṃ brahmacaryaṃ caranti
05,044.006c ihaiva te śāstrakārā bhavanti; prahāya dehaṃ paramaṃ yānti yogam
05,044.007a ya āvṛṇoty avitathena karṇā;vṛtaṃ kurvann amṛtaṃ saṃprayacchan
05,044.007c taṃ manyeta pitaraṃ mātaraṃ ca; tasmai na druhyet kṛtam asya jānan
05,044.008a guruṃ śiṣyo nityam abhimanyamānaḥ; svādhyāyam icchec chucir apramattaḥ
05,044.008c mānaṃ na kuryān na dadhīta roṣam; eṣa prathamo brahmacaryasya pādaḥ
05,044.008d*0285_01 śiṣyavṛttikrameṇaiva vidyām āpnoti yaḥ śuciḥ
05,044.008d*0285_02 brahmacaryavratasyāsya prathamaḥ pāda ucyate
05,044.009a ācāryasya priyaṃ kuryāt prāṇair api dhanair api
05,044.009c karmaṇā manasā vācā dvitīyaḥ pāda ucyate
05,044.010a samā gurau yathā vṛttir gurupatnyāṃ tathā bhavet
05,044.010c yathoktakārī priyakṛt tṛtīyaḥ pāda ucyate
05,044.010d*0286_01 ācāryeṇa kṛtaṃ jñātvā bhāvito 'smīti manyate
05,044.010d*0286_02 taṃ guruṃ prati hṛṣṭaḥ saṃstṛtīyaḥ pāda ucyate
05,044.010d*0287_01 ācāryeṇātmakṛtaṃ vijānañ
05,044.010d*0287_02 jñātvā cārthaṃ bhāvito 'smīty anena
05,044.010d*0287_03 yan manyate taṃ prati hṛṣṭabuddhiḥ
05,044.010d*0287_04 sa vai tṛtīyo brahmacaryasya pādaḥ
05,044.011a nācāryāyehopakṛtvā pravādaṃ; prājñaḥ kurvīta naitad ahaṃ karomi
05,044.011c itīva manyeta na bhāṣayeta; sa vai caturtho brahmacaryasya pādaḥ
05,044.011d*0288_01 evaṃ vasantaṃ yad upaplaved dhi
05,044.011d*0288_02 nācāryāya kṛtam iti cābhimānāt
05,044.011d*0288_03 prājño manye naitad ahaṃ karomi
05,044.011d*0288_04 sa vai caturtho brahmacaryasya pādaḥ
05,044.011d*0289_01 kālena pādaṃ labhate tathārthaṃ
05,044.011d*0289_02 tataś ca pādaṃ guruyogataś ca
05,044.011d*0289_03 utsāhayogena ca pādam ṛcchec
05,044.011d*0289_04 chāstreṇa pādaṃ ca tato 'bhiyāti
05,044.011d*0290_01 jñānādayo dvādaśa yasya rūpam
05,044.011d*0290_02 anyāni cāṅgāni tathā balaṃ ca
05,044.011d*0290_03 ācāryayoge phalatīti cāhur
05,044.011d*0290_04 brahmārthayogena ca brahmacaryam
05,044.012a evaṃ vasantaṃ yad upaplaved dhanam; ācāryāya tad anuprayacchet
05,044.012c satāṃ vṛttiṃ bahuguṇām evam eti; guroḥ putre bhavati ca vṛttir eṣā
05,044.013a evaṃ vasan sarvato vardhatīha; bahūn putrāṃl labhate ca pratiṣṭhām
05,044.013c varṣanti cāsmai pradiśo diśaś ca; vasanty asmin brahmacarye janāś ca
05,044.014a etena brahmacaryeṇa devā devatvam āpnuvan
05,044.014c ṛṣayaś ca mahābhāgā brahmalokaṃ manīṣiṇaḥ
05,044.015a gandharvāṇām anenaiva rūpam apsarasām abhūt
05,044.015c etena brahmacaryeṇa sūryo ahnāya jāyate
05,044.015d*0291_01 ākāṅkṣārthasya saṃyogād rasabhedārthinām iva
05,044.015d*0291_02 evaṃ hy etat samājñāya tādṛg bhāvaṃ gatā ime
05,044.016a ya āśayet pāṭayec cāpi rājan; sarvaṃ śarīraṃ tapasā tapyamānaḥ
05,044.016c etenāsau bālyam atyeti vidvān; mṛtyuṃ tathā rodhayaty antakāle
05,044.017a antavantaḥ kṣatriya te jayanti; lokāñ janāḥ karmaṇā nirmitena
05,044.017c brahmaiva vidvāṃs tena abhyeti sarvaṃ; nānyaḥ panthā ayanāya vidyate
05,044.018 dhṛtarāṣṭra uvāca
05,044.018a ābhāti śuklam iva lohitam iva; atho kṛṣṇam athāñjanaṃ kādravaṃ vā
05,044.018c tad brāhmaṇaḥ paśyati yo 'tra vidvān; kathaṃrūpaṃ tad amṛtam akṣaraṃ padam
05,044.019 sanatsujāta uvāca
05,044.019a nābhāti śuklam iva lohitam iva; atho kṛṣṇam āyasam arkavarṇam
05,044.019c na pṛthivyāṃ tiṣṭhati nāntarikṣe; naitat samudre salilaṃ bibharti
05,044.020a na tārakāsu na ca vidyud āśritaṃ; na cābhreṣu dṛśyate rūpam asya
05,044.020c na cāpi vāyau na ca devatāsu; na tac candre dṛśyate nota sūrye
05,044.021a naivarkṣu tan na yajuḥṣu nāpy atharvasu; na caiva dṛśyaty amaleṣu sāmasu
05,044.021c rathaṃtare bārhate cāpi rājan; mahāvrate naiva dṛśyed dhruvaṃ tat
05,044.022a apāraṇīyaṃ tamasaḥ parastāt; tad antako 'py eti vināśakāle
05,044.022c aṇīyarūpaṃ kṣuradhārayā tan; mahac ca rūpaṃ tv api parvatebhyaḥ
05,044.023a sā pratiṣṭhā tad amṛtaṃ lokās tad brahma tad yaśaḥ
05,044.023c bhūtāni jajñire tasmāt pralayaṃ yānti tatra ca
05,044.024a anāmayaṃ tan mahad udyataṃ yaśo; vāco vikārān kavayo vadanti
05,044.024c tasmiñ jagat sarvam idaṃ pratiṣṭhitaṃ; ye tad vidur amṛtās te bhavanti
05,044.024d@002_0000 sanatsujāta uvāca
05,044.024d@002_0001 śokaḥ krodhaś ca lobhaś ca kāmo mānaḥ parāsutā
05,044.024d@002_0002 īrṣyā moho vivitsā ca kṛpāsūyā jugupsutā
05,044.024d@002_0003 dvādaśaite mahādoṣā manuṣyaprāṇanāśanāḥ
05,044.024d@002_0004 ekaikam ete rājendra manuṣyān paryupāsate
05,044.024d@002_0005 yair āviṣṭo naraḥ pāpaṃ mūḍhasaṃjño vyavasyati
05,044.024d@002_0006 spṛhayālur ugraḥ paruṣo vāvadānyaḥ
05,044.024d@002_0007 krodhaṃ bibhran manasā vai vikatthī
05,044.024d@002_0008 nṛśaṃsadharmāḥ ṣaḍ ime janā vai
05,044.024d@002_0009 prāpyāpy arthaṃ nota sabhājayante
05,044.024d@002_0010 saṃbhogasaṃvid viṣamo 'timānī
05,044.024d@002_0011 dattvā vikatthī kṛpaṇo durbalaś ca
05,044.024d@002_0012 bahupraśaṃsī vanitādviṭ sadaiva
05,044.024d@002_0013 saptaivoktāḥ pāpaśīlā nṛśaṃsāḥ
05,044.024d@002_0014 dharmaś ca satyaṃ ca tapo damaś ca
05,044.024d@002_0015 amātsaryaṃ hrīs titikṣānasūyā
05,044.024d@002_0016 dānaṃ śrutaṃ caiva dhṛtiḥ kṣamā ca
05,044.024d@002_0017 mahāvratā dvādaśa brāhmaṇasya
05,044.024d@002_0018 yo naitebhyaḥ pracyaved dvādaśabhyaḥ
05,044.024d@002_0019 sarvām apīmāṃ pṛthivīṃ sa śiṣyāt
05,044.024d@002_0020 tribhir dvābhyām ekato vārthito yo
05,044.024d@002_0021 nāsya svam astīti ca veditavyam
05,044.024d@002_0022 damas tyāgo 'thāpramāda ity eteṣv amṛtaṃ sthitam
05,044.024d@002_0023 etāni brahmamukhyānāṃ brāhmaṇānāṃ manīṣiṇām
05,044.024d@002_0024 sad vāsad vā parīvādo brāhmaṇasya na śasyate
05,044.024d@002_0025 narakapratiṣṭhās te vai syur ya evaṃ kurvate narāḥ
05,044.024d@002_0026 mado 'ṣṭādaśadoṣaḥ sa syāt purā yo 'prakīrtitaḥ
05,044.024d@002_0027 lokadveṣyaṃ prātikūlyam abhyasūyā mṛṣāvacaḥ
05,044.024d@002_0028 kāmakrodhau pāratantryaṃ parivādo 'tha paiśunam
05,044.024d@002_0029 arthahānir vivitsā ca mātsaryaṃ prāṇipīḍanam
05,044.024d@002_0030 īrṣyā moho 'tivādaś ca saṃjñānāśo 'bhyasūyitā
05,044.024d@002_0031 tasmāt prājño na mādyeta sadā hy etad vigarhitam
05,044.024d@002_0032 sauhṛde vai ṣaḍ guṇā veditavyāḥ
05,044.024d@002_0033 priye hṛṣyanty apriye ca vyathante
05,044.024d@002_0034 syād ātmanaḥ suciraṃ yācate yo
05,044.024d@002_0035 dadāty ayācyam api deyaṃ khalu syāt
05,044.024d@002_0036 iṣṭān putrān vibhavān svāṃś ca dārān
05,044.024d@002_0037 abhyarthitaś cārhati śuddhabhāvaḥ
05,044.024d@002_0038 tyaktadravyaḥ saṃvasen neha kāmād
05,044.024d@002_0039 bhuṅkte karma svāśiṣaṃ bādhate ca
05,044.024d@002_0040 dravyavān guṇavān evaṃ tyāgī bhavati sāttvikaḥ
05,044.024d@002_0041 pañca bhūtāni pañcabhyo nivartayati tādṛśaḥ
05,044.024d@002_0042 etat samṛddham apy ūrdhvaṃ tapo bhavati kevalam
05,044.024d@002_0043 sattvāt pracyavamānānāṃ saṃkalpena samāhitam
05,044.024d@002_0044 yato yajñāḥ pravardhante satyasyaivāvarodhanāt
05,044.024d@002_0045 manasānyasya bhavati vācānyasyātha karmaṇā
05,044.024d@002_0046 saṃkalpasiddhaṃ puruṣam asaṃkalpo 'dhitiṣṭhati
05,044.024d@002_0047 brāhmaṇasya viśeṣeṇa kiṃ cānyad api me śruṇu
05,044.024d@002_0048 adhyāpayen mahad etad yaśasyaṃ
05,044.024d@002_0049 vāco vikāraṃ kavayo vadanti
05,044.024d@002_0050 asmin yoge sarvam idaṃ pratiṣṭhitaṃ
05,044.024d@002_0051 ye tad vidur amṛtās te bhavanti
05,044.024d@002_0052 na karmaṇā sukṛtenaiva rājan
05,044.024d@002_0053 satyaṃ vadej juhuyād vā yajed vā
05,044.024d@002_0054 naitena bālo 'mṛtyum abhyeti rājan
05,044.024d@002_0055 ratiṃ cāsau na labhaty antakāle
05,044.024d@002_0056 tūṣṇīm eka upāsīta ceṣṭeta manasāpi na
05,044.024d@002_0057 tathā saṃstutinindābhyāṃ prītiroṣau vivarjayet
05,044.024d@002_0058 atraiva tiṣṭhan kṣatriya brahmāviśati paśyati
05,044.024d@002_0059 vedeṣu cānupūrvyeṇa etad vidvan bravīmi te
05,044.024d*0292_01 tad etad ahnā saṃsthitaṃ bhāti sarvaṃ
05,044.024d*0292_02 tad ātmavit paśyati jñānayogāt
05,044.024d*0293_01 tasmiñ jagat sarvam idaṃ pratiṣṭhitaṃ
05,044.024d*0293_02 ya etad vidur amṛtās te bhavanti
05,045.001 sanatsujāta uvāca
05,045.001a yat tac chukraṃ mahaj jyotir dīpyamānaṃ mahad yaśaḥ
05,045.001c tad vai devā upāsante yasmād arko virājate
05,045.001e yoginas taṃ prapaśyanti bhagavantaṃ sanātanam
05,045.002a śukrād brahma prabhavati brahma śukreṇa vardhate
05,045.002c tac chukraṃ jyotiṣāṃ madhye 'taptaṃ tapati tāpanam
05,045.002e yoginas taṃ prapaśyanti bhagavantaṃ sanātanam
05,045.003a āpo 'tha adbhyaḥ salilasya madhye; ubhau devau śiśriyāte 'ntarikṣe
05,045.003c sa sadhrīcīḥ sa viṣūcīr vasānā; ubhe bibharti pṛthivīṃ divaṃ ca
05,045.003e yoginas taṃ prapaśyanti bhagavantaṃ sanātanam
05,045.003f*0294_01 apa eva sasarjādau tāsu vīryam athāsṛjat
05,045.003f*0294_02 tad aṇḍam abhavad dhaimaṃ sahasrāṃśusamaprabham
05,045.003f*0294_03 tasmiñ jajñe svayaṃ brahmā sarvalokapitāmahaḥ
05,045.003f*0294_04 yoginas taṃ prapaśyanti bhagavantaṃ sanātanam
05,045.004a ubhau ca devau pṛthivīṃ divaṃ ca; diśaś ca śukraṃ bhuvanaṃ bibharti
05,045.004c tasmād diśaḥ saritaś ca sravanti; tasmāt samudrā vihitā mahāntaḥ
05,045.004e yoginas taṃ prapaśyanti bhagavantaṃ sanātanam
05,045.005a cakre rathasya tiṣṭhantaṃ dhruvasyāvyayakarmaṇaḥ
05,045.005c ketumantaṃ vahanty aśvās taṃ divyam ajaraṃ divi
05,045.005e yoginas taṃ prapaśyanti bhagavantaṃ sanātanam
05,045.006a na sādṛśye tiṣṭhati rūpam asya; na cakṣuṣā paśyati kaś cid enam
05,045.006c manīṣayātho manasā hṛdā ca; ya evaṃ vidur amṛtās te bhavanti
05,045.006d*0295_01 yasya deve parā bhaktir yathā deve tathā gurau
05,045.006d*0295_02 tasya te kathitā hy arthāḥ prakāśante mahātmanaḥ
05,045.006e yoginas taṃ prapaśyanti bhagavantaṃ sanātanam
05,045.007a dvādaśapūgāṃ saritaṃ devarakṣitam
05,045.007c madhu īśantas tadā saṃcaranti ghoram
05,045.007e yoginas taṃ prapaśyanti bhagavantaṃ sanātanam
05,045.008a tad ardhamāsaṃ pibati saṃcitya bhramaro madhu
05,045.008c īśānaḥ sarvabhūteṣu havirbhūtam akalpayat
05,045.008e yoginas taṃ prapaśyanti bhagavantaṃ sanātanam
05,045.009a hiraṇyaparṇam aśvattham abhipatya apakṣakāḥ
05,045.009c te tatra pakṣiṇo bhūtvā prapatanti yathādiśam
05,045.009e yoginas taṃ prapaśyanti bhagavantaṃ sanātanam
05,045.010a pūrṇāt pūrṇāny uddharanti pūrṇāt pūrṇāni cakrire
05,045.010c haranti pūrṇāt pūrṇāni pūrṇam evāvaśiṣyate
05,045.010e yoginas taṃ prapaśyanti bhagavantaṃ sanātanam
05,045.011a tasmād vai vāyur āyātas tasmiṃś ca prayataḥ sadā
05,045.011c tasmād agniś ca somaś ca tasmiṃś ca prāṇa ātataḥ
05,045.011c*0296_01 **** **** yasmiṃś ca pralayaṃ gatau
05,045.011c*0296_02 tasmād vai vāyur ātataḥ
05,045.011d*0297_01 yoginas taṃ prapaśyanti bhagavantaṃ sanātanam
05,045.011d*0298_01 yasmād vai vāyur āyāto yasmāc ca prāṇa āgataḥ
05,045.011d*0299_01 tat pratiṣṭhās tad amṛtaṃ lokās tad brahma tad yaśaḥ
05,045.011d*0299_02 bhūtāni jajñire tasmāt pralayaṃ yānti tatra ca
05,045.011d*0299_03 yoginas taṃ prapaśyanti bhagavantaṃ sanātanam
05,045.012a sarvam eva tato vidyāt tat tad vaktuṃ na śaknumaḥ
05,045.012c yoginas taṃ prapaśyanti bhagavantaṃ sanātanam
05,045.013a apānaṃ girati prāṇaḥ prāṇaṃ girati candramāḥ
05,045.013c ādityo girate candram ādityaṃ girate paraḥ
05,045.013e yoginas taṃ prapaśyanti bhagavantaṃ sanātanam
05,045.014a ekaṃ pādaṃ notkṣipati salilād dhaṃsa uccaran
05,045.014c taṃ cet satatam ṛtvijaṃ na mṛtyur nāmṛtaṃ bhavet
05,045.014e yoginas taṃ prapaśyanti bhagavantaṃ sanātanam
05,045.014f*0300_01 aṅguṣṭhamātraḥ puruṣo 'ntarātmā
05,045.014f*0300_02 liṅgasya yogena sa yāti nityam
05,045.014f*0300_03 tam īśam īḍyam anukalpam ādyaṃ
05,045.014f*0300_04 paśyanti mūḍhā na virājamānam
05,045.014f*0300_05 yoginas taṃ prapaśyanti bhagavantaṃ sanātanam
05,045.014f*0301_01 nātmānam ātmastham avaiti mūḍhaḥ
05,045.014f*0301_02 saṃsārakūpe parivartate yaḥ
05,045.014f*0301_03 tyaktvātmarūpaṃ viṣayāṃś ca bhuṅkte
05,045.014f*0301_04 sa vai jano gardabha eva sākṣāt
05,045.014f*0301_05 yoginas taṃ prapaśyanti bhagavantaṃ sanātanam
05,045.015a evaṃ devo mahātmā sa pāvakaṃ puruṣo giran
05,045.015c yo vai taṃ puruṣaṃ veda tasyehātmā na riṣyate
05,045.015e yoginas taṃ prapaśyanti bhagavantaṃ sanātanam
05,045.016a yaḥ sahasraṃ sahasrāṇāṃ pakṣān saṃtatya saṃpatet
05,045.016c madhyame madhya āgacched api cet syān manojavaḥ
05,045.016e yoginas taṃ prapaśyanti bhagavantaṃ sanātanam
05,045.017a na darśane tiṣṭhati rūpam asya; paśyanti cainaṃ suviśuddhasattvāḥ
05,045.017c hito manīṣī manasābhipaśyed; ye taṃ śrayeyur amṛtās te bhavanti
05,045.017e yoginas taṃ prapaśyanti bhagavantaṃ sanātanam
05,045.018a gūhanti sarpā iva gahvarāṇi; svaśikṣayā svena vṛttena martyāḥ
05,045.018c teṣu pramuhyanti janā vimūḍhā; yathādhvānaṃ mohayante bhayāya
05,045.018e yoginas taṃ prapaśyanti bhagavantaṃ sanātanam
05,045.019a sadā sadāsatkṛtaḥ syān na mṛtyur amṛtaṃ kutaḥ
05,045.019c satyānṛte satyasamānabandhane; sataś ca yonir asataś caika eva
05,045.019e yoginas taṃ prapaśyanti bhagavantaṃ sanātanam
05,045.020a na sādhunā nota asādhunā vā; samānam etad dṛśyate mānuṣeṣu
05,045.020c samānam etad amṛtasya vidyād; evaṃyukto madhu tad vai parīpset
05,045.020e yoginas taṃ prapaśyanti bhagavantaṃ sanātanam
05,045.021a nāsyātivādā hṛdayaṃ tāpayanti; nānadhītaṃ nāhutam agnihotram
05,045.021c mano brāhmīṃ laghutām ādadhīta; prajñānam asya nāma dhīrā labhante
05,045.021e yoginas taṃ prapaśyanti bhagavantaṃ sanātanam
05,045.022a evaṃ yaḥ sarvabhūteṣu ātmānam anupaśyati
05,045.022c anyatrānyatra yukteṣu kiṃ sa śocet tataḥ param
05,045.023a yathodapāne mahati sarvataḥ saṃplutodake
05,045.023c evaṃ sarveṣu vedeṣu brāhmaṇasya vijānataḥ
05,045.024a aṅguṣṭhamātraḥ puruṣo mahātmā; na dṛśyate 'sau hṛdaye niviṣṭaḥ
05,045.024c ajaś caro divārātram atandritaś ca; sa taṃ matvā kavir āste prasannaḥ
05,045.025a aham evāsmi vo mātā pitā putro 'smy ahaṃ punaḥ
05,045.025c ātmāham api sarvasya yac ca nāsti yad asti ca
05,045.026a pitāmaho 'smi sthaviraḥ pitā putraś ca bhārata
05,045.026c mamaiva yūyam ātmasthā na me yūyaṃ na vo 'py aham
05,045.027a ātmaiva sthānaṃ mama janma cātmā; vedaprokto 'ham ajarapratiṣṭhaḥ
05,045.028a aṇor aṇīyān sumanāḥ sarvabhūteṣu jāgṛmi
05,045.028c pitaraṃ sarvabhūtānāṃ puṣkare nihitaṃ viduḥ
05,045.028d*0302_01 viṣaṃ bhuṅkṣva sahāmātyair vināśaṃ prāpnuhi dhruvam
05,045.028d*0302_02 rājan kena vinā nābhyāṃ sphītaṃ kṛṣṇājinaṃ varam
05,046.000*0303_01 namaḥ puṃse purāṇāya pūrṇānandāya viṣṇave
05,046.000*0303_02 nirastanikhiladhvāntatejase viśvahetave
05,046.001 vaiśaṃpāyana uvāca
05,046.001a evaṃ sanatsujātena vidureṇa ca dhīmatā
05,046.001c sārdhaṃ kathayato rājñaḥ sā vyatīyāya śarvarī
05,046.002a tasyāṃ rajanyāṃ vyuṣṭāyāṃ rājānaḥ sarva eva te
05,046.002c sabhām āviviśur hṛṣṭāḥ sūtasyopadidṛkṣayā
05,046.003a śuśrūṣamāṇāḥ pārthānāṃ vaco dharmārthasaṃhitam
05,046.003c dhṛtarāṣṭramukhāḥ sarve yayū rājasabhāṃ śubhām
05,046.004a sudhāvadātāṃ vistīrṇāṃ kanakājirabhūṣitām
05,046.004c candraprabhāṃ surucirāṃ siktāṃ paramavāriṇā
05,046.005a rucirair āsanaiḥ stīrṇāṃ kāñcanair dāravair api
05,046.005c aśmasāramayair dāntaiḥ svāstīrṇaiḥ sottaracchadaiḥ
05,046.006a bhīṣmo droṇaḥ kṛpaḥ śalyaḥ kṛtavarmā jayadrathaḥ
05,046.006c aśvatthāmā vikarṇaś ca somadattaś ca bāhlikaḥ
05,046.007a viduraś ca mahāprājño yuyutsuś ca mahārathaḥ
05,046.007c sarve ca sahitāḥ śūrāḥ pārthivā bharatarṣabha
05,046.007e dhṛtarāṣṭraṃ puraskṛtya viviśus tāṃ sabhāṃ śubhām
05,046.008a duḥśāsanaś citrasenaḥ śakuniś cāpi saubalaḥ
05,046.008c durmukho duḥsahaḥ karṇa ulūko 'tha viviṃśatiḥ
05,046.008d*0304_01 duḥśāsanaḥ saubalaś ca śakuniḥ śalatośalau
05,046.008d*0305_01 ete cānye ca bahavaḥ pārthivā bharatarṣabha
05,046.009a kururājaṃ puraskṛtya duryodhanam amarṣaṇam
05,046.009c viviśus tāṃ sabhāṃ rājan surāḥ śakrasado yathā
05,046.010a āviśadbhis tadā rājañ śūraiḥ parighabāhubhiḥ
05,046.010c śuśubhe sā sabhā rājan siṃhair iva girer guhā
05,046.011a te praviśya maheṣvāsāḥ sabhāṃ samitiśobhanāḥ
05,046.011c āsanāni mahārhāṇi bhejire sūryavarcasaḥ
05,046.012a āsanastheṣu sarveṣu teṣu rājasu bhārata
05,046.012c dvāḥstho nivedayām āsa sūtaputram upasthitam
05,046.013a ayaṃ sa ratha āyāti yo 'yāsīt pāṇḍavān prati
05,046.013c dūto nas tūrṇam āyātaḥ saindhavaiḥ sādhuvāhibhiḥ
05,046.014a upayāya tu sa kṣipraṃ rathāt praskandya kuṇḍalī
05,046.014c praviveśa sabhāṃ pūrṇāṃ mahīpālair mahātmabhiḥ
05,046.015 saṃjaya uvāca
05,046.015a prāpto 'smi pāṇḍavān gatvā tad vijānīta kauravāḥ
05,046.015c yathāvayaḥ kurūn sarvān pratinandanti pāṇḍavāḥ
05,046.016a abhivādayanti vṛddhāṃś ca vayasyāṃś ca vayasyavat
05,046.016c yūnaś cābhyavadan pārthāḥ pratipūjya yathāvayaḥ
05,046.017a yathāhaṃ dhṛtarāṣṭreṇa śiṣṭaḥ pūrvam ito gataḥ
05,046.017c abruvaṃ pāṇḍavān gatvā tan nibodhata pārthivāḥ
05,046.017d*0306_01 abrūtāṃ tāta dharmeṇa vāsudevadhanaṃjayau
05,047.001 dhṛtarāṣṭra uvāca
05,047.001a pṛcchāmi tvāṃ saṃjaya rājamadhye; kim abravīd vākyam adīnasattvaḥ
05,047.001c dhanaṃjayas tāta yudhāṃ praṇetā; durātmanāṃ jīvitacchin mahātmā
05,047.002 saṃjaya uvāca
05,047.002a duryodhano vācam imāṃ śṛṇotu; yad abravīd arjuno yotsyamānaḥ
05,047.002c yudhiṣṭhirasyānumate mahātmā; dhanaṃjayaḥ śṛṇvataḥ keśavasya
05,047.003a anvatrasto bāhuvīryaṃ vidāna; upahvare vāsudevasya dhīraḥ
05,047.003c avocan māṃ yotsyamānaḥ kirīṭī; madhye brūyā dhārtarāṣṭraṃ kurūṇām
05,047.003d*0307_01 saṃśṛṇvatas tasya durbhāṣiṇo vai
05,047.003d*0307_02 durātmanaḥ sūtaputrasya sūta
05,047.003d*0307_03 yo yoddhum āśaṃsati māṃ sadaiva
05,047.003d*0307_04 mandaprajñaḥ kālapakvo 'timūḍhaḥ
05,047.004a ye vai rājānaḥ pāṇḍavāyodhanāya; samānītāḥ śṛṇvatāṃ cāpi teṣām
05,047.004c yathā samagraṃ vacanaṃ mayoktaṃ; sahāmātyaṃ śrāvayethā nṛpaṃ tam
05,047.005a yathā nūnaṃ devarājasya devāḥ; śuśrūṣante vajrahastasya sarve
05,047.005c tathāśṛṇvan pāṇḍavāḥ sṛñjayāś ca; kirīṭinā vācam uktāṃ samarthām
05,047.006a ity abravīd arjuno yotsyamāno; gāṇḍīvadhanvā lohitapadmanetraḥ
05,047.006c na ced rājyaṃ muñcati dhārtarāṣṭro; yudhiṣṭhirasyājamīḍhasya rājñaḥ
05,047.006e asti nūnaṃ karma kṛtaṃ purastād; anirviṣṭaṃ pāpakaṃ dhārtarāṣṭraiḥ
05,047.007a yeṣāṃ yuddhaṃ bhīmasenārjunābhyāṃ; tathāśvibhyāṃ vāsudevena caiva
05,047.007b*0308_01 tathā pāñcālaiḥ sṛñjayaiś cāpi rājan
05,047.007c śaineyena dhruvam āttāyudhena; dhṛṣṭadyumnenātha śikhaṇḍinā ca
05,047.007e yudhiṣṭhireṇendrakalpena caiva; yo 'padhyānān nirdahed gāṃ divaṃ ca
05,047.008a taiś ced yuddhaṃ manyate dhārtarāṣṭro; nirvṛtto 'rthaḥ sakalaḥ pāṇḍavānām
05,047.008b*0309_01 nūnaṃ hy etān nirdahed gāṇḍivaṃ ca
05,047.008c mā tat kārṣīḥ pāṇḍavārthāya hetor; upaihi yuddhaṃ yadi manyase tvam
05,047.009a yāṃ tāṃ vane duḥkhaśayyām uvāsa; pravrājitaḥ pāṇḍavo dharmacārī
05,047.009b*0310_01 tapodamābhyāṃ dharmaguptyā dhanena
05,047.009c āśiṣyate duḥkhatarām anarthām; antyāṃ śayyāṃ dhārtarāṣṭraḥ parāsuḥ
05,047.010a hriyā jñānena tapasā damena; krodhenātho dharmaguptyā dhanena
05,047.010c anyāyavṛttaḥ kurupāṇḍaveyān; adhyātiṣṭhad dhārtarāṣṭro durātmā
05,047.011a māyopadhaḥ praṇidhānārjavābhyāṃ; tapodamābhyāṃ dharmaguptyā balena
05,047.011c satyaṃ bruvan prītiyuktyānṛtena; titikṣamāṇaḥ kliśyamāno 'tivelam
05,047.012a yadā jyeṣṭhaḥ pāṇḍavaḥ saṃśitātmā; krodhaṃ yat taṃ varṣapūgān sughoram
05,047.012c avasraṣṭā kuruṣūdvṛttacetās; tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat
05,047.013a kṛṣṇavartmeva jvalitaḥ samiddho; yathā dahet kakṣam agnir nidāghe
05,047.013c evaṃ dagdhā dhārtarāṣṭrasya senāṃ; yudhiṣṭhiraḥ krodhadīpto 'nuvīkṣya
05,047.014a yadā draṣṭā bhīmasenaṃ raṇasthaṃ; gadāhastaṃ krodhaviṣaṃ vamantam
05,047.014c durmarṣaṇaṃ pāṇḍavaṃ bhīmavegaṃ; tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat
05,047.014c*0311_01 api guptam indrakalpair nṛpālaiḥ
05,047.014d*0312_01 senāgragaṃ daṃśitaṃ bhīmasenaṃ
05,047.014d*0312_02 svālakṣaṇaṃ vīrahaṇaṃ pareṣām
05,047.014d*0312_03 ghnantaṃ camūm antakasaṃnikāśaṃ
05,047.014d*0312_04 tadā smartā vacanasyātimānī
05,047.014d*0312_05 yadā draṣṭā bhīmasenena nāgān
05,047.014d*0312_06 nipātitān girikūṭaprakāśān
05,047.014d*0312_07 kumbhair ivāsṛg vamato bhinnakumbhāṃs
05,047.014d*0312_08 tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat
05,047.015a mahāsiṃho gāva iva praviśya; gadāpāṇir dhārtarāṣṭrān upetya
05,047.015c yadā bhīmo bhīmarūpo nihantā; tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat
05,047.016a mahābhaye vītabhayaḥ kṛtāstraḥ; samāgame śatrubalāvamardī
05,047.016c sakṛd rathena pratiyād rathaughān; padātisaṃghān gadayābhinighnan
05,047.017a sainyān anekāṃs tarasā vimṛdnan; yadā kṣeptā dhārtarāṣṭrasya sainyam
05,047.017c chindan vanaṃ paraśuneva śūras; tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat
05,047.018a tṛṇaprāyaṃ jvalaneneva dagdhaṃ; grāmaṃ yathā dhārtarāṣṭraḥ samīkṣya
05,047.018c pakvaṃ sasyaṃ vaidyuteneva dagdhaṃ; parāsiktaṃ vipulaṃ svaṃ balaugham
05,047.019a hatapravīraṃ vimukhaṃ bhayārtaṃ; parāṅmukhaṃ prāyaśo 'dhṛṣṭayodham
05,047.019c śastrārciṣā bhīmasenena dagdhaṃ; tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat
05,047.020a upāsaṅgād uddharan dakṣiṇena; paraḥśatān nakulaś citrayodhī
05,047.020c yadā rathāgryo rathinaḥ pracetā; tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat
05,047.021a sukhocito duḥkhaśayyāṃ vaneṣu; dīrghaṃ kālaṃ nakulo yām aśeta
05,047.021c āśīviṣaḥ kruddha iva śvasan bhṛśaṃ; tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat
05,047.022a tyaktātmānaḥ pārthivāyodhanāya; samādiṣṭā dharmarājena vīrāḥ
05,047.022c rathaiḥ śubhraiḥ sainyam abhidravanto; dṛṣṭvā paścāt tapsyate dhārtarāṣṭraḥ
05,047.023a śiśūn kṛtāstrān aśiśuprakāśān; yadā draṣṭā kauravaḥ pañca śūrān
05,047.023c tyaktvā prāṇān kekayān ādravantas; tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat
05,047.024a yadā gatodvāham akūjanākṣaṃ; suvarṇatāraṃ ratham ātatāyī
05,047.024c dāntair yuktaṃ sahadevo 'dhirūḍhaḥ; śirāṃsi rājñāṃ kṣepsyate mārgaṇaughaiḥ
05,047.025a mahābhaye saṃpravṛtte rathasthaṃ; vivartamānaṃ samare kṛtāstram
05,047.025c sarvāṃ diśaṃ saṃpatantaṃ samīkṣya; tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat
05,047.026a hrīniṣedho nipuṇaḥ satyavādī; mahābalaḥ sarvadharmopapannaḥ
05,047.026c gāndhārim ārcchaṃs tumule kṣiprakārī; kṣeptā janān sahadevas tarasvī
05,047.027a yadā draṣṭā draupadeyān maheṣūñ; śūrān kṛtāstrān rathayuddhakovidān
05,047.027c āśīviṣān ghoraviṣān ivāyatas; tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat
05,047.028a yadābhimanyuḥ paravīraghātī; śaraiḥ parān megha ivābhivarṣan
05,047.028c vigāhitā kṛṣṇasamaḥ kṛtāstras; tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat
05,047.029a yadā draṣṭā bālam abālavīryaṃ; dviṣaccamūṃ mṛtyum ivāpatantam
05,047.029c saubhadram indrapratimaṃ kṛtāstraṃ; tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat
05,047.030a prabhadrakāḥ śīghratarā yuvāno; viśāradāḥ siṃhasamānavīryāḥ
05,047.030c yadā kṣeptāro dhārtarāṣṭrān sasainyāṃs; tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat
05,047.031a vṛddhau virāṭadrupadau mahārathau; pṛthak camūbhyām abhivartamānau
05,047.031c yadā draṣṭārau dhārtarāṣṭrān sasainyāṃs; tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat
05,047.032a yadā kṛtāstro drupadaḥ pracinvañ; śirāṃsi yūnāṃ samare rathasthaḥ
05,047.032c kruddhaḥ śaraiś chetsyati cāpamuktais; tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat
05,047.033a yadā virāṭaḥ paravīraghātī; marmāntare śatrucamūṃ praveṣṭā
05,047.033c matsyaiḥ sārdham anṛśaṃsarūpais; tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat
05,047.034a jyeṣṭhaṃ mātsyānām anṛśaṃsarūpaṃ; virāṭaputraṃ rathinaṃ purastāt
05,047.034c yadā draṣṭā daṃśitaṃ pāṇḍavārthe; tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat
05,047.035a raṇe hate kauravāṇāṃ pravīre; śikhaṇḍinā sattame śaṃtanūje
05,047.035c na jātu naḥ śatravo dhārayeyur; asaṃśayaṃ satyam etad bravīmi
05,047.036a yadā śikhaṇḍī rathinaḥ pracinvan; bhīṣmaṃ rathenābhiyātā varūthī
05,047.036c divyair hayair avamṛdnan rathaughāṃs; tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat
05,047.037a yadā draṣṭā sṛñjayānām anīke; dhṛṣṭadyumnaṃ pramukhe rocamānam
05,047.037c astraṃ yasmai guhyam uvāca dhīmān; droṇas tadā tapsyati dhārtarāṣṭraḥ
05,047.038a yadā sa senāpatir aprameyaḥ; parābhavann iṣubhir dhārtarāṣṭrān
05,047.038c droṇaṃ raṇe śatrusaho 'bhiyātā; tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat
05,047.039a hrīmān manīṣī balavān manasvī; sa lakṣmīvān somakānāṃ prabarhaḥ
05,047.039c na jātu taṃ śatravo 'nye saheran; yeṣāṃ sa syād agraṇīr vṛṣṇisiṃhaḥ
05,047.040a brūyāc ca mā pravṛṇīṣveti loke; yuddhe 'dvitīyaṃ sacivaṃ rathastham
05,047.040c śiner naptāraṃ pravṛṇīma sātyakiṃ; mahābalaṃ vītabhayaṃ kṛtāstram
05,047.040d*0313_01 mahorasko dīrghabāhuḥ pramāthī
05,047.040d*0313_02 yuddhe 'dvitīyaḥ paramāstravedī
05,047.040d*0313_03 śiner naptā tālamātrāyudho 'yaṃ
05,047.040d*0313_04 mahāratho vītabhayaḥ kṛtāstraḥ
05,047.041a yadā śinīnām adhipo mayoktaḥ; śaraiḥ parān megha iva pravarṣan
05,047.041c pracchādayiṣyañ śarajālena yodhāṃs; tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat
05,047.042a yadā dhṛtiṃ kurute yotsyamānaḥ; sa dīrghabāhur dṛḍhadhanvā mahātmā
05,047.042c siṃhasyeva gandham āghrāya gāvaḥ; saṃveṣṭante śatravo 'smād yathāgneḥ
05,047.043a sa dīrghabāhur dṛḍhadhanvā mahātmā; bhindyād girīn saṃharet sarvalokān
05,047.043c astre kṛtī nipuṇaḥ kṣiprahasto; divi sthitaḥ sūrya ivābhibhāti
05,047.044a citraḥ sūkṣmaḥ sukṛto yādavasya; astre yogo vṛṣṇisiṃhasya bhūyān
05,047.044c yathāvidhaṃ yogam āhuḥ praśastaṃ; sarvair guṇaiḥ sātyakis tair upetaḥ
05,047.045a hiraṇmayaṃ śvetahayaiś caturbhir; yadā yuktaṃ syandanaṃ mādhavasya
05,047.045c draṣṭā yuddhe sātyaker vai suyodhanas; tadā tapsyaty akṛtātmā sa mandaḥ
05,047.046a yadā rathaṃ hemamaṇiprakāśaṃ; śvetāśvayuktaṃ vānaraketum ugram
05,047.046c draṣṭā raṇe saṃyataṃ keśavena; tadā tapsyaty akṛtātmā sa mandaḥ
05,047.047a yadā maurvyās talaniṣpeṣam ugraṃ; mahāśabdaṃ vajraniṣpeṣatulyam
05,047.047c vidhūyamānasya mahāraṇe mayā; gāṇḍīvasya śroṣyati mandabuddhiḥ
05,047.048a tadā mūḍho dhṛtarāṣṭrasya putras; taptā yuddhe durmatir duḥsahāyaḥ
05,047.048c dṛṣṭvā sainyaṃ bāṇavarṣāndhakāraṃ; prabhajyantaṃ gokulavad raṇāgre
05,047.049a balāhakād uccarantīva vidyut; sahasraghnī dviṣatāṃ saṃgameṣu
05,047.049a*0314_01 vidyut sphuliṅgān iva ghorarūpān
05,047.049c asthicchido marmabhido vamec charāṃs; tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat
05,047.050a yadā draṣṭā jyāmukhād bāṇasaṃghān; gāṇḍīvamuktān patataḥ śitāgrān
05,047.050c nāgān hayān varmiṇaś cādadānāṃs; tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat
05,047.051a yadā mandaḥ parabāṇān vimuktān; mameṣubhir hriyamāṇān pratīpam
05,047.051c tiryag vidvāṃś chidyamānān kṣuraprais; tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat
05,047.052a yadā vipāṭhā madbhujavipramuktā; dvijāḥ phalānīva mahīruhāgrāt
05,047.052c pracchettāra uttamāṅgāni yūnāṃ; tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat
05,047.053a yadā draṣṭā patataḥ syandanebhyo; mahāgajebhyo 'śvagatāṃś ca yodhān
05,047.053c śarair hatān pātitāṃś caiva raṅge; tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat
05,047.053d*0315_01 asaṃprāptān astrapathaṃ parasya
05,047.053d*0315_02 yadā draṣṭā naśyato dhārtarāṣṭrān
05,047.053d*0315_03 akurvataḥ karma yuddhe samantāt
05,047.053d*0315_04 tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat
05,047.054a padātisaṃghān rathasaṃghān samantād; vyāttānanaḥ kāla ivātateṣuḥ
05,047.054c praṇotsyāmi jvalitair bāṇavarṣaiḥ; śatrūṃs tadā tapsyati mandabuddhiḥ
05,047.055a sarvā diśaḥ saṃpatatā rathena; rajodhvastaṃ gāṇḍivenāpakṛttam
05,047.055c yadā draṣṭā svabalaṃ saṃpramūḍhaṃ; tadā paścāt tapsyati mandabuddhiḥ
05,047.056a kāṃdigbhūtaṃ chinnagātraṃ visaṃjñaṃ; duryodhano drakṣyati sarvasainyam
05,047.056c hatāśvavīrāgryanarendranāgaṃ; pipāsitaṃ śrāntapatraṃ bhayārtam
05,047.057a ārtasvaraṃ hanyamānaṃ hataṃ ca; vikīrṇakeśāsthikapālasaṃgham
05,047.057c prajāpateḥ karma yathārdhaniṣṭhitaṃ; tadā dṛṣṭvā tapsyate mandabuddhiḥ
05,047.058a yadā rathe gāṇḍivaṃ vāsudevaṃ; divyaṃ śaṅkhaṃ pāñcajanyaṃ hayāṃś ca
05,047.058b*0316_01 yadā mūrvyāṃ mūlaniḥśeṣam ugraṃ
05,047.058b*0316_02 mahāśabdaṃ vajraniṣpeṣatulyam
05,047.058b*0316_03 dodhūyamānasya mahāraṇe mayā
05,047.058b*0316_04 gāñjīvanādaṃ śroṣyate mandabuddhiḥ
05,047.058c tūṇāv akṣayyau devadattaṃ ca māṃ ca; draṣṭā yuddhe dhārtarāṣṭraḥ sametān
05,047.059a udvartayan dasyusaṃghān sametān; pravartayan yugam anyad yugānte
05,047.059c yadā dhakṣyāmy agnivat kauraveyāṃs; tadā taptā dhṛtarāṣṭraḥ saputraḥ
05,047.060a sahabhrātā sahaputraḥ sasainyo; bhraṣṭaiśvaryaḥ krodhavaśo 'lpacetāḥ
05,047.060c darpasyānte vihite vepamānaḥ; paścān mandas tapsyati dhārtarāṣṭraḥ
05,047.061a pūrvāhṇe māṃ kṛtajapyaṃ kadā cid; vipraḥ provācodakānte manojñam
05,047.061c kartavyaṃ te duṣkaraṃ karma pārtha; yoddhavyaṃ te śatrubhiḥ savyasācin
05,047.062a indro vā te harivān vajrahastaḥ; purastād yātu samare 'rīn vinighnan
05,047.062c sugrīvayuktena rathena vā te; paścāt kṛṣṇo rakṣatu vāsudevaḥ
05,047.063a vavre cāhaṃ vajrahastān mahendrād; asmin yuddhe vāsudevaṃ sahāyam
05,047.063c sa me labdho dasyuvadhāya kṛṣṇo; manye caitad vihitaṃ daivatair me
05,047.064a ayudhyamāno manasāpi yasya; jayaṃ kṛṣṇaḥ puruṣasyābhinandet
05,047.064c dhruvaṃ sarvān so 'bhyatīyād amitrān; sendrān devān mānuṣe nāsti cintā
05,047.065a sa bāhubhyāṃ sāgaram uttitīrṣen; mahodadhiṃ salilasyāprameyam
05,047.065c tejasvinaṃ kṛṣṇam atyantaśūraṃ; yuddhena yo vāsudevaṃ jigīṣet
05,047.066a giriṃ ya iccheta talena bhettuṃ; śiloccayaṃ śvetam atipramāṇam
05,047.066c tasyaiva pāṇiḥ sanakho viśīryen; na cāpi kiṃ cit sa gires tu kuryāt
05,047.067a agniṃ samiddhaṃ śamayed bhujābhyāṃ; candraṃ ca sūryaṃ ca nivārayeta
05,047.067c hared devānām amṛtaṃ prasahya; yuddhena yo vāsudevaṃ jigīṣet
05,047.068a yo rukmiṇīm ekarathena bhojyām; utsādya rājñāṃ viṣayaṃ prasahya
05,047.068c uvāha bhāryāṃ yaśasā jvalantīṃ; yasyāṃ jajñe raukmiṇeyo mahātmā
05,047.069a ayaṃ gāndhārāṃs tarasā saṃpramathya; jitvā putrān nagnajitaḥ samagrān
05,047.069c baddhaṃ mumoca vinadantaṃ prasahya; sudarśanīyaṃ devatānāṃ lalāmam
05,047.070a ayaṃ kavāṭe nijaghāna pāṇḍyaṃ; tathā kaliṅgān dantakūre mamarda
05,047.070c anena dagdhā varṣapūgān vināthā; vārāṇasī nagarī saṃbabhūva
05,047.071a yaṃ sma yuddhe manyate 'nyair ajeyam; ekalavyaṃ nāma niṣādarājam
05,047.071c vegeneva śailam abhihatya jambhaḥ; śete sa kṛṣṇena hataḥ parāsuḥ
05,047.072a tathograsenasya sutaṃ praduṣṭaṃ; vṛṣṇyandhakānāṃ madhyagāṃ tapantam
05,047.072c apātayad baladevadvitīyo; hatvā dadau cograsenāya rājyam
05,047.073a ayaṃ saubhaṃ yodhayām āsa khasthaṃ; vibhīṣaṇaṃ māyayā śālvarājam
05,047.073c saubhadvāri pratyagṛhṇāc chataghnīṃ; dorbhyāṃ ka enaṃ viṣaheta martyaḥ
05,047.074a prāgjyotiṣaṃ nāma babhūva durgaṃ; puraṃ ghoram asurāṇām asahyam
05,047.074c mahābalo narakas tatra bhaumo; jahārādityā maṇikuṇḍale śubhe
05,047.075a na taṃ devāḥ saha śakreṇa sehire; samāgatā āharaṇāya bhītāḥ
05,047.075c dṛṣṭvā ca te vikramaṃ keśavasya; balaṃ tathaivāstram avāraṇīyam
05,047.076a jānanto 'sya prakṛtiṃ keśavasya; nyayojayan dasyuvadhāya kṛṣṇam
05,047.076c sa tat karma pratiśuśrāva duṣkaram; aiśvaryavān siddhiṣu vāsudevaḥ
05,047.077a nirmocane ṣaṭ sahasrāṇi hatvā; saṃchidya pāśān sahasā kṣurāntān
05,047.077c muraṃ hatvā vinihatyaugharākṣasaṃ; nirmocanaṃ cāpi jagāma vīraḥ
05,047.078a tatraiva tenāsya babhūva yuddhaṃ; mahābalenātibalasya viṣṇoḥ
05,047.078c śete sa kṛṣṇena hataḥ parāsur; vāteneva mathitaḥ karṇikāraḥ
05,047.079a āhṛtya kṛṣṇo maṇikuṇḍale te; hatvā ca bhaumaṃ narakaṃ muraṃ ca
05,047.079c śriyā vṛto yaśasā caiva dhīmān; pratyājagāmāpratimaprabhāvaḥ
05,047.080a tasmai varān adadaṃs tatra devā; dṛṣṭvā bhīmaṃ karma raṇe kṛtaṃ tat
05,047.080c śramaś ca te yudhyamānasya na syād; ākāśe vā apsu caiva kramaḥ syāt
05,047.081a śastrāṇi gātre ca na te kramerann; ity eva kṛṣṇaś ca tataḥ kṛtārthaḥ
05,047.081c evaṃrūpe vāsudeve 'prameye; mahābale guṇasaṃpat sadaiva
05,047.082a tam asahyaṃ viṣṇum anantavīryam; āśaṃsate dhārtarāṣṭro balena
05,047.082c yadā hy enaṃ tarkayate durātmā; tac cāpy ayaṃ sahate 'smān samīkṣya
05,047.083a paryāgataṃ mama kṛṣṇasya caiva; yo manyate kalahaṃ saṃprayujya
05,047.083c śakyaṃ hartuṃ pāṇḍavānāṃ mamatvaṃ; tad veditā saṃyugaṃ tatra gatvā
05,047.084a namaskṛtvā śāṃtanavāya rājñe; droṇāyātho sahaputrāya caiva
05,047.084c śāradvatāyāpratidvandvine ca; yotsyāmy ahaṃ rājyam abhīpsamānaḥ
05,047.085a dharmeṇāstraṃ niyataṃ tasya manye; yo yotsyate pāṇḍavair dharmacārī
05,047.085c mithyāglahe nirjitā vai nṛśaṃsaiḥ; saṃvatsarān dvādaśa pāṇḍuputrāḥ
05,047.086a avāpya kṛcchraṃ vihitaṃ hy araṇye; dīrghaṃ kālaṃ caikam ajñātacaryām
05,047.086c te hy akasmāj jīvitaṃ pāṇḍavānāṃ; na mṛṣyante dhārtarāṣṭrāḥ padasthāḥ
05,047.087a te ced asmān yudhyamānāñ jayeyur; devair apīndrapramukhaiḥ sahāyaiḥ
05,047.087c dharmād adharmaś carito garīyān; iti dhruvaṃ nāsti kṛtaṃ na sādhu
05,047.088a na ced imaṃ puruṣaṃ karmabaddhaṃ; na ced asmān manyate 'sau viśiṣṭān
05,047.088c āśaṃse 'haṃ vāsudevadvitīyo; duryodhanaṃ sānubandhaṃ nihantum
05,047.089a na ced idaṃ karma nareṣu baddhaṃ; na vidyate puruṣasya svakarma
05,047.089c idaṃ ca tac cāpi samīkṣya nūnaṃ; parājayo dhārtarāṣṭrasya sādhuḥ
05,047.090a pratyakṣaṃ vaḥ kuravo yad bravīmi; yudhyamānā dhārtarāṣṭrā na santi
05,047.090c anyatra yuddhāt kuravaḥ parīpsan; na yudhyatāṃ śeṣa ihāsti kaś cit
05,047.091a hatvā tv ahaṃ dhārtarāṣṭrān sakarṇān; rājyaṃ kurūṇām avajetā samagram
05,047.091c yad vaḥ kāryaṃ tat kurudhvaṃ yathāsvam; iṣṭān dārān ātmajāṃś copabhuṅkta
05,047.092a apy evaṃ no brāhmaṇāḥ santi vṛddhā; bahuśrutāḥ śīlavantaḥ kulīnāḥ
05,047.092c sāṃvatsarā jyotiṣi cāpi yuktā; nakṣatrayogeṣu ca niścayajñāḥ
05,047.093a uccāvacaṃ daivayuktaṃ rahasyaṃ; divyāḥ praśnā mṛgacakrā muhūrtāḥ
05,047.093c kṣayaṃ mahāntaṃ kurusṛñjayānāṃ; nivedayante pāṇḍavānāṃ jayaṃ ca
05,047.094a tathā hi no manyate 'jātaśatruḥ; saṃsiddhārtho dviṣatāṃ nigrahāya
05,047.094c janārdanaś cāpy aparokṣavidyo; na saṃśayaṃ paśyati vṛṣṇisiṃhaḥ
05,047.095a ahaṃ ca jānāmi bhaviṣyarūpaṃ; paśyāmi buddhyā svayam apramattaḥ
05,047.095c dṛṣṭiś ca me na vyathate purāṇī; yudhyamānā dhārtarāṣṭrā na santi
05,047.096a anālabdhaṃ jṛmbhati gāṇḍivaṃ dhanur; anālabdhā kampati me dhanurjyā
05,047.096c bāṇāś ca me tūṇamukhād visṛjya; muhur muhur gantum uśanti caiva
05,047.097a saikyaḥ kośān niḥsarati prasanno; hitveva jīrṇām uragas tvacaṃ svām
05,047.097c dhvaje vāco raudrarūpā vadanti; kadā ratho yokṣyate te kirīṭin
05,047.098a gomāyusaṃghāś ca vadanti rātrau; rakṣāṃsy atho niṣpatanty antarikṣāt
05,047.098c mṛgāḥ śṛgālāḥ śitikaṇṭhāś ca kākā; gṛdhrā baḍāś caiva tarakṣavaś ca
05,047.099a suparṇapātāś ca patanti paścād; dṛṣṭvā rathaṃ śvetahayaprayuktam
05,047.099c ahaṃ hy ekaḥ pārthivān sarvayodhāñ; śarān varṣan mṛtyulokaṃ nayeyam
05,047.100a samādadānaḥ pṛthag astramārgān; yathāgnir iddho gahanaṃ nidāghe
05,047.100c sthūṇākarṇaṃ pāśupataṃ ca ghoraṃ; tathā brahmāstraṃ yac ca śakro viveda
05,047.101a vadhe dhṛto vegavataḥ pramuñcan; nāhaṃ prajāḥ kiṃ cid ivāvaśiṣye
05,047.101c śāntiṃ lapsye paramo hy eṣa bhāvaḥ; sthiro mama brūhi gāvalgaṇe tān
05,047.102a nityaṃ punaḥ sacivair yair avocad; devān apīndrapramukhān sahāyān
05,047.102c tair manyate kalahaṃ saṃprayujya; sa dhārtarāṣṭraḥ paśyata moham asya
05,047.103a vṛddho bhīṣmaḥ śāṃtanavaḥ kṛpaś ca; droṇaḥ saputro viduraś ca dhīmān
05,047.103c ete sarve yad vadante tad astu; āyuṣmantaḥ kuravaḥ santu sarve
05,048.001 vaiśaṃpāyana uvāca
05,048.001a samaveteṣu sarveṣu teṣu rājasu bhārata
05,048.001c duryodhanam idaṃ vākyaṃ bhīṣmaḥ śāṃtanavo 'bravīt
05,048.002a bṛhaspatiś cośanā ca brahmāṇaṃ paryupasthitau
05,048.002c marutaś ca sahendreṇa vasavaś ca sahāśvinau
05,048.003a ādityāś caiva sādhyāś ca ye ca saptarṣayo divi
05,048.003c viśvāvasuś ca gandharvaḥ śubhāś cāpsarasāṃ gaṇāḥ
05,048.004a namaskṛtvopajagmus te lokavṛddhaṃ pitāmaham
05,048.004c parivārya ca viśveśaṃ paryāsata divaukasaḥ
05,048.005a teṣāṃ manaś ca tejaś cāpy ādadānau divaukasām
05,048.005c pūrvadevau vyatikrāntau naranārāyaṇāv ṛṣī
05,048.006a bṛhaspatiś ca papraccha brāhmaṇaṃ kāv imāv iti
05,048.006c bhavantaṃ nopatiṣṭhete tau naḥ śaṃsa pitāmaha
05,048.007 brahmovāca
05,048.007a yāv etau pṛthivīṃ dyāṃ ca bhāsayantau tapasvinau
05,048.007c jvalantau rocamānau ca vyāpyātītau mahābalau
05,048.008a naranārāyaṇāv etau lokāl lokaṃ samāsthitau
05,048.008c ūrjitau svena tapasā mahāsattvaparākramau
05,048.009a etau hi karmaṇā lokān nandayām āsatur dhruvau
05,048.009b*0317_01 dvidhābhūtau mahāprājñau viddhi brahman paraṃtapau
05,048.009c asurāṇām abhāvāya devagandharvapūjitau
05,048.010 vaiśaṃpāyana uvāca
05,048.010a jagāma śakras tac chrutvā yatra tau tepatus tapaḥ
05,048.010c sārdhaṃ devagaṇaiḥ sarvair bṛhaspatipurogamaiḥ
05,048.011a tadā devāsure ghore bhaye jāte divaukasām
05,048.011c ayācata mahātmānau naranārāyaṇau varam
05,048.012a tāv abrūtāṃ vṛṇīṣveti tadā bharatasattama
05,048.012c athaitāv abravīc chakraḥ sāhyaṃ naḥ kriyatām iti
05,048.013a tatas tau śakram abrūtāṃ kariṣyāvo yad icchasi
05,048.013c tābhyāṃ ca sahitaḥ śakro vijigye daityadānavān
05,048.014a nara indrasya saṃgrāme hatvā śatrūn paraṃtapaḥ
05,048.014c paulomān kālakhañjāṃś ca sahasrāṇi śatāni ca
05,048.015a eṣa bhrānte rathe tiṣṭhan bhallenāpaharac chiraḥ
05,048.015c jambhasya grasamānasya yajñam arjuna āhave
05,048.016a eṣa pāre samudrasya hiraṇyapuram ārujat
05,048.016c hatvā ṣaṣṭisahasrāṇi nivātakavacān raṇe
05,048.017a eṣa devān sahendreṇa jitvā parapuraṃjayaḥ
05,048.017c atarpayan mahābāhur arjuno jātavedasam
05,048.017e nārāyaṇas tathaivātra bhūyaso 'nyāñ jaghāna ha
05,048.018a evam etau mahāvīryau tau paśyata samāgatau
05,048.018c vāsudevārjunau vīrau samavetau mahārathau
05,048.019a naranārāyaṇau devau pūrvadevāv iti śrutiḥ
05,048.019c ajeyau mānuṣe loke sendrair api surāsuraiḥ
05,048.020a eṣa nārāyaṇaḥ kṛṣṇaḥ phalgunas tu naraḥ smṛtaḥ
05,048.020c nārāyaṇo naraś caiva sattvam ekaṃ dvidhākṛtam
05,048.021a etau hi karmaṇā lokān aśnuvāte 'kṣayān dhruvān
05,048.021c tatra tatraiva jāyete yuddhakāle punaḥ punaḥ
05,048.021d*0318_01 tasmād etau mahābhāgau prapadya śaraṇaṃ vibho
05,048.021d*0318_02 śriyaṃ bhuṅkṣva mahābāho saputrajñātibāndhavaḥ
05,048.022a tasmāt karmaiva kartavyam iti hovāca nāradaḥ
05,048.022c etad dhi sarvam ācaṣṭa vṛṣṇicakrasya vedavit
05,048.023a śaṅkhacakragadāhastaṃ yadā drakṣyasi keśavam
05,048.023c paryādadānaṃ cāstrāṇi bhīmadhanvānam arjunam
05,048.024a sanātanau mahātmānau kṛṣṇāv ekarathe sthitau
05,048.024c duryodhana tadā tāta smartāsi vacanaṃ mama
05,048.025a no ced ayam abhāvaḥ syāt kurūṇāṃ pratyupasthitaḥ
05,048.025c arthāc ca tāta dharmāc ca tava buddhir upaplutā
05,048.026a na ced grahīṣyase vākyaṃ śrotāsi subahūn hatān
05,048.026c tavaiva hi mataṃ sarve kuravaḥ paryupāsate
05,048.027a trayāṇām eva ca mataṃ tattvam eko 'numanyase
05,048.027c rāmeṇa caiva śaptasya karṇasya bharatarṣabha
05,048.028a durjāteḥ sūtaputrasya śakuneḥ saubalasya ca
05,048.028c tathā kṣudrasya pāpasya bhrātur duḥśāsanasya ca
05,048.029 karṇa uvāca
05,048.029a naivam āyuṣmatā vācyaṃ yan mām āttha pitāmaha
05,048.029c kṣatradharme sthito hy asmi svadharmād anapeyivān
05,048.030a kiṃ cānyan mayi durvṛttaṃ yena māṃ parigarhase
05,048.030c na hi me vṛjinaṃ kiṃ cid dhārtarāṣṭrā viduḥ kva cit
05,048.030d*0319_01 kāmāl lobhāc ca kāruṇyāt snehāc ca bharatarṣabha
05,048.030d*0320_01 nācaraṃ vṛjinaṃ kiṃ cid dhārtarāṣṭrasya nityaśaḥ
05,048.030d*0320_02 ahaṃ hi pāṇḍavān sarvān haniṣyāmi raṇe sthitān
05,048.030d*0320_03 prāg viruddhaiḥ śamaṃ sadbhiḥ kathaṃ vā kriyate punaḥ
05,048.031a rājño hi dhṛtarāṣṭrasya sarvaṃ kāryaṃ priyaṃ mayā
05,048.031c tathā duryodhanasyāpi sa hi rājye samāhitaḥ
05,048.032 vaiśaṃpāyana uvāca
05,048.032a karṇasya tu vacaḥ śrutvā bhīṣmaḥ śāṃtanavaḥ punaḥ
05,048.032c dhṛtarāṣṭraṃ mahārājam ābhāṣyedaṃ vaco 'bravīt
05,048.033a yad ayaṃ katthate nityaṃ hantāhaṃ pāṇḍavān iti
05,048.033c nāyaṃ kalāpi saṃpūrṇā pāṇḍavānāṃ mahātmanām
05,048.033d*0321_01 teṣām ekakalāṃ pūrṇāṃ pāṇḍavānāṃ na cārhati
05,048.034a anayo yo 'yam āgantā putrāṇāṃ te durātmanām
05,048.034c tad asya karma jānīhi sūtaputrasya durmateḥ
05,048.035a enam āśritya putras te mandabuddhiḥ suyodhanaḥ
05,048.035c avamanyata tān vīrān devaputrān ariṃdamān
05,048.036a kiṃ cāpy anena tat karma kṛtaṃ pūrvaṃ suduṣkaram
05,048.036c tair yathā pāṇḍavaiḥ sarvair ekaikena kṛtaṃ purā
05,048.037a dṛṣṭvā virāṭanagare bhrātaraṃ nihataṃ priyam
05,048.037c dhanaṃjayena vikramya kim anena tadā kṛtam
05,048.037d*0322_01 sarve hy astravidaḥ śūrāḥ sarve prāptā mahad yaśaḥ
05,048.037d*0322_02 api sarvāmaraiśvaryaṃ tyajeyur na punar jayam
05,048.038a sahitān hi kurūn sarvān abhiyāto dhanaṃjayaḥ
05,048.038c pramathya cācchinad gāvaḥ kim ayaṃ proṣitas tadā
05,048.039a gandharvair ghoṣayātrāyāṃ hriyate yat sutas tava
05,048.039c kva tadā sūtaputro 'bhūd ya idānīṃ vṛṣāyate
05,048.040a nanu tatrāpi pārthena bhīmena ca mahātmanā
05,048.040c yamābhyām eva cāgamya gandharvās te parājitāḥ
05,048.041a etāny asya mṛṣoktāni bahūni bharatarṣabha
05,048.041c vikatthanasya bhadraṃ te sadā dharmārthalopinaḥ
05,048.042a bhīṣmasya tu vacaḥ śrutvā bhāradvājo mahāmanāḥ
05,048.042c dhṛtarāṣṭram uvācedaṃ rājamadhye 'bhipūjayan
05,048.043a yad āha bharataśreṣṭho bhīṣmas tat kriyatāṃ nṛpa
05,048.043c na kāmam arthalipsūnāṃ vacanaṃ kartum arhasi
05,048.044a purā yuddhāt sādhu manye pāṇḍavaiḥ saha saṃgamam
05,048.044b*0323_01 ajeyāḥ pāṇḍavā rājan sendrair api surāsuraiḥ
05,048.044c yad vākyam arjunenoktaṃ saṃjayena niveditam
05,048.045a sarvaṃ tad abhijānāmi kariṣyati ca pāṇḍavaḥ
05,048.045c na hy asya triṣu lokeṣu sadṛśo 'sti dhanurdharaḥ
05,048.046a anādṛtya tu tad vākyam arthavad droṇabhīṣmayoḥ
05,048.046c tataḥ sa saṃjayaṃ rājā paryapṛcchata pāṇḍavam
05,048.047a tadaiva kuravaḥ sarve nirāśā jīvite 'bhavan
05,048.047c bhīṣmadroṇau yadā rājā na samyag anubhāṣate
05,049.001 dhṛtarāṣṭra uvāca
05,049.001a kim asau pāṇḍavo rājā dharmaputro 'bhyabhāṣata
05,049.001c śrutvemā bahulāḥ senāḥ pratyarthena samāgatāḥ
05,049.002a kim icchaty abhisaṃrambhād yotsyamāno yudhiṣṭhiraḥ
05,049.002c kasya svid bhrātṛputrāṇāṃ cintāsu mukham īkṣate
05,049.003a ke svid enaṃ vārayanti śāmya yudhyeti vā punaḥ
05,049.003c nikṛtyā kopitaṃ mandair dharmajñaṃ dharmacāriṇam
05,049.004 saṃjaya uvāca
05,049.004a rājño mukham udīkṣante pāñcālāḥ pāṇḍavaiḥ saha
05,049.004c yudhiṣṭhirasya bhadraṃ te sa sarvān anuśāsti ca
05,049.005a pṛthagbhūtāḥ pāṇḍavānāṃ pāñcālānāṃ rathavrajāḥ
05,049.005c āyāntam abhinandanti kuntīputraṃ yudhiṣṭhiram
05,049.006a tamaḥ sūryam ivodyantaṃ kaunteyaṃ dīptatejasam
05,049.006c pāñcālāḥ pratinandanti tejorāśim ivodyatam
05,049.007a ā gopālāvipālebhyo nandamānaṃ yudhiṣṭhiram
05,049.007c pāñcālāḥ kekayā matsyāḥ pratinandanti pāṇḍavam
05,049.008a brāhmaṇyo rājaputryaś ca viśāṃ duhitaraś ca yāḥ
05,049.008c krīḍantyo 'bhisamāyānti pārthaṃ saṃnaddham īkṣitum
05,049.009 dhṛtarāṣṭra uvāca
05,049.009a saṃjayācakṣva kenāsmān pāṇḍavā abhyayuñjata
05,049.009c dhṛṣṭadyumnena senānyā somakāḥ kiṃbalā iva
05,049.010 vaiśaṃpāyana uvāca
05,049.010a gāvalgaṇis tu tat pṛṣṭaḥ sabhāyāṃ kurusaṃsadi
05,049.010c niḥśvasya subhṛśaṃ dīrghaṃ muhuḥ saṃcintayann iva
05,049.010e tatrānimittato daivāt sūtaṃ kaśmalam āviśat
05,049.011a tadācacakṣe puruṣaḥ sabhāyāṃ rājasaṃsadi
05,049.011c saṃjayo 'yaṃ mahārāja mūrcchitaḥ patito bhuvi
05,049.011e vācaṃ na sṛjate kāṃ cid dhīnaprajño 'lpacetanaḥ
05,049.012 dhṛtarāṣṭra uvāca
05,049.012a apaśyat saṃjayo nūnaṃ kuntīputrān mahārathān
05,049.012c tair asya puruṣavyāghrair bhṛśam udvejitaṃ manaḥ
05,049.013 vaiśaṃpāyana uvāca
05,049.013a saṃjayaś cetanāṃ labdhvā pratyāśvasyedam abravīt
05,049.013c dhṛtarāṣṭraṃ mahārāja sabhāyāṃ kurusaṃsadi
05,049.014a dṛṣṭavān asmi rājendra kuntīputrān mahārathān
05,049.014c matsyarājagṛhāvāsād avarodhena karśitān
05,049.014e śṛṇu yair hi mahārāja pāṇḍavā abhyayuñjata
05,049.014f*0324_01 dhṛṣṭadyumnena vīreṇa yuddhe vaste 'bhyayuñjata
05,049.015a yo naiva roṣān na bhayān na kāmān nārthakāraṇāt
05,049.015c na hetuvādād dharmātmā satyaṃ jahyāt kathaṃ cana
05,049.016a yaḥ pramāṇaṃ mahārāja dharme dharmabhṛtāṃ varaḥ
05,049.016c ajātaśatruṇā tena pāṇḍavā abhyayuñjata
05,049.017a yasya bāhubale tulyaḥ pṛthivyāṃ nāsti kaś cana
05,049.017c yo vai sarvān mahīpālān vaśe cakre dhanurdharaḥ
05,049.017e tena vo bhīmasenena pāṇḍavā abhyayuñjata
05,049.018a niḥsṛtānāṃ jatugṛhād dhiḍimbāt puruṣādakāt
05,049.018c ya eṣām abhavad dvīpaḥ kuntīputro vṛkodaraḥ
05,049.019a yājñasenīm atho yatra sindhurājo 'pakṛṣṭavān
05,049.019c tatraiṣām abhavad dvīpaḥ kuntīputro vṛkodaraḥ
05,049.020a yaś ca tān saṃgatān sarvān pāṇḍavān vāraṇāvate
05,049.020c dahyato mocayām āsa tena vas te 'bhyayuñjata
05,049.021a kṛṣṇāyāś caratā prītiṃ yena krodhavaśā hatāḥ
05,049.021c praviśya viṣamaṃ ghoraṃ parvataṃ gandhamādanam
05,049.022a yasya nāgāyutaṃ vīryaṃ bhujayoḥ sāram arpitam
05,049.022c tena vo bhīmasenena pāṇḍavā abhyayuñjata
05,049.023a kṛṣṇadvitīyo vikramya tuṣṭyarthaṃ jātavedasaḥ
05,049.023c ajayad yaḥ purā vīro yudhyamānaṃ puraṃdaram
05,049.024a yaḥ sa sākṣān mahādevaṃ giriśaṃ śūlapāṇinam
05,049.024c toṣayām āsa yuddhena devadevam umāpatim
05,049.025a yaś ca sarvān vaśe cakre lokapālān dhanurdharaḥ
05,049.025c tena vo vijayenājau pāṇḍavā abhyayuñjata
05,049.026a yaḥ pratīcīṃ diśaṃ cakre vaśe mlecchagaṇāyutām
05,049.026c sa tatra nakulo yoddhā citrayodhī vyavasthitaḥ
05,049.027a tena vo darśanīyena vīreṇātidhanurbhṛtā
05,049.027c mādrīputreṇa kauravya pāṇḍavā abhyayuñjata
05,049.028a yaḥ kāśīn aṅgamagadhān kaliṅgāṃś ca yudhājayat
05,049.028c tena vaḥ sahadevena pāṇḍavā abhyayuñjata
05,049.029a yasya vīryeṇa sadṛśāś catvāro bhuvi mānavāḥ
05,049.029c aśvatthāmā dhṛṣṭaketuḥ pradyumno rukmir eva ca
05,049.030a tena vaḥ sahadevena pāṇḍavā abhyayuñjata
05,049.030c yavīyasā nṛvīreṇa mādrīnandikareṇa ca
05,049.031a tapaś cacāra yā ghoraṃ kāśikanyā purā satī
05,049.031c bhīṣmasya vadham icchantī pretyāpi bharatarṣabha
05,049.032a pāñcālasya sutā jajñe daivāc ca sa punaḥ pumān
05,049.032c strīpuṃsoḥ puruṣavyāghra yaḥ sa veda guṇāguṇān
05,049.033a yaḥ kaliṅgān samāpede pāñcālo yuddhadurmadaḥ
05,049.033c śikhaṇḍinā vaḥ kuravaḥ kṛtāstreṇābhyayuñjata
05,049.034a yāṃ yakṣaḥ puruṣaṃ cakre bhīṣmasya nidhane kila
05,049.034c maheṣvāsena raudreṇa pāṇḍavā abhyayuñjata
05,049.035a maheṣvāsā rājaputrā bhrātaraḥ pañca kekayāḥ
05,049.035c sumṛṣṭakavacāḥ śūrās taiś ca vas te 'bhyayuñjata
05,049.036a yo dīrghabāhuḥ kṣiprāstro dhṛtimān satyavikramaḥ
05,049.036c tena vo vṛṣṇivīreṇa yuyudhānena saṃgaraḥ
05,049.037a ya āsīc charaṇaṃ kāle pāṇḍavānāṃ mahātmanām
05,049.037c raṇe tena virāṭena pāṇḍavā abhyayuñjata
05,049.037d*0325_01 yaś ca droṇavināśāya samutpanno mahāmanāḥ
05,049.037d*0325_02 dhṛṣṭadyumnena senānyā pāṇḍavā abhyayuñjata
05,049.038a yaḥ sa kāśipatī rājā vārāṇasyāṃ mahārathaḥ
05,049.038c sa teṣām abhavad yoddhā tena vas te 'bhyayuñjata
05,049.039a śiśubhir durjayaiḥ saṃkhye draupadeyair mahātmabhiḥ
05,049.039c āśīviṣasamasparśaiḥ pāṇḍavā abhyayuñjata
05,049.040a yaḥ kṛṣṇasadṛśo vīrye yudhiṣṭhirasamo dame
05,049.040c tenābhimanyunā saṃkhye pāṇḍavā abhyayuñjata
05,049.041a yaś caivāpratimo vīrye dhṛṣṭaketur mahāyaśāḥ
05,049.041c duḥsahaḥ samare kruddhaḥ śaiśupālir mahārathaḥ
05,049.041e tena vaś cedirājena pāṇḍavā abhyayuñjata
05,049.041f*0326_01 akṣauhiṇyā parivṛtaḥ pāṇḍavān yo 'bhisaṃśritaḥ
05,049.041f*0327_01 pāṇḍavān yo 'bhisaṃsṛtya āste yadukulodbhavaḥ
05,049.042a yaḥ saṃśrayaḥ pāṇḍavānāṃ devānām iva vāsavaḥ
05,049.042c tena vo vāsudevena pāṇḍavā abhyayuñjata
05,049.043a tathā cedipater bhrātā śarabho bharatarṣabha
05,049.043c karakarṣeṇa sahitas tābhyāṃ vas te 'bhyayuñjata
05,049.044a jārāsaṃdhiḥ sahadevo jayatsenaś ca tāv ubhau
05,049.044b*0328_01 yuddhe 'pratirathau vīrau pāṇḍavārthe vyavasthitau
05,049.044c drupadaś ca mahātejā balena mahatā vṛtaḥ
05,049.044e tyaktātmā pāṇḍavārthāya yotsyamāno vyavasthitaḥ
05,049.045a ete cānye ca bahavaḥ prācyodīcyā mahīkṣitaḥ
05,049.045c śataśo yān apāśritya dharmarājo vyavasthitaḥ
05,050.001 dhṛtarāṣṭra uvāca
05,050.001a sarva ete mahotsāhā ye tvayā parikīrtitāḥ
05,050.001c ekatas tv eva te sarve sametā bhīma ekataḥ
05,050.002a bhīmasenād dhi me bhūyo bhayaṃ saṃjāyate mahat
05,050.002c kruddhād amarṣaṇāt tāta vyāghrād iva mahāruroḥ
05,050.003a jāgarmi rātrayaḥ sarvā dīrgham uṣṇaṃ ca niḥśvasan
05,050.003c bhīto vṛkodarāt tāta siṃhāt paśur ivābalaḥ
05,050.004a na hi tasya mahābāhoḥ śakrapratimatejasaḥ
05,050.004c sainye 'smin pratipaśyāmi ya enaṃ viṣahed yudhi
05,050.005a amarṣaṇaś ca kaunteyo dṛḍhavairaś ca pāṇḍavaḥ
05,050.005c anarmahāsī sonmādas tiryakprekṣī mahāsvanaḥ
05,050.006a mahāvego mahotsāho mahābāhur mahābalaḥ
05,050.006c mandānāṃ mama putrāṇāṃ yuddhenāntaṃ kariṣyati
05,050.007a ūrugrāhagṛhītānāṃ gadāṃ bibhrad vṛkodaraḥ
05,050.007c kurūṇām ṛṣabho yuddhe daṇḍapāṇir ivāntakaḥ
05,050.008a śaikyāyasamayīṃ ghorāṃ gadāṃ kāñcanabhūṣitām
05,050.008c manasāhaṃ prapaśyāmi brahmadaṇḍam ivodyatam
05,050.009a yathā rurūṇāṃ yūtheṣu siṃho jātabalaś caret
05,050.009c māmakeṣu tathā bhīmo baleṣu vicariṣyati
05,050.010a sarveṣāṃ mama putrāṇāṃ sa ekaḥ krūravikramaḥ
05,050.010c bahvāśī vipratīpaś ca bālye 'pi rabhasaḥ sadā
05,050.011a udvepate me hṛdayaṃ yadā duryodhanādayaḥ
05,050.011c bālye 'pi tena yudhyanto vāraṇeneva marditāḥ
05,050.012a tasya vīryeṇa saṃkliṣṭā nityam eva sutā mama
05,050.012b*0329_01 sa vai bhīmo mahāvīryaḥ kruddhaḥ parapuraṃjayaḥ
05,050.012c sa eva hetur bhedasya bhīmo bhīmaparākramaḥ
05,050.013a grasamānam anīkāni naravāraṇavājinām
05,050.013c paśyāmīvāgrato bhīmaṃ krodhamūrchitam āhave
05,050.014a astre droṇārjunasamaṃ vāyuvegasamaṃ jave
05,050.014b*0330_01 maheśvarasamaṃ krodhe ko hanyād bhīmam āhave
05,050.014c saṃjayācakṣva me śūraṃ bhīmasenam amarṣaṇam
05,050.015a atilābhaṃ tu manye 'haṃ yat tena ripughātinā
05,050.015c tadaiva na hatāḥ sarve mama putrā manasvinā
05,050.016a yena bhīmabalā yakṣā rākṣasāś ca samāhatāḥ
05,050.016b*0331_01 hiḍimbabakakirmīrapramukhāś ca mahābalāḥ
05,050.016c kathaṃ tasya raṇe vegaṃ mānuṣaḥ prasahiṣyati
05,050.017a na sa jātu vaśe tasthau mama bālo 'pi saṃjaya
05,050.017c kiṃ punar mama duṣputraiḥ kliṣṭaḥ saṃprati pāṇḍavaḥ
05,050.018a niṣṭhuraḥ sa ca naiṣṭhuryād bhajyed api na saṃnamet
05,050.018c tiryakprekṣī saṃhatabhrūḥ kathaṃ śāmyed vṛkodaraḥ
05,050.019a bṛhadaṃso 'pratibalo gauras tāla ivodgataḥ
05,050.019c pramāṇato bhīmasenaḥ prādeśenādhiko 'rjunāt
05,050.020a javena vājino 'tyeti balenātyeti kuñjarān
05,050.020c avyaktajalpī madhvakṣo madhyamaḥ pāṇḍavo balī
05,050.021a iti bālye śrutaḥ pūrvaṃ mayā vyāsamukhāt purā
05,050.021c rūpato vīryataś caiva yāthātathyena pāṇḍavaḥ
05,050.022a āyasena sa daṇḍena rathān nāgān hayān narān
05,050.022c haniṣyati raṇe kruddho bhīmaḥ praharatāṃ varaḥ
05,050.023a amarṣī nityasaṃrabdho raudraḥ krūraparākramaḥ
05,050.023c mama tāta pratīpāni kurvan pūrvaṃ vimānitaḥ
05,050.024a niṣkīrṇām āyasīṃ sthūlāṃ suparvāṃ kāñcanīṃ gadām
05,050.024c śataghnīṃ śatanirhrādāṃ kathaṃ śakṣyanti me sutāḥ
05,050.025a apāram aplavāgādhaṃ samudraṃ śaraveginam
05,050.025c bhīmasenamayaṃ durgaṃ tāta mandās titīrṣavaḥ
05,050.026a krośato me na śṛṇvanti bālāḥ paṇḍitamāninaḥ
05,050.026c viṣamaṃ nāvabudhyante prapātaṃ madhudarśinaḥ
05,050.027a saṃyugaṃ ye kariṣyanti nararūpeṇa vāyunā
05,050.027c niyataṃ coditā dhātrā siṃheneva mahāmṛgāḥ
05,050.028a śaikyāṃ tāta catuṣkiṣkuṃ ṣaḍasrim amitaujasam
05,050.028c prahitāṃ duḥkhasaṃsparśāṃ kathaṃ śakṣyanti me sutāḥ
05,050.029a gadāṃ bhrāmayatas tasya bhindato hastimastakān
05,050.029c sṛkkiṇī lelihānasya bāṣpam utsṛjato muhuḥ
05,050.030a uddiśya pātān patataḥ kurvato bhairavān ravān
05,050.030c pratīpān patato mattān kuñjarān pratigarjataḥ
05,050.031a vigāhya rathamārgeṣu varān uddiśya nighnataḥ
05,050.031c agneḥ prajvalitasyeva api mucyeta me prajā
05,050.032a vīthīṃ kurvan mahābāhur drāvayan mama vāhinīm
05,050.032c nṛtyann iva gadāpāṇir yugāntaṃ darśayiṣyati
05,050.033a prabhinna iva mātaṅgaḥ prabhañjan puṣpitān drumān
05,050.033c pravekṣyati raṇe senāṃ putrāṇāṃ me vṛkodaraḥ
05,050.034a kurvan rathān vipuruṣān vidhvajān bhagnapuṣkarān
05,050.034c ārujan puruṣavyāghro rathinaḥ sādinas tathā
05,050.035a gaṅgāvega ivānūpāṃs tīrajān vividhān drumān
05,050.035c pravekṣyati mahāsenāṃ putrāṇāṃ mama saṃjaya
05,050.036a vaśaṃ nūnaṃ gamiṣyanti bhīmasenabalārditāḥ
05,050.036c mama putrāś ca bhṛtyāś ca rājānaś caiva saṃjaya
05,050.037a yena rājā mahāvīryaḥ praviśyāntaḥpuraṃ purā
05,050.037c vāsudevasahāyena jarāsaṃdho nipātitaḥ
05,050.038a kṛtsneyaṃ pṛthivī devī jarāsaṃdhena dhīmatā
05,050.038c māgadhendreṇa balinā vaśe kṛtvā pratāpitā
05,050.039a bhīṣmapratāpāt kuravo nayenāndhakavṛṣṇayaḥ
05,050.039c te na tasya vaśaṃ jagmuḥ kevalaṃ daivam eva vā
05,050.040a sa gatvā pāṇḍuputreṇa tarasā bāhuśālinā
05,050.040c anāyudhena vīreṇa nihataḥ kiṃ tato 'dhikam
05,050.041a dīrghakālena saṃsiktaṃ viṣam āśīviṣo yathā
05,050.041c sa mokṣyati raṇe tejaḥ putreṣu mama saṃjaya
05,050.042a mahendra iva vajreṇa dānavān devasattamaḥ
05,050.042c bhīmaseno gadāpāṇiḥ sūdayiṣyati me sutān
05,050.043a aviṣahyam anāvāryaṃ tīvravegaparākramam
05,050.043c paśyāmīvātitāmrākṣam āpatantaṃ vṛkodaram
05,050.044a agadasyāpy adhanuṣo virathasya vivarmaṇaḥ
05,050.044c bāhubhyāṃ yudhyamānasya kas tiṣṭhed agrataḥ pumān
05,050.045a bhīṣmo droṇaś ca vipro 'yaṃ kṛpaḥ śāradvatas tathā
05,050.045c jānanty ete yathaivāhaṃ vīryajñas tasya dhīmataḥ
05,050.046a āryavrataṃ tu jānantaḥ saṃgarān na bibhitsavaḥ
05,050.046c senāmukheṣu sthāsyanti māmakānāṃ nararṣabhāḥ
05,050.047a balīyaḥ sarvato diṣṭaṃ puruṣasya viśeṣataḥ
05,050.047c paśyann api jayaṃ teṣāṃ na niyacchāmi yat sutān
05,050.048a te purāṇaṃ maheṣvāsā mārgam aindraṃ samāsthitāḥ
05,050.048c tyakṣyanti tumule prāṇān rakṣantaḥ pārthivaṃ yaśaḥ
05,050.049a yathaiṣāṃ māmakās tāta tathaiṣāṃ pāṇḍavā api
05,050.049c pautrā bhīṣmasya śiṣyāś ca droṇasya ca kṛpasya ca
05,050.050a yat tv asmad āśrayaṃ kiṃ cid dattam iṣṭaṃ ca saṃjaya
05,050.050c tasyāpacitim āryatvāt kartāraḥ sthavirās trayaḥ
05,050.051a ādadānasya śastraṃ hi kṣatradharmaṃ parīpsataḥ
05,050.051c nidhanaṃ brāhmaṇasyājau varam evāhur uttamam
05,050.052a sa vai śocāmi sarvān vai ye yuyutsanti pāṇḍavān
05,050.052c vikruṣṭaṃ vidureṇādau tad etad bhayam āgatam
05,050.053a na tu manye vighātāya jñānaṃ duḥkhasya saṃjaya
05,050.053c bhavaty atibale hy etaj jñānam apy upaghātakam
05,050.054a ṛṣayo hy api nirmuktāḥ paśyanto lokasaṃgrahān
05,050.054c sukhe bhavanti sukhinas tathā duḥkhena duḥkhitāḥ
05,050.055a kiṃ punar yo 'ham āsaktas tatra tatra sahasradhā
05,050.055c putreṣu rājyadāreṣu pautreṣv api ca bandhuṣu
05,050.056a saṃśaye tu mahaty asmin kiṃ nu me kṣamam uttamam
05,050.056c vināśaṃ hy eva paśyāmi kurūṇām anucintayan
05,050.057a dyūtapramukham ābhāti kurūṇāṃ vyasanaṃ mahat
05,050.057c mandenaiśvaryakāmena lobhāt pāpam idaṃ kṛtam
05,050.058a manye paryāyadharmo 'yaṃ kālasyātyantagāminaḥ
05,050.058c cakre pradhir ivāsakto nāsya śakyaṃ palāyitum
05,050.059a kiṃ nu kāryaṃ kathaṃ kuryāṃ kva nu gacchāmi saṃjaya
05,050.059c ete naśyanti kuravo mandāḥ kālavaśaṃ gatāḥ
05,050.060a avaśo 'haṃ purā tāta putrāṇāṃ nihate śate
05,050.060c śroṣyāmi ninadaṃ strīṇāṃ kathaṃ māṃ maraṇaṃ spṛśet
05,050.061a yathā nidāghe jvalanaḥ samiddho; dahet kakṣaṃ vāyunā codyamānaḥ
05,050.061c gadāhastaḥ pāṇḍavas tadvad eva; hantā madīyān sahito 'rjunena
05,051.001 dhṛtarāṣṭra uvāca
05,051.001a yasya vai nānṛtā vācaḥ pravṛttā anuśuśrumaḥ
05,051.001c trailokyam api tasya syād yoddhā yasya dhanaṃjayaḥ
05,051.002a tasyaiva ca na paśyāmi yudhi gāṇḍīvadhanvanaḥ
05,051.002c aniśaṃ cintayāno 'pi yaḥ pratīyād rathena tam
05,051.003a asyataḥ karṇinālīkān mārgaṇān hṛdayacchidaḥ
05,051.003c pratyetā na samaḥ kaś cid yudhi gāṇḍīvadhanvanaḥ
05,051.004a droṇakarṇau pratīyātāṃ yadi vīrau nararṣabhau
05,051.004b*0332_01 kṛtāstrau balināṃ śreṣṭhau samareṣv aparājitau
05,051.004c māhātmyāt saṃśayo loke na tv asti vijayo mama
05,051.005a ghṛṇī karṇaḥ pramādī ca ācāryaḥ sthaviro guruḥ
05,051.005c samartho balavān pārtho dṛḍhadhanvā jitaklamaḥ
05,051.005e bhavet sutumulaṃ yuddhaṃ sarvaśo 'py aparājayaḥ
05,051.006a sarve hy astravidaḥ śūrāḥ sarve prāptā mahad yaśaḥ
05,051.006c api sarvāmaraiśvaryaṃ tyajeyur na punar jayam
05,051.006e vadhe nūnaṃ bhavec chāntis tayor vā phalgunasya vā
05,051.007a na tu jetārjunasyāsti hantā cāsya na vidyate
05,051.007c manyus tasya kathaṃ śāmyen mandān prati ya utthitaḥ
05,051.008a anye 'py astrāṇi jānanti jīyante ca jayanti ca
05,051.008c ekāntavijayas tv eva śrūyate phalgunasya ha
05,051.009a trayastriṃśat samāhūya khāṇḍave 'gnim atarpayat
05,051.009c jigāya ca surān sarvān nāsya vedmi parājayam
05,051.010a yasya yantā hṛṣīkeśaḥ śīlavṛttasamo yudhi
05,051.010c dhruvas tasya jayas tāta yathendrasya jayas tathā
05,051.011a kṛṣṇāv ekarathe yattāv adhijyaṃ gāṇḍivaṃ dhanuḥ
05,051.011c yugapat trīṇi tejāṃsi sametāny anuśuśrumaḥ
05,051.012a naiva no 'sti dhanus tādṛṅ na yoddhā na ca sārathiḥ
05,051.012c tac ca mandā na jānanti duryodhanavaśānugāḥ
05,051.013a śeṣayed aśanir dīpto nipatan mūrdhni saṃjaya
05,051.013c na tu śeṣaṃ śarāḥ kuryur astās tāta kirīṭinā
05,051.014a api cāsyann ivābhāti nighnann iva ca phalgunaḥ
05,051.014c uddharann iva kāyebhyaḥ śirāṃsi śaravṛṣṭibhiḥ
05,051.015a api bāṇamayaṃ tejaḥ pradīptam iva sarvataḥ
05,051.015c gāṇḍīveddhaṃ dahetājau putrāṇāṃ mama vāhinīm
05,051.016a api sā rathaghoṣeṇa bhayārtā savyasācinaḥ
05,051.016c vitrastā bahulā senā bhāratī pratibhāti me
05,051.017a yathā kakṣaṃ dahaty agniḥ pravṛddhaḥ sarvataś caran
05,051.017c mahārcir aniloddhūtas tadvad dhakṣyati māmakān
05,051.018a yadodvaman niśitān bāṇasaṃghān; sthātātatāyī samare kirīṭī
05,051.018c sṛṣṭo 'ntakaḥ sarvaharo vidhātrā; yathā bhavet tadvad avāraṇīyaḥ
05,051.019a yadā hy abhīkṣṇaṃ subahūn prakārāñ; śrotāsmi tān āvasathe kurūṇām
05,051.019c teṣāṃ samantāc ca tathā raṇāgre; kṣayaḥ kilāyaṃ bharatān upaiti
05,052.001 dhṛtarāṣṭra uvāca
05,052.001a yathaiva pāṇḍavāḥ sarve parākrāntā jigīṣavaḥ
05,052.001c tathaivābhisarās teṣāṃ tyaktātmāno jaye dhṛtāḥ
05,052.002a tvam eva hi parākrāntān ācakṣīthāḥ parān mama
05,052.002c pāñcālān kekayān matsyān māgadhān vatsabhūmipān
05,052.003a yaś ca sendrān imāṃl lokān icchan kuryād vaśe balī
05,052.003c sa śreṣṭho jagataḥ kṛṣṇaḥ pāṇḍavānāṃ jaye dhṛtaḥ
05,052.004a samastām arjunād vidyāṃ sātyakiḥ kṣipram āptavān
05,052.004c śaineyaḥ samare sthātā bījavat pravapañ śarān
05,052.005a dhṛṣṭadyumnaś ca pāñcālyaḥ krūrakarmā mahārathaḥ
05,052.005c māmakeṣu raṇaṃ kartā baleṣu paramāstravit
05,052.006a yudhiṣṭhirasya ca krodhād arjunasya ca vikramāt
05,052.006c yamābhyāṃ bhīmasenāc ca bhayaṃ me tāta jāyate
05,052.007a amānuṣaṃ manuṣyendrair jālaṃ vitatam antarā
05,052.007c mama senāṃ haniṣyanti tataḥ krośāmi saṃjaya
05,052.008a darśanīyo manasvī ca lakṣmīvān brahmavarcasī
05,052.008c medhāvī sukṛtaprajño dharmātmā pāṇḍunandanaḥ
05,052.009a mitrāmātyaiḥ susaṃpannaḥ saṃpanno yojyayojakaiḥ
05,052.009c bhrātṛbhiḥ śvaśuraiḥ putrair upapanno mahārathaiḥ
05,052.010a dhṛtyā ca puruṣavyāghro naibhṛtyena ca pāṇḍavaḥ
05,052.010c anṛśaṃso vadānyaś ca hrīmān satyaparākramaḥ
05,052.011a bahuśrutaḥ kṛtātmā ca vṛddhasevī jitendriyaḥ
05,052.011c taṃ sarvaguṇasaṃpannaṃ samiddham iva pāvakam
05,052.012a tapantam iva ko mandaḥ patiṣyati pataṃgavat
05,052.012c pāṇḍavāgnim anāvāryaṃ mumūrṣur mūḍhacetanaḥ
05,052.013a tanur uccaḥ śikhī rājā śuddhajāmbūnadaprabhaḥ
05,052.013c mandānāṃ mama putrāṇāṃ yuddhenāntaṃ kariṣyati
05,052.014a tair ayuddhaṃ sādhu manye kuravas tan nibodhata
05,052.014c yuddhe vināśaḥ kṛtsnasya kulasya bhavitā dhruvam
05,052.015a eṣā me paramā śāntir yayā śāmyati me manaḥ
05,052.015c yadi tv ayuddham iṣṭaṃ vo vayaṃ śāntyai yatāmahe
05,052.016a na tu naḥ śikṣamāṇānām upekṣeta yudhiṣṭhiraḥ
05,052.016c jugupsati hy adharmeṇa mām evoddiśya kāraṇam
05,053.001 saṃjaya uvāca
05,053.001a evam etan mahārāja yathā vadasi bhārata
05,053.001c yuddhe vināśaḥ kṣatrasya gāṇḍīvena pradṛśyate
05,053.002a idaṃ tu nābhijānāmi tava dhīrasya nityaśaḥ
05,053.002c yat putravaśam āgaccheḥ sattvajñaḥ savyasācinaḥ
05,053.003a naiṣa kālo mahārāja tava śaśvat kṛtāgasaḥ
05,053.003c tvayā hy evāditaḥ pārthā nikṛtā bharatarṣabha
05,053.003d*0333_01 svīkṛtās tair janapadāḥ kuravas te sajāṅgalāḥ
05,053.003d*0333_02 kathaṃ vīraur jitāṃ bhūmim akhilāṃ pratipadyathāḥ
05,053.004a pitā śreṣṭhaḥ suhṛd yaś ca samyak praṇihitātmavān
05,053.004c āstheyaṃ hi hitaṃ tena na drogdhā gurur ucyate
05,053.005a idaṃ jitam idaṃ labdham iti śrutvā parājitān
05,053.005c dyūtakāle mahārāja smayase sma kumāravat
05,053.006a paruṣāṇy ucyamānān sma purā pārthān upekṣase
05,053.006c kṛtsnaṃ rājyaṃ jayantīti prapātaṃ nānupaśyasi
05,053.007a pitryaṃ rājyaṃ mahārāja kuravas te sajāṅgalāḥ
05,053.007b*0334_01 prārthayanti mahāyuddhe nānubandham avekṣase
05,053.007c atha vīrair jitāṃ bhūmim akhilāṃ pratyapadyathāḥ
05,053.008a bāhuvīryārjitā bhūmis tava pārthair niveditā
05,053.008c mayedaṃ kṛtam ity eva manyase rājasattama
05,053.009a grastān gandharvarājena majjato hy aplave 'mbhasi
05,053.009c ānināya punaḥ pārthaḥ putrāṃs te rājasattama
05,053.010a kumāravac ca smayase dyūte vinikṛteṣu yat
05,053.010c pāṇḍaveṣu vanaṃ rājan pravrajatsu punaḥ punaḥ
05,053.011a pravarṣataḥ śaravrātān arjunasya śitān bahūn
05,053.011c apy arṇavā viśuṣyeyuḥ kiṃ punar māṃsayonayaḥ
05,053.012a asyatāṃ phalgunaḥ śreṣṭho gāṇḍīvaṃ dhanuṣāṃ varam
05,053.012c keśavaḥ sarvabhūtānāṃ cakrāṇāṃ ca sudarśanam
05,053.013a vānaro rocamānaś ca ketuḥ ketumatāṃ varaḥ
05,053.013c evam etāni saratho vahañ śvetahayo raṇe
05,053.013e kṣapayiṣyati no rājan kālacakram ivodyatam
05,053.014a tasyādya vasudhā rājan nikhilā bharatarṣabha
05,053.014c yasya bhīmārjunau yodhau sa rājā rājasattama
05,053.015a tathā bhīmahataprāyāṃ majjantīṃ tava vāhinīm
05,053.015c duryodhanamukhā dṛṣṭvā kṣayaṃ yāsyanti kauravāḥ
05,053.016a na hi bhīmabhayād bhītā lapsyante vijayaṃ vibho
05,053.016c tava putrā mahārāja rājānaś cānusāriṇaḥ
05,053.017a matsyās tvām adya nārcanti pāñcālāś ca sakekayāḥ
05,053.017c śālveyāḥ śūrasenāś ca sarve tvām avajānate
05,053.017e pārthaṃ hy ete gatāḥ sarve vīryajñās tasya dhīmataḥ
05,053.017f*0335_01 bhaktyā hy asya virudhyante tava putraiḥ sadaiva te
05,053.018a anarhān eva tu vadhe dharmayuktān vikarmaṇā
05,053.018b*0336_01 yo 'kleśayat pāṇḍuputrān yo vidveṣṭy adhunāpi vai
05,053.018c sarvopāyair niyantavyaḥ sānugaḥ pāpapūruṣaḥ
05,053.018d*0337_01 aparokṣaṃ mahārāja sākṣāc cainaṃ bravīmy aham
05,053.018e tava putro mahārāja nātra śocitum arhasi
05,053.019a dyūtakāle mayā coktaṃ vidureṇa ca dhīmatā
05,053.019c yad idaṃ te vilapitaṃ pāṇḍavān prati bhārata
05,053.019e anīśeneva rājendra sarvam etan nirarthakam
05,054.001 duryodhana uvāca
05,054.001a na bhetavyaṃ mahārāja na śocyā bhavatā vayam
05,054.001c samarthāḥ sma parān rājan vijetuṃ samare vibho
05,054.002a vanaṃ pravrājitān pārthān yad āyān madhusūdanaḥ
05,054.002c mahatā balacakreṇa pararāṣṭrāvamardinā
05,054.003a kekayā dhṛṣṭaketuś ca dhṛṣṭadyumnaś ca pārṣataḥ
05,054.003c rājānaś cānvayuḥ pārthān bahavo 'nye 'nuyāyinaḥ
05,054.004a indraprasthasya cādūrāt samājagmur mahārathāḥ
05,054.004c vyagarhayaṃś ca saṃgamya bhavantaṃ kurubhiḥ saha
05,054.005a te yudhiṣṭhiram āsīnam ajinaiḥ prativāsitam
05,054.005c kṛṣṇapradhānāḥ saṃhatya paryupāsanta bhārata
05,054.006a pratyādānaṃ ca rājyasya kāryam ūcur narādhipāḥ
05,054.006c bhavataḥ sānubandhasya samucchedaṃ cikīrṣavaḥ
05,054.007a śrutvā caitan mayoktās tu bhīṣmadroṇakṛpās tadā
05,054.007c jñātikṣayabhayād rājan bhītena bharatarṣabha
05,054.008a na te sthāsyanti samaye pāṇḍavā iti me matiḥ
05,054.008c samucchedaṃ hi naḥ kṛtsnaṃ vāsudevaś cikīrṣati
05,054.009a ṛte ca viduraṃ sarve yūyaṃ vadhyā mahātmanaḥ
05,054.009c dhṛtarāṣṭraś ca dharmajño na vadhyaḥ kurusattamaḥ
05,054.010a samucchedaṃ ca kṛtsnaṃ naḥ kṛtvā tāta janārdanaḥ
05,054.010c ekarājyaṃ kurūṇāṃ sma cikīrṣati yudhiṣṭhire
05,054.011a tatra kiṃ prāptakālaṃ naḥ praṇipātaḥ palāyanam
05,054.011c prāṇān vā saṃparityajya pratiyudhyāmahe parān
05,054.012a pratiyuddhe tu niyataḥ syād asmākaṃ parājayaḥ
05,054.012c yudhiṣṭhirasya sarve hi pārthivā vaśavartinaḥ
05,054.013a viraktarāṣṭrāś ca vayaṃ mitrāṇi kupitāni naḥ
05,054.013c dhikkṛtāḥ pārthivaiḥ sarvaiḥ svajanena ca sarvaśaḥ
05,054.014a praṇipāte tu doṣo 'sti bandhūnāṃ śāśvatīḥ samāḥ
05,054.014c pitaraṃ tv eva śocāmi prajñānetraṃ janeśvaram
05,054.014e matkṛte duḥkham āpannaṃ kleśaṃ prāptam anantakam
05,054.015a kṛtaṃ hi tava putraiś ca pareṣām avarodhanam
05,054.015c matpriyārthaṃ puraivaitad viditaṃ te narottama
05,054.016a te rājño dhṛtarāṣṭrasya sāmātyasya mahārathāḥ
05,054.016c vairaṃ pratikariṣyanti kulocchedena pāṇḍavāḥ
05,054.017a tato droṇo 'bravīd bhīṣmaḥ kṛpo drauṇiś ca bhārata
05,054.017c matvā māṃ mahatīṃ cintām āsthitaṃ vyathitendriyam
05,054.018a abhidrugdhāḥ pare cen no na bhetavyaṃ paraṃtapa
05,054.018c asamarthāḥ pare jetum asmān yudhi janeśvara
05,054.019a ekaikaśaḥ samarthāḥ smo vijetuṃ sarvapārthivān
05,054.019c āgacchantu vineṣyāmo darpam eṣāṃ śitaiḥ śaraiḥ
05,054.020a puraikena hi bhīṣmeṇa vijitāḥ sarvapārthivāḥ
05,054.020c mṛte pitary abhikruddho rathenaikena bhārata
05,054.021a jaghāna subahūṃs teṣāṃ saṃrabdhaḥ kurusattamaḥ
05,054.021c tatas te śaraṇaṃ jagmur devavratam imaṃ bhayāt
05,054.022a sa bhīṣmaḥ susamartho 'yam asmābhiḥ sahito raṇe
05,054.022c parān vijetuṃ tasmāt te vyetu bhīr bharatarṣabha
05,054.022e ity eṣāṃ niścayo hy āsīt tatkālam amitaujasām
05,054.023a purā pareṣāṃ pṛthivī kṛtsnāsīd vaśavartinī
05,054.023c asmān punar amī nādya samarthā jetum āhave
05,054.023e chinnapakṣāḥ pare hy adya vīryahīnāś ca pāṇḍavāḥ
05,054.024a asmatsaṃsthā ca pṛthivī vartate bharatarṣabha
05,054.024c ekārthāḥ sukhaduḥkheṣu mayānītāś ca pārthivāḥ
05,054.025a apy agniṃ praviśeyus te samudraṃ vā paraṃtapa
05,054.025c madarthe pārthivāḥ sarve tad viddhi kurusattama
05,054.026a unmattam iva cāpi tvāṃ prahasantīha duḥkhitam
05,054.026c vilapantaṃ bahuvidhaṃ bhītaṃ paravikatthane
05,054.027a eṣāṃ hy ekaikaśo rājñāṃ samarthaḥ pāṇḍavān prati
05,054.027c ātmānaṃ manyate sarvo vyetu te bhayam āgatam
05,054.028a sarvāṃ samagrāṃ senāṃ me vāsavo 'pi na śaknuyāt
05,054.028c hantum akṣayyarūpeyaṃ brahmaṇāpi svayambhuvā
05,054.029a yudhiṣṭhiraḥ puraṃ hitvā pañca grāmān sa yācati
05,054.029c bhīto hi māmakāt sainyāt prabhāvāc caiva me prabho
05,054.030a samarthaṃ manyase yac ca kuntīputraṃ vṛkodaram
05,054.030c tan mithyā na hi me kṛtsnaṃ prabhāvaṃ vettha bhārata
05,054.031a matsamo hi gadāyuddhe pṛthivyāṃ nāsti kaś cana
05,054.031c nāsīt kaś cid atikrānto bhavitā na ca kaś cana
05,054.032a yukto duḥkhocitaś cāhaṃ vidyāpāragatas tathā
05,054.032c tasmān na bhīmān nānyebhyo bhayaṃ me vidyate kva cit
05,054.033a duryodhanasamo nāsti gadāyām iti niścayaḥ
05,054.033c saṃkarṣaṇasya bhadraṃ te yat tadainam upāvasam
05,054.034a yuddhe saṃkarṣaṇasamo balenābhyadhiko bhuvi
05,054.034c gadāprahāraṃ bhīmo me na jātu viṣahed yudhi
05,054.035a ekaṃ prahāraṃ yaṃ dadyāṃ bhīmāya ruṣito nṛpa
05,054.035c sa evainaṃ nayed ghoraṃ kṣipraṃ vaivasvatakṣayam
05,054.036a iccheyaṃ ca gadāhastaṃ rājan draṣṭuṃ vṛkodaram
05,054.036c suciraṃ prārthito hy eṣa mama nityaṃ manorathaḥ
05,054.037a gadayā nihato hy ājau mama pārtho vṛkodaraḥ
05,054.037c viśīrṇagātraḥ pṛthivīṃ parāsuḥ prapatiṣyati
05,054.038a gadāprahārābhihato himavān api parvataḥ
05,054.038c sakṛn mayā viśīryeta giriḥ śatasahasradhā
05,054.039a sa cāpy etad vijānāti vāsudevārjunau tathā
05,054.039c duryodhanasamo nāsti gadāyām iti niścayaḥ
05,054.040a tat te vṛkodaramayaṃ bhayaṃ vyetu mahāhave
05,054.040c vyapaneṣyāmy ahaṃ hy enaṃ mā rājan vimanā bhava
05,054.041a tasmin mayā hate kṣipram arjunaṃ bahavo rathāḥ
05,054.041c tulyarūpā viśiṣṭāś ca kṣepsyanti bharatarṣabha
05,054.042a bhīṣmo droṇaḥ kṛpo drauṇiḥ karṇo bhūriśravās tathā
05,054.042c prāgjyotiṣādhipaḥ śalyaḥ sindhurājo jayadrathaḥ
05,054.043a ekaika eṣāṃ śaktas tu hantuṃ bhārata pāṇḍavān
05,054.043c samastās tu kṣaṇenaitān neṣyanti yamasādanam
05,054.044a samagrā pārthivī senā pārtham ekaṃ dhanaṃjayam
05,054.044c kasmād aśaktā nirjetum iti hetur na vidyate
05,054.045a śaravrātais tu bhīṣmeṇa śataśo 'tha sahasraśaḥ
05,054.045c droṇadrauṇikṛpaiś caiva gantā pārtho yamakṣayam
05,054.046a pitāmaho hi gāṅgeyaḥ śaṃtanor adhi bhārata
05,054.046c brahmarṣisadṛśo jajñe devair api durutsahaḥ
05,054.046d*0338_01 na hantā vidyate cāpi rājan bhīṣmasya kaś cana
05,054.046e pitrā hy uktaḥ prasannena nākāmas tvaṃ mariṣyasi
05,054.047a brahmarṣeś ca bharadvājād droṇyāṃ droṇo vyajāyata
05,054.047c droṇāj jajñe mahārāja drauṇiś ca paramāstravit
05,054.048a kṛpaś cācāryamukhyo 'yaṃ maharṣer gautamād api
05,054.048c śarastambodbhavaḥ śrīmān avadhya iti me matiḥ
05,054.049a ayonijaṃ trayaṃ hy etat pitā mātā ca mātulaḥ
05,054.049c aśvatthāmno mahārāja sa ca śūraḥ sthito mama
05,054.050a sarva ete mahārāja devakalpā mahārathāḥ
05,054.050c śakrasyāpi vyathāṃ kuryuḥ saṃyuge bharatarṣabha
05,054.050d*0339_01 naiteṣām arjunaḥ śakta ekaikaṃ prati vīkṣitum
05,054.050d*0339_02 sahitās tu naravyāghrā haniṣyanti dhanaṃjayam
05,054.051a bhīṣmadroṇakṛpāṇāṃ ca tulyaḥ karṇo mato mama
05,054.051c anujñātaś ca rāmeṇa matsamo 'sīti bhārata
05,054.052a kuṇḍale rucire cāstāṃ karṇasya sahaje śubhe
05,054.052c te śacyarthe mahendreṇa yācitaḥ sa paraṃtapaḥ
05,054.052e amoghayā mahārāja śaktyā paramabhīmayā
05,054.053a tasya śaktyopagūḍhasya kasmāj jīved dhanaṃjayaḥ
05,054.053c vijayo me dhruvaṃ rājan phalaṃ pāṇāv ivāhitam
05,054.053e abhivyaktaḥ pareṣāṃ ca kṛtsno bhuvi parājayaḥ
05,054.054a ahnā hy ekena bhīṣmo 'yam ayutaṃ hanti bhārata
05,054.054c tat samāś ca maheṣvāsā droṇadrauṇikṛpā api
05,054.055a saṃśaptāni ca vṛndāni kṣatriyāṇāṃ paraṃtapa
05,054.055c arjunaṃ vayam asmān vā dhanaṃjaya iti sma ha
05,054.056a tāṃś cālam iti manyante savyasācivadhe vibho
05,054.056c pārthivāḥ sa bhavān rājann akasmād vyathate katham
05,054.057a bhīmasene ca nihate ko 'nyo yudhyeta bhārata
05,054.057c pareṣāṃ tan mamācakṣva yadi vettha paraṃtapa
05,054.057d*0340_01 pāñcāleṣu ca bhagneṣu ko 'nyaḥ sthātum ihārhati
05,054.058a pañca te bhrātaraḥ sarve dhṛṣṭadyumno 'tha sātyakiḥ
05,054.058c pareṣāṃ sapta ye rājan yodhāḥ paramakaṃ balam
05,054.059a asmākaṃ tu viśiṣṭā ye bhīṣmadroṇakṛpādayaḥ
05,054.059c drauṇir vaikartanaḥ karṇaḥ somadatto 'tha bāhlikaḥ
05,054.060a prāgjyotiṣādhipaḥ śalya āvantyo 'tha jayadrathaḥ
05,054.060c duḥśāsano durmukhaś ca duḥsahaś ca viśāṃ pate
05,054.061a śrutāyuś citrasenaś ca purumitro viviṃśatiḥ
05,054.061c śalo bhūriśravāś cobhau vikarṇaś ca tavātmajaḥ
05,054.062a akṣauhiṇyo hi me rājan daśaikā ca samāhṛtāḥ
05,054.062c nyūnāḥ pareṣāṃ saptaiva kasmān me syāt parājayaḥ
05,054.063a balaṃ triguṇato hīnaṃ yodhyaṃ prāha bṛhaspatiḥ
05,054.063c parebhyas triguṇā ceyaṃ mama rājann anīkinī
05,054.064a guṇahīnaṃ pareṣāṃ ca bahu paśyāmi bhārata
05,054.064c guṇodayaṃ bahuguṇam ātmanaś ca viśāṃ pate
05,054.065a etat sarvaṃ samājñāya balāgryaṃ mama bhārata
05,054.065c nyūnatāṃ pāṇḍavānāṃ ca na mohaṃ gantum arhasi
05,054.066 vaiśaṃpāyana uvāca
05,054.066a ity uktvā saṃjayaṃ bhūyaḥ paryapṛcchata bhārata
05,054.066c vidhitsuḥ prāptakālāni jñātvā parapuraṃjayaḥ
05,055.001 duryodhana uvāca
05,055.001a akṣauhiṇīḥ sapta labdhvā rājabhiḥ saha saṃjaya
05,055.001c kiṃ svid icchati kaunteyo yuddhaprepsur yudhiṣṭhiraḥ
05,055.002 saṃjaya uvāca
05,055.002a atīva mudito rājan yuddhaprepsur yudhiṣṭhiraḥ
05,055.002c bhīmasenārjunau cobhau yamāv api na bibhyataḥ
05,055.003a rathaṃ tu divyaṃ kaunteyaḥ sarvā vibhrājayan diśaḥ
05,055.003c mantraṃ jijñāsamānaḥ san bībhatsuḥ samayojayat
05,055.004a tam apaśyāma saṃnaddhaṃ meghaṃ vidyutprabhaṃ yathā
05,055.004c sa mantrān samabhidhyāya hṛṣyamāṇo 'bhyabhāṣata
05,055.005a pūrvarūpam idaṃ paśya vayaṃ jeṣyāma saṃjaya
05,055.005c bībhatsur māṃ yathovāca tathāvaimy aham apy uta
05,055.006 duryodhana uvāca
05,055.006a praśaṃsasy abhinandaṃs tān pārthān akṣaparājitān
05,055.006c arjunasya rathe brūhi katham aśvāḥ kathaṃ dhvajaḥ
05,055.007 saṃjaya uvāca
05,055.007a bhauvanaḥ saha śakreṇa bahucitraṃ viśāṃ pate
05,055.007c rūpāṇi kalpayām āsa tvaṣṭā dhātrā sahābhibho
05,055.008a dhvaje hi tasmin rūpāṇi cakrus te devamāyayā
05,055.008c mahādhanāni divyāni mahānti ca laghūni ca
05,055.008d*0341_01 bhīmasenānurodhāya hanūmān mārutātmajaḥ
05,055.008d*0341_02 ātmapratikṛtiṃ tasmin dhvaja āropayiṣyati
05,055.009a sarvā diśo yojanamātram antaraṃ; sa tiryag ūrdhvaṃ ca rurodha vai dhvajaḥ
05,055.009c na saṃsajjet tarubhiḥ saṃvṛto 'pi; tathā hi māyā vihitā bhauvanena
05,055.010a yathākāśe śakradhanuḥ prakāśate; na caikavarṇaṃ na ca vidma kiṃ nu tat
05,055.010c tathā dhvajo vihito bhauvanena; bahvākāraṃ dṛśyate rūpam asya
05,055.011a yathāgnidhūmo divam eti ruddhvā; varṇān bibhrat taijasaṃ tac charīram
05,055.011c tathā dhvajo vihito bhauvanena; na ced bhāro bhavitā nota rodhaḥ
05,055.012a śvetās tasmin vātavegāḥ sadaśvā; divyā yuktāś citrarathena dattāḥ
05,055.012b*0342_01 bhuvy antarikṣe divi vā narendra
05,055.012b*0342_02 eṣāṃ gatir hīyate nātra sarvā
05,055.012c śataṃ yat tat pūryate nityakālaṃ; hataṃ hataṃ dattavaraṃ purastāt
05,055.013a tathā rājño dantavarṇā bṛhanto; rathe yuktā bhānti tadvīryatulyāḥ
05,055.013c ṛśyaprakhyā bhīmasenasya vāhā; raṇe vāyos tulyavegā babhūvuḥ
05,055.014a kalmāṣāṅgās tittiricitrapṛṣṭhā; bhrātrā dattāḥ prīyatā phalgunena
05,055.014c bhrātur vīrasya svais turaṃgair viśiṣṭā; mudā yuktāḥ sahadevaṃ vahanti
05,055.015a mādrīputraṃ nakulaṃ tv ājamīḍhaṃ; mahendradattā harayo vājimukhyāḥ
05,055.015c samā vāyor balavantas tarasvino; vahanti vīraṃ vṛtraśatruṃ yathendram
05,055.016a tulyāś caibhir vayasā vikrameṇa; javena caivāpratirūpāḥ sadaśvāḥ
05,055.016c saubhadrādīn draupadeyān kumārān; vahanty aśvā devadattā bṛhantaḥ
05,056.001 dhṛtarāṣṭra uvāca
05,056.001a kāṃs tatra saṃjayāpaśyaḥ pratyarthena samāgatān
05,056.001c ye yotsyante pāṇḍavārthe putrasya mama vāhinīm
05,056.002 saṃjaya uvāca
05,056.002a mukhyam andhakavṛṣṇīnām apaśyaṃ kṛṣṇam āgatam
05,056.002c cekitānaṃ ca tatraiva yuyudhānaṃ ca sātyakim
05,056.003a pṛthag akṣauhiṇībhyāṃ tau pāṇḍavān abhisaṃśritau
05,056.003c mahārathau samākhyātāv ubhau puruṣamāninau
05,056.004a akṣauhiṇyātha pāñcālyo daśabhis tanayair vṛtaḥ
05,056.004c satyajitpramukhair vīrair dhṛṣṭadyumnapurogamaiḥ
05,056.005a drupado vardhayan mānaṃ śikhaṇḍiparipālitaḥ
05,056.005c upāyāt sarvasainyānāṃ praticchādya tadā vapuḥ
05,056.006a virāṭaḥ saha putrābhyāṃ śaṅkhenaivottareṇa ca
05,056.006c sūryadattādibhir vīrair madirāśvapurogamaiḥ
05,056.007a sahitaḥ pṛthivīpālo bhrātṛbhis tanayais tathā
05,056.007c akṣauhiṇyaiva sainyasya vṛtaḥ pārthaṃ samāśritaḥ
05,056.008a jārāsaṃdhir māgadhaś ca dhṛṣṭaketuś ca cedirāṭ
05,056.008c pṛthak pṛthag anuprāptau pṛthag akṣauhiṇīvṛtau
05,056.009a kekayā bhrātaraḥ pañca sarve lohitakadhvajāḥ
05,056.009c akṣauhiṇīparivṛtāḥ pāṇḍavān abhisaṃśritāḥ
05,056.010a etān etāvatas tatra yān apaśyaṃ samāgatān
05,056.010c ye pāṇḍavārthe yotsyanti dhārtarāṣṭrasya vāhinīm
05,056.011a yo veda mānuṣaṃ vyūhaṃ daivaṃ gāndharvam āsuram
05,056.011c sa tasya senāpramukhe dhṛṣṭadyumno mahāmanāḥ
05,056.012a bhīṣmaḥ śāṃtanavo rājan bhāgaḥ kḷptaḥ śikhaṇḍinaḥ
05,056.012c taṃ virāṭo 'nu saṃyātā saha matsyaiḥ prahāribhiḥ
05,056.013a jyeṣṭhasya pāṇḍuputrasya bhāgo madrādhipo balī
05,056.013c tau tu tatrābruvan ke cid viṣamau no matāv iti
05,056.014a duryodhanaḥ sahasutaḥ sārdhaṃ bhrātṛśatena ca
05,056.014c prācyāś ca dākṣiṇātyāś ca bhīmasenasya bhāgataḥ
05,056.015a arjunasya tu bhāgena karṇo vaikartano mataḥ
05,056.015c aśvatthāmā vikarṇaś ca saindhavaś ca jayadrathaḥ
05,056.016a aśakyāś caiva ye ke cit pṛthivyāṃ śūramāninaḥ
05,056.016c sarvāṃs tān arjunaḥ pārthaḥ kalpayām āsa bhāgataḥ
05,056.017a maheṣvāsā rājaputrā bhrātaraḥ pañca kekayāḥ
05,056.017c kekayān eva bhāgena kṛtvā yotsyanti saṃyuge
05,056.018a teṣām eva kṛto bhāgo mālavāḥ śālvakekayāḥ
05,056.018c trigartānāṃ ca dvau mukhyau yau tau saṃśaptakāv iti
05,056.019a duryodhanasutāḥ sarve tathā duḥśāsanasya ca
05,056.019c saubhadreṇa kṛto bhāgo rājā caiva bṛhadbalaḥ
05,056.020a draupadeyā maheṣvāsāḥ suvarṇavikṛtadhvajāḥ
05,056.020c dhṛṣṭadyumnamukhā droṇam abhiyāsyanti bhārata
05,056.021a cekitānaḥ somadattaṃ dvairathe yoddhum icchati
05,056.021c bhojaṃ tu kṛtavarmāṇaṃ yuyudhāno yuyutsati
05,056.022a sahadevas tu mādreyaḥ śūraḥ saṃkrandano yudhi
05,056.022c svam aṃśaṃ kalpayām āsa śyālaṃ te subalātmajam
05,056.023a ulūkaṃ cāpi kaitavyaṃ ye ca sārasvatā gaṇāḥ
05,056.023c nakulaḥ kalpayām āsa bhāgaṃ mādravatīsutaḥ
05,056.024a ye cānye pārthivā rājan pratyudyāsyanti saṃyuge
05,056.024c samāhvānena tāṃś cāpi pāṇḍuputrā akalpayan
05,056.025a evam eṣām anīkāni pravibhaktāni bhāgaśaḥ
05,056.025c yat te kāryaṃ saputrasya kriyatāṃ tad akālikam
05,056.026 dhṛtarāṣṭra uvāca
05,056.026a na santi sarve putrā me mūḍhā durdyūtadevinaḥ
05,056.026c yeṣāṃ yuddhaṃ balavatā bhīmena raṇamūrdhani
05,056.027a rājānaḥ pārthivāḥ sarve prokṣitāḥ kāladharmaṇā
05,056.027c gāṇḍīvāgniṃ pravekṣyanti pataṅgā iva pāvakam
05,056.028a vidrutāṃ vāhinīṃ manye kṛtavairair mahātmabhiḥ
05,056.028c tāṃ raṇe ke 'nuyāsyanti prabhagnāṃ pāṇḍavair yudhi
05,056.029a sarve hy atirathāḥ śūrāḥ kīrtimantaḥ pratāpinaḥ
05,056.029c sūryapāvakayos tulyās tejasā samitiṃjayāḥ
05,056.030a yeṣāṃ yudhiṣṭhiro netā goptā ca madhusūdanaḥ
05,056.030c yodhau ca pāṇḍavau vīrau savyasācivṛkodarau
05,056.031a nakulaḥ sahadevaś ca dhṛṣṭadyumnaś ca pārṣataḥ
05,056.031c sātyakir drupadaś caiva dhṛṣṭadyumnasya cātmajaḥ
05,056.032a uttamaujāś ca pāñcālyo yudhāmanyuś ca durjayaḥ
05,056.032c śikhaṇḍī kṣatradevaś ca tathā vairāṭir uttaraḥ
05,056.032d*0343_01 tataḥ śvetas tu vairāṭiḥ ketumān vāhinīpatiḥ
05,056.033a kāśayaś cedayaś caiva matsyāḥ sarve ca sṛñjayāḥ
05,056.033c virāṭaputro babhrūś ca pāñcālāś ca prabhadrakāḥ
05,056.034a yeṣām indro 'py akāmānāṃ na haret pṛthivīm imām
05,056.034c vīrāṇāṃ raṇadhīrāṇāṃ ye bhindyuḥ parvatān api
05,056.035a tān sarvān guṇasaṃpannān amanuṣyapratāpinaḥ
05,056.035c krośato mama duṣputro yoddhum icchati saṃjaya
05,056.036 duryodhana uvāca
05,056.036a ubhau sva ekajātīyau tathobhau bhūmigocarau
05,056.036c atha kasmāt pāṇḍavānām ekato manyase jayam
05,056.037a pitāmahaṃ ca droṇaṃ ca kṛpaṃ karṇaṃ ca durjayam
05,056.037c jayadrathaṃ somadattam aśvatthāmānam eva ca
05,056.038a sucetaso maheṣvāsān indro 'pi sahito 'maraiḥ
05,056.038c aśaktaḥ samare jetuṃ kiṃ punas tāta pāṇḍavāḥ
05,056.039a sarvā ca pṛthivī sṛṣṭā madarthe tāta pāṇḍavān
05,056.039c āryān dhṛtimataḥ śūrān agnikalpān prabādhitum
05,056.040a na māmakān pāṇḍavās te samarthāḥ prativīkṣitum
05,056.040c parākrānto hy ahaṃ pāṇḍūn saputrān yoddhum āhave
05,056.041a matpriyaṃ pārthivāḥ sarve ye cikīrṣanti bhārata
05,056.041c te tān āvārayiṣyanti aiṇeyān iva tantunā
05,056.042a mahatā rathavaṃśena śarajālaiś ca māmakaiḥ
05,056.042c abhidrutā bhaviṣyanti pāñcālāḥ pāṇḍavaiḥ saha
05,056.043 dhṛtarāṣṭra uvāca
05,056.043a unmatta iva me putro vilapaty eṣa saṃjaya
05,056.043c na hi śakto yudhā jetuṃ dharmarājaṃ yudhiṣṭhiram
05,056.044a jānāti hi sadā bhīṣmaḥ pāṇḍavānāṃ yaśasvinām
05,056.044c balavattāṃ saputrāṇāṃ dharmajñānāṃ mahātmanām
05,056.045a yato nārocayam ahaṃ vigrahaṃ tair mahātmabhiḥ
05,056.045c kiṃ tu saṃjaya me brūhi punas teṣāṃ viceṣṭitam
05,056.046a kas tāṃs tarasvino bhūyaḥ saṃdīpayati pāṇḍavān
05,056.046c arciṣmato maheṣvāsān haviṣā pāvakān iva
05,056.047 saṃjaya uvāca
05,056.047a dhṛṣṭadyumnaḥ sadaivaitān saṃdīpayati bhārata
05,056.047c yudhyadhvam iti mā bhaiṣṭa yuddhād bharatasattamāḥ
05,056.048a ye ke cit pārthivās tatra dhārtarāṣṭreṇa saṃvṛtāḥ
05,056.048c yuddhe samāgamiṣyanti tumule kavacahrade
05,056.049a tān sarvān āhave kruddhān sānubandhān samāgatān
05,056.049c aham ekaḥ samādāsye timir matsyān ivaudakān
05,056.050a bhīṣmaṃ droṇaṃ kṛpaṃ karṇaṃ drauṇiṃ śalyaṃ suyodhanam
05,056.050c etāṃś cāpi nirotsyāmi veleva makarālayam
05,056.051a tathā bruvāṇaṃ dharmātmā prāha rājā yudhiṣṭhiraḥ
05,056.051c tava dhairyaṃ ca vīryaṃ ca pāñcālāḥ pāṇḍavaiḥ saha
05,056.051e sarve samadhirūḍhāḥ sma saṃgrāmān naḥ samuddhara
05,056.052a jānāmi tvāṃ mahābāho kṣatradharme vyavasthitam
05,056.052c samartham ekaṃ paryāptaṃ kauravāṇāṃ yuyutsatām
05,056.052e bhavatā yad vidhātavyaṃ tan naḥ śreyaḥ paraṃtapa
05,056.052e*0344_01 **** **** kauravāṇāṃ vinigrahe
05,056.052e*0344_02 purastād upayātānāṃ
05,056.053a saṃgrāmād apayātānāṃ bhagnānāṃ śaraṇaiṣiṇām
05,056.053c pauruṣaṃ darśayañ śūro yas tiṣṭhed agrataḥ pumān
05,056.053e krīṇīyāt taṃ sahasreṇa nītiman nāma tat padam
05,056.054a sa tvaṃ śūraś ca vīraś ca vikrāntaś ca nararṣabha
05,056.054c bhayārtānāṃ paritrātā saṃyugeṣu na saṃśayaḥ
05,056.055a evaṃ bruvati kaunteye dharmātmani yudhiṣṭhire
05,056.055c dhṛṣṭadyumna uvācedaṃ māṃ vaco gatasādhvasaḥ
05,056.056a sarvāñ janapadān sūta yodhā duryodhanasya ye
05,056.056c sabāhlīkān kurūn brūyāḥ prātipeyāñ śaradvataḥ
05,056.057a sūtaputraṃ tathā droṇaṃ sahaputraṃ jayadratham
05,056.057c duḥśāsanaṃ vikarṇaṃ ca tathā duryodhanaṃ nṛpam
05,056.058a bhīṣmaṃ caiva brūhi gatvā tvam āśu; yudhiṣṭhiraṃ sādhunaivābhyupeta
05,056.058c mā vo vadhīd arjuno devaguptaḥ; kṣipraṃ yācadhvaṃ pāṇḍavaṃ lokavīram
05,056.058c*0345_01 rājyaṃ daddhvaṃ dharmarājasya tūrṇaṃ
05,056.059a naitādṛśo hi yodho 'sti pṛthivyām iha kaś cana
05,056.059c yathāvidhaḥ savyasācī pāṇḍavaḥ śastravittamaḥ
05,056.060a devair hi saṃbhṛto divyo ratho gāṇḍīvadhanvanaḥ
05,056.060c na sa jeyo manuṣyeṇa mā sma kṛdhvaṃ mano yudhi
05,057.001 dhṛtarāṣṭra uvāca
05,057.001a kṣatratejā brahmacārī kaumārād api pāṇḍavaḥ
05,057.001c tena saṃyugam eṣyanti mandā vilapato mama
05,057.002a duryodhana nivartasva yuddhād bharatasattama
05,057.002c na hi yuddhaṃ praśaṃsanti sarvāvastham ariṃdama
05,057.003a alam ardhaṃ pṛthivyās te sahāmātyasya jīvitum
05,057.003c prayaccha pāṇḍuputrāṇāṃ yathocitam ariṃdama
05,057.004a etad dhi kuravaḥ sarve manyante dharmasaṃhitam
05,057.004c yat tvaṃ praśāntim icchethāḥ pāṇḍuputrair mahātmabhiḥ
05,057.005a aṅgemāṃ samavekṣasva putra svām eva vāhinīm
05,057.005c jāta eva tava srāvas tvaṃ tu mohān na budhyase
05,057.006a na hy ahaṃ yuddham icchāmi naitad icchati bāhlikaḥ
05,057.006c na ca bhīṣmo na ca droṇo nāśvatthāmā na saṃjayaḥ
05,057.007a na somadatto na śalyo na kṛpo yuddham icchati
05,057.007c satyavrataḥ purumitro jayo bhūriśravās tathā
05,057.008a yeṣu saṃpratitiṣṭheyuḥ kuravaḥ pīḍitāḥ paraiḥ
05,057.008c te yuddhaṃ nābhinandanti tat tubhyaṃ tāta rocatām
05,057.009a na tvaṃ karoṣi kāmena karṇaḥ kārayitā tava
05,057.009c duḥśāsanaś ca pāpātmā śakuniś cāpi saubalaḥ
05,057.010 duryodhana uvāca
05,057.010a nāhaṃ bhavati na droṇe nāśvatthāmni na saṃjaye
05,057.010c na vikarṇe na kāmboje na kṛpe na ca bāhlike
05,057.011a satyavrate purumitre bhūriśravasi vā punaḥ
05,057.011c anyeṣu vā tāvakeṣu bhāraṃ kṛtvā samāhvaye
05,057.012a ahaṃ ca tāta karṇaś ca raṇayajñaṃ vitatya vai
05,057.012c yudhiṣṭhiraṃ paśuṃ kṛtvā dīkṣitau bharatarṣabha
05,057.013a ratho vedī sruvaḥ khaḍgo gadā sruk kavacaṃ sadaḥ
05,057.013c cāturhotraṃ ca dhuryā me śarā darbhā havir yaśaḥ
05,057.014a ātmayajñena nṛpate iṣṭvā vaivasvataṃ raṇe
05,057.014c vijitya svayam eṣyāvo hatāmitrau śriyā vṛtau
05,057.015a ahaṃ ca tāta karṇaś ca bhrātā duḥśāsanaś ca me
05,057.015c ete vayaṃ haniṣyāmaḥ pāṇḍavān samare trayaḥ
05,057.016a ahaṃ hi pāṇḍavān hatvā praśāstā pṛthivīm imām
05,057.016c māṃ vā hatvā pāṇḍuputrā bhoktāraḥ pṛthivīm imām
05,057.017a tyaktaṃ me jīvitaṃ rājan dhanaṃ rājyaṃ ca pārthiva
05,057.017c na jātu pāṇḍavaiḥ sārdhaṃ vaseyam aham acyuta
05,057.018a yāvad dhi sūcyās tīkṣṇāyā vidhyed agreṇa māriṣa
05,057.018c tāvad apy aparityājyaṃ bhūmer naḥ pāṇḍavān prati
05,057.019 dhṛtarāṣṭra uvāca
05,057.019a sarvān vas tāta śocāmi tyakto duryodhano mayā
05,057.019c ye mandam anuyāsyadhvaṃ yāntaṃ vaivasvatakṣayam
05,057.020a rurūṇām iva yūtheṣu vyāghrāḥ praharatāṃ varāḥ
05,057.020c varān varān haniṣyanti sametā yudhi pāṇḍavāḥ
05,057.021a pratīpam iva me bhāti yuyudhānena bhāratī
05,057.021c vyastā sīmantinī trastā pramṛṣṭā dīrghabāhunā
05,057.022a saṃpūrṇaṃ pūrayan bhūyo balaṃ pārthasya mādhavaḥ
05,057.022c śaineyaḥ samare sthātā bījavat pravapañ śarān
05,057.023a senāmukhe prayuddhānāṃ bhīmaseno bhaviṣyati
05,057.023c taṃ sarve saṃśrayiṣyanti prākāram akutobhayam
05,057.024a yadā drakṣyasi bhīmena kuñjarān vinipātitān
05,057.024c viśīrṇadantān giryābhān bhinnakumbhān saśoṇitān
05,057.025a tān abhiprekṣya saṃgrāme viśīrṇān iva parvatān
05,057.025c bhīto bhīmasya saṃsparśāt smartāsi vacanasya me
05,057.026a nirdagdhaṃ bhīmasenena sainyaṃ hatarathadvipam
05,057.026c gatim agner iva prekṣya smartāsi vacanasya me
05,057.027a mahad vo bhayam āgāmi na cec chāmyatha pāṇḍavaiḥ
05,057.027c gadayā bhīmasenena hatāḥ śamam upaiṣyatha
05,057.028a mahāvanam iva chinnaṃ yadā drakṣyasi pātitam
05,057.028c balaṃ kurūṇāṃ saṃgrāme tadā smartāsi me vacaḥ
05,057.029 vaiśaṃpāyana uvāca
05,057.029a etāvad uktvā rājā tu sa sarvān pṛthivīpatīn
05,057.029c anubhāṣya mahārāja punaḥ papraccha saṃjayam
05,058.001 dhṛtarāṣṭra uvāca
05,058.001a yad abrūtāṃ mahātmānau vāsudevadhanaṃjayau
05,058.001c tan me brūhi mahāprājña śuśrūṣe vacanaṃ tava
05,058.002 saṃjaya uvāca
05,058.002a śṛṇu rājan yathā dṛṣṭau mayā kṛṣṇadhanaṃjayau
05,058.002c ūcatuś cāpi yad vīrau tat te vakṣyāmi bhārata
05,058.003a pādāṅgulīr abhiprekṣan prayato 'haṃ kṛtāñjaliḥ
05,058.003c śuddhāntaṃ prāviśaṃ rājann ākhyātuṃ naradevayoḥ
05,058.004a naivābhimanyur na yamau taṃ deśam abhiyānti vai
05,058.004c yatra kṛṣṇau ca kṛṣṇā ca satyabhāmā ca bhāminī
05,058.005a ubhau madhvāsavakṣībāv ubhau candanarūṣitau
05,058.005b*0346_01 ekaparyaṅkaśayanau dṛṣṭau me keśavārjunau
05,058.005c sragviṇau varavastrau tau divyābharaṇabhūṣitau
05,058.006a naikaratnavicitraṃ tu kāñcanaṃ mahad āsanam
05,058.006c vividhāstaraṇāstīrṇaṃ yatrāsātām ariṃdamau
05,058.006d*0347_01 satyāṅkam upadhānaṃ tu kṛtvā śete janārdanaḥ
05,058.007a arjunotsaṅgagau pādau keśavasyopalakṣaye
05,058.007c arjunasya ca kṛṣṇāyāṃ satyāyāṃ ca mahātmanaḥ
05,058.008a kāñcanaṃ pādapīṭhaṃ tu pārtho me prādiśat tadā
05,058.008c tad ahaṃ pāṇinā spṛṣṭvā tato bhūmāv upāviśam
05,058.009a ūrdhvarekhatalau pādau pārthasya śubhalakṣaṇau
05,058.009c pādapīṭhād apahṛtau tatrāpaśyam ahaṃ śubhau
05,058.009d*0348_01 na nūnaṃ kalmaṣaṃ kiṃ cin mama karmasu vidyate
05,058.009d*0348_02 strīratnābhyāṃ sametau yan mitho mām abhyabhāṣatām
05,058.009d*0348_03 vismayo me mahān āsīd āstraṃ me bahu saṃgatam
05,058.009d*0348_04 hṛṣṭāni caiva romāṇi dṛṣṭvā tau sahitāv ubhau
05,058.010a śyāmau bṛhantau taruṇau śālaskandhāv ivodgatau
05,058.010c ekāsanagatau dṛṣṭvā bhayaṃ māṃ mahad āviśat
05,058.010d*0349_01 tato 'bhyacintayaṃ tatra dṛṣṭvā tau puruṣarṣabhau
05,058.011a indraviṣṇusamāv etau mandātmā nāvabudhyate
05,058.011c saṃśrayād droṇabhīṣmābhyāṃ karṇasya ca vikatthanāt
05,058.012a nideśasthāv imau yasya mānasas tasya setsyate
05,058.012c saṃkalpo dharmarājasya niścayo me tadābhavat
05,058.013a satkṛtaś cānnapānābhyām ācchanno labdhasatkriyaḥ
05,058.013c añjaliṃ mūrdhni saṃdhāya tau saṃdeśam acodayam
05,058.014a dhanurbāṇocitenaikapāṇinā śubhalakṣaṇam
05,058.014c pādam ānamayan pārthaḥ keśavaṃ samacodayat
05,058.015a indraketur ivotthāya sarvābharaṇabhūṣitaḥ
05,058.015c indravīryopamaḥ kṛṣṇaḥ saṃviṣṭo mābhyabhāṣata
05,058.016a vācaṃ sa vadatāṃ śreṣṭho hlādinīṃ vacanakṣamām
05,058.016c trāsanīṃ dhārtarāṣṭrāṇāṃ mṛdupūrvāṃ sudāruṇām
05,058.016d*0350_01 bahiścarasya prāṇasya priyasya priyakāriṇaḥ
05,058.016d*0350_02 matimān matim āsthāya keśavaḥ saṃdadhe vacaḥ
05,058.017a vācaṃ tāṃ vacanārhasya śikṣākṣarasamanvitām
05,058.017c aśrauṣam aham iṣṭārthāṃ paścād dhṛdayaśoṣiṇīm
05,058.018 vāsudeva uvāca
05,058.018a saṃjayedaṃ vaco brūyā dhṛtarāṣṭraṃ manīṣiṇam
05,058.018c śṛṇvataḥ kurumukhyasya droṇasyāpi ca śṛṇvataḥ
05,058.018d*0351_01 āvayor vacanāt sūta jyeṣṭhān apy abhivādayan
05,058.018d*0351_02 yavīyasaś ca kuśalaṃ paścāt pṛṣṭvaivam uttaram
05,058.019a yajadhvaṃ vipulair yajñair viprebhyo datta dakṣiṇāḥ
05,058.019c putrair dāraiś ca modadhvaṃ mahad vo bhayam āgatam
05,058.020a arthāṃs tyajata pātrebhyaḥ sutān prāpnuta kāmajān
05,058.020c priyaṃ priyebhyaś carata rājā hi tvarate jaye
05,058.021a ṛṇam etat pravṛddhaṃ me hṛdayān nāpasarpati
05,058.021c yad govindeti cukrośa kṛṣṇā māṃ dūravāsinam
05,058.022a tejomayaṃ durādharṣaṃ gāṇḍīvaṃ yasya kārmukam
05,058.022c maddvitīyena teneha vairaṃ vaḥ savyasācinā
05,058.022d*0352_01 kṛṣṇasya tad vacaḥ śrutvā bhayaṃ māṃ mahad āviśat
05,058.022d*0352_02 tava putrasya lobhaṃ tu vartamānaṃ pramṛśyataḥ
05,058.023a maddvitīyaṃ punaḥ pārthaṃ kaḥ prārthayitum icchati
05,058.023c yo na kālaparīto vāpy api sākṣāt puraṃdaraḥ
05,058.024a bāhubhyām udvahed bhūmiṃ dahet kruddha imāḥ prajāḥ
05,058.024c pātayet tridivād devān yo 'rjunaṃ samare jayet
05,058.025a devāsuramanuṣyeṣu yakṣagandharvabhogiṣu
05,058.025c na taṃ paśyāmy ahaṃ yuddhe pāṇḍavaṃ yo 'bhyayād raṇe
05,058.026a yat tad virāṭanagare śrūyate mahad adbhutam
05,058.026c ekasya ca bahūnāṃ ca paryāptaṃ tan nidarśanam
05,058.027a ekena pāṇḍuputreṇa virāṭanagare yadā
05,058.027c bhagnāḥ palāyanta diśaḥ paryāptaṃ tan nidarśanam
05,058.028a balaṃ vīryaṃ ca tejaś ca śīghratā laghuhastatā
05,058.028c aviṣādaś ca dhairyaṃ ca pārthān nānyatra vidyate
05,058.029 saṃjaya uvāca
05,058.029a ity abravīd dhṛṣīkeśaḥ pārtham uddharṣayan girā
05,058.029c garjan samayavarṣīva gagane pākaśāsanaḥ
05,058.030a keśavasya vacaḥ śrutvā kirīṭī śvetavāhanaḥ
05,058.030c arjunas tan mahad vākyam abravīl lomaharṣaṇam
05,059.001 vaiśaṃpāyana uvāca
05,059.001a saṃjayasya vacaḥ śrutvā prajñācakṣur nareśvaraḥ
05,059.001c tataḥ saṃkhyātum ārebhe tad vaco guṇadoṣataḥ
05,059.002a prasaṃkhyāya ca saukṣmyeṇa guṇadoṣān vicakṣaṇaḥ
05,059.002c yathāvan matitattvena jayakāmaḥ sutān prati
05,059.003a balābale viniścitya yāthātathyena buddhimān
05,059.003b*0353_01 yadā tu mene bhūyiṣṭhaṃ tad vaco guṇadoṣataḥ
05,059.003b*0353_02 punar eva kurūṇāṃ ca pāṇḍavānāṃ ca buddhimān
05,059.003c śaktiṃ saṃkhyātum ārebhe tadā vai manujādhipaḥ
05,059.004a devamānuṣayoḥ śaktyā tejasā caiva pāṇḍavān
05,059.004c kurūñ śaktyālpatarayā duryodhanam athābravīt
05,059.005a duryodhaneyaṃ cintā me śaśvan nāpy upaśāmyati
05,059.005b*0354_01 īdṛśe 'bhiniviṣṭasya pṛthivīkṣayakārake
05,059.005b*0354_02 adharme cāyaśasye ca kārye mahati dāruṇe
05,059.005b*0354_03 pāṇḍavair vigrahas tāta sarvathā taṃ na rocaye
05,059.005c satyaṃ hy etad ahaṃ manye pratyakṣaṃ nānumānataḥ
05,059.006a ātmajeṣu paraṃ snehaṃ sarvabhūtāni kurvate
05,059.006c priyāṇi caiṣāṃ kurvanti yathāśakti hitāni ca
05,059.007a evam evopakartṝṇāṃ prāyaśo lakṣayāmahe
05,059.007c icchanti bahulaṃ santaḥ pratikartuṃ mahat priyam
05,059.008a agniḥ sācivyakartā syāt khāṇḍave tat kṛtaṃ smaran
05,059.008c arjunasyātibhīme 'smin kurupāṇḍusamāgame
05,059.009a jātagṛdhyābhipannāś ca pāṇḍavānām anekaśaḥ
05,059.009c dharmādayo bhaviṣyanti samāhūtā divaukasaḥ
05,059.010a bhīṣmadroṇakṛpādīnāṃ bhayād aśanisaṃmitam
05,059.010c rirakṣiṣantaḥ saṃrambhaṃ gamiṣyantīti me matiḥ
05,059.011a te devasahitāḥ pārthā na śakyāḥ prativīkṣitum
05,059.011c mānuṣeṇa naravyāghrā vīryavanto 'strapāragāḥ
05,059.012a durāsadaṃ yasya divyaṃ gāṇḍīvaṃ dhanur uttamam
05,059.012c vāruṇau cākṣayau divyau śarapūrṇau maheṣudhī
05,059.013a vānaraś ca dhvajo divyo niḥsaṅgo dhūmavad gatiḥ
05,059.013c rathaś ca caturantāyāṃ yasya nāsti samas tviṣā
05,059.014a mahāmeghanibhaś cāpi nirghoṣaḥ śrūyate janaiḥ
05,059.014c mahāśanisamaḥ śabdaḥ śātravāṇāṃ bhayaṃkaraḥ
05,059.015a yaṃ cātimānuṣaṃ vīrye kṛtsno loko vyavasyati
05,059.015c devānām api jetāraṃ yaṃ viduḥ pārthivā raṇe
05,059.016a śatāni pañca caiveṣūn udvapann iva dṛśyate
05,059.016c nimeṣāntaramātreṇa muñcan dūraṃ ca pātayan
05,059.017a yam āha bhīṣmo droṇaś ca kṛpo drauṇis tathaiva ca
05,059.017c madrarājas tathā śalyo madhyasthā ye ca mānavāḥ
05,059.018a yuddhāyāvasthitaṃ pārthaṃ pārthivair atimānuṣaiḥ
05,059.018c aśakyaṃ rathaśārdūlaṃ parājetum ariṃdamam
05,059.019a kṣipaty ekena vegena pañca bāṇaśatāni yaḥ
05,059.019c sadṛśaṃ bāhuvīryeṇa kārtavīryasya pāṇḍavam
05,059.020a tam arjunaṃ maheṣvāsaṃ mahendropendrarakṣitam
05,059.020c nighnantam iva paśyāmi vimarde 'smin mahāmṛdhe
05,059.021a ity evaṃ cintayan kṛtsnam ahorātrāṇi bhārata
05,059.021c anidro niḥsukhaś cāsmi kurūṇāṃ śamacintayā
05,059.022a kṣayodayo 'yaṃ sumahān kurūṇāṃ pratyupasthitaḥ
05,059.022c asya cet kalahasyāntaḥ śamād anyo na vidyate
05,059.023a śamo me rocate nityaṃ pārthais tāta na vigrahaḥ
05,059.023c kurubhyo hi sadā manye pāṇḍavāñ śaktimattarān
05,060.001 vaiśaṃpāyana uvāca
05,060.001a pitur etad vacaḥ śrutvā dhārtarāṣṭro 'tyamarṣaṇaḥ
05,060.001c ādhāya vipulaṃ krodhaṃ punar evedam abravīt
05,060.002a aśakyā devasacivāḥ pārthāḥ syur iti yad bhavān
05,060.002c manyate tadbhayaṃ vyetu bhavato rājasattama
05,060.003a akāmadveṣasaṃyogād drohāl lobhāc ca bhārata
05,060.003c upekṣayā ca bhāvānāṃ devā devatvam āpnuvan
05,060.004a iti dvaipāyano vyāso nāradaś ca mahātapāḥ
05,060.004c jāmadagnyaś ca rāmo naḥ kathām akathayat purā
05,060.005a naiva mānuṣavad devāḥ pravartante kadā cana
05,060.005c kāmāl lobhād anukrośād dveṣāc ca bharatarṣabha
05,060.006a yadi hy agniś ca vāyuś ca dharma indro 'śvināv api
05,060.006c kāmayogāt pravarteran na pārthā duḥkham āpnuyuḥ
05,060.007a tasmān na bhavatā cintā kāryaiṣā syāt kadā cana
05,060.007c daiveṣv apekṣakā hy ete śaśvad bhāveṣu bhārata
05,060.008a atha cet kāmasaṃyogād dveṣāl lobhāc ca lakṣyate
05,060.008c deveṣu devaprāmāṇyaṃ naiva tad vikramiṣyati
05,060.009a mayābhimantritaḥ śaśvaj jātavedāḥ praśaṃsati
05,060.009c didhakṣuḥ sakalāṃl lokān parikṣipya samantataḥ
05,060.010a yad vā paramakaṃ tejo yena yuktā divaukasaḥ
05,060.010c mamāpy anupamaṃ bhūyo devebhyo viddhi bhārata
05,060.011a pradīryamāṇāṃ vasudhāṃ girīṇāṃ śikharāṇi ca
05,060.011c lokasya paśyato rājan sthāpayāmy abhimantraṇāt
05,060.012a cetanācetanasyāsya jaṅgamasthāvarasya ca
05,060.012c vināśāya samutpannaṃ mahāghoraṃ mahāsvanam
05,060.013a aśmavarṣaṃ ca vāyuṃ ca śamayāmīha nityaśaḥ
05,060.013c jagataḥ paśyato 'bhīkṣṇaṃ bhūtānām anukampayā
05,060.014a stambhitāsv apsu gacchanti mayā rathapadātayaḥ
05,060.014c devāsurāṇāṃ bhāvānām aham ekaḥ pravartitā
05,060.015a akṣauhiṇībhir yān deśān yāmi kāryeṇa kena cit
05,060.015c tatrāpo me pravartante yatra yatrābhikāmaye
05,060.016a bhayāni viṣaye rājan vyālādīni na santi me
05,060.016c mattaḥ suptāni bhūtāni na hiṃsanti bhayaṃkarāḥ
05,060.017a nikāmavarṣī parjanyo rājan viṣayavāsinām
05,060.017c dharmiṣṭhāś ca prajāḥ sarvā ītayaś ca na santi me
05,060.018a aśvināv atha vāyvagnī marudbhiḥ saha vṛtrahā
05,060.018c dharmaś caiva mayā dviṣṭān notsahante 'bhirakṣitum
05,060.019a yadi hy ete samarthāḥ syur maddviṣas trātum ojasā
05,060.019c na sma trayodaśa samāḥ pārthā duḥkham avāpnuyuḥ
05,060.020a naiva devā na gandharvā nāsurā na ca rākṣasāḥ
05,060.020c śaktās trātuṃ mayā dviṣṭaṃ satyam etad bravīmi te
05,060.021a yad abhidhyāmy ahaṃ śaśvac chubhaṃ vā yadi vāśubham
05,060.021c naitad vipannapūrvaṃ me mitreṣv ariṣu cobhayoḥ
05,060.022a bhaviṣyatīdam iti vā yad bravīmi paraṃtapa
05,060.022c nānyathā bhūtapūrvaṃ tat satyavāg iti māṃ viduḥ
05,060.023a lokasākṣikam etan me māhātmyaṃ dikṣu viśrutam
05,060.023c āśvāsanārthaṃ bhavataḥ proktaṃ na ślāghayā nṛpa
05,060.024a na hy ahaṃ ślāghano rājan bhūtapūrvaḥ kadā cana
05,060.024c asad ācaritaṃ hy etad yad ātmānaṃ praśaṃsati
05,060.025a pāṇḍavāṃś caiva matsyāṃś ca pāñcālān kekayaiḥ saha
05,060.025c sātyakiṃ vāsudevaṃ ca śrotāsi vijitān mayā
05,060.026a saritaḥ sāgaraṃ prāpya yathā naśyanti sarvaśaḥ
05,060.026c tathaiva te vinaṅkṣyanti mām āsādya sahānvayāḥ
05,060.027a parā buddhiḥ paraṃ tejo vīryaṃ ca paramaṃ mayi
05,060.027c parā vidyā paro yogo mama tebhyo viśiṣyate
05,060.028a pitāmahaś ca droṇaś ca kṛpaḥ śalyaḥ śalas tathā
05,060.028c astreṣu yat prajānanti sarvaṃ tan mayi vidyate
05,060.029a ity uktvā saṃjayaṃ bhūyaḥ paryapṛcchata bhārata
05,060.029c jñātvā yuyutsuḥ kāryāṇi prāptakālam ariṃdama
05,061.001 vaiśaṃpāyana uvāca
05,061.001a tathā tu pṛcchantam atīva pārthān; vaicitravīryaṃ tam acintayitvā
05,061.001c uvāca karṇo dhṛtarāṣṭraputraṃ; praharṣayan saṃsadi kauravāṇām
05,061.002a mithyā pratijñāya mayā yad astraṃ; rāmād dhṛtaṃ brahmapuraṃ purastāt
05,061.002c vijñāya tenāsmi tadaivam uktas; tavāntakāle 'pratibhāsyatīti
05,061.003a mahāparādhe hy api saṃnatena; maharṣiṇāhaṃ guruṇā ca śaptaḥ
05,061.003c śaktaḥ pradagdhuṃ hy api tigmatejāḥ; sasāgarām apy avaniṃ maharṣiḥ
05,061.004a prasāditaṃ hy asya mayā mano 'bhūc; chuśrūṣayā svena ca pauruṣeṇa
05,061.004c tatas tad astraṃ mama sāvaśeṣaṃ; tasmāt samartho 'smi mamaiṣa bhāraḥ
05,061.005a nimeṣamātraṃ tam ṛṣiprasādam; avāpya pāñcālakarūṣamatsyān
05,061.005c nihatya pārthāṃś ca saputrapautrāṃl; lokān ahaṃ śastrajitān prapatsye
05,061.006a pitāmahas tiṣṭhatu te samīpe; droṇaś ca sarve ca narendramukhyāḥ
05,061.006c yathāpradhānena balena yātvā; pārthān haniṣyāmi mamaiṣa bhāraḥ
05,061.007a evaṃ bruvāṇaṃ tam uvāca bhīṣmaḥ; kiṃ katthase kālaparītabuddhe
05,061.007c na karṇa jānāsi yathā pradhāne; hate hatāḥ syur dhṛtarāṣṭraputrāḥ
05,061.008a yat khāṇḍavaṃ dāhayatā kṛtaṃ hi; kṛṣṇadvitīyena dhanaṃjayena
05,061.008c śrutvaiva tat karma niyantum ātmā; śakyas tvayā vai saha bāndhavena
05,061.009a yāṃ cāpi śaktiṃ tridaśādhipas te; dadau mahātmā bhagavān mahendraḥ
05,061.009c bhasmīkṛtāṃ tāṃ patitāṃ viśīrṇāṃ; cakrāhatāṃ drakṣyasi keśavena
05,061.010a yas te śaraḥ sarpamukho vibhāti; sadāgryamālyair mahitaḥ prayatnāt
05,061.010c sa pāṇḍuputrābhihataḥ śaraughaiḥ; saha tvayā yāsyati karṇa nāśam
05,061.011a bāṇasya bhaumasya ca karṇa hantā; kirīṭinaṃ rakṣati vāsudevaḥ
05,061.011c yas tvādṛśānāṃ ca garīyasāṃ ca; hantā ripūṇāṃ tumule pragāḍhe
05,061.012 karṇa uvāca
05,061.012a asaṃśayaṃ vṛṣṇipatir yathoktas; tathā ca bhūyaś ca tato mahātmā
05,061.012c ahaṃ yad uktaḥ paruṣaṃ tu kiṃ cit; pitāmahas tasya phalaṃ śṛṇotu
05,061.013a nyasyāmi śastrāṇi na jātu saṃkhye; pitāmaho drakṣyati māṃ sabhāyām
05,061.013c tvayi praśānte tu mama prabhāvaṃ; drakṣyanti sarve bhuvi bhūmipālāḥ
05,061.014 vaiśaṃpāyana uvāca
05,061.014a ity evam uktvā sa mahādhanuṣmān; hitvā sabhāṃ svaṃ bhavanaṃ jagāma
05,061.014c bhīṣmas tu duryodhanam eva rājan; madhye kurūṇāṃ prahasann uvāca
05,061.015a satyapratijñaḥ kila sūtaputras; tathā sa bhāraṃ viṣaheta kasmāt
05,061.015c vyūhaṃ prativyūhya śirāṃsi bhittvā; lokakṣayaṃ paśyata bhīmasenāt
05,061.016a āvantyakāliṅgajayadratheṣu; vedidhvaje tiṣṭhati bāhlike ca
05,061.016c ahaṃ haniṣyāmi sadā pareṣāṃ; sahasraśaś cāyutaśaś ca yodhān
05,061.017a yadaiva rāme bhagavaty anindye; brahma bruvāṇaḥ kṛtavāṃs tad astram
05,061.017c tadaiva dharmaś ca tapaś ca naṣṭaṃ; vaikartanasyādhamapūruṣasya
05,061.018a athoktavākye nṛpatau tu bhīṣme; nikṣipya śastrāṇi gate ca karṇe
05,061.018c vaicitravīryasya suto 'lpabuddhir; duryodhanaḥ śāṃtanavaṃ babhāṣe
05,062.001 duryodhana uvāca
05,062.001a sadṛśānāṃ manuṣyeṣu sarveṣāṃ tulyajanmanām
05,062.001c katham ekāntatas teṣāṃ pārthānāṃ manyase jayam
05,062.001d*0355_01 vayaṃ ca te 'pi tulyā vai vīryeṇa ca parākramaiḥ
05,062.001d*0355_02 samena vayasā caiva prātibhena śrutena ca
05,062.001d*0355_03 astreṇa yodhayugyāsu śīghratve kauśale tathā
05,062.002a sarve sma samajātīyāḥ sarve mānuṣayonayaḥ
05,062.002c pitāmaha vijānīṣe pārtheṣu vijayaṃ katham
05,062.003a nāhaṃ bhavati na droṇe na kṛpe na ca bāhlike
05,062.003c anyeṣu ca narendreṣu parākramya samārabhe
05,062.004a ahaṃ vaikartanaḥ karṇo bhrātā duḥśāsanaś ca me
05,062.004c pāṇḍavān samare pañca haniṣyāmaḥ śitaiḥ śaraiḥ
05,062.005a tato rājan mahāyajñair vividhair bhūridakṣiṇaiḥ
05,062.005c brāhmaṇāṃs tarpayiṣyāmi gobhir aśvair dhanena ca
05,062.005d*0356_01 sukhāny avāpya sahitāḥ kṛtvā karma suduṣkaram
05,062.005d*0356_02 visrabdhāḥ svargam eṣyāmaḥ kāle prāpte gatajvarāḥ
05,062.005d*0356_03 athābravīn mahārājo dhṛtarāṣṭraḥ sudurmanāḥ
05,062.005d*0356_04 viduraṃ viduṣāṃ śreṣṭhaṃ sarvapārthivasaṃnidhau
05,062.005d*0356_05 mohito mṛtyupāśena kālasya vaśam āgataḥ
05,062.005d*0356_06 tāta karṇena sahitaḥ putro duryodhano mama
05,062.005d@003_0001 yadā parikariṣyanti aiṇeyān iva tantunā
05,062.005d@003_0002 ataritrān iva jale bāhubhir māmakā raṇe
05,062.005d@003_0003 paśyantas te parāṃs tatra rathanāgasamākulān
05,062.005d@003_0004 vidura uvāca
05,062.005d@003_0004 tadā darpaṃ vimokṣyanti pāṇḍavāḥ sa ca keśavaḥ
05,062.005d@003_0005 iha niḥśreyasaṃ prāhur vṛddhā niścitadarśinaḥ
05,062.005d@003_0006 brāhmaṇasya viśeṣeṇa damo dharmaḥ sanātanaḥ
05,062.005d@003_0007 tasya dānaṃ kṣamā siddhir yathāvad upapadyate
05,062.005d@003_0008 damo dānaṃ tapo jñānam adhītaṃ cānuvartate
05,062.005d@003_0009 damas tejo vardhayati pavitraṃ dama uttamam
05,062.005d@003_0010 vipāpmā vṛddhatejās tu puruṣo vindate mahat
05,062.005d@003_0011 kravyādbhya iva bhūtānām adāntebhyaḥ sadā bhayam
05,062.005d@003_0012 teṣāṃ ca pratiṣedhārthaṃ kṣatraṃ sṛṣṭaṃ svayaṃbhuvā
05,062.005d@003_0013 āśrameṣu caturṣv āhur damam evottamaṃ vratam
05,062.005d@003_0014 tasya liṅgaṃ pravakṣyāmi yeṣāṃ samudayo damaḥ
05,062.005d@003_0015 kṣamā dhṛtir ahiṃsā ca samatā satyam ārjavam
05,062.005d@003_0016 indriyābhijayo dhairyaṃ mārdavaṃ hrīr acāpalam
05,062.005d@003_0017 akārpaṇyam asaṃrambhaḥ saṃtoṣaḥ śraddadhānatā
05,062.005d@003_0018 etāni yasya rājendra sa dāntaḥ puruṣaḥ smṛtaḥ
05,062.005d@003_0019 kāmo lobhaś ca darpaś ca manyur nidrā vikatthanam
05,062.005d@003_0020 māna īrṣyā ca śokaś ca naitad dānto niṣevate
05,062.005d@003_0021 ajihmam aśaṭhaṃ śuddham etad dāntasya lakṣaṇam
05,062.005d@003_0022 alolupas tathālpepsuḥ kāmānām avicintitā
05,062.005d@003_0023 samudrakalpaḥ puruṣaḥ sa dāntaḥ parikīrtitaḥ
05,062.005d@003_0024 suvṛttaḥ śīlasaṃpannaḥ prasannātmātmavid budhaḥ
05,062.005d@003_0025 prāpyeha loke saṃmānaṃ sugatiṃ pretya gacchati
05,062.005d@003_0026 abhayaṃ yasya bhūtebhyaḥ sarveṣām abhayaṃ yataḥ
05,062.005d@003_0027 sa vai pariṇataprajñaḥ prakhyāto manujottamaḥ
05,062.005d@003_0028 sarvabhūtahito maitras tasmān nodvijate janaḥ
05,062.005d@003_0029 samudra iva gambhīraḥ prajñātṛptaḥ praśāmyati
05,062.005d@003_0030 karmaṇācaritaṃ pūrvaṃ sadbhir ācaritaṃ ca yat
05,062.005d@003_0031 tad evāsthāya modante dāntāḥ śamaparāyaṇāḥ
05,062.005d@003_0032 naiṣkarmyaṃ vā samāsthāya jñānatṛpto jitendriyaḥ
05,062.005d@003_0033 kālākāṅkṣī caraṃl loke brahmabhūyāya kalpate
05,062.005d@003_0034 śakunīnām ivākāśe padaṃ naivopalabhyate
05,062.005d@003_0035 evaṃ prajñānatṛptasya muner vartma na dṛśyate
05,062.005d@003_0036 utsṛjya vā gṛhān yas tu mokṣam evābhimanyate
05,062.005d@003_0037 lokās tejomayās tasya kalpante śāśvatā divi
05,062.006 vidura uvāca
05,062.006a śakunīnām ihārthāya pāśaṃ bhūmāv ayojayat
05,062.006c kaś cic chākunikas tāta pūrveṣām iti śuśruma
05,062.007a tasmin dvau śakunau baddhau yugapat samapauruṣau
05,062.007c tāv upādāya taṃ pāśaṃ jagmatuḥ khacarāv ubhau
05,062.008a tau vihāyasam ākrāntau dṛṣṭvā śākunikas tadā
05,062.008c anvadhāvad anirviṇṇo yena yena sma gacchataḥ
05,062.009a tathā tam anudhāvantaṃ mṛgayuṃ śakunārthinam
05,062.009c āśramastho muniḥ kaś cid dadarśātha kṛtāhnikaḥ
05,062.010a tāv antarikṣagau śīghram anuyāntaṃ mahīcaram
05,062.010c ślokenānena kauravya papraccha sa munis tadā
05,062.011a vicitram idam āścaryaṃ mṛgahan pratibhāti me
05,062.011c plavamānau hi khacarau padātir anudhāvasi
05,062.012 śākunika uvāca
05,062.012a pāśam ekam ubhāv etau sahitau harato mama
05,062.012c yatra vai vivadiṣyete tatra me vaśam eṣyataḥ
05,062.013 vidura uvāca
05,062.013a tau vivādam anuprāptau śakunau mṛtyusaṃdhitau
05,062.013c vigṛhya ca sudurbuddhī pṛthivyāṃ saṃnipetatuḥ
05,062.014a tau yudhyamānau saṃrabdhau mṛtyupāśavaśānugau
05,062.014c upasṛtyāparijñāto jagrāha mṛgayus tadā
05,062.015a evaṃ ye jñātayo 'rtheṣu mitho gacchanti vigraham
05,062.015c te 'mitravaśam āyānti śakunāv iva vigrahāt
05,062.016a saṃbhojanaṃ saṃkathanaṃ saṃpraśno 'tha samāgamaḥ
05,062.016c etāni jñātikāryāṇi na virodhaḥ kadā cana
05,062.017a yasmin kāle sumanasaḥ sarve vṛddhān upāsate
05,062.017c siṃhaguptam ivāraṇyam apradhṛṣyā bhavanti te
05,062.018a ye 'rthaṃ saṃtatam āsādya dīnā iva samāsate
05,062.018c śriyaṃ te saṃprayacchanti dviṣadbhyo bharatarṣabha
05,062.019a dhūmāyante vyapetāni jvalanti sahitāni ca
05,062.019c dhṛtarāṣṭrolmukānīva jñātayo bharatarṣabha
05,062.020a idam anyat pravakṣyāmi yathā dṛṣṭaṃ girau mayā
05,062.020c śrutvā tad api kauravya yathā śreyas tathā kuru
05,062.021a vayaṃ kirātaiḥ sahitā gacchāmo girim uttaram
05,062.021c brāhmaṇair devakalpaiś ca vidyājambhakavātikaiḥ
05,062.022a kuñjabhūtaṃ giriṃ sarvam abhito gandhamādanam
05,062.022c dīpyamānauṣadhigaṇaṃ siddhagandharvasevitam
05,062.023a tatra paśyāmahe sarve madhu pītam amākṣikam
05,062.023c maruprapāte viṣame niviṣṭaṃ kumbhasaṃmitam
05,062.024a āśīviṣai rakṣyamāṇaṃ kuberadayitaṃ bhṛśam
05,062.024c yat prāśya puruṣo martyo amaratvaṃ nigacchati
05,062.025a acakṣur labhate cakṣur vṛddho bhavati vai yuvā
05,062.025c iti te kathayanti sma brāhmaṇā jambhasādhakāḥ
05,062.026a tataḥ kirātās tad dṛṣṭvā prārthayanto mahīpate
05,062.026c vineśur viṣame tasmin sasarpe girigahvare
05,062.026d*0357_01 āśābaddhāḥ patanti sma sarva eva gatāsavaḥ
05,062.027a tathaiva tava putro 'yaṃ pṛthivīm eka icchati
05,062.027c madhu paśyati saṃmohāt prapātaṃ nānupaśyati
05,062.028a duryodhano yoddhumanāḥ samare savyasācinā
05,062.028c na ca paśyāmi tejo 'sya vikramaṃ vā tathāvidham
05,062.029a ekena ratham āsthāya pṛthivī yena nirjitā
05,062.029b*0358_01 bhīṣmadroṇaprabhṛtayaḥ saṃtrastāḥ sādhuyāyinaḥ
05,062.029b*0358_02 virāṭanagare bhagnāḥ kiṃ tatra tava dṛśyatām
05,062.029c pratīkṣamāṇo yo vīraḥ kṣamate vīkṣitaṃ tava
05,062.030a drupado matsyarājaś ca saṃkruddhaś ca dhanaṃjayaḥ
05,062.030c na śeṣayeyuḥ samare vāyuyuktā ivāgnayaḥ
05,062.031a aṅke kuruṣva rājānaṃ dhṛtarāṣṭra yudhiṣṭhiram
05,062.031c yudhyator hi dvayor yuddhe naikāntena bhavej jayaḥ
05,063.001 dhṛtarāṣṭra uvāca
05,063.001a duryodhana vijānīhi yat tvāṃ vakṣyāmi putraka
05,063.001c utpathaṃ manyase mārgam anabhijña ivādhvagaḥ
05,063.002a pañcānāṃ pāṇḍuputrāṇāṃ yat tejaḥ pramimīṣasi
05,063.002c pañcānām iva bhūtānāṃ mahatāṃ sumahātmanām
05,063.003a yudhiṣṭhiraṃ hi kaunteyaṃ paraṃ dharmam ihāsthitam
05,063.003c parāṃ gatim asaṃprekṣya na tvaṃ vettum ihārhasi
05,063.004a bhīmasenaṃ ca kaunteyaṃ yasya nāsti samo bale
05,063.004c raṇāntakaṃ tarkayase mahāvātam iva drumaḥ
05,063.005a sarvaśastrabhṛtāṃ śreṣṭhaṃ meruṃ śikhariṇām iva
05,063.005c yudhi gāṇḍīvadhanvānaṃ ko nu yudhyeta buddhimān
05,063.006a dhṛṣṭadyumnaś ca pāñcālyaḥ kam ivādya na śātayet
05,063.006c śatrumadhye śarān muñcan devarāḍ aśanīm iva
05,063.007a sātyakiś cāpi durdharṣaḥ saṃmato 'ndhakavṛṣṇiṣu
05,063.007c dhvaṃsayiṣyati te senāṃ pāṇḍaveyahite rataḥ
05,063.008a yaḥ punaḥ pratimānena trīṃl lokān atiricyate
05,063.008c taṃ kṛṣṇaṃ puṇḍarīkākṣaṃ ko nu yudhyeta buddhimān
05,063.009a ekato hy asya dārāś ca jñātayaś ca sabāndhavāḥ
05,063.009c ātmā ca pṛthivī ceyam ekataś ca dhanaṃjayaḥ
05,063.010a vāsudevo 'pi durdharṣo yatātmā yatra pāṇḍavaḥ
05,063.010c aviṣahyaṃ pṛthivyāpi tad balaṃ yatra keśavaḥ
05,063.011a tiṣṭha tāta satāṃ vākye suhṛdām arthavādinām
05,063.011c vṛddhaṃ śāṃtanavaṃ bhīṣmaṃ titikṣasva pitāmaham
05,063.012a māṃ ca bruvāṇaṃ śuśrūṣa kurūṇām arthavādinam
05,063.012c droṇaṃ kṛpaṃ vikarṇaṃ ca mahārājaṃ ca bāhlikam
05,063.013a ete hy api yathaivāhaṃ mantum arhasi tāṃs tathā
05,063.013c sarve dharmavido hy ete tulyasnehāś ca bhārata
05,063.014a yat tad virāṭanagare saha bhrātṛbhir agrataḥ
05,063.014c utsṛjya gāḥ susaṃtrastaṃ balaṃ te samaśīryata
05,063.015a yac caiva tasmin nagare śrūyate mahad adbhutam
05,063.015c ekasya ca bahūnāṃ ca paryāptaṃ tan nidarśanam
05,063.016a arjunas tat tathākārṣīt kiṃ punaḥ sarva eva te
05,063.016c sabhrātṝn abhijānīhi vṛttyā ca pratipādaya
05,064.001 vaiśaṃpāyana uvāca
05,064.001a evam uktvā mahāprājño dhṛtarāṣṭraḥ suyodhanam
05,064.001c punar eva mahābhāgaḥ saṃjayaṃ paryapṛcchata
05,064.002a brūhi saṃjaya yac cheṣaṃ vāsudevād anantaram
05,064.002c yad arjuna uvāca tvāṃ paraṃ kautūhalaṃ hi me
05,064.003 saṃjaya uvāca
05,064.003a vāsudevavacaḥ śrutvā kuntīputro dhanaṃjayaḥ
05,064.003c uvāca kāle durdharṣo vāsudevasya śṛṇvataḥ
05,064.004a pitāmahaṃ śāṃtanavaṃ dhṛtarāṣṭraṃ ca saṃjaya
05,064.004c droṇaṃ kṛpaṃ ca karṇaṃ ca mahārājaṃ ca bāhlikam
05,064.005a drauṇiṃ ca somadattaṃ ca śakuniṃ cāpi saubalam
05,064.005c duḥśāsanaṃ śalaṃ caiva purumitraṃ viviṃśatim
05,064.006a vikarṇaṃ citrasenaṃ ca jayatsenaṃ ca pārthivam
05,064.006c vindānuvindāv āvantyau durmukhaṃ cāpi kauravam
05,064.007a saindhavaṃ duḥsahaṃ caiva bhūriśravasam eva ca
05,064.007c bhagadattaṃ ca rājānaṃ jalasaṃdhaṃ ca pārthivam
05,064.008a ye cāpy anye pārthivās tatra yoddhuṃ; samāgatāḥ kauravāṇāṃ priyārtham
05,064.008c mumūrṣavaḥ pāṇḍavāgnau pradīpte; samānītā dhārtarāṣṭreṇa sūta
05,064.009a yathānyāyaṃ kauśalaṃ vandanaṃ ca; samāgatā madvacanena vācyāḥ
05,064.009c idaṃ brūyāḥ saṃjaya rājamadhye; suyodhanaṃ pāpakṛtāṃ pradhānam
05,064.010a amarṣaṇaṃ durmatiṃ rājaputraṃ; pāpātmānaṃ dhārtarāṣṭraṃ sulubdham
05,064.010c sarvaṃ mamaitad vacanaṃ samagraṃ; sahāmātyaṃ saṃjaya śrāvayethāḥ
05,064.011a evaṃ pratiṣṭhāpya dhanaṃjayo māṃ; tato 'rthavad dharmavac cāpi vākyam
05,064.011c provācedaṃ vāsudevaṃ samīkṣya; pārtho dhīmāṃl lohitāntāyatākṣaḥ
05,064.012a yathā śrutaṃ te vadato mahātmano; madhupravīrasya vacaḥ samāhitam
05,064.012c tathaiva vācyaṃ bhavatā hi madvacaḥ; samāgateṣu kṣitipeṣu sarvaśaḥ
05,064.013a śarāgnidhūme rathaneminādite; dhanuḥsruveṇāstrabalāpahāriṇā
05,064.013c yathā na homaḥ kriyate mahāmṛdhe; tathā sametya prayatadhvam ādṛtāḥ
05,064.014a na cet prayacchadhvam amitraghātino; yudhiṣṭhirasyāṃśam abhīpsitaṃ svakam
05,064.014c nayāmi vaḥ svāśvapadātikuñjarān; diśaṃ pitṝṇām aśivāṃ śitaiḥ śaraiḥ
05,064.015a tato 'ham āmantrya caturbhujaṃ hariṃ; dhanaṃjayaṃ caiva namasya satvaraḥ
05,064.015c javena saṃprāpta ihāmaradyute; tavāntikaṃ prāpayituṃ vaco mahat
05,065.001 vaiśaṃpāyana uvāca
05,065.001a duryodhane dhārtarāṣṭre tad vaco 'pratinandati
05,065.001c tūṣṇīṃbhūteṣu sarveṣu samuttasthur nareśvarāḥ
05,065.002a utthiteṣu mahārāja pṛthivyāṃ sarvarājasu
05,065.002c rahite saṃjayaṃ rājā paripraṣṭuṃ pracakrame
05,065.003a āśaṃsamāno vijayaṃ teṣāṃ putravaśānugaḥ
05,065.003c ātmanaś ca pareṣāṃ ca pāṇḍavānāṃ ca niścayam
05,065.004 dhṛtarāṣṭra uvāca
05,065.004a gāvalgaṇe brūhi naḥ sāraphalgu; svasenāyāṃ yāvad ihāsti kiṃ cit
05,065.004c tvaṃ pāṇḍavānāṃ nipuṇaṃ vettha sarvaṃ; kim eṣāṃ jyāyaḥ kim u teṣāṃ kanīyaḥ
05,065.005a tvam etayoḥ sāravit sarvadarśī; dharmārthayor nipuṇo niścayajñaḥ
05,065.005c sa me pṛṣṭaḥ saṃjaya brūhi sarvaṃ; yudhyamānāḥ katare 'smin na santi
05,065.006 saṃjaya uvāca
05,065.006a na tvāṃ brūyāṃ rahite jātu kiṃ cid; asūyā hi tvāṃ prasaheta rājan
05,065.006c ānayasva pitaraṃ saṃśitavrataṃ; gāṃdhārīṃ ca mahiṣīm ājamīḍha
05,065.007a tau te 'sūyāṃ vinayetāṃ narendra; dharmajñau tau nipuṇau niścayajñau
05,065.007c tayos tu tvāṃ saṃnidhau tad vadeyaṃ; kṛtsnaṃ mataṃ vāsudevārjunābhyām
05,065.008 vaiśaṃpāyana uvāca
05,065.008*0359_01 ity uktena ca gāndhārī vyāsaś cātrājagāma ha
05,065.008*0359_02 ānītau vidureṇeha sabhāṃ śīghraṃ praveśitau
05,065.008a tatas tan matam ājñāya saṃjayasyātmajasya ca
05,065.008b*0360_01 trikāladarśī bhagavān dhṛtarāṣṭraṃ mahāmuniḥ
05,065.008c abhyupetya mahāprājñaḥ kṛṣṇadvaipāyano 'bravīt
05,065.009a saṃpṛcchate dhṛtarāṣṭrāya saṃjaya; ācakṣva sarvaṃ yāvad eṣo 'nuyuṅkte
05,065.009c sarvaṃ yāvad vettha tasmin yathāvad; yāthātathyaṃ vāsudeve 'rjune ca
05,066.001 saṃjaya uvāca
05,066.001a arjuno vāsudevaś ca dhanvinau paramārcitau
05,066.001c kāmād anyatra saṃbhūtau sarvābhāvāya saṃmitau
05,066.002a dyām antaraṃ samāsthāya yathāyuktaṃ manasvinaḥ
05,066.002c cakraṃ tad vāsudevasya māyayā vartate vibho
05,066.003a sāpahnavaṃ pāṇḍaveṣu pāṇḍavānāṃ susaṃmatam
05,066.003c sārāsārabalaṃ jñātvā tat samāsena me śṛṇu
05,066.004a narakaṃ śambaraṃ caiva kaṃsaṃ caidyaṃ ca mādhavaḥ
05,066.004c jitavān ghorasaṃkāśān krīḍann iva janārdanaḥ
05,066.005a pṛthivīṃ cāntarikṣaṃ ca dyāṃ caiva puruṣottamaḥ
05,066.005c manasaiva viśiṣṭātmā nayaty ātmavaśaṃ vaśī
05,066.006a bhūyo bhūyo hi yad rājan pṛcchase pāṇḍavān prati
05,066.006c sārāsārabalaṃ jñātuṃ tan me nigadataḥ śṛṇu
05,066.007a ekato vā jagat kṛtsnam ekato vā janārdanaḥ
05,066.007c sārato jagataḥ kṛtsnād atirikto janārdanaḥ
05,066.008a bhasma kuryāj jagad idaṃ manasaiva janārdanaḥ
05,066.008c na tu kṛtsnaṃ jagac chaktaṃ bhasma kartuṃ janārdanam
05,066.009a yataḥ satyaṃ yato dharmo yato hrīr ārjavaṃ yataḥ
05,066.009c tato bhavati govindo yataḥ kṛṣṇas tato jayaḥ
05,066.010a pṛthivīṃ cāntarikṣaṃ ca divaṃ ca puruṣottamaḥ
05,066.010c viceṣṭayati bhūtātmā krīḍann iva janārdanaḥ
05,066.010d*0361_01 bhasmīkuryāj jagat sarvaṃ nimeṣeṇeti me matiḥ
05,066.010d*0362_01 yatra bhāve 'pi yad rājan pṛcchase pāṇḍavān prati
05,066.011a sa kṛtvā pāṇḍavān satraṃ lokaṃ saṃmohayann iva
05,066.011c adharmaniratān mūḍhān dagdhum icchati te sutān
05,066.012a kālacakraṃ jagaccakraṃ yugacakraṃ ca keśavaḥ
05,066.012c ātmayogena bhagavān parivartayate 'niśam
05,066.013a kālasya ca hi mṛtyoś ca jaṅgamasthāvarasya ca
05,066.013c īśate bhagavān ekaḥ satyam etad bravīmi te
05,066.014a īśann api mahāyogī sarvasya jagato hariḥ
05,066.014c karmāṇy ārabhate kartuṃ kīnāśa iva durbalaḥ
05,066.015a tena vañcayate lokān māyāyogena keśavaḥ
05,066.015c ye tam eva prapadyante na te muhyanti mānavāḥ
05,067.001 dhṛtarāṣṭra uvāca
05,067.001a kathaṃ tvaṃ mādhavaṃ vettha sarvalokamaheśvaram
05,067.001c katham enaṃ na vedāhaṃ tan mamācakṣva saṃjaya
05,067.002 saṃjaya uvāca
05,067.002a vidyā rājan na te vidyā mama vidyā na hīyate
05,067.002c vidyāhīnas tamodhvasto nābhijānāti keśavam
05,067.003a vidyayā tāta jānāmi triyugaṃ madhusūdanam
05,067.003c kartāram akṛtaṃ devaṃ bhūtānāṃ prabhavāpyayam
05,067.004 dhṛtarāṣṭra uvāca
05,067.004a gāvalgaṇe 'tra kā bhaktir yā te nityā janārdane
05,067.004c yayā tvam abhijānāsi triyugaṃ madhusūdanam
05,067.005 saṃjaya uvāca
05,067.005a māyāṃ na seve bhadraṃ te na vṛthādharmam ācare
05,067.005c śuddhabhāvaṃ gato bhaktyā śāstrād vedmi janārdanam
05,067.006 dhṛtarāṣṭra uvāca
05,067.006a duryodhana hṛṣīkeśaṃ prapadyasva janārdanam
05,067.006c āpto naḥ saṃjayas tāta śaraṇaṃ gaccha keśavam
05,067.007 duryodhana uvāca
05,067.007a bhagavān devakīputro lokaṃ cen nihaniṣyati
05,067.007c pravadann arjune sakhyaṃ nāhaṃ gacche 'dya keśavam
05,067.008 dhṛtarāṣṭra uvāca
05,067.008a avāg gāndhāri putrās te gacchaty eṣa sudurmatiḥ
05,067.008c īrṣyur durātmā mānī ca śreyasāṃ vacanātigaḥ
05,067.009 gāndhāry uvāca
05,067.009a aiśvaryakāma duṣṭātman vṛddhānāṃ śāsanātiga
05,067.009c aiśvaryajīvite hitvā pitaraṃ māṃ ca bāliśa
05,067.010a vardhayan durhṛdāṃ prītiṃ māṃ ca śokena vardhayan
05,067.010c nihato bhīmasenena smartāsi vacanaṃ pituḥ
05,067.011 vyāsa uvāca
05,067.011a dayito 'si rājan kṛṣṇasya dhṛtarāṣṭra nibodha me
05,067.011c yasya te saṃjayo dūto yas tvāṃ śreyasi yokṣyate
05,067.012a jānāty eṣa hṛṣīkeśaṃ purāṇaṃ yac ca vai navam
05,067.012c śuśrūṣamāṇam ekāgraṃ mokṣyate mahato bhayāt
05,067.013a vaicitravīrya puruṣāḥ krodhaharṣatamovṛtāḥ
05,067.013c sitā bahuvidhaiḥ pāśair ye na tuṣṭāḥ svakair dhanaiḥ
05,067.014a yamasya vaśam āyānti kāmamūḍhāḥ punaḥ punaḥ
05,067.014c andhanetrā yathaivāndhā nīyamānāḥ svakarmabhiḥ
05,067.015a eṣa ekāyanaḥ panthā yena yānti manīṣiṇaḥ
05,067.015c taṃ dṛṣṭvā mṛtyum atyeti mahāṃs tatra na sajjate
05,067.016 dhṛtarāṣṭra uvāca
05,067.016a aṅga saṃjaya me śaṃsa panthānam akutobhayam
05,067.016c yena gatvā hṛṣīkeśaṃ prāpnuyāṃ śāntim uttamām
05,067.017 saṃjaya uvāca
05,067.017a nākṛtātmā kṛtātmānaṃ jātu vidyāj janārdanam
05,067.017c ātmanas tu kriyopāyo nānyatrendriyanigrahāt
05,067.018a indriyāṇām udīrṇānāṃ kāmatyāgo 'pramādataḥ
05,067.018c apramādo 'vihiṃsā ca jñānayonir asaṃśayam
05,067.019a indriyāṇāṃ yame yatto bhava rājann atandritaḥ
05,067.019c buddhiś ca mā te cyavatu niyacchaitāṃ yatas tataḥ
05,067.020a etaj jñānaṃ vidur viprā dhruvam indriyadhāraṇam
05,067.020c etaj jñānaṃ ca panthāś ca yena yānti manīṣiṇaḥ
05,067.021a aprāpyaḥ keśavo rājann indriyair ajitair nṛbhiḥ
05,067.021c āgamādhigato yogād vaśī tattve prasīdati
05,068.001 dhṛtarāṣṭra uvāca
05,068.001a bhūyo me puṇḍarīkākṣaṃ saṃjayācakṣva pṛcchate
05,068.001c nāmakarmārthavit tāta prāpnuyāṃ puruṣottamam
05,068.002 saṃjaya uvāca
05,068.002a śrutaṃ me tasya devasya nāmanirvacanaṃ śubham
05,068.002c yāvat tatrābhijāne 'ham aprameyo hi keśavaḥ
05,068.003a vasanāt sarvabhūtānāṃ vasutvād devayonitaḥ
05,068.003c vāsudevas tato vedyo vṛṣatvād vṛṣṇir ucyate
05,068.004a maunād dhyānāc ca yogāc ca viddhi bhārata mādhavam
05,068.004c sarvatattvalayāc caiva madhuhā madhusūdanaḥ
05,068.005a kṛṣir bhūvācakaḥ śabdo ṇaś ca nirvṛtivācakaḥ
05,068.005c kṛṣṇas tadbhāvayogāc ca kṛṣṇo bhavati śāśvataḥ
05,068.006a puṇḍarīkaṃ paraṃ dhāma nityam akṣayam akṣaram
05,068.006c tadbhāvāt puṇḍarīkākṣo dasyutrāsāj janārdanaḥ
05,068.007a yataḥ sattvaṃ na cyavate yac ca sattvān na hīyate
05,068.007c sattvataḥ sātvatas tasmād ārṣabhād vṛṣabhekṣaṇaḥ
05,068.008a na jāyate janitryāṃ yad ajas tasmād anīkajit
05,068.008c devānāṃ svaprakāśatvād damād dāmodaraṃ viduḥ
05,068.009a harṣāt saukhyāt sukhaiśvaryād dhṛṣīkeśatvam aśnute
05,068.009c bāhubhyāṃ rodasī bibhran mahābāhur iti smṛtaḥ
05,068.010a adho na kṣīyate jātu yasmāt tasmād adhokṣajaḥ
05,068.010c narāṇām ayanāc cāpi tena nārāyaṇaḥ smṛtaḥ
05,068.010d*0363_01 purāṇasadanāc caiva purātana iti smṛtaḥ
05,068.010e pūraṇāt sadanāc caiva tato 'sau puruṣottamaḥ
05,068.011a asataś ca sataś caiva sarvasya prabhavāpyayāt
05,068.011b*0364_01 uddhoṣayed dharer nāma kākavat tattvacintane
05,068.011b*0364_02 caraṇāyudhavad dhyāne bakavat sarvataḥ sthitiḥ
05,068.011c sarvasya ca sadā jñānāt sarvam enaṃ pracakṣate
05,068.012a satye pratiṣṭhitaḥ kṛṣṇaḥ satyam atra pratiṣṭhitam
05,068.012c satyāt satyaṃ ca govindas tasmāt satyo 'pi nāmataḥ
05,068.013a viṣṇur vikramaṇād eva jayanāj jiṣṇur ucyate
05,068.013c śāśvatatvād anantaś ca govindo vedanād gavām
05,068.014a atattvaṃ kurute tattvaṃ tena mohayate prajāḥ
05,068.014c evaṃvidho dharmanityo bhagavān munibhiḥ saha
05,068.014e āgantā hi mahābāhur ānṛśaṃsyārtham acyutaḥ
05,069.001 dhṛtarāṣṭra uvāca
05,069.001a cakṣuṣmatāṃ vai spṛhayāmi saṃjaya; drakṣyanti ye vāsudevaṃ samīpe
05,069.001c vibhrājamānaṃ vapuṣā pareṇa; prakāśayantaṃ pradiśo diśaś ca
05,069.001d*0365_00 saṃjayaḥ
05,069.001d*0365_01 vaktā vācaṃ rājamadhye sabhāyāṃ
05,069.001d*0365_02 vṛṣṇiśreṣṭho munibhir bhrājamānaḥ
05,069.002a īrayantaṃ bhāratīṃ bhāratānām; abhyarcanīyāṃ śaṃkarīṃ sṛñjayānām
05,069.002c bubhūṣadbhir grahaṇīyām anindyāṃ; parāsūnām agrahaṇīyarūpām
05,069.003a samudyantaṃ sātvatam ekavīraṃ; praṇetāram ṛṣabhaṃ yādavānām
05,069.003c nihantāraṃ kṣobhaṇaṃ śātravāṇāṃ; muṣṇantaṃ ca dviṣatāṃ vai yaśāṃsi
05,069.004a draṣṭāro hi kuravas taṃ sametā; mahātmānaṃ śatruhaṇaṃ vareṇyam
05,069.004c bruvantaṃ vācam anṛśaṃsarūpāṃ; vṛṣṇiśreṣṭhaṃ mohayantaṃ madīyān
05,069.005a ṛṣiṃ sanātanatamaṃ vipaścitaṃ; vācaḥ samudraṃ kalaśaṃ yatīnām
05,069.005c ariṣṭanemiṃ garuḍaṃ suparṇaṃ; patiṃ prajānāṃ bhuvanasya dhāma
05,069.006a sahasraśīrṣaṃ puruṣaṃ purāṇam; anādimadhyāntam anantakīrtim
05,069.006c śukrasya dhātāram ajaṃ janitraṃ; paraṃ parebhyaḥ śaraṇaṃ prapadye
05,069.007a trailokyanirmāṇakaraṃ janitraṃ; devāsurāṇām atha nāgarakṣasām
05,069.007c narādhipānāṃ viduṣāṃ pradhānam; indrānujaṃ taṃ śaraṇaṃ prapadye
05,070.001 vaiśaṃpāyana uvāca
05,070.001*0366_00 janamejaya uvāca
05,070.001*0366_01 prayāte saṃjaye sādhau pāṇḍavān prati vai tadā
05,070.001*0366_02 kiṃ cakruḥ pāṇḍavās tatra mama pūrvapitāmahāḥ
05,070.001*0366_03 etat sarvaṃ dvijaśreṣṭha śrotum icchāmi śaṃsa me
05,070.001a saṃjaye pratiyāte tu dharmarājo yudhiṣṭhiraḥ
05,070.001b*0367_01 arjunaṃ bhīmasenaṃ ca mādrīputrau ca bhrātarau
05,070.001b*0367_02 virāṭadrupadau caiva kekayānāṃ mahāratham
05,070.001b*0367_03 abravīd upasaṃgamya śaṅkhacakragadādharam
05,070.001b*0367_04 abhiyācāmahe gatvā prayātuṃ kurusaṃsadam
05,070.001b*0367_05 yathā bhīṣmeṇa droṇena bāhlīkena ca dhīmatā
05,070.001b*0367_06 anyaiś ca kurubhiḥ sārdhaṃ na yudhyemahi saṃyuge
05,070.001b*0367_07 eṣa naḥ prathamaḥ kalpa etan naḥ śreya uttamam
05,070.001b*0367_08 evam uktvā sumanasas te 'bhijagmur janārdanam
05,070.001b*0367_09 pāṇḍavaiḥ saha rājāno marutvantam ivāmarāḥ
05,070.001b*0367_10 tathā ca duḥsahāḥ sarve sadasyaiś ca nararṣabhāḥ
05,070.001b*0368_01 janārdanaṃ samāsādya kuntīputro yudhiṣṭhiraḥ
05,070.001b*0369_01 tato yudhiṣṭhiro rājann upagamya nararṣabham
05,070.001c abhyabhāṣata dāśārham ṛṣabhaṃ sarvasātvatām
05,070.002a ayaṃ sa kālaḥ saṃprāpto mitrāṇāṃ me janārdana
05,070.002c na ca tvad anyaṃ paśyāmi yo na āpatsu tārayet
05,070.003a tvāṃ hi mādhava saṃśritya nirbhayā mohadarpitam
05,070.003c dhārtarāṣṭraṃ sahāmātyaṃ svam aṃśam anuyuñjmahe
05,070.004a yathā hi sarvāsv āpatsu pāsi vṛṣṇīn ariṃdama
05,070.004c tathā te pāṇḍavā rakṣyāḥ pāhy asmān mahato bhayāt
05,070.005 bhagavān uvāca
05,070.005a ayam asmi mahābāho brūhi yat te vivakṣitam
05,070.005c kariṣyāmi hi tat sarvaṃ yat tvaṃ vakṣyasi bhārata
05,070.006 yudhiṣṭhira uvāca
05,070.006*0370_01 mṛdupūrvaṃ sāmamiśraṃ sāntvam ugraṃ ca mādhava
05,070.006*0370_02 na tu tan nyāyam āsthāya garhitāś ca tato vayam
05,070.006a śrutaṃ te dhṛtarāṣṭrasya saputrasya cikīrṣitam
05,070.006c etad dhi sakalaṃ kṛṣṇa saṃjayo māṃ yad abravīt
05,070.007a tan mataṃ dhṛtarāṣṭrasya so 'syātmā vivṛtāntaraḥ
05,070.007c yathoktaṃ dūta ācaṣṭe vadhyaḥ syād anyathā bruvan
05,070.008a apradānena rājyasya śāntim asmāsu mārgati
05,070.008c lubdhaḥ pāpena manasā carann asamam ātmanaḥ
05,070.009a yat tad dvādaśa varṣāṇi vane nirvyuṣitā vayam
05,070.009c chadmanā śaradaṃ caikāṃ dhṛtarāṣṭrasya śāsanāt
05,070.010a sthātā naḥ samaye tasmin dhṛtarāṣṭra iti prabho
05,070.010c nāhāsma samayaṃ kṛṣṇa tad dhi no brāhmaṇā viduḥ
05,070.011a vṛddho rājā dhṛtarāṣṭraḥ svadharmaṃ nānupaśyati
05,070.011c paśyan vā putragṛddhitvān mandasyānveti śāsanam
05,070.012a suyodhanamate tiṣṭhan rājāsmāsu janārdana
05,070.012c mithyā carati lubdhaḥ saṃś caran priyam ivātmanaḥ
05,070.013a ito duḥkhataraṃ kiṃ nu yatrāhaṃ mātaraṃ tataḥ
05,070.013c saṃvidhātuṃ na śaknomi mitrāṇāṃ vā janārdana
05,070.014a kāśibhiś cedipāñcālair matsyaiś ca madhusūdana
05,070.014c bhavatā caiva nāthena pañca grāmā vṛtā mayā
05,070.015a kuśasthalaṃ vṛkasthalam āsandī vāraṇāvatam
05,070.015c avasānaṃ ca govinda kiṃ cid evātra pañcamam
05,070.016a pañca nas tāta dīyantāṃ grāmā vā nagarāṇi vā
05,070.016c vasema sahitā yeṣu mā ca no bharatā naśan
05,070.017a na ca tān api duṣṭātmā dhārtarāṣṭro 'numanyate
05,070.017c svāmyam ātmani matvāsāv ato duḥkhataraṃ nu kim
05,070.018a kule jātasya vṛddhasya paravitteṣu gṛdhyataḥ
05,070.018c lobhaḥ prajñānam āhanti prajñā hanti hatā hriyam
05,070.019a hrīr hatā bādhate dharmaṃ dharmo hanti hataḥ śriyam
05,070.019c śrīr hatā puruṣaṃ hanti puruṣasyāsvatā vadhaḥ
05,070.020a asvato hi nivartante jñātayaḥ suhṛdartvijaḥ
05,070.020c apuṣpād aphalād vṛkṣād yathā tāta patatriṇaḥ
05,070.021a etac ca maraṇaṃ tāta yad asmāt patitād iva
05,070.021c jñātayo vinivartante pretasattvād ivāsavaḥ
05,070.022a nātaḥ pāpīyasīṃ kāṃ cid avasthāṃ śambaro 'bravīt
05,070.022c yatra naivādya na prātar bhojanaṃ pratidṛśyate
05,070.023a dhanam āhuḥ paraṃ dharmaṃ dhane sarvaṃ pratiṣṭhitam
05,070.023c jīvanti dhanino loke mṛtā ye tv adhanā narāḥ
05,070.024a ye dhanād apakarṣanti naraṃ svabalam āśritāḥ
05,070.024c te dharmam arthaṃ kāmaṃ ca pramathnanti naraṃ ca tam
05,070.025a etām avasthāṃ prāpyaike maraṇaṃ vavrire janāḥ
05,070.025c grāmāyaike vanāyaike nāśāyaike pravavrajuḥ
05,070.026a unmādam eke puṣyanti yānty anye dviṣatāṃ vaśam
05,070.026c dāsyam eke nigacchanti pareṣām arthahetunā
05,070.027a āpad evāsya maraṇāt puruṣasya garīyasī
05,070.027c śriyo vināśas tad dhy asya nimittaṃ dharmakāmayoḥ
05,070.028a yad asya dharmyaṃ maraṇaṃ śāśvataṃ lokavartma tat
05,070.028c samantāt sarvabhūtānāṃ na tad atyeti kaś cana
05,070.029a na tathā bādhyate kṛṣṇa prakṛtyā nirdhano janaḥ
05,070.029c yathā bhadrāṃ śriyaṃ prāpya tayā hīnaḥ sukhaidhitaḥ
05,070.030a sa tadātmāparādhena saṃprāpto vyasanaṃ mahat
05,070.030c sendrān garhayate devān nātmānaṃ ca kathaṃ cana
05,070.031a na cāsmin sarvaśāstrāṇi prataranti nigarhaṇām
05,070.031c so 'bhikrudhyati bhṛtyānāṃ suhṛdaś cābhyasūyati
05,070.032a taṃ tadā manyur evaiti sa bhūyaḥ saṃpramuhyati
05,070.032c sa mohavaśam āpannaḥ krūraṃ karma niṣevate
05,070.033a pāpakarmātyayāyaiva saṃkaraṃ tena puṣyati
05,070.033c saṃkaro narakāyaiva sā kāṣṭhā pāpakarmaṇām
05,070.034a na cet prabudhyate kṛṣṇa narakāyaiva gacchati
05,070.034c tasya prabodhaḥ prajñaiva prajñācakṣur na riṣyati
05,070.035a prajñālābhe hi puruṣaḥ śāstrāṇy evānvavekṣate
05,070.035c śāstranityaḥ punar dharmaṃ tasya hrīr aṅgam uttamam
05,070.036a hrīmān hi pāpaṃ pradveṣṭi tasya śrīr abhivardhate
05,070.036c śrīmān sa yāvad bhavati tāvad bhavati pūruṣaḥ
05,070.037a dharmanityaḥ praśāntātmā kāryayogavahaḥ sadā
05,070.037c nādharme kurute buddhiṃ na ca pāpeṣu vartate
05,070.038a ahrīko vā vimūḍho vā naiva strī na punaḥ pumān
05,070.038c nāsyādhikāro dharme 'sti yathā śūdras tathaiva saḥ
05,070.039a hrīmān avati devāṃś ca pitṝn ātmānam eva ca
05,070.039c tenāmṛtatvaṃ vrajati sā kāṣṭhā puṇyakarmaṇām
05,070.040a tad idaṃ mayi te dṛṣṭaṃ pratyakṣaṃ madhusūdana
05,070.040c yathā rājyāt paribhraṣṭo vasāmi vasatīr imāḥ
05,070.041a te vayaṃ na śriyaṃ hātum alaṃ nyāyena kena cit
05,070.041c atra no yatamānānāṃ vadhaś ced api sādhu tat
05,070.042a tatra naḥ prathamaḥ kalpo yad vayaṃ te ca mādhava
05,070.042c praśāntāḥ samabhūtāś ca śriyaṃ tān aśnuvīmahi
05,070.043a tatraiṣā paramā kāṣṭhā raudrakarmakṣayodayā
05,070.043c yad vayaṃ kauravān hatvā tāni rāṣṭrāṇy aśīmahi
05,070.044a ye punaḥ syur asaṃbaddhā anāryāḥ kṛṣṇa śatravaḥ
05,070.044c teṣām apy avadhaḥ kāryaḥ kiṃ punar ye syur īdṛśāḥ
05,070.045a jñātayaś ca hi bhūyiṣṭhāḥ sahāyā guravaś ca naḥ
05,070.045c teṣāṃ vadho 'tipāpīyān kiṃ nu yuddhe 'sti śobhanam
05,070.046a pāpaḥ kṣatriyadharmo 'yaṃ vayaṃ ca kṣatrabāndhavāḥ
05,070.046c sa naḥ svadharmo 'dharmo vā vṛttir anyā vigarhitā
05,070.047a śūdraḥ karoti śuśrūṣāṃ vaiśyā vipaṇijīvinaḥ
05,070.047c vayaṃ vadhena jīvāmaḥ kapālaṃ brāhmaṇair vṛtam
05,070.048a kṣatriyaḥ kṣatriyaṃ hanti matsyo matsyena jīvati
05,070.048c śvā śvānaṃ hanti dāśārha paśya dharmo yathāgataḥ
05,070.049a yuddhe kṛṣṇa kalir nityaṃ prāṇāḥ sīdanti saṃyuge
05,070.049c balaṃ tu nītimātrāya haṭhe jayaparājayau
05,070.050a nātmacchandena bhūtānāṃ jīvitaṃ maraṇaṃ tathā
05,070.050c nāpy akāle sukhaṃ prāpyaṃ duḥkhaṃ vāpi yadūttama
05,070.051a eko hy api bahūn hanti ghnanty ekaṃ bahavo 'py uta
05,070.051c śūraṃ kāpuruṣo hanti ayaśasvī yaśasvinam
05,070.052a jayaś caivobhayor dṛṣṭa ubhayoś ca parājayaḥ
05,070.052c tathaivāpacayo dṛṣṭo vyapayāne kṣayavyayau
05,070.053a sarvathā vṛjinaṃ yuddhaṃ ko ghnan na pratihanyate
05,070.053c hatasya ca hṛṣīkeśa samau jayaparājayau
05,070.054a parājayaś ca maraṇān manye naiva viśiṣyate
05,070.054c yasya syād vijayaḥ kṛṣṇa tasyāpy apacayo dhruvam
05,070.055a antato dayitaṃ ghnanti ke cid apy apare janāḥ
05,070.055c tasyāṅga balahīnasya putrān bhrātṝn apaśyataḥ
05,070.055e nirvedo jīvite kṛṣṇa sarvataś copajāyate
05,070.056a ye hy eva vīrā hrīmanta āryāḥ karuṇavedinaḥ
05,070.056c ta eva yuddhe hanyante yavīyān mucyate janaḥ
05,070.057a hatvāpy anuśayo nityaṃ parān api janārdana
05,070.057c anubandhaś ca pāpo 'tra śeṣaś cāpy avaśiṣyate
05,070.058a śeṣo hi balam āsādya na śeṣam avaśeṣayet
05,070.058c sarvocchede ca yatate vairasyāntavidhitsayā
05,070.059a jayo vairaṃ prasṛjati duḥkham āste parājitaḥ
05,070.059c sukhaṃ praśāntaḥ svapiti hitvā jayaparājayau
05,070.060a jātavairaś ca puruṣo duḥkhaṃ svapiti nityadā
05,070.060c anirvṛtena manasā sasarpa iva veśmani
05,070.061a utsādayati yaḥ sarvaṃ yaśasā sa viyujyate
05,070.061c akīrtiṃ sarvabhūteṣu śāśvatīṃ sa niyacchati
05,070.062a na hi vairāṇi śāmyanti dīrghakālakṛtāny api
05,070.062c ākhyātāraś ca vidyante pumāṃś cotpadyate kule
05,070.063a na cāpi vairaṃ vaireṇa keśava vyupaśāmyati
05,070.063c haviṣāgnir yathā kṛṣṇa bhūya evābhivardhate
05,070.064a ato 'nyathā nāsti śāntir nityam antaram antataḥ
05,070.064c antaraṃ lipsamānānām ayaṃ doṣo nirantaraḥ
05,070.065a pauruṣeyo hi balavān ādhir hṛdayabādhanaḥ
05,070.065c tasya tyāgena vā śāntir nivṛttyā manaso 'pi vā
05,070.066a atha vā mūlaghātena dviṣatāṃ madhusūdana
05,070.066c phalanirvṛttir iddhā syāt tan nṛśaṃsataraṃ bhavet
05,070.067a yā tu tyāgena śāntiḥ syāt tad ṛte vadha eva saḥ
05,070.067c saṃśayāc ca samucchedād dviṣatām ātmanas tathā
05,070.068a na ca tyaktuṃ tad icchāmo na cecchāmaḥ kulakṣayam
05,070.068c atra yā praṇipātena śāntiḥ saiva garīyasī
05,070.069a sarvathā yatamānānām ayuddham abhikāṅkṣatām
05,070.069c sāntve pratihate yuddhaṃ prasiddham aparākramam
05,070.070a pratighātena sāntvasya dāruṇaṃ saṃpravartate
05,070.070c tac chunām iva gopāde paṇḍitair upalakṣitam
05,070.071a lāṅgūlacālanaṃ kṣveḍaḥ pratirāvo vivartanam
05,070.071c dantadarśanam ārāvas tato yuddhaṃ pravartate
05,070.072a tatra yo balavān kṛṣṇa jitvā so 'tti tad āmiṣam
05,070.072c evam eva manuṣyeṣu viśeṣo nāsti kaś cana
05,070.073a sarvathā tv etad ucitaṃ durbaleṣu balīyasām
05,070.073c anādaro virodhaś ca praṇipātī hi durbalaḥ
05,070.074a pitā rājā ca vṛddhaś ca sarvathā mānam arhati
05,070.074c tasmān mānyaś ca pūjyaś ca dhṛtarāṣṭro janārdana
05,070.075a putrasnehas tu balavān dhṛtarāṣṭrasya mādhava
05,070.075c sa putravaśam āpannaḥ praṇipātaṃ prahāsyati
05,070.076a tatra kiṃ manyase kṛṣṇa prāptakālam anantaram
05,070.076c katham arthāc ca dharmāc ca na hīyemahi mādhava
05,070.077a īdṛśe hy arthakṛcchre 'smin kam anyaṃ madhusūdana
05,070.077c upasaṃpraṣṭum arhāmi tvām ṛte puruṣottama
05,070.078a priyaś ca priyakāmaś ca gatijñaḥ sarvakarmaṇām
05,070.078c ko hi kṛṣṇāsti nas tvādṛk sarvaniścayavit suhṛt
05,070.079 vaiśaṃpāyana uvāca
05,070.079a evam uktaḥ pratyuvāca dharmarājaṃ janārdanaḥ
05,070.079c ubhayor eva vām arthe yāsyāmi kurusaṃsadam
05,070.080a śamaṃ tatra labheyaṃ ced yuṣmadartham ahāpayan
05,070.080c puṇyaṃ me sumahad rājaṃś caritaṃ syān mahāphalam
05,070.081a mocayeyaṃ mṛtyupāśāt saṃrabdhān kurusṛñjayān
05,070.081c pāṇḍavān dhārtarāṣṭrāṃś ca sarvāṃ ca pṛthivīm imām
05,070.081d*0371_01 evam uktaḥ pratyuvāca dharmarājo janārdanam
05,070.081d*0371_02 bhrātṝṇāṃ samavetānāṃ sa kāle puruṣottamam
05,070.082 yudhiṣṭhira uvāca
05,070.082a na mamaitan mataṃ kṛṣṇa yat tvaṃ yāyāḥ kurūn prati
05,070.082c suyodhanaḥ sūktam api na kariṣyati te vacaḥ
05,070.082d*0372_01 suyodhanaś ca duṣṭātmā karṇaś ca sahasaubalaḥ
05,070.083a sametaṃ pārthivaṃ kṣatraṃ suyodhanavaśānugam
05,070.083c teṣāṃ madhyāvataraṇaṃ tava kṛṣṇa na rocaye
05,070.084a na hi naḥ prīṇayed dravyaṃ na devatvaṃ kutaḥ sukham
05,070.084c na ca sarvāmaraiśvaryaṃ tava rodhena mādhava
05,070.085 bhagavān uvāca
05,070.085a jānāmy etāṃ mahārāja dhārtarāṣṭrasya pāpatām
05,070.085c avācyās tu bhaviṣyāmaḥ sarvaloke mahīkṣitām
05,070.086a na cāpi mama paryāptāḥ sahitāḥ sarvapārthivāḥ
05,070.086c kruddhasya pramukhe sthātuṃ siṃhasyevetare mṛgāḥ
05,070.087a atha cet te pravarteran mayi kiṃ cid asāṃpratam
05,070.087c nirdaheyaṃ kurūn sarvān iti me dhīyate matiḥ
05,070.088a na jātu gamanaṃ tatra bhavet pārtha nirarthakam
05,070.088c arthaprāptiḥ kadā cit syād antato vāpy avācyatā
05,070.089 yudhiṣṭhira uvāca
05,070.089a yat tubhyaṃ rocate kṛṣṇa svasti prāpnuhi kauravān
05,070.089c kṛtārthaṃ svastimantaṃ tvāṃ drakṣyāmi punarāgatam
05,070.090a viṣvaksena kurūn gatvā bhāratāñ śamayeḥ prabho
05,070.090c yathā sarve sumanasaḥ saha syāmaḥ sucetasaḥ
05,070.091a bhrātā cāsi sakhā cāsi bībhatsor mama ca priyaḥ
05,070.091c sauhṛdenāviśaṅkyo 'si svasti prāpnuhi bhūtaye
05,070.092a asmān vettha parān vettha vetthārthaṃ vettha bhāṣitam
05,070.092c yad yad asmaddhitaṃ kṛṣṇa tat tad vācyaḥ suyodhanaḥ
05,070.093a yad yad dharmeṇa saṃyuktam upapadyed dhitaṃ vacaḥ
05,070.093c tat tat keśava bhāṣethāḥ sāntvaṃ vā yadi vetarat
05,071.001 bhagavān uvāca
05,071.001a saṃjayasya śrutaṃ vākyaṃ bhavataś ca śrutaṃ mayā
05,071.001c sarvaṃ jānāmy abhiprāyaṃ teṣāṃ ca bhavataś ca yaḥ
05,071.002a tava dharmāśritā buddhis teṣāṃ vairāśritā matiḥ
05,071.002c yad ayuddhena labhyeta tat te bahumataṃ bhavet
05,071.003a na ca tan naiṣṭhikaṃ karma kṣatriyasya viśāṃ pate
05,071.003c āhur āśramiṇaḥ sarve yad bhaikṣaṃ kṣatriyaś caret
05,071.004a jayo vadho vā saṃgrāme dhātrā diṣṭaḥ sanātanaḥ
05,071.004c svadharmaḥ kṣatriyasyaiṣa kārpaṇyaṃ na praśasyate
05,071.005a na hi kārpaṇyam āsthāya śakyā vṛttir yudhiṣṭhira
05,071.005c vikramasva mahābāho jahi śatrūn ariṃdama
05,071.006a atigṛddhāḥ kṛtasnehā dīrghakālaṃ sahoṣitāḥ
05,071.006c kṛtamitrāḥ kṛtabalā dhārtarāṣṭrāḥ paraṃtapa
05,071.007a na paryāyo 'sti yat sāmyaṃ tvayi kuryur viśāṃ pate
05,071.007c balavattāṃ hi manyante bhīṣmadroṇakṛpādibhiḥ
05,071.008a yāvac ca mārdavenaitān rājann upacariṣyasi
05,071.008c tāvad ete hariṣyanti tava rājyam ariṃdama
05,071.009a nānukrośān na kārpaṇyān na ca dharmārthakāraṇāt
05,071.009c alaṃ kartuṃ dhārtarāṣṭrās tava kāmam ariṃdama
05,071.010a etad eva nimittaṃ te pāṇḍavās tu yathā tvayi
05,071.010c nānvatapyanta kaupīnaṃ tāvat kṛtvāpi duṣkaram
05,071.011a pitāmahasya droṇasya vidurasya ca dhīmataḥ
05,071.011b*0373_01 brāhmaṇānāṃ ca sādhūnāṃ rājñaś ca nagarasya ca
05,071.011c paśyatāṃ kurumukhyānāṃ sarveṣām eva tattvataḥ
05,071.012a dānaśīlaṃ mṛduṃ dāntaṃ dharmakāmam anuvratam
05,071.012c yat tvām upadhinā rājan dyūtenāvañcayat tadā
05,071.012e na cāpatrapate pāpo nṛśaṃsas tena karmaṇā
05,071.013a tathāśīlasamācāre rājan mā praṇayaṃ kṛthāḥ
05,071.013c vadhyās te sarvalokasya kiṃ punas tava bhārata
05,071.014a vāgbhis tv apratirūpābhir atudat sakanīyasam
05,071.014c ślāghamānaḥ prahṛṣṭaḥ san bhāṣate bhrātṛbhiḥ saha
05,071.015a etāvat pāṇḍavānāṃ hi nāsti kiṃ cid iha svakam
05,071.015c nāmadheyaṃ ca gotraṃ ca tad apy eṣāṃ na śiṣyate
05,071.016a kālena mahatā caiṣāṃ bhaviṣyati parābhavaḥ
05,071.016c prakṛtiṃ te bhajiṣyanti naṣṭaprakṛtayo janāḥ
05,071.016d*0374_01 duḥśāsanena pāpena tadā dyūte pravartite
05,071.016d*0374_02 anāthavat tadā devī draupadī sudurātmanā
05,071.016d*0374_03 ākṛṣya keśe rudatī sabhāyāṃ rājasaṃsadi
05,071.016d*0374_04 bhīṣmadroṇapramukhato gaur iti vyāhṛtā muhuḥ
05,071.016d*0374_05 bhavatā vāritāḥ sarve bhrātaro bhīmavikramāḥ
05,071.016d*0374_06 dharmapāśanibaddhāś ca na kiṃ cit pratipedire
05,071.017a etāś cānyāś ca paruṣā vācaḥ sa samudīrayan
05,071.017c ślāghate jñātimadhye sma tvayi pravrajite vanam
05,071.018a ye tatrāsan samānītās te dṛṣṭvā tvām anāgasam
05,071.018c aśrukaṇṭhā rudantaś ca sabhāyām āsate tadā
05,071.019a na cainam abhyanandaṃs te rājāno brāhmaṇaiḥ saha
05,071.019c sarve duryodhanaṃ tatra nindanti sma sabhāsadaḥ
05,071.020a kulīnasya ca yā nindā vadhaś cāmitrakarśana
05,071.020c mahāguṇo vadho rājan na tu nindā kujīvikā
05,071.021a tadaiva nihato rājan yadaiva nirapatrapaḥ
05,071.021c ninditaś ca mahārāja pṛthivyāṃ sarvarājasu
05,071.022a īṣatkāryo vadhas tasya yasya cāritram īdṛśam
05,071.022c praskambhanapratistabdhaś chinnamūla iva drumaḥ
05,071.023a vadhyaḥ sarpa ivānāryaḥ sarvalokasya durmatiḥ
05,071.023c jahy enaṃ tvam amitraghna mā rājan vicikitsithāḥ
05,071.024a sarvathā tvatkṣamaṃ caitad rocate ca mamānagha
05,071.024c yat tvaṃ pitari bhīṣme ca praṇipātaṃ samācareḥ
05,071.025a ahaṃ tu sarvalokasya gatvā chetsyāmi saṃśayam
05,071.025c yeṣām asti dvidhābhāvo rājan duryodhanaṃ prati
05,071.026a madhye rājñām ahaṃ tatra prātipauruṣikān guṇān
05,071.026c tava saṃkīrtayiṣyāmi ye ca tasya vyatikramāḥ
05,071.027a bruvatas tatra me vākyaṃ dharmārthasahitaṃ hitam
05,071.027c niśamya pārthivāḥ sarve nānājanapadeśvarāḥ
05,071.028a tvayi saṃpratipatsyante dharmātmā satyavāg iti
05,071.028c tasmiṃś cādhigamiṣyanti yathā lobhād avartata
05,071.029a garhayiṣyāmi caivainaṃ paurajānapadeṣv api
05,071.029c vṛddhabālān upādāya cāturvarṇyasamāgame
05,071.030a śamaṃ ced yācamānas tvaṃ na dharmaṃ tatra lapsyase
05,071.030c kurūn vigarhayiṣyanti dhṛtarāṣṭraṃ ca pārthivāḥ
05,071.031a tasmiṃl lokaparityakte kiṃ kāryam avaśiṣyate
05,071.031c hate duryodhane rājan yad anyat kriyatām iti
05,071.032a yātvā cāhaṃ kurūn sarvān yuṣmadartham ahāpayan
05,071.032c yatiṣye praśamaṃ kartuṃ lakṣayiṣye ca ceṣṭitam
05,071.033a kauravāṇāṃ pravṛttiṃ ca gatvā yuddhādhikārikām
05,071.033c niśāmya vinivartiṣye jayāya tava bhārata
05,071.034a sarvathā yuddham evāham āśaṃsāmi paraiḥ saha
05,071.034c nimittāni hi sarvāṇi tathā prādurbhavanti me
05,071.035a mṛgāḥ śakuntāś ca vadanti ghoraṃ; hastyaśvamukhyeṣu niśāmukheṣu
05,071.035c ghorāṇi rūpāṇi tathaiva cāgnir; varṇān bahūn puṣyati ghorarūpān
05,071.035e manuṣyalokakṣapaṇo 'tha ghoro; no ced anuprāpta ihāntakaḥ syāt
05,071.036a śastrāṇi patraṃ kavacān rathāṃś ca; nāgān dhvajāṃś ca pratipādayitvā
05,071.036c yodhāś ca sarve kṛtaniśramās te; bhavantu hastyaśvaratheṣu yattāḥ
05,071.036e sāṃgrāmikaṃ te yad upārjanīyaṃ; sarvaṃ samagraṃ kuru tan narendra
05,071.037a duryodhano na hy alam adya dātuṃ; jīvaṃs tavaitan nṛpate kathaṃ cit
05,071.037c yat te purastād abhavat samṛddhaṃ; dyūte hṛtaṃ pāṇḍavamukhya rājyam
05,072.001 bhīmasena uvāca
05,072.001a yathā yathaiva śāntiḥ syāt kurūṇāṃ madhusūdana
05,072.001c tathā tathaiva bhāṣethā mā sma yuddhena bhīṣayeḥ
05,072.002a amarṣī nityasaṃrabdhaḥ śreyodveṣī mahāmanāḥ
05,072.002c nograṃ duryodhano vācyaḥ sāmnaivainaṃ samācareḥ
05,072.003a prakṛtyā pāpasattvaś ca tulyacetāś ca dasyubhiḥ
05,072.003c aiśvaryamadamattaś ca kṛtavairaś ca pāṇḍavaiḥ
05,072.004a adīrghadarśī niṣṭhūrī kṣeptā krūraparākramaḥ
05,072.004c dīrghamanyur aneyaś ca pāpātmā nikṛtipriyaḥ
05,072.005a mriyetāpi na bhajyeta naiva jahyāt svakaṃ matam
05,072.005c tādṛśena śamaṃ kṛṣṇa manye paramaduṣkaram
05,072.006a suhṛdām apy avācīnas tyaktadharmaḥ priyānṛtaḥ
05,072.006c pratihanty eva suhṛdāṃ vācaś caiva manāṃsi ca
05,072.007a sa manyuvaśam āpannaḥ svabhāvaṃ duṣṭam āsthitaḥ
05,072.007c svabhāvāt pāpam anveti tṛṇais tunna ivoragaḥ
05,072.008a duryodhano hi yat senaḥ sarvathā viditas tava
05,072.008c yacchīlo yatsvabhāvaś ca yadbalo yatparākramaḥ
05,072.009a purā prasannāḥ kuravaḥ sahaputrās tathā vayam
05,072.009c indrajyeṣṭhā ivābhūma modamānāḥ sabāndhavāḥ
05,072.010a duryodhanasya krodhena bhāratā madhusūdana
05,072.010c dhakṣyante śiśirāpāye vanānīva hutāśanaiḥ
05,072.011a aṣṭādaśeme rājānaḥ prakhyātā madhusūdana
05,072.011c ye samuccicchidur jñātīn suhṛdaś ca sabāndhavān
05,072.012a asurāṇāṃ samṛddhānāṃ jvalatām iva tejasā
05,072.012c paryāyakāle dharmasya prāpte balir ajāyata
05,072.013a haihayānām udāvarto nīpānāṃ janamejayaḥ
05,072.013c bahulas tālajaṅghānāṃ kṛmīṇām uddhato vasuḥ
05,072.014a ajabinduḥ suvīrāṇāṃ surāṣṭrāṇāṃ kuśarddhikaḥ
05,072.014c arkajaś ca balīhānāṃ cīnānāṃ dhautamūlakaḥ
05,072.015a hayagrīvo videhānāṃ varapraś ca mahaujasām
05,072.015c bāhuḥ sundaravegānāṃ dīptākṣāṇāṃ purūravāḥ
05,072.016a sahajaś cedimatsyānāṃ pracetānāṃ bṛhadbalaḥ
05,072.016c dhāraṇaś cendravatsānāṃ mukuṭānāṃ vigāhanaḥ
05,072.017a śamaś ca nandivegānām ity ete kulapāṃsanāḥ
05,072.017c yugānte kṛṣṇa saṃbhūtāḥ kuleṣu puruṣādhamāḥ
05,072.018a apy ayaṃ naḥ kurūṇāṃ syād yugānte kālasaṃbhṛtaḥ
05,072.018c duryodhanaḥ kulāṅgāro jaghanyaḥ pāpapūruṣaḥ
05,072.019a tasmān mṛdu śanair enaṃ brūyā dharmārthasaṃhitam
05,072.019c kāmānubandhabahulaṃ nogram ugraparākramam
05,072.020a api duryodhanaṃ kṛṣṇa sarve vayam adhaścarāḥ
05,072.020c nīcair bhūtvānuyāsyāmo mā sma no bharatā naśan
05,072.021a apy udāsīnavṛttiḥ syād yathā naḥ kurubhiḥ saha
05,072.021c vāsudeva tathā kāryaṃ na kurūn anayaḥ spṛśet
05,072.022a vācyaḥ pitāmaho vṛddho ye ca kṛṣṇa sabhāsadaḥ
05,072.022c bhrātṝṇām astu saubhrātraṃ dhārtarāṣṭraḥ praśāmyatām
05,072.023a aham etad bravīmy evaṃ rājā caiva praśaṃsati
05,072.023c arjuno naiva yuddhārthī bhūyasī hi dayārjune
05,073.001 vaiśaṃpāyana uvāca
05,073.001a etac chrutvā mahābāhuḥ keśavaḥ prahasann iva
05,073.001c abhūtapūrvaṃ bhīmasya mārdavopagataṃ vacaḥ
05,073.002a girer iva laghutvaṃ tac chītatvam iva pāvake
05,073.002c matvā rāmānujaḥ śauriḥ śārṅgadhanvā vṛkodaram
05,073.003a saṃtejayaṃs tadā vāgbhir mātariśveva pāvakam
05,073.003c uvāca bhīmam āsīnaṃ kṛpayābhipariplutam
05,073.004a tvam anyadā bhīmasena yuddham eva praśaṃsasi
05,073.004c vadhābhinandinaḥ krūrān dhārtarāṣṭrān mimardiṣuḥ
05,073.005a na ca svapiṣi jāgarṣi nyubjaḥ śeṣe paraṃtapa
05,073.005c ghorām aśāntāṃ ruśatīṃ sadā vācaṃ prabhāṣase
05,073.006a niḥśvasann agnivarṇena saṃtaptaḥ svena manyunā
05,073.006c apraśāntamanā bhīma sadhūma iva pāvakaḥ
05,073.007a ekānte niṣṭanañ śeṣe bhārārta iva durbalaḥ
05,073.007c api tvāṃ ke cid unmattaṃ manyante 'tadvido janāḥ
05,073.008a ārujya vṛkṣān nirmūlān gajaḥ paribhujann iva
05,073.008c nighnan padbhiḥ kṣitiṃ bhīma niṣṭanan paridhāvasi
05,073.009a nāsmiñ jane 'bhiramase rahaḥ kṣiyasi pāṇḍava
05,073.009c nānyaṃ niśi divā vāpi kadā cid abhinandasi
05,073.010a akasmāt smayamānaś ca rahasy āsse rudann iva
05,073.010c jānvor mūrdhānam ādhāya ciram āsse pramīlitaḥ
05,073.011a bhrukuṭiṃ ca punaḥ kurvann oṣṭhau ca vilihann iva
05,073.011c abhīkṣṇaṃ dṛśyase bhīma sarvaṃ tan manyukāritam
05,073.012a yathā purastāt savitā dṛśyate śukram uccaran
05,073.012c yathā ca paścān nirmukto dhruvaṃ paryeti raśmivān
05,073.013a tathā satyaṃ bravīmy etan nāsti tasya vyatikramaḥ
05,073.013c hantāhaṃ gadayābhyetya duryodhanam amarṣaṇam
05,073.014a iti sma madhye bhrātṝṇāṃ satyenālabhase gadām
05,073.014c tasya te praśame buddhir dhīyate 'dya paraṃtapa
05,073.015a aho yuddhapratīpāni yuddhakāla upasthite
05,073.015c paśyasīvāpratīpāni kiṃ tvāṃ bhīr bhīma vindati
05,073.016a aho pārtha nimittāni viparītāni paśyasi
05,073.016c svapnānte jāgarānte ca tasmāt praśamam icchasi
05,073.017a aho nāśaṃsase kiṃ cit puṃstvaṃ klība ivātmani
05,073.017c kaśmalenābhipanno 'si tena te vikṛtaṃ manaḥ
05,073.018a udvepate te hṛdayaṃ manas te praviṣīdati
05,073.018c ūrustambhagṛhīto 'si tasmāt praśamam icchasi
05,073.019a anityaṃ kila martyasya cittaṃ pārtha calācalam
05,073.019c vātavegapracalitā aṣṭhīlā śālmaler iva
05,073.020a tavaiṣā vikṛtā buddhir gavāṃ vāg iva mānuṣī
05,073.020c manāṃsi pāṇḍuputrāṇāṃ majjayaty aplavān iva
05,073.021a idaṃ me mahad āścaryaṃ parvatasyeva sarpaṇam
05,073.021c yadīdṛśaṃ prabhāṣethā bhīmasenāsamaṃ vacaḥ
05,073.022a sa dṛṣṭvā svāni karmāṇi kule janma ca bhārata
05,073.022c uttiṣṭhasva viṣādaṃ mā kṛthā vīra sthiro bhava
05,073.023a na caitad anurūpaṃ te yat te glānir ariṃdama
05,073.023c yad ojasā na labhate kṣatriyo na tad aśnute
05,074.001 vaiśaṃpāyana uvāca
05,074.001a tathokto vāsudevena nityamanyur amarṣaṇaḥ
05,074.001c sadaśvavat samādhāvad babhāṣe tadanantaram
05,074.002a anyathā māṃ cikīrṣantam anyathā manyase 'cyuta
05,074.002c praṇītabhāvam atyantaṃ yudhi satyaparākramam
05,074.003a vettha dāśārha sattvaṃ me dīrghakālaṃ sahoṣitaḥ
05,074.003c uta vā māṃ na jānāsi plavan hrada ivālpavaḥ
05,074.003e tasmād apratirūpābhir vāgbhir māṃ tvaṃ samarchasi
05,074.004a kathaṃ hi bhīmasenaṃ māṃ jānan kaś cana mādhava
05,074.004c brūyād apratirūpāṇi yathā māṃ vaktum arhasi
05,074.005a tasmād idaṃ pravakṣyāmi vacanaṃ vṛṣṇinandana
05,074.005c ātmanaḥ pauruṣaṃ caiva balaṃ ca na samaṃ paraiḥ
05,074.006a sarvathā nāryakarmaitat praśaṃsā svayam ātmanaḥ
05,074.006c ativādāpaviddhas tu vakṣyāmi balam ātmanaḥ
05,074.007a paśyeme rodasī kṛṣṇa yayor āsann imāḥ prajāḥ
05,074.007c acale cāpy anante ca pratiṣṭhe sarvamātarau
05,074.008a yadīme sahasā kruddhe sameyātāṃ śile iva
05,074.008c aham ete nigṛhṇīyāṃ bāhubhyāṃ sacarācare
05,074.009a paśyaitad antaraṃ bāhvor mahāparighayor iva
05,074.009c ya etat prāpya mucyeta na taṃ paśyāmi pūruṣam
05,074.010a himavāṃś ca samudraś ca vajrī ca balabhit svayam
05,074.010c mayābhipannaṃ trāyeran balam āsthāya na trayaḥ
05,074.011a yudhyeyaṃ kṣatriyān sarvān pāṇḍaveṣv ātatāyinaḥ
05,074.011c adhaḥ pādatalenaitān adhiṣṭhāsyāmi bhūtale
05,074.012a na hi tvaṃ nābhijānāsi mama vikramam acyuta
05,074.012c yathā mayā vinirjitya rājāno vaśagāḥ kṛtāḥ
05,074.013a atha cen māṃ na jānāsi sūryasyevodyataḥ prabhām
05,074.013c vigāḍhe yudhi saṃbādhe vetsyase māṃ janārdana
05,074.014a kiṃ mātyavākṣīḥ paruṣair vraṇaṃ sūcyā ivānagha
05,074.014c yathāmati bravīmy etad viddhi mām adhikaṃ tataḥ
05,074.015a draṣṭāsi yudhi saṃbādhe pravṛtte vaiśase 'hani
05,074.015c mayā praṇunnān mātaṅgān rathinaḥ sādinas tathā
05,074.016a tathā narān abhikruddhaṃ nighnantaṃ kṣatriyarṣabhān
05,074.016c draṣṭā māṃ tvaṃ ca lokaś ca vikarṣantaṃ varān varān
05,074.017a na me sīdanti majjāno na mamodvepate manaḥ
05,074.017c sarvalokād abhikruddhān na bhayaṃ vidyate mama
05,074.018a kiṃ tu sauhṛdam evaitat kṛpayā madhusūdana
05,074.018c sarvāṃs titikṣe saṃkleśān mā sma no bharatā naśan
05,075.001 bhagavān uvāca
05,075.001a bhāvaṃ jijñāsamāno 'haṃ praṇayād idam abruvam
05,075.001c na cākṣepān na pāṇḍityān na krodhān na vivakṣayā
05,075.002a vedāhaṃ tava māhātmyam uta te veda yad balam
05,075.002c uta te veda karmāṇi na tvāṃ paribhavāmy aham
05,075.003a yathā cātmani kalyāṇaṃ saṃbhāvayasi pāṇḍava
05,075.003c sahasraguṇam apy etat tvayi saṃbhāvayāmy aham
05,075.004a yādṛśe ca kule janma sarvarājābhipūjite
05,075.004c bandhubhiś ca suhṛdbhiś ca bhīma tvam asi tādṛśaḥ
05,075.005a jijñāsanto hi dharmasya saṃdigdhasya vṛkodara
05,075.005c paryāyaṃ na vyavasyanti daivamānuṣayor janāḥ
05,075.006a sa eva hetur bhūtvā hi puruṣasyārthasiddhiṣu
05,075.006c vināśe 'pi sa evāsya saṃdigdhaṃ karma pauruṣam
05,075.007a anyathā paridṛṣṭāni kavibhir doṣadarśibhiḥ
05,075.007c anyathā parivartante vegā iva nabhasvataḥ
05,075.008a sumantritaṃ sunītaṃ ca nyāyataś copapāditam
05,075.008c kṛtaṃ mānuṣyakaṃ karma daivenāpi virudhyate
05,075.009a daivam apy akṛtaṃ karma pauruṣeṇa vihanyate
05,075.009c śītam uṣṇaṃ tathā varṣaṃ kṣutpipāse ca bhārata
05,075.010a yad anyad diṣṭabhāvasya puruṣasya svayaṃkṛtam
05,075.010c tasmād anavarodhaś ca vidyate tatra lakṣaṇam
05,075.011a lokasya nānyato vṛttiḥ pāṇḍavānyatra karmaṇaḥ
05,075.011b*0375_01 bāhuśālin mahāvīrya bhīmasena vicakṣaṇa
05,075.011b*0376_01 **** **** mātrā syād avadhāraṇe
05,075.011c evaṃbuddhiḥ pravarteta phalaṃ syād ubhayānvayāt
05,075.012a ya evaṃ kṛtabuddhiḥ san karmasv eva pravartate
05,075.012c nāsiddhau vyathate tasya na siddhau harṣam aśnute
05,075.013a tatreyam arthamātrā me bhīmasena vivakṣitā
05,075.013c naikāntasiddhir mantavyā kurubhiḥ saha saṃyuge
05,075.014a nātipraṇītaraśmiḥ syāt tathā bhavati paryaye
05,075.014c viṣādam arched glāniṃ vā etadarthaṃ bravīmi te
05,075.015a śvobhūte dhṛtarāṣṭrasya samīpaṃ prāpya pāṇḍava
05,075.015c yatiṣye praśamaṃ kartuṃ yuṣmadartham ahāpayan
05,075.016a śamaṃ cet te kariṣyanti tato 'nantaṃ yaśo mama
05,075.016c bhavatāṃ ca kṛtaḥ kāmas teṣāṃ ca śreya uttamam
05,075.017a te ced abhinivekṣyanti nābhyupaiṣyanti me vacaḥ
05,075.017c kuravo yuddham evātra raudraṃ karma bhaviṣyati
05,075.018a asmin yuddhe bhīmasena tvayi bhāraḥ samāhitaḥ
05,075.018c dhūr arjunena dhāryā syād voḍhavya itaro janaḥ
05,075.019a ahaṃ hi yantā bībhatsor bhavitā saṃyuge sati
05,075.019c dhanaṃjayasyaiṣa kāmo na hi yuddhaṃ na kāmaye
05,075.020a tasmād āśaṅkamāno 'haṃ vṛkodara matiṃ tava
05,075.020c tudann aklībayā vācā tejas te samadīpayam
05,076.001 arjuna uvāca
05,076.001a uktaṃ yudhiṣṭhireṇaiva yāvad vācyaṃ janārdana
05,076.001c tava vākyaṃ tu me śrutvā pratibhāti paraṃtapa
05,076.002a naiva praśamam atra tvaṃ manyase sukaraṃ prabho
05,076.002c lobhād vā dhṛtarāṣṭrasya dainyād vā samupasthitāt
05,076.003a aphalaṃ manyase cāpi puruṣasya parākramam
05,076.003c na cāntareṇa karmāṇi pauruṣeṇa phalodayaḥ
05,076.004a tad idaṃ bhāṣitaṃ vākyaṃ tathā ca na tathaiva ca
05,076.004c na caitad evaṃ draṣṭavyam asādhyam iti kiṃ cana
05,076.005a kiṃ caitan manyase kṛcchram asmākaṃ pāpam āditaḥ
05,076.005c kurvanti teṣāṃ karmāṇi yeṣāṃ nāsti phalodayaḥ
05,076.006a saṃpādyamānaṃ samyak ca syāt karma saphalaṃ prabho
05,076.006c sa tathā kṛṣṇa vartasva yathā śarma bhavet paraiḥ
05,076.007a pāṇḍavānāṃ kurūṇāṃ ca bhavān paramakaḥ suhṛt
05,076.007c surāṇām asurāṇāṃ ca yathā vīra prajāpatiḥ
05,076.008a kurūṇāṃ pāṇḍavānāṃ ca pratipatsva nirāmayam
05,076.008c asmaddhitam anuṣṭhātuṃ na manye tava duṣkaram
05,076.009a evaṃ cet kāryatām eti kāryaṃ tava janārdana
05,076.009c gamanād evam eva tvaṃ kariṣyasi na saṃśayaḥ
05,076.010a cikīrṣitam athānyat te tasmin vīra durātmani
05,076.010c bhaviṣyati tathā sarvaṃ yathā tava cikīrṣitam
05,076.011a śarma taiḥ saha vā no 'stu tava vā yac cikīrṣitam
05,076.011c vicāryamāṇo yaḥ kāmas tava kṛṣṇa sa no guruḥ
05,076.012a na sa nārhati duṣṭātmā vadhaṃ sasutabāndhavaḥ
05,076.012c yena dharmasute dṛṣṭvā na sā śrīr upamarṣitā
05,076.013a yac cāpy apaśyatopāyaṃ dharmiṣṭhaṃ madhusūdana
05,076.013c upāyena nṛśaṃsena hṛtā durdyūtadevinā
05,076.014a kathaṃ hi puruṣo jātaḥ kṣatriyeṣu dhanurdharaḥ
05,076.014c samāhūto nivarteta prāṇatyāge 'py upasthite
05,076.015a adharmeṇa jitān dṛṣṭvā vane pravrajitāṃs tathā
05,076.015c vadhyatāṃ mama vārṣṇeya nirgato 'sau suyodhanaḥ
05,076.016a na caitad adbhutaṃ kṛṣṇa mitrārthe yac cikīrṣasi
05,076.016c kriyā kathaṃ nu mukhyā syān mṛdunā vetareṇa vā
05,076.017a atha vā manyase jyāyān vadhas teṣām anantaram
05,076.017c tad eva kriyatām āśu na vicāryam atas tvayā
05,076.018a jānāsi hi yathā tena draupadī pāpabuddhinā
05,076.018c parikliṣṭā sabhāmadhye tac ca tasyāpi marṣitam
05,076.019a sa nāma samyag varteta pāṇḍaveṣv iti mādhava
05,076.019c na me saṃjāyate buddhir bījam uptam ivoṣare
05,076.020a tasmād yan manyase yuktaṃ pāṇḍavānāṃ ca yad dhitam
05,076.020c tad āśu kuru vārṣṇeya yan naḥ kāryam anantaram
05,077.001 bhagavān uvāca
05,077.001a evam etan mahābāho yathā vadasi pāṇḍava
05,077.001b*0377_01 pāṇḍavānāṃ kurūṇāṃ ca pratipatsye nirāmayam
05,077.001c sarvaṃ tv idaṃ samāyattaṃ bībhatso karmaṇor dvayoḥ
05,077.002a kṣetraṃ hi rasavac chuddhaṃ karṣakeṇopapāditam
05,077.002c ṛte varṣaṃ na kaunteya jātu nirvartayet phalam
05,077.003a tatra vai pauruṣaṃ brūyur āsekaṃ yatnakāritam
05,077.003c tatra cāpi dhruvaṃ paśyec choṣaṇaṃ daivakāritam
05,077.004a tad idaṃ niścitaṃ buddhyā pūrvair api mahātmabhiḥ
05,077.004c daive ca mānuṣe caiva saṃyuktaṃ lokakāraṇam
05,077.005a ahaṃ hi tat kariṣyāmi paraṃ puruṣakārataḥ
05,077.005c daivaṃ tu na mayā śakyaṃ karma kartuṃ kathaṃ cana
05,077.006a sa hi dharmaṃ ca satyaṃ ca tyaktvā carati durmatiḥ
05,077.006c na hi saṃtapyate tena tathārūpeṇa karmaṇā
05,077.007a tāṃ cāpi buddhiṃ pāpiṣṭhāṃ vardhayanty asya mantriṇaḥ
05,077.007c śakuniḥ sūtaputraś ca bhrātā duḥśāsanas tathā
05,077.008a sa hi tyāgena rājyasya na śamaṃ samupeṣyati
05,077.008c antareṇa vadhāt pārtha sānubandhaḥ suyodhanaḥ
05,077.009a na cāpi praṇipātena tyaktum icchati dharmarāṭ
05,077.009c yācyamānas tu rājyaṃ sa na pradāsyati durmatiḥ
05,077.010a na tu manye sa tad vācyo yad yudhiṣṭhiraśāsanam
05,077.010c uktaṃ prayojanaṃ tatra dharmarājena bhārata
05,077.011a tathā pāpas tu tat sarvaṃ na kariṣyati kauravaḥ
05,077.011c tasmiṃś cākriyamāṇe 'sau lokavadhyo bhaviṣyati
05,077.012a mama cāpi sa vadhyo vai jagataś cāpi bhārata
05,077.012c yena kaumārake yūyaṃ sarve viprakṛtās tathā
05,077.013a vipraluptaṃ ca vo rājyaṃ nṛśaṃsena durātmanā
05,077.013c na copaśāmyate pāpaḥ śriyaṃ dṛṣṭvā yudhiṣṭhire
05,077.014a asakṛc cāpy ahaṃ tena tvatkṛte pārtha bheditaḥ
05,077.014c na mayā tad gṛhītaṃ ca pāpaṃ tasya cikīrṣitam
05,077.015a jānāsi hi mahābāho tvam apy asya paraṃ matam
05,077.015c priyaṃ cikīrṣamāṇaṃ ca dharmarājasya mām api
05,077.016a sa jānaṃs tasya cātmānaṃ mama caiva paraṃ matam
05,077.016c ajānann iva cākasmād arjunādyābhiśaṅkase
05,077.017a yac cāpi paramaṃ divyaṃ tac cāpy avagataṃ tvayā
05,077.017c vidhānavihitaṃ pārtha kathaṃ śarma bhavet paraiḥ
05,077.018a yat tu vācā mayā śakyaṃ karmaṇā cāpi pāṇḍava
05,077.018c kariṣye tad ahaṃ pārtha na tv āśaṃse śamaṃ paraiḥ
05,077.019a kathaṃ goharaṇe brūyād icchañ śarma tathāvidham
05,077.019c yācyamāno 'pi bhīṣmeṇa saṃvatsaragate 'dhvani
05,077.020a tadaiva te parābhūtā yadā saṃkalpitās tvayā
05,077.020c lavaśaḥ kṣaṇaśaś cāpi na ca tuṣṭaḥ suyodhanaḥ
05,077.021a sarvathā tu mayā kāryaṃ dharmarājasya śāsanam
05,077.021c vibhāvyaṃ tasya bhūyaś ca karma pāpaṃ durātmanaḥ
05,078.001 nakula uvāca
05,078.001a uktaṃ bahuvidhaṃ vākyaṃ dharmarājena mādhava
05,078.001c dharmajñena vadānyena dharmayuktaṃ ca tattvataḥ
05,078.002a matam ājñāya rājñaś ca bhīmasenena mādhava
05,078.002c saṃśamo bāhuvīryaṃ ca khyāpitaṃ mādhavātmanaḥ
05,078.003a tathaiva phalgunenāpi yad uktaṃ tat tvayā śrutam
05,078.003c ātmanaś ca mataṃ vīra kathitaṃ bhavatāsakṛt
05,078.004a sarvam etad atikramya śrutvā paramataṃ bhavān
05,078.004c yat prāptakālaṃ manyethās tat kuryāḥ puruṣottama
05,078.005a tasmiṃs tasmin nimitte hi mataṃ bhavati keśava
05,078.005c prāptakālaṃ manuṣyeṇa svayaṃ kāryam ariṃdama
05,078.006a anyathā cintito hy arthaḥ punar bhavati so 'nyathā
05,078.006c anityamatayo loke narāḥ puruṣasattama
05,078.007a anyathā buddhayo hy āsann asmāsu vanavāsiṣu
05,078.007c adṛśyeṣv anyathā kṛṣṇa dṛśyeṣu punar anyathā
05,078.008a asmākam api vārṣṇeya vane vicaratāṃ tadā
05,078.008c na tathā praṇayo rājye yathā saṃprati vartate
05,078.009a nivṛttavanavāsān naḥ śrutvā vīra samāgatāḥ
05,078.009c akṣauhiṇyo hi saptemās tvatprasādāj janārdana
05,078.010a imān hi puruṣavyāghrān acintyabalapauruṣān
05,078.010c āttaśastrān raṇe dṛṣṭvā na vyathed iha kaḥ pumān
05,078.011a sa bhavān kurumadhye taṃ sāntvapūrvaṃ bhayānvitam
05,078.011c brūyād vākyaṃ yathā mando na vyatheta suyodhanaḥ
05,078.012a yudhiṣṭhiraṃ bhīmasenaṃ bībhatsuṃ cāparājitam
05,078.012c sahadevaṃ ca māṃ caiva tvāṃ ca rāmaṃ ca keśava
05,078.013a sātyakiṃ ca mahāvīryaṃ virāṭaṃ ca sahātmajam
05,078.013c drupadaṃ ca sahāmātyaṃ dhṛṣṭadyumnaṃ ca pārṣatam
05,078.014a kāśirājaṃ ca vikrāntaṃ dhṛṣṭaketuṃ ca cedipam
05,078.014c māṃsaśoṇitabhṛn martyaḥ pratiyudhyeta ko yudhi
05,078.015a sa bhavān gamanād eva sādhayiṣyaty asaṃśayam
05,078.015c iṣṭam arthaṃ mahābāho dharmarājasya kevalam
05,078.016a viduraś caiva bhīṣmaś ca droṇaś ca sahabāhlikaḥ
05,078.016c śreyaḥ samarthā vijñātum ucyamānaṃ tvayānagha
05,078.017a te cainam anuneṣyanti dhṛtarāṣṭraṃ janādhipam
05,078.017c taṃ ca pāpasamācāraṃ sahāmātyaṃ suyodhanam
05,078.018a śrotā cārthasya viduras tvaṃ ca vaktā janārdana
05,078.018c kam ivārthaṃ vivartantaṃ sthāpayetāṃ na vartmani
05,079.001 sahadeva uvāca
05,079.001a yad etat kathitaṃ rājñā dharma eṣa sanātanaḥ
05,079.001c yathā tu yuddham eva syāt tathā kāryam ariṃdama
05,079.002a yadi praśamam iccheyuḥ kuravaḥ pāṇḍavaiḥ saha
05,079.002c tathāpi yuddhaṃ dāśārha yojayethāḥ sahaiva taiḥ
05,079.003a kathaṃ nu dṛṣṭvā pāñcālīṃ tathā kliṣṭāṃ sabhāgatām
05,079.003c avadhena praśāmyeta mama manyuḥ suyodhane
05,079.004a yadi bhīmārjunau kṛṣṇa dharmarājaś ca dhārmikaḥ
05,079.004c dharmam utsṛjya tenāhaṃ yoddhum icchāmi saṃyuge
05,079.004d*0378_01 brūhi madvacanaṃ kṛṣṇa suyodhanam apaṇḍitam
05,079.004d*0378_02 kṛcchre vane vā vastavyaṃ pure vā nāgasāhvaye
05,079.005 sātyakir uvāca
05,079.005a satyam āha mahābāho sahadevo mahāmatiḥ
05,079.005c duryodhanavadhe śāntis tasya kopasya me bhavet
05,079.006a jānāsi hi yathā dṛṣṭvā cīrājinadharān vane
05,079.006c tavāpi manyur udbhūto duḥkhitān prekṣya pāṇḍavān
05,079.007a tasmān mādrīsutaḥ śūro yad āha puruṣarṣabhaḥ
05,079.007c vacanaṃ sarvayodhānāṃ tan mataṃ puruṣottama
05,079.008 vaiśaṃpāyana uvāca
05,079.008a evaṃ vadati vākyaṃ tu yuyudhāne mahāmatau
05,079.008c subhīmaḥ siṃhanādo 'bhūd yodhānāṃ tatra sarvaśaḥ
05,079.009a sarve hi sarvato vīrās tad vacaḥ pratyapūjayan
05,079.009c sādhu sādhv iti śaineyaṃ harṣayanto yuyutsavaḥ
05,080.001 vaiśaṃpāyana uvāca
05,080.001a rājñas tu vacanaṃ śrutvā dharmārthasahitaṃ hitam
05,080.001c kṛṣṇā dāśārham āsīnam abravīc chokakarṣitā
05,080.002a sutā drupadarājasya svasitāyatamūrdhajā
05,080.002c saṃpūjya sahadevaṃ ca sātyakiṃ ca mahāratham
05,080.003a bhīmasenaṃ ca saṃśāntaṃ dṛṣṭvā paramadurmanāḥ
05,080.003c aśrupūrṇekṣaṇā vākyam uvācedaṃ manasvinī
05,080.004a viditaṃ te mahābāho dharmajña madhusūdana
05,080.004c yathā nikṛtim āsthāya bhraṃśitāḥ pāṇḍavāḥ sukhāt
05,080.005a dhṛtarāṣṭrasya putreṇa sāmātyena janārdana
05,080.005c yathā ca saṃjayo rājñā mantraṃ rahasi śrāvitaḥ
05,080.006a yudhiṣṭhireṇa dāśārha tac cāpi viditaṃ tava
05,080.006c yathoktaḥ saṃjayaś caiva tac ca sarvaṃ śrutaṃ tvayā
05,080.007a pañca nas tāta dīyantāṃ grāmā iti mahādyute
05,080.007c kuśasthalaṃ vṛkasthalam āsandī vāraṇāvatam
05,080.008a avasānaṃ mahābāho kiṃ cid eva tu pañcamam
05,080.008c iti duryodhano vācyaḥ suhṛdaś cāsya keśava
05,080.009a tac cāpi nākarod vākyaṃ śrutvā kṛṣṇa suyodhanaḥ
05,080.009c yudhiṣṭhirasya dāśārha hrīmataḥ saṃdhim icchataḥ
05,080.010a apradānena rājyasya yadi kṛṣṇa suyodhanaḥ
05,080.010c saṃdhim icchen na kartavyas tatra gatvā kathaṃ cana
05,080.011a śakṣyanti hi mahābāho pāṇḍavāḥ sṛñjayaiḥ saha
05,080.011c dhārtarāṣṭrabalaṃ ghoraṃ kruddhaṃ pratisamāsitum
05,080.012a na hi sāmnā na dānena śakyo 'rthas teṣu kaś cana
05,080.012c tasmāt teṣu na kartavyā kṛpā te madhusūdana
05,080.013a sāmnā dānena vā kṛṣṇa ye na śāmyanti śatravaḥ
05,080.013c moktavyas teṣu daṇḍaḥ syāj jīvitaṃ parirakṣatā
05,080.014a tasmāt teṣu mahādaṇḍaḥ kṣeptavyaḥ kṣipram acyuta
05,080.014c tvayā caiva mahābāho pāṇḍavaiḥ saha sṛñjayaiḥ
05,080.015a etat samarthaṃ pārthānāṃ tava caiva yaśaskaram
05,080.015c kriyamāṇaṃ bhavet kṛṣṇa kṣatrasya ca sukhāvaham
05,080.016a kṣatriyeṇa hi hantavyaḥ kṣatriyo lobham āsthitaḥ
05,080.016c akṣatriyo vā dāśārha svadharmam anutiṣṭhatā
05,080.017a anyatra brāhmaṇāt tāta sarvapāpeṣv avasthitāt
05,080.017c gurur hi sarvavarṇānāṃ brāhmaṇaḥ prasṛtāgrabhuk
05,080.018a yathāvadhye bhaved doṣo vadhyamāne janārdana
05,080.018c sa vadhyasyāvadhe dṛṣṭa iti dharmavido viduḥ
05,080.019a yathā tvāṃ na spṛśed eṣa doṣaḥ kṛṣṇa tathā kuru
05,080.019c pāṇḍavaiḥ saha dāśārha sṛñjayaiś ca sasainikaiḥ
05,080.020a punar uktaṃ ca vakṣyāmi viśrambheṇa janārdana
05,080.020c kā nu sīmantinī mādṛk pṛthivyām asti keśava
05,080.021a sutā drupadarājasya vedimadhyāt samutthitā
05,080.021c dhṛṣṭadyumnasya bhaginī tava kṛṣṇa priyā sakhī
05,080.022a ājamīḍhakulaṃ prāptā snuṣā pāṇḍor mahātmanaḥ
05,080.022c mahiṣī pāṇḍuputrāṇāṃ pañcendrasamavarcasām
05,080.023a sutā me pañcabhir vīraiḥ pañca jātā mahārathāḥ
05,080.023c abhimanyur yathā kṛṣṇa tathā te tava dharmataḥ
05,080.024a sāhaṃ keśagrahaṃ prāptā parikliṣṭā sabhāṃ gatā
05,080.024c paśyatāṃ pāṇḍuputrāṇāṃ tvayi jīvati keśava
05,080.025a jīvatsu kauraveyeṣu pāñcāleṣv atha vṛṣṇiṣu
05,080.025c dāsībhūtāsmi pāpānāṃ sabhāmadhye vyavasthitā
05,080.026a nirāmarṣeṣv aceṣṭeṣu prekṣamāṇeṣu pāṇḍuṣu
05,080.026c trāhi mām iti govinda manasā kāṅkṣito 'si me
05,080.027a yatra māṃ bhagavān rājā śvaśuro vākyam abravīt
05,080.027c varaṃ vṛṇīṣva pāñcāli varārhāsi matāsi me
05,080.028a adāsāḥ pāṇḍavāḥ santu sarathāḥ sāyudhā iti
05,080.028c mayokte yatra nirmuktā vanavāsāya keśava
05,080.029a evaṃvidhānāṃ duḥkhānām abhijño 'si janārdana
05,080.029c trāhi māṃ puṇḍarīkākṣa sabhartṛjñātibāndhavām
05,080.030a nanv ahaṃ kṛṣṇa bhīṣmasya dhṛtarāṣṭrasya cobhayoḥ
05,080.030c snuṣā bhavāmi dharmeṇa sāhaṃ dāsīkṛtābhavam
05,080.031a dhig balaṃ bhīmasenasya dhik pārthasya dhanuṣmatām
05,080.031c yatra duryodhanaḥ kṛṣṇa muhūrtam api jīvati
05,080.032a yadi te 'ham anugrāhyā yadi te 'sti kṛpā mayi
05,080.032c dhārtarāṣṭreṣu vai kopaḥ sarvaḥ kṛṣṇa vidhīyatām
05,080.033a ity uktvā mṛdusaṃhāraṃ vṛjināgraṃ sudarśanam
05,080.033c sunīlam asitāpāṅgī puṇyagandhādhivāsitam
05,080.034a sarvalakṣaṇasaṃpannaṃ mahābhujagavarcasam
05,080.034c keśapakṣaṃ varārohā gṛhya savyena pāṇinā
05,080.035a padmākṣī puṇḍarīkākṣam upetya gajagāminī
05,080.035c aśrupūrṇekṣaṇā kṛṣṇā kṛṣṇaṃ vacanam abravīt
05,080.036a ayaṃ te puṇḍarīkākṣa duḥśāsanakaroddhṛtaḥ
05,080.036c smartavyaḥ sarvakāleṣu pareṣāṃ saṃdhim icchatā
05,080.037a yadi bhīmārjunau kṛṣṇa kṛpaṇau saṃdhikāmukau
05,080.037c pitā me yotsyate vṛddhaḥ saha putrair mahārathaiḥ
05,080.038a pañca caiva mahāvīryāḥ putrā me madhusūdana
05,080.038c abhimanyuṃ puraskṛtya yotsyanti kurubhiḥ saha
05,080.039a duḥśāsanabhujaṃ śyāmaṃ saṃchinnaṃ pāṃsuguṇṭhitam
05,080.039c yady ahaṃ taṃ na paśyāmi kā śāntir hṛdayasya me
05,080.040a trayodaśa hi varṣāṇi pratīkṣantyā gatāni me
05,080.040c nidhāya hṛdaye manyuṃ pradīptam iva pāvakam
05,080.041a vidīryate me hṛdayaṃ bhīmavākśalyapīḍitam
05,080.041c yo 'yam adya mahābāhur dharmaṃ samanupaśyati
05,080.042a ity uktvā bāṣpasannena kaṇṭhenāyatalocanā
05,080.042c ruroda kṛṣṇā sotkampaṃ sasvaraṃ bāṣpagadgadam
05,080.043a stanau pīnāyataśroṇī sahitāv abhivarṣatī
05,080.043c dravībhūtam ivātyuṣṇam utsṛjad vāri netrajam
05,080.044a tām uvāca mahābāhuḥ keśavaḥ parisāntvayan
05,080.044c acirād drakṣyase kṛṣṇe rudatīr bharatastriyaḥ
05,080.045a evaṃ tā bhīru rotsyanti nihatajñātibāndhavāḥ
05,080.045c hatamitrā hatabalā yeṣāṃ kruddhāsi bhāmini
05,080.046a ahaṃ ca tat kariṣyāmi bhīmārjunayamaiḥ saha
05,080.046c yudhiṣṭhiraniyogena daivāc ca vidhinirmitāt
05,080.047a dhārtarāṣṭrāḥ kālapakvā na cec chṛṇvanti me vacaḥ
05,080.047c śeṣyante nihatā bhūmau śvaśṛgālādanīkṛtāḥ
05,080.048a caled dhi himavāñ śailo medinī śatadhā bhavet
05,080.048c dyauḥ patec ca sanakṣatrā na me moghaṃ vaco bhavet
05,080.048d*0379_01 dyauḥ patet pṛthivī śīryed dhimavāñ chithilībhavet
05,080.048d*0380_01 śuṣyet toyanidhiḥ kṛṣṇe na me moghaṃ vaco bhavet
05,080.049a satyaṃ te pratijānāmi kṛṣṇe bāṣpo nigṛhyatām
05,080.049c hatāmitrāñ śriyā yuktān acirād drakṣyase patīn
05,081.001 arjuna uvāca
05,081.001a kurūṇām adya sarveṣāṃ bhavān suhṛd anuttamaḥ
05,081.001c saṃbandhī dayito nityam ubhayoḥ pakṣayor api
05,081.002a pāṇḍavair dhārtarāṣṭrāṇāṃ pratipādyam anāmayam
05,081.002c samarthaḥ praśamaṃ caiṣāṃ kartuṃ tvam asi keśava
05,081.003a tvam itaḥ puṇḍarīkākṣa suyodhanam amarṣaṇam
05,081.003c śāntyarthaṃ bhārataṃ brūyā yat tad vācyam amitrahan
05,081.004a tvayā dharmārthayuktaṃ ced uktaṃ śivam anāmayam
05,081.004c hitaṃ nādāsyate bālo diṣṭasya vaśam eṣyati
05,081.005 bhagavān uvāca
05,081.005a dharmyam asmaddhitaṃ caiva kurūṇāṃ yad anāmayam
05,081.005c eṣa yāsyāmi rājānaṃ dhṛtarāṣṭram abhīpsayā
05,081.006 vaiśaṃpāyana uvāca
05,081.006a tato vyapete tamasi sūrye vimala udgate
05,081.006c maitre muhūrte saṃprāpte mṛdvarciṣi divākare
05,081.007a kaumude māsi revatyāṃ śaradante himāgame
05,081.007c sphītasasyasukhe kāle kalyaḥ sattvavatāṃ varaḥ
05,081.008a maṅgalyāḥ puṇyanirghoṣā vācaḥ śṛṇvaṃś ca sūnṛtāḥ
05,081.008c brāhmaṇānāṃ pratītānām ṛṣīṇām iva vāsavaḥ
05,081.009a kṛtvā paurvāhṇikaṃ kṛtyaṃ snātaḥ śucir alaṃkṛtaḥ
05,081.009c upatasthe vivasvantaṃ pāvakaṃ ca janārdanaḥ
05,081.010a ṛṣabhaṃ pṛṣṭha ālabhya brāhmaṇān abhivādya ca
05,081.010c agniṃ pradakṣiṇaṃ kṛtvā paśyan kalyāṇam agrataḥ
05,081.011a tat pratijñāya vacanaṃ pāṇḍavasya janārdanaḥ
05,081.011c śiner naptāram āsīnam abhyabhāṣata sātyakim
05,081.012a ratha āropyatāṃ śaṅkhaś cakraṃ ca gadayā saha
05,081.012c upāsaṅgāś ca śaktyaś ca sarvapraharaṇāni ca
05,081.013a duryodhano hi duṣṭātmā karṇaś ca sahasaubalaḥ
05,081.013c na ca śatrur avajñeyaḥ prākṛto 'pi balīyasā
05,081.014a tatas tan matam ājñāya keśavasya puraḥsarāḥ
05,081.014c prasasrur yojayiṣyanto rathaṃ cakragadābhṛtaḥ
05,081.015a taṃ dīptam iva kālāgnim ākāśagam ivādhvagam
05,081.015c candrasūryaprakāśābhyāṃ cakrābhyāṃ samalaṃkṛtam
05,081.016a ardhacandraiś ca candraiś ca matsyaiḥ samṛgapakṣibhiḥ
05,081.016c puṣpaiś ca vividhaiś citraṃ maṇiratnaiś ca sarvaśaḥ
05,081.016c*0381_01 **** **** bhūṣaṇair vividhair api
05,081.016c*0381_02 vipraiś ca vividhaiś citrair
05,081.017a taruṇādityasaṃkāśaṃ bṛhantaṃ cārudarśanam
05,081.017c maṇihemavicitrāṅgaṃ sudhvajaṃ supatākinam
05,081.018a sūpaskaram anādhṛṣyaṃ vaiyāghraparivāraṇam
05,081.018c yaśoghnaṃ pratyamitrāṇāṃ yadūnāṃ nandivardhanam
05,081.019a vājibhiḥ sainyasugrīvameghapuṣpabalāhakaiḥ
05,081.019c snātaiḥ saṃpādayāṃ cakruḥ saṃpannaiḥ sarvasaṃpadā
05,081.020a mahimānaṃ tu kṛṣṇasya bhūya evābhivardhayan
05,081.020c sughoṣaḥ patagendreṇa dhvajena yuyuje rathaḥ
05,081.021a taṃ meruśikharaprakhyaṃ meghadundubhinisvanam
05,081.021b*0382_01 sārathyakarmadakṣeṇa rakṣitaṃ dārukeṇa ca
05,081.021b*0382_02 kṛtvā pradakṣiṇaṃ śauriḥ prasthānocitabhūṣaṇaḥ
05,081.021c āruroha rathaṃ śaurir vimānam iva puṇyakṛt
05,081.022a tataḥ sātyakim āropya prayayau puruṣottamaḥ
05,081.022c pṛthivīṃ cāntarikṣaṃ ca rathaghoṣeṇa nādayan
05,081.023a vyapoḍhābhraghanaḥ kālaḥ kṣaṇena samapadyata
05,081.023c śivaś cānuvavau vāyuḥ praśāntam abhavad rajaḥ
05,081.024a pradakṣiṇānulomāś ca maṅgalyā mṛgapakṣiṇaḥ
05,081.024c prayāṇe vāsudevasya babhūvur anuyāyinaḥ
05,081.025a maṅgalyārthapadaiḥ śabdair anvavartanta sarvaśaḥ
05,081.025c sārasāḥ śatapatrāś ca haṃsāś ca madhusūdanam
05,081.026a mantrāhutimahāhomair hūyamānaś ca pāvakaḥ
05,081.026c pradakṣiṇaśikho bhūtvā vidhūmaḥ samapadyata
05,081.027a vasiṣṭho vāmadevaś ca bhūridyumno gayaḥ krathaḥ
05,081.027c śukranāradavālmīkā marutaḥ kuśiko bhṛguḥ
05,081.028a brahmadevarṣayaś caiva kṛṣṇaṃ yadusukhāvaham
05,081.028c pradakṣiṇam avartanta sahitā vāsavānujam
05,081.029a evam etair mahābhāgair maharṣigaṇasādhubhiḥ
05,081.029c pūjitaḥ prayayau kṛṣṇaḥ kurūṇāṃ sadanaṃ prati
05,081.029d*0383_01 devatābhyo namaskṛtya brāhmaṇān svasti vācya ca
05,081.029d*0383_02 prayayau puṇḍarīkākṣaḥ sātyakena sahācyutaḥ
05,081.030a taṃ prayāntam anuprāyāt kuntīputro yudhiṣṭhiraḥ
05,081.030c bhīmasenārjunau cobhau mādrīputrau ca pāṇḍavau
05,081.031a cekitānaś ca vikrānto dhṛṣṭaketuś ca cedipaḥ
05,081.031c drupadaḥ kāśirājaś ca śikhaṇḍī ca mahārathaḥ
05,081.032a dhṛṣṭadyumnaḥ saputraś ca virāṭaḥ kekayaiḥ saha
05,081.032c saṃsādhanārthaṃ prayayuḥ kṣatriyāḥ kṣatriyarṣabham
05,081.033a tato 'nuvrajya govindaṃ dharmarājo yudhiṣṭhiraḥ
05,081.033c rājñāṃ sakāśe dyutimān uvācedaṃ vacas tadā
05,081.034a yo naiva kāmān na bhayān na lobhān nārthakāraṇāt
05,081.034c anyāyam anuvarteta sthirabuddhir alolupaḥ
05,081.035a dharmajño dhṛtimān prājñaḥ sarvabhūteṣu keśavaḥ
05,081.035c īśvaraḥ sarvabhūtānāṃ devadevaḥ pratāpavān
05,081.036a taṃ sarvaguṇasaṃpannaṃ śrīvatsakṛtalakṣaṇam
05,081.036c saṃpariṣvajya kaunteyaḥ saṃdeṣṭum upacakrame
05,081.037a yā sā bālyāt prabhṛty asmān paryavardhayatābalā
05,081.037c upavāsatapaḥśīlā sadā svastyayane ratā
05,081.038a devatātithipūjāsu guruśuśrūṣaṇe ratā
05,081.038c vatsalā priyaputrā ca priyāsmākaṃ janārdana
05,081.039a suyodhanabhayād yā no 'trāyatāmitrakarśana
05,081.039c mahato mṛtyusaṃbādhād uttaran naur ivārṇavāt
05,081.040a asmatkṛte ca satataṃ yayā duḥkhāni mādhava
05,081.040c anubhūtāny aduḥkhārhā tāṃ sma pṛccher anāmayam
05,081.041a bhṛśam āśvāsayeś caināṃ putraśokapariplutām
05,081.041c abhivādya svajethāś ca pāṇḍavān parikīrtayan
05,081.042a ūḍhāt prabhṛti duḥkhāni śvaśurāṇām ariṃdama
05,081.042c nikārān atadarhā ca paśyantī duḥkham aśnute
05,081.043a api jātu sa kālaḥ syāt kṛṣṇa duḥkhaviparyayaḥ
05,081.043c yad ahaṃ mātaraṃ kliṣṭāṃ sukhe dadhyām ariṃdama
05,081.044a pravrajanto 'nvadhāvat sā kṛpaṇā putragṛddhinī
05,081.044c rudatīm apahāyainām upagacchāma yad vanam
05,081.045a na nūnaṃ mriyate duḥkhaiḥ sā cej jīvati keśava
05,081.045c tathā putrādhibhir gāḍham ārtā hy ānartasatkṛtā
05,081.046a abhivādyā tu sā kṛṣṇa tvayā madvacanād vibho
05,081.046b*0384_01 saṃkṣāmyātha namaskāryā sarveṣāṃ vacanād api
05,081.046c dhṛtarāṣṭraś ca kauravyo rājānaś ca vayo 'dhikāḥ
05,081.047a bhīṣmaṃ droṇaṃ kṛpaṃ caiva mahārājaṃ ca bāhlikam
05,081.047c drauṇiṃ ca somadattaṃ ca sarvāṃś ca bharatān pṛthak
05,081.047d*0385_01 yathāvayo yathāsthānaṃ pūjayasva janārdana
05,081.048a viduraṃ ca mahāprājñaṃ kurūṇāṃ mantradhāriṇam
05,081.048c agādhabuddhiṃ dharmajñaṃ svajethā madhusūdana
05,081.049a ity uktvā keśavaṃ tatra rājamadhye yudhiṣṭhiraḥ
05,081.049c anujñāto nivavṛte kṛṣṇaṃ kṛtvā pradakṣiṇam
05,081.050a vrajann eva tu bībhatsuḥ sakhāyaṃ puruṣarṣabham
05,081.050c abravīt paravīraghnaṃ dāśārham aparājitam
05,081.051a yad asmākaṃ vibho vṛttaṃ purā vai mantraniścaye
05,081.051c ardharājyasya govinda viditaṃ sarvarājasu
05,081.052a tac ced dadyād asaṅgena satkṛtyānavamanya ca
05,081.052b*0386_01 dadāti govinda paraṃ dharmarājñe suyodhanaḥ
05,081.052c priyaṃ me syān mahābāho mucyeran mahato bhayāt
05,081.053a ataś ced anyathā kartā dhārtarāṣṭro 'nupāyavit
05,081.053c antaṃ nūnaṃ kariṣyāmi kṣatriyāṇāṃ janārdana
05,081.054a evam ukte pāṇḍavena paryahṛṣyad vṛkodaraḥ
05,081.054c muhur muhuḥ krodhavaśāt prāvepata ca pāṇḍavaḥ
05,081.055a vepamānaś ca kaunteyaḥ prākrośan mahato ravān
05,081.055c dhanaṃjayavacaḥ śrutvā harṣotsiktamanā bhṛśam
05,081.056a tasya taṃ ninadaṃ śrutvā saṃprāvepanta dhanvinaḥ
05,081.056c vāhanāni ca sarvāṇi śakṛnmūtraṃ prasusruvuḥ
05,081.057a ity uktvā keśavaṃ tatra tathā coktvā viniścayam
05,081.057c anujñāto nivavṛte pariṣvajya janārdanam
05,081.058a teṣu rājasu sarveṣu nivṛtteṣu janārdanaḥ
05,081.058c tūrṇam abhyapatad dhṛṣṭaḥ sainyasugrīvavāhanaḥ
05,081.059a te hayā vāsudevasya dārukeṇa pracoditāḥ
05,081.059c panthānam ācemur iva grasamānā ivāmbaram
05,081.060a athāpaśyan mahābāhur ṛṣīn adhvani keśavaḥ
05,081.060c brāhmyā śriyā dīpyamānān sthitān ubhayataḥ pathi
05,081.061a so 'vatīrya rathāt tūrṇam abhivādya janārdanaḥ
05,081.061c yathāvat tān ṛṣīn sarvān abhyabhāṣata pūjayan
05,081.062a kaccil lokeṣu kuśalaṃ kaccid dharmaḥ svanuṣṭhitaḥ
05,081.062c brāhmaṇānāṃ trayo varṇāḥ kaccit tiṣṭhanti śāsane
05,081.062d*0387_01 pitṛdevātithibhyaś ca kaccit pūjā svanuṣṭhitā
05,081.063a tebhyaḥ prayujya tāṃ pūjāṃ provāca madhusūdanaḥ
05,081.063c bhagavantaḥ kva saṃsiddhāḥ kā vīthī bhavatām iha
05,081.064a kiṃ vā bhagavatāṃ kāryam ahaṃ kiṃ karavāṇi vaḥ
05,081.064c kenārthenopasaṃprāptā bhagavanto mahītalam
05,081.064d*0388_01 evam uktāḥ keśavena munayaḥ saṃśitavratāḥ
05,081.064d*0388_02 nāradapramukhāḥ sarve pratyanandanta keśavam
05,081.064d*0388_03 adhaḥśirāḥ sarpamālī maharṣiḥ satyadevalaḥ
05,081.064d*0388_04 arvāvasuś ca jānuś ca maitreyaḥ śunako balī
05,081.064d*0388_05 bako dālbhyaḥ sthūlaśirāḥ kṛṣṇadvaipāyanas tathā
05,081.064d*0388_06 āyodadhaumyo dhaumyaś ca āṇimāṇḍavyakauśikau
05,081.064d*0388_07 dāmoṣṇīṣas triṣavaṇaḥ parṇādo ghaṭajānukaḥ
05,081.064d*0388_08 mauñjāyano vāyubhakṣaḥ pārāśaryo 'tha śārikaḥ
05,081.064d*0388_09 śīlavān aśanirdhātā śūnyapālo 'kṛtaśramaḥ
05,081.064d*0388_10 śvetaketuś ca katthāmā vaidaś cāpi hiraṇyadaḥ
05,081.065a tam abravīj jāmadagnya upetya madhusūdanam
05,081.065c pariṣvajya ca govindaṃ purā sucarite sakhā
05,081.066a devarṣayaḥ puṇyakṛto brāhmaṇāś ca bahuśrutāḥ
05,081.066c rājarṣayaś ca dāśārha mānayantas tapasvinaḥ
05,081.067a devāsurasya draṣṭāraḥ purāṇasya mahādyute
05,081.067c sametaṃ pārthivaṃ kṣatraṃ didṛkṣantaś ca sarvataḥ
05,081.068a sabhāsadaś ca rājānas tvāṃ ca satyaṃ janārdana
05,081.068c etan mahat prekṣaṇīyaṃ draṣṭuṃ gacchāma keśava
05,081.069a dharmārthasahitā vācaḥ śrotum icchāma mādhava
05,081.069c tvayocyamānāḥ kuruṣu rājamadhye paraṃtapa
05,081.069d*0389_01 sabhāyāṃ madhurā vācaḥ śuśrūṣantas tvayeritāḥ
05,081.069d*0389_02 kurūṇāṃ pratipattiṃ ca śrotum icchāma keśava
05,081.070a bhīṣmadroṇādayaś caiva viduraś ca mahāmatiḥ
05,081.070c tvaṃ ca yādavaśārdūla sabhāyāṃ vai sameṣyatha
05,081.071a tava vākyāni divyāni tatra teṣāṃ ca mādhava
05,081.071c śrotum icchāma govinda satyāni ca śubhāni ca
05,081.071d*0390_01 tvatpādasparśasaṃśuddhā bhūmir duṣṭavivarjitā
05,081.071d*0390_02 dharmavṛddhyā śobhamānā prītiṃ cādhāsyatīha naḥ
05,081.072a āpṛṣṭo 'si mahābāho punar drakṣyāmahe vayam
05,081.072c yāhy avighnena vai vīra drakṣyāmas tvāṃ sabhāgatam
05,081.072d*0391_01 āsīnam āsane divye balatejaḥsamāhitam
05,082.001 vaiśaṃpāyana uvāca
05,082.001a prayāntaṃ devakīputraṃ paravīrarujo daśa
05,082.001c mahārathā mahābāhum anvayuḥ śastrapāṇayaḥ
05,082.002a padātīnāṃ sahasraṃ ca sādināṃ ca paraṃtapa
05,082.002c bhojyaṃ ca vipulaṃ rājan preṣyāś ca śataśo 'pare
05,082.003 janamejaya uvāca
05,082.003a kathaṃ prayāto dāśārho mahātmā madhusūdanaḥ
05,082.003c kāni vā vrajatas tasya nimittāni mahaujasaḥ
05,082.004 vaiśaṃpāyana uvāca
05,082.004a tasya prayāṇe yāny āsann adbhutāni mahātmanaḥ
05,082.004c tāni me śṛṇu divyāni daivāny autpātikāni ca
05,082.005a anabhre 'śaninirghoṣaḥ savidyutsamajāyata
05,082.005c anvag eva ca parjanyaḥ prāvarṣad vighane bhṛśam
05,082.006a pratyag ūhur mahānadyaḥ prāṅmukhāḥ sindhusattamāḥ
05,082.006c viparītā diśaḥ sarvā na prājñāyata kiṃ cana
05,082.007a prājvalann agnayo rājan pṛthivī samakampata
05,082.007c udapānāś ca kumbhāś ca prāsiñcañ śataśo jalam
05,082.008a tamaḥsaṃvṛtam apy āsīt sarvaṃ jagad idaṃ tadā
05,082.008c na diśo nādiśo rājan prajñāyante sma reṇunā
05,082.009a prādurāsīn mahāñ śabdaḥ khe śarīraṃ na dṛśyate
05,082.009c sarveṣu rājan deśeṣu tad adbhutam ivābhavat
05,082.010a prāmathnād dhāstinapuraṃ vāto dakṣiṇapaścimaḥ
05,082.010c ārujan gaṇaśo vṛkṣān paruṣo bhīmanisvanaḥ
05,082.011a yatra yatra tu vārṣṇeyo vartate pathi bhārata
05,082.011c tatra tatra sukho vāyuḥ sarvaṃ cāsīt pradakṣiṇam
05,082.012a vavarṣa puṣpavarṣaṃ ca kamalāni ca bhūriśaḥ
05,082.012c samaś ca panthā nirduḥkho vyapetakuśakaṇṭakaḥ
05,082.013a sa gacchan brāhmaṇai rājaṃs tatra tatra mahābhujaḥ
05,082.013c arcyate madhuparkaiś ca sumanobhir vasupradaḥ
05,082.014a taṃ kiranti mahātmānaṃ vanyaiḥ puṣpaiḥ sugandhibhiḥ
05,082.014c striyaḥ pathi samāgamya sarvabhūtahite ratam
05,082.015a sa śālibhavanaṃ ramyaṃ sarvasasyasamācitam
05,082.015c sukhaṃ paramadharmiṣṭham atyagād bharatarṣabha
05,082.016a paśyan bahupaśūn grāmān ramyān hṛdayatoṣaṇān
05,082.016c purāṇi ca vyatikrāman rāṣṭrāṇi vividhāni ca
05,082.017a nityahṛṣṭāḥ sumanaso bhāratair abhirakṣitāḥ
05,082.017c nodvignāḥ paracakrāṇām anayānām akovidāḥ
05,082.018a upaplavyād athāyāntaṃ janāḥ puranivāsinaḥ
05,082.018c pathy atiṣṭhanta sahitā viṣvaksenadidṛkṣayā
05,082.019a te tu sarve sunāmānam agnim iddham iva prabhum
05,082.019c arcayām āsur arcyaṃ taṃ deśātithim upasthitam
05,082.020a vṛkasthalaṃ samāsādya keśavaḥ paravīrahā
05,082.020c prakīrṇaraśmāv āditye vimale lohitāyati
05,082.021a avatīrya rathāt tūrṇaṃ kṛtvā śaucaṃ yathāvidhi
05,082.021c rathamocanam ādiśya saṃdhyām upaviveśa ha
05,082.022a dāruko 'pi hayān muktvā paricarya ca śāstrataḥ
05,082.022c mumoca sarvaṃ varmāṇi muktvā cainān avāsṛjat
05,082.023a abhyatītya tu tat sarvam uvāca madhusūdanaḥ
05,082.023c yudhiṣṭhirasya kāryārtham iha vatsyāmahe kṣapām
05,082.024a tasya tan matam ājñāya cakrur āvasathaṃ narāḥ
05,082.024c kṣaṇena cānnapānāni guṇavanti samārjayan
05,082.025a tasmin grāme pradhānās tu ya āsan brāhmaṇā nṛpa
05,082.025c āryāḥ kulīnā hrīmanto brāhmīṃ vṛttim anuṣṭhitāḥ
05,082.026a te 'bhigamya mahātmānaṃ hṛṣīkeśam ariṃdamam
05,082.026c pūjāṃ cakrur yathānyāyam āśīrmaṅgalasaṃyutām
05,082.027a te pūjayitvā dāśārhaṃ sarvalokeṣu pūjitam
05,082.027c nyavedayanta veśmāni ratnavanti mahātmane
05,082.028a tān prabhuḥ kṛtam ity uktvā satkṛtya ca yathārhataḥ
05,082.028c abhyetya teṣāṃ veśmāni punar āyāt sahaiva taiḥ
05,082.029a sumṛṣṭaṃ bhojayitvā ca brāhmaṇāṃs tatra keśavaḥ
05,082.029c bhuktvā ca saha taiḥ sarvair avasat tāṃ kṣapāṃ sukham
05,083.001 vaiśaṃpāyana uvāca
05,083.001a tathā dūtaiḥ samājñāya āyāntaṃ madhusūdanam
05,083.001c dhṛtarāṣṭro 'bravīd bhīṣmam arcayitvā mahābhujam
05,083.002a droṇaṃ ca saṃjayaṃ caiva viduraṃ ca mahāmatim
05,083.002c duryodhanaṃ ca sāmātyaṃ hṛṣṭaromābravīd idam
05,083.003a adbhutaṃ mahad āścaryaṃ śrūyate kurunandana
05,083.003c striyo bālāś ca vṛddhāś ca kathayanti gṛhe gṛhe
05,083.004a satkṛtyācakṣate cānye tathaivānye samāgatāḥ
05,083.004c pṛthagvādāś ca vartante catvareṣu sabhāsu ca
05,083.005a upayāsyati dāśārhaḥ pāṇḍavārthe parākramī
05,083.005c sa no mānyaś ca pūjyaś ca sarvathā madhusūdanaḥ
05,083.006a tasmin hi yātrā lokasya bhūtānām īśvaro hi saḥ
05,083.006c tasmin dhṛtiś ca vīryaṃ ca prajñā caujaś ca mādhave
05,083.007a sa mānyatāṃ naraśreṣṭhaḥ sa hi dharmaḥ sanātanaḥ
05,083.007c pūjito hi sukhāya syād asukhaḥ syād apūjitaḥ
05,083.008a sa cet tuṣyati dāśārha upacārair ariṃdamaḥ
05,083.008c kṛtsnān sarvān abhiprāyān prāpsyāmaḥ sarvarājasu
05,083.009a tasya pūjārtham adyaiva saṃvidhatsva paraṃtapa
05,083.009c sabhāḥ pathi vidhīyantāṃ sarvakāmasamāhitāḥ
05,083.010a yathā prītir mahābāho tvayi jāyeta tasya vai
05,083.010c tathā kuruṣva gāndhāre kathaṃ vā bhīṣma manyase
05,083.011a tato bhīṣmādayaḥ sarve dhṛtarāṣṭraṃ janādhipam
05,083.011c ūcuḥ paramam ity evaṃ pūjayanto 'sya tad vacaḥ
05,083.012a teṣām anumataṃ jñātvā rājā duryodhanas tadā
05,083.012c sabhāvāstūni ramyāṇi pradeṣṭum upacakrame
05,083.013a tato deśeṣu deśeṣu ramaṇīyeṣu bhāgaśaḥ
05,083.013c sarvaratnasamākīrṇāḥ sabhāś cakrur anekaśaḥ
05,083.014a āsanāni vicitrāṇi yuktāni vividhair guṇaiḥ
05,083.014c striyo gandhān alaṃkārān sūkṣmāṇi vasanāni ca
05,083.015a guṇavanty annapānāni bhojyāni vividhāni ca
05,083.015c mālyāni ca sugandhīni tāni rājā dadau tataḥ
05,083.016a viśeṣataś ca vāsārthaṃ sabhāṃ grāme vṛkasthale
05,083.016c vidadhe kauravo rājā bahuratnāṃ manoramām
05,083.017a etad vidhāya vai sarvaṃ devārham atimānuṣam
05,083.017c ācakhyau dhṛtarāṣṭrāya rājā duryodhanas tadā
05,083.018a tāḥ sabhāḥ keśavaḥ sarvā ratnāni vividhāni ca
05,083.018c asamīkṣyaiva dāśārha upāyāt kurusadma tat
05,084.001 dhṛtarāṣṭra uvāca
05,084.001a upaplavyād iha kṣattar upayāto janārdanaḥ
05,084.001c vṛkasthale nivasati sa ca prātar iheṣyati
05,084.002a āhukānām adhipatiḥ purogaḥ sarvasātvatām
05,084.002c mahāmanā mahāvīryo mahāmātro janārdanaḥ
05,084.003a sphītasya vṛṣṇivaṃśasya bhartā goptā ca mādhavaḥ
05,084.003c trayāṇām api lokānāṃ bhagavān prapitāmahaḥ
05,084.004a vṛṣṇyandhakāḥ sumanaso yasya prajñām upāsate
05,084.004c ādityā vasavo rudrā yathā buddhiṃ bṛhaspateḥ
05,084.005a tasmai pūjāṃ prayokṣyāmi dāśārhāya mahātmane
05,084.005c pratyakṣaṃ tava dharmajña tan me kathayataḥ śṛṇu
05,084.006a ekavarṇaiḥ sukṛṣṇāṅgair bāhlijātair hayottamaiḥ
05,084.006c caturyuktān rathāṃs tasmai raukmān dāsyāmi ṣoḍaśa
05,084.007a nityaprabhinnān mātaṅgān īṣādantān prahāriṇaḥ
05,084.007c aṣṭānucaram ekaikam aṣṭau dāsyāmi keśave
05,084.008a dāsīnām aprajātānāṃ śubhānāṃ rukmavarcasām
05,084.008c śatam asmai pradāsyāmi dāsānām api tāvataḥ
05,084.009a āvikaṃ bahu susparśaṃ pārvatīyair upāhṛtam
05,084.009c tad apy asmai pradāsyāmi sahasrāṇi daśāṣṭa ca
05,084.010a ajinānāṃ sahasrāṇi cīnadeśodbhavāni ca
05,084.010c tāny apy asmai pradāsyāmi yāvad arhati keśavaḥ
05,084.011a divā rātrau ca bhāty eṣa sutejā vimalo maṇiḥ
05,084.011c tam apy asmai pradāsyāmi tam apy arhati keśavaḥ
05,084.012a ekenāpi pataty ahnā yojanāni caturdaśa
05,084.012c yānam aśvatarīyuktaṃ dāsye tasmai tad apy aham
05,084.013a yāvanti vāhanāny asya yāvantaḥ puruṣāś ca te
05,084.013c tato 'ṣṭaguṇam apy asmai bhojyaṃ dāsyāmy ahaṃ sadā
05,084.014a mama putrāś ca pautrāś ca sarve duryodhanād ṛte
05,084.014c pratyudyāsyanti dāśārhaṃ rathair mṛṣṭair alaṃkṛtāḥ
05,084.015a svalaṃkṛtāś ca kalyāṇyaḥ pādair eva sahasraśaḥ
05,084.015c vāramukhyā mahābhāgaṃ pratyudyāsyanti keśavam
05,084.016a nagarād api yāḥ kāś cid gamiṣyanti janārdanam
05,084.016c draṣṭuṃ kanyāś ca kalyāṇyas tāś ca yāsyanty anāvṛtāḥ
05,084.017a sastrīpuruṣabālaṃ hi nagaraṃ madhusūdanam
05,084.017c udīkṣate mahātmānaṃ bhānumantam iva prajāḥ
05,084.018a mahādhvajapatākāś ca kriyantāṃ sarvatodiśam
05,084.018c jalāvasikto virajāḥ panthās tasyeti cānvaśāt
05,084.019a duḥśāsanasya ca gṛhaṃ duryodhanagṛhād varam
05,084.019c tad asya kriyatāṃ kṣipraṃ susaṃmṛṣṭam alaṃkṛtam
05,084.020a etad dhi rucirākāraiḥ prāsādair upaśobhitam
05,084.020c śivaṃ ca ramaṇīyaṃ ca sarvartu sumahādhanam
05,084.021a sarvam asmin gṛhe ratnaṃ mama duryodhanasya ca
05,084.021c yad yad arhet sa vārṣṇeyas tat tad deyam asaṃśayam
05,085.001 vidura uvāca
05,085.001a rājan bahumataś cāsi trailokyasyāpi sattamaḥ
05,085.001c saṃbhāvitaś ca lokasya saṃmataś cāsi bhārata
05,085.002a yat tvam evaṃgate brūyāḥ paścime vayasi sthitaḥ
05,085.002c śāstrād vā supratarkād vā susthiraḥ sthaviro hy asi
05,085.003a lekhāśmanīva bhāḥ sūrye mahormir iva sāgare
05,085.003c dharmas tvayi mahān rājann iti vyavasitāḥ prajāḥ
05,085.004a sadaiva bhāvito loko guṇaughais tava pārthiva
05,085.004c guṇānāṃ rakṣaṇe nityaṃ prayatasva sabāndhavaḥ
05,085.005a ārjavaṃ pratipadyasva mā bālyād bahudhā naśīḥ
05,085.005c rājyaṃ putrāṃś ca pautrāṃś ca suhṛdaś cāpi supriyān
05,085.006a yat tvaṃ ditsasi kṛṣṇāya rājann atithaye bahu
05,085.006c etad anyac ca dāśārhaḥ pṛthivīm api cārhati
05,085.007a na tu tvaṃ dharmam uddiśya tasya vā priyakāraṇāt
05,085.007c etad icchasi kṛṣṇāya satyenātmānam ālabhe
05,085.008a māyaiṣātattvam evaitac chadmaitad bhūridakṣiṇa
05,085.008c jānāmi te mataṃ rājan gūḍhaṃ bāhyena karmaṇā
05,085.009a pañca pañcaiva lipsanti grāmakān pāṇḍavā nṛpa
05,085.009c na ca ditsasi tebhyas tāṃs tac chamaṃ kaḥ kariṣyati
05,085.010a arthena tu mahābāhuṃ vārṣṇeyaṃ tvaṃ jihīrṣasi
05,085.010c anenaivābhyupāyena pāṇḍavebhyo bibhitsasi
05,085.011a na ca vittena śakyo 'sau nodyamena na garhayā
05,085.011c anyo dhanaṃjayāt kartum etat tattvaṃ bravīmi te
05,085.012a veda kṛṣṇasya māhātmyaṃ vedāsya dṛḍhabhaktitām
05,085.012c atyājyam asya jānāmi prāṇais tulyaṃ dhanaṃjayam
05,085.013a anyat kumbhād apāṃ pūrṇād anyat pādāvasecanāt
05,085.013c anyat kuśalasaṃpraśnān naiṣiṣyati janārdanaḥ
05,085.014a yat tv asya priyam ātithyaṃ mānārhasya mahātmanaḥ
05,085.014c tad asmai kriyatāṃ rājan mānārho hi janārdanaḥ
05,085.015a āśaṃsamānaḥ kalyāṇaṃ kurūn abhyeti keśavaḥ
05,085.015c yenaiva rājann arthena tad evāsmā upākuru
05,085.016a śamam icchati dāśārhas tava duryodhanasya ca
05,085.016c pāṇḍavānāṃ ca rājendra tad asya vacanaṃ kuru
05,085.017a pitāsi rājan putrās te vṛddhas tvaṃ śiśavaḥ pare
05,085.017c vartasva pitṛvat teṣu vartante te hi putravat
05,085.017d*0392_01 nirvairān matsyapāñcālān pāṇḍavān kurubhiḥ saha
05,085.017d*0392_02 kṛtvā sukhaṃ yathādharmaṃ kīrtiṃ ca samavāpnuhi
05,086.001 duryodhana uvāca
05,086.001a yad āha viduraḥ kṛṣṇe sarvaṃ tat satyam ucyate
05,086.001c anurakto hy asaṃhāryaḥ pārthān prati janārdanaḥ
05,086.002a yat tu satkārasaṃyuktaṃ deyaṃ vasu janārdane
05,086.002c anekarūpaṃ rājendra na tad deyaṃ kadā cana
05,086.003a deśaḥ kālas tathāyukto na hi nārhati keśavaḥ
05,086.003c maṃsyaty adhokṣajo rājan bhayād arcati mām iti
05,086.004a avamānaś ca yatra syāt kṣatriyasya viśāṃ pate
05,086.004c na tat kuryād budhaḥ kāryam iti me niścitā matiḥ
05,086.005a sa hi pūjyatamo devaḥ kṛṣṇaḥ kamalalocanaḥ
05,086.005c trayāṇām api lokānāṃ viditaṃ mama sarvathā
05,086.006a na tu tasmin pradeyaṃ syāt tathā kāryagatiḥ prabho
05,086.006c vigrahaḥ samupārabdho na hi śāmyaty avigrahāt
05,086.007 vaiśaṃpāyana uvāca
05,086.007a tasya tad vacanaṃ śrutvā bhīṣmaḥ kurupitāmahaḥ
05,086.007c vaicitravīryaṃ rājānam idaṃ vacanam abravīt
05,086.008a satkṛto 'satkṛto vāpi na krudhyeta janārdanaḥ
05,086.008c nālam anyam avajñātum avajñāto 'pi keśavaḥ
05,086.009a yat tu kāryaṃ mahābāho manasā kāryatāṃ gatam
05,086.009c sarvopāyair na tac chakyaṃ kena cit kartum anyathā
05,086.010a sa yad brūyān mahābāhus tat kāryam aviśaṅkayā
05,086.010c vāsudevena tīrthena kṣipraṃ saṃśāmya pāṇḍavaiḥ
05,086.011a dharmyam arthyaṃ sa dharmātmā dhruvaṃ vaktā janārdanaḥ
05,086.011c tasmin vācyāḥ priyā vāco bhavatā bāndhavaiḥ saha
05,086.012 duryodhana uvāca
05,086.012a na paryāyo 'sti yad rājañ śriyaṃ niṣkevalām aham
05,086.012c taiḥ sahemām upāśnīyāṃ jīvañ jīvaiḥ pitāmaha
05,086.013a idaṃ tu sumahat kāryaṃ śṛṇu me yat samarthitam
05,086.013b*0393_01 na bhedasyāntaraṃ dātuṃ prayāṇāyāsya vā punaḥ
05,086.013c parāyaṇaṃ pāṇḍavānāṃ niyaṃsyāmi janārdanam
05,086.014a tasmin baddhe bhaviṣyanti vṛṣṇayaḥ pṛthivī tathā
05,086.014c pāṇḍavāś ca vidheyā me sa ca prātar iheṣyati
05,086.015a atropāyaṃ yathā samyaṅ na budhyeta janārdanaḥ
05,086.015c na cāpāyo bhavet kaś cit tad bhavān prabravītu me
05,086.016 vaiśaṃpāyana uvāca
05,086.016a tasya tad vacanaṃ śrutvā ghoraṃ kṛṣṇābhisaṃhitam
05,086.016c dhṛtarāṣṭraḥ sahāmātyo vyathito vimanābhavat
05,086.017a tato duryodhanam idaṃ dhṛtarāṣṭro 'bravīd vacaḥ
05,086.017c maivaṃ vocaḥ prajāpāla naiṣa dharmaḥ sanātanaḥ
05,086.018a dūtaś ca hi hṛṣīkeśaḥ saṃbandhī ca priyaś ca naḥ
05,086.018c apāpaḥ kauraveyeṣu kathaṃ bandhanam arhati
05,086.019 bhīṣma uvāca
05,086.019a parīto dhṛtarāṣṭrāyaṃ tava putraḥ sumandadhīḥ
05,086.019c vṛṇoty anarthaṃ na tv arthaṃ yācyamānaḥ suhṛdgaṇaiḥ
05,086.020a imam utpathi vartantaṃ pāpaṃ pāpānubandhinam
05,086.020c vākyāni suhṛdāṃ hitvā tvam apy asyānuvartase
05,086.021a kṛṣṇam akliṣṭakarmāṇam āsādyāyaṃ sudurmatiḥ
05,086.021c tava putraḥ sahāmātyaḥ kṣaṇena na bhaviṣyati
05,086.022a pāpasyāsya nṛśaṃsasya tyaktadharmasya durmateḥ
05,086.022c notsahe 'narthasaṃyuktāṃ vācaṃ śrotuṃ kathaṃ cana
05,086.023 vaiśaṃpāyana uvāca
05,086.023a ity uktvā bharataśreṣṭho vṛddhaḥ paramamanyumān
05,086.023c utthāya tasmāt prātiṣṭhad bhīṣmaḥ satyaparākramaḥ
05,087.001 vaiśaṃpāyana uvāca
05,087.001a prātar utthāya kṛṣṇas tu kṛtavān sarvam āhnikam
05,087.001c brāhmaṇair abhyanujñātaḥ prayayau nagaraṃ prati
05,087.002a taṃ prayāntaṃ mahābāhum anujñāpya tato nṛpa
05,087.002c paryavartanta te sarve vṛkasthalanivāsinaḥ
05,087.002d*0394_01 prayayau puṇḍarīkākṣaḥ kurūṇāṃ sadanaṃ prati
05,087.002d*0394_02 ācakramuś ca panthānaṃ grasamānā ivāmbaram
05,087.002d*0394_03 dārukeṇa pracoditā hayās tasya mahātmanaḥ
05,087.002d*0394_04 annāni śayyā vāsāṃsi tathā ratnāni sarvaśaḥ
05,087.002d*0394_05 duryodhanena kṛṣṇārthaṃ pathi saṃvihitaṃ bahu
05,087.002d*0394_06 tāḥ sabhāḥ puṇḍarīkākṣo ratnāni ca mahāyaśāḥ
05,087.002d*0394_07 nābhyanandan mahābāhur upāyāt kurusaṃsadam
05,087.003a dhārtarāṣṭrās tam āyāntaṃ pratyujjagmuḥ svalaṃkṛtāḥ
05,087.003c duryodhanam ṛte sarve bhīṣmadroṇakṛpādayaḥ
05,087.004a paurāś ca bahulā rājan hṛṣīkeśaṃ didṛkṣavaḥ
05,087.004c yānair bahuvidhair anye padbhir eva tathāpare
05,087.005a sa vai pathi samāgamya bhīṣmeṇākliṣṭakarmaṇā
05,087.005c droṇena dhārtarāṣṭraiś ca tair vṛto nagaraṃ yayau
05,087.006a kṛṣṇasaṃmānanārthaṃ ca nagaraṃ samalaṃkṛtam
05,087.006c babhūvū rājamārgāś ca bahuratnasamācitāḥ
05,087.007a na sma kaś cid gṛhe rājaṃs tad āsīd bharatarṣabha
05,087.007c na strī na vṛddho na śiśur vāsudevadidṛkṣayā
05,087.008a rājamārge narā na sma saṃbhavanty avaniṃ gatāḥ
05,087.008c tathā hi sumahad rājan hṛṣīkeśapraveśane
05,087.009a āvṛtāni varastrībhir gṛhāṇi sumahānty api
05,087.009c pracalantīva bhāreṇa dṛśyante sma mahītale
05,087.010a tathā ca gatimantas te vāsudevasya vājinaḥ
05,087.010c pranaṣṭagatayo 'bhūvan rājamārge narair vṛte
05,087.011a sa gṛhaṃ dhṛtarāṣṭrasya prāviśac chatrukarśanaḥ
05,087.011c pāṇḍuraṃ puṇḍarīkākṣaḥ prāsādair upaśobhitam
05,087.012a tisraḥ kakṣyā vyatikramya keśavo rājaveśmanaḥ
05,087.012c vaicitravīryaṃ rājānam abhyagacchad ariṃdamaḥ
05,087.013a abhyāgacchati dāśārhe prajñācakṣur nareśvaraḥ
05,087.013c sahaiva droṇabhīṣmābhyām udatiṣṭhan mahāyaśāḥ
05,087.014a kṛpaś ca somadattaś ca mahārājaś ca bāhlikaḥ
05,087.014c āsanebhyo 'calan sarve pūjayanto janārdanam
05,087.015a tato rājānam āsādya dhṛtarāṣṭraṃ yaśasvinam
05,087.015c sa bhīṣmaṃ pūjayām āsa vārṣṇeyo vāgbhir añjasā
05,087.015d*0395_01 te svadharmān akurvanta saṃpūjya madhusūdanam
05,087.016a teṣu dharmānupūrvīṃ tāṃ prayujya madhusūdanaḥ
05,087.016c yathāvayaḥ samīyāya rājabhis tatra mādhavaḥ
05,087.017a atha droṇaṃ saputraṃ sa bāhlīkaṃ ca yaśasvinam
05,087.017c kṛpaṃ ca somadattaṃ ca samīyāya janārdanaḥ
05,087.018a tatrāsīd ūrjitaṃ mṛṣṭaṃ kāñcanaṃ mahad āsanam
05,087.018c śāsanād dhṛtarāṣṭrasya tatropāviśad acyutaḥ
05,087.019a atha gāṃ madhuparkaṃ cāpy udakaṃ ca janārdane
05,087.019c upajahrur yathānyāyaṃ dhṛtarāṣṭrapurohitāḥ
05,087.020a kṛtātithyas tu govindaḥ sarvān parihasan kurūn
05,087.020c āste saṃbandhakaṃ kurvan kurubhiḥ parivāritaḥ
05,087.021a so 'rcito dhṛtarāṣṭreṇa pūjitaś ca mahāyaśāḥ
05,087.021c rājānaṃ samanujñāpya nirākrāmad ariṃdamaḥ
05,087.022a taiḥ sametya yathānyāyaṃ kurubhiḥ kurusaṃsadi
05,087.022c vidurāvasathaṃ ramyam upātiṣṭhata mādhavaḥ
05,087.023a viduraḥ sarvakalyāṇair abhigamya janārdanam
05,087.023c arcayām āsa dāśārhaṃ sarvakāmair upasthitam
05,087.023d*0396_01 yā prītiḥ puṇḍarīkākṣa tavāgamanakāraṇāt
05,087.024a kṛtātithyaṃ tu govindaṃ viduraḥ sarvadharmavit
05,087.024c kuśalaṃ pāṇḍuputrāṇām apṛcchan madhusūdanam
05,087.025a prīyamāṇasya suhṛdo viduṣo buddhisattamaḥ
05,087.025c dharmanityasya ca tadā gatadoṣasya dhīmataḥ
05,087.026a tasya sarvaṃ savistāraṃ pāṇḍavānāṃ viceṣṭitam
05,087.026c kṣattur ācaṣṭa dāśārhaḥ sarvapratyakṣadarśivān
05,088.001 vaiśaṃpāyana uvāca
05,088.001a athopagamya viduram aparāhṇe janārdanaḥ
05,088.001c pitṛṣvasāraṃ govindaḥ so 'bhyagacchad ariṃdamaḥ
05,088.002a sā dṛṣṭvā kṛṣṇam āyāntaṃ prasannādityavarcasam
05,088.002c kaṇṭhe gṛhītvā prākrośat pṛthā pārthān anusmaran
05,088.003a teṣāṃ sattvavatāṃ madhye govindaṃ sahacāriṇam
05,088.003c cirasya dṛṣṭvā vārṣṇeyaṃ bāṣpam āhārayat pṛthā
05,088.004a sābravīt kṛṣṇam āsīnaṃ kṛtātithyaṃ yudhāṃ patim
05,088.004c bāṣpagadgadapūrṇena mukhena pariśuṣyatā
05,088.005a ye te bālyāt prabhṛtyeva guruśuśrūṣaṇe ratāḥ
05,088.005c parasparasya suhṛdaḥ saṃmatāḥ samacetasaḥ
05,088.006a nikṛtyā bhraṃśitā rājyāj janārhā nirjanaṃ gatāḥ
05,088.006c vinītakrodhaharṣāś ca brahmaṇyāḥ satyavādinaḥ
05,088.007a tyaktvā priyasukhe pārthā rudantīm apahāya mām
05,088.007c ahārṣuś ca vanaṃ yāntaḥ samūlaṃ hṛdayaṃ mama
05,088.008a atadarhā mahātmānaḥ kathaṃ keśava pāṇḍavāḥ
05,088.008c ūṣur mahāvane tāta siṃhavyāghragajākule
05,088.009a bālā vihīnāḥ pitrā te mayā satatalālitāḥ
05,088.009c apaśyantaḥ svapitarau katham ūṣur mahāvane
05,088.010a śaṅkhadundubhinirghoṣair mṛdaṅgair vaiṇavair api
05,088.010c pāṇḍavāḥ samabodhyanta bālyāt prabhṛti keśava
05,088.011a ye sma vāraṇaśabdena hayānāṃ heṣitena ca
05,088.011c rathanemininādaiś ca vyabodhyanta sadā gṛhe
05,088.012a śaṅkhabherīninādena veṇuvīṇānunādinā
05,088.012c puṇyāhaghoṣamiśreṇa pūjyamānā dvijātibhiḥ
05,088.013a vastrai ratnair alaṃkāraiḥ pūjayanto dvijanmanaḥ
05,088.013c gīrbhir maṅgalayuktābhir brāhmaṇānāṃ mahātmanām
05,088.014a arcitair arcanārhaiś ca stuvadbhir abhinanditāḥ
05,088.014c prāsādāgreṣv abodhyanta rāṅkavājinaśāyinaḥ
05,088.015a te nūnaṃ ninadaṃ śrutvā śvāpadānāṃ mahāvane
05,088.015c na smopayānti nidrāṃ vai atadarhā janārdana
05,088.016a bherīmṛdaṅganinadaiḥ śaṅkhavaiṇavanisvanaiḥ
05,088.016c strīṇāṃ gītaninādaiś ca madhurair madhusūdana
05,088.017a bandimāgadhasūtaiś ca stuvadbhir bodhitāḥ katham
05,088.017c mahāvane vyabodhyanta śvāpadānāṃ rutena te
05,088.018a hrīmān satyadhṛtir dānto bhūtānām anukampitā
05,088.018c kāmadveṣau vaśe kṛtvā satāṃ vartmānuvartate
05,088.019a ambarīṣasya māndhātur yayāter nahuṣasya ca
05,088.019c bharatasya dilīpasya śiber auśīnarasya ca
05,088.020a rājarṣīṇāṃ purāṇānāṃ dhuraṃ dhatte durudvahām
05,088.020c śīlavṛttopasaṃpanno dharmajñaḥ satyasaṃgaraḥ
05,088.021a rājā sarvaguṇopetas trailokyasyāpi yo bhavet
05,088.021c ajātaśatrur dharmātmā śuddhajāmbūnadaprabhaḥ
05,088.022a śreṣṭhaḥ kuruṣu sarveṣu dharmataḥ śrutavṛttataḥ
05,088.022c priyadarśano dīrghabhujaḥ kathaṃ kṛṣṇa yudhiṣṭhiraḥ
05,088.023a yaḥ sa nāgāyutaprāṇo vātaraṃhā vṛkodaraḥ
05,088.023c amarṣī pāṇḍavo nityaṃ priyo bhrātuḥ priyaṃkaraḥ
05,088.024a kīcakasya ca sajñāter yo hantā madhusūdana
05,088.024c śūraḥ krodhavaśānāṃ ca hiḍimbasya bakasya ca
05,088.025a parākrame śakrasamo vāyuvegasamo jave
05,088.025c maheśvarasamaḥ krodhe bhīmaḥ praharatāṃ varaḥ
05,088.026a krodhaṃ balam amarṣaṃ ca yo nidhāya paraṃtapaḥ
05,088.026c jitātmā pāṇḍavo 'marṣī bhrātus tiṣṭhati śāsane
05,088.027a tejorāśiṃ mahātmānaṃ balaugham amitaujasam
05,088.027c bhīmaṃ pradarśanenāpi bhīmasenaṃ janārdana
05,088.027e taṃ mamācakṣva vārṣṇeya katham adya vṛkodaraḥ
05,088.028a āste parighabāhuḥ sa madhyamaḥ pāṇḍavo 'cyuta
05,088.028c arjunenārjuno yaḥ sa kṛṣṇa bāhusahasriṇā
05,088.028e dvibāhuḥ spardhate nityam atītenāpi keśava
05,088.029a kṣipaty ekena vegena pañca bāṇaśatāni yaḥ
05,088.029c iṣvastre sadṛśo rājñaḥ kārtavīryasya pāṇḍavaḥ
05,088.030a tejasādityasadṛśo maharṣipratimo dame
05,088.030c kṣamayā pṛthivītulyo mahendrasamavikramaḥ
05,088.031a ādhirājyaṃ mahad dīptaṃ prathitaṃ madhusūdana
05,088.031c āhṛtaṃ yena vīryeṇa kurūṇāṃ sarvarājasu
05,088.032a yasya bāhubalaṃ ghoraṃ kauravāḥ paryupāsate
05,088.032c sa sarvarathināṃ śreṣṭhaḥ pāṇḍavaḥ satyavikramaḥ
05,088.032d*0397_01 yaṃ gatvābhimukhaḥ saṃkhye na jīvan kaś cid āvrajet
05,088.032d*0397_02 yo jetā sarvabhūtānām ajeyo jiṣṇur acyuta
05,088.033a yo 'pāśrayaḥ pāṇḍavānāṃ devānām iva vāsavaḥ
05,088.033c sa te bhrātā sakhā caiva katham adya dhanaṃjayaḥ
05,088.034a dayāvān sarvabhūteṣu hrīniṣedho mahāstravit
05,088.034c mṛduś ca sukumāraś ca dhārmikaś ca priyaś ca me
05,088.035a sahadevo maheṣvāsaḥ śūraḥ samitiśobhanaḥ
05,088.035c bhrātṝṇāṃ kṛṣṇa śuśrūṣur dharmārthakuśalo yuvā
05,088.036a sadaiva sahadevasya bhrātaro madhusūdana
05,088.036c vṛttaṃ kalyāṇavṛttasya pūjayanti mahātmanaḥ
05,088.037a jyeṣṭhāpacāyinaṃ vīraṃ sahadevaṃ yudhāṃ patim
05,088.037c śuśrūṣuṃ mama vārṣṇeya mādrīputraṃ pracakṣva me
05,088.038a sukumāro yuvā śūro darśanīyaś ca pāṇḍavaḥ
05,088.038c bhrātṝṇāṃ kṛṣṇa sarveṣāṃ priyaḥ prāṇo bahiścaraḥ
05,088.039a citrayodhī ca nakulo maheṣvāso mahābalaḥ
05,088.039c kaccit sa kuśalī kṛṣṇa vatso mama sukhaidhitaḥ
05,088.040a sukhocitam aduḥkhārhaṃ sukumāraṃ mahāratham
05,088.040c api jātu mahābāho paśyeyaṃ nakulaṃ punaḥ
05,088.041a pakṣmasaṃpātaje kāle nakulena vinākṛtā
05,088.041c na labhāmi sukhaṃ vīra sādya jīvāmi paśya mām
05,088.042a sarvaiḥ putraiḥ priyatamā draupadī me janārdana
05,088.042c kulīnā śīlasaṃpannā sarvaiḥ samuditā guṇaiḥ
05,088.042d*0398_01 putrī drupadarājasya vikhyātā satyavādinī
05,088.043a putralokāt patilokān vṛṇvānā satyavādinī
05,088.043c priyān putrān parityajya pāṇḍavān anvapadyata
05,088.044a mahābhijanasaṃpannā sarvakāmaiḥ supūjitā
05,088.044c īśvarī sarvakalyāṇī draupadī katham acyuta
05,088.045a patibhiḥ pañcabhiḥ śūrair agnikalpaiḥ prahāribhiḥ
05,088.045c upapannā maheṣvāsair draupadī duḥkhabhāginī
05,088.046a caturdaśam imaṃ varṣaṃ yan nāpaśyam ariṃdama
05,088.046c putrādhibhiḥ paridyūnāṃ draupadīṃ satyavādinīm
05,088.047a na nūnaṃ karmabhiḥ puṇyair aśnute puruṣaḥ sukham
05,088.047c draupadī cet tathāvṛttā nāśnute sukham avyayam
05,088.048a na priyo mama kṛṣṇāya bībhatsur na yudhiṣṭhiraḥ
05,088.048c bhīmaseno yamau vāpi yad apaśyaṃ sabhāgatām
05,088.049a na me duḥkhataraṃ kiṃ cid bhūtapūrvaṃ tato 'dhikam
05,088.049c yad draupadīṃ nivātasthāṃ śvaśurāṇāṃ samīpagām
05,088.050a ānāyitām anāryeṇa krodhalobhānuvartinā
05,088.050c sarve praikṣanta kurava ekavastrāṃ sabhāgatām
05,088.051a tatraiva dhṛtarāṣṭraś ca mahārājaś ca bāhlikaḥ
05,088.051c kṛpaś ca somadattaś ca nirviṇṇāḥ kuravas tathā
05,088.052a tasyāṃ saṃsadi sarvasyāṃ kṣattāraṃ pūjayāmy aham
05,088.052c vṛttena hi bhavaty āryo na dhanena na vidyayā
05,088.053a tasya kṛṣṇa mahābuddher gambhīrasya mahātmanaḥ
05,088.053c kṣattuḥ śīlam alaṃkāro lokān viṣṭabhya tiṣṭhati
05,088.054a sā śokārtā ca hṛṣṭā ca dṛṣṭvā govindam āgatam
05,088.054c nānāvidhāni duḥkhāni sarvāṇy evānvakīrtayat
05,088.054d*0399_01 janmaprabhṛti saṃprāptaṃ duḥkhaṃ nānāvidhaṃ bahu
05,088.054d*0399_02 aśrupūrṇamukhī khinnā sarvaṃ caivānvacintayat
05,088.055a pūrvair ācaritaṃ yat tat kurājabhir ariṃdama
05,088.055c akṣadyūtaṃ mṛgavadhaḥ kaccid eṣāṃ sukhāvaham
05,088.055d*0400_01 tan naḥ kleśatamaṃ me syāt putraiḥ saha paraṃtapa
05,088.056a tan māṃ dahati yat kṛṣṇā sabhāyāṃ kurusaṃnidhau
05,088.056c dhārtarāṣṭraiḥ parikliṣṭā yathā nakuśalaṃ tathā
05,088.057a nirvāsanaṃ ca nagarāt pravrajyā ca paraṃtapa
05,088.057c nānāvidhānāṃ duḥkhānām āvāso 'smi janārdana
05,088.057e ajñātacaryā bālānām avarodhaś ca keśava
05,088.058a na sma kleśatamaṃ me syāt putraiḥ saha paraṃtapa
05,088.058c duryodhanena nikṛtā varṣam adya caturdaśam
05,088.059a duḥkhād api sukhaṃ na syād yadi puṇyaphalakṣayaḥ
05,088.059c na me viśeṣo jātv āsīd dhārtarāṣṭreṣu pāṇḍavaiḥ
05,088.060a tena satyena kṛṣṇa tvāṃ hatāmitraṃ śriyā vṛtam
05,088.060c asmād vimuktaṃ saṃgrāmāt paśyeyaṃ pāṇḍavaiḥ saha
05,088.060e naiva śakyāḥ parājetuṃ sattvaṃ hy eṣāṃ tathāgatam
05,088.061a pitaraṃ tv eva garheyaṃ nātmānaṃ na suyodhanam
05,088.061c yenāhaṃ kuntibhojāya dhanaṃ dhūrtair ivārpitā
05,088.062a bālāṃ mām āryakas tubhyaṃ krīḍantīṃ kanduhastakām
05,088.062c adadāt kuntibhojāya sakhā sakhye mahātmane
05,088.063a sāhaṃ pitrā ca nikṛtā śvaśuraiś ca paraṃtapa
05,088.063c atyantaduḥkhitā kṛṣṇa kiṃ jīvitaphalaṃ mama
05,088.064a yan mā vāg abravīn naktaṃ sūtake savyasācinaḥ
05,088.064c putras te pṛthivīṃ jetā yaśaś cāsya divaṃ spṛśet
05,088.065a hatvā kurūn grāmajanye rājyaṃ prāpya dhanaṃjayaḥ
05,088.065c bhrātṛbhiḥ saha kaunteyas trīn medhān āhariṣyati
05,088.066a nāhaṃ tām abhyasūyāmi namo dharmāya vedhase
05,088.066c kṛṣṇāya mahate nityaṃ dharmo dhārayati prajāḥ
05,088.067a dharmaś ced asti vārṣṇeya tathā satyaṃ bhaviṣyati
05,088.067c tvaṃ cāpi tat tathā kṛṣṇa sarvaṃ saṃpādayiṣyasi
05,088.068a na māṃ mādhava vaidhavyaṃ nārthanāśo na vairitā
05,088.068c tathā śokāya bhavati yathā putrair vinābhavaḥ
05,088.069a yāhaṃ gāṇḍīvadhanvānaṃ sarvaśastrabhṛtāṃ varam
05,088.069c dhanaṃjayaṃ na paśyāmi kā śāntir hṛdayasya me
05,088.070a idaṃ caturdaśaṃ varṣaṃ yan nāpaśyaṃ yudhiṣṭhiram
05,088.070c dhanaṃjayaṃ ca govinda yamau taṃ ca vṛkodaram
05,088.071a jīvanāśaṃ pranaṣṭānāṃ śrāddhaṃ kurvanti mānavāḥ
05,088.071c arthatas te mama mṛtās teṣāṃ cāhaṃ janārdana
05,088.072a brūyā mādhava rājānaṃ dharmātmānaṃ yudhiṣṭhiram
05,088.072c bhūyāṃs te hīyate dharmo mā putraka vṛthā kṛthāḥ
05,088.073a parāśrayā vāsudeva yā jīvāmi dhig astu mām
05,088.073c vṛtteḥ kṛpaṇalabdhāyā apratiṣṭhaiva jyāyasī
05,088.074a atho dhanaṃjayaṃ brūyā nityodyuktaṃ vṛkodaram
05,088.074c yadarthaṃ kṣatriyā sūte tasya kālo 'yam āgataḥ
05,088.075a asmiṃś ced āgate kāle kālo vo 'tikramiṣyati
05,088.075c lokasaṃbhāvitāḥ santaḥ sunṛśaṃsaṃ kariṣyatha
05,088.076a nṛśaṃsena ca vo yuktāṃs tyajeyaṃ śāśvatīḥ samāḥ
05,088.076c kāle hi samanuprāpte tyaktavyam api jīvitam
05,088.077a mādrīputrau ca vaktavyau kṣatradharmaratau sadā
05,088.077c vikrameṇārjitān bhogān vṛṇītaṃ jīvitād api
05,088.078a vikramādhigatā hy arthāḥ kṣatradharmeṇa jīvataḥ
05,088.078c mano manuṣyasya sadā prīṇanti puruṣottama
05,088.079a gatvā brūhi mahābāho sarvaśastrabhṛtāṃ varam
05,088.079c arjunaṃ pāṇḍavaṃ vīraṃ draupadyāḥ padavīṃ cara
05,088.080a viditau hi tavātyantaṃ kruddhāv iva yathāntakau
05,088.080c bhīmārjunau nayetāṃ hi devān api parāṃ gatim
05,088.081a tayoś caitad avajñānaṃ yat sā kṛṣṇā sabhāṃ gatā
05,088.081c duḥśāsanaś ca karṇaś ca paruṣāṇy abhyabhāṣatām
05,088.082a duryodhano bhīmasenam abhyagacchan manasvinam
05,088.082c paśyatāṃ kurumukhyānāṃ tasya drakṣyati yat phalam
05,088.083a na hi vairaṃ samāsādya praśāmyati vṛkodaraḥ
05,088.083c sucirād api bhīmasya na hi vairaṃ praśāmyati
05,088.083e yāvadantaṃ na nayati śātravāñ śatrukarśanaḥ
05,088.083f*0401_01 tāvad eva mahābāhur niśāsu na sukhaṃ labhet
05,088.084a na duḥkhaṃ rājyaharaṇaṃ na ca dyūte parājayaḥ
05,088.084c pravrājanaṃ ca putrāṇāṃ na me tad duḥkhakāraṇam
05,088.084d*0402_01 paśyatāṃ kuruputrāṇāṃ na me tad duḥkhakāraṇam
05,088.085a yat tu sā bṛhatī śyāmā ekavastrā sabhāṃ gatā
05,088.085c aśṛṇot paruṣā vācas tato duḥkhataraṃ nu kim
05,088.086a strīdharmiṇī varārohā kṣatradharmaratā sadā
05,088.086c nādhyagacchat tathā nāthaṃ kṛṣṇā nāthavatī satī
05,088.086d*0403_01 sa tv asyā devaputrāyās tvaṃ nātho madhusūdana
05,088.087a yasyā mama saputrāyās tvaṃ nātho madhusūdana
05,088.087c rāmaś ca balināṃ śreṣṭhaḥ pradyumnaś ca mahārathaḥ
05,088.088a sāham evaṃvidhaṃ duḥkhaṃ sahe 'dya puruṣottama
05,088.088c bhīme jīvati durdharṣe vijaye cāpalāyini
05,088.089a tata āśvāsayām āsa putrādhibhir abhiplutām
05,088.089c pitṛṣvasāraṃ śocantīṃ śauriḥ pārthasakhaḥ pṛthām
05,088.090a kā nu sīmantinī tvādṛg lokeṣv asti pitṛṣvasaḥ
05,088.090c śūrasya rājño duhitā ājamīḍhakulaṃ gatā
05,088.091a mahākulīnā bhavatī hradād dhradam ivāgatā
05,088.091c īśvarī sarvakalyāṇī bhartrā paramapūjitā
05,088.092a vīrasūr vīrapatnī ca sarvaiḥ samuditā guṇaiḥ
05,088.092c sukhaduḥkhe mahāprājñe tvādṛśī soḍhum arhati
05,088.093a nidrātandrī krodhaharṣau kṣutpipāse himātapau
05,088.093c etāni pārthā nirjitya nityaṃ vīrāḥ sukhe ratāḥ
05,088.094a tyaktagrāmyasukhāḥ pārthā nityaṃ vīrasukhapriyāḥ
05,088.094c na te svalpena tuṣyeyur mahotsāhā mahābalāḥ
05,088.095a antaṃ dhīrā niṣevante madhyaṃ grāmyasukhapriyāḥ
05,088.095c uttamāṃś ca parikleśān bhogāṃś cātīva mānuṣān
05,088.096a anteṣu remire dhīrā na te madhyeṣu remire
05,088.096c antaprāptiṃ sukhām āhur duḥkham antaram antayoḥ
05,088.097a abhivādayanti bhavatīṃ pāṇḍavāḥ saha kṛṣṇayā
05,088.097c ātmānaṃ ca kuśalinaṃ nivedyāhur anāmayam
05,088.098a arogān sarvasiddhārthān kṣipraṃ drakṣyasi pāṇḍavān
05,088.098c īśvarān sarvalokasya hatāmitrāñ śriyā vṛtān
05,088.099a evam āśvāsitā kuntī pratyuvāca janārdanam
05,088.099c putrādhibhir abhidhvastā nigṛhyābuddhijaṃ tamaḥ
05,088.100a yad yat teṣāṃ mahābāho pathyaṃ syān madhusūdana
05,088.100c yathā yathā tvaṃ manyethāḥ kuryāḥ kṛṣṇa tathā tathā
05,088.101a avilopena dharmasya anikṛtyā paraṃtapa
05,088.101c prabhāvajñāsmi te kṛṣṇa satyasyābhijanasya ca
05,088.102a vyavasthāyāṃ ca mitreṣu buddhivikramayos tathā
05,088.102c tvam eva naḥ kule dharmas tvaṃ satyaṃ tvaṃ tapo mahat
05,088.103a tvaṃ trātā tvaṃ mahad brahma tvayi sarvaṃ pratiṣṭhitam
05,088.103c yathaivāttha tathaivaitat tvayi satyaṃ bhaviṣyati
05,088.103d*0404_01 kurūṇāṃ pāṇḍavānāṃ ca lokānāṃ cāparājita
05,088.103d*0404_02 sarvasyaitasya vārṣṇeya gatis tvam asi mādhava
05,088.103d*0404_03 prabhāvaṃ buddhivīryaṃ ca tādṛśaṃ tava keśava
05,088.104a tām āmantrya ca govindaḥ kṛtvā cābhipradakṣiṇam
05,088.104c prātiṣṭhata mahābāhur duryodhanagṛhān prati
05,089.001 vaiśaṃpāyana uvāca
05,089.001a pṛthām āmantrya govindaḥ kṛtvā cāpi pradakṣiṇam
05,089.001c duryodhanagṛhaṃ śaurir abhyagacchad ariṃdamaḥ
05,089.002a lakṣmyā paramayā yuktaṃ puraṃdaragṛhopamam
05,089.002b*0405_01 vicitrair āsanair yuktaṃ praviveśa janārdanaḥ
05,089.002c tasya kakṣyā vyatikramya tisro dvāḥsthair avāritaḥ
05,089.003a tato 'bhraghanasaṃkāśaṃ girikūṭam ivocchritam
05,089.003c śriyā jvalantaṃ prāsādam āruroha mahāyaśāḥ
05,089.004a tatra rājasahasraiś ca kurubhiś cābhisaṃvṛtam
05,089.004c dhārtarāṣṭraṃ mahābāhuṃ dadarśāsīnam āsane
05,089.005a duḥśāsanaṃ ca karṇaṃ ca śakuniṃ cāpi saubalam
05,089.005c duryodhanasamīpe tān āsanasthān dadarśa saḥ
05,089.006a abhyāgacchati dāśārhe dhārtarāṣṭro mahāyaśāḥ
05,089.006c udatiṣṭhat sahāmātyaḥ pūjayan madhusūdanam
05,089.007a sametya dhārtarāṣṭreṇa sahāmātyena keśavaḥ
05,089.007c rājabhis tatra vārṣṇeyaḥ samāgacchad yathāvayaḥ
05,089.008a tatra jāmbūnadamayaṃ paryaṅkaṃ supariṣkṛtam
05,089.008c vividhāstaraṇāstīrṇam abhyupāviśad acyutaḥ
05,089.009a tasmin gāṃ madhuparkaṃ ca upahṛtya janārdane
05,089.009c nivedayām āsa tadā gṛhān rājyaṃ ca kauravaḥ
05,089.009d*0406_01 āsanaṃ sarvatobhadraṃ sarvaratnavibhūṣitam
05,089.009d*0406_02 kṛṣṇārtham eva saṃsiddhaṃ dhārtarāṣṭrasya śāsanāt
05,089.010a tatra govindam āsīnaṃ prasannādityavarcasam
05,089.010c upāsāṃ cakrire sarve kuravo rājabhiḥ saha
05,089.011a tato duryodhano rājā vārṣṇeyaṃ jayatāṃ varam
05,089.011c nyamantrayad bhojanena nābhyanandac ca keśavaḥ
05,089.011c*0407_01 **** **** nābhyanandaj janārdanaḥ
05,089.011c*0407_02 punaḥ punaḥ kauraveyo bhojanena nyamantrayat
05,089.011c*0407_03 asakṛt prārthyamāno 'pi
05,089.012a tato duryodhanaḥ kṛṣṇam abravīd rājasaṃsadi
05,089.012c mṛdupūrvaṃ śaṭhodarkaṃ karṇam ābhāṣya kauravaḥ
05,089.013a kasmād annāni pānāni vāsāṃsi śayanāni ca
05,089.013c tvadartham upanītāni nāgrahīs tvaṃ janārdana
05,089.014a ubhayoś cādadaḥ sāhyam ubhayoś ca hite rataḥ
05,089.014c saṃbandhī dayitaś cāsi dhṛtarāṣṭrasya mādhava
05,089.015a tvaṃ hi govinda dharmārthau vettha tattvena sarvaśaḥ
05,089.015c tatra kāraṇam icchāmi śrotuṃ cakragadādhara
05,089.016a sa evam ukto govindaḥ pratyuvāca mahāmanāḥ
05,089.016c oghameghasvanaḥ kāle pragṛhya vipulaṃ bhujam
05,089.017a anambūkṛtam agrastam anirastam asaṃkulam
05,089.017c rājīvanetro rājānaṃ hetumadvākyam uttamam
05,089.018a kṛtārthā bhuñjate dūtāḥ pūjāṃ gṛhṇanti caiva hi
05,089.018c kṛtārthaṃ māṃ sahāmātyas tvam arciṣyasi bhārata
05,089.019a evam uktaḥ pratyuvāca dhārtarāṣṭro janārdanam
05,089.019c na yuktaṃ bhavatāsmāsu pratipattum asāṃpratam
05,089.020a kṛtārthaṃ cākṛtārthaṃ ca tvāṃ vayaṃ madhusūdana
05,089.020c yatāmahe pūjayituṃ govinda na ca śaknumaḥ
05,089.021a na ca tat kāraṇaṃ vidmo yasmin no madhusūdana
05,089.021c pūjāṃ kṛtāṃ prīyamāṇair nāmaṃsthāḥ puruṣottama
05,089.022a vairaṃ no nāsti bhavatā govinda na ca vigrahaḥ
05,089.022c sa bhavān prasamīkṣyaitan nedṛśaṃ vaktum arhati
05,089.023a evam uktaḥ pratyuvāca dhārtarāṣṭraṃ janārdanaḥ
05,089.023c abhivīkṣya sahāmātyaṃ dāśārhaḥ prahasann iva
05,089.024a nāhaṃ kāmān na saṃrambhān na dveṣān nārthakāraṇāt
05,089.024c na hetuvādāl lobhād vā dharmaṃ jahyāṃ kathaṃ cana
05,089.024d*0408_01 pūjāṃ kṛtāṃ prīyamāṇo ko vidvāṃs tyaktum arhati
05,089.025a saṃprītibhojyāny annāni āpadbhojyāni vā punaḥ
05,089.025c na ca saṃprīyase rājan na cāpy āpadgatā vayam
05,089.026a akasmād dviṣase rājañ janmaprabhṛti pāṇḍavān
05,089.026c priyānuvartino bhrātṝn sarvaiḥ samuditān guṇaiḥ
05,089.027a akasmāc caiva pārthānāṃ dveṣaṇaṃ nopapadyate
05,089.027c dharme sthitāḥ pāṇḍaveyāḥ kas tān kiṃ vaktum arhati
05,089.028a yas tān dveṣṭi sa māṃ dveṣṭi yas tān anu sa mām anu
05,089.028c aikātmyaṃ māṃ gataṃ viddhi pāṇḍavair dharmacāribhiḥ
05,089.029a kāmakrodhānuvartī hi yo mohād virurutsate
05,089.029c guṇavantaṃ ca yo dveṣṭi tam āhuḥ puruṣādhamam
05,089.030a yaḥ kalyāṇaguṇāñ jñātīn mohāl lobhād didṛkṣate
05,089.030c so 'jitātmājitakrodho na ciraṃ tiṣṭhati śriyam
05,089.031a atha yo guṇasaṃpannān hṛdayasyāpriyān api
05,089.031c priyeṇa kurute vaśyāṃś ciraṃ yaśasi tiṣṭhati
05,089.031d*0409_01 dviṣadannaṃ na bhoktavyaṃ dviṣantaṃ naiva bhojayet
05,089.031d*0409_02 pāṇḍavān dviṣase rājan mama prāṇā hi pāṇḍavāḥ
05,089.032a sarvam etad abhoktavyam annaṃ duṣṭābhisaṃhitam
05,089.032c kṣattur ekasya bhoktavyam iti me dhīyate matiḥ
05,089.033a evam uktvā mahābāhur duryodhanam amarṣaṇam
05,089.033c niścakrāma tataḥ śubhrād dhārtarāṣṭraniveśanāt
05,089.034a niryāya ca mahābāhur vāsudevo mahāmanāḥ
05,089.034c niveśāya yayau veśma vidurasya mahātmanaḥ
05,089.035a tam abhyagacchad droṇaś ca kṛpo bhīṣmo 'tha bāhlikaḥ
05,089.035c kuravaś ca mahābāhuṃ vidurasya gṛhe sthitam
05,089.036a te 'bhigamyābruvaṃs tatra kuravo madhusūdanam
05,089.036c nivedayāmo vārṣṇeya saratnāṃs te gṛhānvayam
05,089.037a tān uvāca mahātejāḥ kauravān madhusūdanaḥ
05,089.037c sarve bhavanto gacchantu sarvā me 'pacitiḥ kṛtā
05,089.037d*0410_01 na nītir asmat pūjā vo bhavatāṃ kurusattamāḥ
05,089.037d*0410_02 duryodhanaś ca yuṣmāsu na ca prītiṃ kariṣyati
05,089.037d*0410_03 ta evam uktāḥ kṛṣṇena evam astv iti niryayuḥ
05,089.038a yāteṣu kuruṣu kṣattā dāśārham aparājitam
05,089.038c abhyarcayām āsa tadā sarvakāmaiḥ prayatnavān
05,089.039a tataḥ kṣattānnapānāni śucīni guṇavanti ca
05,089.039c upāharad anekāni keśavāya mahātmane
05,089.040a tair tarpayitvā prathamaṃ brāhmaṇān madhusūdanaḥ
05,089.040c vedavidbhyo dadau kṛṣṇaḥ paramadraviṇāny api
05,089.040d*0411_01 bhuktavatsu dvijendreṣu niṣaṇṇasya varāsane
05,089.040d*0411_02 śuciḥ suprayato bhūtvā viduro 'nnam upāharat
05,089.040d*0411_03 śraddhayā parayā yukta idaṃ vacanam abravīt
05,089.040d*0411_04 saṃbhramais tuṣya govinda etan naḥ paramaṃ dhanam
05,089.040d*0411_05 anyathā vā viśeṣeṇa kas tvām arcitum arhati
05,089.040d*0412_01 udārasya tṛṇaṃ vittaṃ śūrasya maraṇaṃ tṛṇam
05,089.040d*0412_02 viraktasya tṛṇaṃ nārī niḥspṛhasya tṛṇaṃ jagat
05,089.040d*0413_01 taṃ bhuktavantaṃ vividhāḥ suśabdāḥ sūtamāgadhāḥ
05,089.040d*0413_02 abhituṣṭuvur āsīnaṃ dāśārham aparājitam
05,089.041a tato 'nuyāyibhiḥ sārdhaṃ marudbhir iva vāsavaḥ
05,089.041c vidurānnāni bubhuje śucīni guṇavanti ca
05,090.001 vaiśaṃpāyana uvāca
05,090.001a taṃ bhuktavantam āśvastaṃ niśāyāṃ viduro 'bravīt
05,090.001b@004_0001 mahātmāno yam icchanti tapaḥ kṛtvā tv anekadhā
05,090.001b@004_0002 sa devo 'sya samāyāto mama locanagocare
05,090.001b@004_0003 tavātithyaṃ jagannātha kiṃ karomy adya keśava
05,090.001b@004_0004 kṛṣṇa uvāca
05,090.001b@004_0004 aham asmi mahīpīṭhe nirdhanānāṃ śiromaṇiḥ
05,090.001b@004_0005 sādhu sādhu mahāprājña sarvaśāstraviśārada
05,090.001b@004_0006 yas tvaṃ vinayasaṃpanno vayas tvayy eva dṛśyate
05,090.001b@004_0007 tavādya vacasā tuṣye dadāmi kurunandana
05,090.001b@004_0008 vidura uvāca
05,090.001b@004_0008 varaṃ vṛṇīṣva dāsye 'haṃ yat te manasi rocate
05,090.001b@004_0009 acalā keśave bhaktir mānasaṃ tvadgataṃ sadā
05,090.001b@004_0010 dharme cintā kule janma dehi me madhusūdana
05,090.001b@004_0011 mā matiḥ paradravyeṣu paradāreṣu mā matiḥ
05,090.001b@004_0012 parāpavādinī jihvā mā bhūd deva kadā cana
05,090.001b@004_0013 āsanaṃ sutasaṃkīrṇaṃ viprasaṃkīrṇamandiram
05,090.001b@004_0014 hṛdayaṃ śāstrasaṃkīrṇaṃ dehi me madhusūdana
05,090.001b@004_0015 durbhikṣe cānnadātāhaṃ subhikṣe ca hiraṇyadaḥ
05,090.001b@004_0016 āture 'haṃ bhayatrātā trīṇi kṛṣṇa bhavantu me
05,090.001b@004_0017 satyaṃ śaucaṃ dayā dānaṃ bhaktiś caiva janārdane
05,090.001b@004_0018 etān varān ahaṃ yāce yadi tuṣṭo 'si mādhava
05,090.001c nedaṃ samyag vyavasitaṃ keśavāgamanaṃ tava
05,090.002a arthadharmātigo mūḍhaḥ saṃrambhī ca janārdana
05,090.002c mānaghno mānakāmaś ca vṛddhānāṃ śāsanātigaḥ
05,090.003a dharmaśāstrātigo mando durātmā pragrahaṃ gataḥ
05,090.003c aneyaḥ śreyasāṃ pāpo dhārtarāṣṭro janārdana
05,090.004a kāmātmā prājñamānī ca mitradhruk sarvaśaṅkitaḥ
05,090.004c akartā cākṛtajñaś ca tyaktadharmaḥ priyānṛtaḥ
05,090.004d*0414_01 mūḍhaś cākṛtabuddhiś ca indriyāṇām anīśvaraḥ
05,090.004d*0414_02 kāmānusārī kṛtyeṣu sarveṣv akṛtaniścayaḥ
05,090.005a etaiś cānyaiś ca bahubhir doṣair eṣa samanvitaḥ
05,090.005c tvayocyamānaḥ śreyo 'pi saṃrambhān na grahīṣyati
05,090.006a senāsamudayaṃ dṛṣṭvā pārthivaṃ madhusūdana
05,090.006c kṛtārthaṃ manyate bāla ātmānam avicakṣaṇaḥ
05,090.007a ekaḥ karṇaḥ parāñ jetuṃ samartha iti niścitam
05,090.007c dhārtarāṣṭrasya durbuddheḥ sa śamaṃ nopayāsyati
05,090.008a bhīṣme droṇe kṛpe karṇe droṇaputre jayadrathe
05,090.008c bhūyasīṃ vartate vṛttiṃ na śame kurute manaḥ
05,090.009a niścitaṃ dhārtarāṣṭrāṇāṃ sakarṇānāṃ janārdana
05,090.009c bhīṣmadroṇakṛpān pārthā na śaktāḥ prativīkṣitum
05,090.010a saṃvic ca dhārtarāṣṭrāṇāṃ sarveṣām eva keśava
05,090.010c śame prayatamānasya tava saubhrātrakāṅkṣiṇaḥ
05,090.011a na pāṇḍavānām asmābhiḥ pratideyaṃ yathocitam
05,090.011c iti vyavasitās teṣu vacanaṃ syān nirarthakam
05,090.012a yatra sūktaṃ duruktaṃ ca samaṃ syān madhusūdana
05,090.012c na tatra pralapet prājño badhireṣv iva gāyanaḥ
05,090.013a avijānatsu mūḍheṣu nirmaryādeṣu mādhava
05,090.013c na tvaṃ vākyaṃ bruvan yuktaś cāṇḍāleṣu dvijo yathā
05,090.014a so 'yaṃ balastho mūḍhaś ca na kariṣyati te vacaḥ
05,090.014c tasmin nirarthakaṃ vākyam uktaṃ saṃpatsyate tava
05,090.015a teṣāṃ samupaviṣṭānāṃ sarveṣāṃ pāpacetasām
05,090.015c tava madhyāvataraṇaṃ mama kṛṣṇa na rocate
05,090.016a durbuddhīnām aśiṣṭānāṃ bahūnāṃ pāpacetasām
05,090.016c pratīpaṃ vacanaṃ madhye tava kṛṣṇa na rocate
05,090.017a anupāsitavṛddhatvāc chriyā mohāc ca darpitaḥ
05,090.017c vayodarpād amarṣāc ca na te śreyo grahīṣyati
05,090.018a balaṃ balavad apy asya yadi vakṣyasi mādhava
05,090.018c tvayy asya mahatī śaṅkā na kariṣyati te vacaḥ
05,090.018d*0415_01 mānī maurkhyeṇa pārthānāṃ na paśyaty adhikaṃ balam
05,090.019a nedam adya yudhā śakyam indreṇāpi sahāmaraiḥ
05,090.019c iti vyavasitāḥ sarve dhārtarāṣṭrā janārdana
05,090.020a teṣv evam upapanneṣu kāmakrodhānuvartiṣu
05,090.020c samartham api te vākyam asamarthaṃ bhaviṣyati
05,090.021a madhye tiṣṭhan hastyanīkasya mando; rathāśvayuktasya balasya mūḍhaḥ
05,090.021c duryodhano manyate vītamanyuḥ; kṛtsnā mayeyaṃ pṛthivī jiteti
05,090.022a āśaṃsate dhṛtarāṣṭrasya putro; mahārājyam asapatnaṃ pṛthivyām
05,090.022c tasmiñ śamaḥ kevalo nopalabhyo; baddhaṃ santam āgataṃ manyate 'rtham
05,090.023a paryasteyaṃ pṛthivī kālapakvā; duryodhanārthe pāṇḍavān yoddhukāmāḥ
05,090.023c samāgatāḥ sarvayodhāḥ pṛthivyāṃ; rājānaś ca kṣitipālaiḥ sametāḥ
05,090.024a sarve caite kṛtavairāḥ purastāt; tvayā rājāno hṛtasārāś ca kṛṣṇa
05,090.024c tavodvegāt saṃśritā dhārtarāṣṭrān; susaṃhatāḥ saha karṇena vīrāḥ
05,090.025a tyaktātmānaḥ saha duryodhanena; sṛṣṭā yoddhuṃ pāṇḍavān sarvayodhāḥ
05,090.025b*0416_01 mṛtyur jayo veti kṛtaikabhāvāḥ
05,090.025b*0416_02 kāmātmāno manyuvaśāvinītāḥ
05,090.025c teṣāṃ madhye praviśethā yadi tvaṃ; na tan mataṃ mama dāśārha vīra
05,090.026a teṣāṃ samupaviṣṭānāṃ bahūnāṃ duṣṭacetasām
05,090.026c kathaṃ madhyaṃ prapadyethāḥ śatrūṇāṃ śatrukarśana
05,090.027a sarvathā tvaṃ mahābāho devair api durutsahaḥ
05,090.027c prabhāvaṃ pauruṣaṃ buddhiṃ jānāmi tava śatruhan
05,090.028a yā me prītiḥ pāṇḍaveṣu bhūyaḥ sā tvayi mādhava
05,090.028c premṇā ca bahumānāc ca sauhṛdāc ca bravīmy aham
05,090.028d*0417_01 yā me prītiḥ puṣkarākṣa tvaddarśanasamudbhavā
05,090.028d*0417_02 sā kim ākhyāyate tubhyam antarātmāsi dehinām
05,091.000*0418_00 vaiśaṃpāyanaḥ
05,091.000*0418_01 vidurasya vacaḥ śrutvā praśritaṃ puruṣottamaḥ
05,091.000*0418_02 idaṃ hovāca vacanaṃ bhagavān madhusūdanaḥ
05,091.001 bhagavān uvāca
05,091.001a yathā brūyān mahāprājño yathā brūyād vicakṣaṇaḥ
05,091.001c yathā vācyas tvadvidhena suhṛdā madvidhaḥ suhṛt
05,091.002a dharmārthayuktaṃ tathyaṃ ca yathā tvayy upapadyate
05,091.002c tathā vacanam ukto 'smi tvayaitat pitṛmātṛvat
05,091.003a satyaṃ prāptaṃ ca yuktaṃ cāpy evam eva yathāttha mām
05,091.003c śṛṇuṣvāgamane hetuṃ vidurāvahito bhava
05,091.004a daurātmyaṃ dhārtarāṣṭrasya kṣatriyāṇāṃ ca vairitām
05,091.004c sarvam etad ahaṃ jānan kṣattaḥ prāpto 'dya kauravān
05,091.005a paryastāṃ pṛthivīṃ sarvāṃ sāśvāṃ sarathakuñjarām
05,091.005c yo mocayen mṛtyupāśāt prāpnuyād dharmam uttamam
05,091.006a dharmakāryaṃ yatañ śaktyā na cec chaknoti mānavaḥ
05,091.006c prāpto bhavati tat puṇyam atra me nāsti saṃśayaḥ
05,091.007a manasā cintayan pāpaṃ karmaṇā nābhirocayan
05,091.007c na prāpnoti phalaṃ tasya evaṃ dharmavido viduḥ
05,091.008a so 'haṃ yatiṣye praśamaṃ kṣattaḥ kartum amāyayā
05,091.008c kurūṇāṃ sṛñjayānāṃ ca saṃgrāme vinaśiṣyatām
05,091.009a seyam āpan mahāghorā kuruṣv eva samutthitā
05,091.009c karṇaduryodhanakṛtā sarve hy ete tadanvayāḥ
05,091.010a vyasanaiḥ kliśyamānaṃ hi yo mitraṃ nābhipadyate
05,091.010c anunīya yathāśakti taṃ nṛśaṃsaṃ vidur budhāḥ
05,091.011a ā keśagrahaṇān mitram akāryāt saṃnivartayan
05,091.011c avācyaḥ kasya cid bhavati kṛtayatno yathābalam
05,091.012a tat samarthaṃ śubhaṃ vākyaṃ dharmārthasahitaṃ hitam
05,091.012c dhārtarāṣṭraḥ sahāmātyo grahītuṃ vidurārhati
05,091.013a hitaṃ hi dhārtarāṣṭrāṇāṃ pāṇḍavānāṃ tathaiva ca
05,091.013c pṛthivyāṃ kṣatriyāṇāṃ ca yatiṣye 'ham amāyayā
05,091.014a hite prayatamānaṃ māṃ śaṅked duryodhano yadi
05,091.014c hṛdayasya ca me prītir ānṛṇyaṃ ca bhaviṣyati
05,091.015a jñātīnāṃ hi mitho bhede yan mitraṃ nābhipadyate
05,091.015c sarvayatnena madhyasthaṃ na tan mitraṃ vidur budhāḥ
05,091.016a na māṃ brūyur adharmajñā mūḍhā asuhṛdas tathā
05,091.016c śakto nāvārayat kṛṣṇaḥ saṃrabdhān kurupāṇḍavān
05,091.017a ubhayoḥ sādhayann artham aham āgata ity uta
05,091.017c tatra yatnam ahaṃ kṛtvā gaccheyaṃ nṛṣv avācyatām
05,091.018a mama dharmārthayuktaṃ hi śrutvā vākyam anāmayam
05,091.018c na ced ādāsyate bālo diṣṭasya vaśam eṣyati
05,091.019a ahāpayan pāṇḍavārthaṃ yathāvac; chamaṃ kurūṇāṃ yadi cācareyam
05,091.019c puṇyaṃ ca me syāc caritaṃ mahārthaṃ; mucyeraṃś ca kuravo mṛtyupāśāt
05,091.020a api vācaṃ bhāṣamāṇasya kāvyāṃ; dharmārāmām arthavatīm ahiṃsrām
05,091.020c avekṣeran dhārtarāṣṭrāḥ samarthāṃ; māṃ ca prāptaṃ kuravaḥ pūjayeyuḥ
05,091.021a na cāpi mama paryāptāḥ sahitāḥ sarvapārthivāḥ
05,091.021c kruddhasya pramukhe sthātuṃ siṃhasyevetare mṛgāḥ
05,091.022 vaiśaṃpāyana uvāca
05,091.022a ity evam uktvā vacanaṃ vṛṣṇīnām ṛṣabhas tadā
05,091.022c śayane sukhasaṃsparśe śiśye yadusukhāvahaḥ
05,092.001 vaiśaṃpāyana uvāca
05,092.001a tathā kathayator eva tayor buddhimatos tadā
05,092.001c śivā nakṣatrasaṃpannā sā vyatīyāya śarvarī
05,092.002a dharmārthakāmayuktāś ca vicitrārthapadākṣarāḥ
05,092.002c śṛṇvato vividhā vāco vidurasya mahātmanaḥ
05,092.003a kathābhir anurūpābhiḥ kṛṣṇasyāmitatejasaḥ
05,092.003c akāmasyeva kṛṣṇasya sā vyatīyāya śarvarī
05,092.004a tatas tu svarasaṃpannā bahavaḥ sūtamāgadhāḥ
05,092.004c śaṅkhadundubhinirghoṣaiḥ keśavaṃ pratyabodhayan
05,092.004d*0419_01 brahmādivasudevāntaṃ vaṃśaṃ samanukīrtayan
05,092.004d*0419_02 tuṣṭuvuḥ keśavaṃ tatra bahavaḥ sūtamāgadhāḥ
05,092.005a tata utthāya dāśārha ṛṣabhaḥ sarvasātvatām
05,092.005c sarvam āvaśyakaṃ cakre prātaḥkāryaṃ janārdanaḥ
05,092.006a kṛtodakāryajapyaḥ sa hutāgniḥ samalaṃkṛtaḥ
05,092.006c tata ādityam udyantam upātiṣṭhata mādhavaḥ
05,092.007a atha duryodhanaḥ kṛṣṇaṃ śakuniś cāpi saubalaḥ
05,092.007c saṃdhyāṃ tiṣṭhantam abhyetya dāśārham aparājitam
05,092.008a ācakṣetāṃ tu kṛṣṇasya dhṛtarāṣṭraṃ sabhāgatam
05,092.008c kurūṃś ca bhīṣmapramukhān rājñaḥ sarvāṃś ca pārthivān
05,092.009a tvām arthayante govinda divi śakram ivāmarāḥ
05,092.009c tāv abhyanandad govindaḥ sāmnā paramavalgunā
05,092.009d*0420_01 tān abhyanandad govindaḥ sāmnā paramavalgunā
05,092.009d*0420_02 te 'bhyarcya devakīputraṃ divi śakram ivāmarāḥ
05,092.010a tato vimala āditye brāhmaṇebhyo janārdanaḥ
05,092.010c dadau hiraṇyaṃ vāsāṃsi gāś cāśvāṃś ca paraṃtapaḥ
05,092.011a visṛṣṭavantaṃ ratnāni dāśārham aparājitam
05,092.011c tiṣṭhantam upasaṃgamya vavande sārathis tadā
05,092.011d*0421_01 tato rathena śubhreṇa mahatā kiṅkiṇīkinā
05,092.011d*0421_02 hayottamayujā śīghram upātiṣṭhata dārukaḥ
05,092.011d@005_0001 tasmai rathavaro yuktaḥ śuśubhe lokaviśrutaḥ
05,092.011d@005_0002 vājibhiḥ sainyasugrīvameghapuṣpabalāhakaiḥ
05,092.011d@005_0003 sainyas tu śukapatrābhaḥ sugrīvaḥ kiṃśukaprabhaḥ
05,092.011d@005_0004 meghapuṣpo meghavarṇaḥ pāṇḍaras tu balāhakaḥ
05,092.011d@005_0005 dakṣiṇaṃ cāvahat sainyaḥ sugrīvaḥ savyato 'vahat
05,092.011d@005_0006 pṛṣṭhavāhau tayor āstāṃ meghapuṣpabalāhakau
05,092.011d@005_0007 viśvakarmakṛtāpīḍā ratnajālavibhūṣitā
05,092.011d@005_0008 āśritā vai rathe tasmin dhvajayaṣṭir aśobhata
05,092.011d@005_0009 vainateyaḥ sthitas tasyāṃ prabhākaram iva spṛśan
05,092.011d@005_0010 tasya sattvavataḥ ketau bhujagārir aśobhata
05,092.011d@005_0011 tasya kīrtimatas tena bhāsvareṇa virājatā
05,092.011d@005_0012 śuśubhe syandanaśreṣṭhaḥ patagendreṇa ketunā
05,092.011d@005_0013 rukmajālaiḥ patākābhiḥ sauvarṇena ca ketunā
05,092.011d@005_0014 babhūva sa rathaśreṣṭhaḥ kālasūrya ivoditaḥ
05,092.011d@005_0015 pakṣidhvajavitānaiś ca rukmajālakṛtāntaraiḥ
05,092.011d@005_0016 daṇḍamārgavibhāgaiś ca sukṛtair viśvakarmaṇā
05,092.011d@005_0017 pravālamaṇihemaiś ca muktāvaiḍūryabhūṣaṇaiḥ
05,092.011d@005_0018 kiṅkiṇīśatasaṃghaiś ca vālajālakṛtāntaraiḥ
05,092.011d@005_0019 kārtasvaramayībhiś ca padminībhir alaṃkṛtaḥ
05,092.011d@005_0020 śuśubhe syandanaśreṣṭhas tāpanīyaiś ca pādapaiḥ
05,092.011d@005_0021 vyāghrasiṃhavarāhaiś ca govṛṣair mṛgapakṣibhiḥ
05,092.011d@005_0022 tārābhir bhāskaraiś cāpi vāraṇaiś ca hiraṇmayaiḥ
05,092.011d@005_0023 vajrāṅkuśavimānaiś ca kūbarāvartasaṃdhiṣu
05,092.011d@005_0024 samucchritamahānābhiḥ stanayitnumahāsvanaḥ
05,092.012a tam upasthitam ājñāya rathaṃ divyaṃ mahāmanāḥ
05,092.012c mahābhraghananirghoṣaṃ sarvaratnavibhūṣitam
05,092.013a agniṃ pradakṣiṇaṃ kṛtvā brāhmaṇāṃś ca janārdanaḥ
05,092.013c kaustubhaṃ maṇim āmucya śriyā paramayā jvalan
05,092.014a kurubhiḥ saṃvṛtaḥ kṛṣṇo vṛṣṇibhiś cābhirakṣitaḥ
05,092.014c ātiṣṭhata rathaṃ śauriḥ sarvayādavanandanaḥ
05,092.015a anvāruroha dāśārhaṃ viduraḥ sarvadharmavit
05,092.015c sarvaprāṇabhṛtāṃ śreṣṭhaṃ sarvadharmabhṛtāṃ varam
05,092.016a tato duryodhanaḥ kṛṣṇaṃ śakuniś cāpi saubalaḥ
05,092.016c dvitīyena rathenainam anvayātāṃ paraṃtapam
05,092.017a sātyakiḥ kṛtavarmā ca vṛṣṇīnāṃ ca mahārathāḥ
05,092.017c pṛṣṭhato 'nuyayuḥ kṛṣṇaṃ rathair aśvair gajair api
05,092.018a teṣāṃ hemapariṣkārā yuktāḥ paramavājibhiḥ
05,092.018c gacchatāṃ ghoṣiṇaś citrāś cāru babhrājire rathāḥ
05,092.019a saṃmṛṣṭasaṃsiktarajaḥ pratipede mahāpatham
05,092.019c rājarṣicaritaṃ kāle kṛṣṇo dhīmāñ śriyā jvalan
05,092.020a tataḥ prayāte dāśārhe prāvādyantaikapuṣkarāḥ
05,092.020c śaṅkhāś ca dadhmire tatra vādyāny anyāni yāni ca
05,092.021a pravīrāḥ sarvalokasya yuvānaḥ siṃhavikramāḥ
05,092.021c parivārya rathaṃ śaurer agacchanta paraṃtapāḥ
05,092.022a tato 'nye bahusāhasrā vicitrādbhutavāsasaḥ
05,092.022c asiprāsāyudhadharāḥ kṛṣṇasyāsan puraḥsarāḥ
05,092.022d*0422_01 yodhāḥ paraśuhastāś ca śataśo 'tha sahasraśaḥ
05,092.023a gajāḥ paraḥśatās tatra varāś cāśvāḥ sahasraśaḥ
05,092.023c prayāntam anvayur vīraṃ dāśārham aparājitam
05,092.024a puraṃ kurūṇāṃ saṃvṛttaṃ draṣṭukāmaṃ janārdanam
05,092.024c savṛddhabālaṃ sastrīkaṃ rathyāgatam ariṃdamam
05,092.025a vedikāpāśritābhiś ca samākrāntāny anekaśaḥ
05,092.025c pracalantīva bhāreṇa yoṣidbhir bhavanāny uta
05,092.026a saṃpūjyamānaḥ kurubhiḥ saṃśṛṇvan vividhāḥ kathāḥ
05,092.026c yathārhaṃ pratisatkurvan prekṣamāṇaḥ śanair yayau
05,092.027a tataḥ sabhāṃ samāsādya keśavasyānuyāyinaḥ
05,092.027c saśaṅkhair veṇunirghoṣair diśaḥ sarvā vyanādayan
05,092.028a tataḥ sā samitiḥ sarvā rājñām amitatejasām
05,092.028c saṃprākampata harṣeṇa kṛṣṇāgamanakāṅkṣayā
05,092.029a tato 'bhyāśagate kṛṣṇe samahṛṣyan narādhipāḥ
05,092.029c śrutvā taṃ rathanirghoṣaṃ parjanyaninadopamam
05,092.030a āsādya tu sabhādvāram ṛṣabhaḥ sarvasātvatām
05,092.030c avatīrya rathāc chauriḥ kailāsaśikharopamāt
05,092.031a nagameghapratīkāśāṃ jvalantīm iva tejasā
05,092.031c mahendrasadanaprakhyāṃ praviveśa sabhāṃ tataḥ
05,092.032a pāṇau gṛhītvā viduraṃ sātyakiṃ ca mahāyaśāḥ
05,092.032c jyotīṃṣy ādityavad rājan kurūn pracchādayañ śriyā
05,092.033a agrato vāsudevasya karṇaduryodhanāv ubhau
05,092.033c vṛṣṇayaḥ kṛtavarmā ca āsan kṛṣṇasya pṛṣṭhataḥ
05,092.034a dhṛtarāṣṭraṃ puraskṛtya bhīṣmadroṇādayas tataḥ
05,092.034c āsanebhyo 'calan sarve pūjayanto janārdanam
05,092.035a abhyāgacchati dāśārhe prajñācakṣur mahāmanāḥ
05,092.035c sahaiva bhīṣmadroṇābhyām udatiṣṭhan mahāyaśāḥ
05,092.036a uttiṣṭhati mahārāje dhṛtarāṣṭre janeśvare
05,092.036c tāni rājasahasrāṇi samuttasthuḥ samantataḥ
05,092.037a āsanaṃ sarvatobhadraṃ jāmbūnadapariṣkṛtam
05,092.037c kṛṣṇārthe kalpitaṃ tatra dhṛtarāṣṭrasya śāsanāt
05,092.037d*0423_00 duryodhana uvāca
05,092.037d*0423_01 bhīṣmadroṇau parityajya tvayā māṃ madhusūdana
05,092.037d*0423_02 bhagavān uvāca
05,092.037d*0423_02 kimarthaṃ puṇḍarīkākṣa kṛtaṃ vṛṣalabhojanam
05,092.037d*0423_03 bhaktaṃ pṛcchasi rājendra ādaraṃ kiṃ na pṛcchasi
05,092.037d*0423_04 bhojanaṃ gatajīrṇaṃ tu ādaram ajarāmaram
05,092.037d*0423_05 ādareṇopanītāni śākāny api phalāni ca
05,092.037d*0423_06 prīṇanti mama gātrāṇi nāmṛtaṃ mānavarjitam
05,092.037d*0423_07 varaṃ hālāhalaṃ prītaṃ sadyaḥ prāṇaharaṃ ca yat
05,092.037d*0423_08 na tu bhuktaṃ dhanāḍhyasya bhruvā kuṭiliteyuṣe (sic)
05,092.037d*0423_09 na jātiḥ kāraṇaṃ tāta guṇāḥ kalyāṇakāraṇam
05,092.037d*0423_10 cāṇḍālam api sadvṛttaṃ taṃ devā brāhmaṇaṃ viduḥ
05,092.037d*0423_11 kaivartīgarbhasaṃbhūto vyāso nāma mahāmuniḥ
05,092.037d*0423_12 tapasā brāhmaṇo jātas tasmāj jātir na kāraṇam
05,092.038a smayamānas tu rājānaṃ bhīṣmadroṇau ca mādhavaḥ
05,092.038c abhyabhāṣata dharmātmā rājñaś cānyān yathāvayaḥ
05,092.039a tatra keśavam ānarcuḥ samyag abhyāgataṃ sabhām
05,092.039c rājānaḥ pārthivāḥ sarve kuravaś ca janārdanam
05,092.040a tatra tiṣṭhan sa dāśārho rājamadhye paraṃtapaḥ
05,092.040c apaśyad antarikṣasthān ṛṣīn parapuraṃjayaḥ
05,092.041a tatas tān abhisaṃprekṣya nāradapramukhān ṛṣīn
05,092.041c abhyabhāṣata dāśārho bhīṣmaṃ śāṃtanavaṃ śanaiḥ
05,092.042a pārthivīṃ samitiṃ draṣṭum ṛṣayo 'bhyāgatā nṛpa
05,092.042c nimantryantām āsanaiś ca satkāreṇa ca bhūyasā
05,092.043a naiteṣv anupaviṣṭeṣu śakyaṃ kena cid āsitum
05,092.043c pūjā prayujyatām āśu munīnāṃ bhāvitātmanām
05,092.044a ṛṣīñ śāṃtanavo dṛṣṭvā sabhādvāram upasthitān
05,092.044c tvaramāṇas tato bhṛtyān āsanānīty acodayat
05,092.045a āsanāny atha mṛṣṭāni mahānti vipulāni ca
05,092.045c maṇikāñcanacitrāṇi samājahrus tatas tataḥ
05,092.046a teṣu tatropaviṣṭeṣu gṛhītārgheṣu bhārata
05,092.046c niṣasādāsane kṛṣṇo rājānaś ca yathāsanam
05,092.047a duḥśāsanaḥ sātyakaye dadāv āsanam uttamam
05,092.047c viviṃśatir dadau pīṭhaṃ kāñcanaṃ kṛtavarmaṇe
05,092.048a avidūre 'tha kṛṣṇasya karṇaduryodhanāv ubhau
05,092.048c ekāsane mahātmānau niṣīdatur amarṣaṇau
05,092.049a gāndhārarājaḥ śakunir gāndhārair abhirakṣitaḥ
05,092.049c niṣasādāsane rājā sahaputro viśāṃ pate
05,092.050a viduro maṇipīṭhe tu śuklaspardhyājinottare
05,092.050c saṃspṛśann āsanaṃ śaurer mahāmatir upāviśat
05,092.051a cirasya dṛṣṭvā dāśārhaṃ rājānaḥ sarvapārthivāḥ
05,092.051c amṛtasyeva nātṛpyan prekṣamāṇā janārdanam
05,092.052a atasīpuṣpasaṃkāśaḥ pītavāsā janārdanaḥ
05,092.052c vyabhrājata sabhāmadhye hemnīvopahito maṇiḥ
05,092.053a tatas tūṣṇīṃ sarvam āsīd govindagatamānasam
05,092.053c na tatra kaś cit kiṃ cid dhi vyājahāra pumān kva cit
05,093.001 vaiśaṃpāyana uvāca
05,093.001a teṣv āsīneṣu sarveṣu tūṣṇīṃbhūteṣu rājasu
05,093.001c vākyam abhyādade kṛṣṇaḥ sudaṃṣṭro dundubhisvanaḥ
05,093.002a jīmūta iva gharmānte sarvāṃ saṃśrāvayan sabhām
05,093.002c dhṛtarāṣṭram abhiprekṣya samabhāṣata mādhavaḥ
05,093.003a kurūṇāṃ pāṇḍavānāṃ ca śamaḥ syād iti bhārata
05,093.003c aprayatnena vīrāṇām etad yatitum āgataḥ
05,093.004a rājan nānyat pravaktavyaṃ tava niḥśreyasaṃ vacaḥ
05,093.004c viditaṃ hy eva te sarvaṃ veditavyam ariṃdama
05,093.005a idam adya kulaṃ śreṣṭhaṃ sarvarājasu pārthiva
05,093.005b*0424_01 tvan nimittaṃ viśeṣeṇa neha yuktaṃ viśiṣyate
05,093.005c śrutavṛttopasaṃpannaṃ sarvaiḥ samuditaṃ guṇaiḥ
05,093.006a kṛpānukampā kāruṇyam ānṛśaṃsyaṃ ca bhārata
05,093.006c tathārjavaṃ kṣamā satyaṃ kuruṣv etad viśiṣyate
05,093.007a tasminn evaṃvidhe rājan kule mahati tiṣṭhati
05,093.007c tvannimittaṃ viśeṣeṇa neha yuktam asāṃpratam
05,093.008a tvaṃ hi vārayitā śreṣṭhaḥ kurūṇāṃ kurusattama
05,093.008c mithyā pracaratāṃ tāta bāhyeṣv ābhyantareṣu ca
05,093.009a te putrās tava kauravya duryodhanapurogamāḥ
05,093.009c dharmārthau pṛṣṭhataḥ kṛtvā pracaranti nṛśaṃsavat
05,093.010a aśiṣṭā gatamaryādā lobhena hṛtacetasaḥ
05,093.010c sveṣu bandhuṣu mukhyeṣu tad vettha bharatarṣabha
05,093.011a seyam āpan mahāghorā kuruṣv eva samutthitā
05,093.011c upekṣyamāṇā kauravya pṛthivīṃ ghātayiṣyati
05,093.012a śakyā ceyaṃ śamayituṃ tvaṃ ced icchasi bhārata
05,093.012c na duṣkaro hy atra śamo mato me bharatarṣabha
05,093.013a tvayy adhīnaḥ śamo rājan mayi caiva viśāṃ pate
05,093.013b*0425_01 sahabhūtās tathaivaite sarvanāśāya bhārata
05,093.013c putrān sthāpaya kauravya sthāpayiṣyāmy ahaṃ parān
05,093.013d*0426_01 hitaṃ hi dhārtarāṣṭrāṇāṃ pāṇḍavānāṃ tathā hitam
05,093.013d*0426_02 śame prayatamānānāṃ tava śāsanakāṅkṣiṇām
05,093.014a ājñā tava hi rājendra kāryā putraiḥ sahānvayaiḥ
05,093.014c hitaṃ balavad apy eṣāṃ tiṣṭhatāṃ tava śāsane
05,093.015a tava caiva hitaṃ rājan pāṇḍavānām atho hitam
05,093.015c śame prayatamānasya mama śāsanakāṅkṣiṇām
05,093.016a svayaṃ niṣkalam ālakṣya saṃvidhatsva viśāṃ pate
05,093.016c sahabhūtās tu bharatās tavaiva syur janeśvara
05,093.017a dharmārthayos tiṣṭha rājan pāṇḍavair abhirakṣitaḥ
05,093.017c na hi śakyās tathābhūtā yatnād api narādhipa
05,093.018a na hi tvāṃ pāṇḍavair jetuṃ rakṣyamāṇaṃ mahātmabhiḥ
05,093.018c indro 'pi devaiḥ sahitaḥ prasaheta kuto nṛpāḥ
05,093.019a yatra bhīṣmaś ca droṇaś ca kṛpaḥ karṇo viviṃśatiḥ
05,093.019c aśvatthāmā vikarṇaś ca somadatto 'tha bāhlikaḥ
05,093.020a saindhavaś ca kaliṅgaś ca kāmbojaś ca sudakṣiṇaḥ
05,093.020c yudhiṣṭhiro bhīmasenaḥ savyasācī yamau tathā
05,093.021a sātyakiś ca mahātejā yuyutsuś ca mahārathaḥ
05,093.021b*0427_01 ko nu tān yudhi śatrughna sahitān kurupāṇḍavaiḥ
05,093.021c ko nu tān viparītātmā yudhyeta bharatarṣabha
05,093.022a lokasyeśvaratāṃ bhūyaḥ śatrubhiś cāpradhṛṣyatām
05,093.022c prāpsyasi tvam amitraghna sahitaḥ kurupāṇḍavaiḥ
05,093.023a tasya te pṛthivīpālās tvatsamāḥ pṛthivīpate
05,093.023c śreyāṃsaś caiva rājānaḥ saṃdhāsyante paraṃtapa
05,093.024a sa tvaṃ putraiś ca pautraiś ca bhrātṛbhiḥ pitṛbhis tathā
05,093.024c suhṛdbhiḥ sarvato guptaḥ sukhaṃ śakṣyasi jīvitum
05,093.025a etān eva purodhāya satkṛtya ca yathā purā
05,093.025c akhilāṃ bhokṣyase sarvāṃ pṛthivīṃ pṛthivīpate
05,093.026a etair hi sahitaḥ sarvaiḥ pāṇḍavaiḥ svaiś ca bhārata
05,093.026c anyān vijeṣyase śatrūn eṣa svārthas tavākhilaḥ
05,093.027a tair evopārjitāṃ bhūmiṃ bhokṣyase ca paraṃtapa
05,093.027c yadi saṃpatsyase putraiḥ sahāmātyair narādhipa
05,093.028a saṃyuge vai mahārāja dṛśyate sumahān kṣayaḥ
05,093.028c kṣaye cobhayato rājan kaṃ dharmam anupaśyasi
05,093.029a pāṇḍavair nihataiḥ saṃkhye putrair vāpi mahābalaiḥ
05,093.029c yad vindethāḥ sukhaṃ rājaṃs tad brūhi bharatarṣabha
05,093.030a śūrāś ca hi kṛtāstrāś ca sarve yuddhābhikāṅkṣiṇaḥ
05,093.030c pāṇḍavās tāvakāś caiva tān rakṣa mahato bhayāt
05,093.031a na paśyema kurūn sarvān pāṇḍavāṃś caiva saṃyuge
05,093.031c kṣīṇān ubhayataḥ śūrān rathebhyo rathibhir hatān
05,093.032a samavetāḥ pṛthivyāṃ hi rājāno rājasattama
05,093.032c amarṣavaśam āpannā nāśayeyur imāḥ prajāḥ
05,093.033a trāhi rājann imaṃ lokaṃ na naśyeyur imāḥ prajāḥ
05,093.033c tvayi prakṛtim āpanne śeṣaṃ syāt kurunandana
05,093.034a śuklā vadānyā hrīmanta āryāḥ puṇyābhijātayaḥ
05,093.034c anyonyasacivā rājaṃs tān pāhi mahato bhayāt
05,093.035a śiveneme bhūmipālāḥ samāgamya parasparam
05,093.035c saha bhuktvā ca pītvā ca pratiyāntu yathāgṛham
05,093.036a suvāsasaḥ sragviṇaś ca satkṛtya bharatarṣabha
05,093.036c amarṣāṃś ca nirākṛtya vairāṇi ca paraṃtapa
05,093.037a hārdaṃ yat pāṇḍaveṣv āsīt prāpte 'sminn āyuṣaḥ kṣaye
05,093.037c tad eva te bhavatv adya śaśvac ca bharatarṣabha
05,093.038a bālā vihīnāḥ pitrā te tvayaiva parivardhitāḥ
05,093.038c tān pālaya yathānyāyaṃ putrāṃś ca bharatarṣabha
05,093.039a bhavataiva hi rakṣyās te vyasaneṣu viśeṣataḥ
05,093.039c mā te dharmas tathaivārtho naśyeta bharatarṣabha
05,093.040a āhus tvāṃ pāṇḍavā rājann abhivādya prasādya ca
05,093.040c bhavataḥ śāsanād duḥkham anubhūtaṃ sahānugaiḥ
05,093.041a dvādaśemāni varṣāṇi vane nirvyuṣitāni naḥ
05,093.041c trayodaśaṃ tathājñātaiḥ sajane parivatsaram
05,093.042a sthātā naḥ samaye tasmin piteti kṛtaniścayāḥ
05,093.042c nāhāsma samayaṃ tāta tac ca no brāhmaṇā viduḥ
05,093.043a tasmin naḥ samaye tiṣṭha sthitānāṃ bharatarṣabha
05,093.043c nityaṃ saṃkleśitā rājan svarājyāṃśaṃ labhemahi
05,093.044a tvaṃ dharmam arthaṃ yuñjānaḥ samyaṅ nas trātum arhasi
05,093.044c gurutvaṃ bhavati prekṣya bahūn kleśāṃs titikṣmahe
05,093.045a sa bhavān mātṛpitṛvad asmāsu pratipadyatām
05,093.045c guror garīyasī vṛttir yā ca śiṣyasya bhārata
05,093.045d*0428_01 vartāmahe tvayi ca tāṃ tvaṃ ca vartasva nas tathā
05,093.046a pitrā sthāpayitavyā hi vayam utpatham āsthitāḥ
05,093.046c saṃsthāpaya pathiṣv asmāṃs tiṣṭha rājan svavartmani
05,093.047a āhuś cemāṃ pariṣadaṃ putrās te bharatarṣabha
05,093.047c dharmajñeṣu sabhāsatsu neha yuktam asāṃpratam
05,093.048a yatra dharmo hy adharmeṇa satyaṃ yatrānṛtena ca
05,093.048c hanyate prekṣamāṇānāṃ hatās tatra sabhāsadaḥ
05,093.049a viddho dharmo hy adharmeṇa sabhāṃ yatra prapadyate
05,093.049c na cāsya śalyaṃ kṛntanti viddhās tatra sabhāsadaḥ
05,093.049e dharma etān ārujati yathā nady anukūlajān
05,093.050a ye dharmam anupaśyantas tūṣṇīṃ dhyāyanta āsate
05,093.050c te satyam āhur dharmaṃ ca nyāyyaṃ ca bharatarṣabha
05,093.051a śakyaṃ kim anyad vaktuṃ te dānād anyaj janeśvara
05,093.051c bruvantu vā mahīpālāḥ sabhāyāṃ ye samāsate
05,093.051e dharmārthau saṃpradhāryaiva yadi satyaṃ bravīmy aham
05,093.052a pramuñcemān mṛtyupāśāt kṣatriyān kṣatriyarṣabha
05,093.052c praśāmya bharataśreṣṭha mā manyuvaśam anvagāḥ
05,093.053a pitryaṃ tebhyaḥ pradāyāṃśaṃ pāṇḍavebhyo yathocitam
05,093.053c tataḥ saputraḥ siddhārtho bhuṅkṣva bhogān paraṃtapa
05,093.054a ajātaśatruṃ jānīṣe sthitaṃ dharme satāṃ sadā
05,093.054c saputre tvayi vṛttiṃ ca vartate yāṃ narādhipa
05,093.055a dāhitaś ca nirastaś ca tvām evopāśritaḥ punaḥ
05,093.055c indraprasthaṃ tvayaivāsau saputreṇa vivāsitaḥ
05,093.056a sa tatra nivasan sarvān vaśam ānīya pārthivān
05,093.056c tvanmukhān akarod rājan na ca tvām atyavartata
05,093.057a tasyaivaṃ vartamānasya saubalena jihīrṣatā
05,093.057c rāṣṭrāṇi dhanadhānyaṃ ca prayuktaḥ paramopadhiḥ
05,093.058a sa tām avasthāṃ saṃprāpya kṛṣṇāṃ prekṣya sabhāgatām
05,093.058c kṣatradharmād ameyātmā nākampata yudhiṣṭhiraḥ
05,093.059a ahaṃ tu tava teṣāṃ ca śreya icchāmi bhārata
05,093.059c dharmād arthāt sukhāc caiva mā rājan nīnaśaḥ prajāḥ
05,093.060a anartham arthaṃ manvānā arthaṃ vānartham ātmanaḥ
05,093.060c lobhe 'tiprasṛtān putrān nigṛhṇīṣva viśāṃ pate
05,093.061a sthitāḥ śuśrūṣituṃ pārthāḥ sthitā yoddhum ariṃdamāḥ
05,093.061c yat te pathyatamaṃ rājaṃs tasmiṃs tiṣṭha paraṃtapa
05,093.062a tad vākyaṃ pārthivāḥ sarve hṛdayaiḥ samapūjayan
05,093.062c na tatra kaś cid vaktuṃ hi vācaṃ prākrāmad agrataḥ
05,094.001 vaiśaṃpāyana uvāca
05,094.001a tasminn abhihite vākye keśavena mahātmanā
05,094.001c stimitā hṛṣṭaromāṇa āsan sarve sabhāsadaḥ
05,094.002a kaḥ svid uttaram etasmād vaktum utsahate pumān
05,094.002c iti sarve manobhis te cintayanti sma pārthivāḥ
05,094.003a tathā teṣu ca sarveṣu tūṣṇīṃbhūteṣu rājasu
05,094.003c jāmadagnya idaṃ vākyam abravīt kurusaṃsadi
05,094.004a imām ekopamāṃ rājañ śṛṇu satyām aśaṅkitaḥ
05,094.004c tāṃ śrutvā śreya ādatsva yadi sādhv iti manyase
05,094.005a rājā dambhodbhavo nāma sārvabhaumaḥ purābhavat
05,094.005c akhilāṃ bubhuje sarvāṃ pṛthivīm iti naḥ śrutam
05,094.006a sa sma nityaṃ niśāpāye prātar utthāya vīryavān
05,094.006c brāhmaṇān kṣatriyāṃś caiva pṛcchann āste mahārathaḥ
05,094.007a asti kaś cid viśiṣṭo vā madvidho vā bhaved yudhi
05,094.007c śūdro vaiśyaḥ kṣatriyo vā brāhmaṇo vāpi śastrabhṛt
05,094.008a iti bruvann anvacarat sa rājā pṛthivīm imām
05,094.008c darpeṇa mahatā mattaḥ kaṃ cid anyam acintayan
05,094.009a taṃ sma vaidyā akṛpaṇā brāhmaṇāḥ sarvato 'bhayāḥ
05,094.009c pratyaṣedhanta rājānaṃ ślāghamānaṃ punaḥ punaḥ
05,094.010a pratiṣidhyamāno 'py asakṛt pṛcchaty eva sa vai dvijān
05,094.010c abhimānī śriyā mattas tam ūcur brāhmaṇās tadā
05,094.011a tapasvino mahātmāno vedavratasamanvitāḥ
05,094.011c udīryamāṇaṃ rājānaṃ krodhadīptā dvijātayaḥ
05,094.011d*0429_01 tapasvinau mahātmānau vedapratyayadarśakau
05,094.012a anekajananaṃ sakhyaṃ yayoḥ puruṣasiṃhayoḥ
05,094.012c tayos tvaṃ na samo rājan bhavitāsi kadā cana
05,094.013a evam uktaḥ sa rājā tu punaḥ papraccha tān dvijān
05,094.013c kva tau vīrau kvajanmānau kiṃkarmāṇau ca kau ca tau
05,094.014 brāhmaṇā ūcuḥ
05,094.014a naro nārāyaṇaś caiva tāpasāv iti naḥ śrutam
05,094.014c āyātau mānuṣe loke tābhyāṃ yudhyasva pārthiva
05,094.015a śrūyate tau mahātmānau naranārāyaṇāv ubhau
05,094.015c tapo ghoram anirdeśyaṃ tapyete gandhamādane
05,094.016 rāma uvāca
05,094.016a sa rājā mahatīṃ senāṃ yojayitvā ṣaḍaṅginīm
05,094.016c amṛṣyamāṇaḥ saṃprāyād yatra tāv aparājitau
05,094.017a sa gatvā viṣamaṃ ghoraṃ parvataṃ gandhamādanam
05,094.017c mṛgayāṇo 'nvagacchat tau tāpasāv aparājitau
05,094.018a tau dṛṣṭvā kṣutpipāsābhyāṃ kṛśau dhamanisaṃtatau
05,094.018c śītavātātapaiś caiva karśitau puruṣottamau
05,094.018e abhigamyopasaṃgṛhya paryapṛcchad anāmayam
05,094.019a tam arcitvā mūlaphalair āsanenodakena ca
05,094.019c nyamantrayetāṃ rājānaṃ kiṃ kāryaṃ kriyatām iti
05,094.019d*0430_01 tatas tām ānupūrvīṃ sa punar evānvakīrtayat
05,094.020 dambhodbhava uvāca
05,094.020a bāhubhyāṃ me jitā bhūmir nihatāḥ sarvaśatravaḥ
05,094.020c bhavadbhyāṃ yuddham ākāṅkṣann upayāto 'smi parvatam
05,094.020e ātithyaṃ dīyatām etat kāṅkṣitaṃ me ciraṃ prati
05,094.021 naranārāyaṇāv ūcatuḥ
05,094.021a apetakrodhalobho 'yam āśramo rājasattama
05,094.021c na hy asminn āśrame yuddhaṃ kutaḥ śastraṃ kuto 'nṛjuḥ
05,094.021e anyatra yuddham ākāṅkṣva bahavaḥ kṣatriyāḥ kṣitau
05,094.022 rāma uvāca
05,094.022a ucyamānas tathāpi sma bhūya evābhyabhāṣata
05,094.022c punaḥ punaḥ kṣamyamāṇaḥ sāntvyamānaś ca bhārata
05,094.022e dambhodbhavo yuddham icchann āhvayaty eva tāpasau
05,094.023a tato naras tv iṣīkāṇāṃ muṣṭim ādāya kaurava
05,094.023c abravīd ehi yudhyasva yuddhakāmuka kṣatriya
05,094.024a sarvaśastrāṇi cādatsva yojayasva ca vāhinīm
05,094.024c ahaṃ hi te vineṣyāmi yuddhaśraddhām itaḥ param
05,094.024d*0431_01 saṃnahyasva ca varmāṇi yāni cānyāni santi te
05,094.024d*0431_02 yad āhvayasi darpeṇa brāhmaṇapramukhāñ janān
05,094.025 dambhodbhava uvāca
05,094.025a yady etad astram asmāsu yuktaṃ tāpasa manyase
05,094.025c etenāpi tvayā yotsye yuddhārthī hy aham āgataḥ
05,094.026 rāma uvāca
05,094.026a ity uktvā śaravarṣeṇa sarvataḥ samavākirat
05,094.026c dambhodbhavas tāpasaṃ taṃ jighāṃsuḥ sahasainikaḥ
05,094.027a tasya tān asyato ghorān iṣūn paratanucchidaḥ
05,094.027c kadarthīkṛtya sa munir iṣīkābhir apānudat
05,094.028a tato 'smai prāsṛjad ghoram aiṣīkam aparājitaḥ
05,094.028c astram apratisaṃdheyaṃ tad adbhutam ivābhavat
05,094.029a teṣām akṣīṇi karṇāṃś ca nastakāṃś caiva māyayā
05,094.029c nimittavedhī sa munir iṣīkābhiḥ samarpayat
05,094.030a sa dṛṣṭvā śvetam ākāśam iṣīkābhiḥ samācitam
05,094.030c pādayor nyapatad rājā svasti me 'stv iti cābravīt
05,094.031a tam abravīn naro rājañ śaraṇyaḥ śaraṇaiṣiṇām
05,094.031c brahmaṇyo bhava dharmātmā mā ca smaivaṃ punaḥ kṛthāḥ
05,094.031d*0432_01 naitādṛk puruṣo rājan kṣatradharmam anusmaran
05,094.031d*0432_02 manasā nṛpaśārdūla bhavet purapuraṃjayaḥ
05,094.032a mā ca darpasamāviṣṭaḥ kṣepsīḥ kāṃś cit kadā cana
05,094.032c alpīyāṃsaṃ viśiṣṭaṃ vā tat te rājan paraṃ hitam
05,094.033a kṛtaprajño vītalobho nirahaṃkāra ātmavān
05,094.033c dāntaḥ kṣānto mṛduḥ kṣemaḥ prajāḥ pālaya pārthiva
05,094.033d*0433_01 mā sma bhūyaḥ kṣipeḥ kaṃ cid aviditvā balābalam
05,094.034a anujñātaḥ svasti gaccha maivaṃ bhūyaḥ samācareḥ
05,094.034c kuśalaṃ brāhmaṇān pṛccher āvayor vacanād bhṛśam
05,094.035a tato rājā tayoḥ pādāv abhivādya mahātmanoḥ
05,094.035c pratyājagāma svapuraṃ dharmaṃ caivācinod bhṛśam
05,094.036a sumahac cāpi tat karma yan nareṇa kṛtaṃ purā
05,094.036c tato guṇaiḥ subahubhiḥ śreṣṭho nārāyaṇo 'bhavat
05,094.037a tasmād yāvad dhanuḥśreṣṭhe gāṇḍīve 'straṃ na yujyate
05,094.037c tāvat tvaṃ mānam utsṛjya gaccha rājan dhanaṃjayam
05,094.038a kākudīkaṃ śukaṃ nākam akṣisaṃtarjanaṃ tathā
05,094.038c saṃtānaṃ nartanaṃ ghoram āsyamodakam aṣṭamam
05,094.039a etair viddhāḥ sarva eva maraṇaṃ yānti mānavāḥ
05,094.039b*0434_01 kāmakrodhau lobhamohau madamānau tathaiva ca
05,094.039b*0434_02 mātsaryāhaṃkṛtī caiva kramād eta udāhṛtāḥ
05,094.039c unmattāś ca viceṣṭante naṣṭasaṃjñā vicetasaḥ
05,094.040a svapante ca plavante ca chardayanti ca mānavāḥ
05,094.040c mūtrayante ca satataṃ rudanti ca hasanti ca
05,094.041a asaṃkhyeyā guṇāḥ pārthe tadviśiṣṭo janārdanaḥ
05,094.041c tvam eva bhūyo jānāsi kuntīputraṃ dhanaṃjayam
05,094.042a naranārāyaṇau yau tau tāv evārjunakeśavau
05,094.042c vijānīhi mahārāja pravīrau puruṣarṣabhau
05,094.042d*0435_01 nirmātā sarvalokānām īśvaraḥ sarvakarmakṛt
05,094.042d*0435_02 yasya nārāyaṇo bandhur arjuno duḥsaho yudhi
05,094.042d*0435_03 kas tam utsahate jetuṃ triṣu lokeṣu bhārata
05,094.042d*0435_04 vīraṃ kapidhvajaṃ jiṣṇuṃ yasya nāsti samo yudhi
05,094.043a yady etad evaṃ jānāsi na ca mām atiśaṅkase
05,094.043c āryāṃ matiṃ samāsthāya śāmya bhārata pāṇḍavaiḥ
05,094.044a atha cen manyase śreyo na me bhedo bhaved iti
05,094.044c praśāmya bharataśreṣṭha mā ca yuddhe manaḥ kṛthāḥ
05,094.045a bhavatāṃ ca kuruśreṣṭha kulaṃ bahumataṃ bhuvi
05,094.045c tat tathaivāstu bhadraṃ te svārtham evānucintaya
05,095.001 vaiśaṃpāyana uvāca
05,095.001a jāmadagnyavacaḥ śrutvā kaṇvo 'pi bhagavān ṛṣiḥ
05,095.001c duryodhanam idaṃ vākyam abravīt kurusaṃsadi
05,095.002a akṣayaś cāvyayaś caiva brahmā lokapitāmahaḥ
05,095.002c tathaiva bhagavantau tau naranārāyaṇāv ṛṣī
05,095.003a ādityānāṃ hi sarveṣāṃ viṣṇur ekaḥ sanātanaḥ
05,095.003c ajayyaś cāvyayaś caiva śāśvataḥ prabhur īśvaraḥ
05,095.004a nimittamaraṇās tv anye candrasūryau mahī jalam
05,095.004c vāyur agnis tathākāśaṃ grahās tārāgaṇās tathā
05,095.005a te ca kṣayānte jagato hitvā lokatrayaṃ sadā
05,095.005c kṣayaṃ gacchanti vai sarve sṛjyante ca punaḥ punaḥ
05,095.006a muhūrtamaraṇās tv anye mānuṣā mṛgapakṣiṇaḥ
05,095.006c tiryagyonyaś ca ye cānye jīvalokacarāḥ smṛtāḥ
05,095.007a bhūyiṣṭhena tu rājānaḥ śriyaṃ bhuktvāyuṣaḥ kṣaye
05,095.007c maraṇaṃ pratigacchanti bhoktuṃ sukṛtaduṣkṛtam
05,095.008a sa bhavān dharmaputreṇa śamaṃ kartum ihārhati
05,095.008c pāṇḍavāḥ kuravaś caiva pālayantu vasuṃdharām
05,095.009a balavān aham ity eva na mantavyaṃ suyodhana
05,095.009c balavanto hi balibhir dṛśyante puruṣarṣabha
05,095.010a na balaṃ balināṃ madhye balaṃ bhavati kaurava
05,095.010c balavanto hi te sarve pāṇḍavā devavikramāḥ
05,095.011a atrāpy udāharantīmam itihāsaṃ purātanam
05,095.011c mātaler dātukāmasya kanyāṃ mṛgayato varam
05,095.012a matas trailokyarājasya mātalir nāma sārathiḥ
05,095.012c tasyaikaiva kule kanyā rūpato lokaviśrutā
05,095.013a guṇakeśīti vikhyātā nāmnā sā devarūpiṇī
05,095.013c śriyā ca vapuṣā caiva striyo 'nyāḥ sātiricyate
05,095.014a tasyāḥ pradānasamayaṃ mātaliḥ saha bhāryayā
05,095.014c jñātvā vimamṛśe rājaṃs tatparaḥ paricintayan
05,095.015a dhik khalv alaghuśīlānām ucchritānāṃ yaśasvinām
05,095.015c narāṇām ṛddhasattvānāṃ kule kanyāprarohaṇam
05,095.016a mātuḥ kulaṃ pitṛkulaṃ yatra caiva pradīyate
05,095.016c kulatrayaṃ saṃśayitaṃ kurute kanyakā satām
05,095.017a devamānuṣalokau dvau mānasenaiva cakṣuṣā
05,095.017c avagāhyaiva vicitau na ca me rocate varaḥ
05,095.018a na devān naiva ditijān na gandharvān na mānuṣān
05,095.018c arocayaṃ varakṛte tathaiva bahulān ṛṣīn
05,095.019a bhāryayā tu sa saṃmantrya saha rātrau sudharmayā
05,095.019c mātalir nāgalokāya cakāra gamane matim
05,095.020a na me devamanuṣyeṣu guṇakeśyāḥ samo varaḥ
05,095.020c rūpato dṛśyate kaś cin nāgeṣu bhavitā dhruvam
05,095.021a ity āmantrya sudharmāṃ sa kṛtvā cābhipradakṣiṇam
05,095.021c kanyāṃ śirasy upāghrāya praviveśa mahītalam
05,096.001 kaṇva uvāca
05,096.001a mātalis tu vrajan mārge nāradena maharṣiṇā
05,096.001c varuṇaṃ gacchatā draṣṭuṃ samāgacchad yadṛcchayā
05,096.002a nārado 'thābravīd enaṃ kva bhavān gantum udyataḥ
05,096.002c svena vā sūta kāryeṇa śāsanād vā śatakratoḥ
05,096.003a mātalir nāradenaivaṃ saṃpṛṣṭaḥ pathi gacchatā
05,096.003c yathāvat sarvam ācaṣṭa svakāryaṃ varuṇaṃ prati
05,096.004a tam uvācātha sa munir gacchāvaḥ sahitāv iti
05,096.004c salileśadidṛkṣārtham aham apy udyato divaḥ
05,096.005a ahaṃ te sarvam ākhyāsye darśayan vasudhātalam
05,096.005c dṛṣṭvā tatra varaṃ kaṃ cid rocayiṣyāva mātale
05,096.006a avagāhya tato bhūmim ubhau mātalināradau
05,096.006c dadṛśāte mahātmānau lokapālam apāṃ patim
05,096.007a tatra devarṣisadṛśīṃ pūjāṃ prāpa sa nāradaḥ
05,096.007c mahendrasadṛśīṃ caiva mātaliḥ pratyapadyata
05,096.008a tāv ubhau prītamanasau kāryavattāṃ nivedya ha
05,096.008c varuṇenābhyanujñātau nāgalokaṃ viceratuḥ
05,096.009a nāradaḥ sarvabhūtānām antarbhūminivāsinām
05,096.009c jānaṃś cakāra vyākhyānaṃ yantuḥ sarvam aśeṣataḥ
05,096.010 nārada uvāca
05,096.010a dṛṣṭas te varuṇas tāta putrapautrasamāvṛtaḥ
05,096.010c paśyodakapateḥ sthānaṃ sarvatobhadram ṛddhimat
05,096.011a eṣa putro mahāprājño varuṇasyeha gopateḥ
05,096.011c eṣa taṃ śīlavṛttena śaucena ca viśiṣyate
05,096.012a eṣo 'sya putro 'bhimataḥ puṣkaraḥ puṣkarekṣaṇaḥ
05,096.012c rūpavān darśanīyaś ca somaputryā vṛtaḥ patiḥ
05,096.013a jyotsnākālīti yām āhur dvitīyāṃ rūpataḥ śriyam
05,096.013c ādityasyaiva goḥ putro jyeṣṭhaḥ putraḥ kṛtaḥ smṛtaḥ
05,096.014a bhavanaṃ paśya vāruṇyā yad etat sarvakāñcanam
05,096.014b*0436_01 eṣā vai vāruṇī kanyā surā lokeṣu viśrutā
05,096.014c yāṃ prāpya suratāṃ prāptāḥ surāḥ surapateḥ sakhe
05,096.015a etāni hṛtarājyānāṃ daiteyānāṃ sma mātale
05,096.015c dīpyamānāni dṛśyante sarvapraharaṇāny uta
05,096.016a akṣayāṇi kilaitāni vivartante sma mātale
05,096.016c anubhāvaprayuktāni surair avajitāni ha
05,096.017a atra rākṣasajātyaś ca bhūtajātyaś ca mātale
05,096.017c divyapraharaṇāś cāsan pūrvadaivatanirmitāḥ
05,096.018a agnir eṣa mahārciṣmāñ jāgarti varuṇahrade
05,096.018c vaiṣṇavaṃ cakram āviddhaṃ vidhūmena haviṣmatā
05,096.019a eṣa gāṇḍīmayaś cāpo lokasaṃhārasaṃbhṛtaḥ
05,096.019c rakṣyate daivatair nityaṃ yatas tad gāṇḍivaṃ dhanuḥ
05,096.020a eṣa kṛtye samutpanne tat tad dhārayate balam
05,096.020c sahasraśatasaṃkhyena prāṇena satataṃ dhruvam
05,096.021a aśāsyān api śāsty eṣa rakṣobandhuṣu rājasu
05,096.021c sṛṣṭaḥ prathamajo daṇḍo brahmaṇā brahmavādinā
05,096.022a etac chatraṃ narendrāṇāṃ mahac chakreṇa bhāṣitam
05,096.022c putrāḥ salilarājasya dhārayanti mahodayam
05,096.023a etat salilarājasya chatraṃ chatragṛhe sthitam
05,096.023c sarvataḥ salilaṃ śītaṃ jīmūta iva varṣati
05,096.024a etac chatrāt paribhraṣṭaṃ salilaṃ somanirmalam
05,096.024c tamasā mūrchitaṃ yāti yena nārchati darśanam
05,096.025a bahūny adbhutarūpāṇi draṣṭavyānīha mātale
05,096.025c tava kāryoparodhas tu tasmād gacchāva māciram
05,097.001 nārada uvāca
05,097.001a etat tu nāgalokasya nābhisthāne sthitaṃ puram
05,097.001c pātālam iti vikhyātaṃ daityadānavasevitam
05,097.002a idam adbhiḥ samaṃ prāptā ye ke cid dhruvajaṅgamāḥ
05,097.002c praviśanto mahānādaṃ nadanti bhayapīḍitāḥ
05,097.003a atrāsuro 'gniḥ satataṃ dīpyate vāribhojanaḥ
05,097.003c vyāpāreṇa dhṛtātmānaṃ nibaddhaṃ samabudhyata
05,097.004a atrāmṛtaṃ suraiḥ pītvā nihitaṃ nihatāribhiḥ
05,097.004c ataḥ somasya hāniś ca vṛddhiś caiva pradṛśyate
05,097.005a atra divyaṃ hayaśiraḥ kāle parvaṇi parvaṇi
05,097.005c uttiṣṭhati suvarṇābhaṃ vārbhir āpūrayañ jagat
05,097.006a yasmād atra samagrās tāḥ patanti jalamūrtayaḥ
05,097.006c tasmāt pātālam ity etat khyāyate puram uttamam
05,097.007a airāvato 'smāt salilaṃ gṛhītvā jagato hitaḥ
05,097.007c megheṣv āmuñcate śītaṃ yan mahendraḥ pravarṣati
05,097.008a atra nānāvidhākārās timayo naikarūpiṇaḥ
05,097.008c apsu somaprabhāṃ pītvā vasanti jalacāriṇaḥ
05,097.009a atra sūryāṃśubhir bhinnāḥ pātālatalam āśritāḥ
05,097.009c mṛtā divasataḥ sūta punar jīvanti te niśi
05,097.010a udaye nityaśaś cātra candramā raśmibhir vṛtaḥ
05,097.010c amṛtaṃ spṛśya saṃsparśāt saṃjīvayati dehinaḥ
05,097.011a atra te 'dharmaniratā baddhāḥ kālena pīḍitāḥ
05,097.011c daiteyā nivasanti sma vāsavena hṛtaśriyaḥ
05,097.012a atra bhūtapatir nāma sarvabhūtamaheśvaraḥ
05,097.012c bhūtaye sarvabhūtānām acarat tapa uttamam
05,097.013a atra govratino viprāḥ svādhyāyāmnāyakarśitāḥ
05,097.013c tyaktaprāṇā jitasvargā nivasanti maharṣayaḥ
05,097.014a yatratatraśayo nityaṃ yenakenacidāśitaḥ
05,097.014c yenakenacidācchannaḥ sa govrata ihocyate
05,097.015a airāvato nāgarājo vāmanaḥ kumudo 'ñjanaḥ
05,097.015c prasūtāḥ supratīkasya vaṃśe vāraṇasattamāḥ
05,097.016a paśya yady atra te kaś cid rocate guṇato varaḥ
05,097.016c varayiṣyāva taṃ gatvā yatnam āsthāya mātale
05,097.017a aṇḍam etaj jale nyastaṃ dīpyamānam iva śriyā
05,097.017c ā prajānāṃ nisargād vai nodbhidyati na sarpati
05,097.018a nāsya jātiṃ nisargaṃ vā kathyamānaṃ śṛṇomi vai
05,097.018c pitaraṃ mātaraṃ vāpi nāsya jānāti kaś cana
05,097.019a ataḥ kila mahān agnir antakāle samutthitaḥ
05,097.019c dhakṣyate mātale sarvaṃ trailokyaṃ sacarācaram
05,097.020 kaṇva uvāca
05,097.020a mātalis tv abravīc chrutvā nāradasyātha bhāṣitam
05,097.020c na me 'tra rocate kaś cid anyato vraja māciram
05,098.001 nārada uvāca
05,098.001a hiraṇyapuram ity etat khyātaṃ puravaraṃ mahat
05,098.001c daityānāṃ dānavānāṃ ca māyāśatavicāriṇām
05,098.002a analpena prayatnena nirmitaṃ viśvakarmaṇā
05,098.002c mayena manasā sṛṣṭaṃ pātālatalam āśritam
05,098.003a atra māyāsahasrāṇi vikurvāṇā mahaujasaḥ
05,098.003c dānavā nivasanti sma śūrā dattavarāḥ purā
05,098.004a naite śakreṇa nānyena varuṇena yamena vā
05,098.004c śakyante vaśam ānetuṃ tathaiva dhanadena ca
05,098.005a asurāḥ kālakhañjāś ca tathā viṣṇupadodbhavāḥ
05,098.005c nairṛtā yātudhānāś ca brahmavedodbhavāś ca ye
05,098.006a daṃṣṭriṇo bhīmarūpāś ca nivasanty ātmarakṣiṇaḥ
05,098.006c māyāvīryopasaṃpannā nivasanty ātmarakṣiṇaḥ
05,098.007a nivātakavacā nāma dānavā yuddhadurmadāḥ
05,098.007c jānāsi ca yathā śakro naitāñ śaknoti bādhitum
05,098.008a bahuśo mātale tvaṃ ca tava putraś ca gomukhaḥ
05,098.008c nirbhagno devarājaś ca sahaputraḥ śacīpatiḥ
05,098.009a paśya veśmāni raukmāṇi mātale rājatāni ca
05,098.009c karmaṇā vidhiyuktena yuktāny upagatāni ca
05,098.010a vaiḍūryaharitānīva pravālarucirāṇi ca
05,098.010c arkasphaṭikaśubhrāṇi vajrasārojjvalāni ca
05,098.011a pārthivānīva cābhānti punar nagamayāni ca
05,098.011c śailānīva ca dṛśyante tārakāṇīva cāpy uta
05,098.012a sūryarūpāṇi cābhānti dīptāgnisadṛśāni ca
05,098.012c maṇijālavicitrāṇi prāṃśūni nibiḍāni ca
05,098.013a naitāni śakyaṃ nirdeṣṭuṃ rūpato dravyatas tathā
05,098.013c guṇataś caiva siddhāni pramāṇaguṇavanti ca
05,098.014a ākrīḍān paśya daityānāṃ tathaiva śayanāny uta
05,098.014c ratnavanti mahārhāṇi bhājanāny āsanāni ca
05,098.015a jaladābhāṃs tathā śailāṃs toyaprasravaṇānvitān
05,098.015c kāmapuṣpaphalāṃś caiva pādapān kāmacāriṇaḥ
05,098.016a mātale kaś cid atrāpi rucitas te varo bhavet
05,098.016c atha vānyāṃ diśaṃ bhūmer gacchāva yadi manyase
05,098.017 kaṇva uvāca
05,098.017a mātalis tv abravīd enaṃ bhāṣamāṇaṃ tathāvidham
05,098.017c devarṣe naiva me kāryaṃ vipriyaṃ tridivaukasām
05,098.018a nityānuṣaktavairā hi bhrātaro devadānavāḥ
05,098.018c aripakṣeṇa saṃbandhaṃ rocayiṣyāmy ahaṃ katham
05,098.019a anyatra sādhu gacchāvo draṣṭuṃ nārhāmi dānavān
05,098.019c jānāmi tu tathātmānaṃ ditsātmakamalaṃ yathā
05,099.001 nārada uvāca
05,099.001a ayaṃ lokaḥ suparṇānāṃ pakṣiṇāṃ pannagāśinām
05,099.001c vikrame gamane bhāre naiṣām asti pariśramaḥ
05,099.002a vainateyasutaiḥ sūta ṣaḍbhis tatam idaṃ kulam
05,099.002c sumukhena sunāmnā ca sunetreṇa suvarcasā
05,099.003a surūpapakṣirājena subalena ca mātale
05,099.003c vardhitāni prasūtyā vai vinatākulakartṛbhiḥ
05,099.004a pakṣirājābhijātyānāṃ sahasrāṇi śatāni ca
05,099.004c kaśyapasya tato vaṃśe jātair bhūtivivardhanaiḥ
05,099.005a sarve hy ete śriyā yuktāḥ sarve śrīvatsalakṣaṇāḥ
05,099.005c sarve śriyam abhīpsanto dhārayanti balāny uta
05,099.006a karmaṇā kṣatriyāś caite nirghṛṇā bhogibhojinaḥ
05,099.006c jñātisaṃkṣayakartṛtvād brāhmaṇyaṃ na labhanti vai
05,099.007a nāmāni caiṣāṃ vakṣyāmi yathā prādhānyataḥ śṛṇu
05,099.007c mātale ślāghyam etad dhi kulaṃ viṣṇuparigraham
05,099.008a daivataṃ viṣṇur eteṣāṃ viṣṇur eva parāyaṇam
05,099.008c hṛdi caiṣāṃ sadā viṣṇur viṣṇur eva gatiḥ sadā
05,099.009a suvarṇacūḍo nāgāśī dāruṇaś caṇḍatuṇḍakaḥ
05,099.009c analaś cānilaś caiva viśālākṣo 'tha kuṇḍalī
05,099.010a kāśyapir dhvajaviṣkambho vainateyo 'tha vāmanaḥ
05,099.010c vātavego diśācakṣur nimeṣo nimiṣas tathā
05,099.011a trivāraḥ saptavāraś ca vālmīkir dvīpakas tathā
05,099.011c daityadvīpaḥ sariddvīpaḥ sārasaḥ padmakesaraḥ
05,099.012a sumukhaḥ sukhaketuś ca citrabarhas tathānaghaḥ
05,099.012c meghakṛt kumudo dakṣaḥ sarpāntaḥ somabhojanaḥ
05,099.013a gurubhāraḥ kapotaś ca sūryanetraś cirāntakaḥ
05,099.013c viṣṇudhanvā kumāraś ca paribarho haris tathā
05,099.014a susvaro madhuparkaś ca hemavarṇas tathaiva ca
05,099.014c malayo mātariśvā ca niśākaradivākarau
05,099.015a ete pradeśamātreṇa mayoktā garuḍātmajāḥ
05,099.015c prādhānyato 'tha yaśasā kīrtitāḥ prāṇataś ca te
05,099.016a yady atra na ruciḥ kā cid ehi gacchāva mātale
05,099.016c taṃ nayiṣyāmi deśaṃ tvāṃ ruciṃ yatropalapsyase
05,100.001 nārada uvāca
05,100.001a idaṃ rasātalaṃ nāma saptamaṃ pṛthivītalam
05,100.001c yatrāste surabhir mātā gavām amṛtasaṃbhavā
05,100.002a kṣarantī satataṃ kṣīraṃ pṛthivīsārasaṃbhavam
05,100.002c ṣaṇṇāṃ rasānāṃ sāreṇa rasam ekam anuttamam
05,100.003a amṛtenābhitṛptasya sāram udgirataḥ purā
05,100.003c pitāmahasya vadanād udatiṣṭhad aninditā
05,100.004a yasyāḥ kṣīrasya dhārāyā nipatantyā mahītale
05,100.004c hradaḥ kṛtaḥ kṣīranidhiḥ pavitraṃ param uttamam
05,100.005a puṣpitasyeva phenasya paryantam anuveṣṭitam
05,100.005c pibanto nivasanty atra phenapā munisattamāḥ
05,100.006a phenapā nāma nāmnā te phenāhārāś ca mātale
05,100.006c ugre tapasi vartante yeṣāṃ bibhyati devatāḥ
05,100.007a asyāś catasro dhenvo 'nyā dikṣu sarvāsu mātale
05,100.007c nivasanti diśāpālyo dhārayantyo diśaḥ smṛtāḥ
05,100.008a pūrvāṃ diśaṃ dhārayate surūpā nāma saurabhī
05,100.008c dakṣiṇāṃ haṃsakā nāma dhārayaty aparāṃ diśam
05,100.009a paścimā vāruṇī dik ca dhāryate vai subhadrayā
05,100.009c mahānubhāvayā nityaṃ mātale viśvarūpayā
05,100.010a sarvakāmadughā nāma dhenur dhārayate diśam
05,100.010c uttarāṃ mātale dharmyāṃ tathailavilasaṃjñitām
05,100.011a āsāṃ tu payasā miśraṃ payo nirmathya sāgare
05,100.011c manthānaṃ mandaraṃ kṛtvā devair asurasaṃhitaiḥ
05,100.012a uddhṛtā vāruṇī lakṣmīr amṛtaṃ cāpi mātale
05,100.012c uccaiḥśravāś cāśvarājo maṇiratnaṃ ca kaustubham
05,100.013a sudhāhāreṣu ca sudhāṃ svadhābhojiṣu ca svadhām
05,100.013c amṛtaṃ cāmṛtāśeṣu surabhiḥ kṣarate payaḥ
05,100.014a atra gāthā purā gītā rasātalanivāsibhiḥ
05,100.014c paurāṇī śrūyate loke gīyate yā manīṣibhiḥ
05,100.015a na nāgaloke na svarge na vimāne triviṣṭape
05,100.015c parivāsaḥ sukhas tādṛg rasātalatale yathā
05,101.001 nārada uvāca
05,101.001a iyaṃ bhogavatī nāma purī vāsukipālitā
05,101.001c yādṛśī devarājasya purīvaryāmarāvatī
05,101.002a eṣa śeṣaḥ sthito nāgo yeneyaṃ dhāryate sadā
05,101.002c tapasā lokamukhyena prabhāvamahatā mahī
05,101.003a śvetoccayanibhākāro nānāvidhavibhūṣaṇaḥ
05,101.003c sahasraṃ dhārayan mūrdhnāṃ jvālājihvo mahābalaḥ
05,101.004a iha nānāvidhākārā nānāvidhavibhūṣaṇāḥ
05,101.004c surasāyāḥ sutā nāgā nivasanti gatavyathāḥ
05,101.005a maṇisvastikacakrāṅkāḥ kamaṇḍalukalakṣaṇāḥ
05,101.005c sahasrasaṃkhyā balinaḥ sarve raudrāḥ svabhāvataḥ
05,101.006a sahasraśirasaḥ ke cit ke cit pañcaśatānanāḥ
05,101.006c śataśīrṣās tathā ke cit ke cit triśiraso 'pi ca
05,101.007a dvipañcaśirasaḥ ke cit ke cit saptamukhās tathā
05,101.007c mahābhogā mahākāyāḥ parvatābhogabhoginaḥ
05,101.008a bahūnīha sahasrāṇi prayutāny arbudāni ca
05,101.008c nāgānām ekavaṃśānāṃ yathāśreṣṭhāṃs tu me śṛṇu
05,101.009a vāsukis takṣakaś caiva karkoṭakadhanaṃjayau
05,101.009c kālīyo nahuṣaś caiva kambalāśvatarāv ubhau
05,101.010a bāhyakuṇḍo maṇir nāgas tathaivāpūraṇaḥ khagaḥ
05,101.010c vāmanaś cailapatraś ca kukuraḥ kukuṇas tathā
05,101.011a āryako nandakaś caiva tathā kalaśapotakau
05,101.011c kailāsakaḥ piñjarako nāgaś cairāvatas tathā
05,101.012a sumanomukho dadhimukhaḥ śaṅkho nandopanandakau
05,101.012c āptaḥ koṭanakaś caiva śikhī niṣṭhūrikas tathā
05,101.013a tittirir hastibhadraś ca kumudo mālyapiṇḍakaḥ
05,101.013c dvau padmau puṇḍarīkaś ca puṣpo mudgaraparṇakaḥ
05,101.014a karavīraḥ pīṭharakaḥ saṃvṛtto vṛtta eva ca
05,101.014c piṇḍāro bilvapatraś ca mūṣikādaḥ śirīṣakaḥ
05,101.015a dilīpaḥ śaṅkhaśīrṣaś ca jyotiṣko 'thāparājitaḥ
05,101.015c kauravyo dhṛtarāṣṭraś ca kumāraḥ kuśakas tathā
05,101.016a virajā dhāraṇaś caiva subāhur mukharo jayaḥ
05,101.016c badhirāndhau vikuṇḍaś ca virasaḥ surasas tathā
05,101.017a ete cānye ca bahavaḥ kaśyapasyātmajāḥ smṛtāḥ
05,101.017c mātale paśya yady atra kaś cit te rocate varaḥ
05,101.018 kaṇva uvāca
05,101.018a mātalis tv ekam avyagraḥ satataṃ saṃnirīkṣya vai
05,101.018c papraccha nāradaṃ tatra prītimān iva cābhavat
05,101.018d*0437_01 maharṣe śaṃsa me sarvaṃ pṛcchato jñātum icchataḥ
05,101.018d*0437_02 karāmalakavat sarvaṃ tava jñānaṃ mahāmune
05,101.019a sthito ya eṣa purataḥ kauravyasyāryakasya ca
05,101.019c dyutimān darśanīyaś ca kasyaiṣa kulanandanaḥ
05,101.020a kaḥ pitā jananī cāsya katamasyaiṣa bhoginaḥ
05,101.020c vaṃśasya kasyaiṣa mahān ketubhūta iva sthitaḥ
05,101.021a praṇidhānena dhairyeṇa rūpeṇa vayasā ca me
05,101.021c manaḥ praviṣṭo devarṣe guṇakeśyāḥ patir varaḥ
05,101.022a mātaliṃ prītimanasaṃ dṛṣṭvā sumukhadarśanāt
05,101.022c nivedayām āsa tadā māhātmyaṃ janma karma ca
05,101.023a airāvatakule jātaḥ sumukho nāma nāgarāṭ
05,101.023c āryakasya mataḥ pautro dauhitro vāmanasya ca
05,101.024a etasya hi pitā nāgaś cikuro nāma mātale
05,101.024c nacirād vainateyena pañcatvam upapāditaḥ
05,101.025a tato 'bravīt prītamanā mātalir nāradaṃ vacaḥ
05,101.025c eṣa me rucitas tāta jāmātā bhujagottamaḥ
05,101.026a kriyatām atra yatno hi prītimān asmy anena vai
05,101.026c asya nāgapater dātuṃ priyāṃ duhitaraṃ mune
05,102.000*0438_00 kaṇvaḥ
05,102.000*0438_01 mātaler vacanaṃ śrutvā nārado munisattamaḥ
05,102.000*0438_02 abravīn nāgarājānam āryakaṃ kurunandana
05,102.001 nārada uvāca
05,102.001a sūto 'yaṃ mātalir nāma śakrasya dayitaḥ suhṛt
05,102.001c śuciḥ śīlaguṇopetas tejasvī vīryavān balī
05,102.002a śakrasyāyaṃ sakhā caiva mantrī sārathir eva ca
05,102.002c alpāntaraprabhāvaś ca vāsavena raṇe raṇe
05,102.003a ayaṃ harisahasreṇa yuktaṃ jaitraṃ rathottamam
05,102.003c devāsureṣu yuddheṣu manasaiva niyacchati
05,102.004a anena vijitān aśvair dorbhyāṃ jayati vāsavaḥ
05,102.004c anena prahṛte pūrvaṃ balabhit praharaty uta
05,102.005a asya kanyā varārohā rūpeṇāsadṛśī bhuvi
05,102.005c sattvaśīlaguṇopetā guṇakeśīti viśrutā
05,102.006a tasyāsya yatnāc caratas trailokyam amaradyute
05,102.006c sumukho bhavataḥ pautro rocate duhituḥ patiḥ
05,102.007a yadi te rocate saumya bhujagottama māciram
05,102.007c kriyatām āryaka kṣipraṃ buddhiḥ kanyāpratigrahe
05,102.008a yathā viṣṇukule lakṣmīr yathā svāhā vibhāvasoḥ
05,102.008c kule tava tathaivāstu guṇakeśī sumadhyamā
05,102.009a pautrasyārthe bhavāṃs tasmād guṇakeśīṃ pratīcchatu
05,102.009c sadṛśīṃ pratirūpasya vāsavasya śacīm iva
05,102.010a pitṛhīnam api hy enaṃ guṇato varayāmahe
05,102.010c bahumānāc ca bhavatas tathaivairāvatasya ca
05,102.010e sumukhasya guṇaiś caiva śīlaśaucadamādibhiḥ
05,102.011a abhigamya svayaṃ kanyām ayaṃ dātuṃ samudyataḥ
05,102.011c mātales tasya saṃmānaṃ kartum arho bhavān api
05,102.012 kaṇva uvāca
05,102.012a sa tu dīnaḥ prahṛṣṭaś ca prāha nāradam āryakaḥ
05,102.012c vriyamāṇe tathā pautre putre ca nidhanaṃ gate
05,102.012d*0439_01 katham icchāmi devarṣe guṇakeśīṃ snuṣāṃ prati
05,102.013a na me naitad bahumataṃ devarṣe vacanaṃ tava
05,102.013c sakhā śakrasya saṃyuktaḥ kasyāyaṃ nepsito bhavet
05,102.014a kāraṇasya tu daurbalyāc cintayāmi mahāmune
05,102.014c asya dehakaras tāta mama putro mahādyute
05,102.014e bhakṣito vainateyena duḥkhārtās tena vai vayam
05,102.015a punar eva ca tenoktaṃ vainateyena gacchatā
05,102.015c māsenānyena sumukhaṃ bhakṣayiṣya iti prabho
05,102.016a dhruvaṃ tathā tad bhavitā jānīmas tasya niścayam
05,102.016c tena harṣaḥ pranaṣṭo me suparṇavacanena vai
05,102.016d*0440_00 kaṇvaḥ
05,102.016d*0440_01 āryakasya vacaḥ śrutvā garuḍaṃ prati bhāṣitam
05,102.017a mātalis tv abravīd enaṃ buddhir atra kṛtā mayā
05,102.017c jāmātṛbhāvena vṛtaḥ sumukhas tava putrajaḥ
05,102.018a so 'yaṃ mayā ca sahito nāradena ca pannagaḥ
05,102.018c trilokeśaṃ surapatiṃ gatvā paśyatu vāsavam
05,102.019a śeṣeṇaivāsya kāryeṇa prajñāsyāmy aham āyuṣaḥ
05,102.019c suparṇasya vighāte ca prayatiṣyāmi sattama
05,102.020a sumukhaś ca mayā sārdhaṃ deveśam abhigacchatu
05,102.020c kāryasaṃsādhanārthāya svasti te 'stu bhujaṃgama
05,102.020d*0441_01 āryakeṇābhyanujñāto gamyatām iti bhārata
05,102.021a tatas te sumukhaṃ gṛhya sarva eva mahaujasaḥ
05,102.021c dadṛśuḥ śakram āsīnaṃ devarājaṃ mahādyutim
05,102.022a saṃgatyā tatra bhagavān viṣṇur āsīc caturbhujaḥ
05,102.022c tatas tat sarvam ācakhyau nārado mātaliṃ prati
05,102.023a tataḥ puraṃdaraṃ viṣṇur uvāca bhuvaneśvaram
05,102.023c amṛtaṃ dīyatām asmai kriyatām amaraiḥ samaḥ
05,102.024a mātalir nāradaś caiva sumukhaś caiva vāsava
05,102.024c labhantāṃ bhavataḥ kāmāt kāmam etaṃ yathepsitam
05,102.025a puraṃdaro 'tha saṃcintya vainateyaparākramam
05,102.025c viṣṇum evābravīd enaṃ bhavān eva dadātv iti
05,102.026 viṣṇur uvāca
05,102.026a īśas tvam asi lokānāṃ carāṇām acarāś ca ye
05,102.026c tvayā dattam adattaṃ kaḥ kartum utsahate vibho
05,102.027 kaṇva uvāca
05,102.027a prādāc chakras tatas tasmai pannagāyāyur uttamam
05,102.027c na tv enam amṛtaprāśaṃ cakāra balavṛtrahā
05,102.028a labdhvā varaṃ tu sumukhaḥ sumukhaḥ saṃbabhūva ha
05,102.028c kṛtadāro yathākāmaṃ jagāma ca gṛhān prati
05,102.029a nāradas tv āryakaś caiva kṛtakāryau mudā yutau
05,102.029c pratijagmatur abhyarcya devarājaṃ mahādyutim
05,103.001 kaṇva uvāca
05,103.001a garuḍas tat tu śuśrāva yathāvṛttaṃ mahābalaḥ
05,103.001c āyuḥpradānaṃ śakreṇa kṛtaṃ nāgasya bhārata
05,103.002a pakṣavātena mahatā ruddhvā tribhuvanaṃ khagaḥ
05,103.002c suparṇaḥ paramakruddho vāsavaṃ samupādravat
05,103.003 garuḍa uvāca
05,103.003a bhagavan kim avajñānāt kṣudhāṃ prati bhaye mama
05,103.003c kāmakāravaraṃ dattvā punaś calitavān asi
05,103.004a nisargāt sarvabhūtānāṃ sarvabhūteśvareṇa me
05,103.004c āhāro vihito dhātrā kimarthaṃ vāryate tvayā
05,103.005a vṛtaś caiṣa mahānāgaḥ sthāpitaḥ samayaś ca me
05,103.005c anena ca mayā deva bhartavyaḥ prasavo mahān
05,103.006a etasmiṃs tv anyathābhūte nānyaṃ hiṃsitum utsahe
05,103.006c krīḍase kāmakāreṇa devarāja yathecchakam
05,103.007a so 'haṃ prāṇān vimokṣyāmi tathā parijano mama
05,103.007c ye ca bhṛtyā mama gṛhe prītimān bhava vāsava
05,103.007d*0442_00 kaṇva uvāca
05,103.007d*0442_01 śrutvā suparṇavacanaṃ sumukho durmukhas tadā
05,103.007d*0442_02 tyaktvā rūpaṃ vivarṇas tu sarparūpadharo 'bhavat
05,103.007d*0442_03 indra uvāca
05,103.007d*0442_03 gatvā viṣṇusamīpaṃ tu pādapīṭhaṃ samāśliṣat
05,103.007d*0442_04 na mayā kṛtaṃ vainateya na māṃ kroddhuṃ tvam arhasi
05,103.007d*0442_05 dattābhayaḥ sa sumukho viṣṇunā prabhaviṣṇunā
05,103.007d*0442_06 śrutvā puraṃdareṇoktam uvāca vinatāsutaḥ
05,103.007d*0443_01 tataḥ puraṃdaro vākyam uvāca garuḍaṃ prati
05,103.008a etac caivāham arhāmi bhūyaś ca balavṛtrahan
05,103.008c trailokyasyeśvaro yo 'haṃ parabhṛtyatvam āgataḥ
05,103.009a tvayi tiṣṭhati deveśa na viṣṇuḥ kāraṇaṃ mama
05,103.009c trailokyarāja rājyaṃ hi tvayi vāsava śāśvatam
05,103.010a mamāpi dakṣasya sutā jananī kaśyapaḥ pitā
05,103.010c aham apy utsahe lokān samastān voḍhum añjasā
05,103.011a asahyaṃ sarvabhūtānāṃ mamāpi vipulaṃ balam
05,103.011c mayāpi sumahat karma kṛtaṃ daiteyavigrahe
05,103.012a śrutaśrīḥ śrutasenaś ca vivasvān rocanāmukhaḥ
05,103.012c prasabhaḥ kālakākṣaś ca mayāpi ditijā hatāḥ
05,103.013a yat tu dhvajasthānagato yatnāt paricarāmy aham
05,103.013c vahāmi caivānujaṃ te tena mām avamanyase
05,103.014a ko 'nyo bhārasaho hy asti ko 'nyo 'sti balavattaraḥ
05,103.014b*0444_01 so 'haṃ pakṣaikadeśena kṣobhaye sāgarān api
05,103.014c mayā yo 'haṃ viśiṣṭaḥ san vahāmīmaṃ sabāndhavam
05,103.015a avajñāya tu yat te 'haṃ bhojanād vyaparopitaḥ
05,103.015c tena me gauravaṃ naṣṭaṃ tvattaś cāsmāc ca vāsava
05,103.016a adityāṃ ya ime jātā balavikramaśālinaḥ
05,103.016c tvam eṣāṃ kila sarveṣāṃ viśeṣād balavattaraḥ
05,103.017a so 'haṃ pakṣaikadeśena vahāmi tvāṃ gataklamaḥ
05,103.017c vimṛśa tvaṃ śanais tāta ko nv atra balavān iti
05,103.018 kaṇva uvāca
05,103.018a tasya tad vacanaṃ śrutvā khagasyodarkadāruṇam
05,103.018c akṣobhyaṃ kṣobhayaṃs tārkṣyam uvāca rathacakrabhṛt
05,103.019a garutman manyase ''tmānaṃ balavantaṃ sudurbalam
05,103.019c alam asmatsamakṣaṃ te stotum ātmānam aṇḍaja
05,103.020a trailokyam api me kṛtsnam aśaktaṃ dehadhāraṇe
05,103.020c aham evātmanātmānaṃ vahāmi tvāṃ ca dhāraye
05,103.020d*0445_01 na tvaṃ vahasi māṃ dorbhyāṃ moghaṃ tava vikatthanam
05,103.021a imaṃ tāvan mamaikaṃ tvaṃ bāhuṃ savyetaraṃ vaha
05,103.021c yady enaṃ dhārayasy ekaṃ saphalaṃ te vikatthitam
05,103.022a tataḥ sa bhagavāṃs tasya skandhe bāhuṃ samāsajat
05,103.022b*0446_01 spṛṣṭamātro nakhāgreṇa garutmān kaśyapātmajaḥ
05,103.022b*0447_01 svahastanyastabhāro 'bhūd dvayasya snehakāraṇāt
05,103.022b*0448_01 āropitaṃ samudvoḍhuṃ bhāraṃ taṃ nāśakad balāt
05,103.022c nipapāta sa bhārārto vihvalo naṣṭacetanaḥ
05,103.023a yāvān hi bhāraḥ kṛtsnāyāḥ pṛthivyāḥ parvataiḥ saha
05,103.023c ekasyā dehaśākhāyās tāvad bhāram amanyata
05,103.024a na tv enaṃ pīḍayām āsa balena balavattaraḥ
05,103.024c tato hi jīvitaṃ tasya na vyanīnaśad acyutaḥ
05,103.025a vipakṣaḥ srastakāyaś ca vicetā vihvalaḥ khagaḥ
05,103.025c mumoca patrāṇi tadā gurubhāraprapīḍitaḥ
05,103.026a sa viṣṇuṃ śirasā pakṣī praṇamya vinatāsutaḥ
05,103.026c vicetā vihvalo dīnaḥ kiṃ cid vacanam abravīt
05,103.027a bhagavaṃl lokasārasya sadṛśena vapuṣmatā
05,103.027c bhujena svairamuktena niṣpiṣṭo 'smi mahītale
05,103.028a kṣantum arhasi me deva vihvalasyālpacetasaḥ
05,103.028c baladāhavidagdhasya pakṣiṇo dhvajavāsinaḥ
05,103.029a na vijñātaṃ balaṃ deva mayā te paramaṃ vibho
05,103.029c tena manyāmy ahaṃ vīryam ātmano 'sadṛśaṃ paraiḥ
05,103.030a tataś cakre sa bhagavān prasādaṃ vai garutmataḥ
05,103.030c maivaṃ bhūya iti snehāt tadā cainam uvāca ha
05,103.030d*0449_01 pādāṅguṣṭhena cikṣepa sumukhaṃ garuḍorasi
05,103.030d*0449_02 tataḥ prabhṛti rājendra saha sarpeṇa vartate
05,103.030d*0449_03 evaṃ viṣṇubalākrānto garvanāśam upāgamat
05,103.030d*0449_04 garuḍo balavān rājan vainateyo mahāyaśāḥ
05,103.031a tathā tvam api gāndhāre yāvat pāṇḍusutān raṇe
05,103.031c nāsādayasi tān vīrāṃs tāvaj jīvasi putraka
05,103.032a bhīmaḥ praharatāṃ śreṣṭho vāyuputro mahābalaḥ
05,103.032c dhanaṃjayaś cendrasuto na hanyātāṃ tu kaṃ raṇe
05,103.033a viṣṇur vāyuś ca śakraś ca dharmas tau cāśvināv ubhau
05,103.033c ete devās tvayā kena hetunā śakyam īkṣitum
05,103.034a tad alaṃ te virodhena śamaṃ gaccha nṛpātmaja
05,103.034c vāsudevena tīrthena kulaṃ rakṣitum arhasi
05,103.035a pratyakṣo hy asya sarvasya nārado 'yaṃ mahātapāḥ
05,103.035c māhātmyaṃ yat tadā viṣṇor yo 'yaṃ cakragadādharaḥ
05,103.036 vaiśaṃpāyana uvāca
05,103.036a duryodhanas tu tac chrutvā niḥśvasan bhṛkuṭīmukhaḥ
05,103.036c rādheyam abhisaṃprekṣya jahāsa svanavat tadā
05,103.037a kadarthīkṛtya tad vākyam ṛṣeḥ kaṇvasya durmatiḥ
05,103.037c ūruṃ gajakarākāraṃ tāḍayann idam abravīt
05,103.038a yathaiveśvarasṛṣṭo 'smi yad bhāvi yā ca me gatiḥ
05,103.038c tathā maharṣe vartāmi kiṃ pralāpaḥ kariṣyati
05,104.001 janamejaya uvāca
05,104.001a anarthe jātanirbandhaṃ parārthe lobhamohitam
05,104.001c anāryakeṣv abhirataṃ maraṇe kṛtaniścayam
05,104.002a jñātīnāṃ duḥkhakartāraṃ bandhūnāṃ śokavardhanam
05,104.002c suhṛdāṃ kleśadātāraṃ dviṣatāṃ harṣavardhanam
05,104.003a kathaṃ nainaṃ vimārgasthaṃ vārayantīha bāndhavāḥ
05,104.003c sauhṛdād vā suhṛtsnigdho bhagavān vā pitāmahaḥ
05,104.004 vaiśaṃpāyana uvāca
05,104.004a uktaṃ bhagavatā vākyam uktaṃ bhīṣmeṇa yat kṣamam
05,104.004c uktaṃ bahuvidhaṃ caiva nāradenāpi tac chṛṇu
05,104.005 nārada uvāca
05,104.005a durlabho vai suhṛc chrotā durlabhaś ca hitaḥ suhṛt
05,104.005c tiṣṭhate hi suhṛd yatra na bandhus tatra tiṣṭhati
05,104.006a śrotavyam api paśyāmi suhṛdāṃ kurunandana
05,104.006c na kartavyaś ca nirbandho nirbandho hi sudāruṇaḥ
05,104.007a atrāpy udāharantīmam itihāsaṃ purātanam
05,104.007c yathā nirbandhataḥ prāpto gālavena parājayaḥ
05,104.008a viśvāmitraṃ tapasyantaṃ dharmo jijñāsayā purā
05,104.008c abhyagacchat svayaṃ bhūtvā vasiṣṭho bhagavān ṛṣiḥ
05,104.009a saptarṣīṇām anyatamaṃ veṣam āsthāya bhārata
05,104.009c bubhukṣuḥ kṣudhito rājann āśramaṃ kauśikasya ha
05,104.010a viśvāmitro 'tha saṃbhrāntaḥ śrapayām āsa vai carum
05,104.010c paramānnasya yatnena na ca sa pratyapālayat
05,104.011a annaṃ tena yadā bhuktam anyair dattaṃ tapasvibhiḥ
05,104.011c atha gṛhyānnam atyuṣṇaṃ viśvāmitro 'bhyupāgamat
05,104.012a bhuktaṃ me tiṣṭha tāvat tvam ity uktvā bhagavān yayau
05,104.012c viśvāmitras tato rājan sthita eva mahādyutiḥ
05,104.013a bhaktaṃ pragṛhya mūrdhnā tad bāhubhyāṃ pārśvato 'gamat
05,104.013c sthitaḥ sthāṇur ivābhyāśe niśceṣṭo mārutāśanaḥ
05,104.014a tasya śuśrūṣaṇe yatnam akarod gālavo muniḥ
05,104.014c gauravād bahumānāc ca hārdena priyakāmyayā
05,104.015a atha varṣaśate pūrṇe dharmaḥ punar upāgamat
05,104.015c vāsiṣṭhaṃ veṣam āsthāya kauśikaṃ bhojanepsayā
05,104.016a sa dṛṣṭvā śirasā bhaktaṃ dhriyamāṇaṃ maharṣiṇā
05,104.016c tiṣṭhatā vāyubhakṣeṇa viśvāmitreṇa dhīmatā
05,104.017a pratigṛhya tato dharmas tathaivoṣṇaṃ tathā navam
05,104.017c bhuktvā prīto 'smi viprarṣe tam uktvā sa munir gataḥ
05,104.018a kṣatrabhāvād apagato brāhmaṇatvam upāgataḥ
05,104.018c dharmasya vacanāt prīto viśvāmitras tadābhavat
05,104.019a viśvāmitras tu śiṣyasya gālavasya tapasvinaḥ
05,104.019c śuśrūṣayā ca bhaktyā ca prītimān ity uvāca tam
05,104.019e anujñāto mayā vatsa yatheṣṭaṃ gaccha gālava
05,104.020a ity uktaḥ pratyuvācedaṃ gālavo munisattamam
05,104.020c prīto madhurayā vācā viśvāmitraṃ mahādyutim
05,104.021a dakṣiṇāṃ kāṃ prayacchāmi bhavate gurukarmaṇi
05,104.021c dakṣiṇābhir upetaṃ hi karma sidhyati mānavam
05,104.022a dakṣiṇānāṃ hi sṛṣṭānām apavargeṇa bhujyate
05,104.022c svarge kratuphalaṃ sadbhir dakṣiṇā śāntir ucyate
05,104.022e kim āharāmi gurvarthaṃ bravītu bhagavān iti
05,104.023a jānamānas tu bhagavāñ jitaḥ śuśrūṣaṇena ca
05,104.023c viśvāmitras tam asakṛd gaccha gacchety acodayat
05,104.024a asakṛd gaccha gaccheti viśvāmitreṇa bhāṣitaḥ
05,104.024c kiṃ dadānīti bahuśo gālavaḥ pratyabhāṣata
05,104.025a nirbandhatas tu bahuśo gālavasya tapasvinaḥ
05,104.025c kiṃ cid āgatasaṃrambho viśvāmitro 'bravīd idam
05,104.026a ekataḥśyāmakarṇānāṃ śatāny aṣṭau dadasva me
05,104.026c hayānāṃ candraśubhrāṇāṃ gaccha gālava māciram
05,105.001 nārada uvāca
05,105.001a evam uktas tadā tena viśvāmitreṇa dhīmatā
05,105.001c nāste na śete nāhāraṃ kurute gālavas tadā
05,105.002a tvagasthibhūto hariṇaś cintāśokaparāyaṇaḥ
05,105.002c śocamāno 'timātraṃ sa dahyamānaś ca manyunā
05,105.002d*0450_01 gālavo duḥkhito duḥkhād vilalāpa suyodhana
05,105.003a kutaḥ puṣṭāni mitrāṇi kuto 'rthāḥ saṃcayaḥ kutaḥ
05,105.003c hayānāṃ candraśubhrāṇāṃ śatāny aṣṭau kuto mama
05,105.004a kuto me bhojanaśraddhā sukhaśraddhā kutaś ca me
05,105.004c śraddhā me jīvitasyāpi chinnā kiṃ jīvitena me
05,105.005a ahaṃ pāraṃ samudrasya pṛthivyā vā paraṃ parāt
05,105.005c gatvātmānaṃ vimuñcāmi kiṃ phalaṃ jīvitena me
05,105.006a adhanasyākṛtārthasya tyaktasya vividhaiḥ phalaiḥ
05,105.006c ṛṇaṃ dhārayamāṇasya kutaḥ sukham anīhayā
05,105.007a suhṛdāṃ hi dhanaṃ bhuktvā kṛtvā praṇayam īpsitam
05,105.007c pratikartum aśaktasya jīvitān maraṇaṃ varam
05,105.008a pratiśrutya kariṣyeti kartavyaṃ tad akurvataḥ
05,105.008c mithyāvacanadagdhasya iṣṭāpūrtaṃ praṇaśyati
05,105.009a na rūpam anṛtasyāsti nānṛtasyāsti saṃtatiḥ
05,105.009c nānṛtasyādhipatyaṃ ca kuta eva gatiḥ śubhā
05,105.010a kutaḥ kṛtaghnasya yaśaḥ kutaḥ sthānaṃ kutaḥ sukham
05,105.010c aśraddheyaḥ kṛtaghno hi kṛtaghne nāsti niṣkṛtiḥ
05,105.011a na jīvaty adhanaḥ pāpaḥ kutaḥ pāpasya tantraṇam
05,105.011c pāpo dhruvam avāpnoti vināśaṃ nāśayan kṛtam
05,105.012a so 'haṃ pāpaḥ kṛtaghnaś ca kṛpaṇaś cānṛto 'pi ca
05,105.012c guror yaḥ kṛtakāryaḥ saṃs tat karomi na bhāṣitam
05,105.012e so 'haṃ prāṇān vimokṣyāmi kṛtvā yatnam anuttamam
05,105.013a arthanā na mayā kā cit kṛtapūrvā divaukasām
05,105.013c mānayanti ca māṃ sarve tridaśā yajñasaṃstare
05,105.014a ahaṃ tu vibudhaśreṣṭhaṃ devaṃ tribhuvaneśvaram
05,105.014c viṣṇuṃ gacchāmy ahaṃ kṛṣṇaṃ gatiṃ gatimatāṃ varam
05,105.015a bhogā yasmāt pratiṣṭhante vyāpya sarvān surāsurān
05,105.015c prayato draṣṭum icchāmi mahāyoginam avyayam
05,105.016a evam ukte sakhā tasya garuḍo vinatātmajaḥ
05,105.016c darśayām āsa taṃ prāha saṃhṛṣṭaḥ priyakāmyayā
05,105.017a suhṛd bhavān mama mataḥ suhṛdāṃ ca mataḥ suhṛt
05,105.017c īpsitenābhilāṣeṇa yoktavyo vibhave sati
05,105.018a vibhavaś cāsti me vipra vāsavāvarajo dvija
05,105.018c pūrvam uktas tvadarthaṃ ca kṛtaḥ kāmaś ca tena me
05,105.019a sa bhavān etu gacchāva nayiṣye tvāṃ yathāsukham
05,105.019c deśaṃ pāraṃ pṛthivyā vā gaccha gālava māciram
05,106.001 suparṇa uvāca
05,106.001a anuśiṣṭo 'smi devena gālavājñātayoninā
05,106.001c brūhi kām anusaṃyāmi draṣṭuṃ prathamato diśam
05,106.002a pūrvāṃ vā dakṣiṇāṃ vāham atha vā paścimāṃ diśam
05,106.002c uttarāṃ vā dvijaśreṣṭha kuto gacchāmi gālava
05,106.003a yasyām udayate pūrvaṃ sarvalokaprabhāvanaḥ
05,106.003c savitā yatra saṃdhyāyāṃ sādhyānāṃ vartate tapaḥ
05,106.004a yasyāṃ pūrvaṃ matir jātā yayā vyāptam idaṃ jagat
05,106.004c cakṣuṣī yatra dharmasya yatra caiṣa pratiṣṭhitaḥ
05,106.005a hutaṃ yatomukhair havyaṃ sarpate sarvatodiśam
05,106.005c etad dvāraṃ dvijaśreṣṭha divasasya tathādhvanaḥ
05,106.006a yatra pūrvaṃ prasūtā vai dākṣāyaṇyaḥ prajāḥ striyaḥ
05,106.006c yasyāṃ diśi pravṛddhāś ca kaśyapasyātmasaṃbhavāḥ
05,106.007a yatomūlā surāṇāṃ śrīr yatra śakro 'bhyaṣicyata
05,106.007c surarājyena viprarṣe devaiś cātra tapaś citam
05,106.008a etasmāt kāraṇād brahman pūrvety eṣā dig ucyate
05,106.008c yasmāt pūrvatare kāle pūrvam eṣāvṛtā suraiḥ
05,106.009a ata eva ca pūrveṣāṃ pūrvām āśām avekṣatām
05,106.009c pūrvakāryāṇi kāryāṇi daivāni sukham īpsatā
05,106.010a atra vedāñ jagau pūrvaṃ bhagavāṃl lokabhāvanaḥ
05,106.010c atraivoktā savitrāsīt sāvitrī brahmavādiṣu
05,106.011a atra dattāni sūryeṇa yajūṃṣi dvijasattama
05,106.011c atra labdhavaraiḥ somaḥ suraiḥ kratuṣu pīyate
05,106.012a atra tṛptā hutavahāḥ svāṃ yonim upabhuñjate
05,106.012c atra pātālam āśritya varuṇaḥ śriyam āpa ca
05,106.013a atra pūrvaṃ vasiṣṭhasya paurāṇasya dvijarṣabha
05,106.013c sūtiś caiva pratiṣṭhā ca nidhanaṃ ca prakāśate
05,106.014a oṃkārasyātra jāyante sūtayo daśatīr daśa
05,106.014c pibanti munayo yatra havirdhāne sma somapāḥ
05,106.015a prokṣitā yatra bahavo varāhādyā mṛgā vane
05,106.015c śakreṇa yatra bhāgārthe daivateṣu prakalpitāḥ
05,106.016a atrāhitāḥ kṛtaghnāś ca mānuṣāś cāsurāś ca ye
05,106.016c udayaṃs tān hi sarvān vai krodhād dhanti vibhāvasuḥ
05,106.017a etad dvāraṃ trilokasya svargasya ca sukhasya ca
05,106.017c eṣa pūrvo diśābhāgo viśāvainaṃ yadīcchasi
05,106.018a priyaṃ kāryaṃ hi me tasya yasyāsmi vacane sthitaḥ
05,106.018c brūhi gālava yāsyāmi śṛṇu cāpy aparāṃ diśam
05,107.001 suparṇa uvāca
05,107.001a iyaṃ vivasvatā pūrvaṃ śrautena vidhinā kila
05,107.001c gurave dakṣiṇā dattā dakṣiṇety ucyate 'tha dik
05,107.002a atra lokatrayasyāsya pitṛpakṣaḥ pratiṣṭhitaḥ
05,107.002c atroṣmapānāṃ devānāṃ nivāsaḥ śrūyate dvija
05,107.003a atra viśve sadā devāḥ pitṛbhiḥ sārdham āsate
05,107.003c ijyamānāḥ sma lokeṣu saṃprāptās tulyabhāgatām
05,107.004a etad dvitīyaṃ dharmasya dvāram ācakṣate dvija
05,107.004c truṭiśo lavaśaś cātra gaṇyate kālaniścayaḥ
05,107.005a atra devarṣayo nityaṃ pitṛlokarṣayas tathā
05,107.005c tathā rājarṣayaḥ sarve nivasanti gatavyathāḥ
05,107.006a atra dharmaś ca satyaṃ ca karma cātra niśāmyate
05,107.006c gatir eṣā dvijaśreṣṭha karmaṇātmāvasādinaḥ
05,107.007a eṣā dik sā dvijaśreṣṭha yāṃ sarvaḥ pratipadyate
05,107.007c vṛtā tv anavabodhena sukhaṃ tena na gamyate
05,107.008a nairṛtānāṃ sahasrāṇi bahūny atra dvijarṣabha
05,107.008c sṛṣṭāni pratikūlāni draṣṭavyāny akṛtātmabhiḥ
05,107.009a atra mandarakuñjeṣu viprarṣisadaneṣu ca
05,107.009c gandharvā gānti gāthā vai cittabuddhiharā dvija
05,107.010a atra sāmāni gāthābhiḥ śrutvā gītāni raivataḥ
05,107.010c gatadāro gatāmātyo gatarājyo vanaṃ gataḥ
05,107.011a atra sāvarṇinā caiva yavakrītātmajena ca
05,107.011c maryādā sthāpitā brahman yāṃ sūryo nātivartate
05,107.012a atra rākṣasarājena paulastyena mahātmanā
05,107.012c rāvaṇena tapaś cīrtvā surebhyo 'maratā vṛtā
05,107.013a atra vṛttena vṛtro 'pi śakraśatrutvam īyivān
05,107.013c atra sarvāsavaḥ prāptāḥ punar gacchanti pañcadhā
05,107.014a atra duṣkṛtakarmāṇo narāḥ pacyanti gālava
05,107.014c atra vaitaraṇī nāma nadī vitaraṇair vṛtā
05,107.014e atra gatvā sukhasyāntaṃ duḥkhasyāntaṃ prapadyate
05,107.015a atrāvṛtto dinakaraḥ kṣarate surasaṃ payaḥ
05,107.015c kāṣṭhāṃ cāsādya dhāniṣṭhāṃ himam utsṛjate punaḥ
05,107.016a atrāhaṃ gālava purā kṣudhārtaḥ paricintayan
05,107.016c labdhavān yudhyamānau dvau bṛhantau gajakacchapau
05,107.017a atra śakradhanur nāma sūryāj jāto mahān ṛṣiḥ
05,107.017c vidur yaṃ kapilaṃ devaṃ yenāttāḥ sagarātmajāḥ
05,107.018a atra siddhāḥ śivā nāma brāhmaṇā vedapāragāḥ
05,107.018c adhītya sakhilān vedān ālabhante yamakṣayam
05,107.019a atra bhogavatī nāma purī vāsukipālitā
05,107.019c takṣakeṇa ca nāgena tathaivairāvatena ca
05,107.020a atra niryāṇakāleṣu tamaḥ saṃprāpyate mahat
05,107.020c abhedyaṃ bhāskareṇāpi svayaṃ vā kṛṣṇavartmanā
05,107.021a eṣa tasyāpi te mārgaḥ paritāpasya gālava
05,107.021c brūhi me yadi gantavyaṃ pratīcīṃ śṛṇu vā mama
05,108.001 suparṇa uvāca
05,108.001a iyaṃ dig dayitā rājño varuṇasya tu gopateḥ
05,108.001c sadā salilarājasya pratiṣṭhā cādir eva ca
05,108.002a atra paścād ahaḥ sūryo visarjayati bhāḥ svayam
05,108.002c paścimety abhivikhyātā dig iyaṃ dvijasattama
05,108.003a yādasām atra rājyena salilasya ca guptaye
05,108.003c kaśyapo bhagavān devo varuṇaṃ smābhyaṣecayat
05,108.004a atra pītvā samastān vai varuṇasya rasāṃs tu ṣaṭ
05,108.004c jāyate taruṇaḥ somaḥ śuklasyādau tamisrahā
05,108.005a atra paścāt kṛtā daityā vāyunā saṃyatās tadā
05,108.005c niḥśvasanto mahānāgair arditāḥ suṣupur dvija
05,108.006a atra sūryaṃ praṇayinaṃ pratigṛhṇāti parvataḥ
05,108.006c asto nāma yataḥ saṃdhyā paścimā pratisarpati
05,108.007a ato rātriś ca nidrā ca nirgatā divasakṣaye
05,108.007c jāyate jīvalokasya hartum ardham ivāyuṣaḥ
05,108.008a atra devīṃ ditiṃ suptām ātmaprasavadhāriṇīm
05,108.008c vigarbhām akaroc chakro yatra jāto marudgaṇaḥ
05,108.009a atra mūlaṃ himavato mandaraṃ yāti śāśvatam
05,108.009c api varṣasahasreṇa na cāsyānto 'dhigamyate
05,108.010a atra kāñcanaśailasya kāñcanāmbuvahasya ca
05,108.010c udadhes tīram āsādya surabhiḥ kṣarate payaḥ
05,108.011a atra madhye samudrasya kabandhaḥ pratidṛśyate
05,108.011c svarbhānoḥ sūryakalpasya somasūryau jighāṃsataḥ
05,108.012a suvarṇaśiraso 'py atra hariromṇaḥ pragāyataḥ
05,108.012c adṛśyasyāprameyasya śrūyate vipulo dhvaniḥ
05,108.013a atra dhvajavatī nāma kumārī harimedhasaḥ
05,108.013c ākāśe tiṣṭha tiṣṭheti tasthau sūryasya śāsanāt
05,108.014a atra vāyus tathā vahnir āpaḥ khaṃ caiva gālava
05,108.014c āhnikaṃ caiva naiśaṃ ca duḥkhasparśaṃ vimuñcati
05,108.014e ataḥ prabhṛti sūryasya tiryag āvartate gatiḥ
05,108.015a atra jyotīṃṣi sarvāṇi viśanty ādityamaṇḍalam
05,108.015c aṣṭāviṃśatirātraṃ ca caṅkramya saha bhānunā
05,108.015e niṣpatanti punaḥ sūryāt somasaṃyogayogataḥ
05,108.016a atra nityaṃ sravantīnāṃ prabhavaḥ sāgarodayaḥ
05,108.016c atra lokatrayasyāpas tiṣṭhanti varuṇāśrayāḥ
05,108.017a atra pannagarājasyāpy anantasya niveśanam
05,108.017c anādinidhanasyātra viṣṇoḥ sthānam anuttamam
05,108.018a atrānalasakhasyāpi pavanasya niveśanam
05,108.018c maharṣeḥ kaśyapasyātra mārīcasya niveśanam
05,108.019a eṣa te paścimo mārgo digdvāreṇa prakīrtitaḥ
05,108.019c brūhi gālava gacchāvo buddhiḥ kā dvijasattama
05,108.019d*0451_01 diktrayaṃ te śrutaṃ brahmañ śṛṇu cāpy uttarāṃ diśam
05,109.001 suparṇa uvāca
05,109.001a yasmād uttāryate pāpād yasmān niḥśreyaso 'śnute
05,109.001c tasmād uttāraṇaphalād uttarety ucyate budhaiḥ
05,109.002a uttarasya hiraṇyasya parivāpasya gālava
05,109.002c mārgaḥ paścimapūrvābhyāṃ digbhyāṃ vai madhyamaḥ smṛtaḥ
05,109.003a asyāṃ diśi variṣṭhāyām uttarāyāṃ dvijarṣabha
05,109.003c nāsaumyo nāvidheyātmā nādharmyo vasate janaḥ
05,109.004a atra nārāyaṇaḥ kṛṣṇo jiṣṇuś caiva narottamaḥ
05,109.004c badaryām āśramapade tathā brahmā ca śāśvataḥ
05,109.005a atra vai himavatpṛṣṭhe nityam āste maheśvaraḥ
05,109.005b*0452_01 prakṛtyā puruṣaḥ sārdhaṃ yugāntāgnisamaprabhaḥ
05,109.005b*0452_02 na sa dṛśyo munigaṇais tathā devaiḥ savāsavaiḥ
05,109.005b*0452_03 gandharvayakṣasiddhair vā naranārāyaṇād ṛte
05,109.005b*0452_04 atra viṣṇuḥ sahasrākṣaḥ sahasracaraṇo 'vyayaḥ
05,109.005b*0452_05 sahasraśirasaḥ śrīmān ekaḥ paśyati māyayā
05,109.005c atra rājyena viprāṇāṃ candramāś cābhyaṣicyata
05,109.006a atra gaṅgāṃ mahādevaḥ patantīṃ gaganāc cyutām
05,109.006c pratigṛhya dadau loke mānuṣe brahmavittama
05,109.007a atra devyā tapas taptaṃ maheśvaraparīpsayā
05,109.007c atra kāmaś ca roṣaś ca śailaś comā ca saṃbabhuḥ
05,109.008a atra rākṣasayakṣāṇāṃ gandharvāṇāṃ ca gālava
05,109.008c ādhipatyena kailāse dhanado 'py abhiṣecitaḥ
05,109.009a atra caitrarathaṃ ramyam atra vaikhānasāśramaḥ
05,109.009c atra mandākinī caiva mandaraś ca dvijarṣabha
05,109.010a atra saugandhikavanaṃ nairṛtair abhirakṣyate
05,109.010c śāḍvalaṃ kadalīskandham atra saṃtānakā nagāḥ
05,109.011a atra saṃyamanityānāṃ siddhānāṃ svairacāriṇām
05,109.011c vimānāny anurūpāṇi kāmabhogyāni gālava
05,109.012a atra te ṛṣayaḥ sapta devī cārundhatī tathā
05,109.012c atra tiṣṭhati vai svātir atrāsyā udayaḥ smṛtaḥ
05,109.013a atra yajñaṃ samāruhya dhruvaṃ sthātā pitāmahaḥ
05,109.013c jyotīṃṣi candrasūryau ca parivartanti nityaśaḥ
05,109.014a atra gāyantikādvāraṃ rakṣanti dvijasattamāḥ
05,109.014c dhāmā nāma mahātmāno munayaḥ satyavādinaḥ
05,109.015a na teṣāṃ jñāyate sūtir nākṛtir na tapaś citam
05,109.015c parivartasahasrāṇi kāmabhogyāni gālava
05,109.016a yathā yathā praviśati tasmāt parataraṃ naraḥ
05,109.016c tathā tathā dvijaśreṣṭha pravilīyati gālava
05,109.017a na tat kena cid anyena gatapūrvaṃ dvijarṣabha
05,109.017c ṛte nārāyaṇaṃ devaṃ naraṃ vā jiṣṇum avyayam
05,109.018a atra kailāsam ity uktaṃ sthānam ailavilasya tat
05,109.018c atra vidyutprabhā nāma jajñire 'psaraso daśa
05,109.019a atra viṣṇupadaṃ nāma kramatā viṣṇunā kṛtam
05,109.019c trilokavikrame brahmann uttarāṃ diśam āśritam
05,109.020a atra rājñā maruttena yajñeneṣṭaṃ dvijottama
05,109.020c uśīrabīje viprarṣe yatra jāmbūnadaṃ saraḥ
05,109.021a jīmūtasyātra viprarṣer upatasthe mahātmanaḥ
05,109.021c sākṣād dhaimavataḥ puṇyo vimalaḥ kamalākaraḥ
05,109.022a brāhmaṇeṣu ca yat kṛtsnaṃ svantaṃ kṛtvā dhanaṃ mahat
05,109.022c vavre vanaṃ maharṣiḥ sa jaimūtaṃ tad vanaṃ tataḥ
05,109.023a atra nityaṃ diśāpālāḥ sāyaṃ prātar dvijarṣabha
05,109.023c kasya kāryaṃ kim iti vai parikrośanti gālava
05,109.024a evam eṣā dvijaśreṣṭha guṇair anyair dig uttarā
05,109.024c uttareti parikhyātā sarvakarmasu cottarā
05,109.025a etā vistaraśas tāta tava saṃkīrtitā diśaḥ
05,109.025c catasraḥ kramayogena kāmāśāṃ gantum icchasi
05,109.026a udyato 'haṃ dvijaśreṣṭha tava darśayituṃ diśaḥ
05,109.026c pṛthivīṃ cākhilāṃ brahmaṃs tasmād āroha māṃ dvija
05,110.001 gālava uvāca
05,110.001a garutman bhujagendrāre suparṇa vinatātmaja
05,110.001c naya māṃ tārkṣya pūrveṇa yatra dharmasya cakṣuṣī
05,110.002a pūrvam etāṃ diśaṃ gaccha yā pūrvaṃ parikīrtitā
05,110.002c daivatānāṃ hi sāṃnidhyam atra kīrtitavān asi
05,110.003a atra satyaṃ ca dharmaś ca tvayā samyak prakīrtitaḥ
05,110.003c iccheyaṃ tu samāgantuṃ samastair daivatair aham
05,110.003e bhūyaś ca tān surān draṣṭum iccheyam aruṇānuja
05,110.004 nārada uvāca
05,110.004a tam āha vinatāsūnur ārohasveti vai dvijam
05,110.004c ārurohātha sa munir garuḍaṃ gālavas tadā
05,110.005 gālava uvāca
05,110.005a kramamāṇasya te rūpaṃ dṛśyate pannagāśana
05,110.005c bhāskarasyeva pūrvāhṇe sahasrāṃśor vivasvataḥ
05,110.006a pakṣavātapraṇunnānāṃ vṛkṣāṇām anugāminām
05,110.006c prasthitānām iva samaṃ paśyāmīha gatiṃ khaga
05,110.007a sasāgaravanām urvīṃ saśailavanakānanām
05,110.007c ākarṣann iva cābhāsi pakṣavātena khecara
05,110.008a samīnanāganakraṃ ca kham ivāropyate jalam
05,110.008c vāyunā caiva mahatā pakṣavātena cāniśam
05,110.009a tulyarūpānanān matsyāṃs timimatsyāṃs timiṃgilān
05,110.009c nāgāṃś ca naravaktrāṃś ca paśyāmy unmathitān iva
05,110.010a mahārṇavasya ca ravaiḥ śrotre me badhirīkṛte
05,110.010c na śṛṇomi na paśyāmi nātmano vedmi kāraṇam
05,110.011a śanaiḥ sādhu bhavān yātu brahmahatyām anusmaran
05,110.011c na dṛśyate ravis tāta na diśo na ca khaṃ khaga
05,110.012a tama eva tu paśyāmi śarīraṃ te na lakṣaye
05,110.012c maṇīva jātyau paśyāmi cakṣuṣī te 'ham aṇḍaja
05,110.013a śarīre tu na paśyāmi tava caivātmanaś ca ha
05,110.013c pade pade tu paśyāmi salilād agnim utthitam
05,110.014a sa me nirvāpya sahasā cakṣuṣī śāmyate punaḥ
05,110.014c tan nivarta mahān kālo gacchato vinatātmaja
05,110.015a na me prayojanaṃ kiṃ cid gamane pannagāśana
05,110.015c saṃnivarta mahāvega na vegaṃ viṣahāmi te
05,110.016a gurave saṃśrutānīha śatāny aṣṭau hi vājinām
05,110.016c ekataḥśyāmakarṇānāṃ śubhrāṇāṃ candravarcasām
05,110.017a teṣāṃ caivāpavargāya mārgaṃ paśyāmi nāṇḍaja
05,110.017c tato 'yaṃ jīvitatyāge dṛṣṭo mārgo mayātmanaḥ
05,110.018a naiva me 'sti dhanaṃ kiṃ cin na dhanenānvitaḥ suhṛt
05,110.018c na cārthenāpi mahatā śakyam etad vyapohitum
05,110.019 nārada uvāca
05,110.019a evaṃ bahu ca dīnaṃ ca bruvāṇaṃ gālavaṃ tadā
05,110.019c pratyuvāca vrajann eva prahasan vinatātmajaḥ
05,110.020a nātiprajño 'si viprarṣe yo ''tmānaṃ tyaktum icchasi
05,110.020c na cāpi kṛtrimaḥ kālaḥ kālo hi parameśvaraḥ
05,110.021a kim ahaṃ pūrvam eveha bhavatā nābhicoditaḥ
05,110.021c upāyo 'tra mahān asti yenaitad upapadyate
05,110.022a tad eṣa ṛṣabho nāma parvataḥ sāgarorasi
05,110.022c atra viśramya bhuktvā ca nivartiṣyāva gālava
05,111.001 nārada uvāca
05,111.001a ṛṣabhasya tataḥ śṛṅge nipatya dvijapakṣiṇau
05,111.001c śāṇḍilīṃ brāhmaṇīṃ tatra dadṛśāte taponvitām
05,111.002a abhivādya suparṇas tu gālavaś cābhipūjya tām
05,111.002c tayā ca svāgatenoktau viṣṭare saṃniṣīdatuḥ
05,111.003a siddham annaṃ tayā kṣipraṃ balimantropabṛṃhitam
05,111.003c bhuktvā tṛptāv ubhau bhūmau suptau tāv annamohitau
05,111.004a muhūrtāt pratibuddhas tu suparṇo gamanepsayā
05,111.004b*0453_01 tāṃ dṛṣṭvā cārusarvāṅgīṃ tāpasīṃ brahmacāriṇīm
05,111.004b*0453_02 grahītuṃ hi manaś cakre rūpāt sākṣād iva śriyam
05,111.004c atha bhraṣṭatanūjāṅgam ātmānaṃ dadṛśe khagaḥ
05,111.005a māṃsapiṇḍopamo 'bhūt sa mukhapādānvitaḥ khagaḥ
05,111.005c gālavas taṃ tathā dṛṣṭvā viṣaṇṇaḥ paryapṛcchata
05,111.006a kim idaṃ bhavatā prāptam ihāgamanajaṃ phalam
05,111.006c vāso 'yam iha kālaṃ tu kiyantaṃ nau bhaviṣyati
05,111.007a kiṃ nu te manasā dhyātam aśubhaṃ dharmadūṣaṇam
05,111.007c na hy ayaṃ bhavataḥ svalpo vyabhicāro bhaviṣyati
05,111.008a suparṇo 'thābravīd vipraṃ pradhyātaṃ vai mayā dvija
05,111.008c imāṃ siddhām ito netuṃ tatra yatra prajāpatiḥ
05,111.009a yatra devo mahādevo yatra viṣṇuḥ sanātanaḥ
05,111.009c yatra dharmaś ca yajñaś ca tatreyaṃ nivased iti
05,111.010a so 'haṃ bhagavatīṃ yāce praṇataḥ priyakāmyayā
05,111.010c mayaitan nāma pradhyātaṃ manasā śocatā kila
05,111.011a tad evaṃ bahumānāt te mayehānīpsitaṃ kṛtam
05,111.011c sukṛtaṃ duṣkṛtaṃ vā tvaṃ māhātmyāt kṣantum arhasi
05,111.012a sā tau tadābravīt tuṣṭā patagendradvijarṣabhau
05,111.012c na bhetavyaṃ suparṇo 'si suparṇa tyaja saṃbhramam
05,111.013a ninditāsmi tvayā vatsa na ca nindāṃ kṣamāmy aham
05,111.013c lokebhyaḥ sa paribhraśyed yo māṃ nindeta pāpakṛt
05,111.014a hīnayālakṣaṇaiḥ sarvais tathāninditayā mayā
05,111.014c ācāraṃ pratigṛhṇantyā siddhiḥ prāpteyam uttamā
05,111.015a ācārāl labhate dharmam ācārāl labhate dhanam
05,111.015c ācārāc chriyam āpnoti ācāro hanty alakṣaṇam
05,111.016a tadāyuṣman khagapate yatheṣṭaṃ gamyatām itaḥ
05,111.016c na ca te garhaṇīyāpi garhitavyāḥ striyaḥ kva cit
05,111.016d*0454_01 yadi tvam ātmano hy arthair māṃ caivādātum icchasi
05,111.016d*0454_02 tadaiva naṣṭadehas tu yad vai tvaṃ pannagāśana
05,111.016d*0454_03 tasyaiva hi prasādena devadevasya cintanāt
05,111.016d*0454_04 tvaṃ tu sāṅgas tu saṃjātaḥ punar eva bhaviṣyasi
05,111.017a bhavitāsi yathāpūrvaṃ balavīryasamanvitaḥ
05,111.017c babhūvatus tatas tasya pakṣau draviṇavattarau
05,111.018a anujñātaś ca śāṇḍilyā yathāgatam upāgamat
05,111.018c naiva cāsādayām āsa tathārūpāṃs turaṃgamān
05,111.019a viśvāmitro 'tha taṃ dṛṣṭvā gālavaṃ cādhvani sthitam
05,111.019c uvāca vadatāṃ śreṣṭho vainateyasya saṃnidhau
05,111.020a yas tvayā svayam evārthaḥ pratijñāto mama dvija
05,111.020c tasya kālo 'pavargasya yathā vā manyate bhavān
05,111.021a pratīkṣiṣyāmy ahaṃ kālam etāvantaṃ tathā param
05,111.021c yathā saṃsidhyate vipra sa mārgas tu niśamyatām
05,111.022a suparṇo 'thābravīd dīnaṃ gālavaṃ bhṛśaduḥkhitam
05,111.022c pratyakṣaṃ khalv idānīṃ me viśvāmitro yad uktavān
05,111.023a tad āgaccha dvijaśreṣṭha mantrayiṣyāva gālava
05,111.023c nādattvā gurave śakyaṃ kṛtsnam arthaṃ tvayāsitum
05,112.001 nārada uvāca
05,112.001a athāha gālavaṃ dīnaṃ suparṇaḥ patatāṃ varaḥ
05,112.001c nirmitaṃ vahninā bhūmau vāyunā vaidhitaṃ tathā
05,112.001e yasmād dhiraṇmayaṃ sarvaṃ hiraṇyaṃ tena cocyate
05,112.002a dhatte dhārayate cedam etasmāt kāraṇād dhanam
05,112.002c tad etat triṣu lokeṣu dhanaṃ tiṣṭhati śāśvatam
05,112.003a nityaṃ proṣṭhapadābhyāṃ ca śukre dhanapatau tathā
05,112.003c manuṣyebhyaḥ samādatte śukraś cittārjitaṃ dhanam
05,112.004a ajaikapādahirbudhnyai rakṣyate dhanadena ca
05,112.004c evaṃ na śakyate labdhum alabdhavyaṃ dvijarṣabha
05,112.005a ṛte ca dhanam aśvānāṃ nāvāptir vidyate tava
05,112.005c arthaṃ yācātra rājānaṃ kaṃ cid rājarṣivaṃśajam
05,112.005e apīḍya rājā paurān hi yo nau kuryāt kṛtārthinau
05,112.006a asti somānvavāye me jātaḥ kaś cin nṛpaḥ sakhā
05,112.006c abhigacchāvahe taṃ vai tasyāsti vibhavo bhuvi
05,112.007a yayātir nāma rājarṣir nāhuṣaḥ satyavikramaḥ
05,112.007c sa dāsyati mayā cokto bhavatā cārthitaḥ svayam
05,112.008a vibhavaś cāsya sumahān āsīd dhanapater iva
05,112.008c evaṃ sa tu dhanaṃ vidvān dānenaiva vyaśodhayat
05,112.009a tathā tau kathayantau ca cintayantau ca yat kṣamam
05,112.009c pratiṣṭhāne narapatiṃ yayātiṃ pratyupasthitau
05,112.010a pratigṛhya ca satkāram arghādiṃ bhojanaṃ varam
05,112.010c pṛṣṭaś cāgamane hetum uvāca vinatāsutaḥ
05,112.011a ayaṃ me nāhuṣa sakhā gālavas tapaso nidhiḥ
05,112.011c viśvāmitrasya śiṣyo 'bhūd varṣāṇy ayutaśo nṛpa
05,112.012a so 'yaṃ tenābhyanujñāta upakārepsayā dvijaḥ
05,112.012c tam āha bhagavān kāṃ te dadāni gurudakṣiṇām
05,112.013a asakṛt tena coktena kiṃ cid āgatamanyunā
05,112.013c ayam uktaḥ prayaccheti jānatā vibhavaṃ laghu
05,112.014a ekataḥśyāmakarṇānāṃ śubhrāṇāṃ śuddhajanmanām
05,112.014c aṣṭau śatāni me dehi hayānāṃ candravarcasām
05,112.015a gurvartho dīyatām eṣa yadi gālava manyase
05,112.015c ity evam āha sakrodho viśvāmitras tapodhanaḥ
05,112.016a so 'yaṃ śokena mahatā tapyamāno dvijarṣabhaḥ
05,112.016c aśaktaḥ pratikartuṃ tad bhavantaṃ śaraṇaṃ gataḥ
05,112.017a pratigṛhya naravyāghra tvatto bhikṣāṃ gatavyathaḥ
05,112.017c kṛtvāpavargaṃ gurave cariṣyati mahat tapaḥ
05,112.018a tapasaḥ saṃvibhāgena bhavantam api yokṣyate
05,112.018c svena rājarṣitapasā pūrṇaṃ tvāṃ pūrayiṣyati
05,112.019a yāvanti romāṇi haye bhavanti hi nareśvara
05,112.019c tāvato vājidā lokān prāpnuvanti mahīpate
05,112.020a pātraṃ pratigrahasyāyaṃ dātuṃ pātraṃ tathā bhavān
05,112.020c śaṅkhe kṣīram ivāsaktaṃ bhavatv etat tathopamam
05,113.001 nārada uvāca
05,113.001a evam uktaḥ suparṇena tathyaṃ vacanam uttamam
05,113.001c vimṛśyāvahito rājā niścitya ca punaḥ punaḥ
05,113.002a yaṣṭā kratusahasrāṇāṃ dātā dānapatiḥ prabhuḥ
05,113.002c yayātir vatsakāśīśa idaṃ vacanam abravīt
05,113.003a dṛṣṭvā priyasakhaṃ tārkṣyaṃ gālavaṃ ca dvijarṣabham
05,113.003c nidarśanaṃ ca tapaso bhikṣāṃ ślāghyāṃ ca kīrtitām
05,113.004a atītya ca nṛpān anyān ādityakulasaṃbhavān
05,113.004c matsakāśam anuprāptāv etau buddhim avekṣya ca
05,113.005a adya me saphalaṃ janma tāritaṃ cādya me kulam
05,113.005c adyāyaṃ tārito deśo mama tārkṣya tvayānagha
05,113.006a vaktum icchāmi tu sakhe yathā jānāsi māṃ purā
05,113.006c na tathā vittavān asmi kṣīṇaṃ vittaṃ hi me sakhe
05,113.007a na ca śakto 'smi te kartuṃ mogham āgamanaṃ khaga
05,113.007c na cāśām asya viprarṣer vitathāṃ kartum utsahe
05,113.008a tat tu dāsyāmi yat kāryam idaṃ saṃpādayiṣyati
05,113.008c abhigamya hatāśo hi nivṛtto dahate kulam
05,113.009a nātaḥ paraṃ vainateya kiṃ cit pāpiṣṭham ucyate
05,113.009c yathāśānāśanaṃ loke dehi nāstīti vā vacaḥ
05,113.010a hatāśo hy akṛtārthaḥ san hataḥ saṃbhāvito naraḥ
05,113.010c hinasti tasya putrāṃś ca pautrāṃś cākurvato 'rthinām
05,113.011a tasmāc caturṇāṃ vaṃśānāṃ sthāpayitrī sutā mama
05,113.011b*0455_01 mādhavī nāma tārkṣyeyaṃ sarvadharmapravādinī
05,113.011c iyaṃ surasutaprakhyā sarvadharmopacāyinī
05,113.012a sadā devamanuṣyāṇām asurāṇāṃ ca gālava
05,113.012c kāṅkṣitā rūpato bālā sutā me pratigṛhyatām
05,113.013a asyāḥ śulkaṃ pradāsyanti nṛpā rājyam api dhruvam
05,113.013c kiṃ punaḥ śyāmakarṇānāṃ hayānāṃ dve catuḥśate
05,113.014a sa bhavān pratigṛhṇātu mamemāṃ mādhavīṃ sutām
05,113.014c ahaṃ dauhitravān syāṃ vai vara eṣa mama prabho
05,113.014d*0456_01 tasya tad vacanaṃ śrutvā brāhmaṇaḥ saṃśitavrataḥ
05,113.015a pratigṛhya ca tāṃ kanyāṃ gālavaḥ saha pakṣiṇā
05,113.015c punar drakṣyāva ity uktvā pratasthe saha kanyayā
05,113.016a upalabdham idaṃ dvāram aśvānām iti cāṇḍajaḥ
05,113.016c uktvā gālavam āpṛcchya jagāma bhavanaṃ svakam
05,113.017a gate patagarāje tu gālavaḥ saha kanyayā
05,113.017c cintayānaḥ kṣamaṃ dāne rājñāṃ vai śulkato 'gamat
05,113.018a so 'gacchan manasekṣvākuṃ haryaśvaṃ rājasattamam
05,113.018c ayodhyāyāṃ mahāvīryaṃ caturaṅgabalānvitam
05,113.019a kośadhānyabalopetaṃ priyapauraṃ dvijapriyam
05,113.019c prajābhikāmaṃ śāmyantaṃ kurvāṇaṃ tapa uttamam
05,113.020a tam upāgamya vipraḥ sa haryaśvaṃ gālavo 'bravīt
05,113.020c kanyeyaṃ mama rājendra prasavaiḥ kulavardhinī
05,113.021a iyaṃ śulkena bhāryārthe haryaśva pratigṛhyatām
05,113.021c śulkaṃ te kīrtayiṣyāmi tac chrutvā saṃpradhāryatām
05,114.001 nārada uvāca
05,114.001a haryaśvas tv abravīd rājā vicintya bahudhā tataḥ
05,114.001c dīrgham uṣṇaṃ ca niḥśvasya prajāhetor nṛpottamaḥ
05,114.002a unnateṣūnnatā ṣaṭsu sūkṣmā sūkṣmeṣu saptasu
05,114.002c gambhīrā triṣu gambhīreṣv iyaṃ raktā ca pañcasu
05,114.002d*0457_01 śroṇyau lalāṭakakṣau ca ghrāṇaṃ ceti ṣaḍunnatam
05,114.002d*0457_02 sūkṣmāṇy aṅguliparvāṇi keśalomanakhatvacaḥ
05,114.002d*0457_03 svaraḥ sattvaṃ ca nābhiś ca trigambhīraṃ pracakṣate
05,114.002d*0457_04 pāṇipādatale rakte netrāntāsyanakhāni ca
05,114.002d@006_0001 pañcadīrghaṃ caturhrasvaṃ pañcasūkṣmaṃ ṣaḍunnatam
05,114.002d@006_0002 saptaraktaṃ trivistīrṇaṃ trigambhīraṃ praśasyate
05,114.002d@006_0003 pañcaiva dīrghā hanulocanāni
05,114.002d@006_0004 bāhūrunāsāś ca sukhapradāni
05,114.002d@006_0005 hrasvāni catvāri ca liṅgapṛṣṭhe
05,114.002d@006_0006 grīvā ca jaṅghe ca hitapradāni
05,114.002d@006_0007 sūkṣmāṇi pañca daśanāṅguliparvakeśās
05,114.002d@006_0008 tvak caiva vai kararuhāś ca naduḥkhitānām
05,114.002d@006_0009 vakṣo 'tha kaṅkṣānakhanāsikāsyam
05,114.002d@006_0010 aṃsāntikaṃ ceti ṣaḍunnatāni
05,114.002d@006_0011 netrāntapādakaratālvadharoṣṭhajihvā
05,114.002d@006_0012 raktā nakhāś ca khalu sarvasukhāvahāni
05,114.003a bahudevāsurālokā bahugandharvadarśanā
05,114.003c bahulakṣaṇasaṃpannā bahuprasavadhāriṇī
05,114.004a samartheyaṃ janayituṃ cakravartinam ātmajam
05,114.004c brūhi śulkaṃ dvijaśreṣṭha samīkṣya vibhavaṃ mama
05,114.005 gālava uvāca
05,114.005a ekataḥśyāmakarṇānāṃ śatāny aṣṭau dadasva me
05,114.005c hayānāṃ candraśubhrāṇāṃ deśajānāṃ vapuṣmatām
05,114.006a tatas tava bhavitrīyaṃ putrāṇāṃ jananī śubhā
05,114.006c araṇīva hutāśānāṃ yonir āyatalocanā
05,114.007 nārada uvāca
05,114.007a etac chrutvā vaco rājā haryaśvaḥ kāmamohitaḥ
05,114.007c uvāca gālavaṃ dīno rājarṣir ṛṣisattamam
05,114.008a dve me śate saṃnihite hayānāṃ yad vidhās tava
05,114.008c eṣṭavyāḥ śataśas tv anye caranti mama vājinaḥ
05,114.009a so 'ham ekam apatyaṃ vai janayiṣyāmi gālava
05,114.009c asyām etaṃ bhavān kāmaṃ saṃpādayatu me varam
05,114.010a etac chrutvā tu sā kanyā gālavaṃ vākyam abravīt
05,114.010c mama datto varaḥ kaś cit kena cid brahmavādinā
05,114.011a prasūtyante prasūtyante kanyaiva tvaṃ bhaviṣyasi
05,114.011c sa tvaṃ dadasva māṃ rājñe pratigṛhya hayottamān
05,114.012a nṛpebhyo hi caturbhyas te pūrṇāny aṣṭau śatāni vai
05,114.012c bhaviṣyanti tathā putrā mama catvāra eva ca
05,114.013a kriyatāṃ mama saṃhāro gurvarthaṃ dvijasattama
05,114.013c eṣā tāvan mama prajñā yathā vā manyase dvija
05,114.014a evam uktas tu sa muniḥ kanyayā gālavas tadā
05,114.014c haryaśvaṃ pṛthivīpālam idaṃ vacanam abravīt
05,114.015a iyaṃ kanyā naraśreṣṭha haryaśva pratigṛhyatām
05,114.015c caturbhāgena śulkasya janayasvaikam ātmajam
05,114.016a pratigṛhya sa tāṃ kanyāṃ gālavaṃ pratinandya ca
05,114.016c samaye deśakāle ca labdhavān sutam īpsitam
05,114.017a tato vasumanā nāma vasubhyo vasumattaraḥ
05,114.017c vasuprakhyo narapatiḥ sa babhūva vasupradaḥ
05,114.018a atha kāle punar dhīmān gālavaḥ pratyupasthitaḥ
05,114.018c upasaṃgamya covāca haryaśvaṃ prītimānasam
05,114.019a jāto nṛpa sutas te 'yaṃ bālabhāskarasaṃnibhaḥ
05,114.019c kālo gantuṃ naraśreṣṭha bhikṣārtham aparaṃ nṛpam
05,114.020a haryaśvaḥ satyavacane sthitaḥ sthitvā ca pauruṣe
05,114.020c durlabhatvād dhayānāṃ ca pradadau mādhavīṃ punaḥ
05,114.021a mādhavī ca punar dīptāṃ parityajya nṛpaśriyam
05,114.021c kumārī kāmato bhūtvā gālavaṃ pṛṣṭhato 'nvagāt
05,114.022a tvayy eva tāvat tiṣṭhantu hayā ity uktavān dvijaḥ
05,114.022c prayayau kanyayā sārdhaṃ divodāsaṃ prajeśvaram
05,115.001 gālava uvāca
05,115.001a mahāvīryo mahīpālaḥ kāśīnām īśvaraḥ prabhuḥ
05,115.001c divodāsa iti khyāto bhaimasenir narādhipaḥ
05,115.002a tatra gacchāvahe bhadre śanair āgaccha mā śucaḥ
05,115.002c dhārmikaḥ saṃyame yuktaḥ satyaś caiva janeśvaraḥ
05,115.003 nārada uvāca
05,115.003a tam upāgamya sa munir nyāyatas tena satkṛtaḥ
05,115.003c gālavaḥ prasavasyārthe taṃ nṛpaṃ pratyacodayat
05,115.004 divodāsa uvāca
05,115.004a śrutam etan mayā pūrvaṃ kim uktvā vistaraṃ dvija
05,115.004c kāṅkṣito hi mayaiṣo 'rthaḥ śrutvaitad dvijasattama
05,115.005a etac ca me bahumataṃ yad utsṛjya narādhipān
05,115.005c mām evam upayāto 'si bhāvi caitad asaṃśayam
05,115.006a sa eva vibhavo 'smākam aśvānām api gālava
05,115.006c aham apy ekam evāsyāṃ janayiṣyāmi pārthivam
05,115.007 nārada uvāca
05,115.007a tathety uktvā dvijaśreṣṭhaḥ prādāt kanyāṃ mahīpateḥ
05,115.007c vidhipūrvaṃ ca tāṃ rājā kanyāṃ pratigṛhītavān
05,115.008a reme sa tasyāṃ rājarṣiḥ prabhāvatyāṃ yathā raviḥ
05,115.008c svāhāyāṃ ca yathā vahnir yathā śacyāṃ sa vāsavaḥ
05,115.009a yathā candraś ca rohiṇyāṃ yathā dhūmorṇayā yamaḥ
05,115.009c varuṇaś ca yathā gauryāṃ yathā carddhyāṃ dhaneśvaraḥ
05,115.010a yathā nārāyaṇo lakṣmyāṃ jāhnavyāṃ ca yathodadhiḥ
05,115.010c yathā rudraś ca rudrāṇyāṃ yathā vedyāṃ pitāmahaḥ
05,115.011a adṛśyantyāṃ ca vāsiṣṭho vasiṣṭhaś cākṣamālayā
05,115.011c cyavanaś ca sukanyāyāṃ pulastyaḥ saṃdhyayā yathā
05,115.012a agastyaś cāpi vaidarbhyāṃ sāvitryāṃ satyavān yathā
05,115.012c yathā bhṛguḥ pulomāyām adityāṃ kaśyapo yathā
05,115.012d*0458_01 himavāṃś caiva menāyāṃ gandhavatyāṃ parāśaraḥ
05,115.013a reṇukāyāṃ yathārcīko haimavatyāṃ ca kauśikaḥ
05,115.013b*0459_01 maudgalyaś candrasenāyām adityāṃ kāśyapo yathā
05,115.013c bṛhaspatiś ca tārāyāṃ śukraś ca śataparvayā
05,115.014a yathā bhūmyāṃ bhūmipatir urvaśyāṃ ca purūravāḥ
05,115.014c ṛcīkaḥ satyavatyāṃ ca sarasvatyāṃ yathā manuḥ
05,115.014d*0460_01 śakuntalāyāṃ duḥṣanto dhṛtyāṃ dharmaś ca śāśvataḥ
05,115.014d*0460_02 damayantyāṃ nalaś caiva satyavatyāṃ ca nāradaḥ
05,115.014d*0460_03 jaratkārur jaratkārvāṃ pulastyaś ca pratīcyayā
05,115.014d*0460_04 menakāyāṃ yathorṇāyus tumburuś caiva rambhayā
05,115.014d*0460_05 vāsukiḥ śataśīrṣāyāṃ kumāryāṃ ca dhanaṃjayaḥ
05,115.014d*0460_06 vaidehyāṃ ca yathā rāmo rukmiṇyāṃ ca janārdanaḥ
05,115.014d*0461_01 pulastyaś ca bharadvājyāṃ vṛttyāṃ dharmaś ca śāśvataḥ
05,115.015a tathā tu ramamāṇasya divodāsasya bhūpateḥ
05,115.015c mādhavī janayām āsa putram ekaṃ pratardanam
05,115.016a athājagāma bhagavān divodāsaṃ sa gālavaḥ
05,115.016c samaye samanuprāpte vacanaṃ cedam abravīt
05,115.017a niryātayatu me kanyāṃ bhavāṃs tiṣṭhantu vājinaḥ
05,115.017c yāvad anyatra gacchāmi śulkārthaṃ pṛthivīpate
05,115.018a divodāso 'tha dharmātmā samaye gālavasya tām
05,115.018c kanyāṃ niryātayām āsa sthitaḥ satye mahīpatiḥ
05,116.001 nārada uvāca
05,116.001a tathaiva sā śriyaṃ tyaktvā kanyā bhūtvā yaśasvinī
05,116.001c mādhavī gālavaṃ vipram anvayāt satyasaṃgarā
05,116.002a gālavo vimṛśann eva svakāryagatamānasaḥ
05,116.002c jagāma bhojanagaraṃ draṣṭum auśīnaraṃ nṛpam
05,116.003a tam uvācātha gatvā sa nṛpatiṃ satyavikramam
05,116.003c iyaṃ kanyā sutau dvau te janayiṣyati pārthivau
05,116.004a asyāṃ bhavān avāptārtho bhavitā pretya ceha ca
05,116.004c somārkapratisaṃkāśau janayitvā sutau nṛpa
05,116.005a śulkaṃ tu sarvadharmajña hayānāṃ candravarcasām
05,116.005c ekataḥśyāmakarṇānāṃ deyaṃ mahyaṃ catuḥśatam
05,116.006a gurvartho 'yaṃ samārambho na hayaiḥ kṛtyam asti me
05,116.006c yadi śakyaṃ mahārāja kriyatāṃ mā vicāryatām
05,116.007a anapatyo 'si rājarṣe putrau janaya pārthiva
05,116.007c pitṝn putraplavena tvam ātmānaṃ caiva tāraya
05,116.008a na putraphalabhoktā hi rājarṣe pātyate divaḥ
05,116.008c na yāti narakaṃ ghoraṃ yatra gacchanty anātmajāḥ
05,116.009a etac cānyac ca vividhaṃ śrutvā gālavabhāṣitam
05,116.009c uśīnaraḥ prativaco dadau tasya narādhipaḥ
05,116.010a śrutavān asmi te vākyaṃ yathā vadasi gālava
05,116.010c vidhis tu balavān brahman pravaṇaṃ hi mano mama
05,116.011a śate dve tu mamāśvānām īdṛśānāṃ dvijottama
05,116.011c itareṣāṃ sahasrāṇi subahūni caranti me
05,116.012a aham apy ekam evāsyāṃ janayiṣyāmi gālava
05,116.012c putraṃ dvija gataṃ mārgaṃ gamiṣyāmi parair aham
05,116.013a mūlyenāpi samaṃ kuryāṃ tavāhaṃ dvijasattama
05,116.013c paurajānapadārthaṃ tu mamārtho nātmabhogataḥ
05,116.014a kāmato hi dhanaṃ rājā pārakyaṃ yaḥ prayacchati
05,116.014c na sa dharmeṇa dharmātman yujyate yaśasā na ca
05,116.015a so 'haṃ pratigrahīṣyāmi dadātv etāṃ bhavān mama
05,116.015c kumārīṃ devagarbhābhām ekaputrabhavāya me
05,116.016a tathā tu bahukalyāṇam uktavantaṃ narādhipam
05,116.016c uśīnaraṃ dvijaśreṣṭho gālavaḥ pratyapūjayat
05,116.017a uśīnaraṃ pratigrāhya gālavaḥ prayayau vanam
05,116.017c reme sa tāṃ samāsādya kṛtapuṇya iva śriyam
05,116.018a kandareṣu ca śailānāṃ nadīnāṃ nirjhareṣu ca
05,116.018c udyāneṣu vicitreṣu vaneṣūpavaneṣu ca
05,116.019a harmyeṣu ramaṇīyeṣu prāsādaśikhareṣu ca
05,116.019c vātāyanavimāneṣu tathā garbhagṛheṣu ca
05,116.020a tato 'sya samaye jajñe putro bālaraviprabhaḥ
05,116.020c śibir nāmnābhivikhyāto yaḥ sa pārthivasattamaḥ
05,116.021a upasthāya sa taṃ vipro gālavaḥ pratigṛhya ca
05,116.021c kanyāṃ prayātas tāṃ rājan dṛṣṭavān vinatātmajam
05,117.001 nārada uvāca
05,117.001a gālavaṃ vainateyo 'tha prahasann idam abravīt
05,117.001c diṣṭyā kṛtārthaṃ paśyāmi bhavantam iha vai dvija
05,117.002a gālavas tu vacaḥ śrutvā vainateyena bhāṣitam
05,117.002c caturbhāgāvaśiṣṭaṃ tad ācakhyau kāryam asya hi
05,117.003a suparṇas tv abravīd enaṃ gālavaṃ patatāṃ varaḥ
05,117.003c prayatnas te na kartavyo naiṣa saṃpatsyate tava
05,117.004a purā hi kanyakubje vai gādheḥ satyavatīṃ sutām
05,117.004c bhāryārthe 'varayat kanyām ṛcīkas tena bhāṣitaḥ
05,117.005a ekataḥśyāmakarṇānāṃ hayānāṃ candravarcasām
05,117.005c bhagavan dīyatāṃ mahyaṃ sahasram iti gālava
05,117.006a ṛcīkas tu tathety uktvā varuṇasyālayaṃ gataḥ
05,117.006c aśvatīrthe hayāṃl labdhvā dattavān pārthivāya vai
05,117.007a iṣṭvā te puṇḍarīkeṇa dattā rājñā dvijātiṣu
05,117.007c tebhyo dve dve śate krītvā prāptās te pārthivais tadā
05,117.008a aparāṇy api catvāri śatāni dvijasattama
05,117.008c nīyamānāni saṃtāre hṛtāny āsan vitastayā
05,117.008e evaṃ na śakyam aprāpyaṃ prāptuṃ gālava karhi cit
05,117.009a imām aśvaśatābhyāṃ vai dvābhyāṃ tasmai nivedaya
05,117.009c viśvāmitrāya dharmātman ṣaḍbhir aśvaśataiḥ saha
05,117.009e tato 'si gatasaṃmohaḥ kṛtakṛtyo dvijarṣabha
05,117.010a gālavas taṃ tathety uktvā suparṇasahitas tataḥ
05,117.010c ādāyāśvāṃś ca kanyāṃ ca viśvāmitram upāgamat
05,117.011 gālava uvāca
05,117.011a aśvānāṃ kāṅkṣitārthānāṃ ṣaḍ imāni śatāni vai
05,117.011c śatadvayena kanyeyaṃ bhavatā pratigṛhyatām
05,117.012a asyāṃ rājarṣibhiḥ putrā jātā vai dhārmikās trayaḥ
05,117.012c caturthaṃ janayatv ekaṃ bhavān api narottama
05,117.013a pūrṇāny evaṃ śatāny aṣṭau turagāṇāṃ bhavantu te
05,117.013c bhavato hy anṛṇo bhūtvā tapaḥ kuryāṃ yathāsukham
05,117.014 nārada uvāca
05,117.014a viśvāmitras tu taṃ dṛṣṭvā gālavaṃ saha pakṣiṇā
05,117.014c kanyāṃ ca tāṃ varārohām idam ity abravīd vacaḥ
05,117.015a kim iyaṃ pūrvam eveha na dattā mama gālava
05,117.015c putrā mamaiva catvāro bhaveyuḥ kulabhāvanāḥ
05,117.016a pratigṛhṇāmi te kanyām ekaputraphalāya vai
05,117.016c aśvāś cāśramam āsādya tiṣṭhantu mama sarvaśaḥ
05,117.017a sa tayā ramamāṇo 'tha viśvāmitro mahādyutiḥ
05,117.017c ātmajaṃ janayām āsa mādhavīputram aṣṭakam
05,117.018a jātamātraṃ sutaṃ taṃ ca viśvāmitro mahādyutiḥ
05,117.018c saṃyojyārthais tathā dharmair aśvais taiḥ samayojayat
05,117.019a athāṣṭakaḥ puraṃ prāyāt tadā somapuraprabham
05,117.019c niryātya kanyāṃ śiṣyāya kauśiko 'pi vanaṃ yayau
05,117.020a gālavo 'pi suparṇena saha niryātya dakṣiṇām
05,117.020c manasābhipratītena kanyām idam uvāca ha
05,117.021a jāto dānapatiḥ putras tvayā śūras tathāparaḥ
05,117.021c satyadharmarataś cānyo yajvā cāpi tathāparaḥ
05,117.022a tad āgaccha varārohe tāritas te pitā sutaiḥ
05,117.022c catvāraś caiva rājānas tathāhaṃ ca sumadhyame
05,117.023a gālavas tv abhyanujñāya suparṇaṃ pannagāśanam
05,117.023b*0462_01 gālavaḥ prayayau śīghraṃ yayātiṃ nahuṣātmajam
05,117.023c pitur niryātya tāṃ kanyāṃ prayayau vanam eva ha
05,118.001 nārada uvāca
05,118.001a sa tu rājā punas tasyāḥ kartukāmaḥ svayaṃvaram
05,118.001c upagamyāśramapadaṃ gaṅgāyamunasaṃgame
05,118.002a gṛhītamālyadāmāṃ tāṃ ratham āropya mādhavīm
05,118.002c pūrur yaduś ca bhaginīm āśrame paryadhāvatām
05,118.003a nāgayakṣamanuṣyāṇāṃ patatrimṛgapakṣiṇām
05,118.003c śailadrumavanaukānām āsīt tatra samāgamaḥ
05,118.004a nānāpuruṣadeśānām īśvaraiś ca samākulam
05,118.004c ṛṣibhir brahmakalpaiś ca samantād āvṛtaṃ vanam
05,118.005a nirdiśyamāneṣu tu sā vareṣu varavarṇinī
05,118.005c varān utkramya sarvāṃs tān vanaṃ vṛtavatī varam
05,118.006a avatīrya rathāt kanyā namaskṛtvā ca bandhuṣu
05,118.006c upagamya vanaṃ puṇyaṃ tapas tepe yayātijā
05,118.007a upavāsaiś ca vividhair dīkṣābhir niyamais tathā
05,118.007c ātmano laghutāṃ kṛtvā babhūva mṛgacāriṇī
05,118.008a vaiḍūryāṅkurakalpāni mṛdūni haritāni ca
05,118.008c carantī śaṣpamukhyāni tiktāni madhurāṇi ca
05,118.009a sravantīnāṃ ca puṇyānāṃ surasāni śucīni ca
05,118.009c pibantī vārimukhyāni śītāni vimalāni ca
05,118.010a vaneṣu mṛgarājeṣu siṃhaviproṣiteṣu ca
05,118.010c dāvāgnivipramukteṣu śūnyeṣu gahaneṣu ca
05,118.011a carantī hariṇaiḥ sārdhaṃ mṛgīva vanacāriṇī
05,118.011c cacāra vipulaṃ dharmaṃ brahmacaryeṇa saṃvṛtā
05,118.012a yayātir api pūrveṣāṃ rājñāṃ vṛttam anuṣṭhitaḥ
05,118.012c bahuvarṣasahasrāyur ayujat kāladharmaṇā
05,118.013a pūrur yaduś ca dvau vaṃśau vardhamānau narottamau
05,118.013c tābhyāṃ pratiṣṭhito loke paraloke ca nāhuṣaḥ
05,118.014a mahīyate narapatir yayātiḥ svargam āsthitaḥ
05,118.014c maharṣikalpo nṛpatiḥ svargāgryaphalabhug vibhuḥ
05,118.015a bahuvarṣasahasrākhye kāle bahuguṇe gate
05,118.015c rājarṣiṣu niṣaṇṇeṣu mahīyaḥsu maharṣiṣu
05,118.016a avamene narān sarvān devān ṛṣigaṇāṃs tathā
05,118.016c yayātir mūḍhavijñāno vismayāviṣṭacetanaḥ
05,118.017a tatas taṃ bubudhe devaḥ śakro balaniṣūdanaḥ
05,118.017c te ca rājarṣayaḥ sarve dhig dhig ity evam abruvan
05,118.018a vicāraś ca samutpanno nirīkṣya nahuṣātmajam
05,118.018c ko nv ayaṃ kasya vā rājñaḥ kathaṃ vā svargam āgataḥ
05,118.019a karmaṇā kena siddho 'yaṃ kva vānena tapaś citam
05,118.019c kathaṃ vā jñāyate svarge kena vā jñāyate 'py uta
05,118.020a evaṃ vicārayantas te rājānaḥ svargavāsinaḥ
05,118.020c dṛṣṭvā papracchur anyonyaṃ yayātiṃ nṛpatiṃ prati
05,118.021a vimānapālāḥ śataśaḥ svargadvārābhirakṣiṇaḥ
05,118.021c pṛṣṭā āsanapālāś ca na jānīmety athābruvan
05,118.022a sarve te hy āvṛtajñānā nābhyajānanta taṃ nṛpam
05,118.022c sa muhūrtād atha nṛpo hataujā abhavat tadā
05,119.001 nārada uvāca
05,119.001a atha pracalitaḥ sthānād āsanāc ca paricyutaḥ
05,119.001c kampitenaiva manasā dharṣitaḥ śokavahninā
05,119.002a mlānasragbhraṣṭavijñānaḥ prabhraṣṭamukuṭāṅgadaḥ
05,119.002c vighūrṇan srastasarvāṅgaḥ prabhraṣṭābharaṇāmbaraḥ
05,119.003a adṛśyamānas tān paśyann apaśyaṃś ca punaḥ punaḥ
05,119.003c śūnyaḥ śūnyena manasā prapatiṣyan mahītalam
05,119.004a kiṃ mayā manasā dhyātam aśubhaṃ dharmadūṣaṇam
05,119.004c yenāhaṃ calitaḥ sthānād iti rājā vyacintayat
05,119.005a te tu tatraiva rājānaḥ siddhāś cāpsarasas tathā
05,119.005c apaśyanta nirālambaṃ yayātiṃ taṃ paricyutam
05,119.006a athaitya puruṣaḥ kaś cit kṣīṇapuṇyanipātakaḥ
05,119.006c yayātim abravīd rājan devarājasya śāsanāt
05,119.007a atīva madamattas tvaṃ na kaṃ cin nāvamanyase
05,119.007c mānena bhraṣṭaḥ svargas te nārhas tvaṃ pārthivātmaja
05,119.007e na ca prajñāyase gaccha patasveti tam abravīt
05,119.008a pateyaṃ satsv iti vacas trir uktvā nahuṣātmajaḥ
05,119.008c patiṣyaṃś cintayām āsa gatiṃ gatimatāṃ varaḥ
05,119.009a etasminn eva kāle tu naimiṣe pārthivarṣabhān
05,119.009c caturo 'paśyata nṛpas teṣāṃ madhye papāta saḥ
05,119.010a pratardano vasumanāḥ śibirauśīnaro 'ṣṭakaḥ
05,119.010c vājapeyena yajñena tarpayanti sureśvaram
05,119.011a teṣām adhvarajaṃ dhūmaṃ svargadvāram upasthitam
05,119.011c yayātir upajighran vai nipapāta mahīṃ prati
05,119.012a bhūmau svarge ca saṃbaddhāṃ nadīṃ dhūmamayīṃ nṛpaḥ
05,119.012c sa gaṅgām iva gacchantīm ālambya jagatīpatiḥ
05,119.013a śrīmatsv avabhṛthāgryeṣu caturṣu pratibandhuṣu
05,119.013c madhye nipatito rājā lokapālopameṣu ca
05,119.014a caturṣu hutakalpeṣu rājasiṃhamahāgniṣu
05,119.014c papāta madhye rājarṣir yayātiḥ puṇyasaṃkṣaye
05,119.015a tam āhuḥ pārthivāḥ sarve pratimānam iva śriyaḥ
05,119.015c ko bhavān kasya vā bandhur deśasya nagarasya vā
05,119.016a yakṣo vāpy atha vā devo gandharvo rākṣaso 'pi vā
05,119.016c na hi mānuṣarūpo 'si ko vārthaḥ kāṅkṣitas tvayā
05,119.017 yayātir uvāca
05,119.017a yayātir asmi rājarṣiḥ kṣīṇapuṇyaś cyuto divaḥ
05,119.017c pateyaṃ satsv iti dhyāyan bhavatsu patitas tataḥ
05,119.018 rājāna ūcuḥ
05,119.018a satyam etad bhavatu te kāṅkṣitaṃ puruṣarṣabha
05,119.018c sarveṣāṃ naḥ kratuphalaṃ dharmaś ca pratigṛhyatām
05,119.019 yayātir uvāca
05,119.019a nāhaṃ pratigrahadhano brāhmaṇaḥ kṣatriyo hy aham
05,119.019c na ca me pravaṇā buddhiḥ parapuṇyavināśane
05,119.020 nārada uvāca
05,119.020a etasminn eva kāle tu mṛgacaryākramāgatām
05,119.020c mādhavīṃ prekṣya rājānas te 'bhivādyedam abruvan
05,119.021a kim āgamanakṛtyaṃ te kiṃ kurvaḥ śāsanaṃ tava
05,119.021c ājñāpyā hi vayaṃ sarve tava putrās tapodhane
05,119.022a teṣāṃ tad bhāṣitaṃ śrutvā mādhavī parayā mudā
05,119.022c pitaraṃ samupāgacchad yayātiṃ sā vavanda ca
05,119.023a dṛṣṭvā mūrdhnā natān putrāṃs tāpasī vākyam abravīt
05,119.023c dauhitrās tava rājendra mama putrā na te parāḥ
05,119.023e ime tvāṃ tārayiṣyanti diṣṭam etat purātanam
05,119.024a ahaṃ te duhitā rājan mādhavī mṛgacāriṇī
05,119.024c mayāpy upacito dharmas tato 'rdhaṃ pratigṛhyatām
05,119.025a yasmād rājan narāḥ sarve apatyaphalabhāginaḥ
05,119.025c tasmād icchanti dauhitrān yathā tvaṃ vasudhādhipa
05,119.026a tatas te pārthivāḥ sarve śirasā jananīṃ tadā
05,119.026c abhivādya namaskṛtya mātāmaham athābruvan
05,119.027a uccair anupamaiḥ snigdhaiḥ svarair āpūrya medinīm
05,119.027c mātāmahaṃ nṛpatayas tārayanto divaś cyutam
05,119.028a atha tasmād upagato gālavo 'py āha pārthivam
05,119.028c tapaso me 'ṣṭabhāgena svargam ārohatāṃ bhavān
05,120.001 nārada uvāca
05,120.001a pratyabhijñātamātro 'tha sadbhis tair narapuṃgavaḥ
05,120.001b*0463_01 samāruroha nṛpatir aspṛśan vasudhātalam
05,120.001c yayātir divyasaṃsthāno babhūva vigatajvaraḥ
05,120.001d*0464_00 nārada uvāca
05,120.001d*0464_01 pratyujjagāma taṃ sthānaṃ devalokaṃ narādhipaḥ
05,120.001d*0464_02 avyāpya divyasaṃsthānaṃ babhūva vigatajvaraḥ
05,120.002a divyamālyāmbaradharo divyābharaṇabhūṣitaḥ
05,120.002c divyagandhaguṇopeto na pṛthvīm aspṛśat padā
05,120.003a tato vasumanāḥ pūrvam uccair uccārayan vacaḥ
05,120.003c khyāto dānapatir loke vyājahāra nṛpaṃ tadā
05,120.004a prāptavān asmi yal loke sarvavarṇeṣv agarhayā
05,120.004c tad apy atha ca dāsyāmi tena saṃyujyatāṃ bhavān
05,120.005a yat phalaṃ dānaśīlasya kṣamāśīlasya yat phalam
05,120.005c yac ca me phalam ādhāne tena saṃyujyatāṃ bhavān
05,120.006a tataḥ pratardano 'py āha vākyaṃ kṣatriyapuṃgavaḥ
05,120.006c yathā dharmaratir nityaṃ nityaṃ yuddhaparāyaṇaḥ
05,120.007a prāptavān asmi yal loke kṣatradharmodbhavaṃ yaśaḥ
05,120.007c vīraśabdaphalaṃ caiva tena saṃyujyatāṃ bhavān
05,120.007d*0465_01 yathā dharmaratir nityaṃ tena satyena khaṃ vraja
05,120.008a śibirauśīnaro dhīmān uvāca madhurāṃ giram
05,120.008c yathā bāleṣu nārīṣu vaihāryeṣu tathaiva ca
05,120.009a saṃgareṣu nipāteṣu tathāpad vyasaneṣu ca
05,120.009c anṛtaṃ noktapūrvaṃ me tena satyena khaṃ vraja
05,120.010a yathā prāṇāṃś ca rājyaṃ ca rājan karma sukhāni ca
05,120.010c tyajeyaṃ na punaḥ satyaṃ tena satyena khaṃ vraja
05,120.011a yathā satyena me dharmo yathā satyena pāvakaḥ
05,120.011c prītaḥ śakraś ca satyena tena satyena khaṃ vraja
05,120.012a aṣṭakas tv atha rājarṣiḥ kauśiko mādhavīsutaḥ
05,120.012c anekaśatayajvānaṃ vacanaṃ prāha dharmavit
05,120.013a śataśaḥ puṇḍarīkā me gosavāś ca citāḥ prabho
05,120.013c kratavo vājapeyāś ca teṣāṃ phalam avāpnuhi
05,120.014a na me ratnāni na dhanaṃ na tathānye paricchadāḥ
05,120.014c kratuṣv anupayuktāni tena satyena khaṃ vraja
05,120.014d*0466_01 yadi satyaṃ bravīmy etat tena satyena vai vraja
05,120.015a yathā yathā hi jalpanti dauhitrās taṃ narādhipam
05,120.015c tathā tathā vasumatīṃ tyaktvā rājā divaṃ yayau
05,120.016a evaṃ sarve samastās te rājānaḥ sukṛtais tadā
05,120.016c yayātiṃ svargato bhraṣṭaṃ tārayām āsur añjasā
05,120.017a dauhitrāḥ svena dharmeṇa yajñadānakṛtena vai
05,120.017c caturṣu rājavaṃśeṣu saṃbhūtāḥ kulavardhanāḥ
05,120.017e mātāmahaṃ mahāprājñaṃ divam āropayanti te
05,120.018 rājāna ūcuḥ
05,120.018a rājadharmaguṇopetāḥ sarvadharmaguṇānvitāḥ
05,120.018c dauhitrās te vayaṃ rājan divam āroha pārthivaḥ
05,121.001 nārada uvāca
05,121.001a sadbhir āropitaḥ svargaṃ pārthivair bhūridakṣiṇaiḥ
05,121.001c abhyanujñāya dauhitrān yayātir divam āsthitaḥ
05,121.002a abhivṛṣṭaś ca varṣeṇa nānāpuṣpasugandhinā
05,121.002c pariṣvaktaś ca puṇyena vāyunā puṇyagandhinā
05,121.003a acalaṃ sthānam āruhya dauhitraphalanirjitam
05,121.003c karmabhiḥ svair upacito jajvāla parayā śriyā
05,121.004a upagītopanṛttaś ca gandharvāpsarasāṃ gaṇaiḥ
05,121.004c prītyā pratigṛhītaś ca svarge dundubhinisvanaiḥ
05,121.005a abhiṣṭutaś ca vividhair devarājarṣicāraṇaiḥ
05,121.005c arcitaś cottamārgheṇa daivatair abhinanditaḥ
05,121.006a prāptaḥ svargaphalaṃ caiva tam uvāca pitāmahaḥ
05,121.006c nirvṛtaṃ śāntamanasaṃ vacobhis tarpayann iva
05,121.007a catuṣpādas tvayā dharmaś cito lokyena karmaṇā
05,121.007c akṣayas tava loko 'yaṃ kīrtiś caivākṣayā divi
05,121.007e punas tavādya rājarṣe sukṛteneha karmaṇā
05,121.008a āvṛtaṃ tamasā cetaḥ sarveṣāṃ svargavāsinām
05,121.008c yena tvāṃ nābhijānanti tato 'jñātvāsi pātitaḥ
05,121.009a prītyaiva cāsi dauhitrais tāritas tvam ihāgataḥ
05,121.009c sthānaṃ ca pratipanno 'si karmaṇā svena nirjitam
05,121.009e acalaṃ śāśvataṃ puṇyam uttamaṃ dhruvam avyayam
05,121.010 yayātir uvāca
05,121.010a bhagavan saṃśayo me 'sti kaś cit taṃ chettum arhasi
05,121.010c na hy anyam aham arhāmi praṣṭuṃ lokapitāmaha
05,121.011a bahuvarṣasahasrāntaṃ prajāpālanavardhitam
05,121.011c anekakratudānaughair arjitaṃ me mahat phalam
05,121.012a kathaṃ tad alpakālena kṣīṇaṃ yenāsmi pātitaḥ
05,121.012c bhagavan vettha lokāṃś ca śāśvatān mama nirjitān
05,121.012d*0467_01 kathaṃ nu mama tatsarvaṃ vipranaṣṭaṃ mahādyute
05,121.013 pitāmaha uvāca
05,121.013a bahuvarṣasahasrāntaṃ prajāpālanavardhitam
05,121.013c anekakratudānaughair yat tvayopārjitaṃ phalam
05,121.014a tad anenaiva doṣeṇa kṣīṇaṃ yenāsi pātitaḥ
05,121.014c abhimānena rājendra dhikkṛtaḥ svargavāsibhiḥ
05,121.015a nāyaṃ mānena rājarṣe na balena na hiṃsayā
05,121.015c na śāṭhyena na māyābhir loko bhavati śāśvataḥ
05,121.016a nāvamānyās tvayā rājann avarotkṛṣṭamadhyamāḥ
05,121.016b*0468_01 yayāteś caiva rājarṣeḥ suhṛdāṃ bhūtim icchatām
05,121.016c na hi mānapradagdhānāṃ kaś cid asti samaḥ kva cit
05,121.017a patanārohaṇam idaṃ kathayiṣyanti ye narāḥ
05,121.017c viṣamāṇy api te prāptās tariṣyanti na saṃśayaḥ
05,121.018 nārada uvāca
05,121.018a eṣa doṣo 'bhimānena purā prāpto yayātinā
05,121.018c nirbandhataś cātimātraṃ gālavena mahīpate
05,121.019a śrotavyaṃ hitakāmānāṃ suhṛdāṃ bhūtim icchatām
05,121.019c na kartavyo hi nirbandho nirbandho hi kṣayodayaḥ
05,121.020a tasmāt tvam api gāndhāre mānaṃ krodhaṃ ca varjaya
05,121.020c saṃdhatsva pāṇḍavair vīra saṃrambhaṃ tyaja pārthiva
05,121.020d*0469_01 sa bhavān suhṛdo vaśyaṃ vaco gṛhṇātu mānṛtam
05,121.020d*0469_02 samarthair vigrahaṃ kṛtvā viṣamastho bhaviṣyasi
05,121.020d*0470_00 vaiśaṃpāyanaḥ
05,121.020d*0470_01 evam ukto nṛpaśreṣṭha nāradena suyodhanaḥ
05,121.020d*0470_02 nātiṣṭhad vacane tasmiṃs tatontas tasya tādṛśaḥ
05,121.021a dadāti yat pārthiva yat karoti; yad vā tapas tapyati yaj juhoti
05,121.021c na tasya nāśo 'sti na cāpakarṣo; nānyas tad aśnāti sa eva kartā
05,121.022a idaṃ mahākhyānam anuttamaṃ mataṃ; bahuśrutānāṃ gataroṣarāgiṇām
05,121.022c samīkṣya loke bahudhā pradhāvitā; trivargadṛṣṭiḥ pṛthivīm upāśnute
05,121.022d*0471_01 etat puṇyatamaṃ rājan yayāteś caritaṃ mahat
05,121.022d*0471_02 yac chrutvā śrāvayitvā ca svargaṃ yānti ha mānavāḥ
05,122.001 dhṛtarāṣṭra uvāca
05,122.001a bhagavann evam evaitad yathā vadasi nārada
05,122.001c icchāmi cāham apy evaṃ na tv īśo bhagavann aham
05,122.002 vaiśaṃpāyana uvāca
05,122.002a evam uktvā tataḥ kṛṣṇam abhyabhāṣata bhārata
05,122.002c svargyaṃ lokyaṃ ca mām āttha dharmyaṃ nyāyyaṃ ca keśava
05,122.003a na tv ahaṃ svavaśas tāta kriyamāṇaṃ na me priyam
05,122.003b*0472_01 na maṃsyante durātmānaḥ putrā mama janārdana
05,122.003c aṅga duryodhanaṃ kṛṣṇa mandaṃ śāstrātigaṃ mama
05,122.004a anunetuṃ mahābāho yatasva puruṣottama
05,122.004b*0473_01 na śṛṇoti mahābāho vacanaṃ sādhu bhāṣitam
05,122.004b*0473_02 gāndhāryāś ca hṛṣīkeśa vidurasya ca dhīmataḥ
05,122.004b*0473_03 anyeṣāṃ caiva suhṛdāṃ bhīṣmādīnāṃ hitaiṣiṇām
05,122.004b*0473_04 sa tvaṃ pāpamatiṃ krūraṃ pāpacittam acetanam
05,122.004b*0473_05 anuśādhi durātmānaṃ svayaṃ duryodhanaṃ nṛpam
05,122.004c suhṛtkāryaṃ tu sumahat kṛtaṃ te syāj janārdana
05,122.005a tato 'bhyāvṛtya vārṣṇeyo duryodhanam amarṣaṇam
05,122.005c abravīn madhurāṃ vācaṃ sarvadharmārthatattvavit
05,122.006a duryodhana nibodhedaṃ madvākyaṃ kurusattama
05,122.006c samarthaṃ te viśeṣeṇa sānubandhasya bhārata
05,122.007a mahāprājña kule jātaḥ sādhv etat kartum arhasi
05,122.007c śrutavṛttopasaṃpannaḥ sarvaiḥ samudito guṇaiḥ
05,122.008a dauṣkuleyā durātmāno nṛśaṃsā nirapatrapāḥ
05,122.008c ta etad īdṛśaṃ kuryur yathā tvaṃ tāta manyase
05,122.009a dharmārthayuktā loke 'smin pravṛttir lakṣyate satām
05,122.009c asatāṃ viparītā tu lakṣyate bharatarṣabha
05,122.010a viparītā tv iyaṃ vṛttir asakṛl lakṣyate tvayi
05,122.010c adharmaś cānubandho 'tra ghoraḥ prāṇaharo mahān
05,122.011a anekaśas tvannimittam ayaśasyaṃ ca bhārata
05,122.011c tam anarthaṃ pariharann ātmaśreyaḥ kariṣyasi
05,122.012a bhrātṝṇām atha bhṛtyānāṃ mitrāṇāṃ ca paraṃtapa
05,122.012c adharmyād ayaśasyāc ca karmaṇas tvaṃ pramokṣyase
05,122.013a prājñaiḥ śūrair mahotsāhair ātmavadbhir bahuśrutaiḥ
05,122.013c saṃdhatsva puruṣavyāghra pāṇḍavair bharatarṣabha
05,122.014a tad dhitaṃ ca priyaṃ caiva dhṛtarāṣṭrasya dhīmataḥ
05,122.014c pitāmahasya droṇasya vidurasya mahāmateḥ
05,122.015a kṛpasya somadattasya bāhlīkasya ca dhīmataḥ
05,122.015c aśvatthāmno vikarṇasya saṃjayasya viśāṃ pate
05,122.016a jñātīnāṃ caiva bhūyiṣṭhaṃ mitrāṇāṃ ca paraṃtapa
05,122.016c śame śarma bhavet tāta sarvasya jagatas tathā
05,122.017a hrīmān asi kule jātaḥ śrutavān anṛśaṃsavān
05,122.017c tiṣṭha tāta pituḥ śāstre mātuś ca bharatarṣabha
05,122.018a etac chreyo hi manyante pitā yac chāsti bhārata
05,122.018c uttamāpadgataḥ sarvaḥ pituḥ smarati śāsanam
05,122.019a rocate te pitus tāta pāṇḍavaiḥ saha saṃgamaḥ
05,122.019c sāmātyasya kuruśreṣṭha tat tubhyaṃ tāta rocatām
05,122.020a śrutvā yaḥ suhṛdāṃ śāstraṃ martyo na pratipadyate
05,122.020c vipākānte dahaty enaṃ kiṃpākam iva bhakṣitam
05,122.021a yas tu niḥśreyasaṃ vākyaṃ mohān na pratipadyate
05,122.021c sa dīrghasūtro hīnārthaḥ paścāttāpena yujyate
05,122.022a yas tu niḥśreyasaṃ śrutvā prāptam evābhipadyate
05,122.022c ātmano matam utsṛjya sa loke sukham edhate
05,122.023a yo 'rthakāmasya vacanaṃ prātikūlyān na mṛṣyate
05,122.023c śṛṇoti pratikūlāni dviṣatāṃ vaśam eti saḥ
05,122.024a satāṃ matam atikramya yo 'satāṃ vartate mate
05,122.024c śocante vyasane tasya suhṛdo nacirād iva
05,122.025a mukhyān amātyān utsṛjya yo nihīnān niṣevate
05,122.025c sa ghorām āpadaṃ prāpya nottāram adhigacchati
05,122.026a yo 'satsevī vṛthācāro na śrotā suhṛdāṃ sadā
05,122.026c parān vṛṇīte svān dveṣṭi taṃ gauḥ śapati bhārata
05,122.027a sa tvaṃ virudhya tair vīrair anyebhyas trāṇam icchasi
05,122.027c aśiṣṭebhyo 'samarthebhyo mūḍhebhyo bharatarṣabha
05,122.028a ko hi śakrasamāñ jñātīn atikramya mahārathān
05,122.028c anyebhyas trāṇam āśaṃset tvad anyo bhuvi mānavaḥ
05,122.029a janmaprabhṛti kaunteyā nityaṃ vinikṛtās tvayā
05,122.029c na ca te jātu kupyanti dharmātmāno hi pāṇḍavāḥ
05,122.030a mithyāpracaritās tāta janmaprabhṛti pāṇḍavāḥ
05,122.030c tvayi samyaṅ mahābāho pratipannā yaśasvinaḥ
05,122.031a tvayāpi pratipattavyaṃ tathaiva bharatarṣabha
05,122.031c sveṣu bandhuṣu mukhyeṣu mā manyuvaśam anvagāḥ
05,122.032a trivargayuktā prājñānām ārambhā bharatarṣabha
05,122.032c dharmārthāv anurudhyante trivargāsaṃbhave narāḥ
05,122.033a pṛthak tu viniviṣṭānāṃ dharmaṃ dhīro 'nurudhyate
05,122.033c madhyamo 'rthaṃ kaliṃ bālaḥ kāmam evānurudhyate
05,122.034a indriyaiḥ prasṛto lobhād dharmaṃ viprajahāti yaḥ
05,122.034c kāmārthāv anupāyena lipsamāno vinaśyati
05,122.035a kāmārthau lipsamānas tu dharmam evāditaś caret
05,122.035c na hi dharmād apaity arthaḥ kāmo vāpi kadā cana
05,122.036a upāyaṃ dharmam evāhus trivargasya viśāṃ pate
05,122.036c lipsamāno hi tenāśu kakṣe 'gnir iva vardhate
05,122.037a sa tvaṃ tātānupāyena lipsase bharatarṣabha
05,122.037c ādhirājyaṃ mahad dīptaṃ prathitaṃ sarvarājasu
05,122.038a ātmānaṃ takṣati hy eṣa vanaṃ paraśunā yathā
05,122.038c yaḥ samyag vartamāneṣu mithyā rājan pravartate
05,122.038d*0474_01 amitro nātikartavyo nātideyaḥ kadā cana
05,122.038d*0474_02 jīvitaṃ hy api duḥkhārtā na tyajanti kadā cana
05,122.039a na tasya hi matiṃ chindyād yasya necchet parābhavam
05,122.039c avicchinnasya dhīrasya kalyāṇe dhīyate matiḥ
05,122.040a tyaktātmānaṃ na bādheta triṣu lokeṣu bhārata
05,122.040c apy anyaṃ prākṛtaṃ kiṃ cit kim u tān pāṇḍavarṣabhān
05,122.041a amarṣavaśam āpanno na kiṃ cid budhyate naraḥ
05,122.041c chidyate hy ātataṃ sarvaṃ pramāṇaṃ paśya bhārata
05,122.042a śreyas te durjanāt tāta pāṇḍavaiḥ saha saṃgamaḥ
05,122.042c tair hi saṃprīyamāṇas tvaṃ sarvān kāmān avāpsyasi
05,122.043a pāṇḍavair nirjitāṃ bhūmiṃ bhuñjāno rājasattama
05,122.043c pāṇḍavān pṛṣṭhataḥ kṛtvā trāṇam āśaṃsase 'nyataḥ
05,122.044a duḥśāsane durviṣahe karṇe cāpi sasaubale
05,122.044c eteṣv aiśvaryam ādhāya bhūtim icchasi bhārata
05,122.045a na caite tava paryāptā jñāne dharmārthayos tathā
05,122.045c vikrame cāpy aparyāptāḥ pāṇḍavān prati bhārata
05,122.046a na hīme sarvarājānaḥ paryāptāḥ sahitās tvayā
05,122.046c kruddhasya bhīmasenasya prekṣituṃ mukham āhave
05,122.047a idaṃ saṃnihitaṃ tāta samagraṃ pārthivaṃ balam
05,122.047c ayaṃ bhīṣmas tathā droṇaḥ karṇaś cāyaṃ tathā kṛpaḥ
05,122.048a bhūriśravāḥ saumadattir aśvatthāmā jayadrathaḥ
05,122.048c aśaktāḥ sarva evaite pratiyoddhuṃ dhanaṃjayam
05,122.049a ajeyo hy arjunaḥ kruddhaḥ sarvair api surāsuraiḥ
05,122.049c mānuṣair api gandharvair mā yuddhe ceta ādhithāḥ
05,122.050a dṛśyatāṃ vā pumān kaś cit samagre pārthive bale
05,122.050c yo 'rjunaṃ samare prāpya svastimān āvrajed gṛhān
05,122.051a kiṃ te janakṣayeṇeha kṛtena bharatarṣabha
05,122.051c yasmiñ jite jitaṃ te syāt pumān ekaḥ sa dṛśyatām
05,122.052a yaḥ sa devān sagandharvān sayakṣāsurapannagān
05,122.052c ajayat khāṇḍavaprasthe kas taṃ yudhyeta mānavaḥ
05,122.053a tathā virāṭanagare śrūyate mahad adbhutam
05,122.053c ekasya ca bahūnāṃ ca paryāptaṃ tan nidarśanam
05,122.053d*0475_01 yuddhe yena mahādevaḥ sākṣāt saṃtoṣitaḥ śivaḥ
05,122.054a tam ajeyam anādhṛṣyaṃ vijetuṃ jiṣṇum acyutam
05,122.054c āśaṃsasīha samare vīram arjunam ūrjitam
05,122.055a maddvitīyaṃ punaḥ pārthaṃ kaḥ prārthayitum arhati
05,122.055c yuddhe pratīpam āyāntam api sākṣāt puraṃdaraḥ
05,122.056a bāhubhyām uddhared bhūmiṃ dahet kruddha imāḥ prajāḥ
05,122.056c pātayet tridivād devān yo 'rjunaṃ samare jayet
05,122.057a paśya putrāṃs tathā bhrātṝñ jñātīn saṃbandhinas tathā
05,122.057c tvatkṛte na vinaśyeyur ete bharatasattama
05,122.058a astu śeṣaṃ kauravāṇāṃ mā parābhūd idaṃ kulam
05,122.058c kulaghna iti nocyethā naṣṭakīrtir narādhipa
05,122.059a tvām eva sthāpayiṣyanti yauvarājye mahārathāḥ
05,122.059c mahārājye ca pitaraṃ dhṛtarāṣṭraṃ janeśvaram
05,122.060a mā tāta śriyam āyāntīm avamaṃsthāḥ samudyatām
05,122.060c ardhaṃ pradāya pārthebhyo mahatīṃ śriyam āpsyasi
05,122.061a pāṇḍavaiḥ saṃśamaṃ kṛtvā kṛtvā ca suhṛdāṃ vacaḥ
05,122.061c saṃprīyamāṇo mitraiś ca ciraṃ bhadrāṇy avāpsyasi
05,123.001 vaiśaṃpāyana uvāca
05,123.001a tataḥ śāṃtanavo bhīṣmo duryodhanam amarṣaṇam
05,123.001c keśavasya vacaḥ śrutvā provāca bharatarṣabha
05,123.002a kṛṣṇena vākyam ukto 'si suhṛdāṃ śamam icchatā
05,123.002c anupaśyasva tat tāta mā manyuvaśam anvagāḥ
05,123.003a akṛtvā vacanaṃ tāta keśavasya mahātmanaḥ
05,123.003c śreyo na jātu na sukhaṃ na kalyāṇam avāpsyasi
05,123.004a dharmyam arthaṃ mahābāhur āha tvāṃ tāta keśavaḥ
05,123.004c tam artham abhipadyasva mā rājan nīnaśaḥ prajāḥ
05,123.005a imāṃ śriyaṃ prajvalitāṃ bhāratīṃ sarvarājasu
05,123.005c jīvato dhṛtarāṣṭrasya daurātmyād bhraṃśayiṣyasi
05,123.006a ātmānaṃ ca sahāmātyaṃ saputrapaśubāndhavam
05,123.006c sahamitram asadbuddhyā jīvitād bhraṃśayiṣyasi
05,123.007a atikrāman keśavasya tathyaṃ vacanam arthavat
05,123.007c pituś ca bharataśreṣṭha vidurasya ca dhīmataḥ
05,123.008a mā kulaghno 'ntapuruṣo durmatiḥ kāpathaṃ gamaḥ
05,123.008c pitaraṃ mātaraṃ caiva vṛddhau śokāya mā dadaḥ
05,123.009a atha droṇo 'bravīt tatra duryodhanam idaṃ vacaḥ
05,123.009c amarṣavaśam āpannaṃ niḥśvasantaṃ punaḥ punaḥ
05,123.010a dharmārthayuktaṃ vacanam āha tvāṃ tāta keśavaḥ
05,123.010c tathā bhīṣmaḥ śāṃtanavas taj juṣasva narādhipa
05,123.011a prājñau medhāvinau dāntāv arthakāmau bahuśrutau
05,123.011c āhatus tvāṃ hitaṃ vākyaṃ tad ādatsva paraṃtapa
05,123.012a anutiṣṭha mahāprājña kṛṣṇabhīṣmau yad ūcatuḥ
05,123.012c mā vaco laghubuddhīnāṃ samāsthās tvaṃ paraṃtapa
05,123.013a ye tvāṃ protsāhayanty ete naite kṛtyāya karhi cit
05,123.013c vairaṃ pareṣāṃ grīvāyāṃ pratimokṣyanti saṃyuge
05,123.014a mā kurūñ jīghanaḥ sarvān putrān bhrātṝṃs tathaiva ca
05,123.014c vāsudevārjunau yatra viddhy ajeyaṃ balaṃ hi tat
05,123.015a etac caiva mataṃ satyaṃ suhṛdoḥ kṛṣṇabhīṣmayoḥ
05,123.015c yadi nādāsyase tāta paścāt tapsyasi bhārata
05,123.016a yathoktaṃ jāmadagnyena bhūyān eva tato 'rjunaḥ
05,123.016c kṛṣṇo hi devakīputro devair api durutsahaḥ
05,123.017a kiṃ te sukhapriyeṇeha proktena bharatarṣabha
05,123.017c etat te sarvam ākhyātaṃ yathecchasi tathā kuru
05,123.017e na hi tvām utsahe vaktuṃ bhūyo bharatasattama
05,123.018a tasmin vākyāntare vākyaṃ kṣattāpi viduro 'bravīt
05,123.018c duryodhanam abhiprekṣya dhārtarāṣṭram amarṣaṇam
05,123.019a duryodhana na śocāmi tvām ahaṃ bharatarṣabha
05,123.019c imau tu vṛddhau śocāmi gāndhārīṃ pitaraṃ ca te
05,123.020a yāv anāthau cariṣyete tvayā nāthena durhṛdā
05,123.020c hatamitrau hatāmātyau lūnapakṣāv iva dvijau
05,123.021a bhikṣukau vicariṣyete śocantau pṛthivīm imām
05,123.021c kulaghnam īdṛśaṃ pāpaṃ janayitvā kupūruṣam
05,123.022a atha duryodhanaṃ rājā dhṛtarāṣṭro 'bhyabhāṣata
05,123.022c āsīnaṃ bhrātṛbhiḥ sārdhaṃ rājabhiḥ parivāritam
05,123.023a duryodhana nibodhedaṃ śauriṇoktaṃ mahātmanā
05,123.023c ādatsva śivam atyantaṃ yogakṣemavad avyayam
05,123.024a anena hi sahāyena kṛṣṇenākliṣṭakarmaṇā
05,123.024c iṣṭān sarvān abhiprāyān prāpsyāmaḥ sarvarājasu
05,123.025a susaṃhitaḥ keśavena gaccha tāta yudhiṣṭhiram
05,123.025c cara svastyayanaṃ kṛtsnaṃ bhāratānām anāmayam
05,123.026a vāsudevena tīrthena tāta gacchasva saṃgamam
05,123.026c kālaprāptam idaṃ manye mā tvaṃ duryodhanātigāḥ
05,123.027a śamaṃ ced yācamānaṃ tvaṃ pratyākhyāsyasi keśavam
05,123.027c tvadartham abhijalpantaṃ na tavāsty aparābhavaḥ
05,124.001 vaiśaṃpāyana uvāca
05,124.001a dhṛtarāṣṭravacaḥ śrutvā bhīṣmadroṇau samarthya tau
05,124.001c duryodhanam idaṃ vākyam ūcatuḥ śāsanātigam
05,124.002a yāvat kṛṣṇāv asaṃnaddhau yāvat tiṣṭhati gāṇḍivam
05,124.002c yāvad dhaumyo na senāgnau juhotīha dviṣadbalam
05,124.003a yāvan na prekṣate kruddhaḥ senāṃ tava yudhiṣṭhiraḥ
05,124.003c hrīniṣedho maheṣvāsas tāvac chāmyatu vaiśasam
05,124.004a yāvan na dṛṣyate pārthaḥ sveṣv anīkeṣv avasthitaḥ
05,124.004c bhīmaseno maheṣvāsas tāvac chāmyatu vaiśasam
05,124.005a yāvan na carate mārgān pṛtanām abhiharṣayan
05,124.005b*0476_01 bhīmaseno gadāpāṇis tāvat saṃśāmya pāṇḍavaiḥ
05,124.005c yāvan na śātayaty ājau śirāṃsi gajayodhinām
05,124.006a gadayā vīraghātinyā phalānīva vanaspateḥ
05,124.006c kālena paripakvāni tāvac chāmyatu vaiśasam
05,124.007a nakulaḥ sahadevaś ca dhṛṣṭadyumnaś ca pārṣataḥ
05,124.007c virāṭaś ca śikhaṇḍī ca śaiśupāliś ca daṃśitāḥ
05,124.008a yāvan na praviśanty ete nakrā iva mahārṇavam
05,124.008c kṛtāstrāḥ kṣipram asyantas tāvac chāmyatu vaiśasam
05,124.008d*0477_01 yāvan na niśitā bāṇāḥ śarīreṣu mahīkṣitām
05,124.008d*0477_02 yāvan na praviśanty ete tāvac chāmyatu vaiśasam
05,124.009a yāvan na sukumāreṣu śarīreṣu mahīkṣitām
05,124.009c gārdhrapatrāḥ patanty ugrās tāvac chāmyatu vaiśasam
05,124.010a candanāgarudigdheṣu hāraniṣkadhareṣu ca
05,124.010c noraḥsu yāvad yodhānāṃ maheṣvāsair maheṣavaḥ
05,124.011a kṛtāstraiḥ kṣipram asyadbhir dūrapātibhir āyasāḥ
05,124.011c abhilakṣyair nipātyante tāvac chāmyatu vaiśasam
05,124.012a abhivādayamānaṃ tvāṃ śirasā rājakuñjaraḥ
05,124.012c pāṇibhyāṃ pratigṛhṇātu dharmarājo yudhiṣṭhiraḥ
05,124.013a dhvajāṅkuśapatākāṅkaṃ dakṣiṇaṃ te sudakṣiṇaḥ
05,124.013c skandhe nikṣipatāṃ bāhuṃ śāntaye bharatarṣabha
05,124.014a ratnauṣadhisametena ratnāṅgulitalena ca
05,124.014c upaviṣṭasya pṛṣṭhaṃ te pāṇinā parimārjatu
05,124.015a śālaskandho mahābāhus tvāṃ svajāno vṛkodaraḥ
05,124.015c sāmnābhivadatāṃ cāpi śāntaye bharatarṣabha
05,124.016a arjunena yamābhyāṃ ca tribhis tair abhivāditaḥ
05,124.016c mūrdhni tān samupāghrāya premṇābhivada pārthiva
05,124.017a dṛṣṭvā tvāṃ pāṇḍavair vīrair bhrātṛbhiḥ saha saṃgatam
05,124.017c yāvad ānandajāśrūṇi pramuñcantu narādhipāḥ
05,124.018a ghuṣyatāṃ rājadhānīṣu sarvasaṃpan mahīkṣitām
05,124.018c pṛthivī bhrātṛbhāvena bhujyatāṃ vijvaro bhava
05,125.001 vaiśaṃpāyana uvāca
05,125.001a śrutvā duryodhano vākyam apriyaṃ kurusaṃsadi
05,125.001c pratyuvāca mahābāhuṃ vāsudevaṃ yaśasvinam
05,125.002a prasamīkṣya bhavān etad vaktum arhati keśava
05,125.002c mām eva hi viśeṣeṇa vibhāṣya parigarhase
05,125.003a bhaktivādena pārthānām akasmān madhusūdana
05,125.003c bhavān garhayate nityaṃ kiṃ samīkṣya balābalam
05,125.004a bhavān kṣattā ca rājā ca ācāryo vā pitāmahaḥ
05,125.004c mām eva parigarhante nānyaṃ kaṃ cana pārthivam
05,125.005a na cāhaṃ lakṣaye kaṃ cid vyabhicāram ihātmanaḥ
05,125.005c atha sarve bhavanto māṃ vidviṣanti sarājakāḥ
05,125.006a na cāhaṃ kaṃ cid atyartham aparādham ariṃdama
05,125.006c vicintayan prapaśyāmi susūkṣmam api keśava
05,125.007a priyābhyupagate dyūte pāṇḍavā madhusūdana
05,125.007c jitāḥ śakuninā rājyaṃ tatra kiṃ mama duṣkṛtam
05,125.008a yat punar draviṇaṃ kiṃ cit tatrājīyanta pāṇḍavāḥ
05,125.008c tebhya evābhyanujñātaṃ tat tadā madhusūdana
05,125.009a aparādho na cāsmākaṃ yat te hy akṣaparājitāḥ
05,125.009c ajeyā jayatāṃ śreṣṭha pārthāḥ pravrājitā vanam
05,125.010a kena cāpy apavādena virudhyante 'ribhiḥ saha
05,125.010c aśaktāḥ pāṇḍavāḥ kṛṣṇa prahṛṣṭāḥ pratyamitravat
05,125.011a kim asmābhiḥ kṛtaṃ teṣāṃ kasmin vā punar āgasi
05,125.011c dhārtarāṣṭrāñ jighāṃsanti pāṇḍavāḥ sṛñjayaiḥ saha
05,125.012a na cāpi vayam ugreṇa karmaṇā vacanena vā
05,125.012c vitrastāḥ praṇamāmeha bhayād api śatakratoḥ
05,125.013a na ca taṃ kṛṣṇa paśyāmi kṣatradharmam anuṣṭhitam
05,125.013c utsaheta yudhā jetuṃ yo naḥ śatrunibarhaṇa
05,125.014a na hi bhīṣmakṛpadroṇāḥ sagaṇā madhusūdana
05,125.014c devair api yudhā jetuṃ śakyāḥ kim uta pāṇḍavaiḥ
05,125.015a svadharmam anutiṣṭhanto yadi mādhava saṃyuge
05,125.015c śastreṇa nidhanaṃ kāle prāpsyāmaḥ svargam eva tat
05,125.016a mukhyaś caivaiṣa no dharmaḥ kṣatriyāṇāṃ janārdana
05,125.016c yac chayīmahi saṃgrāme śaratalpagatā vayam
05,125.017a te vayaṃ vīraśayanaṃ prāpsyāmo yadi saṃyuge
05,125.017c apraṇamyaiva śatrūṇāṃ na nas tapsyati mādhava
05,125.018a kaś ca jātu kule jātaḥ kṣatradharmeṇa vartayan
05,125.018c bhayād vṛttiṃ samīkṣyaivaṃ praṇamed iha kasya cit
05,125.019a udyacched eva na named udyamo hy eva pauruṣam
05,125.019c apy aparvaṇi bhajyeta na named iha kasya cit
05,125.020a iti mātaṅgavacanaṃ parīpsanti hitepsavaḥ
05,125.020c dharmāya caiva praṇamed brāhmaṇebhyaś ca madvidhaḥ
05,125.021a acintayan kaṃ cid anyaṃ yāvajjīvaṃ tathācaret
05,125.021c eṣa dharmaḥ kṣatriyāṇāṃ matam etac ca me sadā
05,125.022a rājyāṃśaś cābhyanujñāto yo me pitrā purābhavat
05,125.022c na sa labhyaḥ punar jātu mayi jīvati keśava
05,125.023a yāvac ca rājā dhriyate dhṛtarāṣṭro janārdana
05,125.023c nyastaśastrā vayaṃ te vāpy upajīvāma mādhava
05,125.024a yady adeyaṃ purā dattaṃ rājyaṃ paravato mama
05,125.024c ajñānād vā bhayād vāpi mayi bāle janārdana
05,125.025a na tad adya punar labhyaṃ pāṇḍavair vṛṣṇinandana
05,125.025c dhriyamāṇe mahābāho mayi saṃprati keśava
05,125.026a yāvad dhi sūcyās tīkṣṇāyā vidhyed agreṇa mādhava
05,125.026c tāvad apy aparityājyaṃ bhūmer naḥ pāṇḍavān prati
05,126.001 vaiśaṃpāyana uvāca
05,126.001a tataḥ prahasya dāśārhaḥ krodhaparyākulekṣaṇaḥ
05,126.001c duryodhanam idaṃ vākyam abravīt kurusaṃsadi
05,126.002a lapsyase vīraśayanaṃ kāmam etad avāpsyasi
05,126.002c sthiro bhava sahāmātyo vimardo bhavitā mahān
05,126.003a yac caivaṃ manyase mūḍha na me kaś cid vyatikramaḥ
05,126.003c pāṇḍaveṣv iti tat sarvaṃ nibodhata narādhipāḥ
05,126.004a śriyā saṃtapyamānena pāṇḍavānāṃ mahātmanām
05,126.004c tvayā durmantritaṃ dyūtaṃ saubalena ca bhārata
05,126.005a kathaṃ ca jñātayas tāta śreyāṃsaḥ sādhusaṃmatāḥ
05,126.005c tathānyāyyam upasthātuṃ jihmenājihmacāriṇaḥ
05,126.006a akṣadyūtaṃ mahāprājña satām aratināśanam
05,126.006c asatāṃ tatra jāyante bhedāś ca vyasanāni ca
05,126.007a tad idaṃ vyasanaṃ ghoraṃ tvayā dyūtamukhaṃ kṛtam
05,126.007c asamīkṣya sadācāraiḥ sārdhaṃ pāpānubandhanaiḥ
05,126.008a kaś cānyo jñātibhāryāṃ vai viprakartuṃ tathārhati
05,126.008c ānīya ca sabhāṃ vaktuṃ yathoktā draupadī tvayā
05,126.009a kulīnā śīlasaṃpannā prāṇebhyo 'pi garīyasī
05,126.009c mahiṣī pāṇḍuputrāṇāṃ tathā vinikṛtā tvayā
05,126.010a jānanti kuravaḥ sarve yathoktāḥ kurusaṃsadi
05,126.010c duḥśāsanena kaunteyāḥ pravrajantaḥ paraṃtapāḥ
05,126.011a samyagvṛtteṣv alubdheṣu satataṃ dharmacāriṣu
05,126.011c sveṣu bandhuṣu kaḥ sādhuś cared evam asāṃpratam
05,126.012a nṛśaṃsānām anāryāṇāṃ paruṣāṇāṃ ca bhāṣaṇam
05,126.012c karṇaduḥśāsanābhyāṃ ca tvayā ca bahuśaḥ kṛtam
05,126.013a saha mātrā pradagdhuṃ tān bālakān vāraṇāvate
05,126.013c āsthitaḥ paramaṃ yatnaṃ na samṛddhaṃ ca tat tava
05,126.014a ūṣuś ca suciraṃ kālaṃ pracchannāḥ pāṇḍavās tadā
05,126.014c mātrā sahaikacakrāyāṃ brāhmaṇasya niveśane
05,126.015a viṣeṇa sarpabandhaiś ca yatitāḥ pāṇḍavās tvayā
05,126.015c sarvopāyair vināśāya na samṛddhaṃ ca tat tava
05,126.015d*0478_01 evaṃvṛttaḥ kathaṃ rājye sthātum arhasi pāpakṛt
05,126.015d*0478_02 sa rājyāc ca sukhāc caiva hāsyase kulapāṃsana
05,126.016a evaṃbuddhiḥ pāṇḍaveṣu mithyāvṛttiḥ sadā bhavān
05,126.016c kathaṃ te nāparādho 'sti pāṇḍaveṣu mahātmasu
05,126.016d*0479_01 yac caibhyo yācamānebhyaḥ pitryam aṃśaṃ na ditsasi
05,126.016d*0479_02 tac ca pāpa pradātāsi bhraṣṭaiśvaryo nipātitaḥ
05,126.017a kṛtvā bahūny akāryāṇi pāṇḍaveṣu nṛśaṃsavat
05,126.017c mithyāvṛttir anāryaḥ sann adya vipratipadyase
05,126.018a mātāpitṛbhyāṃ bhīṣmeṇa droṇena vidureṇa ca
05,126.018c śāmyeti muhur ukto 'si na ca śāmyasi pārthiva
05,126.019a śame hi sumahān arthas tava pārthasya cobhayoḥ
05,126.019c na ca rocayase rājan kim anyad buddhilāghavāt
05,126.020a na śarma prāpsyase rājann utkramya suhṛdāṃ vacaḥ
05,126.020c adharmyam ayaśasyaṃ ca kriyate pārthiva tvayā
05,126.021a evaṃ bruvati dāśārhe duryodhanam amarṣaṇam
05,126.021c duḥśāsana idaṃ vākyam abravīt kurusaṃsadi
05,126.022a na cet saṃdhāsyase rājan svena kāmena pāṇḍavaiḥ
05,126.022c baddhvā kila tvāṃ dāsyanti kuntīputrāya kauravāḥ
05,126.023a vaikartanaṃ tvāṃ ca māṃ ca trīn etān manujarṣabha
05,126.023c pāṇḍavebhyaḥ pradāsyanti bhīṣmo droṇaḥ pitā ca te
05,126.024a bhrātur etad vacaḥ śrutvā dhārtarāṣṭraḥ suyodhanaḥ
05,126.024c kruddhaḥ prātiṣṭhatotthāya mahānāga iva śvasan
05,126.025a viduraṃ dhṛtarāṣṭraṃ ca mahārājaṃ ca bāhlikam
05,126.025c kṛpaṃ ca somadattaṃ ca bhīṣmaṃ droṇaṃ janārdanam
05,126.026a sarvān etān anādṛtya durmatir nirapatrapaḥ
05,126.026c aśiṣṭavad amaryādo mānī mānyāvamānitā
05,126.027a taṃ prasthitam abhiprekṣya bhrātaro manujarṣabham
05,126.027c anujagmuḥ sahāmātyā rājānaś cāpi sarvaśaḥ
05,126.028a sabhāyām utthitaṃ kruddhaṃ prasthitaṃ bhrātṛbhiḥ saha
05,126.028c duryodhanam abhiprekṣya bhīṣmaḥ śāṃtanavo 'bravīt
05,126.029a dharmārthāv abhisaṃtyajya saṃrambhaṃ yo 'numanyate
05,126.029c hasanti vyasane tasya durhṛdo nacirād iva
05,126.030a durātmā rājaputro 'yaṃ dhārtarāṣṭro 'nupāyavit
05,126.030c mithyābhimānī rājyasya krodhalobhavaśānugaḥ
05,126.031a kālapakvam idaṃ manye sarvakṣatraṃ janārdana
05,126.031c sarve hy anusṛtā mohāt pārthivāḥ saha mantribhiḥ
05,126.032a bhīṣmasyātha vacaḥ śrutvā dāśārhaḥ puṣkarekṣaṇaḥ
05,126.032c bhīṣmadroṇamukhān sarvān abhyabhāṣata vīryavān
05,126.033a sarveṣāṃ kuruvṛddhānāṃ mahān ayam atikramaḥ
05,126.033c prasahya mandam aiśvarye na niyacchata yan nṛpam
05,126.034a tatra kāryam ahaṃ manye prāptakālam ariṃdamāḥ
05,126.034c kriyamāṇe bhavec chreyas tat sarvaṃ śṛṇutānaghāḥ
05,126.035a pratyakṣam etad bhavatāṃ yad vakṣyāmi hitaṃ vacaḥ
05,126.035c bhavatām ānukūlyena yadi roceta bhāratāḥ
05,126.036a bhojarājasya vṛddhasya durācāro hy anātmavān
05,126.036c jīvataḥ pitur aiśvaryaṃ hṛtvā manyuvaśaṃ gataḥ
05,126.037a ugrasenasutaḥ kaṃsaḥ parityaktaḥ sa bāndhavaiḥ
05,126.037c jñātīnāṃ hitakāmena mayā śasto mahāmṛdhe
05,126.038a āhukaḥ punar asmābhir jñātibhiś cāpi satkṛtaḥ
05,126.038c ugrasenaḥ kṛto rājā bhojarājanyavardhanaḥ
05,126.039a kaṃsam ekaṃ parityajya kulārthe sarvayādavāḥ
05,126.039c saṃbhūya sukham edhante bhāratāndhakavṛṣṇayaḥ
05,126.040a api cāpy avadad rājan parameṣṭhī prajāpatiḥ
05,126.040c vyūḍhe devāsure yuddhe 'bhyudyateṣv āyudheṣu ca
05,126.041a dvaidhībhūteṣu lokeṣu vinaśyatsu ca bhārata
05,126.041c abravīt sṛṣṭimān devo bhagavāṃl lokabhāvanaḥ
05,126.042a parābhaviṣyanty asurā daiteyā dānavaiḥ saha
05,126.042c ādityā vasavo rudrā bhaviṣyanti divaukasaḥ
05,126.043a devāsuramanuṣyāś ca gandharvoragarākṣasāḥ
05,126.043c asmin yuddhe susaṃyattā haniṣyanti parasparam
05,126.043d*0480_01 vartamānaṃ jagat sarvaṃ muhūrtān na bhaviṣyati
05,126.043d*0480_02 anyanāśena jagato lokasya ca paraṃtapa
05,126.044a iti matvābravīd dharmaṃ parameṣṭhī prajāpatiḥ
05,126.044c varuṇāya prayacchaitān baddhvā daiteyadānavān
05,126.045a evam uktas tato dharmo niyogāt parameṣṭhinaḥ
05,126.045c varuṇāya dadau sarvān baddhvā daiteyadānavān
05,126.046a tān baddhvā dharmapāśaiś ca svaiś ca pāśair jaleśvaraḥ
05,126.046c varuṇaḥ sāgare yatto nityaṃ rakṣati dānavān
05,126.047a tathā duryodhanaṃ karṇaṃ śakuniṃ cāpi saubalam
05,126.047c baddhvā duḥśāsanaṃ cāpi pāṇḍavebhyaḥ prayacchata
05,126.048a tyajet kulārthe puruṣaṃ grāmasyārthe kulaṃ tyajet
05,126.048c grāmaṃ janapadasyārthe ātmārthe pṛthivīṃ tyajet
05,126.049a rājan duryodhanaṃ baddhvā tataḥ saṃśāmya pāṇḍavaiḥ
05,126.049c tvatkṛte na vinaśyeyuḥ kṣatriyāḥ kṣatriyarṣabha
05,127.001 vaiśaṃpāyana uvāca
05,127.001a kṛṣṇasya vacanaṃ śrutvā dhṛtarāṣṭro janeśvaraḥ
05,127.001c viduraṃ sarvadharmajñaṃ tvaramāṇo 'bhyabhāṣata
05,127.002a gaccha tāta mahāprājñāṃ gāndhārīṃ dīrghadarśinīm
05,127.002c ānayeha tayā sārdham anuneṣyāmi durmatim
05,127.003a yadi sāpi durātmānaṃ śamayed duṣṭacetasam
05,127.003c api kṛṣṇāya suhṛdas tiṣṭhema vacane vayam
05,127.004a api lobhābhibhūtasya panthānam anudarśayet
05,127.004c durbuddher duḥsahāyasya samarthaṃ bruvatī vacaḥ
05,127.005a api no vyasanaṃ ghoraṃ duryodhanakṛtaṃ mahat
05,127.005c śamayec cirarātrāya yogakṣemavad avyayam
05,127.006a rājñas tu vacanaṃ śrutvā viduro dīrghadarśinīm
05,127.006c ānayām āsa gāndhārīṃ dhṛtarāṣṭrasya śāsanāt
05,127.007 dhṛtarāṣṭra uvāca
05,127.007a eṣa gāndhāri putras te durātmā śāsanātigaḥ
05,127.007c aiśvaryalobhād aiśvaryaṃ jīvitaṃ ca prahāsyati
05,127.008a aśiṣṭavad amaryādaḥ pāpaiḥ saha durātmabhiḥ
05,127.008c sabhāyā nirgato mūḍho vyatikramya suhṛdvacaḥ
05,127.009 vaiśaṃpāyana uvāca
05,127.009a sā bhartur vacanaṃ śrutvā rājaputrī yaśasvinī
05,127.009c anvicchantī mahac chreyo gāndhārī vākyam abravīt
05,127.010a ānayeha sutaṃ kṣipraṃ rājyakāmukam āturam
05,127.010c na hi rājyam aśiṣṭena śakyaṃ dharmārthalopinā
05,127.010d*0481_01 āptum āptaṃ tathāpīdam avinītena sarvathā
05,127.011a tvaṃ hy evātra bhṛśaṃ garhyo dhṛtarāṣṭra sutapriyaḥ
05,127.011c yo jānan pāpatām asya tatprajñām anuvartase
05,127.012a sa eṣa kāmamanyubhyāṃ pralabdho moham āsthitaḥ
05,127.012c aśakyo 'dya tvayā rājan vinivartayituṃ balāt
05,127.013a rājyapradāne mūḍhasya bāliśasya durātmanaḥ
05,127.013c duḥsahāyasya lubdhasya dhṛtarāṣṭro 'śnute phalam
05,127.014a kathaṃ hi svajane bhedam upekṣeta mahāmatiḥ
05,127.014c bhinnaṃ hi svajanena tvāṃ prasahiṣyanti śatravaḥ
05,127.015a yā hi śakyā mahārāja sāmnā dānena vā punaḥ
05,127.015c nistartum āpadaḥ sveṣu daṇḍaṃ kas tatra pātayet
05,127.016a śāsanād dhṛtarāṣṭrasya duryodhanam amarṣaṇam
05,127.016c mātuś ca vacanāt kṣattā sabhāṃ prāveśayat punaḥ
05,127.017a sa mātur vacanākāṅkṣī praviveśa sabhāṃ punaḥ
05,127.017c abhitāmrekṣaṇaḥ krodhān niḥśvasann iva pannagaḥ
05,127.018a taṃ praviṣṭam abhiprekṣya putram utpatham āsthitam
05,127.018c vigarhamāṇā gāndhārī samarthaṃ vākyam abravīt
05,127.019a duryodhana nibodhedaṃ vacanaṃ mama putraka
05,127.019c hitaṃ te sānubandhasya tathāyatyāṃ sukhodayam
05,127.019d*0482_01 duryodhana yad āha tvāṃ pitā bharatasattama
05,127.019d*0482_02 bhīṣmo droṇaḥ kṛpaḥ kṣattā suhṛdāṃ kuru tad vacaḥ
05,127.020a bhīṣmasya tu pituś caiva mama cāpacitiḥ kṛtā
05,127.020c bhaved droṇamukhānāṃ ca suhṛdāṃ śāmyatā tvayā
05,127.021a na hi rājyaṃ mahāprājña svena kāmena śakyate
05,127.021c avāptuṃ rakṣituṃ vāpi bhoktuṃ vā bharatarṣabha
05,127.022a na hy avaśyendriyo rājyam aśnīyād dīrgham antaram
05,127.022c vijitātmā tu medhāvī sa rājyam abhipālayet
05,127.023a kāmakrodhau hi puruṣam arthebhyo vyapakarṣataḥ
05,127.023c tau tu śatrū vinirjitya rājā vijayate mahīm
05,127.024a lokeśvaraprabhutvaṃ hi mahad etad durātmabhiḥ
05,127.024c rājyaṃ nāmepsitaṃ sthānaṃ na śakyam abhirakṣitum
05,127.025a indriyāṇi mahat prepsur niyacched arthadharmayoḥ
05,127.025c indriyair niyatair buddhir vardhate 'gnir ivendhanaiḥ
05,127.026a avidhyeyāni hīmāni vyāpādayitum apy alam
05,127.026c avidheyā ivādāntā hayāḥ pathi kusārathim
05,127.027a avijitya ya ātmānam amātyān vijigīṣate
05,127.027c ajitātmājitāmātyaḥ so 'vaśaḥ parihīyate
05,127.028a ātmānam eva prathamaṃ deśarūpeṇa yo jayet
05,127.028c tato 'mātyān amitrāṃś ca na moghaṃ vijigīṣate
05,127.029a vaśyendriyaṃ jitāmātyaṃ dhṛtadaṇḍaṃ vikāriṣu
05,127.029c parīkṣyakāriṇaṃ dhīram atyantaṃ śrīr niṣevate
05,127.030a kṣudrākṣeṇeva jālena jhaṣāv apihitāv ubhau
05,127.030c kāmakrodhau śarīrasthau prajñānaṃ tau vilumpataḥ
05,127.031a yābhyāṃ hi devāḥ svaryātuḥ svargasyāpidadhur mukham
05,127.031c bibhyato 'nuparāgasya kāmakrodhau sma vardhitau
05,127.032a kāmaṃ krodhaṃ ca lobhaṃ ca dambhaṃ darpaṃ ca bhūmipaḥ
05,127.032c samyag vijetuṃ yo veda sa mahīm abhijāyate
05,127.033a satataṃ nigrahe yukta indriyāṇāṃ bhaven nṛpaḥ
05,127.033c īpsann arthaṃ ca dharmaṃ ca dviṣatāṃ ca parābhavam
05,127.034a kāmābhibhūtaḥ krodhād vā yo mithyā pratipadyate
05,127.034c sveṣu cānyeṣu vā tasya na sahāyā bhavanty uta
05,127.035a ekībhūtair mahāprājñaiḥ śūrair arinibarhaṇaiḥ
05,127.035c pāṇḍavaiḥ pṛthivīṃ tāta bhokṣyase sahitaḥ sukhī
05,127.036a yathā bhīṣmaḥ śāṃtanavo droṇaś cāpi mahārathaḥ
05,127.036c āhatus tāta tat satyam ajeyau kṛṣṇapāṇḍavau
05,127.037a prapadyasva mahābāhuṃ kṛṣṇam akliṣṭakāriṇam
05,127.037c prasanno hi sukhāya syād ubhayor eva keśavaḥ
05,127.038a suhṛdām arthakāmānāṃ yo na tiṣṭhati śāsane
05,127.038c prājñānāṃ kṛtavidyānāṃ sa naraḥ śatrunandanaḥ
05,127.039a na yuddhe tāta kalyāṇaṃ na dharmārthau kutaḥ sukham
05,127.039c na cāpi vijayo nityaṃ mā yuddhe ceta ādhithāḥ
05,127.040a bhīṣmeṇa hi mahāprājña pitrā te bāhlikena ca
05,127.040c datto 'ṃśaḥ pāṇḍuputrāṇāṃ bhedād bhītair ariṃdama
05,127.041a tasya caitat pradānasya phalam adyānupaśyasi
05,127.041c yadbhuṅkṣe pṛthivīṃ sarvāṃ śūrair nihatakaṇṭakām
05,127.042a prayaccha pāṇḍuputrāṇāṃ yathocitam ariṃdama
05,127.042c yadīcchasi sahāmātyo bhoktum ardhaṃ mahīkṣitām
05,127.043a alam ardhaṃ pṛthivyās te sahāmātyasya jīvanam
05,127.043c suhṛdāṃ vacane tiṣṭhan yaśaḥ prāpsyasi bhārata
05,127.044a śrīmadbhir ātmavadbhir hi buddhimadbhir jitendriyaiḥ
05,127.044c pāṇḍavair vigrahas tāta bhraṃśayen mahataḥ sukhāt
05,127.045a nigṛhya suhṛdāṃ manyuṃ śādhi rājyaṃ yathocitam
05,127.045c svam aṃśaṃ pāṇḍuputrebhyaḥ pradāya bharatarṣabha
05,127.046a alam ahnā nikāro 'yaṃ trayodaśa samāḥ kṛtaḥ
05,127.046c śamayainaṃ mahāprājña kāmakrodhasamedhitam
05,127.047a na caiṣa śaktaḥ pārthānāṃ yas tvadartham abhīpsati
05,127.047c sūtaputro dṛḍhakrodho bhrātā duḥśāsanaś ca te
05,127.048a bhīṣme droṇe kṛpe karṇe bhīmasene dhanaṃjaye
05,127.048c dhṛṣṭadyumne ca saṃkruddhe na syuḥ sarvāḥ prajā dhruvam
05,127.049a amarṣavaśam āpanno mā kurūṃs tāta jīghanaḥ
05,127.049c sarvā hi pṛthivī spṛṣṭā tvat pāṇḍavakṛte vadham
05,127.050a yac ca tvaṃ manyase mūḍha bhīṣmadroṇakṛpādayaḥ
05,127.050c yotsyante sarvaśaktyeti naitad adyopapadyate
05,127.051a samaṃ hi rājyaṃ prītiś ca sthānaṃ ca vijitātmanām
05,127.051c pāṇḍaveṣv atha yuṣmāsu dharmas tv abhyadhikas tataḥ
05,127.052a rājapiṇḍabhayād ete yadi hāsyanti jīvitam
05,127.052c na hi śakṣyanti rājānaṃ yudhiṣṭhiram udīkṣitum
05,127.053a na lobhād arthasaṃpattir narāṇām iha dṛśyate
05,127.053c tad alaṃ tāta lobhena praśāmya bharatarṣabha
05,128.001 vaiśaṃpāyana uvāca
05,128.001a tat tu vākyam anādṛtya so 'rthavan mātṛbhāṣitam
05,128.001c punaḥ pratasthe saṃrambhāt sakāśam akṛtātmanām
05,128.002a tataḥ sabhāyā nirgamya mantrayām āsa kauravaḥ
05,128.002c saubalena matākṣeṇa rājñā śakuninā saha
05,128.002d*0483_01 duryodhanaṃ dhārtarāṣṭraṃ karṇaṃ duḥśāsano 'bravīt
05,128.002d*0483_02 no cet saṃdhāsyase rājan svena kāmena pāṇḍavaiḥ
05,128.002d*0483_03 baddhvaiva tvāṃ pradāsyanti pāṇḍuputrāya bhārata
05,128.002d*0483_04 vaikartanaṃ tvāṃ ca māṃ ca trīn etān bharatarṣabha
05,128.002d*0483_05 pāṇḍavebhyaḥ pradāsyanti bhīṣmadroṇau pitā ca te
05,128.002d*0483_06 duḥśāsanasya tad vākyaṃ niśamya bharatarṣabha
05,128.002d*0483_07 duryodhano dhārtarāṣṭro niḥśvasya prahasann iva
05,128.002d*0483_08 ekāntam upasaṃgamya mantraṃ punar amantrayat
05,128.003a duryodhanasya karṇasya śakuneḥ saubalasya ca
05,128.003c duḥśāsanacaturthānām idam āsīd viceṣṭitam
05,128.004a purāyam asmān gṛhṇāti kṣiprakārī janārdanaḥ
05,128.004c sahito dhṛtarāṣṭreṇa rājñā śāṃtanavena ca
05,128.005a vayam eva hṛṣīkeśaṃ nigṛhṇīma balād iva
05,128.005c prasahya puruṣavyāghram indro vairocaniṃ yathā
05,128.006a śrutvā gṛhītaṃ vārṣṇeyaṃ pāṇḍavā hatacetasaḥ
05,128.006c nirutsāhā bhaviṣyanti bhagnadaṃṣṭrā ivoragāḥ
05,128.007a ayaṃ hy eṣāṃ mahābāhuḥ sarveṣāṃ śarma varma ca
05,128.007c asmin gṛhīte varade ṛṣabhe sarvasātvatām
05,128.007e nirudyamā bhaviṣyanti pāṇḍavāḥ somakaiḥ saha
05,128.008a tasmād vayam ihaivainaṃ keśavaṃ kṣiprakāriṇam
05,128.008c krośato dhṛtarāṣṭrasya baddhvā yotsyāmahe ripūn
05,128.009a teṣāṃ pāpam abhiprāyaṃ pāpānāṃ duṣṭacetasām
05,128.009c iṅgitajñaḥ kaviḥ kṣipram anvabudhyata sātyakiḥ
05,128.010a tadartham abhiniṣkramya hārdikyena sahāsthitaḥ
05,128.010c abravīt kṛtavarmāṇaṃ kṣipraṃ yojaya vāhinīm
05,128.011a vyūḍhānīkaḥ sabhādvāram upatiṣṭhasva daṃśitaḥ
05,128.011c yāvad ākhyāmy ahaṃ caitat kṛṣṇāyākliṣṭakarmaṇe
05,128.012a sa praviśya sabhāṃ vīraḥ siṃho giriguhām iva
05,128.012c ācaṣṭa tam abhiprāyaṃ keśavāya mahātmane
05,128.013a dhṛtarāṣṭraṃ tataś caiva viduraṃ cānvabhāṣata
05,128.013c teṣām etam abhiprāyam ācacakṣe smayann iva
05,128.014a dharmād apetam arthāc ca karma sādhuvigarhitam
05,128.014c mandāḥ kartum ihecchanti na cāvāpyaṃ kathaṃ cana
05,128.015a purā vikurvate mūḍhāḥ pāpātmānaḥ samāgatāḥ
05,128.015c dharṣitāḥ kāmamanyubhyāṃ krodhalobhavaśānugāḥ
05,128.016a imaṃ hi puṇḍarīkākṣaṃ jighṛkṣanty alpacetasaḥ
05,128.016c paṭenāgniṃ prajvalitaṃ yathā bālā yathā jaḍāḥ
05,128.017a sātyakes tad vacaḥ śrutvā viduro dīrghadarśivān
05,128.017c dhṛtarāṣṭraṃ mahābāhum abravīt kurusaṃsadi
05,128.017d@007_0001 yathā vārāṇasī dagdhā sāśvā sarathakuñjarā
05,128.017d@007_0002 sānubandhas tu kṛṣṇena kāśīnām ṛṣabho hataḥ
05,128.017d@007_0003 tathā nāgapuraṃ dagdhvā śaṅkhacakragadādharaḥ
05,128.017d@007_0004 svayaṃ kāleśvaro bhūtvā nāśayiṣyati kauravān
05,128.017d@007_0005 pārijātaharaṃ hy enam ekaṃ yadusukhāvaham
05,128.017d@007_0006 nābhyavartata saṃrabdho vṛtrahā vasubhiḥ saha
05,128.017d@007_0007 prāpya nirmocane pāśān ṣaṭsahasrāṃs tarasvinaḥ
05,128.017d@007_0008 hṛtās te vāsudevena hy upasaṃkramya kauravān
05,128.017d@007_0009 dvāram āsādya saubhasya vidhūya gadayā girim
05,128.017d@007_0010 dyumatsenaḥ sahāmātyaḥ kṛṣṇena vinipātitaḥ
05,128.017d@007_0011 śeṣavattvāt kurūṇāṃ tu dharmāpekṣī tathācyutaḥ
05,128.017d@007_0012 kṣamate puṇḍarīkākṣaḥ śaktaḥ san pāpakarmaṇām
05,128.017d@007_0013 ete hi yadi govindam icchanti saha rājabhiḥ
05,128.017d@007_0014 adyaivātithayaḥ sarve bhaviṣyanti yamasya te
05,128.017d@007_0015 yathā vāyos tṛṇāgrāṇi vaśaṃ yānti balīyasaḥ
05,128.017d@007_0016 tathā cakrabhṛtaḥ sarve vaśam eṣyanti kauravāḥ
05,128.018a rājan parītakālās te putrāḥ sarve paraṃtapa
05,128.018c ayaśasyam aśakyaṃ ca karma kartuṃ samudyatāḥ
05,128.019a imaṃ hi puṇḍarīkākṣam abhibhūya prasahya ca
05,128.019c nigrahītuṃ kilecchanti sahitā vāsavānujam
05,128.020a imaṃ puruṣaśārdūlam apradhṛṣyaṃ durāsadam
05,128.020c āsādya na bhaviṣyanti pataṃgā iva pāvakam
05,128.020d*0484_01 ete na śaktāḥ sarve hi sāhasāt kartum udyatāḥ
05,128.021a ayam icchan hi tān sarvān yatamānāñ janārdanaḥ
05,128.021c siṃho mṛgān iva kruddho gamayed yamasādanam
05,128.022a na tv ayaṃ ninditaṃ karma kuryāt kṛṣṇaḥ kathaṃ cana
05,128.022c na ca dharmād apakrāmed acyutaḥ puruṣottamaḥ
05,128.023a vidureṇaivam ukte tu keśavo vākyam abravīt
05,128.023c dhṛtarāṣṭram abhiprekṣya suhṛdāṃ śṛṇvatāṃ mithaḥ
05,128.024a rājann ete yadi kruddhā māṃ nigṛhṇīyur ojasā
05,128.024c ete vā mām ahaṃ vainān anujānīhi pārthiva
05,128.025a etān hi sarvān saṃrabdhān niyantum aham utsahe
05,128.025c na tv ahaṃ ninditaṃ karma kuryāṃ pāpaṃ kathaṃ cana
05,128.026a pāṇḍavārthe hi lubhyantaḥ svārthād dhāsyanti te sutāḥ
05,128.026c ete ced evam icchanti kṛtakāryo yudhiṣṭhiraḥ
05,128.026c*0485_01 **** **** sāmātyāḥ saha bandhubhiḥ
05,128.026c*0485_02 adyaiva kṛtakṛtyas tu
05,128.027a adyaiva hy aham etāṃś ca ye caitān anu bhārata
05,128.027b*0486_01 nigṛhya rājye rājānaṃ sthāpayiṣyāmi pāṇḍavam
05,128.027b*0486_02 eṣa me niścayo rājan yady eṣo 'sya viniścayaḥ
05,128.027b*0486_03 nardantu sahitāḥ śaṅkhāḥ paṇavānakanisvanaiḥ
05,128.027b*0486_04 anāyāsena pārthānāṃ vartatāṃ ca śivaṃ mahat
05,128.027c nigṛhya rājan pārthebhyo dadyāṃ kiṃ duṣkṛtaṃ bhavet
05,128.028a idaṃ tu na pravarteyaṃ ninditaṃ karma bhārata
05,128.028c saṃnidhau te mahārāja krodhajaṃ pāpabuddhijam
05,128.029a eṣa duryodhano rājan yathecchati tathāstu tat
05,128.029c ahaṃ tu sarvān samayān anujānāmi bhārata
05,128.030a etac chrutvā tu viduraṃ dhṛtarāṣṭro 'bhyabhāṣata
05,128.030c kṣipram ānaya taṃ pāpaṃ rājyalubdhaṃ suyodhanam
05,128.031a sahamitraṃ sahāmātyaṃ sasodaryaṃ sahānugam
05,128.031c śaknuyāṃ yadi panthānam avatārayituṃ punaḥ
05,128.032a tato duryodhanaṃ kṣattā punaḥ prāveśayat sabhām
05,128.032c akāmaṃ bhrātṛbhiḥ sārdhaṃ rājabhiḥ parivāritam
05,128.033a atha duryodhanaṃ rājā dhṛtarāṣṭro 'bhyabhāṣata
05,128.033c karṇaduḥśāsanābhyāṃ ca rājabhiś cābhisaṃvṛtam
05,128.034a nṛśaṃsa pāpabhūyiṣṭha kṣudrakarmasahāyavān
05,128.034c pāpaiḥ sahāyaiḥ saṃhatya pāpaṃ karma cikīrṣasi
05,128.035a aśakyam ayaśasyaṃ ca sadbhiś cāpi vigarhitam
05,128.035c yathā tvādṛśako mūḍho vyavasyet kulapāṃsanaḥ
05,128.036a tvam imaṃ puṇḍarīkākṣam apradhṛṣyaṃ durāsadam
05,128.036c pāpaiḥ sahāyaiḥ saṃhatya nigrahītuṃ kilecchasi
05,128.037a yo na śakyo balātkartuṃ devair api savāsavaiḥ
05,128.037c taṃ tvaṃ prārthayase manda bālaś candramasaṃ yathā
05,128.038a devair manuṣyair gandharvair asurair uragaiś ca yaḥ
05,128.038c na soḍhuṃ samare śakyas taṃ na budhyasi keśavam
05,128.039a durgrahaḥ pāṇinā vāyur duḥsparśaḥ pāṇinā śaśī
05,128.039c durdharā pṛthivī mūrdhnā durgrahaḥ keśavo balāt
05,128.040a ity ukte dhṛtarāṣṭreṇa kṣattāpi viduro 'bravīt
05,128.040c duryodhanam abhiprekṣya dhārtarāṣṭram amarṣaṇam
05,128.041a saubhadvāre vānarendro dvivido nāma nāmataḥ
05,128.041c śilāvarṣeṇa mahatā chādayām āsa keśavam
05,128.041d*0487_01 duryodhana nibodhedaṃ vacanaṃ mama sāṃpratam
05,128.042a grahītukāmo vikramya sarvayatnena mādhavam
05,128.042c grahītuṃ nāśakat tatra taṃ tvaṃ prārthayase balāt
05,128.043a nirmocane ṣaṭ sahasrāḥ pāśair baddhvā mahāsurāḥ
05,128.043c grahītuṃ nāśakaṃś cainaṃ taṃ tvaṃ prārthayase balāt
05,128.044a prāgjyotiṣagataṃ śauriṃ narakaḥ saha dānavaiḥ
05,128.044c grahītuṃ nāśakat tatra taṃ tvaṃ prārthayase balāt
05,128.044d*0488_01 anekayugavarṣāyur nihatya narakaṃ mṛdhe
05,128.044d*0488_02 nītvā kanyāsahasrāṇi upayeme yathāvidhi
05,128.045a anena hi hatā bālye pūtanā śiśunā tathā
05,128.045c govardhano dhāritaś ca gavārthe bharatarṣabha
05,128.046a ariṣṭo dhenukaś caiva cāṇūraś ca mahābalaḥ
05,128.046c aśvarājaś ca nihataḥ kaṃsaś cāriṣṭam ācaran
05,128.047a jarāsaṃdhaś ca vakraś ca śiśupālaś ca vīryavān
05,128.047c bāṇaś ca nihataḥ saṃkhye rājānaś ca niṣūditāḥ
05,128.048a varuṇo nirjito rājā pāvakaś cāmitaujasā
05,128.048c pārijātaṃ ca haratā jitaḥ sākṣāc chacīpatiḥ
05,128.049a ekārṇave śayānena hatau tau madhukaiṭabhau
05,128.049b*0489_01 janmāntaram upāgamya hatavān vālinaṃ tathā
05,128.049b*0489_02 anye ca bhrātaras tasya kumbhakarṇādayo mṛdhe
05,128.049b*0489_03 bibhīṣaṇaṃ tu saṃsthāpya sītāṃ cādāya maithilīm
05,128.049b*0489_04 pālayām āsa vidhivad rājyaṃ nihatakaṇṭakam
05,128.049c janmāntaram upāgamya hayagrīvas tathā hataḥ
05,128.050a ayaṃ kartā na kriyate kāraṇaṃ cāpi pauruṣe
05,128.050c yad yad icched ayaṃ śauris tat tat kuryād ayatnataḥ
05,128.051a taṃ na budhyasi govindaṃ ghoravikramam acyutam
05,128.051c āśīviṣam iva kruddhaṃ tejorāśim anirjitam
05,128.052a pradharṣayan mahābāhuṃ kṛṣṇam akliṣṭakāriṇam
05,128.052c pataṃgo 'gnim ivāsādya sāmātyo na bhaviṣyasi
05,128.052d*0490_01 tato 'nādṛtya vākyāni duḥśāsanapurogamāḥ
05,128.052d*0490_02 niyantumanaso duṣṭāḥ kṛṣṇaṃ matvā suyodhanam
05,128.052d*0490_03 babandhuḥ pāśajālena devamāyāvimohitāḥ
05,128.052d*0490_04 prākrośantaṃ ca rājānaṃ pratimucya savismayāḥ
05,128.052d*0490_05 ity adhikaṃ kva cit pustake dṛṣṭaṃ tad asaṃbaddhaṃ pratīyate
05,128.052d*0490_05 katham āsīd idam iti tad adbhutam ivābhavat
05,129.001 vaiśaṃpāyana uvāca
05,129.001a vidureṇaivam ukte tu keśavaḥ śatrupūgahā
05,129.001c duryodhanaṃ dhārtarāṣṭram abhyabhāṣata vīryavān
05,129.001d*0491_01 yadā yadā paśyasi vānaradhvajaṃ
05,129.001d*0491_02 dhanurdharaṃ pāṇḍavamadhyamaṃ raṇe
05,129.001d*0491_03 gadāgrahastaṃ bhramataṃ vṛkodaraṃ
05,129.001d*0491_04 tadā tadā dāsyasi sarvamedinīm
05,129.002a eko 'ham iti yan mohān manyase māṃ suyodhana
05,129.002c paribhūya ca durbuddhe grahītuṃ māṃ cikīrṣasi
05,129.003a ihaiva pāṇḍavāḥ sarve tathaivāndhakavṛṣṇayaḥ
05,129.003c ihādityāś ca rudrāś ca vasavaś ca maharṣibhiḥ
05,129.004a evam uktvā jahāsoccaiḥ keśavaḥ paravīrahā
05,129.004c tasya saṃsmayataḥ śaurer vidyudrūpā mahātmanaḥ
05,129.004d*0492_01 yugapac ca viniṣpetuḥ sahitāḥ sarvadevatāḥ
05,129.004e aṅguṣṭhamātrās tridaśā mumucuḥ pāvakārciṣaḥ
05,129.005a tasya brahmā lalāṭastho rudro vakṣasi cābhavat
05,129.005c lokapālā bhujeṣv āsann agnir āsyād ajāyata
05,129.005d*0493_01 ugrāyudhadharāḥ sarve divyena vapuṣānvitāḥ
05,129.006a ādityāś caiva sādhyāś ca vasavo 'thāśvināv api
05,129.006c marutaś ca sahendreṇa viśvedevās tathaiva ca
05,129.006e babhūvuś caiva rūpāṇi yakṣagandharvarakṣasām
05,129.007a prādurāstāṃ tathā dorbhyāṃ saṃkarṣaṇadhanaṃjayau
05,129.007c dakṣiṇe 'thārjuno dhanvī halī rāmaś ca savyataḥ
05,129.008a bhīmo yudhiṣṭhiraś caiva mādrīputrau ca pṛṣṭhataḥ
05,129.008c andhakā vṛṣṇayaś caiva pradyumnapramukhās tataḥ
05,129.009a agre babhūvuḥ kṛṣṇasya samudyatamahāyudhāḥ
05,129.009c śaṅkhacakragadāśaktiśārṅgalāṅgalanandakāḥ
05,129.010a adṛśyantodyatāny eva sarvapraharaṇāni ca
05,129.010c nānābāhuṣu kṛṣṇasya dīpyamānāni sarvaśaḥ
05,129.011a netrābhyāṃ nas tataś caiva śrotrābhyāṃ ca samantataḥ
05,129.011c prādurāsan mahāraudrāḥ sadhūmāḥ pāvakārciṣaḥ
05,129.011e romakūpeṣu ca tathā sūryasyeva marīcayaḥ
05,129.011f*0494_01 sahasracaraṇaḥ śrīmāñ śatabāhuḥ sahasradṛk
05,129.011f*0494_02 talāni nāgalokaś ca gulphādho dadṛśe tadā
05,129.011f*0494_03 candrasūryau tathā netre grahā vai sarvataḥ sthitāḥ
05,129.011f*0494_04 ūrdhvalokāś ca sarve 'pi kukṣau tasya vyavasthitāḥ
05,129.011f*0494_05 saritaḥ sāgarāś caiva svedas tasya mahātmanaḥ
05,129.011f*0494_06 asthīni parvatāḥ sarve vṛkṣā romāṇi tasya hi
05,129.011f*0494_07 nimeṣaṇaṃ rātryahani jihvāyāṃ śāradā tathā
05,129.012a taṃ dṛṣṭvā ghoram ātmānaṃ keśavasya mahātmanaḥ
05,129.012c nyamīlayanta netrāṇi rājānas trastacetasaḥ
05,129.013a ṛte droṇaṃ ca bhīṣmaṃ ca viduraṃ ca mahāmatim
05,129.013c saṃjayaṃ ca mahābhāgam ṛṣīṃś caiva tapodhanān
05,129.013e prādāt teṣāṃ sa bhagavān divyaṃ cakṣur janārdanaḥ
05,129.013f*0495_01 tatrādbhutam abhūd rājan dhṛtarāṣṭraḥ svacakṣuṣī
05,129.013f*0495_02 labdhavān vāsudevasya viśvarūpadidṛkṣayā
05,129.013f*0495_03 labdhacakṣuṣam āsīnaṃ dhṛtarāṣṭraṃ narādhipāḥ
05,129.013f*0495_04 vismitā ṛṣibhiḥ sārdhaṃ tuṣṭuvur madhusūdanam
05,129.013f@008_0001 dhṛtarāṣṭrāya pradadau bhagavān divyacakṣuṣī
05,129.013f@008_0002 dadarśa paramaṃ rūpaṃ dhṛtarāṣṭro 'mbikāsutaḥ
05,129.013f@008_0003 tato devāḥ sagandharvāḥ kiṃnarāś ca mahoragāḥ
05,129.013f@008_0004 ṛṣayaś ca mahābhāgā lokapālaiḥ samanvitāḥ
05,129.013f@008_0005 praṇamya śirasā devaṃ tuṣṭuvuḥ prāñjali sthitāḥ
05,129.013f@008_0006 krodhaṃ prabho saṃhara saṃhara svaṃ
05,129.013f@008_0007 rūpaṃ ca yad darśitam ātmasaṃstham
05,129.013f@008_0008 yāvat tv ime devagaṇaiḥ sametā
05,129.013f@008_0009 lokāḥ samastā bhuvi nāśam īyuḥ
05,129.013f@008_0010 tvaṃ ca kartā vikartā ca tvam eva parirakṣase
05,129.013f@008_0011 tvayā vyāptam idaṃ sarvaṃ jagat sthāvarajaṅgamam
05,129.013f@008_0012 kiyanmātrā mahīpālāḥ kiṃvīryāḥ kiṃparākramāḥ
05,129.013f@008_0013 yeṣām arthe mahābāho divyaṃ rūpaṃ pradarśivān
05,129.013f@008_0014 evam uccāritā vācaḥ saha devair vibhus tathā
05,129.014a tad dṛṣṭvā mahad āścaryaṃ mādhavasya sabhātale
05,129.014c devadundubhayo neduḥ puṣpavarṣaṃ papāta ca
05,129.014d*0496_01 tvam eva puṇḍarīkākṣa sarvasya jagataḥ prabhuḥ
05,129.014d*0496_02 tasmān me yādavaśreṣṭha prasādaṃ kartum arhasi
05,129.014d*0496_03 bhagavan mama netrāṇām antardhānaṃ vṛṇe punaḥ
05,129.014d*0496_04 vaiśaṃpāyana uvāca
05,129.014d*0496_04 bhavantaṃ dṛṣṭavān asmi nānyaṃ draṣṭum ihotsahe
05,129.014d*0496_05 tato 'bravīn mahābāhur dhṛtarāṣṭraṃ janārdanaḥ
05,129.014d*0496_06 adṛśyamāne netre dve bhavetāṃ kurunandana
05,129.015a cacāla ca mahī kṛtsnā sāgaraś cāpi cukṣubhe
05,129.015c vismayaṃ paramaṃ jagmuḥ pārthivā bharatarṣabha
05,129.015d*0497_01 duryodhano 'tha durbuddhiḥ karṇādyair durjanaiḥ saha
05,129.015d*0497_02 mādhavasya vapur dṛṣṭvā babhūva trastacetanaḥ
05,129.016a tataḥ sa puruṣavyāghraḥ saṃjahāra vapuḥ svakam
05,129.016c tāṃ divyām adbhutāṃ citrām ṛddhimattām ariṃdamaḥ
05,129.016d*0498_01 sarvalokeśvaraḥ śauriḥ sarvadevābhivanditaḥ
05,129.017a tataḥ sātyakim ādāya pāṇau hārdikyam eva ca
05,129.017c ṛṣibhis tair anujñāto niryayau madhusūdanaḥ
05,129.018a ṛṣayo 'ntarhitā jagmus tatas te nāradādayaḥ
05,129.018c tasmin kolāhale vṛtte tad adbhutam abhūt tadā
05,129.019a taṃ prasthitam abhiprekṣya kauravāḥ saha rājabhiḥ
05,129.019c anujagmur naravyāghraṃ devā iva śatakratum
05,129.020a acintayann ameyātmā sarvaṃ tad rājamaṇḍalam
05,129.020c niścakrāma tataḥ śauriḥ sadhūma iva pāvakaḥ
05,129.021a tato rathena śubhreṇa mahatā kiṅkiṇīkinā
05,129.021c hemajālavicitreṇa laghunā meghanādinā
05,129.022a sūpaskareṇa śubhreṇa vaiyāghreṇa varūthinā
05,129.022c sainyasugrīvayuktena pratyadṛśyata dārukaḥ
05,129.023a tathaiva ratham āsthāya kṛtavarmā mahārathaḥ
05,129.023c vṛṣṇīnāṃ saṃmato vīro hārdikyaḥ pratyadṛśyata
05,129.024a upasthitarathaṃ śauriṃ prayāsyantam ariṃdamam
05,129.024c dhṛtarāṣṭro mahārājaḥ punar evābhyabhāṣata
05,129.025a yāvad balaṃ me putreṣu paśyasy etaj janārdana
05,129.025c pratyakṣaṃ te na te kiṃ cit parokṣaṃ śatrukarśana
05,129.026a kurūṇāṃ śamam icchantaṃ yatamānaṃ ca keśava
05,129.026c viditvaitām avasthāṃ me nātiśaṅkitum arhasi
05,129.026d*0499_01 nirguṇair api govinda putrair upakṛtaṃ mama
05,129.026d*0499_02 trailokyanātha pādau te yadayatnān namaskṛtau
05,129.027a na me pāpo 'sty abhiprāyaḥ pāṇḍavān prati keśava
05,129.027c jñātam eva hi te vākyaṃ yan mayoktaḥ suyodhanaḥ
05,129.028a jānanti kuravaḥ sarve rājānaś caiva pārthivāḥ
05,129.028c śame prayatamānaṃ māṃ sarvayatnena mādhava
05,129.029a tato 'bravīn mahābāhur dhṛtarāṣṭraṃ janeśvaram
05,129.029c droṇaṃ pitāmahaṃ bhīṣmaṃ kṣattāraṃ bāhlikaṃ kṛpam
05,129.030a pratyakṣam etad bhavatāṃ yad vṛttaṃ kurusaṃsadi
05,129.030c yathā cāśiṣṭavan mando roṣād asakṛd utthitaḥ
05,129.031a vadaty anīśam ātmānaṃ dhṛtarāṣṭro mahīpatiḥ
05,129.031c āpṛcche bhavataḥ sarvān gamiṣyāmi yudhiṣṭhiram
05,129.032a āmantrya prasthitaṃ śauriṃ rathasthaṃ puruṣarṣabham
05,129.032c anujagmur maheṣvāsāḥ pravīrā bharatarṣabhāḥ
05,129.033a bhīṣmo droṇaḥ kṛpaḥ kṣattā dhṛtarāṣṭro 'tha bāhlikaḥ
05,129.033c aśvatthāmā vikarṇaś ca yuyutsuś ca mahārathaḥ
05,129.034a tato rathena śubhreṇa mahatā kiṅkiṇīkinā
05,129.034c kurūṇāṃ paśyatāṃ prāyāt pṛthāṃ draṣṭuṃ pitṛṣvasām
05,130.001 vaiśaṃpāyana uvāca
05,130.001a praviśyātha gṛhaṃ tasyāś caraṇāv abhivādya ca
05,130.001c ācakhyau tat samāsena yad vṛttaṃ kurusaṃsadi
05,130.002 vāsudeva uvāca
05,130.002a uktaṃ bahuvidhaṃ vākyaṃ grahaṇīyaṃ sahetukam
05,130.002c ṛṣibhiś ca mayā caiva na cāsau tad gṛhītavān
05,130.003a kālapakvam idaṃ sarvaṃ duryodhanavaśānugam
05,130.003b*0500_01 sarvaṃ kṣatraṃ kṣaṇenaiva dahyate pārthavahninā
05,130.003c āpṛcche bhavatīṃ śīghraṃ prayāsye pāṇḍavān prati
05,130.004a kiṃ vācyāḥ pāṇḍaveyās te bhavatyā vacanān mayā
05,130.004c tad brūhi tvaṃ mahāprājñe śuśrūṣe vacanaṃ tava
05,130.005 kunty uvāca
05,130.005a brūyāḥ keśava rājānaṃ dharmātmānaṃ yudhiṣṭhiram
05,130.005c bhūyāṃs te hīyate dharmo mā putraka vṛthā kṛthāḥ
05,130.006a śrotriyasyeva te rājan mandakasyāvipaścitaḥ
05,130.006c anuvākahatā buddhir dharmam evaikam īkṣate
05,130.007a aṅgāvekṣasva dharmaṃ tvaṃ yathā sṛṣṭaḥ svayaṃbhuvā
05,130.007c urastaḥ kṣatriyaḥ sṛṣṭo bāhuvīryopajīvitā
05,130.007e krūrāya karmaṇe nityaṃ prajānāṃ paripālane
05,130.008a śṛṇu cātropamām ekāṃ yā vṛddhebhyaḥ śrutā mayā
05,130.008c mucukundasya rājarṣer adadāt pṛthivīm imām
05,130.008e purā vaiśravaṇaḥ prīto na cāsau tāṃ gṛhītavān
05,130.009a bāhuvīryārjitaṃ rājyam aśnīyām iti kāmaye
05,130.009c tato vaiśravaṇaḥ prīto vismitaḥ samapadyata
05,130.010a mucukundas tato rājā so 'nvaśāsad vasuṃdharām
05,130.010c bāhuvīryārjitāṃ samyak kṣatradharmam anuvrataḥ
05,130.011a yaṃ hi dharmaṃ carantīha prajā rājñā surakṣitāḥ
05,130.011c caturthaṃ tasya dharmasya rājā bhārata vindati
05,130.012a rājā carati ced dharmaṃ devatvāyaiva kalpate
05,130.012c sa ced adharmaṃ carati narakāyaiva gacchati
05,130.013a daṇḍanītiḥ svadharmeṇa cāturvarṇyaṃ niyacchati
05,130.013c prayuktā svāminā samyag adharmebhyaś ca yacchati
05,130.014a daṇḍanītyāṃ yadā rājā samyak kārtsnyena vartate
05,130.014c tadā kṛtayugaṃ nāma kālaḥ śreṣṭhaḥ pravartate
05,130.015a kālo vā kāraṇaṃ rājño rājā vā kālakāraṇam
05,130.015c iti te saṃśayo mā bhūd rājā kālasya kāraṇam
05,130.016a rājā kṛtayugasraṣṭā tretāyā dvāparasya ca
05,130.016c yugasya ca caturthasya rājā bhavati kāraṇam
05,130.017a kṛtasya kāraṇād rājā svargam atyantam aśnute
05,130.017c tretāyāḥ kāraṇād rājā svargaṃ nātyantam aśnute
05,130.017e pravartanād dvāparasya yathābhāgam upāśnute
05,130.017f*0501_01 kaleḥ pravartanād rājā pāpam atyantam aśnute
05,130.018a tato vasati duṣkarmā narake śāśvatīḥ samāḥ
05,130.018a*0502_01 **** **** kālaṃ bhavati kāraṇam
05,130.018a*0502_02 anityarājā vasati
05,130.018c rājadoṣeṇa hi jagat spṛśyate jagataḥ sa ca
05,130.019a rājadharmān avekṣasva pitṛpaitāmahocitān
05,130.019c naitad rājarṣivṛttaṃ hi yatra tvaṃ sthātum icchasi
05,130.020a na hi vaiklavyasaṃsṛṣṭa ānṛśaṃsye vyavasthitaḥ
05,130.020c prajāpālanasaṃbhūtaṃ kiṃ cit prāpa phalaṃ nṛpaḥ
05,130.021a na hy etām āśiṣaṃ pāṇḍur na cāhaṃ na pitāmahaḥ
05,130.021c prayuktavantaḥ pūrvaṃ te yayā carasi medhayā
05,130.022a yajño dānaṃ tapaḥ śauryaṃ prajāsaṃtānam eva ca
05,130.022c māhātmyaṃ balam ojaś ca nityam āśaṃsitaṃ mayā
05,130.023a nityaṃ svāhā svadhā nityaṃ dadur mānuṣadevatāḥ
05,130.023c dīrgham āyur dhanaṃ putrān samyag ārādhitāḥ śubhāḥ
05,130.024a putreṣv āśāsate nityaṃ pitaro daivatāni ca
05,130.024c dānam adhyayanaṃ yajñaṃ prajānāṃ paripālanam
05,130.025a etad dharmam adharmaṃ vā janmanaivābhyajāyathāḥ
05,130.025c te stha vaidyāḥ kule jātā avṛttyā tāta pīḍitāḥ
05,130.026a yat tu dānapatiṃ śūraṃ kṣudhitāḥ pṛthivīcarāḥ
05,130.026c prāpya tṛptāḥ pratiṣṭhante dharmaḥ ko 'bhyadhikas tataḥ
05,130.027a dānenānyaṃ balenānyaṃ tathā sūnṛtayāparam
05,130.027c sarvataḥ pratigṛhṇīyād rājyaṃ prāpyeha dhārmikaḥ
05,130.028a brāhmaṇaḥ pracared bhaikṣaṃ kṣatriyaḥ paripālayet
05,130.028c vaiśyo dhanārjanaṃ kuryāc chūdraḥ paricarec ca tān
05,130.029a bhaikṣaṃ vipratiṣiddhaṃ te kṛṣir naivopapadyate
05,130.029c kṣatriyo 'si kṣatāt trātā bāhuvīryopajīvitā
05,130.030a pitryam aṃśaṃ mahābāho nimagnaṃ punar uddhara
05,130.030c sāmnā dānena bhedena daṇḍenātha nayena ca
05,130.031a ito duḥkhataraṃ kiṃ nu yad ahaṃ hīnabāndhavā
05,130.031c parapiṇḍam udīkṣāmi tvāṃ sūtvāmitranandana
05,130.032a yudhyasva rājadharmeṇa mā nimajjīḥ pitāmahān
05,130.032c mā gamaḥ kṣīṇapuṇyas tvaṃ sānujaḥ pāpikāṃ gatim
05,130.037*0503_01 parair vihanyamānasya jīvitenāpi kiṃ phalam
05,131.001 kunty uvāca
05,131.001a atrāpy udāharantīmam itihāsaṃ purātanam
05,131.001c vidurāyāś ca saṃvādaṃ putrasya ca paraṃtapa
05,131.002a atra śreyaś ca bhūyaś ca yathā sā vaktum arhati
05,131.002c yaśasvinī manyumatī kule jātā vibhāvarī
05,131.003a kṣatradharmaratā dhanyā vidurā dīrghadarśinī
05,131.003c viśrutā rājasaṃsatsu śrutavākyā bahuśrutā
05,131.004a vidurā nāma vai satyā jagarhe putram aurasam
05,131.004c nirjitaṃ sindhurājena śayānaṃ dīnacetasam
05,131.004e anandanam adharmajñaṃ dviṣatāṃ harṣavardhanam
05,131.005a na mayā tvaṃ na pitrāsi jātaḥ kvābhyāgato hy asi
05,131.005c nirmanyur upaśākhīyaḥ puruṣaḥ klībasādhanaḥ
05,131.006a yāvajjīvaṃ nirāśo 'si kalyāṇāya dhuraṃ vaha
05,131.006c mātmānam avamanyasva mainam alpena bībharaḥ
05,131.006e manaḥ kṛtvā sukalyāṇaṃ mā bhais tvaṃ pratisaṃstabha
05,131.007a uttiṣṭha he kāpuruṣa mā śeṣvaivaṃ parājitaḥ
05,131.007c amitrān nandayan sarvān nirmāno bandhuśokadaḥ
05,131.008a supūrā vai kunadikā supūro mūṣikāñjaliḥ
05,131.008c susaṃtoṣaḥ kāpuruṣaḥ svalpakenāpi tuṣyati
05,131.009a apy arer ārujan daṃṣṭrām āśveva nidhanaṃ vraja
05,131.009c api vā saṃśayaṃ prāpya jīvite 'pi parākrama
05,131.010a apy areḥ śyenavac chidraṃ paśyes tvaṃ viparikraman
05,131.010c vinadan vātha vā tūṣṇīṃ vyomni vāpariśaṅkitaḥ
05,131.011a tvam evaṃ pretavac cheṣe kasmād vajrahato yathā
05,131.011c uttiṣṭha he kāpuruṣa mā śeṣvaivaṃ parājitaḥ
05,131.012a māstaṃ gamas tvaṃ kṛpaṇo viśrūyasva svakarmaṇā
05,131.012c mā madhye mā jaghanye tvaṃ mādho bhūs tiṣṭha corjitaḥ
05,131.013a alātaṃ tindukasyeva muhūrtam api vijvala
05,131.013c mā tuṣāgnir ivānarciḥ kākaraṅkhā jijīviṣuḥ
05,131.013e muhūrtaṃ jvalitaṃ śreyo na tu dhūmāyitaṃ ciram
05,131.014a mā ha sma kasya cid gehe janī rājñaḥ kharīmṛduḥ
05,131.014c kṛtvā mānuṣyakaṃ karma sṛtvājiṃ yāvad uttamam
05,131.014e dharmasyānṛṇyam āpnoti na cātmānaṃ vigarhate
05,131.015a alabdhvā yadi vā labdhvā nānuśocanti paṇḍitāḥ
05,131.015c ānantaryaṃ cārabhate na prāṇānāṃ dhanāyate
05,131.016a udbhāvayasva vīryaṃ vā tāṃ vā gaccha dhruvāṃ gatim
05,131.016c dharmaṃ putrāgrataḥ kṛtvā kiṃnimittaṃ hi jīvasi
05,131.017a iṣṭāpūrtaṃ hi te klība kīrtiś ca sakalā hatā
05,131.017c vicchinnaṃ bhogamūlaṃ te kiṃnimittaṃ hi jīvasi
05,131.018a śatrur nimajjatā grāhyo jaṅghāyāṃ prapatiṣyatā
05,131.018c viparicchinnamūlo 'pi na viṣīdet kathaṃ cana
05,131.018e udyamya dhuram utkarṣed ājāneyakṛtaṃ smaran
05,131.019a kuru sattvaṃ ca mānaṃ ca viddhi pauruṣam ātmanaḥ
05,131.019c udbhāvaya kulaṃ magnaṃ tvatkṛte svayam eva hi
05,131.020a yasya vṛttaṃ na jalpanti mānavā mahad adbhutam
05,131.020c rāśivardhanamātraṃ sa naiva strī na punaḥ pumān
05,131.021a dāne tapasi śaurye ca yasya na prathitaṃ yaśaḥ
05,131.021c vidyāyām arthalābhe vā mātur uccāra eva saḥ
05,131.022a śrutena tapasā vāpi śriyā vā vikrameṇa vā
05,131.022c janān yo 'bhibhavaty anyān karmaṇā hi sa vai pumān
05,131.023a na tv eva jālmīṃ kāpālīṃ vṛttim eṣitum arhasi
05,131.023c nṛśaṃsyām ayaśasyāṃ ca duḥkhāṃ kāpuruṣocitām
05,131.024a yam enam abhinandeyur amitrāḥ puruṣaṃ kṛśam
05,131.024c lokasya samavajñātaṃ nihīnāśanavāsasam
05,131.025a aholābhakaraṃ dīnam alpajīvanam alpakam
05,131.025c nedṛśaṃ bandhum āsādya bāndhavaḥ sukham edhate
05,131.026a avṛttyaiva vipatsyāmo vayaṃ rāṣṭrāt pravāsitāḥ
05,131.026c sarvakāmarasair hīnāḥ sthānabhraṣṭā akiṃcanāḥ
05,131.027a avarṇakāriṇaṃ satsu kulavaṃśasya nāśanam
05,131.027c kaliṃ putrapravādena saṃjaya tvām ajījanam
05,131.028a niramarṣaṃ nirutsāhaṃ nirvīryam arinandanam
05,131.028c mā sma sīmantinī kā cij janayet putram īdṛśam
05,131.029a mā dhūmāya jvalātyantam ākramya jahi śātravān
05,131.029c jvala mūrdhany amitrāṇāṃ muhūrtam api vā kṣaṇam
05,131.030a etāvān eva puruṣo yad amarṣī yad akṣamī
05,131.030c kṣamāvān niramarṣaś ca naiva strī na punaḥ pumān
05,131.031a saṃtoṣo vai śriyaṃ hanti tathānukrośa eva ca
05,131.031c anutthānabhaye cobhe nirīho nāśnute mahat
05,131.032a ebhyo nikṛtipāpebhyaḥ pramuñcātmānam ātmanā
05,131.032c āyasaṃ hṛdayaṃ kṛtvā mṛgayasva punaḥ svakam
05,131.033a puraṃ viṣahate yasmāt tasmāt puruṣa ucyate
05,131.033c tam āhur vyarthanāmānaṃ strīvad ya iha jīvati
05,131.034a śūrasyorjitasattvasya siṃhavikrāntagāminaḥ
05,131.034c diṣṭabhāvaṃ gatasyāpi vighase modate prajā
05,131.035a ya ātmanaḥ priyasukhe hitvā mṛgayate śriyam
05,131.035c amātyānām atho harṣam ādadhāty acireṇa saḥ
05,131.036 putra uvāca
05,131.036a kiṃ nu te mām apaśyantyāḥ pṛthivyā api sarvayā
05,131.036c kim ābharaṇakṛtyaṃ te kiṃ bhogair jīvitena vā
05,131.037 mātovāca
05,131.037a kim adyakānāṃ ye lokā dviṣantas tān avāpnuyuḥ
05,131.037c ye tv ādṛtātmanāṃ lokāḥ suhṛdas tān vrajantu naḥ
05,131.038a bhṛtyair vihīyamānānāṃ parapiṇḍopajīvinām
05,131.038c kṛpaṇānām asattvānāṃ mā vṛttim anuvartithāḥ
05,131.039a anu tvāṃ tāta jīvantu brāhmaṇāḥ suhṛdas tathā
05,131.039c parjanyam iva bhūtāni devā iva śatakratum
05,131.040a yam ājīvanti puruṣaṃ sarvabhūtāni saṃjaya
05,131.040c pakvaṃ drumam ivāsādya tasya jīvitam arthavat
05,131.041a yasya śūrasya vikrāntair edhante bāndhavāḥ sukham
05,131.041c tridaśā iva śakrasya sādhu tasyeha jīvitam
05,131.042a svabāhubalam āśritya yo 'bhyujjīvati mānavaḥ
05,131.042c sa loke labhate kīrtiṃ paratra ca śubhāṃ gatim
05,132.001 vidurovāca
05,132.001a athaitasyām avasthāyāṃ pauruṣaṃ hātum icchasi
05,132.001c nihīnasevitaṃ mārgaṃ gamiṣyasy acirād iva
05,132.002a yo hi tejo yathāśakti na darśayati vikramāt
05,132.002c kṣatriyo jīvitākāṅkṣī stena ity eva taṃ viduḥ
05,132.003a arthavanty upapannāni vākyāni guṇavanti ca
05,132.003c naiva saṃprāpnuvanti tvāṃ mumūrṣum iva bheṣajam
05,132.004a santi vai sindhurājasya saṃtuṣṭā bahavo janāḥ
05,132.004c daurbalyād āsate mūḍhā vyasanaughapratīkṣiṇaḥ
05,132.005a sahāyopacayaṃ kṛtvā vyavasāyya tatas tataḥ
05,132.005c anuduṣyeyur apare paśyantas tava pauruṣam
05,132.006a taiḥ kṛtvā saha saṃghātaṃ giridurgālayāṃś cara
05,132.006c kāle vyasanam ākāṅkṣan naivāyam ajarāmaraḥ
05,132.007a saṃjayo nāmataś ca tvaṃ na ca paśyāmi tat tvayi
05,132.007c anvarthanāmā bhava me putra mā vyarthanāmakaḥ
05,132.008a samyagdṛṣṭir mahāprājño bālaṃ tvāṃ brāhmaṇo 'bravīt
05,132.008c ayaṃ prāpya mahat kṛcchraṃ punar vṛddhiṃ gamiṣyati
05,132.009a tasya smarantī vacanam āśaṃse vijayaṃ tava
05,132.009c tasmāt tāta bravīmi tvāṃ vakṣyāmi ca punaḥ punaḥ
05,132.010a yasya hy arthābhinirvṛttau bhavanty āpyāyitāḥ pare
05,132.010c tasyārthasiddhir niyatā nayeṣv arthānusāriṇaḥ
05,132.011a samṛddhir asamṛddhir vā pūrveṣāṃ mama saṃjaya
05,132.011c evaṃ vidvān yuddhamanā bhava mā pratyupāhara
05,132.012a nātaḥ pāpīyasīṃ kāṃ cid avasthāṃ śambaro 'bravīt
05,132.012c yatra naivādya na prātar bhojanaṃ pratidṛśyate
05,132.013a patiputravadhād etat paramaṃ duḥkham abravīt
05,132.013c dāridryam iti yat proktaṃ paryāyamaraṇaṃ hi tat
05,132.014a ahaṃ mahākule jātā hradād dhradam ivāgatā
05,132.014c īśvarī sarvakalyāṇair bhartrā paramapūjitā
05,132.015a mahārhamālyābharaṇāṃ sumṛṣṭāmbaravāsasam
05,132.015c purā dṛṣṭvā suhṛdvargo mām apaśyat sudurgatām
05,132.016a yadā māṃ caiva bhāryāṃ ca draṣṭāsi bhṛśadurbale
05,132.016c na tadā jīvitenārtho bhavitā tava saṃjaya
05,132.017a dāsakarmakarān bhṛtyān ācāryartvik purohitān
05,132.017c avṛttyāsmān prajahato dṛṣṭvā kiṃ jīvitena te
05,132.018a yadi kṛtyaṃ na paśyāmi tavādyeha yathā purā
05,132.018c ślāghanīyaṃ yaśasyaṃ ca kā śāntir hṛdayasya me
05,132.019a neti ced brāhmaṇān brūyāṃ dīryate hṛdayaṃ mama
05,132.019c na hy ahaṃ na ca me bhartā neti brāhmaṇam uktavān
05,132.020a vayam āśrayaṇīyāḥ sma nāśritāraḥ parasya ca
05,132.020c sānyān āśritya jīvantī parityakṣyāmi jīvitam
05,132.021a apāre bhava naḥ pāram aplave bhava naḥ plavaḥ
05,132.021c kuruṣva sthānam asthāne mṛtān saṃjīvayasva naḥ
05,132.022a sarve te śatravaḥ sahyā na cej jīvitum icchasi
05,132.022c atha ced īdṛśīṃ vṛttiṃ klībām abhyupapadyase
05,132.023a nirviṇṇātmā hatamanā muñcaitāṃ pāpajīvikām
05,132.023c ekaśatruvadhenaiva śūro gacchati viśrutim
05,132.024a indro vṛtravadhenaiva mahendraḥ samapadyata
05,132.024c māhendraṃ ca grahaṃ lebhe lokānāṃ ceśvaro 'bhavat
05,132.025a nāma viśrāvya vā saṃkhye śatrūn āhūya daṃśitān
05,132.025c senāgraṃ vāpi vidrāvya hatvā vā puruṣaṃ varam
05,132.026a yadaiva labhate vīraḥ suyuddhena mahad yaśaḥ
05,132.026c tadaiva pravyathante 'sya śatravo vinamanti ca
05,132.027a tyaktvātmānaṃ raṇe dakṣaṃ śūraṃ kāpuruṣā janāḥ
05,132.027c avaśāḥ pūrayanti sma sarvakāmasamṛddhibhiḥ
05,132.028a rājyaṃ vāpy ugravibhraṃśaṃ saṃśayo jīvitasya vā
05,132.028c pralabdhasya hi śatror vai śeṣaṃ kurvanti sādhavaḥ
05,132.029a svargadvāropamaṃ rājyam atha vāpy amṛtopamam
05,132.029c ruddham ekāyane matvā patolmuka ivāriṣu
05,132.029d*0504_01 bhuṅkṣva yuddhena me śatrūñ jitvā tu raṇamūrdhani
05,132.029d*0505_01 niyacchann itarān varṇān vinayan sarvaduṣkṛtān
05,132.030a jahi śatrūn raṇe rājan svadharmam anupālaya
05,132.030c mā tvā paśyet sukṛpaṇaṃ śatruḥ śrīmān kadā cana
05,132.031a asmadīyaiś ca śocadbhir nadadbhiś ca parair vṛtam
05,132.031c api tvāṃ nānupaśyeyaṃ dīnā dīnam avasthitam
05,132.032a uṣya sauvīrakanyābhiḥ ślāghasvārthair yathā purā
05,132.032c mā ca saindhavakanyānām avasan no vaśaṃ gamaḥ
05,132.033a yuvā rūpeṇa saṃpanno vidyayābhijanena ca
05,132.033c yas tvādṛśo vikurvīta yaśasvī lokaviśrutaḥ
05,132.033e voḍhavye dhury anaḍuvan manye maraṇam eva tat
05,132.034a yadi tvām anupaśyāmi parasya priyavādinam
05,132.034c pṛṣṭhato 'nuvrajantaṃ vā kā śāntir hṛdayasya me
05,132.035a nāsmiñ jātu kule jāto gacched yo 'nyasya pṛṣṭhataḥ
05,132.035c na tvaṃ parasyānudhuraṃ tāta jīvitum arhasi
05,132.036a ahaṃ hi kṣatrahṛdayaṃ veda yat pariśāśvatam
05,132.036c pūrvaiḥ pūrvataraiḥ proktaṃ paraiḥ paratarair api
05,132.036d*0506_01 śāśvataṃ cāvyayaṃ caiva prajāpativinirmitam
05,132.037a yo vai kaś cid ihājātaḥ kṣatriyaḥ kṣatradharmavit
05,132.037c bhayād vṛttisamīkṣo vā na named iha kasya cit
05,132.038a udyacched eva na named udyamo hy eva pauruṣam
05,132.038c apy aparvaṇi bhajyeta na named iha kasya cit
05,132.039a mātaṅgo matta iva ca parīyāt sumahāmanāḥ
05,132.039c brāhmaṇebhyo namen nityaṃ dharmāyaiva ca saṃjaya
05,132.040a niyacchann itarān varṇān vinighnan sarvaduṣkṛtaḥ
05,132.040c sasahāyo 'sahāyo vā yāvajjīvaṃ tathā bhavet
05,133.001 putra uvāca
05,133.001a kṛṣṇāyasasyeva ca te saṃhatya hṛdayaṃ kṛtam
05,133.001c mama mātas tv akaruṇe vairaprajñe hy amarṣaṇe
05,133.002a aho kṣatrasamācāro yatra mām aparaṃ yathā
05,133.002b*0507_01 niyojayasi yuddhāya paramāteva māṃ tathā
05,133.002c īdṛśaṃ vacanaṃ brūyād bhavatī putram ekajam
05,133.003a kiṃ nu te mām apaśyantyāḥ pṛthivyā api sarvayā
05,133.003c kim ābharaṇakṛtyaṃ te kiṃ bhogair jīvitena vā
05,133.003d*0508_01 mayi vā saṃgarahate priyaputre viśeṣataḥ
05,133.003d*0509_01 mohāt saṃgarhase mātaḥ priyaṃ putraṃ viśeṣataḥ
05,133.004 mātovāca
05,133.004a sarvārambhā hi viduṣāṃ tāta dharmārthakāraṇāt
05,133.004c tān evābhisamīkṣyāhaṃ saṃjaya tvām acūcudam
05,133.005a sa samīkṣyakramopeto mukhyaḥ kālo 'yam āgataḥ
05,133.005c asmiṃś ced āgate kāle kāryaṃ na pratipadyase
05,133.005e asaṃbhāvitarūpas tvaṃ sunṛśaṃsaṃ kariṣyasi
05,133.006a taṃ tvām ayaśasā spṛṣṭaṃ na brūyāṃ yadi saṃjaya
05,133.006b*0510_01 aham eva bhaveyaṃ te ripur atyantaro mahān
05,133.006c kharīvātsalyam āhus tan niḥsāmarthyam ahetukam
05,133.007a sadbhir vigarhitaṃ mārgaṃ tyaja mūrkhaniṣevitam
05,133.007c avidyā vai mahaty asti yām imāṃ saṃśritāḥ prajāḥ
05,133.008a tava syād yadi sadvṛttaṃ tena me tvaṃ priyo bhaveḥ
05,133.008c dharmārthaguṇayuktena netareṇa kathaṃ cana
05,133.008e daivamānuṣayuktena sadbhir ācaritena ca
05,133.009a yo hy evam avinītena ramate putranaptṛṇā
05,133.009c anutthānavatā cāpi moghaṃ tasya prajāphalam
05,133.009c*0511_01 **** **** durvinītena durdhiyā
05,133.009c*0511_02 ramate yas tu putreṇa
05,133.010a akurvanto hi karmāṇi kurvanto ninditāni ca
05,133.010c sukhaṃ naiveha nāmutra labhante puruṣādhamāḥ
05,133.011a yuddhāya kṣatriyaḥ sṛṣṭaḥ saṃjayeha jayāya ca
05,133.011c krūrāya karmaṇe nityaṃ prajānāṃ paripālane
05,133.011e jayan vā vadhyamāno vā prāpnotīndrasalokatām
05,133.012a na śakrabhavane puṇye divi tad vidyate sukham
05,133.012c yad amitrān vaśe kṛtvā kṣatriyaḥ sukham aśnute
05,133.013a manyunā dahyamānena puruṣeṇa manasvinā
05,133.013c nikṛteneha bahuśaḥ śatrūn pratijigīṣayā
05,133.014a ātmānaṃ vā parityajya śatrūn vā vinipātya vai
05,133.014b*0512_01 yat sukhaṃ prāpyate tena na tad anyatra vidyate
05,133.014b*0513_01 prāpyate neha śāntir hi nityam eva tu saṃjaya
05,133.014c ato 'nyena prakāreṇa śāntir asya kuto bhavet
05,133.015a iha prājño hi puruṣaḥ svalpam apriyam icchati
05,133.015c yasya svalpaṃ priyaṃ loke dhruvaṃ tasyālpam apriyam
05,133.016a priyābhāvāc ca puruṣo naiva prāpnoti śobhanam
05,133.016c dhruvaṃ cābhāvam abhyeti gatvā gaṅgeva sāgaram
05,133.017 putra uvāca
05,133.017a neyaṃ matis tvayā vācyā mātaḥ putre viśeṣataḥ
05,133.017c kāruṇyam evātra paśya bhūtveha jaḍamūkavat
05,133.018 mātovāca
05,133.018a ato me bhūyasī nandir yad evam anupaśyasi
05,133.018c codyaṃ māṃ codayasy etad bhṛśaṃ vai codayāmi te
05,133.019a atha tvāṃ pūjayiṣyāmi hatvā vai sarvasaindhavān
05,133.019c ahaṃ paśyāmi vijayaṃ kṛtsnaṃ bhāvinam eva te
05,133.020 putra uvāca
05,133.020a akośasyāsahāyasya kutaḥ svid vijayo mama
05,133.020c ity avasthāṃ viditvemām ātmanātmani dāruṇām
05,133.020e rājyād bhāvo nivṛtto me tridivād iva duṣkṛteḥ
05,133.021a īdṛśaṃ bhavatī kaṃ cid upāyam anupaśyati
05,133.021c tan me pariṇataprajñe samyak prabrūhi pṛcchate
05,133.021e kariṣyāmi hi tat sarvaṃ yathāvad anuśāsanam
05,133.022 mātovāca
05,133.022a putrātmā nāvamantavyaḥ pūrvābhir asamṛddhibhiḥ
05,133.022c abhūtvā hi bhavanty arthā bhūtvā naśyanti cāpare
05,133.023a amarṣeṇaiva cāpy arthā nārabdhavyāḥ subāliśaiḥ
05,133.023c sarveṣāṃ karmaṇāṃ tāta phale nityam anityatā
05,133.024a anityam iti jānanto na bhavanti bhavanti ca
05,133.024c atha ye naiva kurvanti naiva jātu bhavanti te
05,133.025a aikaguṇyam anīhāyām abhāvaḥ karmaṇāṃ phalam
05,133.025c atha dvaiguṇyam īhāyāṃ phalaṃ bhavati vā na vā
05,133.026a yasya prāg eva viditā sarvārthānām anityatā
05,133.026c nuded vṛddhisamṛddhī sa pratikūle nṛpātmaja
05,133.027a utthātavyaṃ jāgṛtavyaṃ yoktavyaṃ bhūtikarmasu
05,133.027c bhaviṣyatīty eva manaḥ kṛtvā satatam avyathaiḥ
05,133.027e maṅgalāni puraskṛtya brāhmaṇaiś ceśvaraiḥ saha
05,133.028a prājñasya nṛpater āśu vṛddhir bhavati putraka
05,133.028c abhivartati lakṣmīs taṃ prācīm iva divākaraḥ
05,133.029a nidarśanāny upāyāṃś ca bahūny uddharṣaṇāni ca
05,133.029c anudarśitarūpo 'si paśyāmi kuru pauruṣam
05,133.029e puruṣārtham abhipretaṃ samāhartum ihārhasi
05,133.030a kruddhāṃl lubdhān parikṣīṇān avakṣiptān vimānitān
05,133.030c spardhinaś caiva ye ke cit tān yukta upadhāraya
05,133.031a etena tvaṃ prakāreṇa mahato bhetsyase gaṇān
05,133.031c mahāvega ivoddhūto mātariśvā balāhakān
05,133.032a teṣām agrapradāyī syāḥ kalyotthāyī priyaṃvadaḥ
05,133.032c te tvāṃ priyaṃ kariṣyanti puro dhāsyanti ca dhruvam
05,133.033a yadaiva śatrur jānīyāt sapatnaṃ tyaktajīvitam
05,133.033c tadaivāsmād udvijate sarpād veśmagatād iva
05,133.034a taṃ viditvā parākrāntaṃ vaśe na kurute yadi
05,133.034c nirvādair nirvaded enam antatas tad bhaviṣyati
05,133.035a nirvādād āspadaṃ labdhvā dhanavṛddhir bhaviṣyati
05,133.035c dhanavantaṃ hi mitrāṇi bhajante cāśrayanti ca
05,133.036a skhalitārthaṃ punas tāta saṃtyajanty api bāndhavāḥ
05,133.036c apy asminn āśrayante ca jugupsanti ca tādṛśam
05,133.037a śatruṃ kṛtvā yaḥ sahāyaṃ viśvāsam upagacchati
05,133.037c ataḥ saṃbhāvyam evaitad yad rājyaṃ prāpnuyād iti
05,134.001 mātovāca
05,134.001a naiva rājñā daraḥ kāryo jātu kasyāṃ cid āpadi
05,134.001c atha ced api dīrṇaḥ syān naiva varteta dīrṇavat
05,134.002a dīrṇaṃ hi dṛṣṭvā rājānaṃ sarvam evānudīryate
05,134.002c rāṣṭraṃ balam amātyāś ca pṛthak kurvanti te matim
05,134.003a śatrūn eke prapadyante prajahaty apare punaḥ
05,134.003c anv eke prajihīrṣanti ye purastād vimānitāḥ
05,134.004a ya evātyantasuhṛdas ta enaṃ paryupāsate
05,134.004c aśaktayaḥ svastikāmā baddhavatsā iḍā iva
05,134.004e śocantam anuśocanti pratītān iva bāndhavān
05,134.005a api te pūjitāḥ pūrvam api te suhṛdo matāḥ
05,134.005c ye rāṣṭram abhimanyante rājño vyasanam īyuṣaḥ
05,134.005e mā dīdaras tvaṃ suhṛdo mā tvāṃ dīrṇaṃ prahāsiṣuḥ
05,134.006a prabhāvaṃ pauruṣaṃ buddhiṃ jijñāsantyā mayā tava
05,134.006c ullapantyā samāśvāsaṃ balavān iva durbalam
05,134.007a yady etat saṃvijānāsi yadi samyag bravīmy aham
05,134.007c kṛtvāsaumyam ivātmānaṃ jayāyottiṣṭha saṃjaya
05,134.008a asti naḥ kośanicayo mahān aviditas tava
05,134.008c tam ahaṃ veda nānyas tam upasaṃpādayāmi te
05,134.009a santi naikaśatā bhūyaḥ suhṛdas tava saṃjaya
05,134.009c sukhaduḥkhasahā vīra śatārhā anivartinaḥ
05,134.010a tādṛśā hi sahāyā vai puruṣasya bubhūṣataḥ
05,134.010c īṣad ujjihataḥ kiṃ cit sacivāḥ śatrukarśanāḥ
05,134.011 putra uvāca
05,134.011a kasya tv īdṛśakaṃ vākyaṃ śrutvāpi svalpacetasaḥ
05,134.011c tamo na vyapahanyeta sucitrārthapadākṣaram
05,134.012a udake dhūr iyaṃ dhāryā sartavyaṃ pravaṇe mayā
05,134.012c yasya me bhavatī netrī bhaviṣyad bhūtadarśinī
05,134.013a ahaṃ hi vacanaṃ tvattaḥ śuśrūṣur aparāparam
05,134.013c kiṃ cit kiṃ cit prativadaṃs tūṣṇīm āsaṃ muhur muhuḥ
05,134.014a atṛpyann amṛtasyeva kṛcchrāl labdhasya bāndhavāt
05,134.014c udyacchāmy eṣa śatrūṇāṃ niyamāya jayāya ca
05,134.015 kunty uvāca
05,134.015a sadaśva iva sa kṣiptaḥ praṇunno vākyasāyakaiḥ
05,134.015c tac cakāra tathā sarvaṃ yathāvad anuśāsanam
05,134.016a idam uddharṣaṇaṃ bhīmaṃ tejovardhanam uttamam
05,134.016c rājānaṃ śrāvayen mantrī sīdantaṃ śatrupīḍitam
05,134.017a jayo nāmetihāso 'yaṃ śrotavyo vijigīṣuṇā
05,134.017c mahīṃ vijayate kṣipraṃ śrutvā śatrūṃś ca mardati
05,134.018a idaṃ puṃsavanaṃ caiva vīrājananam eva ca
05,134.018c abhīkṣṇaṃ garbhiṇī śrutvā dhruvaṃ vīraṃ prajāyate
05,134.019a vidyāśūraṃ tapaḥśūraṃ damaśūraṃ tapasvinam
05,134.019c brāhmyā śriyā dīpyamānaṃ sādhuvādena saṃmatam
05,134.020a arciṣmantaṃ balopetaṃ mahābhāgaṃ mahāratham
05,134.020c dhṛṣṭavantam anādhṛṣyaṃ jetāram aparājitam
05,134.021a niyantāram asādhūnāṃ goptāraṃ dharmacāriṇām
05,134.021c tadarthaṃ kṣatriyā sūte vīraṃ satyaparākramam
05,134.021d*0514_01 iti śrutvā vaco mātuḥ saṃjayaḥ śatrubhiḥ saha
05,134.021d*0514_02 kṛtavān saṃyugaṃ kṛṣṇa jayaṃ ca prāptavān dhruvam
05,135.001 kunty uvāca
05,135.001a arjunaṃ keśava brūyās tvayi jāte sma sūtake
05,135.001c upopaviṣṭā nārībhir āśrame parivāritā
05,135.002a athāntarikṣe vāg āsīd divyarūpā manoramā
05,135.002c sahasrākṣasamaḥ kunti bhaviṣyaty eṣa te sutaḥ
05,135.003a eṣa jeṣyati saṃgrāme kurūn sarvān samāgatān
05,135.003c bhīmasenadvitīyaś ca lokam udvartayiṣyati
05,135.004a putras te pṛthivīṃ jetā yaśaś cāsya divaspṛśam
05,135.004c hatvā kurūn grāmajanye vāsudevasahāyavān
05,135.005a pitryam aṃśaṃ pranaṣṭaṃ ca punar apy uddhariṣyati
05,135.005c bhrātṛbhiḥ sahitaḥ śrīmāṃs trīn medhān āhariṣyati
05,135.005d*0515_01 tathā cares tvaṃ śvetāśva yathā vāg abhyabhāṣata
05,135.006a taṃ satyasaṃdhaṃ bībhatsuṃ savyasācinam acyuta
05,135.006c yathāham evaṃ jānāmi balavantaṃ durāsadam
05,135.006e tathā tad astu dāśārha yathā vāg abhyabhāṣata
05,135.007a dharmaś ced asti vārṣṇeya tathā satyaṃ bhaviṣyati
05,135.007c tvaṃ cāpi tat tathā kṛṣṇa sarvaṃ saṃpādayiṣyasi
05,135.008a nāhaṃ tad abhyasūyāmi yathā vāg abhyabhāṣata
05,135.008c namo dharmāya mahate dharmo dhārayati prajāḥ
05,135.009a etad dhanaṃjayo vācyo nityodyukto vṛkodaraḥ
05,135.009c yadarthaṃ kṣatriyā sūte tasya kālo 'yam āgataḥ
05,135.009e na hi vairaṃ samāsādya sīdanti puruṣarṣabhāḥ
05,135.010a viditā te sadā buddhir bhīmasya na sa śāmyati
05,135.010c yāvadantaṃ na kurute śatrūṇāṃ śatrukarśanaḥ
05,135.010d*0516_01 tāvad eva mahābāhur niśāsu na sukhaṃ labhet
05,135.011a sarvadharmaviśeṣajñāṃ snuṣāṃ pāṇḍor mahātmanaḥ
05,135.011c brūyā mādhava kalyāṇīṃ kṛṣṇāṃ kṛṣṇa yaśasvinīm
05,135.012a yuktam etan mahābhāge kule jāte yaśasvini
05,135.012c yan me putreṣu sarveṣu yathāvat tvam avartithāḥ
05,135.013a mādrīputrau ca vaktavyau kṣatradharmaratāv ubhau
05,135.013b*0517_01 vikramādhigatā hy arthāḥ kṣatradharmaratāv ubhau
05,135.013c vikrameṇārjitān bhogān vṛṇītaṃ jīvitād api
05,135.014a vikramādhigatā hy arthāḥ kṣatradharmeṇa jīvataḥ
05,135.014c mano manuṣyasya sadā prīṇanti puruṣottama
05,135.015a yac ca vaḥ prekṣamāṇānāṃ sarvadharmopacāyinī
05,135.015c pāñcālī paruṣāṇy uktā ko nu tat kṣantum arhati
05,135.016a na rājyaharaṇaṃ duḥkhaṃ dyūte cāpi parājayaḥ
05,135.016c pravrājanaṃ sutānāṃ vā na me tad duḥkhakāraṇam
05,135.016d*0518_01 sarvadharmaviśeṣajñāṃ kule jātāṃ yaśasvinīm
05,135.017a yat tu sā bṛhatī śyāmā sabhāyāṃ rudatī tadā
05,135.017c aśrauṣīt paruṣā vācas tan me duḥkhataraṃ matam
05,135.018a strīdharmiṇī varārohā kṣatradharmaratā sadā
05,135.018c nādhyagacchat tadā nāthaṃ kṛṣṇā nāthavatī satī
05,135.019a taṃ vai brūhi mahābāho sarvaśastrabhṛtāṃ varam
05,135.019c arjunaṃ puruṣavyāghraṃ draupadyāḥ padavīṃ cara
05,135.020a viditau hi tavātyantaṃ kruddhāv iva yamāntakau
05,135.020c bhīmārjunau nayetāṃ hi devān api parāṃ gatim
05,135.021a tayoś caitad avajñānaṃ yat sā kṛṣṇā sabhāgatā
05,135.021c duḥśāsanaś ca yad bhīmaṃ kaṭukāny abhyabhāṣata
05,135.021e paśyatāṃ kuruvīrāṇāṃ tac ca saṃsmārayeḥ punaḥ
05,135.022a pāṇḍavān kuśalaṃ pṛccheḥ saputrān kṛṣṇayā saha
05,135.022c māṃ ca kuśalinīṃ brūyās teṣu bhūyo janārdana
05,135.022e ariṣṭaṃ gaccha panthānaṃ putrān me paripālaya
05,135.023 vaiśaṃpāyana uvāca
05,135.023a abhivādyātha tāṃ kṛṣṇaḥ kṛtvā cābhipradakṣiṇam
05,135.023c niścakrāma mahābāhuḥ siṃhakhelagatis tataḥ
05,135.024a tato visarjayām āsa bhīṣmādīn kurupuṃgavān
05,135.024c āropya ca rathe karṇaṃ prāyāt sātyakinā saha
05,135.025a tataḥ prayāte dāśārhe kuravaḥ saṃgatā mithaḥ
05,135.025c jajalpur mahad āścaryaṃ keśave paramādbhutam
05,135.026a pramūḍhā pṛthivī sarvā mṛtyupāśasitā kṛtā
05,135.026c duryodhanasya bāliśyān naitad astīti cābruvan
05,135.027a tato niryāya nagarāt prayayau puruṣottamaḥ
05,135.027c mantrayām āsa ca tadā karṇena suciraṃ saha
05,135.028a visarjayitvā rādheyaṃ sarvayādavanandanaḥ
05,135.028b*0519_01 aśvatthāmānam āhūya mantrayitvā punaḥ punaḥ
05,135.028c tato javena mahatā tūrṇam aśvān acodayat
05,135.029a te pibanta ivākāśaṃ dārukeṇa pracoditāḥ
05,135.029c hayā jagmur mahāvegā manomārutaraṃhasaḥ
05,135.030a te vyatītya tam adhvānaṃ kṣipraṃ śyenā ivāśugāḥ
05,135.030c uccaiḥ sūryam upaplavyaṃ śārṅgadhanvānam āvahan
05,136.001 vaiśaṃpāyana uvāca
05,136.001a kuntyās tu vacanaṃ śrutvā bhīṣmadroṇau mahārathau
05,136.001c duryodhanam idaṃ vākyam ūcatuḥ śāsanātigam
05,136.002a śrutaṃ te puruṣavyāghra kuntyāḥ kṛṣṇasya saṃnidhau
05,136.002c vākyam arthavad avyagram uktaṃ dharmyam anuttamam
05,136.003a tat kariṣyanti kaunteyā vāsudevasya saṃmatam
05,136.003c na hi te jātu śāmyerann ṛte rājyena kaurava
05,136.004a kleśitā hi tvayā pārthā dharmapāśasitās tadā
05,136.004c sabhāyāṃ draupadī caiva taiś ca tan marṣitaṃ tava
05,136.005a kṛtāstraṃ hy arjunaṃ prāpya bhīmaṃ ca kṛtaniśramam
05,136.005c gāṇḍīvaṃ ceṣudhī caiva rathaṃ ca dhvajam eva ca
05,136.005d*0520_01 nakulaṃ sahadevaṃ ca balavīryasamanvitau
05,136.005e sahāyaṃ vāsudevaṃ ca na kṣaṃsyati yudhiṣṭhiraḥ
05,136.006a pratyakṣaṃ te mahābāho yathā pārthena dhīmatā
05,136.006c virāṭanagare pūrvaṃ sarve sma yudhi nirjitāḥ
05,136.007a dānavān ghorakarmāṇo nivātakavacān yudhi
05,136.007c raudram astraṃ samādhāya dagdhavān astravahninā
05,136.008a karṇaprabhṛtayaś ceme tvaṃ cāpi kavacī rathī
05,136.008c mokṣitā ghoṣayātrāyāṃ paryāptaṃ tan nidarśanam
05,136.009a praśāmya bharataśreṣṭha bhrātṛbhiḥ saha pāṇḍavaiḥ
05,136.009c rakṣemāṃ pṛthivīṃ sarvāṃ mṛtyor daṃṣṭrāntaraṃ gatām
05,136.010a jyeṣṭho bhrātā dharmaśīlo vatsalaḥ ślakṣṇavāk śuciḥ
05,136.010c taṃ gaccha puruṣavyāghraṃ vyapanīyeha kilbiṣam
05,136.011a dṛṣṭaś cet tvaṃ pāṇḍavena vyapanītaśarāsanaḥ
05,136.011c prasannabhrukuṭiḥ śrīmān kṛtā śāntiḥ kulasya naḥ
05,136.012a tam abhyetya sahāmātyaḥ pariṣvajya nṛpātmajam
05,136.012c abhivādaya rājānaṃ yathāpūrvam ariṃdama
05,136.013a abhivādayamānaṃ tvāṃ pāṇibhyāṃ bhīmapūrvajaḥ
05,136.013c pratigṛhṇātu sauhārdāt kuntīputro yudhiṣṭhiraḥ
05,136.014a siṃhaskandhorubāhus tvāṃ vṛttāyatamahābhujaḥ
05,136.014c pariṣvajatu bāhubhyāṃ bhīmaḥ praharatāṃ varaḥ
05,136.015a siṃhagrīvo guḍākeśas tatas tvāṃ puṣkarekṣaṇaḥ
05,136.015c abhivādayatāṃ pārthaḥ kuntīputro dhanaṃjayaḥ
05,136.016a āśvineyau naravyāghrau rūpeṇāpratimau bhuvi
05,136.016c tau ca tvāṃ guruvat premṇā pūjayā pratyudīyatām
05,136.017a muñcantv ānandajāśrūṇi dāśārhapramukhā nṛpāḥ
05,136.017c saṃgaccha bhrātṛbhiḥ sārdhaṃ mānaṃ saṃtyajya pārthiva
05,136.018a praśādhi pṛthivīṃ kṛtsnāṃ tatas taṃ bhrātṛbhiḥ saha
05,136.018c samāliṅgya ca harṣeṇa nṛpā yāntu parasparam
05,136.019a alaṃ yuddhena rājendra suhṛdāṃ śṛṇu kāraṇam
05,136.019c dhruvaṃ vināśo yuddhe hi kṣatriyāṇāṃ pradṛśyate
05,136.020a jyotīṃṣi pratikūlāni dāruṇā mṛgapakṣiṇaḥ
05,136.020c utpātā vividhā vīra dṛśyante kṣatranāśanāḥ
05,136.021a viśeṣata ihāsmākaṃ nimittāni vināśane
05,136.021c ulkābhir hi pradīptābhir vadhyate pṛtanā tava
05,136.022a vāhanāny aprahṛṣṭāni rudantīva viśāṃ pate
05,136.022c gṛdhrās te paryupāsante sainyāni ca samantataḥ
05,136.023a nagaraṃ na yathāpūrvaṃ tathā rājaniveśanam
05,136.023c śivāś cāśivanirghoṣā dīptāṃ sevanti vai diśam
05,136.024a kuru vākyaṃ pitur mātur asmākaṃ ca hitaiṣiṇām
05,136.024c tvayy āyatto mahābāho śamo vyāyāma eva ca
05,136.025a na cet kariṣyasi vacaḥ suhṛdām arikarśana
05,136.025c tapsyase vāhinīṃ dṛṣṭvā pārthabāṇaprapīḍitām
05,136.026a bhīmasya ca mahānādaṃ nadataḥ śuṣmiṇo raṇe
05,136.026c śrutvā smartāsi me vākyaṃ gāṇḍīvasya ca nisvanam
05,136.026e yady etad apasavyaṃ te bhaviṣyati vaco mama
05,137.001 vaiśaṃpāyana uvāca
05,137.001a evam uktas tu vimanās tiryagdṛṣṭir adhomukhaḥ
05,137.001c saṃhatya ca bhruvor madhyaṃ na kiṃ cid vyājahāra ha
05,137.002a taṃ vai vimanasaṃ dṛṣṭvā saṃprekṣyānyonyam antikāt
05,137.002c punar evottaraṃ vākyam uktavantau nararṣabhau
05,137.003 bhīṣma uvāca
05,137.003a śuśrūṣum anasūyaṃ ca brahmaṇyaṃ satyasaṃgaram
05,137.003c pratiyotsyāmahe pārtham ato duḥkhataraṃ nu kim
05,137.004 droṇa uvāca
05,137.004a aśvatthāmni yathā putre bhūyo mama dhanaṃjaye
05,137.004c bahumānaḥ paro rājan saṃnatiś ca kapidhvaje
05,137.005a taṃ cet putrāt priyataraṃ pratiyotsye dhanaṃjayam
05,137.005c kṣatradharmam anuṣṭhāya dhig astu kṣatrajīvikām
05,137.006a yasya loke samo nāsti kaś cid anyo dhanurdharaḥ
05,137.006c matprasādāt sa bībhatsuḥ śreyān anyair dhanurdharaiḥ
05,137.007a mitradhrug duṣṭabhāvaś ca nāstiko 'thānṛjuḥ śaṭhaḥ
05,137.007c na satsu labhate pūjāṃ yajñe mūrkha ivāgataḥ
05,137.008a vāryamāṇo 'pi pāpebhyaḥ pāpātmā pāpam icchati
05,137.008c codyamāno 'pi pāpena śubhātmā śubham icchati
05,137.009a mithyopacaritā hy ete vartamānā hy anu priye
05,137.009c ahitatvāya kalpante doṣā bharatasattama
05,137.010a tvam uktaḥ kuruvṛddhena mayā ca vidureṇa ca
05,137.010c vāsudevena ca tathā śreyo naivābhipadyase
05,137.011a asti me balam ity eva sahasā tvaṃ titīrṣasi
05,137.011c sagrāhanakramakaraṃ gaṅgāvegam ivoṣṇage
05,137.012a vāsa eva yathā hi tvaṃ prāvṛṇvāno 'dya manyase
05,137.012c srajaṃ tyaktām iva prāpya lobhād yaudhiṣṭhirīṃ śriyam
05,137.013a draupadīsahitaṃ pārthaṃ sāyudhair bhrātṛbhir vṛtam
05,137.013c vanastham api rājyasthaḥ pāṇḍavaṃ ko 'tijīvati
05,137.014a nideśe yasya rājānaḥ sarve tiṣṭhanti kiṃkarāḥ
05,137.014c tam ailavilam āsādya dharmarājo vyarājata
05,137.015a kuberasadanaṃ prāpya tato ratnāny avāpya ca
05,137.015c sphītam ākramya te rāṣṭraṃ rājyam icchanti pāṇḍavāḥ
05,137.016a dattaṃ hutam adhītaṃ ca brāhmaṇās tarpitā dhanaiḥ
05,137.016c āvayor gatam āyuś ca kṛtakṛtyau ca viddhi nau
05,137.017a tvaṃ tu hitvā sukhaṃ rājyaṃ mitrāṇi ca dhanāni ca
05,137.017c vigrahaṃ pāṇḍavaiḥ kṛtvā mahad vyasanam āpsyasi
05,137.018a draupadī yasya cāśāste vijayaṃ satyavādinī
05,137.018c tapoghoravratā devī na tvaṃ jeṣyasi pāṇḍavam
05,137.019a mantrī janārdano yasya bhrātā yasya dhanaṃjayaḥ
05,137.019c sarvaśastrabhṛtāṃ śreṣṭhaṃ kathaṃ jeṣyasi pāṇḍavam
05,137.020a sahāyā brāhmaṇā yasya dhṛtimanto jitendriyāḥ
05,137.020c tam ugratapasaṃ vīraṃ kathaṃ jeṣyasi pāṇḍavam
05,137.021a punar uktaṃ ca vakṣyāmi yat kāryaṃ bhūtim icchatā
05,137.021c suhṛdā majjamāneṣu suhṛtsu vyasanārṇave
05,137.022a alaṃ yuddhena tair vīraiḥ śāmya tvaṃ kuruvṛddhaye
05,137.022c mā gamaḥ sasutāmātyaḥ sabalaś ca parābhavam
05,138.001 dhṛtarāṣṭra uvāca
05,138.001a rājaputraiḥ parivṛtas tathāmātyaiś ca saṃjaya
05,138.001c upāropya rathe karṇaṃ niryāto madhusūdanaḥ
05,138.002a kim abravīd rathopasthe rādheyaṃ paravīrahā
05,138.002c kāni sāntvāni govindaḥ sūtaputre prayuktavān
05,138.003a oghameghasvanaḥ kāle yat kṛṣṇaḥ karṇam abravīt
05,138.003c mṛdu vā yadi vā tīkṣṇaṃ tan mamācakṣva saṃjaya
05,138.004 saṃjaya uvāca
05,138.004a ānupūrvyeṇa vākyāni ślakṣṇāni ca mṛdūni ca
05,138.004c priyāṇi dharmayuktāni satyāni ca hitāni ca
05,138.005a hṛdayagrahaṇīyāni rādheyaṃ madhusūdanaḥ
05,138.005c yāny abravīd ameyātmā tāni me śṛṇu bhārata
05,138.006 vāsudeva uvāca
05,138.006a upāsitās te rādheya brāhmaṇā vedapāragāḥ
05,138.006c tattvārthaṃ paripṛṣṭāś ca niyatenānasūyayā
05,138.007a tvam eva karṇa jānāsi vedavādān sanātanān
05,138.007c tvaṃ hy eva dharmaśāstreṣu sūkṣmeṣu pariniṣṭhitaḥ
05,138.008a kānīnaś ca sahoḍhaś ca kanyāyāṃ yaś ca jāyate
05,138.008c voḍhāraṃ pitaraṃ tasya prāhuḥ śāstravido janāḥ
05,138.009a so 'si karṇa tathā jātaḥ pāṇḍoḥ putro 'si dharmataḥ
05,138.009c nigrahād dharmaśāstrāṇām ehi rājā bhaviṣyasi
05,138.010a pitṛpakṣe hi te pārthā mātṛpakṣe ca vṛṣṇayaḥ
05,138.010c dvau pakṣāv abhijānīhi tvam etau puruṣarṣabha
05,138.011a mayā sārdham ito yātam adya tvāṃ tāta pāṇḍavāḥ
05,138.011c abhijānantu kaunteyaṃ pūrvajātaṃ yudhiṣṭhirāt
05,138.012a pādau tava grahīṣyanti bhrātaraḥ pañca pāṇḍavāḥ
05,138.012c draupadeyās tathā pañca saubhadraś cāparājitaḥ
05,138.013a rājāno rājaputrāś ca pāṇḍavārthe samāgatāḥ
05,138.013c pādau tava grahīṣyanti sarve cāndhakavṛṣṇayaḥ
05,138.014a hiraṇmayāṃś ca te kumbhān rājatān pārthivāṃs tathā
05,138.014c oṣadhyaḥ sarvabījāni sarvaratnāni vīrudhaḥ
05,138.015a rājanyā rājakanyāś cāpy ānayantv abhiṣecanam
05,138.015c ṣaṣṭhe ca tvāṃ tathā kāle draupady upagamiṣyati
05,138.015d*0521_01 agniṃ juhotu vai dhaumyaḥ saṃśitātmā dvijottamaḥ
05,138.016a adya tvām abhiṣiñcantu cāturvaidyā dvijātayaḥ
05,138.016c purohitaḥ pāṇḍavānāṃ vyāghracarmaṇy avasthitam
05,138.017a tathaiva bhrātaraḥ pañca pāṇḍavāḥ puruṣarṣabhāḥ
05,138.017c draupadeyās tathā pañca pāñcālāś cedayas tathā
05,138.018a ahaṃ ca tvābhiṣekṣyāmi rājānaṃ pṛthivīpatim
05,138.018c yuvarājo 'stu te rājā kuntīputro yudhiṣṭhiraḥ
05,138.019a gṛhītvā vyajanaṃ śvetaṃ dharmātmā saṃśitavrataḥ
05,138.019c upānvārohatu rathaṃ kuntīputro yudhiṣṭhiraḥ
05,138.020a chatraṃ ca te mahac chvetaṃ bhīmaseno mahābalaḥ
05,138.020c abhiṣiktasya kaunteya kaunteyo dhārayiṣyati
05,138.021a kiṅkiṇīśatanirghoṣaṃ vaiyāghraparivāraṇam
05,138.021c rathaṃ śvetahayair yuktam arjuno vāhayiṣyati
05,138.022a abhimanyuś ca te nityaṃ pratyāsanno bhaviṣyati
05,138.022c nakulaḥ sahadevaś ca draupadeyāś ca pañca ye
05,138.023a pāñcālās tvānuyāsyanti śikhaṇḍī ca mahārathaḥ
05,138.023c ahaṃ ca tvānuyāsyāmi sarve cāndhakavṛṣṇayaḥ
05,138.023e dāśārhāḥ parivārās te dāśārṇāś ca viśāṃ pate
05,138.024a bhuṅkṣva rājyaṃ mahābāho bhrātṛbhiḥ saha pāṇḍavaiḥ
05,138.024b*0522_01 āroha tu rathaṃ pārthair bhrātṛbhiḥ saha pāṇḍavaiḥ
05,138.024c japair homaiś ca saṃyukto maṅgalaiś ca pṛthagvidhaiḥ
05,138.025a purogamāś ca te santu draviḍāḥ saha kuntalaiḥ
05,138.025c āndhrās tālacarāś caiva cūcupā veṇupās tathā
05,138.026a stuvantu tvādya bahuśaḥ stutibhiḥ sūtamāgadhāḥ
05,138.026c vijayaṃ vasuṣeṇasya ghoṣayantu ca pāṇḍavāḥ
05,138.027a sa tvaṃ parivṛtaḥ pārthair nakṣatrair iva candramāḥ
05,138.027c praśādhi rājyaṃ kaunteya kuntīṃ ca pratinandaya
05,138.028a mitrāṇi te prahṛṣyantu vyathantu ripavas tathā
05,138.028c saubhrātraṃ caiva te 'dyāstu bhrātṛbhiḥ saha pāṇḍavaiḥ
05,139.001 karṇa uvāca
05,139.001a asaṃśayaṃ sauhṛdān me praṇayāc cāttha keśava
05,139.001c sakhyena caiva vārṣṇeya śreyaskāmatayaiva ca
05,139.002a sarvaṃ caivābhijānāmi pāṇḍoḥ putro 'smi dharmataḥ
05,139.002c nigrahād dharmaśāstrāṇāṃ yathā tvaṃ kṛṣṇa manyase
05,139.003a kanyā garbhaṃ samādhatta bhāskarān māṃ janārdana
05,139.003c ādityavacanāc caiva jātaṃ māṃ sā vyasarjayat
05,139.004a so 'smi kṛṣṇa tathā jātaḥ pāṇḍoḥ putro 'smi dharmataḥ
05,139.004c kuntyā tv aham apākīrṇo yathā na kuśalaṃ tathā
05,139.005a sūto hi mām adhiratho dṛṣṭvaiva anayad gṛhān
05,139.005c rādhāyāś caiva māṃ prādāt sauhārdān madhusūdana
05,139.006a matsnehāc caiva rādhāyāḥ sadyaḥ kṣīram avātarat
05,139.006c sā me mūtraṃ purīṣaṃ ca pratijagrāha mādhava
05,139.007a tasyāḥ piṇḍavyapanayaṃ kuryād asmadvidhaḥ katham
05,139.007c dharmavid dharmaśāstrāṇāṃ śravaṇe satataṃ rataḥ
05,139.008a tathā mām abhijānāti sūtaś cādhirathaḥ sutam
05,139.008c pitaraṃ cābhijānāmi tam ahaṃ sauhṛdāt sadā
05,139.009a sa hi me jātakarmādi kārayām āsa mādhava
05,139.009c śāstradṛṣṭena vidhinā putraprītyā janārdana
05,139.010a nāma me vasuṣeṇeti kārayām āsa vai dvijaiḥ
05,139.010c bhāryāś coḍhā mama prāpte yauvane tena keśava
05,139.011a tāsu putrāś ca pautrāś ca mama jātā janārdana
05,139.011c tāsu me hṛdayaṃ kṛṣṇa saṃjātaṃ kāmabandhanam
05,139.012a na pṛthivyā sakalayā na suvarṇasya rāśibhiḥ
05,139.012c harṣād bhayād vā govinda anṛtaṃ vaktum utsahe
05,139.013a dhṛtarāṣṭrakule kṛṣṇa duryodhanasamāśrayāt
05,139.013c mayā trayodaśa samā bhuktaṃ rājyam akaṇṭakam
05,139.014a iṣṭaṃ ca bahubhir yajñaiḥ saha sūtair mayāsakṛt
05,139.014c āvāhāś ca vivāhāś ca saha sūtaiḥ kṛtā mayā
05,139.015a māṃ ca kṛṣṇa samāśritya kṛtaḥ śastrasamudyamaḥ
05,139.015c duryodhanena vārṣṇeya vigrahaś cāpi pāṇḍavaiḥ
05,139.016a tasmād raṇe dvairathe māṃ pratyudyātāram acyuta
05,139.016c vṛtavān paramaṃ hṛṣṭaḥ pratīpaṃ savyasācinaḥ
05,139.017a vadhād bandhād bhayād vāpi lobhād vāpi janārdana
05,139.017c anṛtaṃ notsahe kartuṃ dhārtarāṣṭrasya dhīmataḥ
05,139.018a yadi hy adya na gaccheyaṃ dvairathaṃ savyasācinā
05,139.018c akīrtiḥ syād dhṛṣīkeśa mama pārthasya cobhayoḥ
05,139.019a asaṃśayaṃ hitārthāya brūyās tvaṃ madhusūdana
05,139.019c sarvaṃ ca pāṇḍavāḥ kuryus tvadvaśitvān na saṃśayaḥ
05,139.020a mantrasya niyamaṃ kuryās tvam atra puruṣottama
05,139.020c etad atra hitaṃ manye sarvayādavanandana
05,139.021a yadi jānāti māṃ rājā dharmātmā saṃśitavrataḥ
05,139.021c kuntyāḥ prathamajaṃ putraṃ na sa rājyaṃ grahīṣyati
05,139.022a prāpya cāpi mahad rājyaṃ tad ahaṃ madhusūdana
05,139.022c sphītaṃ duryodhanāyaiva saṃpradadyām ariṃdama
05,139.023a sa eva rājā dharmātmā śāśvato 'stu yudhiṣṭhiraḥ
05,139.023c netā yasya hṛṣīkeśo yoddhā yasya dhanaṃjayaḥ
05,139.024a pṛthivī tasya rāṣṭraṃ ca yasya bhīmo mahārathaḥ
05,139.024c nakulaḥ sahadevaś ca draupadeyāś ca mādhava
05,139.024d*0523_01 dhṛṣṭadyumnaś ca pāñcālyaḥ sātyakiś ca mahārathaḥ
05,139.025a uttamaujā yudhāmanyuḥ satyadharmā ca somakiḥ
05,139.025c caidyaś ca cekitānaś ca śikhaṇḍī cāparājitaḥ
05,139.026a indragopakavarṇāś ca kekayā bhrātaras tathā
05,139.026c indrāyudhasavarṇaś ca kuntibhojo mahārathaḥ
05,139.027a mātulo bhīmasenasya senajic ca mahārathaḥ
05,139.027c śaṅkhaḥ putro virāṭasya nidhis tvaṃ ca janārdana
05,139.028a mahān ayaṃ kṛṣṇa kṛtaḥ kṣatrasya samudānayaḥ
05,139.028c rājyaṃ prāptam idaṃ dīptaṃ prathitaṃ sarvarājasu
05,139.029a dhārtarāṣṭrasya vārṣṇeya śastrayajño bhaviṣyati
05,139.029c asya yajñasya vettā tvaṃ bhaviṣyasi janārdana
05,139.029e ādhvaryavaṃ ca te kṛṣṇa kratāv asmin bhaviṣyati
05,139.030a hotā caivātra bībhatsuḥ saṃnaddhaḥ sa kapidhvajaḥ
05,139.030c gāṇḍīvaṃ sruk tathājyaṃ ca vīryaṃ puṃsāṃ bhaviṣyati
05,139.031a aindraṃ pāśupataṃ brāhmaṃ sthūṇākarṇaṃ ca mādhava
05,139.031c mantrās tatra bhaviṣyanti prayuktāḥ savyasācinā
05,139.032a anuyātaś ca pitaram adhiko vā parākrame
05,139.032c grāvastotraṃ sa saubhadraḥ samyak tatra kariṣyati
05,139.033a udgātātra punar bhīmaḥ prastotā sumahābalaḥ
05,139.033c vinadan sa naravyāghro nāgānīkāntakṛd raṇe
05,139.034a sa caiva tatra dharmātmā śaśvad rājā yudhiṣṭhiraḥ
05,139.034c japair homaiś ca saṃyukto brahmatvaṃ kārayiṣyati
05,139.035a śaṅkhaśabdāḥ samurajā bheryaś ca madhusūdana
05,139.035c utkṛṣṭasiṃhanādāś ca subrahmaṇyo bhaviṣyati
05,139.036a nakulaḥ sahadevaś ca mādrīputrau yaśasvinau
05,139.036c śāmitraṃ tau mahāvīryau samyak tatra kariṣyataḥ
05,139.036d*0524_01 rathadhvajāś ca kalpante yūpāś ca vitate kratau
05,139.036d*0525_01 maitrāvaruṇa āgnīdhrau mahāvīryau bhaviṣyataḥ
05,139.037a kalmāṣadaṇḍā govinda vimalā rathaśaktayaḥ
05,139.037c yūpāḥ samupakalpantām asmin yajñe janārdana
05,139.038a karṇinālīkanārācā vatsadantopabṛṃhaṇāḥ
05,139.038c tomarāḥ somakalaśāḥ pavitrāṇi dhanūṃṣi ca
05,139.039a asayo 'tra kapālāni puroḍāśāḥ śirāṃsi ca
05,139.039c havis tu rudhiraṃ kṛṣṇa asmin yajñe bhaviṣyati
05,139.040a idhmāḥ paridhayaś caiva śaktyo 'tha vimalā gadāḥ
05,139.040c sadasyā droṇaśiṣyāś ca kṛpasya ca śaradvataḥ
05,139.041a iṣavo 'tra paristomā muktā gāṇḍīvadhanvanā
05,139.041c mahārathaprayuktāś ca droṇadrauṇipracoditāḥ
05,139.042a prātiprasthānikaṃ karma sātyakiḥ sa kariṣyati
05,139.042c dīkṣito dhārtarāṣṭro 'tra patnī cāsya mahācamūḥ
05,139.043a ghaṭotkaco 'tra śāmitraṃ kariṣyati mahābalaḥ
05,139.043c atirātre mahābāho vitate yajñakarmaṇi
05,139.044a dakṣiṇā tv asya yajñasya dhṛṣṭadyumnaḥ pratāpavān
05,139.044c vaitāne karmaṇi tate jāto yaḥ kṛṣṇa pāvakāt
05,139.045a yad abruvam ahaṃ kṛṣṇa kaṭukāni sma pāṇḍavān
05,139.045c priyārthaṃ dhārtarāṣṭrasya tena tapye 'dya karmaṇā
05,139.046a yadā drakṣyasi māṃ kṛṣṇa nihataṃ savyasācinā
05,139.046c punaś citis tadā cāsya yajñasyātha bhaviṣyati
05,139.047a duḥśāsanasya rudhiraṃ yadā pāsyati pāṇḍavaḥ
05,139.047c ānardaṃ nardataḥ samyak tadā sutyaṃ bhaviṣyati
05,139.048a yadā droṇaṃ ca bhīṣmaṃ ca pāñcālyau pātayiṣyataḥ
05,139.048c tadā yajñāvasānaṃ tad bhaviṣyati janārdana
05,139.049a duryodhanaṃ yadā hantā bhīmaseno mahābalaḥ
05,139.049c tadā samāpsyate yajño dhārtarāṣṭrasya mādhava
05,139.050a snuṣāś ca prasnuṣāś caiva dhṛtarāṣṭrasya saṃgatāḥ
05,139.050c hateśvarā hatasutā hatanāthāś ca keśava
05,139.051a gāndhāryā saha rodantyaḥ śvagṛdhrakurarākule
05,139.051c sa yajñe 'sminn avabhṛtho bhaviṣyati janārdana
05,139.052a vidyāvṛddhā vayovṛddhāḥ kṣatriyāḥ kṣatriyarṣabha
05,139.052c vṛthāmṛtyuṃ na kurvīraṃs tvatkṛte madhusūdana
05,139.053a śastreṇa nidhanaṃ gacchet samṛddhaṃ kṣatramaṇḍalam
05,139.053c kurukṣetre puṇyatame trailokyasyāpi keśava
05,139.054a tad atra puṇḍarīkākṣa vidhatsva yad abhīpsitam
05,139.054c yathā kārtsnyena vārṣṇeya kṣatraṃ svargam avāpnuyāt
05,139.055a yāvat sthāsyanti girayaḥ saritaś ca janārdana
05,139.055c tāvat kīrtibhavaḥ śabdaḥ śāśvato 'yaṃ bhaviṣyati
05,139.056a brāhmaṇāḥ kathayiṣyanti mahābhāratam āhavam
05,139.056c samāgameṣu vārṣṇeya kṣatriyāṇāṃ yaśodharam
05,139.056d*0526_01 teṣām āyuś ca putrāś ca dhanaṃ caiva bhaviṣyati
05,139.056d*0526_02 śṛṇvatāṃ cāpi martyānāṃ svargasthānaṃ bhaviṣyati
05,139.057a samupānaya kaunteyaṃ yuddhāya mama keśava
05,139.057c mantrasaṃvaraṇaṃ kurvan nityam eva paraṃtapa
05,140.001 saṃjaya uvāca
05,140.001a karṇasya vacanaṃ śrutvā keśavaḥ paravīrahā
05,140.001c uvāca prahasan vākyaṃ smitapūrvam idaṃ tadā
05,140.002a api tvāṃ na tapet karṇa rājyalābhopapādanā
05,140.002c mayā dattāṃ hi pṛthivīṃ na praśāsitum icchasi
05,140.003a dhruvo jayaḥ pāṇḍavānām itīdaṃ; na saṃśayaḥ kaś cana vidyate 'tra
05,140.003c jayadhvajo dṛśyate pāṇḍavasya; samucchrito vānararāja ugraḥ
05,140.004a divyā māyā vihitā bhauvanena; samucchritā indraketuprakāśā
05,140.004c divyāni bhūtāni bhayāvahāni; dṛśyanti caivātra bhayānakāni
05,140.005a na sajjate śailavanaspatibhya; ūrdhvaṃ tiryag yojanamātrarūpaḥ
05,140.005c śrīmān dhvajaḥ karṇa dhanaṃjayasya; samucchritaḥ pāvakatulyarūpaḥ
05,140.006a yadā drakṣyasi saṃgrāme śvetāśvaṃ kṛṣṇasārathim
05,140.006c aindram astraṃ vikurvāṇam ubhe caivāgnimārute
05,140.007a gāṇḍīvasya ca nirghoṣaṃ visphūrjitam ivāśaneḥ
05,140.007c na tadā bhavitā tretā na kṛtaṃ dvāparaṃ na ca
05,140.008a yadā drakṣyasi saṃgrāme kuntīputraṃ yudhiṣṭhiram
05,140.008c japahomasamāyuktaṃ svāṃ rakṣantaṃ mahācamūm
05,140.009a ādityam iva durdharṣaṃ tapantaṃ śatruvāhinīm
05,140.009c na tadā bhavitā tretā na kṛtaṃ dvāparaṃ na ca
05,140.010a yadā drakṣyasi saṃgrāme bhīmasenaṃ mahābalam
05,140.010c duḥśāsanasya rudhiraṃ pītvā nṛtyantam āhave
05,140.011a prabhinnam iva mātaṅgaṃ pratidviradaghātinam
05,140.011c na tadā bhavitā tretā na kṛtaṃ dvāparaṃ na ca
05,140.011d*0527_01 na yāty aśūnya eko 'pi na ca śūnyaṃ pratiṣṭhitam
05,140.011d*0527_02 na lokapālās tiṣṭhanti na ca te dviguṇāḥ smṛtāḥ
05,140.011d*0527_03 naiva sapta tathānye vai nava saṃkhyā na vidyate
05,140.011d*0527_04 etadvādvapadaṃ tatra bhaviṣyati kathaṃ cana
05,140.012a yadā drakṣyasi saṃgrāme mādrīputrau mahārathau
05,140.012c vāhinīṃ dhārtarāṣṭrāṇāṃ kṣobhayantau gajāv iva
05,140.013a vigāḍhe śastrasaṃpāte paravīrarathārujau
05,140.013c na tadā bhavitā tretā na kṛtaṃ dvāparaṃ na ca
05,140.014a yadā drakṣyasi saṃgrāme droṇaṃ śāṃtanavaṃ kṛpam
05,140.014c suyodhanaṃ ca rājānaṃ saindhavaṃ ca jayadratham
05,140.015a yuddhāyāpatatas tūrṇaṃ vāritān savyasācinā
05,140.015c na tadā bhavitā tretā na kṛtaṃ dvāparaṃ na ca
05,140.016a brūyāḥ karṇa ito gatvā droṇaṃ śāṃtanavaṃ kṛpam
05,140.016c saumyo 'yaṃ vartate māsaḥ suprāpayavasendhanaḥ
05,140.017a pakvauṣadhivanasphītaḥ phalavān alpamakṣikaḥ
05,140.017c niṣpaṅko rasavat toyo nātyuṣṇaśiśiraḥ sukhaḥ
05,140.018a saptamāc cāpi divasād amāvāsyā bhaviṣyati
05,140.018c saṃgrāmaṃ yojayet tatra tāṃ hy āhuḥ śakradevatām
05,140.019a tathā rājño vadeḥ sarvān ye yuddhāyābhyupāgatāḥ
05,140.019c yad vo manīṣitaṃ tad vai sarvaṃ saṃpādayāmi vaḥ
05,140.020a rājāno rājaputrāś ca duryodhanavaśānugāḥ
05,140.020c prāpya śastreṇa nidhanaṃ prāpsyanti gatim uttamām
05,141.001 saṃjaya uvāca
05,141.001a keśavasya tu tad vākyaṃ karṇaḥ śrutvā hitaṃ śubham
05,141.001c abravīd abhisaṃpūjya kṛṣṇaṃ madhuniṣūdanam
05,141.001e jānan māṃ kiṃ mahābāho saṃmohayitum icchasi
05,141.002a yo 'yaṃ pṛthivyāḥ kārtsnyena vināśaḥ samupasthitaḥ
05,141.002c nimittaṃ tatra śakunir ahaṃ duḥśāsanas tathā
05,141.002e duryodhanaś ca nṛpatir dhṛtarāṣṭrasuto 'bhavat
05,141.003a asaṃśayam idaṃ kṛṣṇa mahad yuddham upasthitam
05,141.003c pāṇḍavānāṃ kurūṇāṃ ca ghoraṃ rudhirakardamam
05,141.004a rājāno rājaputrāś ca duryodhanavaśānugāḥ
05,141.004c raṇe śastrāgninā dagdhāḥ prāpsyanti yamasādanam
05,141.005a svapnā hi bahavo ghorā dṛśyante madhusūdana
05,141.005c nimittāni ca ghorāṇi tathotpātāḥ sudāruṇāḥ
05,141.006a parājayaṃ dhārtarāṣṭre vijayaṃ ca yudhiṣṭhire
05,141.006c śaṃsanta iva vārṣṇeya vividhā lomaharṣaṇāḥ
05,141.007a prājāpatyaṃ hi nakṣatraṃ grahas tīkṣṇo mahādyutiḥ
05,141.007c śanaiścaraḥ pīḍayati pīḍayan prāṇino 'dhikam
05,141.008a kṛtvā cāṅgārako vakraṃ jyeṣṭhāyāṃ madhusūdana
05,141.008c anurādhāṃ prārthayate maitraṃ saṃśamayann iva
05,141.009a nūnaṃ mahad bhayaṃ kṛṣṇa kurūṇāṃ samupasthitam
05,141.009c viśeṣeṇa hi vārṣṇeya citrāṃ pīḍayate grahaḥ
05,141.010a somasya lakṣma vyāvṛttaṃ rāhur arkam upeṣyati
05,141.010c divaś colkāḥ patanty etāḥ sanirghātāḥ sakampanāḥ
05,141.011a niṣṭananti ca mātaṅgā muñcanty aśrūṇi vājinaḥ
05,141.011c pānīyaṃ yavasaṃ cāpi nābhinandanti mādhava
05,141.012a prādurbhūteṣu caiteṣu bhayam āhur upasthitam
05,141.012c nimitteṣu mahābāho dāruṇaṃ prāṇināśanam
05,141.013a alpe bhukte purīṣaṃ ca prabhūtam iha dṛśyate
05,141.013c vājināṃ vāraṇānāṃ ca manuṣyāṇāṃ ca keśava
05,141.014a dhārtarāṣṭrasya sainyeṣu sarveṣu madhusūdana
05,141.014c parābhavasya tal liṅgam iti prāhur manīṣiṇaḥ
05,141.015a prahṛṣṭaṃ vāhanaṃ kṛṣṇa pāṇḍavānāṃ pracakṣate
05,141.015c pradakṣiṇā mṛgāś caiva tat teṣāṃ jayalakṣaṇam
05,141.016a apasavyā mṛgāḥ sarve dhārtarāṣṭrasya keśava
05,141.016c vācaś cāpy aśarīriṇyas tat parābhavalakṣaṇam
05,141.016d*0528_01 janasyāsvasthakāriṇyas tat parābhavalakṣaṇam
05,141.017a mayūrāḥ puṣpaśakunā haṃsāḥ sārasacātakāḥ
05,141.017c jīvaṃ jīvakasaṃghāś cāpy anugacchanti pāṇḍavān
05,141.018a gṛdhrāḥ kākā baḍāḥ śyenā yātudhānāḥ śalāvṛkāḥ
05,141.018c makṣikāṇāṃ ca saṃghātā anugacchanti kauravān
05,141.019a dhārtarāṣṭrasya sainyeṣu bherīṇāṃ nāsti nisvanaḥ
05,141.019c anāhatāḥ pāṇḍavānāṃ nadanti paṭahāḥ kila
05,141.020a udapānāś ca nardanti yathā govṛṣabhās tathā
05,141.020c dhārtarāṣṭrasya sainyeṣu tat parābhavalakṣaṇam
05,141.021a māṃsaśoṇitavarṣaṃ ca vṛṣṭaṃ devena mādhava
05,141.021c tathā gandharvanagaraṃ bhānumantam upasthitam
05,141.021e saprākāraṃ saparikhaṃ savapraṃ cārutoraṇam
05,141.022a kṛṣṇaś ca parighas tatra bhānum āvṛtya tiṣṭhati
05,141.022c udayāstamaye saṃdhye vedayāno mahad bhayam
05,141.022d*0529_01 ekapakṣākṣicaraṇā nartakā ghoradarśanāḥ
05,141.022d*0529_02 pakṣiṇo vyasṛjan ghoraṃ tat parābhavalakṣaṇam
05,141.022e ekā sṛg vāśate ghoraṃ tat parābhavalakṣaṇam
05,141.023a kṛṣṇagrīvāś ca śakunā lambamānā bhayānakāḥ
05,141.023c saṃdhyām abhimukhā yānti tat parābhavalakṣaṇam
05,141.024a brāhmaṇān prathamaṃ dveṣṭi gurūṃś ca madhusūdana
05,141.024c bhṛtyān bhaktimataś cāpi tat parābhavalakṣaṇam
05,141.025a pūrvā dig lohitākārā śastravarṇā ca dakṣiṇā
05,141.025c āmapātrapratīkāśā paścimā madhusūdana
05,141.025d*0530_01 uttarā śaṅkhavarṇābhā diśāṃ varṇā udāhṛtāḥ
05,141.026a pradīptāś ca diśaḥ sarvā dhārtarāṣṭrasya mādhava
05,141.026c mahad bhayaṃ vedayanti tasminn utpātalakṣaṇe
05,141.027a sahasrapādaṃ prāsādaṃ svapnānte sma yudhiṣṭhiraḥ
05,141.027c adhirohan mayā dṛṣṭaḥ saha bhrātṛbhir acyuta
05,141.028a śvetoṣṇīṣāś ca dṛśyante sarve te śuklavāsasaḥ
05,141.028c āsanāni ca śubhrāṇi sarveṣām upalakṣaye
05,141.029a tava cāpi mayā kṛṣṇa svapnānte rudhirāvilā
05,141.029c āntreṇa pṛthivī dṛṣṭā parikṣiptā janārdana
05,141.030a asthisaṃcayam ārūḍhaś cāmitaujā yudhiṣṭhiraḥ
05,141.030c suvarṇapātryāṃ saṃhṛṣṭo bhuktavān ghṛtapāyasam
05,141.031a yudhiṣṭhiro mayā dṛṣṭo grasamāno vasuṃdharām
05,141.031c tvayā dattām imāṃ vyaktaṃ bhokṣyate sa vasuṃdharām
05,141.032a uccaṃ parvatam ārūḍho bhīmakarmā vṛkodaraḥ
05,141.032c gadāpāṇir naravyāghro vīkṣann iva mahīm imām
05,141.033a kṣapayiṣyati naḥ sarvān sa suvyaktaṃ mahāraṇe
05,141.033c viditaṃ me hṛṣīkeśa yato dharmas tato jayaḥ
05,141.034a pāṇḍuraṃ gajam ārūḍho gāṇḍīvī sa dhanaṃjayaḥ
05,141.034c tvayā sārdhaṃ hṛṣīkeśa śriyā paramayā jvalan
05,141.035a yūyaṃ sarvān vadhiṣyadhvaṃ tatra me nāsti saṃśayaḥ
05,141.035c pārthivān samare kṛṣṇa duryodhanapurogamān
05,141.036a nakulaḥ sahadevaś ca sātyakiś ca mahārathaḥ
05,141.036c śuddhakeyūrakaṇṭhatrāḥ śuklamālyāmbarāvṛtāḥ
05,141.037a adhirūḍhā naravyāghrā naravāhanam uttamam
05,141.037c traya ete mahāmātrāḥ pāṇḍuracchatravāsasaḥ
05,141.038a śvetoṣṇīṣāś ca dṛśyante traya eva janārdana
05,141.038c dhārtarāṣṭrasya sainyeṣu tān vijānīhi keśava
05,141.039a aśvatthāmā kṛpaś caiva kṛtavarmā ca sātvataḥ
05,141.039c raktoṣṇīṣāś ca dṛśyante sarve mādhava pārthivāḥ
05,141.040a uṣṭrayuktaṃ samārūḍhau bhīṣmadroṇau janārdana
05,141.040c mayā sārdhaṃ mahābāho dhārtarāṣṭreṇa cābhibho
05,141.041a agastyaśāstāṃ ca diśaṃ prayātāḥ sma janārdana
05,141.041c acireṇaiva kālena prāpsyāmo yamasādanam
05,141.042a ahaṃ cānye ca rājāno yac ca tat kṣatramaṇḍalam
05,141.042c gāṇḍīvāgniṃ pravekṣyāma iti me nāsti saṃśayaḥ
05,141.043 kṛṣṇa uvāca
05,141.043a upasthitavināśeyaṃ nūnam adya vasuṃdharā
05,141.043c tathā hi me vacaḥ karṇa nopaiti hṛdayaṃ tava
05,141.044a sarveṣāṃ tāta bhūtānāṃ vināśe samupasthite
05,141.044c anayo nayasaṃkāśo hṛdayān nāpasarpati
05,141.045 karṇa uvāca
05,141.045a api tvā kṛṣṇa paśyāma jīvanto 'smān mahāraṇāt
05,141.045c samuttīrṇā mahābāho vīrakṣayavināśanāt
05,141.046a atha vā saṃgamaḥ kṛṣṇa svarge no bhavitā dhruvam
05,141.046c tatredānīṃ sameṣyāmaḥ punaḥ sārdhaṃ tvayānagha
05,141.047 saṃjaya uvāca
05,141.047a ity uktvā mādhavaṃ karṇaḥ pariṣvajya ca pīḍitam
05,141.047c visarjitaḥ keśavena rathopasthād avātarat
05,141.048a tataḥ svaratham āsthāya jāmbūnadavibhūṣitam
05,141.048c sahāsmābhir nivavṛte rādheyo dīnamānasaḥ
05,141.049a tataḥ śīghrataraṃ prāyāt keśavaḥ sahasātyakiḥ
05,141.049c punar uccārayan vāṇīṃ yāhi yāhīti sārathim
05,142.001 vaiśaṃpāyana uvāca
05,142.001a asiddhānunaye kṛṣṇe kurubhyaḥ pāṇḍavān gate
05,142.001c abhigamya pṛthāṃ kṣattā śanaiḥ śocann ivābravīt
05,142.002a jānāsi me jīvaputre bhāvaṃ nityam anugrahe
05,142.002c krośato na ca gṛhṇīte vacanaṃ me suyodhanaḥ
05,142.003a upapanno hy asau rājā cedipāñcālakekayaiḥ
05,142.003c bhīmārjunābhyāṃ kṛṣṇena yuyudhānayamair api
05,142.004a upaplavye niviṣṭo 'pi dharmam eva yudhiṣṭhiraḥ
05,142.004c kāṅkṣate jñātisauhārdād balavān durbalo yathā
05,142.005a rājā tu dhṛtarāṣṭro 'yaṃ vayovṛddho na śāmyati
05,142.005c mattaḥ putramadenaiva vidharme pathi vartate
05,142.006a jayadrathasya karṇasya tathā duḥśāsanasya ca
05,142.006c saubalasya ca durbuddhyā mithobhedaḥ pravartate
05,142.007a adharmeṇa hi dharmiṣṭhaṃ hṛtaṃ vai rājyam īdṛśam
05,142.007c yeṣāṃ teṣām ayaṃ dharmaḥ sānubandho bhaviṣyati
05,142.008a hriyamāṇe balād dharme kurubhiḥ ko na saṃjvaret
05,142.008c asāmnā keśave yāte samudyokṣyanti pāṇḍavāḥ
05,142.009a tataḥ kurūṇām anayo bhavitā vīranāśanaḥ
05,142.009c cintayan na labhe nidrām ahaḥsu ca niśāsu ca
05,142.010a śrutvā tu kuntī tad vākyam arthakāmena bhāṣitam
05,142.010c aniṣṭanantī duḥkhārtā manasā vimamarśa ha
05,142.011a dhig astv arthaṃ yatkṛte 'yaṃ mahāñ jñātivadhe kṣayaḥ
05,142.011c vartsyate suhṛdāṃ hy eṣāṃ yuddhe 'smin vai parābhavaḥ
05,142.012a pāṇḍavāś cedipāñcālā yādavāś ca samāgatāḥ
05,142.012c bhāratair yadi yotsyanti kiṃ nu duḥkham ataḥ param
05,142.013a paśye doṣaṃ dhruvaṃ yuddhe tathā yuddhe parābhavam
05,142.013c adhanasya mṛtaṃ śreyo na hi jñātikṣaye jayaḥ
05,142.013d*0531_01 iti me cintayantyā vai hṛdi duḥkhaṃ pravartate
05,142.014a pitāmahaḥ śāṃtanava ācāryaś ca yudhāṃ patiḥ
05,142.014c karṇaś ca dhārtarāṣṭrārthaṃ vardhayanti bhayaṃ mama
05,142.015a nācāryaḥ kāmavāñ śiṣyair droṇo yudhyeta jātu cit
05,142.015c pāṇḍaveṣu kathaṃ hārdaṃ kuryān na ca pitāmahaḥ
05,142.016a ayaṃ tv eko vṛthādṛṣṭir dhārtarāṣṭrasya durmateḥ
05,142.016c mohānuvartī satataṃ pāpo dveṣṭi ca pāṇḍavān
05,142.017a mahaty anarthe nirbandhī balavāṃś ca viśeṣataḥ
05,142.017c karṇaḥ sadā pāṇḍavānāṃ tan me dahati sāṃpratam
05,142.018a āśaṃse tv adya karṇasya mano 'haṃ pāṇḍavān prati
05,142.018c prasādayitum āsādya darśayantī yathātatham
05,142.019a toṣito bhagavān yatra durvāsā me varaṃ dadau
05,142.019c āhvānaṃ devasaṃyuktaṃ vasantyāḥ pitṛveśmani
05,142.020a sāham antaḥpure rājñaḥ kuntibhojapuraskṛtā
05,142.020c cintayantī bahuvidhaṃ hṛdayena vidūyatā
05,142.021a balābalaṃ ca mantrāṇāṃ brāhmaṇasya ca vāgbalam
05,142.021c strībhāvād bālabhāvāc ca cintayantī punaḥ punaḥ
05,142.022a dhātryā viśrabdhayā guptā sakhījanavṛtā tadā
05,142.022c doṣaṃ pariharantī ca pituś cāritrarakṣiṇī
05,142.023a kathaṃ nu sukṛtaṃ me syān nāparādhavatī katham
05,142.023c bhaveyam iti saṃcintya brāhmaṇaṃ taṃ namasya ca
05,142.024a kautūhalāt tu taṃ labdhvā bāliśyād ācaraṃ tadā
05,142.024c kanyā satī devam arkam āsādayam ahaṃ tataḥ
05,142.025a yo 'sau kānīnagarbho me putravat parivartitaḥ
05,142.025c kasmān na kuryād vacanaṃ pathyaṃ bhrātṛhitaṃ tathā
05,142.026a iti kuntī viniścitya kāryaṃ niścitam uttamam
05,142.026c kāryārtham abhiniryāya yayau bhāgīrathīṃ prati
05,142.027a ātmajasya tatas tasya ghṛṇinaḥ satyasaṅginaḥ
05,142.027b*0532_01 gaṅgātīre pṛthāpaśyad upasthānagataṃ vṛṣam
05,142.027c gaṅgātīre pṛthāśṛṇvad upādhyayananisvanam
05,142.028a prāṅmukhasyordhvabāhoḥ sā paryatiṣṭhata pṛṣṭhataḥ
05,142.028c japyāvasānaṃ kāryārthaṃ pratīkṣantī tapasvinī
05,142.029a atiṣṭhat sūryatāpārtā karṇasyottaravāsasi
05,142.029c kauravyapatnī vārṣṇeyī padmamāleva śuṣyatī
05,142.030a ā pṛṣṭhatāpāj japtvā sa parivṛtya yatavrataḥ
05,142.030c dṛṣṭvā kuntīm upātiṣṭhad abhivādya kṛtāñjaliḥ
05,142.030e yathānyāyaṃ mahātejā mānī dharmabhṛtāṃ varaḥ
05,142.030f*0533_01 utsmayan praṇataḥ prāha kuntīṃ vaikartano vṛṣaḥ
05,143.001 karṇa uvāca
05,143.001a rādheyo 'ham ādhirathiḥ karṇas tvām abhivādaye
05,143.001c prāptā kimarthaṃ bhavatī brūhi kiṃ karavāṇi te
05,143.002 kunty uvāca
05,143.002a kaunteyas tvaṃ na rādheyo na tavādhirathaḥ pitā
05,143.002c nāsi sūtakule jātaḥ karṇa tad viddhi me vacaḥ
05,143.003a kānīnas tvaṃ mayā jātaḥ pūrvajaḥ kukṣiṇā dhṛtaḥ
05,143.003c kuntibhojasya bhavane pārthas tvam asi putraka
05,143.004a prakāśakarmā tapano yo 'yaṃ devo virocanaḥ
05,143.004c ajījanat tvāṃ mayy eṣa karṇa śastrabhṛtāṃ varam
05,143.005a kuṇḍalī baddhakavaco devagarbhaḥ śriyā vṛtaḥ
05,143.005c jātas tvam asi durdharṣa mayā putra pitur gṛhe
05,143.006a sa tvaṃ bhrātṝn asaṃbuddhvā mohād yad upasevase
05,143.006c dhārtarāṣṭrān na tad yuktaṃ tvayi putra viśeṣataḥ
05,143.007a etad dharmaphalaṃ putra narāṇāṃ dharmaniścaye
05,143.007c yat tuṣyanty asya pitaro mātā cāpy ekadarśinī
05,143.008a arjunenārjitāṃ pūrvaṃ hṛtāṃ lobhād asādhubhiḥ
05,143.008c ācchidya dhārtarāṣṭrebhyo bhuṅkṣva yaudhiṣṭhirīṃ śriyam
05,143.009a adya paśyantu kuravaḥ karṇārjunasamāgamam
05,143.009c saubhrātreṇa tad ālakṣya saṃnamantām asādhavaḥ
05,143.010a karṇārjunau vai bhavatāṃ yathā rāmajanārdanau
05,143.010c asādhyaṃ kiṃ nu loke syād yuvayoḥ sahitātmanoḥ
05,143.011a karṇa śobhiṣyase nūnaṃ pañcabhir bhrātṛbhir vṛtaḥ
05,143.011c vedaiḥ parivṛto brahmā yathā vedāṅgapañcamaiḥ
05,143.012a upapanno guṇaiḥ śreṣṭho jyeṣṭhaḥ śreṣṭheṣu bandhuṣu
05,143.012c sūtaputreti mā śabdaḥ pārthas tvam asi vīryavān
05,144.001 vaiśaṃpāyana uvāca
05,144.001a tataḥ sūryān niścaritāṃ karṇaḥ śuśrāva bhāratīm
05,144.001c duratyayāṃ praṇayinīṃ pitṛvad bhāskareritām
05,144.002a satyam āha pṛthā vākyaṃ karṇa mātṛvacaḥ kuru
05,144.002c śreyas te syān naravyāghra sarvam ācaratas tathā
05,144.003a evam uktasya mātrā ca svayaṃ pitrā ca bhānunā
05,144.003c cacāla naiva karṇasya matiḥ satyadhṛtes tadā
05,144.004 karṇa uvāca
05,144.004a na te na śraddadhe vākyaṃ kṣatriye bhāṣitaṃ tvayā
05,144.004c dharmadvāraṃ mamaitat syān niyogakaraṇaṃ tava
05,144.005a akaron mayi yat pāpaṃ bhavatī sumahātyayam
05,144.005c avakīrṇo 'smi te tena tad yaśaḥkīrtināśanam
05,144.006a ahaṃ ca kṣatriyo jāto na prāptaḥ kṣatrasatkriyām
05,144.006c tvatkṛte kiṃ nu pāpīyaḥ śatruḥ kuryān mamāhitam
05,144.007a kriyākāle tv anukrośam akṛtvā tvam imaṃ mama
05,144.007c hīnasaṃskārasamayam adya māṃ samacūcudaḥ
05,144.008a na vai mama hitaṃ pūrvaṃ mātṛvac ceṣṭitaṃ tvayā
05,144.008c sā māṃ saṃbodhayasy adya kevalātmahitaiṣiṇī
05,144.009a kṛṣṇena sahitāt ko vai na vyatheta dhanaṃjayāt
05,144.009c ko 'dya bhītaṃ na māṃ vidyāt pārthānāṃ samitiṃ gatam
05,144.010a abhrātā viditaḥ pūrvaṃ yuddhakāle prakāśitaḥ
05,144.010c pāṇḍavān yadi gacchāmi kiṃ māṃ kṣatraṃ vadiṣyati
05,144.011a sarvakāmaiḥ saṃvibhaktaḥ pūjitaś ca sadā bhṛśam
05,144.011c ahaṃ vai dhārtarāṣṭrāṇāṃ kuryāṃ tad aphalaṃ katham
05,144.012a upanahya parair vairaṃ ye māṃ nityam upāsate
05,144.012c namaskurvanti ca sadā vasavo vāsavaṃ yathā
05,144.013a mama prāṇena ye śatrūñ śaktāḥ pratisamāsitum
05,144.013c manyante 'dya kathaṃ teṣām ahaṃ bhindyāṃ manoratham
05,144.014a mayā plavena saṃgrāmaṃ titīrṣanti duratyayam
05,144.014c apāre pārakāmā ye tyajeyaṃ tān ahaṃ katham
05,144.015a ayaṃ hi kālaḥ saṃprāpto dhārtarāṣṭropajīvinām
05,144.015c nirveṣṭavyaṃ mayā tatra prāṇān aparirakṣatā
05,144.016a kṛtārthāḥ subhṛtā ye hi kṛtyakāla upasthite
05,144.016c anavekṣya kṛtaṃ pāpā vikurvanty anavasthitāḥ
05,144.017a rājakilbiṣiṇāṃ teṣāṃ bhartṛpiṇḍāpahāriṇām
05,144.017c naivāyaṃ na paro loko vidyate pāpakarmaṇām
05,144.018a dhṛtarāṣṭrasya putrāṇām arthe yotsyāmi te sutaiḥ
05,144.018c balaṃ ca śaktiṃ cāsthāya na vai tvayy anṛtaṃ vade
05,144.019a ānṛśaṃsyam atho vṛttaṃ rakṣan satpuruṣocitam
05,144.019c ato 'rthakaram apy etan na karomy adya te vacaḥ
05,144.020a na tu te 'yaṃ samārambho mayi mogho bhaviṣyati
05,144.020c vadhyān viṣahyān saṃgrāme na haniṣyāmi te sutān
05,144.020e yudhiṣṭhiraṃ ca bhīmaṃ ca yamau caivārjunād ṛte
05,144.021a arjunena samaṃ yuddhaṃ mama yaudhiṣṭhire bale
05,144.021c arjunaṃ hi nihatyājau saṃprāptaṃ syāt phalaṃ mayā
05,144.021e yaśasā cāpi yujyeyaṃ nihataḥ savyasācinā
05,144.022a na te jātu naśiṣyanti putrāḥ pañca yaśasvini
05,144.022c nirarjunāḥ sakarṇā vā sārjunā vā hate mayi
05,144.023 vaiśaṃpāyana uvāca
05,144.023a iti karṇavacaḥ śrutvā kuntī duḥkhāt pravepatī
05,144.023c uvāca putram āśliṣya karṇaṃ dhairyād akampitam
05,144.024a evaṃ vai bhāvyam etena kṣayaṃ yāsyanti kauravāḥ
05,144.024c yathā tvaṃ bhāṣase karṇa daivaṃ tu balavattaram
05,144.025a tvayā caturṇāṃ bhrātṝṇām abhayaṃ śatrukarśana
05,144.025c dattaṃ tat pratijānīhi saṃgarapratimocanam
05,144.026a anāmayaṃ svasti ceti pṛthātho karṇam abravīt
05,144.026c tāṃ karṇo 'bhyavadat prītas tatas tau jagmatuḥ pṛthak
05,145.001 vaiśaṃpāyana uvāca
05,145.001a āgamya hāstinapurād upaplavyam ariṃdamaḥ
05,145.001c pāṇḍavānāṃ yathāvṛttaṃ keśavaḥ sarvam uktavān
05,145.002a saṃbhāṣya suciraṃ kālaṃ mantrayitvā punaḥ punaḥ
05,145.002c svam evāvasathaṃ śaurir viśrāmārthaṃ jagāma ha
05,145.003a visṛjya sarvān nṛpatīn virāṭapramukhāṃs tadā
05,145.003c pāṇḍavā bhrātaraḥ pañca bhānāv astaṃgate sati
05,145.004a saṃdhyām upāsya dhyāyantas tam eva gatamānasāḥ
05,145.004c ānāyya kṛṣṇaṃ dāśārhaṃ punar mantram amantrayan
05,145.005 yudhiṣṭhira uvāca
05,145.005a tvayā nāgapuraṃ gatvā sabhāyāṃ dhṛtarāṣṭrajaḥ
05,145.005c kim uktaḥ puṇḍarīkākṣa tan naḥ śaṃsitum arhasi
05,145.006 vāsudeva uvāca
05,145.006a mayā nāgapuraṃ gatvā sabhāyāṃ dhṛtarāṣṭrajaḥ
05,145.006c tathyaṃ pathyaṃ hitaṃ cokto na ca gṛhṇāti durmatiḥ
05,145.007 yudhiṣṭhira uvāca
05,145.007a tasminn utpatham āpanne kuruvṛddhaḥ pitāmahaḥ
05,145.007c kim uktavān hṛṣīkeśa duryodhanam amarṣaṇam
05,145.007e ācāryo vā mahābāho bhāradvājaḥ kim abravīt
05,145.007f*0534_01 pitā vā dhṛtarāṣṭras taṃ gāndhārī vā kim abravīt
05,145.008a pitā yavīyān asmākaṃ kṣattā dharmabhṛtāṃ varaḥ
05,145.008c putraśokābhisaṃtaptaḥ kim āha dhṛtarāṣṭrajam
05,145.009a kiṃ ca sarve nṛpatayaḥ sabhāyāṃ ye samāsate
05,145.009c uktavanto yathātattvaṃ tad brūhi tvaṃ janārdana
05,145.010a uktavān hi bhavān sarvaṃ vacanaṃ kurumukhyayoḥ
05,145.010b*0535_01 dhārtarāṣṭrasya teṣāṃ hi vacanaṃ kurusaṃsadi
05,145.010b*0536_01 pratikūlam ayuktaṃ ca hṛdayaṃ nopasarpati
05,145.010c kāmalobhābhibhūtasya mandasya prājñamāninaḥ
05,145.011a apriyaṃ hṛdaye mahyaṃ tan na tiṣṭhati keśava
05,145.011c teṣāṃ vākyāni govinda śrotum icchāmy ahaṃ vibho
05,145.012a yathā ca nābhipadyeta kālas tāta tathā kuru
05,145.012c bhavān hi no gatiḥ kṛṣṇa bhavān nātho bhavān guruḥ
05,145.013 vāsudeva uvāca
05,145.013a śṛṇu rājan yathā vākyam ukto rājā suyodhanaḥ
05,145.013c madhye kurūṇāṃ rājendra sabhāyāṃ tan nibodha me
05,145.014a mayā vai śrāvite vākye jahāsa dhṛtarāṣṭrajaḥ
05,145.014c atha bhīṣmaḥ susaṃkruddha idaṃ vacanam abravīt
05,145.015a duryodhana nibodhedaṃ kulārthe yad bravīmi te
05,145.015c tac chrutvā rājaśārdūla svakulasya hitaṃ kuru
05,145.016a mama tāta pitā rājañ śaṃtanur lokaviśrutaḥ
05,145.016c tasyāham eka evāsaṃ putraḥ putravatāṃ varaḥ
05,145.017a tasya buddhiḥ samutpannā dvitīyaḥ syāt kathaṃ sutaḥ
05,145.017c ekaputram aputraṃ vai pravadanti manīṣiṇaḥ
05,145.018a na cocchedaṃ kulaṃ yāyād vistīryeta kathaṃ yaśaḥ
05,145.018c tasyāham īpsitaṃ buddhvā kālīṃ mātaram āvaham
05,145.019a pratijñāṃ duṣkarāṃ kṛtvā pitur arthe kulasya ca
05,145.019c arājā cordhvaretāś ca yathā suviditaṃ tava
05,145.019e pratīto nivasāmy eṣa pratijñām anupālayan
05,145.020a tasyāṃ jajñe mahābāhuḥ śrīmān kurukulodvahaḥ
05,145.020c vicitravīryo dharmātmā kanīyān mama pārthivaḥ
05,145.021a svaryāte 'haṃ pitari taṃ svarājye saṃnyaveśayam
05,145.021c vicitravīryaṃ rājānaṃ bhṛtyo bhūtvā hy adhaścaraḥ
05,145.022a tasyāhaṃ sadṛśān dārān rājendra samudāvaham
05,145.022c jitvā pārthivasaṃghātam api te bahuśaḥ śrutam
05,145.023a tato rāmeṇa samare dvandvayuddham upāgamam
05,145.023c sa hi rāmabhayād ebhir nāgarair vipravāsitaḥ
05,145.023e dāreṣv atiprasaktaś ca yakṣmāṇaṃ samapadyata
05,145.024a yadā tv arājake rāṣṭre na vavarṣa sureśvaraḥ
05,145.024c tadābhyadhāvan mām eva prajāḥ kṣudbhayapīḍitāḥ
05,145.025 prajā ūcuḥ
05,145.025a upakṣīṇāḥ prajāḥ sarvā rājā bhava bhavāya naḥ
05,145.025c ītayo nuda bhadraṃ te śaṃtanoḥ kulavardhana
05,145.026a pīḍyante te prajāḥ sarvā vyādhibhir bhṛśadāruṇaiḥ
05,145.026c alpāvaśiṣṭā gāṅgeya tāḥ paritrātum arhasi
05,145.027a vyādhīn praṇudya vīra tvaṃ prajā dharmeṇa pālaya
05,145.027c tvayi jīvati mā rāṣṭraṃ vināśam upagacchatu
05,145.028 bhīṣma uvāca
05,145.028a prajānāṃ krośatīnāṃ vai naivākṣubhyata me manaḥ
05,145.028c pratijñāṃ rakṣamāṇasya sadvṛttaṃ smaratas tathā
05,145.029a tataḥ paurā mahārāja mātā kālī ca me śubhā
05,145.029c bhṛtyāḥ purohitācāryā brāhmaṇāś ca bahuśrutāḥ
05,145.029e mām ūcur bhṛśasaṃtaptā bhava rājeti saṃtatam
05,145.030a pratīparakṣitaṃ rāṣṭraṃ tvāṃ prāpya vinaśiṣyati
05,145.030c sa tvam asmaddhitārthaṃ vai rājā bhava mahāmate
05,145.031a ity uktaḥ prāñjalir bhūtvā duḥkhito bhṛśam āturaḥ
05,145.031c tebhyo nyavedayaṃ putra pratijñāṃ pitṛgauravāt
05,145.031e ūrdhvaretā hy arājā ca kulasyārthe punaḥ punaḥ
05,145.032a tato 'haṃ prāñjalir bhūtvā mātaraṃ saṃprasādayam
05,145.032c nāmba śaṃtanunā jātaḥ kauravaṃ vaṃśam udvahan
05,145.032e pratijñāṃ vitathāṃ kuryām iti rājan punaḥ punaḥ
05,145.033a viśeṣatas tvadarthaṃ ca dhuri mā māṃ niyojaya
05,145.033c ahaṃ preṣyaś ca dāsaś ca tavāmba sutavatsale
05,145.034a evaṃ tām anunīyāhaṃ mātaraṃ janam eva ca
05,145.034c ayācaṃ bhrātṛdāreṣu tadā vyāsaṃ mahāmunim
05,145.035a saha mātrā mahārāja prasādya tam ṛṣiṃ tadā
05,145.035c apatyārtham ayācaṃ vai prasādaṃ kṛtavāṃś ca saḥ
05,145.035e trīn sa putrān ajanayat tadā bharatasattama
05,145.036a andhaḥ karaṇahīneti na vai rājā pitā tava
05,145.036c rājā tu pāṇḍur abhavan mahātmā lokaviśrutaḥ
05,145.037a sa rājā tasya te putrāḥ pitur dāyādyahāriṇaḥ
05,145.037c mā tāta kalahaṃ kārṣī rājyasyārdhaṃ pradīyatām
05,145.038a mayi jīvati rājyaṃ kaḥ saṃpraśāset pumān iha
05,145.038c māvamaṃsthā vaco mahyaṃ śamam icchāmi vaḥ sadā
05,145.039a na viśeṣo 'sti me putra tvayi teṣu ca pārthiva
05,145.039c matam etat pitus tubhyaṃ gāndhāryā vidurasya ca
05,145.040a śrotavyaṃ yadi vṛddhānāṃ mātiśaṅkīr vaco mama
05,145.040c nāśayiṣyasi mā sarvam ātmānaṃ pṛthivīṃ tathā
05,146.001 vāsudeva uvāca
05,146.001a bhīṣmeṇokte tato droṇo duryodhanam abhāṣata
05,146.001c madhye nṛpāṇāṃ bhadraṃ te vacanaṃ vacanakṣamaḥ
05,146.002a prātīpaḥ śaṃtanus tāta kulasyārthe yathotthitaḥ
05,146.002c tathā devavrato bhīṣmaḥ kulasyārthe sthito 'bhavat
05,146.003a tataḥ pāṇḍur narapatiḥ satyasaṃdho jitendriyaḥ
05,146.003c rājā kurūṇāṃ dharmātmā suvrataḥ susamāhitaḥ
05,146.004a jyeṣṭhāya rājyam adadād dhṛtarāṣṭrāya dhīmate
05,146.004c yavīyasas tathā kṣattuḥ kuruvaṃśavivardhanaḥ
05,146.005a tataḥ siṃhāsane rājan sthāpayitvainam acyutam
05,146.005c vanaṃ jagāma kauravyo bhāryābhyāṃ sahito 'nagha
05,146.006a nīcaiḥ sthitvā tu vidura upāste sma vinītavat
05,146.006c preṣyavat puruṣavyāghro vālavyajanam utkṣipan
05,146.007a tataḥ sarvāḥ prajās tāta dhṛtarāṣṭraṃ janeśvaram
05,146.007c anvapadyanta vidhivad yathā pāṇḍuṃ narādhipam
05,146.008a visṛjya dhṛtarāṣṭrāya rājyaṃ sa vidurāya ca
05,146.008c cacāra pṛthivīṃ pāṇḍuḥ sarvāṃ parapuraṃjayaḥ
05,146.009a kośasaṃjanane dāne bhṛtyānāṃ cānvavekṣaṇe
05,146.009c bharaṇe caiva sarvasya viduraḥ satyasaṃgaraḥ
05,146.010a saṃdhivigrahasaṃyukto rājñaḥ saṃvāhanakriyāḥ
05,146.010c avaikṣata mahātejā bhīṣmaḥ parapuraṃjayaḥ
05,146.011a siṃhāsanastho nṛpatir dhṛtarāṣṭro mahābalaḥ
05,146.011c anvāsyamānaḥ satataṃ vidureṇa mahātmanā
05,146.012a kathaṃ tasya kule jātaḥ kulabhedaṃ vyavasyasi
05,146.012c saṃbhūya bhrātṛbhiḥ sārdhaṃ bhuṅkṣva bhogāñ janādhipa
05,146.013a bravīmy ahaṃ na kārpaṇyān nārthahetoḥ kathaṃ cana
05,146.013c bhīṣmeṇa dattam aśnāmi na tvayā rājasattama
05,146.014a nāhaṃ tvatto 'bhikāṅkṣiṣye vṛttyupāyaṃ janādhipa
05,146.014c yato bhīṣmas tato droṇo yad bhīṣmas tv āha tat kuru
05,146.015a dīyatāṃ pāṇḍuputrebhyo rājyārdham arikarśana
05,146.015c samam ācāryakaṃ tāta tava teṣāṃ ca me sadā
05,146.016a aśvatthāmā yathā mahyaṃ tathā śvetahayo mama
05,146.016c bahunā kiṃ pralāpena yato dharmas tato jayaḥ
05,146.017a evam ukte mahārāja droṇenāmitatejasā
05,146.017c vyājahāra tato vākyaṃ viduraḥ satyasaṃgaraḥ
05,146.017e pitur vadanam anvīkṣya parivṛtya ca dharmavit
05,146.018a devavrata nibodhedaṃ vacanaṃ mama bhāṣataḥ
05,146.018c pranaṣṭaḥ kauravo vaṃśas tvayāyaṃ punar uddhṛtaḥ
05,146.019a tan me vilapamānasya vacanaṃ samupekṣase
05,146.019c ko 'yaṃ duryodhano nāma kule 'smin kulapāṃsanaḥ
05,146.020a yasya lobhābhibhūtasya matiṃ samanuvartase
05,146.020c anāryasyākṛtajñasya lobhopahatacetasaḥ
05,146.020e atikrāmati yaḥ śāstraṃ pitur dharmārthadarśinaḥ
05,146.021a ete naśyanti kuravo duryodhanakṛtena vai
05,146.021c yathā te na praṇaśyeyur mahārāja tathā kuru
05,146.022a māṃ caiva dhṛtarāṣṭraṃ ca pūrvam eva mahādyute
05,146.022c citrakāra ivālekhyaṃ kṛtvā mā sma vināśaya
05,146.022e prajāpatiḥ prajāḥ sṛṣṭvā yathā saṃharate tathā
05,146.023a nopekṣasva mahābāho paśyamānaḥ kulakṣayam
05,146.023c atha te 'dya matir naṣṭā vināśe pratyupasthite
05,146.023e vanaṃ gaccha mayā sārdhaṃ dhṛtarāṣṭreṇa caiva ha
05,146.024a baddhvā vā nikṛtiprajñaṃ dhārtarāṣṭraṃ sudurmatim
05,146.024c sādhv idaṃ rājyam adyāstu pāṇḍavair abhirakṣitam
05,146.025a prasīda rājaśārdūla vināśo dṛśyate mahān
05,146.025c pāṇḍavānāṃ kurūṇāṃ ca rājñāṃ cāmitatejasām
05,146.026a virarāmaivam uktvā tu viduro dīnamānasaḥ
05,146.026c pradhyāyamānaḥ sa tadā niḥśvasaṃś ca punaḥ punaḥ
05,146.027a tato 'tha rājñaḥ subalasya putrī; dharmārthayuktaṃ kulanāśabhītā
05,146.027c duryodhanaṃ pāpamatiṃ nṛśaṃsaṃ; rājñāṃ samakṣaṃ sutam āha kopāt
05,146.028a ye pārthivā rājasabhāṃ praviṣṭā; brahmarṣayo ye ca sabhāsado 'nye
05,146.028c śṛṇvantu vakṣyāmi tavāparādhaṃ; pāpasya sāmātyaparicchadasya
05,146.029a rājyaṃ kurūṇām anupūrvabhogyaṃ; kramāgato naḥ kuladharma eṣaḥ
05,146.029c tvaṃ pāpabuddhe 'tinṛśaṃsakarman; rājyaṃ kurūṇām anayād vihaṃsi
05,146.030a rājye sthito dhṛtarāṣṭro manīṣī; tasyānujo viduro dīrghadarśī
05,146.030c etāv atikramya kathaṃ nṛpatvaṃ; duryodhana prārthayase 'dya mohāt
05,146.031a rājā ca kṣattā ca mahānubhāvau; bhīṣme sthite paravantau bhavetām
05,146.031c ayaṃ tu dharmajñatayā mahātmā; na rājyakāmo nṛvaro nadījaḥ
05,146.032a rājyaṃ tu pāṇḍor idam apradhṛṣyaṃ; tasyādya putrāḥ prabhavanti nānye
05,146.032c rājyaṃ tad etan nikhilaṃ pāṇḍavānāṃ; paitāmahaṃ putrapautrānugāmi
05,146.033a yad vai brūte kurumukhyo mahātmā; devavrataḥ satyasaṃdho manīṣī
05,146.033c sarvaṃ tad asmābhir ahatya dharmaṃ; grāhyaṃ svadharmaṃ paripālayadbhiḥ
05,146.034a anujñayā cātha mahāvratasya; brūyān nṛpo yad viduras tathaiva
05,146.034c kāryaṃ bhavet tat suhṛdbhir niyujya; dharmaṃ puraskṛtya sudīrghakālam
05,146.035a nyāyāgataṃ rājyam idaṃ kurūṇāṃ; yudhiṣṭhiraḥ śāstu vai dharmaputraḥ
05,146.035c pracodito dhṛtarāṣṭreṇa rājñā; puraskṛtaḥ śāṃtanavena caiva
05,147.001 vāsudeva uvāca
05,147.001a evam ukte tu gāndhāryā dhṛtarāṣṭro janeśvaraḥ
05,147.001c duryodhanam uvācedaṃ nṛpamadhye janādhipa
05,147.002a duryodhana nibodhedaṃ yat tvāṃ vakṣyāmi putraka
05,147.002c tathā tat kuru bhadraṃ te yady asti pitṛgauravam
05,147.003a somaḥ prajāpatiḥ pūrvaṃ kurūṇāṃ vaṃśavardhanaḥ
05,147.003c somād babhūva ṣaṣṭho vai yayātir nahuṣātmajaḥ
05,147.004a tasya putrā babhūvuś ca pañca rājarṣisattamāḥ
05,147.004c teṣāṃ yadur mahātejā jyeṣṭhaḥ samabhavat prabhuḥ
05,147.004d*0537_01 tasyābhavaṃs trayaḥ putrā druhyo 'nuḥ pūrur eva ca
05,147.005a pūrur yavīyāṃś ca tato yo 'smākaṃ vaṃśavardhanaḥ
05,147.005c śarmiṣṭhāyāḥ saṃprasūto duhitur vṛṣaparvaṇaḥ
05,147.006a yaduś ca bharataśreṣṭha devayānyāḥ suto 'bhavat
05,147.006c dauhitras tāta śukrasya kāvyasyāmitatejasaḥ
05,147.007a yādavānāṃ kulakaro balavān vīryasaṃmataḥ
05,147.007c avamene sa tu kṣatraṃ darpapūrṇaḥ sumandadhīḥ
05,147.008a na cātiṣṭhat pituḥ śāstre baladarpavimohitaḥ
05,147.008b*0538_01 kulakṣayaṃ cakārāsau rājyalobhād akāraṇāt
05,147.008c avamene ca pitaraṃ bhrātṝṃś cāpy aparājitaḥ
05,147.009a pṛthivyāṃ caturantāyāṃ yadur evābhavad balī
05,147.009c vaśe kṛtvā sa nṛpatīn avasan nāgasāhvaye
05,147.010a taṃ pitā paramakruddho yayātir nahuṣātmajaḥ
05,147.010c śaśāpa putraṃ gāndhāre rājyāc ca vyaparopayat
05,147.011a ya cainam anvavartanta bhrātaro baladarpitam
05,147.011c śaśāpa tān api kruddho yayātis tanayān atha
05,147.012a yavīyāṃsaṃ tataḥ pūruṃ putraṃ svavaśavartinam
05,147.012c rājye niveśayām āsa vidheyaṃ nṛpasattamaḥ
05,147.013a evaṃ jyeṣṭho 'py athotsikto na rājyam abhijāyate
05,147.013c yavīyāṃso 'bhijāyante rājyaṃ vṛddhopasevayā
05,147.014a tathaiva sarvadharmajñaḥ pitur mama pitāmahaḥ
05,147.014c pratīpaḥ pṛthivīpālas triṣu lokeṣu viśrutaḥ
05,147.015a tasya pārthivasiṃhasya rājyaṃ dharmeṇa śāsataḥ
05,147.015c trayaḥ prajajñire putrā devakalpā yaśasvinaḥ
05,147.016a devāpir abhavaj jyeṣṭho bāhlīkas tadanantaram
05,147.016c tṛtīyaḥ śaṃtanus tāta dhṛtimān me pitāmahaḥ
05,147.017a devāpis tu mahātejās tvagdoṣī rājasattamaḥ
05,147.017c dhārmikaḥ satyavādī ca pituḥ śuśrūṣaṇe rataḥ
05,147.018a paurajānapadānāṃ ca saṃmataḥ sādhusatkṛtaḥ
05,147.018c sarveṣāṃ bālavṛddhānāṃ devāpir hṛdayaṃgamaḥ
05,147.019a prājñaś ca satyasaṃdhaś ca sarvabhūtahite rataḥ
05,147.019c vartamānaḥ pituḥ śāstre brāhmaṇānāṃ tathaiva ca
05,147.020a bāhlīkasya priyo bhrātā śaṃtanoś ca mahātmanaḥ
05,147.020c saubhrātraṃ ca paraṃ teṣāṃ sahitānāṃ mahātmanām
05,147.021a atha kālasya paryāye vṛddho nṛpatisattamaḥ
05,147.021c saṃbhārān abhiṣekārthaṃ kārayām āsa śāstrataḥ
05,147.021e maṅgalāni ca sarvāṇi kārayām āsa cābhibhūḥ
05,147.022a taṃ brāhmaṇāś ca vṛddhāś ca paurajānapadaiḥ saha
05,147.022c sarve nivārayām āsur devāper abhiṣecanam
05,147.023a sa tac chrutvā tu nṛpatir abhiṣekanivāraṇam
05,147.023c aśrukaṇṭho 'bhavad rājā paryaśocata cātmajam
05,147.024a evaṃ vadānyo dharmajñaḥ satyasaṃdhaś ca so 'bhavat
05,147.024c priyaḥ prajānām api saṃs tvagdoṣeṇa pradūṣitaḥ
05,147.025a hīnāṅgaṃ pṛthivīpālaṃ nābhinandanti devatāḥ
05,147.025c iti kṛtvā nṛpaśreṣṭhaṃ pratyaṣedhan dvijarṣabhāḥ
05,147.026a tataḥ pravyathitātmāsau putraśokasamanvitaḥ
05,147.026c mamāra taṃ mṛtaṃ dṛṣṭvā devāpiḥ saṃśrito vanam
05,147.027a bāhlīko mātulakule tyaktvā rājyaṃ vyavasthitaḥ
05,147.027c pitṛbhrātṝn parityajya prāptavān puram ṛddhimat
05,147.028a bāhlīkena tv anujñātaḥ śaṃtanur lokaviśrutaḥ
05,147.028c pitary uparate rājan rājā rājyam akārayat
05,147.029a tathaivāhaṃ matimatā paricintyeha pāṇḍunā
05,147.029c jyeṣṭhaḥ prabhraṃśito rājyād dhīnāṅga iti bhārata
05,147.030a pāṇḍus tu rājyaṃ saṃprāptaḥ kanīyān api san nṛpaḥ
05,147.030c vināśe tasya putrāṇām idaṃ rājyam ariṃdama
05,147.030e mayy abhāgini rājyāya kathaṃ tvaṃ rājyam icchasi
05,147.030f*0539_01 arājaputro hy asvāmī pārakyaṃ hartum icchasi
05,147.031a yudhiṣṭhiro rājaputro mahātmā; nyāyāgataṃ rājyam idaṃ ca tasya
05,147.031c sa kauravasyāsya janasya bhartā; praśāsitā caiva mahānubhāvaḥ
05,147.032a sa satyasaṃdhaḥ satatāpramattaḥ; śāstre sthito bandhujanasya sādhuḥ
05,147.032c priyaḥ prajānāṃ suhṛdānukampī; jitendriyaḥ sādhujanasya bhartā
05,147.033a kṣamā titikṣā dama ārjavaṃ ca; satyavratatvaṃ śrutam apramādaḥ
05,147.033c bhūtānukampā hy anuśāsanaṃ ca; yudhiṣṭhire rājaguṇāḥ samastāḥ
05,147.034a arājaputras tvam anāryavṛtto; lubdhas tathā bandhuṣu pāpabuddhiḥ
05,147.034c kramāgataṃ rājyam idaṃ pareṣāṃ; hartuṃ kathaṃ śakṣyasi durvinītaḥ
05,147.035a prayaccha rājyārdham apetamohaḥ; savāhanaṃ tvaṃ saparicchadaṃ ca
05,147.035c tato 'vaśeṣaṃ tava jīvitasya; sahānujasyaiva bhaven narendra
05,148.001 vāsudeva uvāca
05,148.001a evam ukte tu bhīṣmeṇa droṇena vidureṇa ca
05,148.001c gāndhāryā dhṛtarāṣṭreṇa na ca mando 'nvabudhyata
05,148.002a avadhūyotthitaḥ kruddho roṣāt saṃraktalocanaḥ
05,148.002c anvadravanta taṃ paścād rājānas tyaktajīvitāḥ
05,148.003a ajñāpayac ca rājñas tān pārthivān duṣṭacetasaḥ
05,148.003c prayādhvaṃ vai kurukṣetraṃ puṣyo 'dyeti punaḥ punaḥ
05,148.004a tatas te pṛthivīpālāḥ prayayuḥ sahasainikāḥ
05,148.004c bhīṣmaṃ senāpatiṃ kṛtvā saṃhṛṣṭāḥ kālacoditāḥ
05,148.005a akṣauhiṇyo daśaikā ca pārthivānāṃ samāgatāḥ
05,148.005c tāsāṃ pramukhato bhīṣmas tālaketur vyarocata
05,148.005e yad atra yuktaṃ prāptaṃ ca tad vidhatsva viśāṃ pate
05,148.006a uktaṃ bhīṣmeṇa yad vākyaṃ droṇena vidureṇa ca
05,148.006c gāndhāryā dhṛtarāṣṭreṇa samakṣaṃ mama bhārata
05,148.006e etat te kathitaṃ rājan yadvṛttaṃ kurusaṃsadi
05,148.007a sāma ādau prayuktaṃ me rājan saubhrātram icchatā
05,148.007c abhedāt kuruvaṃśasya prajānāṃ ca vivṛddhaye
05,148.008a punar bhedaś ca me yukto yadā sāma na gṛhyate
05,148.008c karmānukīrtanaṃ caiva devamānuṣasaṃhitam
05,148.009a yadā nādriyate vākyaṃ sāmapūrvaṃ suyodhanaḥ
05,148.009c tadā mayā samānīya bheditāḥ sarvapārthivāḥ
05,148.010a adbhutāni ca ghorāṇi dāruṇāni ca bhārata
05,148.010c amānuṣāṇi karmāṇi darśitāni ca me vibho
05,148.011a bhartsayitvā tu rājñas tāṃs tṛṇīkṛtya suyodhanam
05,148.011c rādheyaṃ bhīṣayitvā ca saubalaṃ ca punaḥ punaḥ
05,148.012a nyūnatāṃ dhārtarāṣṭrāṇāṃ nindāṃ caiva punaḥ punaḥ
05,148.012c bhedayitvā nṛpān sarvān vāgbhir mantreṇa cāsakṛt
05,148.013a punaḥ sāmābhisaṃyuktaṃ saṃpradānam athābruvam
05,148.013c abhedāt kuruvaṃśasya kāryayogāt tathaiva ca
05,148.014a te bālā dhṛtarāṣṭrasya bhīṣmasya vidurasya ca
05,148.014c tiṣṭheyuḥ pāṇḍavāḥ sarve hitvā mānam adhaścarāḥ
05,148.015a prayacchantu ca te rājyam anīśās te bhavantu ca
05,148.015c yathāha rājā gāṅgeyo viduraś ca tathāstu tat
05,148.016a sarvaṃ bhavatu te rājyaṃ pañca grāmān visarjaya
05,148.016c avaśyaṃ bharaṇīyā hi pitus te rājasattama
05,148.017a evam uktas tu duṣṭātmā naiva bhāvaṃ vyamuñcata
05,148.017c daṇḍaṃ caturthaṃ paśyāmi teṣu pāpeṣu nānyathā
05,148.018a niryātāś ca vināśāya kurukṣetraṃ narādhipāḥ
05,148.018c etat te kathitaṃ sarvaṃ yadvṛttaṃ kurusaṃsadi
05,148.019a na te rājyaṃ prayacchanti vinā yuddhena pāṇḍava
05,148.019c vināśahetavaḥ sarve pratyupasthitamṛtyavaḥ
05,149.001 vaiśaṃpāyana uvāca
05,149.001a janārdanavacaḥ śrutvā dharmarājo yudhiṣṭhiraḥ
05,149.001c bhrātṝn uvāca dharmātmā samakṣaṃ keśavasya ha
05,149.002a śrutaṃ bhavadbhir yadvṛttaṃ sabhāyāṃ kurusaṃsadi
05,149.002c keśavasyāpi yad vākyaṃ tat sarvam avadhāritam
05,149.003a tasmāt senāvibhāgaṃ me kurudhvaṃ narasattamāḥ
05,149.003c akṣauhiṇyas tu saptaitāḥ sametā vijayāya vai
05,149.004a tāsāṃ me patayaḥ sapta vikhyātās tān nibodhata
05,149.004c drupadaś ca virāṭaś ca dhṛṣṭadyumnaśikhaṇḍinau
05,149.005a sātyakiś cekitānaś ca bhīmasenaś ca vīryavān
05,149.005c ete senāpraṇetāro vīrāḥ sarve tanutyajaḥ
05,149.006a sarve vedavidaḥ śūrāḥ sarve sucaritavratāḥ
05,149.006c hrīmanto nītimantaś ca sarve yuddhaviśāradāḥ
05,149.006e iṣvastrakuśalāś caiva tathā sarvāstrayodhinaḥ
05,149.007a saptānām api yo netā senānāṃ pravibhāgavit
05,149.007c yaḥ saheta raṇe bhīṣmaṃ śarārciḥpāvakopamam
05,149.008a tvaṃ tāvat sahadevātra prabrūhi kurunandana
05,149.008c svamataṃ puruṣavyāghra ko naḥ senāpatiḥ kṣamaḥ
05,149.009 sahadeva uvāca
05,149.009a saṃyukta ekaduḥkhaś ca vīryavāṃś ca mahīpatiḥ
05,149.009c yaṃ samāśritya dharmajñaṃ svam aṃśam anuyuñjmahe
05,149.010a matsyo virāṭo balavān kṛtāstro yuddhadurmadaḥ
05,149.010c prasahiṣyati saṃgrāme bhīṣmaṃ tāṃś ca mahārathān
05,149.011 vaiśaṃpāyana uvāca
05,149.011a tathokte sahadevena vākye vākyaviśāradaḥ
05,149.011c nakulo 'nantaraṃ tasmād idaṃ vacanam ādade
05,149.012a vayasā śāstrato dhairyāt kulenābhijanena ca
05,149.012c hrīmān kulānvitaḥ śrīmān sarvaśāstraviśāradaḥ
05,149.013a veda cāstraṃ bharadvājād durdharṣaḥ satyasaṃgaraḥ
05,149.013c yo nityaṃ spardhate droṇaṃ bhīṣmaṃ caiva mahābalam
05,149.014a ślāghyaḥ pārthivasaṃghasya pramukhe vāhinīpatiḥ
05,149.014c putrapautraiḥ parivṛtaḥ śataśākha iva drumaḥ
05,149.015a yas tatāpa tapo ghoraṃ sadāraḥ pṛthivīpatiḥ
05,149.015c roṣād droṇavināśāya vīraḥ samitiśobhanaḥ
05,149.016a pitevāsmān samādhatte yaḥ sadā pārthivarṣabhaḥ
05,149.016c śvaśuro drupado 'smākaṃ senām agre prakarṣatu
05,149.017a sa droṇabhīṣmāv āyāntau sahed iti matir mama
05,149.017c sa hi divyāstravid rājā sakhā cāṅgiraso nṛpaḥ
05,149.018a mādrīsutābhyām ukte tu svamate kurunandanaḥ
05,149.018c vāsavir vāsavasamaḥ savyasācy abravīd vacaḥ
05,149.019a yo 'yaṃ tapaḥprabhāvena ṛṣisaṃtoṣaṇena ca
05,149.019c divyaḥ puruṣa utpanno jvālāvarṇo mahābalaḥ
05,149.020a dhanuṣmān kavacī khaḍgī ratham āruhya daṃśitaḥ
05,149.020c divyair hayavarair yuktam agnikuṇḍāt samutthitaḥ
05,149.021a garjann iva mahāmegho rathaghoṣeṇa vīryavān
05,149.021c siṃhasaṃhanano vīraḥ siṃhavikrāntavikramaḥ
05,149.022a siṃhorasko mahābāhuḥ siṃhavakṣā mahābalaḥ
05,149.022c siṃhapragarjano vīraḥ siṃhaskandho mahādyutiḥ
05,149.023a subhrūḥ sudaṃṣṭraḥ suhanuḥ subāhuḥ sumukho 'kṛśaḥ
05,149.023c sujatruḥ suviśālākṣaḥ supādaḥ supratiṣṭhitaḥ
05,149.024a abhedyaḥ sarvaśastrāṇāṃ prabhinna iva vāraṇaḥ
05,149.024c jajñe droṇavināśāya satyavādī jitendriyaḥ
05,149.025a dhṛṣṭadyumnam ahaṃ manye sahed bhīṣmasya sāyakān
05,149.025c vajrāśanisamasparśān dīptāsyān uragān iva
05,149.026a yamadūtasamān vege nipāte pāvakopamān
05,149.026c rāmeṇājau viṣahitān vajraniṣpeṣadāruṇān
05,149.027a puruṣaṃ taṃ na paśyāmi yaḥ saheta mahāvratam
05,149.027c dhṛṣṭadyumnam ṛte rājann iti me dhīyate matiḥ
05,149.028a kṣiprahastaś citrayodhī mataḥ senāpatir mama
05,149.028c abhedyakavacaḥ śrīmān mātaṅga iva yūthapaḥ
05,149.028d*0540_01 arjunenaivam ukte tu bhīmo vākyaṃ samādade
05,149.029 bhīma uvāca
05,149.029a vadhārthaṃ yaḥ samutpannaḥ śikhaṇḍī drupadātmajaḥ
05,149.029c vadanti siddhā rājendra ṛṣayaś ca samāgatāḥ
05,149.030a yasya saṃgrāmamadhyeṣu divyam astraṃ vikurvataḥ
05,149.030c rūpaṃ drakṣyanti puruṣā rāmasyeva mahātmanaḥ
05,149.031a na taṃ yuddheṣu paśyāmi yo vibhindyāc chikhaṇḍinam
05,149.031c śastreṇa samare rājan saṃnaddhaṃ syandane sthitam
05,149.032a dvairathe viṣahen nānyo bhīṣmaṃ rājan mahāvratam
05,149.032c śikhaṇḍinam ṛte vīraṃ sa me senāpatir mataḥ
05,149.033 yudhiṣṭhira uvāca
05,149.033a sarvasya jagatas tāta sārāsāraṃ balābalam
05,149.033c sarvaṃ jānāti dharmātmā gatam eṣyac ca keśavaḥ
05,149.034a yam āha kṛṣṇo dāśārhaḥ so 'stu no vāhinīpatiḥ
05,149.034c kṛtāstro hy akṛtāstro vā vṛddho vā yadi vā yuvā
05,149.035a eṣa no vijaye mūlam eṣa tāta viparyaye
05,149.035c atra prāṇāś ca rājyaṃ ca bhāvābhāvau sukhāsukhe
05,149.036a eṣa dhātā vidhātā ca siddhir atra pratiṣṭhitā
05,149.036c yam āha kṛṣṇo dāśārhaḥ sa naḥ senāpatiḥ kṣamaḥ
05,149.036e bravītu vadatāṃ śreṣṭho niśā samativartate
05,149.037a tataḥ senāpatiṃ kṛtvā kṛṣṇasya vaśavartinam
05,149.037c rātriśeṣe vyatikrānte prayāsyāmo raṇājiram
05,149.037e adhivāsitaśastrāś ca kṛtakautukamaṅgalāḥ
05,149.038 vaiśaṃpāyana uvāca
05,149.038a tasya tad vacanaṃ śrutvā dharmarājasya dhīmataḥ
05,149.038c abravīt puṇḍarīkākṣo dhanaṃjayam avekṣya ha
05,149.039a mamāpy ete mahārāja bhavadbhir ya udāhṛtāḥ
05,149.039c netāras tava senāyāḥ śūrā vikrāntayodhinaḥ
05,149.039e sarva ete samarthā hi tava śatrūn pramarditum
05,149.040a indrasyāpi bhayaṃ hy ete janayeyur mahāhave
05,149.040c kiṃ punar dhārtarāṣṭrāṇāṃ lubdhānāṃ pāpacetasām
05,149.041a mayāpi hi mahābāho tvatpriyārtham ariṃdama
05,149.041c kṛto yatno mahāṃs tatra śamaḥ syād iti bhārata
05,149.041e dharmasya gatam ānṛṇyaṃ na sma vācyā vivakṣatām
05,149.042a kṛtārthaṃ manyate bālaḥ so ''tmānam avicakṣaṇaḥ
05,149.042c dhārtarāṣṭro balasthaṃ ca manyate ''tmānam āturaḥ
05,149.043a yujyatāṃ vāhinī sādhu vadhasādhyā hi te matāḥ
05,149.043c na dhārtarāṣṭrāḥ śakṣyanti sthātuṃ dṛṣṭvā dhanaṃjayam
05,149.044a bhīmasenaṃ ca saṃkruddhaṃ yamau cāpi yamopamau
05,149.044c yuyudhānadvitīyaṃ ca dhṛṣṭadyumnam amarṣaṇam
05,149.045a abhimanyuṃ draupadeyān virāṭadrupadāv api
05,149.045c akṣauhiṇīpatīṃś cānyān narendrān dṛḍhavikramān
05,149.046a sāravad balam asmākaṃ duṣpradharṣaṃ durāsadam
05,149.046c dhārtarāṣṭrabalaṃ saṃkhye vadhiṣyati na saṃśayaḥ
05,149.046d*0541_01 dhṛṣṭadyumnam ahaṃ manye senāpatim ariṃdama
05,149.047a evam ukte tu kṛṣṇena saṃprahṛṣyan narottamāḥ
05,149.047c teṣāṃ prahṛṣṭamanasāṃ nādaḥ samabhavan mahān
05,149.048a yoga ity atha sainyānāṃ tvaratāṃ saṃpradhāvatām
05,149.048c hayavāraṇaśabdaś ca nemighoṣaś ca sarvaśaḥ
05,149.048e śaṅkhadundubhinirghoṣas tumulaḥ sarvato 'bhavat
05,149.048f*0542_01 tad ugraṃ sāgaranibhaṃ kṣubdhaṃ balasamāgamam
05,149.048f*0542_02 rathapattigajodagraṃ mahormibhir ivākulam
05,149.048f*0542_03 dhāvatām āhvayānānāṃ tanutrāṇi ca badhnatām
05,149.049a prayāsyatāṃ pāṇḍavānāṃ sasainyānāṃ samantataḥ
05,149.049c gaṅgeva pūrṇā durdharṣā samadṛśyata vāhinī
05,149.050a agrānīke bhīmaseno mādrīputrau ca daṃśitau
05,149.050c saubhadro draupadeyāś ca dhṛṣṭadyumnaś ca pārṣataḥ
05,149.050e prabhadrakāś ca pāñcālā bhīmasenamukhā yayuḥ
05,149.051a tataḥ śabdaḥ samabhavat samudrasyeva parvaṇi
05,149.051c hṛṣṭānāṃ saṃprayātānāṃ ghoṣo divam ivāspṛśat
05,149.052a prahṛṣṭā daṃśitā yodhāḥ parānīkavidāraṇāḥ
05,149.052c teṣāṃ madhye yayau rājā kuntīputro yudhiṣṭhiraḥ
05,149.053a śakaṭāpaṇaveśāś ca yānayugyaṃ ca sarvaśaḥ
05,149.053c kośayantrāyudhaṃ caiva ye ca vaidyāś cikitsakāḥ
05,149.054a phalgu yac ca balaṃ kiṃ cit tathaiva kṛśadurbalam
05,149.054c tat saṃgṛhya yayau rājā ye cāpi paricārakāḥ
05,149.055a upaplavye tu pāñcālī draupadī satyavādinī
05,149.055c saha strībhir nivavṛte dāsīdāsasamāvṛtā
05,149.056a kṛtvā mūlapratīkārān gulmaiḥ sthāvarajaṅgamaiḥ
05,149.056c skandhāvāreṇa mahatā prayayuḥ pāṇḍunandanāḥ
05,149.057a dadato gāṃ hiraṇyaṃ ca brāhmaṇair abhisaṃvṛtāḥ
05,149.057c stūyamānā yayū rājan rathair maṇivibhūṣitaiḥ
05,149.058a kekayā dhṛṣṭaketuś ca putraḥ kāśyasya cābhibhūḥ
05,149.058c śreṇimān vasudānaś ca śikhaṇḍī cāparājitaḥ
05,149.059a hṛṣṭās tuṣṭāḥ kavacinaḥ saśastrāḥ samalaṃkṛtāḥ
05,149.059c rājānam anvayuḥ sarve parivārya yudhiṣṭhiram
05,149.060a jaghanārdhe virāṭaś ca yajñasenaś ca somakiḥ
05,149.060c sudharmā kuntibhojaś ca dhṛṣṭadyumnasya cātmajāḥ
05,149.061a rathāyutāni catvāri hayāḥ pañcaguṇās tataḥ
05,149.061c pattisainyaṃ daśaguṇaṃ sādinām ayutāni ṣaṭ
05,149.062a anādhṛṣṭiś cekitānaś cedirājo 'tha sātyakiḥ
05,149.062c parivārya yayuḥ sarve vāsudevadhanaṃjayau
05,149.063a āsādya tu kurukṣetraṃ vyūḍhānīkāḥ prahāriṇaḥ
05,149.063c pāṇḍavāḥ samadṛśyanta nardanto vṛṣabhā iva
05,149.064a te 'vagāhya kurukṣetraṃ śaṅkhān dadhmur ariṃdamāḥ
05,149.064c tathaiva dadhmatuḥ śaṅkhau vāsudevadhanaṃjayau
05,149.065a pāñcajanyasya nirghoṣaṃ visphūrjitam ivāśaneḥ
05,149.065c niśamya sarvasainyāni samahṛṣyanta sarvaśaḥ
05,149.066a śaṅkhadundubhisaṃsṛṣṭaḥ siṃhanādas tarasvinām
05,149.066c pṛthivīṃ cāntarikṣaṃ ca sāgarāṃś cānvanādayat
05,149.067a tato deśe same snigdhe prabhūtayavasendhane
05,149.067c niveśayām āsa tadā senāṃ rājā yudhiṣṭhiraḥ
05,149.068a parihṛtya śmaśānāni devatāyatanāni ca
05,149.068c āśramāṃś ca maharṣīṇāṃ tīrthāny āyatanāni ca
05,149.069a madhurānūṣare deśe śive puṇye mahīpatiḥ
05,149.069c niveśaṃ kārayām āsa kuntīputro yudhiṣṭhiraḥ
05,149.070a tataś ca punar utthāya sukhī viśrāntavāhanaḥ
05,149.070c prayayau pṛthivīpālair vṛtaḥ śatasahasraśaḥ
05,149.071a vidrāvya śataśo gulmān dhārtarāṣṭrasya sainikān
05,149.071c paryakrāmat samantāc ca pārthena saha keśavaḥ
05,149.072a śibiraṃ māpayām āsa dhṛṣṭadyumnaś ca pārṣataḥ
05,149.072c sātyakiś ca rathodāro yuyudhānaḥ pratāpavān
05,149.073a āsādya saritaṃ puṇyāṃ kurukṣetre hiraṇvatīm
05,149.073c sūpatīrthāṃ śucijalāṃ śarkarāpaṅkavarjitām
05,149.074a khānayām āsa parikhāṃ keśavas tatra bhārata
05,149.074c guptyartham api cādiśya balaṃ tatra nyaveśayat
05,149.075a vidhir yaḥ śibirasyāsīt pāṇḍavānāṃ mahātmanām
05,149.075c tadvidhāni narendrāṇāṃ kārayām āsa keśavaḥ
05,149.076a prabhūtajalakāṣṭhāni durādharṣatarāṇi ca
05,149.076c bhakṣyabhojyopapannāni śataśo 'tha sahasraśaḥ
05,149.077a śibirāṇi mahārhāṇi rājñāṃ tatra pṛthak pṛthak
05,149.077c vimānānīva rājendra niviṣṭāni mahītale
05,149.078a tatrāsañ śilpinaḥ prājñāḥ śataśo dattavetanāḥ
05,149.078c sarvopakaraṇair yuktā vaidyāś ca suviśāradāḥ
05,149.079a jyādhanurvarmaśastrāṇāṃ tathaiva madhusarpiṣoḥ
05,149.079c sasarja rasapāṃsūnāṃ rāśayaḥ parvatopamāḥ
05,149.080a bahūdakaṃ suyavasaṃ tuṣāṅgārasamanvitam
05,149.080c śibire śibire rājā saṃcakāra yudhiṣṭhiraḥ
05,149.081a mahāyantrāṇi nārācās tomararṣṭiparaśvadhāḥ
05,149.081c dhanūṃṣi kavacādīni hṛdy abhūvan nṛṇāṃ tadā
05,149.082a gajāḥ kaṅkaṭasaṃnāhā lohavarmottaracchadāḥ
05,149.082c adṛśyaṃs tatra giryābhāḥ sahasraśatayodhinaḥ
05,149.083a niviṣṭān pāṇḍavāṃs tatra jñātvā mitrāṇi bhārata
05,149.083c abhisasrur yathoddeśaṃ sabalāḥ sahavāhanāḥ
05,149.084a caritabrahmacaryās te somapā bhūridakṣiṇāḥ
05,149.084c jayāya pāṇḍuputrāṇāṃ samājagmur mahīkṣitaḥ
05,150.001 janamejaya uvāca
05,150.001a yudhiṣṭhiraṃ sahānīkam upayāntaṃ yuyutsayā
05,150.001c saṃniviṣṭaṃ kurukṣetre vāsudevena pālitam
05,150.002a virāṭadrupadābhyāṃ ca saputrābhyāṃ samanvitam
05,150.002c kekayair vṛṣṇibhiś caiva pārthivaiḥ śataśo vṛtam
05,150.003a mahendram iva cādityair abhiguptaṃ mahārathaiḥ
05,150.003c śrutvā duryodhano rājā kiṃ kāryaṃ pratyapadyata
05,150.004a etad icchāmy ahaṃ śrotuṃ vistareṇa tapodhana
05,150.004c saṃbhrame tumule tasmin yadāsīt kurujāṅgale
05,150.005a vyathayeyur hi devānāṃ senām api samāgame
05,150.005c pāṇḍavā vāsudevaś ca virāṭadrupadau tathā
05,150.006a dhṛṣṭadyumnaś ca pāñcālyaḥ śikhaṇḍī ca mahārathaḥ
05,150.006c yuyudhānaś ca vikrānto devair api durāsadaḥ
05,150.007a etad icchāmy ahaṃ śrotuṃ vistareṇa tapodhana
05,150.007c kurūṇāṃ pāṇḍavānāṃ ca yad yad āsīd viceṣṭitam
05,150.008 vaiśaṃpāyana uvāca
05,150.008a pratiyāte tu dāśārhe rājā duryodhanas tadā
05,150.008c karṇaṃ duḥśāsanaṃ caiva śakuniṃ cābravīd idam
05,150.009a akṛtenaiva kāryeṇa gataḥ pārthān adhokṣajaḥ
05,150.009c sa enān manyunāviṣṭo dhruvaṃ vakṣyaty asaṃśayam
05,150.010a iṣṭo hi vāsudevasya pāṇḍavair mama vigrahaḥ
05,150.010c bhīmasenārjunau caiva dāśārhasya mate sthitau
05,150.011a ajātaśatrur apy adya bhīmārjunavaśānugaḥ
05,150.011c nikṛtaś ca mayā pūrvaṃ saha sarvaiḥ sahodaraiḥ
05,150.012a virāṭadrupadau caiva kṛtavairau mayā saha
05,150.012c tau ca senāpraṇetārau vāsudevavaśānugau
05,150.013a bhavitā vigrahaḥ so 'yaṃ tumulo lomaharṣaṇaḥ
05,150.013c tasmāt sāṃgrāmikaṃ sarvaṃ kārayadhvam atandritāḥ
05,150.014a śibirāṇi kurukṣetre kriyantāṃ vasudhādhipāḥ
05,150.014c suparyāptāvakāśāni durādeyāni śatrubhiḥ
05,150.015a āsannajalakāṣṭhāni śataśo 'tha sahasraśaḥ
05,150.015c acchedyāhāramārgāṇi ratnoccayacitāni ca
05,150.015e vividhāyudhapūrṇāni patākādhvajavanti ca
05,150.016a samāś ca teṣāṃ panthānaḥ kriyantāṃ nagarād bahiḥ
05,150.016c prayāṇaṃ ghuṣyatām adya śvobhūta iti māciram
05,150.017a te tatheti pratijñāya śvobhūte cakrire tathā
05,150.017c hṛṣṭarūpā mahātmāno vināśāya mahīkṣitām
05,150.018a tatas te pārthivāḥ sarve tac chrutvā rājaśāsanam
05,150.018c āsanebhyo mahārhebhya udatiṣṭhann amarṣitāḥ
05,150.019a bāhūn parighasaṃkāśān saṃspṛśantaḥ śanaiḥ śanaiḥ
05,150.019c kāñcanāṅgadadīptāṃś ca candanāgarubhūṣitān
05,150.020a uṣṇīṣāṇi niyacchantaḥ puṇḍarīkanibhaiḥ karaiḥ
05,150.020c antarīyottarīyāṇi bhūṣaṇāni ca sarvaśaḥ
05,150.021a te rathān rathinaḥ śreṣṭhā hayāṃś ca hayakovidāḥ
05,150.021c sajjayanti sma nāgāṃś ca nāgaśikṣāsu niṣṭhitāḥ
05,150.022a atha varmāṇi citrāṇi kāñcanāni bahūni ca
05,150.022c vividhāni ca śastrāṇi cakruḥ sajjāni sarvaśaḥ
05,150.023a padātayaś ca puruṣāḥ śastrāṇi vividhāni ca
05,150.023c upajahruḥ śarīreṣu hemacitrāṇy anekaśaḥ
05,150.024a tad utsava ivodagraṃ saṃprahṛṣṭanarāvṛtam
05,150.024c nagaraṃ dhārtarāṣṭrasya bhāratāsīt samākulam
05,150.025a janaughasalilāvarto rathanāgāśvamīnavān
05,150.025c śaṅkhadundubhinirghoṣaḥ kośasaṃcayaratnavān
05,150.026a citrābharaṇavarmormiḥ śastranirmalaphenavān
05,150.026c prāsādamālādrivṛto rathyāpaṇamahāhradaḥ
05,150.027a yodhacandrodayodbhūtaḥ kururājamahārṇavaḥ
05,150.027c adṛśyata tadā rājaṃś candrodaya ivārṇavaḥ
05,151.001 vaiśaṃpāyana uvāca
05,151.001a vāsudevasya tad vākyam anusmṛtya yudhiṣṭhiraḥ
05,151.001c punaḥ papraccha vārṣṇeyaṃ kathaṃ mando 'bravīd idam
05,151.002a asminn abhyāgate kāle kiṃ ca naḥ kṣamam acyuta
05,151.002c kathaṃ ca vartamānā vai svadharmān na cyavemahi
05,151.003a duryodhanasya karṇasya śakuneḥ saubalasya ca
05,151.003c vāsudeva matajño 'si mama sabhrātṛkasya ca
05,151.004a vidurasyāpi te vākyaṃ śrutaṃ bhīṣmasya cobhayoḥ
05,151.004c kuntyāś ca vipulaprajña prajñā kārtsnyena te śrutā
05,151.005a sarvam etad atikramya vicārya ca punaḥ punaḥ
05,151.005c yan naḥ kṣamaṃ mahābāho tad bravīhy avicārayan
05,151.006a śrutvaitad dharmarājasya dharmārthasahitaṃ vacaḥ
05,151.006c meghadundubhinirghoṣaḥ kṛṣṇo vacanam abravīt
05,151.007a uktavān asmi yad vākyaṃ dharmārthasahitaṃ hitam
05,151.007c na tu tan nikṛtiprajñe kauravye pratitiṣṭhati
05,151.008a na ca bhīṣmasya durmedhāḥ śṛṇoti vidurasya vā
05,151.008c mama vā bhāṣitaṃ kiṃ cit sarvam evātivartate
05,151.009a na sa kāmayate dharmaṃ na sa kāmayate yaśaḥ
05,151.009c jitaṃ sa manyate sarvaṃ durātmā karṇam āśritaḥ
05,151.010a bandham ājñāpayām āsa mama cāpi suyodhanaḥ
05,151.010c na ca taṃ labdhavān kāmaṃ durātmā śāsanātigaḥ
05,151.011a na ca bhīṣmo na ca droṇo yuktaṃ tatrāhatur vacaḥ
05,151.011c sarve tam anuvartante ṛte viduram acyuta
05,151.012a śakuniḥ saubalaś caiva karṇaduḥśāsanāv api
05,151.012c tvayy ayuktāny abhāṣanta mūḍhā mūḍham amarṣaṇam
05,151.013a kiṃ ca tena mayoktena yāny abhāṣanta kauravāḥ
05,151.013c saṃkṣepeṇa durātmāsau na yuktaṃ tvayi vartate
05,151.014a na pārthiveṣu sarveṣu ya ime tava sainikāḥ
05,151.014c yat pāpaṃ yan na kalyāṇaṃ sarvaṃ tasmin pratiṣṭhitam
05,151.015a na cāpi vayam atyarthaṃ parityāgena karhi cit
05,151.015c kauravaiḥ śamam icchāmas tatra yuddham anantaram
05,151.016a tac chrutvā pārthivāḥ sarve vāsudevasya bhāṣitam
05,151.016c abruvanto mukhaṃ rājñaḥ samudaikṣanta bhārata
05,151.017a yudhiṣṭhiras tv abhiprāyam upalabhya mahīkṣitām
05,151.017c yogam ājñāpayām āsa bhīmārjunayamaiḥ saha
05,151.018a tataḥ kilakilābhūtam anīkaṃ pāṇḍavasya ha
05,151.018c ājñāpite tadā yoge samahṛṣyanta sainikāḥ
05,151.019a avadhyānāṃ vadhaṃ paśyan dharmarājo yudhiṣṭhiraḥ
05,151.019c niṣṭanan bhīmasenaṃ ca vijayaṃ cedam abravīt
05,151.020a yadarthaṃ vanavāsaś ca prāptaṃ duḥkhaṃ ca yan mayā
05,151.020c so 'yam asmān upaity eva paro 'narthaḥ prayatnataḥ
05,151.021a yasmin yatnaḥ kṛto 'smābhiḥ sa no hīnaḥ prayatnataḥ
05,151.021c akṛte tu prayatne 'smān upāvṛttaḥ kalir mahān
05,151.022a kathaṃ hy avadhyaiḥ saṃgrāmaḥ kāryaḥ saha bhaviṣyati
05,151.022c kathaṃ hatvā gurūn vṛddhān vijayo no bhaviṣyati
05,151.023a tac chrutvā dharmarājasya savyasācī paraṃtapaḥ
05,151.023c yad uktaṃ vāsudevena śrāvayām āsa tad vacaḥ
05,151.024a uktavān devakīputraḥ kuntyāś ca vidurasya ca
05,151.024c vacanaṃ tat tvayā rājan nikhilenāvadhāritam
05,151.025a na ca tau vakṣyato 'dharmam iti me naiṣṭhikī matiḥ
05,151.025c na cāpi yuktaṃ kaunteya nivartitum ayudhyataḥ
05,151.026a tac chrutvā vāsudevo 'pi savyasācivacas tadā
05,151.026c smayamāno 'bravīt pārtham evam etad iti bruvan
05,151.027a tatas te dhṛtasaṃkalpā yuddhāya sahasainikāḥ
05,151.027c pāṇḍaveyā mahārāja tāṃ rātriṃ sukham āvasan
05,152.001 vaiśaṃpāyana uvāca
05,152.001a vyuṣitāyāṃ rajanyāṃ tu rājā duryodhanas tataḥ
05,152.001c vyabhajat tāny anīkāni daśa caikaṃ ca bhārata
05,152.002a narahastirathāśvānāṃ sāraṃ madhyaṃ ca phalgu ca
05,152.002c sarveṣv eteṣv anīkeṣu saṃdideśa mahīpatiḥ
05,152.003a sānukarṣāḥ satūṇīrāḥ savarūthāḥ satomarāḥ
05,152.003c sopāsaṅgāḥ saśaktīkāḥ saniṣaṅgāḥ sapothikāḥ
05,152.004a sadhvajāḥ sapatākāś ca saśarāsanatomarāḥ
05,152.004c rajjubhiś ca vicitrābhiḥ sapāśāḥ saparistarāḥ
05,152.005a sakacagrahavikṣepāḥ satailaguḍavālukāḥ
05,152.005c sāśīviṣaghaṭāḥ sarve sasarjarasapāṃsavaḥ
05,152.006a saghaṇṭāphalakāḥ sarve vāsīvṛkṣādanānvitāḥ
05,152.006a*0543_01 **** **** sāyoguḍajalopalāḥ
05,152.006a*0543_02 saśālabhindipālāś ca samadhūc chiṣṭamudgarāḥ
05,152.006a*0543_03 sakāṇḍadaṇḍakāḥ sarve sasīraviṣatomarāḥ
05,152.006a*0543_04 saśūrpapiṭakāḥ sarve sadātrāṅkuśatomarāḥ
05,152.006a*0543_05 sakīlakrakacāḥ sarve
05,152.006c vyāghracarmaparīvārā vṛtāś ca dvīpicarmabhiḥ
05,152.007a savastayaḥ saśṛṅgāś ca saprāsavividhāyudhāḥ
05,152.007c sakuṭhārāḥ sakuddālāḥ satailakṣaumasarpiṣaḥ
05,152.007d*0544_01 rukmajālapraticchannā nānāmaṇivibhūṣitāḥ
05,152.007d*0545_01 vyāghracarmaparīdhānāḥ suveṣāḥ samalaṃkṛtāḥ
05,152.008a citrānīkāḥ suvapuṣo jvalitā iva pāvakāḥ
05,152.008c tathā kavacinaḥ śūrāḥ śastreṣu kṛtaniśramāḥ
05,152.009a kulīnā hayayonijñāḥ sārathye viniveśitāḥ
05,152.009c baddhāriṣṭā baddhakakṣyā baddhadhvajapatākinaḥ
05,152.009d*0546_01 baddhābharaṇanirvyūhā baddhacarmāsipaṭṭiśāḥ
05,152.010a caturyujo rathāḥ sarve sarve śastrasamāyutāḥ
05,152.010c saṃhṛṣṭavāhanāḥ sarve sarve śataśarāsanāḥ
05,152.011a dhuryayor hayayor ekas tathānyau pārṣṇisārathī
05,152.011c tau cāpi rathināṃ śreṣṭhau rathī ca hayavit tathā
05,152.012a nagarāṇīva guptāni durādeyāni śatrubhiḥ
05,152.012c āsan rathasahasrāṇi hemamālīni sarvaśaḥ
05,152.013a yathā rathās tathā nāgā baddhakakṣyāḥ svalaṃkṛtāḥ
05,152.013c babhūvuḥ sapta puruṣā ratnavanta ivādrayaḥ
05,152.014a dvāv aṅkuśadharau teṣu dvāv uttamadhanurdharau
05,152.014c dvau varāsidharau rājann ekaḥ śaktipatākadhṛk
05,152.015a gajair mattaiḥ samākīrṇaṃ savarmāyudhakośakaiḥ
05,152.015c tad babhūva balaṃ rājan kauravyasya sahasraśaḥ
05,152.016a vicitrakavacāmuktaiḥ sapatākaiḥ svalaṃkṛtaiḥ
05,152.016c sādibhiś copasaṃpannā āsann ayutaśo hayāḥ
05,152.017a susaṃgrāhāḥ susaṃtoṣā hemabhāṇḍaparicchadāḥ
05,152.017c anekaśatasāhasrās te ca sādivaśe sthitāḥ
05,152.018a nānārūpavikārāś ca nānākavacaśastriṇaḥ
05,152.018c padātino narās tatra babhūvur hemamālinaḥ
05,152.019a rathasyāsan daśa gajā gajasya daśa vājinaḥ
05,152.019c narā daśa hayasyāsan pādarakṣāḥ samantataḥ
05,152.020a rathasya nāgāḥ pañcāśan nāgasyāsañ śataṃ hayāḥ
05,152.020c hayasya puruṣāḥ sapta bhinnasaṃdhānakāriṇaḥ
05,152.021a senā pañcaśataṃ nāgā rathās tāvanta eva ca
05,152.021b*0547_01 pañcāśac ca śataṃ cāśvā narāḥ pañcaguṇās tataḥ
05,152.021c daśasenā ca pṛtanā pṛtanā daśavāhinī
05,152.022a vāhinī pṛtanā senā dhvajinī sādinī camūḥ
05,152.022c akṣauhiṇīti paryāyair niruktātha varūthinī
05,152.022e evaṃ vyūḍhāny anīkāni kauraveyeṇa dhīmatā
05,152.023a akṣauhiṇyo daśaikā ca saṃkhyātāḥ sapta caiva ha
05,152.023c akṣauhiṇyas tu saptaiva pāṇḍavānām abhūd balam
05,152.023e akṣauhiṇyo daśaikā ca kauravāṇām abhūd balam
05,152.024a narāṇāṃ pañcapañcāśad eṣā pattir vidhīyate
05,152.024c senāmukhaṃ ca tisras tā gulma ity abhisaṃjñitaḥ
05,152.025a daśa gulmā gaṇas tv āsīd gaṇās tv ayutaśo 'bhavan
05,152.025c duryodhanasya senāsu yotsyamānāḥ prahāriṇaḥ
05,152.026a tatra duryodhano rājā śūrān buddhimato narān
05,152.026c prasamīkṣya mahābāhuś cakre senāpatīṃs tadā
05,152.027a pṛthag akṣauhiṇīnāṃ ca praṇetṝn narasattamān
05,152.027c vidhipūrvaṃ samānīya pārthivān abhyaṣecayat
05,152.028a kṛpaṃ droṇaṃ ca śalyaṃ ca saindhavaṃ ca mahāratham
05,152.028c sudakṣiṇaṃ ca kāmbojaṃ kṛtavarmāṇam eva ca
05,152.029a droṇaputraṃ ca karṇaṃ ca bhūriśravasam eva ca
05,152.029c śakuniṃ saubalaṃ caiva bāhlīkaṃ ca mahāratham
05,152.030a divase divase teṣāṃ prativelaṃ ca bhārata
05,152.030c cakre sa vividhāḥ saṃjñāḥ pratyakṣaṃ ca punaḥ punaḥ
05,152.031a tathā viniyatāḥ sarve ye ca teṣāṃ padānugāḥ
05,152.031b*0548_01 hṛṣṭāḥ puṣṭāḥ susaṃnaddhā vikrame dṛḍhaniścayāḥ
05,152.031c babhūvuḥ sainikā rājan rājñaḥ priyacikīrṣavaḥ
05,153.001 vaiśaṃpāyana uvāca
05,153.001a tataḥ śāṃtanavaṃ bhīṣmaṃ prāñjalir dhṛtarāṣṭrajaḥ
05,153.001c saha sarvair mahīpālair idaṃ vacanam abravīt
05,153.002a ṛte senāpraṇetāraṃ pṛtanā sumahaty api
05,153.002c dīryate yuddham āsādya pipīlikapuṭaṃ yathā
05,153.003a na hi jātu dvayor buddhiḥ samā bhavati karhi cit
05,153.003c śauryaṃ ca nāma netṝṇāṃ spardhate ca parasparam
05,153.004a śrūyate ca mahāprājña haihayān amitaujasaḥ
05,153.004c abhyayur brāhmaṇāḥ sarve samucchritakuśadhvajāḥ
05,153.005a tān anvayus tadā vaiśyāḥ śūdrāś caiva pitāmaha
05,153.005c ekatas tu trayo varṇā ekataḥ kṣatriyarṣabhāḥ
05,153.006a te sma yuddheṣv abhajyanta trayo varṇāḥ punaḥ punaḥ
05,153.006b*0549_01 tathāpi niyatāḥ sarve kṣatriyās tu jaghanyajāḥ
05,153.006c kṣatriyās tu jayanty eva bahulaṃ caikato balam
05,153.007a tatas te kṣatriyān eva papracchur dvijasattamāḥ
05,153.007c tebhyaḥ śaśaṃsur dharmajñā yāthātathyaṃ pitāmaha
05,153.008a vayam ekasya śṛṇumo mahābuddhimato raṇe
05,153.008c bhavantas tu pṛthak sarve svabuddhivaśavartinaḥ
05,153.009a tatas te brāhmaṇāś cakrur ekaṃ senāpatiṃ dvijam
05,153.009c nayeṣu kuśalaṃ śūram ajayan kṣatriyāṃs tataḥ
05,153.010a evaṃ ye kuśalaṃ śūraṃ hite sthitam akalmaṣam
05,153.010c senāpatiṃ prakurvanti te jayanti raṇe ripūn
05,153.011a bhavān uśanasā tulyo hitaiṣī ca sadā mama
05,153.011c asaṃhāryaḥ sthito dharme sa naḥ senāpatir bhava
05,153.012a raśmīvatām ivādityo vīrudhām iva candramāḥ
05,153.012c kubera iva yakṣāṇāṃ marutām iva vāsavaḥ
05,153.013a parvatānāṃ yathā meruḥ suparṇaḥ patatām iva
05,153.013c kumāra iva bhūtānāṃ vasūnām iva havyavāṭ
05,153.014a bhavatā hi vayaṃ guptāḥ śakreṇeva divaukasaḥ
05,153.014c anādhṛṣyā bhaviṣyāmas tridaśānām api dhruvam
05,153.015a prayātu no bhavān agre devānām iva pāvakiḥ
05,153.015c vayaṃ tvām anuyāsyāmaḥ saurabheyā ivarṣabham
05,153.015d*0550_01 ity uktvā pādayos tasya nipapāta narādhipaḥ
05,153.015d*0550_02 rakṣāsmān rājaśārdūla tvām ahaṃ śaraṇaṃ gataḥ
05,153.016 bhīṣma uvāca
05,153.016a evam etan mahābāho yathā vadasi bhārata
05,153.016c yathaiva hi bhavanto me tathaiva mama pāṇḍavāḥ
05,153.017a api caiva maya śreyo vācyaṃ teṣāṃ narādhipa
05,153.017c yoddhavyaṃ tu tavārthāya yathā sa samayaḥ kṛtaḥ
05,153.018a na tu paśyāmi yoddhāram ātmanaḥ sadṛśaṃ bhuvi
05,153.018c ṛte tasmān naravyāghrāt kuntīputrād dhanaṃjayāt
05,153.019a sa hi veda mahābāhur divyāny astrāṇi sarvaśaḥ
05,153.019c na tu māṃ vivṛto yuddhe jātu yudhyeta pāṇḍavaḥ
05,153.020a ahaṃ sa ca kṣaṇenaiva nirmanuṣyam idaṃ jagat
05,153.020c kuryāṃ śastrabalenaiva sasurāsurarākṣasam
05,153.021a na tv evotsādanīyā me pāṇḍoḥ putrā narādhipa
05,153.021c tasmād yodhān haniṣyāmi prayogeṇāyutaṃ sadā
05,153.022a evam eṣāṃ kariṣyāmi nidhanaṃ kurunandana
05,153.022c na cet te māṃ haniṣyanti pūrvam eva samāgame
05,153.023a senāpatis tv ahaṃ rājan samayenāpareṇa te
05,153.023c bhaviṣyāmi yathākāmaṃ tan me śrotum ihārhasi
05,153.024a karṇo vā yudhyatāṃ pūrvam ahaṃ vā pṛthivīpate
05,153.024c spardhate hi sadātyarthaṃ sūtaputro mayā raṇe
05,153.025 karṇa uvāca
05,153.025a nāhaṃ jīvati gāṅgeye yotsye rājan kathaṃ cana
05,153.025c hate bhīṣme tu yotsyāmi saha gāṇḍīvadhanvanā
05,153.026 vaiśaṃpāyana uvāca
05,153.026a tataḥ senāpatiṃ cakre vidhivad bhūridakṣiṇam
05,153.026c dhṛtarāṣṭrātmajo bhīṣmaṃ so 'bhiṣikto vyarocata
05,153.027a tato bherīś ca śaṅkhāṃś ca śataśaś caiva puṣkarān
05,153.027c vādayām āsur avyagrāḥ puruṣā rājaśāsanāt
05,153.028a siṃhanādāś ca vividhā vāhanānāṃ ca nisvanāḥ
05,153.028c prādurāsann anabhre ca varṣaṃ rudhirakardamam
05,153.029a nirghātāḥ pṛthivīkampā gajabṛṃhitanisvanāḥ
05,153.029c āsaṃś ca sarvayodhānāṃ pātayanto manāṃsy uta
05,153.030a vācaś cāpy aśarīriṇyo divaś colkāḥ prapedire
05,153.030c śivāś ca bhayavedinyo nedur dīptasvarā bhṛśam
05,153.031a senāpatye yadā rājā gāṅgeyam abhiṣiktavān
05,153.031c tadaitāny ugrarūpāṇi abhavañ śataśo nṛpa
05,153.032a tataḥ senāpatiṃ kṛtvā bhīṣmaṃ parabalārdanam
05,153.032c vācayitvā dvijaśreṣṭhān niṣkair gobhiś ca bhūriśaḥ
05,153.033a vardhamāno jayāśīrbhir niryayau sainikair vṛtaḥ
05,153.033c āpageyaṃ puraskṛtya bhrātṛbhiḥ sahitas tadā
05,153.033e skandhāvāreṇa mahatā kurukṣetraṃ jagāma ha
05,153.034a parikramya kurukṣetraṃ karṇena saha kauravaḥ
05,153.034c śibiraṃ māpayām āsa same deśe narādhipaḥ
05,153.035a madhurānūṣare deśe prabhūtayavasendhane
05,153.035c yathaiva hāstinapuraṃ tadvac chibiram ābabhau
05,154.001 janamejaya uvāca
05,154.001a āpageyaṃ mahātmānaṃ bhīṣmaṃ śastrabhṛtāṃ varam
05,154.001c pitāmahaṃ bhāratānāṃ dhvajaṃ sarvamahīkṣitām
05,154.002a bṛhaspatisamaṃ buddhyā kṣamayā pṛthivīsamam
05,154.002c samudram iva gāmbhīrye himavantam iva sthiram
05,154.003a prajāpatim ivaudārye tejasā bhāskaropamam
05,154.003c mahendram iva śatrūṇāṃ dhvaṃsanaṃ śaravṛṣṭibhiḥ
05,154.004a raṇayajñe pratibhaye svābhīle lomaharṣaṇe
05,154.004c dīkṣitaṃ cirarātrāya śrutvā rājā yudhiṣṭhiraḥ
05,154.005a kim abravīn mahābāhuḥ sarvadharmaviśāradaḥ
05,154.005c bhīmasenārjunau vāpi kṛṣṇo vā pratyapadyata
05,154.006 vaiśaṃpāyana uvāca
05,154.006a āpaddharmārthakuśalo mahābuddhir yudhiṣṭhiraḥ
05,154.006c sarvān bhrātṝn samānīya vāsudevaṃ ca sātvatam
05,154.006e uvāca vadatāṃ śreṣṭhaḥ sāntvapūrvam idaṃ vacaḥ
05,154.007a paryākrāmata sainyāni yattās tiṣṭhata daṃśitāḥ
05,154.007c pitāmahena vo yuddhaṃ pūrvam eva bhaviṣyati
05,154.007e tasmāt saptasu senāsu praṇetṝn mama paśyata
05,154.008 vāsudeva uvāca
05,154.008a yathārhati bhavān vaktum asmin kāla upasthite
05,154.008c tathedam arthavad vākyam uktaṃ te bharatarṣabha
05,154.009a rocate me mahābāho kriyatāṃ yad anantaram
05,154.009c nāyakās tava senāyām abhiṣicyantu sapta vai
05,154.010 vaiśaṃpāyana uvāca
05,154.010a tato drupadam ānāyya virāṭaṃ śinipuṃgavam
05,154.010c dhṛṣṭadyumnaṃ ca pāñcālyaṃ dhṛṣṭaketuṃ ca pārthivam
05,154.010e śikhaṇḍinaṃ ca pāñcālyaṃ sahadevaṃ ca māgadham
05,154.011a etān sapta maheṣvāsān vīrān yuddhābhinandinaḥ
05,154.011c senāpraṇetṝn vidhivad abhyaṣiñcad yudhiṣṭhiraḥ
05,154.012a sarvasenāpatiṃ cātra dhṛṣṭadyumnam upādiśat
05,154.012c droṇāntahetor utpanno ya iddhāñ jātavedasaḥ
05,154.013a sarveṣām eva teṣāṃ tu samastānāṃ mahātmanām
05,154.013c senāpatipatiṃ cakre guḍākeśaṃ dhanaṃjayam
05,154.014a arjunasyāpi netā ca saṃyantā caiva vājinām
05,154.014c saṃkarṣaṇānujaḥ śrīmān mahābuddhir janārdanaḥ
05,154.015a tad dṛṣṭvopasthitaṃ yuddhaṃ samāsannaṃ mahātyayam
05,154.015c prāviśad bhavanaṃ rājñaḥ pāṇḍavasya halāyudhaḥ
05,154.016a sahākrūraprabhṛtibhir gadasāmbolmukādibhiḥ
05,154.016c raukmiṇeyāhukasutaiś cārudeṣṇapurogamaiḥ
05,154.017a vṛṣṇimukhyair abhigatair vyāghrair iva balotkaṭaiḥ
05,154.017c abhigupto mahābāhur marudbhir iva vāsavaḥ
05,154.018a nīlakauśeyavasanaḥ kailāsaśikharopamaḥ
05,154.018c siṃhakhelagatiḥ śrīmān madaraktāntalocanaḥ
05,154.019a taṃ dṛṣṭvā dharmarājaś ca keśavaś ca mahādyutiḥ
05,154.019c udatiṣṭhat tadā pārtho bhīmakarmā vṛkodaraḥ
05,154.020a gāṇḍīvadhanvā ye cānye rājānas tatra ke cana
05,154.020c pūjayāṃ cakrur abhyetya te sma sarve halāyudham
05,154.021a tatas taṃ pāṇḍavo rājā kare pasparśa pāṇinā
05,154.021c vāsudevapurogās tu sarva evābhyavādayan
05,154.022a virāṭadrupadau vṛddhāv abhivādya halāyudhaḥ
05,154.022c yudhiṣṭhireṇa sahita upāviśad ariṃdamaḥ
05,154.023a tatas teṣūpaviṣṭeṣu pārthiveṣu samantataḥ
05,154.023c vāsudevam abhiprekṣya rauhiṇeyo 'bhyabhāṣata
05,154.024a bhavitāyaṃ mahāraudro dāruṇaḥ puruṣakṣayaḥ
05,154.024c diṣṭam etad dhruvaṃ manye na śakyam ativartitum
05,154.025a asmād yuddhāt samuttīrṇān api vaḥ sasuhṛjjanān
05,154.025c arogān akṣatair dehaiḥ paśyeyam iti me matiḥ
05,154.026a sametaṃ pārthivaṃ kṣatraṃ kālapakvam asaṃśayam
05,154.026c vimardaḥ sumahān bhāvī māṃsaśoṇitakardamaḥ
05,154.027a ukto mayā vāsudevaḥ punaḥ punar upahvare
05,154.027c saṃbandhiṣu samāṃ vṛttiṃ vartasva madhusūdana
05,154.028a pāṇḍavā hi yathāsmākaṃ tathā duryodhano nṛpaḥ
05,154.028c tasyāpi kriyatāṃ yuktyā saparyeti punaḥ punaḥ
05,154.029a tac ca me nākarod vākyaṃ tvadarthe madhusūdanaḥ
05,154.029c niviṣṭaḥ sarvabhāvena dhanaṃjayam avekṣya ca
05,154.030a dhruvo jayaḥ pāṇḍavānām iti me niścitā matiḥ
05,154.030c tathā hy abhiniveśo 'yaṃ vāsudevasya bhārata
05,154.031a na cāham utsahe kṛṣṇam ṛte lokam udīkṣitum
05,154.031c tato 'ham anuvartāmi keśavasya cikīrṣitam
05,154.032a ubhau śiṣyau hi me vīrau gadāyuddhaviśāradau
05,154.032c tulyasneho 'smy ato bhīme tathā duryodhane nṛpe
05,154.033a tasmād yāsyāmi tīrthāni sarasvatyā niṣevitum
05,154.033c na hi śakṣyāmi kauravyān naśyamānān upekṣitum
05,154.034a evam uktvā mahābāhur anujñātaś ca pāṇḍavaiḥ
05,154.034c tīrthayātrāṃ yayau rāmo nivartya madhusūdanam
05,155.001 vaiśaṃpāyana uvāca
05,155.001a etasminn eva kāle tu bhīṣmakasya mahātmanaḥ
05,155.001c hiraṇyalomno nṛpateḥ sākṣād indrasakhasya vai
05,155.002a āhṛtīnām adhipater bhojasyātiyaśasvinaḥ
05,155.002c dākṣiṇātyapateḥ putro dikṣu rukmīti viśrutaḥ
05,155.003a yaḥ kiṃpuruṣasiṃhasya gandhamādanavāsinaḥ
05,155.003c śiṣyaḥ kṛtsnaṃ dhanurvedaṃ catuṣpādam avāptavān
05,155.004a yo māhendraṃ dhanur lebhe tulyaṃ gāṇḍīvatejasā
05,155.004c śārṅgeṇa ca mahābāhuḥ saṃmitaṃ divyam akṣayam
05,155.005a trīṇy evaitāni divyāni dhanūṃṣi divicāriṇām
05,155.005c vāruṇaṃ gāṇḍivaṃ tatra māhendraṃ vijayaṃ dhanuḥ
05,155.006a śārṅgaṃ tu vaiṣṇavaṃ prāhur divyaṃ tejomayaṃ dhanuḥ
05,155.006c dhārayām āsa yat kṛṣṇaḥ parasenābhayāvaham
05,155.007a gāṇḍīvaṃ pāvakāl lebhe khāṇḍave pākaśāsaniḥ
05,155.007c drumād rukmī mahātejā vijayaṃ pratyapadyata
05,155.008a saṃchidya mauravān pāśān nihatya muram ojasā
05,155.008c nirjitya narakaṃ bhaumam āhṛtya maṇikuṇḍale
05,155.009a ṣoḍaśa strīsahasrāṇi ratnāni vividhāni ca
05,155.009c pratipede hṛṣīkeśaḥ śārṅgaṃ ca dhanur uttamam
05,155.010a rukmī tu vijayaṃ labdhvā dhanur meghasamasvanam
05,155.010c vibhīṣayann iva jagat pāṇḍavān abhyavartata
05,155.011a nāmṛṣyata purā yo 'sau svabāhubaladarpitaḥ
05,155.011c rukmiṇyā haraṇaṃ vīro vāsudevena dhīmatā
05,155.012a kṛtvā pratijñāṃ nāhatvā nivartiṣyāmi keśavam
05,155.012c tato 'nvadhāvad vārṣṇeyaṃ sarvaśastrabhṛtāṃ varam
05,155.013a senayā caturaṅgiṇyā mahatyā dūrapātayā
05,155.013c vicitrāyudhavarmiṇyā gaṅgayeva pravṛddhayā
05,155.014a sa samāsādya vārṣṇeyaṃ yogānām īśvaraṃ prabhum
05,155.014b*0551_01 kṛtapratijño rājāsau vāsudevena nirjitaḥ
05,155.014c vyaṃsito vrīḍito rājann ājagāma sa kuṇḍinam
05,155.015a yatraiva kṛṣṇena raṇe nirjitaḥ paravīrahā
05,155.015c tatra bhojakaṭaṃ nāma cakre nagaram uttamam
05,155.016a sainyena mahatā tena prabhūtagajavājinā
05,155.016c puraṃ tad bhuvi vikhyātaṃ nāmnā bhojakaṭaṃ nṛpa
05,155.017a sa bhojarājaḥ sainyena mahatā parivāritaḥ
05,155.017c akṣauhiṇyā mahāvīryaḥ pāṇḍavān samupāgamat
05,155.018a tataḥ sa kavacī khaḍgī śarī dhanvī talī rathī
05,155.018c dhvajenādityavarṇena praviveśa mahācamūm
05,155.019a viditaḥ pāṇḍaveyānāṃ vāsudevapriyepsayā
05,155.019c yudhiṣṭhiras tu taṃ rājā pratyudgamyābhyapūjayat
05,155.020a sa pūjitaḥ pāṇḍusutair yathānyāyaṃ susatkṛtaḥ
05,155.020c pratipūjya ca tān sarvān viśrāntaḥ sahasainikaḥ
05,155.020e uvāca madhye vīrāṇāṃ kuntīputraṃ dhanaṃjayam
05,155.021a sahāyo 'smi sthito yuddhe yadi bhīto 'si pāṇḍava
05,155.021c kariṣyāmi raṇe sāhyam asahyaṃ tava śatrubhiḥ
05,155.022a na hi me vikrame tulyaḥ pumān astīha kaś cana
05,155.022b*0552_01 haniṣyāmi raṇe bhāgaṃ yan me dāsyasi pāṇḍava
05,155.022b*0552_02 api droṇakṛpau vīrau bhīṣmakarṇāv atho punaḥ
05,155.022b*0552_03 atha vā sarva evaite tiṣṭhantu vasudhādhipāḥ
05,155.022c nihatya samare śatrūṃs tava dāsyāmi phalguna
05,155.023a ity ukto dharmarājasya keśavasya ca saṃnidhau
05,155.023c śṛṇvatāṃ pārthivendrāṇām anyeṣāṃ caiva sarvaśaḥ
05,155.024a vāsudevam abhiprekṣya dharmarājaṃ ca pāṇḍavam
05,155.024c uvāca dhīmān kaunteyaḥ prahasya sakhipūrvakam
05,155.025a yudhyamānasya me vīra gandharvaiḥ sumahābalaiḥ
05,155.025c sahāyo ghoṣayātrāyāṃ kas tadāsīt sakhā mama
05,155.026a tathā pratibhaye tasmin devadānavasaṃkule
05,155.026c khāṇḍave yudhyamānasya kaḥ sahāyas tadābhavat
05,155.027a nivātakavacair yuddhe kālakeyaiś ca dānavaiḥ
05,155.027c tatra me yudhyamānasya kaḥ sahāyas tadābhavat
05,155.028a tathā virāṭanagare kurubhiḥ saha saṃgare
05,155.028c yudhyato bahubhis tāta kaḥ sahāyo 'bhavan mama
05,155.029a upajīvya raṇe rudraṃ śakraṃ vaiśravaṇaṃ yamam
05,155.029c varuṇaṃ pāvakaṃ caiva kṛpaṃ droṇaṃ ca mādhavam
05,155.030a dhārayan gāṇḍivaṃ divyaṃ dhanus tejomayaṃ dṛḍham
05,155.030c akṣayyaśarasaṃyukto divyāstraparibṛṃhitaḥ
05,155.031a kauravāṇāṃ kule jātaḥ pāṇḍoḥ putro viśeṣataḥ
05,155.031c droṇaṃ vyapadiśañ śiṣyo vāsudevasahāyavān
05,155.031d*0553_01 bhīto 'smīti kathaṃ brūyāṃ dadhāno gāṇḍivaṃ dhanuḥ
05,155.032a katham asmadvidho brūyād bhīto 'smīty ayaśaskaram
05,155.032c vacanaṃ naraśārdūla vajrāyudham api svayam
05,155.033a nāsmi bhīto mahābāho sahāyārthaś ca nāsti me
05,155.033c yathākāmaṃ yathāyogaṃ gaccha vānyatra tiṣṭha vā
05,155.033d*0554_01 tac chrutvā vacanaṃ tasya vijayasya ca dhīmataḥ
05,155.034a vinivartya tato rukmī senāṃ sāgarasaṃnibhām
05,155.034c duryodhanam upāgacchat tathaiva bharatarṣabha
05,155.035a tathaiva cābhigamyainam uvāca sa narādhipaḥ
05,155.035c pratyākhyātaś ca tenāpi sa tadā śūramāninā
05,155.036a dvāv eva tu mahārāja tasmād yuddhād vyapeyatuḥ
05,155.036c rauhiṇeyaś ca vārṣṇeyo rukmī ca vasudhādhipaḥ
05,155.037a gate rāme tīrthayātrāṃ bhīṣmakasya sute tathā
05,155.037c upāviśan pāṇḍaveyā mantrāya punar eva hi
05,155.038a samitir dharmarājasya sā pārthivasamākulā
05,155.038c śuśubhe tārakācitrā dyauś candreṇeva bhārata
05,156.001 janamejaya uvāca
05,156.001a tathā vyūḍheṣv anīkeṣu kurukṣetre dvijarṣabha
05,156.001c kim akurvanta kuravaḥ kālenābhipracoditāḥ
05,156.002 vaiśaṃpāyana uvāca
05,156.002a tathā vyūḍheṣv anīkeṣu yat teṣu bharatarṣabha
05,156.002c dhṛtarāṣṭro mahārāja saṃjayaṃ vākyam abravīt
05,156.003a ehi saṃjaya me sarvam ācakṣvānavaśeṣataḥ
05,156.003c senāniveśe yadvṛttaṃ kurupāṇḍavasenayoḥ
05,156.004a diṣṭam eva paraṃ manye pauruṣaṃ cāpy anarthakam
05,156.004c yad ahaṃ jānamāno 'pi yuddhadoṣān kṣayodayān
05,156.005a tathāpi nikṛtiprajñaṃ putraṃ durdyūtadevinam
05,156.005c na śaknomi niyantuṃ vā kartuṃ vā hitam ātmanaḥ
05,156.006a bhavaty eva hi me sūta buddhir doṣānudarśinī
05,156.006c duryodhanaṃ samāsādya punaḥ sā parivartate
05,156.007a evaṃ gate vai yad bhāvi tad bhaviṣyati saṃjaya
05,156.007c kṣatradharmaḥ kila raṇe tanutyāgo 'bhipūjitaḥ
05,156.008 saṃjaya uvāca
05,156.008a tvadyukto 'yam anupraśno mahārāja yathārhasi
05,156.008c na tu duryodhane doṣam imam āsaktum arhasi
05,156.008e śṛṇuṣvānavaśeṣeṇa vadato mama pārthiva
05,156.009a ya ātmano duścaritād aśubhaṃ prāpnuyān naraḥ
05,156.009c enasā na sa daivaṃ vā kālaṃ vā gantum arhati
05,156.010a mahārāja manuṣyeṣu nindyaṃ yaḥ sarvam ācaret
05,156.010c sa vadhyaḥ sarvalokasya ninditāni samācaran
05,156.011a nikārā manujaśreṣṭha pāṇḍavais tvatpratīkṣayā
05,156.011c anubhūtāḥ sahāmātyair nikṛtair adhidevane
05,156.012a hayānāṃ ca gajānāṃ ca rājñāṃ cāmitatejasām
05,156.012c vaiśasaṃ samare vṛttaṃ yat tan me śṛṇu sarvaśaḥ
05,156.013a sthiro bhūtvā mahārāja sarvalokakṣayodayam
05,156.013c yathābhūtaṃ mahāyuddhe śrutvā mā vimanā bhava
05,156.014a na hy eva kartā puruṣaḥ karmaṇoḥ śubhapāpayoḥ
05,156.014c asvatantro hi puruṣaḥ kāryate dāruyantravat
05,156.015a ke cid īśvaranirdiṣṭāḥ ke cid eva yadṛcchayā
05,156.015c pūrvakarmabhir apy anye traidham etad vikṛṣyate
05,156.015d*0555_01 tasmād anartham āpannaḥ sthiro bhūtvā niśāmaya
05,157.001 saṃjaya uvāca
05,157.001a hiraṇvatyāṃ niviṣṭeṣu pāṇḍaveṣu mahātmasu
05,157.001b*0556_01 nyaviśanta mahārāja kauraveyā yathāvidhi
05,157.001b*0556_02 tatra duryodhano rājā niveśya balam ojasā
05,157.001b*0556_03 saṃmānayitvā nṛpatīn nyasya gulmāṃs tathaiva ca
05,157.001b*0556_04 ārakṣasya vidhiṃ kṛtvā yodhānāṃ tatra bhārata
05,157.001b*0556_05 karṇaṃ duḥśāsanaṃ caiva śakuniṃ cāpi saubalam
05,157.001b*0556_06 ānāyya nṛpatis tatra mantrayām āsa bhārata
05,157.001c duryodhano mahārāja karṇena saha bhārata
05,157.001d*0557_01 saṃbhāṣitvā ca karṇena bhrātrā duḥśāsanena ca
05,157.002a saubalena ca rājendra tathā duḥśāsanena ca
05,157.002c āhūyopahvare rājann ulūkam idam abravīt
05,157.003a ulūka gaccha kaitavya pāṇḍavān sahasomakān
05,157.003c gatvā mama vaco brūhi vāsudevasya śṛṇvataḥ
05,157.004a idaṃ tat samanuprāptaṃ varṣapūgābhicintitam
05,157.004c pāṇḍavānāṃ kurūṇāṃ ca yuddhaṃ lokabhayaṃkaram
05,157.005a yad etat katthanāvākyaṃ saṃjayo mahad abravīt
05,157.005b*0558_01 vāsudevasahāyasya garjataḥ sānujasya te
05,157.005c madhye kurūṇāṃ kaunteya tasya kālo 'yam āgataḥ
05,157.005e yathā vaḥ saṃpratijñātaṃ tat sarvaṃ kriyatām iti
05,157.005f@009_0001 jyeṣṭhaṃ tathaiva kaunteyaṃ brūyās tvaṃ vacanān mama
05,157.005f@009_0002 bhrātṛbhiḥ sahitaḥ sarvaiḥ somakaiś ca sakekayaiḥ
05,157.005f@009_0003 kathaṃ vā dhārmiko bhūtvā tvam adharme manaḥ kṛthāḥ
05,157.005f@009_0004 ya icchasi jagat sarvaṃ naśyamānaṃ nṛśaṃsavat
05,157.005f@009_0005 abhayaṃ sarvabhūtebhyo dātā tvam iti me matiḥ
05,157.005f@009_0006 śrūyate hi purā gītaḥ śloko 'yaṃ bharatarṣabha
05,157.005f@009_0007 prahlādenātha bhadraṃ te hṛte rājye tu daivataiḥ
05,157.005f@009_0008 yasya dharmadhvajo nityaṃ surādhvaja ivocchritaḥ
05,157.005f@009_0009 pracchannāni ca pāpāni baiḍālaṃ nāma tad vratam
05,157.005f@009_0010 atra te vartayiṣyāmi ākhyānam idam uttamam
05,157.005f@009_0011 kathitaṃ nāradeneha pitur mama narādhipa
05,157.005f@009_0012 mārjāraḥ kila duṣṭātmā niśceṣṭaḥ sarvakarmasu
05,157.005f@009_0013 ūrdhvabāhuḥ sthito rājan gaṅgātīre kadā cana
05,157.005f@009_0014 sa vai kṛtvā manaḥśuddhiṃ pratyayārthaṃ śarīriṇām
05,157.005f@009_0015 karomi dharmam ity āha sarvān eva śarīriṇaḥ
05,157.005f@009_0016 tasya kālena mahatā viśrambhaṃ jagmur aṇḍajāḥ
05,157.005f@009_0017 sametya ca praśaṃsanti mārjāraṃ taṃ viśāṃ pate
05,157.005f@009_0018 pūjyamānas tu taiḥ sarvaiḥ pakṣibhiḥ pakṣibhojanaḥ
05,157.005f@009_0019 ātmakāryaṃ kṛtaṃ mene caryāyāś ca kṛtaṃ phalam
05,157.005f@009_0020 atha dīrghasya kālasya taṃ deśaṃ mūṣikā yayuḥ
05,157.005f@009_0021 dadṛśus taṃ ca te tatra dhārmikaṃ vratacāriṇam
05,157.005f@009_0022 kāryeṇa mahatā yuktaṃ dambhayuktena bhārata
05,157.005f@009_0023 teṣāṃ matir iyaṃ rājann āsīt tatra viniścaye
05,157.005f@009_0024 bahumitrā vayaṃ sarve teṣāṃ no mātulo hy ayam
05,157.005f@009_0025 rakṣāṃ karotu satataṃ vṛddhabālasya sarvaśaḥ
05,157.005f@009_0026 upagamya tu te sarve biḍālam idam abruvan
05,157.005f@009_0027 bhavatprasādād icchāmaś cartuṃ caiva yathāsukham
05,157.005f@009_0028 bhavān no gatir avyagrā bhavān naḥ paramaḥ suhṛt
05,157.005f@009_0029 te vayaṃ sahitāḥ sarve bhavantaṃ śaraṇaṃ gatāḥ
05,157.005f@009_0030 bhavān dharmaparo nityaṃ bhavān dharme vyavasthitaḥ
05,157.005f@009_0031 sa no rakṣa mahāprajña tridaśān iva vajrabhṛt
05,157.005f@009_0032 evam uktas tu taiḥ sarvair mūṣikaiḥ sa viśāṃ pate
05,157.005f@009_0033 pratyuvāca tataḥ sarvān mūṣikān mūṣikāntakṛt
05,157.005f@009_0034 dvayor yogaṃ na paśyāmi tapaso rakṣaṇasya ca
05,157.005f@009_0035 avaśyaṃ tu mayā kāryaṃ vacanaṃ bhavatāṃ hitam
05,157.005f@009_0036 yuṣmābhir api kartavyaṃ vacanaṃ mama nityaśaḥ
05,157.005f@009_0037 tapasāsmi pariśrānto dṛḍhaṃ niyamam āsthitaḥ
05,157.005f@009_0038 na cāpi gamane śaktiṃ kāṃ cit paśyāmi cintayan
05,157.005f@009_0039 so 'smi neyaḥ sadā tātā nadīkūlam itaḥ sukham
05,157.005f@009_0040 tatheti taṃ pratijñāya mūṣikā bharatarṣabha
05,157.005f@009_0041 vṛddhabālam atho sarve mārjārāya nyavedayan
05,157.005f@009_0042 tataḥ sa pāpo duṣṭātmā mūṣikān atha bhakṣayan
05,157.005f@009_0043 pīvaraś ca suvarṇaś ca dṛḍhabandhaś ca jāyate
05,157.005f@009_0044 mūṣikāṇāṃ gaṇaś cātra bhṛśaṃ saṃkṣīyate 'tha saḥ
05,157.005f@009_0045 mārjāro vardhate cāpi tejobalasamanvitaḥ
05,157.005f@009_0046 tatas te mūṣikāḥ sarve sametyānyonyam abruvan
05,157.005f@009_0047 mātulo vardhate nityaṃ vayaṃ kṣīyāmahe bhṛśam
05,157.005f@009_0048 tataḥ prājñatamaḥ kaś ciḍ ḍiṇḍiko nāma mūṣikaḥ
05,157.005f@009_0049 abravīd vacanaṃ rājan mūṣikāṇāṃ mahāgaṇam
05,157.005f@009_0050 gacchatāṃ vo nadītīraṃ sahitānāṃ viśeṣataḥ
05,157.005f@009_0051 pṛṣṭhato 'haṃ gamiṣyāmi sahaiva mātulena tu
05,157.005f@009_0052 sādhu sādhv iti te sarve pūjayāṃ cakrire tadā
05,157.005f@009_0053 cakruś caiva yathānyāyaṃ ḍiṇḍikasya vaco 'rthavat
05,157.005f@009_0054 avijñānāt tataḥ so 'tha ḍiṇḍikaṃ hy upabhuktavān
05,157.005f@009_0055 tatas te sahitāḥ sarve mantrayām āsur añjasā
05,157.005f@009_0056 tatra vṛddhatamaḥ kaś cit koliko nāma mūṣikaḥ
05,157.005f@009_0057 abravīd vacanaṃ rājañ jñātimadhye yathātatham
05,157.005f@009_0058 na mātulo dharmakāmaś chadmamātraṃ kṛtā śikhā
05,157.005f@009_0059 na mūlaphalabhakṣasya viṣṭhā bhavati lomaśā
05,157.005f@009_0060 asya gātrāṇi vardhante gaṇaś ca parihīyate
05,157.005f@009_0061 adya saptāṣṭadivasān ḍiṇḍiko 'pi na dṛśyate
05,157.005f@009_0062 etac chrutvā vacaḥ sarve mūṣikā vipradudruvuḥ
05,157.005f@009_0063 biḍālo 'pi sa duṣṭātmā jagāmaiva yathāgatam
05,157.005f@009_0064 tathā tvam api duṣṭātman baiḍālaṃ vratam āsthitaḥ
05,157.005f@009_0065 carasi jñātiṣu sadā biḍālo mūṣikeṣv iva
05,157.005f@009_0066 anyathā kila te vākyam anyathā karma dṛśyate
05,157.005f@009_0067 dambhanārthāya lokasya vedāś copaśamaś ca te
05,157.005f@009_0068 tyaktvā chadma tv idaṃ rājan kṣatradharmaṃ samāśritaḥ
05,157.005f@009_0069 kuru kāryāṇi sarvāṇi dharmiṣṭho 'si nararṣabha
05,157.005f@009_0070 bāhuvīryeṇa pṛthivīṃ labdhvā bharatasattama
05,157.005f@009_0071 dehi dānaṃ dvijātibhyaḥ pitṛbhyaś ca yathocitam
05,157.005f@009_0072 kliṣṭāyā varṣapūgāṃś ca mātur mātṛhite sthitaḥ
05,157.005f@009_0073 pramārjāśru raṇe jitvā saṃmānaṃ param āvaha
05,157.005f@009_0074 pañca grāmā vṛtā yatnān nāsmābhir apavarjitāḥ
05,157.005f@009_0075 yudhyāmahe kathaṃ saṃkhye kopayema ca pāṇḍavān
05,157.005f@009_0076 tvatkṛte duṣṭabhāvasya saṃtyāgo vidurasya ca
05,157.005f@009_0077 jātuṣe ca gṛhe dāhaṃ smara taṃ puruṣo bhava
05,157.005f@009_0078 yac ca kṛṣṇam avocas tvam āyāntaṃ kurusaṃsadi
05,157.005f@009_0079 ayam asmi sthito rājañ śamāya samarāya ca
05,157.005f@009_0080 tasyāyam āgataḥ kālaḥ samarasya narādhipa
05,157.005f@009_0081 etad arthaṃ mayā sarvaṃ kṛtam etad yudhiṣṭhira
05,157.005f@009_0082 kiṃ nu yuddhāt paraṃ lābhaṃ kṣatriyo bahu manyate
05,157.005f@009_0083 kiṃ ca tvaṃ kṣatriyakule jātaḥ saṃprathito bhuvi
05,157.005f@009_0084 droṇād astrāṇi saṃprāpya kṛpāc ca bharatarṣabha
05,157.005f@009_0085 tulyayonau samabale vāsudevaṃ samāśritaḥ
05,157.005f@009_0086 brūyās tvaṃ vāsudevaṃ ca pāṇḍavānāṃ samīpataḥ
05,157.005f@009_0087 ātmārthaṃ pāṇḍavārthaṃ ca yatto māṃ pratiyodhaya
05,157.005f@009_0088 sabhāmadhye ca yad rūpaṃ māyayā kṛtavān asi
05,157.005f@009_0089 tat tathaiva punaḥ kṛtvā sārjuno mām abhidrava
05,157.005f@009_0090 indrajālaṃ ca māyāṃ vai kuhakā vāpi bhīṣaṇā
05,157.005f@009_0091 āttaśastrasya saṃgrāme vahanti pratigarjanāḥ
05,157.005f@009_0092 vayam apy utsahema dyāṃ khaṃ ca gacchema māyayā
05,157.005f@009_0093 rasātalaṃ viśā 'mopi aindraṃ vā puram eva tu
05,157.005f@009_0094 darśayema ca rūpāṇi svaśarīre bahūny api
05,157.005f@009_0095 na tu paryāyataḥ siddhir buddhim āpnoti mānuṣīm
05,157.005f@009_0096 manasaiva hi bhūtāni dhātaiva kurute vaśe
05,157.005f@009_0097 yad bravīṣi ca vārṣṇeya dhārtarāṣṭrān ahaṃ raṇe
05,157.005f@009_0098 ghātayitvā pradāsyāmi pārthebhyo rājyam uttamam
05,157.005f@009_0099 ācacakṣe ca me sarvaṃ saṃjayas tava bhāṣitam
05,157.005f@009_0100 maddvitīyena pārthena vairaṃ vaḥ savyasācinā
05,157.005f@009_0101 sa satyasaṃgaro bhūtvā pāṇḍavārthe parākramī
05,157.005f@009_0102 yudhyasvādya raṇe yattaḥ paśyāmaḥ puruṣo bhava
05,157.005f@009_0103 yas tu śatrum abhijñāya śuddhaṃ pauruṣam āsthitaḥ
05,157.005f@009_0104 karoti dviṣatāṃ śokaṃ sa jīvati sujīvitam
05,157.005f@009_0105 akasmāc caiva te kṛṣṇa khyātaṃ loke mahad yaśaḥ
05,157.005f@009_0106 adyedānīṃ vijānīmaḥ santi ṣaṇḍhāḥ saśṛṅgakāḥ
05,157.005f@009_0107 madvidho nāpi nṛpatis tvayi yuktaḥ kathaṃ cana
05,157.005f@009_0108 sannāhaṃ saṃyuge kartuṃ kaṃsabhṛtye viśeṣataḥ
05,157.006a amarṣaṃ rājyaharaṇaṃ vanavāsaṃ ca pāṇḍava
05,157.006c draupadyāś ca parikleśaṃ saṃsmaran puruṣo bhava
05,157.007a yadarthaṃ kṣatriyā sūte garbhaṃ tad idam āgatam
05,157.007c balaṃ vīryaṃ ca śauryaṃ ca paraṃ cāpy astralāghavam
05,157.007e pauruṣaṃ darśayan yuddhe kopasya kuru niṣkṛtim
05,157.008a parikliṣṭasya dīnasya dīrghakāloṣitasya ca
05,157.008c na sphuṭed dhṛdayaṃ kasya aiśvaryād bhraṃśitasya ca
05,157.009a kule jātasya śūrasya paravitteṣu gṛdhyataḥ
05,157.009c ācchinnaṃ rājyam ākramya kopaṃ kasya na dīpayet
05,157.010a yat tad uktaṃ mahad vākyaṃ karmaṇā tad vibhāvyatām
05,157.010c akarmaṇā katthitena santaḥ kupuruṣaṃ viduḥ
05,157.011a amitrāṇāṃ vaśe sthānaṃ rājyasya ca punarbhavaḥ
05,157.011c dvāv arthau yudhyamānasya tasmāt kuruta pauruṣam
05,157.012a asmān vā tvaṃ parājitya praśādhi pṛthivīm imām
05,157.012c atha vā nihato 'smābhir vīralokaṃ gamiṣyasi
05,157.013a rāṣṭrāt pravrājanaṃ kleśaṃ vanavāsaṃ ca pāṇḍava
05,157.013c kṛṣṇāyāś ca parikleśaṃ saṃsmaran puruṣo bhava
05,157.014a apriyāṇāṃ ca vacane pravrajatsu punaḥ punaḥ
05,157.014c amarṣaṃ darśayādya tvam amarṣo hy eva pauruṣam
05,157.015a krodho balaṃ tathā vīryaṃ jñānayogo 'stralāghavam
05,157.015c iha te pārtha dṛśyantāṃ saṃgrāme puruṣo bhava
05,157.016a taṃ ca tūbarakaṃ mūḍhaṃ bahvāśinam avidyakam
05,157.016c ulūka madvaco brūyā asakṛd bhīmasenakam
05,157.016d*0559_01 virāṭanagare pārtha yas tvaṃ sūdo hy abhūḥ purā
05,157.016d*0559_02 ballavo nāma vikhyātas tan mamaiva hi pauruṣam
05,157.017a aśaktenaiva yac chaptaṃ sabhāmadhye vṛkodara
05,157.017c duḥśāsanasya rudhiraṃ pīyatāṃ yadi śakyate
05,157.017d@010_0001 yad bravīṣi ca kaunteya dhārtarāṣṭrān ahaṃ raṇe
05,157.017d@010_0002 nihaniṣyāmi tarasā tasya kālo 'yam āgataḥ
05,157.017d@010_0003 tvaṃ hi bhojye puraskāryo bhakṣye peye ca bhārata
05,157.017d@010_0004 kva yuddhaṃ kva ca bhoktavyaṃ yudhyasva puruṣo bhava
05,157.017d@010_0005 śayiṣyase hato bhūmau gadām āliṅgya bhārata
05,157.017d@010_0006 tad vṛthā ca sabhāmadhye valgitaṃ te vṛkodara
05,157.017d@010_0007 ulūka nakulaṃ brūhi vacanān mama bhārata
05,157.017d@010_0008 yudhyasvādya sthiro bhūtva paśyāmas tava pauruṣam
05,157.017d@010_0009 yudhiṣṭhirānurāgaṃ ca dveṣaṃ ca mayi bhārata
05,157.017d@010_0010 kṛṣṇāyāś ca parikleśaṃ smaredānīṃ yathātatham
05,157.017d@010_0011 brūyās tvaṃ sahadevaṃ ca rājamadhye vaco mama
05,157.017d@010_0012 yudhyedānīṃ raṇe yattaḥ kleśān smara ca pāṇḍava
05,157.017d@010_0013 virāṭadrupadau cobhau brūyās tvaṃ vacanān mama
05,157.017d@010_0014 na dṛṣṭapūrvā bhartāro bhṛtyair api mahāguṇaiḥ
05,157.017d@010_0015 tathārthapatibhir bhṛtyā yataḥ sṛṣṭāḥ prajās tataḥ
05,157.017d@010_0016 aślāghyo 'yaṃ narapatir yuvayor iti cāgatam
05,157.017d@010_0017 te yūyaṃ saṃhatā bhūtvā tadvadhārthaṃ mamāpi ca
05,157.017d@010_0018 ātmārthaṃ pāṇḍavārthaṃ ca prayudhyadhvaṃ mayā saha
05,157.017d@010_0019 dhṛṣṭadyumnaṃ ca pāñcālyaṃ brūyās tvaṃ vacanān mama
05,157.017d@010_0020 eṣa te samayaḥ prāpto labdhavyaś ca tvayāpi saḥ
05,157.017d@010_0021 droṇam āsādya samare jñāsyase hitam uttamam
05,157.017d@010_0022 yudhyasva sasuhṛt pāpaṃ kuru karma suduṣkaram
05,157.017d@010_0023 śikhaṇḍinam atho brūhi ulūka vacanān mama
05,157.017d@010_0024 strīti matvā mahābāhur na haniṣyati kauravaḥ
05,157.017d@010_0025 gāṅgeyo dhanvināṃ śreṣṭho yudhyedānīṃ sunirbhayam
05,157.017d@010_0026 kuru karma raṇe yattaḥ paśyāmaḥ pauruṣaṃ tava
05,157.017d@010_0027 evam uktvā tato rājā prahasyolūkam abravīt
05,157.017d@010_0028 dhanaṃjayaṃ punar brūhi vāsudevasya śṛṇvataḥ
05,157.018a lohābhihāro nirvṛttaḥ kurukṣetram akardamam
05,157.018c puṣṭās te 'śvā bhṛtā yodhāḥ śvo yudhyasva sakeśavaḥ
05,157.018d@011_0001 asamāgamya bhīṣmeṇa saṃyuge kiṃ vikatthase
05,157.018d@011_0002 ārurukṣur yathā mandaḥ parvataṃ gandhamādanam
05,157.018d@011_0003 evaṃ katthasi kaunteya akatthan puruṣo bhava
05,157.018d@011_0004 sūtaputraṃ sudurdharṣaṃ śalyaṃ ca balināṃ varam
05,157.018d@011_0005 droṇaṃ ca balināṃ śreṣṭhaṃ śacīpatisamaṃ yudhi
05,157.018d@011_0006 ajitvā saṃyuge pārtha rājyaṃ katham ihecchasi
05,157.018d@011_0007 brāhme dhanuṣi cācāryaṃ vedayor antagaṃ dvayoḥ
05,157.018d@011_0008 yudhi dhuryam avikṣobhyam anīkacaram acyutam
05,157.018d@011_0009 droṇaṃ mahādyutiṃ pārtha jetum icchasi tan mṛṣā
05,157.018d@011_0010 na hi śuśruma vātena merum unmathitaṃ girim
05,157.018d@011_0011 anilo vā vahen meruṃ dyaur vāpi nipaten mahīm
05,157.018d@011_0012 yugaṃ vā parivarteta yady evaṃ syād yathāttha mām
05,157.018d@011_0013 ko hy asti jīvitākāṅkṣī prāpyemam arimardanam
05,157.018d@011_0014 pārtho vā itaro vāpi ko 'nyaḥ svasti gṛhān vrajet
05,157.018d@011_0015 katham ābhyām abhidhyātaḥ saṃspṛṣṭo dāruṇena vā
05,157.018d@011_0016 raṇe jīvan pramucyeta padā bhūmim upaspṛśan
05,157.018d@011_0017 kiṃ darduraḥ kūpaśayo yathemāṃ
05,157.018d@011_0018 na budhyase rājacamūṃ sametām
05,157.018d@011_0019 durādharṣāṃ devacamūprakāśāṃ
05,157.018d@011_0020 guptāṃ narendrais tridaśair iva dyām
05,157.018d@011_0021 prācyaiḥ pratīcyair atha dākṣiṇātyair
05,157.018d@011_0022 udīcyakāmbojaśakaiḥ khaśaiś ca
05,157.018d@011_0023 śālvaiḥ samatsyaiḥ kurumadhyadeśyair
05,157.018d@011_0024 mlecchaiḥ pulindair draviḍāndhrakāñcyaiḥ
05,157.018d@011_0025 nānājanaughaṃ yudhi saṃpravṛddhaṃ
05,157.018d@011_0026 gāṅgaṃ yathā vegam apāraṇīyam
05,157.018d@011_0027 māṃ ca sthitaṃ nāgabalasya madhye
05,157.018d@011_0028 yuyutsase manda kim alpabuddhe
05,157.018d@011_0029 akṣayyāv iṣudhī caiva agnidattaṃ ca te ratham
05,157.018d@011_0030 jānīmo hi raṇe pārtha ketuṃ divyaṃ ca bhārata
05,157.018d@011_0031 akatthamāno yudhyasva katthase 'rjuna kiṃ bahu
05,157.018d@011_0032 paryāyāt siddhir etasya naitat sidhyati katthanāt
05,157.018d@011_0033 yadīdaṃ katthanāl loke sidhyet karma dhanaṃjaya
05,157.018d@011_0034 sarve bhaveyuḥ siddhārthāḥ katthane ko hi durgataḥ
05,157.018d@011_0035 jānāmi te vāsudevaṃ sahāyaṃ
05,157.018d@011_0036 jānāmi te gāṇḍivaṃ tālamātram
05,157.018d@011_0037 jānāmy ahaṃ tvādṛśo nāsti yoddhā
05,157.018d@011_0038 jānānas te rājyam etad dharāmi
05,157.018d@011_0039 na tu paryāyadharmeṇa siddhiṃ prāpnoti mānavaḥ
05,157.018d@011_0040 manasaivānukūlāni dhātaiva kurute vaśe
05,157.018d@011_0041 trayodaśa samā bhuktaṃ rājyaṃ vilapatas tava
05,157.018d@011_0042 bhūyaś caiva praśāsiṣye tvāṃ nihatya sabāndhavam
05,157.018d@011_0043 kva tadā gāṇḍivaṃ te 'bhūd yat tvaṃ dāsapaṇair jitaḥ
05,157.018d@011_0044 kva tadā bhīmasenasya balam āsīc ca phalguna
05,157.018d@011_0045 sagadād bhīmasenād vā phālgunād vā sagāṇḍivāt
05,157.018d@011_0046 na vai mokṣas tadā yo 'bhūd vinā kṛṣṇām aninditām
05,157.018d@011_0047 sā vo dāsye samāpannān mocayām āsa pārṣatī
05,157.018d@011_0048 amānuṣyaṃ samāpannān dāsakarmaṇy avasthitān
05,157.018d@011_0049 avocaṃ yat ṣaṇḍhatilān ahaṃ vas tathyam eva tat
05,157.018d@011_0050 dhṛtā hi veṇī pārthena virāṭanagare tadā
05,157.018d@011_0051 sūdakarmaṇi viśrāntaṃ virāṭasya mahānase
05,157.018d@011_0052 bhīmasenena kaunteya yat tu tan mama pauruṣam
05,157.018d@011_0053 evam eva sadā daṇḍaṃ kṣatriyāḥ kṣatriye dadhuḥ
05,157.018d@011_0054 veṇīṃ kṛtvā ṣaṇḍhaveṣaḥ kanyāṃ nartitavān asi
05,157.018d@011_0055 na bhayād vāsudevasya na cāpi tava phālguna
05,157.018d@011_0056 rājyaṃ pratipradāsyāmi yudhyasva sahakeśavaḥ
05,157.018d@011_0057 na māyā hīndrajālaṃ vā kuhakā vāpi bhīṣaṇāḥ
05,157.018d@011_0058 vyāttaśastrasya saṃgrāme vahanti pratigarjanāḥ
05,157.018d@011_0059 vāsudevasahasraṃ vā phālgunānāṃ śatāni vā
05,157.018d@011_0060 āsādya mām amogheṣuṃ draviṣyanti diśo daśa
05,157.018d@011_0061 saṃyugaṃ gaccha bhīṣmeṇa bhindhi vā śirasā girim
05,157.018d@011_0062 tarasva vā mahāgādhaṃ bāhubhyāṃ puruṣodadhim
05,157.018d@011_0063 śāradvatamahāmīnaṃ saumadattitimiṃgilam
05,157.018d@011_0064 bhīṣmavegam aparyantaṃ droṇagrāhadurāsadam
05,157.018d@011_0065 karṇaśalyajhaṣāvartaṃ kāmbojavaḍavāmukham
05,157.018d@011_0066 duḥśāsanaughaṃ śalaśalyamatsyaṃ
05,157.018d@011_0067 suṣeṇacitrāyudhanāganakram
05,157.018d@011_0068 jayadrathādriṃ purumitragādhaṃ
05,157.018d@011_0069 durmarṣaṇodaṃ śakuniprapātam
05,157.018d@011_0070 śastraugham akṣayyam abhipravṛddhaṃ
05,157.018d@011_0071 yadāvagāhya śramanaṣṭacetāḥ
05,157.018d@011_0072 bhaviṣyasi tvaṃ hatasarvabāndhavas
05,157.018d@011_0073 tadā manas te paritāpam eṣyati
05,157.018d@011_0074 tadā manas te tridivādivāśucer
05,157.018d@011_0075 nivartitā pārtha mahīpraśāsanāt
05,157.018d@011_0076 praśāmya rājyaṃ hi sudurlabhaṃ tvayā
05,157.018d@011_0077 bubhūṣitaḥ svarga ivātapasvinā
05,158.001 saṃjaya uvāca
05,158.001a senāniveśaṃ saṃprāpya kaitavyaḥ pāṇḍavasya ha
05,158.001c samāgataḥ pāṇḍaveyair yudhiṣṭhiram abhāṣata
05,158.002a abhijño dūtavākyānāṃ yathoktaṃ bruvato mama
05,158.002c duryodhanasamādeśaṃ śrutvā na kroddhum arhasi
05,158.003 yudhiṣṭhira uvāca
05,158.003a ulūka na bhayaṃ te 'sti brūhi tvaṃ vigatajvaraḥ
05,158.003c yan mataṃ dhārtarāṣṭrasya lubdhasyādīrghadarśinaḥ
05,158.004 saṃjaya uvāca
05,158.004a tato dyutimatāṃ madhye pāṇḍavānāṃ mahātmanām
05,158.004c sṛñjayānāṃ ca sarveṣāṃ kṛṣṇasya ca yaśasvinaḥ
05,158.005a drupadasya saputrasya virāṭasya ca saṃnidhau
05,158.005c bhūmipānāṃ ca sarveṣāṃ madhye vākyaṃ jagāda ha
05,158.006a idaṃ tvām abravīd rājā dhārtarāṣṭro mahāmanāḥ
05,158.006c śṛṇvatāṃ kuruvīrāṇāṃ tan nibodha narādhipa
05,158.007a parājito 'si dyūtena kṛṣṇā cānāyitā sabhām
05,158.007c śakyo 'marṣo manuṣyeṇa kartuṃ puruṣamāninā
05,158.008a dvādaśaiva tu varṣāṇi vane dhiṣṇyād vivāsitāḥ
05,158.008c saṃvatsaraṃ virāṭasya dāsyam āsthāya coṣitāḥ
05,158.009a amarṣaṃ rājyaharaṇaṃ vanavāsaṃ ca pāṇḍava
05,158.009c draupadyāś ca parikleśaṃ saṃsmaran puruṣo bhava
05,158.010a aśaktena ca yac chaptaṃ bhīmasenena pāṇḍava
05,158.010c duḥśāsanasya rudhiraṃ pīyatāṃ yadi śakyate
05,158.011a lohābhihāro nirvṛttaḥ kurukṣetram akardamam
05,158.011c samaḥ panthā bhṛtā yodhāḥ śvo yudhyasva sakeśavaḥ
05,158.012a asamāgamya bhīṣmeṇa saṃyuge kiṃ vikatthase
05,158.012c ārurukṣur yathā mandaḥ parvataṃ gandhamādanam
05,158.012d*0560_01 evaṃ katthasi kaunteya akatthan kuru pauruṣam
05,158.012d*0560_02 sūtaputraṃ sudurdharṣaṃ śalyaṃ ca balināṃ varam
05,158.013a droṇaṃ ca yudhyatāṃ śreṣṭhaṃ śacīpatisamaṃ yudhi
05,158.013c ajitvā saṃyuge pārtha rājyaṃ katham ihecchasi
05,158.014a brāhme dhanuṣi cācāryaṃ vedayor antaraṃ dvayoḥ
05,158.014c yudhi dhuryam avikṣobhyam anīkadharam acyutam
05,158.015a droṇaṃ mohād yudhā pārtha yaj jigīṣasi tan mṛṣā
05,158.015c na hi śuśruma vātena merum unmathitaṃ girim
05,158.016a anilo vā vahen meruṃ dyaur vāpi nipaten mahīm
05,158.016c yugaṃ vā parivarteta yady evaṃ syād yathāttha mām
05,158.017a ko hy ābhyāṃ jīvitākāṅkṣī prāpyāstram arimardanam
05,158.017c gajo vājī naro vāpi punaḥ svasti gṛhān vrajet
05,158.018a katham ābhyām abhidhyātaḥ saṃsṛṣṭo dāruṇena vā
05,158.018c raṇe jīvan vimucyeta padā bhūmim upaspṛśan
05,158.019a kiṃ darduraḥ kūpaśayo yathemāṃ; na budhyase rājacamūṃ sametām
05,158.019c durādharṣāṃ devacamūprakāśāṃ; guptāṃ narendrais tridaśair iva dyām
05,158.020a prācyaiḥ pratīcyair atha dākṣiṇātyair; udīcyakāmbojaśakaiḥ khaśaiś ca
05,158.020c śālvaiḥ samatsyaiḥ kurumadhyadeśair; mlecchaiḥ pulindair draviḍāndhrakāñcyaiḥ
05,158.021a nānājanaughaṃ yudhi saṃpravṛddhaṃ; gāṅgaṃ yathā vegam avāraṇīyam
05,158.021c māṃ ca sthitaṃ nāgabalasya madhye; yuyutsase manda kim alpabuddhe
05,158.022a ity evam uktvā rājānaṃ dharmaputraṃ yudhiṣṭhiram
05,158.022c abhyāvṛtya punar jiṣṇum ulūkaḥ pratyabhāṣata
05,158.023a akatthamāno yudhyasva katthase 'rjuna kiṃ bahu
05,158.023c paryāyāt siddhir etasya naitat sidhyati katthanāt
05,158.024a yadīdaṃ katthanāt sidhyet karma loke dhanaṃjaya
05,158.024c sarve bhaveyuḥ siddhārthā bahu kattheta durgataḥ
05,158.025a jānāmi te vāsudevaṃ sahāyaṃ; jānāmi te gāṇḍivaṃ tālamātram
05,158.025c jānāmy etat tvādṛśo nāsti yoddhā; rājyaṃ ca te jānamāno harāmi
05,158.026a na tu paryāyadharmeṇa siddhiṃ prāpnoti bhūyasīm
05,158.026c manasaiva hi bhūtāni dhātā prakurute vaśe
05,158.027a trayodaśa samā bhuktaṃ rājyaṃ vilapatas tava
05,158.027c bhūyaś caiva praśāsiṣye nihatya tvāṃ sabāndhavam
05,158.028a kva tadā gāṇḍivaṃ te 'bhūd yat tvaṃ dāsapaṇe jitaḥ
05,158.028c kva tadā bhīmasenasya balam āsīc ca phalguna
05,158.029a sagadād bhīmasenāc ca pārthāc caiva sagāṇḍivāt
05,158.029c na vai mokṣas tadā vo 'bhūd vinā kṛṣṇām aninditām
05,158.030a sā vo dāsyaṃ samāpannān mokṣayām āsa bhāminī
05,158.030c amānuṣyasamāyuktān dāsyakarmaṇy avasthitān
05,158.031a avocaṃ yat ṣaṇḍhatilān ahaṃ vas tathyam eva tat
05,158.031c dhṛtā hi veṇī pārthena virāṭanagare tadā
05,158.032a sūdakarmaṇi ca śrāntaṃ virāṭasya mahānase
05,158.032c bhīmasenena kaunteya yac ca tan mama pauruṣam
05,158.033a evam eva sadā daṇḍaṃ kṣatriyāḥ kṣatriye dadhuḥ
05,158.033c śreṇyāṃ kakṣyāṃ ca veṇyāṃ ca saṃyuge yaḥ palāyate
05,158.034a na bhayād vāsudevasya na cāpi tava phalguna
05,158.034c rājyaṃ pratipradāsyāmi yudhyasva sahakeśavaḥ
05,158.035a na māyā hīndrajālaṃ vā kuhakā vā vibhīṣaṇī
05,158.035c āttaśastrasya me yuddhe vahanti pratigarjanāḥ
05,158.036a vāsudevasahasraṃ vā phalgunānāṃ śatāni vā
05,158.036c āsādya mām amogheṣuṃ draviṣyanti diśo daśa
05,158.037a saṃyugaṃ gaccha bhīṣmeṇa bhindhi tvaṃ śirasā girim
05,158.037c prataremaṃ mahāgādhaṃ bāhubhyāṃ puruṣodadhim
05,158.038a śāradvatamahīmānaṃ viviṃśatijhaṣākulam
05,158.038c bṛhadbalasamuccālaṃ saumadattitimiṃgilam
05,158.038d*0561_01 yuyutsutoyaṃ bhagadattamārutaṃ
05,158.038d*0561_02 śuśugu(sic)hārdikyamahāsamudram
05,158.039a duḥśāsanaughaṃ śalaśalyamatsyaṃ; suṣeṇacitrāyudhanāganakram
05,158.039b*0562_01 bhīṣmavegam aparyantaṃ droṇagrāhadurāsadam
05,158.039b*0562_02 karṇaśalyajhaṣāvartaṃ kāmbojavaḍavāmukham
05,158.039c jayadrathādriṃ purumitragādhaṃ; durmarṣaṇodaṃ śakuniprapātam
05,158.040a śastraugham akṣayyam atipravṛddhaṃ; yadāvagāhya śramanaṣṭacetāḥ
05,158.040c bhaviṣyasi tvaṃ hatasarvabāndhavas; tadā manas te paritāpam eṣyati
05,158.041a tadā manas te tridivād ivāśucer; nivartatāṃ pārtha mahīpraśāsanāt
05,158.041c rājyaṃ praśāstuṃ hi sudurlabhaṃ tvayā; bubhūṣatā svarga ivātapasvinā
05,159.001 saṃjaya uvāca
05,159.001a ulūkas tv arjunaṃ bhūyo yathoktaṃ vākyam abravīt
05,159.001c āśīviṣam iva kruddhaṃ tudan vākyaśalākayā
05,159.002a tasya tad vacanaṃ śrutvā ruṣitāḥ pāṇḍavā bhṛśam
05,159.002c prāg eva bhṛśasaṃkruddhāḥ kaitavyena pradharṣitāḥ
05,159.003a nāsaneṣv avatiṣṭhanta bāhūṃś caiva vicikṣipuḥ
05,159.003c āśīviṣā iva kruddhā vīkṣāṃ cakruḥ parasparam
05,159.004a avākśirā bhīmasenaḥ samudaikṣata keśavam
05,159.004c netrābhyāṃ lohitāntābhyām āśīviṣa iva śvasan
05,159.005a ārtaṃ vātātmajaṃ dṛṣṭvā krodhenābhihataṃ bhṛśam
05,159.005c utsmayann iva dāśārhaḥ kaitavyaṃ pratyabhāṣata
05,159.006a prayāhi śīghraṃ kaitavya brūyāś caiva suyodhanam
05,159.006c śrutaṃ vākyaṃ gṛhīto 'rtho mataṃ yat te tathāstu tat
05,159.006d@012_0001 evam uktvā mahābāhuḥ keśavo rājasattama
05,159.006d@012_0002 punar eva mahāprājñaṃ yudhiṣṭhiram udaikṣata
05,159.006d@012_0003 sṛñjayānāṃ ca sarveṣāṃ kṛṣṇasya ca yaśasvinaḥ
05,159.006d@012_0004 drupadasya saputrasya virāṭasya ca saṃnidhau
05,159.006d@012_0005 bhūmipānāṃ ca sarveṣāṃ madhye vākyaṃ jagāda ha
05,159.006d@012_0006 ulūko 'py arjunaṃ bhūyo yathoktaṃ vākyam abravīt
05,159.006d@012_0007 āśīviṣam iva kruddhaṃ tudan vākyaśalākayā
05,159.006d@012_0008 kṛṣṇādīṃś caiva tān sarvān yathoktaṃ vākyam abravīt
05,159.006d@012_0009 ulūkasya tu tad vākyaṃ pāpaṃ dāruṇam īritam
05,159.006d@012_0010 śrutvā vicukṣubhe pārtho lalāṭaṃ cāpy amārjayat
05,159.006d@012_0011 tad avasthaṃ tadā dṛṣṭvā pārthaṃ sā samitir nṛpa
05,159.006d@012_0012 nāmṛṣyanta mahārāja pāṇḍavānāṃ mahārathāḥ
05,159.006d@012_0013 adhikṣepeṇa kṛṣṇasya pārthasya ca mahātmanaḥ
05,159.006d@012_0014 śrutvā te puruṣavyāghrāḥ krodhāj jajvalur acyutāḥ
05,159.006d@012_0015 dhṛṣṭadyumnaḥ śikhaṇḍī ca sātyakiś ca mahārathaḥ
05,159.006d@012_0016 kekayā bhrātaraḥ pañca rākṣasaś ca ghaṭotkacaḥ
05,159.006d@012_0017 draupadeyābhimanyuś ca dhṛṣṭaketuś ca pārthivaḥ
05,159.006d@012_0018 bhīmasenaś ca vikrānto yamajau ca mahārathau
05,159.006d@012_0019 utpetur āsanāt sarve krodhasaṃraktalocanāḥ
05,159.006d@012_0020 bāhūn pragṛhya rucirān raktacandanarūṣitān
05,159.006d@012_0021 aṅgadaiḥ pārihāryaiś ca keyūraiś ca vibhūṣitān
05,159.006d@012_0022 dantān danteṣu niṣpiṣya sṛkkiṇī parilelihan
05,159.006d@012_0023 teṣām ākārabhāvajñaḥ kuntīputro vṛkodaraḥ
05,159.006d@012_0024 udatiṣṭhat sa vegena krodhena prajvalann iva
05,159.006d@012_0025 udvṛtya sahasā netre dantān kaṭakaṭāyya ca
05,159.006d@012_0026 hastaṃ hastena niṣpiṣya ulūkaṃ vākyam abravīt
05,159.006d@012_0027 aśaktānām ivāsmākaṃ protsāhananimittakam
05,159.006d@012_0028 śrutaṃ te vacanaṃ mūrkha yat tvāṃ duryodhano 'bravīt
05,159.006d@012_0029 tan me kathayato manda śruṇu vākyaṃ durāsadam
05,159.006d@012_0030 sarvakṣatrasya madhye tvaṃ yad vakṣyasi suyodhanam
05,159.006d@012_0031 śṛṇvataḥ sūtaputrasya pituś ca tvaṃ durātmanaḥ
05,159.006d@012_0032 asmābhiḥ prītikāmais tu bhrātur jyeṣṭhasya nityaśaḥ
05,159.006d@012_0033 marṣitaṃ te durācāra tat tvaṃ na bahu manyase
05,159.006d@012_0034 preṣitaś ca hṛṣīkeśaḥ śamākāṅkṣī kurūn prati
05,159.006d@012_0035 kulasya hitakāmena dharmarājena dhīmatā
05,159.006d@012_0036 tvaṃ kālacodito nūnaṃ gantukāmo yamakṣayam
05,159.006d@012_0037 gacchasvāhavam asmābhis tac ca śvo bhavitā dhruvam
05,159.006d@012_0038 mayāpi ca pratijñāto vadhaḥ sabhrātṛkasya te
05,159.006d@012_0039 sa tathā bhavitā pāpa nātra kāryā vicāraṇā
05,159.006d@012_0040 velām atikramet sadyaḥ sāgaro varuṇālayaḥ
05,159.006d@012_0041 parvatāś ca viśīryeyur mayoktaṃ na mṛṣā bhavet
05,159.006d@012_0042 sahāyas te yadi yamaḥ kubero rudra eva vā
05,159.006d@012_0043 yathāpratijñaṃ durbuddhe prakariṣyanti pāṇḍavāḥ
05,159.006d@012_0044 duḥśāsanasya rudhiraṃ pātā cāsmi yathepsitam
05,159.006d@012_0045 yaś ceha pratisaṃrabdhaḥ kṣatriyo mābhiyāsyati
05,159.006d@012_0046 api bhīṣmaṃ puraskṛtya taṃ neṣyāmi yamakṣayam
05,159.006d@012_0047 yac caitad uktaṃ vacanaṃ mayā kṣatrasya saṃsadi
05,159.006d@012_0048 yathaitad bhavitā satyaṃ tathaivātmānam ālabhe
05,159.006d@012_0049 bhīmasenavacaḥ śrutvā sahadevo 'py amarṣaṇaḥ
05,159.006d@012_0050 krodhasaṃraktanayanas tato vākyam uvāca ha
05,159.006d@012_0051 śauṭīraśūrasadṛśam anīkajanasaṃsadi
05,159.006d@012_0052 śṛṇu pāpa vaco mahyaṃ yad vācyo hi pitā tvayā
05,159.006d@012_0053 nāsmākaṃ bhavitā bhedaḥ kadā cit kurubhiḥ saha
05,159.006d@012_0054 dhṛtarāṣṭrasya saṃbandho yadi na syāt tvayā saha
05,159.006d@012_0055 tvaṃ tu lokavināśāya dhṛtarāṣṭrakulasya ca
05,159.006d@012_0056 utpanno vairapuruṣaḥ svakulaghnaś ca pāpakṛt
05,159.006d@012_0057 janmaprabhṛti cāsmākaṃ pitā te pāpapūruṣaḥ
05,159.006d@012_0058 ahitāni nṛśaṃsāni nityaśaḥ kartum icchati
05,159.006d@012_0059 tasya vairānuṣaṅgasya gantāsmy antaṃ sudurgamam
05,159.006d@012_0060 aham ādau nihatya tvāṃ śakuneḥ saṃprapaśyataḥ
05,159.006d@012_0061 tato 'smi śakuniṃ hantā miṣatāṃ sarvadhanvinām
05,159.006d@012_0062 bhīmasya vacanaṃ śrutvā sahadevasya cobhayoḥ
05,159.006d@012_0063 uvāca phālguno vākyaṃ bhīmasenaṃ smayann iva
05,159.006d@012_0064 bhīmasena na te santi yeṣāṃ vairaṃ tvayā saha
05,159.006d@012_0065 mandā gṛheṣu sukhino mṛtyupāśavaśaṃ gatāḥ
05,159.006d@012_0066 ulūkaś ca na te vācyaḥ paruṣaṃ puruṣottama
05,159.006d@012_0067 dūtāḥ kim aparādhyante yathoktasyānubhāṣiṇaḥ
05,159.006d@012_0068 evam uktvā mahābāhuṃ bhīmaṃ bhīmaparākramam
05,159.006d@012_0069 dhṛṣṭadyumnamukhān vīrān suhṛdaḥ samabhāṣata
05,159.006d@012_0070 śrutaṃ vas tasya pāpasya dhārtarāṣṭrasya bhāṣitam
05,159.006d@012_0071 kutsanā vāsudevasya mama caiva viśeṣataḥ
05,159.006d@012_0072 śrutvā bhavantaḥ saṃrabdhā asmākaṃ hitakāmyayā
05,159.006d@012_0073 prabhāvād vāsudevasya bhavatāṃ ca prayatnataḥ
05,159.006d@012_0074 samagraṃ pārthivaṃ kṣatraṃ sarvaṃ na gaṇayāmy aham
05,159.006d@012_0075 bhavadbhiḥ samanujñāto vākyam asya yad uttaram
05,159.006d@012_0076 ulūke prāpayiṣyāmi yad vakṣyāmi suyodhanam
05,159.006d@012_0077 śvobhūte katthitasyāsya prativākyaṃ camūmukhe
05,159.006d@012_0078 gāṇḍīvenābhidhāsyāmi klībā hi vacanottarāḥ
05,159.006d@012_0079 tatas te pārthivāḥ sarve praśaśaṃsur dhanaṃjayam
05,159.006d@012_0080 tena vākyopacāreṇa vismitā rājasattamāḥ
05,159.006d@012_0081 anunīya ca tān sarvān yathāmānyaṃ yathāvayaḥ
05,159.006d@012_0082 dharmarājas tadā vākyaṃ tat prāpyaṃ pratyabhāṣata
05,159.006d@012_0083 ātmānam avamanvāno na hi syāt pārthivottamaḥ
05,159.006d@012_0084 tatrottaraṃ pravakṣyāmi tava śuśrūṣaṇe rataḥ
05,159.006d@012_0085 ulūkaṃ bharataśreṣṭha sāmapūrvam athorjitam
05,159.006d@012_0086 duryodhanasya tad vākyaṃ niśamya bharatarṣabha
05,159.006d@012_0087 atilohitanetrābhyām āśīviṣa iva śvasan
05,159.006d@012_0088 smayamāna iva krodhāt sṛkkiṇī parisaṃlihan
05,159.006d@012_0089 janārdanam abhiprekṣya bhrātṝṃś caivedam abravīt
05,159.006d@012_0090 abhyabhāṣata kaitavyaṃ pragṛhya vipulaṃ bhujam
05,159.006d@012_0091 ulūka gaccha kaitavya brūhi tāta suyodhanam
05,159.006d@012_0092 kṛtaghnaṃ vairapuruṣaṃ durmatiṃ kulapāṃsanam
05,159.006d@012_0093 pāṇḍaveṣu sadā pāpa nityaṃ jihmaṃ pravartase
05,159.006d@012_0094 svavīryād yaḥ parākramya pāpa āhvayate parān
05,159.006d@012_0095 abhītaḥ pūrayan vākyam eṣa vai kṣatriyaḥ pumān
05,159.006d@012_0096 sa pāpa kṣatriyo bhūtvā asmān āhūya saṃyuge
05,159.006d@012_0097 mānyāmānyān puraskṛtya yuddhaṃ mā gāḥ kulādhama
05,159.006d@012_0098 ātmavīryaṃ samāśritya bhṛtyavīryaṃ ca kaurava
05,159.006d@012_0099 āhvayasva raṇe pārthān sarvathā kṣatriyo bhava
05,159.006d@012_0100 paravīryaṃ samāśritya yaḥ samāhvayate parān
05,159.006d@012_0101 aśaktaḥ svayam ādātum etad eva napuṃsakam
05,159.006d@012_0102 yas tvaṃ pareṣāṃ vīryeṇa ātmānaṃ bahu manyase
05,159.006d@012_0103 katham evam aśaktas tvam asmān samabhigarjasi
05,159.007a madvacaś cāpi bhūyas te vaktavyaḥ sa suyodhanaḥ
05,159.007c śva idānīṃ pradṛśyethāḥ puruṣo bhava durmate
05,159.008a manyase yac ca mūḍha tvaṃ na yotsyati janārdanaḥ
05,159.008c sārathyena vṛtaḥ pārthair iti tvaṃ na bibheṣi ca
05,159.009a jaghanyakālam apy etad bhaved yat sarvapārthivān
05,159.009c nirdaheyam ahaṃ krodhāt tṛṇānīva hutāśanaḥ
05,159.010a yudhiṣṭhiraniyogāt tu phalgunasya mahātmanaḥ
05,159.010c kariṣye yudhyamānasya sārathyaṃ viditātmanaḥ
05,159.011a yady utpatasi lokāṃs trīn yady āviśasi bhūtalam
05,159.011c tatra tatrārjunarathaṃ prabhāte drakṣyase 'grataḥ
05,159.012a yac cāpi bhīmasenasya manyase moghagarjitam
05,159.012c duḥśāsanasya rudhiraṃ pītam ity avadhāryatām
05,159.013a na tvāṃ samīkṣate pārtho nāpi rājā yudhiṣṭhiraḥ
05,159.013c na bhīmaseno na yamau pratikūlaprabhāṣiṇam
05,160.001 saṃjaya uvāca
05,160.001a duryodhanasya tad vākyaṃ niśamya bharatarṣabhaḥ
05,160.001c netrābhyām atitāmrābhyāṃ kaitavyaṃ samudaikṣata
05,160.002a sa keśavam abhiprekṣya guḍākeśo mahāyaśāḥ
05,160.002c abhyabhāṣata kaitavyaṃ pragṛhya vipulaṃ bhujam
05,160.003a svavīryaṃ yaḥ samāśritya samāhvayati vai parān
05,160.003c abhītaḥ pūrayañ śaktiṃ sa vai puruṣa ucyate
05,160.004a paravīryaṃ samāśritya yaḥ samāhvayate parān
05,160.004c kṣatrabandhur aśaktatvāl loke sa puruṣādhamaḥ
05,160.005a sa tvaṃ pareṣāṃ vīryeṇa manyase vīryam ātmanaḥ
05,160.005c svayaṃ kāpuruṣo mūḍhaḥ parāṃś ca kṣeptum icchasi
05,160.006a yas tvaṃ vṛddhaṃ sarvarājñāṃ hitabuddhiṃ jitendriyam
05,160.006c maraṇāya mahābuddhiṃ dīkṣayitvā vikatthase
05,160.007a bhāvas te vidito 'smābhir durbuddhe kulapāṃsana
05,160.007c na haniṣyanti gaṅgeyaṃ pāṇḍavā ghṛṇayeti ca
05,160.008a yasya vīryaṃ samāśritya dhārtarāṣṭra vikatthase
05,160.008c hantāsmi prathamaṃ bhīṣmaṃ miṣatāṃ sarvadhanvinām
05,160.009a kaitavya gatvā bharatān sametya; suyodhanaṃ dhārtarāṣṭraṃ bravīhi
05,160.009c tathety āha arjunaḥ savyasācī; niśāvyapāye bhavitā vimardaḥ
05,160.010a yad vo 'bravīd vākyam adīnasattvo; madhye kurūṇāṃ harṣayan satyasaṃdhaḥ
05,160.010c ahaṃ hantā pāṇḍavānām anīkaṃ; śālveyakāṃś ceti mamaiṣa bhāraḥ
05,160.011a hanyām ahaṃ droṇam ṛte hi lokaṃ; na te bhayaṃ vidyate pāṇḍavebhyaḥ
05,160.011c tato hi te labdhatamaṃ ca rājyaṃ; kṣayaṃ gatāḥ pāṇḍavāś ceti bhāvaḥ
05,160.012a sa darpapūrṇo na samīkṣase tvam; anartham ātmany api vartamānam
05,160.012c tasmād ahaṃ te prathamaṃ samūhe; hantā samakṣaṃ kuruvṛddham eva
05,160.013a sūryodaye yuktasenaḥ pratīkṣya; dhvajī rathī rakṣa ca satyasaṃdham
05,160.013c ahaṃ hi vaḥ paśyatāṃ dvīpam enaṃ; rathād bhīṣmaṃ pātayitāsmi bāṇaiḥ
05,160.014a śvobhūte katthanāvākyaṃ vijñāsyati suyodhanaḥ
05,160.014c arditaṃ śarajālena mayā dṛṣṭvā pitāmaham
05,160.015a yad uktaś ca sabhāmadhye puruṣo hrasvadarśanaḥ
05,160.015c kruddhena bhīmasenena bhrātā duḥśāsanas tava
05,160.016a adharmajño nityavairī pāpabuddhir nṛśaṃsakṛt
05,160.016c satyāṃ pratijñāṃ nacirād rakṣyase tāṃ suyodhana
05,160.017a abhimānasya darpasya krodhapāruṣyayos tathā
05,160.017c naiṣṭhuryasyāvalepasya ātmasaṃbhāvanasya ca
05,160.018a nṛśaṃsatāyās taikṣṇyasya dharmavidveṣaṇasya ca
05,160.018c adharmasyātivādasya vṛddhātikramaṇasya ca
05,160.019a darśanasya ca vakrasya kṛtsnasyāpanayasya ca
05,160.019c drakṣyasi tvaṃ phalaṃ tīvram acireṇa suyodhana
05,160.020a vāsudevadvitīye hi mayi kruddhe narādhipa
05,160.020c āśā te jīvite mūḍha rājye vā kena hetunā
05,160.021a śānte bhīṣme tathā droṇe sūtaputre ca pātite
05,160.021c nirāśo jīvite rājye putreṣu ca bhaviṣyasi
05,160.022a bhrātṝṇāṃ nidhanaṃ dṛṣṭvā putrāṇāṃ ca suyodhana
05,160.022c bhīmasenena nihato duṣkṛtāni smariṣyasi
05,160.023a na dvitīyāṃ pratijñāṃ hi pratijñāsyati keśavaḥ
05,160.023c satyaṃ bravīmy ahaṃ hy etat sarvaṃ satyaṃ bhaviṣyati
05,160.023d@013_0001 yudhiṣṭhiro 'pi kaitavyam ulūkam idam abravīt
05,160.023d@013_0002 ulūka madvaco brūhi gatvā tāta suyodhanam
05,160.023d@013_0003 svena vṛttena me vṛttaṃ nādhigantuṃ tvam arhasi
05,160.023d@013_0004 ubhayor antaraṃ veda sūnṛtānṛtayor api
05,160.023d@013_0005 na cāhaṃ kāmaye pāpam api kīṭapipīlayoḥ
05,160.023d@013_0006 kiṃ punar jñātiṣu vadhaṃ kāmayeyaṃ kathaṃ cana
05,160.023d@013_0007 etadarthaṃ mayā tāta pañca grāmā vṛtāḥ purā
05,160.023d@013_0008 kathaṃ tava sudurbuddhe na prekṣe vyasanaṃ mahat
05,160.023d@013_0009 sa tvaṃ kāmaparītātmā mūḍhabhāvāc ca katthase
05,160.023d@013_0010 tathaiva vāsudevasya na gṛhṇāsi hitaṃ vacaḥ
05,160.023d@013_0011 kiṃ cedānīṃ bahūktena yudhyasva saha bāndhavaiḥ
05,160.023d@013_0012 mama vipriyakartāraṃ kaitavya brūhi kauravam
05,160.023d@013_0013 śrutaṃ vākyaṃ gṛhīto 'rtho mataṃ yat te tathāstu tat
05,160.023d@013_0014 bhīmasenas tato vākyaṃ bhūya āha nṛpātmajam
05,160.023d@013_0015 ulūka madvaco brūhi durmatiṃ pāpapūruṣam
05,160.023d@013_0016 śaṭhaṃ naikṛtikaṃ pāpaṃ durācāraṃ suyodhanam
05,160.023d@013_0017 gṛdhrodare vā vastavyaṃ pure vā nāgasāhvaye
05,160.023d@013_0018 pratijñātaṃ mayā yac ca sabhāmadhye narādhama
05,160.023d@013_0019 kartāhaṃ tad vacaḥ satyaṃ satyenaiva śapāmi te
05,160.023d@013_0020 duḥśāsanasya rudhiraṃ hatvā pāsyāmy ahaṃ mṛdhe
05,160.023d@013_0021 sakthinī tava bhaṅktvaiva hatvā hi tava sodarān
05,160.023d@013_0022 sarveṣāṃ dhārtarāṣṭrāṇām ahaṃ mṛtyuḥ suyodhana
05,160.023d@013_0023 sarveṣāṃ rājaputrāṇām abhimanyur asaṃśayam
05,160.023d@013_0024 karmaṇā toṣayiṣyāmi bhūyaś caiva vacaḥ śṛṇu
05,160.023d@013_0025 hatvā suyodhana tvāṃ vai sahitaṃ sarvasodaraiḥ
05,160.023d@013_0026 ākramiṣye padā mūrdhni dharmarājasya paśyataḥ
05,160.023d@013_0027 nakulas tu tato vākyam idam āha mahīpate
05,160.023d@013_0028 ulūka brūhi kauravyaṃ dhārtarāṣṭraṃ suyodhanam
05,160.023d@013_0029 śrutaṃ te gadato vākyaṃ sarvam eva yathātatham
05,160.023d@013_0030 tathā kartāsmi kauravya yathā tvam anuśāsi mām
05,160.023d@013_0031 sahadevo 'pi nṛpate idam āha vaco 'rthavat
05,160.023d@013_0032 suyodhana matir yā te vṛthaiṣā te bhaviṣyati
05,160.023d@013_0033 śociṣyase mahārāja saputrajñātibāndhavaḥ
05,160.023d@013_0034 imaṃ ca kleśam asmākaṃ hṛṣṭo yat tvaṃ nikatthase
05,160.023d@013_0035 virāṭadrupadau vṛddhāv ulūkam idam ūcatuḥ
05,160.023d@013_0036 dāsabhāvaṃ niyaccheva sādhor iti matiḥ sadā
05,160.023d@013_0037 tau ca dāsāv adāsau vā pauruṣaṃ yasya yādṛśam
05,160.023d@013_0038 śikhaṇḍī tu tato vākyam ulūkam idam abravīt
05,160.023d@013_0039 vaktavyo bhavatā rājā pāpeṣv abhirataḥ sadā
05,160.023d@013_0040 paśya tvaṃ māṃ raṇe rājan kurvāṇaṃ karma dāruṇam
05,160.023d@013_0041 yasya vīryaṃ samāsādya manyase vijayaṃ yudhi
05,160.023d@013_0042 tam ahaṃ pātayiṣyāmi rathāt tava pitāmaham
05,160.023d@013_0043 ahaṃ bhīṣmavadhāt sṛṣṭo nūnaṃ dhātrā mahātmanā
05,160.023d@013_0044 so 'haṃ bhīṣmaṃ haniṣyāmi miṣatāṃ sarvadhanvinām
05,160.023d@013_0045 dhṛṣṭadyumno 'pi kaitavyam ulūkam idam abravīt
05,160.023d@013_0046 suyodhano mama vaco vaktavyo nṛpateḥ sutaḥ
05,160.023d@013_0047 ahaṃ droṇaṃ haniṣyāmi sagaṇaṃ sahabāndhavam
05,160.023d@013_0048 kartā cāhaṃ tathā karma yathā nānyaḥ kariṣyati
05,160.023d@013_0049 tam abravīd dharmarājaḥ kāruṇyārthaṃ vaco mahat
05,160.023d@013_0050 nāhaṃ jñātivadhaṃ rājan kāmayeyaṃ kathaṃ cana
05,160.023d@013_0051 tavaiva doṣād durbuddhe sarvam etat tv anāvṛtam
05,160.023d@013_0052 avaśyaṃ ca mayā kāryaṃ sarveṣāṃ caritaṃ mahat
05,160.023d@013_0053 sa gaccha māciraṃ tāta ulūka yadi manyase
05,160.023d@013_0054 iha vā tiṣṭha bhadraṃ te vayaṃ hi tava bāndhavāḥ
05,160.023d@013_0055 ulūkas tu tato rājan dharmaputraṃ yudhiṣṭhiram
05,160.023d@013_0056 āmantrya prayayau tatra yatra rājā suyodhanaḥ
05,160.023d@013_0057 ulūkas tata āgamya duryodhanam amarṣaṇam
05,160.023d@013_0058 arjunasya samādeśaṃ yathoktaṃ sarvam abravīt
05,160.023d@013_0059 vāsudevasya bhīmasya dharmarājasya pauruṣam
05,160.023d@013_0060 nakulasya virāṭasya drupadasya ca bhārata
05,160.023d@013_0061 sahadevasya ca vaco dhṛṣṭadyumnaśikhaṇḍinoḥ
05,160.024a ity uktaḥ kaitavo rājaṃs tad vākyam upadhārya ca
05,160.024c anujñāto nivavṛte punar eva yathāgatam
05,160.025a upāvṛtya tu pāṇḍubhyaḥ kaitavyo dhṛtarāṣṭrajam
05,160.025c gatvā yathoktaṃ tat sarvam uvāca kurusaṃsadi
05,160.026a keśavārjunayor vākyaṃ niśamya bharatarṣabhaḥ
05,160.026a*0563_01 **** **** yathoktaṃ sarvam abravīt
05,160.026a*0563_02 kaitavyasya tu tad vākyaṃ
05,160.026c duḥśāsanaṃ ca karṇaṃ ca śakuniṃ cābhyabhāṣata
05,160.027a ājñāpayata rājñaś ca balaṃ mitrabalaṃ tathā
05,160.027c yathā prāg udayāt sarvā yuktā tiṣṭhaty anīkinī
05,160.028a tataḥ karṇasamādiṣṭā dūtāḥ pratvaritā rathaiḥ
05,160.028c uṣṭravāmībhir apy anye sadaśvaiś ca mahājavaiḥ
05,160.029a tūrṇaṃ pariyayuḥ senāṃ kṛtsnāṃ karṇasya śāsanāt
05,160.029c ājñāpayanto rājñas tān yogaḥ prāg udayād iti
05,161.001 saṃjaya uvāca
05,161.001a ulūkasya vacaḥ śrutvā kuntīputro yudhiṣṭhiraḥ
05,161.001c senāṃ niryāpayām āsa dhṛṣṭadyumnapurogamām
05,161.002a padātinīṃ nāgavatīṃ rathinīm aśvavṛndinīm
05,161.002c caturvidhabalāṃ bhīmām akampyāṃ pṛthivīm iva
05,161.003a bhīmasenādibhir guptāṃ sārjunaiś ca mahārathaiḥ
05,161.003c dhṛṣṭadyumnavaśāṃ durgāṃ sāgarastimitopamām
05,161.004a tasyās tv agre maheṣvāsaḥ pāñcālyo yuddhadurmadaḥ
05,161.004c droṇaprepsur anīkāni dhṛṣṭadyumnaḥ prakarṣati
05,161.005a yathābalaṃ yathotsāhaṃ rathinaḥ samupādiśat
05,161.005c arjunaṃ sūtaputrāya bhīmaṃ duryodhanāya ca
05,161.006a aśvatthāmne ca nakulaṃ śaibyaṃ ca kṛtavarmaṇe
05,161.006c saindhavāya ca vārṣṇeyaṃ yuyudhānam upādiśat
05,161.007a śikhaṇḍinaṃ ca bhīṣmāya pramukhe samakalpayat
05,161.007c sahadevaṃ śakunaye cekitānaṃ śalāya ca
05,161.008a dhṛṣṭaketuṃ ca śalyāya gautamāyottamaujasam
05,161.008c draupadeyāṃś ca pañcabhyas trigartebhyaḥ samādiśat
05,161.009a vṛṣasenāya saubhadraṃ śeṣāṇāṃ ca mahīkṣitām
05,161.009c samarthaṃ taṃ hi mene vai pārthād abhyadhikaṃ raṇe
05,161.010a evaṃ vibhajya yodhāṃs tān pṛthak ca saha caiva ha
05,161.010c jvālāvarṇo maheṣvāso droṇam aṃśam akalpayat
05,161.011a dhṛṣṭadyumno maheṣvāsaḥ senāpatipatis tataḥ
05,161.011c vidhivad vyūhya medhāvī yuddhāya dhṛtamānasaḥ
05,161.012a yathādiṣṭāny anīkāni pāṇḍavānām ayojayat
05,161.012c jayāya pāṇḍuputrāṇāṃ yattas tasthau raṇājire
05,162.001 dhṛtarāṣṭra uvāca
05,162.001a pratijñāte phalgunena vadhe bhīṣmasya saṃjaya
05,162.001c kim akurvanta me mandāḥ putrā duryodhanādayaḥ
05,162.002a hatam eva hi paśyāmi gāṅgeyaṃ pitaraṃ raṇe
05,162.002c vāsudevasahāyena pārthena dṛḍhadhanvanā
05,162.003a sa cāparimitaprajñas tac chrutvā pārthabhāṣitam
05,162.003c kim uktavān maheṣvāso bhīṣmaḥ praharatāṃ varaḥ
05,162.004a senāpatyaṃ ca saṃprāpya kauravāṇāṃ dhuraṃdharaḥ
05,162.004c kim aceṣṭata gāṅgeyo mahābuddhiparākramaḥ
05,162.005 vaiśaṃpāyana uvāca
05,162.005a tatas tat saṃjayas tasmai sarvam eva nyavedayat
05,162.005c yathoktaṃ kuruvṛddhena bhīṣmeṇāmitatejasā
05,162.006 saṃjaya uvāca
05,162.006a senāpatyam anuprāpya bhīṣmaḥ śāṃtanavo nṛpa
05,162.006c duryodhanam uvācedaṃ vacanaṃ harṣayann iva
05,162.007a namaskṛtvā kumārāya senānye śaktipāṇaye
05,162.007c ahaṃ senāpatis te 'dya bhaviṣyāmi na saṃśayaḥ
05,162.008a senākarmaṇy abhijño 'smi vyūheṣu vividheṣu ca
05,162.008c karma kārayituṃ caiva bhṛtān apy abhṛtāṃs tathā
05,162.009a yātrāyāneṣu yuddheṣu labdhapraśamaneṣu ca
05,162.009c bhṛśaṃ veda mahārāja yathā veda bṛhaspatiḥ
05,162.010a vyūhān api mahārambhān daivagāndharvamānuṣān
05,162.010c tair ahaṃ mohayiṣyāmi pāṇḍavān vyetu te jvaraḥ
05,162.011a so 'haṃ yotsyāmi tattvena pālayaṃs tava vāhinīm
05,162.011c yathāvac chāstrato rājan vyetu te mānaso jvaraḥ
05,162.012 duryodhana uvāca
05,162.012a na vidyate me gāṅgeya bhayaṃ devāsureṣv api
05,162.012c samasteṣu mahābāho satyam etad bravīmi te
05,162.013a kiṃ punas tvayi durdharṣe senāpatye vyavasthite
05,162.013c droṇe ca puruṣavyāghre sthite yuddhābhinandini
05,162.014a bhavadbhyāṃ puruṣāgryābhyāṃ sthitābhyāṃ vijayo mama
05,162.014c na durlabhaṃ kuruśreṣṭha devarājyam api dhruvam
05,162.015a rathasaṃkhyāṃ tu kārtsnyena pareṣām ātmanas tathā
05,162.015c tathaivātirathānāṃ ca vettum icchāmi kaurava
05,162.016a pitāmaho hi kuśalaḥ pareṣām ātmanas tathā
05,162.016c śrotum icchāmy ahaṃ sarvaiḥ sahaibhir vasudhādhipaiḥ
05,162.017 bhīṣma uvāca
05,162.017a gāndhāre śṛṇu rājendra rathasaṃkhyāṃ svake bale
05,162.017c ye rathāḥ pṛthivīpāla tathaivātirathāś ca ye
05,162.018a bahūnīha sahasrāṇi prayutāny arbudāni ca
05,162.018c rathānāṃ tava senāyāṃ yathāmukhyaṃ tu me śṛṇu
05,162.019a bhavān agre rathodāraḥ saha sarvaiḥ sahodaraiḥ
05,162.019c duḥśāsanaprabhṛtibhir bhrātṛbhiḥ śatasaṃmitaiḥ
05,162.020a sarve kṛtapraharaṇāś chedyabhedyaviśāradāḥ
05,162.020c rathopasthe gajaskandhe gadāyuddhe 'sicarmaṇi
05,162.021a saṃyantāraḥ prahartāraḥ kṛtāstrā bhārasādhanāḥ
05,162.021c iṣvastre droṇaśiṣyāś ca kṛpasya ca śaradvataḥ
05,162.022a ete haniṣyanti raṇe pāñcālān yuddhadurmadān
05,162.022c kṛtakilbiṣāḥ pāṇḍaveyair dhārtarāṣṭrā manasvinaḥ
05,162.023a tato 'haṃ bharataśreṣṭha sarvasenāpatis tava
05,162.023c śatrūn vidhvaṃsayiṣyāmi kadarthīkṛtya pāṇḍavān
05,162.023e na tv ātmano guṇān vaktum arhāmi vidito 'smi te
05,162.024a kṛtavarmā tv atiratho bhojaḥ praharatāṃ varaḥ
05,162.024c arthasiddhiṃ tava raṇe kariṣyati na saṃśayaḥ
05,162.025a astravidbhir anādhṛṣyo dūrapātī dṛḍhāyudhaḥ
05,162.025c haniṣyati ripūṃs tubhyaṃ mahendro dānavān iva
05,162.026a madrarājo maheṣvāsaḥ śalyo me 'tiratho mataḥ
05,162.026c spardhate vāsudevena yo vai nityaṃ raṇe raṇe
05,162.027a bhāgineyān nijāṃs tyaktvā śalyas te rathasattamaḥ
05,162.027c eṣa yotsyati saṃgrāme kṛṣṇaṃ cakragadādharam
05,162.028a sāgarormisamair vegaiḥ plāvayann iva śātravān
05,162.028c bhūriśravāḥ kṛtāstraś ca tava cāpi hitaḥ suhṛt
05,162.029a saumadattir maheṣvāso rathayūthapayūthapaḥ
05,162.029c balakṣayam amitrāṇāṃ sumahāntaṃ kariṣyati
05,162.030a sindhurājo mahārāja mato me dviguṇo rathaḥ
05,162.030c yotsyate samare rājan vikrānto rathasattamaḥ
05,162.031a draupadīharaṇe pūrvaṃ parikliṣṭaḥ sa pāṇḍavaiḥ
05,162.031c saṃsmaraṃs taṃ parikleśaṃ yotsyate paravīrahā
05,162.032a etena hi tadā rājaṃs tapa āsthāya dāruṇam
05,162.032c sudurlabho varo labdhaḥ pāṇḍavān yoddhum āhave
05,162.033a sa eṣa rathaśārdūlas tad vairaṃ saṃsmaran raṇe
05,162.033c yotsyate pāṇḍavāṃs tāta prāṇāṃs tyaktvā sudustyajān
05,163.001 bhīṣma uvāca
05,163.001a sudakṣiṇas tu kāmbojo ratha ekaguṇo mataḥ
05,163.001c tavārthasiddhim ākāṅkṣan yotsyate samare paraiḥ
05,163.002a etasya rathasiṃhasya tavārthe rājasattama
05,163.002c parākramaṃ yathendrasya drakṣyanti kuravo yudhi
05,163.003a etasya rathavaṃśo hi tigmavegaprahāriṇām
05,163.003c kāmbojānāṃ mahārāja śalabhānām ivāyatiḥ
05,163.004a nīlo māhiṣmatīvāsī nīlavarmadharas tava
05,163.004c rathavaṃśena śatrūṇāṃ kadanaṃ vai kariṣyati
05,163.005a kṛtavairaḥ purā caiva sahadevena pārthivaḥ
05,163.005c yotsyate satataṃ rājaṃs tavārthe kurusattama
05,163.006a vindānuvindāv āvantyau sametau rathasattamau
05,163.006c kṛtinau samare tāta dṛḍhavīryaparākramau
05,163.007a etau tau puruṣavyāghrau ripusainyaṃ pradhakṣyataḥ
05,163.007c gadāprāsāsinārācais tomaraiś ca bhujacyutaiḥ
05,163.008a yuddhābhikāmau samare krīḍantāv iva yūthapau
05,163.008c yūthamadhye mahārāja vicarantau kṛtāntavat
05,163.009a trigartā bhrātaraḥ pañca rathodārā matā mama
05,163.009c kṛtavairāś ca pārthena virāṭanagare tadā
05,163.010a makarā iva rājendra samuddhatataraṅgiṇīm
05,163.010c gaṅgāṃ vikṣobhayiṣyanti pārthānāṃ yudhi vāhinīm
05,163.011a te rathāḥ pañca rājendra yeṣāṃ satyaratho mukham
05,163.011c ete yotsyanti samare saṃsmarantaḥ purā kṛtam
05,163.012a vyalīkaṃ pāṇḍaveyena bhīmasenānujena ha
05,163.012c diśo vijayatā rājañ śvetavāhena bhārata
05,163.012d*0564_01 kadarthīkṛtya saṃgrāme dāpitāḥ karam uttamam
05,163.013a te haniṣyanti pārthānāṃ samāsādya mahārathān
05,163.013c varān varān maheṣvāsān kṣatriyāṇāṃ dhuraṃdharāḥ
05,163.014a lakṣmaṇas tava putras tu tathā duḥśāsanasya ca
05,163.014c ubhau tau puruṣavyāghrau saṃgrāmeṣv anivartinau
05,163.015a taruṇau sukumārau ca rājaputrau tarasvinau
05,163.015c yuddhānāṃ ca viśeṣajñau praṇetārau ca sarvaśaḥ
05,163.016a rathau tau rathaśārdūla matau me rathasattamau
05,163.016c kṣatradharmaratau vīrau mahat karma kariṣyataḥ
05,163.017a daṇḍadhāro mahārāja ratha eko nararṣabhaḥ
05,163.017c yotsyate samaraṃ prāpya svena sainyena pālitaḥ
05,163.018a bṛhadbalas tathā rājā kausalyo rathasattamaḥ
05,163.018c ratho mama matas tāta dṛḍhavegaparākramaḥ
05,163.019a eṣa yotsyati saṃgrāme svāṃ camūṃ saṃpraharṣayan
05,163.019c ugrāyudho maheṣvāso dhārtarāṣṭrahite rataḥ
05,163.019d*0565_01 eṣa yotsyati saṃgrāme ratha ekaguṇo mataḥ
05,163.020a kṛpaḥ śāradvato rājan rathayūthapayūthapaḥ
05,163.020c priyān prāṇān parityajya pradhakṣyati ripūṃs tava
05,163.021a gautamasya maharṣer ya ācāryasya śaradvataḥ
05,163.021c kārttikeya ivājeyaḥ śarastambāt suto 'bhavat
05,163.022a eṣa senāṃ bahuvidhāṃ vividhāyudhakārmukām
05,163.022c agnivat samare tāta cariṣyati vimardayan
05,164.001 bhīṣma uvāca
05,164.001a śakunir mātulas te 'sau ratha eko narādhipa
05,164.001c prasajya pāṇḍavair vairaṃ yotsyate nātra saṃśayaḥ
05,164.002a etasya sainyā durdharṣāḥ samare 'pratiyāyinaḥ
05,164.002c vikṛtāyudhabhūyiṣṭhā vāyuvegasamā jave
05,164.003a droṇaputro maheṣvāsaḥ sarveṣām ati dhanvinām
05,164.003c samare citrayodhī ca dṛḍhāstraś ca mahārathaḥ
05,164.004a etasya hi mahārāja yathā gāṇḍīvadhanvanaḥ
05,164.004c śarāsanād vinirmuktāḥ saṃsaktā yānti sāyakāḥ
05,164.005a naiṣa śakyo mayā vīraḥ saṃkhyātuṃ rathasattamaḥ
05,164.005c nirdahed api lokāṃs trīn icchann eṣa mahāyaśāḥ
05,164.006a krodhas tejaś ca tapasā saṃbhṛto ''śramavāsinā
05,164.006c droṇenānugṛhītaś ca divyair astrair udāradhīḥ
05,164.007a doṣas tv asya mahān eko yenaiṣa bharatarṣabha
05,164.007c na me ratho nātiratho mataḥ pārthivasattama
05,164.008a jīvitaṃ priyam atyartham āyuṣkāmaḥ sadā dvijaḥ
05,164.008c na hy asya sadṛśaḥ kaś cid ubhayoḥ senayor api
05,164.009a hanyād ekarathenaiva devānām api vāhinīm
05,164.009c vapuṣmāṃs talaghoṣeṇa sphoṭayed api parvatān
05,164.010a asaṃkhyeyaguṇo vīraḥ prahartā dāruṇadyutiḥ
05,164.010c daṇḍapāṇir ivāsahyaḥ kālavat pracariṣyati
05,164.011a yugāntāgnisamaḥ krodhe siṃhagrīvo mahāmatiḥ
05,164.011c eṣa bhārata yuddhasya pṛṣṭhaṃ saṃśamayiṣyati
05,164.012a pitā tv asya mahātejā vṛddho 'pi yuvabhir varaḥ
05,164.012c raṇe karma mahat kartā tatra me nāsti saṃśayaḥ
05,164.012d*0566_01 pitāsya tu raṇe karma mahat kartā na saṃśayaḥ
05,164.013a astravegāniloddhūtaḥ senākakṣendhanotthitaḥ
05,164.013c pāṇḍuputrasya sainyāni pradhakṣyati jaye dhṛtaḥ
05,164.014a rathayūthapayūthānāṃ yūthapaḥ sa nararṣabhaḥ
05,164.014c bhāradvājātmajaḥ kartā karma tīvraṃ hitāya vaḥ
05,164.015a sarvamūrdhābhiṣiktānām ācāryaḥ sthaviro guruḥ
05,164.015c gacched antaṃ sṛñjayānāṃ priyas tv asya dhanaṃjayaḥ
05,164.016a naiṣa jātu maheṣvāsaḥ pārtham akliṣṭakāriṇam
05,164.016c hanyād ācāryakaṃ dīptaṃ saṃsmṛtya guṇanirjitam
05,164.017a ślāghaty eṣa sadā vīraḥ pārthasya guṇavistaraiḥ
05,164.017c putrād abhyadhikaṃ caiva bhāradvājo 'nupaśyati
05,164.018a hanyād ekarathenaiva devagandharvadānavān
05,164.018c ekībhūtān api raṇe divyair astraiḥ pratāpavān
05,164.019a pauravo rājaśārdūlas tava rājan mahārathaḥ
05,164.019c mato mama ratho vīra paravīrarathārujaḥ
05,164.020a svena sainyena sahitaḥ pratapañ śatruvāhinīm
05,164.020c pradhakṣyati sa pāñcālān kakṣaṃ kṛṣṇagatir yathā
05,164.021a satyavrato rathavaro rājaputro mahārathaḥ
05,164.021c tava rājan ripubale kālavat pracariṣyati
05,164.022a etasya yodhā rājendra vicitrakavacāyudhāḥ
05,164.022c vicariṣyanti saṃgrāme nighnantaḥ śātravāṃs tava
05,164.023a vṛṣaseno rathāgryas te karṇaputro mahārathaḥ
05,164.023c pradhakṣyati ripūṇāṃ te balāni balināṃ varaḥ
05,164.024a jalasaṃdho mahātejā rājan rathavaras tava
05,164.024c tyakṣyate samare prāṇān māgadhaḥ paravīrahā
05,164.025a eṣa yotsyati saṃgrāme gajaskandhaviśāradaḥ
05,164.025c rathena vā mahābāhuḥ kṣapayañ śatruvāhinīm
05,164.026a ratha eṣa mahārāja mato mama nararṣabhaḥ
05,164.026c tvadarthe tyakṣyati prāṇān saha sainyo mahāraṇe
05,164.027a eṣa vikrāntayodhī ca citrayodhī ca saṃgare
05,164.027c vītabhīś cāpi te rājañ śātravaiḥ saha yotsyate
05,164.028a bāhlīko 'tirathaś caiva samare cānivartitā
05,164.028c mama rājan mato yuddhe śūro vaivasvatopamaḥ
05,164.029a na hy eṣa samaraṃ prāpya nivarteta kathaṃ cana
05,164.029c yathā satatago rājan nābhihatya parān raṇe
05,164.030a senāpatir mahārāja satyavāṃs te mahārathaḥ
05,164.030c raṇeṣv adbhutakarmā ca rathaḥ pararathārujaḥ
05,164.031a etasya samaraṃ dṛṣṭvā na vyathāsti kathaṃ cana
05,164.031c utsmayann abhyupaity eṣa parān rathapathe sthitān
05,164.032a eṣa cāriṣu vikrāntaḥ karma satpuruṣocitam
05,164.032c kartā vimarde sumahat tvadarthe puruṣottamaḥ
05,164.033a alāyudho rākṣasendraḥ krūrakarmā mahābalaḥ
05,164.033c haniṣyati parān rājan pūrvavairam anusmaran
05,164.034a eṣa rākṣasasainyānāṃ sarveṣāṃ rathasattamaḥ
05,164.034c māyāvī dṛḍhavairaś ca samare vicariṣyati
05,164.035a prāgjyotiṣādhipo vīro bhagadattaḥ pratāpavān
05,164.035c gajāṅkuśadharaśreṣṭho rathe caiva viśāradaḥ
05,164.036a etena yuddham abhavat purā gāṇḍīvadhanvanaḥ
05,164.036c divasān subahūn rājann ubhayor jayagṛddhinoḥ
05,164.037a tataḥ sakhāyaṃ gāndhāre mānayan pākaśāsanam
05,164.037c akarot saṃvidaṃ tena pāṇḍavena mahātmanā
05,164.038a eṣa yotsyati saṃgrāme gajaskandhaviśāradaḥ
05,164.038c airāvatagato rājā devānām iva vāsavaḥ
05,165.001 bhīṣma uvāca
05,165.001a acalo vṛṣakaś caiva bhrātarau sahitāv ubhau
05,165.001c rathau tava durādharṣau śatrūn vidhvaṃsayiṣyataḥ
05,165.002a balavantau naravyāghrau dṛḍhakrodhau prahāriṇau
05,165.002c gāndhāramukhyau taruṇau darśanīyau mahābalau
05,165.003a sakhā te dayito nityaṃ ya eṣa raṇakarkaśaḥ
05,165.003c protsāhayati rājaṃs tvāṃ vigrahe pāṇḍavaiḥ saha
05,165.004a paruṣaḥ katthano nīcaḥ karṇo vaikartanas tava
05,165.004c mantrī netā ca bandhuś ca mānī cātyantam ucchritaḥ
05,165.005a eṣa naiva rathaḥ pūrṇo nāpy evātiratho nṛpa
05,165.005c viyuktaḥ kavacenaiṣa sahajena vicetanaḥ
05,165.005e kuṇḍalābhyāṃ ca divyābhyāṃ viyuktaḥ satataṃ ghṛṇī
05,165.006a abhiśāpāc ca rāmasya brāhmaṇasya ca bhāṣaṇāt
05,165.006c karaṇānāṃ viyogāc ca tena me 'rdharatho mataḥ
05,165.006e naiṣa phalgunam āsādya punar jīvan vimokṣyate
05,165.007 saṃjaya uvāca
05,165.007a tato 'bravīn mahābāhur droṇaḥ śastrabhṛtāṃ varaḥ
05,165.007c evam etad yathāttha tvaṃ na mithyāstīti kiṃ cana
05,165.008a raṇe raṇe 'timānī ca vimukhaś caiva dṛśyate
05,165.008c ghṛṇī karṇaḥ pramādī ca tena me 'rdharatho mataḥ
05,165.009a etac chrutvā tu rādheyaḥ krodhād utphullalocanaḥ
05,165.009c uvāca bhīṣmaṃ rājendra tudan vāgbhiḥ pratodavat
05,165.010a pitāmaha yatheṣṭaṃ māṃ vākśarair upakṛntasi
05,165.010c anāgasaṃ sadā dveṣād evam eva pade pade
05,165.010e marṣayāmi ca tat sarvaṃ duryodhanakṛtena vai
05,165.011a tvaṃ tu māṃ manyase 'śaktaṃ yathā kāpuruṣaṃ tathā
05,165.011c bhavān ardharatho mahyaṃ mato nāsty atra saṃśayaḥ
05,165.012a sarvasya jagataś caiva gāṅgeya na mṛṣā vade
05,165.012c kurūṇām ahito nityaṃ na ca rājāvabudhyate
05,165.013a ko hi nāma samāneṣu rājasūdāttakarmasu
05,165.013c tejovadham imaṃ kuryād vibhedayiṣur āhave
05,165.013e yathā tvaṃ guṇanirdeśād aparādhaṃ cikīrṣasi
05,165.014a na hāyanair na palitair na vittair na ca bandhubhiḥ
05,165.014c mahārathatvaṃ saṃkhyātuṃ śakyaṃ kṣatrasya kaurava
05,165.015a balajyeṣṭhaṃ smṛtaṃ kṣatraṃ mantrajyeṣṭhā dvijātayaḥ
05,165.015c dhanajyeṣṭhāḥ smṛtā vaiśyāḥ śūdrās tu vayasādhikāḥ
05,165.016a yathecchakaṃ svayaṃgrāhād rathān atirathāṃs tathā
05,165.016c kāmadveṣasamāyukto mohāt prakurute bhavān
05,165.017a duryodhana mahābāho sādhu samyag avekṣyatām
05,165.017c tyajyatāṃ duṣṭabhāvo 'yaṃ bhīṣmaḥ kilbiṣakṛt tava
05,165.018a bhinnā hi senā nṛpate duḥsaṃdheyā bhavaty uta
05,165.018c maulāpi puruṣavyāghra kim u nānā samutthitā
05,165.019a eṣāṃ dvaidhaṃ samutpannaṃ yodhānāṃ yudhi bhārata
05,165.019c tejovadho naḥ kriyate pratyakṣeṇa viśeṣataḥ
05,165.020a rathānāṃ kva ca vijñānaṃ kva ca bhīṣmo 'lpacetanaḥ
05,165.020c aham āvārayiṣyāmi pāṇḍavānām anīkinīm
05,165.021a āsādya mām amogheṣuṃ gamiṣyanti diśo daśa
05,165.021c pāṇḍavāḥ sahapañcālāḥ śārdūlaṃ vṛṣabhā iva
05,165.022a kva ca yuddhavimardo vā mantrāḥ suvyāhṛtāni vā
05,165.022c kva ca bhīṣmo gatavayā mandātmā kālamohitaḥ
05,165.023a spardhate hi sadā nityaṃ sarveṇa jagatā saha
05,165.023c na cānyaṃ puruṣaṃ kaṃ cin manyate moghadarśanaḥ
05,165.024a śrotavyaṃ khalu vṛddhānām iti śāstranidarśanam
05,165.024c na tv evāpy ativṛddhānāṃ punar bālā hi te matāḥ
05,165.025a aham eko haniṣyāmi pāṇḍavān nātra saṃśayaḥ
05,165.025c suyuddhe rājaśārdūla yaśo bhīṣmaṃ gamiṣyati
05,165.026a kṛtaḥ senāpatis tv eṣa tvayā bhīṣmo narādhipa
05,165.026c senāpatiṃ guṇo gantā na tu yodhān kathaṃ cana
05,165.027a nāhaṃ jīvati gāṅgeye yotsye rājan kathaṃ cana
05,165.027c hate tu bhīṣme yodhāsmi sarvair eva mahārathaiḥ
05,166.001 bhīṣma uvāca
05,166.001a samudyato 'yaṃ bhāro me sumahān sāgaropamaḥ
05,166.001c dhārtarāṣṭrasya saṃgrāme varṣapūgābhicintitaḥ
05,166.002a tasminn abhyāgate kāle pratapte lomaharṣaṇe
05,166.002c mithobhedo na me kāryas tena jīvasi sūtaja
05,166.003a na hy ahaṃ nādya vikramya sthaviro 'pi śiśos tava
05,166.003c yuddhaśraddhāṃ raṇe chindyāṃ jīvitasya ca sūtaja
05,166.004a jāmadagnyena rāmeṇa mahāstrāṇi pramuñcatā
05,166.004c na me vyathābhavat kā cit tvaṃ tu me kiṃ kariṣyasi
05,166.005a kāmaṃ naitat praśaṃsanti santo ''tmabalasaṃstavam
05,166.005c vakṣyāmi tu tvāṃ saṃtapto nihīna kulapāṃsana
05,166.006a sametaṃ pārthivaṃ kṣatraṃ kāśirājñaḥ svayaṃvare
05,166.006c nirjityaikarathenaiva yat kanyās tarasā hṛtāḥ
05,166.007a īdṛśānāṃ sahasrāṇi viśiṣṭānām atho punaḥ
05,166.007c mayaikena nirastāni sasainyāni raṇājire
05,166.008a tvāṃ prāpya vairapuruṣaṃ kurūṇām anayo mahān
05,166.008c upasthito vināśāya yatasva puruṣo bhava
05,166.009a yudhyasva pārthaṃ samare yena vispardhase saha
05,166.009c drakṣyāmi tvāṃ vinirmuktam asmād yuddhāt sudurmate
05,166.010 saṃjaya uvāca
05,166.010a tam uvāca tato rājā dhārtarāṣṭro mahāmanāḥ
05,166.010c mām avekṣasva gāṅgeya kāryaṃ hi mahad udyatam
05,166.011a cintyatām idam evāgre mama niḥśreyasaṃ param
05,166.011c ubhāv api bhavantau me mahat karma kariṣyataḥ
05,166.012a bhūyaś ca śrotum icchāmi pareṣāṃ rathasattamān
05,166.012c ye caivātirathās tatra tathaiva rathayūthapāḥ
05,166.013a balābalam amitrāṇāṃ śrotum icchāmi kaurava
05,166.013c prabhātāyāṃ rajanyāṃ vai idaṃ yuddhaṃ bhaviṣyati
05,166.014 bhīṣma uvāca
05,166.014a ete rathās te saṃkhyātās tathaivātirathā nṛpa
05,166.014c ya cāpy ardharathā rājan pāṇḍavānām ataḥ śṛṇu
05,166.015a yadi kautūhalaṃ te 'dya pāṇḍavānāṃ bale nṛpa
05,166.015c rathasaṃkhyāṃ mahābāho sahaibhir vasudhādhipaiḥ
05,166.016a svayaṃ rājā rathodāraḥ pāṇḍavaḥ kuntinandanaḥ
05,166.016c agnivat samare tāta cariṣyati na saṃśayaḥ
05,166.017a bhīmasenas tu rājendra ratho 'ṣṭaguṇasaṃmitaḥ
05,166.017b*0567_01 na tasyāsti samo yuddhe gadayā sāyakair api
05,166.017c nāgāyutabalo mānī tejasā na sa mānuṣaḥ
05,166.018a mādrīputrau tu rathinau dvāv eva puruṣarṣabhau
05,166.018c aśvināv iva rūpeṇa tejasā ca samanvitau
05,166.019a ete camūmukhagatāḥ smarantaḥ kleśam ātmanaḥ
05,166.019c rudravat pracariṣyanti tatra me nāsti saṃśayaḥ
05,166.020a sarva eva mahātmānaḥ śālaskandhā ivodgatāḥ
05,166.020c prādeśenādhikāḥ pumbhir anyais te ca pramāṇataḥ
05,166.021a siṃhasaṃhananāḥ sarve pāṇḍuputrā mahābalāḥ
05,166.021c caritabrahmacaryāś ca sarve cātitapasvinaḥ
05,166.022a hrīmantaḥ puruṣavyāghrā vyāghrā iva balotkaṭāḥ
05,166.022c jave prahāre saṃmarde sarva evātimānuṣāḥ
05,166.022e sarve jitamahīpālā digjaye bharatarṣabha
05,166.023a na caiṣāṃ puruṣāḥ ke cid āyudhāni gadāḥ śarān
05,166.023c viṣahanti sadā kartum adhijyāny api kaurava
05,166.023e udyantuṃ vā gadāṃ gurvīṃ śarān vāpi prakarṣitum
05,166.024a jave lakṣyasya haraṇe bhojye pāṃsuvikarṣaṇe
05,166.024c bālair api bhavantas taiḥ sarva eva viśeṣitāḥ
05,166.025a te te sainyaṃ samāsādya vyāghrā iva balotkaṭāḥ
05,166.025c vidhvaṃsayiṣyanti raṇe mā sma taiḥ saha saṃgamaḥ
05,166.026a ekaikaśas te saṃgrāme hanyuḥ sarvān mahīkṣitaḥ
05,166.026c pratyakṣaṃ tava rājendra rājasūye yathābhavat
05,166.027a draupadyāś ca parikleśaṃ dyūte ca paruṣā giraḥ
05,166.027c te saṃsmarantaḥ saṃgrāme vicariṣyanti kālavat
05,166.028a lohitākṣo guḍākeśo nārāyaṇasahāyavān
05,166.028c ubhayoḥ senayor vīra ratho nāstīha tādṛśaḥ
05,166.029a na hi deveṣu vā pūrvaṃ dānaveṣūrageṣu vā
05,166.029c rākṣaseṣv atha yakṣeṣu nareṣu kuta eva tu
05,166.030a bhūto 'tha vā bhaviṣyo vā rathaḥ kaś cin mayā śrutaḥ
05,166.030c samāyukto mahārāja yathā pārthasya dhīmataḥ
05,166.031a vāsudevaś ca saṃyantā yoddhā caiva dhanaṃjayaḥ
05,166.031c gāṇḍīvaṃ ca dhanur divyaṃ te cāśvā vātaraṃhasaḥ
05,166.032a abhedyaṃ kavacaṃ divyam akṣayyau ca maheṣudhī
05,166.032c astragrāmaś ca māhendro raudraḥ kaubera eva ca
05,166.033a yāmyaś ca vāruṇaś caiva gadāś cograpradarśanāḥ
05,166.033c vajrādīni ca mukhyāni nānāpraharaṇāni vai
05,166.034a dānavānāṃ sahasrāṇi hiraṇyapuravāsinām
05,166.034c hatāny ekarathenājau kas tasya sadṛśo rathaḥ
05,166.035a eṣa hanyād dhi saṃrambhī balavān satyavikramaḥ
05,166.035c tava senāṃ mahābāhuḥ svāṃ caiva paripālayan
05,166.036a ahaṃ cainaṃ pratyudiyām ācāryo vā dhanaṃjayam
05,166.036c na tṛtīyo 'sti rājendra senayor ubhayor api
05,166.036e ya enaṃ śaravarṣāṇi varṣantam udiyād rathī
05,166.037a jīmūta iva gharmānte mahāvātasamīritaḥ
05,166.037c samāyuktas tu kaunteyo vāsudevasahāyavān
05,166.037e taruṇaś ca kṛtī caiva jīrṇāv āvām ubhāv api
05,166.038 saṃjaya uvāca
05,166.038a etac chrutvā tu bhīṣmasya rājñāṃ dadhvaṃsire tadā
05,166.038c kāñcanāṅgadinaḥ pīnā bhujāś candanarūṣitāḥ
05,166.039a manobhiḥ saha sāvegaiḥ saṃsmṛtya ca purātanam
05,166.039c sāmarthyaṃ pāṇḍaveyānāṃ yathāpratyakṣadarśanāt
05,167.001 bhīṣma uvāca
05,167.001a draupadeyā mahārāja sarve pañca mahārathāḥ
05,167.001c vairāṭir uttaraś caiva ratho mama mahān mataḥ
05,167.002a abhimanyur mahārāja rathayūthapayūthapaḥ
05,167.002c samaḥ pārthena samare vāsudevena vā bhavet
05,167.003a laghv astraś citrayodhī ca manasvī dṛḍhavikramaḥ
05,167.003c saṃsmaran vai parikleśaṃ svapitur vikramiṣyati
05,167.004a sātyakir mādhavaḥ śūro rathayūthapayūthapaḥ
05,167.004c eṣa vṛṣṇipravīrāṇām amarṣī jitasādhvasaḥ
05,167.005a uttamaujās tathā rājan ratho mama mahān mataḥ
05,167.005c yudhāmanyuś ca vikrānto rathodāro nararṣabhaḥ
05,167.006a eteṣāṃ bahusāhasrā rathā nāgā hayās tathā
05,167.006c yotsyante te tanuṃ tyaktvā kuntīputrapriyepsayā
05,167.007a pāṇḍavaiḥ saha rājendra tava senāsu bhārata
05,167.007c agnimārutavad rājann āhvayantaḥ parasparam
05,167.008a ajeyau samare vṛddhau virāṭadrupadāv ubhau
05,167.008c mahārathau mahāvīryau matau me puruṣarṣabhau
05,167.009a vayovṛddhāv api tu tau kṣatradharmaparāyaṇau
05,167.009c yatiṣyete paraṃ śaktyā sthitau vīragate pathi
05,167.010a saṃbandhakena rājendra tau tu vīryabalānvayāt
05,167.010c āryavṛttau maheṣvāsau snehapāśasitāv ubhau
05,167.011a kāraṇaṃ prāpya tu narāḥ sarva eva mahābhujāḥ
05,167.011c śūrā vā kātarā vāpi bhavanti narapuṃgava
05,167.012a ekāyanagatāv etau pārthena dṛḍhabhaktikau
05,167.012c tyaktvā prāṇān paraṃ śaktyā ghaṭitārau narādhipa
05,167.013a pṛthag akṣauhiṇībhyāṃ tāv ubhau saṃyati dāruṇau
05,167.013c saṃbandhibhāvaṃ rakṣantau mahat karma kariṣyataḥ
05,167.014a lokavīrau maheṣvāsau tyaktātmānau ca bhārata
05,167.014c pratyayaṃ parirakṣantau mahat karma kariṣyataḥ
05,168.001 bhīṣma uvāca
05,168.001a pāñcālarājasya suto rājan parapuraṃjayaḥ
05,168.001c śikhaṇḍī rathamukhyo me mataḥ pārthasya bhārata
05,168.002a eṣa yotsyati saṃgrāme nāśayan pūrvasaṃsthitim
05,168.002c paraṃ yaśo viprathayaṃs tava senāsu bhārata
05,168.003a etasya bahulāḥ senāḥ pāñcālāś ca prabhadrakāḥ
05,168.003c tenāsau rathavaṃśena mahat karma kariṣyati
05,168.004a dhṛṣṭadyumnaś ca senānīḥ sarvasenāsu bhārata
05,168.004c mato me 'tiratho rājan droṇaśiṣyo mahārathaḥ
05,168.005a eṣa yotsyati saṃgrāme sūdayan vai parān raṇe
05,168.005c bhagavān iva saṃkruddhaḥ pinākī yugasaṃkṣaye
05,168.006a etasya tadrathānīkaṃ kathayanti raṇapriyāḥ
05,168.006c bahutvāt sāgaraprakhyaṃ devānām iva saṃyuge
05,168.007a kṣatradharmā tu rājendra mato me 'rdharatho nṛpa
05,168.007c dhṛṣṭadyumnasya tanayo bālyān nātikṛtaśramaḥ
05,168.008a śiśupālasuto vīraś cedirājo mahārathaḥ
05,168.008c dhṛṣṭaketur maheṣvāsaḥ saṃbandhī pāṇḍavasya ha
05,168.009a eṣa cedipatiḥ śūraḥ saha putreṇa bhārata
05,168.009c mahārathenāsukaraṃ mahat karma kariṣyati
05,168.010a kṣatradharmarato mahyaṃ mataḥ parapuraṃjayaḥ
05,168.010c kṣatradevas tu rājendra pāṇḍaveṣu rathottamaḥ
05,168.010e jayantaś cāmitaujāś ca satyajic ca mahārathaḥ
05,168.011a mahārathā mahātmānaḥ sarve pāñcālasattamāḥ
05,168.011c yotsyante samare tāta saṃrabdhā iva kuñjarāḥ
05,168.012a ajo bhojaś ca vikrāntau pāṇḍaveṣu mahārathau
05,168.012b*0568_01 lokavīrau maheṣvāsau tyaktātmānau mahārathau
05,168.012c pāṇḍavānāṃ sahāyārthe paraṃ śaktyā yatiṣyataḥ
05,168.012e śīghrāstrau citrayoddhārau kṛtinau dṛḍhavikramau
05,168.013a kekayāḥ pañca rājendra bhrātaro yuddhadurmadāḥ
05,168.013c sarva ete rathodārāḥ sarve lohitakadhvajāḥ
05,168.014a kāśikaḥ sukumāraś ca nīlo yaś cāparo nṛpaḥ
05,168.014c sūryadattaś ca śaṅkhaś ca madirāśvaś ca nāmataḥ
05,168.015a sarva ete rathodārāḥ sarve cāhavalakṣaṇāḥ
05,168.015c sarvāstraviduṣaḥ sarve mahātmāno matā mama
05,168.016a vārdhakṣemir mahārāja ratho mama mahān mataḥ
05,168.016c citrāyudhaś ca nṛpatir mato me rathasattamaḥ
05,168.016e sa hi saṃgrāmaśobhī ca bhaktaś cāpi kirīṭinaḥ
05,168.017a cekitānaḥ satyadhṛtiḥ pāṇḍavānāṃ mahārathau
05,168.017c dvāv imau puruṣavyāghrau rathodārau matau mama
05,168.018a vyāghradattaś ca rājendra candrasenaś ca bhārata
05,168.018c matau mama rathodārau pāṇḍavānāṃ na saṃśayaḥ
05,168.019a senābinduś ca rājendra krodhahantā ca nāmataḥ
05,168.019c yaḥ samo vāsudevena bhīmasenena cābhibhūḥ
05,168.019e sa yotsyatīha vikramya samare tava sainikaiḥ
05,168.020a māṃ droṇaṃ ca kṛpaṃ caiva yathā saṃmanyate bhavān
05,168.020c tathā sa samaraślāghī mantavyo rathasattamaḥ
05,168.021a kāśyaḥ paramaśīghrāstraḥ ślāghanīyo rathottamaḥ
05,168.021c ratha ekaguṇo mahyaṃ mataḥ parapuraṃjayaḥ
05,168.022a ayaṃ ca yudhi vikrānto mantavyo 'ṣṭaguṇo rathaḥ
05,168.022c satyajit samaraślāghī drupadasyātmajo yuvā
05,168.023a gataḥ so 'tirathatvaṃ hi dhṛṣṭadyumnena saṃmitaḥ
05,168.023c pāṇḍavānāṃ yaśaskāmaḥ paraṃ karma kariṣyati
05,168.024a anuraktaś ca śūraś ca ratho 'yam aparo mahān
05,168.024c pāṇḍyarājo mahāvīryaḥ pāṇḍavānāṃ dhuraṃdharaḥ
05,168.025a dṛḍhadhanvā maheṣvāsaḥ pāṇḍavānāṃ rathottamaḥ
05,168.025c śreṇimān kauravaśreṣṭha vasudānaś ca pārthivaḥ
05,168.025e ubhāv etāv atirathau matau mama paraṃtapa
05,168.025f*0569_01 anyau virāṭasya sutau śaṅkhaśvetau mahārathau
05,168.025f*0569_02 pāṇḍavānāṃ sahāyārthe mahat karma kariṣyataḥ
05,169.001 bhīṣma uvāca
05,169.001a rocamāno mahārāja pāṇḍavānāṃ mahārathaḥ
05,169.001c yotsyate 'maravat saṃkhye parasainyeṣu bhārata
05,169.002a purujit kuntibhojaś ca maheṣvāso mahābalaḥ
05,169.002c mātulo bhīmasenasya sa ca me 'tiratho mataḥ
05,169.003a eṣa vīro maheṣvāsaḥ kṛtī ca nipuṇaś ca ha
05,169.003c citrayodhī ca śaktaś ca mato me rathapuṃgavaḥ
05,169.004a sa yotsyati hi vikramya maghavān iva dānavaiḥ
05,169.004c yodhāś cāsya parikhyātāḥ sarve yuddhaviśāradāḥ
05,169.005a bhāgineyakṛte vīraḥ sa kariṣyati saṃgare
05,169.005c sumahat karma pāṇḍūnāṃ sthitaḥ priyahite nṛpaḥ
05,169.006a bhaimasenir mahārāja haiḍimbo rākṣaseśvaraḥ
05,169.006c mato me bahumāyāvī rathayūthapayūthapaḥ
05,169.007a yotsyate samare tāta māyābhiḥ samarapriyaḥ
05,169.007c ye cāsya rākṣasāḥ śūrāḥ sacivā vaśavartinaḥ
05,169.008a ete cānye ca bahavo nānājanapadeśvarāḥ
05,169.008c sametāḥ pāṇḍavasyārthe vāsudevapurogamāḥ
05,169.009a ete prādhānyato rājan pāṇḍavasya mahātmanaḥ
05,169.009c rathāś cātirathāś caiva ye cāpy ardharathā matāḥ
05,169.010a neṣyanti samare senāṃ bhīmāṃ yaudhiṣṭhirīṃ nṛpa
05,169.010c mahendreṇeva vīreṇa pālyamānāṃ kirīṭinā
05,169.011a tair ahaṃ samare vīra tvām āyadbhir jayaiṣibhiḥ
05,169.011c yotsyāmi jayam ākāṅkṣann atha vā nidhanaṃ raṇe
05,169.012a pārthaṃ ca vāsudevaṃ ca cakragāṇḍīvadhāriṇau
05,169.012c saṃdhyāgatāv ivārkendū sameṣye puruṣottamau
05,169.013a ye caiva te rathodārāḥ pāṇḍuputrasya sainikāḥ
05,169.013c sahasainyān ahaṃ tāṃś ca pratīyāṃ raṇamūrdhani
05,169.014a ete rathāś cātirathāś ca tubhyaṃ; yathāpradhānaṃ nṛpa kīrtitā mayā
05,169.014c tathā rājann ardharathāś ca ke cit; tathaiva teṣām api kauravendra
05,169.015a arjunaṃ vāsudevaṃ ca ye cānye tatra pārthivāḥ
05,169.015c sarvān āvārayiṣyāmi yāvad drakṣyāmi bhārata
05,169.016a pāñcālyaṃ tu mahābāho nāhaṃ hanyāṃ śikhaṇḍinam
05,169.016c udyateṣum abhiprekṣya pratiyudhyantam āhave
05,169.017a lokas tad veda yad ahaṃ pituḥ priyacikīrṣayā
05,169.017c prāptaṃ rājyaṃ parityajya brahmacarye dhṛtavrataḥ
05,169.018a citrāṅgadaṃ kauravāṇām ahaṃ rājye 'bhyaṣecayam
05,169.018c vicitravīryaṃ ca śiśuṃ yauvarājye 'bhyaṣecayam
05,169.019a devavratatvaṃ vikhyāpya pṛthivyāṃ sarvarājasu
05,169.019c naiva hanyāṃ striyaṃ jātu na strīpūrvaṃ kathaṃ cana
05,169.020a sa hi strīpūrvako rājañ śikhaṇḍī yadi te śrutaḥ
05,169.020c kanyā bhūtvā pumāñ jāto na yotsye tena bhārata
05,169.021a sarvāṃs tv anyān haniṣyāmi pārthivān bharatarṣabha
05,169.021c yān sameṣyāmi samare na tu kuntīsutān nṛpa
05,170.001 duryodhana uvāca
05,170.001a kimarthaṃ bharataśreṣṭha na hanyās tvaṃ śikhaṇḍinam
05,170.001c udyateṣum atho dṛṣṭvā samareṣv ātatāyinam
05,170.002a pūrvam uktvā mahābāho pāṇḍavān saha somakaiḥ
05,170.002c vadhiṣyāmīti gāṅgeya tan me brūhi pitāmaha
05,170.003 bhīṣma uvāca
05,170.003a śṛṇu duryodhana kathāṃ sahaibhir vasudhādhipaiḥ
05,170.003c yadarthaṃ yudhi saṃprekṣya nāhaṃ hanyāṃ śikhaṇḍinam
05,170.004a mahārājo mama pitā śaṃtanur bharatarṣabhaḥ
05,170.004c diṣṭāntaṃ prāpa dharmātmā samaye puruṣarṣabha
05,170.005a tato 'haṃ bharataśreṣṭha pratijñāṃ paripālayan
05,170.005c citrāṅgadaṃ bhrātaraṃ vai mahārājye 'bhyaṣecayam
05,170.006a tasmiṃś ca nidhanaṃ prāpte satyavatyā mate sthitaḥ
05,170.006c vicitravīryaṃ rājānam abhyaṣiñcaṃ yathāvidhi
05,170.007a mayābhiṣikto rājendra yavīyān api dharmataḥ
05,170.007c vicitravīryo dharmātmā mām eva samudaikṣata
05,170.008a tasya dārakriyāṃ tāta cikīrṣur aham apy uta
05,170.008c anurūpād iva kulād iti cintya mano dadhe
05,170.009a tathāśrauṣaṃ mahābāho tisraḥ kanyāḥ svayaṃvare
05,170.009c rūpeṇāpratimāḥ sarvāḥ kāśirājasutās tadā
05,170.009e ambā caivāmbikā caiva tathaivāmbālikāparā
05,170.010a rājānaś ca samāhūtāḥ pṛthivyāṃ bharatarṣabha
05,170.010c ambā jyeṣṭhābhavat tāsām ambikā tv atha madhyamā
05,170.010e ambālikā ca rājendra rājakanyā yavīyasī
05,170.011a so 'ham ekarathenaiva gataḥ kāśipateḥ purīm
05,170.011c apaśyaṃ tā mahābāho tisraḥ kanyāḥ svalaṃkṛtāḥ
05,170.011e rājñaś caiva samāvṛttān pārthivān pṛthivīpate
05,170.012a tato 'haṃ tān nṛpān sarvān āhūya samare sthitān
05,170.012c ratham āropayāṃ cakre kanyās tā bharatarṣabha
05,170.013a vīryaśulkāś ca tā jñātvā samāropya rathaṃ tadā
05,170.013c avocaṃ pārthivān sarvān ahaṃ tatra samāgatān
05,170.013e bhīṣmaḥ śāṃtanavaḥ kanyā haratīti punaḥ punaḥ
05,170.014a te yatadhvaṃ paraṃ śaktyā sarve mokṣāya pārthivāḥ
05,170.014c prasahya hi nayāmy eṣa miṣatāṃ vo narādhipāḥ
05,170.015a tatas te pṛthivīpālāḥ samutpetur udāyudhāḥ
05,170.015c yogo yoga iti kruddhāḥ sārathīṃś cāpy acodayan
05,170.016a te rathair meghasaṃkāśair gajaiś ca gajayodhinaḥ
05,170.016c pṛṣṭhyaiś cāśvair mahīpālāḥ samutpetur udāyudhāḥ
05,170.017a tatas te māṃ mahīpālāḥ sarva eva viśāṃ pate
05,170.017c rathavrātena mahatā sarvataḥ paryavārayan
05,170.018a tān ahaṃ śaravarṣeṇa mahatā pratyavārayam
05,170.018c sarvān nṛpāṃś cāpy ajayaṃ devarāḍ iva dānavān
05,170.019a teṣām āpatatāṃ citrān dhvajān hemapariṣkṛtān
05,170.019c ekaikena hi bāṇena bhūmau pātitavān aham
05,170.020a hayāṃś caiṣāṃ gajāṃś caiva sārathīṃś cāpy ahaṃ raṇe
05,170.020c apātayaṃ śarair dīptaiḥ prahasan puruṣarṣabha
05,170.021a te nivṛttāś ca bhagnāś ca dṛṣṭvā tal lāghavaṃ mama
05,170.021b*0570_01 praṇipetuś ca sarve vai praśaśaṃsuś ca pārthivāḥ
05,170.021b*0570_02 tata ādāya tāḥ kanyā nṛpatīṃś ca visṛjya tān
05,170.021c athāhaṃ hāstinapuram āyāṃ jitvā mahīkṣitaḥ
05,170.022a ato 'haṃ tāś ca kanyā vai bhrātur arthāya bhārata
05,170.022c tac ca karma mahābāho satyavatyai nyavedayam
05,171.001 bhīṣma uvāca
05,171.001a tato 'haṃ bharataśreṣṭha mātaraṃ vīramātaram
05,171.001c abhigamyopasaṃgṛhya dāśeyīm idam abruvam
05,171.002a imāḥ kāśipateḥ kanyā mayā nirjitya pārthivān
05,171.002c vicitravīryasya kṛte vīryaśulkā upārjitāḥ
05,171.003a tato mūrdhany upāghrāya paryaśrunayanā nṛpa
05,171.003c āha satyavatī hṛṣṭā diṣṭyā putra jitaṃ tvayā
05,171.004a satyavatyās tv anumate vivāhe samupasthite
05,171.004c uvāca vākyaṃ savrīḍā jyeṣṭhā kāśipateḥ sutā
05,171.005a bhīṣma tvam asi dharmajñaḥ sarvaśāstraviśāradaḥ
05,171.005c śrutvā ca dharmyaṃ vacanaṃ mahyaṃ kartum ihārhasi
05,171.006a mayā śālvapatiḥ pūrvaṃ manasābhivṛto varaḥ
05,171.006c tena cāsmi vṛtā pūrvaṃ rahasy avidite pituḥ
05,171.007a kathaṃ mām anyakāmāṃ tvaṃ rājañ śāstram adhītya vai
05,171.007c vāsayethā gṛhe bhīṣma kauravaḥ san viśeṣataḥ
05,171.008a etad buddhyā viniścitya manasā bharatarṣabha
05,171.008c yat kṣamaṃ te mahābāho tad ihārabdhum arhasi
05,171.009a sa māṃ pratīkṣate vyaktaṃ śālvarājo viśāṃ pate
05,171.009b*0571_01 tasmān māṃ tvaṃ kuruśreṣṭha samanujñātum arhasi
05,171.009c kṛpāṃ kuru mahābāho mayi dharmabhṛtāṃ vara
05,171.009e tvaṃ hi satyavrato vīra pṛthivyām iti naḥ śrutam
05,172.001 bhīṣma uvāca
05,172.001a tato 'haṃ samanujñāpya kālīṃ satyavatīṃ tadā
05,172.001c mantriṇaś ca dvijāṃś caiva tathaiva ca purohitān
05,172.001e samanujñāsiṣaṃ kanyāṃ jyeṣṭhām ambāṃ narādhipa
05,172.002a anujñātā yayau sā tu kanyā śālvapateḥ puram
05,172.002c vṛddhair dvijātibhir guptā dhātryā cānugatā tadā
05,172.002e atītya ca tam adhvānam āsasāda narādhipam
05,172.003a sā tam āsādya rājānaṃ śālvaṃ vacanam abravīt
05,172.003c āgatāhaṃ mahābāho tvām uddiśya mahādyute
05,172.003d*0572_01 abhinandasva māṃ rājan sadā priyahite ratām
05,172.003d*0572_02 pratipālaya māṃ rājan dharmādīṃś cara dharmataḥ
05,172.003d*0572_03 tvaṃ hi me manasā dhyātas tvayā cāpy upamantritā
05,172.004a tām abravīc chālvapatiḥ smayann iva viśāṃ pate
05,172.004c tvayānyapūrvayā nāhaṃ bhāryārthī varavarṇini
05,172.005a gaccha bhadre punas tatra sakāśaṃ bhāratasya vai
05,172.005c nāham icchāmi bhīṣmeṇa gṛhītāṃ tvāṃ prasahya vai
05,172.006a tvaṃ hi nirjitya bhīṣmeṇa nītā prītimatī tadā
05,172.006c parāmṛśya mahāyuddhe nirjitya pṛthivīpatīn
05,172.006e nāhaṃ tvayy anyapūrvāyāṃ bhāryārthī varavarṇini
05,172.007a katham asmadvidho rājā parapūrvāṃ praveśayet
05,172.007c nārīṃ viditavijñānaḥ pareṣāṃ dharmam ādiśan
05,172.007e yatheṣṭaṃ gamyatāṃ bhadre mā te kālo 'tyagād ayam
05,172.008a ambā tam abravīd rājann anaṅgaśarapīḍitā
05,172.008c maivaṃ vada mahīpāla naitad evaṃ kathaṃ cana
05,172.009a nāsmi prītimatī nītā bhīṣmeṇāmitrakarśana
05,172.009c balān nītāsmi rudatī vidrāvya pṛthivīpatīn
05,172.010a bhajasva māṃ śālvapate bhaktāṃ bālām anāgasam
05,172.010c bhaktānāṃ hi parityāgo na dharmeṣu praśasyate
05,172.011a sāham āmantrya gāṅgeyaṃ samareṣv anivartinam
05,172.011c anujñātā ca tenaiva tavaiva gṛham āgatā
05,172.012a na sa bhīṣmo mahābāhur mām icchati viśāṃ pate
05,172.012c bhrātṛhetoḥ samārambho bhīṣmasyeti śrutaṃ mayā
05,172.013a bhaginyau mama ye nīte ambikāmbālike nṛpa
05,172.013c prādād vicitravīryāya gāṅgeyo hi yavīyase
05,172.014a yathā śālvapate nānyaṃ naraṃ dhyāmi kathaṃ cana
05,172.014c tvām ṛte puruṣavyāghra tathā mūrdhānam ālabhe
05,172.015a na cānyapūrvā rājendra tvām ahaṃ samupasthitā
05,172.015c satyaṃ bravīmi śālvaitat satyenātmānam ālabhe
05,172.016a bhajasva māṃ viśālākṣa svayaṃ kanyām upasthitām
05,172.016c ananyapūrvāṃ rājendra tvatprasādābhikāṅkṣiṇīm
05,172.017a tām evaṃ bhāṣamāṇāṃ tu śālvaḥ kāśipateḥ sutām
05,172.017c atyajad bharataśreṣṭha tvacaṃ jīrṇām ivoragaḥ
05,172.018a evaṃ bahuvidhair vākyair yācyamānas tayānagha
05,172.018c nāśraddadhac chālvapatiḥ kanyāyā bharatarṣabha
05,172.019a tataḥ sā manyunāviṣṭā jyeṣṭhā kāśipateḥ sutā
05,172.019c abravīt sāśrunayanā bāṣpavihvalayā girā
05,172.020a tvayā tyaktā gamiṣyāmi yatra yatra viśāṃ pate
05,172.020c tatra me santu gatayaḥ santaḥ satyaṃ yathābruvam
05,172.021a evaṃ saṃbhāṣamāṇāṃ tu nṛśaṃsaḥ śālvarāṭ tadā
05,172.021c paryatyajata kauravya karuṇaṃ paridevatīm
05,172.022a gaccha gaccheti tāṃ śālvaḥ punaḥ punar abhāṣata
05,172.022c bibhemi bhīṣmāt suśroṇi tvaṃ ca bhīṣmaparigrahaḥ
05,172.023a evam uktā tu sā tena śālvenādīrghadarśinā
05,172.023c niścakrāma purād dīnā rudatī kurarī yathā
05,173.001 bhīṣma uvāca
05,173.001a sā niṣkramantī nagarāc cintayām āsa bhārata
05,173.001c pṛthivyāṃ nāsti yuvatir viṣamasthatarā mayā
05,173.001e bāndhavair viprahīnāsmi śālvena ca nirākṛtā
05,173.002a na ca śakyaṃ punar gantuṃ mayā vāraṇasāhvayam
05,173.002c anujñātāsmi bhīṣmeṇa śālvam uddiśya kāraṇam
05,173.003a kiṃ nu garhāmy athātmānam atha bhīṣmaṃ durāsadam
05,173.003c āho svit pitaraṃ mūḍhaṃ yo me 'kārṣīt svayaṃvaram
05,173.004a mamāyaṃ svakṛto doṣo yāhaṃ bhīṣmarathāt tadā
05,173.004c pravṛtte vaiśase yuddhe śālvārthaṃ nāpataṃ purā
05,173.004e tasyeyaṃ phalanirvṛttir yad āpannāsmi mūḍhavat
05,173.005a dhig bhīṣmaṃ dhik ca me mandaṃ pitaraṃ mūḍhacetasam
05,173.005c yenāhaṃ vīryaśulkena paṇyastrīvat praveritā
05,173.006a dhiṅ māṃ dhik śālvarājānaṃ dhig dhātāram athāpi ca
05,173.006c yeṣāṃ durnītabhāvena prāptāsmy āpadam uttamām
05,173.007a sarvathā bhāgadheyāni svāni prāpnoti mānavaḥ
05,173.007c anayasyāsya tu mukhaṃ bhīṣmaḥ śāṃtanavo mama
05,173.008a sā bhīṣme pratikartavyam ahaṃ paśyāmi sāṃpratam
05,173.008c tapasā vā yudhā vāpi duḥkhahetuḥ sa me mataḥ
05,173.008e ko nu bhīṣmaṃ yudhā jetum utsaheta mahīpatiḥ
05,173.009a evaṃ sā pariniścitya jagāma nagarād bahiḥ
05,173.009c āśramaṃ puṇyaśīlānāṃ tāpasānāṃ mahātmanām
05,173.009e tatas tām avasad rātriṃ tāpasaiḥ parivāritā
05,173.010a ācakhyau ca yathā vṛttaṃ sarvam ātmani bhārata
05,173.010c vistareṇa mahābāho nikhilena śucismitā
05,173.010e haraṇaṃ ca visargaṃ ca śālvena ca visarjanam
05,173.011a tatas tatra mahān āsīd brāhmaṇaḥ saṃśitavrataḥ
05,173.011c śaikhāvatyas tapovṛddhaḥ śāstre cāraṇyake guruḥ
05,173.012a ārtāṃ tām āha sa muniḥ śaikhāvatyo mahātapāḥ
05,173.012c niḥśvasantīṃ satīṃ bālāṃ duḥkhaśokaparāyaṇām
05,173.013a evaṃ gate kiṃ nu bhadre śakyaṃ kartuṃ tapasvibhiḥ
05,173.013c āśramasthair mahābhāgais taponityair mahātmabhiḥ
05,173.014a sā tv enam abravīd rājan kriyatāṃ madanugrahaḥ
05,173.014c pravrājitum ihecchāmi tapas tapsyāmi duścaram
05,173.015a mayaivaitāni karmāṇi pūrvadeheṣu mūḍhayā
05,173.015c kṛtāni nūnaṃ pāpāni teṣām etat phalaṃ dhruvam
05,173.016a notsaheyaṃ punar gantuṃ svajanaṃ prati tāpasāḥ
05,173.016c pratyākhyātā nirānandā śālvena ca nirākṛtā
05,173.017a upadiṣṭam ihecchāmi tāpasyaṃ vītakalmaṣāḥ
05,173.017c yuṣmābhir devasaṃkāśāḥ kṛpā bhavatu vo mayi
05,173.018a sa tām āśvāsayat kanyāṃ dṛṣṭāntāgamahetubhiḥ
05,173.018c sāntvayām āsa kāryaṃ ca pratijajñe dvijaiḥ saha
05,174.001 bhīṣma uvāca
05,174.001a tatas te tāpasāḥ sarve kāryavanto 'bhavaṃs tadā
05,174.001c tāṃ kanyāṃ cintayanto vai kiṃ kāryam iti dharmiṇaḥ
05,174.002a ke cid āhuḥ pitur veśma nīyatām iti tāpasāḥ
05,174.002c ke cid asmadupālambhe matiṃ cakrur dvijottamāḥ
05,174.003a ke cic chālvapatiṃ gatvā niyojyam iti menire
05,174.003c neti ke cid vyavasyanti pratyākhyātā hi tena sā
05,174.004a evaṃ gate kiṃ nu śakyaṃ bhadre kartuṃ manīṣibhiḥ
05,174.004c punar ūcuś ca te sarve tāpasāḥ saṃśitavratāḥ
05,174.005a alaṃ pravrajiteneha bhadre śṛṇu hitaṃ vacaḥ
05,174.005c ito gacchasva bhadraṃ te pitur eva niveśanam
05,174.006a pratipatsyati rājā sa pitā te yad anantaram
05,174.006c tatra vatsyasi kalyāṇi sukhaṃ sarvaguṇānvitā
05,174.006e na ca te 'nyā gatir nyāyyā bhaved bhadre yathā pitā
05,174.007a patir vāpi gatir nāryāḥ pitā vā varavarṇini
05,174.007c gatiḥ patiḥ samasthāyā viṣame tu pitā gatiḥ
05,174.008a pravrajyā hi suduḥkheyaṃ sukumāryā viśeṣataḥ
05,174.008c rājaputryāḥ prakṛtyā ca kumāryās tava bhāmini
05,174.009a bhadre doṣā hi vidyante bahavo varavarṇini
05,174.009c āśrame vai vasantyās te na bhaveyuḥ pitur gṛhe
05,174.010a tatas tu te 'bruvan vākyaṃ brāhmaṇās tāṃ tapasvinīm
05,174.010c tvām ihaikākinīṃ dṛṣṭvā nirjane gahane vane
05,174.010e prārthayiṣyanti rājendrās tasmān maivaṃ manaḥ kṛthāḥ
05,174.011 ambovāca
05,174.011a na śakyaṃ kāśinagarīṃ punar gantuṃ pitur gṛhān
05,174.011c avajñātā bhaviṣyāmi bāndhavānāṃ na saṃśayaḥ
05,174.012a uṣitā hy anyathā bālye pitur veśmani tāpasāḥ
05,174.012c nāhaṃ gamiṣye bhadraṃ vas tatra yatra pitā mama
05,174.012e tapas taptum abhīpsāmi tāpasaiḥ paripālitā
05,174.013a yathā pare 'pi me loke na syād evaṃ mahātyayaḥ
05,174.013c daurbhāgyaṃ brāhmaṇaśreṣṭhās tasmāt tapsyāmy ahaṃ tapaḥ
05,174.014 bhīṣma uvāca
05,174.014a ity evaṃ teṣu vipreṣu cintayatsu tathā tathā
05,174.014c rājarṣis tad vanaṃ prāptas tapasvī hotravāhanaḥ
05,174.014d*0573_01 tāṃ tathā bhāminīṃ dṛṣṭvā śrutvā codvignamānasaḥ
05,174.015a tatas te tāpasāḥ sarve pūjayanti sma taṃ nṛpam
05,174.015c pūjābhiḥ svāgatādyābhir āsanenodakena ca
05,174.016a tasyopaviṣṭasya tato viśrāntasyopaśṛṇvataḥ
05,174.016c punar eva kathāṃ cakruḥ kanyāṃ prati vanaukasaḥ
05,174.017a ambāyās tāṃ kathāṃ śrutvā kāśirājñaś ca bhārata
05,174.017b*0574_01 rājarṣiḥ sa mahātejā babhūvodvignamānasaḥ
05,174.017b*0574_02 tāṃ tathāvādinīṃ śrutvā dṛṣṭvā ca sa mahātapāḥ
05,174.017b*0574_03 rājarṣiḥ kṛpayāviṣṭo mahātmā hotravāhanaḥ
05,174.017c sa vepamāna utthāya mātur asyāḥ pitā tadā
05,174.017e tāṃ kanyām aṅkam āropya paryāśvāsayata prabho
05,174.018a sa tām apṛcchat kārtsnyena vyasanotpattim āditaḥ
05,174.018c sā ca tasmai yathāvṛttaṃ vistareṇa nyavedayat
05,174.019a tataḥ sa rājarṣir abhūd duḥkhaśokasamanvitaḥ
05,174.019c kāryaṃ ca pratipede tan manasā sumahātapāḥ
05,174.020a abravīd vepamānaś ca kanyām ārtāṃ suduḥkhitaḥ
05,174.020c mā gāḥ pitṛgṛhaṃ bhadre mātus te janako hy aham
05,174.021a duḥkhaṃ chetsyāmi te 'haṃ vai mayi vartasva putrike
05,174.021c paryāptaṃ te manaḥ putri yad evaṃ pariśuṣyasi
05,174.022a gaccha madvacanād rāmaṃ jāmadagnyaṃ tapasvinam
05,174.022c rāmas tava mahad duḥkhaṃ śokaṃ cāpanayiṣyati
05,174.022e haniṣyati raṇe bhīṣmaṃ na kariṣyati ced vacaḥ
05,174.023a taṃ gaccha bhārgavaśreṣṭhaṃ kālāgnisamatejasam
05,174.023c pratiṣṭhāpayitā sa tvāṃ same pathi mahātapāḥ
05,174.024a tatas tu sasvaraṃ bāṣpam utsṛjantī punaḥ punaḥ
05,174.024c abravīt pitaraṃ mātuḥ sā tadā hotravāhanam
05,174.025a abhivādayitvā śirasā gamiṣye tava śāsanāt
05,174.025c api nāmādya paśyeyam āryaṃ taṃ lokaviśrutam
05,174.026a kathaṃ ca tīvraṃ duḥkhaṃ me haniṣyati sa bhārgavaḥ
05,174.026c etad icchāmy ahaṃ śrotum atha yāsyāmi tatra vai
05,175.001 hotravāhana uvāca
05,175.001a rāmaṃ drakṣyasi vatse tvaṃ jāmadagnyaṃ mahāvane
05,175.001c ugre tapasi vartantaṃ satyasaṃdhaṃ mahābalam
05,175.002a mahendre vai giriśreṣṭhe rāmaṃ nityam upāsate
05,175.002c ṛṣayo vedaviduṣo gandharvāpsarasas tathā
05,175.003a tatra gacchasva bhadraṃ te brūyāś cainaṃ vaco mama
05,175.003c abhivādya pūrvaṃ śirasā tapovṛddhaṃ dṛḍhavratam
05,175.004a brūyāś cainaṃ punar bhadre yat te kāryaṃ manīṣitam
05,175.004c mayi saṃkīrtite rāmaḥ sarvaṃ tat te kariṣyati
05,175.005a mama rāmaḥ sakhā vatse prītiyuktaḥ suhṛc ca me
05,175.005c jamadagnisuto vīraḥ sarvaśastrabhṛtāṃ varaḥ
05,175.006a evaṃ bruvati kanyāṃ tu pārthive hotravāhane
05,175.006c akṛtavraṇaḥ prādurāsīd rāmasyānucaraḥ priyaḥ
05,175.007a tatas te munayaḥ sarve samuttasthuḥ sahasraśaḥ
05,175.007c sa ca rājā vayovṛddhaḥ sṛñjayo hotravāhanaḥ
05,175.008a tataḥ pṛṣṭvā yathānyāyam anyonyaṃ te vanaukasaḥ
05,175.008c sahitā bharataśreṣṭha niṣeduḥ parivārya tam
05,175.009a tatas te kathayām āsuḥ kathās tās tā manoramāḥ
05,175.009c kāntā divyāś ca rājendra prītiharṣamudā yutāḥ
05,175.010a tataḥ kathānte rājarṣir mahātmā hotravāhanaḥ
05,175.010c rāmaṃ śreṣṭhaṃ maharṣīṇām apṛcchad akṛtavraṇam
05,175.011a kva saṃprati mahābāho jāmadagnyaḥ pratāpavān
05,175.011c akṛtavraṇa śakyo vai draṣṭuṃ vedavidāṃ varaḥ
05,175.012 akṛtavraṇa uvāca
05,175.012a bhavantam eva satataṃ rāmaḥ kīrtayati prabho
05,175.012c sṛñjayo me priyasakho rājarṣir iti pārthiva
05,175.013a iha rāmaḥ prabhāte śvo bhaviteti matir mama
05,175.013c draṣṭāsy enam ihāyāntaṃ tava darśanakāṅkṣayā
05,175.014a iyaṃ ca kanyā rājarṣe kimarthaṃ vanam āgatā
05,175.014c kasya ceyaṃ tava ca kā bhavatīcchāmi veditum
05,175.015 hotravāhana uvāca
05,175.015a dauhitrīyaṃ mama vibho kāśirājasutā śubhā
05,175.015c jyeṣṭhā svayaṃvare tasthau bhaginībhyāṃ sahānagha
05,175.016a iyam ambeti vikhyātā jyeṣṭhā kāśipateḥ sutā
05,175.016c ambikāmbālike tv anye yavīyasyau tapodhana
05,175.017a sametaṃ pārthivaṃ kṣatraṃ kāśipuryāṃ tato 'bhavat
05,175.017c kanyānimittaṃ brahmarṣe tatrāsīd utsavo mahān
05,175.018a tataḥ kila mahāvīryo bhīṣmaḥ śāṃtanavo nṛpān
05,175.018c avākṣipya mahātejās tisraḥ kanyā jahāra tāḥ
05,175.019a nirjitya pṛthivīpālān atha bhīṣmo gajāhvayam
05,175.019c ājagāma viśuddhātmā kanyābhiḥ saha bhārata
05,175.020a satyavatyai nivedyātha vivāhārtham anantaram
05,175.020c bhrātur vicitravīryasya samājñāpayata prabhuḥ
05,175.021a tato vaivāhikaṃ dṛṣṭvā kanyeyaṃ samupārjitam
05,175.021c abravīt tatra gāṅgeyaṃ mantrimadhye dvijarṣabha
05,175.022a mayā śālvapatir vīra manasābhivṛtaḥ patiḥ
05,175.022c na mām arhasi dharmajña paracittāṃ pradāpitum
05,175.023a tac chrutvā vacanaṃ bhīṣmaḥ saṃmantrya saha mantribhiḥ
05,175.023c niścitya visasarjemāṃ satyavatyā mate sthitaḥ
05,175.024a anujñātā tu bhīṣmeṇa śālvaṃ saubhapatiṃ tataḥ
05,175.024c kanyeyaṃ muditā vipra kāle vacanam abravīt
05,175.025a visarjitāsmi bhīṣmeṇa dharmaṃ māṃ pratipādaya
05,175.025c manasābhivṛtaḥ pūrvaṃ mayā tvaṃ pārthivarṣabha
05,175.026a pratyācakhyau ca śālvo 'pi cāritrasyābhiśaṅkitaḥ
05,175.026c seyaṃ tapovanaṃ prāptā tāpasye 'bhiratā bhṛśam
05,175.027a mayā ca pratyabhijñātā vaṃśasya parikīrtanāt
05,175.027c asya duḥkhasya cotpattiṃ bhīṣmam eveha manyate
05,175.027d*0575_01 evaṃ bruvati vai rājñi kanyā vacanam abravīt
05,175.028 ambovāca
05,175.028a bhagavann evam evaitad yathāha pṛthivīpatiḥ
05,175.028c śarīrakartā mātur me sṛñjayo hotravāhanaḥ
05,175.029a na hy utsahe svanagaraṃ pratiyātuṃ tapodhana
05,175.029c avamānabhayāc caiva vrīḍayā ca mahāmune
05,175.030a yat tu māṃ bhagavān rāmo vakṣyati dvijasattama
05,175.030c tan me kāryatamaṃ kāryam iti me bhagavan matiḥ
05,176.001 akṛtavraṇa uvāca
05,176.001a duḥkhadvayam idaṃ bhadre katarasya cikīrṣasi
05,176.001c pratikartavyam abale tat tvaṃ vatse bravīhi me
05,176.002a yadi saubhapatir bhadre niyoktavyo mate tava
05,176.002c niyokṣyati mahātmā taṃ rāmas tvaddhitakāmyayā
05,176.003a athāpageyaṃ bhīṣmaṃ taṃ rāmeṇecchasi dhīmatā
05,176.003c raṇe vinirjitaṃ draṣṭuṃ kuryāt tad api bhārgavaḥ
05,176.004a sṛñjayasya vacaḥ śrutvā tava caiva śucismite
05,176.004c yad atrānantaraṃ kāryaṃ tad adyaiva vicintyatām
05,176.005 ambovāca
05,176.005a apanītāsmi bhīṣmeṇa bhagavann avijānatā
05,176.005c na hi jānāti me bhīṣmo brahmañ śālvagataṃ manaḥ
05,176.006a etad vicārya manasā bhavān eva viniścayam
05,176.006c vicinotu yathānyāyaṃ vidhānaṃ kriyatāṃ tathā
05,176.007a bhīṣme vā kuruśārdūle śālvarāje 'tha vā punaḥ
05,176.007c ubhayor eva vā brahman yad yuktaṃ tat samācara
05,176.008a niveditaṃ mayā hy etad duḥkhamūlaṃ yathātatham
05,176.008c vidhānaṃ tatra bhagavan kartum arhasi yuktitaḥ
05,176.009 akṛtavraṇa uvāca
05,176.009a upapannam idaṃ bhadre yad evaṃ varavarṇini
05,176.009c dharmaṃ prati vaco brūyāḥ śṛṇu cedaṃ vaco mama
05,176.010a yadi tvām āpageyo vai na nayed gajasāhvayam
05,176.010c śālvas tvāṃ śirasā bhīru gṛhṇīyād rāmacoditaḥ
05,176.011a tena tvaṃ nirjitā bhadre yasmān nītāsi bhāmini
05,176.011c saṃśayaḥ śālvarājasya tena tvayi sumadhyame
05,176.012a bhīṣmaḥ puruṣamānī ca jitakāśī tathaiva ca
05,176.012c tasmāt pratikriyā yuktā bhīṣme kārayituṃ tvayā
05,176.013 ambovāca
05,176.013a mamāpy eṣa mahān brahman hṛdi kāmo 'bhivartate
05,176.013c ghātayeyaṃ yadi raṇe bhīṣmam ity eva nityadā
05,176.014a bhīṣmaṃ vā śālvarājaṃ vā yaṃ vā doṣeṇa gacchasi
05,176.014c praśādhi taṃ mahābāho yatkṛte 'haṃ suduḥkhitā
05,176.015 bhīṣma uvāca
05,176.015a evaṃ kathayatām eva teṣāṃ sa divaso gataḥ
05,176.015c rātriś ca bharataśreṣṭha sukhaśītoṣṇamārutā
05,176.016a tato rāmaḥ prādurāsīt prajvalann iva tejasā
05,176.016c śiṣyaiḥ parivṛto rājañ jaṭācīradharo muniḥ
05,176.017a dhanuṣpāṇir adīnātmā khaḍgaṃ bibhrat paraśvadhī
05,176.017c virajā rājaśārdūla so 'bhyayāt sṛñjayaṃ nṛpam
05,176.018a tatas taṃ tāpasā dṛṣṭvā sa ca rājā mahātapāḥ
05,176.018c tasthuḥ prāñjalayaḥ sarve sā ca kanyā tapasvinī
05,176.019a pūjayām āsur avyagrā madhuparkeṇa bhārgavam
05,176.019c arcitaś ca yathāyogaṃ niṣasāda sahaiva taiḥ
05,176.020a tataḥ pūrvavyatītāni kathayete sma tāv ubhau
05,176.020c sṛñjayaś ca sa rājarṣir jāmadagnyaś ca bhārata
05,176.021a tataḥ kathānte rājarṣir bhṛguśreṣṭhaṃ mahābalam
05,176.021c uvāca madhuraṃ kāle rāmaṃ vacanam arthavat
05,176.022a rāmeyaṃ mama dauhitrī kāśirājasutā prabho
05,176.022c asyāḥ śṛṇu yathātattvaṃ kāryaṃ kāryaviśārada
05,176.023a paramaṃ kathyatāṃ ceti tāṃ rāmaḥ pratyabhāṣata
05,176.023c tataḥ sābhyagamad rāmaṃ jvalantam iva pāvakam
05,176.024a sā cābhivādya caraṇau rāmasya śirasā śubhā
05,176.024c spṛṣṭvā padmadalābhābhyāṃ pāṇibhyām agrataḥ sthitā
05,176.025a ruroda sā śokavatī bāṣpavyākulalocanā
05,176.025c prapede śaraṇaṃ caiva śaraṇyaṃ bhṛgunandanam
05,176.026 rāma uvāca
05,176.026a yathāsi sṛñjayasyāsya tathā mama nṛpātmaje
05,176.026c brūhi yat te manoduḥkhaṃ kariṣye vacanaṃ tava
05,176.027 ambovāca
05,176.027a bhagavañ śaraṇaṃ tvādya prapannāsmi mahāvrata
05,176.027c śokapaṅkārṇavād ghorād uddharasva ca māṃ vibho
05,176.028 bhīṣma uvāca
05,176.028a tasyāś ca dṛṣṭvā rūpaṃ ca vayaś cābhinavaṃ punaḥ
05,176.028c saukumāryaṃ paraṃ caiva rāmaś cintāparo 'bhavat
05,176.029a kim iyaṃ vakṣyatīty evaṃ vimṛśan bhṛgusattamaḥ
05,176.029c iti dadhyau ciraṃ rāmaḥ kṛpayābhipariplutaḥ
05,176.030a kathyatām iti sā bhūyo rāmeṇoktā śucismitā
05,176.030c sarvam eva yathātattvaṃ kathayām āsa bhārgave
05,176.031a tac chrutvā jāmadagnyas tu rājaputryā vacas tadā
05,176.031c uvāca tāṃ varārohāṃ niścityārthaviniścayam
05,176.032a preṣayiṣyāmi bhīṣmāya kuruśreṣṭhāya bhāmini
05,176.032c kariṣyati vaco dharmyaṃ śrutvā me sa narādhipaḥ
05,176.033a na cet kariṣyati vaco mayoktaṃ jāhnavīsutaḥ
05,176.033c dhakṣyāmy enaṃ raṇe bhadre sāmātyaṃ śastratejasā
05,176.034a atha vā te matis tatra rājaputri nivartate
05,176.034c tāvac chālvapatiṃ vīraṃ yojayāmy atra karmaṇi
05,176.035 ambovāca
05,176.035a visarjitāsmi bhīṣmeṇa śrutvaiva bhṛgunandana
05,176.035c śālvarājagataṃ ceto mama pūrvaṃ manīṣitam
05,176.036a saubharājam upetyāham abruvaṃ durvacaṃ vacaḥ
05,176.036c na ca māṃ pratyagṛhṇāt sa cāritrapariśaṅkitaḥ
05,176.037a etat sarvaṃ viniścitya svabuddhyā bhṛgunandana
05,176.037c yad atraupayikaṃ kāryaṃ tac cintayitum arhasi
05,176.038a mamātra vyasanasyāsya bhīṣmo mūlaṃ mahāvrataḥ
05,176.038c yenāhaṃ vaśam ānītā samutkṣipya balāt tadā
05,176.039a bhīṣmaṃ jahi mahābāho yatkṛte duḥkham īdṛśam
05,176.039c prāptāhaṃ bhṛguśārdūla carāmy apriyam uttamam
05,176.040a sa hi lubdhaś ca mānī ca jitakāśī ca bhārgava
05,176.040c tasmāt pratikriyā kartuṃ yuktā tasmai tvayānagha
05,176.041a eṣa me hriyamāṇāyā bhāratena tadā vibho
05,176.041c abhavad dhṛdi saṃkalpo ghātayeyaṃ mahāvratam
05,176.042a tasmāt kāmaṃ mamādyemaṃ rāma saṃvartayānagha
05,176.042c jahi bhīṣmaṃ mahābāho yathā vṛtraṃ puraṃdaraḥ
05,177.001 bhīṣma uvāca
05,177.001a evam uktas tadā rāmo jahi bhīṣmam iti prabho
05,177.001c uvāca rudatīṃ kanyāṃ codayantīṃ punaḥ punaḥ
05,177.002a kāśye kāmaṃ na gṛhṇāmi śastraṃ vai varavarṇini
05,177.002c ṛte brahmavidāṃ hetoḥ kim anyat karavāṇi te
05,177.003a vācā bhīṣmaś ca śālvaś ca mama rājñi vaśānugau
05,177.003c bhaviṣyato 'navadyāṅgi tat kariṣyāmi mā śucaḥ
05,177.004a na tu śastraṃ grahīṣyāmi kathaṃ cid api bhāmini
05,177.004c ṛte niyogād viprāṇām eṣa me samayaḥ kṛtaḥ
05,177.005 ambovāca
05,177.005a mama duḥkhaṃ bhagavatā vyapaneyaṃ yatas tataḥ
05,177.005c tat tu bhīṣmaprasūtaṃ me taṃ jahīśvara māciram
05,177.006 rāma uvāca
05,177.006a kāśikanye punar brūhi bhīṣmas te caraṇāv ubhau
05,177.006c śirasā vandanārho 'pi grahīṣyati girā mama
05,177.007 ambovāca
05,177.007a jahi bhīṣmaṃ raṇe rāma mama ced icchasi priyam
05,177.007a*0576_01 **** **** garjantam asuraṃ yathā
05,177.007a*0576_02 samāhūto raṇe rāma
05,177.007c pratiśrutaṃ ca yadi tat satyaṃ kartum ihārhasi
05,177.008 bhīṣma uvāca
05,177.008a tayoḥ saṃvadator evaṃ rājan rāmāmbayos tadā
05,177.008c akṛtavraṇo jāmadagnyam idaṃ vacanam abravīt
05,177.009a śaraṇāgatāṃ mahābāho kanyāṃ na tyaktum arhasi
05,177.009c jahi bhīṣmaṃ raṇe rāma garjantam asuraṃ yathā
05,177.010a yadi bhīṣmas tvayāhūto raṇe rāma mahāmune
05,177.010c nirjito 'smīti vā brūyāt kuryād vā vacanaṃ tava
05,177.011a kṛtam asyā bhavet kāryaṃ kanyāyā bhṛgunandana
05,177.011c vākyaṃ satyaṃ ca te vīra bhaviṣyati kṛtaṃ vibho
05,177.012a iyaṃ cāpi pratijñā te tadā rāma mahāmune
05,177.012c jitvā vai kṣatriyān sarvān brāhmaṇeṣu pratiśrutam
05,177.013a brāhmaṇaḥ kṣatriyo vaiśyaḥ śūdraś caiva raṇe yadi
05,177.013c brahmadviḍ bhavitā taṃ vai haniṣyāmīti bhārgava
05,177.014a śaraṇaṃ hi prapannānāṃ bhītānāṃ jīvitārthinām
05,177.014c na śakṣyāmi parityāgaṃ kartuṃ jīvan kathaṃ cana
05,177.015a yaś ca kṣatraṃ raṇe kṛtsnaṃ vijeṣyati samāgatam
05,177.015c dṛptātmānam ahaṃ taṃ ca haniṣyāmīti bhārgava
05,177.016a sa evaṃ vijayī rāma bhīṣmaḥ kurukulodvahaḥ
05,177.016c tena yudhyasva saṃgrāme sametya bhṛgunandana
05,177.017 rāma uvāca
05,177.017a smarāmy ahaṃ pūrvakṛtāṃ pratijñām ṛṣisattama
05,177.017c tathaiva ca kariṣyāmi yathā sāmnaiva lapsyate
05,177.018a kāryam etan mahad brahman kāśikanyāmanogatam
05,177.018c gamiṣyāmi svayaṃ tatra kanyām ādāya yatra saḥ
05,177.019a yadi bhīṣmo raṇaślāghī na kariṣyati me vacaḥ
05,177.019c haniṣyāmy enam udriktam iti me niścitā matiḥ
05,177.020a na hi bāṇā mayotsṛṣṭāḥ sajjantīha śarīriṇām
05,177.020c kāyeṣu viditaṃ tubhyaṃ purā kṣatriyasaṃgare
05,177.021 bhīṣma uvāca
05,177.021a evam uktvā tato rāmaḥ saha tair brahmavādibhiḥ
05,177.021c prayāṇāya matiṃ kṛtvā samuttasthau mahāmanāḥ
05,177.022a tatas te tām uṣitvā tu rajanīṃ tatra tāpasāḥ
05,177.022c hutāgnayo japtajapyāḥ pratasthur majjighāṃsayā
05,177.023a abhyagacchat tato rāmaḥ saha tair brāhmaṇarṣabhaiḥ
05,177.023c kurukṣetraṃ mahārāja kanyayā saha bhārata
05,177.024a nyaviśanta tataḥ sarve parigṛhya sarasvatīm
05,177.024c tāpasās te mahātmāno bhṛguśreṣṭhapuraskṛtāḥ
05,178.001 bhīṣma uvāca
05,178.001a tatas tṛtīye divase same deśe vyavasthitaḥ
05,178.001c preṣayām āsa me rājan prāpto 'smīti mahāvrataḥ
05,178.002a tam āgatam ahaṃ śrutvā viṣayāntaṃ mahābalam
05,178.002c abhyagacchaṃ javenāśu prītyā tejonidhiṃ prabhum
05,178.003a gāṃ puraskṛtya rājendra brāhmaṇaiḥ parivāritaḥ
05,178.003c ṛtvigbhir devakalpaiś ca tathaiva ca purohitaiḥ
05,178.004a sa mām abhigataṃ dṛṣṭvā jāmadagnyaḥ pratāpavān
05,178.004c pratijagrāha tāṃ pūjāṃ vacanaṃ cedam abravīt
05,178.005a bhīṣma kāṃ buddhim āsthāya kāśirājasutā tvayā
05,178.005c akāmeyam ihānītā punaś caiva visarjitā
05,178.006a vibhraṃśitā tvayā hīyaṃ dharmāvāpteḥ parāvarāt
05,178.006c parāmṛṣṭāṃ tvayā hīmāṃ ko hi gantum ihārhati
05,178.007a pratyākhyātā hi śālvena tvayā nīteti bhārata
05,178.007c tasmād imāṃ manniyogāt pratigṛhṇīṣva bhārata
05,178.008a svadharmaṃ puruṣavyāghra rājaputrī labhatv iyam
05,178.008c na yuktam avamāno 'yaṃ kartuṃ rājñā tvayānagha
05,178.009a tatas taṃ nātimanasaṃ samudīkṣyāham abruvam
05,178.009c nāham enāṃ punar dadyāṃ bhrātre brahman kathaṃ cana
05,178.010a śālvasyāham iti prāha purā mām iha bhārgava
05,178.010c mayā caivābhyanujñātā gatā saubhapuraṃ prati
05,178.011a na bhayān nāpy anukrośān na lobhān nārthakāmyayā
05,178.011c kṣatradharmam ahaṃ jahyām iti me vratam āhitam
05,178.012a atha mām abravīd rāmaḥ krodhaparyākulekṣaṇaḥ
05,178.012c na kariṣyasi ced etad vākyaṃ me kurupuṃgava
05,178.013a haniṣyāmi sahāmātyaṃ tvām adyeti punaḥ punaḥ
05,178.013c saṃrambhād abravīd rāmaḥ krodhaparyākulekṣaṇaḥ
05,178.014a tam ahaṃ gīrbhir iṣṭābhiḥ punaḥ punar ariṃdamam
05,178.014c ayācaṃ bhṛguśārdūlaṃ na caiva praśaśāma saḥ
05,178.014d*0577_01 yadā prayācyamāno 'pi prasādaṃ na karoti me
05,178.015a tam ahaṃ praṇamya śirasā bhūyo brāhmaṇasattamam
05,178.015c abruvaṃ kāraṇaṃ kiṃ tad yat tvaṃ yoddhum ihecchasi
05,178.016a iṣvastraṃ mama bālasya bhavataiva caturvidham
05,178.016c upadiṣṭaṃ mahābāho śiṣyo 'smi tava bhārgava
05,178.017a tato mām abravīd rāmaḥ krodhasaṃraktalocanaḥ
05,178.017c jānīṣe māṃ guruṃ bhīṣma na cemāṃ pratigṛhṇase
05,178.017e sutāṃ kāśyasya kauravya matpriyārthaṃ mahīpate
05,178.018a na hi te vidyate śāntir anyathā kurunandana
05,178.018c gṛhāṇemāṃ mahābāho rakṣasva kulam ātmanaḥ
05,178.018e tvayā vibhraṃśitā hīyaṃ bhartāraṃ nābhigacchati
05,178.019a tathā bruvantaṃ tam ahaṃ rāmaṃ parapuraṃjayam
05,178.019c naitad evaṃ punar bhāvi brahmarṣe kiṃ śrameṇa te
05,178.020a gurutvaṃ tvayi saṃprekṣya jāmadagnya purātanam
05,178.020c prasādaye tvāṃ bhagavaṃs tyaktaiṣā hi purā mayā
05,178.021a ko jātu parabhāvāṃ hi nārīṃ vyālīm iva sthitām
05,178.021c vāsayeta gṛhe jānan strīṇāṃ doṣān mahātyayān
05,178.022a na bhayād vāsavasyāpi dharmaṃ jahyāṃ mahādyute
05,178.022c prasīda mā vā yad vā te kāryaṃ tat kuru māciram
05,178.023a ayaṃ cāpi viśuddhātman purāṇe śrūyate vibho
05,178.023c maruttena mahābuddhe gītaḥ śloko mahātmanā
05,178.024a guror apy avaliptasya kāryākāryam ajānataḥ
05,178.024c utpathapratipannasya kāryaṃ bhavati śāsanam
05,178.025a sa tvaṃ gurur iti premṇā mayā saṃmānito bhṛśam
05,178.025c guruvṛttaṃ na jānīṣe tasmād yotsyāmy ahaṃ tvayā
05,178.026a guruṃ na hanyāṃ samare brāhmaṇaṃ ca viśeṣataḥ
05,178.026c viśeṣatas tapovṛddham evaṃ kṣāntaṃ mayā tava
05,178.027a udyateṣum atho dṛṣṭvā brāhmaṇaṃ kṣatrabandhuvat
05,178.027c yo hanyāt samare kruddho yudhyantam apalāyinam
05,178.027e brahmahatyā na tasya syād iti dharmeṣu niścayaḥ
05,178.028a kṣatriyāṇāṃ sthito dharme kṣatriyo 'smi tapodhana
05,178.028c yo yathā vartate yasmiṃs tathā tasmin pravartayan
05,178.028e nādharmaṃ samavāpnoti naraḥ śreyaś ca vindati
05,178.029a arthe vā yadi vā dharme samartho deśakālavit
05,178.029c anarthasaṃśayāpannaḥ śreyān niḥsaṃśayena ca
05,178.030a yasmāt saṃśayite 'rthe 'smin yathānyāyaṃ pravartase
05,178.030c tasmād yotsyāmi sahitas tvayā rāma mahāhave
05,178.030e paśya me bāhuvīryaṃ ca vikramaṃ cātimānuṣam
05,178.031a evaṃ gate 'pi tu mayā yac chakyaṃ bhṛgunandana
05,178.031c tat kariṣye kurukṣetre yotsye vipra tvayā saha
05,178.031e dvaṃdve rāma yatheṣṭaṃ te sajjo bhava mahāmune
05,178.032a tatra tvaṃ nihato rāma mayā śaraśatācitaḥ
05,178.032c lapsyase nirjitāṃl lokāñ śastrapūto mahāraṇe
05,178.033a sa gaccha vinivartasva kurukṣetraṃ raṇapriya
05,178.033b*0578_01 samāhvaya mahābāho yuddhāya tvaṃ tapodhana
05,178.033c tatraiṣyāmi mahābāho yuddhāya tvāṃ tapodhana
05,178.034a api yatra tvayā rāma kṛtaṃ śaucaṃ purā pituḥ
05,178.034c tatrāham api hatvā tvāṃ śaucaṃ kartāsmi bhārgava
05,178.035a tatra gacchasva rāma tvaṃ tvaritaṃ yuddhadurmada
05,178.035c vyapaneṣyāmi te darpaṃ paurāṇaṃ brāhmaṇabruva
05,178.036a yac cāpi katthase rāma bahuśaḥ pariṣatsu vai
05,178.036c nirjitāḥ kṣatriyā loke mayaikeneti tac chṛṇu
05,178.036d*0579_01 adharmaḥ sumahān eṣa yac chayyāmaraṇaṃ gṛhe
05,178.036d*0579_02 yadājau nidhanaṃ yāti so 'sya dharmaḥ sanātanaḥ
05,178.037a na tadā jāyate bhīṣmo madvidhaḥ kṣatriyo 'pi vā
05,178.037b*0580_01 paścāj jātāni tejāṃsi tṛṇeṣu jvalitaṃ tvayā
05,178.037c yas te yuddhamayaṃ darpaṃ kāmaṃ ca vyapanāśayet
05,178.038a so 'haṃ jāto mahābāho bhīṣmaḥ parapuraṃjayaḥ
05,178.038c vyapaneṣyāmi te darpaṃ yuddhe rāma na saṃśayaḥ
05,179.001 bhīṣma uvāca
05,179.001a tato mām abravīd rāmaḥ prahasann iva bhārata
05,179.001c diṣṭyā bhīṣma mayā sārdhaṃ yoddhum icchasi saṃgare
05,179.002a ayaṃ gacchāmi kauravya kurukṣetraṃ tvayā saha
05,179.002c bhāṣitaṃ tat kariṣyāmi tatrāgaccheḥ paraṃtapa
05,179.003a tatra tvāṃ nihataṃ mātā mayā śaraśatācitam
05,179.003c jāhnavī paśyatāṃ bhīṣma gṛdhrakaṅkabaḍāśanam
05,179.004a kṛpaṇaṃ tvām abhiprekṣya siddhacāraṇasevitā
05,179.004c mayā vinihataṃ devī rodatām adya pārthiva
05,179.005a atadarhā mahābhāgā bhagīrathasutā nadī
05,179.005c yā tvām ajījanan mandaṃ yuddhakāmukam āturam
05,179.006a ehi gaccha mayā bhīṣma yuddham adyaiva vartatām
05,179.006c gṛhāṇa sarvaṃ kauravya rathādi bharatarṣabha
05,179.007a iti bruvāṇaṃ tam ahaṃ rāmaṃ parapuraṃjayam
05,179.007c praṇamya śirasā rājann evam astv ity athābruvam
05,179.008a evam uktvā yayau rāmaḥ kurukṣetraṃ yuyutsayā
05,179.008c praviśya nagaraṃ cāhaṃ satyavatyai nyavedayam
05,179.009a tataḥ kṛtasvastyayano mātrā pratyabhinanditaḥ
05,179.009c dvijātīn vācya puṇyāhaṃ svasti caiva mahādyute
05,179.010a ratham āsthāya ruciraṃ rājataṃ pāṇḍurair hayaiḥ
05,179.010c sūpaskaraṃ svadhiṣṭhānaṃ vaiyāghraparivāraṇam
05,179.011a upapannaṃ mahāśastraiḥ sarvopakaraṇānvitam
05,179.011c tat kulīnena vīreṇa hayaśāstravidā nṛpa
05,179.012a yuktaṃ sūtena śiṣṭena bahuśo dṛṣṭakarmaṇā
05,179.012c daṃśitaḥ pāṇḍureṇāhaṃ kavacena vapuṣmatā
05,179.013a pāṇḍuraṃ kārmukaṃ gṛhya prāyāṃ bharatasattama
05,179.013c pāṇḍureṇātapatreṇa dhriyamāṇena mūrdhani
05,179.014a pāṇḍuraiś cāmaraiś cāpi vījyamāno narādhipa
05,179.014c śuklavāsāḥ sitoṣṇīṣaḥ sarvaśuklavibhūṣaṇaḥ
05,179.015a stūyamāno jayāśīrbhir niṣkramya gajasāhvayāt
05,179.015c kurukṣetraṃ raṇakṣetram upāyāṃ bharatarṣabha
05,179.016a te hayāś coditās tena sūtena paramāhave
05,179.016c avahan māṃ bhṛśaṃ rājan manomārutaraṃhasaḥ
05,179.017a gatvāhaṃ tat kurukṣetraṃ sa ca rāmaḥ pratāpavān
05,179.017c yuddhāya sahasā rājan parākrāntau parasparam
05,179.018a tataḥ saṃdarśane 'tiṣṭhaṃ rāmasyātitapasvinaḥ
05,179.018c pragṛhya śaṅkhapravaraṃ tataḥ prādhamam uttamam
05,179.019a tatas tatra dvijā rājaṃs tāpasāś ca vanaukasaḥ
05,179.019c apaśyanta raṇaṃ divyaṃ devāḥ sarṣigaṇās tadā
05,179.020a tato divyāni mālyāni prādurāsan muhur muhuḥ
05,179.020c vāditrāṇi ca divyāni meghavṛndāni caiva ha
05,179.021a tatas te tāpasāḥ sarve bhārgavasyānuyāyinaḥ
05,179.021c prekṣakāḥ samapadyanta parivārya raṇājiram
05,179.022a tato mām abravīd devī sarvabhūtahitaiṣiṇī
05,179.022c mātā svarūpiṇī rājan kim idaṃ te cikīrṣitam
05,179.023a gatvāhaṃ jāmadagnyaṃ taṃ prayāciṣye kurūdvaha
05,179.023c bhīṣmeṇa saha mā yotsīḥ śiṣyeṇeti punaḥ punaḥ
05,179.024a mā maivaṃ putra nirbandhaṃ kuru vipreṇa pārthiva
05,179.024c jāmadagnyena samare yoddhum ity avabhartsayat
05,179.025a kiṃ na vai kṣatriyaharo haratulyaparākramaḥ
05,179.025c viditaḥ putra rāmas te yatas tvaṃ yoddhum icchasi
05,179.026a tato 'ham abruvaṃ devīm abhivādya kṛtāñjaliḥ
05,179.026c sarvaṃ tad bharataśreṣṭha yathāvṛttaṃ svayaṃvare
05,179.027a yathā ca rāmo rājendra mayā pūrvaṃ prasāditaḥ
05,179.027c kāśirājasutāyāś ca yathā kāmaḥ purātanaḥ
05,179.028a tataḥ sā rāmam abhyetya jananī me mahānadī
05,179.028c madarthaṃ tam ṛṣiṃ devī kṣamayām āsa bhārgavam
05,179.028e bhīṣmeṇa saha mā yotsīḥ śiṣyeṇeti vaco 'bravīt
05,179.029a sa ca tām āha yācantīṃ bhīṣmam eva nivartaya
05,179.029c na hi me kurute kāmam ity ahaṃ tam upāgamam
05,179.030 saṃjaya uvāca
05,179.030a tato gaṅgā sutasnehād bhīṣmaṃ punar upāgamat
05,179.030c na cāsyāḥ so 'karod vākyaṃ krodhaparyākulekṣaṇaḥ
05,179.031a athādṛśyata dharmātmā bhṛguśreṣṭho mahātapāḥ
05,179.031c āhvayām āsa ca punar yuddhāya dvijasattamaḥ
05,180.001 bhīṣma uvāca
05,180.001a tam ahaṃ smayann iva raṇe pratyabhāṣaṃ vyavasthitam
05,180.001c bhūmiṣṭhaṃ notsahe yoddhuṃ bhavantaṃ ratham āsthitaḥ
05,180.002a āroha syandanaṃ vīra kavacaṃ ca mahābhuja
05,180.002c badhāna samare rāma yadi yoddhuṃ mayecchasi
05,180.003a tato mām abravīd rāmaḥ smayamāno raṇājire
05,180.003c ratho me medinī bhīṣma vāhā vedāḥ sadaśvavat
05,180.004a sūto me mātariśvā vai kavacaṃ vedamātaraḥ
05,180.004c susaṃvīto raṇe tābhir yotsye 'haṃ kurunandana
05,180.005a evaṃ bruvāṇo gāndhāre rāmo māṃ satyavikramaḥ
05,180.005c śaravrātena mahatā sarvataḥ paryavārayat
05,180.006a tato 'paśyaṃ jāmadagnyaṃ rathe divye vyavasthitam
05,180.006c sarvāyudhadhare śrīmaty adbhutopamadarśane
05,180.007a manasā vihite puṇye vistīrṇe nagaropame
05,180.007c divyāśvayuji saṃnaddhe kāñcanena vibhūṣite
05,180.008a dhvajena ca mahābāho somālaṃkṛtalakṣmaṇā
05,180.008c dhanurdharo baddhatūṇo baddhagodhāṅgulitravān
05,180.009a sārathyaṃ kṛtavāṃs tatra yuyutsor akṛtavraṇaḥ
05,180.009c sakhā vedavid atyantaṃ dayito bhārgavasya ha
05,180.010a āhvayānaḥ sa māṃ yuddhe mano harṣayatīva me
05,180.010c punaḥ punar abhikrośann abhiyāhīti bhārgavaḥ
05,180.011a tam ādityam ivodyantam anādhṛṣyaṃ mahābalam
05,180.011c kṣatriyāntakaraṃ rāmam ekam ekaḥ samāsadam
05,180.012a tato 'haṃ bāṇapāteṣu triṣu vāhān nigṛhya vai
05,180.012c avatīrya dhanur nyasya padātir ṛṣisattamam
05,180.013a abhyagacchaṃ tadā rāmam arciṣyan dvijasattamam
05,180.013c abhivādya cainaṃ vidhivad abruvaṃ vākyam uttamam
05,180.014a yotsye tvayā raṇe rāma viśiṣṭenādhikena ca
05,180.014c guruṇā dharmaśīlena jayam āśāssva me vibho
05,180.015 rāma uvāca
05,180.015a evam etat kuruśreṣṭha kartavyaṃ bhūtim icchatā
05,180.015c dharmo hy eṣa mahābāho viśiṣṭaiḥ saha yudhyatām
05,180.016a śapeyaṃ tvāṃ na ced evam āgacchethā viśāṃ pate
05,180.016c yudhyasva tvaṃ raṇe yatto dhairyam ālambya kaurava
05,180.017a na tu te jayam āśāse tvāṃ hi jetum ahaṃ sthitaḥ
05,180.017c gaccha yudhyasva dharmeṇa prīto 'smi caritena te
05,180.018 bhīṣma uvāca
05,180.018a tato 'haṃ taṃ namaskṛtya ratham āruhya satvaraḥ
05,180.018c prādhmāpayaṃ raṇe śaṅkhaṃ punar hemavibhūṣitam
05,180.019a tato yuddhaṃ samabhavan mama tasya ca bhārata
05,180.019c divasān subahūn rājan parasparajigīṣayā
05,180.020a sa me tasmin raṇe pūrvaṃ prāharat kaṅkapatribhiḥ
05,180.020c ṣaṣṭyā śataiś ca navabhiḥ śarāṇām agnivarcasām
05,180.021a catvāras tena me vāhāḥ sūtaś caiva viśāṃ pate
05,180.021c pratiruddhās tathaivāhaṃ samare daṃśitaḥ sthitaḥ
05,180.022a namaskṛtya ca devebhyo brāhmaṇebhyaś ca bhārata
05,180.022c tam ahaṃ smayann iva raṇe pratyabhāṣaṃ vyavasthitam
05,180.023a ācāryatā mānitā me nirmaryāde hy api tvayi
05,180.023c bhūyas tu śṛṇu me brahman saṃpadaṃ dharmasaṃgrahe
05,180.024a ye te vedāḥ śarīrasthā brāhmaṇyaṃ yac ca te mahat
05,180.024c tapaś ca sumahat taptaṃ na tebhyaḥ praharāmy aham
05,180.025a prahare kṣatradharmasya yaṃ tvaṃ rāma samāsthitaḥ
05,180.025c brāhmaṇaḥ kṣatriyatvaṃ hi yāti śastrasamudyamāt
05,180.026a paśya me dhanuṣo vīryaṃ paśya bāhvor balaṃ ca me
05,180.026c eṣa te kārmukaṃ vīra dvidhā kurmi sasāyakam
05,180.027a tasyāhaṃ niśitaṃ bhallaṃ prāhiṇvaṃ bharatarṣabha
05,180.027c tenāsya dhanuṣaḥ koṭiś chinnā bhūmim athāgamat
05,180.028a nava cāpi pṛṣatkānāṃ śatāni nataparvaṇām
05,180.028c prāhiṇvaṃ kaṅkapatrāṇāṃ jāmadagnyarathaṃ prati
05,180.029a kāye viṣaktās tu tadā vāyunābhisamīritāḥ
05,180.029c celuḥ kṣaranto rudhiraṃ nāgā iva ca te śarāḥ
05,180.030a kṣatajokṣitasarvāṅgaḥ kṣaran sa rudhiraṃ vraṇaiḥ
05,180.030c babhau rāmas tadā rājan merur dhātūn ivotsṛjan
05,180.031a hemantānte 'śoka iva raktastabakamaṇḍitaḥ
05,180.031c babhau rāmas tadā rājan kva cit kiṃśukasaṃnibhaḥ
05,180.032a tato 'nyad dhanur ādāya rāmaḥ krodhasamanvitaḥ
05,180.032c hemapuṅkhān suniśitāñ śarāṃs tān hi vavarṣa saḥ
05,180.033a te samāsādya māṃ raudrā bahudhā marmabhedinaḥ
05,180.033c akampayan mahāvegāḥ sarpānalaviṣopamāḥ
05,180.034a tato 'haṃ samavaṣṭabhya punar ātmānam āhave
05,180.034c śatasaṃkhyaiḥ śaraiḥ kruddhas tadā rāmam avākiram
05,180.035a sa tair agnyarkasaṃkāśaiḥ śarair āśīviṣopamaiḥ
05,180.035c śitair abhyardito rāmo mandacetā ivābhavat
05,180.036a tato 'haṃ kṛpayāviṣṭo vinindyātmānam ātmanā
05,180.036c dhig dhig ity abruvaṃ yuddhaṃ kṣatraṃ ca bharatarṣabha
05,180.037a asakṛc cābruvaṃ rājañ śokavegapariplutaḥ
05,180.037c aho bata kṛtaṃ pāpaṃ mayedaṃ kṣatrakarmaṇā
05,180.038a gurur dvijātir dharmātmā yad evaṃ pīḍitaḥ śaraiḥ
05,180.038c tato na prāharaṃ bhūyo jāmadagnyāya bhārata
05,180.039a athāvatāpya pṛthivīṃ pūṣā divasasaṃkṣaye
05,180.039c jagāmāstaṃ sahasrāṃśus tato yuddham upāramat
05,181.001 bhīṣma uvāca
05,181.001a ātmanas tu tataḥ sūto hayānāṃ ca viśāṃ pate
05,181.001c mama cāpanayām āsa śalyān kuśalasaṃmataḥ
05,181.002a snātopavṛttais turagair labdhatoyair avihvalaiḥ
05,181.002c prabhāta udite sūrye tato yuddham avartata
05,181.003a dṛṣṭvā māṃ tūrṇam āyāntaṃ daṃśitaṃ syandane sthitam
05,181.003c akarod ratham atyarthaṃ rāmaḥ sajjaṃ pratāpavān
05,181.004a tato 'haṃ rāmam āyāntaṃ dṛṣṭvā samarakāṅkṣiṇam
05,181.004c dhanuḥśreṣṭhaṃ samutsṛjya sahasāvataraṃ rathāt
05,181.005a abhivādya tathaivāhaṃ ratham āruhya bhārata
05,181.005c yuyutsur jāmadagnyasya pramukhe vītabhīḥ sthitaḥ
05,181.006a tato māṃ śaravarṣeṇa mahatā samavākirat
05,181.006c ahaṃ ca śaravarṣeṇa varṣantaṃ samavākiram
05,181.007a saṃkruddho jāmadagnyas tu punar eva patatriṇaḥ
05,181.007c preṣayām āsa me rājan dīptāsyān uragān iva
05,181.008a tān ahaṃ niśitair bhallaiḥ śataśo 'tha sahasraśaḥ
05,181.008c acchidaṃ sahasā rājann antarikṣe punaḥ punaḥ
05,181.009a tatas tv astrāṇi divyāni jāmadagnyaḥ pratāpavān
05,181.009c mayi pracodayām āsa tāny ahaṃ pratyaṣedhayam
05,181.010a astrair eva mahābāho cikīrṣann adhikāṃ kriyām
05,181.010c tato divi mahān nādaḥ prādurāsīt samantataḥ
05,181.011a tato 'ham astraṃ vāyavyaṃ jāmadagnye prayuktavān
05,181.011c pratyājaghne ca tad rāmo guhyakāstreṇa bhārata
05,181.012a tato 'stram aham āgneyam anumantrya prayuktavān
05,181.012c vāruṇenaiva rāmas tad vārayām āsa me vibhuḥ
05,181.013a evam astrāṇi divyāni rāmasyāham avārayam
05,181.013c rāmaś ca mama tejasvī divyāstravid ariṃdamaḥ
05,181.014a tato māṃ savyato rājan rāmaḥ kurvan dvijottamaḥ
05,181.014c urasy avidhyat saṃkruddho jāmadagnyo mahābalaḥ
05,181.015a tato 'haṃ bharataśreṣṭha saṃnyaṣīdaṃ rathottame
05,181.015c atha māṃ kaśmalāviṣṭaṃ sūtas tūrṇam apāvahat
05,181.015e gorutaṃ bharataśreṣṭha rāmabāṇaprapīḍitam
05,181.016a tato mām apayātaṃ vai bhṛśaṃ viddham acetasam
05,181.016c rāmasyānucarā hṛṣṭāḥ sarve dṛṣṭvā pracukruśuḥ
05,181.016e akṛtavraṇaprabhṛtayaḥ kāśikanyā ca bhārata
05,181.017a tatas tu labdhasaṃjño 'haṃ jñātvā sūtam athābruvam
05,181.017c yāhi sūta yato rāmaḥ sajjo 'haṃ gatavedanaḥ
05,181.018a tato mām avahat sūto hayaiḥ paramaśobhitaiḥ
05,181.018c nṛtyadbhir iva kauravya mārutapratimair gatau
05,181.019a tato 'haṃ rāmam āsādya bāṇajālena kaurava
05,181.019c avākiraṃ susaṃrabdhaḥ saṃrabdhaṃ vijigīṣayā
05,181.020a tān āpatata evāsau rāmo bāṇān ajihmagān
05,181.020c bāṇair evācchinat tūrṇam ekaikaṃ tribhir āhave
05,181.021a tatas te mṛditāḥ sarve mama bāṇāḥ susaṃśitāḥ
05,181.021c rāmabāṇair dvidhā chinnāḥ śataśo 'tha mahāhave
05,181.022a tataḥ punaḥ śaraṃ dīptaṃ suprabhaṃ kālasaṃmitam
05,181.022c asṛjaṃ jāmadagnyāya rāmāyāhaṃ jighāṃsayā
05,181.023a tena tv abhihato gāḍhaṃ bāṇacchedavaśaṃ gataḥ
05,181.023c mumoha sahasā rāmo bhūmau ca nipapāta ha
05,181.024a tato hāhākṛtaṃ sarvaṃ rāme bhūtalam āśrite
05,181.024c jagad bhārata saṃvignaṃ yathārkapatane 'bhavat
05,181.025a tata enaṃ susaṃvignāḥ sarva evābhidudruvuḥ
05,181.025c tapodhanās te sahasā kāśyā ca bhṛgunandanam
05,181.026a ta enaṃ saṃpariṣvajya śanair āśvāsayaṃs tadā
05,181.026c pāṇibhir jalaśītaiś ca jayāśīrbhiś ca kaurava
05,181.027a tataḥ sa vihvalo vākyaṃ rāma utthāya mābravīt
05,181.027c tiṣṭha bhīṣma hato 'sīti bāṇaṃ saṃdhāya kārmuke
05,181.028a sa mukto nyapatat tūrṇaṃ pārśve savye mahāhave
05,181.028c yenāhaṃ bhṛśasaṃvigno vyāghūrṇita iva drumaḥ
05,181.029a hatvā hayāṃs tato rājañ śīghrāstreṇa mahāhave
05,181.029c avākiran māṃ viśrabdho bāṇais tair lomavāhibhiḥ
05,181.030a tato 'ham api śīghrāstraṃ samare 'prativāraṇam
05,181.030c avāsṛjaṃ mahābāho te 'ntarādhiṣṭhitāḥ śarāḥ
05,181.030e rāmasya mama caivāśu vyomāvṛtya samantataḥ
05,181.031a na sma sūryaḥ pratapati śarajālasamāvṛtaḥ
05,181.031c mātariśvāntare tasmin megharuddha ivānadat
05,181.032a tato vāyoḥ prakampāc ca sūryasya ca marīcibhiḥ
05,181.032c abhitāpāt svabhāvāc ca pāvakaḥ samajāyata
05,181.033a te śarāḥ svasamutthena pradīptāś citrabhānunā
05,181.033c bhūmau sarve tadā rājan bhasmabhūtāḥ prapedire
05,181.034a tadā śatasahasrāṇi prayutāny arbudāni ca
05,181.034c ayutāny atha kharvāṇi nikharvāṇi ca kaurava
05,181.034e rāmaḥ śarāṇāṃ saṃkruddho mayi tūrṇam apātayat
05,181.035a tato 'haṃ tān api raṇe śarair āśīviṣopamaiḥ
05,181.035c saṃchidya bhūmau nṛpate 'pātayaṃ pannagān iva
05,181.036a evaṃ tad abhavad yuddhaṃ tadā bharatasattama
05,181.036c saṃdhyākāle vyatīte tu vyapāyāt sa ca me guruḥ
05,182.001 bhīṣma uvāca
05,182.001a samāgatasya rāmeṇa punar evātidāruṇam
05,182.001c anyedyus tumulaṃ yuddhaṃ tadā bharatasattama
05,182.002a tato divyāstravic chūro divyāny astrāṇy anekaśaḥ
05,182.002c ayojayata dharmātmā divase divase vibhuḥ
05,182.003a tāny ahaṃ tatpratīghātair astrair astrāṇi bhārata
05,182.003c vyadhamaṃ tumule yuddhe prāṇāṃs tyaktvā sudustyajān
05,182.004a astrair astreṣu bahudhā hateṣv atha ca bhārgavaḥ
05,182.004c akrudhyata mahātejās tyaktaprāṇaḥ sa saṃyuge
05,182.005a tataḥ śaktiṃ prāhiṇod ghorarūpām; astrai ruddho jāmadagnyo mahātmā
05,182.005c kālotsṛṣṭāṃ prajvalitām ivolkāṃ; saṃdīptāgrāṃ tejasāvṛtya lokān
05,182.006a tato 'haṃ tām iṣubhir dīpyamānaiḥ; samāyāntīm antakālārkadīptām
05,182.006c chittvā tridhā pātayām āsa bhūmau; tato vavau pavanaḥ puṇyagandhiḥ
05,182.007a tasyāṃ chinnāyāṃ krodhadīpto 'tha rāmaḥ; śaktīr ghorāḥ prāhiṇod dvādaśānyāḥ
05,182.007c tāsāṃ rūpaṃ bhārata nota śakyaṃ; tejasvitvāl lāghavāc caiva vaktum
05,182.008a kiṃ tv evāhaṃ vihvalaḥ saṃpradṛśya; digbhyaḥ sarvās tā maholkā ivāgneḥ
05,182.008c nānārūpās tejasogreṇa dīptā; yathādityā dvādaśa lokasaṃkṣaye
05,182.009a tato jālaṃ bāṇamayaṃ vivṛtya; saṃdṛśya bhittvā śarajālena rājan
05,182.009c dvādaśeṣūn prāhiṇavaṃ raṇe 'haṃ; tataḥ śaktīr vyadhamaṃ ghorarūpāḥ
05,182.010a tato 'parā jāmadagnyo mahātmā; śaktīr ghorāḥ prākṣipad dhemadaṇḍāḥ
05,182.010b*0581_01 rūpaṃ tāsāṃ paśyati tatra lokaḥ
05,182.010b*0581_02 sarvās tā vai tīkṣṇarūpā vikośāḥ
05,182.010c vicitritāḥ kāñcanapaṭṭanaddhā; yathā maholkā jvalitās tathā tāḥ
05,182.011a tāś cāpy ugrāś carmaṇā vārayitvā; khaḍgenājau pātitā me narendra
05,182.011c bāṇair divyair jāmadagnyasya saṃkhye; divyāṃś cāśvān abhyavarṣaṃ sasūtān
05,182.012a nirmuktānāṃ pannagānāṃ sarūpā; dṛṣṭvā śaktīr hemacitrā nikṛttāḥ
05,182.012c prāduścakre divyam astraṃ mahātmā; krodhāviṣṭo haihayeśapramāthī
05,182.013a tataḥ śreṇyaḥ śalabhānām ivogrāḥ; samāpetur viśikhānāṃ pradīptāḥ
05,182.013c samācinoc cāpi bhṛśaṃ śarīraṃ; hayān sūtaṃ sarathaṃ caiva mahyam
05,182.014a rathaḥ śarair me nicitaḥ sarvato 'bhūt; tathā hayāḥ sārathiś caiva rājan
05,182.014c yugaṃ ratheṣā ca tathaiva cakre; tathaivākṣaḥ śarakṛtto 'tha bhagnaḥ
05,182.015a tatas tasmin bāṇavarṣe vyatīte; śaraugheṇa pratyavarṣaṃ guruṃ tam
05,182.015c sa vikṣato mārgaṇair brahmarāśir; dehād ajasraṃ mumuce bhūri raktam
05,182.016a yathā rāmo bāṇajālābhitaptas; tathaivāhaṃ subhṛśaṃ gāḍhaviddhaḥ
05,182.016c tato yuddhaṃ vyaramac cāparāhṇe; bhānāv astaṃ prārthayāne mahīdhram
05,183.001 bhīṣma uvāca
05,183.001a tataḥ prabhāte rājendra sūrye vimala udgate
05,183.001c bhārgavasya mayā sārdhaṃ punar yuddham avartata
05,183.002a tato bhrānte rathe tiṣṭhan rāmaḥ praharatāṃ varaḥ
05,183.002c vavarṣa śaravarṣāṇi mayi śakra ivācale
05,183.003a tena sūto mama suhṛc charavarṣeṇa tāḍitaḥ
05,183.003c nipapāta rathopasthe mano mama viṣādayan
05,183.004a tataḥ sūtaḥ sa me 'tyarthaṃ kaśmalaṃ prāviśan mahat
05,183.004c pṛthivyāṃ ca śarāghātān nipapāta mumoha ca
05,183.005a tataḥ sūto 'jahāt prāṇān rāmabāṇaprapīḍitaḥ
05,183.005c muhūrtād iva rājendra māṃ ca bhīr āviśat tadā
05,183.006a tataḥ sūte hate rājan kṣipatas tasya me śarān
05,183.006c pramattamanaso rāmaḥ prāhiṇon mṛtyusaṃmitān
05,183.007a tataḥ sūtavyasaninaṃ viplutaṃ māṃ sa bhārgavaḥ
05,183.007c śareṇābhyahanad gāḍhaṃ vikṛṣya balavad dhanuḥ
05,183.008a sa me jatrvantare rājan nipatya rudhirāśanaḥ
05,183.008c mayaiva saha rājendra jagāma vasudhātalam
05,183.009a matvā tu nihataṃ rāmas tato māṃ bharatarṣabha
05,183.009c meghavad vyanadac coccair jahṛṣe ca punaḥ punaḥ
05,183.010a tathā tu patite rājan mayi rāmo mudā yutaḥ
05,183.010c udakrośan mahānādaṃ saha tair anuyāyibhiḥ
05,183.011a mama tatrābhavan ye tu kauravāḥ pārśvataḥ sthitāḥ
05,183.011c āgatā ye ca yuddhaṃ taj janās tatra didṛkṣavaḥ
05,183.011e ārtiṃ paramikāṃ jagmus te tadā mayi pātite
05,183.012a tato 'paśyaṃ pātito rājasiṃha; dvijān aṣṭau sūryahutāśanābhān
05,183.012c te māṃ samantāt parivārya tasthuḥ; svabāhubhiḥ parigṛhyājimadhye
05,183.013a rakṣyamāṇaś ca tair viprair nāhaṃ bhūmim upāspṛśam
05,183.013c antarikṣe sthito hy asmi tair viprair bāndhavair iva
05,183.013e svapann ivāntarikṣe ca jalabindubhir ukṣitaḥ
05,183.014a tatas te brāhmaṇā rājann abruvan parigṛhya mām
05,183.014c mā bhair iti samaṃ sarve svasti te 'stv iti cāsakṛt
05,183.015a tatas teṣām ahaṃ vāgbhis tarpitaḥ sahasotthitaḥ
05,183.015c mātaraṃ saritāṃ śreṣṭhām apaśyaṃ ratham āsthitām
05,183.016a hayāś ca me saṃgṛhītās tayā vai; mahānadyā saṃyati kauravendra
05,183.016c pādau jananyāḥ pratipūjya cāhaṃ; tathārṣṭiṣeṇaṃ ratham abhyaroham
05,183.017a rarakṣa sā mama rathaṃ hayāṃś copaskarāṇi ca
05,183.017c tām ahaṃ prāñjalir bhūtvā punar eva vyasarjayam
05,183.018a tato 'haṃ svayam udyamya hayāṃs tān vātaraṃhasaḥ
05,183.018c ayudhyaṃ jāmadagnyena nivṛtte 'hani bhārata
05,183.019a tato 'haṃ bharataśreṣṭha vegavantaṃ mahābalam
05,183.019c amuñcaṃ samare bāṇaṃ rāmāya hṛdayacchidam
05,183.020a tato jagāma vasudhāṃ bāṇavegaprapīḍitaḥ
05,183.020c jānubhyāṃ dhanur utsṛjya rāmo mohavaśaṃ gataḥ
05,183.021a tatas tasmin nipatite rāme bhūrisahasrade
05,183.021c āvavrur jaladā vyoma kṣaranto rudhiraṃ bahu
05,183.022a ulkāś ca śataśaḥ petuḥ sanirghātāḥ sakampanāḥ
05,183.022c arkaṃ ca sahasā dīptaṃ svarbhānur abhisaṃvṛṇot
05,183.023a vavuś ca vātāḥ paruṣāś calitā ca vasuṃdharā
05,183.023c gṛdhrā baḍāś ca kaṅkāś ca paripetur mudā yutāḥ
05,183.024a dīptāyāṃ diśi gomāyur dāruṇaṃ muhur unnadat
05,183.024c anāhatā dundubhayo vinedur bhṛśanisvanāḥ
05,183.025a etad autpātikaṃ ghoram āsīd bharatasattama
05,183.025c visaṃjñakalpe dharaṇīṃ gate rāme mahātmani
05,183.025d*0582_01 tato vai sahasotthāya rāmo mām abhyavartata
05,183.025d*0582_02 punar yuddhāya kauravya vihvalaḥ krodhamūrcchitaḥ
05,183.025d*0582_03 ādadāno mahābāhuḥ kārmukaṃ tālasaṃmitam
05,183.025d*0582_04 śaraṃ cāpy ṛṣayo 'thainaṃ mā rāmety abruvan vacaḥ
05,183.025d*0582_05 maharṣimatam āsthāya krodhāviṣṭo 'pi bhārgavaḥ
05,183.025d*0582_06 samāharad ameyātmā śaraṃ kālāntakopamam
05,183.026a tato ravir mandamarīcimaṇḍalo; jagāmāstaṃ pāṃsupuñjāvagāḍhaḥ
05,183.026c niśā vyagāhat sukhaśītamārutā; tato yuddhaṃ pratyavahārayāvaḥ
05,183.027a evaṃ rājann avahāro babhūva; tataḥ punar vimale 'bhūt sughoram
05,183.027c kālyaṃ kālyaṃ viṃśatiṃ vai dināni; tathaiva cānyāni dināni trīṇi
05,184.001 bhīṣma uvāca
05,184.001a tato 'haṃ niśi rājendra praṇamya śirasā tadā
05,184.001c brāhmaṇānāṃ pitṝṇāṃ ca devatānāṃ ca sarvaśaḥ
05,184.002a naktaṃcarāṇāṃ bhūtānāṃ rajanyāś ca viśāṃ pate
05,184.002c śayanaṃ prāpya rahite manasā samacintayam
05,184.003a jāmadagnyena me yuddham idaṃ paramadāruṇam
05,184.003c ahāni subahūny adya vartate sumahātyayam
05,184.004a na ca rāmaṃ mahāvīryaṃ śaknomi raṇamūrdhani
05,184.004c vijetuṃ samare vipraṃ jāmadagnyaṃ mahābalam
05,184.005a yadi śakyo mayā jetuṃ jāmadagnyaḥ pratāpavān
05,184.005c daivatāni prasannāni darśayantu niśāṃ mama
05,184.006a tato 'haṃ niśi rājendra prasuptaḥ śaravikṣataḥ
05,184.006c dakṣiṇenaiva pārśvena prabhātasamaye iva
05,184.007a tato 'haṃ vipramukhyais tair yair asmi patito rathāt
05,184.007c utthāpito dhṛtaś caiva mā bhair iti ca sāntvitaḥ
05,184.008a ta eva māṃ mahārāja svapnadarśanam etya vai
05,184.008c parivāryābruvan vākyaṃ tan nibodha kurūdvaha
05,184.009a uttiṣṭha mā bhair gāṅgeya bhayaṃ te nāsti kiṃ cana
05,184.009c rakṣāmahe naravyāghra svaśarīraṃ hi no bhavān
05,184.010a na tvāṃ rāmo raṇe jetā jāmadagnyaḥ kathaṃ cana
05,184.010c tvam eva samare rāmaṃ vijetā bharatarṣabha
05,184.011a idam astraṃ sudayitaṃ pratyabhijñāsyate bhavān
05,184.011b*0583_01 upasthāsyati rājendra svayam eva tavānagha
05,184.011b*0583_02 yena śatrūn mahāvīryān praśāsiṣyasi kaurava
05,184.011c viditaṃ hi tavāpy etat pūrvasmin dehadhāraṇe
05,184.012a prājāpatyaṃ viśvakṛtaṃ prasvāpaṃ nāma bhārata
05,184.012c na hīdaṃ veda rāmo 'pi pṛthivyāṃ vā pumān kva cit
05,184.013a tat smarasva mahābāho bhṛśaṃ saṃyojayasva ca
05,184.013c na ca rāmaḥ kṣayaṃ gantā tenāstreṇa narādhipa
05,184.014a enasā ca na yogaṃ tvaṃ prāpsyase jātu mānada
05,184.014c svapsyate jāmadagnyo 'sau tvadbāṇabalapīḍitaḥ
05,184.015a tato jitvā tvam evainaṃ punar utthāpayiṣyasi
05,184.015c astreṇa dayitenājau bhīṣma saṃbodhanena vai
05,184.016a evaṃ kuruṣva kauravya prabhāte ratham āsthitaḥ
05,184.016c prasuptaṃ vā mṛtaṃ vāpi tulyaṃ manyāmahe vayam
05,184.017a na ca rāmeṇa martavyaṃ kadā cid api pārthiva
05,184.017c tataḥ samutpannam idaṃ prasvāpaṃ yujyatām iti
05,184.018a ity uktvāntarhitā rājan sarva eva dvijottamāḥ
05,184.018c aṣṭau sadṛśarūpās te sarve bhāsvaramūrtayaḥ
05,185.001 bhīṣma uvāca
05,185.001a tato rātryāṃ vyatītāyāṃ pratibuddho 'smi bhārata
05,185.001c taṃ ca saṃcintya vai svapnam avāpaṃ harṣam uttamam
05,185.002a tataḥ samabhavad yuddhaṃ mama tasya ca bhārata
05,185.002c tumulaṃ sarvabhūtānāṃ lomaharṣaṇam adbhutam
05,185.003a tato bāṇamayaṃ varṣaṃ vavarṣa mayi bhārgavaḥ
05,185.003c nyavārayam ahaṃ taṃ ca śarajālena bhārata
05,185.004a tataḥ paramasaṃkruddhaḥ punar eva mahātapāḥ
05,185.004c hyastanenaiva kopena śaktiṃ vai prāhiṇon mayi
05,185.005a indrāśanisamasparśāṃ yamadaṇḍopamaprabhām
05,185.005c jvalantīm agnivat saṃkhye lelihānāṃ samantataḥ
05,185.006a tato bharataśārdūla dhiṣṇyam ākāśagaṃ yathā
05,185.006c sā mām abhyahanat tūrṇam aṃsadeśe ca bhārata
05,185.007a athāsṛṅ me 'sravad ghoraṃ girer gairikadhātuvat
05,185.007c rāmeṇa sumahābāho kṣatasya kṣatajekṣaṇa
05,185.008a tato 'haṃ jāmadagnyāya bhṛśaṃ krodhasamanvitaḥ
05,185.008c preṣayaṃ mṛtyusaṃkāśaṃ bāṇaṃ sarpaviṣopamam
05,185.009a sa tenābhihato vīro lalāṭe dvijasattamaḥ
05,185.009c aśobhata mahārāja saśṛṅga iva parvataḥ
05,185.010a sa saṃrabdhaḥ samāvṛtya bāṇaṃ kālāntakopamam
05,185.010c saṃdadhe balavat kṛṣya ghoraṃ śatrunibarhaṇam
05,185.011a sa vakṣasi papātograḥ śaro vyāla iva śvasan
05,185.011c mahīṃ rājaṃs tataś cāham agacchaṃ rudhirāvilaḥ
05,185.012a avāpya tu punaḥ saṃjñāṃ jāmadagnyāya dhīmate
05,185.012c prāhiṇvaṃ vimalāṃ śaktiṃ jvalantīm aśanīm iva
05,185.013a sā tasya dvijamukhyasya nipapāta bhujāntare
05,185.013c vihvalaś cābhavad rājan vepathuś cainam āviśat
05,185.014a tata enaṃ pariṣvajya sakhā vipro mahātapāḥ
05,185.014c akṛtavraṇaḥ śubhair vākyair āśvāsayad anekadhā
05,185.015a samāśvastas tadā rāmaḥ krodhāmarṣasamanvitaḥ
05,185.015c prāduścakre tadā brāhmaṃ paramāstraṃ mahāvrataḥ
05,185.016a tatas tatpratighātārthaṃ brāhmam evāstram uttamam
05,185.016c mayā prayuktaṃ jajvāla yugāntam iva darśayat
05,185.017a tayor brahmāstrayor āsīd antarā vai samāgamaḥ
05,185.017c asaṃprāpyaiva rāmaṃ ca māṃ ca bhāratasattama
05,185.018a tato vyomni prādurabhūt teja eva hi kevalam
05,185.018c bhūtāni caiva sarvāṇi jagmur ārtiṃ viśāṃ pate
05,185.019a ṛṣayaś ca sagandharvā devatāś caiva bhārata
05,185.019c saṃtāpaṃ paramaṃ jagmur astratejobhipīḍitāḥ
05,185.020a tataś cacāla pṛthivī saparvatavanadrumā
05,185.020c saṃtaptāni ca bhūtāni viṣādaṃ jagmur uttamam
05,185.021a prajajvāla nabho rājan dhūmāyante diśo daśa
05,185.021c na sthātum antarikṣe ca śekur ākāśagās tadā
05,185.022a tato hāhākṛte loke sadevāsurarākṣase
05,185.022c idam antaram ity eva yoktukāmo 'smi bhārata
05,185.023a prasvāpam astraṃ dayitaṃ vacanād brahmavādinām
05,185.023c cintitaṃ ca tad astraṃ me manasi pratyabhāt tadā
05,186.001 bhīṣma uvāca
05,186.001a tato halahalāśabdo divi rājan mahān abhūt
05,186.001c prasvāpaṃ bhīṣma mā srākṣīr iti kauravanandana
05,186.002a ayuñjam eva caivāhaṃ tad astraṃ bhṛgunandane
05,186.002c prasvāpaṃ māṃ prayuñjānaṃ nārado vākyam abravīt
05,186.003a ete viyati kauravya divi devagaṇāḥ sthitāḥ
05,186.003c te tvāṃ nivārayanty adya prasvāpaṃ mā prayojaya
05,186.004a rāmas tapasvī brahmaṇyo brāhmaṇaś ca guruś ca te
05,186.004c tasyāvamānaṃ kauravya mā sma kārṣīḥ kathaṃ cana
05,186.005a tato 'paśyaṃ diviṣṭhān vai tān aṣṭau brahmavādinaḥ
05,186.005c te māṃ smayanto rājendra śanakair idam abruvan
05,186.006a yathāha bharataśreṣṭha nāradas tat tathā kuru
05,186.006c etad dhi paramaṃ śreyo lokānāṃ bharatarṣabha
05,186.007a tataś ca pratisaṃhṛtya tad astraṃ svāpanaṃ mṛdhe
05,186.007c brahmāstraṃ dīpayāṃ cakre tasmin yudhi yathāvidhi
05,186.008a tato rāmo ruṣito rājaputra; dṛṣṭvā tad astraṃ vinivartitaṃ vai
05,186.008c jito 'smi bhīṣmeṇa sumandabuddhir; ity eva vākyaṃ sahasā vyamuñcat
05,186.009a tato 'paśyat pitaraṃ jāmadagnyaḥ; pitus tathā pitaraṃ tasya cānyam
05,186.009c ta evainaṃ saṃparivārya tasthur; ūcuś cainaṃ sāntvapūrvaṃ tadānīm
05,186.010a mā smaivaṃ sāhasaṃ vatsa punaḥ kārṣīḥ kathaṃ cana
05,186.010c bhīṣmeṇa saṃyugaṃ gantuṃ kṣatriyeṇa viśeṣataḥ
05,186.011a kṣatriyasya tu dharmo 'yaṃ yad yuddhaṃ bhṛgunandana
05,186.011c svādhyāyo vratacaryā ca brāhmaṇānāṃ paraṃ dhanam
05,186.012a idaṃ nimitte kasmiṃś cid asmābhir upamantritam
05,186.012c śastradhāraṇam atyugraṃ tac ca kāryaṃ kṛtaṃ tvayā
05,186.013a vatsa paryāptam etāvad bhīṣmeṇa saha saṃyuge
05,186.013c vimardas te mahābāho vyapayāhi raṇād itaḥ
05,186.014a paryāptam etad bhadraṃ te tava kārmukadhāraṇam
05,186.014c visarjayaitad durdharṣa tapas tapyasva bhārgava
05,186.015a eṣa bhīṣmaḥ śāṃtanavo devaiḥ sarvair nivāritaḥ
05,186.015c nivartasva raṇād asmād iti caiva pracoditaḥ
05,186.016a rāmeṇa saha mā yotsīr guruṇeti punaḥ punaḥ
05,186.016c na hi rāmo raṇe jetuṃ tvayā nyāyyaḥ kurūdvaha
05,186.016e mānaṃ kuruṣva gāṅgeya brāhmaṇasya raṇājire
05,186.017a vayaṃ tu guravas tubhyaṃ tatas tvāṃ vārayāmahe
05,186.017c bhīṣmo vasūnām anyatamo diṣṭyā jīvasi putraka
05,186.018a gāṅgeyaḥ śaṃtanoḥ putro vasur eṣa mahāyaśāḥ
05,186.018c kathaṃ tvayā raṇe jetuṃ rāma śakyo nivarta vai
05,186.019a arjunaḥ pāṇḍavaśreṣṭhaḥ puraṃdarasuto balī
05,186.019c naraḥ prajāpatir vīraḥ pūrvadevaḥ sanātanaḥ
05,186.020a savyasācīti vikhyātas triṣu lokeṣu vīryavān
05,186.020c bhīṣmamṛtyur yathākālaṃ vihito vai svayaṃbhuvā
05,186.021a evam uktaḥ sa pitṛbhiḥ pitṝn rāmo 'bravīd idam
05,186.021c nāhaṃ yudhi nivarteyam iti me vratam āhitam
05,186.022a na nivartitapūrvaṃ ca kadā cid raṇamūrdhani
05,186.022c nivartyatām āpageyaḥ kāmaṃ yuddhāt pitāmahāḥ
05,186.022e na tv ahaṃ vinivartiṣye yuddhād asmāt kathaṃ cana
05,186.023a tatas te munayo rājann ṛcīkapramukhās tadā
05,186.023c nāradenaiva sahitāḥ samāgamyedam abruvan
05,186.024a nivartasva raṇāt tāta mānayasva dvijottamān
05,186.024c nety avocam ahaṃ tāṃś ca kṣatradharmavyapekṣayā
05,186.025a mama vratam idaṃ loke nāhaṃ yuddhāt kathaṃ cana
05,186.025c vimukho vinivarteyaṃ pṛṣṭhato 'bhyāhataḥ śaraiḥ
05,186.026a nāhaṃ lobhān na kārpaṇyān na bhayān nārthakāraṇāt
05,186.026c tyajeyaṃ śāśvataṃ dharmam iti me niścitā matiḥ
05,186.027a tatas te munayaḥ sarve nāradapramukhā nṛpa
05,186.027c bhāgīrathī ca me mātā raṇamadhyaṃ prapedire
05,186.028a tathaivāttaśaro dhanvī tathaiva dṛḍhaniścayaḥ
05,186.028c sthito 'ham āhave yoddhuṃ tatas te rāmam abruvan
05,186.028e sametya sahitā bhūyaḥ samare bhṛgunandanam
05,186.029a nāvanītaṃ hi hṛdayaṃ viprāṇāṃ śāmya bhārgava
05,186.029c rāma rāma nivartasva yuddhād asmād dvijottama
05,186.029e avadhyo hi tvayā bhīṣmas tvaṃ ca bhīṣmasya bhārgava
05,186.030a evaṃ bruvantas te sarve pratirudhya raṇājiram
05,186.030c nyāsayāṃ cakrire śastraṃ pitaro bhṛgunandanam
05,186.031a tato 'haṃ punar evātha tān aṣṭau brahmavādinaḥ
05,186.031c adrākṣaṃ dīpyamānān vai grahān aṣṭāv ivoditān
05,186.032a te māṃ sapraṇayaṃ vākyam abruvan samare sthitam
05,186.032c praihi rāmaṃ mahābāho guruṃ lokahitaṃ kuru
05,186.033a dṛṣṭvā nivartitaṃ rāmaṃ suhṛdvākyena tena vai
05,186.033c lokānāṃ ca hitaṃ kurvann aham apy ādade vacaḥ
05,186.034a tato 'haṃ rāmam āsādya vavande bhṛśavikṣataḥ
05,186.034c rāmaś cābhyutsmayan premṇā mām uvāca mahātapāḥ
05,186.035a tvatsamo nāsti loke 'smin kṣatriyaḥ pṛthivīcaraḥ
05,186.035c gamyatāṃ bhīṣma yuddhe 'smiṃs toṣito 'haṃ bhṛśaṃ tvayā
05,186.036a mama caiva samakṣaṃ tāṃ kanyām āhūya bhārgavaḥ
05,186.036c uvāca dīnayā vācā madhye teṣāṃ tapasvinām
05,187.001 rāma uvāca
05,187.001a pratyakṣam etal lokānāṃ sarveṣām eva bhāmini
05,187.001c yathā mayā paraṃ śaktyā kṛtaṃ vai pauruṣaṃ mahat
05,187.002a na caiva yudhi śaknomi bhīṣmaṃ śastrabhṛtāṃ varam
05,187.002c viśeṣayitum atyartham uttamāstrāṇi darśayan
05,187.003a eṣā me paramā śaktir etan me paramaṃ balam
05,187.003c yatheṣṭaṃ gamyatāṃ bhadre kim anyad vā karomi te
05,187.004a bhīṣmam eva prapadyasva na te 'nyā vidyate gatiḥ
05,187.004c nirjito hy asmi bhīṣmeṇa mahāstrāṇi pramuñcatā
05,187.005 bhīṣma uvāca
05,187.005a evam uktvā tato rāmo viniḥśvasya mahāmanāḥ
05,187.005c tūṣṇīm āsīt tadā kanyā provāca bhṛgunandanam
05,187.006a bhagavann evam evaitad yathāha bhagavāṃs tathā
05,187.006c ajeyo yudhi bhīṣmo 'yam api devair udāradhīḥ
05,187.007a yathāśakti yathotsāhaṃ mama kāryaṃ kṛtaṃ tvayā
05,187.007c anidhāya raṇe vīryam astrāṇi vividhāni ca
05,187.008a na caiṣa śakyate yuddhe viśeṣayitum antataḥ
05,187.008c na cāham enaṃ yāsyāmi punar bhīṣmaṃ kathaṃ cana
05,187.009a gamiṣyāmi tu tatrāhaṃ yatra bhīṣmaṃ tapodhana
05,187.009c samare pātayiṣyāmi svayam eva bhṛgūdvaha
05,187.010a evam uktvā yayau kanyā roṣavyākulalocanā
05,187.010c tapase dhṛtasaṃkalpā mama cintayatī vadham
05,187.011a tato mahendraṃ saha tair munibhir bhṛgusattamaḥ
05,187.011c yathāgataṃ yayau rāmo mām upāmantrya bhārata
05,187.012a tato 'haṃ ratham āruhya stūyamāno dvijātibhiḥ
05,187.012c praviśya nagaraṃ mātre satyavatyai nyavedayam
05,187.012e yathāvṛttaṃ mahārāja sā ca māṃ pratyanandata
05,187.013a puruṣāṃś cādiśaṃ prājñān kanyāvṛttāntakarmaṇi
05,187.013c divase divase hy asyā gatajalpitaceṣṭitam
05,187.013e pratyāharaṃś ca me yuktāḥ sthitāḥ priyahite mama
05,187.014a yadaiva hi vanaṃ prāyāt kanyā sā tapase dhṛtā
05,187.014c tadaiva vyathito dīno gatacetā ivābhavam
05,187.015a na hi māṃ kṣatriyaḥ kaś cid vīryeṇa vijayed yudhi
05,187.015c ṛte brahmavidas tāta tapasā saṃśitavratāt
05,187.016a api caitan mayā rājan nārade 'pi niveditam
05,187.016c vyāse caiva bhayāt kāryaṃ tau cobhau mām avocatām
05,187.017a na viṣādas tvayā kāryo bhīṣma kāśisutāṃ prati
05,187.017c daivaṃ puruṣakāreṇa ko nivartitum utsahet
05,187.018a sā tu kanyā mahārāja praviśyāśramamaṇḍalam
05,187.018c yamunātīram āśritya tapas tepe 'timānuṣam
05,187.019a nirāhārā kṛśā rūkṣā jaṭilā malapaṅkinī
05,187.019c ṣaṇ māsān vāyubhakṣā ca sthāṇubhūtā tapodhanā
05,187.020a yamunātīram āsādya saṃvatsaram athāparam
05,187.020c udavāsaṃ nirāhārā pārayām āsa bhāminī
05,187.021a śīrṇaparṇena caikena pārayām āsa cāparam
05,187.021c saṃvatsaraṃ tīvrakopā pādāṅguṣṭhāgradhiṣṭhitā
05,187.022a evaṃ dvādaśa varṣāṇi tāpayām āsa rodasī
05,187.022c nivartyamānāpi tu sā jñātibhir naiva śakyate
05,187.023a tato 'gamad vatsabhūmiṃ siddhacāraṇasevitām
05,187.023c āśramaṃ puṇyaśīlānāṃ tāpasānāṃ mahātmanām
05,187.024a tatra puṇyeṣu deśeṣu sāplutāṅgī divāniśam
05,187.024c vyacarat kāśikanyā sā yathākāmavicāriṇī
05,187.025a nandāśrame mahārāja tatolūkāśrame śubhe
05,187.025c cyavanasyāśrame caiva brahmaṇaḥ sthāna eva ca
05,187.026a prayāge devayajane devāraṇyeṣu caiva ha
05,187.026c bhogavatyāṃ tathā rājan kauśikasyāśrame tathā
05,187.027a māṇḍavyasyāśrame rājan dilīpasyāśrame tathā
05,187.027c rāmahrade ca kauravya pailagārgyasya cāśrame
05,187.028a eteṣu tīrtheṣu tadā kāśikanyā viśāṃ pate
05,187.028c āplāvayata gātrāṇi tīvram āsthāya vai tapaḥ
05,187.029a tām abravīt kauraveya mama mātā jalotthitā
05,187.029c kimarthaṃ kliśyase bhadre tathyam etad bravīhi me
05,187.030a sainām athābravīd rājan kṛtāñjalir aninditā
05,187.030c bhīṣmo rāmeṇa samare na jitaś cārulocane
05,187.031a ko 'nyas tam utsahej jetum udyateṣuṃ mahīpatim
05,187.031c sāhaṃ bhīṣmavināśāya tapas tapsye sudāruṇam
05,187.032a carāmi pṛthivīṃ devi yathā hanyām ahaṃ nṛpam
05,187.032c etad vrataphalaṃ dehe parasmin syād yathā hi me
05,187.033a tato 'bravīt sāgaragā jihmaṃ carasi bhāmini
05,187.033c naiṣa kāmo 'navadyāṅgi śakyaḥ prāptuṃ tvayābale
05,187.034a yadi bhīṣmavināśāya kāśye carasi vai vratam
05,187.034c vratasthā ca śarīraṃ tvaṃ yadi nāma vimokṣyasi
05,187.034e nadī bhaviṣyasi śubhe kuṭilā vārṣikodakā
05,187.035a dustīrthā cānabhijñeyā vārṣikī nāṣṭamāsikī
05,187.035c bhīmagrāhavatī ghorā sarvabhūtabhayaṃkarī
05,187.036a evam uktvā tato rājan kāśikanyāṃ nyavartata
05,187.036c mātā mama mahābhāgā smayamāneva bhāminī
05,187.037a kadā cid aṣṭame māsi kadā cid daśame tathā
05,187.037c na prāśnītodakam api punaḥ sā varavarṇinī
05,187.038a sā vatsabhūmiṃ kauravya tīrthalobhāt tatas tataḥ
05,187.038c patitā paridhāvantī punaḥ kāśipateḥ sutā
05,187.039a sā nadī vatsabhūmyāṃ tu prathitāmbeti bhārata
05,187.039c vārṣikī grāhabahulā dustīrthā kuṭilā tathā
05,187.040a sā kanyā tapasā tena bhāgārdhena vyajāyata
05,187.040c nadī ca rājan vatseṣu kanyā caivābhavat tadā
05,188.001 bhīṣma uvāca
05,188.001a tatas te tāpasāḥ sarve tapase dhṛtaniścayām
05,188.001c dṛṣṭvā nyavartayaṃs tāta kiṃ kāryam iti cābruvan
05,188.002a tān uvāca tataḥ kanyā tapovṛddhān ṛṣīṃs tadā
05,188.002c nirākṛtāsmi bhīṣmeṇa bhraṃśitā patidharmataḥ
05,188.003a vadhārthaṃ tasya dīkṣā me na lokārthaṃ tapodhanāḥ
05,188.003c nihatya bhīṣmaṃ gaccheyaṃ śāntim ity eva niścayaḥ
05,188.004a yatkṛte duḥkhavasatim imāṃ prāptāsmi śāśvatīm
05,188.004c patilokād vihīnā ca naiva strī na pumān iha
05,188.005a nāhatvā yudhi gāṅgeyaṃ nivarteyaṃ tapodhanāḥ
05,188.005c eṣa me hṛdi saṃkalpo yadartham idam udyatam
05,188.006a strībhāve parinirviṇṇā puṃstvārthe kṛtaniścayā
05,188.006c bhīṣme praticikīrṣāmi nāsmi vāryeti vai punaḥ
05,188.007a tāṃ devo darśayām āsa śūlapāṇir umāpatiḥ
05,188.007c madhye teṣāṃ maharṣīṇāṃ svena rūpeṇa bhāminīm
05,188.008a chandyamānā vareṇātha sā vavre matparājayam
05,188.008c vadhiṣyasīti tāṃ devaḥ pratyuvāca manasvinīm
05,188.009a tataḥ sā punar evātha kanyā rudram uvāca ha
05,188.009c upapadyet kathaṃ deva striyo mama jayo yudhi
05,188.009e strībhāvena ca me gāḍhaṃ manaḥ śāntam umāpate
05,188.010a pratiśrutaś ca bhūteśa tvayā bhīṣmaparājayaḥ
05,188.010c yathā sa satyo bhavati tathā kuru vṛṣadhvaja
05,188.010e yathā hanyāṃ samāgamya bhīṣmaṃ śāṃtanavaṃ yudhi
05,188.011a tām uvāca mahādevaḥ kanyāṃ kila vṛṣadhvajaḥ
05,188.011c na me vāg anṛtaṃ bhadre prāha satyaṃ bhaviṣyati
05,188.012a vadhiṣyasi raṇe bhīṣmaṃ puruṣatvaṃ ca lapsyase
05,188.012c smariṣyasi ca tat sarvaṃ deham anyaṃ gatā satī
05,188.013a drupadasya kule jātā bhaviṣyasi mahārathaḥ
05,188.013c śīghrāstraś citrayodhī ca bhaviṣyasi susaṃmataḥ
05,188.014a yathoktam eva kalyāṇi sarvam etad bhaviṣyati
05,188.014c bhaviṣyasi pumān paścāt kasmāc cit kālaparyayāt
05,188.015a evam uktvā mahātejāḥ kapardī vṛṣabhadhvajaḥ
05,188.015c paśyatām eva viprāṇāṃ tatraivāntaradhīyata
05,188.016a tataḥ sā paśyatāṃ teṣāṃ maharṣīṇām aninditā
05,188.016c samāhṛtya vanāt tasmāt kāṣṭhāni varavarṇinī
05,188.017a citāṃ kṛtvā sumahatīṃ pradāya ca hutāśanam
05,188.017c pradīpte 'gnau mahārāja roṣadīptena cetasā
05,188.018a uktvā bhīṣmavadhāyeti praviveśa hutāśanam
05,188.018c jyeṣṭhā kāśisutā rājan yamunām abhito nadīm
05,189.001 duryodhana uvāca
05,189.001a kathaṃ śikhaṇḍī gāṅgeya kanyā bhūtvā satī tadā
05,189.001c puruṣo 'bhavad yudhi śreṣṭha tan me brūhi pitāmaha
05,189.002 bhīṣma uvāca
05,189.002a bhāryā tu tasya rājendra drupadasya mahīpateḥ
05,189.002c mahiṣī dayitā hy āsīd aputrā ca viśāṃ pate
05,189.003a etasminn eva kāle tu drupado vai mahīpatiḥ
05,189.003c apatyārthaṃ mahārāja toṣayām āsa śaṃkaram
05,189.004a asmadvadhārthaṃ niścitya tapo ghoraṃ samāsthitaḥ
05,189.004c lebhe kanyāṃ mahādevāt putro me syād iti bruvan
05,189.005a bhagavan putram icchāmi bhīṣmaṃ praticikīrṣayā
05,189.005c ity ukto devadevena strīpumāṃs te bhaviṣyati
05,189.006a nivartasva mahīpāla naitaj jātv anyathā bhavet
05,189.006c sa tu gatvā ca nagaraṃ bhāryām idam uvāca ha
05,189.007a kṛto yatno mayā devi putrārthe tapasā mahān
05,189.007c kanyā bhūtvā pumān bhāvī iti cokto 'smi śaṃbhunā
05,189.008a punaḥ punar yācyamāno diṣṭam ity abravīc chivaḥ
05,189.008c na tad anyad dhi bhavitā bhavitavyaṃ hi tat tathā
05,189.009a tataḥ sā niyatā bhūtvā ṛtukāle manasvinī
05,189.009c patnī drupadarājasya drupadaṃ saṃviveśa ha
05,189.010a lebhe garbhaṃ yathākālaṃ vidhidṛṣṭena hetunā
05,189.010c pārṣatāt sā mahīpāla yathā māṃ nārado 'bravīt
05,189.011a tato dadhāra taṃ garbhaṃ devī rājīvalocanā
05,189.011c tāṃ sa rājā priyāṃ bhāryāṃ drupadaḥ kurunandana
05,189.011e putrasnehān mahābāhuḥ sukhaṃ paryacarat tadā
05,189.011f*0584_01 sarvān abhiprāyakṛtān kāmāṃl lebhe ca kaurava
05,189.012a aputrasya tato rājño drupadasya mahīpateḥ
05,189.012b*0585_01 yathākālaṃ tu sā devī mahiṣī drupadasya ha
05,189.012c kanyāṃ pravararūpāṃ tāṃ prājāyata narādhipa
05,189.013a aputrasya tu rājñaḥ sā drupadasya yaśasvinī
05,189.013c khyāpayām āsa rājendra putro jāto mameti vai
05,189.014a tataḥ sa rājā drupadaḥ pracchannāyā narādhipa
05,189.014c putravat putrakāryāṇi sarvāṇi samakārayat
05,189.015a rakṣaṇaṃ caiva mantrasya mahiṣī drupadasya sā
05,189.015c cakāra sarvayatnena bruvāṇā putra ity uta
05,189.015e na hi tāṃ veda nagare kaś cid anyatra pārṣatāt
05,189.016a śraddadhāno hi tad vākyaṃ devasyādbhutatejasaḥ
05,189.016c chādayām āsa tāṃ kanyāṃ pumān iti ca so 'bravīt
05,189.017a jātakarmāṇi sarvāṇi kārayām āsa pārthivaḥ
05,189.017c puṃvad vidhānayuktāni śikhaṇḍīti ca tāṃ viduḥ
05,189.018a aham ekas tu cāreṇa vacanān nāradasya ca
05,189.018c jñātavān devavākyena ambāyās tapasā tathā
05,190.001 bhīṣma uvāca
05,190.001a cakāra yatnaṃ drupadaḥ sarvasmin svajane mahat
05,190.001c tato lekhyādiṣu tathā śilpeṣu ca paraṃ gatā
05,190.001e iṣvastre caiva rājendra droṇaśiṣyo babhūva ha
05,190.002a tasya mātā mahārāja rājānaṃ varavarṇinī
05,190.002c codayām āsa bhāryārthaṃ kanyāyāḥ putravat tadā
05,190.003a tatas tāṃ pārṣato dṛṣṭvā kanyāṃ saṃprāptayauvanām
05,190.003c striyaṃ matvā tadā cintāṃ prapede saha bhāryayā
05,190.004 drupada uvāca
05,190.004a kanyā mameyaṃ saṃprāptā yauvanaṃ śokavardhinī
05,190.004c mayā pracchāditā ceyaṃ vacanāc chūlapāṇinaḥ
05,190.005a na tan mithyā mahārājñi bhaviṣyati kathaṃ cana
05,190.005c trailokyakartā kasmād dhi tan mṛṣā kartum arhati
05,190.006 bhāryovāca
05,190.006a yadi te rocate rājan vakṣyāmi śṛṇu me vacaḥ
05,190.006c śrutvedānīṃ prapadyethāḥ svakāryaṃ pṛṣatātmaja
05,190.007a kriyatām asya nṛpate vidhivad dārasaṃgrahaḥ
05,190.007c satyaṃ bhavati tad vākyam iti me niścitā matiḥ
05,190.008 bhīṣma uvāca
05,190.008a tatas tau niścayaṃ kṛtvā tasmin kārye 'tha dampatī
05,190.008c varayāṃ cakratuḥ kanyāṃ daśārṇādhipateḥ sutām
05,190.009a tato rājā drupado rājasiṃhaḥ; sarvān rājñaḥ kulataḥ saṃniśāmya
05,190.009c dāśārṇakasya nṛpates tanūjāṃ; śikhaṇḍine varayām āsa dārān
05,190.010a hiraṇyavarmeti nṛpo yo 'sau dāśārṇakaḥ smṛtaḥ
05,190.010c sa ca prādān mahīpālaḥ kanyāṃ tasmai śikhaṇḍine
05,190.011a sa ca rājā daśārṇeṣu mahān āsīn mahīpatiḥ
05,190.011c hiraṇyavarmā durdharṣo mahāseno mahāmanāḥ
05,190.012a kṛte vivāhe tu tadā sā kanyā rājasattama
05,190.012c yauvanaṃ samanuprāptā sā ca kanyā śikhaṇḍinī
05,190.013a kṛtadāraḥ śikhaṇḍī tu kāmpilyaṃ punar āgamat
05,190.013c na ca sā veda tāṃ kanyāṃ kaṃ cit kālaṃ striyaṃ kila
05,190.014a hiraṇyavarmaṇaḥ kanyā jñātvā tāṃ tu śikhaṇḍinīm
05,190.014c dhātrīṇāṃ ca sakhīnāṃ ca vrīḍamānā nyavedayat
05,190.014e kanyāṃ pañcālarājasya sutāṃ tāṃ vai śikhaṇḍinīm
05,190.015a tatas tā rājaśārdūla dhātryo dāśārṇikās tadā
05,190.015c jagmur ārtiṃ parāṃ duḥkhāt preṣayām āsur eva ca
05,190.016a tato daśārṇādhipateḥ preṣyāḥ sarvaṃ nyavedayan
05,190.016c vipralambhaṃ yathāvṛttaṃ sa ca cukrodha pārthivaḥ
05,190.017a śikhaṇḍy api mahārāja puṃvad rājakule tadā
05,190.017c vijahāra mudā yuktaḥ strītvaṃ naivātirocayan
05,190.018a tataḥ katipayāhasya tac chrutvā bharatarṣabha
05,190.018c hiraṇyavarmā rājendra roṣād ārtiṃ jagāma ha
05,190.019a tato dāśārṇako rājā tīvrakopasamanvitaḥ
05,190.019c dūtaṃ prasthāpayām āsa drupadasya niveśane
05,190.020a tato drupadam āsādya dūtaḥ kāñcanavarmaṇaḥ
05,190.020c eka ekāntam utsārya raho vacanam abravīt
05,190.021a daśārṇarājo rājaṃs tvām idaṃ vacanam abravīt
05,190.021c abhiṣaṅgāt prakupito vipralabdhas tvayānagha
05,190.022a avamanyase māṃ nṛpate nūnaṃ durmantritaṃ tava
05,190.022c yan me kanyāṃ svakanyārthe mohād yācitavān asi
05,190.023a tasyādya vipralambhasya phalaṃ prāpnuhi durmate
05,190.023c eṣa tvāṃ sajanāmātyam uddharāmi sthiro bhava
05,190.023d*0586_01 avamatya ca vīryaṃ me kulaṃ cāritram eva ca
05,190.023d*0586_02 vipralambhas tvayāpūrvo manuṣyeṣu pravartitaḥ
05,190.023d*0586_03 kuru sarvāṇi kāryāṇi bhuṅkṣva bhogān anuttamān
05,190.023d*0586_04 abhiyāsyāmi śīghraṃ tvāṃ samuddhartuṃ sabāndhavam
05,191.001 bhīṣma uvāca
05,191.001a evam uktasya dūtena drupadasya tadā nṛpa
05,191.001c corasyeva gṛhītasya na prāvartata bhāratī
05,191.002a sa yatnam akarot tīvraṃ saṃbandhair anusāntvanaiḥ
05,191.002c dūtair madhurasaṃbhāṣair naitad astīti saṃdiśan
05,191.003a sa rājā bhūya evātha kṛtvā tattvata āgamam
05,191.003c kanyeti pāñcālasutāṃ tvaramāṇo 'bhiniryayau
05,191.004a tataḥ saṃpreṣayām āsa mitrāṇām amitaujasām
05,191.004c duhitur vipralambhaṃ taṃ dhātrīṇāṃ vacanāt tadā
05,191.005a tataḥ samudayaṃ kṛtvā balānāṃ rājasattamaḥ
05,191.005c abhiyāne matiṃ cakre drupadaṃ prati bhārata
05,191.006a tataḥ saṃmantrayām āsa mitraiḥ saha mahīpatiḥ
05,191.006c hiraṇyavarmā rājendra pāñcālyaṃ pārthivaṃ prati
05,191.007a tatra vai niścitaṃ teṣām abhūd rājñāṃ mahātmanām
05,191.007c tathyaṃ ced bhavati hy etat kanyā rājañ śikhaṇḍinī
05,191.007e baddhvā pāñcālarājānam ānayiṣyāmahe gṛhān
05,191.008a anyaṃ rājānam ādhāya pāñcāleṣu nareśvaram
05,191.008c ghātayiṣyāma nṛpatiṃ drupadaṃ saśikhaṇḍinam
05,191.009a sa tadā dūtam ājñāya punaḥ kṣattāram īśvaraḥ
05,191.009c prāsthāpayat pārṣatāya hanmīti tvāṃ sthiro bhava
05,191.010a sa prakṛtyā ca vai bhīruḥ kilbiṣī ca narādhipaḥ
05,191.010c bhayaṃ tīvram anuprāpto drupadaḥ pṛthivīpatiḥ
05,191.011a visṛjya dūtaṃ dāśārṇaṃ drupadaḥ śokakarśitaḥ
05,191.011c sametya bhāryāṃ rahite vākyam āha narādhipaḥ
05,191.012a bhayena mahatāviṣṭo hṛdi śokena cāhataḥ
05,191.012c pāñcālarājo dayitāṃ mātaraṃ vai śikhaṇḍinaḥ
05,191.013a abhiyāsyati māṃ kopāt saṃbandhī sumahābalaḥ
05,191.013c hiraṇyavarmā nṛpatiḥ karṣamāṇo varūthinīm
05,191.014a kim idānīṃ kariṣyāmi mūḍhaḥ kanyām imāṃ prati
05,191.014b*0587_01 upayāsyati hi kṣipraṃ sahāmātyair narādhipaḥ
05,191.014c śikhaṇḍī kila putras te kanyeti pariśaṅkitaḥ
05,191.015a iti niścitya tattvena samitraḥ sabalānugaḥ
05,191.015c vañcito 'smīti manvāno māṃ kiloddhartum icchati
05,191.016a kim atra tathyaṃ suśroṇi kiṃ mithyā brūhi śobhane
05,191.016c śrutvā tvattaḥ śubhe vākyaṃ saṃvidhāsyāmy ahaṃ tathā
05,191.017a ahaṃ hi saṃśayaṃ prāpto bālā ceyaṃ śikhaṇḍinī
05,191.017c tvaṃ ca rājñi mahat kṛcchraṃ saṃprāptā varavarṇini
05,191.018a sā tvaṃ sarvavimokṣāya tattvam ākhyāhi pṛcchataḥ
05,191.018c tathā vidadhyāṃ suśroṇi kṛtyasyāsya śucismite
05,191.018e śikhaṇḍini ca mā bhais tvaṃ vidhāsye tatra tattvataḥ
05,191.019a kriyayāhaṃ varārohe vañcitaḥ putradharmataḥ
05,191.019c mayā dāśārṇako rājā vañcitaś ca mahīpatiḥ
05,191.019e tad ācakṣva mahābhāge vidhāsye tatra yad dhitam
05,191.020a jānatāpi narendreṇa khyāpanārthaṃ parasya vai
05,191.020c prakāśaṃ coditā devī pratyuvāca mahīpatim
05,192.001 bhīṣma uvāca
05,192.001a tataḥ śikhaṇḍino mātā yathātattvaṃ narādhipa
05,192.001c ācacakṣe mahābāho bhartre kanyāṃ śikhaṇḍinīm
05,192.002a aputrayā mayā rājan sapatnīnāṃ bhayād idam
05,192.002c kanyā śikhaṇḍinī jātā puruṣo vai niveditaḥ
05,192.003a tvayā caiva naraśreṣṭha tan me prītyānumoditam
05,192.003c putrakarma kṛtaṃ caiva kanyāyāḥ pārthivarṣabha
05,192.003e bhāryā coḍhā tvayā rājan daśārṇādhipateḥ sutā
05,192.004a tvayā ca prāg abhihitaṃ devavākyārthadarśanāt
05,192.004c kanyā bhūtvā pumān bhāvīty evaṃ caitad upekṣitam
05,192.005a etac chrutvā drupado yajñasenaḥ; sarvaṃ tattvaṃ mantravidbhyo nivedya
05,192.005c mantraṃ rājā mantrayām āsa rājan; yad yad yuktaṃ rakṣaṇe vai prajānām
05,192.006a saṃbandhakaṃ caiva samarthya tasmin; dāśārṇake vai nṛpatau narendra
05,192.006c svayaṃ kṛtvā vipralambhaṃ yathāvan; mantraikāgro niścayaṃ vai jagāma
05,192.007a svabhāvaguptaṃ nagaram āpatkāle tu bhārata
05,192.007c gopayām āsa rājendra sarvataḥ samalaṃkṛtam
05,192.008a ārtiṃ ca paramāṃ rājā jagāma saha bhāryayā
05,192.008c daśārṇapatinā sārdhaṃ virodhe bharatarṣabha
05,192.009a kathaṃ saṃbandhinā sārdhaṃ na me syād vigraho mahān
05,192.009c iti saṃcintya manasā daivatāny arcayat tadā
05,192.010a taṃ tu dṛṣṭvā tadā rājan devī devaparaṃ tathā
05,192.010c arcāṃ prayuñjānam atho bhāryā vacanam abravīt
05,192.011a devānāṃ pratipattiś ca satyā sādhumatā sadā
05,192.011c sā tu duḥkhārṇavaṃ prāpya naḥ syād arcayatāṃ bhṛśam
05,192.012a daivatāni ca sarvāṇi pūjyantāṃ bhūridakṣiṇaiḥ
05,192.012c agnayaś cāpi hūyantāṃ dāśārṇapratiṣedhane
05,192.013a ayuddhena nivṛttiṃ ca manasā cintayābhibho
05,192.013c devatānāṃ prasādena sarvam etad bhaviṣyati
05,192.014a mantribhir mantritaṃ sārdhaṃ tvayā yat pṛthulocana
05,192.014c purasyāsyāvināśāya tac ca rājaṃs tathā kuru
05,192.015a daivaṃ hi mānuṣopetaṃ bhṛśaṃ sidhyati pārthiva
05,192.015c parasparavirodhāt tu nānayoḥ siddhir asti vai
05,192.016a tasmād vidhāya nagare vidhānaṃ sacivaiḥ saha
05,192.016c arcayasva yathākāmaṃ daivatāni viśāṃ pate
05,192.017a evaṃ saṃbhāṣamāṇau tau dṛṣṭvā śokaparāyaṇau
05,192.017c śikhaṇḍinī tadā kanyā vrīḍiteva manasvinī
05,192.018a tataḥ sā cintayām āsa matkṛte duḥkhitāv ubhau
05,192.018c imāv iti tataś cakre matiṃ prāṇavināśane
05,192.019a evaṃ sā niścayaṃ kṛtvā bhṛśaṃ śokaparāyaṇā
05,192.019c jagāma bhavanaṃ tyaktvā gahanaṃ nirjanaṃ vanam
05,192.020a yakṣeṇarddhimatā rājan sthūṇākarṇena pālitam
05,192.020c tadbhayād eva ca jano visarjayati tad vanam
05,192.021a tatra sthūṇasya bhavanaṃ sudhāmṛttikalepanam
05,192.021c lājollāpikadhūmāḍhyam uccaprākāratoraṇam
05,192.022a tat praviśya śikhaṇḍī sā drupadasyātmajā nṛpa
05,192.022c anaśnatī bahutithaṃ śarīram upaśoṣayat
05,192.023a darśayām āsa tāṃ yakṣaḥ sthūṇo madhvakṣasaṃyutaḥ
05,192.023c kimartho 'yaṃ tavārambhaḥ kariṣye brūhi māciram
05,192.024a aśakyam iti sā yakṣaṃ punaḥ punar uvāca ha
05,192.024c kariṣyāmīti caināṃ sa pratyuvācātha guhyakaḥ
05,192.025a dhaneśvarasyānucaro varado 'smi nṛpātmaje
05,192.025c adeyam api dāsyāmi brūhi yat te vivakṣitam
05,192.026a tataḥ śikhaṇḍī tat sarvam akhilena nyavedayat
05,192.026c tasmai yakṣapradhānāya sthūṇākarṇāya bhārata
05,192.027a āpanno me pitā yakṣa nacirād vinaśiṣyati
05,192.027c abhiyāsyati saṃkruddho daśārṇādhipatir hi tam
05,192.028a mahābalo mahotsāhaḥ sa hemakavaco nṛpaḥ
05,192.028c tasmād rakṣasva māṃ yakṣa pitaraṃ mātaraṃ ca me
05,192.029a pratijñāto hi bhavatā duḥkhapratinayo mama
05,192.029c bhaveyaṃ puruṣo yakṣa tvatprasādād aninditaḥ
05,192.030a yāvad eva sa rājā vai nopayāti puraṃ mama
05,192.030c tāvad eva mahāyakṣa prasādaṃ kuru guhyaka
05,193.001 bhīṣma uvāca
05,193.001a śikhaṇḍivākyaṃ śrutvātha sa yakṣo bharatarṣabha
05,193.001c provāca manasā cintya daivenopanipīḍitaḥ
05,193.001e bhavitavyaṃ tathā tad dhi mama duḥkhāya kaurava
05,193.002a bhadre kāmaṃ kariṣyāmi samayaṃ tu nibodha me
05,193.002b*0588_01 svaṃ te puṃstvaṃ pradāsyāmi strītvaṃ dhārayitāsmi te
05,193.002c kiṃ cit kālāntaraṃ dāsye puṃliṅgaṃ svam idaṃ tava
05,193.002e āgantavyaṃ tvayā kāle satyam etad bravīmi te
05,193.003a prabhuḥ saṃkalpasiddho 'smi kāmarūpī vihaṃgamaḥ
05,193.003c matprasādāt puraṃ caiva trāhi bandhūṃś ca kevalān
05,193.004a strīliṅgaṃ dhārayiṣyāmi tvadīyaṃ pārthivātmaje
05,193.004c satyaṃ me pratijānīhi kariṣyāmi priyaṃ tava
05,193.005 śikhaṇḍy uvāca
05,193.005a pratidāsyāmi bhagavaṃl liṅgaṃ punar idaṃ tava
05,193.005c kiṃ cit kālāntaraṃ strītvaṃ dhārayasva niśācara
05,193.006a pratiprayāte dāśārṇe pārthive hemavarmaṇi
05,193.006c kanyaivāhaṃ bhaviṣyāmi puruṣas tvaṃ bhaviṣyasi
05,193.007 bhīṣma uvāca
05,193.007a ity uktvā samayaṃ tatra cakrāte tāv ubhau nṛpa
05,193.007c anyonyasyānabhidrohe tau saṃkrāmayatāṃ tataḥ
05,193.008a strīliṅgaṃ dhārayām āsa sthūṇo yakṣo narādhipa
05,193.008c yakṣarūpaṃ ca tad dīptaṃ śikhaṇḍī pratyapadyata
05,193.009a tataḥ śikhaṇḍī pāñcālyaḥ puṃstvam āsādya pārthiva
05,193.009c viveśa nagaraṃ hṛṣṭaḥ pitaraṃ ca samāsadat
05,193.009e yathāvṛttaṃ tu tat sarvam ācakhyau drupadasya ca
05,193.009f*0589_01 mātuś ca rahite rājan prasādaṃ yakṣajaṃ tathā
05,193.010a drupadas tasya tac chrutvā harṣam āhārayat param
05,193.010c sabhāryas tac ca sasmāra maheśvaravacas tadā
05,193.011a tataḥ saṃpreṣayām āsa daśārṇādhipater nṛpa
05,193.011c puruṣo 'yaṃ mama sutaḥ śraddhattāṃ me bhavān iti
05,193.012a atha dāśārṇako rājā sahasābhyāgamat tadā
05,193.012c pāñcālarājaṃ drupadaṃ duḥkhāmarṣasamanvitaḥ
05,193.013a tataḥ kāmpilyam āsādya daśārṇādhipatis tadā
05,193.013c preṣayām āsa satkṛtya dūtaṃ brahmavidāṃ varam
05,193.014a brūhi madvacanād dūta pāñcālyaṃ taṃ nṛpādhamam
05,193.014c yad vai kanyāṃ svakanyārthe vṛtavān asi durmate
05,193.014e phalaṃ tasyāvalepasya drakṣyasy adya na saṃśayaḥ
05,193.015a evam uktas tu tenāsau brāhmaṇo rājasattama
05,193.015c dūtaḥ prayāto nagaraṃ dāśārṇanṛpacoditaḥ
05,193.016a tata āsādayām āsa purodhā drupadaṃ pure
05,193.016c tasmai pāñcālako rājā gām arghyaṃ ca susatkṛtam
05,193.016e prāpayām āsa rājendra saha tena śikhaṇḍinā
05,193.017a tāṃ pūjāṃ nābhyanandat sa vākyaṃ cedam uvāca ha
05,193.017c yad uktaṃ tena vīreṇa rājñā kāñcanavarmaṇā
05,193.018a yat te 'ham adhamācāra duhitrarthe 'smi vañcitaḥ
05,193.018c tasya pāpasya karaṇāt phalaṃ prāpnuhi durmate
05,193.019a dehi yuddhaṃ narapate mamādya raṇamūrdhani
05,193.019c uddhariṣyāmi te sadyaḥ sāmātyasutabāndhavam
05,193.020a tad upālambhasaṃyuktaṃ śrāvitaḥ kila pārthivaḥ
05,193.020c daśārṇapatidūtena mantrimadhye purodhasā
05,193.021a abravīd bharataśreṣṭha drupadaḥ praṇayānataḥ
05,193.021c yad āha māṃ bhavān brahman saṃbandhivacanād vacaḥ
05,193.021e tasyottaraṃ prativaco dūta eva vadiṣyati
05,193.022a tataḥ saṃpreṣayām āsa drupado 'pi mahātmane
05,193.022c hiraṇyavarmaṇe dūtaṃ brāhmaṇaṃ vedapāragam
05,193.023a samāgamya tu rājñā sa daśārṇapatinā tadā
05,193.023c tad vākyam ādade rājan yad uktaṃ drupadena ha
05,193.024a āgamaḥ kriyatāṃ vyaktaṃ kumāro vai suto mama
05,193.024c mithyaitad uktaṃ kenāpi tan na śraddheyam ity uta
05,193.025a tataḥ sa rājā drupadasya śrutvā; vimarśayukto yuvatīr variṣṭhāḥ
05,193.025c saṃpreṣayām āsa sucārurūpāḥ; śikhaṇḍinaṃ strī pumān veti vettum
05,193.026a tāḥ preṣitās tattvabhāvaṃ viditvā; prītyā rājñe tac chaśaṃsur hi sarvam
05,193.026c śikhaṇḍinaṃ puruṣaṃ kauravendra; daśārṇarājāya mahānubhāvam
05,193.027a tataḥ kṛtvā tu rājā sa āgamaṃ prītimān atha
05,193.027c saṃbandhinā samāgamya hṛṣṭo vāsam uvāsa ha
05,193.028a śikhaṇḍine ca muditaḥ prādād vittaṃ janeśvaraḥ
05,193.028c hastino 'śvāṃś ca gāś caiva dāsyo bahuśatās tathā
05,193.028e pūjitaś ca pratiyayau nivartya tanayāṃ kila
05,193.029a vinītakilbiṣe prīte hemavarmaṇi pārthive
05,193.029c pratiyāte tu dāśārṇe hṛṣṭarūpā śikhaṇḍinī
05,193.030a kasya cit tv atha kālasya kubero naravāhanaḥ
05,193.030c lokānuyātrāṃ kurvāṇaḥ sthūṇasyāgān niveśanam
05,193.031a sa tadgṛhasyopari vartamāna; ālokayām āsa dhanādhigoptā
05,193.031c sthūṇasya yakṣasya niśāmya veśma; svalaṃkṛtaṃ mālyaguṇair vicitram
05,193.032a lājaiś ca gandhaiś ca tathā vitānair; abhyarcitaṃ dhūpanadhūpitaṃ ca
05,193.032c dhvajaiḥ patākābhir alaṃkṛtaṃ ca; bhakṣyānnapeyāmiṣadattahomam
05,193.033a tat sthānaṃ tasya dṛṣṭvā tu sarvataḥ samalaṃkṛtam
05,193.033b*0590_01 maṇiratnasuvarṇānāṃ mālābhiḥ paripūritam
05,193.033b*0590_02 nānākusumagandhāḍhyaṃ siktasaṃmṛṣṭaśobhitam
05,193.033c athābravīd yakṣapatis tān yakṣān anugāṃs tadā
05,193.034a svalaṃkṛtam idaṃ veśma sthūṇasyāmitavikramāḥ
05,193.034c nopasarpati māṃ cāpi kasmād adya sumandadhīḥ
05,193.035a yasmāj jānan sumandātmā mām asau nopasarpati
05,193.035c tasmāt tasmai mahādaṇḍo dhāryaḥ syād iti me matiḥ
05,193.036 yakṣā ūcuḥ
05,193.036a drupadasya sutā rājan rājño jātā śikhaṇḍinī
05,193.036c tasyai nimitte kasmiṃś cit prādāt puruṣalakṣaṇam
05,193.037a agrahīl lakṣaṇaṃ strīṇāṃ strībhūtas tiṣṭhate gṛhe
05,193.037c nopasarpati tenāsau savrīḍaḥ strīsvarūpavān
05,193.038a etasmāt kāraṇād rājan sthūṇo na tvādya paśyati
05,193.038c śrutvā kuru yathānyāyaṃ vimānam iha tiṣṭhatām
05,193.039 bhīṣma uvāca
05,193.039a ānīyatāṃ sthūṇa iti tato yakṣādhipo 'bravīt
05,193.039c kartāsmi nigrahaṃ tasyety uvāca sa punaḥ punaḥ
05,193.040a so 'bhyagacchata yakṣendram āhūtaḥ pṛthivīpate
05,193.040c strīsvarūpo mahārāja tasthau vrīḍāsamanvitaḥ
05,193.041a taṃ śaśāpa susaṃkruddho dhanadaḥ kurunandana
05,193.041c evam eva bhavatv asya strītvaṃ pāpasya guhyakāḥ
05,193.042a tato 'bravīd yakṣapatir mahātmā; yasmād adās tv avamanyeha yakṣān
05,193.042c śikhaṇḍine lakṣaṇaṃ pāpabuddhe; strīlakṣaṇaṃ cāgrahīḥ pāpakarman
05,193.043a apravṛttaṃ sudurbuddhe yasmād etat kṛtaṃ tvayā
05,193.043c tasmād adya prabhṛty eva tvaṃ strī sa puruṣas tathā
05,193.044a tataḥ prasādayām āsur yakṣā vaiśravaṇaṃ kila
05,193.044c sthūṇasyārthe kuruṣvāntaṃ śāpasyeti punaḥ punaḥ
05,193.045a tato mahātmā yakṣendraḥ pratyuvācānugāminaḥ
05,193.045c sarvān yakṣagaṇāṃs tāta śāpasyāntacikīrṣayā
05,193.046a hate śikhaṇḍini raṇe svarūpaṃ pratipatsyate
05,193.046c sthūṇo yakṣo nirudvego bhavatv iti mahāmanāḥ
05,193.047a ity uktvā bhagavān devo yakṣarākṣasapūjitaḥ
05,193.047c prayayau saha taiḥ sarvair nimeṣāntaracāribhiḥ
05,193.048a sthūṇas tu śāpaṃ saṃprāpya tatraiva nyavasat tadā
05,193.048c samaye cāgamat taṃ vai śikhaṇḍī sa kṣapācaram
05,193.049a so 'bhigamyābravīd vākyaṃ prāpto 'smi bhagavann iti
05,193.049c tam abravīt tataḥ sthūṇaḥ prīto 'smīti punaḥ punaḥ
05,193.050a ārjavenāgataṃ dṛṣṭvā rājaputraṃ śikhaṇḍinam
05,193.050c sarvam eva yathāvṛttam ācacakṣe śikhaṇḍine
05,193.051 yakṣa uvāca
05,193.051a śapto vaiśravaṇenāsmi tvatkṛte pārthivātmaja
05,193.051c gacchedānīṃ yathākāmaṃ cara lokān yathāsukham
05,193.052a diṣṭam etat purā manye na śakyam ativartitum
05,193.052c gamanaṃ tava ceto hi paulastyasya ca darśanam
05,193.053 bhīṣma uvāca
05,193.053a evam uktaḥ śikhaṇḍī tu sthūṇayakṣeṇa bhārata
05,193.053c pratyājagāma nagaraṃ harṣeṇa mahatānvitaḥ
05,193.054a pūjayām āsa vividhair gandhamālyair mahādhanaiḥ
05,193.054c dvijātīn devatāś cāpi caityān atha catuṣpathān
05,193.055a drupadaḥ saha putreṇa siddhārthena śikhaṇḍinā
05,193.055c mudaṃ ca paramāṃ lebhe pāñcālyaḥ saha bāndhavaiḥ
05,193.056a śiṣyārthaṃ pradadau cāpi droṇāya kurupuṃgava
05,193.056c śikhaṇḍinaṃ mahārāja putraṃ strīpūrviṇaṃ tathā
05,193.057a pratipede catuṣpādaṃ dhanurvedaṃ nṛpātmajaḥ
05,193.057c śikhaṇḍī saha yuṣmābhir dhṛṣṭadyumnaś ca pārṣataḥ
05,193.058a mama tv etac carās tāta yathāvat pratyavedayan
05,193.058c jaḍāndhabadhirākārā ye yuktā drupade mayā
05,193.059a evam eṣa mahārāja strīpumān drupadātmajaḥ
05,193.059c saṃbhūtaḥ kauravaśreṣṭha śikhaṇḍī rathasattamaḥ
05,193.060a jyeṣṭhā kāśipateḥ kanyā ambā nāmeti viśrutā
05,193.060c drupadasya kule jātā śikhaṇḍī bharatarṣabha
05,193.061a nāham enaṃ dhanuṣpāṇiṃ yuyutsuṃ samupasthitam
05,193.061c muhūrtam api paśyeyaṃ prahareyaṃ na cāpy uta
05,193.062a vratam etan mama sadā pṛthivyām api viśrutam
05,193.062c striyāṃ strīpūrvake cāpi strīnāmni strīsvarūpiṇi
05,193.063a na muñceyam ahaṃ bāṇān iti kauravanandana
05,193.063c na hanyām aham etena kāraṇena śikhaṇḍinam
05,193.064a etat tattvam ahaṃ veda janma tāta śikhaṇḍinaḥ
05,193.064c tato nainaṃ haniṣyāmi samareṣv ātatāyinam
05,193.065a yadi bhīṣmaḥ striyaṃ hanyād dhanyād ātmānam apy uta
05,193.065c nainaṃ tasmād dhaniṣyāmi dṛṣṭvāpi samare sthitam
05,193.066 saṃjaya uvāca
05,193.066a etac chrutvā tu kauravyo rājā duryodhanas tadā
05,193.066c muhūrtam iva sa dhyātvā bhīṣme yuktam amanyata
05,194.001 saṃjaya uvāca
05,194.001a prabhātāyāṃ tu śarvaryāṃ punar eva sutas tava
05,194.001c madhye sarvasya sainyasya pitāmaham apṛcchata
05,194.002a pāṇḍaveyasya gāṅgeya yad etat sainyam uttamam
05,194.002c prabhūtanaranāgāśvaṃ mahārathasamākulam
05,194.003a bhīmārjunaprabhṛtibhir maheṣvāsair mahābalaiḥ
05,194.003c lokapālopamair guptaṃ dhṛṣṭadyumnapurogamaiḥ
05,194.004a apradhṛṣyam anāvāryam udvṛttam iva sāgaram
05,194.004c senāsāgaram akṣobhyam api devair mahāhave
05,194.005a kena kālena gāṅgeya kṣapayethā mahādyute
05,194.005c ācāryo vā maheṣvāsaḥ kṛpo vā sumahābalaḥ
05,194.006a karṇo vā samaraślāghī drauṇir vā dvijasattamaḥ
05,194.006c divyāstraviduṣaḥ sarve bhavanto hi bale mama
05,194.007a etad icchāmy ahaṃ jñātuṃ paraṃ kautūhalaṃ hi me
05,194.007c hṛdi nityaṃ mahābāho vaktum arhasi tan mama
05,194.008 bhīṣma uvāca
05,194.008a anurūpaṃ kuruśreṣṭha tvayy etat pṛthivīpate
05,194.008c balābalam amitrāṇāṃ sveṣāṃ ca yadi pṛcchasi
05,194.009a śṛṇu rājan mama raṇe yā śaktiḥ paramā bhavet
05,194.009c astravīryaṃ raṇe yac ca bhujayoś ca mahābhuja
05,194.010a ārjavenaiva yuddhena yoddhavya itaro janaḥ
05,194.010c māyāyuddhena māyāvī ity etad dharmaniścayaḥ
05,194.011a hanyām ahaṃ mahābāho pāṇḍavānām anīkinīm
05,194.011c divase divase kṛtvā bhāgaṃ prāgāhnikaṃ mama
05,194.012a yodhānāṃ daśasāhasraṃ kṛtvā bhāgaṃ mahādyute
05,194.012c sahasraṃ rathinām ekam eṣa bhāgo mato mama
05,194.013a anenāhaṃ vidhānena saṃnaddhaḥ satatotthitaḥ
05,194.013c kṣapayeyaṃ mahat sainyaṃ kālenānena bhārata
05,194.014a yadi tv astrāṇi muñceyaṃ mahānti samare sthitaḥ
05,194.014c śatasāhasraghātīni hanyāṃ māsena bhārata
05,194.015 saṃjaya uvāca
05,194.015a śrutvā bhīṣmasya tad vākyaṃ rājā duryodhanas tadā
05,194.015c paryapṛcchata rājendra droṇam aṅgirasāṃ varam
05,194.016a ācārya kena kālena pāṇḍuputrasya sainikān
05,194.016c nihanyā iti taṃ droṇaḥ pratyuvāca hasann iva
05,194.017a sthaviro 'smi kuruśreṣṭha mandaprāṇaviceṣṭitaḥ
05,194.017c astrāgninā nirdaheyaṃ pāṇḍavānām anīkinīm
05,194.018a yathā bhīṣmaḥ śāṃtanavo māseneti matir mama
05,194.018c eṣā me paramā śaktir etan me paramaṃ balam
05,194.019a dvābhyām eva tu māsābhyāṃ kṛpaḥ śāradvato 'bravīt
05,194.019c drauṇis tu daśarātreṇa pratijajñe balakṣayam
05,194.019e karṇas tu pañcarātreṇa pratijajñe mahāstravit
05,194.020a tac chrutvā sūtaputrasya vākyaṃ sāgaragāsutaḥ
05,194.020c jahāsa sasvanaṃ hāsaṃ vākyaṃ cedam uvāca ha
05,194.021a na hi tāvad raṇe pārthaṃ bāṇakhaḍgadhanurdharam
05,194.021c vāsudevasamāyuktaṃ rathenodyantam acyutam
05,194.022a samāgacchasi rādheya tenaivam abhimanyase
05,194.022c śakyam evaṃ ca bhūyaś ca tvayā vaktuṃ yatheṣṭataḥ
05,195.001 vaiśaṃpāyana uvāca
05,195.001a etac chrutvā tu kaunteyaḥ sarvān bhrātṝn upahvare
05,195.001c āhūya bharataśreṣṭha idaṃ vacanam abravīt
05,195.002a dhārtarāṣṭrasya sainyeṣu ye cārapuruṣā mama
05,195.002c te pravṛttiṃ prayacchanti mamemāṃ vyuṣitāṃ niśām
05,195.003a duryodhanaḥ kilāpṛcchad āpageyaṃ mahāvratam
05,195.003c kena kālena pāṇḍūnāṃ hanyāḥ sainyam iti prabho
05,195.004a māseneti ca tenokto dhārtarāṣṭraḥ sudurmatiḥ
05,195.004c tāvatā cāpi kālena droṇo 'pi pratyajānata
05,195.005a gautamo dviguṇaṃ kālam uktavān iti naḥ śrutam
05,195.005c drauṇis tu daśarātreṇa pratijajñe mahāstravit
05,195.006a tathā divyāstravit karṇaḥ saṃpṛṣṭaḥ kurusaṃsadi
05,195.006c pañcabhir divasair hantuṃ sa sainyaṃ pratijajñivān
05,195.007a tasmād aham apīcchāmi śrotum arjuna te vacaḥ
05,195.007c kālena kiyatā śatrūn kṣapayer iti saṃyuge
05,195.008a evam ukto guḍākeśaḥ pārthivena dhanaṃjayaḥ
05,195.008c vāsudevam avekṣyedaṃ vacanaṃ pratyabhāṣata
05,195.009a sarva ete mahātmānaḥ kṛtāstrāś citrayodhinaḥ
05,195.009c asaṃśayaṃ mahārāja hanyur eva balaṃ tava
05,195.010a apaitu te manastāpo yathāsatyaṃ bravīmy aham
05,195.010c hanyām ekarathenāhaṃ vāsudevasahāyavān
05,195.011a sāmarān api lokāṃs trīn sahasthāvarajaṅgamān
05,195.011c bhūtaṃ bhavyaṃ bhaviṣyac ca nimeṣād iti me matiḥ
05,195.011d*0591_01 yāvad icched dharir ayaṃ tāvad asti na cānyathā
05,195.012a yat tad ghoraṃ paśupatiḥ prādād astraṃ mahan mama
05,195.012c kairāte dvandvayuddhe vai tad idaṃ mayi vartate
05,195.013a yad yugānte paśupatiḥ sarvabhūtāni saṃharan
05,195.013c prayuṅkte puruṣavyāghra tad idaṃ mayi vartate
05,195.014a tan na jānāti gāṅgeyo na droṇo na ca gautamaḥ
05,195.014c na ca droṇasuto rājan kuta eva tu sūtajaḥ
05,195.015a na tu yuktaṃ raṇe hantuṃ divyair astraiḥ pṛthagjanam
05,195.015c ārjavenaiva yuddhena vijeṣyāmo vayaṃ parān
05,195.016a tatheme puruṣavyāghrāḥ sahāyās tava pārthiva
05,195.016c sarve divyāstraviduṣaḥ sarve yuddhābhinandinaḥ
05,195.016d*0592_01 vīravratadharāḥ sarve sarve sucaritavratāḥ
05,195.017a vedāntāvabhṛthasnātāḥ sarva ete 'parājitāḥ
05,195.017c nihanyuḥ samare senāṃ devānām api pāṇḍava
05,195.018a śikhaṇḍī yuyudhānaś ca dhṛṣṭadyumnaś ca pārṣataḥ
05,195.018c bhīmaseno yamau cobhau yudhāmanyūttamaujasau
05,195.019a virāṭadrupadau cobhau bhīṣmadroṇasamau yudhi
05,195.019b*0593_01 śaṅkhaś caiva mahābāhur haiḍimbaś ca mahābalaḥ
05,195.019b*0593_02 putro 'syāñjanaparvā tu mahābalaparākramaḥ
05,195.019b*0593_03 śaineyaś ca mahābāhuḥ sahāyo raṇakovidaḥ
05,195.019b*0593_04 abhimanyuś ca balavān draupadyāḥ pañca cātmajāḥ
05,195.019c svayaṃ cāpi samartho 'si trailokyotsādane api
05,195.020a krodhād yaṃ puruṣaṃ paśyes tvaṃ vāsavasamadyute
05,195.020c kṣipraṃ na sa bhaved vyaktam iti tvāṃ vedmi kaurava
05,196.001 vaiśaṃpāyana uvāca
05,196.001a tataḥ prabhāte vimale dhārtarāṣṭreṇa coditāḥ
05,196.001c duryodhanena rājānaḥ prayayuḥ pāṇḍavān prati
05,196.002a āplāvya śucayaḥ sarve sragviṇaḥ śuklavāsasaḥ
05,196.002c gṛhītaśastrā dhvajinaḥ svasti vācya hutāgnayaḥ
05,196.003a sarve vedavidaḥ śūrāḥ sarve sucaritavratāḥ
05,196.003c sarve karmakṛtaś caiva sarve cāhavalakṣaṇāḥ
05,196.004a āhaveṣu parāṃl lokāñ jigīṣanto mahābalāḥ
05,196.004c ekāgramanasaḥ sarve śraddadhānāḥ parasya ca
05,196.005a vindānuvindāv āvantyau kekayā bāhlikaiḥ saha
05,196.005c prayayuḥ sarva evaite bhāradvājapurogamāḥ
05,196.006a aśvatthāmā śāṃtanavaḥ saindhavo 'tha jayadrathaḥ
05,196.006c dākṣiṇātyāḥ pratīcyāś ca pārvatīyāś ca ye rathāḥ
05,196.007a gāndhārarājaḥ śakuniḥ prācyodīcyāś ca sarvaśaḥ
05,196.007c śakāḥ kirātā yavanāḥ śibayo 'tha vasātayaḥ
05,196.008a svaiḥ svair anīkaiḥ sahitāḥ parivārya mahāratham
05,196.008c ete mahārathāḥ sarve dvitīye niryayur bale
05,196.009a kṛtavarmā sahānīkas trigartāś ca mahābalāḥ
05,196.009c duryodhanaś ca nṛpatir bhrātṛbhiḥ parivāritaḥ
05,196.010a śalo bhūriśravāḥ śalyaḥ kausalyo 'tha bṛhadbalaḥ
05,196.010c ete paścād avartanta dhārtarāṣṭrapurogamāḥ
05,196.011a te samena pathā yātvā yotsyamānā mahārathāḥ
05,196.011c kurukṣetrasya paścārdhe vyavatiṣṭhanta daṃśitāḥ
05,196.012a duryodhanas tu śibiraṃ kārayām āsa bhārata
05,196.012c yathaiva hāstinapuraṃ dvitīyaṃ samalaṃkṛtam
05,196.013a na viśeṣaṃ vijānanti purasya śibirasya vā
05,196.013c kuśalā api rājendra narā nagaravāsinaḥ
05,196.014a tādṛśāny eva durgāṇi rājñām api mahīpatiḥ
05,196.014c kārayām āsa kauravyaḥ śataśo 'tha sahasraśaḥ
05,196.015a pañcayojanam utsṛjya maṇḍalaṃ tad raṇājiram
05,196.015c senāniveśās te rājann āviśañ śatasaṃghaśaḥ
05,196.016a tatra te pṛthivīpālā yathotsāhaṃ yathābalam
05,196.016c viviśuḥ śibirāṇy āśu dravyavanti sahasraśaḥ
05,196.017a teṣāṃ duryodhano rājā sasainyānāṃ mahātmanām
05,196.017c vyādideśa sabāhyānāṃ bhakṣyabhojyam anuttamam
05,196.018a sagajāśvamanuṣyāṇāṃ ye ca śilpopajīvinaḥ
05,196.018c ye cānye 'nugatās tatra sūtamāgadhabandinaḥ
05,196.019a vaṇijo gaṇikā vārā ye caiva prekṣakā janāḥ
05,196.019c sarvāṃs tān kauravo rājā vidhivat pratyavaikṣata
05,197.001 vaiśaṃpāyana uvāca
05,197.001*0594_01 saṃjayenaivam uktas tu dhṛtarāṣṭraḥ sudurmanāḥ
05,197.001*0594_02 vipulaṃ cintayaṃs tathau gāndhāryā vidureṇa ca
05,197.001a tathaiva rājā kaunteyo dharmaputro yudhiṣṭhiraḥ
05,197.001c dhṛṣṭadyumnamukhān vīrāṃś codayām āsa bhārata
05,197.002a cedikāśikarūṣāṇāṃ netāraṃ dṛḍhavikramam
05,197.002c senāpatim amitraghnaṃ dhṛṣṭaketum athādiśat
05,197.003a virāṭaṃ drupadaṃ caiva yuyudhānaṃ śikhaṇḍinam
05,197.003c pāñcālyau ca maheṣvāsau yudhāmanyūttamaujasau
05,197.004a te śūrāś citravarmāṇas taptakuṇḍaladhāriṇaḥ
05,197.004c ājyāvasiktā jvalitā dhiṣṇyeṣv iva hutāśanāḥ
05,197.004e aśobhanta maheṣvāsā grahāḥ prajvalitā iva
05,197.005a so 'tha sainyaṃ yathāyogaṃ pūjayitvā nararṣabhaḥ
05,197.005c dideśa tāny anīkāni prayāṇāya mahīpatiḥ
05,197.006a abhimanyuṃ bṛhantaṃ ca draupadeyāṃś ca sarvaśaḥ
05,197.006c dhṛṣṭadyumnamukhān etān prāhiṇot pāṇḍunandanaḥ
05,197.007a bhīmaṃ ca yuyudhānaṃ ca pāṇḍavaṃ ca dhanaṃjayam
05,197.007c dvitīyaṃ preṣayām āsa balaskandhaṃ yudhiṣṭhiraḥ
05,197.008a bhāṇḍaṃ samāropayatāṃ caratāṃ saṃpradhāvatām
05,197.008c hṛṣṭānāṃ tatra yodhānāṃ śabdo divam ivāspṛśat
05,197.009a svayam eva tataḥ paścād virāṭadrupadānvitaḥ
05,197.009c tathānyaiḥ pṛthivīpālaiḥ saha prāyān mahīpatiḥ
05,197.010a bhīmadhanvāyanī senā dhṛṣṭadyumnapuraskṛtā
05,197.010c gaṅgeva pūrṇā stimitā syandamānā vyadṛśyata
05,197.011a tataḥ punar anīkāni vyayojayata buddhimān
05,197.011c mohayan dhṛtarāṣṭrasya putrāṇāṃ buddhinisravam
05,197.012a draupadeyān maheṣvāsān abhimanyuṃ ca pāṇḍavaḥ
05,197.012c nakulaṃ sahadevaṃ ca sarvāṃś caiva prabhadrakān
05,197.013a daśa cāśvasahasrāṇi dvisāhasraṃ ca dantinaḥ
05,197.013c ayutaṃ ca padātīnāṃ rathāḥ pañcaśatās tathā
05,197.014a bhīmasenaṃ ca durdharṣaṃ prathamaṃ prādiśad balam
05,197.014c madhyame tu virāṭaṃ ca jayatsenaṃ ca māgadham
05,197.015a mahārathau ca pāñcālyau yudhāmanyūttamaujasau
05,197.015c vīryavantau mahātmānau gadākārmukadhāriṇau
05,197.015e anvayātāṃ tato madhye vāsudevadhanaṃjayau
05,197.015f*0595_01 tau dṛṣṭvā pṛthivīpālān naṣṭam ity eva menire
05,197.015f*0595_02 antarikṣagatāḥ sarve devāḥ sendrapurogamāḥ
05,197.016a babhūvur atisaṃrabdhāḥ kṛtapraharaṇā narāḥ
05,197.016c teṣāṃ viṃśatisāhasrā dhvajāḥ śūrair adhiṣṭhitāḥ
05,197.017a pañca nāgasahasrāṇi rathavaṃśāś ca sarvaśaḥ
05,197.017c padātayaś ca ye śūrāḥ kārmukāsigadādharāḥ
05,197.017e sahasraśo 'nvayuḥ paścād agrataś ca sahasraśaḥ
05,197.018a yudhiṣṭhiro yatra sainye svayam eva balārṇave
05,197.018c tatra te pṛthivīpālā bhūyiṣṭhaṃ paryavasthitāḥ
05,197.019a tatra nāgasahasrāṇi hayānām ayutāni ca
05,197.019c tathā rathasahasrāṇi padātīnāṃ ca bhārata
05,197.019d@014_0001 cekitānaḥ svasainyena mahatā pārthivarṣabha
05,197.019d@014_0002 dhṛṣṭaketuś ca cedīnāṃ praṇetā pārthivo yayau
05,197.019d@014_0003 sātyakiś ca maheṣvāso vṛṣṇīnāṃ pravaro rathaḥ
05,197.019d@014_0004 vṛtaḥ śatasahasreṇa rathānāṃ praṇudan balī
05,197.019d@014_0005 kṣatradevabrahmadevau rathasthau puruṣarṣabhau
05,197.019d@014_0006 jaghanaṃ pālayantau ca pṛṣṭhato 'nuprajagmatuḥ
05,197.019d@014_0007 śakaṭāpaṇaveśāś ca yānaṃ yugyaṃ ca sarvaśaḥ
05,197.019d@014_0008 tatra nāgasahasrāṇi hayānām ayutāni ca
05,197.019d@014_0009 phalgu sarvaṃ kalatraṃ ca yat kiṃ cit kṛśadurbalam
05,197.019d@014_0010 kośasaṃcayavāhāṃś ca koṣṭhāgāraṃ tathaiva ca
05,197.019d@014_0011 gajānīkena saṃgṛhya śanaiḥ prāyād yudhiṣṭhiraḥ
05,197.019d@014_0012 tam anvayāt satyadhṛtiḥ saucittir yuddhadurmadaḥ
05,197.019d@014_0013 śreṇimān vasudānaś ca putraḥ kāśyasya vā vibhuḥ
05,197.019d@014_0014 rathā viṃśatisāhasrā ye teṣām anuyāyinaḥ
05,197.019d@014_0015 hayānāṃ caiva koṭyaś ca mahatāṃ kiṅkiṇīkinām
05,197.019d@014_0016 gajā viṃśatisāhasrā īṣādantāḥ prahāriṇaḥ
05,197.019d@014_0017 kulīnā bhinnakaraṭā meghā iva visarpiṇaḥ
05,197.019d@014_0018 ṣaṣṭir nāgasahasrāṇi daśānyāni ca bhārata
05,197.019d@014_0019 yudhiṣṭhirasya yāny āsan yudhi senā mahātmanaḥ
05,197.019d@014_0020 kṣaranta iva jīmūtāḥ prabhinnakaraṭāmukhāḥ
05,197.019d@014_0021 rājānam anvayuḥ paścāc calanta iva parvatāḥ
05,197.019d@014_0022 evaṃ tasya balaṃ bhīmaṃ kuntīputrasya dhīmataḥ
05,197.019e yad āśrityābhiyuyudhe dhārtarāṣṭraṃ suyodhanam
05,197.020a tato 'nye śataśaḥ paścāt sahasrāyutaśo narāḥ
05,197.020c nadantaḥ prayayus teṣām anīkāni sahasraśaḥ
05,197.021a tatra bherīsahasrāṇi śaṅkhānām ayutāni ca
05,197.021c vādayanti sma saṃhṛṣṭāḥ sahasrāyutaśo narāḥ