% Mahabharata: Udyogaparvan % Electronic text (C) Bhandarkar Oriental Research Institute, % Pune, India, 1999 % On the basis of the text entered by Muneo Tokunaga et al., % revised by John Smith, Cambridge, et al. ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ 05,001.000*0001_01 नारायणं नमस्कृत्य नरं चैव नरोत्तमम् 05,001.000*0001_02 देवीं सरस्वतीं चैव ततो जयम् उदीरयेत् 05,001.000*0002_00 जनमेजय उवाच 05,001.000*0002_01 एवं निर्वर्त्य चोद्वाहं संगतः सह बन्धुभिः 05,001.000*0002_02 काः कथाश् च चकारासौ वैशंपायन कीर्तय 05,001.000*0003_01 महाभारतयष्टिर् वः सुपर्वव्यासवंशजा 05,001.000*0003_02 स्खलताम् अवलम्बाय जायतां भववर्त्मनि 05,001.000*0004_01 वृत्ते विवाहे हृष्टात्मा यद् उवाच युधिष्ठिरः 05,001.000*0004_02 तत् सर्वं कथयस्वेह कृतवन्तो यद् उत्तरम् 05,001.000*0005_01 अभ्रश्यामः पिङ्गजटाबद्धकलापः 05,001.000*0005_02 प्रांशुर् दण्डी कृष्णमृगत्वक्परिधानः 05,001.000*0005_03 साक्षाल् लोकान् पावयमानः कविमुख्यः 05,001.000*0005_04 पाराशर्यः पर्वसु रूपं विवृणोतु 05,001.000*0006_01 ओं व्यासं वसिष्ठनप्तारं शक्तेः पौत्रम् अकल्मषम् 05,001.000*0006_02 पराशरात्मजं वन्दे शुकतातं तपोनिधिम् 05,001.000*0006_03 व्यासाय विष्णुरूपाय व्यासरूपाय विष्णवे 05,001.000*0006_04 नमो वै ब्रह्मनिधये वासिष्ठाय नमो नमः 05,001.001 वैशंपायन उवाच 05,001.001a कृत्वा विवाहं तु कुरुप्रवीरास्; तदाभिमन्योर् मुदितस्वपक्षाः 05,001.001c विश्रम्य चत्वार्य् उषसः प्रतीताः; सभां विराटस्य ततो ऽभिजग्मुः 05,001.002a सभा तु सा मत्स्यपतेः समृद्धा; मणिप्रवेकोत्तमरत्नचित्रा 05,001.002c न्यस्तासना माल्यवती सुगन्धा; ताम् अभ्ययुस् ते नरराजवर्याः 05,001.003a अथासनान्य् आविशतां पुरस्ताद्; उभौ विराटद्रुपदौ नरेन्द्रौ 05,001.003c वृद्धश् च मान्यः पृथिवीपतीनां; पितामहो रामजनार्दनाभ्याम् 05,001.004a päcÃlarÃjasya समीपतस् तु; शिनिप्रवीरः सहरौहिणेयः 05,001.004c मत्स्यस्य राज्ञस् तु सुसंनिकृष्टौ; जनार्दनश् चैव युधिष्ठिरश् च 05,001.005a सुताश् च सर्वे द्रुपदस्य राज्ञो; भीमार्जुनौ माद्रवतीसुतौ च 05,001.005c प्रद्युम्नसाम्बौ च युधि प्रवीरौ; विराटपुत्रश् च सहाभिमन्युः 05,001.006a सर्वे च शूराः पितृभिः समाना; वीर्येण रूपेण बलेन चैव 05,001.006c उपाविशन् द्रौपदेयाः कुमाराः; सुवर्णचित्रेषु वरासनेषु 05,001.007a तथोपविष्टेषु महारथेषु; विभ्राजमानाम्बरभूषणेषु 05,001.007c रराज सा राजवती समृद्धा; ग्रहैर् इव द्यौर् विमलैर् उपेता 05,001.008a ततः कथास् ते समवाययुक्ताः; कृत्वा विचित्राः पुरुषप्रवीराः 05,001.008c तस्थुर् मुहूर्तं परिचिन्तयन्तः; कृष्णं नृपास् ते समुदीक्षमाणाः 05,001.009a कथान्तम् आसाद्य च माधवेन; संघट्टिताः पाण्डवकार्यहेतोः 05,001.009b*0007_01 कृष्णेन वृष्णिप्रवरेण तत्र 05,001.009c ते राजसिंहाः सहिता ह्य् अशृण्वन्; वाक्यं महार्थं च महोदयं च 05,001.010 कृष्ण उवाच 05,001.010a सर्वैर् भवद्भिर् विदितं यथायं; युधिष्ठिरः सौबलेनाक्षवत्याम् 05,001.010c जितो निकृत्यापहृतं च राज्यं; पुनः प्रवासे समयः कृतश् च 05,001.011a शक्तैर् विजेतुं तरसा महीं च; सत्ये स्थितैस् तच् चरितं यथावत् 05,001.011c पाण्डोः सुतैस् तद् व्रतम् उग्ररूपं; वर्षाणि ष सप्त च भारताग्र्यैः 05,001.012a त्रयोदशश् चैव सुदुस्तरो ऽयम्; अज्ञायमानैर् भवतां समीपे 05,001.012c क्लेशान् असह्यांश् च तितिक्षमाणैर्; यथोषितं तद् विदितं च सर्वम् 05,001.012*0008_01 एतैः परप्रेष्यनियोगयुक्तैर् 05,001.012*0008_02 इच्छद्भिर् आप्तं स्वकुलेन राज्यम् 05,001.013a एवं गते धर्मसुतस्य राज्ञो; दुर्योधनस्यापि च यद् धितं स्यात् 05,001.013c तच् चिन्तयध्वं कुरुपाण्डवानां; धर्म्यं च युक्तं च यशस्करं च 05,001.014a अधर्मयुक्तं च न कामयेत; राज्यं सुराणाम् अपि धर्मराजः 05,001.014c धर्मार्थयुक्तं च महीपतित्वं; ग्रामे ऽपि कस्मिंश् चिद् अयं बुभूषेत् 05,001.015a पित्र्यं हि राज्यं विदितं नृपाणां; यथापकृष्टं dh­tarëÂraputrai÷ 05,001.015c मिथ्योपचारेण तथाप्य् अनेन; कृच्छ्रं महत् प्राप्तम् असह्यरूपम् 05,001.016a न चापि पार्थो विजितो रणे तैः; स्वतेजसा dh­tarëÂrasya पुत्रैः 05,001.016c तथापि राजा सहितः सुहृद्भिर्; अभीप्सते ऽनामयम् एव तेषाम् 05,001.017a यत् तत् स्वयं पाण्डुसुतैर् विजित्य; समाहृतं भूमिपतीन् nipŬya 05,001.017c तत् प्रार्थयन्ते पुरुषप्रवीराः; कुन्तीसुता माद्रवतीसुतौ च 05,001.018a बालास् त्व् इमे तैर् विविधैर् उपायैः; संप्रार्थिता हन्तुम् अमित्रसाहाः 05,001.018c राज्यं जिहीर्षद्भिर् असद्भिर् उग्रैः; सर्वं च तद् वो विदितं यथावत् 05,001.019a तेषां च लोभं प्रसमीक्ष्य वृद्धं; धर्मात्मतां चापि युधिष्ठिरस्य 05,001.019c संबन्धितां चापि समीक्ष्य तेषां; मतिं कुरुध्वं सहिताः पृथक् च 05,001.020a इमे च सत्ये ऽभिरताः सदैव; तं पारयित्वा समयं यथावत् 05,001.020c अतो ऽन्यथा तैर् उपचर्यमाणा; हन्युः समेतान् dh­tarëÂraputrÃn 05,001.021a तैर् विप्रकारं च निशम्य राज्ञः; सुहृज्जनास् तान् परिवारयेयुः 05,001.021c युद्धेन बाधेयुर् इमांस् तथैव; तैर् वध्यमाना युधि तांश् च हन्युः 05,001.021d*0009_01 त्यक्तास् तथा बन्धुजनेन चामी 05,001.021d*0009_02 धर्मेण वैरीन् निहताश् च हन्युः 05,001.022a तथापि नेमे ऽल्पतया समर्थास्; तेषां जयायेति भवेन् मतं वः 05,001.022c समेत्य सर्वे सहिताः सुहृद्भिस्; तेषां विनाशाय यतेयुर् एव 05,001.023a दुर्योधनस्यापि मतं यथावन्; न ज्ञायते किं नु करिष्यतीति 05,001.023c अज्ञायमाने च मते परस्य; किं स्यात् समारभ्यतमं मतं वः 05,001.024a तस्माद् इतो गच्छतु धर्मशीलः; शुचिः कुलीनः पुरुषो ऽप्रमत्तः 05,001.024c दूतः समर्थः प्रशमाय तेषां; राज्यार्धदानाय युधिष्ठिरस्य 05,001.025a निशम्य वाक्यं तु जनार्दनस्य; धर्मार्थयुक्तं मधुरं समं च 05,001.025c समाददे वाक्यम् अथाग्रजो ऽस्य; संपूज्य वाक्यं तद् अतीव राजन् 05,002.001 बलदेव उवाच 05,002.001a श्रुतं भवद्भिर् गदपूर्वजस्य; वाक्यं यथा धर्मवद् अर्थवच् च 05,002.001c अजातशत्रोश् च हितं हितं च; दुर्योधनस्यापि तथैव राज्ञः 05,002.002a अर्धं हि राज्यस्य विसृज्य वीराः; कुन्तीसुतास् तस्य कृते यतन्ते 05,002.002a*0010_01 जिता गतारण्यम् इतः पुरा ते 05,002.002b*0011_01 माद्रीसुतौ चैव कुरुप्रवीरौ 05,002.002c प्रदाय चार्धं dh­tarëÂraputra÷; सुखी सहास्माभिर् अतीव मोदेत् 05,002.003a लब्ध्वा हि राज्यं पुरुषप्रवीराः; सम्यक् प्रवृत्तेषु परेषु चैव 05,002.003c ध्रुवं प्रशान्ताः सुखम् आविशेयुस्; तेषां प्रशान्तिश् च हितं प्रजानाम् 05,002.003d*0012_01 ततो विनाशः कुरुपाण्डवानां 05,002.003d*0012_02 सबान्धवानां भविताचिरेण 05,002.003d*0012_03 तस्माद् यद् उक्तं मधुसूदनेन 05,002.003d*0012_04 तत् सर्वलोकस्य हितं यतध्वम् 05,002.004a दुर्योधनस्यापि मतं च वेत्तुं; वक्तुं च वाक्यानि युधिष्ठिरस्य 05,002.004b*0013_01 प्रयातु दूतः पुरुषः प्रधानो 05,002.004b*0013_02 हिताय तेषां च तथैव चैषाम् 05,002.004c प्रियं मम स्याद् यदि तत्र कश् चिद्; व्रजेच् छमार्थं कुरुपाण्डवानाम् 05,002.005a स भीष्मम् आमन्त्र्य कुरुप्रवीरं; वैचित्रवीर्यं च महानुभावम् 05,002.005c द्रोणं सपुत्रं विदुरं कृपं च; गान्धारराजं च ससूतपुत्रम् 05,002.006a सर्वे च ये ऽन्ये dh­tarëÂraputrÃ; बलप्रधाना निगमप्रधानाः 05,002.006c स्थिताश् च धर्मेषु यथा स्वकेषु; लोकप्रवीराः श्रुतकालवृद्धाः 05,002.007a एतेषु सर्वेषु समागतेषु; पौरेषु वृद्धेषु च संगतेषु 05,002.007c ब्रवीतु वाक्यं प्रणिपातयुक्तं; कुन्तीसुतस्यार्थकरं यथा स्यात् 05,002.008a सर्वास्व् अवस्थासु च ते न कौट्याद्; ग्रस्तो हि सो ऽर्थो बलम् आश्रितैस् तैः 05,002.008c प्रियाभ्युपेतस्य युधिष्ठिरस्य; द्यूते प्रमत्तस्य हृतं च राज्यम् 05,002.009a निवार्यमाणश् च कुरुप्रवीरैः; सर्वैः सुहृद्भिर् ह्य् अयम् अप्य् अतज्ज्ञः 05,002.009b*0014_01 स दीव्यमानः प्रतिदीव्य चैनं 05,002.009c गान्धारराजस्य सुतं मताक्षं; समाह्वयेद् देवितुम् ÃjamŬha÷ 05,002.009c*0015_01 हित्वा हि कर्णं च सुयोधनं च 05,002.010a दुरोदरास् तत्र सहस्रशो ऽन्ये; युधिष्ठिरो यान् विषहेत जेतुम् 05,002.010c उत्सृज्य तान् सौबलम् एव चायं; समाह्वयत् तेन जितो ऽक्षवत्याम् 05,002.011a स दीव्यमानः प्रतिदेवनेन; अक्षेषु नित्यं सुपराङ्मुखेषु 05,002.011c संरम्भमाणो विजितः प्रसह्य; तत्रापराधः शकुनेर् न कश् चित् 05,002.012a तस्मात् प्रणम्यैव वचो ब्रवीतु; वैचित्रवीर्यं बहुसामयुक्तम् 05,002.012c तथा हि शक्यो dh­tarëÂraputra÷; स्वार्थे नियोक्तुं पुरुषेण तेन 05,002.012d*0016_01 अयुद्धम् आकाङ्क्षत कौरवाणां 05,002.012d*0016_02 साम्नैव दुर्योधनम् आह्वयध्वम् 05,002.012d*0016_03 साम्ना जितो ऽर्थो ऽर्थकरो भवेत 05,002.012d*0016_04 युद्धे ऽनयो भविता नेह सो ऽर्थः 05,002.013 वैशंपायन उवाच 05,002.013a एवं ब्रुवत्य् एव मधुप्रवीरे; शिनिप्रवीरः सहसोत्पपात 05,002.013c तच् चापि वाक्यं परिनिन्द्य तस्य; समाददे वाक्यम् इदं समन्युः 05,003.001 सात्यकिर् उवाच 05,003.001a यादृशः पुरुषस्यात्मा तादृशं saæprabhëate 05,003.001c यथारूपो ऽन्तरात्मा ते तथारूपं prabhëase 05,003.002a सन्ति वै पुरुषाः शूराः सन्ति कापुरुषास् तथा 05,003.002c उभाव् एतौ दृढौ पक्षौ दृश्येते पुरुषान् प्रति 05,003.003a एकस्मिन्न् एव जायेते कुले क्लीबमहारथौ 05,003.003c फलाफलवती शाखे यथैकस्मिन् वनस्पतौ 05,003.004a नाभ्यसूयामि ते वाक्यं ब्रुवतो लाङ्गलध्वज 05,003.004c ये तु शृण्वन्ति ते वाक्यं तान् असूयामि माधव 05,003.005a कथं हि धर्मराजस्य दोषम् अल्पम् अपि ब्रुवन् 05,003.005c लभते परिषन्मध्ये व्याहर्तुम् अकुतोभयः 05,003.006a समाहूय महात्मानं जितवन्तो ऽक्षकोविदाः 05,003.006c अनक्षज्ञं यथाश्रद्धं तेषु धर्मजयः कुतः 05,003.007a यदि कुन्तीसुतं गेहे krŬantaæ भ्रातृभिः सह 05,003.007c अभिगम्य जयेयुस् ते तत् तेषां धर्मतो भवेत् 05,003.008a समाहूय तु राजानं क्षत्रधर्मरतं सदा 05,003.008c निकृत्या जितवन्तस् ते किं नु तेषां परं शुभम् 05,003.009a कथं प्रणिपतेच् चायम् इह कृत्वा पणं परम् 05,003.009c वनवासाद् विमुक्तस् तु प्राप्तः पैतामहं पदम् 05,003.010a यद्य् अयं परवित्तानि कामयेत युधिष्ठिरः 05,003.010c एवम् अप्य् अयम् अत्यन्तं परान् नार्हति याचितुम् 05,003.011a कथं च धर्मयुक्तास् ते न च राज्यं जिहीर्षवः 05,003.011c निवृत्तवासान् कौन्तेयान् य आहुर् विदिता इति 05,003.012a अनुनीता हि भीष्मेण द्रोणेन च महात्मना 05,003.012c न व्यवस्यन्ति पाण्डूनां प्रदातुं पैतृकं वसु 05,003.013a अहं तु tä शितैर् बाणैर् अनुनीय रणे बलात् 05,003.013c पादयोः पातयिष्यामि कौन्तेयस्य महात्मनः 05,003.014a अथ ते न व्यवस्यन्ति प्रणिपाताय धीमतः 05,003.014c गमिष्यन्ति सहामात्या यमस्य सदनं प्रति 05,003.014d*0017_01 दशाशा छादयन्तं माम् एकवीरं मदोत्कटम् 05,003.014d*0017_02 विजिष्णुं मन्यते लोको युध्यन्तं च महीतले 05,003.014d*0017_03 सत्यं ममान्तेवासित्वं जयस्य जयशालिनः 05,003.014d*0017_04 छिनद्मि यदि खड्गेन भीष्मादीनां शिरांस्य् अहम् 05,003.015a न हि ते युयुधानस्य संरब्धस्य युयुत्सतः 05,003.015c वेगं समर्थाः संसोढुं वज्रस्येव महीधराः 05,003.016a को हि गाण्डीवधन्वानं कश् च चक्रायुधं युधि 05,003.016c मां चापि विषहेत् को नु कश् च भीमं दुरासदम् 05,003.017a यमौ च दृढधन्वानौ यमकल्पौ महाद्युती 05,003.017b*0018_01 विराटद्रुपदौ वीरौ यमकालोपमद्युती 05,003.017c को जिजीविषुर् आसीदेद् धृष्टद्युम्नं च पार्षतम् 05,003.018a पञ्चेमान् पाण्डवेयांश् च द्रौपद्याः कीर्तिवर्धनान् 05,003.018c समप्रमाणान् पाण्डूनां समवीर्यान् मदोत्कटान् 05,003.019a सौभद्रं च महेष्वासम् अमरैर् अपि दुःसहम् 05,003.019c गदप्रद्युम्नसाम्बांश् च कालवज्रानलोपमान् 05,003.020a ते वयं dh­tarëÂrasya पुत्रं शकुनिना सह 05,003.020c कर्णेन च निहत्याजाव् अभिषेक्ष्याम पाण्डवम् 05,003.021a नाधर्मो विद्यते कश् चिच् छत्रून् हत्वाततायिनः 05,003.021c अधर्म्यम् अयशस्यं च शात्रवाणां प्रयाचनम् 05,003.021d*0019_01 अग्निदो गरदश् चैव शस्त्रपाणिर् धनापहः 05,003.021d*0019_02 क्षेत्रदारहरश् चैव षड् एते ह्य् आततायिनः 05,003.021d*0019_03 आततायिनम् आयान्तम् अपि वेदान्तवादिनम् 05,003.021d*0019_04 जिघांसन्तं जिघांसीयान् न तेन ब्रह्महा भवेत् 05,003.022a हृद्गतस् तस्य यः कामस् तं कुरुध्वम् अतन्द्रिताः 05,003.022c निसृष्टं dh­tarëÂreïa राज्यं प्राप्नोतु पाण्डवः 05,003.023a अद्य पाण्डुसुतो राज्यं लभतां वा युधिष्ठिरः 05,003.023c निहता वा रणे सर्वे स्वप्स्यन्ति वसुधातले 05,004.001 द्रुपद उवाच 05,004.001a एवम् एतन् महाबाहो भविष्यति न संशयः 05,004.001c न हि दुर्योधनो राज्यं मधुरेण प्रदास्यति 05,004.002a अनुवर्त्स्यति तं चापि dh­tarëÂra÷ सुतप्रियः 05,004.002c भीष्मद्रोणौ च कार्पण्यान् मौर्ख्याद् राधेयसौबलौ 05,004.003a बलदेवस्य वाक्यं तु मम ज्ञाने न युज्यते 05,004.003c एतद् धि पुरुषेणाग्रे कार्यं सुनयम् इच्छता 05,004.004a न तु वाच्यो मृदु वचो dhÃrtarëÂra÷ कथं चन 05,004.004c न हि मार्दवसाध्यो ऽसौ पापबुद्धिर् मतो मम 05,004.005a गर्दभे मार्दवं कुर्याद् गोषु तीक्ष्णं समाचरेत् 05,004.005c मृदु दुर्योधने वाक्यं यो ब्रूयात् पापचेतसि 05,004.005d*0020_01 अहम् एको ऽपि जेष्यामि प्राक् चैव प्रहिणोमि तम् 05,004.005d*0020_02 नाहं कुर्यां यद् एतद् वै विश्वासाद् एव शाश्वतम् 05,004.005d*0021_01 अहम् एको विजेष्यामि प्राहतान् संविधाय च 05,004.005d*0021_02 नाहं करोमि तद्वाक्यं प्रणिपातनपूर्वकम् 05,004.006a मृदु वै मन्यते पापो bhëyamÃïam अशक्तिजम् 05,004.006c जितम् अर्थं विजानीयाद् अबुधो मार्दवे सति 05,004.007a एतच् चैव करिष्यामो यत्नश् च क्रियताम् इह 05,004.007c प्रस्थापयाम मित्रेभ्यो बलान्य् उद्योजयन्तु नः 05,004.008a शल्यस्य धृष्टकेतोश् च जयत्सेनस्य चाभिभोः 05,004.008c केकयानां च सर्वेषां दूता गच्छन्तु शीघ्रगाः 05,004.009a स तु दुर्योधनो नूनं प्रेषयिष्यति सर्वशः 05,004.009b*0022_01 तावद् दूतान् वयं तूर्णं प्रेषयिष्याम माचिरम् 05,004.009b*0022_02 स तु दुर्योधनो नूनं प्रेषयिष्यति तान् नृपान् 05,004.009c पूर्वाभिपन्नाः सन्तश् च भजन्ते पूर्वचोदकम् 05,004.010a तत् त्वरध्वं नरेन्द्राणां पूर्वम् एव प्रचोदने 05,004.010c महद् धि कार्यं वोढव्यम् इति मे वर्तते मतिः 05,004.011a शल्यस्य प्रेष्यतां शीघ्रं ये च तस्यानुगा नृपाः 05,004.011c भगदत्ताय राज्ञे च पूर्वसागरवासिने 05,004.012a अमितौजसे तथोग्राय हार्दिक्यायाहुकाय च 05,004.012c दीर्घप्रज्ञाय मल्लाय रोचमानाय चाभिभो 05,004.013a आनीयतां बृहन्तश् च सेनाबिन्दुश् च पार्थिवः 05,004.013c पापजित् प्रतिविन्ध्यश् च चित्रवर्मा सुवास्तुकः 05,004.014a बाह्लीको मुञ्जकेशश् च चैद्याधिपतिर् एव च 05,004.014c सुपार्श्वश् च सुबाहुश् च पौरवश् च महारथः 05,004.015a शकानां पह्लवानां च दरदानां च ये नृपाः 05,004.015c काम्बोजा ऋषिका ये च पश्चिमानूपकाश् च ये 05,004.016a जयत्सेनश् च काश्यश् च तथा पञ्चनदा नृपाः 05,004.016c क्राथपुत्रश् च दुर्धर्षः पार्वतीयाश् च ये नृपाः 05,004.017a जानकिश् च सुशर्मा च मणिमान् पौतिमत्स्यकः 05,004.017c pÃæsurëÂrÃdhipaÓ चैव धृष्टकेतुश् च वीर्यवान् 05,004.018a औड्रश् च दण्डधारश् च बृहत्सेनश् च वीर्यवान् 05,004.018c अपराजितो निषादश् च श्रेणिमान् वसुमान् अपि 05,004.019a बृहद्बलो महौजाश् च बाहुः परपुरंजयः 05,004.019c समुद्रसेनो राजा च सह पुत्रेण वीर्यवान् 05,004.020a अदारिश् च नदीजश् च कर्णवेष्टश् च पार्थिवः 05,004.020c समर्थश् च सुवीरश् च मार्जारः कन्यकस् तथा 05,004.020c*0023_01 **** **** एको वीर्यबलोत्कटः 05,004.020c*0023_02 वीरबाहुः सुबाहुश् च 05,004.020d*0024_01 वीरबाहुश् च दुर्धर्षो भूमिपो जालकीटकः 05,004.021a महावीरश् च कद्रुश् च निकरस् तुमुलः क्रथः 05,004.021c नीलश् च वीरधर्मा च भूमिपालश् च वीर्यवान् 05,004.022a दुर्जयो दन्तवक्त्रश् च रुक्मी च जनमेजयः 05,004.022c ëìho वायुवेगश् च पूर्वपाली च पार्थिवः 05,004.022d*0025_01 आर्षो देवा बुधः सूतस् तथा हरिहयोपमः 05,004.023a भूरितेजा देवकश् च एकलव्यस्य चात्मजः 05,004.023c कारूषकाश् च राजानः क्षेमधूर्तिश् च वीर्यवान् 05,004.024a उद्भवः क्षेमकश् चैव वाटधानश् च पार्थिवः 05,004.024c श्रुतायुश् च दृढायुश् च शाल्वपुत्रश् च वीर्यवान् 05,004.025a कुमारश् च कलिङ्गानाम् ईश्वरो युद्धदुर्मदः 05,004.025c एतेषां प्रेष्यतां शीघ्रम् एतद् धि मम रोचते 05,004.026a अयं च ब्राह्मणः शीघ्रं मम राजन् पुरोहितः 05,004.026c प्रेष्यतां dh­tarëÂrÃya वाक्यम् अस्मिन् समर्प्यताम् 05,004.027a यथा दुर्योधनो वाच्यो यथा शांतनवो नृपः 05,004.027c dh­tarëÂro यथा वाच्यो द्रोणश् च विदुषां वरः 05,005.000*0026_00 वैशंपायनः 05,005.000*0026_01 द्रुपदेनैवम् उक्ते तु वाक्ये वाक्यविशारदः 05,005.000*0026_02 वसुदेवसुतस् तत्र वृष्णिसिंहो ऽब्रवीद् इदम् 05,005.001 वासुदेव उवाच 05,005.001a उपपन्नम् इदं वाक्यं सोमकानां धुरंधरे 05,005.001c अर्थसिद्धिकरं राज्ञः पाण्डवस्य महौजसः 05,005.002a एतच् च पूर्वकार्यं नः सुनीतम् अभिकाङ्क्षताम् 05,005.002c अन्यथा ह्य् आचरन् कर्म पुरुषः स्यात् सुबालिशः 05,005.003a किं तु संबन्धकं तुल्यम् अस्माकं कुरुपाण्डुषु 05,005.003c यथेष्टं वर्तमानेषु पाण्डवेषु च तेषु च 05,005.004a ते विवाहार्थम् आनीता वयं सर्वे यथा भवान् 05,005.004c कृते विवाहे मुदिता गमिष्यामो गृहान् प्रति 05,005.005a भवान् वृद्धतमो राज्ञां वयसा च श्रुतेन च 05,005.005c शिष्यवत् ते वयं सर्वे भवामेह न संशयः 05,005.006a भवन्तं dh­tarëÂraÓ च सततं बहु मन्यते 05,005.006c आचार्ययोः सखा चासि द्रोणस्य च कृपस्य च 05,005.006d*0027_01 तस्माद् यद् अनुरूपं हि सांप्रतं त्व् इह मन्यसे 05,005.006d*0027_02 तं प्रेषय यथान्यायं कुरुभ्यो नृपसत्तम 05,005.007a स भवान् प्रेषयत्व् अद्य पाण्डवार्थकरं वचः 05,005.007c सर्वेषां निश्चितं तन् नः प्रेषयिष्यति यद् भवान् 05,005.008a यदि तावच् छमं कुर्यान् न्यायेन कुरुपुंगवः 05,005.008b*0028_01 कृतम् इत्य् एव सौभ्रात्रम् आचरिष्यन्ति पाण्डवाः 05,005.008c न भवेत् कुरुपाण्डूनां सौभ्रात्रेण महान् क्षयः 05,005.009a अथ दर्पान्वितो मोहान् न कुर्याद् dh­tarëÂraja÷ 05,005.009c अन्येषां प्रेषयित्वा च पश्चाद् अस्मान् समाह्वयेः 05,005.010a ततो दुर्योधनो मन्दः सहामात्यः सबान्धवः 05,005.010c निष्ठाम् आपत्स्यते mƬha÷ क्रुद्धे गाण्डीवधन्वनि 05,005.011 वैशंपायन उवाच 05,005.011a ततः सत्कृत्य वार्ष्णेयं विराटः पृथिवीपतिः 05,005.011c गृहान् प्रस्थापयाम् आस सगणं सहबान्धवम् 05,005.012a द्वारकां तु गते कृष्णे युधिष्ठिरपुरोगमाः 05,005.012c चक्रुः सांग्रामिकं सर्वं विराटश् च महीपतिः 05,005.013a ततः संप्रेषयाम् आस विराटः सह बान्धवैः 05,005.013c सर्वेषां भूमिपालानां द्रुपदश् च महीपतिः 05,005.014a वचनात् कुरुसिंहानां matsyapäcÃlayoÓ च ते 05,005.014c समाजग्मुर् महीपालाः संप्रहृष्टा महाबलाः 05,005.015a तच् छ्रुत्वा पाण्डुपुत्राणां समागच्छन् महद् बलम् 05,005.015c dh­tarëÂrasutaÓ चापि समानिन्ये महीपतीन् 05,005.016a समाकुला मही राजन् कुरुपाण्डवकारणात् 05,005.016c तदा समभवत् कृत्स्ना संप्रयाणे महीक्षिताम् 05,005.016d*0029_01 संकुला च तदा भूमिश् चतुरङ्गबलान्विता 05,005.017a बलानि तेषां वीराणाम् आगच्छन्ति ततस् ततः 05,005.017c चालयन्तीव गां देवीं सपर्वतवनाम् इमाम् 05,005.018a ततः प्रज्ञावयोवृद्धं päcÃlya÷ स्वपुरोहितम् 05,005.018c कुरुभ्यः प्रेषयाम् आस युधिष्ठिरमते तदा 05,006.001 द्रुपद उवाच 05,006.001a भूतानां प्राणिनः श्रेष्ठाः प्राणिनां बुद्धिजीविनः 05,006.001c बुद्धिमत्सु नराः श्रेष्ठा नराणां तु द्विजातयः 05,006.002a द्विजेषु वैद्याः श्रेयांसो वैद्येषु कृतबुद्धयः 05,006.002b*0030_01 कृतबुद्धिषु कर्तारः कर्तृषु ब्रह्मवादिनः 05,006.002c स भवान् कृतबुद्धीनां प्रधान इति मे मतिः 05,006.003a कुलेन च विशिष्टो ऽसि वयसा च श्रुतेन च 05,006.003c प्रज्ञयानवमश् चासि शुक्रेणाङ्गिरसेन च 05,006.004a विदितं चापि ते सर्वं यथावृत्तः स कौरवः 05,006.004c पाण्डवश् च यथावृत्तः कुन्तीपुत्रो युधिष्ठिरः 05,006.005a dh­tarëÂrasya विदिते वञ्चिताः पाण्डवाः परैः 05,006.005c विदुरेणानुनीतो ऽपि पुत्रम् एवानुवर्तते 05,006.006a शकुनिर् बुद्धिपूर्वं हि कुन्तीपुत्रं समाह्वयत् 05,006.006c अनक्षज्ञं मताक्षः सन् क्षत्रवृत्ते स्थितं Óucim 05,006.007a ते तथा वञ्चयित्वा तु धर्मपुत्रं युधिष्ठिरम् 05,006.007c न कस्यां चिद् अवस्थायां राज्यं दास्यन्ति वै स्वयम् 05,006.008a भवांस् तु धर्मसंयुक्तं dh­tarëÂraæ ब्रुवन् वचः 05,006.008c मनांसि तस्य योधानां ध्रुवम् आवर्तयिष्यति 05,006.009a विदुरश् चापि तद् वाक्यं साधयिष्यति तावकम् 05,006.009c भीष्मद्रोणकृपाणां च भेदं संजनयिष्यति 05,006.010a अमात्येषु च भिन्नेषु योधेषु विमुखेषु च 05,006.010c पुनर् एकाग्रकरणं तेषां कर्म भविष्यति 05,006.011a एतस्मिन्न् अन्तरे पार्थाः सुखम् एकाग्रबुद्धयः 05,006.011c सेनाकर्म करिष्यन्ति द्रव्याणां चैव संचयम् 05,006.012a भिद्यमानेषु च स्वेषु लम्बमाने च वै त्वयि 05,006.012c न तथा ते करिष्यन्ति सेनाकर्म न संशयः 05,006.013a एतत् प्रयोजनं चात्र प्राधान्येनोपलभ्यते 05,006.013c संगत्या dh­tarëÂraÓ च कुर्याद् धर्म्यं वचस् तव 05,006.014a स भवान् धर्मयुक्तश् च धर्म्यं तेषु समाचरन् 05,006.014c कृपालुषु परिक्लेशान् पाण्डवानां प्रकीर्तयन् 05,006.015a वृद्धेषु कुलधर्मं च ब्रुवन् पूर्वैर् अनुष्ठितम् 05,006.015c विभेत्स्यति मनांस्य् एषाम् इति मे नात्र संशयः 05,006.016a न च तेभ्यो भयं ते ऽस्ति ब्राह्मणो ह्य् असि वेदवित् 05,006.016c दूतकर्मणि युक्तश् च स्थविरश् च विशेषतः 05,006.017a स भवान् पुष्ययोगेन मुहूर्तेन जयेन च 05,006.017c कौरवेयान् प्रयात्व् आशु कौन्तेयस्यार्थसिद्धये 05,006.018 वैशंपायन उवाच 05,006.018a तथानुशिष्टः प्रययौ द्रुपदेन महात्मना 05,006.018c पुरोधा वृत्तसंपन्नो नगरं नागसाह्वयम् 05,006.018d*0031_01 शिष्यैः परिवृतो विद्वान् नीतिशास्त्रार्थकोविदः 05,006.018d*0031_02 पाण्डवानां हितार्थाय कौरवान् प्रति जग्मिवान् 05,007.001 वैशंपायन उवाच 05,007.001*0032_01 पुरोहितं ते प्रस्थाप्य नगरं नागसाह्वयम् 05,007.001*0032_02 दूतान् प्रस्थापयाम् आसुः पार्थिवेभ्यस् ततस् ततः 05,007.001*0032_03 प्रस्थाप्य दूतान् अन्यत्र द्वारकां पुरुषर्षभः 05,007.001*0032_04 स्वयं जगाम कौरव्यः कुन्तीपुत्रो धनंजयः 05,007.001a गते द्वारवतीं कृष्णे बलदेवे च माधवे 05,007.001c सह वृष्ण्यन्धकैः सर्वैर् भोजैश् च शतशस् तथा 05,007.002a सर्वम् आगमयाम् आस पाण्डवानां विचेष्टितम् 05,007.002c dh­tarëÂrÃtmajo राजा दूतैः प्रणिहितैश् चरैः 05,007.003a स श्रुत्वा माधवं यातं सदश्वैर् अनिलोपमैः 05,007.003c बलेन नातिमहता द्वारकाम् अभ्ययात् पुरीम् 05,007.004a तम् एव दिवसं चापि कौन्तेयः पाण्डुनन्दनः 05,007.004c आनर्तनगरीं रम्यां जगामाशु धनंजयः 05,007.005a तौ यात्वा पुरुषव्याघ्रौ द्वारकां कुरुनन्दनौ 05,007.005c सुप्तं ददृशतुः कृष्णं शयानं चोपजग्मतुः 05,007.006a ततः शयाने गोविन्दे प्रविवेश सुयोधनः 05,007.006c उच्छीर्षतश् च कृष्णस्य निषसाद वरासने 05,007.006d*0033_01 सिंहासनगतं पश्चात् परिवृत्य च दृष्टवान् 05,007.007a ततः किरीटी तस्यानु प्रविवेश महामनाः 05,007.007c पश्चार्धे च स कृष्णस्य प्रह्वो ऽतिष्ठत् k­täjali÷ 05,007.008a प्रतिबुद्धः स वार्ष्णेयो ददर्शाग्रे किरीटिनम् 05,007.008b*0034_01 उच्छीर्षतश् चासनस्थं ददर्शाथ सुयोधनम् 05,007.008b*0035_01 पश्चाद् दुर्योधनं भूपम् उच्छीर्षे संस्थितं तदा 05,007.008b*0036_01 वैचित्रवीर्यजं पश्चाद् यादवानां धुरंधरः 05,007.008b*0037_01 पश्चाद् दुर्योधनं शौरिर् अपश्यद् अमितद्युतिः 05,007.008c स तयोः स्वागतं कृत्वा यथार्हं प्रतिपूज्य च 05,007.008e तदागमनजं हेतुं पप्रच्छ मधुसूदनः 05,007.009a ततो दुर्योधनः कृष्णम् उवाच प्रहसन्न् इव 05,007.009c विग्रहे ऽस्मिन् भवान् साह्यं मम दातुम् इहार्हति 05,007.010a समं हि भवतः सख्यं मयि चैवार्जुने ऽपि च 05,007.010c तथा संबन्धकं तुल्यम् अस्माकं त्वयि माधव 05,007.011a अहं चाभिगतः पूर्वं त्वाम् अद्य मधुसूदन 05,007.011c पूर्वं चाभिगतं सन्तो भजन्ते पूर्वसारिणः 05,007.012a त्वं च श्रेष्ठतमो लोके सताम् अद्य जनार्दन 05,007.012c सततं संमतश् चैव सद्वृत्तम् अनुपालय 05,007.012d*0038_00 श्रीभगवान् उवाच 05,007.012d*0038_01 स्वागतं तव गान्धारे न मया विदितो भवान् 05,007.012d*0038_02 दुर्योधनः 05,007.012d*0038_02 किं चागमनकृत्यं ते कस्मिन् काले त्वम् आगतः 05,007.012d*0038_03 त्वद्दर्शनार्थी गोविन्द अहं पूर्वम् इहागतः 05,007.012d*0038_04 प्रीत्यर्थी स भवान् साह्यं मम दातुम् इहार्हति 05,007.012d*0039_01 dhÃrtarëÂrasya तद् वाक्यं श्रुत्वामरवरोत्तमः 05,007.012d*0039_02 पुरुषोत्तमस् त्व् इदं वाक्यं दुर्योधनम् abhëata 05,007.013 कृष्ण उवाच 05,007.013a भवान् अभिगतः पूर्वम् अत्र मे नास्ति संशयः 05,007.013c दृष्टस् तु प्रथमं राजन् मया पार्थो धनंजयः 05,007.014a तव पूर्वाभिगमनात् पूर्वं चाप्य् अस्य दर्शनात् 05,007.014c साहाय्यम् उभयोर् एव करिष्यामि सुयोधन 05,007.015a प्रवारणं तु बालानां पूर्वं कार्यम् इति श्रुतिः 05,007.015c तस्मात् प्रवारणं पूर्वम् अर्हः पार्थो धनंजयः 05,007.016a मत्संहननतुल्यानां गोपानाम् अर्बुदं महत् 05,007.016c नारायणा इति ख्याताः सर्वे संग्रामयोधिनः 05,007.017a ते वा युधि दुराधर्षा भवन्त्व् एकस्य सैनिकाः 05,007.017c अयुध्यमानः संग्रामे न्यस्तशस्त्रो ऽहम् एकतः 05,007.017d*0040_01 एतद् विदित्वा कौन्तेय विचार्य च पुनः पुनः 05,007.017d*0040_02 तान् वा वरय साहाय्ये मां साचिव्येन वा पुनः 05,007.018a आभ्याम् अन्यतरं पार्थ यत् ते हृद्यतरं मतम् 05,007.018c तद् वृणीतां भवान् अग्रे प्रवार्यस् त्वं हि धर्मतः 05,007.019 वैशंपायन उवाच 05,007.019a एवम् उक्तस् तु कृष्णेन कुन्तीपुत्रो धनंजयः 05,007.019c अयुध्यमानं संग्रामे वरयाम् आस केशवम् 05,007.019d*0041_01 नारायणम् अमित्रघ्नं कामाज् जातम् अजं नृषु 05,007.019d*0041_02 सर्वक्षत्रस्य पुरतो देवदानवयोर् अपि 05,007.019d*0042_01 दुर्योधनस् तु तत् सैन्यं सर्वम् आवरयत् तदा 05,007.020a सहस्राणां सहस्रं तु योधानां प्राप्य भारत 05,007.020c कृष्णं चापहृतं ज्ञात्वा संप्राप परमां मुदम् 05,007.021a दुर्योधनस् तु तत् सैन्यं सर्वम् आदाय पार्थिवः 05,007.021c ततो ऽभ्ययाद् भीमबलो रौहिणेयं महाबलम् 05,007.022a सर्वं चागमने हेतुं स तस्मै संन्यवेदयत् 05,007.022c प्रत्युवाच ततः शौरिर् dhÃrtarëÂram इदं वचः 05,007.023a विदितं ते नरव्याघ्र सर्वं भवितुम् अर्हति 05,007.023c यन् मयोक्तं विराटस्य पुरा वैवाहिके तदा 05,007.024a निगृह्योक्तो हृषीकेशस् त्वदर्थं कुरुनन्दन 05,007.024c मया संबन्धकं तुल्यम् इति राजन् पुनः पुनः 05,007.025a न च तद् वाक्यम् उक्तं वै केशवः प्रत्यपद्यत 05,007.025c न चाहम् उत्सहे कृष्णं विना स्थातुम् अपि क्षणम् 05,007.026a नाहं सहायः पार्थानां नापि दुर्योधनस्य वै 05,007.026c इति मे निश्चिता बुद्दिर् वासुदेवम् अवेक्ष्य ह 05,007.027a जातो ऽसि भारते वंशे सर्वपार्थिवपूजिते 05,007.027c गच्छ युध्यस्व धर्मेण क्षात्रेण भरतर्षभ 05,007.028a इत्य् एवम् उक्तः स तदा परिष्वज्य हलायुधम् 05,007.028c कृष्णं चापहृतं ज्ञात्वा युद्धान् मेने जितं जयम् 05,007.029a सो ऽभ्ययात् कृतवर्माणं dh­tarëÂrasuto नृपः 05,007.029c कृतवर्मा ददौ तस्य सेनाम् अक्षौहिणीं तदा 05,007.030a स तेन सर्वसैन्येन भीमेन कुरुनन्दनः 05,007.030c वृतः प्रतिययौ हृष्टः सुहृदः संप्रहर्षयन् 05,007.030d*0043_01 ततः पीताम्बरधरो जगत्स्रष्टा जनार्दनः 05,007.031a गते दुर्योधने कृष्णः किरीटिनम् अथाब्रवीत् 05,007.031c अयुध्यमानः कां बुद्धिम् आस्थायाहं त्वया वृतः 05,007.032 अर्जुन उवाच 05,007.032a भवान् समर्थस् तान् सर्वान् निहन्तुं नात्र संशयः 05,007.032c निहन्तुम् अहम् अप्य् एकः समर्थः पुरुषोत्तम 05,007.033a भवांस् तु कीर्तिमांल् लोके तद् यशस् त्वां गमिष्यति 05,007.033c यशसा चाहम् अप्य् अर्थी तस्माद् असि मया वृतः 05,007.034a सारथ्यं तु त्वया कार्यम् इति मे मानसं सदा 05,007.034c चिररात्रेप्सितं कामं तद् भवान् कर्तुम् अर्हति 05,007.035 वासुदेव उवाच 05,007.035a उपपन्नम् इदं पार्थ यत् स्पर्धेथा मया सह 05,007.035c सारथ्यं ते करिष्यामि कामः संपद्यतां तव 05,007.036 वैशंपायन उवाच 05,007.036a एवं प्रमुदितः पार्थः कृष्णेन सहितस् तदा 05,007.036c वृतो दाशार्हप्रवरैः पुनर् आयाद् युधिष्ठिरम् 05,008.001 वैशंपायन उवाच 05,008.001a शल्यः श्रुत्वा तु दूतानां सैन्येन महता वृतः 05,008.001c अभ्ययात् पाण्डवान् राजन् सह पुत्रैर् महारथैः 05,008.002a तस्य सेनानिवेशो ऽभूद् अध्यर्धम् इव योजनम् 05,008.002c तथा हि बहुलां सेनां स बिभर्ति नरर्षभः 05,008.002d*0044_01 अक्षौहिणीपती राजन् महावीर्यपराक्रमः 05,008.003a विचित्रकवचाः शूरा विचित्रध्वजकार्मुकाः 05,008.003c विचित्राभरणाः सर्वे विचित्ररथवाहनाः 05,008.003d*0045_01 विचित्रस्रग्धराः सर्वे विचित्राम्बरभूषणाः 05,008.004a स्वदेशवेषाभरणा वीराः शतसहस्रशः 05,008.004c तस्य सेनाप्रणेतारो बभूवुः क्षत्रियर्षभाः 05,008.005a व्यथयन्न् इव भूतानि कम्पयन्न् इव मेदिनीम् 05,008.005c शनैर् विश्रामयन् सेनां स ययौ येन पाण्डवः 05,008.006a ततो दुर्योधनः श्रुत्वा महासेनं महारथम् 05,008.006c उपायान्तम् अभिद्रुत्य स्वयम् आनर्च भारत 05,008.006d*0046_01 शल्यस्य मन्त्रिभिः सर्वैर् दुर्योधनवशानुगैः 05,008.006d*0046_02 अविज्ञातं च शल्यस्य हृदयस्य प्रियं कृतम् 05,008.007a कारयाम् आस पूजार्थं तस्य दुर्योधनः सभाः 05,008.007c रमणीयेषु देशेषु रत्नचित्राः स्वलंकृताः 05,008.007d*0047_01 शिल्पिभिर् विविधैश् चैव krŬÃs तत्र प्रयोजिताः 05,008.007d*0047_02 तत्र माल्यानि मांसानि भक्ष्यं पेयं च सत्कृतम् 05,008.007d*0047_03 कूपाश् च विविधाकारा मनोहर्षविवर्धनाः 05,008.007d*0047_04 वाप्यश् च विविधाकारा औदकानि गृहाणि च 05,008.008a स ताः सभाः समासाद्य पूज्यमानो यथामरः 05,008.008c दुर्योधनस्य सचिवैर् देशे देशे यथार्हतः 05,008.008e आजगाम सभाम् अन्यां देवावसथवर्चसम् 05,008.008f*0048_01 तत्र वासांसि माल्यानि भक्ष्यं पेयं च पुष्कलम् 05,008.008f*0048_02 गन्धा घ्राणस्य सुखदा दिव्याश् चित्तमनोहराः 05,008.008f*0048_03 सरांसि सादरो राजा सविहंगमृगानि च 05,008.009a स तत्र विषयैर् युक्तः कल्याणैर् अतिमानुषैः 05,008.009c मेने ऽभ्यधिकम् आत्मानम् अवमेने पुरंदरम् 05,008.010a पप्रच्छ स ततः प्रेष्यान् प्रहृष्टः क्षत्रियर्षभः 05,008.010c युधिष्ठिरस्य पुरुषाः के नु चक्रुः सभा इमाः 05,008.010e आनीयन्तां सभाकाराः प्रदेयार्हा हि मे मताः 05,008.010f*0049_01 प्रसादम् एषां दास्यामि कुन्तीपुत्रो ऽनुमन्यताम् 05,008.010f*0049_02 दुर्योधनाय तत् सर्वं कथयन्ति स्म विस्मिताः 05,008.010f*0049_03 संप्रहृष्टो यदा शल्यो दिदित्सुर् अपि जीवितम् 05,008.010f*0050_01 ततः प्रहृष्टं राजानं ज्ञात्वा ते सचिवास् तदा 05,008.011a gƬho दुर्योधनस् तत्र दर्शयाम् आस मातुलम् 05,008.011c तं दृष्ट्वा मद्रराजस् तु ज्ञात्वा यत्नं च तस्य तम् 05,008.011d*0051_01 दृष्ट्वा दुर्योधनं राजा विस्मितः स नरोत्तमः 05,008.011d*0051_02 मन्त्रिणश् चापि शंसन्ति मद्रराजं सुविस्मितम् 05,008.011d*0051_03 दुर्योधनेन ते राजञ् शुश्रूषितम् इदं प्रभो 05,008.011d*0051_04 प्रियं प्रियार्हस्य सतः कर्तुम् अर्हसि भूमिप 05,008.011d*0051_05 तम् अङ्कम् उपवेश्याशु मूर्ध्नि चाघ्राय madrarà05,008.011e परिष्वज्याब्रवीत् प्रीत इष्टो ऽर्थो गृह्यताम् इति 05,008.012 दुर्योधन उवाच 05,008.012a सत्यवाग् भव कल्याण वरो वै मम दीयताम् 05,008.012c सर्वसेनाप्रणेता मे भवान् भवितुम् अर्हति 05,008.012d*0052_01 यथैव पाण्डवास् तुभ्यं तथैव भवतो ह्य् अहम् 05,008.012d*0052_02 शल्यः 05,008.012d*0052_02 अनुमान्यं च पाल्यं च भक्तं च भज मां विभो 05,008.012d*0052_03 एवम् एतन् महाराज यथा वदसि भारत 05,008.012d*0052_04 वरं ददामि ते प्रीत एवम् एतद् भविष्यति 05,008.013 वैशंपायन उवाच 05,008.013a कृतम् इत्य् अब्रवीच् छल्यः किम् अन्यत् क्रियताम् इति 05,008.013c कृतम् इत्य् एव गान्धारिः प्रत्युवाच पुनः पुनः 05,008.013d*0053_00 शल्य उवाच 05,008.013d*0053_01 गच्छ दुर्योधन पुरं स्वकम् एव नरर्षभ 05,008.013d*0053_02 अहं गमिष्ये द्रष्टुं वै युधिष्ठिरम् अरिंदमम् 05,008.013d*0053_03 दृष्ट्वा युधिष्ठिरं राजन् क्षिप्रम् एष्ये नराधिप 05,008.013d*0053_04 दुर्योधन उवाच 05,008.013d*0053_04 अवश्यं चापि द्रष्टव्यः पाण्डवः पुरुषर्षभः 05,008.013d*0053_05 क्षिप्रम् आगम्यतां राजन् पाण्डवं वीक्ष्य पार्थिव 05,008.013d*0053_06 शल्य उवाच 05,008.013d*0053_06 त्वय्य् अधीनाः स्म राजेन्द्र वरदानं स्मरस्व नः 05,008.013d*0053_07 क्षिप्रम् एष्यामि भद्रं ते गच्छस्व स्वपुरं नृप 05,008.013d*0053_08 परिष्वज्य तथान्योन्यं शल्यदुर्योधनाव् उभौ 05,008.013d*0054_01 दृष्ट्वा तु पाण्डवान् राजन् न मिथ्या कर्तुम् उत्सहे 05,008.014a स तथा शल्यम् आमन्त्र्य पुनर् आयात् स्वकं पुरम् 05,008.014c शल्यो जगाम कौन्तेयान् आख्यातुं कर्म तस्य तत् 05,008.015a उपप्लव्यं स गत्वा तु स्कन्धावारं प्रविश्य च 05,008.015c पाण्डवान् अथ तान् sarvä शल्यस् तत्र ददर्श ह 05,008.015d*0055_01 चिरात् तु दृष्ट्वा राजानं मातुलं समितिंजयम् 05,008.015d*0055_02 आसनेभ्यः समुत्पेतुः सर्वे सहयुधिष्ठिराः 05,008.016a समेत्य तु महाबाहुः शल्यः पाण्डुसुतैस् तदा 05,008.016c पाद्यम् अर्घ्यं च गां चैव प्रत्यगृह्णाद् यथाविधि 05,008.016d*0056_01 k­täjalir अदीनात्मा धर्मात्मा शल्यम् अब्रवीत् 05,008.016d*0056_02 स्वागतं ते ऽस्तु वै राजन्न् एतद् आसनम् आस्यताम् 05,008.016d*0056_03 ततो न्यषीदच् छल्यश् च käcane परमासने 05,008.016d*0056_04 तत्र पाद्यम् अथार्घ्यं च न्यवेदयत पाण्डवः 05,008.016d*0057_01 निवेद्य चार्घ्यं विधिवन् मद्रराजाय भारत 05,008.016d*0057_02 कुशलं पाण्डवो ऽपृच्छच् छल्यं सर्वसुखावहम् 05,008.016d*0057_03 स तैः परिवृतः सर्वैः पाण्डवैर् धर्मचारिभिः 05,008.017a ततः कुशलपूर्वं स मद्रराजो ऽरिसूदनः 05,008.017c प्रीत्या परमया युक्तः समाश्लिष्य युधिष्ठिरम् 05,008.018a तथा भीमार्जुनौ हृष्टौ स्वस्रीयौ च यमाव् उभौ 05,008.018b*0058_01 द्रौपदी च सुभद्रा च अभिमन्युश् च भारत 05,008.018c आसने चोपविष्टस् तु शल्यः पार्थम् उवाच ह 05,008.019a कुशलं राजशार्दूल कच्चित् ते कुरुनन्दन 05,008.019c अरण्यवासाद् दिष्ट्यासि विमुक्तो जयतां वर 05,008.020a सुदुष्करं कृतं राजन् निर्जने वसता वने 05,008.020c भ्रातृभिः सह राजेन्द्र कृष्णया चानया सह 05,008.021a अज्ञातवासं घोरं च वसता दुष्करं कृतम् 05,008.021c दुःखम् एव कुतः सौख्यं राज्यभ्रष्टस्य भारत 05,008.022a दुःखस्यैतस्य महतो dhÃrtarëÂrak­tasya वै 05,008.022c अवाप्स्यसि सुखं राजन् हत्वा शत्रून् परंतप 05,008.023a विदितं ते महाराज लोकतत्त्वं नराधिप 05,008.023c तस्माल् लोभकृतं किं चित् तव तात न विद्यते 05,008.023d*0059_01 राजर्षीणां पुराणानां मार्गम् अन्विच्छ भारत 05,008.023d*0059_02 दाने तपसि सत्ये च भव तात युधिष्ठिर 05,008.023d*0059_03 क्षमा दमश् च सत्यं च अहिंसा च युधिष्ठिर 05,008.023d*0059_04 अद्भुतश् च पुनर् लोकस् त्वयि राजन् प्रतिष्ठितः 05,008.023d*0059_05 मृदुर् वदान्यो ब्रह्मण्यो दाता धर्मपरायणः 05,008.023d*0059_06 धर्मास् ते विदिता राजन् बहवो लोकसाक्षिकाः 05,008.023d*0059_07 सर्वं जगद् इदं तात विदितं ते परंतप 05,008.023d*0059_08 दिष्ट्या कृच्छ्रम् इदं राजन् पारितं भरतर्षभ 05,008.023d*0059_09 दिष्ट्या पश्यामि राजेन्द्र धर्मात्मानं सहानुगम् 05,008.023d*0059_10 निस्तीर्णं दुष्करं राजंस् त्वां धर्मनिचयं प्रभो 05,008.023d*0060_01 उत्थानं संयमो दाक्ष्यम् अप्रमादो धृतिः स्मृतिः 05,008.024a ततो ऽस्याकथयद् राजा दुर्योधनसमागमम् 05,008.024c तच् च शुश्रूषितं सर्वं वरदानं च भारत 05,008.025 युधिष्ठिर उवाच 05,008.025a सुकृतं ते कृतं राजन् प्रहृष्टेनान्तरात्मना 05,008.025c दुर्योधनस्य यद् वीर त्वया वाचा प्रतिश्रुतम् 05,008.025d*0061_01 दुर्योधनस्य चास्माकं विशेषो ऽत्र न विद्यते 05,008.025e एकं त्व् इच्छामि भद्रं ते क्रियमाणं महीपते 05,008.025f*0062_01 राजन्न् अकर्तव्यम् अपि कर्तुम् अर्हसि सत्तम 05,008.025f*0062_02 मम त्व् अवेक्षया वीर शृणु विज्ञापयामि ते 05,008.025f*0063_01 स्पर्धते हि सदा कर्णः पार्थेन रणमूर्धनि 05,008.026a भवान् इह महाराज वासुदेवसमो युधि 05,008.026c कर्णार्जुनाभ्यां संप्राप्ते द्वैरथे राजसत्तम 05,008.026d*0064_01 वासुदेवेन सारथ्यं कार्यं पार्थस्य मातुल 05,008.026e कर्णस्य भवता कार्यं सारथ्यं नात्र संशयः 05,008.027a तत्र पाल्यो ऽर्जुनो राजन् यदि मत्प्रियम् इच्छसि 05,008.027c तेजोवधश् च ते कार्यः सौतेर् अस्मज्जयावहः 05,008.027e अकर्तव्यम् अपि ह्य् एतत् कर्तुम् अर्हसि मातुल 05,008.028 शल्य उवाच 05,008.028a शृणु पाण्डव भद्रं ते यद् ब्रवीषि दुरात्मनः 05,008.028c तेजोवधनिमित्तं मां सूतपुत्रस्य संयुगे 05,008.028d*0065_01 तेजोवधनिमित्तं मां तत् करिष्यामि ते प्रियम् 05,008.029a अहं तस्य भविष्यामि संग्रामे सारथिर् ध्रुवम् 05,008.029c वासुदेवेन हि समं नित्यं मां स हि मन्यते 05,008.030a तस्याहं कुरुशार्दूल प्रतीपम् अहितं वचः 05,008.030c ध्रुवं संकथयिष्यामि योद्धुकामस्य संयुगे 05,008.030d*0066_01 अहं तस्य भविष्यामि सारथी रणमूर्धनि 05,008.031a यथा स हृतदर्पश् च हृततेजाश् च पाण्डव 05,008.031c भविष्यति सुखं हन्तुं सत्यम् एतद् ब्रवीमि ते 05,008.032a एवम् एतत् करिष्यामि यथा तात त्वम् आत्थ माम् 05,008.032c यच् चान्यद् अपि शक्ष्यामि तत् करिष्यामि ते प्रियम् 05,008.033a यच् च दुःखं त्वया प्राप्तं द्यूते वै कृष्णया सह 05,008.033c परुषाणि च वाक्यानि सूतपुत्रकृतानि वै 05,008.034a जटासुरात् परिक्लेशः कीचकाच् च महाद्युते 05,008.034c द्रौपद्याधिगतं सर्वं दमयन्त्या यथाशुभम् 05,008.035a सर्वं दुःखम् इदं वीर सुखोदर्कं भविष्यति 05,008.035c नात्र मन्युस् त्वया कार्यो विधिर् हि बलवत्तरः 05,008.036a दुःखानि हि महात्मानः प्राप्नुवन्ति युधिष्ठिर 05,008.036c देवैर् अपि हि दुःखानि प्राप्तानि जगतीपते 05,008.036d*0067_01 देवदानवगन्धर्वाः किंनरोरगराक्षसाः 05,008.036d*0067_02 दुःखं प्राप्ता यथा राजंस् तच् छृणुष्व नराधिप 05,008.037a इन्द्रेण श्रूयते राजन् सभार्येण महात्मना 05,008.037c अनुभूतं महद् दुःखं देवराजेन भारत 05,009.001 युधिष्ठिर उवाच 05,009.001a कथम् इन्द्रेण राजेन्द्र सभार्येण महात्मना 05,009.001c दुःखं प्राप्तं परं घोरम् एतद् इच्छामि वेदितुम् 05,009.002 शल्य उवाच 05,009.002a शृणु राजन् पुरा वृत्तम् इतिहासं पुरातनम् 05,009.002c सभार्येण यथा प्राप्तं दुःखम् इन्द्रेण भारत 05,009.003a त्वष्टा प्रजापतिर् ह्य् आसीद् देवश्रेष्ठो महातपाः 05,009.003c स पुत्रं वै त्रिशिरसम् इन्द्रद्रोहात् किलासृजत् 05,009.004a ऐन्द्रं स प्रार्थयत् स्थानं विश्वरूपो महाद्युतिः 05,009.004c तैस् त्रिभिर् वदनैर् घोरैः सूर्येन्दुज्वलनोपमैः 05,009.005a वेदान् एकेन सो ऽधीते सुराम् एकेन चापिबत् 05,009.005c एकेन च दिशः सर्वाः पिबन्न् इव निरीक्षते 05,009.006a स तपस्वी मृदुर् दान्तो धर्मे तपसि चोद्यतः 05,009.006c तपो ऽतप्यन् महत् तीव्रं सुदुश्चरम् अरिंदम 05,009.007a तस्य दृष्ट्वा तपोवीर्यं सत्त्वं चामिततेजसः 05,009.007c विषादम् अगमच् छक्र इन्द्रो ऽयं मा भवेद् इति 05,009.008a कथं सज्जेत भोगेषु न च तप्येन् महत् तपः 05,009.008c विवर्धमानस् त्रिशिराः सर्वं त्रिभुवनं ग्रसेत् 05,009.009a इति संचिन्त्य बहुधा बुद्धिमान् भरतर्षभ 05,009.009c आज्ञापयत् सो ऽप्सरसस् त्वष्टृपुत्रप्रलोभने 05,009.010a यथा स सज्जेत् त्रिशिराः कामभोगेषु वै भृशम् 05,009.010c क्षिप्रं कुरुत गच्छध्वं प्रलोभयत माचिरम् 05,009.011a शृङ्गारवेषाः सुश्रोण्यो भावैर् युक्ता मनोहरैः 05,009.011b*0068_01 हावभावसमायुक्ताः सर्वाः सौन्दर्यशोभिताः 05,009.011c प्रलोभयत भद्रं वः शमयध्वं भयं मम 05,009.011d*0069_01 प्रजापतिर् भवेद् एष चन्द्रो वैश्रवणो यमः 05,009.011d*0069_02 वरुणः पाशहस्तो वा धर्म एव भवेत् स्वयम् 05,009.012a अस्वस्थं ह्य् आत्मनात्मानं लक्षयामि वराङ्गनाः 05,009.012c भयम् एतन् महाघोरं क्षिप्रं नाशयताबलाः 05,009.013 अप्सरस Æcu÷ 05,009.013a तथा यत्नं करिष्यामः शक्र तस्य प्रलोभने 05,009.013c यथा नावाप्स्यसि भयं तस्माद् बलनिषूदन 05,009.014a निर्दहन्न् इव चक्षुर्भ्यां यो ऽसाव् आस्ते तपोनिधिः 05,009.014c तं प्रलोभयितुं देव गच्छामः सहिता वयम् 05,009.014e यतिष्यामो वशे कर्तुं व्यपनेतुं च ते भयम् 05,009.015 शल्य उवाच 05,009.015a इन्द्रेण तास् त्व् अनुज्ञाता जग्मुस् त्रिशिरसो ऽन्तिकम् 05,009.015c तत्र ता विविधैर् भावैर् लोभयन्त्यो वराङ्गनाः 05,009.015e नृत्यं संदर्शयन्त्यश् च तथैवाङ्गेषु सौष्ठवम् 05,009.016a विचेरुः संप्रहर्षं च नाभ्यगच्छन् महातपाः 05,009.016c इन्द्रियाणि वशे कृत्वा पूर्णसागरसंनिभः 05,009.017a तास् तु यत्नं परं कृत्वा पुनः शक्रम् उपस्थिताः 05,009.017c k­täjalipuÂÃ÷ सर्वा देवराजम् अथाब्रुवन् 05,009.018a न स शक्यः सुदुर्धर्षो धैर्याच् चालयितुं प्रभो 05,009.018c यत् ते कार्यं महाभाग क्रियतां तदनन्तरम् 05,009.019a संपूज्याप्सरसः शक्रो विसृज्य च महामतिः 05,009.019c चिन्तयाम् आस तस्यैव वधोपायं महात्मनः 05,009.020a स तूष्णीं चिन्तयन् वीरो देवराजः प्रतापवान् 05,009.020c विनिश्चितमतिर् धीमान् वधे त्रिशिरसो ऽभवत् 05,009.021a वज्रम् अस्य क्षिपाम्य् अद्य स क्षिप्रं न भविष्यति 05,009.021c शत्रुः प्रवृद्धो नोपेक्ष्यो दुर्बलो ऽपि बलीयसा 05,009.022a शास्त्रबुद्ध्या विनिश्चित्य कृत्वा बुद्धिं वधे दृढाम् 05,009.022c अथ वैश्वानरनिभं घोररूपं भयावहम् 05,009.022e मुमोच वज्रं संक्रुद्धः शक्रस् त्रिशिरसं प्रति 05,009.023a स पपात हतस् तेन वज्रेण दृढम् आहतः 05,009.023c पर्वतस्येव शिखरं प्रणुन्नं मेदिनीतले 05,009.024a तं तु वज्रहतं दृष्ट्वा शयानम् अचलोपमम् 05,009.024c न शर्म लेभे देवेन्द्रो दीपितस् तस्य तेजसा 05,009.024d*0070_01 घोररूपो महारौद्रस् तीव्रस् तीव्रपराक्रमः 05,009.024e हतो ऽपि दीप्ततेजाः स जीवन्न् इव च दृश्यते 05,009.024f*0071_01 घातितस्य शिरांस्याजौ जीवन्तीवाद्भुतानि वै 05,009.024f*0071_02 ततो ऽतिभीतगात्रस् तु शक्र आस्ते विचारयन् 05,009.024f*0071_03 अथाजगाम परशुं स्कन्धेनादाय वर्धकिः 05,009.024f*0071_04 तद् अरण्यं महाराज यत्रास्ते ऽसौ निपातितः 05,009.024f*0072_01 शिरांसि तस्य जायन्ते त्रीण्य् एव शकुनास् त्रयः 05,009.024f*0072_02 तित्तिरिः कलविङ्कश् च तथैव च कपिञ्जलः 05,009.024f*0072_03 विश्वरूपशिरांस्य् एव जायन्ते तस्य भारत 05,009.025a अभितस् तत्र तक्षाणं घटमानं शचीपतिः 05,009.025c अपश्यद् अब्रवीच् चैनं सत्वरं पाकशासनः 05,009.025e क्षिप्रं छिन्धि शिरांस्य् अस्य कुरुष्व वचनं मम 05,009.026 तक्षोवाच 05,009.026a महास्कन्धो भृशं ह्य् एष परशुर् न तरिष्यति 05,009.026c कर्तुं चाहं न शक्ष्यामि कर्म सद्भिर् विगर्हितम् 05,009.027 इन्द्र उवाच 05,009.027a मा भैस् त्वं क्षिप्रम् एतद् वै कुरुष्व वचनं मम 05,009.027c मत्प्रसादाद् धि ते शस्त्रं वज्रकल्पं भविष्यति 05,009.028 तक्षोवाच 05,009.028a कं भवन्तम् अहं विद्यां घोरकर्माणम् अद्य वै 05,009.028c एतद् इच्छाम्य् अहं श्रोतुं तत्त्वेन कथयस्व मे 05,009.029 इन्द्र उवाच 05,009.029a अहम् इन्द्रो देवराजस् तक्षन् विदितम् अस्तु ते 05,009.029c कुरुष्वैतद् यथोक्तं मे तक्षन् मा त्वं विचारय 05,009.029d*0073_01 मया हि निहतः शेते त्रिशिरास् त्वं च विद्धि वै 05,009.029d*0073_02 स प्रह्वः präjalir भूत्वा इदं वचनम् अब्रवीत् 05,009.030 तक्षोवाच 05,009.030a क्रूरेण नापत्रपसे कथं शक्रेह कर्मणा 05,009.030c ऋषिपुत्रम् इमं हत्वा ब्रह्महत्याभयं न ते 05,009.031 इन्द्र उवाच 05,009.031a पश्चाद् धर्मं चरिष्यामि पावनार्थं सुदुश्चरम् 05,009.031c शत्रुर् एष महावीर्यो वज्रेण निहतो मया 05,009.032a अद्यापि चाहम् उद्विग्नस् तक्षन्न् अस्माद् बिभेमि वै 05,009.032c क्षिप्रं छिन्धि शिरांसि त्वं करिष्ये ऽनुग्रहं तव 05,009.033a शिरः पशोस् ते दास्यन्ति भागं यज्ञेषु मानवाः 05,009.033c एष ते ऽनुग्रहस् तक्षन् क्षिप्रं कुरु मम प्रियम् 05,009.034 शल्य उवाच 05,009.034a एतच् छ्रुत्वा तु तक्षा स महेन्द्रवचनं तदा 05,009.034c शिरांस्य् अथ त्रिशिरसः कुठारेणाच्छिनत् तदा 05,009.035a निकृत्तेषु ततस् तेषु निष्क्रामंस् त्रिशिरास् त्व् अथ 05,009.035c कपिञ्जलास् तित्तिराश् च कलविङ्काश् च सर्वशः 05,009.036a येन वेदान् अधीते स्म पिबते सोमम् एव च 05,009.036c तस्माद् वक्त्रान् विनिष्पेतुः क्षिप्रं तस्य कपिञ्जलाः 05,009.037a येन सर्वा दिशो राजन् पिबन्न् इव निरीक्षते 05,009.037c तस्माद् वक्त्राद् विनिष्पेतुस् तित्तिरास् तस्य पाण्डव 05,009.038a यत् सुरापं तु तस्यासीद् वक्त्रं त्रिशिरसस् तदा 05,009.038c कलविङ्का विनिष्पेतुस् तेनास्य भरतर्षभ 05,009.039a ततस् तेषु निकृत्तेषु विज्वरो मघवान् अभूत् 05,009.039b*0074_01 तक्ष्णे चैव वरं दत्त्वा प्रहृष्टस् त्रिदशेश्वरः 05,009.039c जगाम त्रिदिवं हृष्टस् तक्षापि स्वगृहान् ययौ 05,009.039d*0075_01 तक्षापि स्वगृहं गत्वा नैव शंसति कस्य चित् 05,009.039d*0075_02 अथैनं नाभिजानन्ति वर्षम् एकं तथागतम् 05,009.039d*0075_03 अथ संवत्सरे पूर्णे भूताः पशुपतेः प्रभो 05,009.039d*0075_04 ते चाक्रोशन्त मघवान् नः प्रभुर् ब्रह्महा इति 05,009.039d*0075_05 तत इन्द्रो व्रतं घोरम् अचरत् पाकशासनः 05,009.039d*0075_06 तपसा च सुसंयुक्तः सह देवैर् मरुद्गणैः 05,009.039d*0075_07 समुद्रे च पृथिव्यां च वनस्पतिषु स्त्रीषु च 05,009.039d*0075_08 विभज्य ब्रह्महत्यां च तांश् च संयोजयद् वरैः 05,009.039d*0075_09 वरदस् तु वरं दत्त्वा पृथिव्यै सागराय च 05,009.039d*0075_10 वनस्पतिभ्यः स्त्रीभ्यश् च ब्रह्महत्यां नुनोद ताम् 05,009.039d*0075_11 ततस् तु शुद्धो भगवान् देवैर् लोकैश् च पूजितः 05,009.039d*0075_12 इन्द्रस्थानम् उपातिष्ठत् पूज्यमानो महर्षिभिः 05,009.039d*0076_01 मेने कृतार्थम् आत्मानं हत्वा शत्रुं सुरारिहा 05,009.040a त्वष्टा प्रजापतिः श्रुत्वा शक्रेणाथ हतं सुतम् 05,009.040c क्रोधसंरक्तनयन इदं वचनम् अब्रवीत् 05,009.041a तप्यमानं तपो नित्यं क्षान्तं दान्तं जितेन्द्रियम् 05,009.041c अनापराधिनं यस्मात् पुत्रं हिंसितवान् मम 05,009.042a तस्माच् छक्रवधार्थाय वृत्रम् उत्पादयाम्य् अहम् 05,009.042c लोकाः पश्यन्तु मे वीर्यं तपसश् च बलं महत् 05,009.042e स च पश्यतु देवेन्द्रो दुरात्मा पापचेतनः 05,009.043a उपस्पृश्य ततः क्रुद्धस् तपस्वी सुमहायशाः 05,009.043c अग्निं हुत्वा समुत्पाद्य घोरं वृत्रम् उवाच ह 05,009.043e इन्द्रशत्रो विवर्धस्व प्रभावात् तपसो मम 05,009.044a सो ऽवर्धत दिवं स्तब्ध्वा सूर्यवैश्वानरोपमः 05,009.044c किं करोमीति चोवाच कालसूर्य इवोदितः 05,009.044e शक्रं जहीति चाप्य् उक्तो जगाम त्रिदिवं ततः 05,009.045a ततो युद्धं समभवद् वृत्रवासवयोस् तदा 05,009.045c संक्रुद्धयोर् महाघोरं प्रसक्तं कुरुसत्तम 05,009.045d*0077_01 ग्रस्ता लोकाश् च वृत्रेण सर्वे भरतसत्तम 05,009.045d*0077_02 त्वष्टृतेजोविवृद्धेन वृत्रेण सुमहात्मना 05,009.045d*0077_03 सर्वे गन्धेन्द्रियरसा हृता भारत तेन वै 05,009.045d*0077_04 पृथिवी वायुर् आकाश आपो ज्योतिश् च पञ्चमः 05,009.045d*0077_05 हृतम् एतन् महाराज वृत्रेण सुमहात्मना 05,009.046a ततो जग्राह देवेन्द्रं वृत्रो वीरः शतक्रतुम् 05,009.046c अपावृत्य स जग्रास वृत्रः क्रोधसमन्वितः 05,009.047a ग्रस्ते वृत्रेण शक्रे तु संभ्रान्तास् त्रिदशास् तदा 05,009.047c असृजंस् ते महासत्त्वा जृम्भिकां वृत्रनाशिनीम् 05,009.048a विजृम्भमाणस्य ततो वृत्रस्यास्याद् अपावृतात् 05,009.048c स्वान्य् अङ्गान्य् अभिसंक्षिप्य निष्क्रान्तो बलसूदनः 05,009.048e ततः प्रभृति लोकेषु जृम्भिका प्राणिसंश्रिता 05,009.049a जहृषुश् च सुराः सर्वे दृष्ट्वा शक्रं विनिःसृतम् 05,009.049c ततः प्रववृते युद्धं वृत्रवासवयोः पुनः 05,009.049e संरब्धयोस् तदा घोरं सुचिरं भरतर्षभ 05,009.050a यदा व्यवर्धत रणे वृत्रो बलसमन्वितः 05,009.050c त्वष्टुस् तपोबलाद् विद्वांस् तदा शक्रो न्यवर्तत 05,009.051a निवृत्ते तु तदा देवा विषादम् अगमन् परम् 05,009.051c समेत्य शक्रेण च ते त्वष्टुस् तेजोविमोहिताः 05,009.051e अमन्त्रयन्त ते सर्वे मुनिभिः सह भारत 05,009.052a किं कार्यम् इति ते राजन् विचिन्त्य भयमोहिताः 05,009.052c जग्मुः सर्वे महात्मानं मनोभिर् विष्णुम् अव्ययम् 05,009.052e उपविष्टा मन्दराग्रे सर्वे वृत्रवधेप्सवः 05,010.001 इन्द्र उवाच 05,010.001*0078_00 शल्यः 05,010.001*0078_01 आख्यानम् उत्तमम् इदम् इतिहासं पुरातनम् 05,010.001*0078_02 शृणु मे भ्रातृभिः सार्धं द्रौपद्या च जयावहम् 05,010.001*0079_01 एवं विचिन्त्य विबुधैः शक्रस् त्रिभुवनेश्वरः 05,010.001*0079_02 वृत्रस्य मरणोपायं पुनर् वचनम् अब्रवीत् 05,010.001*0080_01 सर्वं व्याप्तं जगत् तेन वृत्रेणेतीह नः श्रुतम् 05,010.001*0080_02 वृत्रभूतेषु लोकेषु भयम् इन्द्रम् उपागमत् 05,010.001*0080_03 अथेन्द्रो हि महातेजाः समेत्य सह देवतैः 05,010.001*0080_04 अमन्त्रयत तेजस्वी वृत्रस्य वधकारणात् 05,010.001a सर्वं व्याप्तम् इदं देवा वृत्रेण जगद् अव्ययम् 05,010.001c न ह्य् अस्य सदृशं किं चित् प्रतिघाताय यद् भवेत् 05,010.002a समर्थो ह्य् अभवं पूर्वम् असमर्थो ऽस्मि सांप्रतम् 05,010.002c कथं कुर्यां नु भद्रं वो दुष्प्रधर्षः स मे मतः 05,010.003a तेजस्वी च महात्मा च युद्धे चामितविक्रमः 05,010.003c ग्रसेत् त्रिभुवनं सर्वं सदेवासुरमानुषम् 05,010.004a तस्माद् विनिश्चयम् इमं शृणुध्वं मे दिवौकसः 05,010.004c विष्णोः क्षयम् उपागम्य समेत्य च महात्मना 05,010.004e तेन संमन्त्र्य वेत्स्यामो वधोपायं दुरात्मनः 05,010.005 शल्य उवाच 05,010.005a एवम् उक्ते मघवता देवाः सर्षिगणास् तदा 05,010.005b*0081_01 प्रणिपत्य महात्मानं सर्वभूतनमस्कृतम् 05,010.005c शरण्यं शरणं देवं जग्मुर् विष्णुं महाबलम् 05,010.006a ऊचुश् च सर्वे देवेशं विष्णुं वृत्रभयार्दिताः 05,010.006c त्वया लोकास् त्रयः क्रान्तास् त्रिभिर् विक्रमणैः प्रभो 05,010.007a अमृतं चाहृतं विष्णो दैत्याश् च निहता रणे 05,010.007c बलिं बद्ध्वा महादैत्यं शक्रो देवाधिपः कृतः 05,010.008a त्वं प्रभुः सर्वलोकानां त्वया सर्वम् इदं ततम् 05,010.008c त्वं हि देव महादेवः सर्वलोकनमस्कृतः 05,010.008d*0082_01 गन्धर्वोरगरक्षाणां सर्वेषाम् अमरोत्तम 05,010.009a गतिर् भव त्वं देवानां सेन्द्राणाम् अमरोत्तम 05,010.009c जगद् व्याप्तम् इदं सर्वं वृत्रेणासुरसूदन 05,010.010 विष्णुर् उवाच 05,010.010a अवश्यं करणीयं मे भवतां हितम् उत्तमम् 05,010.010c तस्माद् उपायं वक्ष्यामि यथासौ न भविष्यति 05,010.011a गच्छध्वं सर्षिगन्धर्वा यत्रासौ विश्वरूपधृक् 05,010.011c साम तस्य प्रयुञ्जध्वं तत एनं विजेष्यथ 05,010.012a भविष्यति गतिर् देवाः शक्रस्य मम तेजसा 05,010.012c अदृश्यश् च प्रवेक्ष्यामि वज्रम् अस्यायुधोत्तमम् 05,010.013a गच्छध्वम् ऋषिभिः सार्धं गन्धर्वैश् च सुरोत्तमाः 05,010.013c वृत्रस्य सह शक्रेण संधिं कुरुत माचिरम् 05,010.014 शल्य उवाच 05,010.014a एवम् उक्तास् तु देवेन ऋषयस् त्रिदशास् तथा 05,010.014c ययुः समेत्य सहिताः शक्रं कृत्वा पुरःसरम् 05,010.014c*0083_01 **** **** चक्रुश् चैव विभोर् वचः 05,010.014c*0083_02 ततः समेत्य वृत्रेण 05,010.015a समीपम् एत्य च तदा सर्व एव महौजसः 05,010.015c तं तेजसा प्रज्वलितं प्रतपन्तं दिशो दश 05,010.016a ग्रसन्तम् इव लोकांस् त्रीन् सूर्याचन्द्रमसौ यथा 05,010.016c ददृशुस् तत्र ते वृत्रं शक्रेण सह देवताः 05,010.017a ऋषयो ऽथ ततो ऽभ्येत्य वृत्रम् ऊचुः प्रियं वचः 05,010.017c व्याप्तं जगद् इदं सर्वं तेजसा तव दुर्जय 05,010.018a न च शक्नोषि निर्जेतुं वासवं भूरिविक्रमम् 05,010.018c युध्यतोश् चापि वां कालो व्यतीतः सुमहान् इह 05,010.019a pŬyante च प्रजाः सर्वाः सदेवासुरमानवाः 05,010.019c सख्यं भवतु ते वृत्र शक्रेण सह नित्यदा 05,010.019e अवाप्स्यसि सुखं त्वं च शक्रलोकांश् च शाश्वतान् 05,010.020a ऋषिवाक्यं निशम्याथ स वृत्रः सुमहाबलः 05,010.020c उवाच तांस् तदा सर्वान् प्रणम्य शिरसासुरः 05,010.021a सर्वे यूयं महाभागा गन्धर्वाश् चैव सर्वशः 05,010.021c यद् ब्रूत तच् छ्रुतं सर्वं ममापि शृणुतानघाः 05,010.022a संधिः कथं वै भविता मम शक्रस्य चोभयोः 05,010.022c तेजसोर् हि द्वयोर् देवाः सख्यं वै भविता कथम् 05,010.022d*0084_01 एतद् वेदितुम् इच्छामि ब्रुवन्तु ऋषिसत्तमाः 05,010.023 ऋषय Æcu÷ 05,010.023a सकृत् सतां संगतं लिप्सितव्यं; ततः परं भविता भव्यम् एव 05,010.023c नातिक्रमेत् सत्पुरुषेण संगतं; तस्मात् सतां संगतं लिप्सितव्यम् 05,010.024a दृढं सतां संगतं चापि नित्यं; ब्रूयाच् चार्थं ह्य् अर्थकृच्छ्रेषु धीरः 05,010.024c महार्थवत् सत्पुरुषेण संगतं; तस्मात् सन्तं न जिघांसेत धीरः 05,010.025a इन्द्रः सतां संमतश् च निवासश् च महात्मनाम् 05,010.025c सत्यवादी ह्य् अदीनश् च धर्मवित् सुविनिश्चितः 05,010.026a तेन ते सह शक्रेण संधिर् भवतु शाश्वतः 05,010.026c एवं विश्वासम् आगच्छ मा ते भूद् बुद्धिर् अन्यथा 05,010.027 शल्य उवाच 05,010.027a महर्षिवचनं श्रुत्वा तान् उवाच महाद्युतिः 05,010.027c अवश्यं भगवन्तो मे माननीयास् तपस्विनः 05,010.028a ब्रवीमि यद् अहं देवास् तत् सर्वं क्रियताम् इह 05,010.028c ततः सर्वं करिष्यामि यद् ऊचुर् मां द्विजर्षभाः 05,010.029a न शुष्केण न चार्द्रेण नाश्मना न च दारुणा 05,010.029c न शस्त्रेण न वज्रेण न दिवा न तथा निशि 05,010.030a वध्यो भवेयं विप्रेन्द्राः शक्रस्य सह दैवतैः 05,010.030c एवं मे रोचते संधिः शक्रेण सह नित्यदा 05,010.031a bìham इत्य् एव ऋषयस् तम् ऊचुर् भरतर्षभ 05,010.031c एवं कृते तु संधाने वृत्रः प्रमुदितो ऽभवत् 05,010.031d*0085_01 ततः संधिं मिथः कृत्वा ऋषयो दीप्ततेजसः 05,010.031d*0085_02 शक्रस्य सह वृत्रेण पुनर् जग्मुर् यथागतम् 05,010.031d*0086_01 अथ दीर्घस्य कालस्य शक्रः संचिन्त्य भारत 05,010.032a यत्तः सदाभवच् चापि शक्रो ऽमर्षसमन्वितः 05,010.032c वृत्रस्य वधसंयुक्तान् उपायान् अनुचिन्तयन् 05,010.032e रन्ध्रान्वेषी समुद्विग्नः सदाभूद् बलवृत्रहा 05,010.032f*0087_01 अभिसंधिर् महेन्द्रस्य संधिकर्मणि यः कृतः 05,010.032f*0087_02 ऋषिभिस् त्व् ईरितं यच् च महेन्द्रस् तद् अनुस्मरन् 05,010.033a स कदा चित् समुद्रान्ते तम् अपश्यन् महासुरम् 05,010.033c संध्याकाल उपावृत्ते मुहूर्ते रम्यदारुणे 05,010.034a ततः संचिन्त्य भगवान् वरदानं महात्मनः 05,010.034c संध्येयं वर्तते रौद्रा न रात्रिर् दिवसं न च 05,010.034d*0088_01 वरश् चानेन संप्राप्तो ह्य् अवध्यो दैवतैर् अपि 05,010.034d*0088_02 तत् कथं त्व् इह कर्तव्यम् उपायं चिन्तये सदा 05,010.034e वृत्रश् चावश्यवध्यो ऽयं मम सर्वहरो रिपुः 05,010.035a यदि वृत्रं न हन्म्य् अद्य वञ्चयित्वा महासुरम् 05,010.035c महाबलं महाकायं न मे श्रेयो भविष्यति 05,010.036a एवं संचिन्तयन्न् एव शक्रो विष्णुम् अनुस्मरन् 05,010.036c अथ फेनं तदापश्यत् समुद्रे पर्वतोपमम् 05,010.037a नायं शुष्को न चार्द्रो ऽयं न च शस्त्रम् इदं तथा 05,010.037c एनं क्षेप्स्यामि वृत्रस्य क्षणाद् एव नशिष्यति 05,010.038a सवज्रम् अथ फेनं तं क्षिप्रं वृत्रे निसृष्टवान् 05,010.038b*0089_01 जग्राह च स तं फेनम् इन्द्रो वृत्रनिबर्हणम् 05,010.038b*0089_02 निगृह्य शक्रो बाहुभ्यां प्राहिणोद् वृत्रमस्तके 05,010.038c प्रविश्य फेनं तं विष्णुर् अथ वृत्रं व्यनाशयत् 05,010.039a निहते तु ततो वृत्रे दिशो वितिमिराभवन् 05,010.039c प्रववौ च शिवो वायुः प्रजाश् च जहृषुस् तदा 05,010.040a ततो देवाः सगन्धर्वा यक्षराक्षसपन्नगाः 05,010.040c ऋषयश् च महेन्द्रं तम् अस्तुवन् विविधैः स्तवैः 05,010.041a नमस्कृतः सर्वभूतैः सर्वभूतानि सान्त्वयन् 05,010.041c हतशत्रुः प्रहृष्टात्मा वासवः सह दैवतैः 05,010.041e विष्णुं त्रिभुवनश्रेष्ठं पूजयाम् आस धर्मवित् 05,010.042a ततो हते महावीर्ये वृत्रे देवभयंकरे 05,010.042c अनृतेनाभिभूतो ऽभूच् छक्रः परमदुर्मनाः 05,010.042e त्रैशीर्षयाभिभूतश् च स पूर्वं ब्रह्महत्यया 05,010.042f*0090_01 महादेवस्य भूतैश् च स पुनर् ब्रह्महन्न् इति 05,010.042f*0090_02 आक्रुष्टो निर्भयैर् भूयो vrŬito बलवृत्रहा 05,010.043a सो ऽन्तम् आश्रित्य लोकानां नष्टसंज्ञो विचेतनः 05,010.043c न प्राज्ञायत देवेन्द्रस् त्व् अभिभूतः स्वकल्मषैः 05,010.043e प्रतिच्छन्नो वसत्य् अप्सु चेष्टमान इवोरगः 05,010.044a ततः प्रनष्टे देवेन्द्रे ब्रह्महत्याभयार्दिते 05,010.044c भूमिः प्रध्वस्तसंकाशा निर्वृक्षा शुष्ककानना 05,010.044e विच्छिन्नस्रोतसो नद्यः सरांस्य् अनुदकानि च 05,010.045a संक्षोभश् चापि सत्त्वानाम् अनावृष्टिकृतो ऽभवत् 05,010.045c देवाश् चापि भृशं त्रस्तास् तथा सर्वे महर्षयः 05,010.046a अराजकं जगत् सर्वम् अभिभूतम् उपद्रवैः 05,010.046b*0091_01 राजा वा क्रियताम् अद्य महेन्द्रो वाथ मृग्यताम् 05,010.046c ततो भीताभवन् देवाः को नो राजा भवेद् इति 05,010.047a दिवि देवर्षयश् चापि देवराजविनाकृताः 05,010.047c न च स्म कश् चिद् देवानां राज्याय कुरुते मनः 05,011.001 शल्य उवाच 05,011.001a ऋषयो ऽथाब्रुवन् सर्वे देवाश् च त्रिदशेश्वराः 05,011.001c अयं वै नहुषः श्रीमान् देवराज्ये ऽभिषिच्यताम् 05,011.001d*0092_01 तेजस्वी च यशस्वी च धार्मिकश् चैव नित्यदा 05,011.001e ते गत्वाथाब्रुवन् सर्वे राजा नो भव पार्थिव 05,011.001e*0093_01 **** **** देवाश् च त्रिदिवेश्वराः 05,011.001e*0093_02 नहुषं त्वं महाबाहो 05,011.002a स तान् उवाच नहुषो देवान् ऋषिगणांस् तथा 05,011.002c पितृभिः सहितान् राजन् परीप्सन् हितम् आत्मनः 05,011.003a दुर्बलो ऽहं न मे शक्तिर् भवतां परिपालने 05,011.003c balavä जायते राजा बलं शक्रे हि नित्यदा 05,011.004a तम् अब्रुवन् पुनः सर्वे देवाः सर्षिपुरोगमाः 05,011.004c अस्माकं तपसा युक्तः पाहि राज्यं त्रिविष्टपे 05,011.005a परस्परभयं घोरम् अस्माकं हि न संशयः 05,011.005c अभिषिच्यस्व राजेन्द्र भव राजा त्रिविष्टपे 05,011.006a देवदानवयक्षाणाम् ऋषीणां रक्षसां तथा 05,011.006c पितृगन्धर्वभूतानां चक्षुर्विषयवर्तिनाम् 05,011.006e तेज आदास्यसे पश्यन् बलवांश् च भविष्यसि 05,011.007a धर्मं पुरस्कृत्य सदा सर्वलोकाधिपो भव 05,011.007c ब्रह्मर्षींश् चापि देवांश् च गोपायस्व त्रिविष्टपे 05,011.007d*0094_01 अभिषिक्तः स राजेन्द्र ततो राजा त्रिविष्टपे 05,011.007d*0094_02 धर्मं पुरस्कृत्य तदा सर्वलोकाधिपो ऽभवत् 05,011.007d*0095_01 ओम् इत्य् उक्ते ऽथ नहुषो देवराज्ये ऽभिषेचितः 05,011.008a सुदुर्लभं वरं लब्ध्वा प्राप्य राज्यं त्रिविष्टपे 05,011.008c धर्मात्मा सततं भूत्वा कामात्मा समपद्यत 05,011.009a देवोद्यानेषु सर्वेषु नन्दनोपवनेषु च 05,011.009c कैलासे हिमवत्पृष्ठे मन्दरे श्वेतपर्वते 05,011.009e सह्ये महेन्द्रे मलये समुद्रेषु सरित्सु च 05,011.010a अप्सरोभिः परिवृतो देवकन्यासमावृतः 05,011.010c नहुषो देवराजः सन् krŬan बहुविधं तदा 05,011.011a शृण्वन् दिव्या बहुविधाः कथाः श्रुतिमनोहराः 05,011.011c वादित्राणि च सर्वाणि गीतं च मधुरस्वरम् 05,011.012a विश्वावसुर् नारदश् च गन्धर्वाप्सरसां गणाः 05,011.012c ऋतवः ष च देवेन्द्रं मूर्तिमन्त उपस्थिताः 05,011.012e मारुतः सुरभिर् वाति मनोज्ञः सुखशीतलः 05,011.013a एवं हि krŬatas तस्य नहुषस्य महात्मनः 05,011.013c संप्राप्ता दर्शनं देवी शक्रस्य महिषी प्रिया 05,011.014a स तां संदृश्य दुष्टात्मा प्राह सर्वान् सभासदः 05,011.014c इन्द्रस्य महिषी देवी कस्मान् मां नोपतिष्ठति 05,011.015a अहम् इन्द्रो ऽस्मि देवानां लोकानां च तथेश्वरः 05,011.015c आगच्छतु शची मह्यं क्षिप्रम् अद्य निवेशनम् 05,011.016a तच् छ्रुत्वा दुर्मना देवी बृहस्पतिम् उवाच ह 05,011.016c रक्ष मां नहुषाद् ब्रह्मंस् तवास्मि शरणं गता 05,011.017a सर्वलक्षणसंपन्नां ब्रह्मस् त्वं मां prabhëase 05,011.017c देवराजस्य दयिताम् अत्यन्तसुखभागिनीम् 05,011.018a अवैधव्येन संयुक्ताम् एकपत्नीं पतिव्रताम् 05,011.018c उक्तवान् असि मां पूर्वम् ऋतां तां कुरु वै गिरम् 05,011.019a नोक्तपूर्वं च भगवन् मृषा ते किं चिद् ईश्वर 05,011.019c तस्माद् एतद् भवेत् सत्यं त्वयोक्तं द्विजसत्तम 05,011.020a बृहस्पतिर् अथोवाच इन्द्राणीं भयमोहिताम् 05,011.020c यद् उक्तासि मया देवि सत्यं तद् भविता ध्रुवम् 05,011.021a द्रक्ष्यसे देवराजानम् इन्द्रं शीघ्रम् इहागतम् 05,011.021c न भेतव्यं च नहुषात् सत्यम् एतद् ब्रवीमि ते 05,011.021e समानयिष्ये शक्रेण नचिराद् भवतीम् अहम् 05,011.022a अथ शुश्राव नहुष इन्द्राणीं शरणं गताम् 05,011.022c बृहस्पतेर् अङ्गिरसश् चुक्रोध स नृपस् तदा 05,012.001 शल्य उवाच 05,012.001a क्रुद्धं तु नहुषं ज्ञात्वा देवाः सर्षिपुरोगमाः 05,012.001c अब्रुवन् देवराजानं नहुषं घोरदर्शनम् 05,012.002a देवराज जहि क्रोधं त्वयि क्रुद्धे जगद्विभो 05,012.002c त्रस्तं सासुरगन्धर्वं सकिंनरमहोरगम् 05,012.003a जहि क्रोधम् इमं साधो न क्रुध्यन्ति भवद्विधाः 05,012.003c परस्य पत्नी सा देवी प्रसीदस्व सुरेश्वर 05,012.004a निवर्तय मनः पापात् परदाराभिमर्शनात् 05,012.004c देवराजो ऽसि भद्रं ते प्रजा धर्मेण पालय 05,012.005a एवम् उक्तो न जग्राह तद् वचः काममोहितः 05,012.005c अथ देवान् उवाचेदम् इन्द्रं प्रति सुराधिपः 05,012.006a अहल्या धर्षिता पूर्वम् ऋषिपत्नी यशस्विनी 05,012.006c जीवतो भर्तुर् इन्द्रेण स वः किं न निवारितः 05,012.007a बहूनि च नृशंसानि कृतानीन्द्रेण वै पुरा 05,012.007c वैधर्म्याण्य् उपधाश् चैव स वः किं न निवारितः 05,012.008a उपतिष्ठतु मां देवी एतद् अस्या हितं परम् 05,012.008c युष्माकं च सदा देवाः शिवम् एवं भविष्यति 05,012.009 देवा Æcu÷ 05,012.009a इन्द्राणीम् आनयिष्यामो यथेच्छसि दिवस्पते 05,012.009c जहि क्रोधम् इमं वीर प्रीतो भव सुरेश्वर 05,012.010 शल्य उवाच 05,012.010a इत्य् उक्त्वा ते तदा देवा ऋषिभिः सह भारत 05,012.010c जग्मुर् बृहस्पतिं वक्तुम् इन्द्राणीं चाशुभं वचः 05,012.011a जानीमः शरणं प्राप्तम् इन्द्राणीं तव वेश्मनि 05,012.011c दत्ताभयां च विप्रेन्द्र त्वया देवर्षिसत्तम 05,012.012a ते त्वां देवाः सगन्धर्वा ऋषयश् च महाद्युते 05,012.012c प्रसादयन्ति चेन्द्राणी नहुषाय प्रदीयताम् 05,012.013a इन्द्राद् विशिष्टो नहुषो देवराजो महाद्युतिः 05,012.013c वृणोत्व् इयं वरारोहा भर्तृत्वे वरवर्णिनी 05,012.014a एवम् उक्ते तु सा देवी bëpam उत्सृज्य सस्वरम् 05,012.014c उवाच रुदती दीना बृहस्पतिम् इदं वचः 05,012.015a नाहम् इच्छामि नहुषं पतिम् अन्वास्य तं प्रभुम् 05,012.015c शरणागतास्मि ते ब्रह्मंस् त्राहि मां महतो भयात् 05,012.015d*0096_01 एवम् उक्तस् तया देव्या वाक्यम् आह बृहस्पतिः 05,012.016 बृहस्पतिर् उवाच 05,012.016a शरणागतां न त्यजेयम् इन्द्राणि मम निश्चितम् 05,012.016c धर्मज्ञां धर्मशीलां च न त्यजे त्वाम् अनिन्दिते 05,012.017a नाकार्यं कर्तुम् इच्छामि ब्राह्मणः सन् विशेषतः 05,012.017c श्रुतधर्मा सत्यशीलो जानन् धर्मानुशासनम् 05,012.018a नाहम् एतत् करिष्यामि गच्छध्वं वै सुरोत्तमाः 05,012.018c अस्मिंश् चार्थे पुरा गीतं ब्रह्मणा श्रूयताम् इदम् 05,012.019a न तस्य बीजं रोहति बीजकाले; न चास्य वर्षं वर्षति वर्षकाले 05,012.019c भीतं प्रपन्नं प्रददाति शत्रवे; न सो ऽन्तरं लभते त्राणम् इच्छन् 05,012.020a मोघम् अन्नं विन्दति चाप्य् अचेताः; स्वर्गाल् लोकाद् भ्रश्यति नष्टचेष्टः 05,012.020c भीतं प्रपन्नं प्रददाति यो वै; न तस्य हव्यं प्रतिगृह्णन्ति देवाः 05,012.021a प्रमीयते चास्य प्रजा ह्य् अकाले; सदा विवासं पितरो ऽस्य कुर्वते 05,012.021c भीतं प्रपन्नं प्रददाति शत्रवे; सेन्द्रा देवाः प्रहरन्त्य् अस्य वज्रम् 05,012.022a एतद् एवं विजानन् वै न दास्यामि शचीम् इमाम् 05,012.022c इन्द्राणीं विश्रुतां लोके शक्रस्य महिषीं प्रियाम् 05,012.023a अस्या हितं भवेद् यच् च मम चापि हितं भवेत् 05,012.023c क्रियतां तत् सुरश्रेष्ठा न हि दास्याम्य् अहं ÓacÅm 05,012.024 शल्य उवाच 05,012.024a अथ देवास् तम् एवाहुर् गुरुम् अङ्गिरसां वरम् 05,012.024c कथं सुनीतं तु भवेन् मन्त्रयस्व बृहस्पते 05,012.025 बृहस्पतिर् उवाच 05,012.025a नहुषं याचतां देवी किं चित् कालान्तरं Óubhà 05,012.025c इन्द्राणीहितम् एतद् धि तथास्माकं भविष्यति 05,012.026a बहुविघ्नकरः कालः कालः कालं नयिष्यति 05,012.026c दर्पितो बलवांश् चापि नहुषो वरसंश्रयात् 05,012.027 शल्य उवाच 05,012.027a ततस् तेन तथोक्ते तु प्रीता देवास् तम् अब्रुवन् 05,012.027c ब्रह्मन् साध्व् इदम् उक्तं ते हितं सर्वदिवौकसाम् 05,012.027e एवम् एतद् द्विजश्रेष्ठ देवी चेयं प्रसाद्यताम् 05,012.028a ततः समस्ता इन्द्राणीं देवाः साग्निपुरोगमाः 05,012.028c ऊचुर् वचनम् अव्यग्रा लोकानां हितकाम्यया 05,012.029a त्वया जगद् इदं सर्वं धृतं स्थावरजङ्गमम् 05,012.029c एकपत्न्य् असि सत्या च गच्छस्व नहुषं प्रति 05,012.030a क्षिप्रं त्वाम् अभिकामश् च विनशिष्यति पार्थिवः 05,012.030c नहुषो देवि शक्रश् च सुरैश्वर्यम् अवाप्स्यति 05,012.031a एवं विनिश्चयं कृत्वा इन्द्राणी कार्यसिद्धये 05,012.031c अभ्यगच्छत savrŬà नहुषं घोरदर्शनम् 05,012.032a दृष्ट्वा तां नहुषश् चापि वयोरूपसमन्विताम् 05,012.032c समहृष्यत दुष्टात्मा कामोपहतचेतनः 05,013.001 शल्य उवाच 05,013.001a अथ ताम् अब्रवीद् दृष्ट्वा नहुषो देवरातदा 05,013.001c त्रयाणाम् अपि लोकानाम् अहम् इन्द्रः शुचिस्मिते 05,013.001e भजस्व मां वरारोहे पतित्वे वरवर्णिनि 05,013.002a एवम् उक्ता तु सा देवी नहुषेण पतिव्रता 05,013.002c प्रावेपत भयोद्विग्ना प्रवाते कदली यथा 05,013.003a नमस्य सा तु ब्रह्माणं कृत्वा शिरसि cäjalim 05,013.003c देवराजम् अथोवाच नहुषं घोरदर्शनम् 05,013.004a कालम् इच्छाम्य् अहं लब्धुं किं चित् त्वत्तः सुरेश्वर 05,013.004c न हि विज्ञायते शक्रः प्राप्तः किं वा क्व वा गतः 05,013.005a तत्त्वम् एतत् तु विज्ञाय यदि न ज्ञायते प्रभो 05,013.005c ततो ऽहं त्वाम् उपस्थास्ये सत्यम् एतद् ब्रवीमि ते 05,013.005e एवम् उक्तः स इन्द्राण्या नहुषः प्रीतिमान् अभूत् 05,013.006 नहुष उवाच 05,013.006a एवं भवतु सुश्रोणि यथा माम् abhibhëase 05,013.006c ज्ञात्वा चागमनं कार्यं सत्यम् एतद् अनुस्मरेः 05,013.007 शल्य उवाच 05,013.007a नहुषेण विसृष्टा च निश्चक्राम ततः Óubhà 05,013.007c बृहस्पतिनिकेतं सा जगाम च तपस्विनी 05,013.008a तस्याः संश्रुत्य च वचो देवाः साग्निपुरोगमाः 05,013.008c मन्त्रयाम् आसुर् एकाग्राः शक्रार्थं राजसत्तम 05,013.009a देवदेवेन संगम्य विष्णुना प्रभविष्णुना 05,013.009c ऊचुश् चैनं समुद्विग्ना वाक्यं वाक्यविशारदाः 05,013.010a ब्रह्महत्याभिभूतो वै शक्रः सुरगणेश्वरः 05,013.010b*0097_01 क्व गतो नेति जानीमो देवदेव जगत्पते 05,013.010b*0098_01 अविज्ञातः सुरगणैर् गतो न ज्ञायते प्रभो 05,013.010c गतिश् च नस् त्वं देवेश पूर्वजो जगतः प्रभुः 05,013.010e रक्षार्थं सर्वभूतानां विष्णुत्वम् उपजग्मिवान् 05,013.011a त्वद्वीर्यान् निहते वृत्रे वासवो ब्रह्महत्यया 05,013.011c वृतः सुरगणश्रेष्ठ मोक्षं तस्य विनिर्दिश 05,013.012a तेषां तद् वचनं श्रुत्वा देवानां विष्णुर् अब्रवीत् 05,013.012c माम् एव यजतां शक्रः पावयिष्यामि वज्रिणम् 05,013.013a पुण्येन हयमेधेन माम् इष्ट्वा पाकशासनः 05,013.013c पुनर् एष्यति देवानाम् इन्द्रत्वम् अकुतोभयः 05,013.014a स्वकर्मभिश् च नहुषो नाशं यास्यति दुर्मतिः 05,013.014c कं चित् कालम् इमं देवा मर्षयध्वम् अतन्द्रिताः 05,013.014d*0099_00 शल्य उवाच 05,013.014d*0099_01 विष्णुर् विसर्जयाम् आस देवान् सर्षिपुरोगमान् 05,013.015a श्रुत्वा विष्णोः शुभां सत्यां तां वाणीम् अमृतोपमाम् 05,013.015c ततः सर्वे सुरगणाः सोपाध्यायाः सहर्षिभिः 05,013.015e यत्र शक्रो भयोद्विग्नस् तं देशम् उपचक्रमुः 05,013.016a तत्राश्वमेधः सुमहान् महेन्द्रस्य महात्मनः 05,013.016c ववृते पावनार्थं वै ब्रह्महत्यापहो नृप 05,013.017a विभज्य ब्रह्महत्यां तु वृक्षेषु च नदीषु च 05,013.017c पर्वतेषु पृथिव्यां च स्त्रीषु चैव युधिष्ठिर 05,013.018a संविभज्य च भूतेषु विसृज्य च सुरेश्वरः 05,013.018c विज्वरः पूतपाप्मा च वासवो ऽभवद् आत्मवान् 05,013.019a अकम्प्यं नहुषं स्थानाद् दृष्ट्वा च बलसूदनः 05,013.019c तेजोघ्नं सर्वभूतानां वरदानाच् च दुःसहम् 05,013.020a ततः शचीपतिर् वीरः पुनर् एव व्यनश्यत 05,013.020c अदृश्यः सर्वभूतानां कालाकाङ्क्षी चचार ह 05,013.021a प्रनष्टे तु ततः शक्रे शची शोकसमन्विता 05,013.021c हा शक्रेति तदा देवी विललाप सुदुःखिता 05,013.022a यदि दत्तं यदि हुतं गुरवस् तोषिता यदि 05,013.022c एकभर्तृत्वम् एवास्तु सत्यं यद्य् अस्ति वा मयि 05,013.023a पुण्यां चेमाम् अहं दिव्यां प्रवृत्ताम् उत्तरायणे 05,013.023c देवीं रात्रिं नमस्यामि सिध्यतां मे मनोरथः 05,013.024a प्रयता च निशां देवीम् उपातिष्ठत तत्र सा 05,013.024c पतिव्रतात्वात् सत्येन सोपश्रुतिम् अथाकरोत् 05,013.024d*0100_01 सा दृष्ट्वा तां ततो देवीं प्रत्युवाच यशस्विनी 05,013.025a यत्रास्ते देवराजो ऽसौ तं देशं दर्शयस्व मे 05,013.025c इत्य् आहोपश्रुतिं देवी सत्यं सत्येन दृश्यताम् 05,014.001 शल्य उवाच 05,014.001a अथैनां रुपिणीं साध्वीम् उपातिष्ठद् उपश्रुतिः 05,014.001c तां वयोरूपसंपन्नां दृष्ट्वा देवीम् उपस्थिताम् 05,014.002a इन्द्राणी संप्रहृष्टा सा संपूज्यैनाम् अपृच्छत 05,014.002c इच्छामि त्वाम् अहं ज्ञातुं का त्वं ब्रूहि वरानने 05,014.002d*0101_01 एवम् उक्ता तथेन्द्राण्या देवी वाक्यम् अथाब्रवीत् 05,014.003 उपश्रुतिर् उवाच 05,014.003a उपश्रुतिर् अहं देवि तवान्तिकम् उपागता 05,014.003c दर्शनं चैव संप्राप्ता तव सत्येन तोषिता 05,014.004a पतिव्रतासि युक्ता च यमेन नियमेन च 05,014.004c दर्शयिष्यामि ते शक्रं देवं वृत्रनिषूदनम् 05,014.004e क्षिप्रम् अन्वेहि भद्रं ते द्रक्ष्यसे सुरसत्तमम् 05,014.005 शल्य उवाच 05,014.005a ततस् तां प्रस्थितां देवीम् इन्द्राणी सा समन्वगात् 05,014.005c देवारण्यान्य् अतिक्रम्य पर्वतांश् च बहूंस् ततः 05,014.005e हिमवन्तम् अतिक्रम्य उत्तरं पार्श्वम् आगमत् 05,014.006a समुद्रं च समासाद्य बहुयोजनविस्तृतम् 05,014.006c आससाद महाद्वीपं नानाद्रुमलतावृतम् 05,014.007a तत्रापश्यत् सरो दिव्यं नानाशकुनिभिर् वृतम् 05,014.007c शतयोजनविस्तीर्णं तावद् एवायतं शुभम् 05,014.008a तत्र दिव्यानि पद्मानि पञ्चवर्णानि भारत 05,014.008c षट्पदैर् उपगीतानि प्रफुल्लानि सहस्रशः 05,014.008d*0102_01 सरसस् तस्य मध्ये तु पद्मिनी महती Óubhà 05,014.008d*0102_02 गौरेणोन्नतनालेन पद्मेन महता वृता 05,014.009a पद्मस्य भित्त्वा नालं च विवेश सहिता तया 05,014.009c बिसतन्तुप्रविष्टं च तत्रापश्यच् छतक्रतुम् 05,014.010a तं दृष्ट्वा च सुसूक्ष्मेण रूपेणावस्थितं प्रभुम् 05,014.010c सूक्ष्मरूपधरा देवी बभूवोपश्रुतिश् च सा 05,014.011a इन्द्रं तुष्टाव चेन्द्राणी विश्रुतैः पूर्वकर्मभिः 05,014.011c स्तूयमानस् ततो देवः शचीम् आह पुरंदरः 05,014.012a किमर्थम् असि संप्राप्ता विज्ञातश् च कथं त्व् अहम् 05,014.012b*0103_01 केन चास्मि तवाख्यात इहस्थो वरवर्णिनि 05,014.012c ततः सा कथयाम् आस नहुषस्य विचेष्टितम् 05,014.013a इन्द्रत्वं त्रिषु लोकेषु प्राप्य वीर्यमदान्वितः 05,014.013c दर्पाविष्टश् च दुष्टात्मा माम् उवाच शतक्रतो 05,014.013e उपतिष्ठ माम् इति क्रूरः कालं च कृतवान् मम 05,014.014a यदि न त्रास्यसि विभो करिष्यति स मां वशे 05,014.014c एतेन चाहं संतप्ता प्राप्ता शक्र तवान्तिकम् 05,014.014e जहि रौद्रं महाबाहो नहुषं पापनिश्चयम् 05,014.015a प्रकाशयस्व चात्मानं दैत्यदानवसूदन 05,014.015c तेजः समाप्नुहि विभो देवराज्यं प्रशाधि च 05,014.015d*0104_01 यथैव च महाराज त्वया वृत्रो निषूदितः 05,015.001 शल्य उवाच 05,015.001a एवम् उक्तः स bhagavä शच्या पुनर् अथाब्रवीत् 05,015.001c विक्रमस्य न कालो ऽयं नहुषो बलवत्तरः 05,015.002a विवर्धितश् च ऋषिभिर् हव्यैः कव्यैश् च भामिनि 05,015.002c नीतिम् अत्र विधास्यामि देवि तां कर्तुम् अर्हसि 05,015.003a गुह्यं चैतत् त्वया कार्यं नाख्यातव्यं शुभे क्व चित् 05,015.003c गत्वा नहुषम् एकान्ते ब्रवीहि तनुमध्यमे 05,015.004a ऋषियानेन दिव्येन माम् उपैहि जगत्पते 05,015.004c एवं तव वशे प्रीता भविष्यामीति तं वद 05,015.005a इत्य् उक्ता देवराजेन पत्नी सा कमलेक्षणा 05,015.005c एवम् अस्त्व् इत्य् अथोक्त्वा तु जगाम नहुषं प्रति 05,015.006a नहुषस् तां ततो दृष्ट्वा विस्मितो वाक्यम् अब्रवीत् 05,015.006c स्वागतं ते वरारोहे किं करोमि शुचिस्मिते 05,015.007a भक्तं मां भज कल्याणि किम् इच्छसि मनस्विनि 05,015.007c तव कल्याणि यत् कार्यं तत् करिष्ये सुमध्यमे 05,015.008a न च vrŬà त्वया कार्या सुश्रोणि मयि विश्वस 05,015.008c सत्येन वै शपे देवि कर्तास्मि वचनं तव 05,015.009 इन्द्राण्य् उवाच 05,015.009a यो मे त्वया कृतः कालस् तम् आकाङ्क्षे जगत्पते 05,015.009c ततस् त्वम् एव भर्ता मे भविष्यसि सुराधिप 05,015.010a कार्यं च हृदि मे यत् तद् देवराजावधारय 05,015.010c वक्ष्यामि यदि मे राजन् प्रियम् एतत् करिष्यसि 05,015.010e वाक्यं प्रणयसंयुक्तं ततः स्यां वशगा तव 05,015.011a इन्द्रस्य वाजिनो वाहा हस्तिनो ऽथ रथास् तथा 05,015.011c इच्छाम्य् अहम् इहापूर्वं वाहनं ते सुराधिप 05,015.011e यन् न विष्णोर् न रुद्रस्य नासुराणां न रक्षसाम् 05,015.012a वहन्तु त्वां महाराज ऋषयः संगता विभो 05,015.012c सर्वे शिबिकया राजन्न् एतद् धि मम रोचते 05,015.013a नासुरेषु न देवेषु तुल्यो भवितुम् अर्हसि 05,015.013c सर्वेषां तेज आदत्स्व स्वेन वीर्येण दर्शनात् 05,015.013e न ते प्रमुखतः स्थातुं कश् चिद् इच्छति वीर्यवान् 05,015.014 शल्य उवाच 05,015.014a एवम् उक्तस् तु नहुषः प्राहृष्यत तदा किल 05,015.014c उवाच वचनं चापि सुरेन्द्रस् ताम् अनिन्दिताम् 05,015.015a अपूर्वं वाहनम् इदं त्वयोक्तं वरवर्णिनि 05,015.015c दृढं मे रुचितं देवि त्वद्वशो ऽस्मि वरानने 05,015.016a न ह्य् अल्पवीर्यो भवति यो वाहान् कुरुते मुनीन् 05,015.016c अहं तपस्वी बलवान् भूतभव्यभवत्प्रभुः 05,015.017a मयि क्रुद्धे जगन् न स्यान् मयि सर्वं प्रतिष्ठितम् 05,015.017c देवदानवगन्धर्वाः किंनरोरगराक्षसाः 05,015.018a न मे क्रुद्धस्य पर्याप्ताः सर्वे लोकाः शुचिस्मिते 05,015.018c चक्षुषा यं प्रपश्यामि तस्य तेजो हराम्य् अहम् 05,015.018d*0105_01 अहम् इन्द्रो ऽस्मि देवानां लोकानां च महेश्वरः 05,015.018d*0105_02 मयि हव्यं च कव्यं च लोकाश् चैव सनातनाः 05,015.019a तस्मात् ते वचनं देवि करिष्यामि न संशयः 05,015.019c सप्तर्षयो मां वक्ष्यन्ति सर्वे ब्रह्मर्षयस् तथा 05,015.019e पश्य माहात्म्यम् अस्माकम् ऋद्धिं च वरवर्णिनि 05,015.019f*0106_01 हतौजसो मया सर्वे देवगन्धर्वदानवाः 05,015.019f*0106_02 यद् यस्य तेजः पश्यामि तस्य तेजो हराम्य् अहम् 05,015.020a एवम् उक्त्वा तु तां देवीं विसृज्य च वराननाम् 05,015.020b*0107_01 अथ संचिन्त्य नहुषो बलवीर्येण भारत 05,015.020b*0107_02 विसृज्य सुप्रतीकं च नागम् ऐरावतं तथा 05,015.020b*0107_03 हंसयुक्तं विमानं च हरियुक्तं तथा रथम् 05,015.020b*0107_04 स तु दर्पेण महता परिभूय महामुनीन् 05,015.020c विमाने योजयित्वा स ऋषीन् नियमम् आस्थितान् 05,015.021a अब्रह्मण्यो बलोपेतो मत्तो वरमदेन च 05,015.021c कामवृत्तः स दुष्टात्मा वाहयाम् आस तान् ऋषीन् 05,015.022a नहुषेण विसृष्टा च बृहस्पतिम् उवाच सा 05,015.022c समयो ऽल्पावशेषो मे नहुषेणेह यः कृतः 05,015.022e शक्रं मृगय शीघ्रं त्वं भक्तायाः कुरु मे दयाम् 05,015.023a bìham इत्य् एव भगवान् बृहस्पतिर् उवाच ताम् 05,015.023c न भेतव्यं त्वया देवि नहुषाद् दुष्टचेतसः 05,015.024a न ह्य् एष स्थास्यति चिरं गत एष नराधमः 05,015.024c अधर्मज्ञो महर्षीणां वाहनाच् च हतः Óubhe 05,015.025a इष्टिं चाहं करिष्यामि विनाशायास्य दुर्मतेः 05,015.025c शक्रं चाधिगमिष्यामि मा भैस् त्वं भद्रम् अस्तु ते 05,015.026a ततः प्रज्वाल्य विधिवज् जुहाव परमं हविः 05,015.026c बृहस्पतिर् महातेजा देवराजोपलब्धये 05,015.026d*0108_01 हुत्वाग्निं सो ऽब्रवीद् राजञ् छक्रम् अन्विष्यताम् इति 05,015.027a तस्माच् च भगवान् देवः स्वयम् एव हुताशनः 05,015.027c स्त्रीवेषम् अद्भुतं कृत्वा सहसान्तरधीयत 05,015.028a स दिशः प्रदिशश् चैव पर्वतांश् च वनानि च 05,015.028c पृथिवीं चान्तरिक्षं च विचीयातिमनोगतिः 05,015.028e निमेषान्तरमात्रेण बृहस्पतिम् उपागमत् 05,015.029 अग्निर् उवाच 05,015.029a बृहस्पते न पश्यामि देवराजम् अहं क्व चित् 05,015.029c आपः शेषाः सदा चापः प्रवेष्टुं नोत्सहाम्य् अहम् 05,015.029e न मे तत्र गतिर् ब्रह्मन् किम् अन्यत् करवाणि ते 05,015.030 शल्य उवाच 05,015.030a तम् अब्रवीद् देवगुरुर् अपो विश महाद्युते 05,015.031 अग्निर् उवाच 05,015.031a नापः प्रवेष्टुं शक्ष्यामि क्षयो मे ऽत्र भविष्यति 05,015.031c शरणं त्वां प्रपन्नो ऽस्मि स्वस्ति ते ऽस्तु महाद्युते 05,015.032a अद्भ्यो ऽग्निर् ब्रह्मतः क्षत्रम् अश्मनो लोहम् उत्थितम् 05,015.032c तेषां सर्वत्रगं तेजः स्वासु योनिषु शाम्यति 05,016.001 बृहस्पतिर् उवाच 05,016.001a त्वम् अग्ने सर्वदेवानां मुखं त्वम् असि havyavà05,016.001c त्वम् अन्तः सर्वभूतानां gƬhaÓ चरसि साक्षिवत् 05,016.002a त्वाम् आहुर् एकं कवयस् त्वाम् आहुस् त्रिविधं पुनः 05,016.002c त्वया त्यक्तं जगच् चेदं सद्यो नश्येद् धुताशन 05,016.003a कृत्वा तुभ्यं नमो विप्राः स्वकर्मविजितां गतिम् 05,016.003c गच्छन्ति सह पत्नीभिः सुतैर् अपि च शाश्वतीम् 05,016.004a त्वम् एवाग्ने हव्यवाहस् त्वम् एव परमं हविः 05,016.004c यजन्ति सत्रैस् त्वाम् एव यज्ञैश् च परमाध्वरे 05,016.005a सृष्ट्वा लोकांस् त्रीन् इमान् हव्यवाह; प्राप्ते काले पचसि पुनः समिद्धः 05,016.005c सर्वस्यास्य भुवनस्य प्रसूतिस्; त्वम् एवाग्ने भवसि पुनः प्रतिष्ठा 05,016.006a त्वाम् अग्ने जलदान् आहुर् विद्युतश् च त्वम् एव हि 05,016.006c दहन्ति सर्वभूतानि त्वत्तो निष्क्रम्य हायनाः 05,016.007a त्वय्य् आपो निहिताः सर्वास् त्वयि सर्वम् इदं जगत् 05,016.007c न ते ऽस्त्य् अविदितं किं चित् त्रिषु लोकेषु पावक 05,016.008a स्वयोनिं भजते सर्वो विशस्वापो ऽविशङ्कितः 05,016.008c अहं त्वां वर्धयिष्यामि ब्राह्मैर् मन्त्रैः सनातनैः 05,016.009 शल्य उवाच 05,016.009a एवं स्तुतो हव्यवाहो भगवान् कविर् उत्तमः 05,016.009c बृहस्पतिम् अथोवाच प्रीतिमान् वाक्यम् उत्तमम् 05,016.009e दर्शयिष्यामि ते शक्रं सत्यम् एतद् ब्रवीमि ते 05,016.010a प्रविश्यापस् ततो वह्निः ससमुद्राः सपल्वलाः 05,016.010c आजगाम सरस् तच् च gƬho यत्र शतक्रतुः 05,016.011a अथ तत्रापि पद्मानि विचिन्वन् भरतर्षभ 05,016.011c अन्वपश्यत् स देवेन्द्रं बिसमध्यगतं स्थितम् 05,016.012a आगत्य च ततस् तूर्णं तम् आचष्ट बृहस्पतेः 05,016.012c अणुमात्रेण वपुषा पद्मतन्त्वाश्रितं प्रभुम् 05,016.013a गत्वा देवर्षिगन्धर्वैः सहितो ऽथ बृहस्पतिः 05,016.013c पुराणैः कर्मभिर् देवं तुष्टाव बलसूदनम् 05,016.014a महासुरो हतः शक्र नमुचिर् दारुणस् त्वया 05,016.014c शम्बरश् च बलश् चैव तथोभौ घोरविक्रमौ 05,016.015a शतक्रतो विवर्धस्व sarvä शत्रून् निषूदय 05,016.015c उत्तिष्ठ वज्रिन् संपश्य देवर्षींश् च समागतान् 05,016.016a महेन्द्र दानवान् हत्वा लोकास् त्रातास् त्वया विभो 05,016.016c अपां फेनं समासाद्य विष्णुतेजोपबृंहितम् 05,016.016e त्वया वृत्रो हतः पूर्वं देवराज जगत्पते 05,016.017a त्वं सर्वभूतेषु वरेण्य Ŭyas; त्वया समं विद्यते नेह भूतम् 05,016.017c त्वया धार्यन्ते सर्वभूतानि शक्र; त्वं देवानां महिमानं चकर्थ 05,016.018a पाहि देवान् सलोकांश् च महेन्द्र बलम् आप्नुहि 05,016.018c एवं संस्तूयमानश् च सो ऽवर्धत शनैः शनैः 05,016.019a स्वं चैव वपुर् आस्थाय बभूव स बलान्वितः 05,016.019c अब्रवीच् च गुरुं देवो बृहस्पतिम् उपस्थितम् 05,016.020a किं कार्यम् अवशिष्टं वो हतस् tvëÂro महासुरः 05,016.020c वृत्रश् च सुमहाकायो ग्रस्तुं लोकान् इयेष यः 05,016.021 बृहस्पतिर् उवाच 05,016.021a मानुषो नहुषो राजा देवर्षिगणतेजसा 05,016.021c देवराज्यम् अनुप्राप्तः सर्वान् नो बाधते भृशम् 05,016.022 इन्द्र उवाच 05,016.022a कथं नु नहुषो राज्यं देवानां प्राप दुर्लभम् 05,016.022c तपसा केन वा युक्तः किंवीर्यो वा बृहस्पते 05,016.022d*0109_01 तत् सर्वं कथयध्वं मे यथेन्द्रत्वम् उपेयिवान् 05,016.023 बृहस्पतिर् उवाच 05,016.023*0110_01 त्वयि प्रणष्टे देवेश विश्वं प्रव्यथितं जगत् 05,016.023*0110_02 परस्परभयोद्विग्नं बभूवार्तम् अराजकम् 05,016.023*0110_03 ततो देवैः सगन्धर्वैः सर्षिसंघैः सपावकैः 05,016.023*0110_04 मानुषो नहुषो राजा देवराज्ये ऽभिषेचितः 05,016.023a देवा भीताः शक्रम् अकामयन्त; त्वया त्यक्तं महद् ऐन्द्रं पदं तत् 05,016.023c तदा देवाः पितरो ऽथर्षयश् च; गन्धर्वसंघाश् च समेत्य सर्वे 05,016.024a गत्वाब्रुवन् नहुषं शक्र तत्र; त्वं नो राजा भव भुवनस्य गोप्ता 05,016.024c तान् अब्रवीन् नहुषो नास्मि शक्त; आप्यायध्वं तपसा तेजसा च 05,016.025a एवम् उक्तैर् वर्धितश् चापि देवै; राजाभवन् नहुषो घोरवीर्यः 05,016.025c त्रैलोक्ये च प्राप्य राज्यं तपस्विनः; कृत्वा वाहान् याति लोकान् दुरात्मा 05,016.026a तेजोहरं दृष्टिविषं सुघोरं; मा त्वं पश्येर् नहुषं वै कदा चित् 05,016.026c देवाश् च सर्वे नहुषं भयार्ता; न पश्यन्तो gƬharÆpÃÓ चरन्ति 05,016.027 शल्य उवाच 05,016.027a एवं वदत्य् अङ्गिरसां वरिष्ठे; बृहस्पतौ लोकपालः कुबेरः 05,016.027c वैवस्वतश् चैव यमः पुराणो; देवश् च सोमो वरुणश् चाजगाम 05,016.028a ते वै समागम्य महेन्द्रम् ऊचुर्; दिष्ट्या tvëÂro निहतश् चैव वृत्रः 05,016.028c दिष्ट्या च त्वां कुशलिनम् अक्षतं च; पश्यामो वै निहतारिं च Óakra 05,016.029a स तान् यथावत् pratibhëya शक्रः; संचोदयन् नहुषस्यान्तरेण 05,016.029c राजा देवानां नहुषो घोररूपस्; तत्र साह्यं दीयतां मे भवद्भिः 05,016.029d*0111_01 **** **** च हि लोकपालान् 05,016.029d*0111_02 समेत्य वै प्रीतमना महेन्द्रः 05,016.029d*0111_03 उवाच चैनान् 05,016.030a ते चाब्रुवन् नहुषो घोररूपो; दृष्टीविषस् तस्य बिभीम देव 05,016.030c त्वं चेद् राजन् नहुषं पराजयेस्; तद् वै वयं भागम् अर्हाम Óakra 05,016.031a इन्द्रो ऽब्रवीद् भवतु भवान् अपां पतिर्; यमः कुबेरश् च महाभिषेकम् 05,016.031c संप्राप्नुवन्त्व् अद्य सहैव तेन; रिपुं जयामो नहुषं घोरदृष्टिम् 05,016.032a ततः शक्रं ज्वलनो ऽप्य् आह भागं; प्रयच्छ मह्यं तव साह्यं करिष्ये 05,016.032c तम् आह शक्रो भविताग्ने तवापि; ऐन्द्राग्नो वै भाग एको महाक्रतौ 05,016.033a एवं संचिन्त्य भगवान् महेन्द्रः पाकशासनः 05,016.033c कुबेरं सर्वयक्षाणां धनानां च प्रभुं तथा 05,016.034a वैवस्वतं पितॄणां च वरुणं चाप्य् अपां तथा 05,016.034c आधिपत्यं ददौ शक्रः सत्कृत्य वरदस् तदा 05,017.001 शल्य उवाच 05,017.001a अथ संचिन्तयानस्य देवराजस्य धीमतः 05,017.001c नहुषस्य वधोपायं लोकपालैः सहैव तैः 05,017.001e तपस्वी तत्र भगवान् अगस्त्यः प्रत्यदृश्यत 05,017.002a सो ऽब्रवीद् अर्च्य देवेन्द्रं दिष्ट्या वै वर्धते भवान् 05,017.002c विश्वरूपविनाशेन वृत्रासुरवधेन च 05,017.002d*0112_01 दिष्ट्या हतारिं पश्यामो देवराजं शतक्रतुम् 05,017.002d*0112_02 दिष्ट्या धर्मः स्थितो लोके दिष्ट्या लोकाः प्रतिष्ठिताः 05,017.002d*0113_01 दिष्ट्या पश्याम देवेन्द्र दिष्ट्या लोकान् पुनर्नवान् 05,017.003a दिष्ट्या च नहुषो भ्रष्टो देवराज्यात् पुरंदर 05,017.003c दिष्ट्या हतारिं पश्यामि भवन्तं बलसूदन 05,017.004 इन्द्र उवाच 05,017.004a स्वागतं ते महर्षे ऽस्तु प्रीतो ऽहं दर्शनात् तव 05,017.004c पाद्यम् आचमनीयं च गाम् अर्घ्यं च प्रतीच्छ मे 05,017.005 शल्य उवाच 05,017.005a पूजितं चोपविष्टं तम् आसने मुनिसत्तमम् 05,017.005c पर्यपृच्छत देवेशः प्रहृष्टो ब्राह्मणर्षभम् 05,017.006a एतद् इच्छामि भगवन् कथ्यमानं द्विजोत्तम 05,017.006c परिभ्रष्टः कथं स्वर्गान् नहुषः पापनिश्चयः 05,017.007 अगस्त्य उवाच 05,017.007a शृणु शक्र प्रियं वाक्यं यथा राजा दुरात्मवान् 05,017.007c स्वर्गाद् भ्रष्टो दुराचारो नहुषो बलदर्पितः 05,017.008a श्रमार्तास् तु वहन्तस् तं नहुषं पापकारिणम् 05,017.008c देवर्षयो महाभागास् तथा ब्रह्मर्षयो ऽमलाः 05,017.008e पप्रच्छुः संशयं देव नहुषं जयतां वर 05,017.009a य इमे ब्रह्मणा प्रोक्ता मन्त्रा वै प्रोक्षणे गवाम् 05,017.009c एते प्रमाणं भवत उताहो नेति वासव 05,017.009e नहुषो नेति तान् आह तमसा mƬhacetana÷ 05,017.010 ऋषय Æcu÷ 05,017.010a अधर्मे संप्रवृत्तस् त्वं धर्मं न प्रतिपद्यसे 05,017.010c प्रमाणम् एतद् अस्माकं पूर्वं प्रोक्तं महर्षिभिः 05,017.011 अगस्त्य उवाच 05,017.011a ततो विवदमानः स मुनिभिः सह वासव 05,017.011c अथ माम् अस्पृशन् मूर्ध्नि pÃdenÃdharmapŬita÷ 05,017.012a तेनाभूद् धततेजाः स निःश्रीकश् च शचीपते 05,017.012c ततस् तम् अहम् आविग्नम् अवोचं bhayapŬitam 05,017.013a यस्मात् पूर्वैः कृतं ब्रह्म ब्रह्मर्षिभिर् अनुष्ठितम् 05,017.013c अदुष्टं दूषयसि वै यच् च मूर्ध्न्य् अस्पृशः पदा 05,017.014a यच् चापि त्वम् ऋषीन् mƬha ब्रह्मकल्पान् दुरासदान् 05,017.014c वाहान् कृत्वा वाहयसि तेन स्वर्गाद् धतप्रभः 05,017.015a ध्वंस पाप परिभ्रष्टः क्षीणपुण्यो महीतलम् 05,017.015c दश वर्षसहस्राणि सर्परूपधरो महान् 05,017.015e विचरिष्यसि पूर्णेषु पुनः स्वर्गम् अवाप्स्यसि 05,017.015f*0114_01 दृष्ट्वा युधिष्ठिरं नाम तव वंशसमुद्भवम् 05,017.015f*0115_01 निहतो ब्रह्मशापेन प्रपद्यस्व त्रिविष्टपम् 05,017.016a एवं भ्रष्टो दुरात्मा स देवराज्याद् अरिंदम 05,017.016b*0116_01 नहुषस् तु सुदुर्बुद्धिर् दुरात्मा पापचेतनः 05,017.016c दिष्ट्या वर्धामहे शक्र हतो ब्राह्मणकण्टकः 05,017.017a त्रिविष्टपं प्रपद्यस्व पाहि lokä शचीपते 05,017.017c जितेन्द्रियो जितामित्रः स्तूयमानो महर्षिभिः 05,017.018 शल्य उवाच 05,017.018a ततो देवा भृशं तुष्टा महर्षिगणसंवृताः 05,017.018c पितरश् चैव यक्षाश् च भुजगा राक्षसास् तथा 05,017.019a गन्धर्वा देवकन्याश् च सर्वे चाप्सरसां गणाः 05,017.019c सरांसि सरितः शैलाः सागराश् च विशां पते 05,017.020a उपगम्याब्रुवन् सर्वे दिष्ट्या वर्धसि शत्रुहन् 05,017.020c हतश् च नहुषः पापो दिष्ट्यागस्त्येन धीमता 05,017.020e दिष्ट्या पापसमाचारः कृतः सर्पो महीतले 05,018.001 शल्य उवाच 05,018.001a ततः शक्रः स्तूयमानो गन्धर्वाप्सरसां गणैः 05,018.001c ऐरावतं समारुह्य द्विपेन्द्रं लक्षणैर् युतम् 05,018.002a पावकश् च महातेजा महर्षिश् च बृहस्पतिः 05,018.002c यमश् च वरुणश् चैव कुबेरश् च धनेश्वरः 05,018.003a सर्वैर् देवैः परिवृतः शक्रो वृत्रनिषूदनः 05,018.003c गन्धर्वैर् अप्सरोभिश् च यातस् त्रिभुवनं प्रभुः 05,018.004a स समेत्य महेन्द्राण्या देवराजः शतक्रतुः 05,018.004c मुदा परमया युक्तः पालयाम् आस devarà05,018.005a ततः स भगवांस् तत्र अङ्गिराः समदृश्यत 05,018.005c अथर्ववेदमन्त्रैश् च देवेन्द्रं समपूजयत् 05,018.006a ततस् तु भगवान् इन्द्रः प्रहृष्टः समपद्यत 05,018.006c वरं च प्रददौ तस्मै अथर्वाङ्गिरसे तदा 05,018.007a अथर्वाङ्गिरसं नाम अस्मिन् वेदे भविष्यति 05,018.007c उदाहरणम् एतद् धि यज्ञभागं च लप्स्यसे 05,018.008a एवं संपूज्य भगवान् अथर्वाङ्गिरसं तदा 05,018.008c व्यसर्जयन् महाराज देवराजः शतक्रतुः 05,018.009a संपूज्य सर्वांस् त्रिदशान् ऋषींश् चापि तपोधनान् 05,018.009c इन्द्रः प्रमुदितो राजन् धर्मेणापालयत् प्रजाः 05,018.010a एवं दुःखम् अनुप्राप्तम् इन्द्रेण सह भार्यया 05,018.010c अज्ञातवासश् च कृतः शत्रूणां वधकाङ्क्षया 05,018.011a नात्र मन्युस् त्वया कार्यो यत् क्लिष्टो ऽसि महावने 05,018.011c द्रौपद्या सह राजेन्द्र भ्रातृभिश् च महात्मभिः 05,018.012a एवं त्वम् अपि राजेन्द्र राज्यं प्राप्स्यसि भारत 05,018.012c वृत्रं हत्वा यथा प्राप्तः शक्रः कौरवनन्दन 05,018.013a दुराचारश् च नहुषो ब्रह्मद्वि पापचेतनः 05,018.013c अगस्त्यशापाभिहतो विनष्टः शाश्वतीः समाः 05,018.014a एवं तव दुरात्मानः शत्रवः शत्रुसूदन 05,018.014c क्षिप्रं नाशं गमिष्यन्ति कर्णदुर्योधनादयः 05,018.015a ततः सागरपर्यन्तां भोक्ष्यसे मेदिनीम् इमाम् 05,018.015c भ्रातृभिः सहितो वीर द्रौपद्या च सहाभिभो 05,018.016a उपाख्यानम् इदं शक्रविजयं वेदसंमितम् 05,018.016c राज्ञा vyƬhe«v अनीकेषु श्रोतव्यं जयम् इच्छता 05,018.017a तस्मात् संश्रावयामि त्वां विजयं जयतां वर 05,018.017c संस्तूयमाना वर्धन्ते महात्मानो युधिष्ठिर 05,018.018a क्षत्रियाणाम् अभावो ऽयं युधिष्ठिर महात्मनाम् 05,018.018c दुर्योधनापराधेन भीमार्जुनबलेन च 05,018.018d*0117_01 संग्रामे संक्षयो घोरो भविष्यत्य् अचिराद् इव 05,018.019a आख्यानम् इन्द्रविजयं य इदं नियतः पठेत् 05,018.019c धूतपाप्मा जितस्वर्गः स प्रेत्येह च मोदते 05,018.020a न चारिजं भयं तस्य न चापुत्रो भवेन् नरः 05,018.020c नापदं प्राप्नुयात् कां चिद् दीर्घम् आयुश् च विन्दति 05,018.020e सर्वत्र जयम् आप्नोति न कदा चित् पराजयम् 05,018.021 वैशंपायन उवाच 05,018.021a एवम् आश्वासितो राजा शल्येन भरतर्षभ 05,018.021c पूजयाम् आस विधिवच् छल्यं धर्मभृतां वरः 05,018.022a श्रुत्वा शल्यस्य वचनं कुन्तीपुत्रो युधिष्ठिरः 05,018.022c प्रत्युवाच महाबाहुर् मद्रराजम् इदं वचः 05,018.023a भवान् कर्णस्य सारथ्यं करिष्यति न संशयः 05,018.023c तत्र तेजोवधः कार्यः कर्णस्य मम संस्तवैः 05,018.024 शल्य उवाच 05,018.024a एवम् एतत् करिष्यामि यथा मां saæprabhëase 05,018.024c यच् चान्यद् अपि शक्ष्यामि तत् करिष्याम्य् अहं तव 05,018.025 वैशंपायन उवाच 05,018.025a तत आमन्त्र्य kaunteyä शल्यो मद्राधिपस् तदा 05,018.025c जगाम सबलः श्रीमान् दुर्योधनम् अरिंदमः 05,019.001 वैशंपायन उवाच 05,019.001*0118_01 ततः शल्यः सहानीकः कम्पयन्न् इव मेदिनीम् 05,019.001*0118_02 जगाम dhÃrtarëÂrasya नगरं नागसाह्वयम् 05,019.001a युयुधानस् ततो वीरः सात्वतानां महारथः 05,019.001c महता चतुरङ्गेण बलेनागाद् युधिष्ठिरम् 05,019.002a तस्य योधा महावीर्या नानादेशसमागताः 05,019.002c नानाप्रहरणा वीराः शोभयां चक्रिरे बलम् 05,019.003a परश्वधैर् भिण्डिपालैः शक्तितोमरमुद्गरैः 05,019.003c शक्त्यृष्टिपरशुप्रासैः करवालैश् च निर्मलैः 05,019.004a खड्गकार्मुकनिर्यूहैः शरैश् च विविधैर् अपि 05,019.004c तैलधौतैः प्रकाशद्भिस् तद् अशोभत वै बलम् 05,019.005a तस्य मेघप्रकाशस्य शस्त्रैस् तैः शोभितस्य च 05,019.005c बभूव रूपं सैन्यस्य मेघस्येव सविद्युतः 05,019.006a अक्षौहिणी हि सेना सा तदा यौधिष्ठिरं बलम् 05,019.006c प्रविश्यान्तर्दधे राजन् सागरं कुनदी यथा 05,019.007a तथैवाक्षौहिणीं गृह्य चेदीनाम् ऋषभो बली 05,019.007c धृष्टकेतुर् उपागच्छत् पाण्डवान् अमितौजसः 05,019.008a मागधश् च जयत्सेनो जारासंधिर् महाबलः 05,019.008c अक्षौहिण्यैव सैन्यस्य धर्मराजम् उपागमत् 05,019.009a तथैव पाण्ड्यो राजेन्द्र सागरानूपवासिभिः 05,019.009c वृतो बहुविधैर् योधैर् युधिष्ठिरम् उपागमत् 05,019.010a तस्य सैन्यम् अतीवासीत् तस्मिन् बलसमागमे 05,019.010c प्रेक्षणीयतरं राजन् सुवेषं बलवत् तदा 05,019.011a द्रुपदस्याप्य् अभूत् सेना नानादेशसमागतैः 05,019.011c शोभिता पुरुषैः शूरैः पुत्रैश् चास्य महारथैः 05,019.012a तथैव राजा मत्स्यानां विराटो वाहिनीपतिः 05,019.012c पार्वतीयैर् महीपालैः सहितः पाण्डवान् इयात् 05,019.013a इतश् चेतश् च पाण्डूनां समाजग्मुर् महात्मनाम् 05,019.013c अक्षौहिण्यस् तु सप्तैव विविधध्वजसंकुलाः 05,019.013e युयुत्समानाः कुरुभिः पाण्डवान् समहर्षयन् 05,019.014a तथैव dhÃrtarëÂrasya हर्षं समभिवर्धयन् 05,019.014c भगदत्तो महीपालः सेनाम् अक्षौहिणीं ददौ 05,019.015a तस्य चीनैः किरातैश् च käcanair इव संवृतम् 05,019.015c बभौ बलम् अनाधृष्यं कर्णिकारवनं यथा 05,019.016a तथा भूरिश्रवाः शूरः शल्यश् च कुरुनन्दन 05,019.016c दुर्योधनम् उपायाताव् अक्षौहिण्या पृथक् पृथक् 05,019.017a कृतवर्मा च हार्दिक्यो भोजान्धकबलैः सह 05,019.017c अक्षौहिण्यैव सेनाया दुर्योधनम् उपागमत् 05,019.018a तस्य तैः पुरुषव्याघ्रैर् वनमालाधरैर् बलम् 05,019.018c अशोभत यथा मत्तैर् वनं prakrŬitair गजैः 05,019.019a जयद्रथमुखाश् चान्ये सिन्धुसौवीरवासिनः 05,019.019c आजग्मुः पृथिवीपालाः कम्पयन्त इवाचलान् 05,019.020a तेषाम् अक्षौहिणी सेना बहुला विबभौ तदा 05,019.020c विधूयमाना वातेन बहुरूपा इवाम्बुदाः 05,019.021a सुदक्षिणश् च काम्बोजो यवनैश् च शकैस् तथा 05,019.021b*0119_01 आजगाम महाबाहुर् यवनेशश् च पार्थिवः 05,019.021c उपाजगाम कौरव्यम् अक्षौहिण्या विशां पते 05,019.022a तस्य सेनासमावायः शलभानाम् इवाबभौ 05,019.022c स च संप्राप्य कौरव्यं तत्रैवान्तर्दधे तदा 05,019.023a तथा माहिष्मतीवासी नीलो नीलायुधैः सह 05,019.023c महीपालो महावीर्यैर् दक्षिणापथवासिभिः 05,019.024a आवन्त्यौ च महीपालौ महाबलसुसंवृतौ 05,019.024c पृथग् अक्षौहिणीभ्यां ताव् अभियातौ सुयोधनम् 05,019.025a केकयाश् च नरव्याघ्राः सोदर्याः पञ्च पार्थिवाः 05,019.025c संहर्षयन्तः कौरव्यम् अक्षौहिण्या समाद्रवन् 05,019.026a इतश् चेतश् च सर्वेषां भूमिपानां महात्मनाम् 05,019.026c तिस्रो ऽन्याः समवर्तन्त वाहिन्यो भरतर्षभ 05,019.027a एवम् एकादशावृत्ताः सेना दुर्योधनस्य ताः 05,019.027c युयुत्समानाः कौन्तेयान् नानाध्वजसमाकुलाः 05,019.028a न हास्तिनपुरे राजन्न् अवकाशो ऽभवत् तदा 05,019.028c राज्ञां सबलमुख्यानां प्राधान्येनापि भारत 05,019.029a ततः पञ्चनदं चैव कृत्स्नं च कुरुजाङ्गलम् 05,019.029c तथा रोहितकारण्यं मरुभूमिश् च केवला 05,019.030a अहिच्छत्रं कालकूटं गङ्गाकूलं च भारत 05,019.030c वारणा वाटधानं च यामुनश् चैव पर्वतः 05,019.031a एष देशः सुविस्तीर्णः प्रभूतधनधान्यवान् 05,019.031c बभूव कौरवेयाणां बलेन सुसमाकुलः 05,019.032a तत्र सैन्यं तथायुक्तं ददर्श स पुरोहितः 05,019.032c यः स päcÃlarÃjena प्रेषितः कौरवान् प्रति 05,020.001 वैशंपायन उवाच 05,020.001a स तु कौरव्यम् आसाद्य द्रुपदस्य पुरोहितः 05,020.001c सत्कृतो dh­tarëÂreïa भीष्मेण विदुरेण च 05,020.002a सर्वं कौशल्यम् उक्त्वादौ पृष्ट्वा चैवम् अनामयम् 05,020.002c सर्वसेनाप्रणेतॄणां मध्ये वाक्यम् उवाच ह 05,020.003a सर्वैर् भवद्भिर् विदितो राजधर्मः सनातनः 05,020.003c वाक्योपादानहेतोस् तु वक्ष्यामि विदिते सति 05,020.004a dh­tarëÂraÓ च पाण्डुश् च सुताव् एकस्य विश्रुतौ 05,020.004c तयोः समानं द्रविणं पैतृकं नात्र संशयः 05,020.005a dh­tarëÂrasya ये पुत्रास् ते प्राप्ताः पैतृकं वसु 05,020.005c पाण्डुपुत्राः कथं नाम न प्राप्ताः पैतृकं वसु 05,020.006a एवं गते पाण्डवेयैर् विदितं वः पुरा यथा 05,020.006c न प्राप्तं पैतृकं द्रव्यं dhÃrtarëÂreïa संवृतम् 05,020.007a प्राणान्तिकैर् अप्य् उपायैः प्रयतद्भिर् अनेकशः 05,020.007c शेषवन्तो न शकिता नयितुं यमसादनम् 05,020.008a पुनश् च वर्धितं राज्यं स्वबलेन महात्मभिः 05,020.008c छद्मनापहृतं क्षुद्रैर् dhÃrtarëÂrai÷ ससौबलैः 05,020.009a तद् अप्य् अनुमतं कर्म तथायुक्तम् अनेन वै 05,020.009c वासिताश् च महारण्ये वर्षाणीह त्रयोदश 05,020.010a सभायां क्लेशितैर् वीरैः सहभार्यैस् तथा भृशम् 05,020.010c अरण्ये विविधाः क्लेशाः संप्राप्तास् तैः सुदारुणाः 05,020.011a तथा विराटनगरे योन्यन्तरगतैर् इव 05,020.011c प्राप्तः परमसंक्लेशो यथा पापैर् महात्मभिः 05,020.012a ते सर्वे पृष्ठतः कृत्वा तत् सर्वं पूर्वकिल्बिषम् 05,020.012c सामैव कुरुभिः सार्धम् इच्छन्ति कुरुपुंगवाः 05,020.013a तेषां च वृत्तम् आज्ञाय वृत्तं दुर्योधनस्य च 05,020.013c अनुनेतुम् इहार्हन्ति dh­tarëÂraæ सुहृज्जनाः 05,020.014a न हि ते विग्रहं वीराः कुर्वन्ति कुरुभिः सह 05,020.014c अविनाशेन लोकस्य काङ्क्षन्ते पाण्डवाः स्वकम् 05,020.015a यश् चापि dhÃrtarëÂrasya हेतुः स्याद् विग्रहं प्रति 05,020.015c स च हेतुर् न मन्तव्यो बलीयांसस् तथा हि ते 05,020.016a अक्षौहिण्यो हि सप्तैव धर्मपुत्रस्य संगताः 05,020.016c युयुत्समानाः कुरुभिः प्रतीक्षन्ते ऽस्य शासनम् 05,020.017a अपरे पुरुषव्याघ्राः सहस्राक्षौहिणीसमाः 05,020.017c सात्यकिर् भीमसेनश् च यमौ च सुमहाबलौ 05,020.018a एकादशैताः पृतना एकतश् च समागताः 05,020.018c एकतश् च महाबाहुर् बहुरूपो धनंजयः 05,020.019a यथा किरीटी सेनाभ्यः सर्वाभ्यो व्यतिरिच्यते 05,020.019c एवम् एव महाबाहुर् वासुदेवो महाद्युतिः 05,020.020a बहुलत्वं च सेनानां विक्रमं च किरीटिनः 05,020.020c बुद्धिमत्तां च कृष्णस्य बुद्ध्वा युध्येत को नरः 05,020.021a ते भवन्तो यथाधर्मं यथासमयम् एव च 05,020.021c प्रयच्छन्तु प्रदातव्यं मा वः कालो ऽत्यगाद् अयम् 05,021.001 वैशंपायन उवाच 05,021.001a तस्य तद् वचनं श्रुत्वा प्रज्ञावृद्धो महाद्युतिः 05,021.001c संपूज्यैनं यथाकालं भीष्मो वचनम् अब्रवीत् 05,021.002a दिष्ट्या कुशलिनः सर्वे पाण्डवाः सह बान्धवैः 05,021.002c दिष्ट्या सहायवन्तश् च दिष्ट्या धर्मे च ते रताः 05,021.003a दिष्ट्या च संधिकामास् ते भ्रातरः कुरुनन्दनाः 05,021.003c दिष्ट्या न युद्धमनसः सह दामोदरेण ते 05,021.004a भवता सत्यम् उक्तं च सर्वम् एतन् न संशयः 05,021.004c अतितीक्ष्णं तु ते वाक्यं ब्राह्मण्याद् इति मे मतिः 05,021.005a असंशयं क्लेशितास् ते वने चेह च पाण्डवाः 05,021.005c प्राप्ताश् च धर्मतः सर्वं पितुर् धनम् असंशयम् 05,021.006a किरीटी बलवान् पार्थः कृतास्त्रश् च महाबलः 05,021.006c को हि पाण्डुसुतं युद्धे विषहेत धनंजयम् 05,021.007a अपि वज्रधरः साक्षात् किम् उतान्ये धनुर्भृतः 05,021.007c त्रयाणाम् अपि लोकानां समर्थ इति मे मतिः 05,021.008a भीष्मे ब्रुवति तद् वाक्यं धृष्टम् आक्षिप्य मन्युमान् 05,021.008c दुर्योधनं समालोक्य कर्णो वचनम् अब्रवीत् 05,021.009a न तन् न विदितं ब्रह्मंल् लोके भूतेन केन चित् 05,021.009c पुनरुक्तेन किं तेन bhëitena पुनः पुनः 05,021.010a दुर्योधनार्थे शकुनिर् द्यूते निर्जितवान् पुरा 05,021.010c समयेन गतो ऽरण्यं पाण्डुपुत्रो युधिष्ठिरः 05,021.011a न तं समयम् आदृत्य राज्यम् इच्छति पैतृकम् 05,021.011c बलम् आश्रित्य मत्स्यानां päcÃlÃnÃæ च पार्थिवः 05,021.012a दुर्योधनो भयाद् विद्वन् न दद्यात् पदम् अन्ततः 05,021.012c धर्मतस् तु महीं कृत्स्नां प्रदद्याच् छत्रवे ऽपि च 05,021.013a यदि काङ्क्षन्ति ते राज्यं पितृपैतामहं पुनः 05,021.013c यथाप्रतिज्ञं कालं तं चरन्तु वनम् आश्रिताः 05,021.014a ततो दुर्योधनस्याङ्के वर्तन्ताम् अकुतोभयाः 05,021.014c अधार्मिकाम् इमां बुद्धिं कुर्युर् मौर्ख्याद् धि केवलम् 05,021.015a अथ ते धर्मम् उत्सृज्य युद्धम् इच्छन्ति पाण्डवाः 05,021.015c आसाद्येमान् कुरुश्रेष्ठान् स्मरिष्यन्ति वचो मम 05,021.016 भीष्म उवाच 05,021.016a किं नु राधेय वाचा ते कर्म तत् स्मर्तुम् अर्हसि 05,021.016c एक एव यदा पार्थः षड् rathä जितवान् युधि 05,021.016d*0120_01 बहुशो जीयमानस्य कर्म दृष्टं तदैव ते 05,021.016d*0121_01 विराटनगरे धीरः किं त्वं तत्रैव नागतः 05,021.017a न चेद् एवं करिष्यामो यद् अयं ब्राह्मणो ऽब्रवीत् 05,021.017c ध्रुवं युधि हतास् तेन भक्षयिष्याम पांसुकान् 05,021.017d*0122_01 दुर्योधनः सहामात्यो विनङ्क्षयति न संशयः 05,021.018 वैशंपायन उवाच 05,021.018a dh­tarëÂras ततो भीष्मम् अनुमान्य प्रसाद्य च 05,021.018c अवभर्त्स्य च राधेयम् इदं वचनम् अब्रवीत् 05,021.019a अस्मद्धितम् इदं वाक्यं भीष्मः शांतनवो ऽब्रवीत् 05,021.019b*0123_01 दुर्योधनसमक्षं च पार्थिवानां च संनिधौ 05,021.019b*0123_02 एष वक्ष्यति धर्मात्मा वाक्यं वाक्यविशारदः 05,021.019b*0124_01 अस्मद् धितम् इदं वाक्यं भीष्मेणोक्तं महात्मना 05,021.019c पाण्डवानां हितं चैव सर्वस्य जगतस् तथा 05,021.020a चिन्तयित्वा तु पार्थेभ्यः प्रेषयिष्यामि संजयम् 05,021.020c स भवान् प्रतियात्व् अद्य पाण्डवान् एव माचिरम् 05,021.021a स तं सत्कृत्य कौरव्यः प्रेषयाम् आस पाण्डवान् 05,021.021c सभामध्ये समाहूय संजयं वाक्यम् अब्रवीत् 05,022.001 dh­tarëÂra उवाच 05,022.001a प्राप्तान् आहुः संजय पाण्डुपुत्रान्; उपप्लव्ये तान् विजानीहि गत्वा 05,022.001c अजातशत्रुं च सभाजयेथा; दिष्ट्यानघ ग्रामम् उपस्थितस् त्वम् 05,022.001d*0125_01 पुत्रो मह्यं मृत्युवशं जगाम 05,022.001d*0125_02 दुर्योधनः संजय रागबुद्धिः 05,022.002a सर्वान् वदेः संजय स्वस्तिमन्तः; कृच्छ्रं वासम् अतदर्हा निरुष्य 05,022.002c तेषां शान्तिर् विद्यते ऽस्मासु शीघ्रं; मिथ्योपेतानाम् उपकारिणां सताम् 05,022.003a नाहं क्व चित् संजय पाण्डवानां; मिथ्यावृत्तिं कां चन जात्व् अपश्यम् 05,022.003c सर्वां श्रियं ह्य् आत्मवीर्येण लब्ध्वा; पर्याकार्षुः पाण्डवा मह्यम् एव 05,022.004a दोषं ह्य् एषां नाधिगच्छे परिक्षन्; नित्यं कं चिद् येन गर्हेय पार्थान् 05,022.004c धर्मार्थाभ्यां कर्म कुर्वन्ति नित्यं; सुखप्रिया नानुरुध्यन्ति कामान् 05,022.005a घर्मं शीतं क्षुत्पिपासे तथैव; निद्रां तन्द्रीं क्रोधहर्षौ प्रमादम् 05,022.005c धृत्या चैव प्रज्ञया चाभिभूय; धर्मार्थयोगान् प्रयतन्ति पार्थाः 05,022.006a त्यजन्ति मित्रेषु धनानि काले; न संवासाज् जीर्यति मैत्रम् एषाम् 05,022.006c यथार्हमानार्थकरा हि पार्थास्; तेषां द्वेष्टा नास्त्य् ÃjamŬhasya पक्षे 05,022.007a अन्यत्र पापाद् विषमान् मन्दबुद्धेर्; दुर्योधनात् क्षुद्रतराच् च कर्णात् 05,022.007c तेषां हीमे हीनसुखप्रियाणां; महात्मनां संजनयन्ति तेजः 05,022.007d*0126_01 भागं गन्तुं घटते मन्दबुद्धिर् 05,022.007d*0126_02 महात्मनां संजय दीप्ततेजसाम् 05,022.008a उत्थानवीर्यः सुखम् एधमानो; दुर्योधनः सुकृतं मन्यते तत् 05,022.008c तेषां भागं यच् च मन्येत बालः; शक्यं हर्तुं जीवतां पाण्डवानाम् 05,022.009a यस्यार्जुनः पदवीं केशवश् च; वृकोदरः सात्यको ऽजातशत्रोः 05,022.009c माद्रीपुत्रौ सृञ्जयाश् चापि सर्वे; पुरा युद्धात् साधु तस्य प्रदानम् 05,022.010a स ह्य् एवैकः पृथिवीं सव्यसाची; गाण्डीवधन्वा प्रणुदेद् रथस्थः 05,022.010c तथा विष्णुः केशवो ऽप्य् अप्रधृष्यो; लोकत्रयस्याधिपतिर् महात्मा 05,022.011a तिष्ठेत कस् तस्य मर्त्यः पुरस्ताद्; यः सर्वदेवेषु वरेण्य Ŭya÷ 05,022.011c पर्जन्यघोषान् प्रवपञ् शरौघान्; पतंगसंघान् इव शीघ्रवेगान् 05,022.012a दिशं ह्य् उदीचीम् अपि चोत्तरान् कुरून्; गाण्डीवधन्वैकरथो जिगाय 05,022.012c धनं चैषाम् आहरत् सव्यसाची; सेनानुगान् बलिदांश् चैव चक्रे 05,022.013a यश् चैव देवान् खाण्डवे सव्यसाची; गाण्डीवधन्वा प्रजिगाय सेन्द्रान् 05,022.013c उपाहरत् फल्गुनो जातवेदसे; यशो मानं वर्धयन् पाण्डवानाम् 05,022.014a गदाभृतां नाद्य समो ऽस्ति भीमाद्; धस्त्यारोहो नास्ति समश् च तस्य 05,022.014c रथे ऽर्जुनाद् आहुर् अहीनम् एनं; बाह्वोर् बले चायुतनागवीर्यम् 05,022.015a सुशिक्षितः कृतवैरस् तरस्वी; दहेत् क्रुद्धस् तरसा dhÃrtarëÂrÃn 05,022.015c सदात्यमर्षी बलवान् न शक्यो; युद्धे जेतुं वासवेनापि साक्षात् 05,022.016a सुचेतसौ बलिनौ शीघ्रहस्तौ; सुशिक्षितौ भ्रातरौ फल्गुनेन 05,022.016c श्येनौ यथा पक्षिपूगान् रुजन्तौ; माद्रीपुत्रौ नेह कुरून् विशेताम् 05,022.016d*0127_01 एतद् बलं पूर्णम् अस्माकम् एवं 05,022.016d*0127_02 यत् सात्वतां नास्ति तृतीयम् अन्यत् 05,022.017a तेषां मध्ये वर्तमानस् तरस्वी; धृष्टद्युम्नः पाण्डवानाम् इहैकः 05,022.017c सहामात्यः सोमकानां प्रबर्हः; संत्यक्तात्मा पाण्डवानां जयाय 05,022.017d*0128_01 अजातशत्रुं प्रसहेत को ऽन्यो 05,022.017d*0128_02 येषां स स्याद् अग्रणीर् वृष्णिसिंहः 05,022.018a सहोषितश् चरितार्थो वयःस्थः; शाल्वेयानाम् अधिपो वै विराटः 05,022.018c सह पुत्रैः पाण्डवार्थे च शश्वद्; युधिष्ठिरं भक्त इति श्रुतं मे 05,022.019a अवरुद्धा बलिनः केकयेभ्यो; महेष्वासा भ्रातरः पञ्च सन्ति 05,022.019c केकयेभ्यो राज्यम् आकाङ्क्षमाणा; युद्धार्थिनश् चानुवसन्ति पार्थान् 05,022.020a सर्वे च वीराः पृथिवीपतीनां; समानीताः पाण्डवार्थे निविष्टाः 05,022.020c शूरान् अहं भक्तिमतः शृणोमि; प्रीत्या युक्तान् संश्रितान् धर्मराजम् 05,022.021a गिर्याश्रया दुर्गनिवासिनश् च; योधाः पृथिव्यां कुलजा विशुद्धाः 05,022.021c म्लेच्छाश् च नानायुधवीर्यवन्तः; समागताः पाण्डवार्थे निविष्टाः 05,022.022a पाण्ड्यश् च राजामित इन्द्रकल्पो; युधि प्रवीरैर् बहुभिः समेतः 05,022.022c समागतः पाण्डवार्थे महात्मा; लोकप्रवीरो ऽप्रतिवीर्यतेजाः 05,022.023a अस्त्रं द्रोणाद् अर्जुनाद् वासुदेवात्; कृपाद् भीष्माद् येन कृतं शृणोमि 05,022.023c यं तं कार्ष्णिप्रतिमं प्राहुर् एकं; स सात्यकिः पाण्डवार्थे निविष्टः 05,022.024a अपाश्रिताश् चेदिकरूषकाश् च; सर्वोत्साहैर् भूमिपालैः समेताः 05,022.024c तेषां मध्ये सूर्यम् इवातपन्तं; श्रिया वृतं चेदिपतिं ज्वलन्तम् 05,022.025a अस्तम्भनीयं युधि मन्यमानं; ज्याकर्षतां श्रेष्ठतमं पृथिव्याम् 05,022.025c सर्वोत्साहं क्षत्रियाणां निहत्य; प्रसह्य कृष्णस् तरसा ममर्द 05,022.026a यशोमानौ वर्धयन् यादवानां; पुराभिनच् छिशुपालं समीके 05,022.026c यस्य सर्वे वर्धयन्ति स्म मानं; करूषराजप्रमुखा नरेन्द्राः 05,022.027a तम् असह्यं केशवं तत्र मत्वा; सुग्रीवयुक्तेन रथेन कृष्णम् 05,022.027c संप्राद्रवंश् चेदिपतिं विहाय; सिंहं दृष्ट्वा क्षुद्रमृगा इवान्ये 05,022.028a यस् तं प्रतीपस् तरसा प्रत्युदीयाद्; आशंसमानो द्वैरथे वासुदेवम् 05,022.028c सो ऽशेत कृष्णेन हतः परासुर्; वातेनेवोन्मथितः कर्णिकारः 05,022.029a पराक्रमं मे यद् अवेदयन्त; तेषाम् अर्थे संजय केशवस्य 05,022.029c अनुस्मरंस् तस्य कर्माणि विष्णोर्; गावल्गणे नाधिगच्छामि शान्तिम् 05,022.030a न जातु tä शत्रुर् अन्यः सहेत; येषां स स्याद् अग्रणीर् वृष्णिसिंहः 05,022.030c प्रवेपते मे हृदयं भयेन; श्रुत्वा कृष्णाव् एकरथे समेतौ 05,022.031a नो चेद् गच्छेत् संगरं मन्दबुद्धिस्; ताभ्यां सुतो मे विपरीतचेताः 05,022.031c नो चेत् कुरून् संजय निर्दहेताम्; इन्द्राविष्णू दैत्यसेनां यथैव 05,022.031e मतो हि मे शक्रसमो धनंजयः; सनातनो वृष्णिवीरश् च विष्णुः 05,022.032a धर्मारामो ह्रीनिषेधस् तरस्वी; कुन्तीपुत्रः पाण्डवो ऽजातशत्रुः 05,022.032c दुर्योधनेन निकृतो मनस्वी; नो चेत् क्रुद्धः प्रदहेद् dhÃrtarëÂrÃn 05,022.033a नाहं तथा ह्य् अर्जुनाद् वासुदेवाद्; भीमाद् वापि यमयोर् वा बिभेमि 05,022.033c यथा राज्ञः क्रोधदीप्तस्य सूत; मन्योर् अहं भीततरः सदैव 05,022.034a अलं तपोब्रह्मचर्येण युक्तः; संकल्पो ऽयं मानसस् तस्य सिध्येत् 05,022.034c तस्य क्रोधं संजयाहं समीके; स्थाने जानन् भृशम् अस्म्य् अद्य भीतः 05,022.035a स गच्छ शीघ्रं प्रहितो रथेन; päcÃlarÃjasya चमूं परेत्य 05,022.035c अजातशत्रुं कुशलं स्म पृच्छेः; पुनः पुनः प्रीतियुक्तं वदेस् त्वम् 05,022.036a जनार्दनं चापि समेत्य तात; महामात्रं वीर्यवताम् उदारम् 05,022.036c अनामयं मद्वचनेन पृच्छेर्; dh­tarëÂra÷ पाण्डवैः शान्तिम् Åpsu÷ 05,022.037a न तस्य किं चिद् वचनं न कुर्यात्; कुन्तीपुत्रो वासुदेवस्य सूत 05,022.037c प्रियश् चैषाम् आत्मसमश् च कृष्णो; विद्वांश् चैषां कर्मणि नित्ययुक्तः 05,022.038a समानीय पाण्डवान् सृञ्जयांश् च; जनार्दनं युयुधानं विराटम् 05,022.038c अनामयं मद्वचनेन पृच्छेः; सर्वांस् तथा द्रौपदेयांश् च पञ्च 05,022.039a यद् यत् तत्र प्राप्तकालं परेभ्यस्; त्वं मन्येथा भारतानां हितं च 05,022.039c तत् तद् bhëethÃ÷ संजय राजमध्ये; न मूर्छयेद् यन् न भवेच् च युद्धम् 05,023.001 वैशंपायन उवाच 05,023.001a राज्ञस् तु वचनं श्रुत्वा dh­tarëÂrasya संजयः 05,023.001c उपप्लव्यं ययौ द्रष्टुं पाण्डवान् अमितौजसः 05,023.002a स तु राजानम् आसाद्य धर्मात्मानं युधिष्ठिरम् 05,023.002c प्रणिपत्य ततः पूर्वं सूतपुत्रो 'bhyabhëata 05,023.003a गावल्गणिः संजयः सूतसूनुर्; अजातशत्रुम् अवदत् प्रतीतः 05,023.003c दिष्ट्या राजंस् त्वाम् अरोगं प्रपश्ये; सहायवन्तं च महेन्द्रकल्पम् 05,023.004a अनामयं पृच्छति त्वाम्बिकेयो; वृद्धो राजा dh­tarëÂro मनीषी 05,023.004c कच्चिद् भीमः कुशली पाण्डवाग्र्यो; धनंजयस् तौ च माद्रीतनूजौ 05,023.005a कच्चित् कृष्णा द्रौपदी राजपुत्री; सत्यव्रता वीरपत्नी सपुत्रा 05,023.005c मनस्विनी यत्र च vächasi त्वम्; इष्टान् कामान् भारत स्वस्तिकामः 05,023.006 युधिष्ठिर उवाच 05,023.006a गावल्गणे संजय स्वागतं ते; प्रीतात्माहं त्वाभिवदामि सूत 05,023.006c अनामयं प्रतिजाने तवाहं; सहानुजैः कुशली चास्मि विद्वन् 05,023.007a चिराद् इदं कुशलं भारतस्य; श्रुत्वा राज्ञः कुरुवृद्धस्य सूत 05,023.007c मन्ये साक्षाद् दृष्टम् अहं नरेन्द्रं; दृष्ट्वैव त्वां संजय प्रीतियोगात् 05,023.008a पितामहो नः स्थविरो मनस्वी; महाप्राज्ञः सर्वधर्मोपपन्नः 05,023.008c स कौरव्यः कुशली तात भीष्मो; यथापूर्वं वृत्तिर् अप्य् अस्य कच्चित् 05,023.009a कच्चिद् राजा dh­tarëÂra÷ सपुत्रो; वैचित्रवीर्यः कुशली महात्मा 05,023.009c महाराजो बाह्लिकः प्रातिपेयः; कच्चिद् विद्वान् कुशली सूतपुत्र 05,023.010a स सोमदत्तः कुशली तात कच्चिद्; भूरिश्रवाः सत्यसंधः शलश् च 05,023.010c द्रोणः सपुत्रश् च कृपश् च विप्रो; महेष्वासाः कच्चिद् एते ऽप्य् अरोगाः 05,023.010c*0129_01 शारद्वतः कुशली तात विप्रः 05,023.011a महाप्राज्ञाः सर्वशास्त्रावदाता; धनुर्भृतां मुख्यतमाः पृथिव्याम् 05,023.011c कच्चिन् मानं तात लभन्त एते; धनुर्भृतः कच्चिद् एते ऽप्य् अरोगाः 05,023.012a सर्वे कुरुभ्यः स्पृहयन्ति संजय; धनुर्धरा ये पृथिव्यां युवानः 05,023.012c येषां rëÂre निवसति दर्शनीयो; महेष्वासः शीलवान् द्रोणपुत्रः 05,023.013a वैश्यापुत्रः कुशली तात कच्चिन्; महाप्राज्ञो राजपुत्रो युयुत्सुः 05,023.013c कर्णो ऽमात्यः कुशली तात कच्चित्; सुयोधनो यस्य मन्दो विधेयः 05,023.014a स्त्रियो वृद्धा भारतानां जनन्यो; महानस्यो दासभार्याश् च सूत 05,023.014c वध्वः पुत्रा भागिनेया भगिन्यो; दौहित्रा वा कच्चिद् अप्य् अव्यलीकाः 05,023.015a कच्चिद् राजा ब्राह्मणानां यथावत्; प्रवर्तते पूर्ववत् तात वृत्तिम् 05,023.015c कच्चिद् दायान् मामकान् dhÃrtarëÂro; द्विजातीनां संजय नोपहन्ति 05,023.016a कच्चिद् राजा dh­tarëÂra÷ सपुत्र; उपेक्षते ब्राह्मणातिक्रमान् वै 05,023.016c कच्चिन् न हेतोर् इव वर्त्मभूत; उपेक्षते तेषु स न्यूनवृत्तिम् 05,023.017a एतज् ज्योतिर् उत्तमं जीवलोके; शुक्लं प्रजानां विहितं विधात्रा 05,023.017c ते चेल् लोभं न नियच्छन्ति मन्दाः; कृत्स्नो नाशो भविता कौरवाणाम् 05,023.018a कच्चिद् राजा dh­tarëÂra÷ सपुत्रो; बुभूषते वृत्तिम् अमात्यवर्गे 05,023.018c कच्चिन् न भेदेन जिजीविषन्ति; सुहृद्रूपा दुर्हृदश् चैकमित्राः 05,023.019a कच्चिन् न पापं कथयन्ति तात; ते पाण्डवानां कुरवः सर्व एव 05,023.019b*0130_01 द्रोणः सपुत्रश् च कृपश् च वीरो 05,023.019b*0130_02 नास्मासु पापानि वदन्ति कच्चित् 05,023.019b*0130_03 कच्चिद् राज्यं dh­tarëÂraæ सपुत्रं 05,023.019b*0130_04 समेत्याहुः कुरवः सर्व एव 05,023.019c कच्चिद् दृष्ट्वा दस्युसंघान् समेतान्; स्मरन्ति पार्थस्य युधां प्रणेतुः 05,023.020a मौर्वीभुजाग्रप्रहितान् स्म तात; दोधूयमानेन धनुर्धरेण 05,023.020c गाण्डीवमुक्तान् स्तनयित्नुघोषान्; अजिह्मगान् कच्चिद् अनुस्मरन्ति 05,023.020d*0131_01 न तं दृष्ट्वा कच्चिद् अत्र प्रतीपं 05,023.020d*0131_02 गन्ता g­hä जातु जगाम रङ्गात् 05,023.021a न ह्य् अपश्यं कं चिद् अहं पृथिव्यां; श्रुतं समं वाधिकम् अर्जुनेन 05,023.021c यस्यैकषष्टिर् निशितास् तीक्ष्णधाराः; सुवाससः संमतो हस्तवापः 05,023.022a गदापाणिर् भीमसेनस् तरस्वी; प्रवेपयञ् शत्रुसंघान् अनीके 05,023.022c नागः प्रभिन्न इव नड्वलासु; चङ्क्रम्यते कच्चिद् एनं स्मरन्ति 05,023.023a माद्रीपुत्रः सहदेवः कलिङ्गान्; समागतान् अजयद् दन्तकूरे 05,023.023c वामेनास्यन् दक्षिणेनैव यो वै; महाबलं कच्चिद् एनं स्मरन्ति 05,023.024a उद्यन्न् अयं नकुलः प्रेषितो वै; गावल्गणे संजय पश्यतस् ते 05,023.024c दिशं प्रतीचीं वशम् आनयन् मे; माद्रीसुतं कच्चिद् एनं स्मरन्ति 05,023.025a अभ्याभवो द्वैतवने य आसीद्; दुर्मन्त्रिते घोषयात्रागतानाम् 05,023.025c यत्र mandä शत्रुवशं प्रयातान्; अमोचयद् भीमसेनो जयश् च 05,023.026a अहं पश्चाद् अर्जुनम् अभ्यरक्षं; माद्रीपुत्रौ भीमसेनश् च चक्रे 05,023.026c गाण्डीवभृच् छत्रुसंघान् उदस्य; स्वस्त्य् आगमत् कच्चिद् एनं स्मरन्ति 05,023.027a न कर्मणा साधुनैकेन नूनं; कर्तुं शक्यं भवतीह संजय 05,023.027c सर्वात्मना परिजेतुं वयं चेन्; न शक्नुमो dh­tarëÂrasya पुत्रम् 05,024.001 संजय उवाच 05,024.001a यथार्हसे पाण्डव तत् तथैव; कुरून् कुरुश्रेष्ठ जनं च पृच्छसि 05,024.001c अनामयास् तात मनस्विनस् ते; कुरुश्रेष्ठान् पृच्छसि पार्थ यांस् त्वम् 05,024.002a सन्त्य् एव वृद्धाः साधवो dhÃrtarëÂre; सन्त्य् एव पापाः पाण्डव तस्य विद्धि 05,024.002c दद्याद् रिपोश् चापि हि dhÃrtarëÂra÷; कुतो दायांल् लोपयेद् ब्राह्मणानाम् 05,024.003a यद् युष्माकं वर्तते ऽसौ न धर्म्यम्; अद्रुग्धेषु द्रुग्धवत् तन् न साधु 05,024.003c मित्रध्रुक् स्याद् dh­tarëÂra÷ सपुत्रो; युष्मान् द्विषन् साधुवृत्तान् असाधुः 05,024.004a न चानुजानाति भृशं च तप्यते; शोचत्य् अन्तः स्थविरो ऽजातशत्रो 05,024.004c शृणोति हि ब्राह्मणानां समेत्य; मित्रद्रोहः पातकेभ्यो गरीयान् 05,024.005a स्मरन्ति तुभ्यं नरदेव संगमे; युद्धे च जिष्णोश् च युधां प्रणेतुः 05,024.005c समुत्कृष्टे दुन्दुभिशङ्खशब्दे; गदापाणिं भीमसेनं स्मरन्ति 05,024.006a माद्रीसुतौ चापि रणाजिमध्ये; सर्वा दिशः संपतन्तौ स्मरन्ति 05,024.006c सेनां वर्षन्तौ शरवर्षैर् अजस्रं; महारथौ समरे दुष्प्रकम्प्यौ 05,024.007a न त्व् एव मन्ये पुरुषस्य राजन्न्; अनागतं ज्ञायते यद् भविष्यम् 05,024.007c त्वं चेद् इमं सर्वधर्मोपपन्नः; प्राप्तः क्लेशं पाण्डव कृच्छ्ररूपम् 05,024.008a त्वम् एवैतत् सर्वम् अतश् च भूयः; समीकुर्याः प्रज्ञयाजातशत्रो 05,024.008c न कामार्थं संत्यजेयुर् हि धर्मं; पाण्डोः सुताः सर्व एवेन्द्रकल्पाः 05,024.009a त्वम् एवैतत् प्रज्ञयाजातशत्रो; शमं कुर्या येन शर्माप्नुयुस् ते 05,024.009c dhÃrtarëÂrÃ÷ पाण्डवाः सृञ्जयाश् च; ये चाप्य् अन्ये पार्थिवाः संनिविष्टाः 05,024.009d*0132_01 तेषां सर्वेषां शमम् एवं विदध्याः 05,024.010a यन् माब्रवीद् dh­tarëÂro निशायाम्; अजातशत्रो वचनं पिता ते 05,024.010c सहामात्यः सहपुत्रश् च राजन्; समेत्य तां वाचम् इमां निबोध 05,025.001 युधिष्ठिर उवाच 05,025.001a समागताः पाण्डवाः सृञ्जयाश् च; जनार्दनो युयुधानो विराटः 05,025.001c यत् ते वाक्यं dh­tarëÂrÃnuÓi«Âaæ; गावल्गणे ब्रूहि तत् सूतपुत्र 05,025.002 संजय उवाच 05,025.002a अजातशत्रुं च वृकोदरं च; धनंजयं माद्रवतीसुतौ च 05,025.002c आमन्त्रये वासुदेवं च शौरिं; युयुधानं चेकितानं विराटम् 05,025.003a päcÃlÃnÃm अधिपं चैव वृद्धं; धृष्टद्युम्नं पार्षतं याज्ञसेनिम् 05,025.003c सर्वे वाचं शृणुतेमां मदीयां; वक्ष्यामि यां भूतिम् इच्छन् कुरूणाम् 05,025.004a शमं राजा dh­tarëÂro ऽभिनन्दन्न्; अयोजयत् त्वरमाणो रथं मे 05,025.004c सभ्रातृपुत्रस्वजनस्य राज्ञस्; तद् रोचतां पाण्डवानां शमो ऽस्तु 05,025.005a सर्वैर् धर्मैः समुपेताः स्थ पार्थाः; प्रस्थानेन मार्दवेनार्जवेन 05,025.005c जाताः कुले अनृशंसा वदान्या; ह्रीनिषेधाः कर्मणां निश्चयज्ञाः 05,025.006a न युज्यते कर्म युष्मासु हीनं; सत्त्वं हि वस् तादृशं भीमसेनाः 05,025.006c उद्भासते ह्य् अञ्जनबिन्दुवत् तच्; छुक्ले वस्त्रे यद् भवेत् किल्बिषं वः 05,025.007a सर्वक्षयो दृश्यते यत्र कृत्स्नः; पापोदयो निरयो ऽभावसंस्थः 05,025.007c कस् तत् कुर्याज् जातु कर्म प्रजानन्; पराजयो यत्र समो जयश् च 05,025.008a ते वै धन्या यैः कृतं ज्ञातिकार्यं; ये वः पुत्राः सुहृदो बान्धवाश् च 05,025.008c उपक्रुष्टं जीवितं संत्यजेयुस्; ततः कुरूणां नियतो वै भवः स्यात् 05,025.009a ते चेत् कुरून् अनुशास्य स्थ पार्था; निनीय सर्वान् द्विषतो निगृह्य 05,025.009c समं वस् तज् जीवितं मृत्युना स्याद्; यज् जीवध्वं ज्ञातिवधे न साधु 05,025.010a को ह्य् एव युष्मान् सह केशवेन; सचेकितानान् पार्षतबाहुगुप्तान् 05,025.010c ससात्यकीन् विषहेत प्रजेतुं; लब्ध्वापि देवान् सचिवान् सहेन्द्रान् 05,025.011a को वा कुरून् द्रोणभीष्माभिगुप्तान्; अश्वत्थाम्ना शल्यकृपादिभिश् च 05,025.011c रणे प्रसोढुं विषहेत राजन्; राधेयगुप्तान् सह भूमिपालैः 05,025.012a महद् बलं dhÃrtarëÂrasya राज्ञः; को वै शक्तो हन्तुम् अक्षीयमाणः 05,025.012c सो ऽहं जये चैव पराजये च; निःश्रेयसं नाधिगच्छामि किं चित् 05,025.013a कथं हि नीचा इव दौष्कुलेया; निर्धर्मार्थं कर्म कुर्युश् च पार्थाः 05,025.013c सो ऽहं प्रसाद्य प्रणतो वासुदेवं; päcÃlÃnÃm अधिपं चैव वृद्धम् 05,025.014a k­täjali÷ शरणं वः प्रपद्ये; कथं स्वस्ति स्यात् कुरुसृञ्जयानाम् 05,025.014c न ह्य् एव ते वचनं वासुदेवो; धनंजयो वा जातु किं चिन् न कुर्यात् 05,025.015a प्राणान् आदौ याच्यमानः कुतो ऽन्यद्; एतद् विद्वन् साधनार्थं ब्रवीमि 05,025.015b*0133_01 धनानि रत्नानि बहूनि राज्यं 05,025.015b*0133_02 कल्याणरूपाणि च वाहनानि 05,025.015b*0133_03 न दुर्लभानीह नरप्रधाना 05,025.015b*0133_04 वृद्धस्य राज्ञः शासने तिष्ठतां वः 05,025.015c एतद् राज्ञो भीष्मपुरोगमस्य; मतं यद् वः शान्तिर् इहोत्तमा स्यात् 05,026.001 युधिष्ठिर उवाच 05,026.001a कां नु वाचं संजय मे शृणोषि; युद्धैषिणीं येन युद्धाद् बिभेषि 05,026.001c अयुद्धं वै तात युद्धाद् गरीयः; कस् तल् लब्ध्वा जातु युध्येत सूत 05,026.002a अकुर्वतश् चेत् पुरुषस्य संजय; सिध्येत् संकल्पो मनसा यं यम् इच्छेत् 05,026.002c न कर्म कुर्याद् विदितं ममैतद्; अन्यत्र युद्धाद् बहु यल् लघीयः 05,026.003a कुतो युद्धं जातु नरः प्रजानन्; को दैवशप्तो ऽभिवृणीत युद्धम् 05,026.003c सुखैषिणः कर्म कुर्वन्ति पार्था; धर्माद् अहीनं यच् च लोकस्य पथ्यम् 05,026.004a कर्मोदयं सुखम् आशंसमानः; कृच्छ्रोपायं तत्त्वतः कर्म दुःखम् 05,026.004c सुखप्रेप्सुर् विजिघांसुश् च दुःखं; य इन्द्रियाणां प्रीतिवशानुगामी 05,026.004c*0134_01 कुलान्तकं संजय को 'bhivächet 05,026.004c*0135_01 कर्मार् अभेद्यच् च धर्मान् अपेतम् 05,026.004e कामाभिध्या स्वशरीरं दुनोति; यया प्रयुक्तो ऽनुकरोति दुःखम् 05,026.004f*0136_01 तृष्णां त्यजेत् सर्वधर्माद् अपेतां 05,026.005a यथेध्यमानस्य समिद्धतेजसो; भूयो बलं वर्धते पावकस्य 05,026.005c कामार्थलाभेन तथैव भूयो; न तृप्यते सर्पिषेवाग्निर् इद्धः 05,026.005e संपश्येमं भोगचयं महान्तं; सहास्माभिर् dh­tarëÂrasya राज्ञः 05,026.005f*0137_01 संमोहनं तस्य महत् तथैतद् 05,026.005f*0137_02 यद् अस्माभिर् विप्रयोगो नृपस्य 05,026.006a नाश्रेयसाम् ईश्वरो विग्रहाणां; नाश्रेयसां गीतशब्दं शृणोति 05,026.006c नाश्रेयसः सेवते माल्यगन्धान्; न चाप्य् अश्रेयांस्य् अनुलेपनानि 05,026.007a नाश्रेयसः प्रावरान् अध्यवस्ते; कथं त्व् अस्मान् संप्रणुदेत् कुरुभ्यः 05,026.007c अत्रैव च स्याद् अवधूय एष; कामः शरीरे हृदयं दुनोति 05,026.008a स्वयं राजा विषमस्थः परेषु; सामस्थ्यम् अन्विच्छति तन् न साधु 05,026.008c यथात्मनः पश्यति वृत्तम् एव; तथा परेषाम् अपि सो ऽभ्युपैति 05,026.009a आसन्नम् अग्निं तु निदाघकाले; गम्भीरकक्षे गहने विसृज्य 05,026.009c यथा वृद्धं वायुवशेन शोचेत्; क्षेमं मुमुक्षुः शिशिरव्यपाये 05,026.010a प्राप्तैश्वर्यो dh­tarëÂro ऽद्य राजा; लालप्यते संजय कस्य हेतोः 05,026.010c प्रगृह्य दुर्बुद्धिम् अनार्जवे रतं; पुत्रं मन्दं mƬham अमन्त्रिणं तु 05,026.011a अनाप्तः सन्न् आप्ततमस्य वाचं; सुयोधनो विदुरस्यावमन्य 05,026.011c सुतस्य राजा dh­tarëÂra÷ प्रियैषी; संबुध्यमानो विशते ऽधर्मम् एव 05,026.012a मेधाविनं ह्य् अर्थकामं कुरूणां; बहुश्रुतं वाग्मिनं शीलवन्तम् 05,026.012c सूत राजा dh­tarëÂra÷ कुरुभ्यो; न सो ऽस्मरद् विदुरं पुत्रकाम्यात् 05,026.013a मानघ्नस्य आत्मकामस्य चेर्ष्योः; संरम्भिणश् चार्थधर्मातिगस्य 05,026.013c durbhëiïo मन्युवशानुगस्य; कामात्मनो दुर्हृदो भावनस्य 05,026.014a अनेयस्याश्रेयसो दीर्घमन्योर्; मित्रद्रुहः संजय पापबुद्धेः 05,026.014c सुतस्य राजा dh­tarëÂra÷ प्रियैषी; प्रपश्यमानः प्रजहाद् धर्मकामौ 05,026.015a तदैव मे संजय दीव्यतो ऽभून्; नो चेत् कुरून् आगतः स्याद् अभावः 05,026.015c काव्यां वाचं विदुरो bhëamÃïo; न विन्दते dh­tarëÂrÃt प्रशंसाम् 05,026.016a क्षत्तुर् यदा अन्ववर्तन्त बुद्धिं; कृच्छ्रं कुरून् न तदाभ्याजगाम 05,026.016c यावत् प्रज्ञाम् अन्ववर्तन्त तस्य; तावत् तेषां rëÂrav­ddhir बभूव 05,026.017a तदर्थलुब्धस्य निबोध मे ऽद्य; ये मन्त्रिणो dhÃrtarëÂrasya सूत 05,026.017c दुःशासनः शकुनिः सूतपुत्रो; गावल्गणे पश्य संमोहम् अस्य 05,026.018a सो ऽहं न पश्यामि परीक्षमाणः; कथं स्वस्ति स्यात् कुरुसृञ्जयानाम् 05,026.018c आत्तैश्वर्यो dh­tarëÂra÷ परेभ्यः; प्रव्राजिते विदुरे दीर्घदृष्टौ 05,026.019a आशंसते वै dh­tarëÂra÷ सपुत्रो; महाराज्यम् असपत्नं पृथिव्याम् 05,026.019c तस्मिञ् शमः केवलं नोपलभ्यो; अत्यासन्नं मद्गतं मन्यते ऽर्थम् 05,026.020a यत् तत् कर्णो मन्यते पारणीयं; युद्धे गृहीतायुधम् अर्जुनेन 05,026.020c आसंश् च युद्धानि पुरा महान्ति; कथं कर्णो नाभवद् द्वीप एषाम् 05,026.021a कर्णश् च जानाति सुयोधनश् च; द्रोणश् च जानाति पितामहश् च 05,026.021c अन्ये च ये कुरवस् तत्र सन्ति; यथार्जुनान् नास्त्य् अपरो धनुर्धरः 05,026.022a जानन्त्य् एते कुरवः सर्व एव; ये चाप्य् अन्ये भूमिपालाः समेताः 05,026.022c दुर्योधनं चापराधे चरन्तम्; अरिंदमे फल्गुने ऽविद्यमाने 05,026.023a तेनार्थबद्धं मन्यते dhÃrtarëÂra÷; शक्यं हर्तुं पाण्डवानां ममत्वम् 05,026.023c किरीटिना तालमात्रायुधेन; तद्वेदिना संयुगं तत्र गत्वा 05,026.024a गाण्डीवविस्फारितशब्दम् आजाव्; अशृण्वाना dhÃrtarëÂrà ध्रियन्ते 05,026.024c क्रुद्धस्य चेद् भीमसेनस्य वेगात्; सुयोधनो मन्यते सिद्धम् अर्थम् 05,026.025a इन्द्रो ऽप्य् एतन् नोत्सहेत् तात हर्तुम्; ऐश्वर्यं नो जीवति भीमसेने 05,026.025c धनंजये नकुले चैव सूत; तथा वीरे सहदेवे मदीये 05,026.026a स चेद् एतां प्रतिपद्येत बुद्धिं; वृद्धो राजा सह पुत्रेण सूत 05,026.026c एवं रणे पाण्डवकोपदग्धा; न नश्येयुः संजय dhÃrtarëÂrÃ÷ 05,026.027a जानासि त्वं क्लेशम् अस्मासु वृत्तं; त्वां पूजयन् संजयाहं क्षमेयम् 05,026.027c यच् चास्माकं कौरवैर् भूतपूर्वं; या नो वृत्तिर् dhÃrtarëÂre तदासीत् 05,026.028a अद्यापि तत् तत्र तथैव वर्ततां; शान्तिं गमिष्यामि यथा त्वम् Ãttha 05,026.028c इन्द्रप्रस्थे भवतु ममैव राज्यं; सुयोधनो यच्छतु भारताग्र्यः 05,027.001 संजय उवाच 05,027.001a धर्मे नित्या पाण्डव ते विचेष्टा; लोके श्रुता दृश्यते चापि पार्थ 05,027.001c महास्रावं जीवितं चाप्य् अनित्यं; संपश्य त्वं पाण्डव मा विनीनशः 05,027.002a न चेद् भागं कुरवो ऽन्यत्र युद्धात्; प्रयच्छन्ते तुभ्यम् अजातशत्रो 05,027.002c भैक्षचर्याम् अन्धकवृष्णिराज्ये; श्रेयो मन्ये न तु युद्धेन राज्यम् 05,027.003a अल्पकालं जीवितं यन् मनुष्ये; महास्रावं नित्यदुःखं चलं च 05,027.003c भूयश् च तद् वयसो नानुरूपं; तस्मात् पापं पाण्डव मा प्रसार्षीः 05,027.004a कामा मनुष्यं प्रसजन्त एव; धर्मस्य ये विघ्नमूलं नरेन्द्र 05,027.004c पूर्वं नरस् तान् धृतिमान् विनिघ्नंल्; लोके प्रशंसां लभते ऽनवद्याम् 05,027.005a निबन्धनी ह्य् अर्थतृष्णेह पार्थ; ताम् एषतो बाध्यते धर्म एव 05,027.005c धर्मं तु यः प्रवृणीते स बुद्धः; कामे गृद्धो हीयते ऽर्थानुरोधात् 05,027.006a धर्मं कृत्वा कर्मणां तात मुख्यं; महाप्रतापः सवितेव भाति 05,027.006c हानेन धर्मस्य महीम् अपीमां; लब्ध्वा नरः सीदति पापबुद्धिः 05,027.007a वेदो ऽधीतश् चरितं ब्रह्मचर्यं; यज्ञैर् इष्टं ब्राह्मणेभ्यश् च दत्तम् 05,027.007c परं स्थानं मन्यमानेन भूय; आत्मा दत्तो वर्षपूगं सुखेभ्यः 05,027.008a सुखप्रिये सेवमानो ऽतिवेलं; योगाभ्यासे यो न करोति कर्म 05,027.008c वित्तक्षये हीनसुखो ऽतिवेलं; दुःखं शेते कामवेगप्रणुन्नः 05,027.009a एवं पुनर् अर्थचर्याप्रसक्तो; हित्वा धर्मं यः प्रकरोत्य् अधर्मम् 05,027.009c अश्रद्दधत् परलोकाय mƬho; हित्वा देहं तप्यते प्रेत्य मन्दः 05,027.010a न कर्मणां विप्रणाशो ऽस्त्य् अमुत्र; पुण्यानां वाप्य् अथ वा पापकानाम् 05,027.010c पूर्वं कर्तुर् गच्छति पुण्यपापं; पश्चात् त्व् एतद् अनुयात्य् एव कर्ता 05,027.011a न्यायोपेतं ब्राह्मणेभ्यो यदन्नं; श्रद्धापूतं गन्धरसोपपन्नम् 05,027.011c अन्वाहार्येषूत्तमदक्षिणेषु; तथारूपं कर्म विख्यायते ते 05,027.012a इह क्षेत्रे क्रियते पार्थ कार्यं; न वै किं चिद् विद्यते प्रेत्य कार्यम् 05,027.012c कृतं त्वया पारलोक्यं च कार्यं; पुण्यं महत् सद्भिर् अनुप्रशस्तम् 05,027.013a जहाति मृत्युं च जरां भयं च; न क्षुत्पिपासे मनसश् चाप्रियाणि 05,027.013c न कर्तव्यं विद्यते तत्र किं चिद्; अन्यत्र वै इन्द्रियप्रीणनार्थात् 05,027.014a एवंरूपं कर्मफलं नरेन्द्र; मात्रावता हृदयस्य प्रियेण 05,027.014c स क्रोधजं पाण्डव हर्षजं च; लोकाव् उभौ मा प्रहासीश् चिराय 05,027.015a अन्तं गत्वा कर्मणां या प्रशंसा; सत्यं दमश् चार्जवम् आनृशंस्यम् 05,027.015c अश्वमेधो राजसूयस् तथेष्टः; पापस्यान्तं कर्मणो मा पुनर् गाः 05,027.016a तच् चेद् एवं देशरूपेण पार्थाः; करिष्यध्वं कर्म पापं चिराय 05,027.016c निवसध्वं वर्षपूगान् वनेषु; दुःखं वासं पाण्डवा धर्महेतोः 05,027.017a अप्रव्रज्ये योजयित्वा पुरस्ताद्; आत्माधीनं यद् बलं ते तदासीत् 05,027.017c नित्यं päcÃlÃ÷ सचिवास् तवेमे; जनार्दनो युयुधानश् च वीरः 05,027.018a मत्स्यो राजा रुक्मरथः सपुत्रः; प्रहारिभिः सह पुत्रैर् विराटः 05,027.018c राजानश् च ये विजिताः पुरस्तात्; त्वाम् एव ते संश्रयेयुः समस्ताः 05,027.019a महासहायः प्रतपन् बलस्थः; पुरस्कृतो वासुदेवार्जुनाभ्याम् 05,027.019c वरान् हनिष्यन् द्विषतो रङ्गमध्ये; व्यनेष्यथा dhÃrtarëÂrasya दर्पम् 05,027.020a बलं कस्माद् वर्धयित्वा परस्य; निजान् कस्मात् कर्शयित्वा सहायान् 05,027.020c निरुष्य कस्माद् वर्षपूगान् वनेषु; युयुत्ससे पाण्डव हीनकालम् 05,027.021a अप्रज्ञो वा पाण्डव युध्यमानो; अधर्मज्ञो वा भूतिपथाद् व्यपैति 05,027.021c प्रज्ञावान् वा बुध्यमानो ऽपि धर्मं; संरम्भाद् वा सो ऽपि भूतेर् अपैति 05,027.022a नाधर्मे ते धीयते पार्थ बुद्धिर्; न संरम्भात् कर्म चकर्थ पापम् 05,027.022c अद्धा किं तत् कारणं यस्य हेतोः; प्रज्ञाविरुद्धं कर्म चिकीर्षसीदम् 05,027.023a अव्याधिजं कटुकं शीर्षरोगं; यशोमुषं पापफलोदयं च 05,027.023c सतां पेयं यन् न पिबन्त्य् असन्तो; मन्युं महाराज पिब प्रशाम्य 05,027.024a पापानुबन्धं को नु तं कामयेत; क्षमैव ते ज्यायसी नोत भोगाः 05,027.024c यत्र भीष्मः शांतनवो हतः स्याद्; यत्र द्रोणः सहपुत्रो हतः स्यात् 05,027.025a कृपः शल्यः सौमदत्तिर् विकर्णो; विविंशतिः कर्णदुर्योधनौ च 05,027.025c एतान् हत्वा कीदृशं तत् सुखं स्याद्; यद् विन्देथास् तद् अनुब्रूहि पार्थ 05,027.026a लब्ध्वापीमां पृथिवीं सागरान्तां; जरामृत्यू नैव हि त्वं प्रजह्याः 05,027.026c प्रियाप्रिये सुखदुःखे च राजन्न्; एवं विद्वान् नैव युद्धं कुरुष्व 05,027.027a अमात्यानां यदि कामस्य हेतोर्; एवंयुक्तं कर्म चिकीर्षसि त्वम् 05,027.027c अपाक्रमेः संप्रदाय स्वम् एभ्यो; मा गास् त्वं वै देवयानात् पथो ऽद्य 05,028.001 युधिष्ठिर उवाच 05,028.001a असंशयं संजय सत्यम् एतद्; धर्मो वरः कर्मणां यत् त्वम् Ãttha 05,028.001c ज्ञात्वा तु मां संजय गर्हयेस् त्वं; यदि धर्मं यद्य् अधर्मं चरामि 05,028.002a यत्राधर्मो धर्मरूपाणि बिभ्रद्; धर्मः कृत्स्नो दृश्यते ऽधर्मरूपः 05,028.002c तथा धर्मो धारयन् धर्मरूपं; विद्वांसस् तं संप्रपश्यन्ति बुद्ध्या 05,028.003a एवम् एताव् आपदि लिङ्गम् एतद्; धर्माधर्मौ वृत्तिनित्यौ भजेताम् 05,028.003c आद्यं लिङ्गं यस्य तस्य प्रमाणम्; आपद्धर्मं संजय तं निबोध 05,028.004a लुप्तायां तु प्रकृतौ येन कर्म; निष्पादयेत् तत् परीप्सेद् विहीनः 05,028.004c प्रकृतिस्थश् चापदि वर्तमान; उभौ गर्ह्यौ भवतः संजयैतौ 05,028.005a अविलोपम् इच्छतां ब्राह्मणानां; प्रायश्चित्तं विहितं यद् विधात्रा 05,028.005c आपद्य् अथाकर्मसु वर्तमानान्; विकर्मस्थान् संजय गर्हयेत 05,028.006a मनीषिणां तत्त्वविच्छेदनाय; विधीयते सत्सु वृत्तिः सदैव 05,028.006c अब्राह्मणाः सन्ति तु ये न वैद्याः; सर्वोच्छेदं साधु मन्येत तेभ्यः 05,028.007a तदर्था नः पितरो ये च पूर्वे; पितामहा ये च तेभ्यः परे ऽन्ये 05,028.007c प्रज्ञैषिणो ये च हि कर्म चक्रुर्; नास्त्य् अन्ततो नास्ति नास्तीति मन्ये 05,028.008a यत् किं चिद् एतद् वित्तम् अस्यां पृथिव्यां; यद् देवानां त्रिदशानां परत्र 05,028.008c प्राजापत्यं त्रिदिवं ब्रह्मलोकं; नाधर्मतः संजय कामये तत् 05,028.009a धर्मेश्वरः कुशलो नीतिमांश् चाप्य्; उपासिता ब्राह्मणानां मनीषी 05,028.009c नानाविधांश् चैव महाबलांश् च; राजन्यभोजान् अनुशास्ति कृष्णः 05,028.010a यदि ह्य् अहं विसृजन् स्याम् अगर्ह्यो; युध्यमानो यदि जह्यां स्वधर्मम् 05,028.010c महायशाः केशवस् तद् ब्रवीतु; वासुदेवस् तूभयोर् अर्थकामः 05,028.011a शैनेया हि चैत्रकाश् चान्धकाश् च; वार्ष्णेयभोजाः कौकुराः सृञ्जयाश् च 05,028.011c उपासीना वासुदेवस्य बुद्धिं; निगृह्य शत्रून् सुहृदो नन्दयन्ति 05,028.012a वृष्ण्यन्धका ह्य् उग्रसेनादयो वै; कृष्णप्रणीताः सर्व एवेन्द्रकल्पाः 05,028.012c मनस्विनः सत्यपराक्रमाश् च; महाबला यादवा भोगवन्तः 05,028.013a काश्यो बभ्रुः श्रियम् उत्तमां गतो; लब्ध्वा कृष्णं भ्रातरम् ईशितारम् 05,028.013c यस्मै कामान् वर्षति वासुदेवो; ग्रीष्मात्यये मेघ इव प्रजाभ्यः 05,028.014a ईदृशो ऽयं केशवस् तात भूयो; विद्मो ह्य् एनं कर्मणां निश्चयज्ञम् 05,028.014c प्रियश् च नः साधुतमश् च कृष्णो; नातिक्रमे वचनं केशवस्य 05,029.001 वासुदेव उवाच 05,029.001a अविनाशं संजय पाण्डवानाम्; इच्छाम्य् अहं भूतिम् एषां प्रियं च 05,029.001c तथा राज्ञो dh­tarëÂrasya सूत; सदाशंसे बहुपुत्रस्य वृद्धिम् 05,029.002a कामो हि मे संजय नित्यम् एव; नान्यद् ब्रूयां तान् प्रति शाम्यतेति 05,029.002c राज्ञश् च हि प्रियम् एतच् छृणोमि; मन्ये चैतत् पाण्डवानां समर्थम् 05,029.003a सुदुष्करश् चात्र शमो हि नूनं; प्रदर्शितः संजय पाण्डवेन 05,029.003c यस्मिन् गृद्धो dh­tarëÂra÷ सपुत्रः; कस्माद् एषां कलहो नात्र मूर्च्छेत् 05,029.004a तत्त्वं धर्मं विचरन् संजयेह; मत्तश् च जानासि युधिष्ठिराच् च 05,029.004c अथो कस्मात् संजय पाण्डवस्य; उत्साहिनः पूरयतः स्वकर्म 05,029.004e यथाख्यातम् आवसतः कुटुम्बं; पुराकल्पात् साधु विलोपम् Ãttha 05,029.005a अस्मिन् विधौ वर्तमाने यथावद्; उच्चावचा मतयो ब्राह्मणानाम् 05,029.005c कर्मणाहुः सिद्धिम् एके परत्र; हित्वा कर्म विद्यया सिद्धिम् एके 05,029.005d*0138_01 नो विन्दन्ति क्षत्रियाः संजयापि 05,029.005e नाभुञ्जानो भक्ष्यभोज्यस्य तृप्येद्; विद्वान् अपीह विदितं ब्राह्मणानाम् 05,029.006a या वै विद्याः साधयन्तीह कर्म; तासां फलं विद्यते नेतरासाम् 05,029.006c तत्रेह वै दृष्टफलं तु कर्म; पीत्वोदकं शाम्यति तृष्णयार्तः 05,029.007a सो ऽयं विधिर् विहितः कर्मणैव; तद् वर्तते संजय तत्र कर्म 05,029.007c तत्र यो ऽन्यत् कर्मणः साधु मन्येन्; मोघं तस्य लपितं दुर्बलस्य 05,029.008a कर्मणामी भान्ति देवाः परत्र; कर्मणैवेह प्लवते मातरिश्वा 05,029.008c अहोरात्रे विदधत् कर्मणैव; अतन्द्रितो नित्यम् उदेति सूर्यः 05,029.009a मासार्धमासान् अथ नक्षत्रयोगान्; अतन्द्रितश् चन्द्रमा अभ्युपैति 05,029.009c अतन्द्रितो दहते जातवेदाः; समिध्यमानः कर्म कुर्वन् प्रजाभ्यः 05,029.010a अतन्द्रिता भारम् इमं महान्तं; बिभर्ति देवी पृथिवी बलेन 05,029.010c अतन्द्रिताः शीघ्रम् अपो वहन्ति; संतर्पयन्त्यः सर्वभूतानि नद्यः 05,029.011a अतन्द्रितो वर्षति भूरितेजाः; संनादयन्न् अन्तरिक्षं दिवं च 05,029.011c अतन्द्रितो ब्रह्मचर्यं चचार; श्रेष्ठत्वम् इच्छन् बलभिद् देवतानाम् 05,029.012a हित्वा सुखं मनसश् च प्रियाणि; तेन शक्रः कर्मणा श्रैष्ठ्यम् Ãpa 05,029.012c सत्यं धर्मं पालयन्न् अप्रमत्तो; दमं तितिक्षां समतां प्रियं च 05,029.012e एतानि सर्वाण्य् उपसेवमानो; देवराज्यं मघवान् प्राप मुख्यम् 05,029.013a बृहस्पतिर् ब्रह्मचर्यं चचार; समाहितः संशितात्मा यथावत् 05,029.013c हित्वा सुखं प्रतिरुध्येन्द्रियाणि; तेन देवानाम् अगमद् गौरवं सः 05,029.014a नक्षत्राणि कर्मणामुत्र भान्ति; रुद्रादित्या वसवो ऽथापि विश्वे 05,029.014c यमो राजा वैश्रवणः कुबेरो; गन्धर्वयक्षाप्सरसश् च शुभ्राः 05,029.014e ब्रह्मचर्यं वेदविद्याः क्रियाश् च; निषेवमाणा मुनयो ऽमुत्र भान्ति 05,029.015a जानन्न् इमं सर्वलोकस्य धर्मं; ब्राह्मणानां क्षत्रियाणां विशां च 05,029.015c स कस्मात् त्वं जानतां ज्ञानवान् सन्; व्यायच्छसे संजय कौरवार्थे 05,029.016a आम्नायेषु नित्यसंयोगम् अस्य; तथाश्वमेधे राजसूये च विद्धि 05,029.016c संयुज्यते धनुषा वर्मणा च; हस्तत्राणइ रथशस्त्रैश् च भूयः 05,029.017a ते चेद् इमे कौरवाणाम् उपायम्; अधिगच्छेयुर् अवधेनैव पार्थाः 05,029.017c धर्मत्राणं पुण्यम् एषां कृतं स्याद्; आर्ये वृत्ते भीमसेनं निगृह्य 05,029.018a ते चेत् पित्र्ये कर्मणि वर्तमाना; आपद्येरन् दिष्टवशेन मृत्युम् 05,029.018c यथाशक्त्या पूरयन्तः स्वकर्म; तद् अप्य् एषां निधनं स्यात् प्रशस्तम् 05,029.019a उताहो त्वं मन्यसे सर्वम् एव; राज्ञां युद्धे वर्तते धर्मतन्त्रम् 05,029.019c अयुद्धे वा वर्तते धर्मतन्त्रं; तथैव ते वाचम् इमां शृणोमि 05,029.020a चातुर्वर्ण्यस्य प्रथमं विभागम्; अवेक्ष्य त्वं संजय स्वं च कर्म 05,029.020c निशम्याथो पाण्डवानां स्वकर्म; प्रशंस वा निन्द वा या मतिस् ते 05,029.021a अधीयीत ब्राह्मणो ऽथो यजेत; दद्याद् इयात् तीर्थमुख्यानि चैव 05,029.021c अध्यापयेद् याजयेच् चापि याज्यान्; प्रतिग्रहान् वा विदितान् प्रतीच्छेत् 05,029.021d*0139_01 अधीयीत क्षत्रियो ऽथो यजेत 05,029.021d*0139_02 दद्याद् धनं न तु याचेत किं चित् 05,029.021d*0139_03 न याजयेन् न तु चाध्यापयीत 05,029.021d*0139_04 एवं स्मृतः क्षत्रधर्मः पुराणः 05,029.022a तथा राजन्यो रक्षणं वै प्रजानां; कृत्वा धर्मेणाप्रमत्तो ऽथ दत्त्वा 05,029.022c यज्ञैर् इष्ट्वा सर्ववेदान् अधीत्य; दारान् कृत्वा पुण्यकृद् आवसेद् गृहान् 05,029.022d*0140_01 स धर्मात्मा धर्मम् अधीत्य पुण्यं 05,029.022d*0140_02 यद् इच्छया व्रजति ब्रह्मलोकम् 05,029.023a वैश्यो ऽधीत्य कृषिगोरक्षपण्यैर्; वित्तं चिन्वन् पालयन्न् अप्रमत्तः 05,029.023c प्रियं कुर्वन् ब्राह्मणक्षत्रियाणां; धर्मशीलः पुण्यकृद् आवसेद् गृहान् 05,029.024a परिचर्या वन्दनं ब्राह्मणानां; नाधीयीत प्रतिषिद्धो ऽस्य यज्ञः 05,029.024c नित्योत्थितो भूतये ऽतन्द्रितः स्याद्; एष स्मृतः शूद्रधर्मः पुराणः 05,029.025a एतान् राजा पालयन्न् अप्रमत्तो; नियोजयन् सर्ववर्णान् स्वधर्मे 05,029.025c अकामात्मा समवृत्तिः प्रजासु; नाधार्मिकान् अनुरुध्येत कामान् 05,029.026a श्रेयांस् तस्माद् यदि विद्येत कश् चिद्; अभिज्ञातः सर्वधर्मोपपन्नः 05,029.026b*0141_01 यत्राप्रमत्तो रक्षति भूमिपालो 05,029.026b*0141_02 नियोजयन् स्वेषु धर्मेषु वर्णान् 05,029.026c स तं दुष्टम् अनुशिष्यात् प्रजानन्; न चेद् गृध्येद् इति तस्मिन् न साधु 05,029.027a यदा गृध्येत् परभूमिं नृशंसो; विधिप्रकोपाद् बलम् आददानः 05,029.027c ततो राज्ञां भविता युद्धम् एतत्; तत्र जातं वर्म शस्त्रं धनुश् च 05,029.027e इन्द्रेणेदं दस्युवधाय कर्म; उत्पादितं वर्म शस्त्रं धनुश् च 05,029.027f*0142_01 तत्र पुण्यं दस्युवधेन लभ्यते 05,029.027f*0142_02 सो ऽयं दोषः कुरुभिस् तीव्ररूपः 05,029.027f*0142_03 अधर्मज्ञैर् धर्मम् अबुध्यमानैः 05,029.027f*0142_04 प्रादुर्भूतः संजय तन् न साधु 05,029.027f*0142_05 तत्र राजा dh­tarëÂra÷ सपुत्रो 05,029.027f*0142_06 धनं हरेत् पाण्डवानाम् अकस्मात् 05,029.027f*0142_07 नावेक्षन्ते राजधर्मं पुराणं 05,029.027f*0142_08 तदन्वयाः कुरवः सर्व एव 05,029.028a स्तेनो हरेद् यत्र धनं ह्य् अदृष्टः; प्रसह्य वा यत्र हरेत दृष्टः 05,029.028c उभौ गर्ह्यौ भवतः संजयैतौ; किं वै पृथक् त्वं dh­tarëÂrasya पुत्रे 05,029.028e यो ऽयं लोभान् मन्यते धर्मम् एतं; यम् इच्छते मन्युवशानुगामी 05,029.028e*0143_01 स्वधर्मं वै परवित्तापहारान् 05,029.028e*0143_02 नासौ धर्मः स्तेयम् आहुर् विधिज्ञाः 05,029.029a भागः पुनः पाण्डवानां निविष्टस्; तं नो ऽकस्माद् आददीरन् परे वै 05,029.029c अस्मिन् पदे युध्यतां नो वधो ऽपि; श्लाघ्यः पित्र्यः परराज्याद् विशिष्टः 05,029.029e एतान् धर्मान् कौरवाणां पुराणान्; आचक्षीथाः संजय राज्यमध्ये 05,029.030a ये ते मन्दा मृत्युवशाभिपन्नाः; समानीता dhÃrtarëÂreïa mƬhÃ÷ 05,029.030c इदं पुनः कर्म पापीय एव; सभामध्ये पश्य वृत्तं कुरूणाम् 05,029.031a प्रियां भार्यां द्रौपदीं पाण्डवानां; यशस्विनीं शीलवृत्तोपपन्नाम् 05,029.031c यद् उपेक्षन्त कुरवो भीष्ममुख्याः; कामानुगेनोपरुद्धां रुदन्तीम् 05,029.031d*0144_01 कामात्मानो मन्दबुद्धेर् विचेष्टां 05,029.032a तं चेत् तदा ते सकुमारवृद्धा; अवारयिष्यन् कुरवः समेताः 05,029.032c मम प्रियं dh­tarëÂro ऽकरिष्यत्; पुत्राणां च कृतम् अस्याभविष्यत् 05,029.033a दुःशासनः प्रातिलोम्यान् निनाय; सभामध्ये श्वशुराणां च कृष्णाम् 05,029.033c सा तत्र नीता करुणान्य् अवोचन्; नान्यं क्षत्तुर् नाथम् अदृष्ट कं चित् 05,029.034a कार्पण्याद् एव सहितास् तत्र राज्ञो; नाशक्नुवन् प्रतिवक्तुं सभायाम् 05,029.034c एकः क्षत्ता धर्म्यम् अर्थं ब्रुवाणो; धर्मं बुद्ध्वा प्रत्युवाचाल्पबुद्धिम् 05,029.035a अनुक्त्वा त्वं धर्मम् एवं सभायाम्; अथेच्छसे पाण्डवस्योपदेष्टुम् 05,029.035c कृष्णा त्व् एतत् कर्म चकार शुद्धं; सुदुष्करं तद् धि सभां समेत्य 05,029.035e येन कृच्छ्रात् पाण्डवान् उज्जहार; तथात्मानं नौर् इव सागरौघात् 05,029.036a यत्राब्रवीत् सूतपुत्रः सभायां; कृष्णां स्थितां श्वशुराणां समीपे 05,029.036c न ते गतिर् विद्यते याज्ञसेनि; प्रपद्येदानीं dhÃrtarëÂrasya वेश्म 05,029.036e पराजितास् ते पतयो न सन्ति; पतिं चान्यं भामिनि त्वं वृणीष्व 05,029.037a यो बीभत्सोर् हृदये प्रौढ आसीद्; अस्थिप्रच्छिन्मर्मघाती सुघोरः 05,029.037c कर्णाच् छरो वाङ्मयस् तिग्मतेजाः; प्रतिष्ठितो हृदये फल्गुनस्य 05,029.038a कृष्णाजिनानि परिधित् समानान्; दुःशासनः कटुकान्य् abhyabhëat 05,029.038c एते सर्वे षण्ढतिला विनष्टाः; क्षयं गता नरकं दीर्घकालम् 05,029.039a गान्धारराजः शकुनिर् निकृत्या; यद् अब्रवीद् द्यूतकाले स पार्थान् 05,029.039c पराजितो नकुलः किं तवास्ति; कृष्णया त्वं दीव्य वै याज्ञसेन्या 05,029.040a जानासि त्वं संजय सर्वम् एतद्; द्यूते ऽवाच्यं वाक्यम् एवं यथोक्तम् 05,029.040c स्वयं त्व् अहं प्रार्थये तत्र गन्तुं; समाधातुं कार्यम् एतद् विपन्नम् 05,029.040d*0145_01 जानासि त्वं dhÃrtarëÂrasya मोहं 05,029.040d*0145_02 दुरात्मनः पापवशानुगस्य 05,029.041a अहापयित्वा यदि पाण्डवार्थं; शमं कुरूणाम् अथ चेच् चरेयम् 05,029.041c पुण्यं च मे स्याच् चरितं महोदयं; मुच्येरंश् च कुरवो मृत्युपाशात् 05,029.042a अपि वाचं bhëamÃïasya काव्यां; धर्मारामाम् अर्थवतीम् अहिंस्राम् 05,029.042c अवेक्षेरन् dhÃrtarëÂrÃ÷ समक्षं; मां च प्राप्तं कुरवः पूजयेयुः 05,029.043a अतो ऽन्यथा रथिना फल्गुनेन; भीमेन चैवाहवदंशितेन 05,029.043c परासिक्तान् dhÃrtarëÂrÃæs तु विद्धि; प्रदह्यमानान् कर्मणा स्वेन मन्दान् 05,029.044a पराजितान् पाण्डवेयांस् तु वाचो; रौद्ररूपा bhëate dhÃrtarëÂra÷ 05,029.044c गदाहस्तो भीमसेनो ऽप्रमत्तो; दुर्योधनं स्मारयित्वा हि काले 05,029.045a सुयोधनो मन्युमयो महाद्रुमः; स्कन्धः कर्णः शकुनिस् तस्य शाखाः 05,029.045c दुःशासनः पुष्पफले समृद्धे; मूलं राजा dh­tarëÂro ऽमनीषी 05,029.046a युधिष्ठिरो धर्ममयो महाद्रुमः; स्कन्धो ऽर्जुनो भीमसेनो ऽस्य शाखाः 05,029.046c माद्रीपुत्रौ पुष्पफले समृद्धे; मूलं त्व् अहं ब्रह्म च ब्राह्मणाश् च 05,029.047a वनं राजा dh­tarëÂra÷ सपुत्रो; व्याघ्रा वने संजय पाण्डवेयाः 05,029.047b*0146_01 dhÃrtarëÂro वनं राजा व्याघ्राः पाण्डुसुता मताः 05,029.047b*0147_01 लताधर्मा dh­tarëÂrasya पुत्रा 05,029.047b*0147_02 नरव्याघ्राः संजय पाण्डवेयाः 05,029.047b*0148_01 सिंहाभिगुप्तं न वनं विनश्येत् 05,029.047b*0148_02 सिंहो न नश्येत वनाभिगुप्तः 05,029.047b*0149_01 वनं राजा dh­tarëÂro वने व्याघ्राश् च पाण्डवाः 05,029.047c मा वनं छिन्धि सव्याघ्रं मा व्याघ्रान् नीनशो वनात् 05,029.048a निर्वनो वध्यते व्याघ्रो निर्व्याघ्रं छिद्यते वनम् 05,029.048c तस्माद् व्याघ्रो वनं रक्षेद् वनं व्याघ्रं च पालयेत् 05,029.049a लताधर्मा dhÃrtarëÂrÃ÷ शालाः संजय पाण्डवाः 05,029.049c न लता वर्धते जातु अनाश्रित्य महाद्रुमम् 05,029.050a स्थिताः शुश्रूषितुं पार्थाः स्थिता योद्धुम् अरिंदमाः 05,029.050c यत्कृत्यं dh­tarëÂrasya तत् करोतु नराधिपः 05,029.051a स्थिताः शमे महात्मानः पाण्डवा धर्मचारिणः 05,029.051c योधाः समृद्धास् तद् विद्वन् नाचक्षीथा यथातथम् 05,030.001 संजय उवाच 05,030.001a आमन्त्रये त्वा नरदेवदेव; गच्छाम्य् अहं पाण्डव स्वस्ति ते ऽस्तु 05,030.001c कच्चिन् न वाचा वृजिनं हि किं चिद्; उच्चारितं मे मनसो ऽभिषङ्गात् 05,030.002a जनार्दनं भीमसेनार्जुनौ च; माद्रीसुतौ सात्यकिं चेकितानम् 05,030.002c आमन्त्र्य गच्छामि शिवं सुखं वः; सौम्येन मां पश्यत चक्षुषा नृपाः 05,030.003 युधिष्ठिर उवाच 05,030.003a अनुज्ञातः संजय स्वस्ति गच्छ; न नो ऽकार्षीर् अप्रियं जातु किं चित् 05,030.003c विद्मश् च त्वा ते च वयं च सर्वे; शुद्धात्मानं मध्यगतं सभास्थम् 05,030.004a आप्तो दूतः संजय सुप्रियो ऽसि; कल्याणवाक् शीलवान् दृष्टिमांश् च 05,030.004c न मुह्येस् त्वं संजय जातु मत्या; न च क्रुध्येर् उच्यमानो ऽपि तथ्यम् 05,030.005a न मर्मगां जातु वक्तासि रूक्षां; नोपस्तुतिं कटुकां नोत शुक्ताम् 05,030.005c धर्मारामाम् अर्थवतीम् अहिंस्राम्; एतां वाचं तव जानामि सूत 05,030.006a त्वम् एव नः प्रियतमो ऽसि दूत; इहागच्छेद् विदुरो वा द्वितीयः 05,030.006c अभीक्ष्णदृष्टो ऽसि पुरा हि नस् त्वं; धनंजयस्यात्मसमः सखासि 05,030.007a इतो गत्वा संजय क्षिप्रम् एव; उपातिष्ठेथा ब्राह्मणान् ये तदर्हाः 05,030.007c विशुद्धवीर्यांश् चरणोपपन्नान्; कुले जातान् सर्वधर्मोपपन्नान् 05,030.008a स्वाध्यायिनो ब्राह्मणा भिक्षवश् च; तपस्विनो ये च नित्या वनेषु 05,030.008c अभिवाद्या वै मद्वचनेन वृद्धास्; तथेतरेषां कुशलं वदेथाः 05,030.009a पुरोहितं dh­tarëÂrasya राज्ञ; आचार्याश् च ऋत्विजो ये च तस्य 05,030.009c तैश् च त्वं तात सहितैर् यथार्हं; संगच्छेथाः कुशलेनैव सूत 05,030.009d*0150_01 अश्रोत्रिया ये च वसन्ति वृद्धा 05,030.009d*0150_02 मनस्विनः शीलबलोपपन्नाः 05,030.009d*0150_03 आशंसन्तो ऽस्माकम् अनुस्मरन्तो 05,030.009d*0150_04 यथाशक्ति धर्ममात्रां चरन्तः 05,030.009d*0150_05 श्लाघस्व मां कुशलिनं स्म तेभ्यो 05,030.009d*0150_06 ह्य् अनामयं तात पृच्छेर् जघन्यम् 05,030.009d*0151_01 ततो ऽव्यग्रस् तन्मनाः präjaliÓ च 05,030.009d*0151_02 कुर्या नमो मद्वचनेन तेभ्यः 05,030.009d*0152_01 ये जीवन्ति व्यवहारेण rëÂre 05,030.009d*0152_02 ये पालयन्तो निवसन्ति rëÂre 05,030.009d*0153_01 कृषीवला बिभ्रति ये च लोकं 05,030.009d*0153_02 तेषां सर्वेषां कुशलं स्म पृच्छेः 05,030.010a आचार्य इष्टो ऽनपगो विधेयो; वेदान् ईप्सन् ब्रह्मचर्यं चचार 05,030.010c यो ऽस्त्रं चतुष्पात् पुनर् एव चक्रे; द्रोणः प्रसन्नो ऽभिवाद्यो यथार्हम् 05,030.011a अधीतविद्यश् चरणोपपन्नो; यो ऽस्त्रं चतुष्पात् पुनर् एव चक्रे 05,030.011c गन्धर्वपुत्रप्रतिमं तरस्विनं; तम् अश्वत्थामानं कुशलं स्म पृच्छेः 05,030.012a शारद्वतस्यावसथं स्म गत्वा; महारथस्यास्त्रविदां वरस्य 05,030.012c त्वं माम् अभीक्ष्णं परिकीर्तयन् वै; कृपस्य पादौ संजय पाणिना स्पृशेः 05,030.013a यस्मिञ् शौर्यम् आनृशंस्यं तपश् च; प्रज्ञा शीलं श्रुतिसत्त्वे धृतिश् च 05,030.013b*0154_01 निवेदयास्मासु यथानुवृत्तम् 05,030.013c पादौ गृहीत्वा कुरुसत्तमस्य; भीष्मस्य मां तत्र निवेदयेथाः 05,030.014a प्रज्ञाचक्षुर् यः प्रणेता कुरूणां; बहुश्रुतो वृद्धसेवी मनीषी 05,030.014c तस्मै राज्ञे स्थविरायाभिवाद्य; आचक्षीथाः संजय माम् अरोगम् 05,030.015a ज्येष्ठः पुत्रो dh­tarëÂrasya मन्दो; मूर्खः शठः संजय पापशीलः 05,030.015c प्रशास्ता वै पृथिवी येन सर्वा; सुयोधनं कुशलं तात पृच्छेः 05,030.016a भ्राता कनीयान् अपि तस्य मन्दस्; तथाशीलः संजय सो ऽपि शश्वत् 05,030.016c महेष्वासः शूरतमः कुरूणां; दुःशासनं कुशलं तात पृच्छेः 05,030.016d*0155_01 तथैव ये तस्य वशानुगाश् च 05,030.016d*0155_02 ये चाप्य् अन्ये पार्थिवाश् च प्रधानाः 05,030.016d*0155_03 तेभ्यो यथार्हं कुशलं स्म सर्वं 05,030.016d*0155_04 तथा वाच्यं मद्वचनाद् धि सूत 05,030.017a वृन्दारकं कविम् अर्थेष्व् amƬhaæ; महाप्रज्ञं सर्वधर्मोपपन्नम् 05,030.017c न तस्य युद्धं रोचते वै कदा चिद्; वैश्यापुत्रं कुशलं तात पृच्छेः 05,030.018a निकर्तने देवने यो ऽद्वितीयश्; छन्नोपधः साधुदेवी मताक्षः 05,030.018c यो दुर्जयो देवितव्येन संख्ये; स चित्रसेनः कुशलं तात वाच्यः 05,030.019a यस्य कामो वर्तते नित्यम् एव; नान्यः शमाद् भारतानाम् इति स्म 05,030.019c स बाह्लिकानाम् ऋषभो मनस्वी; पुरा यथा माभिवदेत् प्रसन्नः 05,030.020a गुणैर् अनेकैः प्रवरैश् च युक्तो; विज्ञानवान् नैव च निष्ठुरो यः 05,030.020c स्नेहाद् अमर्षं सहते सदैव; स सोमदत्तः पूजनीयो मतो मे 05,030.021a अर्हत्तमः कुरुषु सौमदत्तिः; स नो भ्राता संजय मत्सखा च 05,030.021c महेष्वासो रथिनाम् उत्तमो यः; सहामात्यः कुशलं तस्य पृच्छेः 05,030.021d*0156_01 भूरिश्रवास् तात निपातयोधी 05,030.021d*0156_02 महेष्वासो रथिनाम् उत्तमो ऽग्र्यः 05,030.021d*0156_03 गत्वा स्म तं मद्वचनेन ब्रूयाः 05,030.021d*0156_04 शल्यं तथा मद्वचनात् प्रतीतः 05,030.021d*0156_05 महेष्वासो रथिनाम् उत्तमो ऽग्र्यः 05,030.021d*0156_06 समः शलो रक्षिता पृष्ठम् अस्य 05,030.021d*0156_07 ह्रीनिषेधो देविता वै मताक्षः 05,030.021d*0156_08 सत्यव्रतः पुरुमित्रो जयश् च 05,030.021d*0156_09 ये प्रस्थानं तत्र मे नाभ्यनन्दंस् 05,030.021d*0156_10 तेषां सर्वेषां कुशलं तात पृच्छेः 05,030.022a ये चैवान्ये कुरुमुख्या युवानः; पुत्राः पौत्रा भ्रातरश् चैव ये नः 05,030.022c यं यम् एषां येन येनाभिगच्छेर्; अनामयं मद्वचनेन वाच्यः 05,030.023a ये राजानः पाण्डवायोधनाय; समानीता dhÃrtarëÂreïa के चित् 05,030.023c वसातयः शाल्वकाः केकयाश् च; तथाम्बष्ठा ये त्रिगर्ताश् च मुख्याः 05,030.024a प्राच्योदीच्या दाक्षिणात्याश् च शूरास्; तथा प्रतीच्याः पार्वतीयाश् च सर्वे 05,030.024c अनृशंसाः शीलवृत्तोपपन्नास्; तेषां सर्वेषां कुशलं तात पृच्छेः 05,030.025a हस्त्यारोहा रथिनः सादिनश् च; पदातयश् चार्यसंघा महान्तः 05,030.025c आख्याय मां कुशलिनं स्म तेषाम्; अनामयं परिपृच्छेः समग्रान् 05,030.026a तथा राज्ञो ह्य् अर्थयुक्तान् अमात्यान्; दौवारिकान् ये च सेनां नयन्ति 05,030.026c आयव्ययं ये गणयन्ति युक्ता; अर्थांश् च ये महतश् चिन्तयन्ति 05,030.027a गान्धारराजः शकुनिः पार्वतीयो; निकर्तने यो ऽद्वितीयो ऽक्षदेवी 05,030.027c मानं कुर्वन् dhÃrtarëÂrasya सूत; मिथ्याबुद्धेः कुशलं तात पृच्छेः 05,030.028a यः पाण्डवान् एकरथेन वीरः; समुत्सहत्य् अप्रधृष्यान् विजेतुम् 05,030.028c यो मुह्यतां मोहयिताद्वितीयो; वैकर्तनं कुशलं तात पृच्छेः 05,030.029a स एव भक्तः स गुरुः स भृत्यः; स वै पिता स च माता सुहृच् च 05,030.029c अगाधबुद्धिर् विदुरो दीर्घदर्शी; स नो मन्त्री कुशलं तात पृच्छेः 05,030.029d*0157_01 वृद्धां गान्धारीं समुपेत्य संजय 05,030.029d*0157_02 कुन्त्या द्वितीयाम् अभिवाद्य पृच्छेः 05,030.030a वृद्धाः स्त्रियो याश् च गुणोपपन्ना; या ज्ञायन्ते संजय मातरस् ताः 05,030.030c ताभिः सर्वाभिः सहिताभिः समेत्य; स्त्रीभिर् वृद्धाभिर् अभिवादं वदेथाः 05,030.031a कच्चित् पुत्रा जीवपुत्राः सुसम्यग्; वर्तन्ते वो वृत्तिम् अनृशंसरूपाम् 05,030.031c इति स्मोक्त्वा संजय ब्रूहि पश्चाद्; अजातशत्रुः कुशली सपुत्रः 05,030.032a या नो भार्याः संजय वेत्थ तत्र; तासां सर्वासां कुशलं तात पृच्छेः 05,030.032c सुसंगुप्ताः सुरभयो ऽनवद्याः; कच्चिद् गृहान् आवसथाप्रमत्ताः 05,030.032d*0158_01 आख्याय मां कुशलिनं स्म तेभ्यो 05,030.032d*0158_02 ह्य् अनामयं संजय तात पृच्छेः 05,030.033a कच्चिद् वृत्तिं श्वशुरेषु भद्राः; कल्याणीं वर्तध्वम् अनृशंसरूपाम् 05,030.033c यथा च वः स्युः पतयो ऽनुकूलास्; तथा वृत्तिम् आत्मनः स्थापयध्वम् 05,030.034a या नः स्नुषाः संजय वेत्थ तत्र; प्राप्ताः कुलेभ्यश् च गुणोपपन्नाः 05,030.034c प्रजावत्यो ब्रूहि समेत्य ताश् च; युधिष्ठिरो वो ऽभ्यवदत् प्रसन्नः 05,030.035a कन्याः स्वजेथाः सदनेषु संजय; अनामयं मद्वचनेन पृष्ट्वा 05,030.035c कल्याणा वः सन्तु पतयो ऽनुकूला; यूयं पतीनां भवतानुकूलाः 05,030.036a अलंकृता वस्त्रवत्यः सुगन्धा; अबीभत्साः सुखिता भोगवत्यः 05,030.036c लघु यासां दर्शनं वाक् च लघ्वी; वेशस्त्रियः कुशलं तात पृच्छेः 05,030.037a दासीपुत्रा ये च दासाः कुरूणां; तदाश्रया बहवः कुब्जखञ्जाः 05,030.037c आख्याय मां कुशलिनं स्म तेभ्यो; अनामयं परिपृच्छेर् जघन्यम् 05,030.038a कच्चिद् वृत्तिर् वर्तते वै पुराणी; कच्चिद् भोगान् dhÃrtarëÂro ददाति 05,030.038c अङ्गहीनान् कृपणान् वामनांश् च; आनृशंस्याद् dh­tarëÂro बिभर्ति 05,030.039a अन्धाश् च सर्वे स्थविरास् तथैव; हस्ताजीवा बहवो ये ऽत्र सन्ति 05,030.039c आख्याय मां कुशलिनं स्म तेषाम्; अनामयं परिपृच्छेर् जघन्यम् 05,030.040a मा भैष्ट दुःखेन कुजीवितेन; नूनं कृतं परलोकेषु पापम् 05,030.040c निगृह्य शत्रून् सुहृदो ऽनुगृह्य; वासोभिर् अन्नेन च वो भरिष्ये 05,030.040d*0159_01 न चाप्य् एतच् छक्यम् एकेन वक्तुं 05,030.040d*0159_02 नानादेश्या बहवो जातिसंघाः 05,030.040d*0159_03 विप्रोषितो बालवद् द्रष्टुम् इच्छन् 05,030.040d*0159_04 नमस्ये ऽहं संजय भैमसेनान् 05,030.040d*0159_05 ते मे यथा वाचम् इमां यथोक्तां 05,030.040d*0159_06 त्वयोच्यमानां शृणुयुस् तथा कुरु 05,030.041a सन्त्य् एव मे ब्राह्मणेभ्यः कृतानि; भावीन्य् अथो नो बत वर्तयन्ति 05,030.041c पश्याम्य् अहं युक्तरूपांस् तथैव; ताम् एव सिद्धिं श्रावयेथा नृपं तम् 05,030.042a ये चानाथा दुर्बलाः सर्वकालम्; आत्मन्य् एव प्रयतन्ते ऽथ mƬhÃ÷ 05,030.042c तांश् चापि त्वं कृपणान् सर्वथैव; अस्मद्वाक्यात् कुशलं तात पृच्छेः 05,030.043a ये चाप्य् अन्ये संश्रिता dhÃrtarëÂrÃn; नानादिग्भ्यो ऽभ्यागताः सूतपुत्र 05,030.043c दृष्ट्वा तांश् चैवार्हतश् चापि सर्वान्; संपृच्छेथाः कुशलं चाव्ययं च 05,030.044a एवं सर्वानागताभ्यागतांश् च; राज्ञो दूतान् सर्वदिग्भ्यो ऽभ्युपेतान् 05,030.044c पृष्ट्वा सर्वान् कुशलं तांश् च सूत; पश्चाद् अहं कुशली तेषु वाच्यः 05,030.045a न हीदृशाः सन्त्य् अपरे पृथिव्यां; ये योधका dhÃrtarëÂreïa लब्धाः 05,030.045c धर्मस् तु नित्यो मम धर्म एव; महाबलः शत्रुनिबर्हणाय 05,030.046a इदं पुनर् वचनं dhÃrtarëÂraæ; सुयोधनं संजय श्रावयेथाः 05,030.046c यस् ते शरीरे हृदयं दुनोति; कामः कुरून् असपत्नो ऽनुशिष्याम् 05,030.047a न विद्यते युक्तिर् एतस्य का चिन्; नैवंविधाः स्याम यथा प्रियं ते 05,030.047c ददस्व वा शक्रपुरं ममैव; युध्यस्व वा भारतमुख्य वीर 05,031.001 युधिष्ठिर उवाच 05,031.001a उत सन्तम् असन्तं च बालं वृद्धं च संजय 05,031.001c उताबलं बलीयांसं धाता प्रकुरुते वशे 05,031.002a उत बालाय पाण्डित्यं पण्डितायोत बालताम् 05,031.002c ददाति सर्वम् ईशानः पुरस्ताच् छुक्रम् उच्चरन् 05,031.003a अलं विज्ञापनाय स्याद् आचक्षीथा यथातथम् 05,031.003c अथो मन्त्रं मन्त्रयित्वा अन्योन्येनातिहृष्टवत् 05,031.004a गावल्गणे कुरून् गत्वा dh­tarëÂraæ महाबलम् 05,031.004c अभिवाद्योपसंगृह्य ततः पृच्छेर् अनामयम् 05,031.005a ब्रूयाश् चैनं त्वम् आसीनं कुरुभिः परिवारितम् 05,031.005c तवैव राजन् वीर्येण सुखं जीवन्ति पाण्डवाः 05,031.006a तव प्रसादाद् बालास् ते प्राप्ता राज्यम् अरिंदम 05,031.006c राज्ये तान् स्थापयित्वाग्रे नोपेक्षीर् विनशिष्यतः 05,031.007a सर्वम् अप्य् एतद् एकस्य नालं संजय कस्य चित् 05,031.007c तात संहत्य जीवामो मा द्विषद्भ्यो वशं गमः 05,031.008a तथा भीष्मं शांतनवं भारतानां पितामहम् 05,031.008c शिरसाभिवदेथास् त्वं मम नाम प्रकीर्तयन् 05,031.009a अभिवाद्य च वक्तव्यस् ततो ऽस्माकं पितामहः 05,031.009c भवता शंतनोर् वंशो निमग्नः पुनर् उद्धृतः 05,031.010a स त्वं कुरु तथा तात स्वमतेन पितामह 05,031.010c यथा जीवन्ति ते पौत्राः प्रीतिमन्तः परस्परम् 05,031.011a तथैव विदुरं ब्रूयाः कुरूणां मन्त्रधारिणम् 05,031.011c अयुद्धं सौम्य bhëasva हितकामो युधिष्ठिरः 05,031.012a अथो सुयोधनं ब्रूया राजपुत्रम् अमर्षणम् 05,031.012c मध्ये कुरूणाम् आसीनम् अनुनीय पुनः पुनः 05,031.013a अपश्यन् माम् उपेक्षन्तं कृष्णाम् एकां सभागताम् 05,031.013c तद्दुःखम् अतितिक्षाम मा वधीष्म कुरून् इति 05,031.014a एवं पूर्वापरान् क्लेशान् अतितिक्षन्त पाण्डवाः 05,031.014c यथा बलीयसः सन्तस् तत् सर्वं कुरवो विदुः 05,031.015a यन् नः प्राव्राजयः सौम्य अजिनैः प्रतिवासितान् 05,031.015c तद्दुःखम् अतितिक्षाम मा वधीष्म कुरून् इति 05,031.016a यत् तत् सभायाम् आक्रम्य कृष्णां केशेष्व् अधर्षयत् 05,031.016c दुःशासनस् ते ऽनुमते तच् चास्माभिर् उपेक्षितम् 05,031.017a यथोचितं स्वकं भागं लभेमहि परंतप 05,031.017c निवर्तय परद्रव्ये बुद्धिं गृद्धां नरर्षभ 05,031.018a शान्तिर् एवं भवेद् राजन् प्रीतिश् चैव परस्परम् 05,031.018c राज्यैकदेशम् अपि नः प्रयच्छ शमम् इच्छताम् 05,031.019a कुशस्थलं वृकस्थलम् आसन्दी वारणावतम् 05,031.019c अवसानं भवेद् अत्र किं चिद् एव तु पञ्चमम् 05,031.020a भ्रातॄणां देहि पञ्चानां ग्रामान् पञ्च सुयोधन 05,031.020c शान्तिर् नो ऽस्तु महाप्राज्ञ ज्ञातिभिः सह संजय 05,031.021a भ्राता भ्रातरम् अन्वेतु पिता पुत्रेण युज्यताम् 05,031.021c स्मयमानाः समायान्तु päcÃlÃ÷ कुरुभिः सह 05,031.022a अक्षतान् kurupäcÃlÃn पश्येम इति कामये 05,031.022c सर्वे सुमनसस् तात शाम्याम भरतर्षभ 05,031.023a अलम् एव शमायास्मि तथा युद्धाय संजय 05,031.023c धर्मार्थयोर् अलं चाहं मृदवे दारुणाय च 05,032.001 वैशंपायन उवाच 05,032.001a अनुज्ञातः पाण्डवेन प्रययौ संजयस् तदा 05,032.001c शासनं dh­tarëÂrasya सर्वं कृत्वा महात्मनः 05,032.001d*0160_01 ततस् तु संजयः क्षिप्रम् एकाह्नैव परंतप 05,032.001d*0160_02 याति स्म हास्तिनपुरं निशाकाले समाविशत् 05,032.002a संप्राप्य हास्तिनपुरं शीघ्रं च प्रविवेश ह 05,032.002c अन्तःपुरम् उपस्थाय द्वाःस्थं वचनम् अब्रवीत् 05,032.003a आचक्ष्व मां dh­tarëÂrÃya द्वाःस्थ; उपागतं पाण्डवानां सकाशात् 05,032.003b*0161_01 आचक्ष्व dh­tarëÂrÃya द्वाःस्थ मां समुपागतम् 05,032.003b*0161_02 सकाशात् पाण्डुपुत्राणां संजयं मा चिरं कृथाः 05,032.003c जागर्ति चेद् अभिवदेस् त्वं हि क्षत्तः; प्रविशेयं विदितो भूमिपस्य 05,032.003d*0162_01 निवेद्यम् अत्रात्ययिकं हि मे ऽस्ति 05,032.003d*0162_02 द्वाःस्थो ऽथ श्रुत्वा नृपतिं जगाद 05,032.003d*0163_01 जागर्ति चेद् अभिवाद्यस्य पादौ 05,032.003d*0163_02 निवेद्याहं पाण्डवोक्तिं सयुक्तिम् 05,032.004 द्वाःस्थ उवाच 05,032.004a संजयो ऽयं भूमिपते नमस् ते; दिदृक्षया द्वारम् उपागतस् ते 05,032.004c प्राप्तो दूतः पाण्डवानां सकाशात्; प्रशाधि राजन् किम् अयं करोतु 05,032.005 dh­tarëÂra उवाच 05,032.005a आचक्ष्व मां सुखिनं काल्यम् अस्मै; प्रवेश्यतां स्वागतं संजयाय 05,032.005c न चाहम् एतस्य भवाम्य् अकाल्यः; स मे कस्माद् द्वारि तिष्ठेत क्षत्तः 05,032.006 वैशंपायन उवाच 05,032.006a ततः प्रविश्यानुमते नृपस्य; महद् वेश्म प्राज्ञशूरार्यगुप्तम् 05,032.006c सिंहासनस्थं पार्थिवम् आससाद; वैचित्रवीर्यं präjali÷ सूतपुत्रः 05,032.007 संजय उवाच 05,032.007a संजयो ऽहं भूमिपते नमस् ते; प्राप्तो ऽस्मि गत्वा नरदेव पाण्डवान् 05,032.007c अभिवाद्य त्वां पाण्डुपुत्रो मनस्वी; युधिष्ठिरः कुशलं चान्वपृच्छत् 05,032.008a स ते पुत्रान् पृच्छति प्रीयमाणः; कच्चित् पुत्रैः प्रीयसे नप्तृभिश् च 05,032.008c तथा सुहृद्भिः सचिवैश् च राजन्; ये चापि त्वाम् उपजीवन्ति तैश् च 05,032.009 dh­tarëÂra उवाच 05,032.009a अभ्येत्य त्वां तात वदामि संजय; अजातशत्रुं च सुखेन पार्थम् 05,032.009c कच्चित् स राजा कुशली सपुत्रः; सहामात्यः सानुजः कौरवाणाम् 05,032.010 संजय उवाच 05,032.010a सहामात्यः कुशली पाण्डुपुत्रो; भूयश् चातो यच् च ते ऽग्रे मनो ऽभूत् 05,032.010c निर्णिक्तधर्मार्थकरो मनस्वी; बहुश्रुतो d­«Âimä शीलवांश् च 05,032.011a परं धर्मात् पाण्डवस्यानृशंस्यं; धर्मः परो वित्तचयान् मतो ऽस्य 05,032.011c सुखप्रिये धर्महीने न पार्थो; 'नुरुध्यते भारत तस्य विद्धि 05,032.011d*0164_01 अकुर्वतः सिध्यति चापि सर्वं 05,032.011d*0164_02 तस्माद् आहुः पुरुषं कर्मणो ऽन्यत् 05,032.012a परप्रयुक्तः पुरुषो विचेष्टते; सूत्रप्रोता दारुमयीव योषा 05,032.012c इमं दृष्ट्वा नियमं पाण्डवस्य; मन्ये परं कर्म दैवं मनुष्यात् 05,032.013a इमं च दृष्ट्वा तव कर्मदोषं; पादोदर्कं घोरम् अवर्णरूपम् 05,032.013c यावन् नरः कामयते ऽतिकाल्यं; तावन् नरो ऽयं लभते प्रशंसाम् 05,032.014a अजातशत्रुस् तु विहाय पापं; जीर्णां त्वचं सर्प इवासमर्थाम् 05,032.014c विरोचते ऽहार्यवृत्तेन धीरो; युधिष्ठिरस् त्वयि पापं विसृज्य 05,032.015a अङ्गात्मनः कर्म निबोध राजन्; धर्मार्थयुक्ताद् आर्यवृत्ताद् अपेतम् 05,032.015c उपक्रोशं चेह गतो ऽसि राजन्; नोहेश् च पापं प्रसजेद् अमुत्र 05,032.016a स त्वम् अर्थं संशयितं विना तैर्; आशंससे पुत्रवशानुगो ऽद्य 05,032.016c अधर्मशब्दश् च महान् पृथिव्यां; नेदं कर्म त्वत्समं भारताग्र्य 05,032.017a हीनप्रज्ञो दौष्कुलेयो नृशंसो; दीर्घवैरी क्षत्रविद्यास्व् अधीरः 05,032.017c एवंधर्मा नापदः संतितीर्षेद्; धीनवीर्यो यश् च भवेद् अशिष्टः 05,032.018a कुले जातो धर्मवान् यो यशस्वी; बहुश्रुतः सुखजीवी यतात्मा 05,032.018c धर्मार्थयोर् ग्रथितयोर् बिभर्ति; नान्यत्र दिष्टस्य वशाद् उपैति 05,032.019a कथं हि मन्त्राग्र्यधरो मनीषी; धर्मार्थयोर् आपदि संप्रणेता 05,032.019c एवंयुक्तः सर्वमन्त्रैर् अहीनो; अनानृशंस्यं कर्म कुर्याद् amƬha÷ 05,032.020a तवापीमे मन्त्रविदः समेत्य; समासते कर्मसु नित्ययुक्ताः 05,032.020c तेषाम् अयं बलवान् निश्चयश् च; कुरुक्षयार्थे निरयो व्यपादि 05,032.021a अकालिकं कुरवो नाभविष्यन्; पापेन चेत् पापम् अजातशत्रुः 05,032.021c इच्छेज् जातु त्वयि पापं विसृज्य; निन्दा चेयं तव लोके ऽभविष्यत् 05,032.022a किम् अन्यत्र विषयाद् ईश्वराणां; यत्र पार्थः परलोकं ददर्श 05,032.022c अत्यक्रामत् स तथा संमतः स्यान्; न संशयो नास्ति मनुष्यकारः 05,032.023a एतान् गुणान् कर्मकृतान् अवेक्ष्य; भावाभावौ वर्तमानाव् अनित्यौ 05,032.023c बलिर् हि राजा पारम् अविन्दमानो; नान्यत् कालात् कारणं तत्र मेने 05,032.024a चक्षुः श्रोत्रे नासिका त्वक् च जिह्वा; ज्ञानस्यैतान्य् आयतनानि जन्तोः 05,032.024c तानि प्रीतान्य् एव तृष्णाक्षयान्ते; तान्य् अव्यथो दुःखहीनः प्रणुद्यात् 05,032.025a न त्व् एव मन्ये पुरुषस्य कर्म; संवर्तते सुप्रयुक्तं यथावत् 05,032.025c मातुः पितुः कर्मणाभिप्रसूतः; संवर्धते विधिवद् भोजनेन 05,032.026a प्रियाप्रिये सुखदुःखे च राजन्; निन्दाप्रशंसे च भजेत एनम् 05,032.026c परस् त्व् एनं गर्हयते ऽपराधे; प्रशंसते साधुवृत्तं तम् एव 05,032.027a स त्वा गर्हे भारतानां विरोधाद्; अन्तो नूनं भवितायं प्रजानाम् 05,032.027c नो चेद् इदं तव कर्मापराधात्; कुरून् दहेत् कृष्णवर्त्मेव कक्षम् 05,032.028a त्वम् एवैको जातपुत्रेषु राजन्; वशं गन्ता सर्वलोके नरेन्द्र 05,032.028c कामात्मनां श्लाघसे द्यूतकाले; नान्यच् छमात् पश्य विपाकम् अस्य 05,032.029a अनाप्तानां प्रग्रहात् त्वं नरेन्द्र; तथाप्तानां निग्रहाच् चैव राजन् 05,032.029c भूमिं स्फीतां दुर्बलत्वाद् अनन्तां; न शक्तस् त्वं रक्षितुं कौरवेय 05,032.030a अनुज्ञातो रथवेगावधूतः; श्रान्तो निपद्ये शयनं नृसिंह 05,032.030c प्रातः श्रोतारः कुरवः सभायाम्; अजातशत्रोर् वचनं समेताः 05,032.030d*0165_00 dh­tarëÂra उवाच 05,032.030d*0165_01 अनुज्ञातो ऽस्यावसथं परैहि 05,032.030d*0165_02 प्रपद्यस्व शयनं सूतपुत्र 05,032.030d*0165_03 प्रातः श्रोतारः कुरवः सभायाम् 05,032.030d*0165_04 अजातशत्रोर् वचनं त्वयोक्तम् 05,033.001 वैशंपायन उवाच 05,033.001a द्वाःस्थं प्राह महाप्राज्ञो dh­tarëÂro महीपतिः 05,033.001c विदुरं द्रष्टुम् इच्छामि तम् इहानय माचिरम् 05,033.002a प्रहितो dh­tarëÂreïa दूतः क्षत्तारम् अब्रवीत् 05,033.002c ईश्वरस् त्वां महाराजो महाप्राज्ञ दिदृक्षति 05,033.003a एवम् उक्तस् तु विदुरः प्राप्य राजनिवेशनम् 05,033.003c अब्रवीद् dh­tarëÂrÃya द्वाःस्थ मां प्रतिवेदय 05,033.004 द्वाःस्थ उवाच 05,033.004a विदुरो ऽयम् अनुप्राप्तो राजेन्द्र तव शासनात् 05,033.004c द्रष्टुम् इच्छति ते पादौ किं करोतु प्रशाधि माम् 05,033.005 dh­tarëÂra उवाच 05,033.005a प्रवेशय महाप्राज्ञं विदुरं दीर्घदर्शिनम् 05,033.005c अहं हि विदुरस्यास्य नाकाल्यो जातु दर्शने 05,033.006 द्वाःस्थ उवाच 05,033.006a प्रविशान्तःपुरं क्षत्तर् महाराजस्य धीमतः 05,033.006c न हि ते दर्शने ऽकाल्यो जातु राजा ब्रवीति माम् 05,033.007 वैशंपायन उवाच 05,033.007a ततः प्रविश्य विदुरो dh­tarëÂraniveÓanam 05,033.007c अब्रवीत् präjalir वाक्यं चिन्तयानं नराधिपम् 05,033.007d*0166_01 एवम् उक्तः प्रविश्याथ क्षत्ता राजानम् अब्रवीत् 05,033.008a विदुरो ऽहं महाप्राज्ञ संप्राप्तस् तव शासनात् 05,033.008c यदि किं चन कर्तव्यम् अयम् अस्मि प्रशाधि माम् 05,033.009 dh­tarëÂra उवाच 05,033.009a संजयो विदुर प्राप्तो गर्हयित्वा च मां गतः 05,033.009c अजातशत्रोः श्वो वाक्यं सभामध्ये स वक्ष्यति 05,033.010a तस्याद्य कुरुवीरस्य न विज्ञातं वचो मया 05,033.010c तन् मे दहति गात्राणि तद् अकार्षीत् प्रजागरम् 05,033.011a जाग्रतो दह्यमानस्य श्रेयो यद् इह पश्यसि 05,033.011c तद् ब्रूहि त्वं हि नस् तात धर्मार्थकुशलो ह्य् असि 05,033.012a यतः प्राप्तः संजयः पाण्डवेभ्यो; न मे यथावन् मनसः प्रशान्तिः 05,033.012c सर्वेन्द्रियाण्य् अप्रकृतिं गतानि; किं वक्ष्यतीत्य् एव हि मे ऽद्य चिन्ता 05,033.012d*0167_01 तन् मे ब्रूहि विदुर सर्वं यथावत् 05,033.012d*0167_02 सान्त्वं तस्मै सर्वम् अजातशत्रोः 05,033.012d*0167_03 यथा च नस् तात हितं भवेत 05,033.012d*0167_04 प्राज्ञाश् च सर्वे सुखिनो भवेयुः 05,033.013 विदुर उवाच 05,033.013a अभियुक्तं बलवता दुर्बलं हीनसाधनम् 05,033.013c हृतस्वं कामिनं चोरम् आविशन्ति प्रजागराः 05,033.014a कच्चिद् एतैर् महादोषैर् न स्पृष्टो ऽसि नराधिप 05,033.014c कच्चिन् न परवित्तेषु गृध्यन् विपरितप्यसे 05,033.015 dh­tarëÂra उवाच 05,033.015a श्रोतुम् इच्छामि ते धर्म्यं परं नैःश्रेयसं वचः 05,033.015c अस्मिन् राजर्षिवंशे हि त्वम् एकः प्राज्ञसंमतः 05,033.016 विदुर उवाच 05,033.016*0168_01 राजा लक्षणसंपन्नस् त्रैलोक्यस्यापि यो भवेत् 05,033.016*0168_02 प्रेष्यस् ते प्रेषितश् चैव dh­tarëÂra युधिष्ठिरः 05,033.016*0168_03 विपरीततरश् च त्वं भागधेयेन संमतः 05,033.016*0168_04 अर्चिषा प्रज्ञया चैव धर्मात्मा धर्मकोविदः 05,033.016*0168_05 आनृशंस्याद् अनुक्रोशाद् धर्मात् सत्यपराक्रमात् 05,033.016*0168_06 गुरुत्वं त्वयि संप्रेक्ष्य बहून् क्लेशांस् तितिक्षते 05,033.016*0168_07 दुर्योधने सौबलेये कर्णे दुःशासने तथा 05,033.016*0168_08 एतेष्व् ऐश्वर्यम् आधाय कथं त्वं भूतिम् इच्छसि 05,033.016*0168_09 आत्मज्ञानं समारम्भस् तितिक्षा धर्मनित्यता 05,033.016*0169_01 वाक्संयमश् च दानं च नैतेष्व् एतानि कृत्स्नशः 05,033.016*0169_02 एकस्माद् वृक्षाद् यज्ञपात्राणि राजन् 05,033.016*0169_03 स्रुक् च द्रोणी वोढनी pŬanÅ च 05,033.016*0169_04 एतद् राजन् ब्रुवतो मे निबोध 05,033.016*0169_05 एकस्मात् पुरुषाज् जायते ऽसच् च सच् च 05,033.016a निषेवते प्रशस्तानि निन्दितानि न सेवते 05,033.016c अनास्तिकः श्रद्दधान एतत् पण्डितलक्षणम् 05,033.017a क्रोधो हर्षश् च दर्पश् च ह्रीस्तम्भो मान्यमानिता 05,033.017c यम् अर्थान् नापकर्षन्ति स वै पण्डित उच्यते 05,033.017d*0170_01 यो ऽन्यथा सन्तम् आत्मानम् अन्यथा प्रतिपद्यते 05,033.017d*0170_02 कितवेन कृतं पापं चौरेणात्मापहारिणा 05,033.018a यस्य कृत्यं न जानन्ति मन्त्रं वा मन्त्रितं परे 05,033.018c कृतम् एवास्य जानन्ति स वै पण्डित उच्यते 05,033.019a यस्य कृत्यं न विघ्नन्ति शीतम् उष्णं भयं रतिः 05,033.019c समृद्धिर् असमृद्धिर् वा स वै पण्डित उच्यते 05,033.020a यस्य संसारिणी प्रज्ञा धर्मार्थाव् अनुवर्तते 05,033.020c कामाद् अर्थं वृणीते यः स वै पण्डित उच्यते 05,033.020d*0171_01 कामाद् अर्थं वृणीते यो मोक्षाद् अर्थं स विन्दति 05,033.020d*0171_02 राजनीतिं समीक्ष्याथ स वै पण्डित उच्यते 05,033.021a यथाशक्ति चिकीर्षन्ति यथाशक्ति च कुर्वते 05,033.021c न किं चिद् अवमन्यन्ते पण्डिता भरतर्षभ 05,033.022a क्षिप्रं विजानाति चिरं शृणोति; विज्ञाय चार्थं भजते न कामात् 05,033.022c नासंपृष्टो व्युपयुङ्क्ते परार्थे; तत् प्रज्ञानं प्रथमं पण्डितस्य 05,033.023a नाप्राप्यम् abhivächanti नष्टं नेच्छन्ति शोचितुम् 05,033.023c आपत्सु च न मुह्यन्ति नराः पण्डितबुद्धयः 05,033.024a निश्चित्य यः प्रक्रमते नान्तर् वसति कर्मणः 05,033.024c अवन्ध्यकालो वश्यात्मा स वै पण्डित उच्यते 05,033.025a आर्यकर्मणि रज्यन्ते भूतिकर्माणि कुर्वते 05,033.025c हितं च नाभ्यसूयन्ति पण्डिता भरतर्षभ 05,033.026a न हृष्यत्य् आत्मसंमाने नावमानेन तप्यते 05,033.026c गाङ्गो ह्रद इवाक्षोभ्यो यः स पण्डित उच्यते 05,033.027a तत्त्वज्ञः सर्वभूतानां योगज्ञः सर्वकर्मणाम् 05,033.027c उपायज्ञो मनुष्याणां नरः पण्डित उच्यते 05,033.028a प्रवृत्तवाक् चित्रकथ ऊहवान् प्रतिभानवान् 05,033.028c आशु ग्रन्थस्य वक्ता च स वै पण्डित उच्यते 05,033.029a श्रुतं प्रज्ञानुगं यस्य प्रज्ञा चैव श्रुतानुगा 05,033.029c असंभिन्नार्यमर्यादः पण्डिताख्यां लभेत सः 05,033.030a अश्रुतश् च समुन्नद्धो दरिद्रश् च महामनाः 05,033.030c अर्थांश् चाकर्मणा प्रेप्सुर् mƬha इत्य् उच्यते बुधैः 05,033.031a स्वम् अर्थं यः परित्यज्य परार्थम् अनुतिष्ठति 05,033.031c मिथ्या चरति मित्रार्थे यश् च mƬha÷ स उच्यते 05,033.031d*0172_01 यः प्राप्य मानुषं जन्म मोक्षद्वारम् अपावृतम् 05,033.031d*0172_02 गृहेषु सज्जते mƬhas तम् ÃrƬhacyutaæ विदुः 05,033.032a अकामान् कामयति यः कामयानान् परिद्विषन् 05,033.032c बलवन्तं च यो द्वेष्टि तम् आहुर् mƬhacetasam 05,033.033a अमित्रं कुरुते मित्रं मित्रं द्वेष्टि हिनस्ति च 05,033.033c कर्म चारभते दुष्टं तम् आहुर् mƬhacetasam 05,033.034a संसारयति कृत्यानि सर्वत्र विचिकित्सते 05,033.034c चिरं करोति क्षिप्रार्थे स mƬho भरतर्षभ 05,033.034d*0173_01 श्राद्धं पितृभ्यो न ददाति दैवतानि न चार्चति 05,033.034d*0173_02 सुहृन् मित्रं न लभते तम् आहुर् mƬhalak«aïam 05,033.035a अनाहूतः प्रविशति अपृष्टो बहु bhëate 05,033.035c विश्वसत्य् अप्रमत्तेषु mƬhacetà नराधमः 05,033.036a परं क्षिपति दोषेण वर्तमानः स्वयं तथा 05,033.036c यश् च क्रुध्यत्य् अनीशः सन् स च mƬhatamo नरः 05,033.037a आत्मनो बलम् अज्ञाय धर्मार्थपरिवर्जितम् 05,033.037c अलभ्यम् इच्छन् नैष्कर्म्यान् mƬhabuddhir इहोच्यते 05,033.038a अशिष्यं शास्ति यो राजन् यश् च शून्यम् उपासते 05,033.038c कदर्यं भजते यश् च तम् आहुर् mƬhacetasam 05,033.039a अर्थं महान्तम् आसाद्य विद्याम् ऐश्वर्यम् एव वा 05,033.039c विचरत्य् असमुन्नद्धो यः स पण्डित उच्यते 05,033.040a एकः संपन्नम् अश्नाति वस् ते वासश् च शोभनम् 05,033.040c यो ऽसंविभज्य भृत्येभ्यः को नृशंसतरस् ततः 05,033.041a एकः पापानि कुरुते फलं भुङ्क्ते महाजनः 05,033.041c भोक्तारो विप्रमुच्यन्ते कर्ता दोषेण लिप्यते 05,033.042a एकं हन्यान् न वा हन्याद् इषुर् मुक्तो धनुष्मता 05,033.042c बुद्धिर् बुद्धिमतोत्सृष्टा हन्याद् rëÂraæ सराजकम् 05,033.043a एकया द्वे विनिश्चित्य त्रींश् चतुर्भिर् वशे कुरु 05,033.043c पञ्च जित्वा विदित्वा ष सप्त हित्वा सुखी भव 05,033.044a एकं विषरसो हन्ति शस्त्रेणैकश् च वध्यते 05,033.044c sarëÂraæ सप्रजं हन्ति राजानं मन्त्रविस्रवः 05,033.045a एकः स्वादु न भुञ्जीत एकश् चार्थान् न चिन्तयेत् 05,033.045c एको न गच्छेद् अध्वानं नैकः सुप्तेषु जागृयात् 05,033.046a एकम् एवाद्वितीयं तद् यद् राजन् नावबुध्यसे 05,033.046c सत्यं स्वर्गस्य सोपानं पारावारस्य नौर् इव 05,033.047a एकः क्षमावतां दोषो द्वितीयो नोपलभ्यते 05,033.047c यद् एनं क्षमया युक्तम् अशक्तं मन्यते जनः 05,033.047d*0174_01 सो ऽस्य दोषो न मन्तव्यः क्षमा हि परमं बलम् 05,033.047d*0175_01 क्षमा गुणो ह्य् अशक्तानां शक्तानां भूषणं क्षमा 05,033.047d*0175_02 क्षमा वशीकृतिर् लोके क्षमया किं न साध्यते 05,033.047d*0175_03 शान्तिखड्गः करे यस्य किं करिष्यति दुर्जनः 05,033.047d*0175_04 अतृणे पतितो वह्निः स्वयम् एवोपशाम्यति 05,033.047d*0176_01 अक्षमावान् परं दोषैर् आत्मानं चैव योजयेत् 05,033.048a एको धर्मः परं श्रेयः क्षमैका शान्तिर् उत्तमा 05,033.048c विद्यैका परमा दृष्टिर् अहिंसैका सुखावहा 05,033.049a द्वाव् इमौ ग्रसते भूमिः सर्पो बिलशयान् इव 05,033.049c राजानं चाविरोद्धारं ब्राह्मणं चाप्रवासिनम् 05,033.049d*0177_01 पृथिव्यां सागरान्तायां द्वाव् इमौ पुरुषाधमौ 05,033.050a द्वे कर्मणी नरः कुर्वन्न् अस्मिंल् लोके विरोचते 05,033.050c अब्रुवन् परुषं किं चिद् असतो नार्थयंस् तथा 05,033.051a द्वाव् इमौ पुरुषव्याघ्र परप्रत्ययकारिणौ 05,033.051c स्त्रियः कामितकामिन्यो लोकः पूजितपूजकः 05,033.052a द्वाव् इमौ कण्टकौ तीक्ष्णौ शरीरपरिशोषणौ 05,033.052c यश् चाधनः कामयते यश् च कुप्यत्य् अनीश्वरः 05,033.052d*0178_01 द्वाव् इमौ पुरुषौ लोके सूर्यमण्डलभेदिनौ 05,033.052d*0178_02 parivrìyogayuktaÓ च रणे चाभिमुखो हतः 05,033.052d*0179_01 द्वाव् इमौ न विराजेते विपरीतेन कर्मणा 05,033.052d*0179_02 गृहस्थश् च निरारम्भः कार्यवांश् चैव भिक्षुकः 05,033.053a द्वाव् इमौ पुरुषौ राजन् स्वर्गस्योपरि तिष्ठतः 05,033.053c प्रभुश् च क्षमया युक्तो दरिद्रश् च प्रदानवान् 05,033.054a न्यायागतस्य द्रव्यस्य बोद्धव्यौ द्वाव् अतिक्रमौ 05,033.054c अपात्रे प्रतिपत्तिश् च पात्रे चाप्रतिपादनम् 05,033.054d*0180_01 द्वाव् अम्भसि निवेष्टव्यौ गले बद्ध्वा दृढां ÓilÃm 05,033.054d*0180_02 धनवन्तम् अदातारं दरिद्रं चातपस्विनम् 05,033.055a त्रयो न्याया मनुष्याणां श्रूयन्ते भरतर्षभ 05,033.055c कनीयान् मध्यमः श्रेष्ठ इति वेदविदो विदुः 05,033.056a त्रिविधाः पुरुषा राजन्न् उत्तमाधममध्यमाः 05,033.056c नियोजयेद् यथावत् तांस् त्रिविधेष्व् एव कर्मसु 05,033.057a त्रय एवाधना राजन् भार्या दासस् तथा सुतः 05,033.057c यत् ते समधिगच्छन्ति यस्य ते तस्य तद् धनम् 05,033.057d*0181_01 हरणं च परस्वानां परदाराभिमर्शनम् 05,033.057d*0181_02 सुहृदश् च परित्यागस् त्रयो दोषाः क्षयावहाः 05,033.057d*0181_03 त्रिविधं नरकस्येदं द्वारं नाशनम् आत्मनः 05,033.057d*0181_04 कामः क्रोधस् तथा लोभस् तस्माद् एतत् त्रयं त्यजेत् 05,033.057d*0181_05 भक्तं च भजमानं च तवास्मीति च वादिनम् 05,033.057d*0181_06 त्रीन् etä शरणं प्राप्तान् विषमे ऽपि न संत्यजेत् 05,033.057d*0181_07 वरप्रदानं राज्यं च पुत्रजन्म च भारत 05,033.057d*0181_08 शत्रोश् च मोक्षणं कृच्छ्रात् त्रीणि चैकं च तत्समम् 05,033.058a चत्वारि राज्ञा तु महाबलेन; वर्ज्यान्य् आहुः पण्डितस् तानि विद्यात् 05,033.058c अल्पप्रज्ञैः सह मन्त्रं न कुर्यान्; न दीर्घसूत्रैर् अलसैश् चारणैश् च 05,033.059a चत्वारि ते तात गृहे वसन्तु; श्रियाभिजुष्टस्य गृहस्थधर्मे 05,033.059c वृद्धो ज्ञातिर् अवसन्नः कुलीनः; सखा दरिद्रो भगिनी चानपत्या 05,033.060a चत्वार्य् आह महाराज सद्यस्कानि बृहस्पतिः 05,033.060c पृच्छते त्रिदशेन्द्राय तानीमानि निबोध मे 05,033.061a देवतानां च संकल्पम् अनुभावं च धीमताम् 05,033.061c विनयं कृतविद्यानां विनाशं पापकर्मणाम् 05,033.061d*0182_01 चत्वारि कर्माण्य् अभयंकराणि 05,033.061d*0182_02 भयं प्रयच्छन्त्य् अयथाकृतानि 05,033.061d*0182_03 मानाग्निहोत्रम् उत मानमौनं 05,033.061d*0182_04 मानेनाधीतम् उत मानयज्ञः 05,033.062a पञ्चाग्नयो मनुष्येण परिचर्याः प्रयत्नतः 05,033.062c पिता माताग्निर् आत्मा च गुरुश् च भरतर्षभ 05,033.063a पञ्चैव पूजयंल् लोके यशः प्राप्नोति केवलम् 05,033.063c देवान् पितॄन् मनुष्यांश् च भिक्षून् अतिथिपञ्चमान् 05,033.064a पञ्च त्वानुगमिष्यन्ति यत्र यत्र गमिष्यसि 05,033.064c मित्राण्य् अमित्रा मध्यस्था उपजीव्योपजीविनः 05,033.065a पञ्चेन्द्रियस्य मर्त्यस्य छिद्रं चेद् एकम् इन्द्रियम् 05,033.065c ततो ऽस्य स्रवति प्रज्ञा दृतेः पादाद् इवोदकम् 05,033.066a षड् दोषाः पुरुषेणेह हातव्या भूतिम् इच्छता 05,033.066c निद्रा तन्द्री भयं क्रोध आलस्यं दीर्घसूत्रता 05,033.067a षड् इमान् पुरुषो जह्याद् भिन्नां नावम् इवार्णवे 05,033.067c अप्रवक्तारम् आचार्यम् अनधीयानम् ऋत्विजम् 05,033.068a अरक्षितारं राजानं भार्यां चाप्रियवादिनीम् 05,033.068c ग्रामकामं च गोपालं वनकामं च नापितम् 05,033.069a षड् एव तु गुणाः पुंसा न हातव्याः कदा चन 05,033.069c सत्यं दानम् अनालस्यम् अनसूया क्षमा धृतिः 05,033.069d*0183_01 षड् इमानि विनश्यन्ति मुहूर्तम् अनवेक्षणात् 05,033.069d*0183_02 गावः सेवा कृषिर् भार्या विद्या वृषलसंगतिः 05,033.069d*0183_03 षड् एते ह्य् अवमन्यन्ते नित्यं पूर्वोपकारिणम् 05,033.069d*0183_04 आचार्यं शिक्षिताः शिष्याः कृतदाराश् च मातरम् 05,033.069d*0183_05 नारीं विगतकामास् तु कृतार्थाश् च प्रयोजनम् 05,033.069d*0183_06 नावं निस्तीर्णकान्तारा आतुराश् च चिकित्सकम् 05,033.069d*0183_07 आरोग्यम् आनृण्यम् अविप्रवासः 05,033.069d*0183_08 सद्भिर् मनुष्यैः सह संप्रयोगः 05,033.069d*0183_09 स्वप्रत्यया वृत्तिर् अभीतवासः 05,033.069d*0183_10 षड् जीवलोकस्य सुखानि राजन् 05,033.069d*0183_11 ईर्षुर् घृणी न संतुष्टः क्रोधनो नित्यशङ्कितः 05,033.069d*0183_12 परभाग्योपजीवी च षड् एते नित्यदुःखिताः 05,033.069d*0184_01 अर्थागमो नित्यम् अरोगिता च 05,033.069d*0184_02 प्रिया च भार्या प्रियवादिनी च 05,033.069d*0184_03 वश्यश् च पुत्रो ऽर्थकरी च विद्या 05,033.069d*0184_04 षड् जीवलोकस्य सुखानि राजन् 05,033.070a षण्णाम् आत्मनि नित्यानाम् ऐश्वर्यं यो ऽधिगच्छति 05,033.070c न स पापैः कुतो ऽनर्थैर् युज्यते विजितेन्द्रियः 05,033.071a षड् इमे षट्सु जीवन्ति सप्तमो नोपलभ्यते 05,033.071c चोराः प्रमत्ते जीवन्ति व्याधितेषु चिकित्सकाः 05,033.072a प्रमदाः कामयानेषु यजमानेषु याजकाः 05,033.072c राजा विवदमानेषु नित्यं मूर्खेषु पण्डिताः 05,033.073a सप्त दोषाः सदा राज्ञा हातव्या व्यसनोदयाः 05,033.073c प्रायशो यैर् विनश्यन्ति कृतमूलाश् च पार्थिवाः 05,033.074a स्त्रियो ऽक्षा मृगया पानं वाक्पारुष्यं च पञ्चमम् 05,033.074c महच् च दण्डपारुष्यम् अर्थदूषणम् एव च 05,033.075a अष्टौ पूर्वनिमित्तानि नरस्य विनशिष्यतः 05,033.075c ब्राह्मणान् प्रथमं द्वेष्टि ब्राह्मणैश् च विरुध्यते 05,033.076a ब्राह्मणस्वानि चादत्ते ब्राह्मणांश् च जिघांसति 05,033.076c रमते निन्दया चैषां प्रशंसां नाभिनन्दति 05,033.077a नैतान् स्मरति कृत्येषु याचितश् चाभ्यसूयति 05,033.077b*0185_01 यस्यैतानि निमित्तानि तस्यासन् नः पराभवः 05,033.077c एतान् दोषान् नरः प्राज्ञो बुद्ध्या बुद्ध्वा विवर्जयेत् 05,033.078a अष्टाव् इमानि हर्षस्य नवनीतानि भारत 05,033.078c वर्तमानानि दृश्यन्ते तान्य् एव सुसुखान्य् अपि 05,033.079a समागमश् च सखिभिर् महांश् चैव धनागमः 05,033.079c पुत्रेण च परिष्वङ्गः संनिपातश् च मैथुने 05,033.080a समये च प्रियालापः स्वयूथेषु च संनतिः 05,033.080c अभिप्रेतस्य लाभश् च पूजा च जनसंसदि 05,033.081a नवद्वारम् इदं वेश्म त्रिस्थूणं पञ्चसाक्षिकम् 05,033.081c क्षेत्रज्ञाधिष्ठितं विद्वान् यो वेद स परः कविः 05,033.082a दश धर्मं न जानन्ति dh­tarëÂra निबोध तान् 05,033.082c मत्तः प्रमत्त उन्मत्तः श्रान्तः क्रुद्धो बुभुक्षितः 05,033.083a त्वरमाणश् च भीरुश् च लुब्धः कामी च ते दश 05,033.083c तस्माद् एतेषु भावेषु न प्रसज्जेत पण्डितः 05,033.084a अत्रैवोदाहरन्तीमम् इतिहासं पुरातनम् 05,033.084c पुत्रार्थम् असुरेन्द्रेण गीतं चैव सुधन्वना 05,033.085a यः काममन्यू प्रजहाति राजा; पात्रे प्रतिष्ठापयते धनं च 05,033.085c विशेषविच् छ्रुतवान् क्षिप्रकारी; तं सर्वलोकः कुरुते प्रमाणम् 05,033.086a जानाति विश्वासयितुं मनुष्यान्; विज्ञातदोषेषु दधाति दण्डम् 05,033.086c जानाति मात्रां च तथा क्षमां च; तं तादृशं श्रीर् जुषते समग्रा 05,033.087a सुदुर्बलं नावजानाति कं चिद्; युक्तो रिपुं सेवते बुद्धिपूर्वम् 05,033.087c न विग्रहं रोचयते बलस्थैः; काले च यो विक्रमते स धीरः 05,033.088a प्राप्यापदं न व्यथते कदा चिद्; उद्योगम् अन्विच्छति चाप्रमत्तः 05,033.088c दुःखं च काले सहते जितात्मा; धुरंधरस् तस्य जिताः सपत्नाः 05,033.089a अनर्थकं विप्रवासं गृहेभ्यः; पापैः संधिं परदाराभिमर्शम् 05,033.089c दम्भं स्तैन्यं पैशुनं मद्यपानं; न सेवते यः स सुखी सदैव 05,033.090a न संरम्भेणारभते ऽर्थवर्गम्; आकारितः शंसति तथ्यम् एव 05,033.090c न मात्रार्थे रोचयते विवादं; नापूजितः कुप्यति चाप्य् amƬha÷ 05,033.091a न यो ऽभ्यसूयत्य् अनुकम्पते च; न दुर्बलः प्रातिभाव्यं करोति 05,033.091c नात्याह किं चित् क्षमते विवादं; सर्वत्र तादृग् लभते प्रशंसाम् 05,033.092a यो नोद्धतं कुरुते जातु वेषं; न पौरुषेणापि विकत्थते ऽन्यान् 05,033.092c न मूर्च्छितः कटुकान्य् आह किं चित्; प्रियं सदा तं कुरुते जनो ऽपि 05,033.093a न वैरम् उद्दीपयति प्रशान्तं; न दर्पम् आरोहति नास्तम् एति 05,033.093c न दुर्गतो ऽस्मीति करोति मन्युं; तम् आर्यशीलं परम् आहुर् अग्र्यम् 05,033.094a न स्वे सुखे वै कुरुते प्रहर्षं; नान्यस्य दुःखे भवति प्रतीतः 05,033.094c दत्त्वा न पश्चात् कुरुते ऽनुतापं; न कत्थते सत्पुरुषार्यशीलः 05,033.095a देशाचारान् samayä जातिधर्मान्; बुभूषते यस् तु परावरज्ञः 05,033.095c स तत्र तत्राधिगतः सदैव; महाजनस्याधिपत्यं करोति 05,033.096a दम्भं मोहं मत्सरं पापकृत्यं; राजद्विष्टं पैशुनं पूगवैरम् 05,033.096c मत्तोन्मत्तैर् दुर्जनैश् चापि वादं; यः प्रज्ञावान् वर्जयेत् स प्रधानः 05,033.097a दमं शौचं दैवतं मङ्गलानि; प्रायश्चित्तं विविधांल् लोकवादान् 05,033.097c एतानि यः कुरुते नैत्यकानि; तस्योत्थानं देवता राधयन्ति 05,033.098a समैर् विवाहं कुरुते न हीनैः; समैः सख्यं व्यवहारं कथाश् च 05,033.098c गुणैर् विशिष्टांश् च पुरोदधाति; विपश्चितस् तस्य नयाः सुनीताः 05,033.099a मितं भुङ्क्ते संविभज्याश्रितेभ्यो; मितं स्वपित्य् अमितं कर्म कृत्वा 05,033.099c ददात्य् अमित्रेष्व् अपि याचितः संस्; तम् आत्मवन्तं प्रजहत्य् अनर्थाः 05,033.100a चिकीर्षितं विप्रकृतं च यस्य; नान्ये जनाः कर्म जानन्ति किं चित् 05,033.100c मन्त्रे गुप्ते सम्यग् अनुष्ठिते च; स्वल्पो नास्य व्यथते कश् चिद् अर्थः 05,033.101a यः सर्वभूतप्रशमे निविष्टः; सत्यो मृदुर् दानकृच् छुद्धभावः 05,033.101c अतीव संज्ञायते ज्ञातिमध्ये; महामणिर् जात्य इव प्रसन्नः 05,033.102a य आत्मनापत्रपते भृशं नरः; स सर्वलोकस्य गुरुर् भवत्य् उत 05,033.102c अनन्ततेजाः सुमनाः समाहितः; स्वतेजसा सूर्य इवावभासते 05,033.103a वने जाताः शापदग्धस्य राज्ञः; पाण्डोः पुत्राः पञ्च पञ्चेन्द्रकल्पाः 05,033.103c त्वयैव बाला वर्धिताः शिक्षिताश् च; तवादेशं पालयन्त्य् आम्बिकेय 05,033.104a प्रदायैषाम् उचितं तात राज्यं; सुखी पुत्रैः सहितो मोदमानः 05,033.104c न देवानां नापि च मानुषाणां; भविष्यसि त्वं तर्कणीयो नरेन्द्र 05,034.001 dh­tarëÂra उवाच 05,034.001a जाग्रतो दह्यमानस्य यत् कार्यम् अनुपश्यसि 05,034.001c तद् ब्रूहि त्वं हि नस् तात धर्मार्थकुशलः Óuci÷ 05,034.002a त्वं मां यथावद् विदुर प्रशाधि; प्रज्ञापूर्वं सर्वम् अजातशत्रोः 05,034.002c यन् मन्यसे पथ्यम् अदीनसत्त्व; श्रेयस्करं ब्रूहि तद् वै कुरूणाम् 05,034.003a पापाशङ्की पापम् एवानुपश्यन्; पृच्छामि त्वां व्याकुलेनात्मनाहम् 05,034.003c कवे तन् मे ब्रूहि सर्वं यथावन्; मनीषितं सर्वम् अजातशत्रोः 05,034.004 विदुर उवाच 05,034.004*0186_01 सुलभाः पुरुषा राजन् सततं प्रियवादिनः 05,034.004*0186_02 अप्रियस्य च पथ्यस्य वक्ता श्रोता च दुर्लभः 05,034.004a शुभं वा यदि वा पापं द्वेष्यं वा यदि वा प्रियम् 05,034.004c अपृष्टस् तस्य तद् ब्रूयाद् यस्य नेच्छेत् पराभवम् 05,034.005a तस्माद् वक्ष्यामि ते राजन् भवम् इच्छन् कुरून् प्रति 05,034.005c वचः श्रेयस्करं धर्म्यं ब्रुवतस् तन् निबोध मे 05,034.006a मिथ्योपेतानि कर्माणि सिध्येयुर् यानि भारत 05,034.006c अनुपायप्रयुक्तानि मा स्म तेषु मनः कृथाः 05,034.007a तथैव योगविहितं न सिध्येत् कर्म यन् नृप 05,034.007c उपाययुक्तं मेधावी न तत्र ग्लपयेन् मनः 05,034.008a अनुबन्धान् अवेक्षेत सानुबन्धेषु कर्मसु 05,034.008c संप्रधार्य च कुर्वीत न वेगेन समाचरेत् 05,034.009a अनुबन्धं च संप्रेक्ष्य विपाकांश् चैव कर्मणाम् 05,034.009c उत्थानम् आत्मनश् चैव धीरः कुर्वीत वा न वा 05,034.010a यः प्रमाणं न जानाति स्थाने वृद्धौ तथा क्षये 05,034.010c कोशे जनपदे दण्डे न स राज्ये ऽवतिष्ठते 05,034.011a यस् त्व् एतानि प्रमाणानि यथोक्तान्य् अनुपश्यति 05,034.011c युक्तो धर्मार्थयोर् ज्ञाने स राज्यम् अधिगच्छति 05,034.012a न राज्यं प्राप्तम् इत्य् एव वर्तितव्यम् असांप्रतम् 05,034.012c श्रियं ह्य् अविनयो हन्ति जरा रूपम् इवोत्तमम् 05,034.013a भक्ष्योत्तमप्रतिच्छन्नं मत्स्यो बडिशम् आयसम् 05,034.013c रूपाभिपाती ग्रसते नानुबन्धम् अवेक्षते 05,034.014a यच् छक्यं ग्रसितुं ग्रस्यं ग्रस्तं परिणमेच् च यत् 05,034.014c हितं च परिणामे यत् तद् अद्यं भूतिम् इच्छता 05,034.015a वनस्पतेर् अपक्वानि फलानि प्रचिनोति यः 05,034.015c स नाप्नोति रसं तेभ्यो बीजं चास्य विनश्यति 05,034.016a यस् तु पक्वम् उपादत्ते काले परिणतं फलम् 05,034.016c फलाद् रसं स लभते बीजाच् चैव फलं पुनः 05,034.017a यथा मधु समादत्ते रक्षन् पुष्पाणि षट्पदः 05,034.017c तद्वद् अर्थान् मनुष्येभ्य आदद्याद् अविहिंसया 05,034.018a पुष्पं पुष्पं विचिन्वीत मूलच्छेदं न कारयेत् 05,034.018c मालाकार इवारामे न यथाङ्गारकारकः 05,034.019a किं नु मे स्याद् इदं कृत्वा किं नु मे स्याद् अकुर्वतः 05,034.019c इति कर्माणि संचिन्त्य कुर्याद् वा पुरुषो न वा 05,034.020a अनारभ्या भवन्त्य् अर्थाः के चिन् नित्यं तथागताः 05,034.020c कृतः पुरुषकारो ऽपि भवेद् येषु निरर्थकः 05,034.020d*0187_01 अनर्थे चैव निरतम् अर्थे चैव पराङ्मुखम् 05,034.021a कांश् चिद् अर्थान् नरः प्राज्ञो लघुमूलान् महाफलान् 05,034.021c क्षिप्रम् आरभते कर्तुं न विघ्नयति तादृशान् 05,034.022a ऋजु पश्यति यः सर्वं चक्षुषानुपिबन्न् इव 05,034.022c आसीनम् अपि तूष्णीकम् अनुरज्यन्ति तं प्रजाः 05,034.022d*0188_01 सुपुष्पितः स्याद् अफलः फलितः स्याद् दुरारुहः 05,034.022d*0188_02 अपक्वः पक्वसंकाशो न तु शीर्येत कर्हि चित् 05,034.023a चक्षुषा मनसा वाचा कर्मणा च चतुर्विधम् 05,034.023c प्रसादयति लोकं यः तं लोको ऽनुप्रसीदति 05,034.024a यस्मात् त्रस्यन्ति भूतानि मृगव्याधान् मृगा इव 05,034.024c सागरान्ताम् अपि महीं लब्ध्वा स परिहीयते 05,034.025a पितृपैतामहं राज्यं प्राप्तवान् स्वेन तेजसा 05,034.025c वायुर् अभ्रम् इवासाद्य भ्रंशयत्य् अनये स्थितः 05,034.026a धर्मम् आचरतो राज्ञः सद्भिश् चरितम् आदितः 05,034.026c वसुधा वसुसंपूर्णा वर्धते भूतिवर्धनी 05,034.027a अथ संत्यजतो धर्मम् अधर्मं चानुतिष्ठतः 05,034.027c प्रतिसंवेष्टते भूमिर् अग्नौ चर्माहितं यथा 05,034.028a य एव यत्नः क्रियते pararëÂrÃvamardane 05,034.028c स एव यत्नः कर्तव्यः svarëÂraparipÃlane 05,034.029a धर्मेण राज्यं विन्देत धर्मेण परिपालयेत् 05,034.029c धर्ममूलां श्रियं प्राप्य न जहाति न हीयते 05,034.030a अप्य् उन्मत्तात् प्रलपतो बालाच् च परिसर्पतः 05,034.030c सर्वतः सारम् आदद्याद् अश्मभ्य इव käcanam 05,034.031a सुव्याहृतानि सुधियां सुकृतानि ततस् ततः 05,034.031c संचिन्वन् धीर आसीत शिलाहारी शिलं यथा 05,034.032a गन्धेन गावः पश्यन्ति वेदैः पश्यन्ति ब्राह्मणाः 05,034.032c चारैः पश्यन्ति राजानश् चक्षुर्भ्याम् इतरे जनाः 05,034.033a भूयांसं लभते क्लेशं या गौर् भवति दुर्दुहा 05,034.033c अथ या सुदुहा राजन् नैव तां विनयन्त्य् अपि 05,034.034a यद् अतप्तं प्रणमति न तत् संतापयन्त्य् अपि 05,034.034c यच् च स्वयं नतं दारु न तत् संनामयन्त्य् अपि 05,034.035a एतयोपमया धीरः संनमेत बलीयसे 05,034.035c इन्द्राय स प्रणमते नमते यो बलीयसे 05,034.036a पर्जन्यनाथाः पशवो राजानो मित्रबान्धवाः 05,034.036c पतयो बान्धवाः स्त्रीणां ब्राह्मणा वेदबान्धवाः 05,034.037a सत्येन रक्ष्यते धर्मो विद्या योगेन रक्ष्यते 05,034.037c मृजया रक्ष्यते रूपं कुलं वृत्तेन रक्ष्यते 05,034.038a मानेन रक्ष्यते धान्यम् अश्वान् रक्षत्य् अनुक्रमः 05,034.038c अभीक्ष्णदर्शनाद् गावः स्त्रियो रक्ष्याः कुचेलतः 05,034.039a न कुलं वृत्तहीनस्य प्रमाणम् इति मे मतिः 05,034.039c अन्त्येष्व् अपि हि जातानां वृत्तम् एव विशिष्यते 05,034.040a य ईर्ष्युः परवित्तेषु रूपे वीर्ये कुलान्वये 05,034.040c सुखे सौभाग्यसत्कारे तस्य व्याधिर् अनन्तकः 05,034.041a अकार्यकरणाद् भीतः कार्याणां च विवर्जनात् 05,034.041c अकाले मन्त्रभेदाच् च येन माद्येन् न तत् पिबेत् 05,034.042a विद्यामदो धनमदस् तृतीयो ऽभिजनो मदः 05,034.042c एते मदावलिप्तानाम् एत एव सतां दमाः 05,034.043a असन्तो ऽभ्यर्थिताः सद्भिः किं चित् कार्यं कदा चन 05,034.043b*0189_01 तावन् न तस्य सुकृतं किं चित् कार्यं कदा चन 05,034.043c मन्यन्ते सन्तम् आत्मानम् असन्तम् अपि विश्रुतम् 05,034.044a गतिर् आत्मवतां सन्तः सन्त एव सतां गतिः 05,034.044c असतां च गतिः सन्तो न त्व् असन्तः सतां गतिः 05,034.045a जिता सभा वस्त्रवता समाशा गोमता जिता 05,034.045c अध्वा जितो यानवता सर्वं शीलवता जितम् 05,034.046a शीलं प्रधानं पुरुषे तद् यस्येह प्रणश्यति 05,034.046c न तस्य जीवितेनार्थो न धनेन न बन्धुभिः 05,034.047a ìhyÃnÃæ मांसपरमं मध्यानां गोरसोत्तरम् 05,034.047c लवणोत्तरं दरिद्राणां भोजनं भरतर्षभ 05,034.048a संपन्नतरम् एवान्नं दरिद्रा भुञ्जते सदा 05,034.048c क्षुत् स्वादुतां जनयति सा cìhye«u सुदुर्लभा 05,034.049a प्रायेण श्रीमतां लोके भोक्तुं शक्तिर् न विद्यते 05,034.049c दरिद्राणां तु राजेन्द्र अपि këÂhaæ हि जीर्यते 05,034.049d*0190_01 यथा यथा महत् तन्त्रं विस्तरश् च यथा यथा 05,034.049d*0190_02 तथा तथा महद् दुःखं सुखं तु न तथा तथा 05,034.050a अवृत्तिर् भयम् अन्त्यानां मध्यानां मरणाद् भयम् 05,034.050c उत्तमानां तु मर्त्यानाम् अवमानात् परं भयम् 05,034.051a ऐश्वर्यमदपापिष्ठा मदाः पानमदादयः 05,034.051c ऐश्वर्यमदमत्तो हि नापतित्वा विबुध्यते 05,034.052a इन्द्रियैर् इन्द्रियार्थेषु वर्तमानैर् अनिग्रहैः 05,034.052c तैर् अयं ताप्यते लोको नक्षत्राणि ग्रहैर् इव 05,034.053a यो जितः पञ्चवर्गेण सहजेनात्मकर्शिना 05,034.053c आपदस् तस्य वर्धन्ते शुक्लपक्ष ivo¬urà05,034.054a अविजित्य य आत्मानम् अमात्यान् विजिगीषते 05,034.054c अमित्रान् वाजितामात्यः सो ऽवशः परिहीयते 05,034.055a आत्मानम् एव प्रथमं देशरूपेण यो जयेत् 05,034.055c ततो ऽमात्यान् अमित्रांश् च न मोघं विजिगीषते 05,034.056a वश्येन्द्रियं जितामात्यं धृतदण्डं विकारिषु 05,034.056c परीक्ष्यकारिणं धीरम् अत्यन्तं श्रीर् निषेवते 05,034.057a रथः शरीरं पुरुषस्य राजन्; नात्मा नियन्तेन्द्रियाण्य् अस्य चाश्वाः 05,034.057c तैर् अप्रमत्तः कुशलः सदश्वैर्; दान्तैः सुखं याति रथीव धीरः 05,034.058a एतान्य् अनिगृहीतानि व्यापादयितुम् अप्य् अलम् 05,034.058c अविधेया इवादान्ता हयाः पथि कुसारथिम् 05,034.059a अनर्थम् अर्थतः पश्यन्न् अर्थं चैवाप्य् अनर्थतः 05,034.059c इन्द्रियैः प्रसृतो बालः सुदुःखं मन्यते सुखम् 05,034.060a धर्मार्थौ यः परित्यज्य स्याद् इन्द्रियवशानुगः 05,034.060c श्रीप्राणधनदारेभ्य क्षिप्रं स परिहीयते 05,034.061a अर्थानाम् ईश्वरो यः स्याद् इन्द्रियाणाम् अनीश्वरः 05,034.061c इन्द्रियाणाम् अनैश्वर्याद् ऐश्वर्याद् भ्रश्यते हि सः 05,034.062a आत्मनात्मानम् अन्विच्छेन् मनोबुद्धीन्द्रियैर् यतैः 05,034.062c आत्मैव ह्य् आत्मनो बन्धुर् आत्मैव रिपुर् आत्मनः 05,034.062d*0191_01 बन्धुर् आत्मात्मनस् तस्य येनैवात्मात्मना जितः 05,034.062d*0191_02 स एव नियतो बन्धुः स एव नियतो रिपुः 05,034.063a क्षुद्राक्षेणेव जालेन झषाव् अपिहिताव् उभौ 05,034.063c कामश् च राजन् क्रोधश् च तौ प्रज्ञानं विलुम्पतः 05,034.064a समवेक्ष्येह धर्मार्थौ संभारान् यो ऽधिगच्छति 05,034.064c स वै संभृतसंभारः सततं सुखम् एधते 05,034.065a यः pa¤cÃbhyantarä शत्रून् अविजित्य मतिक्षयान् 05,034.065c जिगीषति रिपून् अन्यान् रिपवो ऽभिभवन्ति तम् 05,034.066a दृश्यन्ते हि दुरात्मानो वध्यमानाः स्वकर्मभिः 05,034.066c इन्द्रियाणाम् अनीशत्वाद् राजानो राज्यविभ्रमैः 05,034.067a असंत्यागात् पापकृताम् अपापांस्; तुल्यो दण्डः स्पृशते मिश्रभावात् 05,034.067c शुष्केणार्द्रं दह्यते मिश्रभावात्; तस्मात् पापैः सह संधिं न कुर्यात् 05,034.068a निजान् उत्पततः शत्रून् पञ्च पञ्चप्रयोजनान् 05,034.068c यो मोहान् न निगृह्णाति तम् आपद् ग्रसते नरम् 05,034.069a अनसूयार्जवं शौचं संतोषः प्रियवादिता 05,034.069c दमः सत्यम् अनायासो न भवन्ति दुरात्मनाम् 05,034.070a आत्मज्ञानम् अनायासस् तितिक्षा धर्मनित्यता 05,034.070c वाक् चैव गुप्ता दानं च नैतान्य् अन्त्येषु भारत 05,034.071a आक्रोशपरिवादाभ्यां विहिंसन्त्य् अबुधा बुधान् 05,034.071c वक्ता पापम् उपादत्ते क्षममाणो विमुच्यते 05,034.072a हिंसा बलम् असाधूनां राज्ञां दण्डविधिर् बलम् 05,034.072c शुश्रूषा तु बलं स्त्रीणां क्षमा गुणवतां बलम् 05,034.073a वाक्संयमो हि नृपते सुदुष्करतमो मतः 05,034.073c अर्थवच् च विचित्रं च न शक्यं बहु bhëitum 05,034.074a अभ्यावहति कल्याणं विविधा वाक् subhëità 05,034.074c सैव durbhëità राजन्न् अनर्थायोपपद्यते 05,034.075a संरोहति शरैर् विद्धं वनं परशुना हतम् 05,034.075c वाचा दुरुक्तं बीभत्सं न संरोहति वाक्क्षतम् 05,034.076a कर्णिनालीकनाराचा निर्हरन्ति शरीरतः 05,034.076c वाक्शल्यस् तु न निर्हर्तुं शक्यो हृदिशयो हि सः 05,034.077a वाक्सायका वदनान् निष्पतन्ति; यैर् आहतः शोचति रात्र्यहानि 05,034.077c परस्य नामर्मसु ते पतन्ति; तान् पण्डितो नावसृजेत् परेषु 05,034.078a यस्मै देवाः प्रयच्छन्ति पुरुषाय पराभवम् 05,034.078c बुद्धिं तस्यापकर्षन्ति सो ऽपाचीनानि पश्यति 05,034.079a बुद्धौ कलुषभूतायां विनाशे प्रत्युपस्थिते 05,034.079c अनयो नयसंकाशो हृदयान् नापसर्पति 05,034.079d*0192_01 न देवा यष्टिम् आदाय रक्षन्ति पशुपालवत् 05,034.079d*0192_02 यं हि रक्षितुम् इच्छन्ति बुद्ध्या संयोजयन्ति तम् 05,034.080a सेयं बुद्धिः परीता ते पुत्राणां तव भारत 05,034.080c पाण्डवानां विरोधेन न चैनाम् अवबुध्यसे 05,034.081a राजा लक्षणसंपन्नस् त्रैलोक्यस्यापि यो भवेत् 05,034.081c शिष्यस् ते शासिता सो ऽस्तु dh­tarëÂra युधिष्ठिरः 05,034.082a अतीव सर्वान् पुत्रांस् ते भागधेयपुरस्कृतः 05,034.082c तेजसा प्रज्ञया चैव युक्तो धर्मार्थतत्त्ववित् 05,034.083a आनृशंस्याद् अनुक्रोशाद् यो ऽसौ धर्मभृतां वरः 05,034.083c गौरवात् तव राजेन्द्र बहून् क्लेशांस् तितिक्षति 05,035.001 dh­tarëÂra उवाच 05,035.001a ब्रूहि भूयो महाबुद्धे धर्मार्थसहितं वचः 05,035.001c शृण्वतो नास्ति मे तृप्तिर् विचित्राणीह bhëase 05,035.002 विदुर उवाच 05,035.002a सर्वतीर्थेषु वा स्नानं सर्वभूतेषु चार्जवम् 05,035.002c उभे एते समे स्याताम् आर्जवं वा विशिष्यते 05,035.003a आर्जवं प्रतिपद्यस्व पुत्रेषु सततं विभो 05,035.003c इह कीर्तिं परां प्राप्य प्रेत्य स्वर्गम् अवाप्स्यसि 05,035.004a यावत् कीर्तिर् मनुष्यस्य पुण्या लोकेषु गीयते 05,035.004c तावत् स पुरुषव्याघ्र स्वर्गलोके महीयते 05,035.005a अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम् 05,035.005c विरोचनस्य संवादं केशिन्यर्थे सुधन्वना 05,035.005d*0193_01 स्वयंवरे स्थिता कन्या केशिनी नाम नामतः 05,035.005d*0193_02 रूपेणाप्रतिमा राजन् विशिष्टपतिकाम्यया 05,035.005d*0193_03 विरोचनो ऽथ दैतेयस् तदा तत्राजगाम ह 05,035.005d*0193_04 प्राप्तुम् इच्छंस् ततस् तत्र दैत्येन्द्रं प्राह केशिनी 05,035.006 केशिन्य् उवाच 05,035.006a किं ब्राह्मणाः स्विच् छ्रेयांसो दितिजाः स्विद् विरोचन 05,035.006c अथ केन स्म पर्यङ्कं सुधन्वा नाधिरोहति 05,035.007 विरोचन उवाच 05,035.007a प्राजापत्या हि वै श्रेष्ठा वयं केशिनि सत्तमाः 05,035.007c अस्माकं खल्व् इमे लोकाः के देवाः के द्विजातयः 05,035.008 केशिन्य् उवाच 05,035.008a इहैवास्स्व प्रतीक्षाव उपस्थाने विरोचन 05,035.008c सुधन्वा प्रातर् आगन्ता पश्येयं वां समागतौ 05,035.009 विरोचन उवाच 05,035.009a तथा भद्रे करिष्यामि यथा त्वं भीरु bhëase 05,035.009c सुधन्वानं च मां चैव प्रातर् द्रष्टासि संगतौ 05,035.009d*0194_01 अतीतायां च शर्वर्याम् उदिते सूर्यमण्डले 05,035.009d*0195_01 अथाजगाम तं देशं सुधन्वा राजसत्तम 05,035.009d*0196_01 विरोचनो यत्र विभो केशिन्या सहितः स्थितः 05,035.009d*0197_01 सुधन्वा च समागच्छत् प्राह्लादिं केशिनीं तथा 05,035.009d*0197_02 समागतं द्विजं दृष्ट्वा केशिनी भरतर्षभ 05,035.009d*0197_03 प्रत्युत्थायासनं तस्मै पाद्यम् अर्घ्यं ददौ पुनः 05,035.009d*0198_01 एतस्मिन्न् अन्तरे तत्र सुधन्वा प्रत्यदृश्यत 05,035.009d*0198_02 इति होवाच वचनं विरोचनम् अनुत्तमम् 05,035.010 सुधन्वोवाच 05,035.010a अन्वालभे हिरण्मयं प्राह्रादे ऽहं तवासनम् 05,035.010c एकत्वम् उपसंपन्नो न त्व् आसेयं त्वया सह 05,035.011 विरोचन उवाच 05,035.011a अन्वाहरन्तु फलकं कूर्चं वाप्य् अथ वा बृसीम् 05,035.011b*0199_01 न मत्तो ह्य् अधिको ऽसि त्वं गुणतो जन्मतो ऽपि वा 05,035.011c सुधन्वन् न त्वम् अर्हो ऽसि मया सह समासनम् 05,035.012 सुधन्वोवाच 05,035.012*0200_01 पितापुत्रौ सहासीतां द्वौ विप्रौ द्वौ च पार्थिवौ 05,035.012*0200_02 द्वौ चैव वैश्यौ शूद्रौ च न त्व् अन्याव् इतरेतरं 05,035.012a पितापि ते समासीनम् उपासीतैव माम् अधः 05,035.012c बालः सुखैधितो गेहे न त्वं किं चन बुध्यसे 05,035.013 विरोचन उवाच 05,035.013a हिरण्यं च गवाश्वं च यद् वित्तम् असुरेषु नः 05,035.013c सुधन्वन् विपणे तेन प्रश्नं पृच्छाव ये विदुः 05,035.014 सुधन्वोवाच 05,035.014a हिरण्यं च गवाश्वं च तवैवास्तु विरोचन 05,035.014c प्राणयोस् तु पणं कृत्वा प्रश्नं पृच्छाव ये विदुः 05,035.015 विरोचन उवाच 05,035.015a आवां कुत्र गमिष्यावः प्राणयोर् विपणे कृते 05,035.015c न हि देवेष्व् अहं स्थाता न मनुष्येषु कर्हि चित् 05,035.016 सुधन्वोवाच 05,035.016a पितरं ते गमिष्यावः प्राणयोर् विपणे कृते 05,035.016c पुत्रस्यापि स हेतोर् हि प्रह्रादो नानृतं वदेत् 05,035.016d*0201_00 विदुर उवाच 05,035.016d*0201_01 एवं कृतपणौ क्रुद्धौ तत्राभिजग्मतुस् तदा 05,035.016d*0201_02 विरोचनसुधन्वानौ प्रह्रादो यत्र तिष्ठति 05,035.016d*0202_01 इत्य् उक्त्वा जग्मतुस् तौ तु प्रह्रादस्य गृहं प्रति 05,035.016d*0202_02 गत्वा तं ददृशुस् तत्र दैत्यानाम् ईश्वरं तदा 05,035.016d*0202_03 ताव् आगताव् अभिप्रेक्ष्य प्रह्रादो विस्मितस् तदा 05,035.016d*0202_04 पप्रच्छागमने हेतुं उभयोर् दितिजस् ततः 05,035.017 प्रह्राद उवाच 05,035.017a इमौ तौ संप्रदृश्येते याभ्यां न चरितं सह 05,035.017c आशीविषाव् इव क्रुद्धाव् एकमार्गम् इहागतौ 05,035.018a किं वै सहैव चरतो न पुरा चरतः सह 05,035.018b*0203_01 तत् त्वां सुधन्वन् पृच्छामि मा पृष्टम् अनृतं वदीः 05,035.018c विरोचनैतत् पृच्छामि किं ते सख्यं सुधन्वना 05,035.019 विरोचन उवाच 05,035.019a न मे सुधन्वना सख्यं प्राणयोर् विपणावहे 05,035.019c प्रह्राद तत् त्वां पृच्छामि मा प्रश्नम् अनृतं वदीः 05,035.019d*0204_00 प्रह्लादः 05,035.019d*0204_01 न kalmëo न कपिलो न कृष्णो न च लोहितः 05,035.019d*0204_02 सुधन्वा 05,035.019d*0204_02 अणीयान् क्षुरधारायाः को धर्मं वक्तुम् अर्हति 05,035.019d*0204_03 यद् यत् तत्त्वं वक्ष्यसि त्वं यदि वा नापि वक्ष्यसि 05,035.019d*0204_04 प्रह्लाद प्रश्नम् अनघं मूर्ध्ना ते विफलिष्यति 05,035.020 प्रह्राद उवाच 05,035.020a उदकं मधुपर्कं चाप्य् आनयन्तु सुधन्वने 05,035.020c ब्रह्मन्न् अभ्यर्चनीयो ऽसि श्वेता गौः पीवरीकृता 05,035.021 सुधन्वोवाच 05,035.021a उदकं मधुपर्कं च पथ एवार्पितं मम 05,035.021c प्रह्राद त्वं तु नौ प्रश्नं तथ्यं प्रब्रूहि पृच्छतोः 05,035.021d*0205_01 किं ब्राह्मणाः स्विच् छ्रेयांस उताहो स्विद् विरोचनः 05,035.021d*0206_01 सत्यं प्रब्रूहि दैत्येन्द्र सत्यं हि परमं तपः 05,035.022 प्रह्राद उवाच 05,035.022a पुत्रो वान्यो भवान् ब्रह्मन् साक्ष्ये चैव भवेत् स्थितः 05,035.022c तयोर् विवदतोः प्रश्नं कथम् अस्मद्विधो वदेत् 05,035.022d*0207_00 विदुरः 05,035.022d*0207_01 आदित्येन सहायान्तं प्रह्लादो हंसम् अब्रवीत् 05,035.022d*0207_02 प्रह्लादः 05,035.022d*0207_02 dh­tarëÂraæ महाप्राज्ञं सर्वज्ञं प्रियदर्शनम् 05,035.022d*0207_03 पुत्रवान् यो भवेद् ब्रह्मन् साक्ष्ये चापि भवेत् स्थितः 05,035.022d*0207_04 तयोर् विवदतोर् हंस कथं धर्मः प्रवर्तते 05,035.022d*0208_00 सुधन्वोवाच 05,035.022d*0208_01 गां प्रदद्यास् त्व् औरसाय यद् वान्यत् स्यात् प्रियं धनम् 05,035.022d*0208_02 द्वयोर् विवदतोस् तथ्यं वाच्यं च मतिमंस् त्वया 05,035.023a अथ यो नैव प्रब्रूयात् सत्यं वा यदि वानृतम् 05,035.023c एतत् सुधन्वन् पृच्छामि दुर्विवक्ता स्म किं वसेत् 05,035.023d*0209_00 हंसः 05,035.023d*0209_01 पृष्टो धर्मं न विब्रूयाद् गोकर्णशिथिलं चरन् 05,035.023d*0209_02 धर्माद् भ्रश्यति राजंस् तु नास्य लोको ऽस्ति न प्रजाः 05,035.023d*0209_03 धर्म एतान् संरुजति यथा नद्य् अनुकूलजान् 05,035.023d*0209_04 ये धर्मम् अनुपश्यन्तस् तूष्णीं ध्यायन्त Ãsate 05,035.023d*0209_05 श्रेष्ठो ऽर्धं तु हरेत् तत्र भवेत् पादश् च कर्तरि 05,035.023d*0209_06 पादस् तेषु सभासत्सु यत्र निन्द्यो न निन्द्यते 05,035.023d*0209_07 अनेना भवति श्रेष्ठो मुच्यन्ते च सभासदः 05,035.023d*0209_08 कर्तारम् एनो गच्छेच् च निन्द्यो यत्र हि निन्द्यते 05,035.023d*0209_08 प्रह्लादः 05,035.023d*0209_09 मोहाद् वा चैव कामाद् वा मिथ्यावादं यदि ब्रुवन् 05,035.023d*0209_10 dh­tarëÂra त्वां पृच्छामि दुर्विवक्ता तु कां वसेत् 05,035.024 सुधन्वोवाच 05,035.024a यां रात्रिम् अधिविन्ना स्त्री यां चैवाक्षपराजितः 05,035.024c यां च भाराभितप्ताङ्गो दुर्विवक्ता स्म तां वसेत् 05,035.025a नगरे प्रतिरुद्धः सन् बहिर्द्वारे बुभुक्षितः 05,035.025c अमित्रान् भूयसः पश्यन् दुर्विवक्ता स्म तां वसेत् 05,035.025d*0210_01 यां च रात्रिम् अभिद्रुग्धो यां च मित्रे प्रिये मृते 05,035.025d*0210_02 सर्वस्वेन च यो हीनो दुर्विवक्ता तु तां वसेत् 05,035.026a पञ्च पश्वनृते हन्ति दश हन्ति गवानृते 05,035.026c शतम् अश्वानृते हन्ति सहस्रं पुरुषानृते 05,035.027a हन्ति जातान् अजातांश् च हिरण्यार्थे ऽनृतं वदन् 05,035.027c सर्वं भूम्यनृते हन्ति मा स्म भूम्यनृतं वदीः 05,035.028 प्रह्राद उवाच 05,035.028a मत्तः श्रेयान् अङ्गिरा वै सुधन्वा त्वद् विरोचन 05,035.028c मातास्य श्रेयसी मातुस् तस्मात् त्वं तेन वै जितः 05,035.029a विरोचन सुधन्वायं प्राणानाम् ईश्वरस् तव 05,035.029c सुधन्वन् पुनर् इच्छामि त्वया दत्तं विरोचनम् 05,035.030 सुधन्वोवाच 05,035.030a यद् धर्मम् अवृणीथास् त्वं न कामाद् अनृतं वदीः 05,035.030c पुनर् ददामि ते तस्मात् पुत्रं प्रह्राद दुर्लभम् 05,035.031a एष प्रह्राद पुत्रस् ते मया दत्तो विरोचनः 05,035.031c पादप्रक्षालनं कुर्यात् कुमार्याः संनिधौ मम 05,035.032 विदुर उवाच 05,035.032a तस्माद् राजेन्द्र भूम्यर्थे नानृतं वक्तुम् अर्हसि 05,035.032c मा गमः ससुतामात्यो ऽत्ययं पुत्रान् अनुभ्रमन् 05,035.033a न देवा यष्टिम् आदाय रक्षन्ति पशुपालवत् 05,035.033c यं तु रक्षितुम् इच्छन्ति बुद्ध्या संविभजन्ति तम् 05,035.034a यथा यथा हि पुरुषः कल्याणे कुरुते मनः 05,035.034c तथा तथास्य सर्वार्थाः सिध्यन्ते नात्र संशयः 05,035.035a न छन्दांसि वृजिनात् तारयन्ति; मायाविनं मायया वर्तमानम् 05,035.035c nŬaæ शकुन्ता इव जातपक्षाश्; छन्दांस्य् एनं प्रजहत्य् अन्तकाले 05,035.036a मत्तापानं कलहं पूगवैरं; भार्यापत्योर् अन्तरं ज्ञातिभेदम् 05,035.036c राजद्विष्टं स्त्रीपुमांसोर् विवादं; वर्ज्यान्य् आहुर् यश् च पन्थाः प्रदुष्टः 05,035.037a सामुद्रिकं वणिजं चोरपूर्वं; शलाकधूर्तं च चिकित्सकं च 05,035.037c अरिं च मित्रं च कुशीलवं च; नैतान् साक्ष्येष्व् अधिकुर्वीत सप्त 05,035.038a मानाग्निहोत्रम् उत मानमौनं; मानेनाधीतम् उत मानयज्ञः 05,035.038c एतानि चत्वार्य् अभयंकराणि; भयं प्रयच्छन्त्य् अयथाकृतानि 05,035.039a अगारदाही गरदः कुण्डाशी सोमविक्रयी 05,035.039c पर्वकारश् च सूची च मित्रध्रुक् पारदारिकः 05,035.040a भ्रूणहा गुरुतल्पी च यश् च स्यात् पानपो द्विजः 05,035.040c अतितीक्ष्णश् च काकश् च नास्तिको वेदनिन्दकः 05,035.041a स्रुवप्रग्रहणो व्रात्यः कीनाशश् चार्थवान् अपि 05,035.041c रक्षेत्य् उक्तश् च यो हिंस्यात् सर्वे ब्रह्महणैः समाः 05,035.042a तृणोल्कया ज्ञायते जातरूपं; युगे भद्रो व्यवहारेण साधुः 05,035.042c शूरो भयेष्व् अर्थकृच्छ्रेषु धीरः; कृच्छ्रास्व् आपत्सु सुहृदश् चारयश् च 05,035.043a जरा रूपं हरति हि धैर्यम् आशा; मृत्युः प्राणान् धर्मचर्याम् असूया 05,035.043c क्रोधः श्रियं शीलम् अनार्यसेवा; ह्रियं कामः सर्वम् एवाभिमानः 05,035.043d*0211_01 न क्रोधिनो ऽर्थो न नृशंसस्य मित्रं 05,035.043d*0211_02 क्रूरस्य न स्त्री सुखिनो न विद्या 05,035.043d*0211_03 न कामिनो ह्रीर् अलसस्य कोशः 05,035.043d*0211_04 सर्वं तु न स्याद् अनवस्थितस्य 05,035.044a श्रीर् मङ्गलात् प्रभवति प्रागल्भ्यात् संप्रवर्धते 05,035.044c दाक्ष्यात् तु कुरुते मूलं संयमात् प्रतितिष्ठति 05,035.045a अष्टौ गुणाः पुरुषं दीपयन्ति; प्रज्ञा च कौल्यं च दमः श्रुतं च 05,035.045c पराक्रमश् cÃbahubhëità च; दानं यथाशक्ति कृतज्ञता च 05,035.046a एतान् गुणांस् तात महानुभावान्; एको गुणः संश्रयते प्रसह्य 05,035.046c राजा यदा सत्कुरुते मनुष्यं; सर्वान् गुणान् एष गुणो ऽतिभाति 05,035.047a अष्टौ नृपेमानि मनुष्यलोके; स्वर्गस्य लोकस्य निदर्शनानि 05,035.047c चत्वार्य् एषाम् अन्ववेतानि सद्भिश्; चत्वार्य् एषाम् अन्ववयन्ति सन्तः 05,035.048a यज्ञो दानम् अध्ययनं तपश् च; चत्वार्य् एतान्य् अन्ववेतानि सद्भिः 05,035.048c दमः सत्यम् आर्जवम् आनृशंस्यं; चत्वार्य् एतान्य् अन्ववयन्ति सन्तः 05,035.048d*0212_01 इज्याध्ययनदानानि तपः सत्यं क्षमा घृणा 05,035.048d*0212_02 अलोभ इति मार्गो ऽयं dharmasyëÂavidha÷ स्मृतः 05,035.048d*0213_01 तत्र पूर्वचतुर्वर्गो दम्भार्थम् अपि सेव्यते 05,035.048d*0213_02 उत्तरस् तु चतुर्वर्गो नामहात्मसु तिष्ठति 05,035.049a न सा सभा यत्र न सन्ति वृद्धा; न ते वृद्धा ये न वदन्ति धर्मम् 05,035.049c नासौ धर्मो यत्र न सत्यम् अस्ति; न तत् सत्यं यच् छलेनानुविद्धम् 05,035.050a सत्यं रूपं श्रुतं विद्या कौल्यं शीलं बलं धनम् 05,035.050c शौर्यं च citrabhëyaæ च दश संसर्गयोनयः 05,035.050d*0214_01 अथ यो नैव विब्रूयान् न सत्यं नानृतं वदेत् 05,035.050d*0214_02 ये धर्मम् अभ्यसूयन्तस् तूष्णीं ध्यायन्त Ãsate 05,035.050d*0214_03 श्रेष्ठः पादं हरेत् तत्र भवेत् पादश् च कर्तरि 05,035.050d*0214_04 पादस् तेषु सभासत्सु यत्र निन्द्यो न निन्द्यते 05,035.050d*0214_05 अनेनाः श्रेष्ठो भवति प्रमुच्यन्ते सभासदः 05,035.050d*0214_06 एनो गच्छति कर्तारं निन्दार्हो यत्र निन्द्यते 05,035.051a पापं कुर्वन् पापकीर्तिः पापम् एवाश्नुते फलम् 05,035.051c पुण्यं कुर्वन् पुण्यकीर्तिः पुण्यम् एवाश्नुते फलम् 05,035.051d*0215_01 तस्मात् पापं न कुर्वीत पुरुषः शंसितव्रतः 05,035.052a पापं प्रज्ञां नाशयति क्रियमाणं पुनः पुनः 05,035.052c नष्टप्रज्ञः पापम् एव नित्यम् आरभते नरः 05,035.053a पुण्यं प्रज्ञां वर्धयति क्रियमाणं पुनः पुनः 05,035.053c वृद्धप्रज्ञः पुण्यम् एव नित्यम् आरभते नरः 05,035.053d*0216_01 पुण्यं कुर्वन् पुण्यकीर्तिः पुण्यं स्थानं स्म गच्छति 05,035.053d*0217_01 तस्मात् पुण्यं निषेवेत पुरुषः सुसमाहितः 05,035.054a असूयको दन्दशूको निष्ठुरो वैरकृन् नरः 05,035.054c स कृच्छ्रं महद् आप्नोति नचिरात् पापम् आचरन् 05,035.055a अनसूयः कृतप्रज्ञः शोभनान्य् आचरन् सदा 05,035.055b*0218_01 पूजां च महतीं प्राप्य स सर्वत्र विरोचते 05,035.055c अकृच्छ्रात् सुखम् आप्नोति सर्वत्र च विराजते 05,035.056a प्रज्ञाम् एवागमयति यः प्राज्ञेभ्यः स पण्डितः 05,035.056c प्राज्ञो ह्य् अवाप्य धर्मार्थौ शक्नोति सुखम् एधितुम् 05,035.057a दिवसेनैव तत् कुर्याद् येन रात्रौ सुखं वसेत् 05,035.057c अष्टमासेन तत् कुर्याद् येन वर्षाः सुखं वसेत् 05,035.058a पूर्वे वयसि तत् कुर्याद् येन वृद्धः सुखं वसेत् 05,035.058c यावज्जीवेन तत् कुर्याद् येन प्रेत्य सुखं वसेत् 05,035.059a जीर्णम् अन्नं प्रशंसन्ति भार्यां च गतयौवनाम् 05,035.059c शूरं विगतसंग्रामं गतपारं तपस्विनम् 05,035.060a धनेनाधर्मलब्धेन यच् छिद्रम् अपिधीयते 05,035.060c असंवृतं तद् भवति ततो ऽन्यद् अवदीर्यते 05,035.061a गुरुर् आत्मवतां शास्ता शास्ता राजा दुरात्मनाम् 05,035.061c अथ प्रच्छन्नपापानां शास्ता वैवस्वतो यमः 05,035.062a ऋषीणां च नदीनां च कुलानां च महात्मनाम् 05,035.062c प्रभवो नाधिगन्तव्यः स्त्रीणां दुश्चरितस्य च 05,035.063a द्विजातिपूजाभिरतो दाता ज्ञातिषु चार्जवी 05,035.063c क्षत्रियः स्वर्गभाग् राजंश् चिरं पालयते महीम् 05,035.064a सुवर्णपुष्पां पृथिवीं चिन्वन्ति पुरुषास् त्रयः 05,035.064c शूरश् च कृतविद्यश् च यश् च जानाति सेवितुम् 05,035.065a बुद्धिश्रेष्ठानि कर्माणि बाहुमध्यानि भारत 05,035.065c तानि जङ्घाजघन्यानि भारप्रत्यवराणि च 05,035.066a दुर्योधने च शकुनौ mƬhe दुःशासने तथा 05,035.066c कर्णे चैश्वर्यम् आधाय कथं त्वं भूतिम् इच्छसि 05,035.067a सर्वैर् गुणैर् उपेताश् च पाण्डवा भरतर्षभ 05,035.067c पितृवत् त्वयि वर्तन्ते तेषु वर्तस्व पुत्रवत् 05,036.001 विदुर उवाच 05,036.001a अत्रैवोदाहरन्तीमम् इतिहासं पुरातनम् 05,036.001c आत्रेयस्य च संवादं साध्यानां चेति नः श्रुतम् 05,036.002a चरन्तं हंसरूपेण महर्षिं संशितव्रतम् 05,036.002c साध्या देवा महाप्राज्ञं पर्यपृच्छन्त वै पुरा 05,036.003a साध्या देवा वयम् अस्मो महर्षे; दृष्ट्वा भवन्तं न शक्नुमो ऽनुमातुम् 05,036.003c श्रुतेन धीरो बुद्धिमांस् त्वं मतो नः; काव्यां वाचं वक्तुम् अर्हस्य् उदाराम् 05,036.004 हंस उवाच 05,036.004a एतत् कार्यम् अमराः संश्रुतं मे; धृतिः शमः सत्यधर्मानुवृत्तिः 05,036.004c ग्रन्थिं विनीय हृदयस्य सर्वं; प्रियाप्रिये चात्मवशं नयीत 05,036.005a आक्रुश्यमानो नाक्रोशेन् मन्युर् एव तितिक्षितः 05,036.005b*0219_01 पुनाति ह्य् आत्मनात्मानं सुकृतं चास्य विन्दति 05,036.005c आक्रोष्टारं निर्दहति सुकृतं चास्य विन्दति 05,036.006a नाक्रोशी स्यान् नावमानी परस्य; मित्रद्रोही नोत नीचोपसेवी 05,036.006c न चातिमानी न च हीनवृत्तो; रूक्षां वाचं रुशतीं वर्जयीत 05,036.007a मर्माण्य् अस्थीनि हृदयं तथासून्; घोरा वाचो निर्दहन्तीह पुंसाम् 05,036.007c तस्माद् वाचं रुशतीं रूक्षरूपां; धर्मारामो नित्यशो वर्जयीत 05,036.008a अरुंतुदं परुषं रूक्षवाचं; वाक्कण्टकैर् वितुदन्तं मनुष्यान् 05,036.008c विद्याद् अलक्ष्मीकतमं जनानां; मुखे निबद्धां निरृतिं वहन्तम् 05,036.009a परश् चेद् एनम् अधिविध्येत बाणैर्; भृशं सुतीक्ष्णैर् अनलार्कदीप्तैः 05,036.009c विरिच्यमानो ऽप्य् अतिरिच्यमानो; विद्यात् कविः सुकृतं मे दधाति 05,036.010a यदि सन्तं सेवते यद्य् असन्तं; तपस्विनं यदि वा स्तेनम् एव 05,036.010c वासो यथा रङ्गवशं प्रयाति; तथा स तेषां वशम् अभ्युपैति 05,036.011a वादं तु यो न प्रवदेन् न वादयेद्; यो नाहतः प्रतिहन्यान् न घातयेत् 05,036.011c यो हन्तुकामस्य न पापम् इच्छेत्; तस्मै देवाः स्पृहयन्त्य् आगताय 05,036.012a अव्याहृतं व्याहृताच् छ्रेय आहुः; सत्यं वदेद् व्याहृतं तद् द्वितीयम् 05,036.012c प्रियं वदेद् व्याहृतं तत् तृतीयं; धर्म्यं वदेद् व्याहृतं तच् चतुर्थम् 05,036.013a यादृशैः संविवदते यादृशांश् चोपसेवते 05,036.013c यादृग् इच्छेच् च भवितुं तादृग् भवति पूरुषः 05,036.014a यतो यतो निवर्तते ततस् ततो विमुच्यते 05,036.014c निवर्तनाद् धि सर्वतो न वेत्ति दुःखम् अण्व् अपि 05,036.015a न जीयते नोत जिगीषते ऽन्यान्; न वैरकृच् चाप्रतिघातकश् च 05,036.015c निन्दाप्रशंसासु समस्वभावो; न शोचते हृष्यति नैव चायम् 05,036.016a भावम् इच्छति सर्वस्य नाभावे कुरुते मतिम् 05,036.016c सत्यवादी मृदुर् दान्तो यः स उत्तमपूरुषः 05,036.017a नानर्थकं सान्त्वयति प्रतिज्ञाय ददाति च 05,036.017c राद्धापराद्धे जानाति यः स मध्यमपूरुषः 05,036.018a दुःशासनस् तूपहन्ता न शास्ता; नावर्तते मन्युवशात् कृतघ्नः 05,036.018c न कस्य चिन् मित्रम् अथो दुरात्मा; कलाश् चैता अधमस्येह पुंसः 05,036.019a न श्रद्दधाति कल्याणं परेभ्यो ऽप्य् आत्मशङ्कितः 05,036.019c निराकरोति मित्राणि यो वै सो ऽधमपूरुषः 05,036.020a उत्तमान् एव सेवेत प्राप्ते काले तु मध्यमान् 05,036.020c अधमांस् तु न सेवेत य इच्छेच् छ्रेय आत्मनः 05,036.021a प्राप्नोति वै वित्तम् असद्बलेन; नित्योत्थानात् प्रज्ञया पौरुषेण 05,036.021c न त्व् एव सम्यग् लभते प्रशंसां; न वृत्तम् आप्नोति महाकुलानाम् 05,036.022 dh­tarëÂra उवाच 05,036.022a महाकुलानां स्पृहयन्ति देवा; धर्मार्थवृद्धाश् च बहुश्रुताश् च 05,036.022c पृच्छामि त्वां विदुर प्रश्नम् एतं; भवन्ति वै कानि महाकुलानि 05,036.023 विदुर उवाच 05,036.023a तपो दमो ब्रह्मवित् त्वं वितानाः; पुण्या विवाहाः सततान्नदानम् 05,036.023c येष्व् एवैते सप्त गुणा भवन्ति; सम्यग् वृत्तास् तानि महाकुलानि 05,036.024a येषां न वृत्तं व्यथते न योनिर्; वृत्तप्रसादेन चरन्ति धर्मम् 05,036.024c ये कीर्तिम् इच्छन्ति कुले विशिष्टां; त्यक्तानृतास् तानि महाकुलानि 05,036.025a अनिज्ययाविवाहैश् च वेदस्योत्सादनेन च 05,036.025c कुलान्य् अकुलतां यान्ति धर्मस्यातिक्रमेण च 05,036.026a देवद्रव्यविनाशेन ब्रह्मस्वहरणेन च 05,036.026c कुलान्य् अकुलतां यान्ति ब्राह्मणातिक्रमेण च 05,036.027a ब्राह्मणानां परिभवात् परिवादाच् च भारत 05,036.027c कुलान्य् अकुलतां यान्ति न्यासापहरणेन च 05,036.028a कुलानि समुपेतानि गोभिः पुरुषतो ऽश्वतः 05,036.028c कुलसंख्यां न गच्छन्ति यानि हीनानि वृत्ततः 05,036.029a वृत्ततस् त्व् अविहीनानि कुलान्य् अल्पधनान्य् अपि 05,036.029c कुलसंख्यां तु गच्छन्ति कर्षन्ति च महद् यशः 05,036.029d*0220_01 वृत्तं यत्नेन संरक्षेद् वित्तम् एति च याति च 05,036.029d*0220_02 अक्षीणो वित्ततः क्षीणो वृत्ततस् तु हतो हतः 05,036.029d*0220_03 गोभिः पशुभिर् अश्वैश् च कृष्या च सुसमृद्धया 05,036.029d*0220_04 कुलानि न प्ररोहन्ति यानि हीनानि वृत्ततः 05,036.030a मा नः कुले वैरकृत् कश् चिद् अस्तु; राजामात्यो मा परस्वापहारी 05,036.030c मित्रद्रोही नैकृतिको ऽनृती वा; पूर्वाशी वा पितृदेवातिथिभ्यः 05,036.031a यश् च नो ब्राह्मणं हन्याद् यश् च नो ब्राह्मणान् द्विषेत् 05,036.031c न नः स समितिं गच्छेद् यश् च नो निर्वपेत् कृषिम् 05,036.032a तृणानि भूमिर् उदकं वाक् चतुर्थी च सूनृता 05,036.032c सताम् एतानि गेहेषु नोच्छिद्यन्ते कदा चन 05,036.033a श्रद्धया परया राजन्न् उपनीतानि सत्कृतिम् 05,036.033c प्रवृत्तानि महाप्राज्ञ धर्मिणां पुण्यकर्मणाम् 05,036.034a सूक्ष्मो ऽपि भारं नृपते स्यन्दनो वै; शक्तो वोढुं न तथान्ये महीजाः 05,036.034c एवं युक्ता भारसहा भवन्ति; महाकुलीना न तथान्ये मनुष्याः 05,036.035a न तन् मित्रं यस्य कोपाद् बिभेति; यद् वा मित्रं शङ्कितेनोपचर्यम् 05,036.035c यस्मिन् मित्रे पितरीवाश्वसीत; तद् वै मित्रं संगतानीतराणि 05,036.036a यदि चेद् अप्य् असंबन्धो मित्रभावेन वर्तते 05,036.036c स एव बन्धुस् तन् मित्रं सा गतिस् तत्परायणम् 05,036.037a चलचित्तस्य वै पुंसो वृद्धान् अनुपसेवतः 05,036.037c पारिप्लवमतेर् नित्यम् अध्रुवो मित्रसंग्रहः 05,036.038a चलचित्तम् अनात्मानम् इन्द्रियाणां वशानुगम् 05,036.038c अर्थाः समतिवर्तन्ते हंसाः शुष्कं सरो यथा 05,036.039a अकस्माद् एव कुप्यन्ति प्रसीदन्त्य् अनिमित्ततः 05,036.039c शीलम् एतद् असाधूनाम् अभ्रं पारिप्लवं यथा 05,036.040a सत्कृताश् च कृतार्थाश् च मित्राणां न भवन्ति ये 05,036.040c तान् मृतान् अपि क्रव्यादाः कृतघ्नान् नोपभुञ्जते 05,036.041a अर्थयेद् एव मित्राणि सति वासति वा धने 05,036.041c नानर्थयन् विजानाति मित्राणां सारफल्गुताम् 05,036.042a संतापाद् भ्रश्यते रूपं संतापाद् भ्रश्यते बलम् 05,036.042c संतापाद् भ्रश्यते ज्ञानं संतापाद् व्याधिम् ऋच्छति 05,036.043a अनवाप्यं च शोकेन शरीरं चोपतप्यते 05,036.043c अमित्राश् च प्रहृष्यन्ति मा स्म शोके मनः कृथाः 05,036.044a पुनर् नरो म्रियते जायते च; पुनर् नरो हीयते वर्धते पुनः 05,036.044c पुनर् नरो याचति याच्यते च; पुनर् नरः शोचति शोच्यते पुनः 05,036.045a सुखं च दुःखं च भवाभवौ च; लाभालाभौ मरणं जीवितं च 05,036.045c पर्यायशः सर्वम् इह स्पृशन्ति; तस्माद् धीरो नैव हृष्येन् न Óocet 05,036.046a चलानि हीमानि षडिन्द्रियाणि; तेषां यद् यद् वर्तते यत्र यत्र 05,036.046c ततस् ततः स्रवते बुद्धिर् अस्य; छिद्रोदकुम्भाद् इव नित्यम् अम्भः 05,036.047 dh­tarëÂra उवाच 05,036.047a तनुर् उच्छः शिखी राजा मिथ्योपचरितो मया 05,036.047c मन्दानां मम पुत्राणां युद्धेनान्तं करिष्यति 05,036.048a नित्योद्विग्नम् इदं सर्वं नित्योद्विग्नम् इदं मनः 05,036.048c यत् तत् पदम् अनुद्विग्नं तन् मे वद महामते 05,036.049 विदुर उवाच 05,036.049a नान्यत्र विद्यातपसोर् नान्यत्रेन्द्रियनिग्रहात् 05,036.049c नान्यत्र लोभसंत्यागाच् छान्तिं पश्यामि ते ऽनघ 05,036.050a बुद्ध्या भयं प्रणुदति तपसा विन्दते महत् 05,036.050c गुरुशुश्रूषया ज्ञानं शान्तिं त्यागेन विन्दति 05,036.051a अनाश्रिता दानपुण्यं वेदपुण्यम् अनाश्रिताः 05,036.051c रागद्वेषविनिर्मुक्ता विचरन्तीह मोक्षिणः 05,036.052a स्वधीतस्य सुयुद्धस्य सुकृतस्य च कर्मणः 05,036.052c तपसश् च सुतप्तस्य तस्यान्ते सुखम् एधते 05,036.053a स्वास्तीर्णानि शयनानि प्रपन्ना; न वै भिन्ना जातु निद्रां लभन्ते 05,036.053c न स्त्रीषु राजन् रतिम् आप्नुवन्ति; न मागधैः स्तूयमाना न सूतैः 05,036.054a न वै भिन्ना जातु चरन्ति धर्मं; न वै सुखं प्राप्नुवन्तीह भिन्नाः 05,036.054c न वै भिन्ना गौरवं मानयन्ति; न वै भिन्नाः प्रशमं रोचयन्ति 05,036.055a न वै तेषां स्वदते पथ्यम् उक्तं; योगक्षेमं कल्पते नोत तेषाम् 05,036.055c भिन्नानां वै मनुजेन्द्र परायणं; न विद्यते किं चिद् अन्यद् विनाशात् 05,036.056a संभाव्यं गोषु संपन्नं संभाव्यं ब्राह्मणे तपः 05,036.056c संभाव्यं स्त्रीषु चापल्यं संभाव्यं ज्ञातितो भयम् 05,036.057a तन्तवो ऽप्य् आयता नित्यं तन्तवो बहुलाः समाः 05,036.057c बहून् बहुत्वाद् आयासान् सहन्तीत्य् उपमा सताम् 05,036.058a धूमायन्ते व्यपेतानि ज्वलन्ति सहितानि च 05,036.058c dh­tarëÂrolmukÃnÅva ज्ञातयो भरतर्षभ 05,036.059a ब्राह्मणेषु च ये शूराः स्त्रीषु ज्ञातिषु गोषु च 05,036.059c वृन्ताद् इव फलं पक्वं dh­tarëÂra पतन्ति ते 05,036.060a महान् अप्य् एकजो वृक्षो बलवान् सुप्रतिष्ठितः 05,036.060c प्रसह्य एव वातेन शाखास्कन्धं विमर्दितुम् 05,036.061a अथ ये सहिता वृक्षाः संघशः सुप्रतिष्ठिताः 05,036.061c ते हि शीघ्रतमान् वातान् सहन्ते ऽन्योन्यसंश्रयात् 05,036.062a एवं मनुष्यम् अप्य् एकं गुणैर् अपि समन्वितम् 05,036.062c शक्यं द्विषन्तो मन्यन्ते वायुर् द्रुमम् इवैकजम् 05,036.063a अन्योन्यसमुपष्टम्भाद् अन्योन्यापाश्रयेण च 05,036.063c ज्ञातयः संप्रवर्धन्ते सरसीवोत्पलान्य् उत 05,036.064a अवध्या ब्राह्मणा गावः स्त्रियो बालाश् च ज्ञातयः 05,036.064c येषां चान्नानि भुञ्जीत ये च स्युः शरणागताः 05,036.064d*0221_01 महत्य् अप्य् अपराधे ऽपि तेषां दण्डो विसर्जनम् 05,036.065a न मनुष्ये गुणः कश् चिद् अन्यो धनवताम् अपि 05,036.065c अनातुरत्वाद् भद्रं ते मृतकल्पा हि रोगिणः 05,036.066a अव्याधिजं कटुकं शीर्षरोगं; पापानुबन्धं परुषं तीक्ष्णम् उग्रम् 05,036.066c सतां पेयं यन् न पिबन्त्य् असन्तो; मन्युं महाराज पिब प्रशाम्य 05,036.067a रोगार्दिता न फलान्य् आद्रियन्ते; न वै लभन्ते विषयेषु तत्त्वम् 05,036.067c दुःखोपेता रोगिणो नित्यम् एव; न बुध्यन्ते धनभोगान् न सौख्यम् 05,036.068a पुरा ह्य् उक्तो नाकरोस् त्वं वचो मे; द्यूते जितां द्रौपदीं प्रेक्ष्य राजन् 05,036.068c दुर्योधनं वारयेत्य् अक्षवत्यां; कितवत्वं पण्डिता वर्जयन्ति 05,036.069a न तद् बलं यन् मृदुना विरुध्यते; मिश्रो धर्मस् तरसा सेवितव्यः 05,036.069c प्रध्वंसिनी क्रूरसमाहिता श्रीर्; मृदुप्रौढा गच्छति पुत्रपौत्रान् 05,036.070a dhÃrtarëÂrÃ÷ पाण्डवान् पालयन्तु; पाण्डोः सुतास् तव पुत्रांश् च पान्तु 05,036.070c एकारिमित्राः कुरवो ह्य् एकमन्त्रा; जीवन्तु राजन् सुखिनः समृद्धाः 05,036.071a मेढीभूतः कौरवाणां त्वम् अद्य; त्वय्य् आधीनं कुरुकुलम् ÃjamŬha 05,036.071c पार्थान् बालान् वनवासप्रतप्तान्; गोपायस्व स्वं यशस् तात रक्षन् 05,036.072a संधत्स्व त्वं कौरवान् पाण्डुपुत्रैर्; मा ते ऽन्तरं रिपवः प्रार्थयन्तु 05,036.072c सत्ये स्थितास् ते नरदेव सर्वे; दुर्योधनं स्थापय त्वं नरेन्द्र 05,037.001 विदुर उवाच 05,037.001a सप्तदशेमान् राजेन्द्र मनुः स्वायंभुवो ऽब्रवीत् 05,037.001c वैचित्रवीर्य पुरुषान् आकाशं मुष्टिभिर् घ्नतः 05,037.002a तान् एवेन्द्रस्य हि धनुर् अनाम्यं नमतो ऽब्रवीत् 05,037.002c अथो मरीचिनः पादान् अनाम्यान् नमतस् तथा 05,037.003a यश् चाशिष्यं शासति यश् च कुप्यते; यश् चातिवेलं भजते द्विषन्तम् 05,037.003c स्त्रियश् च यो ऽरक्षति भद्रम् अस्तु ते; यश् चायाच्यं याचति यश् च कत्थते 05,037.004a यश् चाभिजातः प्रकरोत्य् अकार्यं; यश् चाबलो बलिना नित्यवैरी 05,037.004c अश्रद्दधानाय च यो ब्रवीति; यश् चाकाम्यं कामयते नरेन्द्र 05,037.005a वध्वा हासं श्वशुरो यश् च मन्यते; वध्वा वसन्न् उत यो मानकामः 05,037.005c परक्षेत्रे निर्वपति यश् च बीजं; स्त्रियं च यः परिवदते ऽतिवेलम् 05,037.006a यश् चैव लब्ध्वा न स्मरामीत्य् उवाच; दत्त्वा च यः कत्थति याच्यमानः 05,037.006c यश् चासतः सान्त्वम् उपासतीह; एते ऽनुयान्त्य् अनिलं पाशहस्ताः 05,037.007a यस्मिन् यथा वर्तते यो मनुष्यस्; तस्मिंस् तथा वर्तितव्यं स धर्मः 05,037.007c मायाचारो मायया वर्तितव्यः; साध्व् आचारः साधुना प्रत्युदेयः 05,037.007d*0222_01 जरा रूपं हरति हि धैर्यम् ÃÓà 05,037.007d*0222_02 मृत्युः प्राणान् धर्मचर्याम् असूया 05,037.007d*0222_03 कामो ह्रियं वृत्तम् अनार्यसेवा 05,037.007d*0222_04 क्रोधः श्रियं सर्वम् एवाभिमानः 05,037.008 dh­tarëÂra उवाच 05,037.008a शतायुर् उक्तः पुरुषः सर्ववेदेषु वै यदा 05,037.008c नाप्नोत्य् अथ च तत् सर्वम् आयुः केनेह हेतुना 05,037.009 विदुर उवाच 05,037.009a अतिवादो ऽतिमानश् च तथात्यागो नराधिप 05,037.009c क्रोधश् चातिविवित्सा च मित्रद्रोहश् च तानि ष 05,037.010a एत एवासयस् तीक्ष्णाः कृन्तन्त्य् आयूंषि देहिनाम् 05,037.010c एतानि मानवान् घ्नन्ति न मृत्युर् भद्रम् अस्तु ते 05,037.011a विश्वस्तस्यैति यो दारान् यश् चापि गुरुतल्पगः 05,037.011c वृषलीपतिर् द्विजो यश् च पानपश् चैव भारत 05,037.011d*0223_01 आदेशकृद् वृत्तिहन्ता द्विजानां प्रेषकश् च यः 05,037.012a शरणागतहा चैव सर्वे ब्रह्महणैः समाः 05,037.012c एतैः समेत्य कर्तव्यं प्रायश्चित्तम् इति श्रुतिः 05,037.013a गृही वदान्यो ऽनपविद्धवाक्यः; शेषान्नभोक्ताप्य् अविहिंसकश् च 05,037.013c नानर्थकृत् त्यक्तकलिः कृतज्ञः; सत्यो मृदुः स्वर्गम् उपैति विद्वान् 05,037.014a सुलभाः पुरुषा राजन् सततं प्रियवादिनः 05,037.014c अप्रियस्य तु पथ्यस्य वक्ता श्रोता च दुर्लभः 05,037.015a यो हि धर्मं व्यपाश्रित्य हित्वा भर्तुः प्रियाप्रिये 05,037.015c अप्रियाण्य् आह पथ्यानि तेन राजा सहायवान् 05,037.016a त्यजेत् कुलार्थे पुरुषं ग्रामस्यार्थे कुलं त्यजेत् 05,037.016c ग्रामं जनपदस्यार्थे आत्मार्थे पृथिवीं त्यजेत् 05,037.017a आपदर्थं धनं रक्षेद् दारान् रक्षेद् धनैर् अपि 05,037.017c आत्मानं सततं रक्षेद् दारैर् अपि धनैर् अपि 05,037.017d*0224_01 द्यूतम् एतत् पुराकल्पे दृष्टं वैरकरं नृणाम् 05,037.017d*0224_02 तस्माद् द्यूतं न सेवेत हास्यार्थम् अपि बुद्धिमान् 05,037.018a उक्तं मया द्यूतकाले ऽपि राजन्; नैवं युक्तं वचनं प्रातिपीय 05,037.018c तदौषधं पथ्यम् इवातुरस्य; न रोचते तव वैचित्रवीर्य 05,037.019a काकैर् इमांश् चित्रबर्हान् मयूरान्; पराजैष्ठाः पाण्डवान् dhÃrtarëÂrai÷ 05,037.019c हित्वा सिंहान् क्रोष्टुकान् गूहमानः; प्राप्ते काले शोचिता त्वं नरेन्द्र 05,037.020a यस् तात न क्रुध्यति सर्वकालं; भृत्यस्य भक्तस्य हिते रतस्य 05,037.020c तस्मिन् भृत्या भर्तरि विश्वसन्ति; न चैनम् आपत्सु परित्यजन्ति 05,037.021a न भृत्यानां वृत्तिसंरोधनेन; बाह्यं जनं संजिघृक्षेद् अपूर्वम् 05,037.021c त्यजन्ति ह्य् एनम् उचितावरुद्धाः; स्निग्धा ह्य् अमात्याः परिहीनभोगाः 05,037.022a कृत्यानि पूर्वं परिसंख्याय सर्वाण्य्; आयव्ययाव् अनुरूपां च वृत्तिम् 05,037.022c संगृह्णीयाद् अनुरूपान् सहायान्; सहायसाध्यानि हि दुष्कराणि 05,037.023a अभिप्रायं यो विदित्वा तु भर्तुः; सर्वाणि कार्याणि करोत्य् अतन्द्रीः 05,037.023c वक्ता हितानाम् अनुरक्त आर्यः; शक्तिज्ञ आत्मेव हि सो ऽनुकम्प्यः 05,037.023d*0225_01 बाणः शाकुनिको मन्त्री एकाकी स्तम्भसेवकः 05,037.023d*0225_02 सद्योरोगी विवादी च सप्तैतान् सेवकांस् त्यजेत् 05,037.024a वाक्यं तु यो नाद्रियते ऽनुशिष्टः; प्रत्याह यश् चापि नियुज्यमानः 05,037.024c प्रज्ञाभिमानी प्रतिकूलवादी; त्याज्यः स तादृक् त्वरयैव भृत्यः 05,037.025a अस्तब्धम् अक्लीबम् अदीर्घसूत्रं; सानुक्रोशं श्लक्ष्णम् अहार्यम् अन्यैः 05,037.025c अरोगजातीयम् उदारवाक्यं; दूतं वदन्त्य् अष्टगुणोपपन्नम् 05,037.026a न विश्वासाज् जातु परस्य गेहं; गच्छेन् नरश् चेतयानो विकाले 05,037.026c न चत्वरे निशि तिष्ठेन् nigƬho; न राजन्यां योषितं प्रार्थयीत 05,037.027a न निह्नवं सत्रगतस्य गच्छेत्; संसृष्टमन्त्रस्य कुसंगतस्य 05,037.027c न च ब्रूयान् नाश्वसामि त्वयीति; सकारणं व्यपदेशं तु कुर्यात् 05,037.028a घृणी राजा पुंश्चली राजभृत्यः; पुत्रो भ्राता विधवा बालपुत्रा 05,037.028c सेनाजीवी चोद्धृतभक्त एव; व्यवहारे वै वर्जनीयाः स्युर् एते 05,037.029a गुणा दश स्नानशीलं भजन्ते; बलं रूपं स्वरवर्णप्रशुद्धिः 05,037.029c स्पर्शश् च गन्धश् च विशुद्धता च; श्रीः सौकुमार्यं प्रवराश् च नार्यः 05,037.030a गुणाश् च षण्मितभुक्तं भजन्ते; आरोग्यम् आयुश् च सुखं बलं च 05,037.030c अनाविलं चास्य भवेद् अपत्यं; न चैनम् आद्यून इति क्षिपन्ति 05,037.031a अकर्मशीलं च महाशनं च; लोकद्विष्टं बहुमायं नृशंसम् 05,037.031c अदेशकालज्ञम् अनिष्टवेषम्; एतान् गृहे न प्रतिवासयीत 05,037.032a कदर्यम् आक्रोशकम् अश्रुतं च; वराकसंभूतम् अमान्यमानिनम् 05,037.032c निष्ठूरिणं कृतवैरं कृतघ्नम्; एतान् भृशार्तो ऽपि न जातु याचेत् 05,037.033a संक्लिष्टकर्माणम् अतिप्रवादं; नित्यानृतं चादृढभक्तिकं च 05,037.033c विकृष्टरागं बहुमानिनं चाप्य्; एतान् न सेवेत नराधमान् ष 05,037.034a सहायबन्धना ह्य् अर्थाः सहायाश् चार्थबन्धनाः 05,037.034c अन्योन्यबन्धनाव् एतौ विनान्योन्यं न सिध्यतः 05,037.035a उत्पाद्य पुत्रान् अनृणांश् च कृत्वा; वृत्तिं च तेभ्यो ऽनुविधाय कां चित् 05,037.035c स्थाने कुमारीः प्रतिपाद्य सर्वा; अरण्यसंस्थो मुनिवद् बुभूषेत् 05,037.036a हितं यत् सर्वभूतानाम् आत्मनश् च सुखावहम् 05,037.036c तत् कुर्याद् ईश्वरो ह्य् एतन् मूलं धर्मार्थसिद्धये 05,037.037a बुद्धिः प्रभावस् तेजश् च सत्त्वम् उत्थानम् एव च 05,037.037c व्यवसायश् च यस्य स्यात् तस्यावृत्तिभयं कुतः 05,037.038a पश्य दोषान् पाण्डवैर् विग्रहे त्वं; यत्र व्यथेरन्न् अपि देवाः सशक्राः 05,037.038c पुत्रैर् वैरं नित्यम् उद्विग्नवासो; यशःप्रणाशो द्विषतां च हर्षः 05,037.039a भीष्मस्य कोपस् तव चेन्द्रकल्प; द्रोणस्य राज्ञश् च युधिष्ठिरस्य 05,037.039c उत्सादयेल् लोकम् इमं प्रवृद्धः; श्वेतो ग्रहस् तिर्यग् इवापतन् खे 05,037.040a तव पुत्रशतं चैव कर्णः पञ्च च पाण्डवाः 05,037.040c पृथिवीम् अनुशासेयुर् अखिलां सागराम्बराम् 05,037.041a dhÃrtarëÂrà वनं राजन् व्याघ्राः पाण्डुसुता मताः 05,037.041c मा वनं छिन्धि सव्याघ्रं मा व्याघ्रान् नीनशो वनात् 05,037.042a न स्याद् वनम् ऋते व्याघ्रान् व्याघ्रा न स्युर् ऋते वनम् 05,037.042c वनं हि रक्ष्यते व्याघ्रैर् व्याघ्रान् रक्षति काननम् 05,037.043a न तथेच्छन्त्य् अकल्याणाः परेषां वेदितुं गुणान् 05,037.043c यथैषां ज्ञातुम् इच्छन्ति नैर्गुण्यं पापचेतसः 05,037.044a अर्थसिद्धिं पराम् इच्छन् धर्मम् एवादितश् चरेत् 05,037.044c न हि धर्माद् अपैत्य् अर्थः स्वर्गलोकाद् इवामृतम् 05,037.045a यस्यात्मा विरतः पापात् कल्याणे च निवेशितः 05,037.045c तेन सर्वम् इदं बुद्धं प्रकृतिर् विकृतिश् च या 05,037.046a यो धर्मम् अर्थं कामं च यथाकालं निषेवते 05,037.046c धर्मार्थकामसंयोगं सो ऽमुत्रेह च विन्दति 05,037.047a संनियच्छति यो वेगम् उत्थितं क्रोधहर्षयोः 05,037.047c स श्रियो भाजनं राजन् यश् चापत्सु न मुह्यति 05,037.048a बलं पञ्चविधं नित्यं पुरुषाणां निबोध मे 05,037.048c यत् तु बाहुबलं नाम कनिष्ठं बलम् उच्यते 05,037.049a अमात्यलाभो भद्रं ते द्वितीयं बलम् उच्यते 05,037.049c धनलाभस् तृतीयं तु बलम् आहुर् जिगीषवः 05,037.050a यत् त्व् अस्य सहजं राजन् पितृपैतामहं बलम् 05,037.050c अभिजातबलं नाम तच् चतुर्थं बलं स्मृतम् 05,037.051a येन त्व् एतानि सर्वाणि संगृहीतानि भारत 05,037.051c यद् बलानां बलं श्रेष्ठं तत् प्रज्ञाबलम् उच्यते 05,037.052a महते यो ऽपकाराय नरस्य प्रभवेन् नरः 05,037.052c तेन वैरं समासज्य दूरस्थो ऽस्मीति नाश्वसेत् 05,037.053a स्त्रीषु राजसु सर्पेषु स्वाध्याये शत्रुसेविषु 05,037.053c भोगे चायुषि विश्वासं कः प्राज्ञः कर्तुम् अर्हति 05,037.054a प्रज्ञाशरेणाभिहतस्य जन्तोश्; चिकित्सकाः सन्ति न चौषधानि 05,037.054c न होममन्त्रा न च मङ्गलानि; नाथर्वणा नाप्य् अगदाः सुसिद्धाः 05,037.055a सर्पश् चाग्निश् च सिंहश् च कुलपुत्रश् च भारत 05,037.055c नावज्ञेया मनुष्येण सर्वे ते ह्य् अतितेजसः 05,037.056a अग्निस् तेजो महल् लोके gƬhas तिष्ठति दारुषु 05,037.056c न चोपयुङ्क्ते तद् दारु यावन् नो दीप्यते परैः 05,037.057a स एव खलु दारुभ्यो यदा निर्मथ्य दीप्यते 05,037.057c तदा तच् च वनं चान्यन् निर्दहत्य् आशु तेजसा 05,037.058a एवम् एव कुले जाताः पावकोपमतेजसः 05,037.058c क्षमावन्तो निराकाराः këÂhe ऽग्निर् इव शेरते 05,037.059a लताधर्मा त्वं सपुत्रः शालाः पाण्डुसुता मताः 05,037.059c न लता वर्धते जातु महाद्रुमम् अनाश्रिता 05,037.060a वनं राजंस् त्वं सपुत्रो ऽम्बिकेय; सिंहान् वने पाण्डवांस् तात विद्धि 05,037.060c सिंहैर् विहीनं हि वनं विनश्येत्; सिंहा विनश्येयुर् ऋते वनेन 05,038.001 विदुर उवाच 05,038.001a ऊर्ध्वं प्राणा ह्य् उत्क्रामन्ति यूनः स्थविर Ãyati 05,038.001c प्रत्युत्थानाभिवादाभ्यां पुनस् तान् प्रतिपद्यते 05,038.002a पीठं दत्त्वा साधवे ऽभ्यागताय; आनीयापः परिनिर्णिज्य पादौ 05,038.002c सुखं पृष्ट्वा प्रतिवेद्यात्मसंस्थं; ततो दद्याद् अन्नम् अवेक्ष्य धीरः 05,038.003a यस्योदकं मधुपर्कं च गां च; नमन्त्रवित् प्रतिगृह्णाति गेहे 05,038.003c लोभाद् भयाद् अर्थकार्पण्यतो वा; तस्यानर्थं जीवितम् आहुर् ÃryÃ÷ 05,038.004a चिकित्सकः शल्यकर्तावकीर्णी; स्तेनः क्रूरो मद्यपो भ्रूणहा च 05,038.004c सेनाजीवी श्रुतिविक्रायकश् च; भृशं प्रियो ऽप्य् अतिथिर् नोदकार्हः 05,038.005a अविक्रेयं लवणं पक्वम् अन्नं; दधि क्षीरं मधु तैलं घृतं च 05,038.005c तिला मांसं मूलफलानि शाकं; रक्तं वासः सर्वगन्धा गुडश् च 05,038.006a अरोषणो यः samalo«Âakäcana÷; प्रहीणशोको गतसंधिविग्रहः 05,038.006c निन्दाप्रशंसोपरतः प्रियाप्रिये; चरन्न् उदासीनवद् एष भिक्षुकः 05,038.007a नीवारमूलेङ्गुदशाकवृत्तिः; सुसंयतात्माग्निकार्येष्व् अचोद्यः 05,038.007c वने वसन्न् अतिथिष्व् अप्रमत्तो; धुरंधरः पुण्यकृद् एष तापसः 05,038.008a अपकृत्वा बुद्धिमतो दूरस्थो ऽस्मीति नाश्वसेत् 05,038.008c दीर्घौ बुद्धिमतो बाहू याभ्यां हिंसति हिंसितः 05,038.009a न विश्वसेद् अविश्वस्ते विश्वस्ते नातिविश्वसेत् 05,038.009c विश्वासाद् भयम् उत्पन्नं मूलान्य् अपि निकृन्तति 05,038.010a अनीर्ष्युर् गुप्तदारः स्यात् संविभागी प्रियंवदः 05,038.010c श्लक्ष्णो मधुरवाक् स्त्रीणां न चासां वशगो भवेत् 05,038.011a पूजनीया महाभागाः पुण्याश् च गृहदीप्तयः 05,038.011c स्त्रियः श्रियो गृहस्योक्तास् तस्माद् रक्ष्या विशेषतः 05,038.012a पितुर् अन्तःपुरं दद्यान् मातुर् दद्यान् महानसम् 05,038.012c गोषु चात्मसमं दद्यात् स्वयम् एव कृषिं व्रजेत् 05,038.012e भृत्यैर् वणिज्याचारं च पुत्रैः सेवेत ब्राह्मणान् 05,038.013a अद्भ्यो ऽग्निर् ब्रह्मतः क्षत्रम् अश्मनो लोहम् उत्थितम् 05,038.013c तेषां सर्वत्रगं तेजः स्वासु योनिषु शाम्यति 05,038.014a नित्यं सन्तः कुले जाताः पावकोपमतेजसः 05,038.014c क्षमावन्तो निराकाराः këÂhe ऽग्निर् इव शेरते 05,038.015a यस्य मन्त्रं न जानन्ति बाह्याश् चाभ्यन्तराश् च ये 05,038.015c स राजा सर्वतश्चक्षुश् चिरम् ऐश्वर्यम् अश्नुते 05,038.016a करिष्यन् न prabhëeta कृतान्य् एव च दर्शयेत् 05,038.016c धर्मकामार्थकार्याणि तथा मन्त्रो न भिद्यते 05,038.017a गिरिपृष्ठम् उपारुह्य प्रासादं वा रहोगतः 05,038.017c अरण्ये निःशलाके वा तत्र मन्त्रो विधीयते 05,038.018a नासुहृत् परमं मन्त्रं भारतार्हति वेदितुम् 05,038.018c अपण्डितो वापि सुहृत् पण्डितो वाप्य् अनात्मवान् 05,038.018d*0226_01 नापरीक्ष्य महीपालः कुर्यात् सचिवम् आत्मनः 05,038.018e अमात्ये ह्य् अर्थलिप्सा च मन्त्ररक्षणम् एव च 05,038.019a कृतानि सर्वकार्याणि यस्य वा पार्षदा विदुः 05,038.019b*0227_01 धर्मे चार्थे च कामे च स राजा राजसत्तमः 05,038.019c gƬhamantrasya नृपतेस् तस्य सिद्धिर् असंशयम् 05,038.020a अप्रशस्तानि कर्माणि यो मोहाद् अनुतिष्ठति 05,038.020c स तेषां विपरिभ्रंशे भ्रश्यते जीविताद् अपि 05,038.021a कर्मणां तु प्रशस्तानाम् अनुष्ठानं सुखावहम् 05,038.021c तेषाम् एवाननुष्ठानं पश्चात्तापकरं महत् 05,038.021d*0228_01 अनधीत्य यथा वेदान् न विप्रः श्राद्धम् अर्हति 05,038.021d*0228_02 एवम् अश्रुतषाड्गुण्यो न मन्त्रं श्रोतुम् अर्हति 05,038.022a स्थानवृद्धिक्षयज्ञस्य षाड्गुण्यविदितात्मनः 05,038.022c अनवज्ञातशीलस्य स्वाधीना पृथिवी नृप 05,038.023a अमोघक्रोधहर्षस्य स्वयं कृत्यान्ववेक्षिणः 05,038.023c आत्मप्रत्ययकोशस्य वसुधेयं वसुंधरा 05,038.024a नाममात्रेण तुष्येत छत्रेण च महीपतिः 05,038.024c भृत्येभ्यो विसृजेद् अर्थान् नैकः सर्वहरो भवेत् 05,038.025a ब्राह्मणो ब्राह्मणं वेद भर्ता वेद स्त्रियं तथा 05,038.025c अमात्यं नृपतिर् वेद राजा राजानम् एव च 05,038.026a न शत्रुर् अङ्कम् आपन्नो मोक्तव्यो वध्यतां गतः 05,038.026b*0229_01 न्यग् भूत्वा पर्युपासीत वध्यं हन्याद् बले सति 05,038.026b*0230_01 अहन्यमानो भयकृन् न हताज् जायते भयम् 05,038.026c अहताद् धि भयं तस्माज् जायते नचिराद् इव 05,038.027a दैवतेषु च यत्नेन राजसु ब्राह्मणेषु च 05,038.027c नियन्तव्यः सदा क्रोधो वृद्धबालातुरेषु च 05,038.028a निरर्थं कलहं प्राज्ञो वर्जयेन् mƬhasevitam 05,038.028c कीर्तिं च लभते लोके न चानर्थेन युज्यते 05,038.029a प्रसादो निष्फलो यस्य क्रोधश् चापि निरर्थकः 05,038.029c न तं भर्तारम् इच्छन्ति षण्ढं पतिम् इव स्त्रियः 05,038.030a न बुद्धिर् धनलाभाय न jìyam असमृद्धये 05,038.030c लोकपर्यायवृत्तान्तं प्राज्ञो जानाति नेतरः 05,038.031a विद्याशीलवयोवृद्धान् बुद्धिवृद्धांश् च भारत 05,038.031c धनाभिजनवृद्धांश् च नित्यं mƬho ऽवमन्यते 05,038.032a अनार्यवृत्तम् अप्राज्ञम् असूयकम् अधार्मिकम् 05,038.032c अनर्थाः क्षिप्रम् आयान्ति वाग्दुष्टं क्रोधनं तथा 05,038.033a अविसंवादनं दानं समयस्याव्यतिक्रमः 05,038.033c आवर्तयन्ति भूतानि सम्यक् प्रणिहिता च वाक् 05,038.034a अविसंवादको दक्षः कृतज्ञो मतिमान् ऋजुः 05,038.034c अपि संक्षीणकोशो ऽपि लभते परिवारणम् 05,038.035a धृतिः शमो दमः शौचं कारुण्यं वाग् अनिष्ठुरा 05,038.035c मित्राणां चानभिद्रोहः सप्तैताः समिधः श्रियः 05,038.036a असंविभागी दुष्टात्मा कृतघ्नो निरपत्रपः 05,038.036c तादृङ् नराधमो लोके वर्जनीयो नराधिप 05,038.037a न स रात्रौ सुखं शेते ससर्प इव वेश्मनि 05,038.037c यः कोपयति निर्दोषं सदोषो ऽभ्यन्तरं जनम् 05,038.038a येषु दुष्टेषु दोषः स्याद् योगक्षेमस्य भारत 05,038.038c सदा प्रसादनं तेषां देवतानाम् इवाचरेत् 05,038.039a ये ऽर्थाः स्त्रीषु समासक्ताः प्रथमोत्पतितेषु च 05,038.039c ये चानार्यसमासक्ताः सर्वे ते संशयं गताः 05,038.040a यत्र स्त्री यत्र कितवो यत्र बालो ऽनुशास्ति च 05,038.040c मज्जन्ति ते ऽवशा देशा नद्याम् अश्मप्लवा इव 05,038.041a प्रयोजनेषु ये सक्ता न विशेषेषु भारत 05,038.041c तान् अहं पण्डितान् मन्ये विशेषा हि प्रसङ्गिनः 05,038.042a यं प्रशंसन्ति कितवा यं प्रशंसन्ति चारणाः 05,038.042c यं प्रशंसन्ति बन्धक्यो न स जीवति मानवः 05,038.043a हित्वा तान् परमेष्वासान् पाण्डवान् अमितौजसः 05,038.043c आहितं भारतैश्वर्यं त्वया दुर्योधने महत् 05,038.044a तं द्रक्ष्यसि परिभ्रष्टं तस्मात् त्वं नचिराद् इव 05,038.044c aiÓvaryamadasaæmƬhaæ बलिं लोकत्रयाद् इव 05,039.001 dh­tarëÂra उवाच 05,039.001a अनीश्वरो ऽयं पुरुषो भवाभवे; सूत्रप्रोता दारुमयीव योषा 05,039.001c धात्रा तु दिष्टस्य वशे किलायं; तस्माद् वद त्वं श्रवणे धृतो ऽहम् 05,039.002 विदुर उवाच 05,039.002a अप्राप्तकालं वचनं बृहस्पतिर् अपि ब्रुवन् 05,039.002c लभते बुद्ध्यवज्ञानम् अवमानं च भारत 05,039.003a प्रियो भवति दानेन प्रियवादेन चापरः 05,039.003c मन्त्रं मूलबलेनान्यो यः प्रियः प्रिय एव सः 05,039.004a द्वेष्यो न साधुर् भवति न मेधावी न पण्डितः 05,039.004c प्रिये शुभानि कर्माणि द्वेष्ये पापानि भारत 05,039.004d*0231_01 उक्तं मया जातमात्रे ऽपि राजन् 05,039.004d*0231_02 दुर्योधनं त्यज पुत्रं त्वम् एकम् 05,039.004d*0231_03 तस्य त्यागात् पुत्रशतस्य वृद्धिर् 05,039.004d*0231_04 अस्यात्यागात् पुत्रशतस्य नाशः 05,039.004d*0231_05 न वृद्धिर् बहुमन्तव्या या वृद्धिः क्षयम् आवहेत् 05,039.004d*0231_06 क्षयो ऽपि बहुमन्तव्यो यः क्षयो वृद्धिम् आवहेत् 05,039.005a न स क्षयो महाराज यः क्षयो वृद्धिम् आवहेत् 05,039.005c क्षयः स त्व् इह मन्तव्यो यं लब्ध्वा बहु नाशयेत् 05,039.006a समृद्धा गुणतः के चिद् भवन्ति धनतो ऽपरे 05,039.006c धनवृद्धान् गुणैर् हीनान् dh­tarëÂra विवर्जयेत् 05,039.007 dh­tarëÂra उवाच 05,039.007a सर्वं त्वम् आयतीयुक्तं bhëase प्राज्ञसंमतम् 05,039.007c न चोत्सहे सुतं त्यक्तुं यतो धर्मस् ततो जयः 05,039.008 विदुर उवाच 05,039.008a स्वभावगुणसंपन्नो न जातु विनयान्वितः 05,039.008c सुसूक्ष्मम् अपि भूतानाम् उपमर्दं प्रयोक्ष्यते 05,039.009a परापवादनिरताः परदुःखोदयेषु च 05,039.009c परस्परविरोधे च यतन्ते सततोत्थिताः 05,039.010a सदोषं दर्शनं येषां संवासे सुमहद् भयम् 05,039.010c अर्थादाने महान् दोषः प्रदाने च महद् भयम् 05,039.010d*0232_01 ये वै भेदनशीलास् तु सकामा निस्त्रपाः शठाः 05,039.011a ये पापा इति विख्याताः संवासे परिगर्हिताः 05,039.011c युक्ताश् चान्यैर् महादोषैर् ये नरास् तान् विवर्जयेत् 05,039.012a निवर्तमाने सौहार्दे प्रीतिर् नीचे प्रणश्यति 05,039.012c या चैव फलनिर्वृत्तिः सौहृदे चैव यत् सुखम् 05,039.013a यतते चापवादाय यत्नम् आरभते क्षये 05,039.013c अल्पे ऽप्य् अपकृते मोहान् न शान्तिम् उपगच्छति 05,039.014a तादृशैः संगतं नीचैर् नृशंसैर् अकृतात्मभिः 05,039.014c निशाम्य निपुणं बुद्ध्या विद्वान् दूराद् विवर्जयेत् 05,039.015a यो ज्ञातिम् अनुगृह्णाति दरिद्रं दीनम् आतुरम् 05,039.015c स पुत्रपशुभिर् वृद्धिं यशश् चाव्ययम् अश्नुते 05,039.016a ज्ञातयो वर्धनीयास् तैर् य इच्छन्त्य् आत्मनः शुभम् 05,039.016c कुलवृद्धिं च राजेन्द्र तस्मात् साधु समाचर 05,039.017a श्रेयसा योक्ष्यसे राजन् कुर्वाणो ज्ञातिसत्क्रियाम् 05,039.017c विगुणा ह्य् अपि संरक्ष्या ज्ञातयो भरतर्षभ 05,039.018a किं पुनर् गुणवन्तस् ते त्वत्प्रसादाभिकाङ्क्षिणः 05,039.018c प्रसादं कुरु दीनानां पाण्डवानां विशां पते 05,039.019a दीयन्तां ग्रामकाः के चित् तेषां वृत्त्यर्थम् ईश्वर 05,039.019c एवं लोके यशःप्राप्तो भविष्यसि नराधिप 05,039.020a वृद्धेन हि त्वया कार्यं पुत्राणां तात रक्षणम् 05,039.020c मया चापि हितं वाच्यं विद्धि मां त्वद्धितैषिणम् 05,039.021a ज्ञातिभिर् विग्रहस् तात न कर्तव्यो भवार्थिना 05,039.021c सुखानि सह भोज्यानि ज्ञातिभिर् भरतर्षभ 05,039.022a संभोजनं संकथनं संप्रीतिश् च परस्परम् 05,039.022c ज्ञातिभिः सह कार्याणि न विरोधः कथं चन 05,039.023a ज्ञातयस् तारयन्तीह ज्ञातयो मज्जयन्ति च 05,039.023c सुवृत्तास् तारयन्तीह दुर्वृत्ता मज्जयन्ति च 05,039.024a सुवृत्तो भव राजेन्द्र पाण्डवान् प्रति मानद 05,039.024c अधर्षणीयः शत्रूणां तैर् वृतस् त्वं भविष्यसि 05,039.025a श्रीमन्तं ज्ञातिम् आसाद्य यो ज्ञातिर् अवसीदति 05,039.025b*0233_01 सीदता यत् कृतं तेन तत् पापं समम् अश्नुते 05,039.025c दिग्धहस्तं मृग इव स एनस् तस्य विन्दति 05,039.026a पश्चाद् अपि नरश्रेष्ठ तव तापो भविष्यति 05,039.026c तान् वा हतान् सुतान् वापि श्रुत्वा तद् अनुचिन्तय 05,039.027a येन खट्वां samÃrƬha÷ परितप्येत कर्मणा 05,039.027c आदाव् एव न तत् कुर्याद् अध्रुवे जीविते सति 05,039.028a न कश् चिन् नापनयते पुमान् अन्यत्र भार्गवात् 05,039.028c शेषसंप्रतिपत्तिस् तु बुद्धिमत्स्व् एव तिष्ठति 05,039.029a दुर्योधनेन यद्य् एतत् पापं तेषु पुरा कृतम् 05,039.029c त्वया तत् कुलवृद्धेन प्रत्यानेयं नरेश्वर 05,039.030a तांस् त्वं पदे प्रतिष्ठाप्य लोके विगतकल्मषः 05,039.030c भविष्यसि नरश्रेष्ठ पूजनीयो मनीषिणाम् 05,039.031a सुव्याहृतानि धीराणां फलतः प्रविचिन्त्य यः 05,039.031c अध्यवस्यति कार्येषु चिरं यशसि तिष्ठति 05,039.031d@001_0001 असम्यग् उपयुक्तं हि ज्ञानं सुकुशलैर् अपि 05,039.031d@001_0002 उपलभ्याप्य् अविदितं विदितं चाप्य् अनुष्ठितम् 05,039.031d@001_0003 पापोदयफलं विद्वान् यो नारभति वर्धते 05,039.031d@001_0004 यस् तु पूर्वकृतं पापम् अविमृश्यानुवर्तते 05,039.031d@001_0005 सो ऽन्यापराधे दुर्मेधा विषमे विनिपात्यते 05,039.031d@001_0006 मन्त्रभेदस्य ष प्राज्ञो द्वाराणीमानि लक्षयेत् 05,039.031d@001_0007 अर्थसंततिकामश् च रक्षेद् एतानि नित्यशः 05,039.031d@001_0008 मदं स्वप्नम् अविज्ञानम् आकारं चात्मसंभवम् 05,039.031d@001_0009 दुष्टामात्येषु विश्रम्भं दूताच् चाकुशलाद् अपि 05,039.031d@001_0010 द्वाराण्य् एतानि यो ज्ञात्वा संवृणोति सदा नृपः 05,039.031d@001_0011 त्रिवर्गचरणे युक्तः स शत्रून् अधितिष्ठति 05,039.031d@001_0012 न वै श्रुतम् अविज्ञाय वृद्धान् अनुपसेव्य च 05,039.031d@001_0013 धर्मार्थौ वेदितुं शक्यौ बृहस्पतिसमैर् अपि 05,039.031d@001_0014 नष्टं समुद्रे पतितं नष्टं वाक्यम् अशृण्वति 05,039.031d@001_0015 अनात्मनि श्रुतं नष्टं नष्टं श्रुतम् अनग्निकम् 05,039.031d@001_0016 मत्या परीक्ष्य मेधावी बुद्ध्या संपाद्य चासकृत् 05,039.031d@001_0017 श्रुत्वा दृष्ट्वाथ विज्ञाय प्राज्ञो मन्त्रं समाचरेत् 05,039.032a अवृत्तिं विनयो हन्ति हन्त्य् अनर्थं पराक्रमः 05,039.032c हन्ति नित्यं क्षमा क्रोधम् आचारो हन्त्य् अलक्षणम् 05,039.033a परिच्छदेन क्षेत्रेण वेश्मना परिचर्यया 05,039.033c परीक्षेत कुलं राजन् भोजनाच्छादनेन च 05,039.033d*0234_01 उपस्थितस्य कामस्य प्रतिवादो न विद्यते 05,039.033d*0234_02 अपि निर्मुक्तदेहस्य कामरक्तस्य किं पुनः 05,039.033d*0235_01 प्राज्ञोपसेविनं वैद्यं धार्मिकं प्रियदर्शनम् 05,039.033d*0235_02 मित्रवन्तं सुवाक्यं च सुहृदं परिपालयेत् 05,039.033d*0235_03 दुष्कुलीनः कुलीनो वा मर्यादां यो न लङ्घयेत् 05,039.033d*0235_04 धर्मापेक्षी मृदुर् ह्रीमान् स कुलीनशताद् वरः 05,039.033d*0236_01 अर्थसंततिकामश् च रक्षेद् एतानि नित्यशः 05,039.034a ययोश् चित्तेन वा चित्तं नैभृतं नैभृतेन वा 05,039.034c समेति प्रज्ञया प्रज्ञा तयोर् मैत्री न जीर्यते 05,039.035a दुर्बुद्धिम् अकृतप्रज्ञं छन्नं कूपं तृणैर् इव 05,039.035c विवर्जयीत मेधावी तस्मिन् मैत्री प्रणश्यति 05,039.036a अवलिप्तेषु मूर्खेषु रौद्रसाहसिकेषु च 05,039.036c तथैवापेतधर्मेषु न मैत्रीम् आचरेद् बुधः 05,039.037a कृतज्ञं धार्मिकं सत्यम् अक्षुद्रं दृढभक्तिकम् 05,039.037c जितेन्द्रियं स्थितं स्थित्यां मित्रम् अत्यागि चेष्यते 05,039.038a इन्द्रियाणाम् अनुत्सर्गो मृत्युना न विशिष्यते 05,039.038c अत्यर्थं पुनर् उत्सर्गः सादयेद् दैवतान्य् अपि 05,039.039a मार्दवं सर्वभूतानाम् अनसूया क्षमा धृतिः 05,039.039c आयुष्याणि बुधाः प्राहुर् मित्राणां चाविमानना 05,039.040a अपनीतं सुनीतेन यो ऽर्थं प्रत्यानिनीषते 05,039.040c मतिम् आस्थाय सुदृढां तद् अकापुरुषव्रतम् 05,039.041a आयत्यां प्रतिकारज्ञस् तदात्वे दृढनिश्चयः 05,039.041c अतीते कार्यशेषज्ञो नरो ऽर्थैर् न प्रहीयते 05,039.042a कर्मणा मनसा वाचा यद् अभीक्ष्णं निषेवते 05,039.042c तद् एवापहरत्य् एनं तस्मात् कल्याणम् आचरेत् 05,039.043a मङ्गलालम्भनं योगः श्रुतम् उत्थानम् आर्जवम् 05,039.043c भूतिम् एतानि कुर्वन्ति सतां चाभीक्ष्णदर्शनम् 05,039.044a अनिर्वेदः श्रियो मूलं दुःखनाशे सुखस्य च 05,039.044c महान् भवत्य् अनिर्विण्णः सुखं चात्यन्तम् अश्नुते 05,039.045a नातः श्रीमत्तरं किं चिद् अन्यत् पथ्यतमं तथा 05,039.045c प्रभविष्णोर् यथा तात क्षमा सर्वत्र सर्वदा 05,039.046a क्षमेद् अशक्तः सर्वस्य शक्तिमान् धर्मकारणात् 05,039.046c अर्थानर्थौ समौ यस्य तस्य नित्यं क्षमा हिता 05,039.047a यत् सुखं सेवमानो ऽपि धर्मार्थाभ्यां न हीयते 05,039.047c कामं तद् उपसेवेत न mƬhavratam आचरेत् 05,039.048a दुःखार्तेषु प्रमत्तेषु नास्तिकेष्व् अलसेषु च 05,039.048c न श्रीर् वसत्य् अदान्तेषु ये चोत्साहविवर्जिताः 05,039.049a आर्जवेन नरं युक्तम् आर्जवात् सव्यपत्रपम् 05,039.049c अशक्तिमन्तं मन्यन्तो धर्षयन्ति कुबुद्धयः 05,039.050a अत्यार्यम् अतिदातारम् अतिशूरम् अतिव्रतम् 05,039.050c प्रज्ञाभिमानिनं चैव श्रीर् भयान् नोपसर्पति 05,039.050d*0237_01 न चातिगुणवत्स्व् एषा नात्यन्तं निर्गुणेषु च 05,039.050d*0237_02 नैषा गुणान् कामयते नैर्गुण्यान् नानुरज्यते 05,039.050d*0237_03 उन्मत्ता गौर् इवान्धा श्रीः क्व चिद् एवावतिष्ठते 05,039.051a अग्निहोत्रफला वेदाः शीलवृत्तफलं श्रुतम् 05,039.051c रतिपुत्रफला दारा दत्तभुक्तफलं धनम् 05,039.052a अधर्मोपार्जितैर् अर्थैर् यः करोत्य् और्ध्वदेहिकम् 05,039.052c न स तस्य फलं प्रेत्य भुङ्क्ते ऽर्थस्य दुरागमात् 05,039.053a कान्तारवनदुर्गेषु कृच्छ्रास्व् आपत्सु संभ्रमे 05,039.053c उद्यतेषु च शस्त्रेषु नास्ति शेषवतां भयम् 05,039.054a उत्थानं संयमो दाक्ष्यम् अप्रमादो धृतिः स्मृतिः 05,039.054c समीक्ष्य च समारम्भो विद्धि मूलं भवस्य तत् 05,039.055a तपो बलं तापसानां ब्रह्म ब्रह्मविदां बलम् 05,039.055c हिंसा बलम् असाधूनां क्षमा गुणवतां बलम् 05,039.056a अष्टौ तान्य् अव्रतघ्नानि आपो मूलं फलं पयः 05,039.056c हविर् ब्राह्मणकाम्या च गुरोर् वचनम् औषधम् 05,039.057a न तत्परस्य संदध्यात् प्रतिकूलं यदात्मनः 05,039.057b*0238_01 आत्मनः प्रतिकूलानि विजानन् न समाचरेत् 05,039.057c संग्रहेणैष धर्मः स्यात् कामाद् अन्यः प्रवर्तते 05,039.058a अक्रोधेन जयेत् क्रोधम् असाधुं साधुना जयेत् 05,039.058c जयेत् कदर्यं दानेन जयेत् सत्येन चानृतम् 05,039.059a स्त्रीधूर्तके ऽलसे भीरौ चण्डे पुरुषमानिनि 05,039.059c चौरे कृतघ्ने विश्वासो न कार्यो न च नास्तिके 05,039.060a अभिवादनशीलस्य नित्यं वृद्धोपसेविनः 05,039.060c चत्वारि संप्रवर्धन्ते कीर्तिर् आयुर् यशोबलम् 05,039.061a अतिक्लेशेन ये ऽर्थाः स्युर् धर्मस्यातिक्रमेण च 05,039.061c अरेर् वा प्रणिपातेन मा स्म तेषु मनः कृथाः 05,039.062a अविद्यः पुरुषः शोच्यः शोच्यं मिथुनम् अप्रजम् 05,039.062c निराहाराः प्रजाः शोच्याः शोच्यं rëÂram अराजकम् 05,039.063a अध्वा जरा देहवतां पर्वतानां जलं जरा 05,039.063c असंभोगो जरा स्त्रीणां वाक्शल्यं मनसो जरा 05,039.064a अनाम्नायमला वेदा ब्राह्मणस्याव्रतं मलम् 05,039.064b*0239_01 मलं पृथिव्या वाहीकाः पुरुषस्यानृतं मलम् 05,039.064c कौतूहलमला साध्वी विप्रवासमलाः स्त्रियः 05,039.065a सुवर्णस्य मलं रूप्यं रूप्यस्यापि मलं त्रपु 05,039.065c ज्ञेयं त्रपुमलं सीसं सीसस्यापि मलं मलम् 05,039.066a न स्वप्नेन जयेन् निद्रां न कामेन स्त्रियं जयेत् 05,039.066c नेन्धनेन जयेद् अग्निं न पानेन सुरां जयेत् 05,039.067a यस्य दानजितं मित्रम् अमित्रा युधि निर्जिताः 05,039.067c अन्नपानजिता दाराः सफलं तस्य जीवितम् 05,039.068a सहस्रिणो ऽपि जीवन्ति जीवन्ति शतिनस् तथा 05,039.068c dh­tarëÂraæ विमुञ्चेच्छां न कथं चिन् न जीव्यते 05,039.069a यत् पृथिव्यां व्रीहियवं हिरण्यं पशवः स्त्रियः 05,039.069c नालम् एकस्य तत् सर्वम् इति पश्यन् न मुह्यति 05,039.070a राजन् भूयो ब्रवीमि त्वां पुत्रेषु समम् Ãcara 05,039.070c समता यदि ते राजन् स्वेषु पाण्डुसुतेषु च 05,040.001 विदुर उवाच 05,040.001a यो ऽभ्यर्थितः सद्भिर् असज्जमानः; करोत्य् अर्थं शक्तिम् अहापयित्वा 05,040.001c क्षिप्रं यशस् तं समुपैति सन्तम् अलं; प्रसन्ना हि सुखाय सन्तः 05,040.002a महान्तम् अप्य् अर्थम् अधर्मयुक्तं; यः संत्यजत्य् अनुपाक्रुष्ट एव 05,040.002c सुखं स दुःखान्य् अवमुच्य शेते; जीर्णां त्वचं सर्प इवावमुच्य 05,040.003a अनृतं च समुत्कर्षे राजगामि च पैशुनम् 05,040.003c गुरोश् चालीकनिर्बन्धः समानि ब्रह्महत्यया 05,040.004a असूयैकपदं मृत्युर् अतिवादः श्रियो वधः 05,040.004c अशुश्रूषा त्वरा श्लाघा विद्यायाः शत्रवस् त्रयः 05,040.004d*0240_01 आलस्यं मदमोहौ च चापलं गोष्ठिर् एव च 05,040.004d*0240_02 स्तब्धता चाभिमानित्वं तथात्यागित्वम् एव च 05,040.004d*0240_03 एते वै सप्त दोषास् तु सदा विद्यार्थिनां मताः 05,040.005a सुखार्थिनः कुतो विद्या नास्ति विद्यार्थिनः सुखम् 05,040.005c सुखार्थी वा त्यजेद् विद्यां विद्यार्थी वा सुखं त्यजेत् 05,040.006a नाग्निस् तृप्यति këÂhÃnÃæ नापगानां महोदधिः 05,040.006c नान्तकः सर्वभूतानां न पुंसां वामलोचना 05,040.007a आशा धृतिं हन्ति समृद्धिम् अन्तकः; क्रोधः श्रियं हन्ति यशः कदर्यता 05,040.007c अपालनं हन्ति पशूंश् च राजन्न्; एकः क्रुद्धो ब्राह्मणो हन्ति rëÂram 05,040.008a अजश् च कांस्यं च रथश् च नित्यं; मध्व् आकर्षः शकुनिः श्रोत्रियश् च 05,040.008c वृद्धो ज्ञातिर् अवसन्नो वयस्य; एतानि ते सन्तु गृहे सदैव 05,040.009a अजोक्षा चन्दनं वीणा आदर्शो मधुसर्पिषी 05,040.009c विषम् औदुम्बरं शङ्खः स्वर्णं नाभिश् च रोचना 05,040.010a गृहे स्थापयितव्यानि धन्यानि मनुर् अब्रवीत् 05,040.010c देवब्राह्मणपूजार्थम् अतिथीनां च भारत 05,040.011a इदं च त्वां सर्वपरं ब्रवीमि; पुण्यं पदं तात महाविशिष्टम् 05,040.011c न जातु कामान् न भयान् न लोभाद्; धर्मं त्यजेज् जीवितस्यापि हेतोः 05,040.012a नित्यो धर्मः सुखदुःखे त्व् अनित्ये; नित्यो जीवो धातुर् अस्य त्व् अनित्यः 05,040.012c त्यक्त्वानित्यं प्रतितिष्ठस्व नित्ये; संतुष्य त्वं तोषपरो हि लाभः 05,040.013a महाबलान् पश्य महानुभावान्; प्रशास्य भूमिं धनधान्यपूर्णाम् 05,040.013c राज्यानि हित्वा विपुलांश् च भोगान्; गतान् नरेन्द्रान् वशम् अन्तकस्य 05,040.014a मृतं पुत्रं दुःखपुष्टं मनुष्या; उत्क्षिप्य राजन् स्वगृहान् निर्हरन्ति 05,040.014c तं मुक्तकेशाः करुणं रुदन्तश्; चितामध्ये këÂham इव क्षिपन्ति 05,040.015a अन्यो धनं प्रेतगतस्य भुङ्क्ते; वयांसि चाग्निश् च शरीरधातून् 05,040.015c द्वाभ्याम् अयं सह गच्छत्य् अमुत्र; पुण्येन पापेन च वेष्ट्यमानः 05,040.016a उत्सृज्य विनिवर्तन्ते ज्ञातयः सुहृदः सुताः 05,040.016b*0241_01 अपुष्पान् अफलान् वृक्षान् यथा तात पतत्रिणः 05,040.016c अग्नौ प्रास्तं तु पुरुषं कर्मान्वेति स्वयंकृतम् 05,040.016d*0242_01 तस्मात् तु पुरुषो यत्नाद् धर्मं संचिनुयाच् छनैः 05,040.017a अस्माल् लोकाद् ऊर्ध्वम् अमुष्य चाधो; महत् तमस् तिष्ठति ह्य् अन्धकारम् 05,040.017c तद् वै महामोहनम् इन्द्रियाणां; बुध्यस्व मा त्वां प्रलभेत राजन् 05,040.018a इदं वचः शक्ष्यसि चेद् यथावन्; निशम्य सर्वं प्रतिपत्तुम् एवम् 05,040.018c यशः परं प्राप्स्यसि जीवलोके; भयं न चामुत्र न चेह ते ऽस्ति 05,040.019a आत्मा नदी भारत पुण्यतीर्था; सत्योदका धृतिकूला दमोर्मिः 05,040.019c तस्यां स्नातः पूयते पुण्यकर्मा; पुण्यो ह्य् आत्मा नित्यम् अम्भो ऽम्भ एव 05,040.020a कामक्रोधग्राहवतीं पञ्चेन्द्रियजलां नदीम् 05,040.020c कृत्वा धृतिमयीं नावं जन्मदुर्गाणि संतर 05,040.021a प्रज्ञावृद्धं धर्मवृद्धं स्वबन्धुं; विद्यावृद्धं वयसा चापि वृद्धम् 05,040.021c कार्याकार्ये पूजयित्वा प्रसाद्य; यः संपृच्छेन् न स मुह्येत् कदा चित् 05,040.022a धृत्या शिश्नोदरं रक्षेत् पाणिपादं च चक्षुषा 05,040.022c चक्षुःश्रोत्रे च मनसा मनो वाचं च कर्मणा 05,040.023a नित्योदकी नित्ययज्ञोपवीती; नित्यस्वाध्यायी पतितान्नवर्जी 05,040.023c ऋतं ब्रुवन् गुरवे कर्म कुर्वन्; न ब्राह्मणश् च्यवते ब्रह्मलोकात् 05,040.024a अधीत्य वेदान् परिसंस्तीर्य चाग्नीन्; इष्ट्वा यज्ञैः पालयित्वा प्रजाश् च 05,040.024c गोब्राह्मणार्थे शस्त्रपूतान्तरात्मा; हतः संग्रामे क्षत्रियः स्वर्गम् एति 05,040.025a वैश्यो ऽधीत्य ब्राह्मणान् क्षत्रियांश् च; धनैः काले संविभज्याश्रितांश् च 05,040.025c त्रेतापूतं धूमम् आघ्राय पुण्यं; प्रेत्य स्वर्गे देवसुखानि भुङ्क्ते 05,040.026a ब्रह्मक्षत्रं वैश्यवर्णं च शूद्रः; क्रमेणैतान् न्यायतः पूजयानः 05,040.026c तुष्टेष्व् एतेष्व् अव्यथो दग्धपापस्; त्यक्त्वा देहं स्वर्गसुखानि भुङ्क्ते 05,040.027a चातुर्वर्ण्यस्यैष धर्मस् तवोक्तो; हेतुं चात्र ब्रुवतो मे निबोध 05,040.027c क्षात्राद् धर्माद् धीयते पाण्डुपुत्रस्; तं त्वं राजन् राजधर्मे नियुङ्क्ष्व 05,040.028 dh­tarëÂra उवाच 05,040.028a एवम् एतद् यथा मां त्वम् अनुशाससि नित्यदा 05,040.028c ममापि च मतिः सौम्य भवत्य् एवं यथात्थ माम् 05,040.029a सा तु बुद्धिः कृताप्य् एवं पाण्डवान् प्रति मे सदा 05,040.029c दुर्योधनं समासाद्य पुनर् विपरिवर्तते 05,040.030a न दिष्टम् अभ्यतिक्रान्तुं शक्यं मर्त्येन केन चित् 05,040.030c दिष्टम् एव कृतं मन्ये पौरुषं तु निरर्थकम् 05,041.001 dh­tarëÂra उवाच 05,041.001a अनुक्तं यदि ते किं चिद् वाचा विदुर विद्यते 05,041.001c तन् मे शुश्रूषवे ब्रूहि विचित्राणि हि bhëase 05,041.002 विदुर उवाच 05,041.002a dh­tarëÂra कुमारो वै यः पुराणः सनातनः 05,041.002c सनत्सुजातः प्रोवाच मृत्युर् नास्तीति भारत 05,041.003a स ते गुह्यान् प्रकाशांश् च सर्वान् हृदयसंश्रयान् 05,041.003c प्रवक्ष्यति महाराज सर्वबुद्धिमतां वरः 05,041.004 dh­tarëÂra उवाच 05,041.004a किं त्वं न वेद तद् भूयो यन् मे ब्रूयात् सनातनः 05,041.004c त्वम् एव विदुर ब्रूहि प्रज्ञाशेषो ऽस्ति चेत् तव 05,041.005 विदुर उवाच 05,041.005a शूद्रयोनाव् अहं जातो नातो ऽन्यद् वक्तुम् उत्सहे 05,041.005c कुमारस्य तु या बुद्धिर् वेद तां शाश्वतीम् अहम् 05,041.006a ब्राह्मीं हि योनिम् आपन्नः सुगुह्यम् अपि यो वदेत् 05,041.006c न तेन गर्ह्यो देवानां तस्माद् एतद् ब्रवीमि ते 05,041.007 dh­tarëÂra उवाच 05,041.007a ब्रवीहि विदुर त्वं मे पुराणं तं सनातनम् 05,041.007c कथम् एतेन देहेन स्याद् इहैव समागमः 05,041.008 वैशंपायन उवाच 05,041.008a चिन्तयाम् आस विदुरस् तम् ऋषिं संशितव्रतम् 05,041.008c स च तच् चिन्तितं ज्ञात्वा दर्शयाम् आस भारत 05,041.009a स चैनं प्रतिजग्राह विधिदृष्टेन कर्मणा 05,041.009c सुखोपविष्टं विश्रान्तम् अथैनं विदुरो ऽब्रवीत् 05,041.010a भगवन् संशयः कश् चिद् dh­tarëÂrasya मानसे 05,041.010c यो न शक्यो मया वक्तुं तम् अस्मै वक्तुम् अर्हसि 05,041.010e यं श्रुत्वायं मनुष्येन्द्रः सुखदुःखातिगो भवेत् 05,041.011a लाभालाभौ प्रियद्वेष्यौ यथैनं न जरान्तकौ 05,041.011c विषहेरन् भयामर्षौ क्षुत्पिपासे मदोद्भवौ 05,041.011e अरतिश् चैव तन्द्री च कामक्रोधौ क्षयोदयौ 05,042.001 वैशंपायन उवाच 05,042.001a ततो राजा dh­tarëÂro मनीषी; संपूज्य वाक्यं विदुरेरितं तत् 05,042.001c सनत्सुजातं रहिते महात्मा; पप्रच्छ बुद्धिं परमां बुभूषन् 05,042.002 dh­tarëÂra उवाच 05,042.002a सनत्सुजात यदीदं शृणोमि; मृत्युर् हि नास्तीति तवोपदेशम् 05,042.002c देवासुरा ह्य् आचरन् ब्रह्मचर्यम्; अमृत्यवे तत् कतरन् नु सत्यम् 05,042.003 सनत्सुजात उवाच 05,042.003a अमृत्युः कर्मणा के चिन् मृत्युर् नास्तीति चापरे 05,042.003c शृणु मे ब्रुवतो राजन् यथैतन् मा विशङ्किथाः 05,042.004a उभे सत्ये क्षत्रियाद्यप्रवृत्ते; मोहो मृत्युः संमतो यः कवीनाम् 05,042.004c प्रमादं वै मृत्युम् अहं ब्रवीमि; सदाप्रमादम् अमृतत्वं ब्रवीमि 05,042.005a प्रमादाद् वै असुराः पराभवन्न्; अप्रमादाद् ब्रह्मभूता भवन्ति 05,042.005c न वै मृत्युर् व्याघ्र इवात्ति जन्तून्; न ह्य् अस्य रूपम् उपलभ्यते ह 05,042.006a यमं त्व् एके मृत्युम् अतो ऽन्यम् आहुर्; आत्मावसन्नम् अमृतं ब्रह्मचर्यम् 05,042.006c पितृलोके राज्यम् अनुशास्ति देवः; शिवः शिवानाम् अशिवो ऽशिवानाम् 05,042.007a आस्याद् एष निःसरते नराणां; क्रोधः प्रमादो मोहरूपश् च मृत्युः 05,042.007b*0243_01 अहंगतेनैव चरन् विमार्गान् 05,042.007b*0243_02 न चात्मनो योगम् उपैति कश् चित् 05,042.007c ते मोहितास् तद्वशे वर्तमाना; इतः प्रेतास् तत्र पुनः पतन्ति 05,042.008a ततस् तं देवा अनु विप्लवन्ते; अतो मृत्युर् मरणाख्याम् उपैति 05,042.008c कर्मोदये कर्मफलानुरागास्; तत्रानु यान्ति न तरन्ति मृत्युम् 05,042.008d*0244_01 सदर्थयोगान् अवगमात् समन्तात् 05,042.008d*0244_02 प्रवर्तते भोगयोगेन देही 05,042.008d*0244_03 तद् वै महामोहनम् इन्द्रियाणां 05,042.008d*0244_04 मिथ्यार्थयोगस्य गतिर् हि नित्या 05,042.008d*0244_05 मिथ्यार्थयोगाभिहतान्तरात्मा 05,042.008d*0244_06 स्मरन्न् उपास्ते विषयान् समन्तात् 05,042.009a यो ऽभिध्यायन्न् उत्पतिष्णून् निहन्याद्; अनादरेणाप्रतिबुध्यमानः 05,042.009c स वै मृत्युर् मृत्युर् इवात्ति भूत्वा; एवं विद्वान् यो विनिहन्ति कामान् 05,042.010a कामानुसारी पुरुषः कामान् अनु विनश्यति 05,042.010c कामान् व्युदस्य धुनुते यत् किं चित् पुरुषो रजः 05,042.011a तमो ऽप्रकाशो भूतानां नरको ऽयं प्रदृश्यते 05,042.011c गृह्यन्त इव धावन्ति गच्छन्तः श्वभ्रम् उन्मुखाः 05,042.012a अभिध्या वै प्रथमं हन्ति चैनं; कामक्रोधौ गृह्य चैनं तु पश्चात् 05,042.012c एते बालान् मृत्यवे प्रापयन्ति; धीरास् तु धैर्येण तरन्ति मृत्युम् 05,042.012d*0245_01 amƬhav­tte÷ पुरुषस्येह कुर्यात् 05,042.012d*0245_02 किं वै मृत्युस् तार्ण इवास्य व्याघ्रः 05,042.013a अमन्यमानः क्षत्रिय किं चिद् अन्यन्; नाधीयते तार्ण इवास्य व्याघ्रः 05,042.013c क्रोधाल् लोभान् मोहमयान्तरात्मा; स वै मृत्युस् त्वच् छरीरे य एषः 05,042.014a एवं मृत्युं जायमानं विदित्वा; ज्ञाने तिष्ठन् न बिभेतीह मृत्योः 05,042.014c विनश्यते विषये तस्य मृत्युर्; मृत्योर् यथा विषयं प्राप्य मर्त्यः 05,042.014d*0246_00 dh­tarëÂra उवाच 05,042.014d*0246_01 यान् एवाहुर् इज्यया साधुलोकान् 05,042.014d*0246_02 द्विजातीनां पुण्यतमान् सनातनान् 05,042.014d*0246_03 तेषां परार्थं कथयन्तीह वेदा 05,042.014d*0246_04 सनत्सुजात उवाच 05,042.014d*0246_04 एतद् विद्वान् नैति कथं नु कर्म 05,042.014d*0246_05 एवं ह्य् अविद्वान् उपयाति तत्र 05,042.014d*0246_06 तथार्थजातं च वदन्ति वेदाः 05,042.014d*0246_07 स नेह आयाति परं परात्मा 05,042.014d*0246_08 dh­tarëÂra उवाच 05,042.014d*0246_08 प्रयाति मार्गेण निहत्य मार्गान् 05,042.014d*0246_09 को ऽसौ नियुङ्क्ते तम् अजं पुराणं 05,042.014d*0246_10 स चेद् इदं सर्वम् अनुक्रमेण 05,042.014d*0246_11 किं वास्य कार्यम् अथ वा सुखं च 05,042.014d*0246_12 सनत्सुजात उवाच 05,042.014d*0246_12 तन् मे विद्वन् ब्रूहि सर्वं यथावत् 05,042.014d*0246_13 दोषो महान् अत्र विभेदयोगे 05,042.014d*0246_14 ह्य् अनादियोगेन भवन्ति नित्याः 05,042.014d*0246_15 तथास्य नाधिक्यम् अपैति किं चिद् 05,042.014d*0246_16 अनादियोगेन भवन्ति पुंसः 05,042.014d*0246_17 य एतद् वा भगवान् स नित्यो 05,042.014d*0246_18 विकारयोगेन करोति विश्वम् 05,042.014d*0246_19 तथा च तच्छक्तिर् इति स्म मन्यते 05,042.014d*0246_20 तथार्थयोगे च भवन्ति वेदाः 05,042.015 dh­tarëÂra उवाच 05,042.015a ये ऽस्मिन् धर्मान् नाचरन्तीह के चित्; तथा धर्मान् के चिद् इहाचरन्ति 05,042.015c धर्मः पापेन प्रतिहन्यते स्म; उताहो धर्मः प्रतिहन्ति पापम् 05,042.016 सनत्सुजात उवाच 05,042.016a उभयम् एव तत्रोपभुज्यते फलं; धर्मस्यैवेतरस्य च 05,042.016b*0247_01 तस्मिन् स्थितो वाप्य् उभयं हि नित्यं 05,042.016b*0247_02 ज्ञानेन विद्वान् प्रतिहन्ति सिद्धम् 05,042.016b*0247_03 तथान्यथा पुण्यम् उपैति देही 05,042.016b*0247_04 तथागतं पापम् उपैति सिद्धम् 05,042.016b*0247_05 गत्वोभयं कर्मणा भुज्यते ऽस्थिरं 05,042.016b*0247_06 शुभस्य पापस्य स चापि कर्मणा 05,042.016c धर्मेणाधर्मं प्रणुदतीह विद्वान्; धर्मो बलीयान् इति तस्य विद्धि 05,042.017 dh­tarëÂra उवाच 05,042.017a यान् इमान् आहुः स्वस्य धर्मस्य लोकान्; द्विजातीनां पुण्यकृतां सनातनान् 05,042.017c तेषां परिक्रमान् कथयन्तस् ततो ऽन्यान्; नैतद् विद्वन् नैव कृतं च कर्म 05,042.018 सनत्सुजात उवाच 05,042.018a येषां बले न विस्पर्धा बले बलवताम् इव 05,042.018c ते ब्राह्मणा इतः प्रेत्य स्वर्गलोके प्रकाशते 05,042.018d*0248_01 येषां धर्मे न च स्पर्धा तेषां तज्ज्ञानसाधनम् 05,042.018d*0248_02 ते ब्राह्मणा इतो मुक्ताः स्वर्गं यान्ति त्रिविष्टपम् 05,042.018d*0248_03 तस्य सम्यक् समाचारम् आहुर् वेदविदो जनाः 05,042.018d*0248_04 नैनं मन्येत भूयिष्ठं बाह्यम् आभ्यन्तरं जनम् 05,042.019a यत्र मन्येत भूयिष्ठं प्रावृषीव तृणोलपम् 05,042.019c अन्नं पानं च ब्राह्मणस् तज् जीवन् नानुसंज्वरेत् 05,042.020a यत्राकथयमानस्य प्रयच्छत्य् अशिवं भयम् 05,042.020c अतिरिक्तम् इवाकुर्वन् स श्रेयान् नेतरो जनः 05,042.021a यो वाकथयमानस्य आत्मानं नानुसंज्वरेत् 05,042.021b*0249_01 एको वै ह्य् अन्तरात्मानं ब्राह्मणो हन्तुम् अर्हति 05,042.021c ब्रह्मस्वं नोपभुञ्जेद् वा तदन्नं संमतं सताम् 05,042.021d*0250_01 कुशवल्कलचेलाद्यं ब्रह्मस्वं योगिनो विदुः 05,042.022a यथा स्वं वान्तम् अश्नाति श्वा वै नित्यम् अभूतये 05,042.022c एवं ते वान्तम् अश्नन्ति स्ववीर्यस्योपजीवनात् 05,042.023a नित्यम् अज्ञातचर्या मे इति मन्येत ब्राह्मणः 05,042.023c ज्ञातीनां तु वसन् मध्ये नैव विद्येत किं चन 05,042.024a को ह्य् एवम् अन्तरात्मानं ब्राह्मणो हन्तुम् अर्हति 05,042.024b*0251_01 निर्लिङ्गम् अचलं शुद्धं सर्वद्वन्द्वविवर्जितम् 05,042.024c तस्माद् धि किं चित् क्षत्रिय ब्रह्मावसति पश्यति 05,042.024d*0252_01 यो ऽन्यथा सन्तम् आत्मानम् अन्यथा प्रतिपद्यते 05,042.024d*0252_02 किं तेन न कृतं पापं चोरेणात्मापहारिणा 05,042.025a अश्रान्तः स्याद् अनादानात् संमतो निरुपद्रवः 05,042.025c शिष्टो न शिष्टवत् स स्याद् ब्राह्मणो ब्रह्मवित् कविः 05,042.026a anìhyà मानुषे वित्ते ìhyà वेदेषु ये द्विजाः 05,042.026c ते दुर्धर्षा दुष्प्रकम्प्या विद्यात् तान् ब्रह्मणस् तनुम् 05,042.027a सर्वान् स्विष्टकृतो देवान् विद्याद् य इह कश् चन 05,042.027c न समानो ब्राह्मणस्य यस्मिन् प्रयतते स्वयम् 05,042.028a यम् अप्रयतमानं तु मानयन्ति स मानितः 05,042.028c न मान्यमानो मन्येत नामानाद् अभिसंज्वरेत् 05,042.028d*0253_01 लोकः स्वभाववृत्तिर् हि निमेषोन्मेषवत् सदा 05,042.029a विद्वांसो मानयन्तीह इति मन्येत मानितः 05,042.029c अधर्मविदुषो mƬhà लोकशास्त्रविशारदाः 05,042.029e न मान्यं मानयिष्यन्ति इति मन्येद् अमानितः 05,042.030a न वै मानं च मौनं च सहितौ चरतः सदा 05,042.030c अयं हि लोको मानस्य असौ मानस्य तद् विदुः 05,042.031a श्रीः सुखस्येह संवासः सा चापि परिपन्थिनी 05,042.031c ब्राह्मी सुदुर्लभा श्रीर् हि प्रज्ञाहीनेन क्षत्रिय 05,042.032a द्वाराणि तस्या हि वदन्ति सन्तो; बहुप्रकाराणि दुरावराणि 05,042.032c सत्यार्जवे ह्रीर् दमशौचविद्याः; षण्मानमोहप्रतिबाधनानि 05,043.000*0254_00 dh­tarëÂra उवाच 05,043.000*0254_01 कस्यैष मौनः कतरन् नु मौनं 05,043.000*0254_02 प्रब्रूहि विद्वन्न् इह मौनभावम् 05,043.000*0254_03 मौनेन विद्वान् उत याति मौनं 05,043.000*0254_04 सनत्सुजात उवाच 05,043.000*0254_04 कथं मुने मौनम् इहाचरन्ति 05,043.000*0254_05 यतो न वेदा मनसा सहैनम् 05,043.000*0254_06 अनुप्रविशन्ति ततो ऽथ मौनम् 05,043.000*0254_07 यत्रोत्थितो वेदशब्दस् तथायं 05,043.000*0254_08 स तन्मयत्वेन विभाति राजन् 05,043.001 dh­tarëÂra उवाच 05,043.001a ऋचो यजूंष्य् अधीते यः सामवेदं च यो द्विजः 05,043.001c पापानि कुर्वन् पापेन लिप्यते न स लिप्यते 05,043.002 सनत्सुजात उवाच 05,043.002a नैनं सामान्य् ऋचो वापि न यजूंषि विचक्षण 05,043.002c त्रायन्ते कर्मणः पापान् न ते मिथ्या ब्रवीम्य् अहम् 05,043.003a न छन्दांसि वृजिनात् तारयन्ति; मायाविनं मायया वर्तमानम् 05,043.003c nŬaæ शकुन्ता इव जातपक्षाश्; छन्दांस्य् एनं प्रजहत्य् अन्तकाले 05,043.004 dh­tarëÂra उवाच 05,043.004a न चेद् वेदा वेदविदं शक्तास् त्रातुं विचक्षण 05,043.004c अथ कस्मात् प्रलापो ऽयं ब्राह्मणानां सनातनः 05,043.005 सनत्सुजात उवाच 05,043.005*0255_01 तस्यैव नामादिविशेषरूपैर् 05,043.005*0255_02 इदं जगद् भाति महानुभाव 05,043.005*0255_03 निर्दिश्य सम्यक् प्रवदन्ति वेदास् 05,043.005*0255_04 तद् विश्ववैरूप्यम् उदाहरन्ति 05,043.005*0255_05 तदर्थम् उक्तं तप एतद् इज्या 05,043.005*0255_06 ताभ्याम् असौ पुण्यम् उपैति विद्वान् 05,043.005*0255_07 पुण्येन पापं विनिहत्य पश्चात् 05,043.005*0255_08 संजायते ज्ञानविदीपितात्मा 05,043.005*0255_09 ज्ञानेन चात्मानम् उपैति विद्वान् 05,043.005*0255_10 अथान्यथा वर्गफलानुकाङ्क्षी 05,043.005*0255_11 अस्मिन् कृतं तत् परिगृह्य सर्वम् 05,043.005*0255_12 अमुत्र भुङ्क्ते पुनर् एति मार्गम् 05,043.005*0256_01 तपस् तप्यति यो ऽरण्ये मुनिर् मूलफलाशनः 05,043.005*0257_01 ब्राह्मणानां तपः स्वृद्धम् अन्येषां तावद् एव तत् 05,043.005*0258_01 एतत् समृद्धम् अत्यृद्धं तपो भवति केवलम् 05,043.005a अस्मिंल् लोके तपस् तप्तं फलम् अन्यत्र दृश्यते 05,043.005c ब्राह्मणानाम् इमे लोका ऋद्धे तपसि संयताः 05,043.006 dh­tarëÂra उवाच 05,043.006a कथं समृद्धम् अप्य् ऋद्धं तपो भवति केवलम् 05,043.006c सनत्सुजात तद् ब्रूहि यथा विद्याम तद् वयम् 05,043.006d*0259_00 सनत्सुजात उवाच 05,043.006d*0259_01 निष्कल्मषं तपस् त्व् एतत् केवलं परिचक्षते 05,043.006d*0259_02 एतत् समृद्धम् अप्य् ऋद्धं तपो भवति नान्यथा 05,043.006d*0259_03 तपोमूलम् इदं सर्वं यन् मां पृच्छसि क्षत्रिय 05,043.006d*0259_04 dh­tarëÂra उवाच 05,043.006d*0259_04 तपसा वेदविद्वांसः परं त्व् अमृतम् आप्नुयुः 05,043.006d*0259_05 कल्मषं तपसो ब्रूहि श्रुतं निष्कल्मषं तपः 05,043.006d*0259_06 सनत्सुजात येनेदं विद्यां गुह्यं सनातनम् 05,043.006d*0260_01 श्रीर् एवम् एका यो ऽधीते तच् च तावच् च तत्समम् 05,043.007 सनत्सुजात उवाच 05,043.007a क्रोधादयो द्वादश यस्य दोषास्; तथा नृशंसादि षड् अत्र राजन् 05,043.007c धर्मादयो द्वादश चाततानाः; शास्त्रे गुणा ये विदिता द्विजानाम् 05,043.008a क्रोधः कामो लोभमोहौ vivitsÃ;k­pÃsÆyà मानशोकौ स्पृहा च 05,043.008c ईर्ष्या जुगुप्सा च मनुष्यदोषा; वर्ज्याः सदा द्वादशैते नरेण 05,043.009a एकैकम् एते राजेन्द्र मनुष्यान् पर्युपासते 05,043.009c लिप्समानो ऽन्तरं तेषां मृगाणाम् इव लुब्धकः 05,043.010a विकत्थनः स्पृहयालुर् मनस्वी; बिभ्रत् कोपं चपलो ऽरक्षणश् च 05,043.010c एते प्राप्ताः षण् नरान् पापधर्मान्; प्रकुर्वते नोत सन्तः सुदुर्गे 05,043.011a संभोगसंविद् द्विषम् एधमानो; दत्तानुतापी कृपणो ऽबलीयान् 05,043.011c वर्गप्रशंसी वनितासु द्वेष्टा; एते ऽपरे सप्त नृशंसधर्माः 05,043.012a धर्मश् च सत्यं च दमस् तपश् च; अमात्सर्यं ह्रीस् तितिक्षानसूया 05,043.012c यज्ञश् च दानं च धृतिः श्रुतं च; महाव्रता द्वादश ब्राह्मणस्य 05,043.013a यस् त्व् एतेभ्यः प्रवसेद् द्वादशेभ्यः; सर्वाम् अपीमां पृथिवीं प्रशिष्यात् 05,043.013c त्रिभिर् द्वाभ्याम् एकतो वा विशिष्टो; नास्य स्वम् अस्तीति स वेदितव्यः 05,043.014a दमस् त्यागो ऽप्रमादश् च एतेष्व् अमृतम् आहितम् 05,043.014c तानि सत्यमुखान्य् आहुर् ब्राह्मणा ये मनीषिणः 05,043.014d*0261_01 दोषत्यागो ऽप्रमादः स्यात् स चाप्य् अष्टगुणो मतः 05,043.015a दमो ऽष्टादशदोषः स्यात् प्रतिकूलं कृताकृते 05,043.015c अनृतं चाभ्यसूया च कामार्थौ च तथा स्पृहा 05,043.016a क्रोधः शोकस् तथा तृष्णा लोभः पैशुन्यम् एव च 05,043.016c मत्सरश् च विवित्सा च परितापस् तथा रतिः 05,043.017a अपस्मारः सातिवादस् तथा संभावनात्मनि 05,043.017b*0262_01 लोकद्वेषो ऽभिमानश् च विवादः prÃïipŬanam 05,043.017b*0262_02 परिवादो ऽतिवादश् च परितापो ऽक्षमा धृतिः 05,043.017b*0262_03 असिद्धिः पापकृत्यं च हिंसा चेति प्रकीर्तिताः 05,043.017c एतैर् विमुक्तो दोषैर् यः स दमः सद्भिर् उच्यते 05,043.017d*0263_01 मदो ऽष्टादशदोषः स्यात् त्यागो भवति षड्गुणः 05,043.017d*0264_01 विपर्ययाः स्मृता एते मददोषा उदाहृताः 05,043.017d*0264_02 श्रेयांस् तु षड्विधस् त्यागस् तृतीयस् तत्र दुष्करः 05,043.017d*0264_03 तेन दुःखं तरन्त्य् एव तस्मिंस् त्यक्ते जितं भवेत् 05,043.017d*0265_01 दोषा दमस्य ये प्रोक्तास् तान् दोषान् परिवर्जयेत् 05,043.018a श्रेयांस् तु षड्विधस् त्यागः प्रियं प्राप्य न हृष्यति 05,043.018c अप्रिये तु समुत्पन्ने व्यथां जातु न चार्च्छति 05,043.019a इष्टान् दारांश् च पुत्रांश् च न चान्यं यद् वचो भवेत् 05,043.019c अर्हते याचमानाय प्रदेयं तद् वचो भवेत् 05,043.019d*0266_01 इष्टापूर्तं द्वितीयं स्यान् नित्यं वैराग्ययोगतः 05,043.019d*0266_02 कामत्यागश् च राजेन्द्र स तृतीय इति स्मृतः 05,043.019d*0266_03 अप्रमादी भवेद् एतैः स चाप्य् अष्टगुणो महान् 05,043.019d*0266_04 सत्यं ध्यानं समाधानं चोद्यं वैराग्यम् एव च 05,043.019d*0266_05 अस्तेयो ब्रह्मचर्यं च तथासंग्रह एव च 05,043.019d*0266_06 एवं दोषा मदस्योक्तास् तान् दोषान् परिवर्जयेत् 05,043.019d*0266_07 दोषत्यागो ऽप्रमादः स्यात् स चाप्य् अष्टगुणो मतः 05,043.019d*0266_08 तांस् तु सत्यमुखान् आहुः सत्ये ह्य् अमृतम् आहितम् 05,043.019d*0266_09 सत्यात्मा भव राजेन्द्र सत्ये लोकाः प्रतिष्ठिताः 05,043.019d*0266_10 निवृत्तेनैव दोषेण तपोव्रतम् इहाचरेत् 05,043.019d*0266_11 एतद् धातृकृतं वृत्तं सत्यम् एव सतां व्रतम् 05,043.019e अप्य् अवाच्यं वदत्य् एव स तृतीयो गुणः स्मृतः 05,043.020a त्यक्तैर् द्रव्यैर् यो भवति नोपयुङ्क्ते च कामतः 05,043.020b*0267_01 न च द्रव्यैस् तद् भवति नोपयुक्तैश् च कामतः 05,043.020c न च कर्मसु तद् धीनः शिष्यबुद्धिर् नरो यथा 05,043.020e सर्वैर् एव गुणैर् युक्तो द्रव्यवान् अपि यो भवेत् 05,043.020f*0268_01 षट्प्रकारम् इमं त्यागं बुद्ध्वान्यन् नावशिष्यते 05,043.021a अप्रमादो ऽष्टदोषः स्यात् तान् दोषान् परिवर्जयेत् 05,043.021c इन्द्रियेभ्यश् च पञ्चभ्यो मनसश् चैव भारत 05,043.021e अतीतानागतेभ्यश् च मुक्तो ह्य् एतैः सुखी भवेत् 05,043.022a दोषैर् एतैर् विमुक्तं तु गुणैर् एतैः समन्वितम् 05,043.022c एतत् समृद्धम् अप्य् ऋद्धं तपो भवति केवलम् 05,043.022e यन् मां पृच्छसि राजेन्द्र किं भूयः श्रोतुम् इच्छसि 05,043.022f*0269_01 एतत् पापहरं शुद्धं जन्ममृत्युजरापहम् 05,043.023 dh­tarëÂra उवाच 05,043.023a आख्यानपञ्चमैर् वेदैर् भूयिष्ठं कथ्यते जनः 05,043.023c तथैवान्ये चतुर्वेदास् त्रिवेदाश् च तथापरे 05,043.024a द्विवेदाश् चैकवेदाश् च अनृचश् च तथापरे 05,043.024c तेषां तु कतमः स स्याद् यम् अहं वेद ब्राह्मणम् 05,043.025 सनत्सुजात उवाच 05,043.025a एकस्य वेदस्याज्ञानाद् वेदास् ते बहवो ऽभवन् 05,043.025c सत्यस्यैकस्य राजेन्द्र सत्ये कश् चिद् अवस्थितः 05,043.025e एवं वेदम् अनुत्साद्य प्रज्ञां महति कुर्वते 05,043.026a दानम् अध्ययनं यज्ञो लोभाद् एतत् प्रवर्तते 05,043.026c सत्यात् प्रच्यवमानानां संकल्पो वितथो भवेत् 05,043.027a ततो यज्ञः प्रतायेत सत्यस्यैवावधारणात् 05,043.027c मनसान्यस्य भवति वाचान्यस्योत कर्मणा 05,043.027e संकल्पसिद्धः पुरुषः संकल्पान् अधितिष्ठति 05,043.028a अनैभृत्येन वै तस्य दीक्षितव्रतम् आचरेत् 05,043.028c नामैतद् धातुनिर्वृत्तं सत्यम् एव सतां परम् 05,043.028e ज्ञानं वै नाम प्रत्यक्षं परोक्षं जायते तपः 05,043.029a विद्याद् बहु पठन्तं तु बहुपाठीति ब्राह्मणम् 05,043.029c तस्मात् क्षत्रिय मा मंस्था जल्पितेनैव ब्राह्मणम् 05,043.029e य एव सत्यान् नापैति स ज्ञेयो ब्राह्मणस् त्वया 05,043.029f*0270_01 छन्दांसि नाम द्विपदां वरिष्ठ 05,043.029f*0270_02 स्वच्छन्दयोगेन भवन्ति तत्र 05,043.029f*0270_03 छन्दोविदस् तेन च तान् अधीत्य 05,043.029f*0270_04 गता हि वेदस्य न वेद्यम् ÃryÃ÷ 05,043.029f*0271_01 न वेदानां वेदिता कश् चिद् अस्ति 05,043.029f*0271_02 वेद्येन वेदं न विदुर् न वेद्यम् 05,043.029f*0271_03 यो वेद वेदं स च वेद वेद्यं 05,043.029f*0271_04 यो वेद वेद्यं न स वेद सत्यम् 05,043.029f*0271_05 यो वेद वेदान् स च वेद वेद्यं 05,043.029f*0271_06 न तं विदुर् वेदविदो न वेदाः 05,043.029f*0271_07 तथापि वेदेन विदन्ति वेदं 05,043.029f*0271_08 ये ब्राह्मणा वेदविदो भवन्ति 05,043.029f*0271_09 धामांशभागस्य तथा हि वेदा 05,043.029f*0271_10 यथा हि शाखा च महीरुहस्य 05,043.029f*0271_11 संवेदने चैव यथामनन्ति 05,043.029f*0271_12 तस्मिन् हि सत्ये परमात्मनो ऽर्थे 05,043.030a छन्दांसि नाम क्षत्रिय तान्य् अथर्वा; जगौ पुरस्ताद् ऋषिसर्ग एषः 05,043.030c छन्दोविदस् ते य उ तान् अधीत्य; न वेद्यवेदस्य विदुर् न वेद्यम् 05,043.031a न वेदानां वेदिता कश् चिद् अस्ति; कश् चिद् वेदान् बुध्यते वापि राजन् 05,043.031c यो वेद वेदान् न स वेद वेद्यं; सत्ये स्थितो यस् तु स वेद वेद्यम् 05,043.032a अभिजानामि ब्राह्मणम् आख्यातारं विचक्षणम् 05,043.032b*0272_01 एवं यो हि विजानाति स जानाति परं हि तत् 05,043.032b*0273_01 परं हि तत् परं ब्रह्म जानात्य् एव च ब्राह्मणः 05,043.032b*0274_01 यो वै विजानाति परं मयोक्तं 05,043.032b*0274_02 स वै विजानाति परं क्रमेण 05,043.032b*0275_01 नास्य पर्येषणं गच्छेत् प्रत्यर्थिषु कथं चन 05,043.032b*0275_02 अविचिन्वन्न् इमं वेदे ततः पश्यति तं प्रभुम् 05,043.032c यश् छिन्नविचिकित्सः सन्न् आचष्टे सर्वसंशयान् 05,043.033a तस्य पर्येषणं गच्छेत् प्राचीनं नोत दक्षिणम् 05,043.033c नार्वाचीनं कुतस् तिर्यङ् नादिशं तु कथं चन 05,043.034a तूष्णींभूत उपासीत न चेष्टेन् मनसा अपि 05,043.034c अभ्यावर्तेत ब्रह्मास्य अन्तरात्मनि वै श्रितम् 05,043.035a मौनाद् धि स मुनिर् भवति नारण्यवसनान् मुनिः 05,043.035c अक्षरं तत् तु यो वेद स मुनिः श्रेष्ठ उच्यते 05,043.036a सर्वार्थानां व्याकरणाद् वैयाकरण उच्यते 05,043.036b*0276_01 तन् मूलतो व्याकरणं व्याकरोतीति तत् तथा 05,043.036c प्रत्यक्षदर्शी लोकानां सर्वदर्शी भवेन् नरः 05,043.037a सत्ये वै ब्राह्मणस् तिष्ठन् ब्रह्म पश्यति क्षत्रिय 05,043.037b*0277_01 ज्ञानादिषु स्थितो ऽप्य् एवं क्षत्रिय ब्रह्म पश्यति 05,043.037c वेदानां चानुपूर्व्येण एतद् विद्वन् ब्रवीमि ते 05,044.001 dh­tarëÂra उवाच 05,044.001a सनत्सुजात यद् इमां परार्थां; ब्राह्मीं वाचं प्रवदसि विश्वरूपाम् 05,044.001c परां हि कामेषु सुदुर्लभां कथां; तद् ब्रूहि मे वाक्यम् एतत् कुमार 05,044.002 सनत्सुजात उवाच 05,044.002a नैतद् ब्रह्म त्वरमाणेन लभ्यं; यन् मां पृच्छस्य् अभिहृष्यस्य् अतीव 05,044.002b*0278_01 बुद्धौ प्रलीने मनसि प्रचिन्त्या 05,044.002b*0278_02 विद्या हि सा ब्रह्मचर्येण लभ्या 05,044.002c अव्यक्तविद्याम् अभिधास्ये पुराणीं; बुद्ध्या च तेषां ब्रह्मचर्येण सिद्धाम् 05,044.003 dh­tarëÂra उवाच 05,044.003a अव्यक्तविद्याम् इति यत् सनातनीं; ब्रवीषि त्वं ब्रह्मचर्येण सिद्धाम् 05,044.003b*0279_01 आद्यां विद्यां वदसि हि सत्यरूपां 05,044.003b*0279_02 या प्राप्यते ब्रह्मचर्येण सद्भिः 05,044.003b*0280_01 यां प्राप्यैतां मर्त्यलोकं त्यजन्ति 05,044.003b*0280_02 या वै विद्या गुरुवृद्धेषु नित्या 05,044.003b*0281_00 dh­tarëÂra उवाच 05,044.003b*0281_01 ब्रह्मचर्येण या विद्या शक्या वेदितुम् अञ्जसा 05,044.003b*0281_02 तत् कथं ब्रह्मचर्यं स्याद् एतद् विद्वन् ब्रवीहि मे 05,044.003c अनारभ्या वसतीहार्य काले; कथं ब्राह्मण्यम् अमृतत्वं लभेत 05,044.004 सनत्सुजात उवाच 05,044.004a ये ऽस्मिंल् लोके विजयन्तीह कामान्; ब्राह्मीं स्थितिम् अनुतितिक्षमाणाः 05,044.004c त आत्मानं निर्हरन्तीह देहान्; मुञ्जाद् इषीकाम् इव सत्त्वसंस्थाः 05,044.004d*0282_01 यदि सर्वे प्रमुच्यन्ते कामा ये हृदि संस्थिताः 05,044.004d*0282_02 अथ मृत्योर् मृत इति तत्र ब्रह्म समश्नुते 05,044.005a शरीरम् एतौ कुरुतः पिता माता च भारत 05,044.005c आचार्यशास्ता या जातिः सा सत्या साजरामरा 05,044.005d*0283_01 आचार्यतस् तु यज् जन्म तत् सत्यं वै तथामृतम् 05,044.005d*0284_01 तस्मात् ताम् एव यत्नेन बुद्धिमान् प्रतिपद्यते 05,044.006a आचार्ययोनिम् इह ये प्रविश्य; भूत्वा गर्भं ब्रह्मचर्यं चरन्ति 05,044.006c इहैव ते शास्त्रकारा भवन्ति; प्रहाय देहं परमं यान्ति योगम् 05,044.007a य आवृणोत्य् अवितथेन karïÃ;v­taæ कुर्वन्न् अमृतं संप्रयच्छन् 05,044.007c तं मन्येत पितरं मातरं च; तस्मै न द्रुह्येत् कृतम् अस्य जानन् 05,044.008a गुरुं शिष्यो नित्यम् अभिमन्यमानः; स्वाध्यायम् इच्छेच् छुचिर् अप्रमत्तः 05,044.008c मानं न कुर्यान् न दधीत रोषम्; एष प्रथमो ब्रह्मचर्यस्य पादः 05,044.008d*0285_01 शिष्यवृत्तिक्रमेणैव विद्याम् आप्नोति यः Óuci÷ 05,044.008d*0285_02 ब्रह्मचर्यव्रतस्यास्य प्रथमः पाद उच्यते 05,044.009a आचार्यस्य प्रियं कुर्यात् प्राणैर् अपि धनैर् अपि 05,044.009c कर्मणा मनसा वाचा द्वितीयः पाद उच्यते 05,044.010a समा गुरौ यथा वृत्तिर् गुरुपत्न्यां तथा भवेत् 05,044.010c यथोक्तकारी प्रियकृत् तृतीयः पाद उच्यते 05,044.010d*0286_01 आचार्येण कृतं ज्ञात्वा भावितो ऽस्मीति मन्यते 05,044.010d*0286_02 तं गुरुं प्रति हृष्टः संस्तृतीयः पाद उच्यते 05,044.010d*0287_01 आचार्येणात्मकृतं विजानञ् 05,044.010d*0287_02 ज्ञात्वा चार्थं भावितो ऽस्मीत्य् अनेन 05,044.010d*0287_03 यन् मन्यते तं प्रति हृष्टबुद्धिः 05,044.010d*0287_04 स वै तृतीयो ब्रह्मचर्यस्य पादः 05,044.011a नाचार्यायेहोपकृत्वा प्रवादं; प्राज्ञः कुर्वीत नैतद् अहं करोमि 05,044.011c इतीव मन्येत न bhëayeta; स वै चतुर्थो ब्रह्मचर्यस्य पादः 05,044.011d*0288_01 एवं वसन्तं यद् उपप्लवेद् धि 05,044.011d*0288_02 नाचार्याय कृतम् इति चाभिमानात् 05,044.011d*0288_03 प्राज्ञो मन्ये नैतद् अहं करोमि 05,044.011d*0288_04 स वै चतुर्थो ब्रह्मचर्यस्य पादः 05,044.011d*0289_01 कालेन पादं लभते तथार्थं 05,044.011d*0289_02 ततश् च पादं गुरुयोगतश् च 05,044.011d*0289_03 उत्साहयोगेन च पादम् ऋच्छेच् 05,044.011d*0289_04 छास्त्रेण पादं च ततो ऽभियाति 05,044.011d*0290_01 ज्ञानादयो द्वादश यस्य रूपम् 05,044.011d*0290_02 अन्यानि चाङ्गानि तथा बलं च 05,044.011d*0290_03 आचार्ययोगे फलतीति चाहुर् 05,044.011d*0290_04 ब्रह्मार्थयोगेन च ब्रह्मचर्यम् 05,044.012a एवं वसन्तं यद् उपप्लवेद् धनम्; आचार्याय तद् अनुप्रयच्छेत् 05,044.012c सतां वृत्तिं बहुगुणाम् एवम् एति; गुरोः पुत्रे भवति च वृत्तिर् एषा 05,044.013a एवं वसन् सर्वतो वर्धतीह; बहून् पुत्रांल् लभते च प्रतिष्ठाम् 05,044.013c वर्षन्ति चास्मै प्रदिशो दिशश् च; वसन्त्य् अस्मिन् ब्रह्मचर्ये जनाश् च 05,044.014a एतेन ब्रह्मचर्येण देवा देवत्वम् आप्नुवन् 05,044.014c ऋषयश् च महाभागा ब्रह्मलोकं मनीषिणः 05,044.015a गन्धर्वाणाम् अनेनैव रूपम् अप्सरसाम् अभूत् 05,044.015c एतेन ब्रह्मचर्येण सूर्यो अह्नाय जायते 05,044.015d*0291_01 आकाङ्क्षार्थस्य संयोगाद् रसभेदार्थिनाम् इव 05,044.015d*0291_02 एवं ह्य् एतत् समाज्ञाय तादृग् भावं गता इमे 05,044.016a य आशयेत् पाटयेच् चापि राजन्; सर्वं शरीरं तपसा तप्यमानः 05,044.016c एतेनासौ बाल्यम् अत्येति विद्वान्; मृत्युं तथा रोधयत्य् अन्तकाले 05,044.017a अन्तवन्तः क्षत्रिय ते जयन्ति; lokä जनाः कर्मणा निर्मितेन 05,044.017c ब्रह्मैव विद्वांस् तेन अभ्येति सर्वं; नान्यः पन्था अयनाय विद्यते 05,044.018 dh­tarëÂra उवाच 05,044.018a आभाति शुक्लम् इव लोहितम् इव; अथो कृष्णम् athäjanaæ काद्रवं वा 05,044.018c तद् ब्राह्मणः पश्यति यो ऽत्र विद्वान्; कथंरूपं तद् अमृतम् अक्षरं पदम् 05,044.019 सनत्सुजात उवाच 05,044.019a नाभाति शुक्लम् इव लोहितम् इव; अथो कृष्णम् आयसम् अर्कवर्णम् 05,044.019c न पृथिव्यां तिष्ठति नान्तरिक्षे; नैतत् समुद्रे सलिलं बिभर्ति 05,044.020a न तारकासु न च विद्युद् आश्रितं; न चाभ्रेषु दृश्यते रूपम् अस्य 05,044.020c न चापि वायौ न च देवतासु; न तच् चन्द्रे दृश्यते नोत सूर्ये 05,044.021a नैवर्क्षु तन् न यजुःषु नाप्य् अथर्वसु; न चैव दृश्यत्य् अमलेषु सामसु 05,044.021c रथंतरे बार्हते चापि राजन्; महाव्रते नैव दृश्येद् ध्रुवं तत् 05,044.022a अपारणीयं तमसः परस्तात्; तद् अन्तको ऽप्य् एति विनाशकाले 05,044.022c अणीयरूपं क्षुरधारया तन्; महच् च रूपं त्व् अपि पर्वतेभ्यः 05,044.023a सा प्रतिष्ठा तद् अमृतं लोकास् तद् ब्रह्म तद् यशः 05,044.023c भूतानि जज्ञिरे तस्मात् प्रलयं यान्ति तत्र च 05,044.024a अनामयं तन् महद् उद्यतं यशो; वाचो विकारान् कवयो वदन्ति 05,044.024c तस्मिञ् जगत् सर्वम् इदं प्रतिष्ठितं; ये तद् विदुर् अमृतास् ते भवन्ति 05,044.024d@002_0000 सनत्सुजात उवाच 05,044.024d@002_0001 शोकः क्रोधश् च लोभश् च कामो मानः परासुता 05,044.024d@002_0002 ईर्ष्या मोहो विवित्सा च कृपासूया जुगुप्सुता 05,044.024d@002_0003 द्वादशैते महादोषा मनुष्यप्राणनाशनाः 05,044.024d@002_0004 एकैकम् एते राजेन्द्र मनुष्यान् पर्युपासते 05,044.024d@002_0005 यैर् आविष्टो नरः पापं mƬhasaæj¤o व्यवस्यति 05,044.024d@002_0006 स्पृहयालुर् उग्रः परुषो वावदान्यः 05,044.024d@002_0007 क्रोधं बिभ्रन् मनसा वै विकत्थी 05,044.024d@002_0008 नृशंसधर्माः षड् इमे जना वै 05,044.024d@002_0009 प्राप्याप्य् अर्थं नोत सभाजयन्ते 05,044.024d@002_0010 संभोगसंविद् विषमो ऽतिमानी 05,044.024d@002_0011 दत्त्वा विकत्थी कृपणो दुर्बलश् च 05,044.024d@002_0012 बहुप्रशंसी वनिताद्वि सदैव 05,044.024d@002_0013 सप्तैवोक्ताः पापशीला नृशंसाः 05,044.024d@002_0014 धर्मश् च सत्यं च तपो दमश् च 05,044.024d@002_0015 अमात्सर्यं ह्रीस् तितिक्षानसूया 05,044.024d@002_0016 दानं श्रुतं चैव धृतिः क्षमा च 05,044.024d@002_0017 महाव्रता द्वादश ब्राह्मणस्य 05,044.024d@002_0018 यो नैतेभ्यः प्रच्यवेद् द्वादशभ्यः 05,044.024d@002_0019 सर्वाम् अपीमां पृथिवीं स शिष्यात् 05,044.024d@002_0020 त्रिभिर् द्वाभ्याम् एकतो वार्थितो यो 05,044.024d@002_0021 नास्य स्वम् अस्तीति च वेदितव्यम् 05,044.024d@002_0022 दमस् त्यागो ऽथाप्रमाद इत्य् एतेष्व् अमृतं स्थितम् 05,044.024d@002_0023 एतानि ब्रह्ममुख्यानां ब्राह्मणानां मनीषिणाम् 05,044.024d@002_0024 सद् वासद् वा परीवादो ब्राह्मणस्य न शस्यते 05,044.024d@002_0025 नरकप्रतिष्ठास् ते वै स्युर् य एवं कुर्वते नराः 05,044.024d@002_0026 मदो ऽष्टादशदोषः स स्यात् पुरा यो ऽप्रकीर्तितः 05,044.024d@002_0027 लोकद्वेष्यं प्रातिकूल्यम् अभ्यसूया मृषावचः 05,044.024d@002_0028 कामक्रोधौ पारतन्त्र्यं परिवादो ऽथ पैशुनम् 05,044.024d@002_0029 अर्थहानिर् विवित्सा च मात्सर्यं prÃïipŬanam 05,044.024d@002_0030 ईर्ष्या मोहो ऽतिवादश् च संज्ञानाशो ऽभ्यसूयिता 05,044.024d@002_0031 तस्मात् प्राज्ञो न माद्येत सदा ह्य् एतद् विगर्हितम् 05,044.024d@002_0032 सौहृदे वै षड् गुणा वेदितव्याः 05,044.024d@002_0033 प्रिये हृष्यन्त्य् अप्रिये च व्यथन्ते 05,044.024d@002_0034 स्याद् आत्मनः सुचिरं याचते यो 05,044.024d@002_0035 ददात्य् अयाच्यम् अपि देयं खलु स्यात् 05,044.024d@002_0036 इष्टान् पुत्रान् विभवान् स्वांश् च दारान् 05,044.024d@002_0037 अभ्यर्थितश् चार्हति शुद्धभावः 05,044.024d@002_0038 त्यक्तद्रव्यः संवसेन् नेह कामाद् 05,044.024d@002_0039 भुङ्क्ते कर्म स्वाशिषं बाधते च 05,044.024d@002_0040 द्रव्यवान् गुणवान् एवं त्यागी भवति सात्त्विकः 05,044.024d@002_0041 पञ्च भूतानि पञ्चभ्यो निवर्तयति तादृशः 05,044.024d@002_0042 एतत् समृद्धम् अप्य् ऊर्ध्वं तपो भवति केवलम् 05,044.024d@002_0043 सत्त्वात् प्रच्यवमानानां संकल्पेन समाहितम् 05,044.024d@002_0044 यतो यज्ञाः प्रवर्धन्ते सत्यस्यैवावरोधनात् 05,044.024d@002_0045 मनसान्यस्य भवति वाचान्यस्याथ कर्मणा 05,044.024d@002_0046 संकल्पसिद्धं पुरुषम् असंकल्पो ऽधितिष्ठति 05,044.024d@002_0047 ब्राह्मणस्य विशेषेण किं चान्यद् अपि मे Óruïu 05,044.024d@002_0048 अध्यापयेन् महद् एतद् यशस्यं 05,044.024d@002_0049 वाचो विकारं कवयो वदन्ति 05,044.024d@002_0050 अस्मिन् योगे सर्वम् इदं प्रतिष्ठितं 05,044.024d@002_0051 ये तद् विदुर् अमृतास् ते भवन्ति 05,044.024d@002_0052 न कर्मणा सुकृतेनैव राजन् 05,044.024d@002_0053 सत्यं वदेज् जुहुयाद् वा यजेद् वा 05,044.024d@002_0054 नैतेन बालो ऽमृत्युम् अभ्येति राजन् 05,044.024d@002_0055 रतिं चासौ न लभत्य् अन्तकाले 05,044.024d@002_0056 तूष्णीम् एक उपासीत चेष्टेत मनसापि न 05,044.024d@002_0057 तथा संस्तुतिनिन्दाभ्यां प्रीतिरोषौ विवर्जयेत् 05,044.024d@002_0058 अत्रैव तिष्ठन् क्षत्रिय ब्रह्माविशति पश्यति 05,044.024d@002_0059 वेदेषु चानुपूर्व्येण एतद् विद्वन् ब्रवीमि ते 05,044.024d*0292_01 तद् एतद् अह्ना संस्थितं भाति सर्वं 05,044.024d*0292_02 तद् आत्मवित् पश्यति ज्ञानयोगात् 05,044.024d*0293_01 तस्मिञ् जगत् सर्वम् इदं प्रतिष्ठितं 05,044.024d*0293_02 य एतद् विदुर् अमृतास् ते भवन्ति 05,045.001 सनत्सुजात उवाच 05,045.001a यत् तच् छुक्रं महज् ज्योतिर् दीप्यमानं महद् यशः 05,045.001c तद् वै देवा उपासन्ते यस्माद् अर्को विराजते 05,045.001e योगिनस् तं प्रपश्यन्ति भगवन्तं सनातनम् 05,045.002a शुक्राद् ब्रह्म प्रभवति ब्रह्म शुक्रेण वर्धते 05,045.002c तच् छुक्रं ज्योतिषां मध्ये ऽतप्तं तपति तापनम् 05,045.002e योगिनस् तं प्रपश्यन्ति भगवन्तं सनातनम् 05,045.003a आपो ऽथ अद्भ्यः सलिलस्य मध्ये; उभौ देवौ शिश्रियाते ऽन्तरिक्षे 05,045.003c स सध्रीचीः स विषूचीर् वसाना; उभे बिभर्ति पृथिवीं दिवं च 05,045.003e योगिनस् तं प्रपश्यन्ति भगवन्तं सनातनम् 05,045.003f*0294_01 अप एव ससर्जादौ तासु वीर्यम् अथासृजत् 05,045.003f*0294_02 तद् अण्डम् अभवद् धैमं सहस्रांशुसमप्रभम् 05,045.003f*0294_03 तस्मिञ् जज्ञे स्वयं ब्रह्मा सर्वलोकपितामहः 05,045.003f*0294_04 योगिनस् तं प्रपश्यन्ति भगवन्तं सनातनम् 05,045.004a उभौ च देवौ पृथिवीं दिवं च; दिशश् च शुक्रं भुवनं बिभर्ति 05,045.004c तस्माद् दिशः सरितश् च स्रवन्ति; तस्मात् समुद्रा विहिता महान्तः 05,045.004e योगिनस् तं प्रपश्यन्ति भगवन्तं सनातनम् 05,045.005a चक्रे रथस्य तिष्ठन्तं ध्रुवस्याव्ययकर्मणः 05,045.005c केतुमन्तं वहन्त्य् अश्वास् तं दिव्यम् अजरं दिवि 05,045.005e योगिनस् तं प्रपश्यन्ति भगवन्तं सनातनम् 05,045.006a न सादृश्ये तिष्ठति रूपम् अस्य; न चक्षुषा पश्यति कश् चिद् एनम् 05,045.006c मनीषयाथो मनसा हृदा च; य एवं विदुर् अमृतास् ते भवन्ति 05,045.006d*0295_01 यस्य देवे परा भक्तिर् यथा देवे तथा गुरौ 05,045.006d*0295_02 तस्य ते कथिता ह्य् अर्थाः प्रकाशन्ते महात्मनः 05,045.006e योगिनस् तं प्रपश्यन्ति भगवन्तं सनातनम् 05,045.007a द्वादशपूगां सरितं देवरक्षितम् 05,045.007c मधु ईशन्तस् तदा संचरन्ति घोरम् 05,045.007e योगिनस् तं प्रपश्यन्ति भगवन्तं सनातनम् 05,045.008a तद् अर्धमासं पिबति संचित्य भ्रमरो मधु 05,045.008c ईशानः सर्वभूतेषु हविर्भूतम् अकल्पयत् 05,045.008e योगिनस् तं प्रपश्यन्ति भगवन्तं सनातनम् 05,045.009a हिरण्यपर्णम् अश्वत्थम् अभिपत्य अपक्षकाः 05,045.009c ते तत्र पक्षिणो भूत्वा प्रपतन्ति यथादिशम् 05,045.009e योगिनस् तं प्रपश्यन्ति भगवन्तं सनातनम् 05,045.010a पूर्णात् पूर्णान्य् उद्धरन्ति पूर्णात् पूर्णानि चक्रिरे 05,045.010c हरन्ति पूर्णात् पूर्णानि पूर्णम् एवावशिष्यते 05,045.010e योगिनस् तं प्रपश्यन्ति भगवन्तं सनातनम् 05,045.011a तस्माद् वै वायुर् आयातस् तस्मिंश् च प्रयतः सदा 05,045.011c तस्माद् अग्निश् च सोमश् च तस्मिंश् च प्राण आततः 05,045.011c*0296_01 **** **** यस्मिंश् च प्रलयं गतौ 05,045.011c*0296_02 तस्माद् वै वायुर् आततः 05,045.011d*0297_01 योगिनस् तं प्रपश्यन्ति भगवन्तं सनातनम् 05,045.011d*0298_01 यस्माद् वै वायुर् आयातो यस्माच् च प्राण आगतः 05,045.011d*0299_01 तत् प्रतिष्ठास् तद् अमृतं लोकास् तद् ब्रह्म तद् यशः 05,045.011d*0299_02 भूतानि जज्ञिरे तस्मात् प्रलयं यान्ति तत्र च 05,045.011d*0299_03 योगिनस् तं प्रपश्यन्ति भगवन्तं सनातनम् 05,045.012a सर्वम् एव ततो विद्यात् तत् तद् वक्तुं न शक्नुमः 05,045.012c योगिनस् तं प्रपश्यन्ति भगवन्तं सनातनम् 05,045.013a अपानं गिरति प्राणः प्राणं गिरति चन्द्रमाः 05,045.013c आदित्यो गिरते चन्द्रम् आदित्यं गिरते परः 05,045.013e योगिनस् तं प्रपश्यन्ति भगवन्तं सनातनम् 05,045.014a एकं पादं नोत्क्षिपति सलिलाद् धंस उच्चरन् 05,045.014c तं चेत् सततम् ऋत्विजं न मृत्युर् नामृतं भवेत् 05,045.014e योगिनस् तं प्रपश्यन्ति भगवन्तं सनातनम् 05,045.014f*0300_01 अङ्गुष्ठमात्रः पुरुषो ऽन्तरात्मा 05,045.014f*0300_02 लिङ्गस्य योगेन स याति नित्यम् 05,045.014f*0300_03 तम् ईशम् Ŭyam अनुकल्पम् Ãdyaæ 05,045.014f*0300_04 पश्यन्ति mƬhà न विराजमानम् 05,045.014f*0300_05 योगिनस् तं प्रपश्यन्ति भगवन्तं सनातनम् 05,045.014f*0301_01 नात्मानम् आत्मस्थम् अवैति mƬha÷ 05,045.014f*0301_02 संसारकूपे परिवर्तते यः 05,045.014f*0301_03 त्यक्त्वात्मरूपं विषयांश् च भुङ्क्ते 05,045.014f*0301_04 स वै जनो गर्दभ एव साक्षात् 05,045.014f*0301_05 योगिनस् तं प्रपश्यन्ति भगवन्तं सनातनम् 05,045.015a एवं देवो महात्मा स पावकं पुरुषो गिरन् 05,045.015c यो वै तं पुरुषं वेद तस्येहात्मा न रिष्यते 05,045.015e योगिनस् तं प्रपश्यन्ति भगवन्तं सनातनम् 05,045.016a यः सहस्रं सहस्राणां पक्षान् संतत्य संपतेत् 05,045.016c मध्यमे मध्य आगच्छेद् अपि चेत् स्यान् मनोजवः 05,045.016e योगिनस् तं प्रपश्यन्ति भगवन्तं सनातनम् 05,045.017a न दर्शने तिष्ठति रूपम् अस्य; पश्यन्ति चैनं सुविशुद्धसत्त्वाः 05,045.017c हितो मनीषी मनसाभिपश्येद्; ये तं श्रयेयुर् अमृतास् ते भवन्ति 05,045.017e योगिनस् तं प्रपश्यन्ति भगवन्तं सनातनम् 05,045.018a गूहन्ति सर्पा इव गह्वराणि; स्वशिक्षया स्वेन वृत्तेन मर्त्याः 05,045.018c तेषु प्रमुह्यन्ति जना vimƬhÃ; यथाध्वानं मोहयन्ते भयाय 05,045.018e योगिनस् तं प्रपश्यन्ति भगवन्तं सनातनम् 05,045.019a सदा सदासत्कृतः स्यान् न मृत्युर् अमृतं कुतः 05,045.019c सत्यानृते सत्यसमानबन्धने; सतश् च योनिर् असतश् चैक एव 05,045.019e योगिनस् तं प्रपश्यन्ति भगवन्तं सनातनम् 05,045.020a न साधुना नोत असाधुना वा; समानम् एतद् दृश्यते मानुषेषु 05,045.020c समानम् एतद् अमृतस्य विद्याद्; एवंयुक्तो मधु तद् वै परीप्सेत् 05,045.020e योगिनस् तं प्रपश्यन्ति भगवन्तं सनातनम् 05,045.021a नास्यातिवादा हृदयं तापयन्ति; नानधीतं नाहुतम् अग्निहोत्रम् 05,045.021c मनो ब्राह्मीं लघुताम् आदधीत; प्रज्ञानम् अस्य नाम धीरा लभन्ते 05,045.021e योगिनस् तं प्रपश्यन्ति भगवन्तं सनातनम् 05,045.022a एवं यः सर्वभूतेषु आत्मानम् अनुपश्यति 05,045.022c अन्यत्रान्यत्र युक्तेषु किं स शोचेत् ततः परम् 05,045.023a यथोदपाने महति सर्वतः संप्लुतोदके 05,045.023c एवं सर्वेषु वेदेषु ब्राह्मणस्य विजानतः 05,045.024a अङ्गुष्ठमात्रः पुरुषो महात्मा; न दृश्यते ऽसौ हृदये निविष्टः 05,045.024c अजश् चरो दिवारात्रम् अतन्द्रितश् च; स तं मत्वा कविर् आस्ते प्रसन्नः 05,045.025a अहम् एवास्मि वो माता पिता पुत्रो ऽस्म्य् अहं पुनः 05,045.025c आत्माहम् अपि सर्वस्य यच् च नास्ति यद् अस्ति च 05,045.026a पितामहो ऽस्मि स्थविरः पिता पुत्रश् च भारत 05,045.026c ममैव यूयम् आत्मस्था न मे यूयं न वो ऽप्य् अहम् 05,045.027a आत्मैव स्थानं मम जन्म चात्मा; वेदप्रोक्तो ऽहम् अजरप्रतिष्ठः 05,045.028a अणोर् अणीयान् सुमनाः सर्वभूतेषु जागृमि 05,045.028c पितरं सर्वभूतानां पुष्करे निहितं विदुः 05,045.028d*0302_01 विषं भुङ्क्ष्व सहामात्यैर् विनाशं प्राप्नुहि ध्रुवम् 05,045.028d*0302_02 राजन् केन विना नाभ्यां स्फीतं कृष्णाजिनं वरम् 05,046.000*0303_01 नमः पुंसे पुराणाय पूर्णानन्दाय विष्णवे 05,046.000*0303_02 निरस्तनिखिलध्वान्ततेजसे विश्वहेतवे 05,046.001 वैशंपायन उवाच 05,046.001a एवं सनत्सुजातेन विदुरेण च धीमता 05,046.001c सार्धं कथयतो राज्ञः सा व्यतीयाय शर्वरी 05,046.002a तस्यां रजन्यां व्युष्टायां राजानः सर्व एव ते 05,046.002c सभाम् आविविशुर् हृष्टाः सूतस्योपदिदृक्षया 05,046.003a शुश्रूषमाणाः पार्थानां वचो धर्मार्थसंहितम् 05,046.003c dh­tarëÂramukhÃ÷ सर्वे ययू राजसभां शुभाम् 05,046.004a सुधावदातां विस्तीर्णां कनकाजिरभूषिताम् 05,046.004c चन्द्रप्रभां सुरुचिरां सिक्तां परमवारिणा 05,046.005a रुचिरैर् आसनैः स्तीर्णां käcanair दारवैर् अपि 05,046.005c अश्मसारमयैर् दान्तैः स्वास्तीर्णैः सोत्तरच्छदैः 05,046.006a भीष्मो द्रोणः कृपः शल्यः कृतवर्मा जयद्रथः 05,046.006c अश्वत्थामा विकर्णश् च सोमदत्तश् च बाह्लिकः 05,046.007a विदुरश् च महाप्राज्ञो युयुत्सुश् च महारथः 05,046.007c सर्वे च सहिताः शूराः पार्थिवा भरतर्षभ 05,046.007e dh­tarëÂraæ पुरस्कृत्य विविशुस् तां सभां शुभाम् 05,046.008a दुःशासनश् चित्रसेनः शकुनिश् चापि सौबलः 05,046.008c दुर्मुखो दुःसहः कर्ण उलूको ऽथ विविंशतिः 05,046.008d*0304_01 दुःशासनः सौबलश् च शकुनिः शलतोशलौ 05,046.008d*0305_01 एते चान्ये च बहवः पार्थिवा भरतर्षभ 05,046.009a कुरुराजं पुरस्कृत्य दुर्योधनम् अमर्षणम् 05,046.009c विविशुस् तां सभां राजन् सुराः शक्रसदो यथा 05,046.010a आविशद्भिस् तदा राजञ् शूरैः परिघबाहुभिः 05,046.010c शुशुभे सा सभा राजन् सिंहैर् इव गिरेर् गुहा 05,046.011a ते प्रविश्य महेष्वासाः सभां समितिशोभनाः 05,046.011c आसनानि महार्हाणि भेजिरे सूर्यवर्चसः 05,046.012a आसनस्थेषु सर्वेषु तेषु राजसु भारत 05,046.012c द्वाःस्थो निवेदयाम् आस सूतपुत्रम् उपस्थितम् 05,046.013a अयं स रथ आयाति यो ऽयासीत् पाण्डवान् प्रति 05,046.013c दूतो नस् तूर्णम् आयातः सैन्धवैः साधुवाहिभिः 05,046.014a उपयाय तु स क्षिप्रं रथात् प्रस्कन्द्य कुण्डली 05,046.014c प्रविवेश सभां पूर्णां महीपालैर् महात्मभिः 05,046.015 संजय उवाच 05,046.015a प्राप्तो ऽस्मि पाण्डवान् गत्वा तद् विजानीत कौरवाः 05,046.015c यथावयः कुरून् सर्वान् प्रतिनन्दन्ति पाण्डवाः 05,046.016a अभिवादयन्ति वृद्धांश् च वयस्यांश् च वयस्यवत् 05,046.016c यूनश् चाभ्यवदन् पार्थाः प्रतिपूज्य यथावयः 05,046.017a यथाहं dh­tarëÂreïa शिष्टः पूर्वम् इतो गतः 05,046.017c अब्रुवं पाण्डवान् गत्वा तन् निबोधत पार्थिवाः 05,046.017d*0306_01 अब्रूतां तात धर्मेण वासुदेवधनंजयौ 05,047.001 dh­tarëÂra उवाच 05,047.001a पृच्छामि त्वां संजय राजमध्ये; किम् अब्रवीद् वाक्यम् अदीनसत्त्वः 05,047.001c धनंजयस् तात युधां प्रणेता; दुरात्मनां जीवितच्छिन् महात्मा 05,047.002 संजय उवाच 05,047.002a दुर्योधनो वाचम् इमां शृणोतु; यद् अब्रवीद् अर्जुनो योत्स्यमानः 05,047.002c युधिष्ठिरस्यानुमते महात्मा; धनंजयः शृण्वतः केशवस्य 05,047.003a अन्वत्रस्तो बाहुवीर्यं विदान; उपह्वरे वासुदेवस्य धीरः 05,047.003c अवोचन् मां योत्स्यमानः किरीटी; मध्ये ब्रूया dhÃrtarëÂraæ कुरूणाम् 05,047.003d*0307_01 संशृण्वतस् तस्य durbhëiïo वै 05,047.003d*0307_02 दुरात्मनः सूतपुत्रस्य सूत 05,047.003d*0307_03 यो योद्धुम् आशंसति मां सदैव 05,047.003d*0307_04 मन्दप्रज्ञः कालपक्वो 'timƬha÷ 05,047.004a ये वै राजानः पाण्डवायोधनाय; समानीताः शृण्वतां चापि तेषाम् 05,047.004c यथा समग्रं वचनं मयोक्तं; सहामात्यं श्रावयेथा नृपं तम् 05,047.005a यथा नूनं देवराजस्य देवाः; शुश्रूषन्ते वज्रहस्तस्य सर्वे 05,047.005c तथाशृण्वन् पाण्डवाः सृञ्जयाश् च; किरीटिना वाचम् उक्तां समर्थाम् 05,047.006a इत्य् अब्रवीद् अर्जुनो योत्स्यमानो; गाण्डीवधन्वा लोहितपद्मनेत्रः 05,047.006c न चेद् राज्यं मुञ्चति dhÃrtarëÂro; yudhi«ÂhirasyÃjamŬhasya राज्ञः 05,047.006e अस्ति नूनं कर्म कृतं पुरस्ताद्; अनिर्विष्टं पापकं dhÃrtarëÂrai÷ 05,047.007a येषां युद्धं भीमसेनार्जुनाभ्यां; तथाश्विभ्यां वासुदेवेन चैव 05,047.007b*0308_01 तथा päcÃlai÷ सृञ्जयैश् चापि राजन् 05,047.007c शैनेयेन ध्रुवम् आत्तायुधेन; धृष्टद्युम्नेनाथ शिखण्डिना च 05,047.007e युधिष्ठिरेणेन्द्रकल्पेन चैव; यो ऽपध्यानान् निर्दहेद् गां दिवं च 05,047.008a तैश् चेद् युद्धं मन्यते dhÃrtarëÂro; निर्वृत्तो ऽर्थः सकलः पाण्डवानाम् 05,047.008b*0309_01 नूनं ह्य् एतान् निर्दहेद् गाण्डिवं च 05,047.008c मा तत् कार्षीः पाण्डवार्थाय हेतोर्; उपैहि युद्धं यदि मन्यसे त्वम् 05,047.009a यां तां वने दुःखशय्याम् उवास; प्रव्राजितः पाण्डवो धर्मचारी 05,047.009b*0310_01 तपोदमाभ्यां धर्मगुप्त्या धनेन 05,047.009c आशिष्यते दुःखतराम् अनर्थाम्; अन्त्यां शय्यां dhÃrtarëÂra÷ परासुः 05,047.010a ह्रिया ज्ञानेन तपसा दमेन; क्रोधेनाथो धर्मगुप्त्या धनेन 05,047.010c अन्यायवृत्तः कुरुपाण्डवेयान्; अध्यातिष्ठद् dhÃrtarëÂro दुरात्मा 05,047.011a मायोपधः प्रणिधानार्जवाभ्यां; तपोदमाभ्यां धर्मगुप्त्या बलेन 05,047.011c सत्यं ब्रुवन् प्रीतियुक्त्यानृतेन; तितिक्षमाणः क्लिश्यमानो ऽतिवेलम् 05,047.012a यदा ज्येष्ठः पाण्डवः संशितात्मा; क्रोधं यत् तं वर्षपूगान् सुघोरम् 05,047.012c अवस्रष्टा कुरुषूद्वृत्तचेतास्; तदा युद्धं dhÃrtarëÂro ऽन्वतप्स्यत् 05,047.013a कृष्णवर्त्मेव ज्वलितः समिद्धो; यथा दहेत् कक्षम् अग्निर् निदाघे 05,047.013c एवं दग्धा dhÃrtarëÂrasya सेनां; युधिष्ठिरः क्रोधदीप्तो ऽनुवीक्ष्य 05,047.014a यदा द्रष्टा भीमसेनं रणस्थं; गदाहस्तं क्रोधविषं वमन्तम् 05,047.014c दुर्मर्षणं पाण्डवं भीमवेगं; तदा युद्धं dhÃrtarëÂro ऽन्वतप्स्यत् 05,047.014c*0311_01 अपि गुप्तम् इन्द्रकल्पैर् नृपालैः 05,047.014d*0312_01 सेनाग्रगं दंशितं भीमसेनं 05,047.014d*0312_02 स्वालक्षणं वीरहणं परेषाम् 05,047.014d*0312_03 घ्नन्तं चमूम् अन्तकसंनिकाशं 05,047.014d*0312_04 तदा स्मर्ता वचनस्यातिमानी 05,047.014d*0312_05 यदा द्रष्टा भीमसेनेन नागान् 05,047.014d*0312_06 निपातितान् गिरिकूटप्रकाशान् 05,047.014d*0312_07 कुम्भैर् इवासृग् वमतो भिन्नकुम्भांस् 05,047.014d*0312_08 तदा युद्धं dhÃrtarëÂro ऽन्वतप्स्यत् 05,047.015a महासिंहो गाव इव प्रविश्य; गदापाणिर् dhÃrtarëÂrÃn उपेत्य 05,047.015c यदा भीमो भीमरूपो निहन्ता; तदा युद्धं dhÃrtarëÂro ऽन्वतप्स्यत् 05,047.016a महाभये वीतभयः कृतास्त्रः; समागमे शत्रुबलावमर्दी 05,047.016c सकृद् रथेन प्रतियाद् रथौघान्; पदातिसंघान् गदयाभिनिघ्नन् 05,047.017a सैन्यान् अनेकांस् तरसा विमृद्नन्; यदा क्षेप्ता dhÃrtarëÂrasya सैन्यम् 05,047.017c छिन्दन् वनं परशुनेव शूरस्; तदा युद्धं dhÃrtarëÂro ऽन्वतप्स्यत् 05,047.018a तृणप्रायं ज्वलनेनेव दग्धं; ग्रामं यथा dhÃrtarëÂra÷ समीक्ष्य 05,047.018c पक्वं सस्यं वैद्युतेनेव दग्धं; परासिक्तं विपुलं स्वं बलौघम् 05,047.019a हतप्रवीरं विमुखं भयार्तं; पराङ्मुखं प्रायशो ऽधृष्टयोधम् 05,047.019c शस्त्रार्चिषा भीमसेनेन दग्धं; तदा युद्धं dhÃrtarëÂro ऽन्वतप्स्यत् 05,047.020a उपासङ्गाद् उद्धरन् दक्षिणेन; परःशतान् नकुलश् चित्रयोधी 05,047.020c यदा रथाग्र्यो रथिनः प्रचेता; तदा युद्धं dhÃrtarëÂro ऽन्वतप्स्यत् 05,047.021a सुखोचितो दुःखशय्यां वनेषु; दीर्घं कालं नकुलो याम् अशेत 05,047.021c आशीविषः क्रुद्ध इव श्वसन् भृशं; तदा युद्धं dhÃrtarëÂro ऽन्वतप्स्यत् 05,047.022a त्यक्तात्मानः पार्थिवायोधनाय; समादिष्टा धर्मराजेन वीराः 05,047.022c रथैः शुभ्रैः सैन्यम् अभिद्रवन्तो; दृष्ट्वा पश्चात् तप्स्यते dhÃrtarëÂra÷ 05,047.023a शिशून् कृतास्त्रान् अशिशुप्रकाशान्; यदा द्रष्टा कौरवः पञ्च ÓÆrÃn 05,047.023c त्यक्त्वा प्राणान् केकयान् आद्रवन्तस्; तदा युद्धं dhÃrtarëÂro ऽन्वतप्स्यत् 05,047.024a यदा गतोद्वाहम् अकूजनाक्षं; सुवर्णतारं रथम् आततायी 05,047.024c दान्तैर् युक्तं सहदेवो 'dhirƬha÷; शिरांसि राज्ञां क्षेप्स्यते मार्गणौघैः 05,047.025a महाभये संप्रवृत्ते रथस्थं; विवर्तमानं समरे कृतास्त्रम् 05,047.025c सर्वां दिशं संपतन्तं समीक्ष्य; तदा युद्धं dhÃrtarëÂro ऽन्वतप्स्यत् 05,047.026a ह्रीनिषेधो निपुणः सत्यवादी; महाबलः सर्वधर्मोपपन्नः 05,047.026c गान्धारिम् आर्च्छंस् तुमुले क्षिप्रकारी; क्षेप्ता जनान् सहदेवस् तरस्वी 05,047.027a यदा द्रष्टा द्रौपदेयान् महेषूञ्; शूरान् कृतास्त्रान् रथयुद्धकोविदान् 05,047.027c आशीविषान् घोरविषान् इवायतस्; तदा युद्धं dhÃrtarëÂro ऽन्वतप्स्यत् 05,047.028a यदाभिमन्युः परवीरघाती; शरैः परान् मेघ इवाभिवर्षन् 05,047.028c विगाहिता कृष्णसमः कृतास्त्रस्; तदा युद्धं dhÃrtarëÂro ऽन्वतप्स्यत् 05,047.029a यदा द्रष्टा बालम् अबालवीर्यं; द्विषच्चमूं मृत्युम् इवापतन्तम् 05,047.029c सौभद्रम् इन्द्रप्रतिमं कृतास्त्रं; तदा युद्धं dhÃrtarëÂro ऽन्वतप्स्यत् 05,047.030a प्रभद्रकाः शीघ्रतरा युवानो; विशारदाः सिंहसमानवीर्याः 05,047.030c यदा क्षेप्तारो dhÃrtarëÂrÃn ससैन्यांस्; तदा युद्धं dhÃrtarëÂro ऽन्वतप्स्यत् 05,047.031a वृद्धौ विराटद्रुपदौ महारथौ; पृथक् चमूभ्याम् अभिवर्तमानौ 05,047.031c यदा द्रष्टारौ dhÃrtarëÂrÃn ससैन्यांस्; तदा युद्धं dhÃrtarëÂro ऽन्वतप्स्यत् 05,047.032a यदा कृतास्त्रो द्रुपदः प्रचिन्वञ्; शिरांसि यूनां समरे रथस्थः 05,047.032c क्रुद्धः शरैश् छेत्स्यति चापमुक्तैस्; तदा युद्धं dhÃrtarëÂro ऽन्वतप्स्यत् 05,047.033a यदा विराटः परवीरघाती; मर्मान्तरे शत्रुचमूं प्रवेष्टा 05,047.033c मत्स्यैः सार्धम् अनृशंसरूपैस्; तदा युद्धं dhÃrtarëÂro ऽन्वतप्स्यत् 05,047.034a ज्येष्ठं मात्स्यानाम् अनृशंसरूपं; विराटपुत्रं रथिनं पुरस्तात् 05,047.034c यदा द्रष्टा दंशितं पाण्डवार्थे; तदा युद्धं dhÃrtarëÂro ऽन्वतप्स्यत् 05,047.035a रणे हते कौरवाणां प्रवीरे; शिखण्डिना सत्तमे शंतनूजे 05,047.035c न जातु नः शत्रवो धारयेयुर्; असंशयं सत्यम् एतद् ब्रवीमि 05,047.036a यदा शिखण्डी रथिनः प्रचिन्वन्; भीष्मं रथेनाभियाता वरूथी 05,047.036c दिव्यैर् हयैर् अवमृद्नन् रथौघांस्; तदा युद्धं dhÃrtarëÂro ऽन्वतप्स्यत् 05,047.037a यदा द्रष्टा सृञ्जयानाम् अनीके; धृष्टद्युम्नं प्रमुखे रोचमानम् 05,047.037c अस्त्रं यस्मै गुह्यम् उवाच धीमान्; द्रोणस् तदा तप्स्यति dhÃrtarëÂra÷ 05,047.038a यदा स सेनापतिर् अप्रमेयः; पराभवन्न् इषुभिर् dhÃrtarëÂrÃn 05,047.038c द्रोणं रणे शत्रुसहो ऽभियाता; तदा युद्धं dhÃrtarëÂro ऽन्वतप्स्यत् 05,047.039a ह्रीमान् मनीषी बलवान् मनस्वी; स लक्ष्मीवान् सोमकानां प्रबर्हः 05,047.039c न जातु तं शत्रवो ऽन्ये सहेरन्; येषां स स्याद् अग्रणीर् वृष्णिसिंहः 05,047.040a ब्रूयाच् च मा प्रवृणीष्वेति लोके; युद्धे ऽद्वितीयं सचिवं रथस्थम् 05,047.040c शिनेर् नप्तारं प्रवृणीम सात्यकिं; महाबलं वीतभयं कृतास्त्रम् 05,047.040d*0313_01 महोरस्को दीर्घबाहुः प्रमाथी 05,047.040d*0313_02 युद्धे ऽद्वितीयः परमास्त्रवेदी 05,047.040d*0313_03 शिनेर् नप्ता तालमात्रायुधो ऽयं 05,047.040d*0313_04 महारथो वीतभयः कृतास्त्रः 05,047.041a यदा शिनीनाम् अधिपो मयोक्तः; शरैः परान् मेघ इव प्रवर्षन् 05,047.041c प्रच्छादयिष्यञ् शरजालेन योधांस्; तदा युद्धं dhÃrtarëÂro ऽन्वतप्स्यत् 05,047.042a यदा धृतिं कुरुते योत्स्यमानः; स दीर्घबाहुर् दृढधन्वा महात्मा 05,047.042c सिंहस्येव गन्धम् आघ्राय गावः; संवेष्टन्ते शत्रवो ऽस्माद् यथाग्नेः 05,047.043a स दीर्घबाहुर् दृढधन्वा महात्मा; भिन्द्याद् गिरीन् संहरेत् सर्वलोकान् 05,047.043c अस्त्रे कृती निपुणः क्षिप्रहस्तो; दिवि स्थितः सूर्य इवाभिभाति 05,047.044a चित्रः सूक्ष्मः सुकृतो यादवस्य; अस्त्रे योगो वृष्णिसिंहस्य भूयान् 05,047.044c यथाविधं योगम् आहुः प्रशस्तं; सर्वैर् गुणैः सात्यकिस् तैर् उपेतः 05,047.045a हिरण्मयं श्वेतहयैश् चतुर्भिर्; यदा युक्तं स्यन्दनं माधवस्य 05,047.045c द्रष्टा युद्धे सात्यकेर् वै सुयोधनस्; तदा तप्स्यत्य् अकृतात्मा स मन्दः 05,047.046a यदा रथं हेममणिप्रकाशं; श्वेताश्वयुक्तं वानरकेतुम् उग्रम् 05,047.046c द्रष्टा रणे संयतं केशवेन; तदा तप्स्यत्य् अकृतात्मा स मन्दः 05,047.047a यदा मौर्व्यास् तलनिष्पेषम् उग्रं; महाशब्दं वज्रनिष्पेषतुल्यम् 05,047.047c विधूयमानस्य महारणे मया; गाण्डीवस्य श्रोष्यति मन्दबुद्धिः 05,047.048a तदा mƬho dh­tarëÂrasya पुत्रस्; तप्ता युद्धे दुर्मतिर् दुःसहायः 05,047.048c दृष्ट्वा सैन्यं बाणवर्षान्धकारं; प्रभज्यन्तं गोकुलवद् रणाग्रे 05,047.049a बलाहकाद् उच्चरन्तीव विद्युत्; सहस्रघ्नी द्विषतां संगमेषु 05,047.049a*0314_01 विद्युत् स्फुलिङ्गान् इव घोररूपान् 05,047.049c अस्थिच्छिदो मर्मभिदो वमेच् छरांस्; तदा युद्धं dhÃrtarëÂro ऽन्वतप्स्यत् 05,047.050a यदा द्रष्टा ज्यामुखाद् बाणसंघान्; गाण्डीवमुक्तान् पततः शिताग्रान् 05,047.050c नागान् हयान् वर्मिणश् चाददानांस्; तदा युद्धं dhÃrtarëÂro ऽन्वतप्स्यत् 05,047.051a यदा मन्दः परबाणान् विमुक्तान्; ममेषुभिर् ह्रियमाणान् प्रतीपम् 05,047.051c तिर्यग् विद्वांश् छिद्यमानान् क्षुरप्रैस्; तदा युद्धं dhÃrtarëÂro ऽन्वतप्स्यत् 05,047.052a यदा विपाठा मद्भुजविप्रमुक्ता; द्विजाः फलानीव महीरुहाग्रात् 05,047.052c प्रच्छेत्तार उत्तमाङ्गानि यूनां; तदा युद्धं dhÃrtarëÂro ऽन्वतप्स्यत् 05,047.053a यदा द्रष्टा पततः स्यन्दनेभ्यो; महागजेभ्यो ऽश्वगतांश् च योधान् 05,047.053c शरैर् हतान् पातितांश् चैव रङ्गे; तदा युद्धं dhÃrtarëÂro ऽन्वतप्स्यत् 05,047.053d*0315_01 असंप्राप्तान् अस्त्रपथं परस्य 05,047.053d*0315_02 यदा द्रष्टा नश्यतो dhÃrtarëÂrÃn 05,047.053d*0315_03 अकुर्वतः कर्म युद्धे समन्तात् 05,047.053d*0315_04 तदा युद्धं dhÃrtarëÂro ऽन्वतप्स्यत् 05,047.054a पदातिसंघान् रथसंघान् समन्ताद्; व्यात्ताननः काल इवाततेषुः 05,047.054c प्रणोत्स्यामि ज्वलितैर् बाणवर्षैः; शत्रूंस् तदा तप्स्यति मन्दबुद्धिः 05,047.055a सर्वा दिशः संपतता रथेन; रजोध्वस्तं गाण्डिवेनापकृत्तम् 05,047.055c यदा द्रष्टा स्वबलं saæpramƬhaæ; तदा पश्चात् तप्स्यति मन्दबुद्धिः 05,047.056a कांदिग्भूतं छिन्नगात्रं विसंज्ञं; दुर्योधनो द्रक्ष्यति सर्वसैन्यम् 05,047.056c हताश्ववीराग्र्यनरेन्द्रनागं; पिपासितं श्रान्तपत्रं भयार्तम् 05,047.057a आर्तस्वरं हन्यमानं हतं च; विकीर्णकेशास्थिकपालसंघम् 05,047.057c प्रजापतेः कर्म यथार्धनिष्ठितं; तदा दृष्ट्वा तप्स्यते मन्दबुद्धिः 05,047.058a यदा रथे गाण्डिवं वासुदेवं; दिव्यं शङ्खं päcajanyaæ हयांश् च 05,047.058b*0316_01 यदा मूर्व्यां मूलनिःशेषम् उग्रं 05,047.058b*0316_02 महाशब्दं वज्रनिष्पेषतुल्यम् 05,047.058b*0316_03 दोधूयमानस्य महारणे मया 05,047.058b*0316_04 gäjÅvanÃdaæ श्रोष्यते मन्दबुद्धिः 05,047.058c तूणाव् अक्षय्यौ देवदत्तं च मां च; द्रष्टा युद्धे dhÃrtarëÂra÷ समेतान् 05,047.059a उद्वर्तयन् दस्युसंघान् समेतान्; प्रवर्तयन् युगम् अन्यद् युगान्ते 05,047.059c यदा धक्ष्याम्य् अग्निवत् कौरवेयांस्; तदा तप्ता dh­tarëÂra÷ सपुत्रः 05,047.060a सहभ्राता सहपुत्रः ससैन्यो; भ्रष्टैश्वर्यः क्रोधवशो ऽल्पचेताः 05,047.060c दर्पस्यान्ते विहिते वेपमानः; पश्चान् मन्दस् तप्स्यति dhÃrtarëÂra÷ 05,047.061a पूर्वाह्णे मां कृतजप्यं कदा चिद्; विप्रः प्रोवाचोदकान्ते मनोज्ञम् 05,047.061c कर्तव्यं ते दुष्करं कर्म पार्थ; योद्धव्यं ते शत्रुभिः सव्यसाचिन् 05,047.062a इन्द्रो वा ते हरिवान् वज्रहस्तः; पुरस्ताद् यातु समरे ऽरीन् विनिघ्नन् 05,047.062c सुग्रीवयुक्तेन रथेन वा ते; पश्चात् कृष्णो रक्षतु वासुदेवः 05,047.063a वव्रे चाहं वज्रहस्तान् महेन्द्राद्; अस्मिन् युद्धे वासुदेवं सहायम् 05,047.063c स मे लब्धो दस्युवधाय कृष्णो; मन्ये चैतद् विहितं दैवतैर् मे 05,047.064a अयुध्यमानो मनसापि यस्य; जयं कृष्णः पुरुषस्याभिनन्देत् 05,047.064c ध्रुवं सर्वान् सो ऽभ्यतीयाद् अमित्रान्; सेन्द्रान् देवान् मानुषे नास्ति चिन्ता 05,047.065a स बाहुभ्यां सागरम् उत्तितीर्षेन्; महोदधिं सलिलस्याप्रमेयम् 05,047.065c तेजस्विनं कृष्णम् अत्यन्तशूरं; युद्धेन यो वासुदेवं जिगीषेत् 05,047.066a गिरिं य इच्छेत तलेन भेत्तुं; शिलोच्चयं श्वेतम् अतिप्रमाणम् 05,047.066c तस्यैव पाणिः सनखो विशीर्येन्; न चापि किं चित् स गिरेस् तु कुर्यात् 05,047.067a अग्निं समिद्धं शमयेद् भुजाभ्यां; चन्द्रं च सूर्यं च निवारयेत 05,047.067c हरेद् देवानाम् अमृतं प्रसह्य; युद्धेन यो वासुदेवं जिगीषेत् 05,047.068a यो रुक्मिणीम् एकरथेन भोज्याम्; उत्साद्य राज्ञां विषयं प्रसह्य 05,047.068c उवाह भार्यां यशसा ज्वलन्तीं; यस्यां जज्ञे रौक्मिणेयो महात्मा 05,047.069a अयं गान्धारांस् तरसा संप्रमथ्य; जित्वा पुत्रान् नग्नजितः समग्रान् 05,047.069c बद्धं मुमोच विनदन्तं प्रसह्य; सुदर्शनीयं देवतानां ललामम् 05,047.070a अयं कवाटे निजघान पाण्ड्यं; तथा कलिङ्गान् दन्तकूरे ममर्द 05,047.070c अनेन दग्धा वर्षपूगान् विनाथा; वाराणसी नगरी संबभूव 05,047.071a यं स्म युद्धे मन्यते ऽन्यैर् अजेयम्; एकलव्यं नाम निषादराजम् 05,047.071c वेगेनेव शैलम् अभिहत्य जम्भः; शेते स कृष्णेन हतः परासुः 05,047.072a तथोग्रसेनस्य सुतं प्रदुष्टं; वृष्ण्यन्धकानां मध्यगां तपन्तम् 05,047.072c अपातयद् बलदेवद्वितीयो; हत्वा ददौ चोग्रसेनाय राज्यम् 05,047.073a अयं सौभं योधयाम् आस खस्थं; विभीषणं मायया शाल्वराजम् 05,047.073c सौभद्वारि प्रत्यगृह्णाच् छतघ्नीं; दोर्भ्यां क एनं विषहेत मर्त्यः 05,047.074a प्राग्ज्योतिषं नाम बभूव दुर्गं; पुरं घोरम् असुराणाम् असह्यम् 05,047.074c महाबलो नरकस् तत्र भौमो; जहारादित्या मणिकुण्डले Óubhe 05,047.075a न तं देवाः सह शक्रेण सेहिरे; समागता आहरणाय भीताः 05,047.075c दृष्ट्वा च ते विक्रमं केशवस्य; बलं तथैवास्त्रम् अवारणीयम् 05,047.076a जानन्तो ऽस्य प्रकृतिं केशवस्य; न्ययोजयन् दस्युवधाय कृष्णम् 05,047.076c स तत् कर्म प्रतिशुश्राव दुष्करम्; ऐश्वर्यवान् सिद्धिषु वासुदेवः 05,047.077a निर्मोचने ष सहस्राणि हत्वा; संछिद्य पाशान् सहसा क्षुरान्तान् 05,047.077c मुरं हत्वा विनिहत्यौघराक्षसं; निर्मोचनं चापि जगाम वीरः 05,047.078a तत्रैव तेनास्य बभूव युद्धं; महाबलेनातिबलस्य विष्णोः 05,047.078c शेते स कृष्णेन हतः परासुर्; वातेनेव मथितः कर्णिकारः 05,047.079a आहृत्य कृष्णो मणिकुण्डले ते; हत्वा च भौमं नरकं मुरं च 05,047.079c श्रिया वृतो यशसा चैव धीमान्; प्रत्याजगामाप्रतिमप्रभावः 05,047.080a तस्मै वरान् अददंस् तत्र देवा; दृष्ट्वा भीमं कर्म रणे कृतं तत् 05,047.080c श्रमश् च ते युध्यमानस्य न स्याद्; आकाशे वा अप्सु चैव क्रमः स्यात् 05,047.081a शस्त्राणि गात्रे च न ते क्रमेरन्न्; इत्य् एव कृष्णश् च ततः कृतार्थः 05,047.081c एवंरूपे वासुदेवे ऽप्रमेये; महाबले गुणसंपत् सदैव 05,047.082a तम् असह्यं विष्णुम् अनन्तवीर्यम्; आशंसते dhÃrtarëÂro बलेन 05,047.082c यदा ह्य् एनं तर्कयते दुरात्मा; तच् चाप्य् अयं सहते ऽस्मान् समीक्ष्य 05,047.083a पर्यागतं मम कृष्णस्य चैव; यो मन्यते कलहं संप्रयुज्य 05,047.083c शक्यं हर्तुं पाण्डवानां ममत्वं; तद् वेदिता संयुगं तत्र गत्वा 05,047.084a नमस्कृत्वा शांतनवाय राज्ञे; द्रोणायाथो सहपुत्राय चैव 05,047.084c शारद्वतायाप्रतिद्वन्द्विने च; योत्स्याम्य् अहं राज्यम् अभीप्समानः 05,047.085a धर्मेणास्त्रं नियतं तस्य मन्ये; यो योत्स्यते पाण्डवैर् धर्मचारी 05,047.085c मिथ्याग्लहे निर्जिता वै नृशंसैः; संवत्सरान् द्वादश पाण्डुपुत्राः 05,047.086a अवाप्य कृच्छ्रं विहितं ह्य् अरण्ये; दीर्घं कालं चैकम् अज्ञातचर्याम् 05,047.086c ते ह्य् अकस्माज् जीवितं पाण्डवानां; न मृष्यन्ते dhÃrtarëÂrÃ÷ पदस्थाः 05,047.087a ते चेद् अस्मान् yudhyamÃnä जयेयुर्; देवैर् अपीन्द्रप्रमुखैः सहायैः 05,047.087c धर्माद् अधर्मश् चरितो गरीयान्; इति ध्रुवं नास्ति कृतं न साधु 05,047.088a न चेद् इमं पुरुषं कर्मबद्धं; न चेद् अस्मान् मन्यते ऽसौ विशिष्टान् 05,047.088c आशंसे ऽहं वासुदेवद्वितीयो; दुर्योधनं सानुबन्धं निहन्तुम् 05,047.089a न चेद् इदं कर्म नरेषु बद्धं; न विद्यते पुरुषस्य स्वकर्म 05,047.089c इदं च तच् चापि समीक्ष्य नूनं; पराजयो dhÃrtarëÂrasya साधुः 05,047.090a प्रत्यक्षं वः कुरवो यद् ब्रवीमि; युध्यमाना dhÃrtarëÂrà न सन्ति 05,047.090c अन्यत्र युद्धात् कुरवः परीप्सन्; न युध्यतां शेष इहास्ति कश् चित् 05,047.091a हत्वा त्व् अहं dhÃrtarëÂrÃn सकर्णान्; राज्यं कुरूणाम् अवजेता समग्रम् 05,047.091c यद् वः कार्यं तत् कुरुध्वं यथास्वम्; इष्टान् दारान् आत्मजांश् चोपभुङ्क्त 05,047.092a अप्य् एवं नो ब्राह्मणाः सन्ति वृद्धा; बहुश्रुताः शीलवन्तः कुलीनाः 05,047.092c सांवत्सरा ज्योतिषि चापि युक्ता; नक्षत्रयोगेषु च निश्चयज्ञाः 05,047.093a उच्चावचं दैवयुक्तं रहस्यं; दिव्याः प्रश्ना मृगचक्रा मुहूर्ताः 05,047.093c क्षयं महान्तं कुरुसृञ्जयानां; निवेदयन्ते पाण्डवानां जयं च 05,047.094a तथा हि नो मन्यते ऽजातशत्रुः; संसिद्धार्थो द्विषतां निग्रहाय 05,047.094c जनार्दनश् चाप्य् अपरोक्षविद्यो; न संशयं पश्यति वृष्णिसिंहः 05,047.095a अहं च जानामि भविष्यरूपं; पश्यामि बुद्ध्या स्वयम् अप्रमत्तः 05,047.095c दृष्टिश् च मे न व्यथते पुराणी; युध्यमाना dhÃrtarëÂrà न सन्ति 05,047.096a अनालब्धं जृम्भति गाण्डिवं धनुर्; अनालब्धा कम्पति मे धनुर्ज्या 05,047.096c बाणाश् च मे तूणमुखाद् विसृज्य; मुहुर् मुहुर् गन्तुम् उशन्ति चैव 05,047.097a सैक्यः कोशान् निःसरति प्रसन्नो; हित्वेव जीर्णाम् उरगस् त्वचं स्वाम् 05,047.097c ध्वजे वाचो रौद्ररूपा वदन्ति; कदा रथो योक्ष्यते ते किरीटिन् 05,047.098a गोमायुसंघाश् च वदन्ति रात्रौ; रक्षांस्य् अथो निष्पतन्त्य् अन्तरिक्षात् 05,047.098c मृगाः शृगालाः शितिकण्ठाश् च काका; गृध्रा बडाश् चैव तरक्षवश् च 05,047.099a सुपर्णपाताश् च पतन्ति पश्चाद्; दृष्ट्वा रथं श्वेतहयप्रयुक्तम् 05,047.099c अहं ह्य् एकः पार्थिवान् sarvayodhä; शरान् वर्षन् मृत्युलोकं नयेयम् 05,047.100a समाददानः पृथग् अस्त्रमार्गान्; यथाग्निर् इद्धो गहनं निदाघे 05,047.100c स्थूणाकर्णं पाशुपतं च घोरं; तथा ब्रह्मास्त्रं यच् च शक्रो विवेद 05,047.101a वधे धृतो वेगवतः प्रमुञ्चन्; नाहं प्रजाः किं चिद् इवावशिष्ये 05,047.101c शान्तिं लप्स्ये परमो ह्य् एष भावः; स्थिरो मम ब्रूहि गावल्गणे तान् 05,047.102a नित्यं पुनः सचिवैर् यैर् अवोचद्; देवान् अपीन्द्रप्रमुखान् सहायान् 05,047.102c तैर् मन्यते कलहं संप्रयुज्य; स dhÃrtarëÂra÷ पश्यत मोहम् अस्य 05,047.103a वृद्धो भीष्मः शांतनवः कृपश् च; द्रोणः सपुत्रो विदुरश् च धीमान् 05,047.103c एते सर्वे यद् वदन्ते तद् अस्तु; आयुष्मन्तः कुरवः सन्तु सर्वे 05,048.001 वैशंपायन उवाच 05,048.001a समवेतेषु सर्वेषु तेषु राजसु भारत 05,048.001c दुर्योधनम् इदं वाक्यं भीष्मः शांतनवो ऽब्रवीत् 05,048.002a बृहस्पतिश् चोशना च ब्रह्माणं पर्युपस्थितौ 05,048.002c मरुतश् च सहेन्द्रेण वसवश् च सहाश्विनौ 05,048.003a आदित्याश् चैव साध्याश् च ये च सप्तर्षयो दिवि 05,048.003c विश्वावसुश् च गन्धर्वः शुभाश् चाप्सरसां गणाः 05,048.004a नमस्कृत्वोपजग्मुस् ते लोकवृद्धं पितामहम् 05,048.004c परिवार्य च विश्वेशं पर्यासत दिवौकसः 05,048.005a तेषां मनश् च तेजश् चाप्य् आददानौ दिवौकसाम् 05,048.005c पूर्वदेवौ व्यतिक्रान्तौ नरनारायणाव् ऋषी 05,048.006a बृहस्पतिश् च पप्रच्छ ब्राह्मणं काव् इमाव् इति 05,048.006c भवन्तं नोपतिष्ठेते तौ नः शंस पितामह 05,048.007 ब्रह्मोवाच 05,048.007a याव् एतौ पृथिवीं द्यां च भासयन्तौ तपस्विनौ 05,048.007c ज्वलन्तौ रोचमानौ च व्याप्यातीतौ महाबलौ 05,048.008a नरनारायणाव् एतौ लोकाल् लोकं समास्थितौ 05,048.008c ऊर्जितौ स्वेन तपसा महासत्त्वपराक्रमौ 05,048.009a एतौ हि कर्मणा लोकान् नन्दयाम् आसतुर् ध्रुवौ 05,048.009b*0317_01 द्विधाभूतौ महाप्राज्ञौ विद्धि ब्रह्मन् परंतपौ 05,048.009c असुराणाम् अभावाय देवगन्धर्वपूजितौ 05,048.010 वैशंपायन उवाच 05,048.010a जगाम शक्रस् तच् छ्रुत्वा यत्र तौ तेपतुस् तपः 05,048.010c सार्धं देवगणैः सर्वैर् बृहस्पतिपुरोगमैः 05,048.011a तदा देवासुरे घोरे भये जाते दिवौकसाम् 05,048.011c अयाचत महात्मानौ नरनारायणौ वरम् 05,048.012a ताव् अब्रूतां वृणीष्वेति तदा भरतसत्तम 05,048.012c अथैताव् अब्रवीच् छक्रः साह्यं नः क्रियताम् इति 05,048.013a ततस् तौ शक्रम् अब्रूतां करिष्यावो यद् इच्छसि 05,048.013c ताभ्यां च सहितः शक्रो विजिग्ये दैत्यदानवान् 05,048.014a नर इन्द्रस्य संग्रामे हत्वा शत्रून् परंतपः 05,048.014c पौलोमान् कालखञ्जांश् च सहस्राणि शतानि च 05,048.015a एष भ्रान्ते रथे तिष्ठन् भल्लेनापहरच् छिरः 05,048.015c जम्भस्य ग्रसमानस्य यज्ञम् अर्जुन Ãhave 05,048.016a एष पारे समुद्रस्य हिरण्यपुरम् आरुजत् 05,048.016c हत्वा षष्टिसहस्राणि निवातकवचान् रणे 05,048.017a एष देवान् सहेन्द्रेण जित्वा परपुरंजयः 05,048.017c अतर्पयन् महाबाहुर् अर्जुनो जातवेदसम् 05,048.017e नारायणस् तथैवात्र भूयसो 'nyä जघान ह 05,048.018a एवम् एतौ महावीर्यौ तौ पश्यत समागतौ 05,048.018c वासुदेवार्जुनौ वीरौ समवेतौ महारथौ 05,048.019a नरनारायणौ देवौ पूर्वदेवाव् इति श्रुतिः 05,048.019c अजेयौ मानुषे लोके सेन्द्रैर् अपि सुरासुरैः 05,048.020a एष नारायणः कृष्णः फल्गुनस् तु नरः स्मृतः 05,048.020c नारायणो नरश् चैव सत्त्वम् एकं द्विधाकृतम् 05,048.021a एतौ हि कर्मणा लोकान् अश्नुवाते ऽक्षयान् ध्रुवान् 05,048.021c तत्र तत्रैव जायेते युद्धकाले पुनः पुनः 05,048.021d*0318_01 तस्माद् एतौ महाभागौ प्रपद्य शरणं विभो 05,048.021d*0318_02 श्रियं भुङ्क्ष्व महाबाहो सपुत्रज्ञातिबान्धवः 05,048.022a तस्मात् कर्मैव कर्तव्यम् इति होवाच नारदः 05,048.022c एतद् धि सर्वम् आचष्ट वृष्णिचक्रस्य वेदवित् 05,048.023a शङ्खचक्रगदाहस्तं यदा द्रक्ष्यसि केशवम् 05,048.023c पर्याददानं चास्त्राणि भीमधन्वानम् अर्जुनम् 05,048.024a सनातनौ महात्मानौ कृष्णाव् एकरथे स्थितौ 05,048.024c दुर्योधन तदा तात स्मर्तासि वचनं मम 05,048.025a नो चेद् अयम् अभावः स्यात् कुरूणां प्रत्युपस्थितः 05,048.025c अर्थाच् च तात धर्माच् च तव बुद्धिर् उपप्लुता 05,048.026a न चेद् ग्रहीष्यसे वाक्यं श्रोतासि सुबहून् हतान् 05,048.026c तवैव हि मतं सर्वे कुरवः पर्युपासते 05,048.027a त्रयाणाम् एव च मतं तत्त्वम् एको ऽनुमन्यसे 05,048.027c रामेण चैव शप्तस्य कर्णस्य भरतर्षभ 05,048.028a दुर्जातेः सूतपुत्रस्य शकुनेः सौबलस्य च 05,048.028c तथा क्षुद्रस्य पापस्य भ्रातुर् दुःशासनस्य च 05,048.029 कर्ण उवाच 05,048.029a नैवम् आयुष्मता वाच्यं यन् माम् आत्थ पितामह 05,048.029c क्षत्रधर्मे स्थितो ह्य् अस्मि स्वधर्माद् अनपेयिवान् 05,048.030a किं चान्यन् मयि दुर्वृत्तं येन मां परिगर्हसे 05,048.030c न हि मे वृजिनं किं चिद् dhÃrtarëÂrà विदुः क्व चित् 05,048.030d*0319_01 कामाल् लोभाच् च कारुण्यात् स्नेहाच् च भरतर्षभ 05,048.030d*0320_01 नाचरं वृजिनं किं चिद् dhÃrtarëÂrasya नित्यशः 05,048.030d*0320_02 अहं हि पाण्डवान् सर्वान् हनिष्यामि रणे स्थितान् 05,048.030d*0320_03 प्राग् विरुद्धैः शमं सद्भिः कथं वा क्रियते पुनः 05,048.031a राज्ञो हि dh­tarëÂrasya सर्वं कार्यं प्रियं मया 05,048.031c तथा दुर्योधनस्यापि स हि राज्ये समाहितः 05,048.032 वैशंपायन उवाच 05,048.032a कर्णस्य तु वचः श्रुत्वा भीष्मः शांतनवः पुनः 05,048.032c dh­tarëÂraæ महाराजम् Ãbhëyedaæ वचो ऽब्रवीत् 05,048.033a यद् अयं कत्थते नित्यं हन्ताहं पाण्डवान् इति 05,048.033c नायं कलापि संपूर्णा पाण्डवानां महात्मनाम् 05,048.033d*0321_01 तेषाम् एककलां पूर्णां पाण्डवानां न चार्हति 05,048.034a अनयो यो ऽयम् आगन्ता पुत्राणां ते दुरात्मनाम् 05,048.034c तद् अस्य कर्म जानीहि सूतपुत्रस्य दुर्मतेः 05,048.035a एनम् आश्रित्य पुत्रस् ते मन्दबुद्धिः सुयोधनः 05,048.035c अवमन्यत तान् वीरान् देवपुत्रान् अरिंदमान् 05,048.036a किं चाप्य् अनेन तत् कर्म कृतं पूर्वं सुदुष्करम् 05,048.036c तैर् यथा पाण्डवैः सर्वैर् एकैकेन कृतं पुरा 05,048.037a दृष्ट्वा विराटनगरे भ्रातरं निहतं प्रियम् 05,048.037c धनंजयेन विक्रम्य किम् अनेन तदा कृतम् 05,048.037d*0322_01 सर्वे ह्य् अस्त्रविदः शूराः सर्वे प्राप्ता महद् यशः 05,048.037d*0322_02 अपि सर्वामरैश्वर्यं त्यजेयुर् न पुनर् जयम् 05,048.038a सहितान् हि कुरून् सर्वान् अभियातो धनंजयः 05,048.038c प्रमथ्य चाच्छिनद् गावः किम् अयं प्रोषितस् तदा 05,048.039a गन्धर्वैर् घोषयात्रायां ह्रियते यत् सुतस् तव 05,048.039c क्व तदा सूतपुत्रो ऽभूद् य इदानीं वृषायते 05,048.040a ननु तत्रापि पार्थेन भीमेन च महात्मना 05,048.040c यमाभ्याम् एव चागम्य गन्धर्वास् ते पराजिताः 05,048.041a एतान्य् अस्य मृषोक्तानि बहूनि भरतर्षभ 05,048.041c विकत्थनस्य भद्रं ते सदा धर्मार्थलोपिनः 05,048.042a भीष्मस्य तु वचः श्रुत्वा भारद्वाजो महामनाः 05,048.042c dh­tarëÂram उवाचेदं राजमध्ये ऽभिपूजयन् 05,048.043a यद् आह भरतश्रेष्ठो भीष्मस् तत् क्रियतां नृप 05,048.043c न कामम् अर्थलिप्सूनां वचनं कर्तुम् अर्हसि 05,048.044a पुरा युद्धात् साधु मन्ये पाण्डवैः सह संगमम् 05,048.044b*0323_01 अजेयाः पाण्डवा राजन् सेन्द्रैर् अपि सुरासुरैः 05,048.044c यद् वाक्यम् अर्जुनेनोक्तं संजयेन निवेदितम् 05,048.045a सर्वं तद् अभिजानामि करिष्यति च पाण्डवः 05,048.045c न ह्य् अस्य त्रिषु लोकेषु सदृशो ऽस्ति धनुर्धरः 05,048.046a अनादृत्य तु तद् वाक्यम् अर्थवद् द्रोणभीष्मयोः 05,048.046c ततः स संजयं राजा पर्यपृच्छत पाण्डवम् 05,048.047a तदैव कुरवः सर्वे निराशा जीविते ऽभवन् 05,048.047c भीष्मद्रोणौ यदा राजा न सम्यग् anubhëate 05,049.001 dh­tarëÂra उवाच 05,049.001a किम् असौ पाण्डवो राजा धर्मपुत्रो 'bhyabhëata 05,049.001c श्रुत्वेमा बहुलाः सेनाः प्रत्यर्थेन समागताः 05,049.002a किम् इच्छत्य् अभिसंरम्भाद् योत्स्यमानो युधिष्ठिरः 05,049.002c कस्य स्विद् भ्रातृपुत्राणां चिन्तासु मुखम् ईक्षते 05,049.003a के स्विद् एनं वारयन्ति शाम्य युध्येति वा पुनः 05,049.003c निकृत्या कोपितं मन्दैर् धर्मज्ञं धर्मचारिणम् 05,049.004 संजय उवाच 05,049.004a राज्ञो मुखम् उदीक्षन्ते päcÃlÃ÷ पाण्डवैः सह 05,049.004c युधिष्ठिरस्य भद्रं ते स सर्वान् अनुशास्ति च 05,049.005a पृथग्भूताः पाण्डवानां päcÃlÃnÃæ रथव्रजाः 05,049.005c आयान्तम् अभिनन्दन्ति कुन्तीपुत्रं युधिष्ठिरम् 05,049.006a तमः सूर्यम् इवोद्यन्तं कौन्तेयं दीप्ततेजसम् 05,049.006c päcÃlÃ÷ प्रतिनन्दन्ति तेजोराशिम् इवोद्यतम् 05,049.007a आ गोपालाविपालेभ्यो नन्दमानं युधिष्ठिरम् 05,049.007c päcÃlÃ÷ केकया मत्स्याः प्रतिनन्दन्ति पाण्डवम् 05,049.008a ब्राह्मण्यो राजपुत्र्यश् च विशां दुहितरश् च याः 05,049.008c krŬantyo ऽभिसमायान्ति पार्थं संनद्धम् ईक्षितुम् 05,049.009 dh­tarëÂra उवाच 05,049.009a संजयाचक्ष्व केनास्मान् पाण्डवा अभ्ययुञ्जत 05,049.009c धृष्टद्युम्नेन सेनान्या सोमकाः किंबला इव 05,049.010 वैशंपायन उवाच 05,049.010a गावल्गणिस् तु तत् पृष्टः सभायां कुरुसंसदि 05,049.010c निःश्वस्य सुभृशं दीर्घं मुहुः संचिन्तयन्न् इव 05,049.010e तत्रानिमित्ततो दैवात् सूतं कश्मलम् आविशत् 05,049.011a तदाचचक्षे पुरुषः सभायां राजसंसदि 05,049.011c संजयो ऽयं महाराज मूर्च्छितः पतितो भुवि 05,049.011e वाचं न सृजते कां चिद् धीनप्रज्ञो ऽल्पचेतनः 05,049.012 dh­tarëÂra उवाच 05,049.012a अपश्यत् संजयो नूनं कुन्तीपुत्रान् महारथान् 05,049.012c तैर् अस्य पुरुषव्याघ्रैर् भृशम् उद्वेजितं मनः 05,049.013 वैशंपायन उवाच 05,049.013a संजयश् चेतनां लब्ध्वा प्रत्याश्वस्येदम् अब्रवीत् 05,049.013c dh­tarëÂraæ महाराज सभायां कुरुसंसदि 05,049.014a दृष्टवान् अस्मि राजेन्द्र कुन्तीपुत्रान् महारथान् 05,049.014c मत्स्यराजगृहावासाद् अवरोधेन कर्शितान् 05,049.014e शृणु यैर् हि महाराज पाण्डवा अभ्ययुञ्जत 05,049.014f*0324_01 धृष्टद्युम्नेन वीरेण युद्धे वस्ते ऽभ्ययुञ्जत 05,049.015a यो नैव रोषान् न भयान् न कामान् नार्थकारणात् 05,049.015c न हेतुवादाद् धर्मात्मा सत्यं जह्यात् कथं चन 05,049.016a यः प्रमाणं महाराज धर्मे धर्मभृतां वरः 05,049.016c अजातशत्रुणा तेन पाण्डवा अभ्ययुञ्जत 05,049.017a यस्य बाहुबले तुल्यः पृथिव्यां नास्ति कश् चन 05,049.017c यो वै सर्वान् महीपालान् वशे चक्रे धनुर्धरः 05,049.017e तेन वो भीमसेनेन पाण्डवा अभ्ययुञ्जत 05,049.018a निःसृतानां जतुगृहाद् धिडिम्बात् पुरुषादकात् 05,049.018c य एषाम् अभवद् द्वीपः कुन्तीपुत्रो वृकोदरः 05,049.019a याज्ञसेनीम् अथो यत्र सिन्धुराजो ऽपकृष्टवान् 05,049.019c तत्रैषाम् अभवद् द्वीपः कुन्तीपुत्रो वृकोदरः 05,049.020a यश् च तान् संगतान् सर्वान् पाण्डवान् वारणावते 05,049.020c दह्यतो मोचयाम् आस तेन वस् ते ऽभ्ययुञ्जत 05,049.021a कृष्णायाश् चरता प्रीतिं येन क्रोधवशा हताः 05,049.021c प्रविश्य विषमं घोरं पर्वतं गन्धमादनम् 05,049.022a यस्य नागायुतं वीर्यं भुजयोः सारम् अर्पितम् 05,049.022c तेन वो भीमसेनेन पाण्डवा अभ्ययुञ्जत 05,049.023a कृष्णद्वितीयो विक्रम्य तुष्ट्यर्थं जातवेदसः 05,049.023c अजयद् यः पुरा वीरो युध्यमानं पुरंदरम् 05,049.024a यः स साक्षान् महादेवं गिरिशं शूलपाणिनम् 05,049.024c तोषयाम् आस युद्धेन देवदेवम् उमापतिम् 05,049.025a यश् च सर्वान् वशे चक्रे लोकपालान् धनुर्धरः 05,049.025c तेन वो विजयेनाजौ पाण्डवा अभ्ययुञ्जत 05,049.026a यः प्रतीचीं दिशं चक्रे वशे म्लेच्छगणायुताम् 05,049.026c स तत्र नकुलो योद्धा चित्रयोधी व्यवस्थितः 05,049.027a तेन वो दर्शनीयेन वीरेणातिधनुर्भृता 05,049.027c माद्रीपुत्रेण कौरव्य पाण्डवा अभ्ययुञ्जत 05,049.028a यः काशीन् अङ्गमगधान् कलिङ्गांश् च युधाजयत् 05,049.028c तेन वः सहदेवेन पाण्डवा अभ्ययुञ्जत 05,049.029a यस्य वीर्येण सदृशाश् चत्वारो भुवि मानवाः 05,049.029c अश्वत्थामा धृष्टकेतुः प्रद्युम्नो रुक्मिर् एव च 05,049.030a तेन वः सहदेवेन पाण्डवा अभ्ययुञ्जत 05,049.030c यवीयसा नृवीरेण माद्रीनन्दिकरेण च 05,049.031a तपश् चचार या घोरं काशिकन्या पुरा सती 05,049.031c भीष्मस्य वधम् इच्छन्ती प्रेत्यापि भरतर्षभ 05,049.032a päcÃlasya सुता जज्ञे दैवाच् च स पुनः पुमान् 05,049.032c स्त्रीपुंसोः पुरुषव्याघ्र यः स वेद गुणागुणान् 05,049.033a यः कलिङ्गान् समापेदे päcÃlo युद्धदुर्मदः 05,049.033c शिखण्डिना वः कुरवः कृतास्त्रेणाभ्ययुञ्जत 05,049.034a यां यक्षः पुरुषं चक्रे भीष्मस्य निधने किल 05,049.034c महेष्वासेन रौद्रेण पाण्डवा अभ्ययुञ्जत 05,049.035a महेष्वासा राजपुत्रा भ्रातरः पञ्च केकयाः 05,049.035c सुमृष्टकवचाः शूरास् तैश् च वस् ते ऽभ्ययुञ्जत 05,049.036a यो दीर्घबाहुः क्षिप्रास्त्रो धृतिमान् सत्यविक्रमः 05,049.036c तेन वो वृष्णिवीरेण युयुधानेन संगरः 05,049.037a य आसीच् छरणं काले पाण्डवानां महात्मनाम् 05,049.037c रणे तेन विराटेन पाण्डवा अभ्ययुञ्जत 05,049.037d*0325_01 यश् च द्रोणविनाशाय समुत्पन्नो महामनाः 05,049.037d*0325_02 धृष्टद्युम्नेन सेनान्या पाण्डवा अभ्ययुञ्जत 05,049.038a यः स काशिपती राजा वाराणस्यां महारथः 05,049.038c स तेषाम् अभवद् योद्धा तेन वस् ते ऽभ्ययुञ्जत 05,049.039a शिशुभिर् दुर्जयैः संख्ये द्रौपदेयैर् महात्मभिः 05,049.039c आशीविषसमस्पर्शैः पाण्डवा अभ्ययुञ्जत 05,049.040a यः कृष्णसदृशो वीर्ये युधिष्ठिरसमो दमे 05,049.040c तेनाभिमन्युना संख्ये पाण्डवा अभ्ययुञ्जत 05,049.041a यश् चैवाप्रतिमो वीर्ये धृष्टकेतुर् महायशाः 05,049.041c दुःसहः समरे क्रुद्धः शैशुपालिर् महारथः 05,049.041e तेन वश् चेदिराजेन पाण्डवा अभ्ययुञ्जत 05,049.041f*0326_01 अक्षौहिण्या परिवृतः पाण्डवान् यो ऽभिसंश्रितः 05,049.041f*0327_01 पाण्डवान् यो ऽभिसंसृत्य आस्ते यदुकुलोद्भवः 05,049.042a यः संश्रयः पाण्डवानां देवानाम् इव वासवः 05,049.042c तेन वो वासुदेवेन पाण्डवा अभ्ययुञ्जत 05,049.043a तथा चेदिपतेर् भ्राता शरभो भरतर्षभ 05,049.043c करकर्षेण सहितस् ताभ्यां वस् ते ऽभ्ययुञ्जत 05,049.044a जारासंधिः सहदेवो जयत्सेनश् च ताव् उभौ 05,049.044b*0328_01 युद्धे ऽप्रतिरथौ वीरौ पाण्डवार्थे व्यवस्थितौ 05,049.044c द्रुपदश् च महातेजा बलेन महता वृतः 05,049.044e त्यक्तात्मा पाण्डवार्थाय योत्स्यमानो व्यवस्थितः 05,049.045a एते चान्ये च बहवः प्राच्योदीच्या महीक्षितः 05,049.045c शतशो यान् अपाश्रित्य धर्मराजो व्यवस्थितः 05,050.001 dh­tarëÂra उवाच 05,050.001a सर्व एते महोत्साहा ये त्वया परिकीर्तिताः 05,050.001c एकतस् त्व् एव ते सर्वे समेता भीम एकतः 05,050.002a भीमसेनाद् धि मे भूयो भयं संजायते महत् 05,050.002c क्रुद्धाद् अमर्षणात् तात व्याघ्राद् इव महारुरोः 05,050.003a जागर्मि रात्रयः सर्वा दीर्घम् उष्णं च निःश्वसन् 05,050.003c भीतो वृकोदरात् तात सिंहात् पशुर् इवाबलः 05,050.004a न हि तस्य महाबाहोः शक्रप्रतिमतेजसः 05,050.004c सैन्ये ऽस्मिन् प्रतिपश्यामि य एनं विषहेद् युधि 05,050.005a अमर्षणश् च कौन्तेयो दृढवैरश् च पाण्डवः 05,050.005c अनर्महासी सोन्मादस् तिर्यक्प्रेक्षी महास्वनः 05,050.006a महावेगो महोत्साहो महाबाहुर् महाबलः 05,050.006c मन्दानां मम पुत्राणां युद्धेनान्तं करिष्यति 05,050.007a ऊरुग्राहगृहीतानां गदां बिभ्रद् वृकोदरः 05,050.007c कुरूणाम् ऋषभो युद्धे दण्डपाणिर् इवान्तकः 05,050.008a शैक्यायसमयीं घोरां गदां käcanabhÆ«itÃm 05,050.008c मनसाहं प्रपश्यामि ब्रह्मदण्डम् इवोद्यतम् 05,050.009a यथा रुरूणां यूथेषु सिंहो जातबलश् चरेत् 05,050.009c मामकेषु तथा भीमो बलेषु विचरिष्यति 05,050.010a सर्वेषां मम पुत्राणां स एकः क्रूरविक्रमः 05,050.010c बह्वाशी विप्रतीपश् च बाल्ये ऽपि रभसः सदा 05,050.011a उद्वेपते मे हृदयं यदा दुर्योधनादयः 05,050.011c बाल्ये ऽपि तेन युध्यन्तो वारणेनेव मर्दिताः 05,050.012a तस्य वीर्येण संक्लिष्टा नित्यम् एव सुता मम 05,050.012b*0329_01 स वै भीमो महावीर्यः क्रुद्धः परपुरंजयः 05,050.012c स एव हेतुर् भेदस्य भीमो भीमपराक्रमः 05,050.013a ग्रसमानम् अनीकानि नरवारणवाजिनाम् 05,050.013c पश्यामीवाग्रतो भीमं क्रोधमूर्छितम् Ãhave 05,050.014a अस्त्रे द्रोणार्जुनसमं वायुवेगसमं जवे 05,050.014b*0330_01 महेश्वरसमं क्रोधे को हन्याद् भीमम् Ãhave 05,050.014c संजयाचक्ष्व मे शूरं भीमसेनम् अमर्षणम् 05,050.015a अतिलाभं तु मन्ये ऽहं यत् तेन रिपुघातिना 05,050.015c तदैव न हताः सर्वे मम पुत्रा मनस्विना 05,050.016a येन भीमबला यक्षा राक्षसाश् च समाहताः 05,050.016b*0331_01 हिडिम्बबककिर्मीरप्रमुखाश् च महाबलाः 05,050.016c कथं तस्य रणे वेगं मानुषः प्रसहिष्यति 05,050.017a न स जातु वशे तस्थौ मम बालो ऽपि संजय 05,050.017c किं पुनर् मम दुष्पुत्रैः क्लिष्टः संप्रति पाण्डवः 05,050.018a निष्ठुरः स च नैष्ठुर्याद् भज्येद् अपि न संनमेत् 05,050.018c तिर्यक्प्रेक्षी संहतभ्रूः कथं शाम्येद् वृकोदरः 05,050.019a बृहदंसो ऽप्रतिबलो गौरस् ताल इवोद्गतः 05,050.019c प्रमाणतो भीमसेनः प्रादेशेनाधिको ऽर्जुनात् 05,050.020a जवेन वाजिनो ऽत्येति बलेनात्येति कुञ्जरान् 05,050.020c अव्यक्तजल्पी मध्वक्षो मध्यमः पाण्डवो बली 05,050.021a इति बाल्ये श्रुतः पूर्वं मया व्यासमुखात् पुरा 05,050.021c रूपतो वीर्यतश् चैव याथातथ्येन पाण्डवः 05,050.022a आयसेन स दण्डेन रथान् नागान् हयान् नरान् 05,050.022c हनिष्यति रणे क्रुद्धो भीमः प्रहरतां वरः 05,050.023a अमर्षी नित्यसंरब्धो रौद्रः क्रूरपराक्रमः 05,050.023c मम तात प्रतीपानि कुर्वन् पूर्वं विमानितः 05,050.024a निष्कीर्णाम् आयसीं स्थूलां सुपर्वां käcanÅæ गदाम् 05,050.024c शतघ्नीं शतनिर्ह्रादां कथं शक्ष्यन्ति मे सुताः 05,050.025a अपारम् अप्लवागाधं समुद्रं शरवेगिनम् 05,050.025c भीमसेनमयं दुर्गं तात मन्दास् तितीर्षवः 05,050.026a क्रोशतो मे न शृण्वन्ति बालाः पण्डितमानिनः 05,050.026c विषमं नावबुध्यन्ते प्रपातं मधुदर्शिनः 05,050.027a संयुगं ये करिष्यन्ति नररूपेण वायुना 05,050.027c नियतं चोदिता धात्रा सिंहेनेव महामृगाः 05,050.028a शैक्यां तात चतुष्किष्कुं षडस्रिम् अमितौजसम् 05,050.028c प्रहितां दुःखसंस्पर्शां कथं शक्ष्यन्ति मे सुताः 05,050.029a गदां भ्रामयतस् तस्य भिन्दतो हस्तिमस्तकान् 05,050.029c सृक्किणी लेलिहानस्य bëpam उत्सृजतो मुहुः 05,050.030a उद्दिश्य पातान् पततः कुर्वतो भैरवान् रवान् 05,050.030c प्रतीपान् पततो मत्तान् कुञ्जरान् प्रतिगर्जतः 05,050.031a विगाह्य रथमार्गेषु वरान् उद्दिश्य निघ्नतः 05,050.031c अग्नेः प्रज्वलितस्येव अपि मुच्येत मे प्रजा 05,050.032a वीथीं कुर्वन् महाबाहुर् द्रावयन् मम वाहिनीम् 05,050.032c नृत्यन्न् इव गदापाणिर् युगान्तं दर्शयिष्यति 05,050.033a प्रभिन्न इव मातङ्गः प्रभञ्जन् पुष्पितान् द्रुमान् 05,050.033c प्रवेक्ष्यति रणे सेनां पुत्राणां मे वृकोदरः 05,050.034a कुर्वन् रथान् विपुरुषान् विध्वजान् भग्नपुष्करान् 05,050.034c आरुजन् पुरुषव्याघ्रो रथिनः सादिनस् तथा 05,050.035a गङ्गावेग इवानूपांस् तीरजान् विविधान् द्रुमान् 05,050.035c प्रवेक्ष्यति महासेनां पुत्राणां मम संजय 05,050.036a वशं नूनं गमिष्यन्ति भीमसेनबलार्दिताः 05,050.036c मम पुत्राश् च भृत्याश् च राजानश् चैव संजय 05,050.037a येन राजा महावीर्यः प्रविश्यान्तःपुरं पुरा 05,050.037c वासुदेवसहायेन जरासंधो निपातितः 05,050.038a कृत्स्नेयं पृथिवी देवी जरासंधेन धीमता 05,050.038c मागधेन्द्रेण बलिना वशे कृत्वा प्रतापिता 05,050.039a भीष्मप्रतापात् कुरवो नयेनान्धकवृष्णयः 05,050.039c ते न तस्य वशं जग्मुः केवलं दैवम् एव वा 05,050.040a स गत्वा पाण्डुपुत्रेण तरसा बाहुशालिना 05,050.040c अनायुधेन वीरेण निहतः किं ततो ऽधिकम् 05,050.041a दीर्घकालेन संसिक्तं विषम् आशीविषो यथा 05,050.041c स मोक्ष्यति रणे तेजः पुत्रेषु मम संजय 05,050.042a महेन्द्र इव वज्रेण दानवान् देवसत्तमः 05,050.042c भीमसेनो गदापाणिः सूदयिष्यति मे सुतान् 05,050.043a अविषह्यम् अनावार्यं तीव्रवेगपराक्रमम् 05,050.043c पश्यामीवातिताम्राक्षम् आपतन्तं वृकोदरम् 05,050.044a अगदस्याप्य् अधनुषो विरथस्य विवर्मणः 05,050.044c बाहुभ्यां युध्यमानस्य कस् तिष्ठेद् अग्रतः पुमान् 05,050.045a भीष्मो द्रोणश् च विप्रो ऽयं कृपः शारद्वतस् तथा 05,050.045c जानन्त्य् एते यथैवाहं वीर्यज्ञस् तस्य धीमतः 05,050.046a आर्यव्रतं तु जानन्तः संगरान् न बिभित्सवः 05,050.046c सेनामुखेषु स्थास्यन्ति मामकानां नरर्षभाः 05,050.047a बलीयः सर्वतो दिष्टं पुरुषस्य विशेषतः 05,050.047c पश्यन्न् अपि जयं तेषां न नियच्छामि यत् सुतान् 05,050.048a ते पुराणं महेष्वासा मार्गम् ऐन्द्रं समास्थिताः 05,050.048c त्यक्ष्यन्ति तुमुले प्राणान् रक्षन्तः पार्थिवं यशः 05,050.049a यथैषां मामकास् तात तथैषां पाण्डवा अपि 05,050.049c पौत्रा भीष्मस्य शिष्याश् च द्रोणस्य च कृपस्य च 05,050.050a यत् त्व् अस्मद् आश्रयं किं चिद् दत्तम् इष्टं च संजय 05,050.050c तस्यापचितिम् आर्यत्वात् कर्तारः स्थविरास् त्रयः 05,050.051a आददानस्य शस्त्रं हि क्षत्रधर्मं परीप्सतः 05,050.051c निधनं ब्राह्मणस्याजौ वरम् एवाहुर् उत्तमम् 05,050.052a स वै शोचामि सर्वान् वै ये युयुत्सन्ति पाण्डवान् 05,050.052c विक्रुष्टं विदुरेणादौ तद् एतद् भयम् आगतम् 05,050.053a न तु मन्ये विघाताय ज्ञानं दुःखस्य संजय 05,050.053c भवत्य् अतिबले ह्य् एतज् ज्ञानम् अप्य् उपघातकम् 05,050.054a ऋषयो ह्य् अपि निर्मुक्ताः पश्यन्तो लोकसंग्रहान् 05,050.054c सुखे भवन्ति सुखिनस् तथा दुःखेन दुःखिताः 05,050.055a किं पुनर् यो ऽहम् आसक्तस् तत्र तत्र सहस्रधा 05,050.055c पुत्रेषु राज्यदारेषु पौत्रेष्व् अपि च बन्धुषु 05,050.056a संशये तु महत्य् अस्मिन् किं नु मे क्षमम् उत्तमम् 05,050.056c विनाशं ह्य् एव पश्यामि कुरूणाम् अनुचिन्तयन् 05,050.057a द्यूतप्रमुखम् आभाति कुरूणां व्यसनं महत् 05,050.057c मन्देनैश्वर्यकामेन लोभात् पापम् इदं कृतम् 05,050.058a मन्ये पर्यायधर्मो ऽयं कालस्यात्यन्तगामिनः 05,050.058c चक्रे प्रधिर् इवासक्तो नास्य शक्यं पलायितुम् 05,050.059a किं नु कार्यं कथं कुर्यां क्व नु गच्छामि संजय 05,050.059c एते नश्यन्ति कुरवो मन्दाः कालवशं गताः 05,050.060a अवशो ऽहं पुरा तात पुत्राणां निहते Óate 05,050.060c श्रोष्यामि निनदं स्त्रीणां कथं मां मरणं स्पृशेत् 05,050.061a यथा निदाघे ज्वलनः समिद्धो; दहेत् कक्षं वायुना चोद्यमानः 05,050.061c गदाहस्तः पाण्डवस् तद्वद् एव; हन्ता मदीयान् सहितो ऽर्जुनेन 05,051.001 dh­tarëÂra उवाच 05,051.001a यस्य वै नानृता वाचः प्रवृत्ता अनुशुश्रुमः 05,051.001c त्रैलोक्यम् अपि तस्य स्याद् योद्धा यस्य धनंजयः 05,051.002a तस्यैव च न पश्यामि युधि गाण्डीवधन्वनः 05,051.002c अनिशं चिन्तयानो ऽपि यः प्रतीयाद् रथेन तम् 05,051.003a अस्यतः कर्णिनालीकान् मार्गणान् हृदयच्छिदः 05,051.003c प्रत्येता न समः कश् चिद् युधि गाण्डीवधन्वनः 05,051.004a द्रोणकर्णौ प्रतीयातां यदि वीरौ नरर्षभौ 05,051.004b*0332_01 कृतास्त्रौ बलिनां श्रेष्ठौ समरेष्व् अपराजितौ 05,051.004c माहात्म्यात् संशयो लोके न त्व् अस्ति विजयो मम 05,051.005a घृणी कर्णः प्रमादी च आचार्यः स्थविरो गुरुः 05,051.005c समर्थो बलवान् पार्थो दृढधन्वा जितक्लमः 05,051.005e भवेत् सुतुमुलं युद्धं सर्वशो ऽप्य् अपराजयः 05,051.006a सर्वे ह्य् अस्त्रविदः शूराः सर्वे प्राप्ता महद् यशः 05,051.006c अपि सर्वामरैश्वर्यं त्यजेयुर् न पुनर् जयम् 05,051.006e वधे नूनं भवेच् छान्तिस् तयोर् वा फल्गुनस्य वा 05,051.007a न तु जेतार्जुनस्यास्ति हन्ता चास्य न विद्यते 05,051.007c मन्युस् तस्य कथं शाम्येन् मन्दान् प्रति य उत्थितः 05,051.008a अन्ये ऽप्य् अस्त्राणि जानन्ति जीयन्ते च जयन्ति च 05,051.008c एकान्तविजयस् त्व् एव श्रूयते फल्गुनस्य ह 05,051.009a त्रयस्त्रिंशत् समाहूय खाण्डवे ऽग्निम् अतर्पयत् 05,051.009c जिगाय च सुरान् सर्वान् नास्य वेद्मि पराजयम् 05,051.010a यस्य यन्ता हृषीकेशः शीलवृत्तसमो युधि 05,051.010c ध्रुवस् तस्य जयस् तात यथेन्द्रस्य जयस् तथा 05,051.011a कृष्णाव् एकरथे यत्ताव् अधिज्यं गाण्डिवं धनुः 05,051.011c युगपत् त्रीणि तेजांसि समेतान्य् अनुशुश्रुमः 05,051.012a नैव नो ऽस्ति धनुस् तादृङ् न योद्धा न च सारथिः 05,051.012c तच् च मन्दा न जानन्ति दुर्योधनवशानुगाः 05,051.013a शेषयेद् अशनिर् दीप्तो निपतन् मूर्ध्नि संजय 05,051.013c न तु शेषं शराः कुर्युर् अस्तास् तात किरीटिना 05,051.014a अपि चास्यन्न् इवाभाति निघ्नन्न् इव च फल्गुनः 05,051.014c उद्धरन्न् इव कायेभ्यः शिरांसि शरवृष्टिभिः 05,051.015a अपि बाणमयं तेजः प्रदीप्तम् इव सर्वतः 05,051.015c गाण्डीवेद्धं दहेताजौ पुत्राणां मम वाहिनीम् 05,051.016a अपि सा रथघोषेण भयार्ता सव्यसाचिनः 05,051.016c वित्रस्ता बहुला सेना भारती प्रतिभाति मे 05,051.017a यथा कक्षं दहत्य् अग्निः प्रवृद्धः सर्वतश् चरन् 05,051.017c महार्चिर् अनिलोद्धूतस् तद्वद् धक्ष्यति मामकान् 05,051.018a यदोद्वमन् निशितान् बाणसंघान्; स्थाताततायी समरे किरीटी 05,051.018c सृष्टो ऽन्तकः सर्वहरो विधात्रा; यथा भवेत् तद्वद् अवारणीयः 05,051.019a यदा ह्य् अभीक्ष्णं सुबहून् prakÃrä; श्रोतास्मि तान् आवसथे कुरूणाम् 05,051.019c तेषां समन्ताच् च तथा रणाग्रे; क्षयः किलायं भरतान् उपैति 05,052.001 dh­tarëÂra उवाच 05,052.001a यथैव पाण्डवाः सर्वे पराक्रान्ता जिगीषवः 05,052.001c तथैवाभिसरास् तेषां त्यक्तात्मानो जये धृताः 05,052.002a त्वम् एव हि पराक्रान्तान् आचक्षीथाः परान् मम 05,052.002c päcÃlÃn केकयान् मत्स्यान् मागधान् वत्सभूमिपान् 05,052.003a यश् च सेन्द्रान् इमांल् लोकान् इच्छन् कुर्याद् वशे बली 05,052.003c स श्रेष्ठो जगतः कृष्णः पाण्डवानां जये धृतः 05,052.004a समस्ताम् अर्जुनाद् विद्यां सात्यकिः क्षिप्रम् आप्तवान् 05,052.004c शैनेयः समरे स्थाता बीजवत् प्रवपञ् ÓarÃn 05,052.005a धृष्टद्युम्नश् च päcÃlya÷ क्रूरकर्मा महारथः 05,052.005c मामकेषु रणं कर्ता बलेषु परमास्त्रवित् 05,052.006a युधिष्ठिरस्य च क्रोधाद् अर्जुनस्य च विक्रमात् 05,052.006c यमाभ्यां भीमसेनाच् च भयं मे तात जायते 05,052.007a अमानुषं मनुष्येन्द्रैर् जालं विततम् अन्तरा 05,052.007c मम सेनां हनिष्यन्ति ततः क्रोशामि संजय 05,052.008a दर्शनीयो मनस्वी च लक्ष्मीवान् ब्रह्मवर्चसी 05,052.008c मेधावी सुकृतप्रज्ञो धर्मात्मा पाण्डुनन्दनः 05,052.009a मित्रामात्यैः सुसंपन्नः संपन्नो योज्ययोजकैः 05,052.009c भ्रातृभिः श्वशुरैः पुत्रैर् उपपन्नो महारथैः 05,052.010a धृत्या च पुरुषव्याघ्रो नैभृत्येन च पाण्डवः 05,052.010c अनृशंसो वदान्यश् च ह्रीमान् सत्यपराक्रमः 05,052.011a बहुश्रुतः कृतात्मा च वृद्धसेवी जितेन्द्रियः 05,052.011c तं सर्वगुणसंपन्नं समिद्धम् इव पावकम् 05,052.012a तपन्तम् इव को मन्दः पतिष्यति पतंगवत् 05,052.012c पाण्डवाग्निम् अनावार्यं मुमूर्षुर् mƬhacetana÷ 05,052.013a तनुर् उच्चः शिखी राजा शुद्धजाम्बूनदप्रभः 05,052.013c मन्दानां मम पुत्राणां युद्धेनान्तं करिष्यति 05,052.014a तैर् अयुद्धं साधु मन्ये कुरवस् तन् निबोधत 05,052.014c युद्धे विनाशः कृत्स्नस्य कुलस्य भविता ध्रुवम् 05,052.015a एषा मे परमा शान्तिर् यया शाम्यति मे मनः 05,052.015c यदि त्व् अयुद्धम् इष्टं वो वयं शान्त्यै यतामहे 05,052.016a न तु नः शिक्षमाणानाम् उपेक्षेत युधिष्ठिरः 05,052.016c जुगुप्सति ह्य् अधर्मेण माम् एवोद्दिश्य कारणम् 05,053.001 संजय उवाच 05,053.001a एवम् एतन् महाराज यथा वदसि भारत 05,053.001c युद्धे विनाशः क्षत्रस्य गाण्डीवेन प्रदृश्यते 05,053.002a इदं तु नाभिजानामि तव धीरस्य नित्यशः 05,053.002c यत् पुत्रवशम् आगच्छेः सत्त्वज्ञः सव्यसाचिनः 05,053.003a नैष कालो महाराज तव शश्वत् कृतागसः 05,053.003c त्वया ह्य् एवादितः पार्था निकृता भरतर्षभ 05,053.003d*0333_01 स्वीकृतास् तैर् जनपदाः कुरवस् ते सजाङ्गलाः 05,053.003d*0333_02 कथं वीरौर् जितां भूमिम् अखिलां प्रतिपद्यथाः 05,053.004a पिता श्रेष्ठः सुहृद् यश् च सम्यक् प्रणिहितात्मवान् 05,053.004c आस्थेयं हि हितं तेन न द्रोग्धा गुरुर् उच्यते 05,053.005a इदं जितम् इदं लब्धम् इति श्रुत्वा पराजितान् 05,053.005c द्यूतकाले महाराज स्मयसे स्म कुमारवत् 05,053.006a परुषाण्य् उच्यमानान् स्म पुरा पार्थान् उपेक्षसे 05,053.006c कृत्स्नं राज्यं जयन्तीति प्रपातं नानुपश्यसि 05,053.007a पित्र्यं राज्यं महाराज कुरवस् ते सजाङ्गलाः 05,053.007b*0334_01 प्रार्थयन्ति महायुद्धे नानुबन्धम् अवेक्षसे 05,053.007c अथ वीरैर् जितां भूमिम् अखिलां प्रत्यपद्यथाः 05,053.008a बाहुवीर्यार्जिता भूमिस् तव पार्थैर् निवेदिता 05,053.008c मयेदं कृतम् इत्य् एव मन्यसे राजसत्तम 05,053.009a ग्रस्तान् गन्धर्वराजेन मज्जतो ह्य् अप्लवे ऽम्भसि 05,053.009c आनिनाय पुनः पार्थः पुत्रांस् ते राजसत्तम 05,053.010a कुमारवच् च स्मयसे द्यूते विनिकृतेषु यत् 05,053.010c पाण्डवेषु वनं राजन् प्रव्रजत्सु पुनः पुनः 05,053.011a प्रवर्षतः शरव्रातान् अर्जुनस्य शितान् बहून् 05,053.011c अप्य् अर्णवा विशुष्येयुः किं पुनर् मांसयोनयः 05,053.012a अस्यतां फल्गुनः श्रेष्ठो गाण्डीवं धनुषां वरम् 05,053.012c केशवः सर्वभूतानां चक्राणां च सुदर्शनम् 05,053.013a वानरो रोचमानश् च केतुः केतुमतां वरः 05,053.013c एवम् एतानि सरथो वहञ् श्वेतहयो रणे 05,053.013e क्षपयिष्यति नो राजन् कालचक्रम् इवोद्यतम् 05,053.014a तस्याद्य वसुधा राजन् निखिला भरतर्षभ 05,053.014c यस्य भीमार्जुनौ योधौ स राजा राजसत्तम 05,053.015a तथा भीमहतप्रायां मज्जन्तीं तव वाहिनीम् 05,053.015c दुर्योधनमुखा दृष्ट्वा क्षयं यास्यन्ति कौरवाः 05,053.016a न हि भीमभयाद् भीता लप्स्यन्ते विजयं विभो 05,053.016c तव पुत्रा महाराज राजानश् चानुसारिणः 05,053.017a मत्स्यास् त्वाम् अद्य नार्चन्ति päcÃlÃÓ च सकेकयाः 05,053.017c शाल्वेयाः शूरसेनाश् च सर्वे त्वाम् अवजानते 05,053.017e पार्थं ह्य् एते गताः सर्वे वीर्यज्ञास् तस्य धीमतः 05,053.017f*0335_01 भक्त्या ह्य् अस्य विरुध्यन्ते तव पुत्रैः सदैव ते 05,053.018a अनर्हान् एव तु वधे धर्मयुक्तान् विकर्मणा 05,053.018b*0336_01 यो ऽक्लेशयत् पाण्डुपुत्रान् यो विद्वेष्ट्य् अधुनापि वै 05,053.018c सर्वोपायैर् नियन्तव्यः सानुगः पापपूरुषः 05,053.018d*0337_01 अपरोक्षं महाराज साक्षाच् चैनं ब्रवीम्य् अहम् 05,053.018e तव पुत्रो महाराज नात्र शोचितुम् अर्हसि 05,053.019a द्यूतकाले मया चोक्तं विदुरेण च धीमता 05,053.019c यद् इदं ते विलपितं पाण्डवान् प्रति भारत 05,053.019e अनीशेनेव राजेन्द्र सर्वम् एतन् निरर्थकम् 05,054.001 दुर्योधन उवाच 05,054.001a न भेतव्यं महाराज न शोच्या भवता वयम् 05,054.001c समर्थाः स्म परान् राजन् विजेतुं समरे विभो 05,054.002a वनं प्रव्राजितान् पार्थान् यद् आयान् मधुसूदनः 05,054.002c महता बलचक्रेण pararëÂrÃvamardinà 05,054.003a केकया धृष्टकेतुश् च धृष्टद्युम्नश् च पार्षतः 05,054.003c राजानश् चान्वयुः पार्थान् बहवो ऽन्ये ऽनुयायिनः 05,054.004a इन्द्रप्रस्थस्य चादूरात् समाजग्मुर् महारथाः 05,054.004c व्यगर्हयंश् च संगम्य भवन्तं कुरुभिः सह 05,054.005a ते युधिष्ठिरम् आसीनम् अजिनैः प्रतिवासितम् 05,054.005c कृष्णप्रधानाः संहत्य पर्युपासन्त भारत 05,054.006a प्रत्यादानं च राज्यस्य कार्यम् ऊचुर् नराधिपाः 05,054.006c भवतः सानुबन्धस्य समुच्छेदं चिकीर्षवः 05,054.007a श्रुत्वा चैतन् मयोक्तास् तु भीष्मद्रोणकृपास् तदा 05,054.007c ज्ञातिक्षयभयाद् राजन् भीतेन भरतर्षभ 05,054.008a न ते स्थास्यन्ति समये पाण्डवा इति मे मतिः 05,054.008c समुच्छेदं हि नः कृत्स्नं वासुदेवश् चिकीर्षति 05,054.009a ऋते च विदुरं सर्वे यूयं वध्या महात्मनः 05,054.009c dh­tarëÂraÓ च धर्मज्ञो न वध्यः कुरुसत्तमः 05,054.010a समुच्छेदं च कृत्स्नं नः कृत्वा तात जनार्दनः 05,054.010c एकराज्यं कुरूणां स्म चिकीर्षति युधिष्ठिरे 05,054.011a तत्र किं प्राप्तकालं नः प्रणिपातः पलायनम् 05,054.011c प्राणान् वा संपरित्यज्य प्रतियुध्यामहे परान् 05,054.012a प्रतियुद्धे तु नियतः स्याद् अस्माकं पराजयः 05,054.012c युधिष्ठिरस्य सर्वे हि पार्थिवा वशवर्तिनः 05,054.013a viraktarëÂrÃÓ च वयं मित्राणि कुपितानि नः 05,054.013c धिक्कृताः पार्थिवैः सर्वैः स्वजनेन च सर्वशः 05,054.014a प्रणिपाते तु दोषो ऽस्ति बन्धूनां शाश्वतीः समाः 05,054.014c पितरं त्व् एव शोचामि प्रज्ञानेत्रं जनेश्वरम् 05,054.014e मत्कृते दुःखम् आपन्नं क्लेशं प्राप्तम् अनन्तकम् 05,054.015a कृतं हि तव पुत्रैश् च परेषाम् अवरोधनम् 05,054.015c मत्प्रियार्थं पुरैवैतद् विदितं ते नरोत्तम 05,054.016a ते राज्ञो dh­tarëÂrasya सामात्यस्य महारथाः 05,054.016c वैरं प्रतिकरिष्यन्ति कुलोच्छेदेन पाण्डवाः 05,054.017a ततो द्रोणो ऽब्रवीद् भीष्मः कृपो द्रौणिश् च भारत 05,054.017c मत्वा मां महतीं चिन्ताम् आस्थितं व्यथितेन्द्रियम् 05,054.018a अभिद्रुग्धाः परे चेन् नो न भेतव्यं परंतप 05,054.018c असमर्थाः परे जेतुम् अस्मान् युधि जनेश्वर 05,054.019a एकैकशः समर्थाः स्मो विजेतुं सर्वपार्थिवान् 05,054.019c आगच्छन्तु विनेष्यामो दर्पम् एषां शितैः शरैः 05,054.020a पुरैकेन हि भीष्मेण विजिताः सर्वपार्थिवाः 05,054.020c मृते पितर्य् अभिक्रुद्धो रथेनैकेन भारत 05,054.021a जघान सुबहूंस् तेषां संरब्धः कुरुसत्तमः 05,054.021c ततस् ते शरणं जग्मुर् देवव्रतम् इमं भयात् 05,054.022a स भीष्मः सुसमर्थो ऽयम् अस्माभिः सहितो रणे 05,054.022c परान् विजेतुं तस्मात् ते व्येतु भीर् भरतर्षभ 05,054.022e इत्य् एषां निश्चयो ह्य् आसीत् तत्कालम् अमितौजसाम् 05,054.023a पुरा परेषां पृथिवी कृत्स्नासीद् वशवर्तिनी 05,054.023c अस्मान् पुनर् अमी नाद्य समर्था जेतुम् Ãhave 05,054.023e छिन्नपक्षाः परे ह्य् अद्य वीर्यहीनाश् च पाण्डवाः 05,054.024a अस्मत्संस्था च पृथिवी वर्तते भरतर्षभ 05,054.024c एकार्थाः सुखदुःखेषु मयानीताश् च पार्थिवाः 05,054.025a अप्य् अग्निं प्रविशेयुस् ते समुद्रं वा परंतप 05,054.025c मदर्थे पार्थिवाः सर्वे तद् विद्धि कुरुसत्तम 05,054.026a उन्मत्तम् इव चापि त्वां प्रहसन्तीह दुःखितम् 05,054.026c विलपन्तं बहुविधं भीतं परविकत्थने 05,054.027a एषां ह्य् एकैकशो राज्ञां समर्थः पाण्डवान् प्रति 05,054.027c आत्मानं मन्यते सर्वो व्येतु ते भयम् आगतम् 05,054.028a सर्वां समग्रां सेनां मे वासवो ऽपि न शक्नुयात् 05,054.028c हन्तुम् अक्षय्यरूपेयं ब्रह्मणापि स्वयम्भुवा 05,054.029a युधिष्ठिरः पुरं हित्वा पञ्च ग्रामान् स याचति 05,054.029c भीतो हि मामकात् सैन्यात् प्रभावाच् चैव मे प्रभो 05,054.030a समर्थं मन्यसे यच् च कुन्तीपुत्रं वृकोदरम् 05,054.030c तन् मिथ्या न हि मे कृत्स्नं प्रभावं वेत्थ भारत 05,054.031a मत्समो हि गदायुद्धे पृथिव्यां नास्ति कश् चन 05,054.031c नासीत् कश् चिद् अतिक्रान्तो भविता न च कश् चन 05,054.032a युक्तो दुःखोचितश् चाहं विद्यापारगतस् तथा 05,054.032c तस्मान् न भीमान् नान्येभ्यो भयं मे विद्यते क्व चित् 05,054.033a दुर्योधनसमो नास्ति गदायाम् इति निश्चयः 05,054.033c संकर्षणस्य भद्रं ते यत् तदैनम् उपावसम् 05,054.034a युद्धे संकर्षणसमो बलेनाभ्यधिको भुवि 05,054.034c गदाप्रहारं भीमो मे न जातु विषहेद् युधि 05,054.035a एकं प्रहारं यं दद्यां भीमाय रुषितो नृप 05,054.035c स एवैनं नयेद् घोरं क्षिप्रं वैवस्वतक्षयम् 05,054.036a इच्छेयं च गदाहस्तं राजन् द्रष्टुं वृकोदरम् 05,054.036c सुचिरं प्रार्थितो ह्य् एष मम नित्यं मनोरथः 05,054.037a गदया निहतो ह्य् आजौ मम पार्थो वृकोदरः 05,054.037c विशीर्णगात्रः पृथिवीं परासुः प्रपतिष्यति 05,054.038a गदाप्रहाराभिहतो हिमवान् अपि पर्वतः 05,054.038c सकृन् मया विशीर्येत गिरिः शतसहस्रधा 05,054.039a स चाप्य् एतद् विजानाति वासुदेवार्जुनौ तथा 05,054.039c दुर्योधनसमो नास्ति गदायाम् इति निश्चयः 05,054.040a तत् ते वृकोदरमयं भयं व्येतु महाहवे 05,054.040c व्यपनेष्याम्य् अहं ह्य् एनं मा राजन् विमना भव 05,054.041a तस्मिन् मया हते क्षिप्रम् अर्जुनं बहवो रथाः 05,054.041c तुल्यरूपा विशिष्टाश् च क्षेप्स्यन्ति भरतर्षभ 05,054.042a भीष्मो द्रोणः कृपो द्रौणिः कर्णो भूरिश्रवास् तथा 05,054.042c प्राग्ज्योतिषाधिपः शल्यः सिन्धुराजो जयद्रथः 05,054.043a एकैक एषां शक्तस् तु हन्तुं भारत पाण्डवान् 05,054.043c समस्तास् तु क्षणेनैतान् नेष्यन्ति यमसादनम् 05,054.044a समग्रा पार्थिवी सेना पार्थम् एकं धनंजयम् 05,054.044c कस्माद् अशक्ता निर्जेतुम् इति हेतुर् न विद्यते 05,054.045a शरव्रातैस् तु भीष्मेण शतशो ऽथ सहस्रशः 05,054.045c द्रोणद्रौणिकृपैश् चैव गन्ता पार्थो यमक्षयम् 05,054.046a पितामहो हि गाङ्गेयः शंतनोर् अधि भारत 05,054.046c ब्रह्मर्षिसदृशो जज्ञे देवैर् अपि दुरुत्सहः 05,054.046d*0338_01 न हन्ता विद्यते चापि राजन् भीष्मस्य कश् चन 05,054.046e पित्रा ह्य् उक्तः प्रसन्नेन नाकामस् त्वं मरिष्यसि 05,054.047a ब्रह्मर्षेश् च भरद्वाजाद् द्रोण्यां द्रोणो व्यजायत 05,054.047c द्रोणाज् जज्ञे महाराज द्रौणिश् च परमास्त्रवित् 05,054.048a कृपश् चाचार्यमुख्यो ऽयं महर्षेर् गौतमाद् अपि 05,054.048c शरस्तम्बोद्भवः श्रीमान् अवध्य इति मे मतिः 05,054.049a अयोनिजं त्रयं ह्य् एतत् पिता माता च मातुलः 05,054.049c अश्वत्थाम्नो महाराज स च शूरः स्थितो मम 05,054.050a सर्व एते महाराज देवकल्पा महारथाः 05,054.050c शक्रस्यापि व्यथां कुर्युः संयुगे भरतर्षभ 05,054.050d*0339_01 नैतेषाम् अर्जुनः शक्त एकैकं प्रति वीक्षितुम् 05,054.050d*0339_02 सहितास् तु नरव्याघ्रा हनिष्यन्ति धनंजयम् 05,054.051a भीष्मद्रोणकृपाणां च तुल्यः कर्णो मतो मम 05,054.051c अनुज्ञातश् च रामेण मत्समो ऽसीति भारत 05,054.052a कुण्डले रुचिरे चास्तां कर्णस्य सहजे Óubhe 05,054.052c ते शच्यर्थे महेन्द्रेण याचितः स परंतपः 05,054.052e अमोघया महाराज शक्त्या परमभीमया 05,054.053a तस्य ÓaktyopagƬhasya कस्माज् जीवेद् धनंजयः 05,054.053c विजयो मे ध्रुवं राजन् फलं पाणाव् इवाहितम् 05,054.053e अभिव्यक्तः परेषां च कृत्स्नो भुवि पराजयः 05,054.054a अह्ना ह्य् एकेन भीष्मो ऽयम् अयुतं हन्ति भारत 05,054.054c तत् समाश् च महेष्वासा द्रोणद्रौणिकृपा अपि 05,054.055a संशप्तानि च वृन्दानि क्षत्रियाणां परंतप 05,054.055c अर्जुनं वयम् अस्मान् वा धनंजय इति स्म ह 05,054.056a तांश् चालम् इति मन्यन्ते सव्यसाचिवधे विभो 05,054.056c पार्थिवाः स भवान् राजन्न् अकस्माद् व्यथते कथम् 05,054.057a भीमसेने च निहते को ऽन्यो युध्येत भारत 05,054.057c परेषां तन् ममाचक्ष्व यदि वेत्थ परंतप 05,054.057d*0340_01 päcÃle«u च भग्नेषु को ऽन्यः स्थातुम् इहार्हति 05,054.058a पञ्च ते भ्रातरः सर्वे धृष्टद्युम्नो ऽथ सात्यकिः 05,054.058c परेषां सप्त ये राजन् योधाः परमकं बलम् 05,054.059a अस्माकं तु विशिष्टा ये भीष्मद्रोणकृपादयः 05,054.059c द्रौणिर् वैकर्तनः कर्णः सोमदत्तो ऽथ बाह्लिकः 05,054.060a प्राग्ज्योतिषाधिपः शल्य आवन्त्यो ऽथ जयद्रथः 05,054.060c दुःशासनो दुर्मुखश् च दुःसहश् च विशां पते 05,054.061a श्रुतायुश् चित्रसेनश् च पुरुमित्रो विविंशतिः 05,054.061c शलो भूरिश्रवाश् चोभौ विकर्णश् च तवात्मजः 05,054.062a अक्षौहिण्यो हि मे राजन् दशैका च समाहृताः 05,054.062c न्यूनाः परेषां सप्तैव कस्मान् मे स्यात् पराजयः 05,054.063a बलं त्रिगुणतो हीनं योध्यं प्राह बृहस्पतिः 05,054.063c परेभ्यस् त्रिगुणा चेयं मम राजन्न् अनीकिनी 05,054.064a गुणहीनं परेषां च बहु पश्यामि भारत 05,054.064c गुणोदयं बहुगुणम् आत्मनश् च विशां पते 05,054.065a एतत् सर्वं समाज्ञाय बलाग्र्यं मम भारत 05,054.065c न्यूनतां पाण्डवानां च न मोहं गन्तुम् अर्हसि 05,054.066 वैशंपायन उवाच 05,054.066a इत्य् उक्त्वा संजयं भूयः पर्यपृच्छत भारत 05,054.066c विधित्सुः प्राप्तकालानि ज्ञात्वा परपुरंजयः 05,055.001 दुर्योधन उवाच 05,055.001a अक्षौहिणीः सप्त लब्ध्वा राजभिः सह संजय 05,055.001c किं स्विद् इच्छति कौन्तेयो युद्धप्रेप्सुर् युधिष्ठिरः 05,055.002 संजय उवाच 05,055.002a अतीव मुदितो राजन् युद्धप्रेप्सुर् युधिष्ठिरः 05,055.002c भीमसेनार्जुनौ चोभौ यमाव् अपि न बिभ्यतः 05,055.003a रथं तु दिव्यं कौन्तेयः सर्वा विभ्राजयन् दिशः 05,055.003c मन्त्रं जिज्ञासमानः सन् बीभत्सुः समयोजयत् 05,055.004a तम् अपश्याम संनद्धं मेघं विद्युत्प्रभं यथा 05,055.004c स मन्त्रान् समभिध्याय हृष्यमाणो 'bhyabhëata 05,055.005a पूर्वरूपम् इदं पश्य वयं जेष्याम संजय 05,055.005c बीभत्सुर् मां यथोवाच तथावैम्य् अहम् अप्य् उत 05,055.006 दुर्योधन उवाच 05,055.006a प्रशंसस्य् अभिनन्दंस् तान् पार्थान् अक्षपराजितान् 05,055.006c अर्जुनस्य रथे ब्रूहि कथम् अश्वाः कथं ध्वजः 05,055.007 संजय उवाच 05,055.007a भौवनः सह शक्रेण बहुचित्रं विशां पते 05,055.007c रूपाणि कल्पयाम् आस त्वष्टा धात्रा सहाभिभो 05,055.008a ध्वजे हि तस्मिन् रूपाणि चक्रुस् ते देवमायया 05,055.008c महाधनानि दिव्यानि महान्ति च लघूनि च 05,055.008d*0341_01 भीमसेनानुरोधाय हनूमान् मारुतात्मजः 05,055.008d*0341_02 आत्मप्रतिकृतिं तस्मिन् ध्वज आरोपयिष्यति 05,055.009a सर्वा दिशो योजनमात्रम् अन्तरं; स तिर्यग् ऊर्ध्वं च रुरोध वै ध्वजः 05,055.009c न संसज्जेत् तरुभिः संवृतो ऽपि; तथा हि माया विहिता भौवनेन 05,055.010a यथाकाशे शक्रधनुः प्रकाशते; न चैकवर्णं न च विद्म किं नु तत् 05,055.010c तथा ध्वजो विहितो भौवनेन; बह्वाकारं दृश्यते रूपम् अस्य 05,055.011a यथाग्निधूमो दिवम् एति रुद्ध्वा; वर्णान् बिभ्रत् तैजसं तच् छरीरम् 05,055.011c तथा ध्वजो विहितो भौवनेन; न चेद् भारो भविता नोत रोधः 05,055.012a श्वेतास् तस्मिन् वातवेगाः सदश्वा; दिव्या युक्ताश् चित्ररथेन दत्ताः 05,055.012b*0342_01 भुव्य् अन्तरिक्षे दिवि वा नरेन्द्र 05,055.012b*0342_02 एषां गतिर् हीयते नात्र सर्वा 05,055.012c शतं यत् तत् पूर्यते नित्यकालं; हतं हतं दत्तवरं पुरस्तात् 05,055.013a तथा राज्ञो दन्तवर्णा बृहन्तो; रथे युक्ता भान्ति तद्वीर्यतुल्याः 05,055.013c ऋश्यप्रख्या भीमसेनस्य वाहा; रणे वायोस् तुल्यवेगा बभूवुः 05,055.014a kalmëÃÇgÃs तित्तिरिचित्रपृष्ठा; भ्रात्रा दत्ताः प्रीयता फल्गुनेन 05,055.014c भ्रातुर् वीरस्य स्वैस् तुरंगैर् विशिष्टा; मुदा युक्ताः सहदेवं वहन्ति 05,055.015a माद्रीपुत्रं नकुलं त्व् ÃjamŬhaæ; महेन्द्रदत्ता हरयो वाजिमुख्याः 05,055.015c समा वायोर् बलवन्तस् तरस्विनो; वहन्ति वीरं वृत्रशत्रुं यथेन्द्रम् 05,055.016a तुल्याश् चैभिर् वयसा विक्रमेण; जवेन चैवाप्रतिरूपाः सदश्वाः 05,055.016c सौभद्रादीन् द्रौपदेयान् कुमारान्; वहन्त्य् अश्वा देवदत्ता बृहन्तः 05,056.001 dh­tarëÂra उवाच 05,056.001a कांस् तत्र संजयापश्यः प्रत्यर्थेन समागतान् 05,056.001c ये योत्स्यन्ते पाण्डवार्थे पुत्रस्य मम वाहिनीम् 05,056.002 संजय उवाच 05,056.002a मुख्यम् अन्धकवृष्णीनाम् अपश्यं कृष्णम् आगतम् 05,056.002c चेकितानं च तत्रैव युयुधानं च सात्यकिम् 05,056.003a पृथग् अक्षौहिणीभ्यां तौ पाण्डवान् अभिसंश्रितौ 05,056.003c महारथौ समाख्याताव् उभौ पुरुषमानिनौ 05,056.004a अक्षौहिण्याथ päcÃlyo दशभिस् तनयैर् वृतः 05,056.004c सत्यजित्प्रमुखैर् वीरैर् धृष्टद्युम्नपुरोगमैः 05,056.005a द्रुपदो वर्धयन् मानं शिखण्डिपरिपालितः 05,056.005c उपायात् सर्वसैन्यानां प्रतिच्छाद्य तदा वपुः 05,056.006a विराटः सह पुत्राभ्यां शङ्खेनैवोत्तरेण च 05,056.006c सूर्यदत्तादिभिर् वीरैर् मदिराश्वपुरोगमैः 05,056.007a सहितः पृथिवीपालो भ्रातृभिस् तनयैस् तथा 05,056.007c अक्षौहिण्यैव सैन्यस्य वृतः पार्थं समाश्रितः 05,056.008a जारासंधिर् मागधश् च धृष्टकेतुश् च cedirà05,056.008c पृथक् पृथग् अनुप्राप्तौ पृथग् अक्षौहिणीवृतौ 05,056.009a केकया भ्रातरः पञ्च सर्वे लोहितकध्वजाः 05,056.009c अक्षौहिणीपरिवृताः पाण्डवान् अभिसंश्रिताः 05,056.010a एतान् एतावतस् तत्र यान् अपश्यं समागतान् 05,056.010c ये पाण्डवार्थे योत्स्यन्ति dhÃrtarëÂrasya वाहिनीम् 05,056.011a यो वेद मानुषं व्यूहं दैवं गान्धर्वम् आसुरम् 05,056.011c स तस्य सेनाप्रमुखे धृष्टद्युम्नो महामनाः 05,056.012a भीष्मः शांतनवो राजन् भागः कॢप्तः शिखण्डिनः 05,056.012c तं विराटो ऽनु संयाता सह मत्स्यैः प्रहारिभिः 05,056.013a ज्येष्ठस्य पाण्डुपुत्रस्य भागो मद्राधिपो बली 05,056.013c तौ तु तत्राब्रुवन् के चिद् विषमौ नो मताव् इति 05,056.014a दुर्योधनः सहसुतः सार्धं भ्रातृशतेन च 05,056.014c प्राच्याश् च दाक्षिणात्याश् च भीमसेनस्य भागतः 05,056.015a अर्जुनस्य तु भागेन कर्णो वैकर्तनो मतः 05,056.015c अश्वत्थामा विकर्णश् च सैन्धवश् च जयद्रथः 05,056.016a अशक्याश् चैव ये के चित् पृथिव्यां शूरमानिनः 05,056.016c सर्वांस् तान् अर्जुनः पार्थः कल्पयाम् आस भागतः 05,056.017a महेष्वासा राजपुत्रा भ्रातरः पञ्च केकयाः 05,056.017c केकयान् एव भागेन कृत्वा योत्स्यन्ति संयुगे 05,056.018a तेषाम् एव कृतो भागो मालवाः शाल्वकेकयाः 05,056.018c त्रिगर्तानां च द्वौ मुख्यौ यौ तौ संशप्तकाव् इति 05,056.019a दुर्योधनसुताः सर्वे तथा दुःशासनस्य च 05,056.019c सौभद्रेण कृतो भागो राजा चैव बृहद्बलः 05,056.020a द्रौपदेया महेष्वासाः सुवर्णविकृतध्वजाः 05,056.020c धृष्टद्युम्नमुखा द्रोणम् अभियास्यन्ति भारत 05,056.021a चेकितानः सोमदत्तं द्वैरथे योद्धुम् इच्छति 05,056.021c भोजं तु कृतवर्माणं युयुधानो युयुत्सति 05,056.022a सहदेवस् तु माद्रेयः शूरः संक्रन्दनो युधि 05,056.022c स्वम् अंशं कल्पयाम् आस श्यालं ते सुबलात्मजम् 05,056.023a उलूकं चापि कैतव्यं ये च सारस्वता गणाः 05,056.023c नकुलः कल्पयाम् आस भागं माद्रवतीसुतः 05,056.024a ये चान्ये पार्थिवा राजन् प्रत्युद्यास्यन्ति संयुगे 05,056.024c समाह्वानेन तांश् चापि पाण्डुपुत्रा अकल्पयन् 05,056.025a एवम् एषाम् अनीकानि प्रविभक्तानि भागशः 05,056.025c यत् ते कार्यं सपुत्रस्य क्रियतां तद् अकालिकम् 05,056.026 dh­tarëÂra उवाच 05,056.026a न सन्ति सर्वे पुत्रा मे mƬhà दुर्द्यूतदेविनः 05,056.026c येषां युद्धं बलवता भीमेन रणमूर्धनि 05,056.027a राजानः पार्थिवाः सर्वे प्रोक्षिताः कालधर्मणा 05,056.027c गाण्डीवाग्निं प्रवेक्ष्यन्ति पतङ्गा इव पावकम् 05,056.028a विद्रुतां वाहिनीं मन्ये कृतवैरैर् महात्मभिः 05,056.028c तां रणे के ऽनुयास्यन्ति प्रभग्नां पाण्डवैर् युधि 05,056.029a सर्वे ह्य् अतिरथाः शूराः कीर्तिमन्तः प्रतापिनः 05,056.029c सूर्यपावकयोस् तुल्यास् तेजसा समितिंजयाः 05,056.030a येषां युधिष्ठिरो नेता गोप्ता च मधुसूदनः 05,056.030c योधौ च पाण्डवौ वीरौ सव्यसाचिवृकोदरौ 05,056.031a नकुलः सहदेवश् च धृष्टद्युम्नश् च पार्षतः 05,056.031c सात्यकिर् द्रुपदश् चैव धृष्टद्युम्नस्य चात्मजः 05,056.032a उत्तमौजाश् च päcÃlyo युधामन्युश् च दुर्जयः 05,056.032c शिखण्डी क्षत्रदेवश् च तथा वैराटिर् उत्तरः 05,056.032d*0343_01 ततः श्वेतस् तु वैराटिः केतुमान् वाहिनीपतिः 05,056.033a काशयश् चेदयश् चैव मत्स्याः सर्वे च सृञ्जयाः 05,056.033c विराटपुत्रो बभ्रूश् च päcÃlÃÓ च प्रभद्रकाः 05,056.034a येषाम् इन्द्रो ऽप्य् अकामानां न हरेत् पृथिवीम् इमाम् 05,056.034c वीराणां रणधीराणां ये भिन्द्युः पर्वतान् अपि 05,056.035a तान् सर्वान् गुणसंपन्नान् अमनुष्यप्रतापिनः 05,056.035c क्रोशतो मम दुष्पुत्रो योद्धुम् इच्छति संजय 05,056.036 दुर्योधन उवाच 05,056.036a उभौ स्व एकजातीयौ तथोभौ भूमिगोचरौ 05,056.036c अथ कस्मात् पाण्डवानाम् एकतो मन्यसे जयम् 05,056.037a पितामहं च द्रोणं च कृपं कर्णं च दुर्जयम् 05,056.037c जयद्रथं सोमदत्तम् अश्वत्थामानम् एव च 05,056.038a सुचेतसो महेष्वासान् इन्द्रो ऽपि सहितो ऽमरैः 05,056.038c अशक्तः समरे जेतुं किं पुनस् तात पाण्डवाः 05,056.039a सर्वा च पृथिवी सृष्टा मदर्थे तात पाण्डवान् 05,056.039c आर्यान् धृतिमतः शूरान् अग्निकल्पान् प्रबाधितुम् 05,056.040a न मामकान् पाण्डवास् ते समर्थाः प्रतिवीक्षितुम् 05,056.040c पराक्रान्तो ह्य् अहं पाण्डून् सपुत्रान् योद्धुम् Ãhave 05,056.041a मत्प्रियं पार्थिवाः सर्वे ये चिकीर्षन्ति भारत 05,056.041c ते तान् आवारयिष्यन्ति ऐणेयान् इव तन्तुना 05,056.042a महता रथवंशेन शरजालैश् च मामकैः 05,056.042c अभिद्रुता भविष्यन्ति päcÃlÃ÷ पाण्डवैः सह 05,056.043 dh­tarëÂra उवाच 05,056.043a उन्मत्त इव मे पुत्रो विलपत्य् एष संजय 05,056.043c न हि शक्तो युधा जेतुं धर्मराजं युधिष्ठिरम् 05,056.044a जानाति हि सदा भीष्मः पाण्डवानां यशस्विनाम् 05,056.044c बलवत्तां सपुत्राणां धर्मज्ञानां महात्मनाम् 05,056.045a यतो नारोचयम् अहं विग्रहं तैर् महात्मभिः 05,056.045c किं तु संजय मे ब्रूहि पुनस् तेषां विचेष्टितम् 05,056.046a कस् तांस् तरस्विनो भूयः संदीपयति पाण्डवान् 05,056.046c अर्चिष्मतो महेष्वासान् हविषा पावकान् इव 05,056.047 संजय उवाच 05,056.047a धृष्टद्युम्नः सदैवैतान् संदीपयति भारत 05,056.047c युध्यध्वम् इति मा भैष्ट युद्धाद् भरतसत्तमाः 05,056.048a ये के चित् पार्थिवास् तत्र dhÃrtarëÂreïa संवृताः 05,056.048c युद्धे समागमिष्यन्ति तुमुले कवचह्रदे 05,056.049a तान् सर्वान् आहवे क्रुद्धान् सानुबन्धान् समागतान् 05,056.049c अहम् एकः समादास्ये तिमिर् मत्स्यान् इवौदकान् 05,056.050a भीष्मं द्रोणं कृपं कर्णं द्रौणिं शल्यं सुयोधनम् 05,056.050c एतांश् चापि निरोत्स्यामि वेलेव मकरालयम् 05,056.051a तथा ब्रुवाणं धर्मात्मा प्राह राजा युधिष्ठिरः 05,056.051c तव धैर्यं च वीर्यं च päcÃlÃ÷ पाण्डवैः सह 05,056.051e सर्वे samadhirƬhÃ÷ स्म संग्रामान् नः समुद्धर 05,056.052a जानामि त्वां महाबाहो क्षत्रधर्मे व्यवस्थितम् 05,056.052c समर्थम् एकं पर्याप्तं कौरवाणां युयुत्सताम् 05,056.052e भवता यद् विधातव्यं तन् नः श्रेयः परंतप 05,056.052e*0344_01 **** **** कौरवाणां विनिग्रहे 05,056.052e*0344_02 पुरस्ताद् उपयातानां 05,056.053a संग्रामाद् अपयातानां भग्नानां शरणैषिणाम् 05,056.053c पौरुषं दर्शयञ् शूरो यस् तिष्ठेद् अग्रतः पुमान् 05,056.053e क्रीणीयात् तं सहस्रेण नीतिमन् नाम तत् पदम् 05,056.054a स त्वं शूरश् च वीरश् च विक्रान्तश् च नरर्षभ 05,056.054c भयार्तानां परित्राता संयुगेषु न संशयः 05,056.055a एवं ब्रुवति कौन्तेये धर्मात्मनि युधिष्ठिरे 05,056.055c धृष्टद्युम्न उवाचेदं मां वचो गतसाध्वसः 05,056.056a sarvä जनपदान् सूत योधा दुर्योधनस्य ये 05,056.056c सबाह्लीकान् कुरून् ब्रूयाः prÃtipeyä शरद्वतः 05,056.057a सूतपुत्रं तथा द्रोणं सहपुत्रं जयद्रथम् 05,056.057c दुःशासनं विकर्णं च तथा दुर्योधनं नृपम् 05,056.058a भीष्मं चैव ब्रूहि गत्वा त्वम् आशु; युधिष्ठिरं साधुनैवाभ्युपेत 05,056.058c मा वो वधीद् अर्जुनो देवगुप्तः; क्षिप्रं याचध्वं पाण्डवं लोकवीरम् 05,056.058c*0345_01 राज्यं दद्ध्वं धर्मराजस्य तूर्णं 05,056.059a नैतादृशो हि योधो ऽस्ति पृथिव्याम् इह कश् चन 05,056.059c यथाविधः सव्यसाची पाण्डवः शस्त्रवित्तमः 05,056.060a देवैर् हि संभृतो दिव्यो रथो गाण्डीवधन्वनः 05,056.060c न स जेयो मनुष्येण मा स्म कृध्वं मनो युधि 05,057.001 dh­tarëÂra उवाच 05,057.001a क्षत्रतेजा ब्रह्मचारी कौमाराद् अपि पाण्डवः 05,057.001c तेन संयुगम् एष्यन्ति मन्दा विलपतो मम 05,057.002a दुर्योधन निवर्तस्व युद्धाद् भरतसत्तम 05,057.002c न हि युद्धं प्रशंसन्ति सर्वावस्थम् अरिंदम 05,057.003a अलम् अर्धं पृथिव्यास् ते सहामात्यस्य जीवितुम् 05,057.003c प्रयच्छ पाण्डुपुत्राणां यथोचितम् अरिंदम 05,057.004a एतद् धि कुरवः सर्वे मन्यन्ते धर्मसंहितम् 05,057.004c यत् त्वं प्रशान्तिम् इच्छेथाः पाण्डुपुत्रैर् महात्मभिः 05,057.005a अङ्गेमां समवेक्षस्व पुत्र स्वाम् एव वाहिनीम् 05,057.005c जात एव तव स्रावस् त्वं तु मोहान् न बुध्यसे 05,057.006a न ह्य् अहं युद्धम् इच्छामि नैतद् इच्छति बाह्लिकः 05,057.006c न च भीष्मो न च द्रोणो नाश्वत्थामा न संजयः 05,057.007a न सोमदत्तो न शल्यो न कृपो युद्धम् इच्छति 05,057.007c सत्यव्रतः पुरुमित्रो जयो भूरिश्रवास् तथा 05,057.008a येषु संप्रतितिष्ठेयुः कुरवः pŬitÃ÷ परैः 05,057.008c ते युद्धं नाभिनन्दन्ति तत् तुभ्यं तात रोचताम् 05,057.009a न त्वं करोषि कामेन कर्णः कारयिता तव 05,057.009c दुःशासनश् च पापात्मा शकुनिश् चापि सौबलः 05,057.010 दुर्योधन उवाच 05,057.010a नाहं भवति न द्रोणे नाश्वत्थाम्नि न संजये 05,057.010c न विकर्णे न काम्बोजे न कृपे न च बाह्लिके 05,057.011a सत्यव्रते पुरुमित्रे भूरिश्रवसि वा पुनः 05,057.011c अन्येषु वा तावकेषु भारं कृत्वा समाह्वये 05,057.012a अहं च तात कर्णश् च रणयज्ञं वितत्य वै 05,057.012c युधिष्ठिरं पशुं कृत्वा दीक्षितौ भरतर्षभ 05,057.013a रथो वेदी स्रुवः खड्गो गदा स्रुक् कवचं सदः 05,057.013c चातुर्होत्रं च धुर्या मे शरा दर्भा हविर् यशः 05,057.014a आत्मयज्ञेन नृपते इष्ट्वा वैवस्वतं रणे 05,057.014c विजित्य स्वयम् एष्यावो हतामित्रौ श्रिया वृतौ 05,057.015a अहं च तात कर्णश् च भ्राता दुःशासनश् च मे 05,057.015c एते वयं हनिष्यामः पाण्डवान् समरे त्रयः 05,057.016a अहं हि पाण्डवान् हत्वा प्रशास्ता पृथिवीम् इमाम् 05,057.016c मां वा हत्वा पाण्डुपुत्रा भोक्तारः पृथिवीम् इमाम् 05,057.017a त्यक्तं मे जीवितं राजन् धनं राज्यं च पार्थिव 05,057.017c न जातु पाण्डवैः सार्धं वसेयम् अहम् अच्युत 05,057.018a यावद् धि सूच्यास् तीक्ष्णाया विध्येद् अग्रेण मारिष 05,057.018c तावद् अप्य् अपरित्याज्यं भूमेर् नः पाण्डवान् प्रति 05,057.019 dh­tarëÂra उवाच 05,057.019a सर्वान् वस् तात शोचामि त्यक्तो दुर्योधनो मया 05,057.019c ये मन्दम् अनुयास्यध्वं यान्तं वैवस्वतक्षयम् 05,057.020a रुरूणाम् इव यूथेषु व्याघ्राः प्रहरतां वराः 05,057.020c वरान् वरान् हनिष्यन्ति समेता युधि पाण्डवाः 05,057.021a प्रतीपम् इव मे भाति युयुधानेन भारती 05,057.021c व्यस्ता सीमन्तिनी त्रस्ता प्रमृष्टा दीर्घबाहुना 05,057.022a संपूर्णं पूरयन् भूयो बलं पार्थस्य माधवः 05,057.022c शैनेयः समरे स्थाता बीजवत् प्रवपञ् ÓarÃn 05,057.023a सेनामुखे प्रयुद्धानां भीमसेनो भविष्यति 05,057.023c तं सर्वे संश्रयिष्यन्ति प्राकारम् अकुतोभयम् 05,057.024a यदा द्रक्ष्यसि भीमेन कुञ्जरान् विनिपातितान् 05,057.024c विशीर्णदन्तान् गिर्याभान् भिन्नकुम्भान् सशोणितान् 05,057.025a तान् अभिप्रेक्ष्य संग्रामे विशीर्णान् इव पर्वतान् 05,057.025c भीतो भीमस्य संस्पर्शात् स्मर्तासि वचनस्य मे 05,057.026a निर्दग्धं भीमसेनेन सैन्यं हतरथद्विपम् 05,057.026c गतिम् अग्नेर् इव प्रेक्ष्य स्मर्तासि वचनस्य मे 05,057.027a महद् वो भयम् आगामि न चेच् छाम्यथ पाण्डवैः 05,057.027c गदया भीमसेनेन हताः शमम् उपैष्यथ 05,057.028a महावनम् इव छिन्नं यदा द्रक्ष्यसि पातितम् 05,057.028c बलं कुरूणां संग्रामे तदा स्मर्तासि मे वचः 05,057.029 वैशंपायन उवाच 05,057.029a एतावद् उक्त्वा राजा तु स सर्वान् पृथिवीपतीन् 05,057.029c anubhëya महाराज पुनः पप्रच्छ संजयम् 05,058.001 dh­tarëÂra उवाच 05,058.001a यद् अब्रूतां महात्मानौ वासुदेवधनंजयौ 05,058.001c तन् मे ब्रूहि महाप्राज्ञ शुश्रूषे वचनं तव 05,058.002 संजय उवाच 05,058.002a शृणु राजन् यथा दृष्टौ मया कृष्णधनंजयौ 05,058.002c ऊचतुश् चापि यद् वीरौ तत् ते वक्ष्यामि भारत 05,058.003a पादाङ्गुलीर् अभिप्रेक्षन् प्रयतो ऽहं k­täjali÷ 05,058.003c शुद्धान्तं प्राविशं राजन्न् आख्यातुं नरदेवयोः 05,058.004a नैवाभिमन्युर् न यमौ तं देशम् अभियान्ति वै 05,058.004c यत्र कृष्णौ च कृष्णा च सत्यभामा च भामिनी 05,058.005a उभौ मध्वासवक्षीबाव् उभौ चन्दनरूषितौ 05,058.005b*0346_01 एकपर्यङ्कशयनौ दृष्टौ मे केशवार्जुनौ 05,058.005c स्रग्विणौ वरवस्त्रौ तौ दिव्याभरणभूषितौ 05,058.006a नैकरत्नविचित्रं तु käcanaæ महद् आसनम् 05,058.006c विविधास्तरणास्तीर्णं यत्रासाताम् अरिंदमौ 05,058.006d*0347_01 सत्याङ्कम् उपधानं तु कृत्वा शेते जनार्दनः 05,058.007a अर्जुनोत्सङ्गगौ पादौ केशवस्योपलक्षये 05,058.007c अर्जुनस्य च कृष्णायां सत्यायां च महात्मनः 05,058.008a käcanaæ पादपीठं तु पार्थो मे प्रादिशत् तदा 05,058.008c तद् अहं पाणिना स्पृष्ट्वा ततो भूमाव् उपाविशम् 05,058.009a ऊर्ध्वरेखतलौ पादौ पार्थस्य शुभलक्षणौ 05,058.009c पादपीठाद् अपहृतौ तत्रापश्यम् अहं शुभौ 05,058.009d*0348_01 न नूनं कल्मषं किं चिन् मम कर्मसु विद्यते 05,058.009d*0348_02 स्त्रीरत्नाभ्यां समेतौ यन् मिथो माम् abhyabhëatÃm 05,058.009d*0348_03 विस्मयो मे महान् आसीद् आस्त्रं मे बहु संगतम् 05,058.009d*0348_04 हृष्टानि चैव रोमाणि दृष्ट्वा तौ सहिताव् उभौ 05,058.010a श्यामौ बृहन्तौ तरुणौ शालस्कन्धाव् इवोद्गतौ 05,058.010c एकासनगतौ दृष्ट्वा भयं मां महद् आविशत् 05,058.010d*0349_01 ततो ऽभ्यचिन्तयं तत्र दृष्ट्वा तौ पुरुषर्षभौ 05,058.011a इन्द्रविष्णुसमाव् एतौ मन्दात्मा नावबुध्यते 05,058.011c संश्रयाद् द्रोणभीष्माभ्यां कर्णस्य च विकत्थनात् 05,058.012a निदेशस्थाव् इमौ यस्य मानसस् तस्य सेत्स्यते 05,058.012c संकल्पो धर्मराजस्य निश्चयो मे तदाभवत् 05,058.013a सत्कृतश् चान्नपानाभ्याम् आच्छन्नो लब्धसत्क्रियः 05,058.013c अञ्जलिं मूर्ध्नि संधाय तौ संदेशम् अचोदयम् 05,058.014a धनुर्बाणोचितेनैकपाणिना शुभलक्षणम् 05,058.014c पादम् आनमयन् पार्थः केशवं समचोदयत् 05,058.015a इन्द्रकेतुर् इवोत्थाय सर्वाभरणभूषितः 05,058.015c इन्द्रवीर्योपमः कृष्णः संविष्टो mÃbhyabhëata 05,058.016a वाचं स वदतां श्रेष्ठो ह्लादिनीं वचनक्षमाम् 05,058.016c त्रासनीं dhÃrtarëÂrÃïÃæ मृदुपूर्वां सुदारुणाम् 05,058.016d*0350_01 बहिश्चरस्य प्राणस्य प्रियस्य प्रियकारिणः 05,058.016d*0350_02 मतिमान् मतिम् आस्थाय केशवः संदधे वचः 05,058.017a वाचं तां वचनार्हस्य शिक्षाक्षरसमन्विताम् 05,058.017c अश्रौषम् अहम् इष्टार्थां पश्चाद् धृदयशोषिणीम् 05,058.018 वासुदेव उवाच 05,058.018a संजयेदं वचो ब्रूया dh­tarëÂraæ मनीषिणम् 05,058.018c शृण्वतः कुरुमुख्यस्य द्रोणस्यापि च शृण्वतः 05,058.018d*0351_01 आवयोर् वचनात् सूत ज्येष्ठान् अप्य् अभिवादयन् 05,058.018d*0351_02 यवीयसश् च कुशलं पश्चात् पृष्ट्वैवम् उत्तरम् 05,058.019a यजध्वं विपुलैर् यज्ञैर् विप्रेभ्यो दत्त दक्षिणाः 05,058.019c पुत्रैर् दारैश् च मोदध्वं महद् वो भयम् आगतम् 05,058.020a अर्थांस् त्यजत पात्रेभ्यः सुतान् प्राप्नुत कामजान् 05,058.020c प्रियं प्रियेभ्यश् चरत राजा हि त्वरते जये 05,058.021a ऋणम् एतत् प्रवृद्धं मे हृदयान् नापसर्पति 05,058.021c यद् गोविन्देति चुक्रोश कृष्णा मां दूरवासिनम् 05,058.022a तेजोमयं दुराधर्षं गाण्डीवं यस्य कार्मुकम् 05,058.022c मद्द्वितीयेन तेनेह वैरं वः सव्यसाचिना 05,058.022d*0352_01 कृष्णस्य तद् वचः श्रुत्वा भयं मां महद् आविशत् 05,058.022d*0352_02 तव पुत्रस्य लोभं तु वर्तमानं प्रमृश्यतः 05,058.023a मद्द्वितीयं पुनः पार्थं कः प्रार्थयितुम् इच्छति 05,058.023c यो न कालपरीतो वाप्य् अपि साक्षात् पुरंदरः 05,058.024a बाहुभ्याम् उद्वहेद् भूमिं दहेत् क्रुद्ध इमाः प्रजाः 05,058.024c पातयेत् त्रिदिवाद् देवान् यो ऽर्जुनं समरे जयेत् 05,058.025a देवासुरमनुष्येषु यक्षगन्धर्वभोगिषु 05,058.025c न तं पश्याम्य् अहं युद्धे पाण्डवं यो ऽभ्ययाद् रणे 05,058.026a यत् तद् विराटनगरे श्रूयते महद् अद्भुतम् 05,058.026c एकस्य च बहूनां च पर्याप्तं तन् निदर्शनम् 05,058.027a एकेन पाण्डुपुत्रेण विराटनगरे यदा 05,058.027c भग्नाः पलायन्त दिशः पर्याप्तं तन् निदर्शनम् 05,058.028a बलं वीर्यं च तेजश् च शीघ्रता लघुहस्तता 05,058.028c अविषादश् च धैर्यं च पार्थान् नान्यत्र विद्यते 05,058.029 संजय उवाच 05,058.029a इत्य् अब्रवीद् धृषीकेशः पार्थम् उद्धर्षयन् गिरा 05,058.029c गर्जन् समयवर्षीव गगने पाकशासनः 05,058.030a केशवस्य वचः श्रुत्वा किरीटी श्वेतवाहनः 05,058.030c अर्जुनस् तन् महद् वाक्यम् अब्रवील् लोमहर्षणम् 05,059.001 वैशंपायन उवाच 05,059.001a संजयस्य वचः श्रुत्वा प्रज्ञाचक्षुर् नरेश्वरः 05,059.001c ततः संख्यातुम् आरेभे तद् वचो गुणदोषतः 05,059.002a प्रसंख्याय च सौक्ष्म्येण गुणदोषान् विचक्षणः 05,059.002c यथावन् मतितत्त्वेन जयकामः सुतान् प्रति 05,059.003a बलाबले विनिश्चित्य याथातथ्येन बुद्धिमान् 05,059.003b*0353_01 यदा तु मेने भूयिष्ठं तद् वचो गुणदोषतः 05,059.003b*0353_02 पुनर् एव कुरूणां च पाण्डवानां च बुद्धिमान् 05,059.003c शक्तिं संख्यातुम् आरेभे तदा वै मनुजाधिपः 05,059.004a देवमानुषयोः शक्त्या तेजसा चैव पाण्डवान् 05,059.004c kurƤ शक्त्याल्पतरया दुर्योधनम् अथाब्रवीत् 05,059.005a दुर्योधनेयं चिन्ता मे शश्वन् नाप्य् उपशाम्यति 05,059.005b*0354_01 ईदृशे ऽभिनिविष्टस्य पृथिवीक्षयकारके 05,059.005b*0354_02 अधर्मे चायशस्ये च कार्ये महति दारुणे 05,059.005b*0354_03 पाण्डवैर् विग्रहस् तात सर्वथा तं न रोचये 05,059.005c सत्यं ह्य् एतद् अहं मन्ये प्रत्यक्षं नानुमानतः 05,059.006a आत्मजेषु परं स्नेहं सर्वभूतानि कुर्वते 05,059.006c प्रियाणि चैषां कुर्वन्ति यथाशक्ति हितानि च 05,059.007a एवम् एवोपकर्तॄणां प्रायशो लक्षयामहे 05,059.007c इच्छन्ति बहुलं सन्तः प्रतिकर्तुं महत् प्रियम् 05,059.008a अग्निः साचिव्यकर्ता स्यात् खाण्डवे तत् कृतं स्मरन् 05,059.008c अर्जुनस्यातिभीमे ऽस्मिन् कुरुपाण्डुसमागमे 05,059.009a जातगृध्याभिपन्नाश् च पाण्डवानाम् अनेकशः 05,059.009c धर्मादयो भविष्यन्ति समाहूता दिवौकसः 05,059.010a भीष्मद्रोणकृपादीनां भयाद् अशनिसंमितम् 05,059.010c रिरक्षिषन्तः संरम्भं गमिष्यन्तीति मे मतिः 05,059.011a ते देवसहिताः पार्था न शक्याः प्रतिवीक्षितुम् 05,059.011c मानुषेण नरव्याघ्रा वीर्यवन्तो ऽस्त्रपारगाः 05,059.012a दुरासदं यस्य दिव्यं गाण्डीवं धनुर् उत्तमम् 05,059.012c वारुणौ चाक्षयौ दिव्यौ शरपूर्णौ महेषुधी 05,059.013a वानरश् च ध्वजो दिव्यो निःसङ्गो धूमवद् गतिः 05,059.013c रथश् च चतुरन्तायां यस्य नास्ति समस् त्विषा 05,059.014a महामेघनिभश् चापि निर्घोषः श्रूयते जनैः 05,059.014c महाशनिसमः शब्दः शात्रवाणां भयंकरः 05,059.015a यं चातिमानुषं वीर्ये कृत्स्नो लोको व्यवस्यति 05,059.015c देवानाम् अपि जेतारं यं विदुः पार्थिवा रणे 05,059.016a शतानि पञ्च चैवेषून् उद्वपन्न् इव दृश्यते 05,059.016c निमेषान्तरमात्रेण मुञ्चन् दूरं च पातयन् 05,059.017a यम् आह भीष्मो द्रोणश् च कृपो द्रौणिस् तथैव च 05,059.017c मद्रराजस् तथा शल्यो मध्यस्था ये च मानवाः 05,059.018a युद्धायावस्थितं पार्थं पार्थिवैर् अतिमानुषैः 05,059.018c अशक्यं रथशार्दूलं पराजेतुम् अरिंदमम् 05,059.019a क्षिपत्य् एकेन वेगेन पञ्च बाणशतानि यः 05,059.019c सदृशं बाहुवीर्येण कार्तवीर्यस्य पाण्डवम् 05,059.020a तम् अर्जुनं महेष्वासं महेन्द्रोपेन्द्ररक्षितम् 05,059.020c निघ्नन्तम् इव पश्यामि विमर्दे ऽस्मिन् महामृधे 05,059.021a इत्य् एवं चिन्तयन् कृत्स्नम् अहोरात्राणि भारत 05,059.021c अनिद्रो निःसुखश् चास्मि कुरूणां शमचिन्तया 05,059.022a क्षयोदयो ऽयं सुमहान् कुरूणां प्रत्युपस्थितः 05,059.022c अस्य चेत् कलहस्यान्तः शमाद् अन्यो न विद्यते 05,059.023a शमो मे रोचते नित्यं पार्थैस् तात न विग्रहः 05,059.023c कुरुभ्यो हि सदा मन्ये pÃï¬avä शक्तिमत्तरान् 05,060.001 वैशंपायन उवाच 05,060.001a पितुर् एतद् वचः श्रुत्वा dhÃrtarëÂro ऽत्यमर्षणः 05,060.001c आधाय विपुलं क्रोधं पुनर् एवेदम् अब्रवीत् 05,060.002a अशक्या देवसचिवाः पार्थाः स्युर् इति यद् भवान् 05,060.002c मन्यते तद्भयं व्येतु भवतो राजसत्तम 05,060.003a अकामद्वेषसंयोगाद् द्रोहाल् लोभाच् च भारत 05,060.003c उपेक्षया च भावानां देवा देवत्वम् आप्नुवन् 05,060.004a इति द्वैपायनो व्यासो नारदश् च महातपाः 05,060.004c जामदग्न्यश् च रामो नः कथाम् अकथयत् पुरा 05,060.005a नैव मानुषवद् देवाः प्रवर्तन्ते कदा चन 05,060.005c कामाल् लोभाद् अनुक्रोशाद् द्वेषाच् च भरतर्षभ 05,060.006a यदि ह्य् अग्निश् च वायुश् च धर्म इन्द्रो ऽश्विनाव् अपि 05,060.006c कामयोगात् प्रवर्तेरन् न पार्था दुःखम् आप्नुयुः 05,060.007a तस्मान् न भवता चिन्ता कार्यैषा स्यात् कदा चन 05,060.007c दैवेष्व् अपेक्षका ह्य् एते शश्वद् भावेषु भारत 05,060.008a अथ चेत् कामसंयोगाद् द्वेषाल् लोभाच् च लक्ष्यते 05,060.008c देवेषु देवप्रामाण्यं नैव तद् विक्रमिष्यति 05,060.009a मयाभिमन्त्रितः शश्वज् जातवेदाः प्रशंसति 05,060.009c दिधक्षुः सकलांल् लोकान् परिक्षिप्य समन्ततः 05,060.010a यद् वा परमकं तेजो येन युक्ता दिवौकसः 05,060.010c ममाप्य् अनुपमं भूयो देवेभ्यो विद्धि भारत 05,060.011a प्रदीर्यमाणां वसुधां गिरीणां शिखराणि च 05,060.011c लोकस्य पश्यतो राजन् स्थापयाम्य् अभिमन्त्रणात् 05,060.012a चेतनाचेतनस्यास्य जङ्गमस्थावरस्य च 05,060.012c विनाशाय समुत्पन्नं महाघोरं महास्वनम् 05,060.013a अश्मवर्षं च वायुं च शमयामीह नित्यशः 05,060.013c जगतः पश्यतो ऽभीक्ष्णं भूतानाम् अनुकम्पया 05,060.014a स्तम्भितास्व् अप्सु गच्छन्ति मया रथपदातयः 05,060.014c देवासुराणां भावानाम् अहम् एकः प्रवर्तिता 05,060.015a अक्षौहिणीभिर् यान् देशान् यामि कार्येण केन चित् 05,060.015c तत्रापो मे प्रवर्तन्ते यत्र यत्राभिकामये 05,060.016a भयानि विषये राजन् व्यालादीनि न सन्ति मे 05,060.016c मत्तः सुप्तानि भूतानि न हिंसन्ति भयंकराः 05,060.017a निकामवर्षी पर्जन्यो राजन् विषयवासिनाम् 05,060.017c धर्मिष्ठाश् च प्रजाः सर्वा ईतयश् च न सन्ति मे 05,060.018a अश्विनाव् अथ वाय्वग्नी मरुद्भिः सह वृत्रहा 05,060.018c धर्मश् चैव मया द्विष्टान् नोत्सहन्ते ऽभिरक्षितुम् 05,060.019a यदि ह्य् एते समर्थाः स्युर् मद्द्विषस् त्रातुम् ओजसा 05,060.019c न स्म त्रयोदश समाः पार्था दुःखम् अवाप्नुयुः 05,060.020a नैव देवा न गन्धर्वा नासुरा न च राक्षसाः 05,060.020c शक्तास् त्रातुं मया द्विष्टं सत्यम् एतद् ब्रवीमि ते 05,060.021a यद् अभिध्याम्य् अहं शश्वच् छुभं वा यदि वाशुभम् 05,060.021c नैतद् विपन्नपूर्वं मे मित्रेष्व् अरिषु चोभयोः 05,060.022a भविष्यतीदम् इति वा यद् ब्रवीमि परंतप 05,060.022c नान्यथा भूतपूर्वं तत् सत्यवाग् इति मां विदुः 05,060.023a लोकसाक्षिकम् एतन् मे माहात्म्यं दिक्षु विश्रुतम् 05,060.023c आश्वासनार्थं भवतः प्रोक्तं न श्लाघया नृप 05,060.024a न ह्य् अहं श्लाघनो राजन् भूतपूर्वः कदा चन 05,060.024c असद् आचरितं ह्य् एतद् यद् आत्मानं प्रशंसति 05,060.025a पाण्डवांश् चैव मत्स्यांश् च päcÃlÃn केकयैः सह 05,060.025c सात्यकिं वासुदेवं च श्रोतासि विजितान् मया 05,060.026a सरितः सागरं प्राप्य यथा नश्यन्ति सर्वशः 05,060.026c तथैव ते विनङ्क्ष्यन्ति माम् आसाद्य सहान्वयाः 05,060.027a परा बुद्धिः परं तेजो वीर्यं च परमं मयि 05,060.027c परा विद्या परो योगो मम तेभ्यो विशिष्यते 05,060.028a पितामहश् च द्रोणश् च कृपः शल्यः शलस् तथा 05,060.028c अस्त्रेषु यत् प्रजानन्ति सर्वं तन् मयि विद्यते 05,060.029a इत्य् उक्त्वा संजयं भूयः पर्यपृच्छत भारत 05,060.029c ज्ञात्वा युयुत्सुः कार्याणि प्राप्तकालम् अरिंदम 05,061.001 वैशंपायन उवाच 05,061.001a तथा तु पृच्छन्तम् अतीव पार्थान्; वैचित्रवीर्यं तम् अचिन्तयित्वा 05,061.001c उवाच कर्णो dh­tarëÂraputraæ; प्रहर्षयन् संसदि कौरवाणाम् 05,061.002a मिथ्या प्रतिज्ञाय मया यद् अस्त्रं; रामाद् धृतं ब्रह्मपुरं पुरस्तात् 05,061.002c विज्ञाय तेनास्मि तदैवम् उक्तस्; तवान्तकाले ऽप्रतिभास्यतीति 05,061.003a महापराधे ह्य् अपि संनतेन; महर्षिणाहं गुरुणा च शप्तः 05,061.003c शक्तः प्रदग्धुं ह्य् अपि तिग्मतेजाः; ससागराम् अप्य् अवनिं महर्षिः 05,061.004a प्रसादितं ह्य् अस्य मया मनो ऽभूच्; छुश्रूषया स्वेन च पौरुषेण 05,061.004c ततस् तद् अस्त्रं मम सावशेषं; तस्मात् समर्थो ऽस्मि ममैष भारः 05,061.005a निमेषमात्रं तम् ऋषिप्रसादम्; अवाप्य päcÃlakarÆ«amatsyÃn 05,061.005c निहत्य पार्थांश् च सपुत्रपौत्रांल्; लोकान् अहं शस्त्रजितान् प्रपत्स्ये 05,061.006a पितामहस् तिष्ठतु ते समीपे; द्रोणश् च सर्वे च नरेन्द्रमुख्याः 05,061.006c यथाप्रधानेन बलेन यात्वा; पार्थान् हनिष्यामि ममैष भारः 05,061.007a एवं ब्रुवाणं तम् उवाच भीष्मः; किं कत्थसे कालपरीतबुद्धे 05,061.007c न कर्ण जानासि यथा प्रधाने; हते हताः स्युर् dh­tarëÂraputrÃ÷ 05,061.008a यत् खाण्डवं दाहयता कृतं हि; कृष्णद्वितीयेन धनंजयेन 05,061.008c श्रुत्वैव तत् कर्म नियन्तुम् आत्मा; शक्यस् त्वया वै सह बान्धवेन 05,061.009a यां चापि शक्तिं त्रिदशाधिपस् ते; ददौ महात्मा भगवान् महेन्द्रः 05,061.009c भस्मीकृतां तां पतितां विशीर्णां; चक्राहतां द्रक्ष्यसि केशवेन 05,061.010a यस् ते शरः सर्पमुखो विभाति; सदाग्र्यमाल्यैर् महितः प्रयत्नात् 05,061.010c स पाण्डुपुत्राभिहतः शरौघैः; सह त्वया यास्यति कर्ण नाशम् 05,061.011a बाणस्य भौमस्य च कर्ण हन्ता; किरीटिनं रक्षति वासुदेवः 05,061.011c यस् त्वादृशानां च गरीयसां च; हन्ता रिपूणां तुमुले pragìhe 05,061.012 कर्ण उवाच 05,061.012a असंशयं वृष्णिपतिर् यथोक्तस्; तथा च भूयश् च ततो महात्मा 05,061.012c अहं यद् उक्तः परुषं तु किं चित्; पितामहस् तस्य फलं शृणोतु 05,061.013a न्यस्यामि शस्त्राणि न जातु संख्ये; पितामहो द्रक्ष्यति मां सभायाम् 05,061.013c त्वयि प्रशान्ते तु मम प्रभावं; द्रक्ष्यन्ति सर्वे भुवि भूमिपालाः 05,061.014 वैशंपायन उवाच 05,061.014a इत्य् एवम् उक्त्वा स महाधनुष्मान्; हित्वा सभां स्वं भवनं जगाम 05,061.014c भीष्मस् तु दुर्योधनम् एव राजन्; मध्ये कुरूणां प्रहसन्न् उवाच 05,061.015a सत्यप्रतिज्ञः किल सूतपुत्रस्; तथा स भारं विषहेत कस्मात् 05,061.015c व्यूहं प्रतिव्यूह्य शिरांसि भित्त्वा; लोकक्षयं पश्यत भीमसेनात् 05,061.016a आवन्त्यकालिङ्गजयद्रथेषु; वेदिध्वजे तिष्ठति बाह्लिके च 05,061.016c अहं हनिष्यामि सदा परेषां; सहस्रशश् चायुतशश् च योधान् 05,061.017a यदैव रामे भगवत्य् अनिन्द्ये; ब्रह्म ब्रुवाणः कृतवांस् तद् अस्त्रम् 05,061.017c तदैव धर्मश् च तपश् च नष्टं; वैकर्तनस्याधमपूरुषस्य 05,061.018a अथोक्तवाक्ये नृपतौ तु भीष्मे; निक्षिप्य शस्त्राणि गते च कर्णे 05,061.018c वैचित्रवीर्यस्य सुतो ऽल्पबुद्धिर्; दुर्योधनः शांतनवं babhëe 05,062.001 दुर्योधन उवाच 05,062.001a सदृशानां मनुष्येषु सर्वेषां तुल्यजन्मनाम् 05,062.001c कथम् एकान्ततस् तेषां पार्थानां मन्यसे जयम् 05,062.001d*0355_01 वयं च ते ऽपि तुल्या वै वीर्येण च पराक्रमैः 05,062.001d*0355_02 समेन वयसा चैव प्रातिभेन श्रुतेन च 05,062.001d*0355_03 अस्त्रेण योधयुग्यासु शीघ्रत्वे कौशले तथा 05,062.002a सर्वे स्म समजातीयाः सर्वे मानुषयोनयः 05,062.002c पितामह विजानीषे पार्थेषु विजयं कथम् 05,062.003a नाहं भवति न द्रोणे न कृपे न च बाह्लिके 05,062.003c अन्येषु च नरेन्द्रेषु पराक्रम्य समारभे 05,062.004a अहं वैकर्तनः कर्णो भ्राता दुःशासनश् च मे 05,062.004c पाण्डवान् समरे पञ्च हनिष्यामः शितैः शरैः 05,062.005a ततो राजन् महायज्ञैर् विविधैर् भूरिदक्षिणैः 05,062.005c ब्राह्मणांस् तर्पयिष्यामि गोभिर् अश्वैर् धनेन च 05,062.005d*0356_01 सुखान्य् अवाप्य सहिताः कृत्वा कर्म सुदुष्करम् 05,062.005d*0356_02 विस्रब्धाः स्वर्गम् एष्यामः काले प्राप्ते गतज्वराः 05,062.005d*0356_03 अथाब्रवीन् महाराजो dh­tarëÂra÷ सुदुर्मनाः 05,062.005d*0356_04 विदुरं विदुषां श्रेष्ठं सर्वपार्थिवसंनिधौ 05,062.005d*0356_05 मोहितो मृत्युपाशेन कालस्य वशम् आगतः 05,062.005d*0356_06 तात कर्णेन सहितः पुत्रो दुर्योधनो मम 05,062.005d@003_0001 यदा परिकरिष्यन्ति ऐणेयान् इव तन्तुना 05,062.005d@003_0002 अतरित्रान् इव जले बाहुभिर् मामका रणे 05,062.005d@003_0003 पश्यन्तस् ते परांस् तत्र रथनागसमाकुलान् 05,062.005d@003_0004 विदुर उवाच 05,062.005d@003_0004 तदा दर्पं विमोक्ष्यन्ति पाण्डवाः स च केशवः 05,062.005d@003_0005 इह निःश्रेयसं प्राहुर् वृद्धा निश्चितदर्शिनः 05,062.005d@003_0006 ब्राह्मणस्य विशेषेण दमो धर्मः सनातनः 05,062.005d@003_0007 तस्य दानं क्षमा सिद्धिर् यथावद् उपपद्यते 05,062.005d@003_0008 दमो दानं तपो ज्ञानम् अधीतं चानुवर्तते 05,062.005d@003_0009 दमस् तेजो वर्धयति पवित्रं दम उत्तमम् 05,062.005d@003_0010 विपाप्मा वृद्धतेजास् तु पुरुषो विन्दते महत् 05,062.005d@003_0011 क्रव्याद्भ्य इव भूतानाम् अदान्तेभ्यः सदा भयम् 05,062.005d@003_0012 तेषां च प्रतिषेधार्थं क्षत्रं सृष्टं स्वयंभुवा 05,062.005d@003_0013 आश्रमेषु चतुर्ष्व् आहुर् दमम् एवोत्तमं व्रतम् 05,062.005d@003_0014 तस्य लिङ्गं प्रवक्ष्यामि येषां समुदयो दमः 05,062.005d@003_0015 क्षमा धृतिर् अहिंसा च समता सत्यम् आर्जवम् 05,062.005d@003_0016 इन्द्रियाभिजयो धैर्यं मार्दवं ह्रीर् अचापलम् 05,062.005d@003_0017 अकार्पण्यम् असंरम्भः संतोषः श्रद्दधानता 05,062.005d@003_0018 एतानि यस्य राजेन्द्र स दान्तः पुरुषः स्मृतः 05,062.005d@003_0019 कामो लोभश् च दर्पश् च मन्युर् निद्रा विकत्थनम् 05,062.005d@003_0020 मान ईर्ष्या च शोकश् च नैतद् दान्तो निषेवते 05,062.005d@003_0021 अजिह्मम् अशठं शुद्धम् एतद् दान्तस्य लक्षणम् 05,062.005d@003_0022 अलोलुपस् तथाल्पेप्सुः कामानाम् अविचिन्तिता 05,062.005d@003_0023 समुद्रकल्पः पुरुषः स दान्तः परिकीर्तितः 05,062.005d@003_0024 सुवृत्तः शीलसंपन्नः प्रसन्नात्मात्मविद् बुधः 05,062.005d@003_0025 प्राप्येह लोके संमानं सुगतिं प्रेत्य गच्छति 05,062.005d@003_0026 अभयं यस्य भूतेभ्यः सर्वेषाम् अभयं यतः 05,062.005d@003_0027 स वै परिणतप्रज्ञः प्रख्यातो मनुजोत्तमः 05,062.005d@003_0028 सर्वभूतहितो मैत्रस् तस्मान् नोद्विजते जनः 05,062.005d@003_0029 समुद्र इव गम्भीरः प्रज्ञातृप्तः प्रशाम्यति 05,062.005d@003_0030 कर्मणाचरितं पूर्वं सद्भिर् आचरितं च यत् 05,062.005d@003_0031 तद् एवास्थाय मोदन्ते दान्ताः शमपरायणाः 05,062.005d@003_0032 नैष्कर्म्यं वा समास्थाय ज्ञानतृप्तो जितेन्द्रियः 05,062.005d@003_0033 कालाकाङ्क्षी चरंल् लोके ब्रह्मभूयाय कल्पते 05,062.005d@003_0034 शकुनीनाम् इवाकाशे पदं नैवोपलभ्यते 05,062.005d@003_0035 एवं प्रज्ञानतृप्तस्य मुनेर् वर्त्म न दृश्यते 05,062.005d@003_0036 उत्सृज्य वा गृहान् यस् तु मोक्षम् एवाभिमन्यते 05,062.005d@003_0037 लोकास् तेजोमयास् तस्य कल्पन्ते शाश्वता दिवि 05,062.006 विदुर उवाच 05,062.006a शकुनीनाम् इहार्थाय पाशं भूमाव् अयोजयत् 05,062.006c कश् चिच् छाकुनिकस् तात पूर्वेषाम् इति शुश्रुम 05,062.007a तस्मिन् द्वौ शकुनौ बद्धौ युगपत् समपौरुषौ 05,062.007c ताव् उपादाय तं पाशं जग्मतुः खचराव् उभौ 05,062.008a तौ विहायसम् आक्रान्तौ दृष्ट्वा शाकुनिकस् तदा 05,062.008c अन्वधावद् अनिर्विण्णो येन येन स्म गच्छतः 05,062.009a तथा तम् अनुधावन्तं मृगयुं शकुनार्थिनम् 05,062.009c आश्रमस्थो मुनिः कश् चिद् ददर्शाथ कृताह्निकः 05,062.010a ताव् अन्तरिक्षगौ शीघ्रम् अनुयान्तं महीचरम् 05,062.010c श्लोकेनानेन कौरव्य पप्रच्छ स मुनिस् तदा 05,062.011a विचित्रम् इदम् आश्चर्यं मृगहन् प्रतिभाति मे 05,062.011c प्लवमानौ हि खचरौ पदातिर् अनुधावसि 05,062.012 शाकुनिक उवाच 05,062.012a पाशम् एकम् उभाव् एतौ सहितौ हरतो मम 05,062.012c यत्र वै विवदिष्येते तत्र मे वशम् एष्यतः 05,062.013 विदुर उवाच 05,062.013a तौ विवादम् अनुप्राप्तौ शकुनौ मृत्युसंधितौ 05,062.013c विगृह्य च सुदुर्बुद्धी पृथिव्यां संनिपेततुः 05,062.014a तौ युध्यमानौ संरब्धौ मृत्युपाशवशानुगौ 05,062.014c उपसृत्यापरिज्ञातो जग्राह मृगयुस् तदा 05,062.015a एवं ये ज्ञातयो ऽर्थेषु मिथो गच्छन्ति विग्रहम् 05,062.015c ते ऽमित्रवशम् आयान्ति शकुनाव् इव विग्रहात् 05,062.016a संभोजनं संकथनं संप्रश्नो ऽथ समागमः 05,062.016c एतानि ज्ञातिकार्याणि न विरोधः कदा चन 05,062.017a यस्मिन् काले सुमनसः सर्वे वृद्धान् उपासते 05,062.017c सिंहगुप्तम् इवारण्यम् अप्रधृष्या भवन्ति ते 05,062.018a ये ऽर्थं संततम् आसाद्य दीना इव समासते 05,062.018c श्रियं ते संप्रयच्छन्ति द्विषद्भ्यो भरतर्षभ 05,062.019a धूमायन्ते व्यपेतानि ज्वलन्ति सहितानि च 05,062.019c dh­tarëÂrolmukÃnÅva ज्ञातयो भरतर्षभ 05,062.020a इदम् अन्यत् प्रवक्ष्यामि यथा दृष्टं गिरौ मया 05,062.020c श्रुत्वा तद् अपि कौरव्य यथा श्रेयस् तथा कुरु 05,062.021a वयं किरातैः सहिता गच्छामो गिरिम् उत्तरम् 05,062.021c ब्राह्मणैर् देवकल्पैश् च विद्याजम्भकवातिकैः 05,062.022a कुञ्जभूतं गिरिं सर्वम् अभितो गन्धमादनम् 05,062.022c दीप्यमानौषधिगणं सिद्धगन्धर्वसेवितम् 05,062.023a तत्र पश्यामहे सर्वे मधु पीतम् अमाक्षिकम् 05,062.023c मरुप्रपाते विषमे निविष्टं कुम्भसंमितम् 05,062.024a आशीविषै रक्ष्यमाणं कुबेरदयितं भृशम् 05,062.024c यत् प्राश्य पुरुषो मर्त्यो अमरत्वं निगच्छति 05,062.025a अचक्षुर् लभते चक्षुर् वृद्धो भवति वै युवा 05,062.025c इति ते कथयन्ति स्म ब्राह्मणा जम्भसाधकाः 05,062.026a ततः किरातास् तद् दृष्ट्वा प्रार्थयन्तो महीपते 05,062.026c विनेशुर् विषमे तस्मिन् ससर्पे गिरिगह्वरे 05,062.026d*0357_01 आशाबद्धाः पतन्ति स्म सर्व एव गतासवः 05,062.027a तथैव तव पुत्रो ऽयं पृथिवीम् एक इच्छति 05,062.027c मधु पश्यति संमोहात् प्रपातं नानुपश्यति 05,062.028a दुर्योधनो योद्धुमनाः समरे सव्यसाचिना 05,062.028c न च पश्यामि तेजो ऽस्य विक्रमं वा तथाविधम् 05,062.029a एकेन रथम् आस्थाय पृथिवी येन निर्जिता 05,062.029b*0358_01 भीष्मद्रोणप्रभृतयः संत्रस्ताः साधुयायिनः 05,062.029b*0358_02 विराटनगरे भग्नाः किं तत्र तव दृश्यताम् 05,062.029c प्रतीक्षमाणो यो वीरः क्षमते वीक्षितं तव 05,062.030a द्रुपदो मत्स्यराजश् च संक्रुद्धश् च धनंजयः 05,062.030c न शेषयेयुः समरे वायुयुक्ता इवाग्नयः 05,062.031a अङ्के कुरुष्व राजानं dh­tarëÂra युधिष्ठिरम् 05,062.031c युध्यतोर् हि द्वयोर् युद्धे नैकान्तेन भवेज् जयः 05,063.001 dh­tarëÂra उवाच 05,063.001a दुर्योधन विजानीहि यत् त्वां वक्ष्यामि पुत्रक 05,063.001c उत्पथं मन्यसे मार्गम् अनभिज्ञ इवाध्वगः 05,063.002a पञ्चानां पाण्डुपुत्राणां यत् तेजः प्रमिमीषसि 05,063.002c पञ्चानाम् इव भूतानां महतां सुमहात्मनाम् 05,063.003a युधिष्ठिरं हि कौन्तेयं परं धर्मम् इहास्थितम् 05,063.003c परां गतिम् असंप्रेक्ष्य न त्वं वेत्तुम् इहार्हसि 05,063.004a भीमसेनं च कौन्तेयं यस्य नास्ति समो बले 05,063.004c रणान्तकं तर्कयसे महावातम् इव द्रुमः 05,063.005a सर्वशस्त्रभृतां श्रेष्ठं मेरुं शिखरिणाम् इव 05,063.005c युधि गाण्डीवधन्वानं को नु युध्येत बुद्धिमान् 05,063.006a धृष्टद्युम्नश् च päcÃlya÷ कम् इवाद्य न शातयेत् 05,063.006c शत्रुमध्ये शरान् मुञ्चन् devarì अशनीम् इव 05,063.007a सात्यकिश् चापि दुर्धर्षः संमतो ऽन्धकवृष्णिषु 05,063.007c ध्वंसयिष्यति ते सेनां पाण्डवेयहिते रतः 05,063.008a यः पुनः प्रतिमानेन त्रींल् लोकान् अतिरिच्यते 05,063.008c तं कृष्णं पुण्डरीकाक्षं को नु युध्येत बुद्धिमान् 05,063.009a एकतो ह्य् अस्य दाराश् च ज्ञातयश् च सबान्धवाः 05,063.009c आत्मा च पृथिवी चेयम् एकतश् च धनंजयः 05,063.010a वासुदेवो ऽपि दुर्धर्षो यतात्मा यत्र पाण्डवः 05,063.010c अविषह्यं पृथिव्यापि तद् बलं यत्र केशवः 05,063.011a तिष्ठ तात सतां वाक्ये सुहृदाम् अर्थवादिनाम् 05,063.011c वृद्धं शांतनवं भीष्मं तितिक्षस्व पितामहम् 05,063.012a मां च ब्रुवाणं शुश्रूष कुरूणाम् अर्थवादिनम् 05,063.012c द्रोणं कृपं विकर्णं च महाराजं च बाह्लिकम् 05,063.013a एते ह्य् अपि यथैवाहं मन्तुम् अर्हसि तांस् तथा 05,063.013c सर्वे धर्मविदो ह्य् एते तुल्यस्नेहाश् च भारत 05,063.014a यत् तद् विराटनगरे सह भ्रातृभिर् अग्रतः 05,063.014c उत्सृज्य गाः सुसंत्रस्तं बलं ते समशीर्यत 05,063.015a यच् चैव तस्मिन् नगरे श्रूयते महद् अद्भुतम् 05,063.015c एकस्य च बहूनां च पर्याप्तं तन् निदर्शनम् 05,063.016a अर्जुनस् तत् तथाकार्षीत् किं पुनः सर्व एव ते 05,063.016c सभ्रातॄन् अभिजानीहि वृत्त्या च प्रतिपादय 05,064.001 वैशंपायन उवाच 05,064.001a एवम् उक्त्वा महाप्राज्ञो dh­tarëÂra÷ सुयोधनम् 05,064.001c पुनर् एव महाभागः संजयं पर्यपृच्छत 05,064.002a ब्रूहि संजय यच् छेषं वासुदेवाद् अनन्तरम् 05,064.002c यद् अर्जुन उवाच त्वां परं कौतूहलं हि मे 05,064.003 संजय उवाच 05,064.003a वासुदेववचः श्रुत्वा कुन्तीपुत्रो धनंजयः 05,064.003c उवाच काले दुर्धर्षो वासुदेवस्य शृण्वतः 05,064.004a पितामहं शांतनवं dh­tarëÂraæ च संजय 05,064.004c द्रोणं कृपं च कर्णं च महाराजं च बाह्लिकम् 05,064.005a द्रौणिं च सोमदत्तं च शकुनिं चापि सौबलम् 05,064.005c दुःशासनं शलं चैव पुरुमित्रं विविंशतिम् 05,064.006a विकर्णं चित्रसेनं च जयत्सेनं च पार्थिवम् 05,064.006c विन्दानुविन्दाव् आवन्त्यौ दुर्मुखं चापि कौरवम् 05,064.007a सैन्धवं दुःसहं चैव भूरिश्रवसम् एव च 05,064.007c भगदत्तं च राजानं जलसंधं च पार्थिवम् 05,064.008a ये चाप्य् अन्ये पार्थिवास् तत्र योद्धुं; समागताः कौरवाणां प्रियार्थम् 05,064.008c मुमूर्षवः पाण्डवाग्नौ प्रदीप्ते; समानीता dhÃrtarëÂreïa सूत 05,064.009a यथान्यायं कौशलं वन्दनं च; समागता मद्वचनेन वाच्याः 05,064.009c इदं ब्रूयाः संजय राजमध्ये; सुयोधनं पापकृतां प्रधानम् 05,064.010a अमर्षणं दुर्मतिं राजपुत्रं; पापात्मानं dhÃrtarëÂraæ सुलुब्धम् 05,064.010c सर्वं ममैतद् वचनं समग्रं; सहामात्यं संजय श्रावयेथाः 05,064.011a एवं प्रतिष्ठाप्य धनंजयो मां; ततो ऽर्थवद् धर्मवच् चापि वाक्यम् 05,064.011c प्रोवाचेदं वासुदेवं समीक्ष्य; पार्थो धीमांल् लोहितान्तायताक्षः 05,064.012a यथा श्रुतं ते वदतो महात्मनो; मधुप्रवीरस्य वचः समाहितम् 05,064.012c तथैव वाच्यं भवता हि मद्वचः; समागतेषु क्षितिपेषु सर्वशः 05,064.013a शराग्निधूमे रथनेमिनादिते; धनुःस्रुवेणास्त्रबलापहारिणा 05,064.013c यथा न होमः क्रियते महामृधे; तथा समेत्य प्रयतध्वम् आदृताः 05,064.014a न चेत् प्रयच्छध्वम् अमित्रघातिनो; युधिष्ठिरस्यांशम् अभीप्सितं स्वकम् 05,064.014c नयामि वः स्वाश्वपदातिकुञ्जरान्; दिशं पितॄणाम् अशिवां शितैः शरैः 05,064.015a ततो ऽहम् आमन्त्र्य चतुर्भुजं हरिं; धनंजयं चैव नमस्य सत्वरः 05,064.015c जवेन संप्राप्त इहामरद्युते; तवान्तिकं प्रापयितुं वचो महत् 05,065.001 वैशंपायन उवाच 05,065.001a दुर्योधने dhÃrtarëÂre तद् वचो ऽप्रतिनन्दति 05,065.001c तूष्णींभूतेषु सर्वेषु समुत्तस्थुर् नरेश्वराः 05,065.002a उत्थितेषु महाराज पृथिव्यां सर्वराजसु 05,065.002c रहिते संजयं राजा परिप्रष्टुं प्रचक्रमे 05,065.003a आशंसमानो विजयं तेषां पुत्रवशानुगः 05,065.003c आत्मनश् च परेषां च पाण्डवानां च निश्चयम् 05,065.004 dh­tarëÂra उवाच 05,065.004a गावल्गणे ब्रूहि नः सारफल्गु; स्वसेनायां यावद् इहास्ति किं चित् 05,065.004c त्वं पाण्डवानां निपुणं वेत्थ सर्वं; किम् एषां ज्यायः किम् उ तेषां कनीयः 05,065.005a त्वम् एतयोः सारवित् सर्वदर्शी; धर्मार्थयोर् निपुणो निश्चयज्ञः 05,065.005c स मे पृष्टः संजय ब्रूहि सर्वं; युध्यमानाः कतरे ऽस्मिन् न सन्ति 05,065.006 संजय उवाच 05,065.006a न त्वां ब्रूयां रहिते जातु किं चिद्; असूया हि त्वां प्रसहेत राजन् 05,065.006c आनयस्व पितरं संशितव्रतं; गांधारीं च महिषीम् ÃjamŬha 05,065.007a तौ ते ऽसूयां विनयेतां नरेन्द्र; धर्मज्ञौ तौ निपुणौ निश्चयज्ञौ 05,065.007c तयोस् तु त्वां संनिधौ तद् वदेयं; कृत्स्नं मतं वासुदेवार्जुनाभ्याम् 05,065.008 वैशंपायन उवाच 05,065.008*0359_01 इत्य् उक्तेन च गान्धारी व्यासश् चात्राजगाम ह 05,065.008*0359_02 आनीतौ विदुरेणेह सभां शीघ्रं प्रवेशितौ 05,065.008a ततस् तन् मतम् आज्ञाय संजयस्यात्मजस्य च 05,065.008b*0360_01 त्रिकालदर्शी भगवान् dh­tarëÂraæ महामुनिः 05,065.008c अभ्युपेत्य महाप्राज्ञः कृष्णद्वैपायनो ऽब्रवीत् 05,065.009a संपृच्छते dh­tarëÂrÃya संजय; आचक्ष्व सर्वं यावद् एषो ऽनुयुङ्क्ते 05,065.009c सर्वं यावद् वेत्थ तस्मिन् यथावद्; याथातथ्यं वासुदेवे ऽर्जुने च 05,066.001 संजय उवाच 05,066.001a अर्जुनो वासुदेवश् च धन्विनौ परमार्चितौ 05,066.001c कामाद् अन्यत्र संभूतौ सर्वाभावाय संमितौ 05,066.002a द्याम् अन्तरं समास्थाय यथायुक्तं मनस्विनः 05,066.002c चक्रं तद् वासुदेवस्य मायया वर्तते विभो 05,066.003a सापह्नवं पाण्डवेषु पाण्डवानां सुसंमतम् 05,066.003c सारासारबलं ज्ञात्वा तत् समासेन मे Ó­ïu 05,066.004a नरकं शम्बरं चैव कंसं चैद्यं च माधवः 05,066.004c जितवान् घोरसंकाशान् krŬann इव जनार्दनः 05,066.005a पृथिवीं चान्तरिक्षं च द्यां चैव पुरुषोत्तमः 05,066.005c मनसैव विशिष्टात्मा नयत्य् आत्मवशं वशी 05,066.006a भूयो भूयो हि यद् राजन् पृच्छसे पाण्डवान् प्रति 05,066.006c सारासारबलं ज्ञातुं तन् मे निगदतः Ó­ïu 05,066.007a एकतो वा जगत् कृत्स्नम् एकतो वा जनार्दनः 05,066.007c सारतो जगतः कृत्स्नाद् अतिरिक्तो जनार्दनः 05,066.008a भस्म कुर्याज् जगद् इदं मनसैव जनार्दनः 05,066.008c न तु कृत्स्नं जगच् छक्तं भस्म कर्तुं जनार्दनम् 05,066.009a यतः सत्यं यतो धर्मो यतो ह्रीर् आर्जवं यतः 05,066.009c ततो भवति गोविन्दो यतः कृष्णस् ततो जयः 05,066.010a पृथिवीं चान्तरिक्षं च दिवं च पुरुषोत्तमः 05,066.010c विचेष्टयति भूतात्मा krŬann इव जनार्दनः 05,066.010d*0361_01 भस्मीकुर्याज् जगत् सर्वं निमेषेणेति मे मतिः 05,066.010d*0362_01 यत्र भावे ऽपि यद् राजन् पृच्छसे पाण्डवान् प्रति 05,066.011a स कृत्वा पाण्डवान् सत्रं लोकं संमोहयन्न् इव 05,066.011c अधर्मनिरतान् mƬhÃn दग्धुम् इच्छति ते सुतान् 05,066.012a कालचक्रं जगच्चक्रं युगचक्रं च केशवः 05,066.012c आत्मयोगेन भगवान् परिवर्तयते ऽनिशम् 05,066.013a कालस्य च हि मृत्योश् च जङ्गमस्थावरस्य च 05,066.013c ईशते भगवान् एकः सत्यम् एतद् ब्रवीमि ते 05,066.014a ईशन्न् अपि महायोगी सर्वस्य जगतो हरिः 05,066.014c कर्माण्य् आरभते कर्तुं कीनाश इव दुर्बलः 05,066.015a तेन वञ्चयते लोकान् मायायोगेन केशवः 05,066.015c ये तम् एव प्रपद्यन्ते न ते मुह्यन्ति मानवाः 05,067.001 dh­tarëÂra उवाच 05,067.001a कथं त्वं माधवं वेत्थ सर्वलोकमहेश्वरम् 05,067.001c कथम् एनं न वेदाहं तन् ममाचक्ष्व संजय 05,067.002 संजय उवाच 05,067.002a विद्या राजन् न ते विद्या मम विद्या न हीयते 05,067.002c विद्याहीनस् तमोध्वस्तो नाभिजानाति केशवम् 05,067.003a विद्यया तात जानामि त्रियुगं मधुसूदनम् 05,067.003c कर्तारम् अकृतं देवं भूतानां प्रभवाप्ययम् 05,067.004 dh­tarëÂra उवाच 05,067.004a गावल्गणे ऽत्र का भक्तिर् या ते नित्या जनार्दने 05,067.004c यया त्वम् अभिजानासि त्रियुगं मधुसूदनम् 05,067.005 संजय उवाच 05,067.005a मायां न सेवे भद्रं ते न वृथाधर्मम् Ãcare 05,067.005c शुद्धभावं गतो भक्त्या शास्त्राद् वेद्मि जनार्दनम् 05,067.006 dh­tarëÂra उवाच 05,067.006a दुर्योधन हृषीकेशं प्रपद्यस्व जनार्दनम् 05,067.006c आप्तो नः संजयस् तात शरणं गच्छ केशवम् 05,067.007 दुर्योधन उवाच 05,067.007a भगवान् देवकीपुत्रो लोकं चेन् निहनिष्यति 05,067.007c प्रवदन्न् अर्जुने सख्यं नाहं गच्छे ऽद्य केशवम् 05,067.008 dh­tarëÂra उवाच 05,067.008a अवाग् गान्धारि पुत्रास् ते गच्छत्य् एष सुदुर्मतिः 05,067.008c ईर्ष्युर् दुरात्मा मानी च श्रेयसां वचनातिगः 05,067.009 गान्धार्य् उवाच 05,067.009a ऐश्वर्यकाम दुष्टात्मन् वृद्धानां शासनातिग 05,067.009c ऐश्वर्यजीविते हित्वा पितरं मां च बालिश 05,067.010a वर्धयन् दुर्हृदां प्रीतिं मां च शोकेन वर्धयन् 05,067.010c निहतो भीमसेनेन स्मर्तासि वचनं पितुः 05,067.011 व्यास उवाच 05,067.011a दयितो ऽसि राजन् कृष्णस्य dh­tarëÂra निबोध मे 05,067.011c यस्य ते संजयो दूतो यस् त्वां श्रेयसि योक्ष्यते 05,067.012a जानात्य् एष हृषीकेशं पुराणं यच् च वै नवम् 05,067.012c शुश्रूषमाणम् एकाग्रं मोक्ष्यते महतो भयात् 05,067.013a वैचित्रवीर्य पुरुषाः क्रोधहर्षतमोवृताः 05,067.013c सिता बहुविधैः पाशैर् ये न तुष्टाः स्वकैर् धनैः 05,067.014a यमस्य वशम् आयान्ति kÃmamƬhÃ÷ पुनः पुनः 05,067.014c अन्धनेत्रा यथैवान्धा नीयमानाः स्वकर्मभिः 05,067.015a एष एकायनः पन्था येन यान्ति मनीषिणः 05,067.015c तं दृष्ट्वा मृत्युम् अत्येति महांस् तत्र न सज्जते 05,067.016 dh­tarëÂra उवाच 05,067.016a अङ्ग संजय मे शंस पन्थानम् अकुतोभयम् 05,067.016c येन गत्वा हृषीकेशं प्राप्नुयां शान्तिम् उत्तमाम् 05,067.017 संजय उवाच 05,067.017a नाकृतात्मा कृतात्मानं जातु विद्याज् जनार्दनम् 05,067.017c आत्मनस् तु क्रियोपायो नान्यत्रेन्द्रियनिग्रहात् 05,067.018a इन्द्रियाणाम् उदीर्णानां कामत्यागो ऽप्रमादतः 05,067.018c अप्रमादो ऽविहिंसा च ज्ञानयोनिर् असंशयम् 05,067.019a इन्द्रियाणां यमे यत्तो भव राजन्न् अतन्द्रितः 05,067.019c बुद्धिश् च मा ते च्यवतु नियच्छइतां यतस् ततः 05,067.020a एतज् ज्ञानं विदुर् विप्रा ध्रुवम् इन्द्रियधारणम् 05,067.020c एतज् ज्ञानं च पन्थाश् च येन यान्ति मनीषिणः 05,067.021a अप्राप्यः केशवो राजन्न् इन्द्रियैर् अजितैर् नृभिः 05,067.021c आगमाधिगतो योगाद् वशी तत्त्वे प्रसीदति 05,068.001 dh­tarëÂra उवाच 05,068.001a भूयो मे पुण्डरीकाक्षं संजयाचक्ष्व पृच्छते 05,068.001c नामकर्मार्थवित् तात प्राप्नुयां पुरुषोत्तमम् 05,068.002 संजय उवाच 05,068.002a श्रुतं मे तस्य देवस्य नामनिर्वचनं शुभम् 05,068.002c यावत् तत्राभिजाने ऽहम् अप्रमेयो हि केशवः 05,068.003a वसनात् सर्वभूतानां वसुत्वाद् देवयोनितः 05,068.003c वासुदेवस् ततो वेद्यो वृषत्वाद् वृष्णिर् उच्यते 05,068.004a मौनाद् ध्यानाच् च योगाच् च विद्धि भारत माधवम् 05,068.004c सर्वतत्त्वलयाच् चैव मधुहा मधुसूदनः 05,068.005a कृषिर् भूवाचकः शब्दो णश् च निर्वृतिवाचकः 05,068.005c कृष्णस् तद्भावयोगाच् च कृष्णो भवति शाश्वतः 05,068.006a पुण्डरीकं परं धाम नित्यम् अक्षयम् अक्षरम् 05,068.006c तद्भावात् पुण्डरीकाक्षो दस्युत्रासाज् जनार्दनः 05,068.007a यतः सत्त्वं न च्यवते यच् च सत्त्वान् न हीयते 05,068.007c सत्त्वतः सात्वतस् तस्माद् आर्षभाद् वृषभेक्षणः 05,068.008a न जायते जनित्र्यां यद् अजस् तस्माद् अनीकजित् 05,068.008c देवानां स्वप्रकाशत्वाद् दमाद् दामोदरं विदुः 05,068.009a हर्षात् सौख्यात् सुखैश्वर्याद् धृषीकेशत्वम् अश्नुते 05,068.009c बाहुभ्यां रोदसी बिभ्रन् महाबाहुर् इति स्मृतः 05,068.010a अधो न क्षीयते जातु यस्मात् तस्माद् अधोक्षजः 05,068.010c नराणाम् अयनाच् चापि तेन नारायणः स्मृतः 05,068.010d*0363_01 पुराणसदनाच् चैव पुरातन इति स्मृतः 05,068.010e पूरणात् सदनाच् चैव ततो ऽसौ पुरुषोत्तमः 05,068.011a असतश् च सतश् चैव सर्वस्य प्रभवाप्ययात् 05,068.011b*0364_01 उद्धोषयेद् धरेर् नाम काकवत् तत्त्वचिन्तने 05,068.011b*0364_02 चरणायुधवद् ध्याने बकवत् सर्वतः स्थितिः 05,068.011c सर्वस्य च सदा ज्ञानात् सर्वम् एनं प्रचक्षते 05,068.012a सत्ये प्रतिष्ठितः कृष्णः सत्यम् अत्र प्रतिष्ठितम् 05,068.012c सत्यात् सत्यं च गोविन्दस् तस्मात् सत्यो ऽपि नामतः 05,068.013a विष्णुर् विक्रमणाद् एव जयनाज् जिष्णुर् उच्यते 05,068.013c शाश्वतत्वाद् अनन्तश् च गोविन्दो वेदनाद् गवाम् 05,068.014a अतत्त्वं कुरुते तत्त्वं तेन मोहयते प्रजाः 05,068.014c एवंविधो धर्मनित्यो भगवान् मुनिभिः सह 05,068.014e आगन्ता हि महाबाहुर् आनृशंस्यार्थम् अच्युतः 05,069.001 dh­tarëÂra उवाच 05,069.001a चक्षुष्मतां वै स्पृहयामि संजय; द्रक्ष्यन्ति ये वासुदेवं समीपे 05,069.001c विभ्राजमानं वपुषा परेण; प्रकाशयन्तं प्रदिशो दिशश् च 05,069.001d*0365_00 संजयः 05,069.001d*0365_01 वक्ता वाचं राजमध्ये सभायां 05,069.001d*0365_02 वृष्णिश्रेष्ठो मुनिभिर् भ्राजमानः 05,069.002a ईरयन्तं भारतीं भारतानाम्; अभ्यर्चनीयां शंकरीं सृञ्जयानाम् 05,069.002c बुभूषद्भिर् ग्रहणीयाम् अनिन्द्यां; परासूनाम् अग्रहणीयरूपाम् 05,069.003a समुद्यन्तं सात्वतम् एकवीरं; प्रणेतारम् ऋषभं यादवानाम् 05,069.003c निहन्तारं क्षोभणं शात्रवाणां; मुष्णन्तं च द्विषतां वै यशांसि 05,069.004a द्रष्टारो हि कुरवस् तं समेता; महात्मानं शत्रुहणं वरेण्यम् 05,069.004c ब्रुवन्तं वाचम् अनृशंसरूपां; वृष्णिश्रेष्ठं मोहयन्तं मदीयान् 05,069.005a ऋषिं सनातनतमं विपश्चितं; वाचः समुद्रं कलशं यतीनाम् 05,069.005c अरिष्टनेमिं गरुडं सुपर्णं; पतिं प्रजानां भुवनस्य धाम 05,069.006a सहस्रशीर्षं पुरुषं पुराणम्; अनादिमध्यान्तम् अनन्तकीर्तिम् 05,069.006c शुक्रस्य धातारम् अजं जनित्रं; परं परेभ्यः शरणं प्रपद्ये 05,069.007a त्रैलोक्यनिर्माणकरं जनित्रं; देवासुराणाम् अथ नागरक्षसाम् 05,069.007c नराधिपानां विदुषां प्रधानम्; इन्द्रानुजं तं शरणं प्रपद्ये 05,070.001 वैशंपायन उवाच 05,070.001*0366_00 जनमेजय उवाच 05,070.001*0366_01 प्रयाते संजये साधौ पाण्डवान् प्रति वै तदा 05,070.001*0366_02 किं चक्रुः पाण्डवास् तत्र मम पूर्वपितामहाः 05,070.001*0366_03 एतत् सर्वं द्विजश्रेष्ठ श्रोतुम् इच्छामि शंस मे 05,070.001a संजये प्रतियाते तु धर्मराजो युधिष्ठिरः 05,070.001b*0367_01 अर्जुनं भीमसेनं च माद्रीपुत्रौ च भ्रातरौ 05,070.001b*0367_02 विराटद्रुपदौ चैव केकयानां महारथम् 05,070.001b*0367_03 अब्रवीद् उपसंगम्य शङ्खचक्रगदाधरम् 05,070.001b*0367_04 अभियाचामहे गत्वा प्रयातुं कुरुसंसदम् 05,070.001b*0367_05 यथा भीष्मेण द्रोणेन बाह्लीकेन च धीमता 05,070.001b*0367_06 अन्यैश् च कुरुभिः सार्धं न युध्येमहि संयुगे 05,070.001b*0367_07 एष नः प्रथमः कल्प एतन् नः श्रेय उत्तमम् 05,070.001b*0367_08 एवम् उक्त्वा सुमनसस् ते ऽभिजग्मुर् जनार्दनम् 05,070.001b*0367_09 पाण्डवैः सह राजानो मरुत्वन्तम् इवामराः 05,070.001b*0367_10 तथा च दुःसहाः सर्वे सदस्यैश् च नरर्षभाः 05,070.001b*0368_01 जनार्दनं समासाद्य कुन्तीपुत्रो युधिष्ठिरः 05,070.001b*0369_01 ततो युधिष्ठिरो राजन्न् उपगम्य नरर्षभम् 05,070.001c abhyabhëata दाशार्हम् ऋषभं सर्वसात्वताम् 05,070.002a अयं स कालः संप्राप्तो मित्राणां मे जनार्दन 05,070.002c न च त्वद् अन्यं पश्यामि यो न आपत्सु तारयेत् 05,070.003a त्वां हि माधव संश्रित्य निर्भया मोहदर्पितम् 05,070.003c dhÃrtarëÂraæ सहामात्यं स्वम् अंशम् अनुयुञ्ज्महे 05,070.004a यथा हि सर्वास्व् आपत्सु पासि वृष्णीन् अरिंदम 05,070.004c तथा ते पाण्डवा रक्ष्याः पाह्य् अस्मान् महतो भयात् 05,070.005 भगवान् उवाच 05,070.005a अयम् अस्मि महाबाहो ब्रूहि यत् ते विवक्षितम् 05,070.005c करिष्यामि हि तत् सर्वं यत् त्वं वक्ष्यसि भारत 05,070.006 युधिष्ठिर उवाच 05,070.006*0370_01 मृदुपूर्वं साममिश्रं सान्त्वम् उग्रं च माधव 05,070.006*0370_02 न तु तन् न्यायम् आस्थाय गर्हिताश् च ततो वयम् 05,070.006a श्रुतं ते dh­tarëÂrasya सपुत्रस्य चिकीर्षितम् 05,070.006c एतद् धि सकलं कृष्ण संजयो मां यद् अब्रवीत् 05,070.007a तन् मतं dh­tarëÂrasya सो ऽस्यात्मा विवृतान्तरः 05,070.007c यथोक्तं दूत आचष्टे वध्यः स्याद् अन्यथा ब्रुवन् 05,070.008a अप्रदानेन राज्यस्य शान्तिम् अस्मासु मार्गति 05,070.008c लुब्धः पापेन मनसा चरन्न् असमम् आत्मनः 05,070.009a यत् तद् द्वादश वर्षाणि वने निर्व्युषिता वयम् 05,070.009c छद्मना शरदं चैकां dh­tarëÂrasya शासनात् 05,070.010a स्थाता नः समये तस्मिन् dh­tarëÂra इति प्रभो 05,070.010c नाहास्म समयं कृष्ण तद् धि नो ब्राह्मणा विदुः 05,070.011a वृद्धो राजा dh­tarëÂra÷ स्वधर्मं नानुपश्यति 05,070.011c पश्यन् वा पुत्रगृद्धित्वान् मन्दस्यान्वेति शासनम् 05,070.012a सुयोधनमते तिष्ठन् राजास्मासु जनार्दन 05,070.012c मिथ्या चरति लुब्धः संश् चरन् प्रियम् इवात्मनः 05,070.013a इतो दुःखतरं किं नु यत्राहं मातरं ततः 05,070.013c संविधातुं न शक्नोमि मित्राणां वा जनार्दन 05,070.014a काशिभिश् cedipäcÃlair मत्स्यैश् च मधुसूदन 05,070.014c भवता चैव नाथेन पञ्च ग्रामा वृता मया 05,070.015a कुशस्थलं वृकस्थलम् आसन्दी वारणावतम् 05,070.015c अवसानं च गोविन्द किं चिद् एवात्र पञ्चमम् 05,070.016a पञ्च नस् तात दीयन्तां ग्रामा वा नगराणि वा 05,070.016c वसेम सहिता येषु मा च नो भरता नशन् 05,070.017a न च तान् अपि दुष्टात्मा dhÃrtarëÂro ऽनुमन्यते 05,070.017c स्वाम्यम् आत्मनि मत्वासाव् अतो दुःखतरं नु किम् 05,070.018a कुले जातस्य वृद्धस्य परवित्तेषु गृध्यतः 05,070.018c लोभः प्रज्ञानम् आहन्ति प्रज्ञा हन्ति हता ह्रियम् 05,070.019a ह्रीर् हता बाधते धर्मं धर्मो हन्ति हतः श्रियम् 05,070.019c श्रीर् हता पुरुषं हन्ति पुरुषस्यास्वता वधः 05,070.020a अस्वतो हि निवर्तन्ते ज्ञातयः सुहृदर्त्विजः 05,070.020c अपुष्पाद् अफलाद् वृक्षाद् यथा तात पतत्रिणः 05,070.021a एतच् च मरणं तात यद् अस्मात् पतिताद् इव 05,070.021c ज्ञातयो विनिवर्तन्ते प्रेतसत्त्वाद् इवासवः 05,070.022a नातः पापीयसीं कां चिद् अवस्थां शम्बरो ऽब्रवीत् 05,070.022c यत्र नैवाद्य न प्रातर् भोजनं प्रतिदृश्यते 05,070.023a धनम् आहुः परं धर्मं धने सर्वं प्रतिष्ठितम् 05,070.023c जीवन्ति धनिनो लोके मृता ये त्व् अधना नराः 05,070.024a ये धनाद् अपकर्षन्ति नरं स्वबलम् आश्रिताः 05,070.024c ते धर्मम् अर्थं कामं च प्रमथ्नन्ति नरं च तम् 05,070.025a एताम् अवस्थां प्राप्यैके मरणं वव्रिरे जनाः 05,070.025c ग्रामायैके वनायैके नाशायैके प्रवव्रजुः 05,070.026a उन्मादम् एके पुष्यन्ति यान्त्य् अन्ये द्विषतां वशम् 05,070.026c दास्यम् एके निगच्छन्ति परेषाम् अर्थहेतुना 05,070.027a आपद् एवास्य मरणात् पुरुषस्य गरीयसी 05,070.027c श्रियो विनाशस् तद् ध्य् अस्य निमित्तं धर्मकामयोः 05,070.028a यद् अस्य धर्म्यं मरणं शाश्वतं लोकवर्त्म तत् 05,070.028c समन्तात् सर्वभूतानां न तद् अत्येति कश् चन 05,070.029a न तथा बाध्यते कृष्ण प्रकृत्या निर्धनो जनः 05,070.029c यथा भद्रां श्रियं प्राप्य तया हीनः सुखैधितः 05,070.030a स तदात्मापराधेन संप्राप्तो व्यसनं महत् 05,070.030c सेन्द्रान् गर्हयते देवान् नात्मानं च कथं चन 05,070.031a न चास्मिन् सर्वशास्त्राणि प्रतरन्ति निगर्हणाम् 05,070.031c सो ऽभिक्रुध्यति भृत्यानां सुहृदश् चाभ्यसूयति 05,070.032a तं तदा मन्युर् एवैति स भूयः संप्रमुह्यति 05,070.032c स मोहवशम् आपन्नः क्रूरं कर्म निषेवते 05,070.033a पापकर्मात्ययायैव संकरं तेन पुष्यति 05,070.033c संकरो नरकायैव सा këÂhà पापकर्मणाम् 05,070.034a न चेत् प्रबुध्यते कृष्ण नरकायैव गच्छति 05,070.034c तस्य प्रबोधः प्रज्ञैव प्रज्ञाचक्षुर् न रिष्यति 05,070.035a प्रज्ञालाभे हि पुरुषः शास्त्राण्य् एवान्ववेक्षते 05,070.035c शास्त्रनित्यः पुनर् धर्मं तस्य ह्रीर् अङ्गम् उत्तमम् 05,070.036a ह्रीमान् हि पापं प्रद्वेष्टि तस्य श्रीर् अभिवर्धते 05,070.036c श्रीमान् स यावद् भवति तावद् भवति पूरुषः 05,070.037a धर्मनित्यः प्रशान्तात्मा कार्ययोगवहः सदा 05,070.037c नाधर्मे कुरुते बुद्धिं न च पापेषु वर्तते 05,070.038a अह्रीको वा vimƬho वा नैव स्त्री न पुनः पुमान् 05,070.038c नास्याधिकारो धर्मे ऽस्ति यथा शूद्रस् तथैव सः 05,070.039a ह्रीमान् अवति देवांश् च पितॄन् आत्मानम् एव च 05,070.039c तेनामृतत्वं व्रजति सा këÂhà पुण्यकर्मणाम् 05,070.040a तद् इदं मयि ते दृष्टं प्रत्यक्षं मधुसूदन 05,070.040c यथा राज्यात् परिभ्रष्टो वसामि वसतीर् इमाः 05,070.041a ते वयं न श्रियं हातुम् अलं न्यायेन केन चित् 05,070.041c अत्र नो यतमानानां वधश् चेद् अपि साधु तत् 05,070.042a तत्र नः प्रथमः कल्पो यद् वयं ते च माधव 05,070.042c प्रशान्ताः समभूताश् च श्रियं तान् अश्नुवीमहि 05,070.043a तत्रैषा परमा këÂhà रौद्रकर्मक्षयोदया 05,070.043c यद् वयं कौरवान् हत्वा तानि rëÂrÃïy अशीमहि 05,070.044a ये पुनः स्युर् असंबद्धा अनार्याः कृष्ण शत्रवः 05,070.044c तेषाम् अप्य् अवधः कार्यः किं पुनर् ये स्युर् ईदृशाः 05,070.045a ज्ञातयश् च हि भूयिष्ठाः सहाया गुरवश् च नः 05,070.045c तेषां वधो ऽतिपापीयान् किं नु युद्धे ऽस्ति शोभनम् 05,070.046a पापः क्षत्रियधर्मो ऽयं वयं च क्षत्रबान्धवाः 05,070.046c स नः स्वधर्मो ऽधर्मो वा वृत्तिर् अन्या विगर्हिता 05,070.047a शूद्रः करोति शुश्रूषां वैश्या विपणिजीविनः 05,070.047c वयं वधेन जीवामः कपालं ब्राह्मणैर् वृतम् 05,070.048a क्षत्रियः क्षत्रियं हन्ति मत्स्यो मत्स्येन जीवति 05,070.048c श्वा श्वानं हन्ति दाशार्ह पश्य धर्मो यथागतः 05,070.049a युद्धे कृष्ण कलिर् नित्यं प्राणाः सीदन्ति संयुगे 05,070.049c बलं तु नीतिमात्राय हठे जयपराजयौ 05,070.050a नात्मच्छन्देन भूतानां जीवितं मरणं तथा 05,070.050c नाप्य् अकाले सुखं प्राप्यं दुःखं वापि यदूत्तम 05,070.051a एको ह्य् अपि बहून् हन्ति घ्नन्त्य् एकं बहवो ऽप्य् उत 05,070.051c शूरं कापुरुषो हन्ति अयशस्वी यशस्विनम् 05,070.052a जयश् चैवोभयोर् दृष्ट उभयोश् च पराजयः 05,070.052c तथैवापचयो दृष्टो व्यपयाने क्षयव्ययौ 05,070.053a सर्वथा वृजिनं युद्धं को घ्नन् न प्रतिहन्यते 05,070.053c हतस्य च हृषीकेश समौ जयपराजयौ 05,070.054a पराजयश् च मरणान् मन्ये नैव विशिष्यते 05,070.054c यस्य स्याद् विजयः कृष्ण तस्याप्य् अपचयो ध्रुवम् 05,070.055a अन्ततो दयितं घ्नन्ति के चिद् अप्य् अपरे जनाः 05,070.055c तस्याङ्ग बलहीनस्य पुत्रान् भ्रातॄन् अपश्यतः 05,070.055e निर्वेदो जीविते कृष्ण सर्वतश् चोपजायते 05,070.056a ये ह्य् एव वीरा ह्रीमन्त आर्याः करुणवेदिनः 05,070.056c त एव युद्धे हन्यन्ते यवीयान् मुच्यते जनः 05,070.057a हत्वाप्य् अनुशयो नित्यं परान् अपि जनार्दन 05,070.057c अनुबन्धश् च पापो ऽत्र शेषश् चाप्य् अवशिष्यते 05,070.058a शेषो हि बलम् आसाद्य न शेषम् अवशेषयेत् 05,070.058c सर्वोच्छेदे च यतते वैरस्यान्तविधित्सया 05,070.059a जयो वैरं प्रसृजति दुःखम् आस्ते पराजितः 05,070.059c सुखं प्रशान्तः स्वपिति हित्वा जयपराजयौ 05,070.060a जातवैरश् च पुरुषो दुःखं स्वपिति नित्यदा 05,070.060c अनिर्वृतेन मनसा ससर्प इव वेश्मनि 05,070.061a उत्सादयति यः सर्वं यशसा स वियुज्यते 05,070.061c अकीर्तिं सर्वभूतेषु शाश्वतीं स नियच्छति 05,070.062a न हि वैराणि शाम्यन्ति दीर्घकालकृतान्य् अपि 05,070.062c आख्यातारश् च विद्यन्ते पुमांश् चोत्पद्यते कुले 05,070.063a न चापि वैरं वैरेण केशव व्युपशाम्यति 05,070.063c हविषाग्निर् यथा कृष्ण भूय एवाभिवर्धते 05,070.064a अतो ऽन्यथा नास्ति शान्तिर् नित्यम् अन्तरम् अन्ततः 05,070.064c अन्तरं लिप्समानानाम् अयं दोषो निरन्तरः 05,070.065a पौरुषेयो हि बलवान् आधिर् हृदयबाधनः 05,070.065c तस्य त्यागेन वा शान्तिर् निवृत्त्या मनसो ऽपि वा 05,070.066a अथ वा मूलघातेन द्विषतां मधुसूदन 05,070.066c फलनिर्वृत्तिर् इद्धा स्यात् तन् नृशंसतरं भवेत् 05,070.067a या तु त्यागेन शान्तिः स्यात् तद् ऋते वध एव सः 05,070.067c संशयाच् च समुच्छेदाद् द्विषताम् आत्मनस् तथा 05,070.068a न च त्यक्तुं तद् इच्छामो न चेच्छामः कुलक्षयम् 05,070.068c अत्र या प्रणिपातेन शान्तिः सैव गरीयसी 05,070.069a सर्वथा यतमानानाम् अयुद्धम् अभिकाङ्क्षताम् 05,070.069c सान्त्वे प्रतिहते युद्धं प्रसिद्धम् अपराक्रमम् 05,070.070a प्रतिघातेन सान्त्वस्य दारुणं संप्रवर्तते 05,070.070c तच् छुनाम् इव गोपादे पण्डितैर् उपलक्षितम् 05,070.071a लाङ्गूलचालनं क्ष्वेडः प्रतिरावो विवर्तनम् 05,070.071c दन्तदर्शनम् आरावस् ततो युद्धं प्रवर्तते 05,070.072a तत्र यो बलवान् कृष्ण जित्वा सो ऽत्ति तद् आमिषम् 05,070.072c एवम् एव मनुष्येषु विशेषो नास्ति कश् चन 05,070.073a सर्वथा त्व् एतद् उचितं दुर्बलेषु बलीयसाम् 05,070.073c अनादरो विरोधश् च प्रणिपाती हि दुर्बलः 05,070.074a पिता राजा च वृद्धश् च सर्वथा मानम् अर्हति 05,070.074c तस्मान् मान्यश् च पूज्यश् च dh­tarëÂro जनार्दन 05,070.075a पुत्रस्नेहस् तु बलवान् dh­tarëÂrasya माधव 05,070.075c स पुत्रवशम् आपन्नः प्रणिपातं प्रहास्यति 05,070.076a तत्र किं मन्यसे कृष्ण प्राप्तकालम् अनन्तरम् 05,070.076c कथम् अर्थाच् च धर्माच् च न हीयेमहि माधव 05,070.077a ईदृशे ह्य् अर्थकृच्छ्रे ऽस्मिन् कम् अन्यं मधुसूदन 05,070.077c उपसंप्रष्टुम् अर्हामि त्वाम् ऋते पुरुषोत्तम 05,070.078a प्रियश् च प्रियकामश् च गतिज्ञः सर्वकर्मणाम् 05,070.078c को हि कृष्णास्ति नस् त्वादृक् सर्वनिश्चयवित् सुहृत् 05,070.079 वैशंपायन उवाच 05,070.079a एवम् उक्तः प्रत्युवाच धर्मराजं जनार्दनः 05,070.079c उभयोर् एव वाम् अर्थे यास्यामि कुरुसंसदम् 05,070.080a शमं तत्र लभेयं चेद् युष्मदर्थम् अहापयन् 05,070.080c पुण्यं मे सुमहद् राजंश् चरितं स्यान् महाफलम् 05,070.081a मोचयेयं मृत्युपाशात् संरब्धान् कुरुसृञ्जयान् 05,070.081c पाण्डवान् dhÃrtarëÂrÃæÓ च सर्वां च पृथिवीम् इमाम् 05,070.081d*0371_01 एवम् उक्तः प्रत्युवाच धर्मराजो जनार्दनम् 05,070.081d*0371_02 भ्रातॄणां समवेतानां स काले पुरुषोत्तमम् 05,070.082 युधिष्ठिर उवाच 05,070.082a न ममैतन् मतं कृष्ण यत् त्वं यायाः कुरून् प्रति 05,070.082c सुयोधनः सूक्तम् अपि न करिष्यति ते वचः 05,070.082d*0372_01 सुयोधनश् च दुष्टात्मा कर्णश् च सहसौबलः 05,070.083a समेतं पार्थिवं क्षत्रं सुयोधनवशानुगम् 05,070.083c तेषां मध्यावतरणं तव कृष्ण न रोचये 05,070.084a न हि नः प्रीणयेद् द्रव्यं न देवत्वं कुतः सुखम् 05,070.084c न च सर्वामरैश्वर्यं तव रोधेन माधव 05,070.085 भगवान् उवाच 05,070.085a जानाम्य् एतां महाराज dhÃrtarëÂrasya पापताम् 05,070.085c अवाच्यास् तु भविष्यामः सर्वलोके महीक्षिताम् 05,070.086a न चापि मम पर्याप्ताः सहिताः सर्वपार्थिवाः 05,070.086c क्रुद्धस्य प्रमुखे स्थातुं सिंहस्येवेतरे मृगाः 05,070.087a अथ चेत् ते प्रवर्तेरन् मयि किं चिद् असांप्रतम् 05,070.087c निर्दहेयं कुरून् सर्वान् इति मे धीयते मतिः 05,070.088a न जातु गमनं तत्र भवेत् पार्थ निरर्थकम् 05,070.088c अर्थप्राप्तिः कदा चित् स्याद् अन्ततो वाप्य् अवाच्यता 05,070.089 युधिष्ठिर उवाच 05,070.089a यत् तुभ्यं रोचते कृष्ण स्वस्ति प्राप्नुहि कौरवान् 05,070.089c कृतार्थं स्वस्तिमन्तं त्वां द्रक्ष्यामि पुनरागतम् 05,070.090a विष्वक्सेन कुरून् गत्वा bhÃratä शमयेः प्रभो 05,070.090c यथा सर्वे सुमनसः सह स्यामः सुचेतसः 05,070.091a भ्राता चासि सखा चासि बीभत्सोर् मम च प्रियः 05,070.091c सौहृदेनाविशङ्क्यो ऽसि स्वस्ति प्राप्नुहि भूतये 05,070.092a अस्मान् वेत्थ परान् वेत्थ वेत्थार्थं वेत्थ bhëitam 05,070.092c यद् यद् अस्मद्धितं कृष्ण तत् तद् वाच्यः सुयोधनः 05,070.093a यद् यद् धर्मेण संयुक्तम् उपपद्येद् धितं वचः 05,070.093c तत् तत् केशव bhëethÃ÷ सान्त्वं वा यदि वेतरत् 05,071.001 भगवान् उवाच 05,071.001a संजयस्य श्रुतं वाक्यं भवतश् च श्रुतं मया 05,071.001c सर्वं जानाम्य् अभिप्रायं तेषां च भवतश् च यः 05,071.002a तव धर्माश्रिता बुद्धिस् तेषां वैराश्रिता मतिः 05,071.002c यद् अयुद्धेन लभ्येत तत् ते बहुमतं भवेत् 05,071.003a न च तन् नैष्ठिकं कर्म क्षत्रियस्य विशां पते 05,071.003c आहुर् आश्रमिणः सर्वे यद् भैक्षं क्षत्रियश् चरेत् 05,071.004a जयो वधो वा संग्रामे धात्रा दिष्टः सनातनः 05,071.004c स्वधर्मः क्षत्रियस्यैष कार्पण्यं न प्रशस्यते 05,071.005a न हि कार्पण्यम् आस्थाय शक्या वृत्तिर् युधिष्ठिर 05,071.005c विक्रमस्व महाबाहो जहि शत्रून् अरिंदम 05,071.006a अतिगृद्धाः कृतस्नेहा दीर्घकालं सहोषिताः 05,071.006c कृतमित्राः कृतबला dhÃrtarëÂrÃ÷ परंतप 05,071.007a न पर्यायो ऽस्ति यत् साम्यं त्वयि कुर्युर् विशां पते 05,071.007c बलवत्तां हि मन्यन्ते भीष्मद्रोणकृपादिभिः 05,071.008a यावच् च मार्दवेनैतान् राजन्न् उपचरिष्यसि 05,071.008c तावद् एते हरिष्यन्ति तव राज्यम् अरिंदम 05,071.009a नानुक्रोशान् न कार्पण्यान् न च धर्मार्थकारणात् 05,071.009c अलं कर्तुं dhÃrtarëÂrÃs तव कामम् अरिंदम 05,071.010a एतद् एव निमित्तं ते पाण्डवास् तु यथा त्वयि 05,071.010c नान्वतप्यन्त कौपीनं तावत् कृत्वापि दुष्करम् 05,071.011a पितामहस्य द्रोणस्य विदुरस्य च धीमतः 05,071.011b*0373_01 ब्राह्मणानां च साधूनां राज्ञश् च नगरस्य च 05,071.011c पश्यतां कुरुमुख्यानां सर्वेषाम् एव तत्त्वतः 05,071.012a दानशीलं मृदुं दान्तं धर्मकामम् अनुव्रतम् 05,071.012c यत् त्वाम् उपधिना राजन् द्यूतेनावञ्चयत् तदा 05,071.012e न चापत्रपते पापो नृशंसस् तेन कर्मणा 05,071.013a तथाशीलसमाचारे राजन् मा प्रणयं कृथाः 05,071.013c वध्यास् ते सर्वलोकस्य किं पुनस् तव भारत 05,071.014a वाग्भिस् त्व् अप्रतिरूपाभिर् अतुदत् सकनीयसम् 05,071.014c श्लाघमानः प्रहृष्टः सन् bhëate भ्रातृभिः सह 05,071.015a एतावत् पाण्डवानां हि नास्ति किं चिद् इह स्वकम् 05,071.015c नामधेयं च गोत्रं च तद् अप्य् एषां न शिष्यते 05,071.016a कालेन महता चैषां भविष्यति पराभवः 05,071.016c प्रकृतिं ते भजिष्यन्ति नष्टप्रकृतयो जनाः 05,071.016d*0374_01 दुःशासनेन पापेन तदा द्यूते प्रवर्तिते 05,071.016d*0374_02 अनाथवत् तदा देवी द्रौपदी सुदुरात्मना 05,071.016d*0374_03 आकृष्य केशे रुदती सभायां राजसंसदि 05,071.016d*0374_04 भीष्मद्रोणप्रमुखतो गौर् इति व्याहृता मुहुः 05,071.016d*0374_05 भवता वारिताः सर्वे भ्रातरो भीमविक्रमाः 05,071.016d*0374_06 धर्मपाशनिबद्धाश् च न किं चित् प्रतिपेदिरे 05,071.017a एताश् चान्याश् च परुषा वाचः स समुदीरयन् 05,071.017c श्लाघते ज्ञातिमध्ये स्म त्वयि प्रव्रजिते वनम् 05,071.018a ये तत्रासन् समानीतास् ते दृष्ट्वा त्वाम् अनागसम् 05,071.018c अश्रुकण्ठा रुदन्तश् च सभायाम् आसते तदा 05,071.019a न चैनम् अभ्यनन्दंस् ते राजानो ब्राह्मणैः सह 05,071.019c सर्वे दुर्योधनं तत्र निन्दन्ति स्म सभासदः 05,071.020a कुलीनस्य च या निन्दा वधश् चामित्रकर्शन 05,071.020c महागुणो वधो राजन् न तु निन्दा कुजीविका 05,071.021a तदैव निहतो राजन् यदैव निरपत्रपः 05,071.021c निन्दितश् च महाराज पृथिव्यां सर्वराजसु 05,071.022a ईषत्कार्यो वधस् तस्य यस्य चारित्रम् ईदृशम् 05,071.022c प्रस्कम्भनप्रतिस्तब्धश् छिन्नमूल इव द्रुमः 05,071.023a वध्यः सर्प इवानार्यः सर्वलोकस्य दुर्मतिः 05,071.023c जह्य् एनं त्वम् अमित्रघ्न मा राजन् विचिकित्सिथाः 05,071.024a सर्वथा त्वत्क्षमं चैतद् रोचते च ममानघ 05,071.024c यत् त्वं पितरि भीष्मे च प्रणिपातं समाचरेः 05,071.025a अहं तु सर्वलोकस्य गत्वा छेत्स्यामि संशयम् 05,071.025c येषाम् अस्ति द्विधाभावो राजन् दुर्योधनं प्रति 05,071.026a मध्ये राज्ञाम् अहं तत्र प्रातिपौरुषिकान् गुणान् 05,071.026c तव संकीर्तयिष्यामि ये च तस्य व्यतिक्रमाः 05,071.027a ब्रुवतस् तत्र मे वाक्यं धर्मार्थसहितं हितम् 05,071.027c निशम्य पार्थिवाः सर्वे नानाजनपदेश्वराः 05,071.028a त्वयि संप्रतिपत्स्यन्ते धर्मात्मा सत्यवाग् इति 05,071.028c तस्मिंश् चाधिगमिष्यन्ति यथा लोभाद् अवर्तत 05,071.029a गर्हयिष्यामि चैवैनं पौरजानपदेष्व् अपि 05,071.029c वृद्धबालान् उपादाय चातुर्वर्ण्यसमागमे 05,071.030a शमं चेद् याचमानस् त्वं न धर्मं तत्र लप्स्यसे 05,071.030c कुरून् विगर्हयिष्यन्ति dh­tarëÂraæ च पार्थिवाः 05,071.031a तस्मिंल् लोकपरित्यक्ते किं कार्यम् अवशिष्यते 05,071.031c हते दुर्योधने राजन् यद् अन्यत् क्रियताम् इति 05,071.032a यात्वा चाहं कुरून् सर्वान् युष्मदर्थम् अहापयन् 05,071.032c यतिष्ये प्रशमं कर्तुं लक्षयिष्ये च चेष्टितम् 05,071.033a कौरवाणां प्रवृत्तिं च गत्वा युद्धाधिकारिकाम् 05,071.033c निशाम्य विनिवर्तिष्ये जयाय तव भारत 05,071.034a सर्वथा युद्धम् एवाहम् आशंसामि परैः सह 05,071.034c निमित्तानि हि सर्वाणि तथा प्रादुर्भवन्ति मे 05,071.035a मृगाः शकुन्ताश् च वदन्ति घोरं; हस्त्यश्वमुख्येषु निशामुखेषु 05,071.035c घोराणि रूपाणि तथैव चाग्निर्; वर्णान् बहून् पुष्यति घोररूपान् 05,071.035e मनुष्यलोकक्षपणो ऽथ घोरो; नो चेद् अनुप्राप्त इहान्तकः स्यात् 05,071.036a शस्त्राणि पत्रं कवचान् रथांश् च; नागान् ध्वजांश् च प्रतिपादयित्वा 05,071.036c योधाश् च सर्वे कृतनिश्रमास् ते; भवन्तु हस्त्यश्वरथेषु यत्ताः 05,071.036e सांग्रामिकं ते यद् उपार्जनीयं; सर्वं समग्रं कुरु तन् नरेन्द्र 05,071.037a दुर्योधनो न ह्य् अलम् अद्य दातुं; जीवंस् तवैतन् नृपते कथं चित् 05,071.037c यत् ते पुरस्ताद् अभवत् समृद्धं; द्यूते हृतं पाण्डवमुख्य राज्यम् 05,072.001 भीमसेन उवाच 05,072.001a यथा यथैव शान्तिः स्यात् कुरूणां मधुसूदन 05,072.001c तथा तथैव bhëethà मा स्म युद्धेन भीषयेः 05,072.002a अमर्षी नित्यसंरब्धः श्रेयोद्वेषी महामनाः 05,072.002c नोग्रं दुर्योधनो वाच्यः साम्नैवैनं समाचरेः 05,072.003a प्रकृत्या पापसत्त्वश् च तुल्यचेताश् च दस्युभिः 05,072.003c ऐश्वर्यमदमत्तश् च कृतवैरश् च पाण्डवैः 05,072.004a अदीर्घदर्शी निष्ठूरी क्षेप्ता क्रूरपराक्रमः 05,072.004c दीर्घमन्युर् अनेयश् च पापात्मा निकृतिप्रियः 05,072.005a म्रियेतापि न भज्येत नैव जह्यात् स्वकं मतम् 05,072.005c तादृशेन शमं कृष्ण मन्ये परमदुष्करम् 05,072.006a सुहृदाम् अप्य् अवाचीनस् त्यक्तधर्मः प्रियानृतः 05,072.006c प्रतिहन्त्य् एव सुहृदां वाचश् चैव मनांसि च 05,072.007a स मन्युवशम् आपन्नः स्वभावं दुष्टम् आस्थितः 05,072.007c स्वभावात् पापम् अन्वेति तृणैस् तुन्न इवोरगः 05,072.008a दुर्योधनो हि यत् सेनः सर्वथा विदितस् तव 05,072.008c यच्छीलो यत्स्वभावश् च यद्बलो यत्पराक्रमः 05,072.009a पुरा प्रसन्नाः कुरवः सहपुत्रास् तथा वयम् 05,072.009c इन्द्रज्येष्ठा इवाभूम मोदमानाः सबान्धवाः 05,072.010a दुर्योधनस्य क्रोधेन भारता मधुसूदन 05,072.010c धक्ष्यन्ते शिशिरापाये वनानीव हुताशनैः 05,072.011a अष्टादशेमे राजानः प्रख्याता मधुसूदन 05,072.011c ये समुच्चिच्छिदुर् ज्ञातीन् सुहृदश् च सबान्धवान् 05,072.012a असुराणां समृद्धानां ज्वलताम् इव तेजसा 05,072.012c पर्यायकाले धर्मस्य प्राप्ते बलिर् अजायत 05,072.013a हैहयानाम् उदावर्तो नीपानां जनमेजयः 05,072.013c बहुलस् तालजङ्घानां कृमीणाम् उद्धतो वसुः 05,072.014a अजबिन्दुः सुवीराणां surëÂrÃïÃæ कुशर्द्धिकः 05,072.014c अर्कजश् च बलीहानां चीनानां धौतमूलकः 05,072.015a हयग्रीवो विदेहानां वरप्रश् च महौजसाम् 05,072.015c बाहुः सुन्दरवेगानां दीप्ताक्षाणां पुरूरवाः 05,072.016a सहजश् चेदिमत्स्यानां प्रचेतानां बृहद्बलः 05,072.016c धारणश् चेन्द्रवत्सानां मुकुटानां विगाहनः 05,072.017a शमश् च नन्दिवेगानाम् इत्य् एते कुलपांसनाः 05,072.017c युगान्ते कृष्ण संभूताः कुलेषु पुरुषाधमाः 05,072.018a अप्य् अयं नः कुरूणां स्याद् युगान्ते कालसंभृतः 05,072.018c दुर्योधनः कुलाङ्गारो जघन्यः पापपूरुषः 05,072.019a तस्मान् मृदु शनैर् एनं ब्रूया धर्मार्थसंहितम् 05,072.019c कामानुबन्धबहुलं नोग्रम् उग्रपराक्रमम् 05,072.020a अपि दुर्योधनं कृष्ण सर्वे वयम् अधश्चराः 05,072.020c नीचैर् भूत्वानुयास्यामो मा स्म नो भरता नशन् 05,072.021a अप्य् उदासीनवृत्तिः स्याद् यथा नः कुरुभिः सह 05,072.021c वासुदेव तथा कार्यं न कुरून् अनयः स्पृशेत् 05,072.022a वाच्यः पितामहो वृद्धो ये च कृष्ण सभासदः 05,072.022c भ्रातॄणाम् अस्तु सौभ्रात्रं dhÃrtarëÂra÷ प्रशाम्यताम् 05,072.023a अहम् एतद् ब्रवीम्य् एवं राजा चैव प्रशंसति 05,072.023c अर्जुनो नैव युद्धार्थी भूयसी हि दयार्जुने 05,073.001 वैशंपायन उवाच 05,073.001a एतच् छ्रुत्वा महाबाहुः केशवः प्रहसन्न् इव 05,073.001c अभूतपूर्वं भीमस्य मार्दवोपगतं वचः 05,073.002a गिरेर् इव लघुत्वं तच् छीतत्वम् इव पावके 05,073.002c मत्वा रामानुजः शौरिः शार्ङ्गधन्वा वृकोदरम् 05,073.003a संतेजयंस् तदा वाग्भिर् मातरिश्वेव पावकम् 05,073.003c उवाच भीमम् आसीनं कृपयाभिपरिप्लुतम् 05,073.004a त्वम् अन्यदा भीमसेन युद्धम् एव प्रशंससि 05,073.004c वधाभिनन्दिनः क्रूरान् dhÃrtarëÂrÃn मिमर्दिषुः 05,073.005a न च स्वपिषि जागर्षि न्युब्जः शेषे परंतप 05,073.005c घोराम् अशान्तां रुशतीं सदा वाचं prabhëase 05,073.006a निःश्वसन्न् अग्निवर्णेन संतप्तः स्वेन मन्युना 05,073.006c अप्रशान्तमना भीम सधूम इव पावकः 05,073.007a एकान्ते निष्टनञ् शेषे भारार्त इव दुर्बलः 05,073.007c अपि त्वां के चिद् उन्मत्तं मन्यन्ते ऽतद्विदो जनाः 05,073.008a आरुज्य वृक्षान् निर्मूलान् गजः परिभुजन्न् इव 05,073.008c निघ्नन् पद्भिः क्षितिं भीम निष्टनन् परिधावसि 05,073.009a नास्मिञ् जने ऽभिरमसे रहः क्षियसि पाण्डव 05,073.009c नान्यं निशि दिवा वापि कदा चिद् अभिनन्दसि 05,073.010a अकस्मात् स्मयमानश् च रहस्य् आस्से रुदन्न् इव 05,073.010c जान्वोर् मूर्धानम् आधाय चिरम् आस्से प्रमीलितः 05,073.011a भ्रुकुटिं च पुनः कुर्वन्न् ओष्ठौ च विलिहन्न् इव 05,073.011c अभीक्ष्णं दृश्यसे भीम सर्वं तन् मन्युकारितम् 05,073.012a यथा पुरस्तात् सविता दृश्यते शुक्रम् उच्चरन् 05,073.012c यथा च पश्चान् निर्मुक्तो ध्रुवं पर्येति रश्मिवान् 05,073.013a तथा सत्यं ब्रवीम्य् एतन् नास्ति तस्य व्यतिक्रमः 05,073.013c हन्ताहं गदयाभ्येत्य दुर्योधनम् अमर्षणम् 05,073.014a इति स्म मध्ये भ्रातॄणां सत्येनालभसे गदाम् 05,073.014c तस्य ते प्रशमे बुद्धिर् धीयते ऽद्य परंतप 05,073.015a अहो युद्धप्रतीपानि युद्धकाल उपस्थिते 05,073.015c पश्यसीवाप्रतीपानि किं त्वां भीर् भीम विन्दति 05,073.016a अहो पार्थ निमित्तानि विपरीतानि पश्यसि 05,073.016c स्वप्नान्ते जागरान्ते च तस्मात् प्रशमम् इच्छसि 05,073.017a अहो नाशंससे किं चित् पुंस्त्वं क्लीब इवात्मनि 05,073.017c कश्मलेनाभिपन्नो ऽसि तेन ते विकृतं मनः 05,073.018a उद्वेपते ते हृदयं मनस् ते प्रविषीदति 05,073.018c ऊरुस्तम्भगृहीतो ऽसि तस्मात् प्रशमम् इच्छसि 05,073.019a अनित्यं किल मर्त्यस्य चित्तं पार्थ चलाचलम् 05,073.019c वातवेगप्रचलिता अष्ठीला शाल्मलेर् इव 05,073.020a तवैषा विकृता बुद्धिर् गवां वाग् इव मानुषी 05,073.020c मनांसि पाण्डुपुत्राणां मज्जयत्य् अप्लवान् इव 05,073.021a इदं मे महद् आश्चर्यं पर्वतस्येव सर्पणम् 05,073.021c यदीदृशं prabhëethà भीमसेनासमं वचः 05,073.022a स दृष्ट्वा स्वानि कर्माणि कुले जन्म च भारत 05,073.022c उत्तिष्ठस्व विषादं मा कृथा वीर स्थिरो भव 05,073.023a न चैतद् अनुरूपं ते यत् ते ग्लानिर् अरिंदम 05,073.023c यद् ओजसा न लभते क्षत्रियो न तद् अश्नुते 05,074.001 वैशंपायन उवाच 05,074.001a तथोक्तो वासुदेवेन नित्यमन्युर् अमर्षणः 05,074.001c सदश्ववत् समाधावद् babhëe तदनन्तरम् 05,074.002a अन्यथा मां चिकीर्षन्तम् अन्यथा मन्यसे ऽच्युत 05,074.002c प्रणीतभावम् अत्यन्तं युधि सत्यपराक्रमम् 05,074.003a वेत्थ दाशार्ह सत्त्वं मे दीर्घकालं सहोषितः 05,074.003c उत वा मां न जानासि प्लवन् ह्रद इवाल्पवः 05,074.003e तस्माद् अप्रतिरूपाभिर् वाग्भिर् मां त्वं समर्छसि 05,074.004a कथं हि भीमसेनं मां जानन् कश् चन माधव 05,074.004c ब्रूयाद् अप्रतिरूपाणि यथा मां वक्तुम् अर्हसि 05,074.005a तस्माद् इदं प्रवक्ष्यामि वचनं वृष्णिनन्दन 05,074.005c आत्मनः पौरुषं चैव बलं च न समं परैः 05,074.006a सर्वथा नार्यकर्मैतत् प्रशंसा स्वयम् आत्मनः 05,074.006c अतिवादापविद्धस् तु वक्ष्यामि बलम् आत्मनः 05,074.007a पश्येमे रोदसी कृष्ण ययोर् आसन्न् इमाः प्रजाः 05,074.007c अचले चाप्य् अनन्ते च प्रतिष्ठे सर्वमातरौ 05,074.008a यदीमे सहसा क्रुद्धे समेयातां शिले इव 05,074.008c अहम् एते निगृह्णीयां बाहुभ्यां सचराचरे 05,074.009a पश्यैतद् अन्तरं बाह्वोर् महापरिघयोर् इव 05,074.009c य एतत् प्राप्य मुच्येत न तं पश्यामि पूरुषम् 05,074.010a हिमवांश् च समुद्रश् च वज्री च बलभित् स्वयम् 05,074.010c मयाभिपन्नं त्रायेरन् बलम् आस्थाय न त्रयः 05,074.011a युध्येयं क्षत्रियान् सर्वान् पाण्डवेष्व् आततायिनः 05,074.011c अधः पादतलेनैतान् अधिष्ठास्यामि भूतले 05,074.012a न हि त्वं नाभिजानासि मम विक्रमम् अच्युत 05,074.012c यथा मया विनिर्जित्य राजानो वशगाः कृताः 05,074.013a अथ चेन् मां न जानासि सूर्यस्येवोद्यतः प्रभाम् 05,074.013c vigìhe युधि संबाधे वेत्स्यसे मां जनार्दन 05,074.014a किं मात्यवाक्षीः परुषैर् व्रणं सूच्या इवानघ 05,074.014c यथामति ब्रवीम्य् एतद् विद्धि माम् अधिकं ततः 05,074.015a द्रष्टासि युधि संबाधे प्रवृत्ते वैशसे ऽहनि 05,074.015c मया प्रणुन्नान् मातङ्गान् रथिनः सादिनस् तथा 05,074.016a तथा नरान् अभिक्रुद्धं निघ्नन्तं क्षत्रियर्षभान् 05,074.016c द्रष्टा मां त्वं च लोकश् च विकर्षन्तं वरान् वरान् 05,074.017a न मे सीदन्ति मज्जानो न ममोद्वेपते मनः 05,074.017c सर्वलोकाद् अभिक्रुद्धान् न भयं विद्यते मम 05,074.018a किं तु सौहृदम् एवैतत् कृपया मधुसूदन 05,074.018c सर्वांस् तितिक्षे संक्लेशान् मा स्म नो भरता नशन् 05,075.001 भगवान् उवाच 05,075.001a भावं जिज्ञासमानो ऽहं प्रणयाद् इदम् अब्रुवम् 05,075.001c न चाक्षेपान् न पाण्डित्यान् न क्रोधान् न विवक्षया 05,075.002a वेदाहं तव माहात्म्यम् उत ते वेद यद् बलम् 05,075.002c उत ते वेद कर्माणि न त्वां परिभवाम्य् अहम् 05,075.003a यथा चात्मनि कल्याणं संभावयसि पाण्डव 05,075.003c सहस्रगुणम् अप्य् एतत् त्वयि संभावयाम्य् अहम् 05,075.004a यादृशे च कुले जन्म सर्वराजाभिपूजिते 05,075.004c बन्धुभिश् च सुहृद्भिश् च भीम त्वम् असि तादृशः 05,075.005a जिज्ञासन्तो हि धर्मस्य संदिग्धस्य वृकोदर 05,075.005c पर्यायं न व्यवस्यन्ति दैवमानुषयोर् जनाः 05,075.006a स एव हेतुर् भूत्वा हि पुरुषस्यार्थसिद्धिषु 05,075.006c विनाशे ऽपि स एवास्य संदिग्धं कर्म पौरुषम् 05,075.007a अन्यथा परिदृष्टानि कविभिर् दोषदर्शिभिः 05,075.007c अन्यथा परिवर्तन्ते वेगा इव नभस्वतः 05,075.008a सुमन्त्रितं सुनीतं च न्यायतश् चोपपादितम् 05,075.008c कृतं मानुष्यकं कर्म दैवेनापि विरुध्यते 05,075.009a दैवम् अप्य् अकृतं कर्म पौरुषेण विहन्यते 05,075.009c शीतम् उष्णं तथा वर्षं क्षुत्पिपासे च भारत 05,075.010a यद् अन्यद् दिष्टभावस्य पुरुषस्य स्वयंकृतम् 05,075.010c तस्माद् अनवरोधश् च विद्यते तत्र लक्षणम् 05,075.011a लोकस्य नान्यतो वृत्तिः पाण्डवान्यत्र कर्मणः 05,075.011b*0375_01 बाहुशालिन् महावीर्य भीमसेन विचक्षण 05,075.011b*0376_01 **** **** मात्रा स्याद् अवधारणे 05,075.011c एवंबुद्धिः प्रवर्तेत फलं स्याद् उभयान्वयात् 05,075.012a य एवं कृतबुद्धिः सन् कर्मस्व् एव प्रवर्तते 05,075.012c नासिद्धौ व्यथते तस्य न सिद्धौ हर्षम् अश्नुते 05,075.013a तत्रेयम् अर्थमात्रा मे भीमसेन विवक्षिता 05,075.013c नैकान्तसिद्धिर् मन्तव्या कुरुभिः सह संयुगे 05,075.014a नातिप्रणीतरश्मिः स्यात् तथा भवति पर्यये 05,075.014c विषादम् अर्छेद् ग्लानिं वा एतदर्थं ब्रवीमि ते 05,075.015a श्वोभूते dh­tarëÂrasya समीपं प्राप्य पाण्डव 05,075.015c यतिष्ये प्रशमं कर्तुं युष्मदर्थम् अहापयन् 05,075.016a शमं चेत् ते करिष्यन्ति ततो ऽनन्तं यशो मम 05,075.016c भवतां च कृतः कामस् तेषां च श्रेय उत्तमम् 05,075.017a ते चेद् अभिनिवेक्ष्यन्ति नाभ्युपैष्यन्ति मे वचः 05,075.017c कुरवो युद्धम् एवात्र रौद्रं कर्म भविष्यति 05,075.018a अस्मिन् युद्धे भीमसेन त्वयि भारः समाहितः 05,075.018c धूर् अर्जुनेन धार्या स्याद् वोढव्य इतरो जनः 05,075.019a अहं हि यन्ता बीभत्सोर् भविता संयुगे सति 05,075.019c धनंजयस्यैष कामो न हि युद्धं न कामये 05,075.020a तस्माद् आशङ्कमानो ऽहं वृकोदर मतिं तव 05,075.020c तुदन्न् अक्लीबया वाचा तेजस् ते समदीपयम् 05,076.001 अर्जुन उवाच 05,076.001a उक्तं युधिष्ठिरेणैव यावद् वाच्यं जनार्दन 05,076.001c तव वाक्यं तु मे श्रुत्वा प्रतिभाति परंतप 05,076.002a नैव प्रशमम् अत्र त्वं मन्यसे सुकरं प्रभो 05,076.002c लोभाद् वा dh­tarëÂrasya दैन्याद् वा समुपस्थितात् 05,076.003a अफलं मन्यसे चापि पुरुषस्य पराक्रमम् 05,076.003c न चान्तरेण कर्माणि पौरुषेण फलोदयः 05,076.004a तद् इदं bhëitaæ वाक्यं तथा च न तथैव च 05,076.004c न चैतद् एवं द्रष्टव्यम् असाध्यम् इति किं चन 05,076.005a किं चैतन् मन्यसे कृच्छ्रम् अस्माकं पापम् आदितः 05,076.005c कुर्वन्ति तेषां कर्माणि येषां नास्ति फलोदयः 05,076.006a संपाद्यमानं सम्यक् च स्यात् कर्म सफलं प्रभो 05,076.006c स तथा कृष्ण वर्तस्व यथा शर्म भवेत् परैः 05,076.007a पाण्डवानां कुरूणां च भवान् परमकः सुहृत् 05,076.007c सुराणाम् असुराणां च यथा वीर प्रजापतिः 05,076.008a कुरूणां पाण्डवानां च प्रतिपत्स्व निरामयम् 05,076.008c अस्मद्धितम् अनुष्ठातुं न मन्ये तव दुष्करम् 05,076.009a एवं चेत् कार्यताम् एति कार्यं तव जनार्दन 05,076.009c गमनाद् एवम् एव त्वं करिष्यसि न संशयः 05,076.010a चिकीर्षितम् अथान्यत् ते तस्मिन् वीर दुरात्मनि 05,076.010c भविष्यति तथा सर्वं यथा तव चिकीर्षितम् 05,076.011a शर्म तैः सह वा नो ऽस्तु तव वा यच् चिकीर्षितम् 05,076.011c विचार्यमाणो यः कामस् तव कृष्ण स नो गुरुः 05,076.012a न स नार्हति दुष्टात्मा वधं ससुतबान्धवः 05,076.012c येन धर्मसुते दृष्ट्वा न सा श्रीर् उपमर्षिता 05,076.013a यच् चाप्य् अपश्यतोपायं धर्मिष्ठं मधुसूदन 05,076.013c उपायेन नृशंसेन हृता दुर्द्यूतदेविना 05,076.014a कथं हि पुरुषो जातः क्षत्रियेषु धनुर्धरः 05,076.014c समाहूतो निवर्तेत प्राणत्यागे ऽप्य् उपस्थिते 05,076.015a अधर्मेण जितान् दृष्ट्वा वने प्रव्रजितांस् तथा 05,076.015c वध्यतां मम वार्ष्णेय निर्गतो ऽसौ सुयोधनः 05,076.016a न चैतद् अद्भुतं कृष्ण मित्रार्थे यच् चिकीर्षसि 05,076.016c क्रिया कथं नु मुख्या स्यान् मृदुना वेतरेण वा 05,076.017a अथ वा मन्यसे ज्यायान् वधस् तेषाम् अनन्तरम् 05,076.017c तद् एव क्रियताम् आशु न विचार्यम् अतस् त्वया 05,076.018a जानासि हि यथा तेन द्रौपदी पापबुद्धिना 05,076.018c परिक्लिष्टा सभामध्ये तच् च तस्यापि मर्षितम् 05,076.019a स नाम सम्यग् वर्तेत पाण्डवेष्व् इति माधव 05,076.019c न मे संजायते बुद्धिर् बीजम् उप्तम् इवोषरे 05,076.020a तस्माद् यन् मन्यसे युक्तं पाण्डवानां च यद् धितम् 05,076.020c तद् आशु कुरु वार्ष्णेय यन् नः कार्यम् अनन्तरम् 05,077.001 भगवान् उवाच 05,077.001a एवम् एतन् महाबाहो यथा वदसि पाण्डव 05,077.001b*0377_01 पाण्डवानां कुरूणां च प्रतिपत्स्ये निरामयम् 05,077.001c सर्वं त्व् इदं समायत्तं बीभत्सो कर्मणोर् द्वयोः 05,077.002a क्षेत्रं हि रसवच् छुद्धं कर्षकेणोपपादितम् 05,077.002c ऋते वर्षं न कौन्तेय जातु निर्वर्तयेत् फलम् 05,077.003a तत्र वै पौरुषं ब्रूयुर् आसेकं यत्नकारितम् 05,077.003c तत्र चापि ध्रुवं पश्येच् छोषणं दैवकारितम् 05,077.004a तद् इदं निश्चितं बुद्ध्या पूर्वैर् अपि महात्मभिः 05,077.004c दैवे च मानुषे चैव संयुक्तं लोककारणम् 05,077.005a अहं हि तत् करिष्यामि परं पुरुषकारतः 05,077.005c दैवं तु न मया शक्यं कर्म कर्तुं कथं चन 05,077.006a स हि धर्मं च सत्यं च त्यक्त्वा चरति दुर्मतिः 05,077.006c न हि संतप्यते तेन तथारूपेण कर्मणा 05,077.007a तां चापि बुद्धिं पापिष्ठां वर्धयन्त्य् अस्य मन्त्रिणः 05,077.007c शकुनिः सूतपुत्रश् च भ्राता दुःशासनस् तथा 05,077.008a स हि त्यागेन राज्यस्य न शमं समुपेष्यति 05,077.008c अन्तरेण वधात् पार्थ सानुबन्धः सुयोधनः 05,077.009a न चापि प्रणिपातेन त्यक्तुम् इच्छति dharmarà05,077.009c याच्यमानस् तु राज्यं स न प्रदास्यति दुर्मतिः 05,077.010a न तु मन्ये स तद् वाच्यो यद् युधिष्ठिरशासनम् 05,077.010c उक्तं प्रयोजनं तत्र धर्मराजेन भारत 05,077.011a तथा पापस् तु तत् सर्वं न करिष्यति कौरवः 05,077.011c तस्मिंश् चाक्रियमाणे ऽसौ लोकवध्यो भविष्यति 05,077.012a मम चापि स वध्यो वै जगतश् चापि भारत 05,077.012c येन कौमारके यूयं सर्वे विप्रकृतास् तथा 05,077.013a विप्रलुप्तं च वो राज्यं नृशंसेन दुरात्मना 05,077.013c न चोपशाम्यते पापः श्रियं दृष्ट्वा युधिष्ठिरे 05,077.014a असकृच् चाप्य् अहं तेन त्वत्कृते पार्थ भेदितः 05,077.014c न मया तद् गृहीतं च पापं तस्य चिकीर्षितम् 05,077.015a जानासि हि महाबाहो त्वम् अप्य् अस्य परं मतम् 05,077.015c प्रियं चिकीर्षमाणं च धर्मराजस्य माम् अपि 05,077.016a स जानंस् तस्य चात्मानं मम चैव परं मतम् 05,077.016c अजानन्न् इव चाकस्माद् अर्जुनाद्याभिशङ्कसे 05,077.017a यच् चापि परमं दिव्यं तच् चाप्य् अवगतं त्वया 05,077.017c विधानविहितं पार्थ कथं शर्म भवेत् परैः 05,077.018a यत् तु वाचा मया शक्यं कर्मणा चापि पाण्डव 05,077.018c करिष्ये तद् अहं पार्थ न त्व् आशंसे शमं परैः 05,077.019a कथं गोहरणे ब्रूयाद् इच्छञ् शर्म तथाविधम् 05,077.019c याच्यमानो ऽपि भीष्मेण संवत्सरगते ऽध्वनि 05,077.020a तदैव ते पराभूता यदा संकल्पितास् त्वया 05,077.020c लवशः क्षणशश् चापि न च तुष्टः सुयोधनः 05,077.021a सर्वथा तु मया कार्यं धर्मराजस्य शासनम् 05,077.021c विभाव्यं तस्य भूयश् च कर्म पापं दुरात्मनः 05,078.001 नकुल उवाच 05,078.001a उक्तं बहुविधं वाक्यं धर्मराजेन माधव 05,078.001c धर्मज्ञेन वदान्येन धर्मयुक्तं च तत्त्वतः 05,078.002a मतम् आज्ञाय राज्ञश् च भीमसेनेन माधव 05,078.002c संशमो बाहुवीर्यं च ख्यापितं माधवात्मनः 05,078.003a तथैव फल्गुनेनापि यद् उक्तं तत् त्वया श्रुतम् 05,078.003c आत्मनश् च मतं वीर कथितं भवतासकृत् 05,078.004a सर्वम् एतद् अतिक्रम्य श्रुत्वा परमतं भवान् 05,078.004c यत् प्राप्तकालं मन्येथास् तत् कुर्याः पुरुषोत्तम 05,078.005a तस्मिंस् तस्मिन् निमित्ते हि मतं भवति केशव 05,078.005c प्राप्तकालं मनुष्येण स्वयं कार्यम् अरिंदम 05,078.006a अन्यथा चिन्तितो ह्य् अर्थः पुनर् भवति सो ऽन्यथा 05,078.006c अनित्यमतयो लोके नराः पुरुषसत्तम 05,078.007a अन्यथा बुद्धयो ह्य् आसन्न् अस्मासु वनवासिषु 05,078.007c अदृश्येष्व् अन्यथा कृष्ण दृश्येषु पुनर् अन्यथा 05,078.008a अस्माकम् अपि वार्ष्णेय वने विचरतां तदा 05,078.008c न तथा प्रणयो राज्ये यथा संप्रति वर्तते 05,078.009a निवृत्तवनवासान् नः श्रुत्वा वीर समागताः 05,078.009c अक्षौहिण्यो हि सप्तेमास् त्वत्प्रसादाज् जनार्दन 05,078.010a इमान् हि पुरुषव्याघ्रान् अचिन्त्यबलपौरुषान् 05,078.010c आत्तशस्त्रान् रणे दृष्ट्वा न व्यथेद् इह कः पुमान् 05,078.011a स भवान् कुरुमध्ये तं सान्त्वपूर्वं भयान्वितम् 05,078.011c ब्रूयाद् वाक्यं यथा मन्दो न व्यथेत सुयोधनः 05,078.012a युधिष्ठिरं भीमसेनं बीभत्सुं चापराजितम् 05,078.012c सहदेवं च मां चैव त्वां च रामं च केशव 05,078.013a सात्यकिं च महावीर्यं विराटं च सहात्मजम् 05,078.013c द्रुपदं च सहामात्यं धृष्टद्युम्नं च पार्षतम् 05,078.014a काशिराजं च विक्रान्तं धृष्टकेतुं च चेदिपम् 05,078.014c मांसशोणितभृन् मर्त्यः प्रतियुध्येत को युधि 05,078.015a स भवान् गमनाद् एव साधयिष्यत्य् असंशयम् 05,078.015c इष्टम् अर्थं महाबाहो धर्मराजस्य केवलम् 05,078.016a विदुरश् चैव भीष्मश् च द्रोणश् च सहबाह्लिकः 05,078.016c श्रेयः समर्था विज्ञातुम् उच्यमानं त्वयानघ 05,078.017a ते चैनम् अनुनेष्यन्ति dh­tarëÂraæ जनाधिपम् 05,078.017c तं च पापसमाचारं सहामात्यं सुयोधनम् 05,078.018a श्रोता चार्थस्य विदुरस् त्वं च वक्ता जनार्दन 05,078.018c कम् इवार्थं विवर्तन्तं स्थापयेतां न वर्त्मनि 05,079.001 सहदेव उवाच 05,079.001a यद् एतत् कथितं राज्ञा धर्म एष सनातनः 05,079.001c यथा तु युद्धम् एव स्यात् तथा कार्यम् अरिंदम 05,079.002a यदि प्रशमम् इच्छेयुः कुरवः पाण्डवैः सह 05,079.002c तथापि युद्धं दाशार्ह योजयेथाः सहैव तैः 05,079.003a कथं नु दृष्ट्वा päcÃlÅæ तथा क्लिष्टां सभागताम् 05,079.003c अवधेन प्रशाम्येत मम मन्युः सुयोधने 05,079.004a यदि भीमार्जुनौ कृष्ण धर्मराजश् च धार्मिकः 05,079.004c धर्मम् उत्सृज्य तेनाहं योद्धुम् इच्छामि संयुगे 05,079.004d*0378_01 ब्रूहि मद्वचनं कृष्ण सुयोधनम् अपण्डितम् 05,079.004d*0378_02 कृच्छ्रे वने वा वस्तव्यं पुरे वा नागसाह्वये 05,079.005 सात्यकिर् उवाच 05,079.005a सत्यम् आह महाबाहो सहदेवो महामतिः 05,079.005c दुर्योधनवधे शान्तिस् तस्य कोपस्य मे भवेत् 05,079.006a जानासि हि यथा दृष्ट्वा चीराजिनधरान् वने 05,079.006c तवापि मन्युर् उद्भूतो दुःखितान् प्रेक्ष्य पाण्डवान् 05,079.007a तस्मान् माद्रीसुतः शूरो यद् आह पुरुषर्षभः 05,079.007c वचनं सर्वयोधानां तन् मतं पुरुषोत्तम 05,079.008 वैशंपायन उवाच 05,079.008a एवं वदति वाक्यं तु युयुधाने महामतौ 05,079.008c सुभीमः सिंहनादो ऽभूद् योधानां तत्र सर्वशः 05,079.009a सर्वे हि सर्वतो वीरास् तद् वचः प्रत्यपूजयन् 05,079.009c साधु साध्व् इति शैनेयं हर्षयन्तो युयुत्सवः 05,080.001 वैशंपायन उवाच 05,080.001a राज्ञस् तु वचनं श्रुत्वा धर्मार्थसहितं हितम् 05,080.001c कृष्णा दाशार्हम् आसीनम् अब्रवीच् छोककर्षिता 05,080.002a सुता द्रुपदराजस्य स्वसितायतमूर्धजा 05,080.002c संपूज्य सहदेवं च सात्यकिं च महारथम् 05,080.003a भीमसेनं च संशान्तं दृष्ट्वा परमदुर्मनाः 05,080.003c अश्रुपूर्णेक्षणा वाक्यम् उवाचेदं मनस्विनी 05,080.004a विदितं ते महाबाहो धर्मज्ञ मधुसूदन 05,080.004c यथा निकृतिम् आस्थाय भ्रंशिताः पाण्डवाः सुखात् 05,080.005a dh­tarëÂrasya पुत्रेण सामात्येन जनार्दन 05,080.005c यथा च संजयो राज्ञा मन्त्रं रहसि श्रावितः 05,080.006a युधिष्ठिरेण दाशार्ह तच् चापि विदितं तव 05,080.006c यथोक्तः संजयश् चैव तच् च सर्वं श्रुतं त्वया 05,080.007a पञ्च नस् तात दीयन्तां ग्रामा इति महाद्युते 05,080.007c कुशस्थलं वृकस्थलम् आसन्दी वारणावतम् 05,080.008a अवसानं महाबाहो किं चिद् एव तु पञ्चमम् 05,080.008c इति दुर्योधनो वाच्यः सुहृदश् चास्य केशव 05,080.009a तच् चापि नाकरोद् वाक्यं श्रुत्वा कृष्ण सुयोधनः 05,080.009c युधिष्ठिरस्य दाशार्ह ह्रीमतः संधिम् इच्छतः 05,080.010a अप्रदानेन राज्यस्य यदि कृष्ण सुयोधनः 05,080.010c संधिम् इच्छेन् न कर्तव्यस् तत्र गत्वा कथं चन 05,080.011a शक्ष्यन्ति हि महाबाहो पाण्डवाः सृञ्जयैः सह 05,080.011c dhÃrtarëÂrabalaæ घोरं क्रुद्धं प्रतिसमासितुम् 05,080.012a न हि साम्ना न दानेन शक्यो ऽर्थस् तेषु कश् चन 05,080.012c तस्मात् तेषु न कर्तव्या कृपा ते मधुसूदन 05,080.013a साम्ना दानेन वा कृष्ण ये न शाम्यन्ति शत्रवः 05,080.013c मोक्तव्यस् तेषु दण्डः स्याज् जीवितं परिरक्षता 05,080.014a तस्मात् तेषु महादण्डः क्षेप्तव्यः क्षिप्रम् अच्युत 05,080.014c त्वया चैव महाबाहो पाण्डवैः सह सृञ्जयैः 05,080.015a एतत् समर्थं पार्थानां तव चैव यशस्करम् 05,080.015c क्रियमाणं भवेत् कृष्ण क्षत्रस्य च सुखावहम् 05,080.016a क्षत्रियेण हि हन्तव्यः क्षत्रियो लोभम् आस्थितः 05,080.016c अक्षत्रियो वा दाशार्ह स्वधर्मम् अनुतिष्ठता 05,080.017a अन्यत्र ब्राह्मणात् तात सर्वपापेष्व् अवस्थितात् 05,080.017c गुरुर् हि सर्ववर्णानां ब्राह्मणः प्रसृताग्रभुक् 05,080.018a यथावध्ये भवेद् दोषो वध्यमाने जनार्दन 05,080.018c स वध्यस्यावधे दृष्ट इति धर्मविदो विदुः 05,080.019a यथा त्वां न स्पृशेद् एष दोषः कृष्ण तथा कुरु 05,080.019c पाण्डवैः सह दाशार्ह सृञ्जयैश् च ससैनिकैः 05,080.020a पुनर् उक्तं च वक्ष्यामि विश्रम्भेण जनार्दन 05,080.020c का नु सीमन्तिनी मादृक् पृथिव्याम् अस्ति केशव 05,080.021a सुता द्रुपदराजस्य वेदिमध्यात् समुत्थिता 05,080.021c धृष्टद्युम्नस्य भगिनी तव कृष्ण प्रिया सखी 05,080.022a ÃjamŬhakulaæ प्राप्ता स्नुषा पाण्डोर् महात्मनः 05,080.022c महिषी पाण्डुपुत्राणां पञ्चेन्द्रसमवर्चसाम् 05,080.023a सुता मे पञ्चभिर् वीरैः पञ्च जाता महारथाः 05,080.023c अभिमन्युर् यथा कृष्ण तथा ते तव धर्मतः 05,080.024a साहं केशग्रहं प्राप्ता परिक्लिष्टा सभां गता 05,080.024c पश्यतां पाण्डुपुत्राणां त्वयि जीवति केशव 05,080.025a जीवत्सु कौरवेयेषु päcÃle«v अथ वृष्णिषु 05,080.025c दासीभूतास्मि पापानां सभामध्ये व्यवस्थिता 05,080.026a निरामर्षेष्व् अचेष्टेषु प्रेक्षमाणेषु पाण्डुषु 05,080.026c त्राहि माम् इति गोविन्द मनसा काङ्क्षितो ऽसि मे 05,080.027a यत्र मां भगवान् राजा श्वशुरो वाक्यम् अब्रवीत् 05,080.027c वरं वृणीष्व päcÃli वरार्हासि मतासि मे 05,080.028a अदासाः पाण्डवाः सन्तु सरथाः सायुधा इति 05,080.028c मयोक्ते यत्र निर्मुक्ता वनवासाय केशव 05,080.029a एवंविधानां दुःखानाम् अभिज्ञो ऽसि जनार्दन 05,080.029c त्राहि मां पुण्डरीकाक्ष सभर्तृज्ञातिबान्धवाम् 05,080.030a नन्व् अहं कृष्ण भीष्मस्य dh­tarëÂrasya चोभयोः 05,080.030c स्नुषा भवामि धर्मेण साहं दासीकृताभवम् 05,080.031a धिग् बलं भीमसेनस्य धिक् पार्थस्य धनुष्मताम् 05,080.031c यत्र दुर्योधनः कृष्ण मुहूर्तम् अपि जीवति 05,080.032a यदि ते ऽहम् अनुग्राह्या यदि ते ऽस्ति कृपा मयि 05,080.032c dhÃrtarëÂre«u वै कोपः सर्वः कृष्ण विधीयताम् 05,080.033a इत्य् उक्त्वा मृदुसंहारं वृजिनाग्रं सुदर्शनम् 05,080.033c सुनीलम् असितापाङ्गी पुण्यगन्धाधिवासितम् 05,080.034a सर्वलक्षणसंपन्नं महाभुजगवर्चसम् 05,080.034c केशपक्षं वरारोहा गृह्य सव्येन पाणिना 05,080.035a पद्माक्षी पुण्डरीकाक्षम् उपेत्य गजगामिनी 05,080.035c अश्रुपूर्णेक्षणा कृष्णा कृष्णं वचनम् अब्रवीत् 05,080.036a अयं ते पुण्डरीकाक्ष दुःशासनकरोद्धृतः 05,080.036c स्मर्तव्यः सर्वकालेषु परेषां संधिम् इच्छता 05,080.037a यदि भीमार्जुनौ कृष्ण कृपणौ संधिकामुकौ 05,080.037c पिता मे योत्स्यते वृद्धः सह पुत्रैर् महारथैः 05,080.038a पञ्च चैव महावीर्याः पुत्रा मे मधुसूदन 05,080.038c अभिमन्युं पुरस्कृत्य योत्स्यन्ति कुरुभिः सह 05,080.039a दुःशासनभुजं श्यामं संछिन्नं पांसुगुण्ठितम् 05,080.039c यद्य् अहं तं न पश्यामि का शान्तिर् हृदयस्य मे 05,080.040a त्रयोदश हि वर्षाणि प्रतीक्षन्त्या गतानि मे 05,080.040c निधाय हृदये मन्युं प्रदीप्तम् इव पावकम् 05,080.041a विदीर्यते मे हृदयं bhÅmavÃkÓalyapŬitam 05,080.041c यो ऽयम् अद्य महाबाहुर् धर्मं समनुपश्यति 05,080.042a इत्य् उक्त्वा bëpasannena कण्ठेनायतलोचना 05,080.042c रुरोद कृष्णा सोत्कम्पं सस्वरं bëpagadgadam 05,080.043a स्तनौ पीनायतश्रोणी सहिताव् अभिवर्षती 05,080.043c द्रवीभूतम् इवात्युष्णम् उत्सृजद् वारि नेत्रजम् 05,080.044a ताम् उवाच महाबाहुः केशवः परिसान्त्वयन् 05,080.044c अचिराद् द्रक्ष्यसे कृष्णे रुदतीर् भरतस्त्रियः 05,080.045a एवं ता भीरु रोत्स्यन्ति निहतज्ञातिबान्धवाः 05,080.045c हतमित्रा हतबला येषां क्रुद्धासि भामिनि 05,080.046a अहं च तत् करिष्यामि भीमार्जुनयमैः सह 05,080.046c युधिष्ठिरनियोगेन दैवाच् च विधिनिर्मितात् 05,080.047a dhÃrtarëÂrÃ÷ कालपक्वा न चेच् छृण्वन्ति मे वचः 05,080.047c शेष्यन्ते निहता भूमौ श्वशृगालादनीकृताः 05,080.048a चलेद् धि himavä शैलो मेदिनी शतधा भवेत् 05,080.048c द्यौः पतेच् च सनक्षत्रा न मे मोघं वचो भवेत् 05,080.048d*0379_01 द्यौः पतेत् पृथिवी शीर्येद् dhimavä छिथिलीभवेत् 05,080.048d*0380_01 शुष्येत् तोयनिधिः कृष्णे न मे मोघं वचो भवेत् 05,080.049a सत्यं ते प्रतिजानामि कृष्णे bëpo निगृह्यताम् 05,080.049c hatÃmiträ श्रिया युक्तान् अचिराद् द्रक्ष्यसे पतीन् 05,081.001 अर्जुन उवाच 05,081.001a कुरूणाम् अद्य सर्वेषां भवान् सुहृद् अनुत्तमः 05,081.001c संबन्धी दयितो नित्यम् उभयोः पक्षयोर् अपि 05,081.002a पाण्डवैर् dhÃrtarëÂrÃïÃæ प्रतिपाद्यम् अनामयम् 05,081.002c समर्थः प्रशमं चैषां कर्तुं त्वम् असि केशव 05,081.003a त्वम् इतः पुण्डरीकाक्ष सुयोधनम् अमर्षणम् 05,081.003c शान्त्यर्थं भारतं ब्रूया यत् तद् वाच्यम् अमित्रहन् 05,081.004a त्वया धर्मार्थयुक्तं चेद् उक्तं शिवम् अनामयम् 05,081.004c हितं नादास्यते बालो दिष्टस्य वशम् एष्यति 05,081.005 भगवान् उवाच 05,081.005a धर्म्यम् अस्मद्धितं चैव कुरूणां यद् अनामयम् 05,081.005c एष यास्यामि राजानं dh­tarëÂram अभीप्सया 05,081.006 वैशंपायन उवाच 05,081.006a ततो व्यपेते तमसि सूर्ये विमल उद्गते 05,081.006c मैत्रे मुहूर्ते संप्राप्ते मृद्वर्चिषि दिवाकरे 05,081.007a कौमुदे मासि रेवत्यां शरदन्ते हिमागमे 05,081.007c स्फीतसस्यसुखे काले कल्यः सत्त्ववतां वरः 05,081.008a मङ्गल्याः पुण्यनिर्घोषा वाचः शृण्वंश् च सूनृताः 05,081.008c ब्राह्मणानां प्रतीतानाम् ऋषीणाम् इव वासवः 05,081.009a कृत्वा पौर्वाह्णिकं कृत्यं स्नातः शुचिर् अलंकृतः 05,081.009c उपतस्थे विवस्वन्तं पावकं च जनार्दनः 05,081.010a ऋषभं पृष्ठ आलभ्य ब्राह्मणान् अभिवाद्य च 05,081.010c अग्निं प्रदक्षिणं कृत्वा पश्यन् कल्याणम् अग्रतः 05,081.011a तत् प्रतिज्ञाय वचनं पाण्डवस्य जनार्दनः 05,081.011c शिनेर् नप्तारम् आसीनम् abhyabhëata सात्यकिम् 05,081.012a रथ आरोप्यतां शङ्खश् चक्रं च गदया सह 05,081.012c उपासङ्गाश् च शक्त्यश् च सर्वप्रहरणानि च 05,081.013a दुर्योधनो हि दुष्टात्मा कर्णश् च सहसौबलः 05,081.013c न च शत्रुर् अवज्ञेयः प्राकृतो ऽपि बलीयसा 05,081.014a ततस् तन् मतम् आज्ञाय केशवस्य पुरःसराः 05,081.014c प्रसस्रुर् योजयिष्यन्तो रथं चक्रगदाभृतः 05,081.015a तं दीप्तम् इव कालाग्निम् आकाशगम् इवाध्वगम् 05,081.015c चन्द्रसूर्यप्रकाशाभ्यां चक्राभ्यां समलंकृतम् 05,081.016a अर्धचन्द्रैश् च चन्द्रैश् च मत्स्यैः समृगपक्षिभिः 05,081.016c पुष्पैश् च विविधैश् चित्रं मणिरत्नैश् च सर्वशः 05,081.016c*0381_01 **** **** भूषणैर् विविधैर् अपि 05,081.016c*0381_02 विप्रैश् च विविधैश् चित्रैर् 05,081.017a तरुणादित्यसंकाशं बृहन्तं चारुदर्शनम् 05,081.017c मणिहेमविचित्राङ्गं सुध्वजं सुपताकिनम् 05,081.018a सूपस्करम् अनाधृष्यं वैयाघ्रपरिवारणम् 05,081.018c यशोघ्नं प्रत्यमित्राणां यदूनां नन्दिवर्धनम् 05,081.019a वाजिभिः सैन्यसुग्रीवमेघपुष्पबलाहकैः 05,081.019c स्नातैः संपादयां चक्रुः संपन्नैः सर्वसंपदा 05,081.020a महिमानं तु कृष्णस्य भूय एवाभिवर्धयन् 05,081.020c सुघोषः पतगेन्द्रेण ध्वजेन युयुजे रथः 05,081.021a तं मेरुशिखरप्रख्यं मेघदुन्दुभिनिस्वनम् 05,081.021b*0382_01 सारथ्यकर्मदक्षेण रक्षितं दारुकेण च 05,081.021b*0382_02 कृत्वा प्रदक्षिणं शौरिः प्रस्थानोचितभूषणः 05,081.021c आरुरोह रथं शौरिर् विमानम् इव पुण्यकृत् 05,081.022a ततः सात्यकिम् आरोप्य प्रययौ पुरुषोत्तमः 05,081.022c पृथिवीं चान्तरिक्षं च रथघोषेण नादयन् 05,081.023a व्यपोढाभ्रघनः कालः क्षणेन समपद्यत 05,081.023c शिवश् चानुववौ वायुः प्रशान्तम् अभवद् रजः 05,081.024a प्रदक्षिणानुलोमाश् च मङ्गल्या मृगपक्षिणः 05,081.024c प्रयाणे वासुदेवस्य बभूवुर् अनुयायिनः 05,081.025a मङ्गल्यार्थपदैः शब्दैर् अन्ववर्तन्त सर्वशः 05,081.025c सारसाः शतपत्राश् च हंसाश् च मधुसूदनम् 05,081.026a मन्त्राहुतिमहाहोमैर् हूयमानश् च पावकः 05,081.026c प्रदक्षिणशिखो भूत्वा विधूमः समपद्यत 05,081.027a वसिष्ठो वामदेवश् च भूरिद्युम्नो गयः क्रथः 05,081.027c शुक्रनारदवाल्मीका मरुतः कुशिको भृगुः 05,081.028a ब्रह्मदेवर्षयश् चैव कृष्णं यदुसुखावहम् 05,081.028c प्रदक्षिणम् अवर्तन्त सहिता वासवानुजम् 05,081.029a एवम् एतैर् महाभागैर् महर्षिगणसाधुभिः 05,081.029c पूजितः प्रययौ कृष्णः कुरूणां सदनं प्रति 05,081.029d*0383_01 देवताभ्यो नमस्कृत्य ब्राह्मणान् स्वस्ति वाच्य च 05,081.029d*0383_02 प्रययौ पुण्डरीकाक्षः सात्यकेन सहाच्युतः 05,081.030a तं प्रयान्तम् अनुप्रायात् कुन्तीपुत्रो युधिष्ठिरः 05,081.030c भीमसेनार्जुनौ चोभौ माद्रीपुत्रौ च पाण्डवौ 05,081.031a चेकितानश् च विक्रान्तो धृष्टकेतुश् च चेदिपः 05,081.031c द्रुपदः काशिराजश् च शिखण्डी च महारथः 05,081.032a धृष्टद्युम्नः सपुत्रश् च विराटः केकयैः सह 05,081.032c संसाधनार्थं प्रययुः क्षत्रियाः क्षत्रियर्षभम् 05,081.033a ततो ऽनुव्रज्य गोविन्दं धर्मराजो युधिष्ठिरः 05,081.033c राज्ञां सकाशे द्युतिमान् उवाचेदं वचस् तदा 05,081.034a यो नैव कामान् न भयान् न लोभान् नार्थकारणात् 05,081.034c अन्यायम् अनुवर्तेत स्थिरबुद्धिर् अलोलुपः 05,081.035a धर्मज्ञो धृतिमान् प्राज्ञः सर्वभूतेषु केशवः 05,081.035c ईश्वरः सर्वभूतानां देवदेवः प्रतापवान् 05,081.036a तं सर्वगुणसंपन्नं श्रीवत्सकृतलक्षणम् 05,081.036c संपरिष्वज्य कौन्तेयः संदेष्टुम् उपचक्रमे 05,081.037a या सा बाल्यात् प्रभृत्य् अस्मान् पर्यवर्धयताबला 05,081.037c उपवासतपःशीला सदा स्वस्त्ययने रता 05,081.038a देवतातिथिपूजासु गुरुशुश्रूषणे रता 05,081.038c वत्सला प्रियपुत्रा च प्रियास्माकं जनार्दन 05,081.039a सुयोधनभयाद् या नो ऽत्रायतामित्रकर्शन 05,081.039c महतो मृत्युसंबाधाद् उत्तरन् नौर् इवार्णवात् 05,081.040a अस्मत्कृते च सततं यया दुःखानि माधव 05,081.040c अनुभूतान्य् अदुःखार्हा तां स्म पृच्छेर् अनामयम् 05,081.041a भृशम् आश्वासयेश् चैनां पुत्रशोकपरिप्लुताम् 05,081.041c अभिवाद्य स्वजेथाश् च पाण्डवान् परिकीर्तयन् 05,081.042a ƬhÃt प्रभृति दुःखानि श्वशुराणाम् अरिंदम 05,081.042c निकारान् अतदर्हा च पश्यन्ती दुःखम् अश्नुते 05,081.043a अपि जातु स कालः स्यात् कृष्ण दुःखविपर्ययः 05,081.043c यद् अहं मातरं क्लिष्टां सुखे दध्याम् अरिंदम 05,081.044a प्रव्रजन्तो ऽन्वधावत् सा कृपणा पुत्रगृद्धिनी 05,081.044c रुदतीम् अपहायैनाम् उपगच्छाम यद् वनम् 05,081.045a न नूनं म्रियते दुःखैः सा चेज् जीवति केशव 05,081.045c तथा पुत्राधिभिर् gìham आर्ता ह्य् आनर्तसत्कृता 05,081.046a अभिवाद्या तु सा कृष्ण त्वया मद्वचनाद् विभो 05,081.046b*0384_01 संक्षाम्याथ नमस्कार्या सर्वेषां वचनाद् अपि 05,081.046c dh­tarëÂraÓ च कौरव्यो राजानश् च वयो ऽधिकाः 05,081.047a भीष्मं द्रोणं कृपं चैव महाराजं च बाह्लिकम् 05,081.047c द्रौणिं च सोमदत्तं च सर्वांश् च भरतान् पृथक् 05,081.047d*0385_01 यथावयो यथास्थानं पूजयस्व जनार्दन 05,081.048a विदुरं च महाप्राज्ञं कुरूणां मन्त्रधारिणम् 05,081.048c अगाधबुद्धिं धर्मज्ञं स्वजेथा मधुसूदन 05,081.049a इत्य् उक्त्वा केशवं तत्र राजमध्ये युधिष्ठिरः 05,081.049c अनुज्ञातो निववृते कृष्णं कृत्वा प्रदक्षिणम् 05,081.050a व्रजन्न् एव तु बीभत्सुः सखायं पुरुषर्षभम् 05,081.050c अब्रवीत् परवीरघ्नं दाशार्हम् अपराजितम् 05,081.051a यद् अस्माकं विभो वृत्तं पुरा वै मन्त्रनिश्चये 05,081.051c अर्धराज्यस्य गोविन्द विदितं सर्वराजसु 05,081.052a तच् चेद् दद्याद् असङ्गेन सत्कृत्यानवमन्य च 05,081.052b*0386_01 ददाति गोविन्द परं धर्मराज्ञे सुयोधनः 05,081.052c प्रियं मे स्यान् महाबाहो मुच्येरन् महतो भयात् 05,081.053a अतश् चेद् अन्यथा कर्ता dhÃrtarëÂro ऽनुपायवित् 05,081.053c अन्तं नूनं करिष्यामि क्षत्रियाणां जनार्दन 05,081.054a एवम् उक्ते पाण्डवेन पर्यहृष्यद् वृकोदरः 05,081.054c मुहुर् मुहुः क्रोधवशात् प्रावेपत च पाण्डवः 05,081.055a वेपमानश् च कौन्तेयः प्राक्रोशन् महतो रवान् 05,081.055c धनंजयवचः श्रुत्वा हर्षोत्सिक्तमना भृशम् 05,081.056a तस्य तं निनदं श्रुत्वा संप्रावेपन्त धन्विनः 05,081.056c वाहनानि च सर्वाणि शकृन्मूत्रं प्रसुस्रुवुः 05,081.057a इत्य् उक्त्वा केशवं तत्र तथा चोक्त्वा विनिश्चयम् 05,081.057c अनुज्ञातो निववृते परिष्वज्य जनार्दनम् 05,081.058a तेषु राजसु सर्वेषु निवृत्तेषु जनार्दनः 05,081.058c तूर्णम् अभ्यपतद् धृष्टः सैन्यसुग्रीववाहनः 05,081.059a ते हया वासुदेवस्य दारुकेण प्रचोदिताः 05,081.059c पन्थानम् आचेमुर् इव ग्रसमाना इवाम्बरम् 05,081.060a अथापश्यन् महाबाहुर् ऋषीन् अध्वनि केशवः 05,081.060c ब्राह्म्या श्रिया दीप्यमानान् स्थितान् उभयतः पथि 05,081.061a सो ऽवतीर्य रथात् तूर्णम् अभिवाद्य जनार्दनः 05,081.061c यथावत् तान् ऋषीन् सर्वान् abhyabhëata पूजयन् 05,081.062a कच्चिल् लोकेषु कुशलं कच्चिद् धर्मः स्वनुष्ठितः 05,081.062c ब्राह्मणानां त्रयो वर्णाः कच्चित् तिष्ठन्ति शासने 05,081.062d*0387_01 पितृदेवातिथिभ्यश् च कच्चित् पूजा स्वनुष्ठिता 05,081.063a तेभ्यः प्रयुज्य तां पूजां प्रोवाच मधुसूदनः 05,081.063c भगवन्तः क्व संसिद्धाः का वीथी भवताम् इह 05,081.064a किं वा भगवतां कार्यम् अहं किं करवाणि वः 05,081.064c केनार्थेनोपसंप्राप्ता भगवन्तो महीतलम् 05,081.064d*0388_01 एवम् उक्ताः केशवेन मुनयः संशितव्रताः 05,081.064d*0388_02 नारदप्रमुखाः सर्वे प्रत्यनन्दन्त केशवम् 05,081.064d*0388_03 अधःशिराः सर्पमाली महर्षिः सत्यदेवलः 05,081.064d*0388_04 अर्वावसुश् च जानुश् च मैत्रेयः शुनको बली 05,081.064d*0388_05 बको दाल्भ्यः स्थूलशिराः कृष्णद्वैपायनस् तथा 05,081.064d*0388_06 आयोदधौम्यो धौम्यश् च आणिमाण्डव्यकौशिकौ 05,081.064d*0388_07 दामोष्णीषस् त्रिषवणः पर्णादो घटजानुकः 05,081.064d*0388_08 मौञ्जायनो वायुभक्षः पाराशर्यो ऽथ शारिकः 05,081.064d*0388_09 शीलवान् अशनिर्धाता शून्यपालो ऽकृतश्रमः 05,081.064d*0388_10 श्वेतकेतुश् च कत्थामा वैदश् चापि हिरण्यदः 05,081.065a तम् अब्रवीज् जामदग्न्य उपेत्य मधुसूदनम् 05,081.065c परिष्वज्य च गोविन्दं पुरा सुचरिते सखा 05,081.066a देवर्षयः पुण्यकृतो ब्राह्मणाश् च बहुश्रुताः 05,081.066c राजर्षयश् च दाशार्ह मानयन्तस् तपस्विनः 05,081.067a देवासुरस्य द्रष्टारः पुराणस्य महाद्युते 05,081.067c समेतं पार्थिवं क्षत्रं दिदृक्षन्तश् च सर्वतः 05,081.068a सभासदश् च राजानस् त्वां च सत्यं जनार्दन 05,081.068c एतन् महत् प्रेक्षणीयं द्रष्टुं गच्छाम केशव 05,081.069a धर्मार्थसहिता वाचः श्रोतुम् इच्छाम माधव 05,081.069c त्वयोच्यमानाः कुरुषु राजमध्ये परंतप 05,081.069d*0389_01 सभायां मधुरा वाचः शुश्रूषन्तस् त्वयेरिताः 05,081.069d*0389_02 कुरूणां प्रतिपत्तिं च श्रोतुम् इच्छाम केशव 05,081.070a भीष्मद्रोणादयश् चैव विदुरश् च महामतिः 05,081.070c त्वं च यादवशार्दूल सभायां वै समेष्यथ 05,081.071a तव वाक्यानि दिव्यानि तत्र तेषां च माधव 05,081.071c श्रोतुम् इच्छाम गोविन्द सत्यानि च शुभानि च 05,081.071d*0390_01 त्वत्पादस्पर्शसंशुद्धा भूमिर् दुष्टविवर्जिता 05,081.071d*0390_02 धर्मवृद्ध्या शोभमाना प्रीतिं चाधास्यतीह नः 05,081.072a आपृष्टो ऽसि महाबाहो पुनर् द्रक्ष्यामहे वयम् 05,081.072c याह्य् अविघ्नेन वै वीर द्रक्ष्यामस् त्वां सभागतम् 05,081.072d*0391_01 आसीनम् आसने दिव्ये बलतेजःसमाहितम् 05,082.001 वैशंपायन उवाच 05,082.001a प्रयान्तं देवकीपुत्रं परवीररुजो दश 05,082.001c महारथा महाबाहुम् अन्वयुः शस्त्रपाणयः 05,082.002a पदातीनां सहस्रं च सादिनां च परंतप 05,082.002c भोज्यं च विपुलं राजन् प्रेष्याश् च शतशो ऽपरे 05,082.003 जनमेजय उवाच 05,082.003a कथं प्रयातो दाशार्हो महात्मा मधुसूदनः 05,082.003c कानि वा व्रजतस् तस्य निमित्तानि महौजसः 05,082.004 वैशंपायन उवाच 05,082.004a तस्य प्रयाणे यान्य् आसन्न् अद्भुतानि महात्मनः 05,082.004c तानि मे शृणु दिव्यानि दैवान्य् औत्पातिकानि च 05,082.005a अनभ्रे ऽशनिनिर्घोषः सविद्युत्समजायत 05,082.005c अन्वग् एव च पर्जन्यः प्रावर्षद् विघने भृशम् 05,082.006a प्रत्यग् ऊहुर् महानद्यः प्राङ्मुखाः सिन्धुसत्तमाः 05,082.006c विपरीता दिशः सर्वा न प्राज्ञायत किं चन 05,082.007a प्राज्वलन्न् अग्नयो राजन् पृथिवी समकम्पत 05,082.007c उदपानाश् च कुम्भाश् च प्रासिञ्चञ् शतशो जलम् 05,082.008a तमःसंवृतम् अप्य् आसीत् सर्वं जगद् इदं तदा 05,082.008c न दिशो नादिशो राजन् प्रज्ञायन्ते स्म रेणुना 05,082.009a प्रादुरासीन् mahä शब्दः खे शरीरं न दृश्यते 05,082.009c सर्वेषु राजन् देशेषु तद् अद्भुतम् इवाभवत् 05,082.010a प्रामथ्नाद् धास्तिनपुरं वातो दक्षिणपश्चिमः 05,082.010c आरुजन् गणशो वृक्षान् परुषो भीमनिस्वनः 05,082.011a यत्र यत्र तु वार्ष्णेयो वर्तते पथि भारत 05,082.011c तत्र तत्र सुखो वायुः सर्वं चासीत् प्रदक्षिणम् 05,082.012a ववर्ष पुष्पवर्षं च कमलानि च भूरिशः 05,082.012c समश् च पन्था निर्दुःखो व्यपेतकुशकण्टकः 05,082.013a स गच्छन् ब्राह्मणइ राजंस् तत्र तत्र महाभुजः 05,082.013c अर्च्यते मधुपर्कैश् च सुमनोभिर् वसुप्रदः 05,082.014a तं किरन्ति महात्मानं वन्यैः पुष्पैः सुगन्धिभिः 05,082.014c स्त्रियः पथि समागम्य सर्वभूतहिते रतम् 05,082.015a स शालिभवनं रम्यं सर्वसस्यसमाचितम् 05,082.015c सुखं परमधर्मिष्ठम् अत्यगाद् भरतर्षभ 05,082.016a पश्यन् बहुपशून् ग्रामान् रम्यान् हृदयतोषणान् 05,082.016c पुराणि च व्यतिक्रामन् rëÂrÃïi विविधानि च 05,082.017a नित्यहृष्टाः सुमनसो भारतैर् अभिरक्षिताः 05,082.017c नोद्विग्नाः परचक्राणाम् अनयानाम् अकोविदाः 05,082.018a उपप्लव्याद् अथायान्तं जनाः पुरनिवासिनः 05,082.018c पथ्य् अतिष्ठन्त सहिता विष्वक्सेनदिदृक्षया 05,082.019a ते तु सर्वे सुनामानम् अग्निम् इद्धम् इव प्रभुम् 05,082.019c अर्चयाम् आसुर् अर्च्यं तं देशातिथिम् उपस्थितम् 05,082.020a वृकस्थलं समासाद्य केशवः परवीरहा 05,082.020c प्रकीर्णरश्माव् आदित्ये विमले लोहितायति 05,082.021a अवतीर्य रथात् तूर्णं कृत्वा शौचं यथाविधि 05,082.021c रथमोचनम् आदिश्य संध्याम् उपविवेश ह 05,082.022a दारुको ऽपि हयान् मुक्त्वा परिचर्य च शास्त्रतः 05,082.022c मुमोच सर्वं वर्माणि मुक्त्वा चैनान् अवासृजत् 05,082.023a अभ्यतीत्य तु तत् सर्वम् उवाच मधुसूदनः 05,082.023c युधिष्ठिरस्य कार्यार्थम् इह वत्स्यामहे क्षपाम् 05,082.024a तस्य तन् मतम् आज्ञाय चक्रुर् आवसथं नराः 05,082.024c क्षणेन चान्नपानानि गुणवन्ति समार्जयन् 05,082.025a तस्मिन् ग्रामे प्रधानास् तु य आसन् ब्राह्मणा नृप 05,082.025c आर्याः कुलीना ह्रीमन्तो ब्राह्मीं वृत्तिम् अनुष्ठिताः 05,082.026a ते ऽभिगम्य महात्मानं हृषीकेशम् अरिंदमम् 05,082.026c पूजां चक्रुर् यथान्यायम् आशीर्मङ्गलसंयुताम् 05,082.027a ते पूजयित्वा दाशार्हं सर्वलोकेषु पूजितम् 05,082.027c न्यवेदयन्त वेश्मानि रत्नवन्ति महात्मने 05,082.028a तान् प्रभुः कृतम् इत्य् उक्त्वा सत्कृत्य च यथार्हतः 05,082.028c अभ्येत्य तेषां वेश्मानि पुनर् आयात् सहैव तैः 05,082.029a सुमृष्टं भोजयित्वा च ब्राह्मणांस् तत्र केशवः 05,082.029c भुक्त्वा च सह तैः सर्वैर् अवसत् तां क्षपां सुखम् 05,083.001 वैशंपायन उवाच 05,083.001a तथा दूतैः समाज्ञाय आयान्तं मधुसूदनम् 05,083.001c dh­tarëÂro ऽब्रवीद् भीष्मम् अर्चयित्वा महाभुजम् 05,083.002a द्रोणं च संजयं चैव विदुरं च महामतिम् 05,083.002c दुर्योधनं च सामात्यं हृष्टरोमाब्रवीद् इदम् 05,083.003a अद्भुतं महद् आश्चर्यं श्रूयते कुरुनन्दन 05,083.003c स्त्रियो बालाश् च वृद्धाश् च कथयन्ति गृहे गृहे 05,083.004a सत्कृत्याचक्षते चान्ये तथैवान्ये समागताः 05,083.004c पृथग्वादाश् च वर्तन्ते चत्वरेषु सभासु च 05,083.005a उपयास्यति दाशार्हः पाण्डवार्थे पराक्रमी 05,083.005c स नो मान्यश् च पूज्यश् च सर्वथा मधुसूदनः 05,083.006a तस्मिन् हि यात्रा लोकस्य भूतानाम् ईश्वरो हि सः 05,083.006c तस्मिन् धृतिश् च वीर्यं च प्रज्ञा चौजश् च माधवे 05,083.007a स मान्यतां नरश्रेष्ठः स हि धर्मः सनातनः 05,083.007c पूजितो हि सुखाय स्याद् असुखः स्याद् अपूजितः 05,083.008a स चेत् तुष्यति दाशार्ह उपचारैर् अरिंदमः 05,083.008c कृत्स्नान् सर्वान् अभिप्रायान् प्राप्स्यामः सर्वराजसु 05,083.009a तस्य पूजार्थम् अद्यैव संविधत्स्व परंतप 05,083.009c सभाः पथि विधीयन्तां सर्वकामसमाहिताः 05,083.010a यथा प्रीतिर् महाबाहो त्वयि जायेत तस्य वै 05,083.010c तथा कुरुष्व गान्धारे कथं वा भीष्म मन्यसे 05,083.011a ततो भीष्मादयः सर्वे dh­tarëÂraæ जनाधिपम् 05,083.011c ऊचुः परमम् इत्य् एवं पूजयन्तो ऽस्य तद् वचः 05,083.012a तेषाम् अनुमतं ज्ञात्वा राजा दुर्योधनस् तदा 05,083.012c सभावास्तूनि रम्याणि प्रदेष्टुम् उपचक्रमे 05,083.013a ततो देशेषु देशेषु रमणीयेषु भागशः 05,083.013c सर्वरत्नसमाकीर्णाः सभाश् चक्रुर् अनेकशः 05,083.014a आसनानि विचित्राणि युक्तानि विविधैर् गुणैः 05,083.014c स्त्रियो गन्धान् अलंकारान् सूक्ष्माणि वसनानि च 05,083.015a गुणवन्त्य् अन्नपानानि भोज्यानि विविधानि च 05,083.015c माल्यानि च सुगन्धीनि तानि राजा ददौ ततः 05,083.016a विशेषतश् च वासार्थं सभां ग्रामे वृकस्थले 05,083.016c विदधे कौरवो राजा बहुरत्नां मनोरमाम् 05,083.017a एतद् विधाय वै सर्वं देवार्हम् अतिमानुषम् 05,083.017c आचख्यौ dh­tarëÂrÃya राजा दुर्योधनस् तदा 05,083.018a ताः सभाः केशवः सर्वा रत्नानि विविधानि च 05,083.018c असमीक्ष्यैव दाशार्ह उपायात् कुरुसद्म तत् 05,084.001 dh­tarëÂra उवाच 05,084.001a उपप्लव्याद् इह क्षत्तर् उपयातो जनार्दनः 05,084.001c वृकस्थले निवसति स च प्रातर् इहेष्यति 05,084.002a आहुकानाम् अधिपतिः पुरोगः सर्वसात्वताम् 05,084.002c महामना महावीर्यो महामात्रो जनार्दनः 05,084.003a स्फीतस्य वृष्णिवंशस्य भर्ता गोप्ता च माधवः 05,084.003c त्रयाणाम् अपि लोकानां भगवान् प्रपितामहः 05,084.004a वृष्ण्यन्धकाः सुमनसो यस्य प्रज्ञाम् उपासते 05,084.004c आदित्या वसवो रुद्रा यथा बुद्धिं बृहस्पतेः 05,084.005a तस्मै पूजां प्रयोक्ष्यामि दाशार्हाय महात्मने 05,084.005c प्रत्यक्षं तव धर्मज्ञ तन् मे कथयतः Ó­ïu 05,084.006a एकवर्णैः सुकृष्णाङ्गैर् बाह्लिजातैर् हयोत्तमैः 05,084.006c चतुर्युक्तान् रथांस् तस्मै रौक्मान् दास्यामि षोडश 05,084.007a नित्यप्रभिन्नान् मातङ्गान् ईषादन्तान् प्रहारिणः 05,084.007c अष्टानुचरम् एकैकम् अष्टौ दास्यामि केशवे 05,084.008a दासीनाम् अप्रजातानां शुभानां रुक्मवर्चसाम् 05,084.008c शतम् अस्मै प्रदास्यामि दासानाम् अपि तावतः 05,084.009a आविकं बहु सुस्पर्शं पार्वतीयैर् उपाहृतम् 05,084.009c तद् अप्य् अस्मै प्रदास्यामि सहस्राणि daÓëÂa च 05,084.010a अजिनानां सहस्राणि चीनदेशोद्भवानि च 05,084.010c तान्य् अप्य् अस्मै प्रदास्यामि यावद् अर्हति केशवः 05,084.011a दिवा रात्रौ च भात्य् एष सुतेजा विमलो मणिः 05,084.011c तम् अप्य् अस्मै प्रदास्यामि तम् अप्य् अर्हति केशवः 05,084.012a एकेनापि पतत्य् अह्ना योजनानि चतुर्दश 05,084.012c यानम् अश्वतरीयुक्तं दास्ये तस्मै तद् अप्य् अहम् 05,084.013a यावन्ति वाहनान्य् अस्य यावन्तः पुरुषाश् च ते 05,084.013c ततो ऽष्टगुणम् अप्य् अस्मै भोज्यं दास्याम्य् अहं सदा 05,084.014a मम पुत्राश् च पौत्राश् च सर्वे दुर्योधनाद् ऋते 05,084.014c प्रत्युद्यास्यन्ति दाशार्हं रथैर् मृष्टैर् अलंकृताः 05,084.015a स्वलंकृताश् च कल्याण्यः पादैर् एव सहस्रशः 05,084.015c वारमुख्या महाभागं प्रत्युद्यास्यन्ति केशवम् 05,084.016a नगराद् अपि याः काश् चिद् गमिष्यन्ति जनार्दनम् 05,084.016c द्रष्टुं कन्याश् च कल्याण्यस् ताश् च यास्यन्त्य् अनावृताः 05,084.017a सस्त्रीपुरुषबालं हि नगरं मधुसूदनम् 05,084.017c उदीक्षते महात्मानं भानुमन्तम् इव प्रजाः 05,084.018a महाध्वजपताकाश् च क्रियन्तां सर्वतोदिशम् 05,084.018c जलावसिक्तो विरजाः पन्थास् तस्येति चान्वशात् 05,084.019a दुःशासनस्य च गृहं दुर्योधनगृहाद् वरम् 05,084.019c तद् अस्य क्रियतां क्षिप्रं सुसंमृष्टम् अलंकृतम् 05,084.020a एतद् धि रुचिराकारैः प्रासादैर् उपशोभितम् 05,084.020c शिवं च रमणीयं च सर्वर्तु सुमहाधनम् 05,084.021a सर्वम् अस्मिन् गृहे रत्नं मम दुर्योधनस्य च 05,084.021c यद् यद् अर्हेत् स वार्ष्णेयस् तत् तद् देयम् असंशयम् 05,085.001 विदुर उवाच 05,085.001a राजन् बहुमतश् चासि त्रैलोक्यस्यापि सत्तमः 05,085.001c संभावितश् च लोकस्य संमतश् चासि भारत 05,085.002a यत् त्वम् एवंगते ब्रूयाः पश्चिमे वयसि स्थितः 05,085.002c शास्त्राद् वा सुप्रतर्काद् वा सुस्थिरः स्थविरो ह्य् असि 05,085.003a लेखाश्मनीव भाः सूर्ये महोर्मिर् इव सागरे 05,085.003c धर्मस् त्वयि महान् राजन्न् इति व्यवसिताः प्रजाः 05,085.004a सदैव भावितो लोको गुणौघैस् तव पार्थिव 05,085.004c गुणानां रक्षणे नित्यं प्रयतस्व सबान्धवः 05,085.005a आर्जवं प्रतिपद्यस्व मा बाल्याद् बहुधा नशीः 05,085.005c राज्यं पुत्रांश् च पौत्रांश् च सुहृदश् चापि सुप्रियान् 05,085.006a यत् त्वं दित्ससि कृष्णाय राजन्न् अतिथये बहु 05,085.006c एतद् अन्यच् च दाशार्हः पृथिवीम् अपि चार्हति 05,085.007a न तु त्वं धर्मम् उद्दिश्य तस्य वा प्रियकारणात् 05,085.007c एतद् इच्छसि कृष्णाय सत्येनात्मानम् आलभे 05,085.008a मायैषातत्त्वम् एवैतच् छद्मैतद् भूरिदक्षिण 05,085.008c जानामि ते मतं राजन् gƬhaæ बाह्येन कर्मणा 05,085.009a पञ्च पञ्चैव लिप्सन्ति ग्रामकान् पाण्डवा नृप 05,085.009c न च दित्ससि तेभ्यस् तांस् तच् छमं कः करिष्यति 05,085.010a अर्थेन तु महाबाहुं वार्ष्णेयं त्वं जिहीर्षसि 05,085.010c अनेनैवाभ्युपायेन पाण्डवेभ्यो बिभित्ससि 05,085.011a न च वित्तेन शक्यो ऽसौ नोद्यमेन न गर्हया 05,085.011c अन्यो धनंजयात् कर्तुम् एतत् तत्त्वं ब्रवीमि ते 05,085.012a वेद कृष्णस्य माहात्म्यं वेदास्य दृढभक्तिताम् 05,085.012c अत्याज्यम् अस्य जानामि प्राणैस् तुल्यं धनंजयम् 05,085.013a अन्यत् कुम्भाद् अपां पूर्णाद् अन्यत् पादावसेचनात् 05,085.013c अन्यत् कुशलसंप्रश्नान् नैषिष्यति जनार्दनः 05,085.014a यत् त्व् अस्य प्रियम् आतिथ्यं मानार्हस्य महात्मनः 05,085.014c तद् अस्मै क्रियतां राजन् मानार्हो हि जनार्दनः 05,085.015a आशंसमानः कल्याणं कुरून् अभ्येति केशवः 05,085.015c येनैव राजन्न् अर्थेन तद् एवास्मा उपाकुरु 05,085.016a शमम् इच्छति दाशार्हस् तव दुर्योधनस्य च 05,085.016c पाण्डवानां च राजेन्द्र तद् अस्य वचनं कुरु 05,085.017a पितासि राजन् पुत्रास् ते वृद्धस् त्वं शिशवः परे 05,085.017c वर्तस्व पितृवत् तेषु वर्तन्ते ते हि पुत्रवत् 05,085.017d*0392_01 निर्वैरान् matsyapäcÃlÃn पाण्डवान् कुरुभिः सह 05,085.017d*0392_02 कृत्वा सुखं यथाधर्मं कीर्तिं च समवाप्नुहि 05,086.001 दुर्योधन उवाच 05,086.001a यद् आह विदुरः कृष्णे सर्वं तत् सत्यम् उच्यते 05,086.001c अनुरक्तो ह्य् असंहार्यः पार्थान् प्रति जनार्दनः 05,086.002a यत् तु सत्कारसंयुक्तं देयं वसु जनार्दने 05,086.002c अनेकरूपं राजेन्द्र न तद् देयं कदा चन 05,086.003a देशः कालस् तथायुक्तो न हि नार्हति केशवः 05,086.003c मंस्यत्य् अधोक्षजो राजन् भयाद् अर्चति माम् इति 05,086.004a अवमानश् च यत्र स्यात् क्षत्रियस्य विशां पते 05,086.004c न तत् कुर्याद् बुधः कार्यम् इति मे निश्चिता मतिः 05,086.005a स हि पूज्यतमो देवः कृष्णः कमललोचनः 05,086.005c त्रयाणाम् अपि लोकानां विदितं मम सर्वथा 05,086.006a न तु तस्मिन् प्रदेयं स्यात् तथा कार्यगतिः प्रभो 05,086.006c विग्रहः समुपारब्धो न हि शाम्यत्य् अविग्रहात् 05,086.007 वैशंपायन उवाच 05,086.007a तस्य तद् वचनं श्रुत्वा भीष्मः कुरुपितामहः 05,086.007c वैचित्रवीर्यं राजानम् इदं वचनम् अब्रवीत् 05,086.008a सत्कृतो ऽसत्कृतो वापि न क्रुध्येत जनार्दनः 05,086.008c नालम् अन्यम् अवज्ञातुम् अवज्ञातो ऽपि केशवः 05,086.009a यत् तु कार्यं महाबाहो मनसा कार्यतां गतम् 05,086.009c सर्वोपायैर् न तच् छक्यं केन चित् कर्तुम् अन्यथा 05,086.010a स यद् ब्रूयान् महाबाहुस् तत् कार्यम् अविशङ्कया 05,086.010c वासुदेवेन तीर्थेन क्षिप्रं संशाम्य पाण्डवैः 05,086.011a धर्म्यम् अर्थ्यं स धर्मात्मा ध्रुवं वक्ता जनार्दनः 05,086.011c तस्मिन् वाच्याः प्रिया वाचो भवता बान्धवैः सह 05,086.012 दुर्योधन उवाच 05,086.012a न पर्यायो ऽस्ति यद् राजञ् श्रियं निष्केवलाम् अहम् 05,086.012c तैः सहेमाम् उपाश्नीयां जीवञ् जीवैः पितामह 05,086.013a इदं तु सुमहत् कार्यं शृणु मे यत् समर्थितम् 05,086.013b*0393_01 न भेदस्यान्तरं दातुं प्रयाणायास्य वा पुनः 05,086.013c परायणं पाण्डवानां नियंस्यामि जनार्दनम् 05,086.014a तस्मिन् बद्धे भविष्यन्ति वृष्णयः पृथिवी तथा 05,086.014c पाण्डवाश् च विधेया मे स च प्रातर् इहेष्यति 05,086.015a अत्रोपायं यथा सम्यङ् न बुध्येत जनार्दनः 05,086.015c न चापायो भवेत् कश् चित् तद् भवान् प्रब्रवीतु मे 05,086.016 वैशंपायन उवाच 05,086.016a तस्य तद् वचनं श्रुत्वा घोरं कृष्णाभिसंहितम् 05,086.016c dh­tarëÂra÷ सहामात्यो व्यथितो विमनाभवत् 05,086.017a ततो दुर्योधनम् इदं dh­tarëÂro ऽब्रवीद् वचः 05,086.017c मैवं वोचः प्रजापाल नैष धर्मः सनातनः 05,086.018a दूतश् च हि हृषीकेशः संबन्धी च प्रियश् च नः 05,086.018c अपापः कौरवेयेषु कथं बन्धनम् अर्हति 05,086.019 भीष्म उवाच 05,086.019a परीतो dh­tarëÂrÃyaæ तव पुत्रः सुमन्दधीः 05,086.019c वृणोत्य् अनर्थं न त्व् अर्थं याच्यमानः सुहृद्गणैः 05,086.020a इमम् उत्पथि वर्तन्तं पापं पापानुबन्धिनम् 05,086.020c वाक्यानि सुहृदां हित्वा त्वम् अप्य् अस्यानुवर्तसे 05,086.021a कृष्णम् अक्लिष्टकर्माणम् आसाद्यायं सुदुर्मतिः 05,086.021c तव पुत्रः सहामात्यः क्षणेन न भविष्यति 05,086.022a पापस्यास्य नृशंसस्य त्यक्तधर्मस्य दुर्मतेः 05,086.022c नोत्सहे ऽनर्थसंयुक्तां वाचं श्रोतुं कथं चन 05,086.023 वैशंपायन उवाच 05,086.023a इत्य् उक्त्वा भरतश्रेष्ठो वृद्धः परममन्युमान् 05,086.023c उत्थाय तस्मात् प्रातिष्ठद् भीष्मः सत्यपराक्रमः 05,087.001 वैशंपायन उवाच 05,087.001a प्रातर् उत्थाय कृष्णस् तु कृतवान् सर्वम् आह्निकम् 05,087.001c ब्राह्मणैर् अभ्यनुज्ञातः प्रययौ नगरं प्रति 05,087.002a तं प्रयान्तं महाबाहुम् अनुज्ञाप्य ततो नृप 05,087.002c पर्यवर्तन्त ते सर्वे वृकस्थलनिवासिनः 05,087.002d*0394_01 प्रययौ पुण्डरीकाक्षः कुरूणां सदनं प्रति 05,087.002d*0394_02 आचक्रमुश् च पन्थानं ग्रसमाना इवाम्बरम् 05,087.002d*0394_03 दारुकेण प्रचोदिता हयास् तस्य महात्मनः 05,087.002d*0394_04 अन्नानि शय्या वासांसि तथा रत्नानि सर्वशः 05,087.002d*0394_05 दुर्योधनेन कृष्णार्थं पथि संविहितं बहु 05,087.002d*0394_06 ताः सभाः पुण्डरीकाक्षो रत्नानि च महायशाः 05,087.002d*0394_07 नाभ्यनन्दन् महाबाहुर् उपायात् कुरुसंसदम् 05,087.003a dhÃrtarëÂrÃs तम् आयान्तं प्रत्युज्जग्मुः स्वलंकृताः 05,087.003c दुर्योधनम् ऋते सर्वे भीष्मद्रोणकृपादयः 05,087.004a पौराश् च बहुला राजन् हृषीकेशं दिदृक्षवः 05,087.004c यानैर् बहुविधैर् अन्ये पद्भिर् एव तथापरे 05,087.005a स वै पथि समागम्य भीष्मेणाक्लिष्टकर्मणा 05,087.005c द्रोणेन dhÃrtarëÂraiÓ च तैर् वृतो नगरं ययौ 05,087.006a कृष्णसंमाननार्थं च नगरं समलंकृतम् 05,087.006c बभूवू राजमार्गाश् च बहुरत्नसमाचिताः 05,087.007a न स्म कश् चिद् गृहे राजंस् तद् आसीद् भरतर्षभ 05,087.007c न स्त्री न वृद्धो न शिशुर् वासुदेवदिदृक्षया 05,087.008a राजमार्गे नरा न स्म संभवन्त्य् अवनिं गताः 05,087.008c तथा हि सुमहद् राजन् हृषीकेशप्रवेशने 05,087.009a आवृतानि वरस्त्रीभिर् गृहाणि सुमहान्त्य् अपि 05,087.009c प्रचलन्तीव भारेण दृश्यन्ते स्म महीतले 05,087.010a तथा च गतिमन्तस् ते वासुदेवस्य वाजिनः 05,087.010c प्रनष्टगतयो ऽभूवन् राजमार्गे नरैर् वृते 05,087.011a स गृहं dh­tarëÂrasya प्राविशच् छत्रुकर्शनः 05,087.011c पाण्डुरं पुण्डरीकाक्षः प्रासादैर् उपशोभितम् 05,087.012a तिस्रः कक्ष्या व्यतिक्रम्य केशवो राजवेश्मनः 05,087.012c वैचित्रवीर्यं राजानम् अभ्यगच्छद् अरिंदमः 05,087.013a अभ्यागच्छति दाशार्हे प्रज्ञाचक्षुर् नरेश्वरः 05,087.013c सहैव द्रोणभीष्माभ्याम् उदतिष्ठन् महायशाः 05,087.014a कृपश् च सोमदत्तश् च महाराजश् च बाह्लिकः 05,087.014c आसनेभ्यो ऽचलन् सर्वे पूजयन्तो जनार्दनम् 05,087.015a ततो राजानम् आसाद्य dh­tarëÂraæ यशस्विनम् 05,087.015c स भीष्मं पूजयाम् आस वार्ष्णेयो वाग्भिर् अञ्जसा 05,087.015d*0395_01 ते स्वधर्मान् अकुर्वन्त संपूज्य मधुसूदनम् 05,087.016a तेषु धर्मानुपूर्वीं तां प्रयुज्य मधुसूदनः 05,087.016c यथावयः समीयाय राजभिस् तत्र माधवः 05,087.017a अथ द्रोणं सपुत्रं स बाह्लीकं च यशस्विनम् 05,087.017c कृपं च सोमदत्तं च समीयाय जनार्दनः 05,087.018a तत्रासीद् ऊर्जितं मृष्टं käcanaæ महद् आसनम् 05,087.018c शासनाद् dh­tarëÂrasya तत्रोपाविशद् अच्युतः 05,087.019a अथ गां मधुपर्कं चाप्य् उदकं च जनार्दने 05,087.019c उपजह्रुर् यथान्यायं dh­tarëÂrapurohitÃ÷ 05,087.020a कृतातिथ्यस् तु गोविन्दः सर्वान् परिहसन् कुरून् 05,087.020c आस्ते संबन्धकं कुर्वन् कुरुभिः परिवारितः 05,087.021a सो ऽर्चितो dh­tarëÂreïa पूजितश् च महायशाः 05,087.021c राजानं समनुज्ञाप्य निराक्रामद् अरिंदमः 05,087.022a तैः समेत्य यथान्यायं कुरुभिः कुरुसंसदि 05,087.022c विदुरावसथं रम्यम् उपातिष्ठत माधवः 05,087.023a विदुरः सर्वकल्याणैर् अभिगम्य जनार्दनम् 05,087.023c अर्चयाम् आस दाशार्हं सर्वकामैर् उपस्थितम् 05,087.023d*0396_01 या प्रीतिः पुण्डरीकाक्ष तवागमनकारणात् 05,087.024a कृतातिथ्यं तु गोविन्दं विदुरः सर्वधर्मवित् 05,087.024c कुशलं पाण्डुपुत्राणाम् अपृच्छन् मधुसूदनम् 05,087.025a प्रीयमाणस्य सुहृदो विदुषो बुद्धिसत्तमः 05,087.025c धर्मनित्यस्य च तदा गतदोषस्य धीमतः 05,087.026a तस्य सर्वं सविस्तारं पाण्डवानां विचेष्टितम् 05,087.026c क्षत्तुर् आचष्ट दाशार्हः सर्वप्रत्यक्षदर्शिवान् 05,088.001 वैशंपायन उवाच 05,088.001a अथोपगम्य विदुरम् अपराह्णे जनार्दनः 05,088.001c पितृष्वसारं गोविन्दः सो ऽभ्यगच्छद् अरिंदमः 05,088.002a सा दृष्ट्वा कृष्णम् आयान्तं प्रसन्नादित्यवर्चसम् 05,088.002c कण्ठे गृहीत्वा प्राक्रोशत् पृथा पार्थान् अनुस्मरन् 05,088.003a तेषां सत्त्ववतां मध्ये गोविन्दं सहचारिणम् 05,088.003c चिरस्य दृष्ट्वा वार्ष्णेयं bëpam आहारयत् पृथा 05,088.004a साब्रवीत् कृष्णम् आसीनं कृतातिथ्यं युधां पतिम् 05,088.004c bëpagadgadapÆrïena मुखेन परिशुष्यता 05,088.005a ये ते बाल्यात् प्रभृत्येव गुरुशुश्रूषणे रताः 05,088.005c परस्परस्य सुहृदः संमताः समचेतसः 05,088.006a निकृत्या भ्रंशिता राज्याज् जनार्हा निर्जनं गताः 05,088.006c विनीतक्रोधहर्षाश् च ब्रह्मण्याः सत्यवादिनः 05,088.007a त्यक्त्वा प्रियसुखे पार्था रुदन्तीम् अपहाय माम् 05,088.007c अहार्षुश् च वनं यान्तः समूलं हृदयं मम 05,088.008a अतदर्हा महात्मानः कथं केशव पाण्डवाः 05,088.008c ऊषुर् महावने तात सिंहव्याघ्रगजाकुले 05,088.009a बाला विहीनाः पित्रा ते मया सततलालिताः 05,088.009c अपश्यन्तः स्वपितरौ कथम् ऊषुर् महावने 05,088.010a शङ्खदुन्दुभिनिर्घोषैर् मृदङ्गैर् वैणवैर् अपि 05,088.010c पाण्डवाः समबोध्यन्त बाल्यात् प्रभृति केशव 05,088.011a ये स्म वारणशब्देन हयानां हेषितेन च 05,088.011c रथनेमिनिनादैश् च व्यबोध्यन्त सदा गृहे 05,088.012a शङ्खभेरीनिनादेन वेणुवीणानुनादिना 05,088.012c पुण्याहघोषमिश्रेण पूज्यमाना द्विजातिभिः 05,088.013a वस्त्रै रत्नैर् अलंकारैः पूजयन्तो द्विजन्मनः 05,088.013c गीर्भिर् मङ्गलयुक्ताभिर् ब्राह्मणानां महात्मनाम् 05,088.014a अर्चितैर् अर्चनार्हैश् च स्तुवद्भिर् अभिनन्दिताः 05,088.014c प्रासादाग्रेष्व् अबोध्यन्त राङ्कवाजिनशायिनः 05,088.015a ते नूनं निनदं श्रुत्वा श्वापदानां महावने 05,088.015c न स्मोपयान्ति निद्रां वै अतदर्हा जनार्दन 05,088.016a भेरीमृदङ्गनिनदैः शङ्खवैणवनिस्वनैः 05,088.016c स्त्रीणां गीतनिनादैश् च मधुरैर् मधुसूदन 05,088.017a बन्दिमागधसूतैश् च स्तुवद्भिर् बोधिताः कथम् 05,088.017c महावने व्यबोध्यन्त श्वापदानां रुतेन ते 05,088.018a ह्रीमान् सत्यधृतिर् दान्तो भूतानाम् अनुकम्पिता 05,088.018c कामद्वेषौ वशे कृत्वा सतां वर्त्मानुवर्तते 05,088.019a अम्बरीषस्य मान्धातुर् ययातेर् नहुषस्य च 05,088.019c भरतस्य दिलीपस्य शिबेर् औशीनरस्य च 05,088.020a राजर्षीणां पुराणानां धुरं धत्ते दुरुद्वहाम् 05,088.020c शीलवृत्तोपसंपन्नो धर्मज्ञः सत्यसंगरः 05,088.021a राजा सर्वगुणोपेतस् त्रैलोक्यस्यापि यो भवेत् 05,088.021c अजातशत्रुर् धर्मात्मा शुद्धजाम्बूनदप्रभः 05,088.022a श्रेष्ठः कुरुषु सर्वेषु धर्मतः श्रुतवृत्ततः 05,088.022c प्रियदर्शनो दीर्घभुजः कथं कृष्ण युधिष्ठिरः 05,088.023a यः स नागायुतप्राणो वातरंहा वृकोदरः 05,088.023c अमर्षी पाण्डवो नित्यं प्रियो भ्रातुः प्रियंकरः 05,088.024a कीचकस्य च सज्ञातेर् यो हन्ता मधुसूदन 05,088.024c शूरः क्रोधवशानां च हिडिम्बस्य बकस्य च 05,088.025a पराक्रमे शक्रसमो वायुवेगसमो जवे 05,088.025c महेश्वरसमः क्रोधे भीमः प्रहरतां वरः 05,088.026a क्रोधं बलम् अमर्षं च यो निधाय परंतपः 05,088.026c जितात्मा पाण्डवो ऽमर्षी भ्रातुस् तिष्ठति शासने 05,088.027a तेजोराशिं महात्मानं बलौघम् अमितौजसम् 05,088.027c भीमं प्रदर्शनेनापि भीमसेनं जनार्दन 05,088.027e तं ममाचक्ष्व वार्ष्णेय कथम् अद्य वृकोदरः 05,088.028a आस्ते परिघबाहुः स मध्यमः पाण्डवो ऽच्युत 05,088.028c अर्जुनेनार्जुनो यः स कृष्ण बाहुसहस्रिणा 05,088.028e द्विबाहुः स्पर्धते नित्यम् अतीतेनापि केशव 05,088.029a क्षिपत्य् एकेन वेगेन पञ्च बाणशतानि यः 05,088.029c इष्वस्त्रे सदृशो राज्ञः कार्तवीर्यस्य पाण्डवः 05,088.030a तेजसादित्यसदृशो महर्षिप्रतिमो दमे 05,088.030c क्षमया पृथिवीतुल्यो महेन्द्रसमविक्रमः 05,088.031a आधिराज्यं महद् दीप्तं प्रथितं मधुसूदन 05,088.031c आहृतं येन वीर्येण कुरूणां सर्वराजसु 05,088.032a यस्य बाहुबलं घोरं कौरवाः पर्युपासते 05,088.032c स सर्वरथिनां श्रेष्ठः पाण्डवः सत्यविक्रमः 05,088.032d*0397_01 यं गत्वाभिमुखः संख्ये न जीवन् कश् चिद् आव्रजेत् 05,088.032d*0397_02 यो जेता सर्वभूतानाम् अजेयो जिष्णुर् अच्युत 05,088.033a यो ऽपाश्रयः पाण्डवानां देवानाम् इव वासवः 05,088.033c स ते भ्राता सखा चैव कथम् अद्य धनंजयः 05,088.034a दयावान् सर्वभूतेषु ह्रीनिषेधो महास्त्रवित् 05,088.034c मृदुश् च सुकुमारश् च धार्मिकश् च प्रियश् च मे 05,088.035a सहदेवो महेष्वासः शूरः समितिशोभनः 05,088.035c भ्रातॄणां कृष्ण शुश्रूषुर् धर्मार्थकुशलो युवा 05,088.036a सदैव सहदेवस्य भ्रातरो मधुसूदन 05,088.036c वृत्तं कल्याणवृत्तस्य पूजयन्ति महात्मनः 05,088.037a ज्येष्ठापचायिनं वीरं सहदेवं युधां पतिम् 05,088.037c शुश्रूषुं मम वार्ष्णेय माद्रीपुत्रं प्रचक्ष्व मे 05,088.038a सुकुमारो युवा शूरो दर्शनीयश् च पाण्डवः 05,088.038c भ्रातॄणां कृष्ण सर्वेषां प्रियः प्राणो बहिश्चरः 05,088.039a चित्रयोधी च नकुलो महेष्वासो महाबलः 05,088.039c कच्चित् स कुशली कृष्ण वत्सो मम सुखैधितः 05,088.040a सुखोचितम् अदुःखार्हं सुकुमारं महारथम् 05,088.040c अपि जातु महाबाहो पश्येयं नकुलं पुनः 05,088.041a पक्ष्मसंपातजे काले नकुलेन विनाकृता 05,088.041c न लभामि सुखं वीर साद्य जीवामि पश्य माम् 05,088.042a सर्वैः पुत्रैः प्रियतमा द्रौपदी मे जनार्दन 05,088.042c कुलीना शीलसंपन्ना सर्वैः समुदिता गुणैः 05,088.042d*0398_01 पुत्री द्रुपदराजस्य विख्याता सत्यवादिनी 05,088.043a पुत्रलोकात् पतिलोकान् वृण्वाना सत्यवादिनी 05,088.043c प्रियान् पुत्रान् परित्यज्य पाण्डवान् अन्वपद्यत 05,088.044a महाभिजनसंपन्ना सर्वकामैः सुपूजिता 05,088.044c ईश्वरी सर्वकल्याणी द्रौपदी कथम् अच्युत 05,088.045a पतिभिः पञ्चभिः शूरैर् अग्निकल्पैः प्रहारिभिः 05,088.045c उपपन्ना महेष्वासैर् द्रौपदी दुःखभागिनी 05,088.046a चतुर्दशम् इमं वर्षं यन् नापश्यम् अरिंदम 05,088.046c पुत्राधिभिः परिद्यूनां द्रौपदीं सत्यवादिनीम् 05,088.047a न नूनं कर्मभिः पुण्यैर् अश्नुते पुरुषः सुखम् 05,088.047c द्रौपदी चेत् तथावृत्ता नाश्नुते सुखम् अव्ययम् 05,088.048a न प्रियो मम कृष्णाय बीभत्सुर् न युधिष्ठिरः 05,088.048c भीमसेनो यमौ वापि यद् अपश्यं सभागताम् 05,088.049a न मे दुःखतरं किं चिद् भूतपूर्वं ततो ऽधिकम् 05,088.049c यद् द्रौपदीं निवातस्थां श्वशुराणां समीपगाम् 05,088.050a आनायिताम् अनार्येण क्रोधलोभानुवर्तिना 05,088.050c सर्वे प्रैक्षन्त कुरव एकवस्त्रां सभागताम् 05,088.051a तत्रैव dh­tarëÂraÓ च महाराजश् च बाह्लिकः 05,088.051c कृपश् च सोमदत्तश् च निर्विण्णाः कुरवस् तथा 05,088.052a तस्यां संसदि सर्वस्यां क्षत्तारं पूजयाम्य् अहम् 05,088.052c वृत्तेन हि भवत्य् आर्यो न धनेन न विद्यया 05,088.053a तस्य कृष्ण महाबुद्धेर् गम्भीरस्य महात्मनः 05,088.053c क्षत्तुः शीलम् अलंकारो लोकान् विष्टभ्य तिष्ठति 05,088.054a सा शोकार्ता च हृष्टा च दृष्ट्वा गोविन्दम् आगतम् 05,088.054c नानाविधानि दुःखानि सर्वाण्य् एवान्वकीर्तयत् 05,088.054d*0399_01 जन्मप्रभृति संप्राप्तं दुःखं नानाविधं बहु 05,088.054d*0399_02 अश्रुपूर्णमुखी खिन्ना सर्वं चैवान्वचिन्तयत् 05,088.055a पूर्वैर् आचरितं यत् तत् कुराजभिर् अरिंदम 05,088.055c अक्षद्यूतं मृगवधः कच्चिद् एषां सुखावहम् 05,088.055d*0400_01 तन् नः क्लेशतमं मे स्यात् पुत्रैः सह परंतप 05,088.056a तन् मां दहति यत् कृष्णा सभायां कुरुसंनिधौ 05,088.056c dhÃrtarëÂrai÷ परिक्लिष्टा यथा नकुशलं तथा 05,088.057a निर्वासनं च नगरात् प्रव्रज्या च परंतप 05,088.057c नानाविधानां दुःखानाम् आवासो ऽस्मि जनार्दन 05,088.057e अज्ञातचर्या बालानाम् अवरोधश् च केशव 05,088.058a न स्म क्लेशतमं मे स्यात् पुत्रैः सह परंतप 05,088.058c दुर्योधनेन निकृता वर्षम् अद्य चतुर्दशम् 05,088.059a दुःखाद् अपि सुखं न स्याद् यदि पुण्यफलक्षयः 05,088.059c न मे विशेषो जात्व् आसीद् dhÃrtarëÂre«u पाण्डवैः 05,088.060a तेन सत्येन कृष्ण त्वां हतामित्रं श्रिया वृतम् 05,088.060c अस्माद् विमुक्तं संग्रामात् पश्येयं पाण्डवैः सह 05,088.060e नैव शक्याः पराजेतुं सत्त्वं ह्य् एषां तथागतम् 05,088.061a पितरं त्व् एव गर्हेयं नात्मानं न सुयोधनम् 05,088.061c येनाहं कुन्तिभोजाय धनं धूर्तैर् इवार्पिता 05,088.062a बालां माम् आर्यकस् तुभ्यं krŬantÅæ कन्दुहस्तकाम् 05,088.062c अददात् कुन्तिभोजाय सखा सख्ये महात्मने 05,088.063a साहं पित्रा च निकृता श्वशुरैश् च परंतप 05,088.063c अत्यन्तदुःखिता कृष्ण किं जीवितफलं मम 05,088.064a यन् मा वाग् अब्रवीन् नक्तं सूतके सव्यसाचिनः 05,088.064c पुत्रस् ते पृथिवीं जेता यशश् चास्य दिवं स्पृशेत् 05,088.065a हत्वा कुरून् ग्रामजन्ये राज्यं प्राप्य धनंजयः 05,088.065c भ्रातृभिः सह कौन्तेयस् त्रीन् मेधान् आहरिष्यति 05,088.066a नाहं ताम् अभ्यसूयामि नमो धर्माय वेधसे 05,088.066c कृष्णाय महते नित्यं धर्मो धारयति प्रजाः 05,088.067a धर्मश् चेद् अस्ति वार्ष्णेय तथा सत्यं भविष्यति 05,088.067c त्वं चापि तत् तथा कृष्ण सर्वं संपादयिष्यसि 05,088.068a न मां माधव वैधव्यं नार्थनाशो न वैरिता 05,088.068c तथा शोकाय भवति यथा पुत्रैर् विनाभवः 05,088.069a याहं गाण्डीवधन्वानं सर्वशस्त्रभृतां वरम् 05,088.069c धनंजयं न पश्यामि का शान्तिर् हृदयस्य मे 05,088.070a इदं चतुर्दशं वर्षं यन् नापश्यं युधिष्ठिरम् 05,088.070c धनंजयं च गोविन्द यमौ तं च वृकोदरम् 05,088.071a जीवनाशं प्रनष्टानां श्राद्धं कुर्वन्ति मानवाः 05,088.071c अर्थतस् ते मम मृतास् तेषां चाहं जनार्दन 05,088.072a ब्रूया माधव राजानं धर्मात्मानं युधिष्ठिरम् 05,088.072c भूयांस् ते हीयते धर्मो मा पुत्रक वृथा कृथाः 05,088.073a पराश्रया वासुदेव या जीवामि धिग् अस्तु माम् 05,088.073c वृत्तेः कृपणलब्धाया अप्रतिष्ठैव ज्यायसी 05,088.074a अथो धनंजयं ब्रूया नित्योद्युक्तं वृकोदरम् 05,088.074c यदर्थं क्षत्रिया सूते तस्य कालो ऽयम् आगतः 05,088.075a अस्मिंश् चेद् आगते काले कालो वो ऽतिक्रमिष्यति 05,088.075c लोकसंभाविताः सन्तः सुनृशंसं करिष्यथ 05,088.076a नृशंसेन च वो युक्तांस् त्यजेयं शाश्वतीः समाः 05,088.076c काले हि समनुप्राप्ते त्यक्तव्यम् अपि जीवितम् 05,088.077a माद्रीपुत्रौ च वक्तव्यौ क्षत्रधर्मरतौ सदा 05,088.077c विक्रमेणार्जितान् भोगान् वृणीतं जीविताद् अपि 05,088.078a विक्रमाधिगता ह्य् अर्थाः क्षत्रधर्मेण जीवतः 05,088.078c मनो मनुष्यस्य सदा प्रीणन्ति पुरुषोत्तम 05,088.079a गत्वा ब्रूहि महाबाहो सर्वशस्त्रभृतां वरम् 05,088.079c अर्जुनं पाण्डवं वीरं द्रौपद्याः पदवीं चर 05,088.080a विदितौ हि तवात्यन्तं क्रुद्धाव् इव यथान्तकौ 05,088.080c भीमार्जुनौ नयेतां हि देवान् अपि परां गतिम् 05,088.081a तयोश् चैतद् अवज्ञानं यत् सा कृष्णा सभां गता 05,088.081c दुःशासनश् च कर्णश् च परुषाण्य् abhyabhëatÃm 05,088.082a दुर्योधनो भीमसेनम् अभ्यगच्छन् मनस्विनम् 05,088.082c पश्यतां कुरुमुख्यानां तस्य द्रक्ष्यति यत् फलम् 05,088.083a न हि वैरं समासाद्य प्रशाम्यति वृकोदरः 05,088.083c सुचिराद् अपि भीमस्य न हि वैरं प्रशाम्यति 05,088.083e यावदन्तं न नयति ÓÃtravä शत्रुकर्शनः 05,088.083f*0401_01 तावद् एव महाबाहुर् निशासु न सुखं लभेत् 05,088.084a न दुःखं राज्यहरणं न च द्यूते पराजयः 05,088.084c प्रव्राजनं च पुत्राणां न मे तद् दुःखकारणम् 05,088.084d*0402_01 पश्यतां कुरुपुत्राणां न मे तद् दुःखकारणम् 05,088.085a यत् तु सा बृहती श्यामा एकवस्त्रा सभां गता 05,088.085c अशृणोत् परुषा वाचस् ततो दुःखतरं नु किम् 05,088.086a स्त्रीधर्मिणी वरारोहा क्षत्रधर्मरता सदा 05,088.086c नाध्यगच्छत् तथा नाथं कृष्णा नाथवती सती 05,088.086d*0403_01 स त्व् अस्या देवपुत्रायास् त्वं नाथो मधुसूदन 05,088.087a यस्या मम सपुत्रायास् त्वं नाथो मधुसूदन 05,088.087c रामश् च बलिनां श्रेष्ठः प्रद्युम्नश् च महारथः 05,088.088a साहम् एवंविधं दुःखं सहे ऽद्य पुरुषोत्तम 05,088.088c भीमे जीवति दुर्धर्षे विजये चापलायिनि 05,088.089a तत आश्वासयाम् आस पुत्राधिभिर् अभिप्लुताम् 05,088.089c पितृष्वसारं शोचन्तीं शौरिः पार्थसखः पृथाम् 05,088.090a का नु सीमन्तिनी त्वादृग् लोकेष्व् अस्ति पितृष्वसः 05,088.090c शूरस्य राज्ञो दुहिता ÃjamŬhakulaæ गता 05,088.091a महाकुलीना भवती ह्रदाद् ध्रदम् इवागता 05,088.091c ईश्वरी सर्वकल्याणी भर्त्रा परमपूजिता 05,088.092a वीरसूर् वीरपत्नी च सर्वैः समुदिता गुणैः 05,088.092c सुखदुःखे महाप्राज्ञे त्वादृशी सोढुम् अर्हति 05,088.093a निद्रातन्द्री क्रोधहर्षौ क्षुत्पिपासे हिमातपौ 05,088.093c एतानि पार्था निर्जित्य नित्यं वीराः सुखे रताः 05,088.094a त्यक्तग्राम्यसुखाः पार्था नित्यं वीरसुखप्रियाः 05,088.094c न ते स्वल्पेन तुष्येयुर् महोत्साहा महाबलाः 05,088.095a अन्तं धीरा निषेवन्ते मध्यं ग्राम्यसुखप्रियाः 05,088.095c उत्तमांश् च परिक्लेशान् भोगांश् चातीव मानुषान् 05,088.096a अन्तेषु रेमिरे धीरा न ते मध्येषु रेमिरे 05,088.096c अन्तप्राप्तिं सुखाम् आहुर् दुःखम् अन्तरम् अन्तयोः 05,088.097a अभिवादयन्ति भवतीं पाण्डवाः सह कृष्णया 05,088.097c आत्मानं च कुशलिनं निवेद्याहुर् अनामयम् 05,088.098a अरोगान् सर्वसिद्धार्थान् क्षिप्रं द्रक्ष्यसि पाण्डवान् 05,088.098c ईश्वरान् सर्वलोकस्य hatÃmiträ श्रिया वृतान् 05,088.099a एवम् आश्वासिता कुन्ती प्रत्युवाच जनार्दनम् 05,088.099c पुत्राधिभिर् अभिध्वस्ता निगृह्याबुद्धिजं तमः 05,088.100a यद् यत् तेषां महाबाहो पथ्यं स्यान् मधुसूदन 05,088.100c यथा यथा त्वं मन्येथाः कुर्याः कृष्ण तथा तथा 05,088.101a अविलोपेन धर्मस्य अनिकृत्या परंतप 05,088.101c प्रभावज्ञास्मि ते कृष्ण सत्यस्याभिजनस्य च 05,088.102a व्यवस्थायां च मित्रेषु बुद्धिविक्रमयोस् तथा 05,088.102c त्वम् एव नः कुले धर्मस् त्वं सत्यं त्वं तपो महत् 05,088.103a त्वं त्राता त्वं महद् ब्रह्म त्वयि सर्वं प्रतिष्ठितम् 05,088.103c यथैवात्थ तथैवैतत् त्वयि सत्यं भविष्यति 05,088.103d*0404_01 कुरूणां पाण्डवानां च लोकानां चापराजित 05,088.103d*0404_02 सर्वस्यैतस्य वार्ष्णेय गतिस् त्वम् असि माधव 05,088.103d*0404_03 प्रभावं बुद्धिवीर्यं च तादृशं तव केशव 05,088.104a ताम् आमन्त्र्य च गोविन्दः कृत्वा चाभिप्रदक्षिणम् 05,088.104c प्रातिष्ठत महाबाहुर् दुर्योधनगृहान् प्रति 05,089.001 वैशंपायन उवाच 05,089.001a पृथाम् आमन्त्र्य गोविन्दः कृत्वा चापि प्रदक्षिणम् 05,089.001c दुर्योधनगृहं शौरिर् अभ्यगच्छद् अरिंदमः 05,089.002a लक्ष्म्या परमया युक्तं पुरंदरगृहोपमम् 05,089.002b*0405_01 विचित्रैर् आसनैर् युक्तं प्रविवेश जनार्दनः 05,089.002c तस्य कक्ष्या व्यतिक्रम्य तिस्रो द्वाःस्थैर् अवारितः 05,089.003a ततो ऽभ्रघनसंकाशं गिरिकूटम् इवोच्छ्रितम् 05,089.003c श्रिया ज्वलन्तं प्रासादम् आरुरोह महायशाः 05,089.004a तत्र राजसहस्रैश् च कुरुभिश् चाभिसंवृतम् 05,089.004c dhÃrtarëÂraæ महाबाहुं ददर्शासीनम् Ãsane 05,089.005a दुःशासनं च कर्णं च शकुनिं चापि सौबलम् 05,089.005c दुर्योधनसमीपे तान् आसनस्थान् ददर्श सः 05,089.006a अभ्यागच्छति दाशार्हे dhÃrtarëÂro महायशाः 05,089.006c उदतिष्ठत् सहामात्यः पूजयन् मधुसूदनम् 05,089.007a समेत्य dhÃrtarëÂreïa सहामात्येन केशवः 05,089.007c राजभिस् तत्र वार्ष्णेयः समागच्छद् यथावयः 05,089.008a तत्र जाम्बूनदमयं पर्यङ्कं सुपरिष्कृतम् 05,089.008c विविधास्तरणास्तीर्णम् अभ्युपाविशद् अच्युतः 05,089.009a तस्मिन् गां मधुपर्कं च उपहृत्य जनार्दने 05,089.009c निवेदयाम् आस तदा गृहान् राज्यं च कौरवः 05,089.009d*0406_01 आसनं सर्वतोभद्रं सर्वरत्नविभूषितम् 05,089.009d*0406_02 कृष्णार्थम् एव संसिद्धं dhÃrtarëÂrasya शासनात् 05,089.010a तत्र गोविन्दम् आसीनं प्रसन्नादित्यवर्चसम् 05,089.010c उपासां चक्रिरे सर्वे कुरवो राजभिः सह 05,089.011a ततो दुर्योधनो राजा वार्ष्णेयं जयतां वरम् 05,089.011c न्यमन्त्रयद् भोजनेन नाभ्यनन्दच् च केशवः 05,089.011c*0407_01 **** **** नाभ्यनन्दज् जनार्दनः 05,089.011c*0407_02 पुनः पुनः कौरवेयो भोजनेन न्यमन्त्रयत् 05,089.011c*0407_03 असकृत् प्रार्थ्यमानो ऽपि 05,089.012a ततो दुर्योधनः कृष्णम् अब्रवीद् राजसंसदि 05,089.012c मृदुपूर्वं शठोदर्कं कर्णम् Ãbhëya कौरवः 05,089.013a कस्माद् अन्नानि पानानि वासांसि शयनानि च 05,089.013c त्वदर्थम् उपनीतानि नाग्रहीस् त्वं जनार्दन 05,089.014a उभयोश् चाददः साह्यम् उभयोश् च हिते रतः 05,089.014c संबन्धी दयितश् चासि dh­tarëÂrasya माधव 05,089.015a त्वं हि गोविन्द धर्मार्थौ वेत्थ तत्त्वेन सर्वशः 05,089.015c तत्र कारणम् इच्छामि श्रोतुं चक्रगदाधर 05,089.016a स एवम् उक्तो गोविन्दः प्रत्युवाच महामनाः 05,089.016c ओघमेघस्वनः काले प्रगृह्य विपुलं भुजम् 05,089.017a अनम्बूकृतम् अग्रस्तम् अनिरस्तम् असंकुलम् 05,089.017c राजीवनेत्रो राजानं हेतुमद्वाक्यम् उत्तमम् 05,089.018a कृतार्था भुञ्जते दूताः पूजां गृह्णन्ति चैव हि 05,089.018c कृतार्थं मां सहामात्यस् त्वम् अर्चिष्यसि भारत 05,089.019a एवम् उक्तः प्रत्युवाच dhÃrtarëÂro जनार्दनम् 05,089.019c न युक्तं भवतास्मासु प्रतिपत्तुम् असांप्रतम् 05,089.020a कृतार्थं चाकृतार्थं च त्वां वयं मधुसूदन 05,089.020c यतामहे पूजयितुं गोविन्द न च शक्नुमः 05,089.021a न च तत् कारणं विद्मो यस्मिन् नो मधुसूदन 05,089.021c पूजां कृतां प्रीयमाणैर् नामंस्थाः पुरुषोत्तम 05,089.022a वैरं नो नास्ति भवता गोविन्द न च विग्रहः 05,089.022c स भवान् प्रसमीक्ष्यैतन् नेदृशं वक्तुम् अर्हति 05,089.023a एवम् उक्तः प्रत्युवाच dhÃrtarëÂraæ जनार्दनः 05,089.023c अभिवीक्ष्य सहामात्यं दाशार्हः प्रहसन्न् इव 05,089.024a नाहं कामान् न संरम्भान् न द्वेषान् नार्थकारणात् 05,089.024c न हेतुवादाल् लोभाद् वा धर्मं जह्यां कथं चन 05,089.024d*0408_01 पूजां कृतां प्रीयमाणो को विद्वांस् त्यक्तुम् अर्हति 05,089.025a संप्रीतिभोज्यान्य् अन्नानि आपद्भोज्यानि वा पुनः 05,089.025c न च संप्रीयसे राजन् न चाप्य् आपद्गता वयम् 05,089.026a अकस्माद् द्विषसे राजञ् जन्मप्रभृति पाण्डवान् 05,089.026c प्रियानुवर्तिनो भ्रातॄन् सर्वैः समुदितान् गुणैः 05,089.027a अकस्माच् चैव पार्थानां द्वेषणं नोपपद्यते 05,089.027c धर्मे स्थिताः पाण्डवेयाः कस् तान् किं वक्तुम् अर्हति 05,089.028a यस् तान् द्वेष्टि स मां द्वेष्टि यस् तान् अनु स माम् अनु 05,089.028c ऐकात्म्यं मां गतं विद्धि पाण्डवैर् धर्मचारिभिः 05,089.029a कामक्रोधानुवर्ती हि यो मोहाद् विरुरुत्सते 05,089.029c गुणवन्तं च यो द्वेष्टि तम् आहुः पुरुषाधमम् 05,089.030a यः kalyÃïaguïä ज्ञातीन् मोहाल् लोभाद् दिदृक्षते 05,089.030c सो ऽजितात्माजितक्रोधो न चिरं तिष्ठति श्रियम् 05,089.031a अथ यो गुणसंपन्नान् हृदयस्याप्रियान् अपि 05,089.031c प्रियेण कुरुते वश्यांश् चिरं यशसि तिष्ठति 05,089.031d*0409_01 द्विषदन्नं न भोक्तव्यं द्विषन्तं नैव भोजयेत् 05,089.031d*0409_02 पाण्डवान् द्विषसे राजन् मम प्राणा हि पाण्डवाः 05,089.032a सर्वम् एतद् अभोक्तव्यम् अन्नं दुष्टाभिसंहितम् 05,089.032c क्षत्तुर् एकस्य भोक्तव्यम् इति मे धीयते मतिः 05,089.033a एवम् उक्त्वा महाबाहुर् दुर्योधनम् अमर्षणम् 05,089.033c निश्चक्राम ततः शुभ्राद् dhÃrtarëÂraniveÓanÃt 05,089.034a निर्याय च महाबाहुर् वासुदेवो महामनाः 05,089.034c निवेशाय ययौ वेश्म विदुरस्य महात्मनः 05,089.035a तम् अभ्यगच्छद् द्रोणश् च कृपो भीष्मो ऽथ बाह्लिकः 05,089.035c कुरवश् च महाबाहुं विदुरस्य गृहे स्थितम् 05,089.036a ते ऽभिगम्याब्रुवंस् तत्र कुरवो मधुसूदनम् 05,089.036c निवेदयामो वार्ष्णेय सरत्नांस् ते गृहान्वयम् 05,089.037a तान् उवाच महातेजाः कौरवान् मधुसूदनः 05,089.037c सर्वे भवन्तो गच्छन्तु सर्वा मे ऽपचितिः कृता 05,089.037d*0410_01 न नीतिर् अस्मत् पूजा वो भवतां कुरुसत्तमाः 05,089.037d*0410_02 दुर्योधनश् च युष्मासु न च प्रीतिं करिष्यति 05,089.037d*0410_03 त एवम् उक्ताः कृष्णेन एवम् अस्त्व् इति निर्ययुः 05,089.038a यातेषु कुरुषु क्षत्ता दाशार्हम् अपराजितम् 05,089.038c अभ्यर्चयाम् आस तदा सर्वकामैः प्रयत्नवान् 05,089.039a ततः क्षत्तान्नपानानि शुचीनि गुणवन्ति च 05,089.039c उपाहरद् अनेकानि केशवाय महात्मने 05,089.040a तैर् तर्पयित्वा प्रथमं ब्राह्मणान् मधुसूदनः 05,089.040c वेदविद्भ्यो ददौ कृष्णः परमद्रविणान्य् अपि 05,089.040d*0411_01 भुक्तवत्सु द्विजेन्द्रेषु निषण्णस्य वरासने 05,089.040d*0411_02 शुचिः सुप्रयतो भूत्वा विदुरो ऽन्नम् उपाहरत् 05,089.040d*0411_03 श्रद्धया परया युक्त इदं वचनम् अब्रवीत् 05,089.040d*0411_04 संभ्रमैस् तुष्य गोविन्द एतन् नः परमं धनम् 05,089.040d*0411_05 अन्यथा वा विशेषेण कस् त्वाम् अर्चितुम् अर्हति 05,089.040d*0412_01 उदारस्य तृणं वित्तं शूरस्य मरणं तृणम् 05,089.040d*0412_02 विरक्तस्य तृणं नारी निःस्पृहस्य तृणं जगत् 05,089.040d*0413_01 तं भुक्तवन्तं विविधाः सुशब्दाः सूतमागधाः 05,089.040d*0413_02 अभितुष्टुवुर् आसीनं दाशार्हम् अपराजितम् 05,089.041a ततो ऽनुयायिभिः सार्धं मरुद्भिर् इव वासवः 05,089.041c विदुरान्नानि बुभुजे शुचीनि गुणवन्ति च 05,090.001 वैशंपायन उवाच 05,090.001a तं भुक्तवन्तम् आश्वस्तं निशायां विदुरो ऽब्रवीत् 05,090.001b@004_0001 महात्मानो यम् इच्छन्ति तपः कृत्वा त्व् अनेकधा 05,090.001b@004_0002 स देवो ऽस्य समायातो मम लोचनगोचरे 05,090.001b@004_0003 तवातिथ्यं जगन्नाथ किं करोम्य् अद्य केशव 05,090.001b@004_0004 कृष्ण उवाच 05,090.001b@004_0004 अहम् अस्मि महीपीठे निर्धनानां शिरोमणिः 05,090.001b@004_0005 साधु साधु महाप्राज्ञ सर्वशास्त्रविशारद 05,090.001b@004_0006 यस् त्वं विनयसंपन्नो वयस् त्वय्य् एव दृश्यते 05,090.001b@004_0007 तवाद्य वचसा तुष्ये ददामि कुरुनन्दन 05,090.001b@004_0008 विदुर उवाच 05,090.001b@004_0008 वरं वृणीष्व दास्ये ऽहं यत् ते मनसि रोचते 05,090.001b@004_0009 अचला केशवे भक्तिर् मानसं त्वद्गतं सदा 05,090.001b@004_0010 धर्मे चिन्ता कुले जन्म देहि मे मधुसूदन 05,090.001b@004_0011 मा मतिः परद्रव्येषु परदारेषु मा मतिः 05,090.001b@004_0012 परापवादिनी जिह्वा मा भूद् देव कदा चन 05,090.001b@004_0013 आसनं सुतसंकीर्णं विप्रसंकीर्णमन्दिरम् 05,090.001b@004_0014 हृदयं शास्त्रसंकीर्णं देहि मे मधुसूदन 05,090.001b@004_0015 दुर्भिक्षे चान्नदाताहं सुभिक्षे च हिरण्यदः 05,090.001b@004_0016 आतुरे ऽहं भयत्राता त्रीणि कृष्ण भवन्तु मे 05,090.001b@004_0017 सत्यं शौचं दया दानं भक्तिश् चैव जनार्दने 05,090.001b@004_0018 एतान् वरान् अहं याचे यदि तुष्टो ऽसि माधव 05,090.001c नेदं सम्यग् व्यवसितं केशवागमनं तव 05,090.002a अर्थधर्मातिगो mƬha÷ संरम्भी च जनार्दन 05,090.002c मानघ्नो मानकामश् च वृद्धानां शासनातिगः 05,090.003a धर्मशास्त्रातिगो मन्दो दुरात्मा प्रग्रहं गतः 05,090.003c अनेयः श्रेयसां पापो dhÃrtarëÂro जनार्दन 05,090.004a कामात्मा प्राज्ञमानी च मित्रध्रुक् सर्वशङ्कितः 05,090.004c अकर्ता चाकृतज्ञश् च त्यक्तधर्मः प्रियानृतः 05,090.004d*0414_01 mƬhaÓ चाकृतबुद्धिश् च इन्द्रियाणाम् अनीश्वरः 05,090.004d*0414_02 कामानुसारी कृत्येषु सर्वेष्व् अकृतनिश्चयः 05,090.005a एतैश् चान्यैश् च बहुभिर् दोषैर् एष समन्वितः 05,090.005c त्वयोच्यमानः श्रेयो ऽपि संरम्भान् न ग्रहीष्यति 05,090.006a सेनासमुदयं दृष्ट्वा पार्थिवं मधुसूदन 05,090.006c कृतार्थं मन्यते बाल आत्मानम् अविचक्षणः 05,090.007a एकः कर्णः parä जेतुं समर्थ इति निश्चितम् 05,090.007c dhÃrtarëÂrasya दुर्बुद्धेः स शमं नोपयास्यति 05,090.008a भीष्मे द्रोणे कृपे कर्णे द्रोणपुत्रे जयद्रथे 05,090.008c भूयसीं वर्तते वृत्तिं न शमे कुरुते मनः 05,090.009a निश्चितं dhÃrtarëÂrÃïÃæ सकर्णानां जनार्दन 05,090.009c भीष्मद्रोणकृपान् पार्था न शक्ताः प्रतिवीक्षितुम् 05,090.010a संविच् च dhÃrtarëÂrÃïÃæ सर्वेषाम् एव केशव 05,090.010c शमे प्रयतमानस्य तव सौभ्रात्रकाङ्क्षिणः 05,090.011a न पाण्डवानाम् अस्माभिः प्रतिदेयं यथोचितम् 05,090.011c इति व्यवसितास् तेषु वचनं स्यान् निरर्थकम् 05,090.012a यत्र सूक्तं दुरुक्तं च समं स्यान् मधुसूदन 05,090.012c न तत्र प्रलपेत् प्राज्ञो बधिरेष्व् इव गायनः 05,090.013a अविजानत्सु mƬhe«u निर्मर्यादेषु माधव 05,090.013c न त्वं वाक्यं ब्रुवन् युक्तश् चाण्डालेषु द्विजो यथा 05,090.014a सो ऽयं बलस्थो mƬhaÓ च न करिष्यति ते वचः 05,090.014c तस्मिन् निरर्थकं वाक्यम् उक्तं संपत्स्यते तव 05,090.015a तेषां समुपविष्टानां सर्वेषां पापचेतसाम् 05,090.015c तव मध्यावतरणं मम कृष्ण न रोचते 05,090.016a दुर्बुद्धीनाम् अशिष्टानां बहूनां पापचेतसाम् 05,090.016c प्रतीपं वचनं मध्ये तव कृष्ण न रोचते 05,090.017a अनुपासितवृद्धत्वाच् छ्रिया मोहाच् च दर्पितः 05,090.017c वयोदर्पाद् अमर्षाच् च न ते श्रेयो ग्रहीष्यति 05,090.018a बलं बलवद् अप्य् अस्य यदि वक्ष्यसि माधव 05,090.018c त्वय्य् अस्य महती शङ्का न करिष्यति ते वचः 05,090.018d*0415_01 मानी मौर्ख्येण पार्थानां न पश्यत्य् अधिकं बलम् 05,090.019a नेदम् अद्य युधा शक्यम् इन्द्रेणापि सहामरैः 05,090.019c इति व्यवसिताः सर्वे dhÃrtarëÂrà जनार्दन 05,090.020a तेष्व् एवम् उपपन्नेषु कामक्रोधानुवर्तिषु 05,090.020c समर्थम् अपि ते वाक्यम् असमर्थं भविष्यति 05,090.021a मध्ये तिष्ठन् हस्त्यनीकस्य मन्दो; रथाश्वयुक्तस्य बलस्य mƬha÷ 05,090.021c दुर्योधनो मन्यते वीतमन्युः; कृत्स्ना मयेयं पृथिवी जितेति 05,090.022a आशंसते dh­tarëÂrasya पुत्रो; महाराज्यम् असपत्नं पृथिव्याम् 05,090.022c तस्मिञ् शमः केवलो नोपलभ्यो; बद्धं सन्तम् आगतं मन्यते ऽर्थम् 05,090.023a पर्यस्तेयं पृथिवी कालपक्वा; दुर्योधनार्थे पाण्डवान् योद्धुकामाः 05,090.023c समागताः सर्वयोधाः पृथिव्यां; राजानश् च क्षितिपालैः समेताः 05,090.024a सर्वे चैते कृतवैराः पुरस्तात्; त्वया राजानो हृतसाराश् च कृष्ण 05,090.024c तवोद्वेगात् संश्रिता dhÃrtarëÂrÃn; सुसंहताः सह कर्णेन वीराः 05,090.025a त्यक्तात्मानः सह दुर्योधनेन; सृष्टा योद्धुं पाण्डवान् सर्वयोधाः 05,090.025b*0416_01 मृत्युर् जयो वेति कृतैकभावाः 05,090.025b*0416_02 कामात्मानो मन्युवशाविनीताः 05,090.025c तेषां मध्ये प्रविशेथा यदि त्वं; न तन् मतं मम दाशार्ह वीर 05,090.026a तेषां समुपविष्टानां बहूनां दुष्टचेतसाम् 05,090.026c कथं मध्यं प्रपद्येथाः शत्रूणां शत्रुकर्शन 05,090.027a सर्वथा त्वं महाबाहो देवैर् अपि दुरुत्सहः 05,090.027c प्रभावं पौरुषं बुद्धिं जानामि तव शत्रुहन् 05,090.028a या मे प्रीतिः पाण्डवेषु भूयः सा त्वयि माधव 05,090.028c प्रेम्णा च बहुमानाच् च सौहृदाच् च ब्रवीम्य् अहम् 05,090.028d*0417_01 या मे प्रीतिः पुष्कराक्ष त्वद्दर्शनसमुद्भवा 05,090.028d*0417_02 सा किम् आख्यायते तुभ्यम् अन्तरात्मासि देहिनाम् 05,091.000*0418_00 वैशंपायनः 05,091.000*0418_01 विदुरस्य वचः श्रुत्वा प्रश्रितं पुरुषोत्तमः 05,091.000*0418_02 इदं होवाच वचनं भगवान् मधुसूदनः 05,091.001 भगवान् उवाच 05,091.001a यथा ब्रूयान् महाप्राज्ञो यथा ब्रूयाद् विचक्षणः 05,091.001c यथा वाच्यस् त्वद्विधेन सुहृदा मद्विधः सुहृत् 05,091.002a धर्मार्थयुक्तं तथ्यं च यथा त्वय्य् उपपद्यते 05,091.002c तथा वचनम् उक्तो ऽस्मि त्वयैतत् पितृमातृवत् 05,091.003a सत्यं प्राप्तं च युक्तं चाप्य् एवम् एव यथात्थ माम् 05,091.003c शृणुष्वागमने हेतुं विदुरावहितो भव 05,091.004a दौरात्म्यं dhÃrtarëÂrasya क्षत्रियाणां च वैरिताम् 05,091.004c सर्वम् एतद् अहं जानन् क्षत्तः प्राप्तो ऽद्य कौरवान् 05,091.005a पर्यस्तां पृथिवीं सर्वां साश्वां सरथकुञ्जराम् 05,091.005c यो मोचयेन् मृत्युपाशात् प्राप्नुयाद् धर्मम् उत्तमम् 05,091.006a धर्मकार्यं यतञ् शक्त्या न चेच् छक्नोति मानवः 05,091.006c प्राप्तो भवति तत् पुण्यम् अत्र मे नास्ति संशयः 05,091.007a मनसा चिन्तयन् पापं कर्मणा नाभिरोचयन् 05,091.007c न प्राप्नोति फलं तस्य एवं धर्मविदो विदुः 05,091.008a सो ऽहं यतिष्ये प्रशमं क्षत्तः कर्तुम् अमायया 05,091.008c कुरूणां सृञ्जयानां च संग्रामे विनशिष्यताम् 05,091.009a सेयम् आपन् महाघोरा कुरुष्व् एव समुत्थिता 05,091.009c कर्णदुर्योधनकृता सर्वे ह्य् एते तदन्वयाः 05,091.010a व्यसनैः क्लिश्यमानं हि यो मित्रं नाभिपद्यते 05,091.010c अनुनीय यथाशक्ति तं नृशंसं विदुर् बुधाः 05,091.011a आ केशग्रहणान् मित्रम् अकार्यात् संनिवर्तयन् 05,091.011c अवाच्यः कस्य चिद् भवति कृतयत्नो यथाबलम् 05,091.012a तत् समर्थं शुभं वाक्यं धर्मार्थसहितं हितम् 05,091.012c dhÃrtarëÂra÷ सहामात्यो ग्रहीतुं विदुरार्हति 05,091.013a हितं हि dhÃrtarëÂrÃïÃæ पाण्डवानां तथैव च 05,091.013c पृथिव्यां क्षत्रियाणां च यतिष्ये ऽहम् अमायया 05,091.014a हिते प्रयतमानं मां शङ्केद् दुर्योधनो यदि 05,091.014c हृदयस्य च मे प्रीतिर् आनृण्यं च भविष्यति 05,091.015a ज्ञातीनां हि मिथो भेदे यन् मित्रं नाभिपद्यते 05,091.015c सर्वयत्नेन मध्यस्थं न तन् मित्रं विदुर् बुधाः 05,091.016a न मां ब्रूयुर् अधर्मज्ञा mƬhà असुहृदस् तथा 05,091.016c शक्तो नावारयत् कृष्णः संरब्धान् कुरुपाण्डवान् 05,091.017a उभयोः साधयन्न् अर्थम् अहम् आगत इत्य् उत 05,091.017c तत्र यत्नम् अहं कृत्वा गच्छेयं नृष्व् अवाच्यताम् 05,091.018a मम धर्मार्थयुक्तं हि श्रुत्वा वाक्यम् अनामयम् 05,091.018c न चेद् आदास्यते बालो दिष्टस्य वशम् एष्यति 05,091.019a अहापयन् पाण्डवार्थं यथावच्; छमं कुरूणां यदि चाचरेयम् 05,091.019c पुण्यं च मे स्याच् चरितं महार्थं; मुच्येरंश् च कुरवो मृत्युपाशात् 05,091.020a अपि वाचं bhëamÃïasya काव्यां; धर्मारामाम् अर्थवतीम् अहिंस्राम् 05,091.020c अवेक्षेरन् dhÃrtarëÂrÃ÷ समर्थां; मां च प्राप्तं कुरवः पूजयेयुः 05,091.021a न चापि मम पर्याप्ताः सहिताः सर्वपार्थिवाः 05,091.021c क्रुद्धस्य प्रमुखे स्थातुं सिंहस्येवेतरे मृगाः 05,091.022 वैशंपायन उवाच 05,091.022a इत्य् एवम् उक्त्वा वचनं वृष्णीनाम् ऋषभस् तदा 05,091.022c शयने सुखसंस्पर्शे शिश्ये यदुसुखावहः 05,092.001 वैशंपायन उवाच 05,092.001a तथा कथयतोर् एव तयोर् बुद्धिमतोस् तदा 05,092.001c शिवा नक्षत्रसंपन्ना सा व्यतीयाय शर्वरी 05,092.002a धर्मार्थकामयुक्ताश् च विचित्रार्थपदाक्षराः 05,092.002c शृण्वतो विविधा वाचो विदुरस्य महात्मनः 05,092.003a कथाभिर् अनुरूपाभिः कृष्णस्यामिततेजसः 05,092.003c अकामस्येव कृष्णस्य सा व्यतीयाय शर्वरी 05,092.004a ततस् तु स्वरसंपन्ना बहवः सूतमागधाः 05,092.004c शङ्खदुन्दुभिनिर्घोषैः केशवं प्रत्यबोधयन् 05,092.004d*0419_01 ब्रह्मादिवसुदेवान्तं वंशं समनुकीर्तयन् 05,092.004d*0419_02 तुष्टुवुः केशवं तत्र बहवः सूतमागधाः 05,092.005a तत उत्थाय दाशार्ह ऋषभः सर्वसात्वताम् 05,092.005c सर्वम् आवश्यकं चक्रे प्रातःकार्यं जनार्दनः 05,092.006a कृतोदकार्यजप्यः स हुताग्निः समलंकृतः 05,092.006c तत आदित्यम् उद्यन्तम् उपातिष्ठत माधवः 05,092.007a अथ दुर्योधनः कृष्णं शकुनिश् चापि सौबलः 05,092.007c संध्यां तिष्ठन्तम् अभ्येत्य दाशार्हम् अपराजितम् 05,092.008a आचक्षेतां तु कृष्णस्य dh­tarëÂraæ सभागतम् 05,092.008c कुरूंश् च भीष्मप्रमुखान् राज्ञः सर्वांश् च पार्थिवान् 05,092.009a त्वाम् अर्थयन्ते गोविन्द दिवि शक्रम् इवामराः 05,092.009c ताव् अभ्यनन्दद् गोविन्दः साम्ना परमवल्गुना 05,092.009d*0420_01 तान् अभ्यनन्दद् गोविन्दः साम्ना परमवल्गुना 05,092.009d*0420_02 ते ऽभ्यर्च्य देवकीपुत्रं दिवि शक्रम् इवामराः 05,092.010a ततो विमल आदित्ये ब्राह्मणेभ्यो जनार्दनः 05,092.010c ददौ हिरण्यं वासांसि गाश् चाश्वांश् च परंतपः 05,092.011a विसृष्टवन्तं रत्नानि दाशार्हम् अपराजितम् 05,092.011c तिष्ठन्तम् उपसंगम्य ववन्दे सारथिस् तदा 05,092.011d*0421_01 ततो रथेन शुभ्रेण महता किङ्किणीकिना 05,092.011d*0421_02 हयोत्तमयुजा शीघ्रम् उपातिष्ठत दारुकः 05,092.011d@005_0001 तस्मै रथवरो युक्तः शुशुभे लोकविश्रुतः 05,092.011d@005_0002 वाजिभिः सैन्यसुग्रीवमेघपुष्पबलाहकैः 05,092.011d@005_0003 सैन्यस् तु शुकपत्राभः सुग्रीवः किंशुकप्रभः 05,092.011d@005_0004 मेघपुष्पो मेघवर्णः पाण्डरस् तु बलाहकः 05,092.011d@005_0005 दक्षिणं चावहत् सैन्यः सुग्रीवः सव्यतो ऽवहत् 05,092.011d@005_0006 पृष्ठवाहौ तयोर् आस्तां मेघपुष्पबलाहकौ 05,092.011d@005_0007 viÓvakarmak­tÃpŬà रत्नजालविभूषिता 05,092.011d@005_0008 आश्रिता वै रथे तस्मिन् ध्वजयष्टिर् अशोभत 05,092.011d@005_0009 वैनतेयः स्थितस् तस्यां प्रभाकरम् इव स्पृशन् 05,092.011d@005_0010 तस्य सत्त्ववतः केतौ भुजगारिर् अशोभत 05,092.011d@005_0011 तस्य कीर्तिमतस् तेन भास्वरेण विराजता 05,092.011d@005_0012 शुशुभे स्यन्दनश्रेष्ठः पतगेन्द्रेण केतुना 05,092.011d@005_0013 रुक्मजालैः पताकाभिः सौवर्णेन च केतुना 05,092.011d@005_0014 बभूव स रथश्रेष्ठः कालसूर्य इवोदितः 05,092.011d@005_0015 पक्षिध्वजवितानैश् च रुक्मजालकृतान्तरैः 05,092.011d@005_0016 दण्डमार्गविभागैश् च सुकृतैर् विश्वकर्मणा 05,092.011d@005_0017 प्रवालमणिहेमैश् च मुक्तावैडूर्यभूषणैः 05,092.011d@005_0018 किङ्किणीशतसंघैश् च वालजालकृतान्तरैः 05,092.011d@005_0019 कार्तस्वरमयीभिश् च पद्मिनीभिर् अलंकृतः 05,092.011d@005_0020 शुशुभे स्यन्दनश्रेष्ठस् तापनीयैश् च पादपैः 05,092.011d@005_0021 व्याघ्रसिंहवराहैश् च गोवृषैर् मृगपक्षिभिः 05,092.011d@005_0022 ताराभिर् भास्करैश् चापि वारणैश् च हिरण्मयैः 05,092.011d@005_0023 वज्राङ्कुशविमानैश् च कूबरावर्तसंधिषु 05,092.011d@005_0024 समुच्छ्रितमहानाभिः स्तनयित्नुमहास्वनः 05,092.012a तम् उपस्थितम् आज्ञाय रथं दिव्यं महामनाः 05,092.012c महाभ्रघननिर्घोषं सर्वरत्नविभूषितम् 05,092.013a अग्निं प्रदक्षिणं कृत्वा ब्राह्मणांश् च जनार्दनः 05,092.013c कौस्तुभं मणिम् आमुच्य श्रिया परमया ज्वलन् 05,092.014a कुरुभिः संवृतः कृष्णो वृष्णिभिश् चाभिरक्षितः 05,092.014c आतिष्ठत रथं शौरिः सर्वयादवनन्दनः 05,092.015a अन्वारुरोह दाशार्हं विदुरः सर्वधर्मवित् 05,092.015c सर्वप्राणभृतां श्रेष्ठं सर्वधर्मभृतां वरम् 05,092.016a ततो दुर्योधनः कृष्णं शकुनिश् चापि सौबलः 05,092.016c द्वितीयेन रथेनैनम् अन्वयातां परंतपम् 05,092.017a सात्यकिः कृतवर्मा च वृष्णीनां च महारथाः 05,092.017c पृष्ठतो ऽनुययुः कृष्णं रथैर् अश्वैर् गजैर् अपि 05,092.018a तेषां हेमपरिष्कारा युक्ताः परमवाजिभिः 05,092.018c गच्छतां घोषिणश् चित्राश् चारु बभ्राजिरे रथाः 05,092.019a संमृष्टसंसिक्तरजः प्रतिपेदे महापथम् 05,092.019c राजर्षिचरितं काले कृष्णो dhÅmä श्रिया ज्वलन् 05,092.020a ततः प्रयाते दाशार्हे प्रावाद्यन्तैकपुष्कराः 05,092.020c शङ्खाश् च दध्मिरे तत्र वाद्यान्य् अन्यानि यानि च 05,092.021a प्रवीराः सर्वलोकस्य युवानः सिंहविक्रमाः 05,092.021c परिवार्य रथं शौरेर् अगच्छन्त परंतपाः 05,092.022a ततो ऽन्ये बहुसाहस्रा विचित्राद्भुतवाससः 05,092.022c असिप्रासायुधधराः कृष्णस्यासन् पुरःसराः 05,092.022d*0422_01 योधाः परशुहस्ताश् च शतशो ऽथ सहस्रशः 05,092.023a गजाः परःशतास् तत्र वराश् चाश्वाः सहस्रशः 05,092.023c प्रयान्तम् अन्वयुर् वीरं दाशार्हम् अपराजितम् 05,092.024a पुरं कुरूणां संवृत्तं द्रष्टुकामं जनार्दनम् 05,092.024c सवृद्धबालं सस्त्रीकं रथ्यागतम् अरिंदमम् 05,092.025a वेदिकापाश्रिताभिश् च समाक्रान्तान्य् अनेकशः 05,092.025c प्रचलन्तीव भारेण योषिद्भिर् भवनान्य् उत 05,092.026a संपूज्यमानः कुरुभिः संशृण्वन् विविधाः कथाः 05,092.026c यथार्हं प्रतिसत्कुर्वन् प्रेक्षमाणः शनैर् ययौ 05,092.027a ततः सभां समासाद्य केशवस्यानुयायिनः 05,092.027c सशङ्खैर् वेणुनिर्घोषैर् दिशः सर्वा व्यनादयन् 05,092.028a ततः सा समितिः सर्वा राज्ञाम् अमिततेजसाम् 05,092.028c संप्राकम्पत हर्षेण कृष्णागमनकाङ्क्षया 05,092.029a ततो ऽभ्याशगते कृष्णे समहृष्यन् नराधिपाः 05,092.029c श्रुत्वा तं रथनिर्घोषं पर्जन्यनिनदोपमम् 05,092.030a आसाद्य तु सभाद्वारम् ऋषभः सर्वसात्वताम् 05,092.030c अवतीर्य रथाच् छौरिः कैलासशिखरोपमात् 05,092.031a नगमेघप्रतीकाशां ज्वलन्तीम् इव तेजसा 05,092.031c महेन्द्रसदनप्रख्यां प्रविवेश सभां ततः 05,092.032a पाणौ गृहीत्वा विदुरं सात्यकिं च महायशाः 05,092.032c ज्योतींष्य् आदित्यवद् राजन् कुरून् प्रच्छादयञ् Óriyà 05,092.033a अग्रतो वासुदेवस्य कर्णदुर्योधनाव् उभौ 05,092.033c वृष्णयः कृतवर्मा च आसन् कृष्णस्य पृष्ठतः 05,092.034a dh­tarëÂraæ पुरस्कृत्य भीष्मद्रोणादयस् ततः 05,092.034c आसनेभ्यो ऽचलन् सर्वे पूजयन्तो जनार्दनम् 05,092.035a अभ्यागच्छति दाशार्हे प्रज्ञाचक्षुर् महामनाः 05,092.035c सहैव भीष्मद्रोणाभ्याम् उदतिष्ठन् महायशाः 05,092.036a उत्तिष्ठति महाराजे dh­tarëÂre जनेश्वरे 05,092.036c तानि राजसहस्राणि समुत्तस्थुः समन्ततः 05,092.037a आसनं सर्वतोभद्रं जाम्बूनदपरिष्कृतम् 05,092.037c कृष्णार्थे कल्पितं तत्र dh­tarëÂrasya शासनात् 05,092.037d*0423_00 दुर्योधन उवाच 05,092.037d*0423_01 भीष्मद्रोणौ परित्यज्य त्वया मां मधुसूदन 05,092.037d*0423_02 भगवान् उवाच 05,092.037d*0423_02 किमर्थं पुण्डरीकाक्ष कृतं वृषलभोजनम् 05,092.037d*0423_03 भक्तं पृच्छसि राजेन्द्र आदरं किं न पृच्छसि 05,092.037d*0423_04 भोजनं गतजीर्णं तु आदरम् अजरामरम् 05,092.037d*0423_05 आदरेणोपनीतानि शाकान्य् अपि फलानि च 05,092.037d*0423_06 प्रीणन्ति मम गात्राणि नामृतं मानवर्जितम् 05,092.037d*0423_07 वरं हालाहलं प्रीतं सद्यः प्राणहरं च यत् 05,092.037d*0423_08 न तु भुक्तं dhanìhyasya भ्रुवा कुटिलितेयुषे (सिच्) 05,092.037d*0423_09 न जातिः कारणं तात गुणाः कल्याणकारणम् 05,092.037d*0423_10 चाण्डालम् अपि सद्वृत्तं तं देवा ब्राह्मणं विदुः 05,092.037d*0423_11 कैवर्तीगर्भसंभूतो व्यासो नाम महामुनिः 05,092.037d*0423_12 तपसा ब्राह्मणो जातस् तस्माज् जातिर् न कारणम् 05,092.038a स्मयमानस् तु राजानं भीष्मद्रोणौ च माधवः 05,092.038c abhyabhëata धर्मात्मा राज्ञश् चान्यान् यथावयः 05,092.039a तत्र केशवम् आनर्चुः सम्यग् अभ्यागतं सभाम् 05,092.039c राजानः पार्थिवाः सर्वे कुरवश् च जनार्दनम् 05,092.040a तत्र तिष्ठन् स दाशार्हो राजमध्ये परंतपः 05,092.040c अपश्यद् अन्तरिक्षस्थान् ऋषीन् परपुरंजयः 05,092.041a ततस् तान् अभिसंप्रेक्ष्य नारदप्रमुखान् ऋषीन् 05,092.041c abhyabhëata दाशार्हो भीष्मं शांतनवं शनैः 05,092.042a पार्थिवीं समितिं द्रष्टुम् ऋषयो ऽभ्यागता नृप 05,092.042c निमन्त्र्यन्ताम् आसनैश् च सत्कारेण च भूयसा 05,092.043a नैतेष्व् अनुपविष्टेषु शक्यं केन चिद् आसितुम् 05,092.043c पूजा प्रयुज्यताम् आशु मुनीनां भावितात्मनाम् 05,092.044a ऋषीञ् शांतनवो दृष्ट्वा सभाद्वारम् उपस्थितान् 05,092.044c त्वरमाणस् ततो भृत्यान् आसनानीत्य् अचोदयत् 05,092.045a आसनान्य् अथ मृष्टानि महान्ति विपुलानि च 05,092.045c maïikäcanacitrÃïi समाजह्रुस् ततस् ततः 05,092.046a तेषु तत्रोपविष्टेषु गृहीतार्घेषु भारत 05,092.046c निषसादासने कृष्णो राजानश् च यथासनम् 05,092.047a दुःशासनः सात्यकये ददाव् आसनम् उत्तमम् 05,092.047c विविंशतिर् ददौ पीठं käcanaæ कृतवर्मणे 05,092.048a अविदूरे ऽथ कृष्णस्य कर्णदुर्योधनाव् उभौ 05,092.048c एकासने महात्मानौ निषीदतुर् अमर्षणौ 05,092.049a गान्धारराजः शकुनिर् गान्धारैर् अभिरक्षितः 05,092.049c निषसादासने राजा सहपुत्रो विशां पते 05,092.050a विदुरो मणिपीठे तु शुक्लस्पर्ध्याजिनोत्तरे 05,092.050c संस्पृशन्न् आसनं शौरेर् महामतिर् उपाविशत् 05,092.051a चिरस्य दृष्ट्वा दाशार्हं राजानः सर्वपार्थिवाः 05,092.051c अमृतस्येव नातृप्यन् प्रेक्षमाणा जनार्दनम् 05,092.052a अतसीपुष्पसंकाशः पीतवासा जनार्दनः 05,092.052c व्यभ्राजत सभामध्ये हेम्नीवोपहितो मणिः 05,092.053a ततस् तूष्णीं सर्वम् आसीद् गोविन्दगतमानसम् 05,092.053c न तत्र कश् चित् किं चिद् धि व्याजहार पुमान् क्व चित् 05,093.001 वैशंपायन उवाच 05,093.001a तेष्व् आसीनेषु सर्वेषु तूष्णींभूतेषु राजसु 05,093.001c वाक्यम् अभ्याददे कृष्णः सुदंष्ट्रो दुन्दुभिस्वनः 05,093.002a जीमूत इव घर्मान्ते सर्वां संश्रावयन् सभाम् 05,093.002c dh­tarëÂram अभिप्रेक्ष्य samabhëata माधवः 05,093.003a कुरूणां पाण्डवानां च शमः स्याद् इति भारत 05,093.003c अप्रयत्नेन वीराणाम् एतद् यतितुम् आगतः 05,093.004a राजन् नान्यत् प्रवक्तव्यं तव निःश्रेयसं वचः 05,093.004c विदितं ह्य् एव ते सर्वं वेदितव्यम् अरिंदम 05,093.005a इदम् अद्य कुलं श्रेष्ठं सर्वराजसु पार्थिव 05,093.005b*0424_01 त्वन् निमित्तं विशेषेण नेह युक्तं विशिष्यते 05,093.005c श्रुतवृत्तोपसंपन्नं सर्वैः समुदितं गुणैः 05,093.006a कृपानुकम्पा कारुण्यम् आनृशंस्यं च भारत 05,093.006c तथार्जवं क्षमा सत्यं कुरुष्व् एतद् विशिष्यते 05,093.007a तस्मिन्न् एवंविधे राजन् कुले महति तिष्ठति 05,093.007c त्वन्निमित्तं विशेषेण नेह युक्तम् असांप्रतम् 05,093.008a त्वं हि वारयिता श्रेष्ठः कुरूणां कुरुसत्तम 05,093.008c मिथ्या प्रचरतां तात बाह्येष्व् आभ्यन्तरेषु च 05,093.009a ते पुत्रास् तव कौरव्य दुर्योधनपुरोगमाः 05,093.009c धर्मार्थौ पृष्ठतः कृत्वा प्रचरन्ति नृशंसवत् 05,093.010a अशिष्टा गतमर्यादा लोभेन हृतचेतसः 05,093.010c स्वेषु बन्धुषु मुख्येषु तद् वेत्थ भरतर्षभ 05,093.011a सेयम् आपन् महाघोरा कुरुष्व् एव समुत्थिता 05,093.011c उपेक्ष्यमाणा कौरव्य पृथिवीं घातयिष्यति 05,093.012a शक्या चेयं शमयितुं त्वं चेद् इच्छसि भारत 05,093.012c न दुष्करो ह्य् अत्र शमो मतो मे भरतर्षभ 05,093.013a त्वय्य् अधीनः शमो राजन् मयि चैव विशां पते 05,093.013b*0425_01 सहभूतास् तथैवैते सर्वनाशाय भारत 05,093.013c पुत्रान् स्थापय कौरव्य स्थापयिष्याम्य् अहं परान् 05,093.013d*0426_01 हितं हि dhÃrtarëÂrÃïÃæ पाण्डवानां तथा हितम् 05,093.013d*0426_02 शमे प्रयतमानानां तव शासनकाङ्क्षिणाम् 05,093.014a आज्ञा तव हि राजेन्द्र कार्या पुत्रैः सहान्वयैः 05,093.014c हितं बलवद् अप्य् एषां तिष्ठतां तव शासने 05,093.015a तव चैव हितं राजन् पाण्डवानाम् अथो हितम् 05,093.015c शमे प्रयतमानस्य मम शासनकाङ्क्षिणाम् 05,093.016a स्वयं निष्कलम् आलक्ष्य संविधत्स्व विशां पते 05,093.016c सहभूतास् तु भरतास् तवैव स्युर् जनेश्वर 05,093.017a धर्मार्थयोस् तिष्ठ राजन् पाण्डवैर् अभिरक्षितः 05,093.017c न हि शक्यास् तथाभूता यत्नाद् अपि नराधिप 05,093.018a न हि त्वां पाण्डवैर् जेतुं रक्ष्यमाणं महात्मभिः 05,093.018c इन्द्रो ऽपि देवैः सहितः प्रसहेत कुतो नृपाः 05,093.019a यत्र भीष्मश् च द्रोणश् च कृपः कर्णो विविंशतिः 05,093.019c अश्वत्थामा विकर्णश् च सोमदत्तो ऽथ बाह्लिकः 05,093.020a सैन्धवश् च कलिङ्गश् च काम्बोजश् च सुदक्षिणः 05,093.020c युधिष्ठिरो भीमसेनः सव्यसाची यमौ तथा 05,093.021a सात्यकिश् च महातेजा युयुत्सुश् च महारथः 05,093.021b*0427_01 को नु तान् युधि शत्रुघ्न सहितान् कुरुपाण्डवैः 05,093.021c को नु तान् विपरीतात्मा युध्येत भरतर्षभ 05,093.022a लोकस्येश्वरतां भूयः शत्रुभिश् चाप्रधृष्यताम् 05,093.022c प्राप्स्यसि त्वम् अमित्रघ्न सहितः कुरुपाण्डवैः 05,093.023a तस्य ते पृथिवीपालास् त्वत्समाः पृथिवीपते 05,093.023c श्रेयांसश् चैव राजानः संधास्यन्ते परंतप 05,093.024a स त्वं पुत्रैश् च पौत्रैश् च भ्रातृभिः पितृभिस् तथा 05,093.024c सुहृद्भिः सर्वतो गुप्तः सुखं शक्ष्यसि जीवितुम् 05,093.025a एतान् एव पुरोधाय सत्कृत्य च यथा पुरा 05,093.025c अखिलां भोक्ष्यसे सर्वां पृथिवीं पृथिवीपते 05,093.026a एतैर् हि सहितः सर्वैः पाण्डवैः स्वैश् च भारत 05,093.026c अन्यान् विजेष्यसे शत्रून् एष स्वार्थस् तवाखिलः 05,093.027a तैर् एवोपार्जितां भूमिं भोक्ष्यसे च परंतप 05,093.027c यदि संपत्स्यसे पुत्रैः सहामात्यैर् नराधिप 05,093.028a संयुगे वै महाराज दृश्यते सुमहान् क्षयः 05,093.028c क्षये चोभयतो राजन् कं धर्मम् अनुपश्यसि 05,093.029a पाण्डवैर् निहतैः संख्ये पुत्रैर् वापि महाबलैः 05,093.029c यद् विन्देथाः सुखं राजंस् तद् ब्रूहि भरतर्षभ 05,093.030a शूराश् च हि कृतास्त्राश् च सर्वे युद्धाभिकाङ्क्षिणः 05,093.030c पाण्डवास् तावकाश् चैव तान् रक्ष महतो भयात् 05,093.031a न पश्येम कुरून् सर्वान् पाण्डवांश् चैव संयुगे 05,093.031c क्षीणान् उभयतः शूरान् रथेभ्यो रथिभिर् हतान् 05,093.032a समवेताः पृथिव्यां हि राजानो राजसत्तम 05,093.032c अमर्षवशम् आपन्ना नाशयेयुर् इमाः प्रजाः 05,093.033a त्राहि राजन्न् इमं लोकं न नश्येयुर् इमाः प्रजाः 05,093.033c त्वयि प्रकृतिम् आपन्ने शेषं स्यात् कुरुनन्दन 05,093.034a शुक्ला वदान्या ह्रीमन्त आर्याः पुण्याभिजातयः 05,093.034c अन्योन्यसचिवा राजंस् तान् पाहि महतो भयात् 05,093.035a शिवेनेमे भूमिपालाः समागम्य परस्परम् 05,093.035c सह भुक्त्वा च पीत्वा च प्रतियान्तु यथागृहम् 05,093.036a सुवाससः स्रग्विणश् च सत्कृत्य भरतर्षभ 05,093.036c अमर्षांश् च निराकृत्य वैराणि च परंतप 05,093.037a हार्दं यत् पाण्डवेष्व् आसीत् प्राप्ते ऽस्मिन्न् आयुषः क्षये 05,093.037c तद् एव ते भवत्व् अद्य शश्वच् च भरतर्षभ 05,093.038a बाला विहीनाः पित्रा ते त्वयैव परिवर्धिताः 05,093.038c तान् पालय यथान्यायं पुत्रांश् च भरतर्षभ 05,093.039a भवतैव हि रक्ष्यास् ते व्यसनेषु विशेषतः 05,093.039c मा ते धर्मस् तथैवार्थो नश्येत भरतर्षभ 05,093.040a आहुस् त्वां पाण्डवा राजन्न् अभिवाद्य प्रसाद्य च 05,093.040c भवतः शासनाद् दुःखम् अनुभूतं सहानुगैः 05,093.041a द्वादशेमानि वर्षाणि वने निर्व्युषितानि नः 05,093.041c त्रयोदशं तथाज्ञातैः सजने परिवत्सरम् 05,093.042a स्थाता नः समये तस्मिन् पितेति कृतनिश्चयाः 05,093.042c नाहास्म समयं तात तच् च नो ब्राह्मणा विदुः 05,093.043a तस्मिन् नः समये तिष्ठ स्थितानां भरतर्षभ 05,093.043c नित्यं संक्लेशिता राजन् स्वराज्यांशं लभेमहि 05,093.044a त्वं धर्मम् अर्थं युञ्जानः सम्यङ् नस् त्रातुम् अर्हसि 05,093.044c गुरुत्वं भवति प्रेक्ष्य बहून् क्लेशांस् तितिक्ष्महे 05,093.045a स भवान् मातृपितृवद् अस्मासु प्रतिपद्यताम् 05,093.045c गुरोर् गरीयसी वृत्तिर् या च शिष्यस्य भारत 05,093.045d*0428_01 वर्तामहे त्वयि च तां त्वं च वर्तस्व नस् तथा 05,093.046a पित्रा स्थापयितव्या हि वयम् उत्पथम् आस्थिताः 05,093.046c संस्थापय पथिष्व् अस्मांस् तिष्ठ राजन् स्ववर्त्मनि 05,093.047a आहुश् चेमां परिषदं पुत्रास् ते भरतर्षभ 05,093.047c धर्मज्ञेषु सभासत्सु नेह युक्तम् असांप्रतम् 05,093.048a यत्र धर्मो ह्य् अधर्मेण सत्यं यत्रानृतेन च 05,093.048c हन्यते प्रेक्षमाणानां हतास् तत्र सभासदः 05,093.049a विद्धो धर्मो ह्य् अधर्मेण सभां यत्र प्रपद्यते 05,093.049c न चास्य शल्यं कृन्तन्ति विद्धास् तत्र सभासदः 05,093.049e धर्म एतान् आरुजति यथा नद्य् अनुकूलजान् 05,093.050a ये धर्मम् अनुपश्यन्तस् तूष्णीं ध्यायन्त Ãsate 05,093.050c ते सत्यम् आहुर् धर्मं च न्याय्यं च भरतर्षभ 05,093.051a शक्यं किम् अन्यद् वक्तुं ते दानाद् अन्यज् जनेश्वर 05,093.051c ब्रुवन्तु वा महीपालाः सभायां ये समासते 05,093.051e धर्मार्थौ संप्रधार्यैव यदि सत्यं ब्रवीम्य् अहम् 05,093.052a प्रमुञ्चेमान् मृत्युपाशात् क्षत्रियान् क्षत्रियर्षभ 05,093.052c प्रशाम्य भरतश्रेष्ठ मा मन्युवशम् अन्वगाः 05,093.053a पित्र्यं तेभ्यः प्रदायांशं पाण्डवेभ्यो यथोचितम् 05,093.053c ततः सपुत्रः सिद्धार्थो भुङ्क्ष्व भोगान् परंतप 05,093.054a अजातशत्रुं जानीषे स्थितं धर्मे सतां सदा 05,093.054c सपुत्रे त्वयि वृत्तिं च वर्तते यां नराधिप 05,093.055a दाहितश् च निरस्तश् च त्वाम् एवोपाश्रितः पुनः 05,093.055c इन्द्रप्रस्थं त्वयैवासौ सपुत्रेण विवासितः 05,093.056a स तत्र निवसन् सर्वान् वशम् आनीय पार्थिवान् 05,093.056c त्वन्मुखान् अकरोद् राजन् न च त्वाम् अत्यवर्तत 05,093.057a तस्यैवं वर्तमानस्य सौबलेन जिहीर्षता 05,093.057c rëÂrÃïi धनधान्यं च प्रयुक्तः परमोपधिः 05,093.058a स ताम् अवस्थां संप्राप्य कृष्णां प्रेक्ष्य सभागताम् 05,093.058c क्षत्रधर्माद् अमेयात्मा नाकम्पत युधिष्ठिरः 05,093.059a अहं तु तव तेषां च श्रेय इच्छामि भारत 05,093.059c धर्माद् अर्थात् सुखाच् चैव मा राजन् नीनशः प्रजाः 05,093.060a अनर्थम् अर्थं मन्वाना अर्थं वानर्थम् आत्मनः 05,093.060c लोभे ऽतिप्रसृतान् पुत्रान् निगृह्णीष्व विशां पते 05,093.061a स्थिताः शुश्रूषितुं पार्थाः स्थिता योद्धुम् अरिंदमाः 05,093.061c यत् ते पथ्यतमं राजंस् तस्मिंस् तिष्ठ परंतप 05,093.062a तद् वाक्यं पार्थिवाः सर्वे हृदयैः समपूजयन् 05,093.062c न तत्र कश् चिद् वक्तुं हि वाचं प्राक्रामद् अग्रतः 05,094.001 वैशंपायन उवाच 05,094.001a तस्मिन्न् अभिहिते वाक्ये केशवेन महात्मना 05,094.001c स्तिमिता हृष्टरोमाण आसन् सर्वे सभासदः 05,094.002a कः स्विद् उत्तरम् एतस्माद् वक्तुम् उत्सहते पुमान् 05,094.002c इति सर्वे मनोभिस् ते चिन्तयन्ति स्म पार्थिवाः 05,094.003a तथा तेषु च सर्वेषु तूष्णींभूतेषु राजसु 05,094.003c जामदग्न्य इदं वाक्यम् अब्रवीत् कुरुसंसदि 05,094.004a इमाम् एकोपमां राजञ् शृणु सत्याम् अशङ्कितः 05,094.004c तां श्रुत्वा श्रेय आदत्स्व यदि साध्व् इति मन्यसे 05,094.005a राजा दम्भोद्भवो नाम सार्वभौमः पुराभवत् 05,094.005c अखिलां बुभुजे सर्वां पृथिवीम् इति नः श्रुतम् 05,094.006a स स्म नित्यं निशापाये प्रातर् उत्थाय वीर्यवान् 05,094.006c ब्राह्मणान् क्षत्रियांश् चैव पृच्छन्न् आस्ते महारथः 05,094.007a अस्ति कश् चिद् विशिष्टो वा मद्विधो वा भवेद् युधि 05,094.007c शूद्रो वैश्यः क्षत्रियो वा ब्राह्मणो वापि शस्त्रभृत् 05,094.008a इति ब्रुवन्न् अन्वचरत् स राजा पृथिवीम् इमाम् 05,094.008c दर्पेण महता मत्तः कं चिद् अन्यम् अचिन्तयन् 05,094.009a तं स्म वैद्या अकृपणा ब्राह्मणाः सर्वतो ऽभयाः 05,094.009c प्रत्यषेधन्त राजानं श्लाघमानं पुनः पुनः 05,094.010a प्रतिषिध्यमानो ऽप्य् असकृत् पृच्छत्य् एव स वै द्विजान् 05,094.010c अभिमानी श्रिया मत्तस् तम् ऊचुर् ब्राह्मणास् तदा 05,094.011a तपस्विनो महात्मानो वेदव्रतसमन्विताः 05,094.011c उदीर्यमाणं राजानं क्रोधदीप्ता द्विजातयः 05,094.011d*0429_01 तपस्विनौ महात्मानौ वेदप्रत्ययदर्शकौ 05,094.012a अनेकजननं सख्यं ययोः पुरुषसिंहयोः 05,094.012c तयोस् त्वं न समो राजन् भवितासि कदा चन 05,094.013a एवम् उक्तः स राजा तु पुनः पप्रच्छ तान् द्विजान् 05,094.013c क्व तौ वीरौ क्वजन्मानौ किंकर्माणौ च कौ च तौ 05,094.014 ब्राह्मणा Æcu÷ 05,094.014a नरो नारायणश् चैव तापसाव् इति नः श्रुतम् 05,094.014c आयातौ मानुषे लोके ताभ्यां युध्यस्व पार्थिव 05,094.015a श्रूयते तौ महात्मानौ नरनारायणाव् उभौ 05,094.015c तपो घोरम् अनिर्देश्यं तप्येते गन्धमादने 05,094.016 राम उवाच 05,094.016a स राजा महतीं सेनां योजयित्वा षडङ्गिनीम् 05,094.016c अमृष्यमाणः संप्रायाद् यत्र ताव् अपराजितौ 05,094.017a स गत्वा विषमं घोरं पर्वतं गन्धमादनम् 05,094.017c मृगयाणो ऽन्वगच्छत् तौ तापसाव् अपराजितौ 05,094.018a तौ दृष्ट्वा क्षुत्पिपासाभ्यां कृशौ धमनिसंततौ 05,094.018c शीतवातातपैश् चैव कर्शितौ पुरुषोत्तमौ 05,094.018e अभिगम्योपसंगृह्य पर्यपृच्छद् अनामयम् 05,094.019a तम् अर्चित्वा मूलफलैर् आसनेनोदकेन च 05,094.019c न्यमन्त्रयेतां राजानं किं कार्यं क्रियताम् इति 05,094.019d*0430_01 ततस् ताम् आनुपूर्वीं स पुनर् एवान्वकीर्तयत् 05,094.020 दम्भोद्भव उवाच 05,094.020a बाहुभ्यां मे जिता भूमिर् निहताः सर्वशत्रवः 05,094.020c भवद्भ्यां युद्धम् आकाङ्क्षन्न् उपयातो ऽस्मि पर्वतम् 05,094.020e आतिथ्यं दीयताम् एतत् काङ्क्षितं मे चिरं प्रति 05,094.021 नरनारायणाव् ऊचतुः 05,094.021a अपेतक्रोधलोभो ऽयम् आश्रमो राजसत्तम 05,094.021c न ह्य् अस्मिन्न् आश्रमे युद्धं कुतः शस्त्रं कुतो ऽनृजुः 05,094.021e अन्यत्र युद्धम् आकाङ्क्ष्व बहवः क्षत्रियाः क्षितौ 05,094.022 राम उवाच 05,094.022a उच्यमानस् तथापि स्म भूय evÃbhyabhëata 05,094.022c पुनः पुनः क्षम्यमाणः सान्त्व्यमानश् च भारत 05,094.022e दम्भोद्भवो युद्धम् इच्छन्न् आह्वयत्य् एव तापसौ 05,094.023a ततो नरस् त्व् इषीकाणां मुष्टिम् आदाय कौरव 05,094.023c अब्रवीद् एहि युध्यस्व युद्धकामुक क्षत्रिय 05,094.024a सर्वशस्त्राणि चादत्स्व योजयस्व च वाहिनीम् 05,094.024c अहं हि ते विनेष्यामि युद्धश्रद्धाम् इतः परम् 05,094.024d*0431_01 संनह्यस्व च वर्माणि यानि चान्यानि सन्ति ते 05,094.024d*0431_02 यद् आह्वयसि दर्पेण brÃhmaïapramukhä जनान् 05,094.025 दम्भोद्भव उवाच 05,094.025a यद्य् एतद् अस्त्रम् अस्मासु युक्तं तापस मन्यसे 05,094.025c एतेनापि त्वया योत्स्ये युद्धार्थी ह्य् अहम् आगतः 05,094.026 राम उवाच 05,094.026a इत्य् उक्त्वा शरवर्षेण सर्वतः समवाकिरत् 05,094.026c दम्भोद्भवस् तापसं तं जिघांसुः सहसैनिकः 05,094.027a तस्य तान् अस्यतो घोरान् इषून् परतनुच्छिदः 05,094.027c कदर्थीकृत्य स मुनिर् इषीकाभिर् अपानुदत् 05,094.028a ततो ऽस्मै प्रासृजद् घोरम् ऐषीकम् अपराजितः 05,094.028c अस्त्रम् अप्रतिसंधेयं तद् अद्भुतम् इवाभवत् 05,094.029a तेषाम् अक्षीणि कर्णांश् च नस्तकांश् चैव मायया 05,094.029c निमित्तवेधी स मुनिर् इषीकाभिः समर्पयत् 05,094.030a स दृष्ट्वा श्वेतम् आकाशम् इषीकाभिः समाचितम् 05,094.030c पादयोर् न्यपतद् राजा स्वस्ति मे ऽस्त्व् इति चाब्रवीत् 05,094.031a तम् अब्रवीन् नरो राजञ् शरण्यः शरणैषिणाम् 05,094.031c ब्रह्मण्यो भव धर्मात्मा मा च स्मैवं पुनः कृथाः 05,094.031d*0432_01 नैतादृक् पुरुषो राजन् क्षत्रधर्मम् अनुस्मरन् 05,094.031d*0432_02 मनसा नृपशार्दूल भवेत् पुरपुरंजयः 05,094.032a मा च दर्पसमाविष्टः क्षेप्सीः कांश् चित् कदा चन 05,094.032c अल्पीयांसं विशिष्टं वा तत् ते राजन् परं हितम् 05,094.033a कृतप्रज्ञो वीतलोभो निरहंकार आत्मवान् 05,094.033c दान्तः क्षान्तो मृदुः क्षेमः प्रजाः पालय पार्थिव 05,094.033d*0433_01 मा स्म भूयः क्षिपेः कं चिद् अविदित्वा बलाबलम् 05,094.034a अनुज्ञातः स्वस्ति गच्छ मैवं भूयः समाचरेः 05,094.034c कुशलं ब्राह्मणान् पृच्छेर् आवयोर् वचनाद् भृशम् 05,094.035a ततो राजा तयोः पादाव् अभिवाद्य महात्मनोः 05,094.035c प्रत्याजगाम स्वपुरं धर्मं चैवाचिनोद् भृशम् 05,094.036a सुमहच् चापि तत् कर्म यन् नरेण कृतं पुरा 05,094.036c ततो गुणैः सुबहुभिः श्रेष्ठो नारायणो ऽभवत् 05,094.037a तस्माद् यावद् धनुःश्रेष्ठे गाण्डीवे ऽस्त्रं न युज्यते 05,094.037c तावत् त्वं मानम् उत्सृज्य गच्छ राजन् धनंजयम् 05,094.038a काकुदीकं शुकं नाकम् अक्षिसंतर्जनं तथा 05,094.038c संतानं नर्तनं घोरम् आस्यमोदकम् अष्टमम् 05,094.039a एतैर् विद्धाः सर्व एव मरणं यान्ति मानवाः 05,094.039b*0434_01 कामक्रोधौ लोभमोहौ मदमानौ तथैव च 05,094.039b*0434_02 मात्सर्याहंकृती चैव क्रमाद् एत उदाहृताः 05,094.039c उन्मत्ताश् च विचेष्टन्ते नष्टसंज्ञा विचेतसः 05,094.040a स्वपन्ते च प्लवन्ते च छर्दयन्ति च मानवाः 05,094.040c मूत्रयन्ते च सततं रुदन्ति च हसन्ति च 05,094.041a असंख्येया गुणाः पार्थे तद्विशिष्टो जनार्दनः 05,094.041c त्वम् एव भूयो जानासि कुन्तीपुत्रं धनंजयम् 05,094.042a नरनारायणौ यौ तौ ताव् एवार्जुनकेशवौ 05,094.042c विजानीहि महाराज प्रवीरौ पुरुषर्षभौ 05,094.042d*0435_01 निर्माता सर्वलोकानाम् ईश्वरः सर्वकर्मकृत् 05,094.042d*0435_02 यस्य नारायणो बन्धुर् अर्जुनो दुःसहो युधि 05,094.042d*0435_03 कस् तम् उत्सहते जेतुं त्रिषु लोकेषु भारत 05,094.042d*0435_04 वीरं कपिध्वजं जिष्णुं यस्य नास्ति समो युधि 05,094.043a यद्य् एतद् एवं जानासि न च माम् अतिशङ्कसे 05,094.043c आर्यां मतिं समास्थाय शाम्य भारत पाण्डवैः 05,094.044a अथ चेन् मन्यसे श्रेयो न मे भेदो भवेद् इति 05,094.044c प्रशाम्य भरतश्रेष्ठ मा च युद्धे मनः कृथाः 05,094.045a भवतां च कुरुश्रेष्ठ कुलं बहुमतं भुवि 05,094.045c तत् तथैवास्तु भद्रं ते स्वार्थम् एवानुचिन्तय 05,095.001 वैशंपायन उवाच 05,095.001a जामदग्न्यवचः श्रुत्वा कण्वो ऽपि भगवान् ऋषिः 05,095.001c दुर्योधनम् इदं वाक्यम् अब्रवीत् कुरुसंसदि 05,095.002a अक्षयश् चाव्ययश् चैव ब्रह्मा लोकपितामहः 05,095.002c तथैव भगवन्तौ तौ नरनारायणाव् ऋषी 05,095.003a आदित्यानां हि सर्वेषां विष्णुर् एकः सनातनः 05,095.003c अजय्यश् चाव्ययश् चैव शाश्वतः प्रभुर् ईश्वरः 05,095.004a निमित्तमरणास् त्व् अन्ये चन्द्रसूर्यौ मही जलम् 05,095.004c वायुर् अग्निस् तथाकाशं ग्रहास् तारागणास् तथा 05,095.005a ते च क्षयान्ते जगतो हित्वा लोकत्रयं सदा 05,095.005c क्षयं गच्छन्ति वै सर्वे सृज्यन्ते च पुनः पुनः 05,095.006a मुहूर्तमरणास् त्व् अन्ये मानुषा मृगपक्षिणः 05,095.006c तिर्यग्योन्यश् च ये चान्ये जीवलोकचराः स्मृताः 05,095.007a भूयिष्ठेन तु राजानः श्रियं भुक्त्वायुषः क्षये 05,095.007c मरणं प्रतिगच्छन्ति भोक्तुं सुकृतदुष्कृतम् 05,095.008a स भवान् धर्मपुत्रेण शमं कर्तुम् इहार्हति 05,095.008c पाण्डवाः कुरवश् चैव पालयन्तु वसुंधराम् 05,095.009a बलवान् अहम् इत्य् एव न मन्तव्यं सुयोधन 05,095.009c बलवन्तो हि बलिभिर् दृश्यन्ते पुरुषर्षभ 05,095.010a न बलं बलिनां मध्ये बलं भवति कौरव 05,095.010c बलवन्तो हि ते सर्वे पाण्डवा देवविक्रमाः 05,095.011a अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम् 05,095.011c मातलेर् दातुकामस्य कन्यां मृगयतो वरम् 05,095.012a मतस् त्रैलोक्यराजस्य मातलिर् नाम सारथिः 05,095.012c तस्यैकैव कुले कन्या रूपतो लोकविश्रुता 05,095.013a गुणकेशीति विख्याता नाम्ना सा देवरूपिणी 05,095.013c श्रिया च वपुषा चैव स्त्रियो ऽन्याः सातिरिच्यते 05,095.014a तस्याः प्रदानसमयं मातलिः सह भार्यया 05,095.014c ज्ञात्वा विममृशे राजंस् तत्परः परिचिन्तयन् 05,095.015a धिक् खल्व् अलघुशीलानाम् उच्छ्रितानां यशस्विनाम् 05,095.015c नराणाम् ऋद्धसत्त्वानां कुले कन्याप्ररोहणम् 05,095.016a मातुः कुलं पितृकुलं यत्र चैव प्रदीयते 05,095.016c कुलत्रयं संशयितं कुरुते कन्यका सताम् 05,095.017a देवमानुषलोकौ द्वौ मानसेनैव चक्षुषा 05,095.017c अवगाह्यैव विचितौ न च मे रोचते वरः 05,095.018a न देवान् नैव दितिजान् न गन्धर्वान् न मानुषान् 05,095.018c अरोचयं वरकृते तथैव बहुलान् ऋषीन् 05,095.019a भार्यया तु स संमन्त्र्य सह रात्रौ सुधर्मया 05,095.019c मातलिर् नागलोकाय चकार गमने मतिम् 05,095.020a न मे देवमनुष्येषु गुणकेश्याः समो वरः 05,095.020c रूपतो दृश्यते कश् चिन् नागेषु भविता ध्रुवम् 05,095.021a इत्य् आमन्त्र्य सुधर्मां स कृत्वा चाभिप्रदक्षिणम् 05,095.021c कन्यां शिरस्य् उपाघ्राय प्रविवेश महीतलम् 05,096.001 कण्व उवाच 05,096.001a मातलिस् तु व्रजन् मार्गे नारदेन महर्षिणा 05,096.001c वरुणं गच्छता द्रष्टुं समागच्छद् यदृच्छया 05,096.002a नारदो ऽथाब्रवीद् एनं क्व भवान् गन्तुम् उद्यतः 05,096.002c स्वेन वा सूत कार्येण शासनाद् वा शतक्रतोः 05,096.003a मातलिर् नारदेनैवं संपृष्टः पथि गच्छता 05,096.003c यथावत् सर्वम् आचष्ट स्वकार्यं वरुणं प्रति 05,096.004a तम् उवाचाथ स मुनिर् गच्छावः सहिताव् इति 05,096.004c सलिलेशदिदृक्षार्थम् अहम् अप्य् उद्यतो दिवः 05,096.005a अहं ते सर्वम् आख्यास्ये दर्शयन् वसुधातलम् 05,096.005c दृष्ट्वा तत्र वरं कं चिद् रोचयिष्याव मातले 05,096.006a अवगाह्य ततो भूमिम् उभौ मातलिनारदौ 05,096.006c ददृशाते महात्मानौ लोकपालम् अपां पतिम् 05,096.007a तत्र देवर्षिसदृशीं पूजां प्राप स नारदः 05,096.007c महेन्द्रसदृशीं चैव मातलिः प्रत्यपद्यत 05,096.008a ताव् उभौ प्रीतमनसौ कार्यवत्तां निवेद्य ह 05,096.008c वरुणेनाभ्यनुज्ञातौ नागलोकं विचेरतुः 05,096.009a नारदः सर्वभूतानाम् अन्तर्भूमिनिवासिनाम् 05,096.009c जानंश् चकार व्याख्यानं यन्तुः सर्वम् अशेषतः 05,096.010 नारद उवाच 05,096.010a दृष्टस् ते वरुणस् तात पुत्रपौत्रसमावृतः 05,096.010c पश्योदकपतेः स्थानं सर्वतोभद्रम् ऋद्धिमत् 05,096.011a एष पुत्रो महाप्राज्ञो वरुणस्येह गोपतेः 05,096.011c एष तं शीलवृत्तेन शौचेन च विशिष्यते 05,096.012a एषो ऽस्य पुत्रो ऽभिमतः पुष्करः पुष्करेक्षणः 05,096.012c रूपवान् दर्शनीयश् च सोमपुत्र्या वृतः पतिः 05,096.013a ज्योत्स्नाकालीति याम् आहुर् द्वितीयां रूपतः श्रियम् 05,096.013c आदित्यस्यैव गोः पुत्रो ज्येष्ठः पुत्रः कृतः स्मृतः 05,096.014a भवनं पश्य वारुण्या यद् एतत् sarvakäcanam 05,096.014b*0436_01 एषा वै वारुणी कन्या सुरा लोकेषु विश्रुता 05,096.014c यां प्राप्य सुरतां प्राप्ताः सुराः सुरपतेः सखे 05,096.015a एतानि हृतराज्यानां दैतेयानां स्म मातले 05,096.015c दीप्यमानानि दृश्यन्ते सर्वप्रहरणान्य् उत 05,096.016a अक्षयाणि किलैतानि विवर्तन्ते स्म मातले 05,096.016c अनुभावप्रयुक्तानि सुरैर् अवजितानि ह 05,096.017a अत्र राक्षसजात्यश् च भूतजात्यश् च मातले 05,096.017c दिव्यप्रहरणाश् चासन् पूर्वदैवतनिर्मिताः 05,096.018a अग्निर् एष mahÃrci«mä जागर्ति वरुणह्रदे 05,096.018c वैष्णवं चक्रम् आविद्धं विधूमेन हविष्मता 05,096.019a एष गाण्डीमयश् चापो लोकसंहारसंभृतः 05,096.019c रक्ष्यते दैवतैर् नित्यं यतस् तद् गाण्डिवं धनुः 05,096.020a एष कृत्ये समुत्पन्ने तत् तद् धारयते बलम् 05,096.020c सहस्रशतसंख्येन प्राणेन सततं ध्रुवम् 05,096.021a अशास्यान् अपि शास्त्य् एष रक्षोबन्धुषु राजसु 05,096.021c सृष्टः प्रथमजो दण्डो ब्रह्मणा ब्रह्मवादिना 05,096.022a एतच् छत्रं नरेन्द्राणां महच् छक्रेण bhëitam 05,096.022c पुत्राः सलिलराजस्य धारयन्ति महोदयम् 05,096.023a एतत् सलिलराजस्य छत्रं छत्रगृहे स्थितम् 05,096.023c सर्वतः सलिलं शीतं जीमूत इव वर्षति 05,096.024a एतच् छत्रात् परिभ्रष्टं सलिलं सोमनिर्मलम् 05,096.024c तमसा मूर्छितं याति येन नार्छति दर्शनम् 05,096.025a बहून्य् अद्भुतरूपाणि द्रष्टव्यानीह मातले 05,096.025c तव कार्योपरोधस् तु तस्माद् गच्छाव माचिरम् 05,097.001 नारद उवाच 05,097.001a एतत् तु नागलोकस्य नाभिस्थाने स्थितं पुरम् 05,097.001c पातालम् इति विख्यातं दैत्यदानवसेवितम् 05,097.002a इदम् अद्भिः समं प्राप्ता ये के चिद् ध्रुवजङ्गमाः 05,097.002c प्रविशन्तो महानादं नदन्ति bhayapŬitÃ÷ 05,097.003a अत्रासुरो ऽग्निः सततं दीप्यते वारिभोजनः 05,097.003c व्यापारेण धृतात्मानं निबद्धं समबुध्यत 05,097.004a अत्रामृतं सुरैः पीत्वा निहितं निहतारिभिः 05,097.004c अतः सोमस्य हानिश् च वृद्धिश् चैव प्रदृश्यते 05,097.005a अत्र दिव्यं हयशिरः काले पर्वणि पर्वणि 05,097.005c उत्तिष्ठति सुवर्णाभं वार्भिर् आपूरयञ् जगत् 05,097.006a यस्माद् अत्र समग्रास् ताः पतन्ति जलमूर्तयः 05,097.006c तस्मात् पातालम् इत्य् एतत् ख्यायते पुरम् उत्तमम् 05,097.007a ऐरावतो ऽस्मात् सलिलं गृहीत्वा जगतो हितः 05,097.007c मेघेष्व् आमुञ्चते शीतं यन् महेन्द्रः प्रवर्षति 05,097.008a अत्र नानाविधाकारास् तिमयो नैकरूपिणः 05,097.008c अप्सु सोमप्रभां पीत्वा वसन्ति जलचारिणः 05,097.009a अत्र सूर्यांशुभिर् भिन्नाः पातालतलम् आश्रिताः 05,097.009c मृता दिवसतः सूत पुनर् जीवन्ति ते निशि 05,097.010a उदये नित्यशश् चात्र चन्द्रमा रश्मिभिर् वृतः 05,097.010c अमृतं स्पृश्य संस्पर्शात् संजीवयति देहिनः 05,097.011a अत्र ते ऽधर्मनिरता बद्धाः कालेन pŬitÃ÷ 05,097.011c दैतेया निवसन्ति स्म वासवेन हृतश्रियः 05,097.012a अत्र भूतपतिर् नाम सर्वभूतमहेश्वरः 05,097.012c भूतये सर्वभूतानाम् अचरत् तप उत्तमम् 05,097.013a अत्र गोव्रतिनो विप्राः स्वाध्यायाम्नायकर्शिताः 05,097.013c त्यक्तप्राणा जितस्वर्गा निवसन्ति महर्षयः 05,097.014a यत्रतत्रशयो नित्यं येनकेनचिदाशितः 05,097.014c येनकेनचिदाच्छन्नः स गोव्रत इहोच्यते 05,097.015a ऐरावतो नागराजो वामनः कुमुदो ऽञ्जनः 05,097.015c प्रसूताः सुप्रतीकस्य वंशे वारणसत्तमाः 05,097.016a पश्य यद्य् अत्र ते कश् चिद् रोचते गुणतो वरः 05,097.016c वरयिष्याव तं गत्वा यत्नम् आस्थाय मातले 05,097.017a अण्डम् एतज् जले न्यस्तं दीप्यमानम् इव Óriyà 05,097.017c आ प्रजानां निसर्गाद् वै नोद्भिद्यति न सर्पति 05,097.018a नास्य जातिं निसर्गं वा कथ्यमानं शृणोमि वै 05,097.018c पितरं मातरं वापि नास्य जानाति कश् चन 05,097.019a अतः किल महान् अग्निर् अन्तकाले समुत्थितः 05,097.019c धक्ष्यते मातले सर्वं त्रैलोक्यं सचराचरम् 05,097.020 कण्व उवाच 05,097.020a मातलिस् त्व् अब्रवीच् छ्रुत्वा नारदस्याथ bhëitam 05,097.020c न मे ऽत्र रोचते कश् चिद् अन्यतो व्रज माचिरम् 05,098.001 नारद उवाच 05,098.001a हिरण्यपुरम् इत्य् एतत् ख्यातं पुरवरं महत् 05,098.001c दैत्यानां दानवानां च मायाशतविचारिणाम् 05,098.002a अनल्पेन प्रयत्नेन निर्मितं विश्वकर्मणा 05,098.002c मयेन मनसा सृष्टं पातालतलम् आश्रितम् 05,098.003a अत्र मायासहस्राणि विकुर्वाणा महौजसः 05,098.003c दानवा निवसन्ति स्म शूरा दत्तवराः पुरा 05,098.004a नैते शक्रेण नान्येन वरुणेन यमेन वा 05,098.004c शक्यन्ते वशम् आनेतुं तथैव धनदेन च 05,098.005a असुराः कालखञ्जाश् च तथा विष्णुपदोद्भवाः 05,098.005c नैरृता यातुधानाश् च ब्रह्मवेदोद्भवाश् च ये 05,098.006a दंष्ट्रिणो भीमरूपाश् च निवसन्त्य् आत्मरक्षिणः 05,098.006c मायावीर्योपसंपन्ना निवसन्त्य् आत्मरक्षिणः 05,098.007a निवातकवचा नाम दानवा युद्धदुर्मदाः 05,098.007c जानासि च यथा शक्रो naitä शक्नोति बाधितुम् 05,098.008a बहुशो मातले त्वं च तव पुत्रश् च गोमुखः 05,098.008c निर्भग्नो देवराजश् च सहपुत्रः शचीपतिः 05,098.009a पश्य वेश्मानि रौक्माणि मातले राजतानि च 05,098.009c कर्मणा विधियुक्तेन युक्तान्य् उपगतानि च 05,098.010a वैडूर्यहरितानीव प्रवालरुचिराणि च 05,098.010c अर्कस्फटिकशुभ्राणि वज्रसारोज्ज्वलानि च 05,098.011a पार्थिवानीव चाभान्ति पुनर् नगमयानि च 05,098.011c शैलानीव च दृश्यन्ते तारकाणीव चाप्य् उत 05,098.012a सूर्यरूपाणि चाभान्ति दीप्ताग्निसदृशानि च 05,098.012c मणिजालविचित्राणि प्रांशूनि निबिडानि च 05,098.013a नैतानि शक्यं निर्देष्टुं रूपतो द्रव्यतस् तथा 05,098.013c गुणतश् चैव सिद्धानि प्रमाणगुणवन्ति च 05,098.014a ÃkrŬÃn पश्य दैत्यानां तथैव शयनान्य् उत 05,098.014c रत्नवन्ति महार्हाणि भाजनान्य् आसनानि च 05,098.015a जलदाभांस् तथा शैलांस् तोयप्रस्रवणान्वितान् 05,098.015c कामपुष्पफलांश् चैव पादपान् कामचारिणः 05,098.016a मातले कश् चिद् अत्रापि रुचितस् ते वरो भवेत् 05,098.016c अथ वान्यां दिशं भूमेर् गच्छाव यदि मन्यसे 05,098.017 कण्व उवाच 05,098.017a मातलिस् त्व् अब्रवीद् एनं bhëamÃïaæ तथाविधम् 05,098.017c देवर्षे नैव मे कार्यं विप्रियं त्रिदिवौकसाम् 05,098.018a नित्यानुषक्तवैरा हि भ्रातरो देवदानवाः 05,098.018c अरिपक्षेण संबन्धं रोचयिष्याम्य् अहं कथम् 05,098.019a अन्यत्र साधु गच्छावो द्रष्टुं नार्हामि दानवान् 05,098.019c जानामि तु तथात्मानं दित्सात्मकमलं यथा 05,099.001 नारद उवाच 05,099.001a अयं लोकः सुपर्णानां पक्षिणां पन्नगाशिनाम् 05,099.001c विक्रमे गमने भारे नैषाम् अस्ति परिश्रमः 05,099.002a वैनतेयसुतैः सूत षड्भिस् ततम् इदं कुलम् 05,099.002c सुमुखेन सुनाम्ना च सुनेत्रेण सुवर्चसा 05,099.003a सुरूपपक्षिराजेन सुबलेन च मातले 05,099.003c वर्धितानि प्रसूत्या वै विनताकुलकर्तृभिः 05,099.004a पक्षिराजाभिजात्यानां सहस्राणि शतानि च 05,099.004c कश्यपस्य ततो वंशे जातैर् भूतिविवर्धनैः 05,099.005a सर्वे ह्य् एते श्रिया युक्ताः सर्वे श्रीवत्सलक्षणाः 05,099.005c सर्वे श्रियम् अभीप्सन्तो धारयन्ति बलान्य् उत 05,099.006a कर्मणा क्षत्रियाश् चैते निर्घृणा भोगिभोजिनः 05,099.006c ज्ञातिसंक्षयकर्तृत्वाद् ब्राह्मण्यं न लभन्ति वै 05,099.007a नामानि चैषां वक्ष्यामि यथा प्राधान्यतः Ó­ïu 05,099.007c मातले श्लाघ्यम् एतद् धि कुलं विष्णुपरिग्रहम् 05,099.008a दैवतं विष्णुर् एतेषां विष्णुर् एव परायणम् 05,099.008c हृदि चैषां सदा विष्णुर् विष्णुर् एव गतिः सदा 05,099.009a suvarïacƬo नागाशी दारुणश् चण्डतुण्डकः 05,099.009c अनलश् चानिलश् चैव विशालाक्षो ऽथ कुण्डली 05,099.010a काश्यपिर् ध्वजविष्कम्भो वैनतेयो ऽथ वामनः 05,099.010c वातवेगो दिशाचक्षुर् निमेषो निमिषस् तथा 05,099.011a त्रिवारः सप्तवारश् च वाल्मीकिर् द्वीपकस् तथा 05,099.011c दैत्यद्वीपः सरिद्द्वीपः सारसः पद्मकेसरः 05,099.012a सुमुखः सुखकेतुश् च चित्रबर्हस् तथानघः 05,099.012c मेघकृत् कुमुदो दक्षः सर्पान्तः सोमभोजनः 05,099.013a गुरुभारः कपोतश् च सूर्यनेत्रश् चिरान्तकः 05,099.013c विष्णुधन्वा कुमारश् च परिबर्हो हरिस् तथा 05,099.014a सुस्वरो मधुपर्कश् च हेमवर्णस् तथैव च 05,099.014c मलयो मातरिश्वा च निशाकरदिवाकरौ 05,099.015a एते प्रदेशमात्रेण मयोक्ता गरुडात्मजाः 05,099.015c प्राधान्यतो ऽथ यशसा कीर्तिताः प्राणतश् च ते 05,099.016a यद्य् अत्र न रुचिः का चिद् एहि गच्छाव मातले 05,099.016c तं नयिष्यामि देशं त्वां रुचिं यत्रोपलप्स्यसे 05,100.001 नारद उवाच 05,100.001a इदं रसातलं नाम सप्तमं पृथिवीतलम् 05,100.001c यत्रास्ते सुरभिर् माता गवाम् अमृतसंभवा 05,100.002a क्षरन्ती सततं क्षीरं पृथिवीसारसंभवम् 05,100.002c षण्णां रसानां सारेण रसम् एकम् अनुत्तमम् 05,100.003a अमृतेनाभितृप्तस्य सारम् उद्गिरतः पुरा 05,100.003c पितामहस्य वदनाद् उदतिष्ठद् अनिन्दिता 05,100.004a यस्याः क्षीरस्य धाराया निपतन्त्या महीतले 05,100.004c ह्रदः कृतः क्षीरनिधिः पवित्रं परम् उत्तमम् 05,100.005a पुष्पितस्येव फेनस्य पर्यन्तम् अनुवेष्टितम् 05,100.005c पिबन्तो निवसन्त्य् अत्र फेनपा मुनिसत्तमाः 05,100.006a फेनपा नाम नाम्ना ते फेनाहाराश् च मातले 05,100.006c उग्रे तपसि वर्तन्ते येषां बिभ्यति देवताः 05,100.007a अस्याश् चतस्रो धेन्वो ऽन्या दिक्षु सर्वासु मातले 05,100.007c निवसन्ति दिशापाल्यो धारयन्त्यो दिशः स्मृताः 05,100.008a पूर्वां दिशं धारयते सुरूपा नाम सौरभी 05,100.008c दक्षिणां हंसका नाम धारयत्य् अपरां दिशम् 05,100.009a पश्चिमा वारुणी दिक् च धार्यते वै सुभद्रया 05,100.009c महानुभावया नित्यं मातले विश्वरूपया 05,100.010a सर्वकामदुघा नाम धेनुर् धारयते दिशम् 05,100.010c उत्तरां मातले धर्म्यां तथैलविलसंज्ञिताम् 05,100.011a आसां तु पयसा मिश्रं पयो निर्मथ्य सागरे 05,100.011c मन्थानं मन्दरं कृत्वा देवैर् असुरसंहितैः 05,100.012a उद्धृता वारुणी लक्ष्मीर् अमृतं चापि मातले 05,100.012c उच्चैःश्रवाश् चाश्वराजो मणिरत्नं च कौस्तुभम् 05,100.013a सुधाहारेषु च सुधां स्वधाभोजिषु च स्वधाम् 05,100.013c अमृतं चामृताशेषु सुरभिः क्षरते पयः 05,100.014a अत्र गाथा पुरा गीता रसातलनिवासिभिः 05,100.014c पौराणी श्रूयते लोके गीयते या मनीषिभिः 05,100.015a न नागलोके न स्वर्गे न विमाने त्रिविष्टपे 05,100.015c परिवासः सुखस् तादृग् रसातलतले यथा 05,101.001 नारद उवाच 05,101.001a इयं भोगवती नाम पुरी वासुकिपालिता 05,101.001c यादृशी देवराजस्य पुरीवर्यामरावती 05,101.002a एष शेषः स्थितो नागो येनेयं धार्यते सदा 05,101.002c तपसा लोकमुख्येन प्रभावमहता मही 05,101.003a श्वेतोच्चयनिभाकारो नानाविधविभूषणः 05,101.003c सहस्रं धारयन् मूर्ध्नां ज्वालाजिह्वो महाबलः 05,101.004a इह नानाविधाकारा नानाविधविभूषणाः 05,101.004c सुरसायाः सुता नागा निवसन्ति गतव्यथाः 05,101.005a मणिस्वस्तिकचक्राङ्काः कमण्डलुकलक्षणाः 05,101.005c सहस्रसंख्या बलिनः सर्वे रौद्राः स्वभावतः 05,101.006a सहस्रशिरसः के चित् के चित् पञ्चशताननाः 05,101.006c शतशीर्षास् तथा के चित् के चित् त्रिशिरसो ऽपि च 05,101.007a द्विपञ्चशिरसः के चित् के चित् सप्तमुखास् तथा 05,101.007c महाभोगा महाकायाः पर्वताभोगभोगिनः 05,101.008a बहूनीह सहस्राणि प्रयुतान्य् अर्बुदानि च 05,101.008c नागानाम् एकवंशानां यथाश्रेष्ठांस् तु मे Ó­ïu 05,101.009a वासुकिस् तक्षकश् चैव कर्कोटकधनंजयौ 05,101.009c कालीयो नहुषश् चैव कम्बलाश्वतराव् उभौ 05,101.010a बाह्यकुण्डो मणिर् नागस् तथैवापूरणः खगः 05,101.010c वामनश् चैलपत्रश् च कुकुरः कुकुणस् तथा 05,101.011a आर्यको नन्दकश् चैव तथा कलशपोतकौ 05,101.011c कैलासकः पिञ्जरको नागश् चैरावतस् तथा 05,101.012a सुमनोमुखो दधिमुखः शङ्खो नन्दोपनन्दकौ 05,101.012c आप्तः कोटनकश् चैव शिखी निष्ठूरिकस् तथा 05,101.013a तित्तिरिर् हस्तिभद्रश् च कुमुदो माल्यपिण्डकः 05,101.013c द्वौ पद्मौ पुण्डरीकश् च पुष्पो मुद्गरपर्णकः 05,101.014a करवीरः पीठरकः संवृत्तो वृत्त एव च 05,101.014c पिण्डारो बिल्वपत्रश् च मूषिकादः शिरीषकः 05,101.015a दिलीपः शङ्खशीर्षश् च ज्योतिष्को ऽथापराजितः 05,101.015c कौरव्यो dh­tarëÂraÓ च कुमारः कुशकस् तथा 05,101.016a विरजा धारणश् चैव सुबाहुर् मुखरो जयः 05,101.016c बधिरान्धौ विकुण्डश् च विरसः सुरसस् तथा 05,101.017a एते चान्ये च बहवः कश्यपस्यात्मजाः स्मृताः 05,101.017c मातले पश्य यद्य् अत्र कश् चित् ते रोचते वरः 05,101.018 कण्व उवाच 05,101.018a मातलिस् त्व् एकम् अव्यग्रः सततं संनिरीक्ष्य वै 05,101.018c पप्रच्छ नारदं तत्र प्रीतिमान् इव चाभवत् 05,101.018d*0437_01 महर्षे शंस मे सर्वं पृच्छतो ज्ञातुम् इच्छतः 05,101.018d*0437_02 करामलकवत् सर्वं तव ज्ञानं महामुने 05,101.019a स्थितो य एष पुरतः कौरव्यस्यार्यकस्य च 05,101.019c द्युतिमान् दर्शनीयश् च कस्यैष कुलनन्दनः 05,101.020a कः पिता जननी चास्य कतमस्यैष भोगिनः 05,101.020c वंशस्य कस्यैष महान् केतुभूत इव स्थितः 05,101.021a प्रणिधानेन धैर्येण रूपेण वयसा च मे 05,101.021c मनः प्रविष्टो देवर्षे गुणकेश्याः पतिर् वरः 05,101.022a मातलिं प्रीतिमनसं दृष्ट्वा सुमुखदर्शनात् 05,101.022c निवेदयाम् आस तदा माहात्म्यं जन्म कर्म च 05,101.023a ऐरावतकुले जातः सुमुखो नाम nÃgarà05,101.023c आर्यकस्य मतः पौत्रो दौहित्रो वामनस्य च 05,101.024a एतस्य हि पिता नागश् चिकुरो नाम मातले 05,101.024c नचिराद् वैनतेयेन पञ्चत्वम् उपपादितः 05,101.025a ततो ऽब्रवीत् प्रीतमना मातलिर् नारदं वचः 05,101.025c एष मे रुचितस् तात जामाता भुजगोत्तमः 05,101.026a क्रियताम् अत्र यत्नो हि प्रीतिमान् अस्म्य् अनेन वै 05,101.026c अस्य नागपतेर् दातुं प्रियां दुहितरं मुने 05,102.000*0438_00 कण्वः 05,102.000*0438_01 मातलेर् वचनं श्रुत्वा नारदो मुनिसत्तमः 05,102.000*0438_02 अब्रवीन् नागराजानम् आर्यकं कुरुनन्दन 05,102.001 नारद उवाच 05,102.001a सूतो ऽयं मातलिर् नाम शक्रस्य दयितः सुहृत् 05,102.001c शुचिः शीलगुणोपेतस् तेजस्वी वीर्यवान् बली 05,102.002a शक्रस्यायं सखा चैव मन्त्री सारथिर् एव च 05,102.002c अल्पान्तरप्रभावश् च वासवेन रणे रणे 05,102.003a अयं हरिसहस्रेण युक्तं जैत्रं रथोत्तमम् 05,102.003c देवासुरेषु युद्धेषु मनसैव नियच्छति 05,102.004a अनेन विजितान् अश्वैर् दोर्भ्यां जयति वासवः 05,102.004c अनेन प्रहृते पूर्वं बलभित् प्रहरत्य् उत 05,102.005a अस्य कन्या वरारोहा रूपेणासदृशी भुवि 05,102.005c सत्त्वशीलगुणोपेता गुणकेशीति विश्रुता 05,102.006a तस्यास्य यत्नाच् चरतस् त्रैलोक्यम् अमरद्युते 05,102.006c सुमुखो भवतः पौत्रो रोचते दुहितुः पतिः 05,102.007a यदि ते रोचते सौम्य भुजगोत्तम माचिरम् 05,102.007c क्रियताम् आर्यक क्षिप्रं बुद्धिः कन्याप्रतिग्रहे 05,102.008a यथा विष्णुकुले लक्ष्मीर् यथा स्वाहा विभावसोः 05,102.008c कुले तव तथैवास्तु गुणकेशी सुमध्यमा 05,102.009a पौत्रस्यार्थे भवांस् तस्माद् गुणकेशीं प्रतीच्छतु 05,102.009c सदृशीं प्रतिरूपस्य वासवस्य शचीम् इव 05,102.010a पितृहीनम् अपि ह्य् एनं गुणतो वरयामहे 05,102.010c बहुमानाच् च भवतस् तथैवैरावतस्य च 05,102.010e सुमुखस्य गुणैश् चैव शीलशौचदमादिभिः 05,102.011a अभिगम्य स्वयं कन्याम् अयं दातुं समुद्यतः 05,102.011c मातलेस् तस्य संमानं कर्तुम् अर्हो भवान् अपि 05,102.012 कण्व उवाच 05,102.012a स तु दीनः प्रहृष्टश् च प्राह नारदम् आर्यकः 05,102.012c व्रियमाणे तथा पौत्रे पुत्रे च निधनं गते 05,102.012d*0439_01 कथम् इच्छामि देवर्षे गुणकेशीं स्नुषां प्रति 05,102.013a न मे नैतद् बहुमतं देवर्षे वचनं तव 05,102.013c सखा शक्रस्य संयुक्तः कस्यायं नेप्सितो भवेत् 05,102.014a कारणस्य तु दौर्बल्याच् चिन्तयामि महामुने 05,102.014c अस्य देहकरस् तात मम पुत्रो महाद्युते 05,102.014e भक्षितो वैनतेयेन दुःखार्तास् तेन वै वयम् 05,102.015a पुनर् एव च तेनोक्तं वैनतेयेन गच्छता 05,102.015c मासेनान्येन सुमुखं भक्षयिष्य इति प्रभो 05,102.016a ध्रुवं तथा तद् भविता जानीमस् तस्य निश्चयम् 05,102.016c तेन हर्षः प्रनष्टो मे सुपर्णवचनेन वै 05,102.016d*0440_00 कण्वः 05,102.016d*0440_01 आर्यकस्य वचः श्रुत्वा गरुडं प्रति bhëitam 05,102.017a मातलिस् त्व् अब्रवीद् एनं बुद्धिर् अत्र कृता मया 05,102.017c जामातृभावेन वृतः सुमुखस् तव पुत्रजः 05,102.018a सो ऽयं मया च सहितो नारदेन च पन्नगः 05,102.018c त्रिलोकेशं सुरपतिं गत्वा पश्यतु वासवम् 05,102.019a शेषेणैवास्य कार्येण प्रज्ञास्याम्य् अहम् आयुषः 05,102.019c सुपर्णस्य विघाते च प्रयतिष्यामि सत्तम 05,102.020a सुमुखश् च मया सार्धं देवेशम् अभिगच्छतु 05,102.020c कार्यसंसाधनार्थाय स्वस्ति ते ऽस्तु भुजंगम 05,102.020d*0441_01 आर्यकेणाभ्यनुज्ञातो गम्यताम् इति भारत 05,102.021a ततस् ते सुमुखं गृह्य सर्व एव महौजसः 05,102.021c ददृशुः शक्रम् आसीनं देवराजं महाद्युतिम् 05,102.022a संगत्या तत्र भगवान् विष्णुर् आसीच् चतुर्भुजः 05,102.022c ततस् तत् सर्वम् आचख्यौ नारदो मातलिं प्रति 05,102.023a ततः पुरंदरं विष्णुर् उवाच भुवनेश्वरम् 05,102.023c अमृतं दीयताम् अस्मै क्रियताम् अमरैः समः 05,102.024a मातलिर् नारदश् चैव सुमुखश् चैव वासव 05,102.024c लभन्तां भवतः कामात् कामम् एतं यथेप्सितम् 05,102.025a पुरंदरो ऽथ संचिन्त्य वैनतेयपराक्रमम् 05,102.025c विष्णुम् एवाब्रवीद् एनं भवान् एव ददात्व् इति 05,102.026 विष्णुर् उवाच 05,102.026a ईशस् त्वम् असि लोकानां चराणाम् अचराश् च ये 05,102.026c त्वया दत्तम् अदत्तं कः कर्तुम् उत्सहते विभो 05,102.027 कण्व उवाच 05,102.027a प्रादाच् छक्रस् ततस् तस्मै पन्नगायायुर् उत्तमम् 05,102.027c न त्व् एनम् अमृतप्राशं चकार बलवृत्रहा 05,102.028a लब्ध्वा वरं तु सुमुखः सुमुखः संबभूव ह 05,102.028c कृतदारो यथाकामं जगाम च गृहान् प्रति 05,102.029a नारदस् त्व् आर्यकश् चैव कृतकार्यौ मुदा युतौ 05,102.029c प्रतिजग्मतुर् अभ्यर्च्य देवराजं महाद्युतिम् 05,103.001 कण्व उवाच 05,103.001a गरुडस् तत् तु शुश्राव यथावृत्तं महाबलः 05,103.001c आयुःप्रदानं शक्रेण कृतं नागस्य भारत 05,103.002a पक्षवातेन महता रुद्ध्वा त्रिभुवनं खगः 05,103.002c सुपर्णः परमक्रुद्धो वासवं समुपाद्रवत् 05,103.003 गरुड उवाच 05,103.003a भगवन् किम् अवज्ञानात् क्षुधां प्रति भये मम 05,103.003c कामकारवरं दत्त्वा पुनश् चलितवान् असि 05,103.004a निसर्गात् सर्वभूतानां सर्वभूतेश्वरेण मे 05,103.004c आहारो विहितो धात्रा किमर्थं वार्यते त्वया 05,103.005a वृतश् चैष महानागः स्थापितः समयश् च मे 05,103.005c अनेन च मया देव भर्तव्यः प्रसवो महान् 05,103.006a एतस्मिंस् त्व् अन्यथाभूते नान्यं हिंसितुम् उत्सहे 05,103.006c krŬase कामकारेण देवराज यथेच्छकम् 05,103.007a सो ऽहं प्राणान् विमोक्ष्यामि तथा परिजनो मम 05,103.007c ये च भृत्या मम गृहे प्रीतिमान् भव वासव 05,103.007d*0442_00 कण्व उवाच 05,103.007d*0442_01 श्रुत्वा सुपर्णवचनं सुमुखो दुर्मुखस् तदा 05,103.007d*0442_02 त्यक्त्वा रूपं विवर्णस् तु सर्परूपधरो ऽभवत् 05,103.007d*0442_03 इन्द्र उवाच 05,103.007d*0442_03 गत्वा विष्णुसमीपं तु पादपीठं समाश्लिषत् 05,103.007d*0442_04 न मया कृतं वैनतेय न मां क्रोद्धुं त्वम् अर्हसि 05,103.007d*0442_05 दत्ताभयः स सुमुखो विष्णुना प्रभविष्णुना 05,103.007d*0442_06 श्रुत्वा पुरंदरेणोक्तम् उवाच विनतासुतः 05,103.007d*0443_01 ततः पुरंदरो वाक्यम् उवाच गरुडं प्रति 05,103.008a एतच् चैवाहम् अर्हामि भूयश् च बलवृत्रहन् 05,103.008c त्रैलोक्यस्येश्वरो यो ऽहं परभृत्यत्वम् आगतः 05,103.009a त्वयि तिष्ठति देवेश न विष्णुः कारणं मम 05,103.009c त्रैलोक्यराज राज्यं हि त्वयि वासव शाश्वतम् 05,103.010a ममापि दक्षस्य सुता जननी कश्यपः पिता 05,103.010c अहम् अप्य् उत्सहे लोकान् समस्तान् वोढुम् अञ्जसा 05,103.011a असह्यं सर्वभूतानां ममापि विपुलं बलम् 05,103.011c मयापि सुमहत् कर्म कृतं दैतेयविग्रहे 05,103.012a श्रुतश्रीः श्रुतसेनश् च विवस्वान् रोचनामुखः 05,103.012c प्रसभः कालकाक्षश् च मयापि दितिजा हताः 05,103.013a यत् तु ध्वजस्थानगतो यत्नात् परिचराम्य् अहम् 05,103.013c वहामि चैवानुजं ते तेन माम् अवमन्यसे 05,103.014a को ऽन्यो भारसहो ह्य् अस्ति को ऽन्यो ऽस्ति बलवत्तरः 05,103.014b*0444_01 सो ऽहं पक्षैकदेशेन क्षोभये सागरान् अपि 05,103.014c मया यो ऽहं विशिष्टः सन् वहामीमं सबान्धवम् 05,103.015a अवज्ञाय तु यत् ते ऽहं भोजनाद् व्यपरोपितः 05,103.015c तेन मे गौरवं नष्टं त्वत्तश् चास्माच् च वासव 05,103.016a अदित्यां य इमे जाता बलविक्रमशालिनः 05,103.016c त्वम् एषां किल सर्वेषां विशेषाद् बलवत्तरः 05,103.017a सो ऽहं पक्षैकदेशेन वहामि त्वां गतक्लमः 05,103.017c विमृश त्वं शनैस् तात को न्व् अत्र बलवान् इति 05,103.018 कण्व उवाच 05,103.018a तस्य तद् वचनं श्रुत्वा खगस्योदर्कदारुणम् 05,103.018c अक्षोभ्यं क्षोभयंस् तार्क्ष्यम् उवाच रथचक्रभृत् 05,103.019a गरुत्मन् मन्यसे ''त्मानं बलवन्तं सुदुर्बलम् 05,103.019c अलम् अस्मत्समक्षं ते स्तोतुम् आत्मानम् अण्डज 05,103.020a त्रैलोक्यम् अपि मे कृत्स्नम् अशक्तं देहधारणे 05,103.020c अहम् एवात्मनात्मानं वहामि त्वां च धारये 05,103.020d*0445_01 न त्वं वहसि मां दोर्भ्यां मोघं तव विकत्थनम् 05,103.021a इमं तावन् ममैकं त्वं बाहुं सव्येतरं वह 05,103.021c यद्य् एनं धारयस्य् एकं सफलं ते विकत्थितम् 05,103.022a ततः स भगवांस् तस्य स्कन्धे बाहुं समासजत् 05,103.022b*0446_01 स्पृष्टमात्रो नखाग्रेण गरुत्मान् कश्यपात्मजः 05,103.022b*0447_01 स्वहस्तन्यस्तभारो ऽभूद् द्वयस्य स्नेहकारणात् 05,103.022b*0448_01 आरोपितं समुद्वोढुं भारं तं नाशकद् बलात् 05,103.022c निपपात स भारार्तो विह्वलो नष्टचेतनः 05,103.023a यावान् हि भारः कृत्स्नायाः पृथिव्याः पर्वतैः सह 05,103.023c एकस्या देहशाखायास् तावद् भारम् अमन्यत 05,103.024a न त्व् एनं pŬayÃm आस बलेन बलवत्तरः 05,103.024c ततो हि जीवितं तस्य न व्यनीनशद् अच्युतः 05,103.025a विपक्षः स्रस्तकायश् च विचेता विह्वलः खगः 05,103.025c मुमोच पत्राणि तदा gurubhÃraprapŬita÷ 05,103.026a स विष्णुं शिरसा पक्षी प्रणम्य विनतासुतः 05,103.026c विचेता विह्वलो दीनः किं चिद् वचनम् अब्रवीत् 05,103.027a भगवंल् लोकसारस्य सदृशेन वपुष्मता 05,103.027c भुजेन स्वैरमुक्तेन निष्पिष्टो ऽस्मि महीतले 05,103.028a क्षन्तुम् अर्हसि मे देव विह्वलस्याल्पचेतसः 05,103.028c बलदाहविदग्धस्य पक्षिणो ध्वजवासिनः 05,103.029a न विज्ञातं बलं देव मया ते परमं विभो 05,103.029c तेन मन्याम्य् अहं वीर्यम् आत्मनो ऽसदृशं परैः 05,103.030a ततश् चक्रे स भगवान् प्रसादं वै गरुत्मतः 05,103.030c मैवं भूय इति स्नेहात् तदा चैनम् उवाच ह 05,103.030d*0449_01 पादाङ्गुष्ठेन चिक्षेप सुमुखं गरुडोरसि 05,103.030d*0449_02 ततः प्रभृति राजेन्द्र सह सर्पेण वर्तते 05,103.030d*0449_03 एवं विष्णुबलाक्रान्तो गर्वनाशम् उपागमत् 05,103.030d*0449_04 गरुडो बलवान् राजन् वैनतेयो महायशाः 05,103.031a तथा त्वम् अपि गान्धारे यावत् पाण्डुसुतान् रणे 05,103.031c नासादयसि तान् वीरांस् तावज् जीवसि पुत्रक 05,103.032a भीमः प्रहरतां श्रेष्ठो वायुपुत्रो महाबलः 05,103.032c धनंजयश् चेन्द्रसुतो न हन्यातां तु कं रणे 05,103.033a विष्णुर् वायुश् च शक्रश् च धर्मस् तौ चाश्विनाव् उभौ 05,103.033c एते देवास् त्वया केन हेतुना शक्यम् ईक्षितुम् 05,103.034a तद् अलं ते विरोधेन शमं गच्छ नृपात्मज 05,103.034c वासुदेवेन तीर्थेन कुलं रक्षितुम् अर्हसि 05,103.035a प्रत्यक्षो ह्य् अस्य सर्वस्य नारदो ऽयं महातपाः 05,103.035c माहात्म्यं यत् तदा विष्णोर् यो ऽयं चक्रगदाधरः 05,103.036 वैशंपायन उवाच 05,103.036a दुर्योधनस् तु तच् छ्रुत्वा निःश्वसन् भृकुटीमुखः 05,103.036c राधेयम् अभिसंप्रेक्ष्य जहास स्वनवत् तदा 05,103.037a कदर्थीकृत्य तद् वाक्यम् ऋषेः कण्वस्य दुर्मतिः 05,103.037c ऊरुं गजकराकारं tìayann इदम् अब्रवीत् 05,103.038a यथैवेश्वरसृष्टो ऽस्मि यद् भावि या च मे गतिः 05,103.038c तथा महर्षे वर्तामि किं प्रलापः करिष्यति 05,104.001 जनमेजय उवाच 05,104.001a अनर्थे जातनिर्बन्धं परार्थे लोभमोहितम् 05,104.001c अनार्यकेष्व् अभिरतं मरणे कृतनिश्चयम् 05,104.002a ज्ञातीनां दुःखकर्तारं बन्धूनां शोकवर्धनम् 05,104.002c सुहृदां क्लेशदातारं द्विषतां हर्षवर्धनम् 05,104.003a कथं नैनं विमार्गस्थं वारयन्तीह बान्धवाः 05,104.003c सौहृदाद् वा सुहृत्स्निग्धो भगवान् वा पितामहः 05,104.004 वैशंपायन उवाच 05,104.004a उक्तं भगवता वाक्यम् उक्तं भीष्मेण यत् क्षमम् 05,104.004c उक्तं बहुविधं चैव नारदेनापि तच् छृणु 05,104.005 नारद उवाच 05,104.005a दुर्लभो वै सुहृच् छ्रोता दुर्लभश् च हितः सुहृत् 05,104.005c तिष्ठते हि सुहृद् यत्र न बन्धुस् तत्र तिष्ठति 05,104.006a श्रोतव्यम् अपि पश्यामि सुहृदां कुरुनन्दन 05,104.006c न कर्तव्यश् च निर्बन्धो निर्बन्धो हि सुदारुणः 05,104.007a अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम् 05,104.007c यथा निर्बन्धतः प्राप्तो गालवेन पराजयः 05,104.008a विश्वामित्रं तपस्यन्तं धर्मो जिज्ञासया पुरा 05,104.008c अभ्यगच्छत् स्वयं भूत्वा वसिष्ठो भगवान् ऋषिः 05,104.009a सप्तर्षीणाम् अन्यतमं वेषम् आस्थाय भारत 05,104.009c बुभुक्षुः क्षुधितो राजन्न् आश्रमं कौशिकस्य ह 05,104.010a विश्वामित्रो ऽथ संभ्रान्तः श्रपयाम् आस वै चरुम् 05,104.010c परमान्नस्य यत्नेन न च स प्रत्यपालयत् 05,104.011a अन्नं तेन यदा भुक्तम् अन्यैर् दत्तं तपस्विभिः 05,104.011c अथ गृह्यान्नम् अत्युष्णं विश्वामित्रो ऽभ्युपागमत् 05,104.012a भुक्तं मे तिष्ठ तावत् त्वम् इत्य् उक्त्वा भगवान् ययौ 05,104.012c विश्वामित्रस् ततो राजन् स्थित एव महाद्युतिः 05,104.013a भक्तं प्रगृह्य मूर्ध्ना तद् बाहुभ्यां पार्श्वतो ऽगमत् 05,104.013c स्थितः स्थाणुर् इवाभ्याशे निश्चेष्टो मारुताशनः 05,104.014a तस्य शुश्रूषणे यत्नम् अकरोद् गालवो मुनिः 05,104.014c गौरवाद् बहुमानाच् च हार्देन प्रियकाम्यया 05,104.015a अथ वर्षशते पूर्णे धर्मः पुनर् उपागमत् 05,104.015c वासिष्ठं वेषम् आस्थाय कौशिकं भोजनेप्सया 05,104.016a स दृष्ट्वा शिरसा भक्तं ध्रियमाणं महर्षिणा 05,104.016c तिष्ठता वायुभक्षेण विश्वामित्रेण धीमता 05,104.017a प्रतिगृह्य ततो धर्मस् तथैवोष्णं तथा नवम् 05,104.017c भुक्त्वा प्रीतो ऽस्मि विप्रर्षे तम् उक्त्वा स मुनिर् गतः 05,104.018a क्षत्रभावाद् अपगतो ब्राह्मणत्वम् उपागतः 05,104.018c धर्मस्य वचनात् प्रीतो विश्वामित्रस् तदाभवत् 05,104.019a विश्वामित्रस् तु शिष्यस्य गालवस्य तपस्विनः 05,104.019c शुश्रूषया च भक्त्या च प्रीतिमान् इत्य् उवाच तम् 05,104.019e अनुज्ञातो मया वत्स यथेष्टं गच्छ गालव 05,104.020a इत्य् उक्तः प्रत्युवाचेदं गालवो मुनिसत्तमम् 05,104.020c प्रीतो मधुरया वाचा विश्वामित्रं महाद्युतिम् 05,104.021a दक्षिणां कां प्रयच्छामि भवते गुरुकर्मणि 05,104.021c दक्षिणाभिर् उपेतं हि कर्म सिध्यति मानवम् 05,104.022a दक्षिणानां हि सृष्टानाम् अपवर्गेण भुज्यते 05,104.022c स्वर्गे क्रतुफलं सद्भिर् दक्षिणा शान्तिर् उच्यते 05,104.022e किम् आहरामि गुर्वर्थं ब्रवीतु भगवान् इति 05,104.023a जानमानस् तु bhagavä जितः शुश्रूषणेन च 05,104.023c विश्वामित्रस् तम् असकृद् गच्छ गच्छेत्य् अचोदयत् 05,104.024a असकृद् गच्छ गच्छेति विश्वामित्रेण bhëita÷ 05,104.024c किं ददानीति बहुशो गालवः pratyabhëata 05,104.025a निर्बन्धतस् तु बहुशो गालवस्य तपस्विनः 05,104.025c किं चिद् आगतसंरम्भो विश्वामित्रो ऽब्रवीद् इदम् 05,104.026a एकतःश्यामकर्णानां शतान्य् अष्टौ ददस्व मे 05,104.026c हयानां चन्द्रशुभ्राणां गच्छ गालव माचिरम् 05,105.001 नारद उवाच 05,105.001a एवम् उक्तस् तदा तेन विश्वामित्रेण धीमता 05,105.001c नास्ते न शेते नाहारं कुरुते गालवस् तदा 05,105.002a त्वगस्थिभूतो हरिणश् चिन्ताशोकपरायणः 05,105.002c शोचमानो ऽतिमात्रं स दह्यमानश् च मन्युना 05,105.002d*0450_01 गालवो दुःखितो दुःखाद् विललाप सुयोधन 05,105.003a कुतः पुष्टानि मित्राणि कुतो ऽर्थाः संचयः कुतः 05,105.003c हयानां चन्द्रशुभ्राणां शतान्य् अष्टौ कुतो मम 05,105.004a कुतो मे भोजनश्रद्धा सुखश्रद्धा कुतश् च मे 05,105.004c श्रद्धा मे जीवितस्यापि छिन्ना किं जीवितेन मे 05,105.005a अहं पारं समुद्रस्य पृथिव्या वा परं परात् 05,105.005c गत्वात्मानं विमुञ्चामि किं फलं जीवितेन मे 05,105.006a अधनस्याकृतार्थस्य त्यक्तस्य विविधैः फलैः 05,105.006c ऋणं धारयमाणस्य कुतः सुखम् अनीहया 05,105.007a सुहृदां हि धनं भुक्त्वा कृत्वा प्रणयम् ईप्सितम् 05,105.007c प्रतिकर्तुम् अशक्तस्य जीवितान् मरणं वरम् 05,105.008a प्रतिश्रुत्य करिष्येति कर्तव्यं तद् अकुर्वतः 05,105.008c मिथ्यावचनदग्धस्य इष्टापूर्तं प्रणश्यति 05,105.009a न रूपम् अनृतस्यास्ति नानृतस्यास्ति संततिः 05,105.009c नानृतस्याधिपत्यं च कुत एव गतिः Óubhà 05,105.010a कुतः कृतघ्नस्य यशः कुतः स्थानं कुतः सुखम् 05,105.010c अश्रद्धेयः कृतघ्नो हि कृतघ्ने नास्ति निष्कृतिः 05,105.011a न जीवत्य् अधनः पापः कुतः पापस्य तन्त्रणम् 05,105.011c पापो ध्रुवम् अवाप्नोति विनाशं नाशयन् कृतम् 05,105.012a सो ऽहं पापः कृतघ्नश् च कृपणश् चानृतो ऽपि च 05,105.012c गुरोर् यः कृतकार्यः संस् तत् करोमि न bhëitam 05,105.012e सो ऽहं प्राणान् विमोक्ष्यामि कृत्वा यत्नम् अनुत्तमम् 05,105.013a अर्थना न मया का चित् कृतपूर्वा दिवौकसाम् 05,105.013c मानयन्ति च मां सर्वे त्रिदशा यज्ञसंस्तरे 05,105.014a अहं तु विबुधश्रेष्ठं देवं त्रिभुवनेश्वरम् 05,105.014c विष्णुं गच्छाम्य् अहं कृष्णं गतिं गतिमतां वरम् 05,105.015a भोगा यस्मात् प्रतिष्ठन्ते व्याप्य सर्वान् सुरासुरान् 05,105.015c प्रयतो द्रष्टुम् इच्छामि महायोगिनम् अव्ययम् 05,105.016a एवम् उक्ते सखा तस्य गरुडो विनतात्मजः 05,105.016c दर्शयाम् आस तं प्राह संहृष्टः प्रियकाम्यया 05,105.017a सुहृद् भवान् मम मतः सुहृदां च मतः सुहृत् 05,105.017c ÅpsitenÃbhilëeïa योक्तव्यो विभवे सति 05,105.018a विभवश् चास्ति मे विप्र वासवावरजो द्विज 05,105.018c पूर्वम् उक्तस् त्वदर्थं च कृतः कामश् च तेन मे 05,105.019a स भवान् एतु गच्छाव नयिष्ये त्वां यथासुखम् 05,105.019c देशं पारं पृथिव्या वा गच्छ गालव माचिरम् 05,106.001 सुपर्ण उवाच 05,106.001a अनुशिष्टो ऽस्मि देवेन गालवाज्ञातयोनिना 05,106.001c ब्रूहि काम् अनुसंयामि द्रष्टुं प्रथमतो दिशम् 05,106.002a पूर्वां वा दक्षिणां वाहम् अथ वा पश्चिमां दिशम् 05,106.002c उत्तरां वा द्विजश्रेष्ठ कुतो गच्छामि गालव 05,106.003a यस्याम् उदयते पूर्वं सर्वलोकप्रभावनः 05,106.003c सविता यत्र संध्यायां साध्यानां वर्तते तपः 05,106.004a यस्यां पूर्वं मतिर् जाता यया व्याप्तम् इदं जगत् 05,106.004c चक्षुषी यत्र धर्मस्य यत्र चैष प्रतिष्ठितः 05,106.005a हुतं यतोमुखैर् हव्यं सर्पते सर्वतोदिशम् 05,106.005c एतद् द्वारं द्विजश्रेष्ठ दिवसस्य तथाध्वनः 05,106.006a यत्र पूर्वं प्रसूता वै दाक्षायण्यः प्रजाः स्त्रियः 05,106.006c यस्यां दिशि प्रवृद्धाश् च कश्यपस्यात्मसंभवाः 05,106.007a यतोमूला सुराणां श्रीर् यत्र शक्रो ऽभ्यषिच्यत 05,106.007c सुरराज्येन विप्रर्षे देवैश् चात्र तपश् चितम् 05,106.008a एतस्मात् कारणाद् ब्रह्मन् पूर्वेत्य् एषा दिग् उच्यते 05,106.008c यस्मात् पूर्वतरे काले पूर्वम् एषावृता सुरैः 05,106.009a अत एव च पूर्वेषां पूर्वाम् आशाम् अवेक्षताम् 05,106.009c पूर्वकार्याणि कार्याणि दैवानि सुखम् ईप्सता 05,106.010a अत्र vedä जगौ पूर्वं भगवांल् लोकभावनः 05,106.010c अत्रैवोक्ता सवित्रासीत् सावित्री ब्रह्मवादिषु 05,106.011a अत्र दत्तानि सूर्येण यजूंषि द्विजसत्तम 05,106.011c अत्र लब्धवरैः सोमः सुरैः क्रतुषु पीयते 05,106.012a अत्र तृप्ता हुतवहाः स्वां योनिम् उपभुञ्जते 05,106.012c अत्र पातालम् आश्रित्य वरुणः श्रियम् आप च 05,106.013a अत्र पूर्वं वसिष्ठस्य पौराणस्य द्विजर्षभ 05,106.013c सूतिश् चैव प्रतिष्ठा च निधनं च प्रकाशते 05,106.014a ओंकारस्यात्र जायन्ते सूतयो दशतीर् दश 05,106.014c पिबन्ति मुनयो यत्र हविर्धाने स्म सोमपाः 05,106.015a प्रोक्षिता यत्र बहवो वराहाद्या मृगा वने 05,106.015c शक्रेण यत्र भागार्थे दैवतेषु प्रकल्पिताः 05,106.016a अत्राहिताः कृतघ्नाश् च मानुषाश् चासुराश् च ये 05,106.016c उदयंस् तान् हि सर्वान् वै क्रोधाद् धन्ति विभावसुः 05,106.017a एतद् द्वारं त्रिलोकस्य स्वर्गस्य च सुखस्य च 05,106.017c एष पूर्वो दिशाभागो विशावैनं यदीच्छसि 05,106.018a प्रियं कार्यं हि मे तस्य यस्यास्मि वचने स्थितः 05,106.018c ब्रूहि गालव यास्यामि शृणु चाप्य् अपरां दिशम् 05,107.001 सुपर्ण उवाच 05,107.001a इयं विवस्वता पूर्वं श्रौतेन विधिना किल 05,107.001c गुरवे दक्षिणा दत्ता दक्षिणेत्य् उच्यते ऽथ दिक् 05,107.002a अत्र लोकत्रयस्यास्य पितृपक्षः प्रतिष्ठितः 05,107.002c अत्रोष्मपानां देवानां निवासः श्रूयते द्विज 05,107.003a अत्र विश्वे सदा देवाः पितृभिः सार्धम् Ãsate 05,107.003c इज्यमानाः स्म लोकेषु संप्राप्तास् तुल्यभागताम् 05,107.004a एतद् द्वितीयं धर्मस्य द्वारम् आचक्षते द्विज 05,107.004c त्रुटिशो लवशश् चात्र गण्यते कालनिश्चयः 05,107.005a अत्र देवर्षयो नित्यं पितृलोकर्षयस् तथा 05,107.005c तथा राजर्षयः सर्वे निवसन्ति गतव्यथाः 05,107.006a अत्र धर्मश् च सत्यं च कर्म चात्र निशाम्यते 05,107.006c गतिर् एषा द्विजश्रेष्ठ कर्मणात्मावसादिनः 05,107.007a एषा दिक् सा द्विजश्रेष्ठ यां सर्वः प्रतिपद्यते 05,107.007c वृता त्व् अनवबोधेन सुखं तेन न गम्यते 05,107.008a नैरृतानां सहस्राणि बहून्य् अत्र द्विजर्षभ 05,107.008c सृष्टानि प्रतिकूलानि द्रष्टव्यान्य् अकृतात्मभिः 05,107.009a अत्र मन्दरकुञ्जेषु विप्रर्षिसदनेषु च 05,107.009c गन्धर्वा गान्ति गाथा वै चित्तबुद्धिहरा द्विज 05,107.010a अत्र सामानि गाथाभिः श्रुत्वा गीतानि रैवतः 05,107.010c गतदारो गतामात्यो गतराज्यो वनं गतः 05,107.011a अत्र सावर्णिना चैव यवक्रीतात्मजेन च 05,107.011c मर्यादा स्थापिता ब्रह्मन् यां सूर्यो नातिवर्तते 05,107.012a अत्र राक्षसराजेन पौलस्त्येन महात्मना 05,107.012c रावणेन तपश् चीर्त्वा सुरेभ्यो ऽमरता वृता 05,107.013a अत्र वृत्तेन वृत्रो ऽपि शक्रशत्रुत्वम् ईयिवान् 05,107.013c अत्र सर्वासवः प्राप्ताः पुनर् गच्छन्ति पञ्चधा 05,107.014a अत्र दुष्कृतकर्माणो नराः पच्यन्ति गालव 05,107.014c अत्र वैतरणी नाम नदी वितरणैर् वृता 05,107.014e अत्र गत्वा सुखस्यान्तं दुःखस्यान्तं प्रपद्यते 05,107.015a अत्रावृत्तो दिनकरः क्षरते सुरसं पयः 05,107.015c këÂhÃæ चासाद्य धानिष्ठां हिमम् उत्सृजते पुनः 05,107.016a अत्राहं गालव पुरा क्षुधार्तः परिचिन्तयन् 05,107.016c लब्धवान् युध्यमानौ द्वौ बृहन्तौ गजकच्छपौ 05,107.017a अत्र शक्रधनुर् नाम सूर्याज् जातो महान् ऋषिः 05,107.017c विदुर् यं कपिलं देवं येनात्ताः सगरात्मजाः 05,107.018a अत्र सिद्धाः शिवा नाम ब्राह्मणा वेदपारगाः 05,107.018c अधीत्य सखिलान् वेदान् आलभन्ते यमक्षयम् 05,107.019a अत्र भोगवती नाम पुरी वासुकिपालिता 05,107.019c तक्षकेण च नागेन तथैवैरावतेन च 05,107.020a अत्र निर्याणकालेषु तमः संप्राप्यते महत् 05,107.020c अभेद्यं भास्करेणापि स्वयं वा कृष्णवर्त्मना 05,107.021a एष तस्यापि ते मार्गः परितापस्य गालव 05,107.021c ब्रूहि मे यदि गन्तव्यं प्रतीचीं शृणु वा मम 05,108.001 सुपर्ण उवाच 05,108.001a इयं दिग् दयिता राज्ञो वरुणस्य तु गोपतेः 05,108.001c सदा सलिलराजस्य प्रतिष्ठा चादिर् एव च 05,108.002a अत्र पश्चाद् अहः सूर्यो विसर्जयति भाः स्वयम् 05,108.002c पश्चिमेत्य् अभिविख्याता दिग् इयं द्विजसत्तम 05,108.003a यादसाम् अत्र राज्येन सलिलस्य च गुप्तये 05,108.003c कश्यपो भगवान् देवो वरुणं स्माभ्यषेचयत् 05,108.004a अत्र पीत्वा समस्तान् वै वरुणस्य रसांस् तु ष 05,108.004c जायते तरुणः सोमः शुक्लस्यादौ तमिस्रहा 05,108.005a अत्र पश्चात् कृता दैत्या वायुना संयतास् तदा 05,108.005c निःश्वसन्तो महानागैर् अर्दिताः सुषुपुर् द्विज 05,108.006a अत्र सूर्यं प्रणयिनं प्रतिगृह्णाति पर्वतः 05,108.006c अस्तो नाम यतः संध्या पश्चिमा प्रतिसर्पति 05,108.007a अतो रात्रिश् च निद्रा च निर्गता दिवसक्षये 05,108.007c जायते जीवलोकस्य हर्तुम् अर्धम् इवायुषः 05,108.008a अत्र देवीं दितिं सुप्ताम् आत्मप्रसवधारिणीम् 05,108.008c विगर्भाम् अकरोच् छक्रो यत्र जातो मरुद्गणः 05,108.009a अत्र मूलं हिमवतो मन्दरं याति शाश्वतम् 05,108.009c अपि वर्षसहस्रेण न चास्यान्तो ऽधिगम्यते 05,108.010a अत्र käcanaÓailasya käcanÃmbuvahasya च 05,108.010c उदधेस् तीरम् आसाद्य सुरभिः क्षरते पयः 05,108.011a अत्र मध्ये समुद्रस्य कबन्धः प्रतिदृश्यते 05,108.011c स्वर्भानोः सूर्यकल्पस्य सोमसूर्यौ जिघांसतः 05,108.012a सुवर्णशिरसो ऽप्य् अत्र हरिरोम्णः प्रगायतः 05,108.012c अदृश्यस्याप्रमेयस्य श्रूयते विपुलो ध्वनिः 05,108.013a अत्र ध्वजवती नाम कुमारी हरिमेधसः 05,108.013c आकाशे तिष्ठ तिष्ठेति तस्थौ सूर्यस्य शासनात् 05,108.014a अत्र वायुस् तथा वह्निर् आपः खं चैव गालव 05,108.014c आह्निकं चैव नैशं च दुःखस्पर्शं विमुञ्चति 05,108.014e अतः प्रभृति सूर्यस्य तिर्यग् आवर्तते गतिः 05,108.015a अत्र ज्योतींषि सर्वाणि विशन्त्य् आदित्यमण्डलम् 05,108.015c अष्टाविंशतिरात्रं च चङ्क्रम्य सह भानुना 05,108.015e निष्पतन्ति पुनः सूर्यात् सोमसंयोगयोगतः 05,108.016a अत्र नित्यं स्रवन्तीनां प्रभवः सागरोदयः 05,108.016c अत्र लोकत्रयस्यापस् तिष्ठन्ति वरुणाश्रयाः 05,108.017a अत्र पन्नगराजस्याप्य् अनन्तस्य निवेशनम् 05,108.017c अनादिनिधनस्यात्र विष्णोः स्थानम् अनुत्तमम् 05,108.018a अत्रानलसखस्यापि पवनस्य निवेशनम् 05,108.018c महर्षेः कश्यपस्यात्र मारीचस्य निवेशनम् 05,108.019a एष ते पश्चिमो मार्गो दिग्द्वारेण प्रकीर्तितः 05,108.019c ब्रूहि गालव गच्छावो बुद्धिः का द्विजसत्तम 05,108.019d*0451_01 दिक्त्रयं ते श्रुतं ब्रह्मञ् शृणु चाप्य् उत्तरां दिशम् 05,109.001 सुपर्ण उवाच 05,109.001a यस्माद् उत्तार्यते पापाद् यस्मान् निःश्रेयसो ऽश्नुते 05,109.001c तस्माद् उत्तारणफलाद् उत्तरेत्य् उच्यते बुधैः 05,109.002a उत्तरस्य हिरण्यस्य परिवापस्य गालव 05,109.002c मार्गः पश्चिमपूर्वाभ्यां दिग्भ्यां वै मध्यमः स्मृतः 05,109.003a अस्यां दिशि वरिष्ठायाम् उत्तरायां द्विजर्षभ 05,109.003c नासौम्यो नाविधेयात्मा नाधर्म्यो वसते जनः 05,109.004a अत्र नारायणः कृष्णो जिष्णुश् चैव नरोत्तमः 05,109.004c बदर्याम् आश्रमपदे तथा ब्रह्मा च शाश्वतः 05,109.005a अत्र वै हिमवत्पृष्ठे नित्यम् आस्ते महेश्वरः 05,109.005b*0452_01 प्रकृत्या पुरुषः सार्धं युगान्ताग्निसमप्रभः 05,109.005b*0452_02 न स दृश्यो मुनिगणैस् तथा देवैः सवासवैः 05,109.005b*0452_03 गन्धर्वयक्षसिद्धैर् वा नरनारायणाद् ऋते 05,109.005b*0452_04 अत्र विष्णुः सहस्राक्षः सहस्रचरणो ऽव्ययः 05,109.005b*0452_05 सहस्रशिरसः श्रीमान् एकः पश्यति मायया 05,109.005c अत्र राज्येन विप्राणां चन्द्रमाश् चाभ्यषिच्यत 05,109.006a अत्र गङ्गां महादेवः पतन्तीं गगनाच् च्युताम् 05,109.006c प्रतिगृह्य ददौ लोके मानुषे ब्रह्मवित्तम 05,109.007a अत्र देव्या तपस् तप्तं महेश्वरपरीप्सया 05,109.007c अत्र कामश् च रोषश् च शैलश् चोमा च संबभुः 05,109.008a अत्र राक्षसयक्षाणां गन्धर्वाणां च गालव 05,109.008c आधिपत्येन कैलासे धनदो ऽप्य् अभिषेचितः 05,109.009a अत्र चैत्ररथं रम्यम् अत्र वैखानसाश्रमः 05,109.009c अत्र मन्दाकिनी चैव मन्दरश् च द्विजर्षभ 05,109.010a अत्र सौगन्धिकवनं नैरृतैर् अभिरक्ष्यते 05,109.010c Óìvalaæ कदलीस्कन्धम् अत्र संतानका नगाः 05,109.011a अत्र संयमनित्यानां सिद्धानां स्वैरचारिणाम् 05,109.011c विमानान्य् अनुरूपाणि कामभोग्यानि गालव 05,109.012a अत्र ते ऋषयः सप्त देवी चारुन्धती तथा 05,109.012c अत्र तिष्ठति वै स्वातिर् अत्रास्या उदयः स्मृतः 05,109.013a अत्र यज्ञं समारुह्य ध्रुवं स्थाता पितामहः 05,109.013c ज्योतींषि चन्द्रसूर्यौ च परिवर्तन्ति नित्यशः 05,109.014a अत्र गायन्तिकाद्वारं रक्षन्ति द्विजसत्तमाः 05,109.014c धामा नाम महात्मानो मुनयः सत्यवादिनः 05,109.015a न तेषां ज्ञायते सूतिर् नाकृतिर् न तपश् चितम् 05,109.015c परिवर्तसहस्राणि कामभोग्यानि गालव 05,109.016a यथा यथा प्रविशति तस्मात् परतरं नरः 05,109.016c तथा तथा द्विजश्रेष्ठ प्रविलीयति गालव 05,109.017a न तत् केन चिद् अन्येन गतपूर्वं द्विजर्षभ 05,109.017c ऋते नारायणं देवं नरं वा जिष्णुम् अव्ययम् 05,109.018a अत्र कैलासम् इत्य् उक्तं स्थानम् ऐलविलस्य तत् 05,109.018c अत्र विद्युत्प्रभा नाम जज्ञिरे ऽप्सरसो दश 05,109.019a अत्र विष्णुपदं नाम क्रमता विष्णुना कृतम् 05,109.019c त्रिलोकविक्रमे ब्रह्मन्न् उत्तरां दिशम् आश्रितम् 05,109.020a अत्र राज्ञा मरुत्तेन यज्ञेनेष्टं द्विजोत्तम 05,109.020c उशीरबीजे विप्रर्षे यत्र जाम्बूनदं सरः 05,109.021a जीमूतस्यात्र विप्रर्षेर् उपतस्थे महात्मनः 05,109.021c साक्षाद् धैमवतः पुण्यो विमलः कमलाकरः 05,109.022a ब्राह्मणेषु च यत् कृत्स्नं स्वन्तं कृत्वा धनं महत् 05,109.022c वव्रे वनं महर्षिः स जैमूतं तद् वनं ततः 05,109.023a अत्र नित्यं दिशापालाः सायं प्रातर् द्विजर्षभ 05,109.023c कस्य कार्यं किम् इति वै परिक्रोशन्ति गालव 05,109.024a एवम् एषा द्विजश्रेष्ठ गुणैर् अन्यैर् दिग् उत्तरा 05,109.024c उत्तरेति परिख्याता सर्वकर्मसु चोत्तरा 05,109.025a एता विस्तरशस् तात तव संकीर्तिता दिशः 05,109.025c चतस्रः क्रमयोगेन कामाशां गन्तुम् इच्छसि 05,109.026a उद्यतो ऽहं द्विजश्रेष्ठ तव दर्शयितुं दिशः 05,109.026c पृथिवीं चाखिलां ब्रह्मंस् तस्माद् आरोह मां द्विज 05,110.001 गालव उवाच 05,110.001a गरुत्मन् भुजगेन्द्रारे सुपर्ण विनतात्मज 05,110.001c नय मां तार्क्ष्य पूर्वेण यत्र धर्मस्य चक्षुषी 05,110.002a पूर्वम् एतां दिशं गच्छ या पूर्वं परिकीर्तिता 05,110.002c दैवतानां हि सांनिध्यम् अत्र कीर्तितवान् असि 05,110.003a अत्र सत्यं च धर्मश् च त्वया सम्यक् प्रकीर्तितः 05,110.003c इच्छेयं तु समागन्तुं समस्तैर् दैवतैर् अहम् 05,110.003e भूयश् च तान् सुरान् द्रष्टुम् इच्छेयम् अरुणानुज 05,110.004 नारद उवाच 05,110.004a तम् आह विनतासूनुर् आरोहस्वेति वै द्विजम् 05,110.004c आरुरोहाथ स मुनिर् गरुडं गालवस् तदा 05,110.005 गालव उवाच 05,110.005a क्रममाणस्य ते रूपं दृश्यते पन्नगाशन 05,110.005c भास्करस्येव पूर्वाह्णे सहस्रांशोर् विवस्वतः 05,110.006a पक्षवातप्रणुन्नानां वृक्षाणाम् अनुगामिनाम् 05,110.006c प्रस्थितानाम् इव समं पश्यामीह गतिं खग 05,110.007a ससागरवनाम् उर्वीं सशैलवनकाननाम् 05,110.007c आकर्षन्न् इव चाभासि पक्षवातेन खेचर 05,110.008a समीननागनक्रं च खम् इवारोप्यते जलम् 05,110.008c वायुना चैव महता पक्षवातेन चानिशम् 05,110.009a तुल्यरूपाननान् मत्स्यांस् तिमिमत्स्यांस् तिमिंगिलान् 05,110.009c नागांश् च नरवक्त्रांश् च पश्याम्य् उन्मथितान् इव 05,110.010a महार्णवस्य च रवैः श्रोत्रे मे बधिरीकृते 05,110.010c न शृणोमि न पश्यामि नात्मनो वेद्मि कारणम् 05,110.011a शनैः साधु भवान् यातु ब्रह्महत्याम् अनुस्मरन् 05,110.011c न दृश्यते रविस् तात न दिशो न च खं खग 05,110.012a तम एव तु पश्यामि शरीरं ते न लक्षये 05,110.012c मणीव जात्यौ पश्यामि चक्षुषी ते ऽहम् अण्डज 05,110.013a शरीरे तु न पश्यामि तव चैवात्मनश् च ह 05,110.013c पदे पदे तु पश्यामि सलिलाद् अग्निम् उत्थितम् 05,110.014a स मे निर्वाप्य सहसा चक्षुषी शाम्यते पुनः 05,110.014c तन् निवर्त महान् कालो गच्छतो विनतात्मज 05,110.015a न मे प्रयोजनं किं चिद् गमने पन्नगाशन 05,110.015c संनिवर्त महावेग न वेगं विषहामि ते 05,110.016a गुरवे संश्रुतानीह शतान्य् अष्टौ हि वाजिनाम् 05,110.016c एकतःश्यामकर्णानां शुभ्राणां चन्द्रवर्चसाम् 05,110.017a तेषां चैवापवर्गाय मार्गं पश्यामि नाण्डज 05,110.017c ततो ऽयं जीवितत्यागे दृष्टो मार्गो मयात्मनः 05,110.018a नैव मे ऽस्ति धनं किं चिन् न धनेनान्वितः सुहृत् 05,110.018c न चार्थेनापि महता शक्यम् एतद् व्यपोहितुम् 05,110.019 नारद उवाच 05,110.019a एवं बहु च दीनं च ब्रुवाणं गालवं तदा 05,110.019c प्रत्युवाच व्रजन्न् एव प्रहसन् विनतात्मजः 05,110.020a नातिप्रज्ञो ऽसि विप्रर्षे यो ''त्मानं त्यक्तुम् इच्छसि 05,110.020c न चापि कृत्रिमः कालः कालो हि परमेश्वरः 05,110.021a किम् अहं पूर्वम् एवेह भवता नाभिचोदितः 05,110.021c उपायो ऽत्र महान् अस्ति येनैतद् उपपद्यते 05,110.022a तद् एष ऋषभो नाम पर्वतः सागरोरसि 05,110.022c अत्र विश्रम्य भुक्त्वा च निवर्तिष्याव गालव 05,111.001 नारद उवाच 05,111.001a ऋषभस्य ततः शृङ्गे निपत्य द्विजपक्षिणौ 05,111.001c शाण्डिलीं ब्राह्मणीं तत्र ददृशाते तपोन्विताम् 05,111.002a अभिवाद्य सुपर्णस् तु गालवश् चाभिपूज्य ताम् 05,111.002c तया च स्वागतेनोक्तौ विष्टरे संनिषीदतुः 05,111.003a सिद्धम् अन्नं तया क्षिप्रं बलिमन्त्रोपबृंहितम् 05,111.003c भुक्त्वा तृप्ताव् उभौ भूमौ सुप्तौ ताव् अन्नमोहितौ 05,111.004a मुहूर्तात् प्रतिबुद्धस् तु सुपर्णो गमनेप्सया 05,111.004b*0453_01 तां दृष्ट्वा चारुसर्वाङ्गीं तापसीं ब्रह्मचारिणीम् 05,111.004b*0453_02 ग्रहीतुं हि मनश् चक्रे रूपात् साक्षाद् इव श्रियम् 05,111.004c अथ भ्रष्टतनूजाङ्गम् आत्मानं ददृशे खगः 05,111.005a मांसपिण्डोपमो ऽभूत् स मुखपादान्वितः खगः 05,111.005c गालवस् तं तथा दृष्ट्वा विषण्णः पर्यपृच्छत 05,111.006a किम् इदं भवता प्राप्तम् इहागमनजं फलम् 05,111.006c वासो ऽयम् इह कालं तु कियन्तं नौ भविष्यति 05,111.007a किं नु ते मनसा ध्यातम् अशुभं धर्मदूषणम् 05,111.007c न ह्य् अयं भवतः स्वल्पो व्यभिचारो भविष्यति 05,111.008a सुपर्णो ऽथाब्रवीद् विप्रं प्रध्यातं वै मया द्विज 05,111.008c इमां सिद्धाम् इतो नेतुं तत्र यत्र प्रजापतिः 05,111.009a यत्र देवो महादेवो यत्र विष्णुः सनातनः 05,111.009c यत्र धर्मश् च यज्ञश् च तत्रेयं निवसेद् इति 05,111.010a सो ऽहं भगवतीं याचे प्रणतः प्रियकाम्यया 05,111.010c मयैतन् नाम प्रध्यातं मनसा शोचता किल 05,111.011a तद् एवं बहुमानात् ते मयेहानीप्सितं कृतम् 05,111.011c सुकृतं दुष्कृतं वा त्वं माहात्म्यात् क्षन्तुम् अर्हसि 05,111.012a सा तौ तदाब्रवीत् तुष्टा पतगेन्द्रद्विजर्षभौ 05,111.012c न भेतव्यं सुपर्णो ऽसि सुपर्ण त्यज संभ्रमम् 05,111.013a निन्दितास्मि त्वया वत्स न च निन्दां क्षमाम्य् अहम् 05,111.013c लोकेभ्यः स परिभ्रश्येद् यो मां निन्देत पापकृत् 05,111.014a हीनयालक्षणैः सर्वैस् तथानिन्दितया मया 05,111.014c आचारं प्रतिगृह्णन्त्या सिद्धिः प्राप्तेयम् उत्तमा 05,111.015a आचाराल् लभते धर्मम् आचाराल् लभते धनम् 05,111.015c आचाराच् छ्रियम् आप्नोति आचारो हन्त्य् अलक्षणम् 05,111.016a तदायुष्मन् खगपते यथेष्टं गम्यताम् इतः 05,111.016c न च ते गर्हणीयापि गर्हितव्याः स्त्रियः क्व चित् 05,111.016d*0454_01 यदि त्वम् आत्मनो ह्य् अर्थैर् मां चैवादातुम् इच्छसि 05,111.016d*0454_02 तदैव नष्टदेहस् तु यद् वै त्वं पन्नगाशन 05,111.016d*0454_03 तस्यैव हि प्रसादेन देवदेवस्य चिन्तनात् 05,111.016d*0454_04 त्वं तु साङ्गस् तु संजातः पुनर् एव भविष्यसि 05,111.017a भवितासि यथापूर्वं बलवीर्यसमन्वितः 05,111.017c बभूवतुस् ततस् तस्य पक्षौ द्रविणवत्तरौ 05,111.018a अनुज्ञातश् च शाण्डिल्या यथागतम् उपागमत् 05,111.018c नैव चासादयाम् आस तथारूपांस् तुरंगमान् 05,111.019a विश्वामित्रो ऽथ तं दृष्ट्वा गालवं चाध्वनि स्थितम् 05,111.019c उवाच वदतां श्रेष्ठो वैनतेयस्य संनिधौ 05,111.020a यस् त्वया स्वयम् एवार्थः प्रतिज्ञातो मम द्विज 05,111.020c तस्य कालो ऽपवर्गस्य यथा वा मन्यते भवान् 05,111.021a प्रतीक्षिष्याम्य् अहं कालम् एतावन्तं तथा परम् 05,111.021c यथा संसिध्यते विप्र स मार्गस् तु निशम्यताम् 05,111.022a सुपर्णो ऽथाब्रवीद् दीनं गालवं भृशदुःखितम् 05,111.022c प्रत्यक्षं खल्व् इदानीं मे विश्वामित्रो यद् उक्तवान् 05,111.023a तद् आगच्छ द्विजश्रेष्ठ मन्त्रयिष्याव गालव 05,111.023c नादत्त्वा गुरवे शक्यं कृत्स्नम् अर्थं त्वयासितुम् 05,112.001 नारद उवाच 05,112.001a अथाह गालवं दीनं सुपर्णः पततां वरः 05,112.001c निर्मितं वह्निना भूमौ वायुना वैधितं तथा 05,112.001e यस्माद् धिरण्मयं सर्वं हिरण्यं तेन चोच्यते 05,112.002a धत्ते धारयते चेदम् एतस्मात् कारणाद् धनम् 05,112.002c तद् एतत् त्रिषु लोकेषु धनं तिष्ठति शाश्वतम् 05,112.003a नित्यं प्रोष्ठपदाभ्यां च शुक्रे धनपतौ तथा 05,112.003c मनुष्येभ्यः समादत्ते शुक्रश् चित्तार्जितं धनम् 05,112.004a अजैकपादहिर्बुध्न्यै रक्ष्यते धनदेन च 05,112.004c एवं न शक्यते लब्धुम् अलब्धव्यं द्विजर्षभ 05,112.005a ऋते च धनम् अश्वानां नावाप्तिर् विद्यते तव 05,112.005c अर्थं याचात्र राजानं कं चिद् राजर्षिवंशजम् 05,112.005e apŬya राजा पौरान् हि यो नौ कुर्यात् कृतार्थिनौ 05,112.006a अस्ति सोमान्ववाये मे जातः कश् चिन् नृपः सखा 05,112.006c अभिगच्छावहे तं वै तस्यास्ति विभवो भुवि 05,112.007a ययातिर् नाम राजर्षिर् नाहुषः सत्यविक्रमः 05,112.007c स दास्यति मया चोक्तो भवता चार्थितः स्वयम् 05,112.008a विभवश् चास्य सुमहान् आसीद् धनपतेर् इव 05,112.008c एवं स तु धनं विद्वान् दानेनैव व्यशोधयत् 05,112.009a तथा तौ कथयन्तौ च चिन्तयन्तौ च यत् क्षमम् 05,112.009c प्रतिष्ठाने नरपतिं ययातिं प्रत्युपस्थितौ 05,112.010a प्रतिगृह्य च सत्कारम् अर्घादिं भोजनं वरम् 05,112.010c पृष्टश् चागमने हेतुम् उवाच विनतासुतः 05,112.011a अयं मे नाहुष सखा गालवस् तपसो निधिः 05,112.011c विश्वामित्रस्य शिष्यो ऽभूद् वर्षाण्य् अयुतशो नृप 05,112.012a सो ऽयं तेनाभ्यनुज्ञात उपकारेप्सया द्विजः 05,112.012c तम् आह भगवान् कां ते ददानि गुरुदक्षिणाम् 05,112.013a असकृत् तेन चोक्तेन किं चिद् आगतमन्युना 05,112.013c अयम् उक्तः प्रयच्छेति जानता विभवं लघु 05,112.014a एकतःश्यामकर्णानां शुभ्राणां शुद्धजन्मनाम् 05,112.014c अष्टौ शतानि मे देहि हयानां चन्द्रवर्चसाम् 05,112.015a गुर्वर्थो दीयताम् एष यदि गालव मन्यसे 05,112.015c इत्य् एवम् आह सक्रोधो विश्वामित्रस् तपोधनः 05,112.016a सो ऽयं शोकेन महता तप्यमानो द्विजर्षभः 05,112.016c अशक्तः प्रतिकर्तुं तद् भवन्तं शरणं गतः 05,112.017a प्रतिगृह्य नरव्याघ्र त्वत्तो भिक्षां गतव्यथः 05,112.017c कृत्वापवर्गं गुरवे चरिष्यति महत् तपः 05,112.018a तपसः संविभागेन भवन्तम् अपि योक्ष्यते 05,112.018c स्वेन राजर्षितपसा पूर्णं त्वां पूरयिष्यति 05,112.019a यावन्ति रोमाणि हये भवन्ति हि नरेश्वर 05,112.019c तावतो वाजिदा लोकान् प्राप्नुवन्ति महीपते 05,112.020a पात्रं प्रतिग्रहस्यायं दातुं पात्रं तथा भवान् 05,112.020c शङ्खे क्षीरम् इवासक्तं भवत्व् एतत् तथोपमम् 05,113.001 नारद उवाच 05,113.001a एवम् उक्तः सुपर्णेन तथ्यं वचनम् उत्तमम् 05,113.001c विमृश्यावहितो राजा निश्चित्य च पुनः पुनः 05,113.002a यष्टा क्रतुसहस्राणां दाता दानपतिः प्रभुः 05,113.002c ययातिर् वत्सकाशीश इदं वचनम् अब्रवीत् 05,113.003a दृष्ट्वा प्रियसखं तार्क्ष्यं गालवं च द्विजर्षभम् 05,113.003c निदर्शनं च तपसो भिक्षां श्लाघ्यां च कीर्तिताम् 05,113.004a अतीत्य च नृपान् अन्यान् आदित्यकुलसंभवान् 05,113.004c मत्सकाशम् अनुप्राप्ताव् एतौ बुद्धिम् अवेक्ष्य च 05,113.005a अद्य मे सफलं जन्म तारितं चाद्य मे कुलम् 05,113.005c अद्यायं तारितो देशो मम तार्क्ष्य त्वयानघ 05,113.006a वक्तुम् इच्छामि तु सखे यथा जानासि मां पुरा 05,113.006c न तथा वित्तवान् अस्मि क्षीणं वित्तं हि मे सखे 05,113.007a न च शक्तो ऽस्मि ते कर्तुं मोघम् आगमनं खग 05,113.007c न चाशाम् अस्य विप्रर्षेर् वितथां कर्तुम् उत्सहे 05,113.008a तत् तु दास्यामि यत् कार्यम् इदं संपादयिष्यति 05,113.008c अभिगम्य हताशो हि निवृत्तो दहते कुलम् 05,113.009a नातः परं वैनतेय किं चित् पापिष्ठम् उच्यते 05,113.009c यथाशानाशनं लोके देहि नास्तीति वा वचः 05,113.010a हताशो ह्य् अकृतार्थः सन् हतः संभावितो नरः 05,113.010c हिनस्ति तस्य पुत्रांश् च पौत्रांश् चाकुर्वतो ऽर्थिनाम् 05,113.011a तस्माच् चतुर्णां वंशानां स्थापयित्री सुता मम 05,113.011b*0455_01 माधवी नाम तार्क्ष्येयं सर्वधर्मप्रवादिनी 05,113.011c इयं सुरसुतप्रख्या सर्वधर्मोपचायिनी 05,113.012a सदा देवमनुष्याणाम् असुराणां च गालव 05,113.012c काङ्क्षिता रूपतो बाला सुता मे प्रतिगृह्यताम् 05,113.013a अस्याः शुल्कं प्रदास्यन्ति नृपा राज्यम् अपि ध्रुवम् 05,113.013c किं पुनः श्यामकर्णानां हयानां द्वे चतुःशते 05,113.014a स भवान् प्रतिगृह्णातु ममेमां माधवीं सुताम् 05,113.014c अहं दौहित्रवान् स्यां वै वर एष मम प्रभो 05,113.014d*0456_01 तस्य तद् वचनं श्रुत्वा ब्राह्मणः संशितव्रतः 05,113.015a प्रतिगृह्य च तां कन्यां गालवः सह पक्षिणा 05,113.015c पुनर् द्रक्ष्याव इत्य् उक्त्वा प्रतस्थे सह कन्यया 05,113.016a उपलब्धम् इदं द्वारम् अश्वानाम् इति चाण्डजः 05,113.016c उक्त्वा गालवम् आपृच्छ्य जगाम भवनं स्वकम् 05,113.017a गते पतगराजे तु गालवः सह कन्यया 05,113.017c चिन्तयानः क्षमं दाने राज्ञां वै शुल्कतो ऽगमत् 05,113.018a सो ऽगच्छन् मनसेक्ष्वाकुं हर्यश्वं राजसत्तमम् 05,113.018c अयोध्यायां महावीर्यं चतुरङ्गबलान्वितम् 05,113.019a कोशधान्यबलोपेतं प्रियपौरं द्विजप्रियम् 05,113.019c प्रजाभिकामं शाम्यन्तं कुर्वाणं तप उत्तमम् 05,113.020a तम् उपागम्य विप्रः स हर्यश्वं गालवो ऽब्रवीत् 05,113.020c कन्येयं मम राजेन्द्र प्रसवैः कुलवर्धिनी 05,113.021a इयं शुल्केन भार्यार्थे हर्यश्व प्रतिगृह्यताम् 05,113.021c शुल्कं ते कीर्तयिष्यामि तच् छ्रुत्वा संप्रधार्यताम् 05,114.001 नारद उवाच 05,114.001a हर्यश्वस् त्व् अब्रवीद् राजा विचिन्त्य बहुधा ततः 05,114.001c दीर्घम् उष्णं च निःश्वस्य प्रजाहेतोर् नृपोत्तमः 05,114.002a उन्नतेषून्नता षट्सु सूक्ष्मा सूक्ष्मेषु सप्तसु 05,114.002c गम्भीरा त्रिषु गम्भीरेष्व् इयं रक्ता च पञ्चसु 05,114.002d*0457_01 श्रोण्यौ ललाटकक्षौ च घ्राणं चेति षडुन्नतम् 05,114.002d*0457_02 सूक्ष्माण्य् अङ्गुलिपर्वाणि केशलोमनखत्वचः 05,114.002d*0457_03 स्वरः सत्त्वं च नाभिश् च त्रिगम्भीरं प्रचक्षते 05,114.002d*0457_04 पाणिपादतले रक्ते नेत्रान्तास्यनखानि च 05,114.002d@006_0001 पञ्चदीर्घं चतुर्ह्रस्वं पञ्चसूक्ष्मं षडुन्नतम् 05,114.002d@006_0002 सप्तरक्तं त्रिविस्तीर्णं त्रिगम्भीरं प्रशस्यते 05,114.002d@006_0003 पञ्चैव दीर्घा हनुलोचनानि 05,114.002d@006_0004 बाहूरुनासाश् च सुखप्रदानि 05,114.002d@006_0005 ह्रस्वानि चत्वारि च लिङ्गपृष्ठे 05,114.002d@006_0006 ग्रीवा च जङ्घे च हितप्रदानि 05,114.002d@006_0007 सूक्ष्माणि पञ्च दशनाङ्गुलिपर्वकेशास् 05,114.002d@006_0008 त्वक् चैव वै कररुहाश् च नदुःखितानाम् 05,114.002d@006_0009 वक्षो ऽथ कङ्क्षानखनासिकास्यम् 05,114.002d@006_0010 अंसान्तिकं चेति षडुन्नतानि 05,114.002d@006_0011 नेत्रान्तपादकरताल्वधरोष्ठजिह्वा 05,114.002d@006_0012 रक्ता नखाश् च खलु सर्वसुखावहानि 05,114.003a बहुदेवासुरालोका बहुगन्धर्वदर्शना 05,114.003c बहुलक्षणसंपन्ना बहुप्रसवधारिणी 05,114.004a समर्थेयं जनयितुं चक्रवर्तिनम् आत्मजम् 05,114.004c ब्रूहि शुल्कं द्विजश्रेष्ठ समीक्ष्य विभवं मम 05,114.005 गालव उवाच 05,114.005a एकतःश्यामकर्णानां शतान्य् अष्टौ ददस्व मे 05,114.005c हयानां चन्द्रशुभ्राणां देशजानां वपुष्मताम् 05,114.006a ततस् तव भवित्रीयं पुत्राणां जननी Óubhà 05,114.006c अरणीव हुताशानां योनिर् आयतलोचना 05,114.007 नारद उवाच 05,114.007a एतच् छ्रुत्वा वचो राजा हर्यश्वः काममोहितः 05,114.007c उवाच गालवं दीनो राजर्षिर् ऋषिसत्तमम् 05,114.008a द्वे मे शते संनिहिते हयानां यद् विधास् तव 05,114.008c एष्टव्याः शतशस् त्व् अन्ये चरन्ति मम वाजिनः 05,114.009a सो ऽहम् एकम् अपत्यं वै जनयिष्यामि गालव 05,114.009c अस्याम् एतं भवान् कामं संपादयतु मे वरम् 05,114.010a एतच् छ्रुत्वा तु सा कन्या गालवं वाक्यम् अब्रवीत् 05,114.010c मम दत्तो वरः कश् चित् केन चिद् ब्रह्मवादिना 05,114.011a प्रसूत्यन्ते प्रसूत्यन्ते कन्यैव त्वं भविष्यसि 05,114.011c स त्वं ददस्व मां राज्ञे प्रतिगृह्य हयोत्तमान् 05,114.012a नृपेभ्यो हि चतुर्भ्यस् ते पूर्णान्य् अष्टौ शतानि वै 05,114.012c भविष्यन्ति तथा पुत्रा मम चत्वार एव च 05,114.013a क्रियतां मम संहारो गुर्वर्थं द्विजसत्तम 05,114.013c एषा तावन् मम प्रज्ञा यथा वा मन्यसे द्विज 05,114.014a एवम् उक्तस् तु स मुनिः कन्यया गालवस् तदा 05,114.014c हर्यश्वं पृथिवीपालम् इदं वचनम् अब्रवीत् 05,114.015a इयं कन्या नरश्रेष्ठ हर्यश्व प्रतिगृह्यताम् 05,114.015c चतुर्भागेन शुल्कस्य जनयस्वैकम् आत्मजम् 05,114.016a प्रतिगृह्य स तां कन्यां गालवं प्रतिनन्द्य च 05,114.016c समये देशकाले च लब्धवान् सुतम् ईप्सितम् 05,114.017a ततो वसुमना नाम वसुभ्यो वसुमत्तरः 05,114.017c वसुप्रख्यो नरपतिः स बभूव वसुप्रदः 05,114.018a अथ काले पुनर् धीमान् गालवः प्रत्युपस्थितः 05,114.018c उपसंगम्य चोवाच हर्यश्वं प्रीतिमानसम् 05,114.019a जातो नृप सुतस् ते ऽयं बालभास्करसंनिभः 05,114.019c कालो गन्तुं नरश्रेष्ठ भिक्षार्थम् अपरं नृपम् 05,114.020a हर्यश्वः सत्यवचने स्थितः स्थित्वा च पौरुषे 05,114.020c दुर्लभत्वाद् धयानां च प्रददौ माधवीं पुनः 05,114.021a माधवी च पुनर् दीप्तां परित्यज्य नृपश्रियम् 05,114.021c कुमारी कामतो भूत्वा गालवं पृष्ठतो ऽन्वगात् 05,114.022a त्वय्य् एव तावत् तिष्ठन्तु हया इत्य् उक्तवान् द्विजः 05,114.022c प्रययौ कन्यया सार्धं दिवोदासं प्रजेश्वरम् 05,115.001 गालव उवाच 05,115.001a महावीर्यो महीपालः काशीनाम् ईश्वरः प्रभुः 05,115.001c दिवोदास इति ख्यातो भैमसेनिर् नराधिपः 05,115.002a तत्र गच्छावहे भद्रे शनैर् आगच्छ मा Óuca÷ 05,115.002c धार्मिकः संयमे युक्तः सत्यश् चैव जनेश्वरः 05,115.003 नारद उवाच 05,115.003a तम् उपागम्य स मुनिर् न्यायतस् तेन सत्कृतः 05,115.003c गालवः प्रसवस्यार्थे तं नृपं प्रत्यचोदयत् 05,115.004 दिवोदास उवाच 05,115.004a श्रुतम् एतन् मया पूर्वं किम् उक्त्वा विस्तरं द्विज 05,115.004c काङ्क्षितो हि मयैषो ऽर्थः श्रुत्वैतद् द्विजसत्तम 05,115.005a एतच् च मे बहुमतं यद् उत्सृज्य नराधिपान् 05,115.005c माम् एवम् उपयातो ऽसि भावि चैतद् असंशयम् 05,115.006a स एव विभवो ऽस्माकम् अश्वानाम् अपि गालव 05,115.006c अहम् अप्य् एकम् एवास्यां जनयिष्यामि पार्थिवम् 05,115.007 नारद उवाच 05,115.007a तथेत्य् उक्त्वा द्विजश्रेष्ठः प्रादात् कन्यां महीपतेः 05,115.007c विधिपूर्वं च तां राजा कन्यां प्रतिगृहीतवान् 05,115.008a रेमे स तस्यां राजर्षिः प्रभावत्यां यथा रविः 05,115.008c स्वाहायां च यथा वह्निर् यथा शच्यां स वासवः 05,115.009a यथा चन्द्रश् च रोहिण्यां यथा धूमोर्णया यमः 05,115.009c वरुणश् च यथा गौर्यां यथा चर्द्ध्यां धनेश्वरः 05,115.010a यथा नारायणो लक्ष्म्यां जाह्नव्यां च यथोदधिः 05,115.010c यथा रुद्रश् च रुद्राण्यां यथा वेद्यां पितामहः 05,115.011a अदृश्यन्त्यां च वासिष्ठो वसिष्ठश् चाक्षमालया 05,115.011c च्यवनश् च सुकन्यायां पुलस्त्यः संध्यया यथा 05,115.012a अगस्त्यश् चापि वैदर्भ्यां सावित्र्यां सत्यवान् यथा 05,115.012c यथा भृगुः पुलोमायाम् अदित्यां कश्यपो यथा 05,115.012d*0458_01 हिमवांश् चैव मेनायां गन्धवत्यां पराशरः 05,115.013a रेणुकायां यथार्चीको हैमवत्यां च कौशिकः 05,115.013b*0459_01 मौद्गल्यश् चन्द्रसेनायाम् अदित्यां काश्यपो यथा 05,115.013c बृहस्पतिश् च तारायां शुक्रश् च शतपर्वया 05,115.014a यथा भूम्यां भूमिपतिर् उर्वश्यां च पुरूरवाः 05,115.014c ऋचीकः सत्यवत्यां च सरस्वत्यां यथा मनुः 05,115.014d*0460_01 शकुन्तलायां दुःषन्तो धृत्यां धर्मश् च शाश्वतः 05,115.014d*0460_02 दमयन्त्यां नलश् चैव सत्यवत्यां च नारदः 05,115.014d*0460_03 जरत्कारुर् जरत्कार्वां पुलस्त्यश् च प्रतीच्यया 05,115.014d*0460_04 मेनकायां यथोर्णायुस् तुम्बुरुश् चैव रम्भया 05,115.014d*0460_05 वासुकिः शतशीर्षायां कुमार्यां च धनंजयः 05,115.014d*0460_06 वैदेह्यां च यथा रामो रुक्मिण्यां च जनार्दनः 05,115.014d*0461_01 पुलस्त्यश् च भरद्वाज्यां वृत्त्यां धर्मश् च शाश्वतः 05,115.015a तथा तु रममाणस्य दिवोदासस्य भूपतेः 05,115.015c माधवी जनयाम् आस पुत्रम् एकं प्रतर्दनम् 05,115.016a अथाजगाम भगवान् दिवोदासं स गालवः 05,115.016c समये समनुप्राप्ते वचनं चेदम् अब्रवीत् 05,115.017a निर्यातयतु मे कन्यां भवांस् तिष्ठन्तु वाजिनः 05,115.017c यावद् अन्यत्र गच्छामि शुल्कार्थं पृथिवीपते 05,115.018a दिवोदासो ऽथ धर्मात्मा समये गालवस्य ताम् 05,115.018c कन्यां निर्यातयाम् आस स्थितः सत्ये महीपतिः 05,116.001 नारद उवाच 05,116.001a तथैव सा श्रियं त्यक्त्वा कन्या भूत्वा यशस्विनी 05,116.001c माधवी गालवं विप्रम् अन्वयात् सत्यसंगरा 05,116.002a गालवो विमृशन्न् एव स्वकार्यगतमानसः 05,116.002c जगाम भोजनगरं द्रष्टुम् औशीनरं नृपम् 05,116.003a तम् उवाचाथ गत्वा स नृपतिं सत्यविक्रमम् 05,116.003c इयं कन्या सुतौ द्वौ ते जनयिष्यति पार्थिवौ 05,116.004a अस्यां भवान् अवाप्तार्थो भविता प्रेत्य चेह च 05,116.004c सोमार्कप्रतिसंकाशौ जनयित्वा सुतौ नृप 05,116.005a शुल्कं तु सर्वधर्मज्ञ हयानां चन्द्रवर्चसाम् 05,116.005c एकतःश्यामकर्णानां देयं मह्यं चतुःशतम् 05,116.006a गुर्वर्थो ऽयं समारम्भो न हयैः कृत्यम् अस्ति मे 05,116.006c यदि शक्यं महाराज क्रियतां मा विचार्यताम् 05,116.007a अनपत्यो ऽसि राजर्षे पुत्रौ जनय पार्थिव 05,116.007c पितॄन् पुत्रप्लवेन त्वम् आत्मानं चैव तारय 05,116.008a न पुत्रफलभोक्ता हि राजर्षे पात्यते दिवः 05,116.008c न याति नरकं घोरं यत्र गच्छन्त्य् अनात्मजाः 05,116.009a एतच् चान्यच् च विविधं श्रुत्वा gÃlavabhëitam 05,116.009c उशीनरः प्रतिवचो ददौ तस्य नराधिपः 05,116.010a श्रुतवान् अस्मि ते वाक्यं यथा वदसि गालव 05,116.010c विधिस् तु बलवान् ब्रह्मन् प्रवणं हि मनो मम 05,116.011a शते द्वे तु ममाश्वानाम् ईदृशानां द्विजोत्तम 05,116.011c इतरेषां सहस्राणि सुबहूनि चरन्ति मे 05,116.012a अहम् अप्य् एकम् एवास्यां जनयिष्यामि गालव 05,116.012c पुत्रं द्विज गतं मार्गं गमिष्यामि परैर् अहम् 05,116.013a मूल्येनापि समं कुर्यां तवाहं द्विजसत्तम 05,116.013c पौरजानपदार्थं तु ममार्थो नात्मभोगतः 05,116.014a कामतो हि धनं राजा पारक्यं यः प्रयच्छति 05,116.014c न स धर्मेण धर्मात्मन् युज्यते यशसा न च 05,116.015a सो ऽहं प्रतिग्रहीष्यामि ददात्व् एतां भवान् मम 05,116.015c कुमारीं देवगर्भाभाम् एकपुत्रभवाय मे 05,116.016a तथा तु बहुकल्याणम् उक्तवन्तं नराधिपम् 05,116.016c उशीनरं द्विजश्रेष्ठो गालवः प्रत्यपूजयत् 05,116.017a उशीनरं प्रतिग्राह्य गालवः प्रययौ वनम् 05,116.017c रेमे स तां समासाद्य कृतपुण्य इव श्रियम् 05,116.018a कन्दरेषु च शैलानां नदीनां निर्झरेषु च 05,116.018c उद्यानेषु विचित्रेषु वनेषूपवनेषु च 05,116.019a हर्म्येषु रमणीयेषु प्रासादशिखरेषु च 05,116.019c वातायनविमानेषु तथा गर्भगृहेषु च 05,116.020a ततो ऽस्य समये जज्ञे पुत्रो बालरविप्रभः 05,116.020c शिबिर् नाम्नाभिविख्यातो यः स पार्थिवसत्तमः 05,116.021a उपस्थाय स तं विप्रो गालवः प्रतिगृह्य च 05,116.021c कन्यां प्रयातस् तां राजन् दृष्टवान् विनतात्मजम् 05,117.001 नारद उवाच 05,117.001a गालवं वैनतेयो ऽथ प्रहसन्न् इदम् अब्रवीत् 05,117.001c दिष्ट्या कृतार्थं पश्यामि भवन्तम् इह वै द्विज 05,117.002a गालवस् तु वचः श्रुत्वा वैनतेयेन bhëitam 05,117.002c चतुर्भागावशिष्टं तद् आचख्यौ कार्यम् अस्य हि 05,117.003a सुपर्णस् त्व् अब्रवीद् एनं गालवं पततां वरः 05,117.003c प्रयत्नस् ते न कर्तव्यो नैष संपत्स्यते तव 05,117.004a पुरा हि कन्यकुब्जे वै गाधेः सत्यवतीं सुताम् 05,117.004c भार्यार्थे ऽवरयत् कन्याम् ऋचीकस् तेन bhëita÷ 05,117.005a एकतःश्यामकर्णानां हयानां चन्द्रवर्चसाम् 05,117.005c भगवन् दीयतां मह्यं सहस्रम् इति गालव 05,117.006a ऋचीकस् तु तथेत्य् उक्त्वा वरुणस्यालयं गतः 05,117.006c अश्वतीर्थे हयांल् लब्ध्वा दत्तवान् पार्थिवाय वै 05,117.007a इष्ट्वा ते पुण्डरीकेण दत्ता राज्ञा द्विजातिषु 05,117.007c तेभ्यो द्वे द्वे शते क्रीत्वा प्राप्तास् ते पार्थिवैस् तदा 05,117.008a अपराण्य् अपि चत्वारि शतानि द्विजसत्तम 05,117.008c नीयमानानि संतारे हृतान्य् आसन् वितस्तया 05,117.008e एवं न शक्यम् अप्राप्यं प्राप्तुं गालव कर्हि चित् 05,117.009a इमाम् अश्वशताभ्यां वै द्वाभ्यां तस्मै निवेदय 05,117.009c विश्वामित्राय धर्मात्मन् षड्भिर् अश्वशतैः सह 05,117.009e ततो ऽसि गतसंमोहः कृतकृत्यो द्विजर्षभ 05,117.010a गालवस् तं तथेत्य् उक्त्वा सुपर्णसहितस् ततः 05,117.010c आदायाश्वांश् च कन्यां च विश्वामित्रम् उपागमत् 05,117.011 गालव उवाच 05,117.011a अश्वानां काङ्क्षितार्थानां षड् इमानि शतानि वै 05,117.011c शतद्वयेन कन्येयं भवता प्रतिगृह्यताम् 05,117.012a अस्यां राजर्षिभिः पुत्रा जाता वै धार्मिकास् त्रयः 05,117.012c चतुर्थं जनयत्व् एकं भवान् अपि नरोत्तम 05,117.013a पूर्णान्य् एवं शतान्य् अष्टौ तुरगाणां भवन्तु ते 05,117.013c भवतो ह्य् अनृणो भूत्वा तपः कुर्यां यथासुखम् 05,117.014 नारद उवाच 05,117.014a विश्वामित्रस् तु तं दृष्ट्वा गालवं सह पक्षिणा 05,117.014c कन्यां च तां वरारोहाम् इदम् इत्य् अब्रवीद् वचः 05,117.015a किम् इयं पूर्वम् एवेह न दत्ता मम गालव 05,117.015c पुत्रा ममैव चत्वारो भवेयुः कुलभावनाः 05,117.016a प्रतिगृह्णामि ते कन्याम् एकपुत्रफलाय वै 05,117.016c अश्वाश् चाश्रमम् आसाद्य तिष्ठन्तु मम सर्वशः 05,117.017a स तया रममाणो ऽथ विश्वामित्रो महाद्युतिः 05,117.017c आत्मजं जनयाम् आस माधवीपुत्रम् अष्टकम् 05,117.018a जातमात्रं सुतं तं च विश्वामित्रो महाद्युतिः 05,117.018c संयोज्यार्थैस् तथा धर्मैर् अश्वैस् तैः समयोजयत् 05,117.019a athëÂaka÷ पुरं प्रायात् तदा सोमपुरप्रभम् 05,117.019c निर्यात्य कन्यां शिष्याय कौशिको ऽपि वनं ययौ 05,117.020a गालवो ऽपि सुपर्णेन सह निर्यात्य दक्षिणाम् 05,117.020c मनसाभिप्रतीतेन कन्याम् इदम् उवाच ह 05,117.021a जातो दानपतिः पुत्रस् त्वया शूरस् तथापरः 05,117.021c सत्यधर्मरतश् चान्यो यज्वा चापि तथापरः 05,117.022a तद् आगच्छ वरारोहे तारितस् ते पिता सुतैः 05,117.022c चत्वारश् चैव राजानस् तथाहं च सुमध्यमे 05,117.023a गालवस् त्व् अभ्यनुज्ञाय सुपर्णं पन्नगाशनम् 05,117.023b*0462_01 गालवः प्रययौ शीघ्रं ययातिं नहुषात्मजम् 05,117.023c पितुर् निर्यात्य तां कन्यां प्रययौ वनम् एव ह 05,118.001 नारद उवाच 05,118.001a स तु राजा पुनस् तस्याः कर्तुकामः स्वयंवरम् 05,118.001c उपगम्याश्रमपदं गङ्गायमुनसंगमे 05,118.002a गृहीतमाल्यदामां तां रथम् आरोप्य माधवीम् 05,118.002c पूरुर् यदुश् च भगिनीम् आश्रमे पर्यधावताम् 05,118.003a नागयक्षमनुष्याणां पतत्रिमृगपक्षिणाम् 05,118.003c शैलद्रुमवनौकानाम् आसीत् तत्र समागमः 05,118.004a नानापुरुषदेशानाम् ईश्वरैश् च समाकुलम् 05,118.004c ऋषिभिर् ब्रह्मकल्पैश् च समन्ताद् आवृतं वनम् 05,118.005a निर्दिश्यमानेषु तु सा वरेषु वरवर्णिनी 05,118.005c वरान् उत्क्रम्य सर्वांस् तान् वनं वृतवती वरम् 05,118.006a अवतीर्य रथात् कन्या नमस्कृत्वा च बन्धुषु 05,118.006c उपगम्य वनं पुण्यं तपस् तेपे ययातिजा 05,118.007a उपवासैश् च विविधैर् दीक्षाभिर् नियमैस् तथा 05,118.007c आत्मनो लघुतां कृत्वा बभूव मृगचारिणी 05,118.008a वैडूर्याङ्कुरकल्पानि मृदूनि हरितानि च 05,118.008c चरन्ती शष्पमुख्यानि तिक्तानि मधुराणि च 05,118.009a स्रवन्तीनां च पुण्यानां सुरसानि शुचीनि च 05,118.009c पिबन्ती वारिमुख्यानि शीतानि विमलानि च 05,118.010a वनेषु मृगराजेषु सिंहविप्रोषितेषु च 05,118.010c दावाग्निविप्रमुक्तेषु शून्येषु गहनेषु च 05,118.011a चरन्ती हरिणैः सार्धं मृगीव वनचारिणी 05,118.011c चचार विपुलं धर्मं ब्रह्मचर्येण संवृता 05,118.012a ययातिर् अपि पूर्वेषां राज्ञां वृत्तम् अनुष्ठितः 05,118.012c बहुवर्षसहस्रायुर् अयुजत् कालधर्मणा 05,118.013a पूरुर् यदुश् च द्वौ वंशौ वर्धमानौ नरोत्तमौ 05,118.013c ताभ्यां प्रतिष्ठितो लोके परलोके च नाहुषः 05,118.014a महीयते नरपतिर् ययातिः स्वर्गम् आस्थितः 05,118.014c महर्षिकल्पो नृपतिः स्वर्गाग्र्यफलभुग् विभुः 05,118.015a बहुवर्षसहस्राख्ये काले बहुगुणे गते 05,118.015c राजर्षिषु निषण्णेषु महीयःसु महर्षिषु 05,118.016a अवमेने नरान् सर्वान् देवान् ऋषिगणांस् तथा 05,118.016c ययातिर् mƬhavij¤Ãno विस्मयाविष्टचेतनः 05,118.017a ततस् तं बुबुधे देवः शक्रो बलनिषूदनः 05,118.017c ते च राजर्षयः सर्वे धिग् धिग् इत्य् एवम् अब्रुवन् 05,118.018a विचारश् च समुत्पन्नो निरीक्ष्य नहुषात्मजम् 05,118.018c को न्व् अयं कस्य वा राज्ञः कथं वा स्वर्गम् आगतः 05,118.019a कर्मणा केन सिद्धो ऽयं क्व वानेन तपश् चितम् 05,118.019c कथं वा ज्ञायते स्वर्गे केन वा ज्ञायते ऽप्य् उत 05,118.020a एवं विचारयन्तस् ते राजानः स्वर्गवासिनः 05,118.020c दृष्ट्वा पप्रच्छुर् अन्योन्यं ययातिं नृपतिं प्रति 05,118.021a विमानपालाः शतशः स्वर्गद्वाराभिरक्षिणः 05,118.021c पृष्टा आसनपालाश् च न जानीमेत्य् अथाब्रुवन् 05,118.022a सर्वे ते ह्य् आवृतज्ञाना नाभ्यजानन्त तं नृपम् 05,118.022c स मुहूर्ताद् अथ नृपो हतौजा अभवत् तदा 05,119.001 नारद उवाच 05,119.001a अथ प्रचलितः स्थानाद् आसनाच् च परिच्युतः 05,119.001c कम्पितेनैव मनसा धर्षितः शोकवह्निना 05,119.002a म्लानस्रग्भ्रष्टविज्ञानः प्रभ्रष्टमुकुटाङ्गदः 05,119.002c विघूर्णन् स्रस्तसर्वाङ्गः प्रभ्रष्टाभरणाम्बरः 05,119.003a अदृश्यमानस् तान् पश्यन्न् अपश्यंश् च पुनः पुनः 05,119.003c शून्यः शून्येन मनसा प्रपतिष्यन् महीतलम् 05,119.004a किं मया मनसा ध्यातम् अशुभं धर्मदूषणम् 05,119.004c येनाहं चलितः स्थानाद् इति राजा व्यचिन्तयत् 05,119.005a ते तु तत्रैव राजानः सिद्धाश् चाप्सरसस् तथा 05,119.005c अपश्यन्त निरालम्बं ययातिं तं परिच्युतम् 05,119.006a अथैत्य पुरुषः कश् चित् क्षीणपुण्यनिपातकः 05,119.006c ययातिम् अब्रवीद् राजन् देवराजस्य शासनात् 05,119.007a अतीव मदमत्तस् त्वं न कं चिन् नावमन्यसे 05,119.007c मानेन भ्रष्टः स्वर्गस् ते नार्हस् त्वं पार्थिवात्मज 05,119.007e न च प्रज्ञायसे गच्छ पतस्वेति तम् अब्रवीत् 05,119.008a पतेयं सत्स्व् इति वचस् त्रिर् उक्त्वा नहुषात्मजः 05,119.008c पतिष्यंश् चिन्तयाम् आस गतिं गतिमतां वरः 05,119.009a एतस्मिन्न् एव काले तु नैमिषे पार्थिवर्षभान् 05,119.009c चतुरो ऽपश्यत नृपस् तेषां मध्ये पपात सः 05,119.010a प्रतर्दनो वसुमनाः शिबिरौशीनरो ऽष्टकः 05,119.010c वाजपेयेन यज्ञेन तर्पयन्ति सुरेश्वरम् 05,119.011a तेषाम् अध्वरजं धूमं स्वर्गद्वारम् उपस्थितम् 05,119.011c ययातिर् उपजिघ्रन् वै निपपात महीं प्रति 05,119.012a भूमौ स्वर्गे च संबद्धां नदीं धूममयीं नृपः 05,119.012c स गङ्गाम् इव गच्छन्तीम् आलम्ब्य जगतीपतिः 05,119.013a श्रीमत्स्व् अवभृथाग्र्येषु चतुर्षु प्रतिबन्धुषु 05,119.013c मध्ये निपतितो राजा लोकपालोपमेषु च 05,119.014a चतुर्षु हुतकल्पेषु राजसिंहमहाग्निषु 05,119.014c पपात मध्ये राजर्षिर् ययातिः पुण्यसंक्षये 05,119.015a तम् आहुः पार्थिवाः सर्वे प्रतिमानम् इव श्रियः 05,119.015c को भवान् कस्य वा बन्धुर् देशस्य नगरस्य वा 05,119.016a यक्षो वाप्य् अथ वा देवो गन्धर्वो राक्षसो ऽपि वा 05,119.016c न हि मानुषरूपो ऽसि को वार्थः काङ्क्षितस् त्वया 05,119.017 ययातिर् उवाच 05,119.017a ययातिर् अस्मि राजर्षिः क्षीणपुण्यश् च्युतो दिवः 05,119.017c पतेयं सत्स्व् इति ध्यायन् भवत्सु पतितस् ततः 05,119.018 राजान Æcu÷ 05,119.018a सत्यम् एतद् भवतु ते काङ्क्षितं पुरुषर्षभ 05,119.018c सर्वेषां नः क्रतुफलं धर्मश् च प्रतिगृह्यताम् 05,119.019 ययातिर् उवाच 05,119.019a नाहं प्रतिग्रहधनो ब्राह्मणः क्षत्रियो ह्य् अहम् 05,119.019c न च मे प्रवणा बुद्धिः परपुण्यविनाशने 05,119.020 नारद उवाच 05,119.020a एतस्मिन्न् एव काले तु मृगचर्याक्रमागताम् 05,119.020c माधवीं प्रेक्ष्य राजानस् ते ऽभिवाद्येदम् अब्रुवन् 05,119.021a किम् आगमनकृत्यं ते किं कुर्वः शासनं तव 05,119.021c आज्ञाप्या हि वयं सर्वे तव पुत्रास् तपोधने 05,119.022a तेषां तद् bhëitaæ श्रुत्वा माधवी परया मुदा 05,119.022c पितरं समुपागच्छद् ययातिं सा ववन्द च 05,119.023a दृष्ट्वा मूर्ध्ना नतान् पुत्रांस् तापसी वाक्यम् अब्रवीत् 05,119.023c दौहित्रास् तव राजेन्द्र मम पुत्रा न ते पराः 05,119.023e इमे त्वां तारयिष्यन्ति दिष्टम् एतत् पुरातनम् 05,119.024a अहं ते दुहिता राजन् माधवी मृगचारिणी 05,119.024c मयाप्य् उपचितो धर्मस् ततो ऽर्धं प्रतिगृह्यताम् 05,119.025a यस्माद् राजन् नराः सर्वे अपत्यफलभागिनः 05,119.025c तस्माद् इच्छन्ति दौहित्रान् यथा त्वं वसुधाधिप 05,119.026a ततस् ते पार्थिवाः सर्वे शिरसा जननीं तदा 05,119.026c अभिवाद्य नमस्कृत्य मातामहम् अथाब्रुवन् 05,119.027a उच्चैर् अनुपमैः स्निग्धैः स्वरैर् आपूर्य मेदिनीम् 05,119.027c मातामहं नृपतयस् तारयन्तो दिवश् च्युतम् 05,119.028a अथ तस्माद् उपगतो गालवो ऽप्य् आह पार्थिवम् 05,119.028c तपसो मे ऽष्टभागेन स्वर्गम् आरोहतां भवान् 05,120.001 नारद उवाच 05,120.001a प्रत्यभिज्ञातमात्रो ऽथ सद्भिस् तैर् नरपुंगवः 05,120.001b*0463_01 समारुरोह नृपतिर् अस्पृशन् वसुधातलम् 05,120.001c ययातिर् दिव्यसंस्थानो बभूव विगतज्वरः 05,120.001d*0464_00 नारद उवाच 05,120.001d*0464_01 प्रत्युज्जगाम तं स्थानं देवलोकं नराधिपः 05,120.001d*0464_02 अव्याप्य दिव्यसंस्थानं बभूव विगतज्वरः 05,120.002a दिव्यमाल्याम्बरधरो दिव्याभरणभूषितः 05,120.002c दिव्यगन्धगुणोपेतो न पृथ्वीम् अस्पृशत् पदा 05,120.003a ततो वसुमनाः पूर्वम् उच्चैर् उच्चारयन् वचः 05,120.003c ख्यातो दानपतिर् लोके व्याजहार नृपं तदा 05,120.004a प्राप्तवान् अस्मि यल् लोके सर्ववर्णेष्व् अगर्हया 05,120.004c तद् अप्य् अथ च दास्यामि तेन संयुज्यतां भवान् 05,120.005a यत् फलं दानशीलस्य क्षमाशीलस्य यत् फलम् 05,120.005c यच् च मे फलम् आधाने तेन संयुज्यतां भवान् 05,120.006a ततः प्रतर्दनो ऽप्य् आह वाक्यं क्षत्रियपुंगवः 05,120.006c यथा धर्मरतिर् नित्यं नित्यं युद्धपरायणः 05,120.007a प्राप्तवान् अस्मि यल् लोके क्षत्रधर्मोद्भवं यशः 05,120.007c वीरशब्दफलं चैव तेन संयुज्यतां भवान् 05,120.007d*0465_01 यथा धर्मरतिर् नित्यं तेन सत्येन खं व्रज 05,120.008a शिबिरौशीनरो धीमान् उवाच मधुरां गिरम् 05,120.008c यथा बालेषु नारीषु वैहार्येषु तथैव च 05,120.009a संगरेषु निपातेषु तथापद् व्यसनेषु च 05,120.009c अनृतं नोक्तपूर्वं मे तेन सत्येन खं व्रज 05,120.010a यथा प्राणांश् च राज्यं च राजन् कर्म सुखानि च 05,120.010c त्यजेयं न पुनः सत्यं तेन सत्येन खं व्रज 05,120.011a यथा सत्येन मे धर्मो यथा सत्येन पावकः 05,120.011c प्रीतः शक्रश् च सत्येन तेन सत्येन खं व्रज 05,120.012a अष्टकस् त्व् अथ राजर्षिः कौशिको माधवीसुतः 05,120.012c अनेकशतयज्वानं वचनं प्राह धर्मवित् 05,120.013a शतशः पुण्डरीका मे गोसवाश् च चिताः प्रभो 05,120.013c क्रतवो वाजपेयाश् च तेषां फलम् अवाप्नुहि 05,120.014a न मे रत्नानि न धनं न तथान्ये परिच्छदाः 05,120.014c क्रतुष्व् अनुपयुक्तानि तेन सत्येन खं व्रज 05,120.014d*0466_01 यदि सत्यं ब्रवीम्य् एतत् तेन सत्येन वै व्रज 05,120.015a यथा यथा हि जल्पन्ति दौहित्रास् तं नराधिपम् 05,120.015c तथा तथा वसुमतीं त्यक्त्वा राजा दिवं ययौ 05,120.016a एवं सर्वे समस्तास् ते राजानः सुकृतैस् तदा 05,120.016c ययातिं स्वर्गतो भ्रष्टं तारयाम् आसुर् अञ्जसा 05,120.017a दौहित्राः स्वेन धर्मेण यज्ञदानकृतेन वै 05,120.017c चतुर्षु राजवंशेषु संभूताः कुलवर्धनाः 05,120.017e मातामहं महाप्राज्ञं दिवम् आरोपयन्ति ते 05,120.018 राजान Æcu÷ 05,120.018a राजधर्मगुणोपेताः सर्वधर्मगुणान्विताः 05,120.018c दौहित्रास् ते वयं राजन् दिवम् आरोह पार्थिवः 05,121.001 नारद उवाच 05,121.001a सद्भिर् आरोपितः स्वर्गं पार्थिवैर् भूरिदक्षिणैः 05,121.001c अभ्यनुज्ञाय दौहित्रान् ययातिर् दिवम् आस्थितः 05,121.002a अभिवृष्टश् च वर्षेण नानापुष्पसुगन्धिना 05,121.002c परिष्वक्तश् च पुण्येन वायुना पुण्यगन्धिना 05,121.003a अचलं स्थानम् आरुह्य दौहित्रफलनिर्जितम् 05,121.003c कर्मभिः स्वैर् उपचितो जज्वाल परया Óriyà 05,121.004a उपगीतोपनृत्तश् च गन्धर्वाप्सरसां गणैः 05,121.004c प्रीत्या प्रतिगृहीतश् च स्वर्गे दुन्दुभिनिस्वनैः 05,121.005a अभिष्टुतश् च विविधैर् देवराजर्षिचारणैः 05,121.005c अर्चितश् चोत्तमार्घेण दैवतैर् अभिनन्दितः 05,121.006a प्राप्तः स्वर्गफलं चैव तम् उवाच पितामहः 05,121.006c निर्वृतं शान्तमनसं वचोभिस् तर्पयन्न् इव 05,121.007a चतुष्पादस् त्वया धर्मश् चितो लोक्येन कर्मणा 05,121.007c अक्षयस् तव लोको ऽयं कीर्तिश् चैवाक्षया दिवि 05,121.007e पुनस् तवाद्य राजर्षे सुकृतेनेह कर्मणा 05,121.008a आवृतं तमसा चेतः सर्वेषां स्वर्गवासिनाम् 05,121.008c येन त्वां नाभिजानन्ति ततो ऽज्ञात्वासि पातितः 05,121.009a प्रीत्यैव चासि दौहित्रैस् तारितस् त्वम् इहागतः 05,121.009c स्थानं च प्रतिपन्नो ऽसि कर्मणा स्वेन निर्जितम् 05,121.009e अचलं शाश्वतं पुण्यम् उत्तमं ध्रुवम् अव्ययम् 05,121.010 ययातिर् उवाच 05,121.010a भगवन् संशयो मे ऽस्ति कश् चित् तं छेत्तुम् अर्हसि 05,121.010c न ह्य् अन्यम् अहम् अर्हामि प्रष्टुं लोकपितामह 05,121.011a बहुवर्षसहस्रान्तं प्रजापालनवर्धितम् 05,121.011c अनेकक्रतुदानौघैर् अर्जितं मे महत् फलम् 05,121.012a कथं तद् अल्पकालेन क्षीणं येनास्मि पातितः 05,121.012c भगवन् वेत्थ लोकांश् च शाश्वतान् मम निर्जितान् 05,121.012d*0467_01 कथं नु मम तत्सर्वं विप्रनष्टं महाद्युते 05,121.013 पितामह उवाच 05,121.013a बहुवर्षसहस्रान्तं प्रजापालनवर्धितम् 05,121.013c अनेकक्रतुदानौघैर् यत् त्वयोपार्जितं फलम् 05,121.014a तद् अनेनैव दोषेण क्षीणं येनासि पातितः 05,121.014c अभिमानेन राजेन्द्र धिक्कृतः स्वर्गवासिभिः 05,121.015a नायं मानेन राजर्षे न बलेन न हिंसया 05,121.015c न शाठ्येन न मायाभिर् लोको भवति शाश्वतः 05,121.016a नावमान्यास् त्वया राजन्न् अवरोत्कृष्टमध्यमाः 05,121.016b*0468_01 ययातेश् चैव राजर्षेः सुहृदां भूतिम् इच्छताम् 05,121.016c न हि मानप्रदग्धानां कश् चिद् अस्ति समः क्व चित् 05,121.017a पतनारोहणम् इदं कथयिष्यन्ति ये नराः 05,121.017c विषमाण्य् अपि ते प्राप्तास् तरिष्यन्ति न संशयः 05,121.018 नारद उवाच 05,121.018a एष दोषो ऽभिमानेन पुरा प्राप्तो ययातिना 05,121.018c निर्बन्धतश् चातिमात्रं गालवेन महीपते 05,121.019a श्रोतव्यं हितकामानां सुहृदां भूतिम् इच्छताम् 05,121.019c न कर्तव्यो हि निर्बन्धो निर्बन्धो हि क्षयोदयः 05,121.020a तस्मात् त्वम् अपि गान्धारे मानं क्रोधं च वर्जय 05,121.020c संधत्स्व पाण्डवैर् वीर संरम्भं त्यज पार्थिव 05,121.020d*0469_01 स भवान् सुहृदो वश्यं वचो गृह्णातु मानृतम् 05,121.020d*0469_02 समर्थैर् विग्रहं कृत्वा विषमस्थो भविष्यसि 05,121.020d*0470_00 वैशंपायनः 05,121.020d*0470_01 एवम् उक्तो नृपश्रेष्ठ नारदेन सुयोधनः 05,121.020d*0470_02 नातिष्ठद् वचने तस्मिंस् ततोन्तस् तस्य तादृशः 05,121.021a ददाति यत् पार्थिव यत् करोति; यद् वा तपस् तप्यति यज् जुहोति 05,121.021c न तस्य नाशो ऽस्ति न चापकर्षो; नान्यस् तद् अश्नाति स एव कर्ता 05,121.022a इदं महाख्यानम् अनुत्तमं मतं; बहुश्रुतानां गतरोषरागिणाम् 05,121.022c समीक्ष्य लोके बहुधा प्रधाविता; त्रिवर्गदृष्टिः पृथिवीम् उपाश्नुते 05,121.022d*0471_01 एतत् पुण्यतमं राजन् ययातेश् चरितं महत् 05,121.022d*0471_02 यच् छ्रुत्वा श्रावयित्वा च स्वर्गं यान्ति ह मानवाः 05,122.001 dh­tarëÂra उवाच 05,122.001a भगवन्न् एवम् एवैतद् यथा वदसि नारद 05,122.001c इच्छामि चाहम् अप्य् एवं न त्व् ईशो भगवन्न् अहम् 05,122.002 वैशंपायन उवाच 05,122.002a एवम् उक्त्वा ततः कृष्णम् abhyabhëata भारत 05,122.002c स्वर्ग्यं लोक्यं च माम् आत्थ धर्म्यं न्याय्यं च केशव 05,122.003a न त्व् अहं स्ववशस् तात क्रियमाणं न मे प्रियम् 05,122.003b*0472_01 न मंस्यन्ते दुरात्मानः पुत्रा मम जनार्दन 05,122.003c अङ्ग दुर्योधनं कृष्ण मन्दं शास्त्रातिगं मम 05,122.004a अनुनेतुं महाबाहो यतस्व पुरुषोत्तम 05,122.004b*0473_01 न शृणोति महाबाहो वचनं साधु bhëitam 05,122.004b*0473_02 गान्धार्याश् च हृषीकेश विदुरस्य च धीमतः 05,122.004b*0473_03 अन्येषां चैव सुहृदां भीष्मादीनां हितैषिणाम् 05,122.004b*0473_04 स त्वं पापमतिं क्रूरं पापचित्तम् अचेतनम् 05,122.004b*0473_05 अनुशाधि दुरात्मानं स्वयं दुर्योधनं नृपम् 05,122.004c सुहृत्कार्यं तु सुमहत् कृतं ते स्याज् जनार्दन 05,122.005a ततो ऽभ्यावृत्य वार्ष्णेयो दुर्योधनम् अमर्षणम् 05,122.005c अब्रवीन् मधुरां वाचं सर्वधर्मार्थतत्त्ववित् 05,122.006a दुर्योधन निबोधेदं मद्वाक्यं कुरुसत्तम 05,122.006c समर्थं ते विशेषेण सानुबन्धस्य भारत 05,122.007a महाप्राज्ञ कुले जातः साध्व् एतत् कर्तुम् अर्हसि 05,122.007c श्रुतवृत्तोपसंपन्नः सर्वैः समुदितो गुणैः 05,122.008a दौष्कुलेया दुरात्मानो नृशंसा निरपत्रपाः 05,122.008c त एतद् ईदृशं कुर्युर् यथा त्वं तात मन्यसे 05,122.009a धर्मार्थयुक्ता लोके ऽस्मिन् प्रवृत्तिर् लक्ष्यते सताम् 05,122.009c असतां विपरीता तु लक्ष्यते भरतर्षभ 05,122.010a विपरीता त्व् इयं वृत्तिर् असकृल् लक्ष्यते त्वयि 05,122.010c अधर्मश् चानुबन्धो ऽत्र घोरः प्राणहरो महान् 05,122.011a अनेकशस् त्वन्निमित्तम् अयशस्यं च भारत 05,122.011c तम् अनर्थं परिहरन्न् आत्मश्रेयः करिष्यसि 05,122.012a भ्रातॄणाम् अथ भृत्यानां मित्राणां च परंतप 05,122.012c अधर्म्याद् अयशस्याच् च कर्मणस् त्वं प्रमोक्ष्यसे 05,122.013a प्राज्ञैः शूरैर् महोत्साहैर् आत्मवद्भिर् बहुश्रुतैः 05,122.013c संधत्स्व पुरुषव्याघ्र पाण्डवैर् भरतर्षभ 05,122.014a तद् धितं च प्रियं चैव dh­tarëÂrasya धीमतः 05,122.014c पितामहस्य द्रोणस्य विदुरस्य महामतेः 05,122.015a कृपस्य सोमदत्तस्य बाह्लीकस्य च धीमतः 05,122.015c अश्वत्थाम्नो विकर्णस्य संजयस्य विशां पते 05,122.016a ज्ञातीनां चैव भूयिष्ठं मित्राणां च परंतप 05,122.016c शमे शर्म भवेत् तात सर्वस्य जगतस् तथा 05,122.017a ह्रीमान् असि कुले जातः श्रुतवान् अनृशंसवान् 05,122.017c तिष्ठ तात पितुः शास्त्रे मातुश् च भरतर्षभ 05,122.018a एतच् छ्रेयो हि मन्यन्ते पिता यच् छास्ति भारत 05,122.018c उत्तमापद्गतः सर्वः पितुः स्मरति शासनम् 05,122.019a रोचते ते पितुस् तात पाण्डवैः सह संगमः 05,122.019c सामात्यस्य कुरुश्रेष्ठ तत् तुभ्यं तात रोचताम् 05,122.020a श्रुत्वा यः सुहृदां शास्त्रं मर्त्यो न प्रतिपद्यते 05,122.020c विपाकान्ते दहत्य् एनं किंपाकम् इव भक्षितम् 05,122.021a यस् तु निःश्रेयसं वाक्यं मोहान् न प्रतिपद्यते 05,122.021c स दीर्घसूत्रो हीनार्थः पश्चात्तापेन युज्यते 05,122.022a यस् तु निःश्रेयसं श्रुत्वा प्राप्तम् एवाभिपद्यते 05,122.022c आत्मनो मतम् उत्सृज्य स लोके सुखम् एधते 05,122.023a यो ऽर्थकामस्य वचनं प्रातिकूल्यान् न मृष्यते 05,122.023c शृणोति प्रतिकूलानि द्विषतां वशम् एति सः 05,122.024a सतां मतम् अतिक्रम्य यो ऽसतां वर्तते मते 05,122.024c शोचन्ते व्यसने तस्य सुहृदो नचिराद् इव 05,122.025a मुख्यान् अमात्यान् उत्सृज्य यो निहीनान् निषेवते 05,122.025c स घोराम् आपदं प्राप्य नोत्तारम् अधिगच्छति 05,122.026a यो ऽसत्सेवी वृथाचारो न श्रोता सुहृदां सदा 05,122.026c परान् वृणीते स्वान् द्वेष्टि तं गौः शपति भारत 05,122.027a स त्वं विरुध्य तैर् वीरैर् अन्येभ्यस् त्राणम् इच्छसि 05,122.027c अशिष्टेभ्यो ऽसमर्थेभ्यो mƬhebhyo भरतर्षभ 05,122.028a को हि Óakrasamä ज्ञातीन् अतिक्रम्य महारथान् 05,122.028c अन्येभ्यस् त्राणम् आशंसेत् त्वद् अन्यो भुवि मानवः 05,122.029a जन्मप्रभृति कौन्तेया नित्यं विनिकृतास् त्वया 05,122.029c न च ते जातु कुप्यन्ति धर्मात्मानो हि पाण्डवाः 05,122.030a मिथ्याप्रचरितास् तात जन्मप्रभृति पाण्डवाः 05,122.030c त्वयि सम्यङ् महाबाहो प्रतिपन्ना यशस्विनः 05,122.031a त्वयापि प्रतिपत्तव्यं तथैव भरतर्षभ 05,122.031c स्वेषु बन्धुषु मुख्येषु मा मन्युवशम् अन्वगाः 05,122.032a त्रिवर्गयुक्ता प्राज्ञानाम् आरम्भा भरतर्षभ 05,122.032c धर्मार्थाव् अनुरुध्यन्ते त्रिवर्गासंभवे नराः 05,122.033a पृथक् तु विनिविष्टानां धर्मं धीरो ऽनुरुध्यते 05,122.033c मध्यमो ऽर्थं कलिं बालः कामम् एवानुरुध्यते 05,122.034a इन्द्रियैः प्रसृतो लोभाद् धर्मं विप्रजहाति यः 05,122.034c कामार्थाव् अनुपायेन लिप्समानो विनश्यति 05,122.035a कामार्थौ लिप्समानस् तु धर्मम् एवादितश् चरेत् 05,122.035c न हि धर्माद् अपैत्य् अर्थः कामो वापि कदा चन 05,122.036a उपायं धर्मम् एवाहुस् त्रिवर्गस्य विशां पते 05,122.036c लिप्समानो हि तेनाशु कक्षे ऽग्निर् इव वर्धते 05,122.037a स त्वं तातानुपायेन लिप्ससे भरतर्षभ 05,122.037c आधिराज्यं महद् दीप्तं प्रथितं सर्वराजसु 05,122.038a आत्मानं तक्षति ह्य् एष वनं परशुना यथा 05,122.038c यः सम्यग् वर्तमानेषु मिथ्या राजन् प्रवर्तते 05,122.038d*0474_01 अमित्रो नातिकर्तव्यो नातिदेयः कदा चन 05,122.038d*0474_02 जीवितं ह्य् अपि दुःखार्ता न त्यजन्ति कदा चन 05,122.039a न तस्य हि मतिं छिन्द्याद् यस्य नेच्छेत् पराभवम् 05,122.039c अविच्छिन्नस्य धीरस्य कल्याणे धीयते मतिः 05,122.040a त्यक्तात्मानं न बाधेत त्रिषु लोकेषु भारत 05,122.040c अप्य् अन्यं प्राकृतं किं चित् किम् उ तान् पाण्डवर्षभान् 05,122.041a अमर्षवशम् आपन्नो न किं चिद् बुध्यते नरः 05,122.041c छिद्यते ह्य् आततं सर्वं प्रमाणं पश्य भारत 05,122.042a श्रेयस् ते दुर्जनात् तात पाण्डवैः सह संगमः 05,122.042c तैर् हि संप्रीयमाणस् त्वं सर्वान् कामान् अवाप्स्यसि 05,122.043a पाण्डवैर् निर्जितां भूमिं भुञ्जानो राजसत्तम 05,122.043c पाण्डवान् पृष्ठतः कृत्वा त्राणम् आशंससे ऽन्यतः 05,122.044a दुःशासने दुर्विषहे कर्णे चापि ससौबले 05,122.044c एतेष्व् ऐश्वर्यम् आधाय भूतिम् इच्छसि भारत 05,122.045a न चैते तव पर्याप्ता ज्ञाने धर्मार्थयोस् तथा 05,122.045c विक्रमे चाप्य् अपर्याप्ताः पाण्डवान् प्रति भारत 05,122.046a न हीमे सर्वराजानः पर्याप्ताः सहितास् त्वया 05,122.046c क्रुद्धस्य भीमसेनस्य प्रेक्षितुं मुखम् Ãhave 05,122.047a इदं संनिहितं तात समग्रं पार्थिवं बलम् 05,122.047c अयं भीष्मस् तथा द्रोणः कर्णश् चायं तथा कृपः 05,122.048a भूरिश्रवाः सौमदत्तिर् अश्वत्थामा जयद्रथः 05,122.048c अशक्ताः सर्व एवैते प्रतियोद्धुं धनंजयम् 05,122.049a अजेयो ह्य् अर्जुनः क्रुद्धः सर्वैर् अपि सुरासुरैः 05,122.049c मानुषैर् अपि गन्धर्वैर् मा युद्धे चेत आधिथाः 05,122.050a दृश्यतां वा पुमान् कश् चित् समग्रे पार्थिवे बले 05,122.050c यो ऽर्जुनं समरे प्राप्य स्वस्तिमान् आव्रजेद् गृहान् 05,122.051a किं ते जनक्षयेणेह कृतेन भरतर्षभ 05,122.051c यस्मिञ् जिते जितं ते स्यात् पुमान् एकः स दृश्यताम् 05,122.052a यः स देवान् सगन्धर्वान् सयक्षासुरपन्नगान् 05,122.052c अजयत् खाण्डवप्रस्थे कस् तं युध्येत मानवः 05,122.053a तथा विराटनगरे श्रूयते महद् अद्भुतम् 05,122.053c एकस्य च बहूनां च पर्याप्तं तन् निदर्शनम् 05,122.053d*0475_01 युद्धे येन महादेवः साक्षात् संतोषितः Óiva÷ 05,122.054a तम् अजेयम् अनाधृष्यं विजेतुं जिष्णुम् अच्युतम् 05,122.054c आशंससीह समरे वीरम् अर्जुनम् ऊर्जितम् 05,122.055a मद्द्वितीयं पुनः पार्थं कः प्रार्थयितुम् अर्हति 05,122.055c युद्धे प्रतीपम् आयान्तम् अपि साक्षात् पुरंदरः 05,122.056a बाहुभ्याम् उद्धरेद् भूमिं दहेत् क्रुद्ध इमाः प्रजाः 05,122.056c पातयेत् त्रिदिवाद् देवान् यो ऽर्जुनं समरे जयेत् 05,122.057a पश्य पुत्रांस् तथा bhrÃt̤ ज्ञातीन् संबन्धिनस् तथा 05,122.057c त्वत्कृते न विनश्येयुर् एते भरतसत्तम 05,122.058a अस्तु शेषं कौरवाणां मा पराभूद् इदं कुलम् 05,122.058c कुलघ्न इति नोच्येथा नष्टकीर्तिर् नराधिप 05,122.059a त्वाम् एव स्थापयिष्यन्ति यौवराज्ये महारथाः 05,122.059c महाराज्ये च पितरं dh­tarëÂraæ जनेश्वरम् 05,122.060a मा तात श्रियम् आयान्तीम् अवमंस्थाः समुद्यताम् 05,122.060c अर्धं प्रदाय पार्थेभ्यो महतीं श्रियम् आप्स्यसि 05,122.061a पाण्डवैः संशमं कृत्वा कृत्वा च सुहृदां वचः 05,122.061c संप्रीयमाणो मित्रैश् च चिरं भद्राण्य् अवाप्स्यसि 05,123.001 वैशंपायन उवाच 05,123.001a ततः शांतनवो भीष्मो दुर्योधनम् अमर्षणम् 05,123.001c केशवस्य वचः श्रुत्वा प्रोवाच भरतर्षभ 05,123.002a कृष्णेन वाक्यम् उक्तो ऽसि सुहृदां शमम् इच्छता 05,123.002c अनुपश्यस्व तत् तात मा मन्युवशम् अन्वगाः 05,123.003a अकृत्वा वचनं तात केशवस्य महात्मनः 05,123.003c श्रेयो न जातु न सुखं न कल्याणम् अवाप्स्यसि 05,123.004a धर्म्यम् अर्थं महाबाहुर् आह त्वां तात केशवः 05,123.004c तम् अर्थम् अभिपद्यस्व मा राजन् नीनशः प्रजाः 05,123.005a इमां श्रियं प्रज्वलितां भारतीं सर्वराजसु 05,123.005c जीवतो dh­tarëÂrasya दौरात्म्याद् भ्रंशयिष्यसि 05,123.006a आत्मानं च सहामात्यं सपुत्रपशुबान्धवम् 05,123.006c सहमित्रम् असद्बुद्ध्या जीविताद् भ्रंशयिष्यसि 05,123.007a अतिक्रामन् केशवस्य तथ्यं वचनम् अर्थवत् 05,123.007c पितुश् च भरतश्रेष्ठ विदुरस्य च धीमतः 05,123.008a मा कुलघ्नो ऽन्तपुरुषो दुर्मतिः कापथं गमः 05,123.008c पितरं मातरं चैव वृद्धौ शोकाय मा ददः 05,123.009a अथ द्रोणो ऽब्रवीत् तत्र दुर्योधनम् इदं वचः 05,123.009c अमर्षवशम् आपन्नं निःश्वसन्तं पुनः पुनः 05,123.010a धर्मार्थयुक्तं वचनम् आह त्वां तात केशवः 05,123.010c तथा भीष्मः शांतनवस् तज् जुषस्व नराधिप 05,123.011a प्राज्ञौ मेधाविनौ दान्ताव् अर्थकामौ बहुश्रुतौ 05,123.011c आहतुस् त्वां हितं वाक्यं तद् आदत्स्व परंतप 05,123.012a अनुतिष्ठ महाप्राज्ञ कृष्णभीष्मौ यद् ऊचतुः 05,123.012c मा वचो लघुबुद्धीनां समास्थास् त्वं परंतप 05,123.013a ये त्वां प्रोत्साहयन्त्य् एते नैते कृत्याय कर्हि चित् 05,123.013c वैरं परेषां ग्रीवायां प्रतिमोक्ष्यन्ति संयुगे 05,123.014a मा kurƤ जीघनः सर्वान् पुत्रान् भ्रातॄंस् तथैव च 05,123.014c वासुदेवार्जुनौ यत्र विद्ध्य् अजेयं बलं हि तत् 05,123.015a एतच् चैव मतं सत्यं सुहृदोः कृष्णभीष्मयोः 05,123.015c यदि नादास्यसे तात पश्चात् तप्स्यसि भारत 05,123.016a यथोक्तं जामदग्न्येन भूयान् एव ततो ऽर्जुनः 05,123.016c कृष्णो हि देवकीपुत्रो देवैर् अपि दुरुत्सहः 05,123.017a किं ते सुखप्रियेणेह प्रोक्तेन भरतर्षभ 05,123.017c एतत् ते सर्वम् आख्यातं यथेच्छसि तथा कुरु 05,123.017e न हि त्वाम् उत्सहे वक्तुं भूयो भरतसत्तम 05,123.018a तस्मिन् वाक्यान्तरे वाक्यं क्षत्तापि विदुरो ऽब्रवीत् 05,123.018c दुर्योधनम् अभिप्रेक्ष्य dhÃrtarëÂram अमर्षणम् 05,123.019a दुर्योधन न शोचामि त्वाम् अहं भरतर्षभ 05,123.019c इमौ तु वृद्धौ शोचामि गान्धारीं पितरं च ते 05,123.020a याव् अनाथौ चरिष्येते त्वया नाथेन दुर्हृदा 05,123.020c हतमित्रौ हतामात्यौ लूनपक्षाव् इव द्विजौ 05,123.021a भिक्षुकौ विचरिष्येते शोचन्तौ पृथिवीम् इमाम् 05,123.021c कुलघ्नम् ईदृशं पापं जनयित्वा कुपूरुषम् 05,123.022a अथ दुर्योधनं राजा dh­tarëÂro 'bhyabhëata 05,123.022c आसीनं भ्रातृभिः सार्धं राजभिः परिवारितम् 05,123.023a दुर्योधन निबोधेदं शौरिणोक्तं महात्मना 05,123.023c आदत्स्व शिवम् अत्यन्तं योगक्षेमवद् अव्ययम् 05,123.024a अनेन हि सहायेन कृष्णेनाक्लिष्टकर्मणा 05,123.024c इष्टान् सर्वान् अभिप्रायान् प्राप्स्यामः सर्वराजसु 05,123.025a सुसंहितः केशवेन गच्छ तात युधिष्ठिरम् 05,123.025c चर स्वस्त्ययनं कृत्स्नं भारतानाम् अनामयम् 05,123.026a वासुदेवेन तीर्थेन तात गच्छस्व संगमम् 05,123.026c कालप्राप्तम् इदं मन्ये मा त्वं दुर्योधनातिगाः 05,123.027a शमं चेद् याचमानं त्वं प्रत्याख्यास्यसि केशवम् 05,123.027c त्वदर्थम् अभिजल्पन्तं न तवास्त्य् अपराभवः 05,124.001 वैशंपायन उवाच 05,124.001a dh­tarëÂravaca÷ श्रुत्वा भीष्मद्रोणौ समर्थ्य तौ 05,124.001c दुर्योधनम् इदं वाक्यम् ऊचतुः शासनातिगम् 05,124.002a यावत् कृष्णाव् असंनद्धौ यावत् तिष्ठति गाण्डिवम् 05,124.002c यावद् धौम्यो न सेनाग्नौ जुहोतीह द्विषद्बलम् 05,124.003a यावन् न प्रेक्षते क्रुद्धः सेनां तव युधिष्ठिरः 05,124.003c ह्रीनिषेधो महेष्वासस् तावच् छाम्यतु वैशसम् 05,124.004a यावन् न दृष्यते पार्थः स्वेष्व् अनीकेष्व् अवस्थितः 05,124.004c भीमसेनो महेष्वासस् तावच् छाम्यतु वैशसम् 05,124.005a यावन् न चरते मार्गान् पृतनाम् अभिहर्षयन् 05,124.005b*0476_01 भीमसेनो गदापाणिस् तावत् संशाम्य पाण्डवैः 05,124.005c यावन् न शातयत्य् आजौ शिरांसि गजयोधिनाम् 05,124.006a गदया वीरघातिन्या फलानीव वनस्पतेः 05,124.006c कालेन परिपक्वानि तावच् छाम्यतु वैशसम् 05,124.007a नकुलः सहदेवश् च धृष्टद्युम्नश् च पार्षतः 05,124.007c विराटश् च शिखण्डी च शैशुपालिश् च दंशिताः 05,124.008a यावन् न प्रविशन्त्य् एते नक्रा इव महार्णवम् 05,124.008c कृतास्त्राः क्षिप्रम् अस्यन्तस् तावच् छाम्यतु वैशसम् 05,124.008d*0477_01 यावन् न निशिता बाणाः शरीरेषु महीक्षिताम् 05,124.008d*0477_02 यावन् न प्रविशन्त्य् एते तावच् छाम्यतु वैशसम् 05,124.009a यावन् न सुकुमारेषु शरीरेषु महीक्षिताम् 05,124.009c गार्ध्रपत्राः पतन्त्य् उग्रास् तावच् छाम्यतु वैशसम् 05,124.010a चन्दनागरुदिग्धेषु हारनिष्कधरेषु च 05,124.010c नोरःसु यावद् योधानां महेष्वासैर् महेषवः 05,124.011a कृतास्त्रैः क्षिप्रम् अस्यद्भिर् दूरपातिभिर् आयसाः 05,124.011c अभिलक्ष्यैर् निपात्यन्ते तावच् छाम्यतु वैशसम् 05,124.012a अभिवादयमानं त्वां शिरसा राजकुञ्जरः 05,124.012c पाणिभ्यां प्रतिगृह्णातु धर्मराजो युधिष्ठिरः 05,124.013a ध्वजाङ्कुशपताकाङ्कं दक्षिणं ते सुदक्षिणः 05,124.013c स्कन्धे निक्षिपतां बाहुं शान्तये भरतर्षभ 05,124.014a रत्नौषधिसमेतेन रत्नाङ्गुलितलेन च 05,124.014c उपविष्टस्य पृष्ठं ते पाणिना परिमार्जतु 05,124.015a शालस्कन्धो महाबाहुस् त्वां स्वजानो वृकोदरः 05,124.015c साम्नाभिवदतां चापि शान्तये भरतर्षभ 05,124.016a अर्जुनेन यमाभ्यां च त्रिभिस् तैर् अभिवादितः 05,124.016c मूर्ध्नि तान् समुपाघ्राय प्रेम्णाभिवद पार्थिव 05,124.017a दृष्ट्वा त्वां पाण्डवैर् वीरैर् भ्रातृभिः सह संगतम् 05,124.017c यावद् आनन्दजाश्रूणि प्रमुञ्चन्तु नराधिपाः 05,124.018a घुष्यतां राजधानीषु सर्वसंपन् महीक्षिताम् 05,124.018c पृथिवी भ्रातृभावेन भुज्यतां विज्वरो भव 05,125.001 वैशंपायन उवाच 05,125.001a श्रुत्वा दुर्योधनो वाक्यम् अप्रियं कुरुसंसदि 05,125.001c प्रत्युवाच महाबाहुं वासुदेवं यशस्विनम् 05,125.002a प्रसमीक्ष्य भवान् एतद् वक्तुम् अर्हति केशव 05,125.002c माम् एव हि विशेषेण vibhëya परिगर्हसे 05,125.003a भक्तिवादेन पार्थानाम् अकस्मान् मधुसूदन 05,125.003c भवान् गर्हयते नित्यं किं समीक्ष्य बलाबलम् 05,125.004a भवान् क्षत्ता च राजा च आचार्यो वा पितामहः 05,125.004c माम् एव परिगर्हन्ते नान्यं कं चन पार्थिवम् 05,125.005a न चाहं लक्षये कं चिद् व्यभिचारम् इहात्मनः 05,125.005c अथ सर्वे भवन्तो मां विद्विषन्ति सराजकाः 05,125.006a न चाहं कं चिद् अत्यर्थम् अपराधम् अरिंदम 05,125.006c विचिन्तयन् प्रपश्यामि सुसूक्ष्मम् अपि केशव 05,125.007a प्रियाभ्युपगते द्यूते पाण्डवा मधुसूदन 05,125.007c जिताः शकुनिना राज्यं तत्र किं मम दुष्कृतम् 05,125.008a यत् पुनर् द्रविणं किं चित् तत्राजीयन्त पाण्डवाः 05,125.008c तेभ्य एवाभ्यनुज्ञातं तत् तदा मधुसूदन 05,125.009a अपराधो न चास्माकं यत् ते ह्य् अक्षपराजिताः 05,125.009c अजेया जयतां श्रेष्ठ पार्थाः प्रव्राजिता वनम् 05,125.010a केन चाप्य् अपवादेन विरुध्यन्ते ऽरिभिः सह 05,125.010c अशक्ताः पाण्डवाः कृष्ण प्रहृष्टाः प्रत्यमित्रवत् 05,125.011a किम् अस्माभिः कृतं तेषां कस्मिन् वा पुनर् Ãgasi 05,125.011c dhÃrtarëÂrä जिघांसन्ति पाण्डवाः सृञ्जयैः सह 05,125.012a न चापि वयम् उग्रेण कर्मणा वचनेन वा 05,125.012c वित्रस्ताः प्रणमामेह भयाद् अपि शतक्रतोः 05,125.013a न च तं कृष्ण पश्यामि क्षत्रधर्मम् अनुष्ठितम् 05,125.013c उत्सहेत युधा जेतुं यो नः शत्रुनिबर्हण 05,125.014a न हि भीष्मकृपद्रोणाः सगणा मधुसूदन 05,125.014c देवैर् अपि युधा जेतुं शक्याः किम् उत पाण्डवैः 05,125.015a स्वधर्मम् अनुतिष्ठन्तो यदि माधव संयुगे 05,125.015c शस्त्रेण निधनं काले प्राप्स्यामः स्वर्गम् एव तत् 05,125.016a मुख्यश् चैवैष नो धर्मः क्षत्रियाणां जनार्दन 05,125.016c यच् छयीमहि संग्रामे शरतल्पगता वयम् 05,125.017a ते वयं वीरशयनं प्राप्स्यामो यदि संयुगे 05,125.017c अप्रणम्यैव शत्रूणां न नस् तप्स्यति माधव 05,125.018a कश् च जातु कुले जातः क्षत्रधर्मेण वर्तयन् 05,125.018c भयाद् वृत्तिं समीक्ष्यैवं प्रणमेद् इह कस्य चित् 05,125.019a उद्यच्छेद् एव न नमेद् उद्यमो ह्य् एव पौरुषम् 05,125.019c अप्य् अपर्वणि भज्येत न नमेद् इह कस्य चित् 05,125.020a इति मातङ्गवचनं परीप्सन्ति हितेप्सवः 05,125.020c धर्माय चैव प्रणमेद् ब्राह्मणेभ्यश् च मद्विधः 05,125.021a अचिन्तयन् कं चिद् अन्यं यावज्जीवं तथाचरेत् 05,125.021c एष धर्मः क्षत्रियाणां मतम् एतच् च मे सदा 05,125.022a राज्यांशश् चाभ्यनुज्ञातो यो मे पित्रा पुराभवत् 05,125.022c न स लभ्यः पुनर् जातु मयि जीवति केशव 05,125.023a यावच् च राजा ध्रियते dh­tarëÂro जनार्दन 05,125.023c न्यस्तशस्त्रा वयं ते वाप्य् उपजीवाम माधव 05,125.024a यद्य् अदेयं पुरा दत्तं राज्यं परवतो मम 05,125.024c अज्ञानाद् वा भयाद् वापि मयि बाले जनार्दन 05,125.025a न तद् अद्य पुनर् लभ्यं पाण्डवैर् वृष्णिनन्दन 05,125.025c ध्रियमाणे महाबाहो मयि संप्रति केशव 05,125.026a यावद् धि सूच्यास् तीक्ष्णाया विध्येद् अग्रेण माधव 05,125.026c तावद् अप्य् अपरित्याज्यं भूमेर् नः पाण्डवान् प्रति 05,126.001 वैशंपायन उवाच 05,126.001a ततः प्रहस्य दाशार्हः क्रोधपर्याकुलेक्षणः 05,126.001c दुर्योधनम् इदं वाक्यम् अब्रवीत् कुरुसंसदि 05,126.002a लप्स्यसे वीरशयनं कामम् एतद् अवाप्स्यसि 05,126.002c स्थिरो भव सहामात्यो विमर्दो भविता महान् 05,126.003a यच् चैवं मन्यसे mƬha न मे कश् चिद् व्यतिक्रमः 05,126.003c पाण्डवेष्व् इति तत् सर्वं निबोधत नराधिपाः 05,126.004a श्रिया संतप्यमानेन पाण्डवानां महात्मनाम् 05,126.004c त्वया दुर्मन्त्रितं द्यूतं सौबलेन च भारत 05,126.005a कथं च ज्ञातयस् तात श्रेयांसः साधुसंमताः 05,126.005c तथान्याय्यम् उपस्थातुं जिह्मेनाजिह्मचारिणः 05,126.006a अक्षद्यूतं महाप्राज्ञ सताम् अरतिनाशनम् 05,126.006c असतां तत्र जायन्ते भेदाश् च व्यसनानि च 05,126.007a तद् इदं व्यसनं घोरं त्वया द्यूतमुखं कृतम् 05,126.007c असमीक्ष्य सदाचारैः सार्धं पापानुबन्धनैः 05,126.008a कश् चान्यो ज्ञातिभार्यां वै विप्रकर्तुं तथार्हति 05,126.008c आनीय च सभां वक्तुं यथोक्ता द्रौपदी त्वया 05,126.009a कुलीना शीलसंपन्ना प्राणेभ्यो ऽपि गरीयसी 05,126.009c महिषी पाण्डुपुत्राणां तथा विनिकृता त्वया 05,126.010a जानन्ति कुरवः सर्वे यथोक्ताः कुरुसंसदि 05,126.010c दुःशासनेन कौन्तेयाः प्रव्रजन्तः परंतपाः 05,126.011a सम्यग्वृत्तेष्व् अलुब्धेषु सततं धर्मचारिषु 05,126.011c स्वेषु बन्धुषु कः साधुश् चरेद् एवम् असांप्रतम् 05,126.012a नृशंसानाम् अनार्याणां परुषाणां च bhëaïam 05,126.012c कर्णदुःशासनाभ्यां च त्वया च बहुशः कृतम् 05,126.013a सह मात्रा प्रदग्धुं तान् बालकान् वारणावते 05,126.013c आस्थितः परमं यत्नं न समृद्धं च तत् तव 05,126.014a ऊषुश् च सुचिरं कालं प्रच्छन्नाः पाण्डवास् तदा 05,126.014c मात्रा सहैकचक्रायां ब्राह्मणस्य निवेशने 05,126.015a विषेण सर्पबन्धैश् च यतिताः पाण्डवास् त्वया 05,126.015c सर्वोपायैर् विनाशाय न समृद्धं च तत् तव 05,126.015d*0478_01 एवंवृत्तः कथं राज्ये स्थातुम् अर्हसि पापकृत् 05,126.015d*0478_02 स राज्याच् च सुखाच् चैव हास्यसे कुलपांसन 05,126.016a एवंबुद्धिः पाण्डवेषु मिथ्यावृत्तिः सदा भवान् 05,126.016c कथं ते नापराधो ऽस्ति पाण्डवेषु महात्मसु 05,126.016d*0479_01 यच् चैभ्यो याचमानेभ्यः पित्र्यम् अंशं न दित्ससि 05,126.016d*0479_02 तच् च पाप प्रदातासि भ्रष्टैश्वर्यो निपातितः 05,126.017a कृत्वा बहून्य् अकार्याणि पाण्डवेषु नृशंसवत् 05,126.017c मिथ्यावृत्तिर् अनार्यः सन्न् अद्य विप्रतिपद्यसे 05,126.018a मातापितृभ्यां भीष्मेण द्रोणेन विदुरेण च 05,126.018c शाम्येति मुहुर् उक्तो ऽसि न च शाम्यसि पार्थिव 05,126.019a शमे हि सुमहान् अर्थस् तव पार्थस्य चोभयोः 05,126.019c न च रोचयसे राजन् किम् अन्यद् बुद्धिलाघवात् 05,126.020a न शर्म प्राप्स्यसे राजन्न् उत्क्रम्य सुहृदां वचः 05,126.020c अधर्म्यम् अयशस्यं च क्रियते पार्थिव त्वया 05,126.021a एवं ब्रुवति दाशार्हे दुर्योधनम् अमर्षणम् 05,126.021c दुःशासन इदं वाक्यम् अब्रवीत् कुरुसंसदि 05,126.022a न चेत् संधास्यसे राजन् स्वेन कामेन पाण्डवैः 05,126.022c बद्ध्वा किल त्वां दास्यन्ति कुन्तीपुत्राय कौरवाः 05,126.023a वैकर्तनं त्वां च मां च त्रीन् एतान् मनुजर्षभ 05,126.023c पाण्डवेभ्यः प्रदास्यन्ति भीष्मो द्रोणः पिता च ते 05,126.024a भ्रातुर् एतद् वचः श्रुत्वा dhÃrtarëÂra÷ सुयोधनः 05,126.024c क्रुद्धः प्रातिष्ठतोत्थाय महानाग इव श्वसन् 05,126.025a विदुरं dh­tarëÂraæ च महाराजं च बाह्लिकम् 05,126.025c कृपं च सोमदत्तं च भीष्मं द्रोणं जनार्दनम् 05,126.026a सर्वान् एतान् अनादृत्य दुर्मतिर् निरपत्रपः 05,126.026c अशिष्टवद् अमर्यादो मानी मान्यावमानिता 05,126.027a तं प्रस्थितम् अभिप्रेक्ष्य भ्रातरो मनुजर्षभम् 05,126.027c अनुजग्मुः सहामात्या राजानश् चापि सर्वशः 05,126.028a सभायाम् उत्थितं क्रुद्धं प्रस्थितं भ्रातृभिः सह 05,126.028c दुर्योधनम् अभिप्रेक्ष्य भीष्मः शांतनवो ऽब्रवीत् 05,126.029a धर्मार्थाव् अभिसंत्यज्य संरम्भं यो ऽनुमन्यते 05,126.029c हसन्ति व्यसने तस्य दुर्हृदो नचिराद् इव 05,126.030a दुरात्मा राजपुत्रो ऽयं dhÃrtarëÂro ऽनुपायवित् 05,126.030c मिथ्याभिमानी राज्यस्य क्रोधलोभवशानुगः 05,126.031a कालपक्वम् इदं मन्ये सर्वक्षत्रं जनार्दन 05,126.031c सर्वे ह्य् अनुसृता मोहात् पार्थिवाः सह मन्त्रिभिः 05,126.032a भीष्मस्याथ वचः श्रुत्वा दाशार्हः पुष्करेक्षणः 05,126.032c भीष्मद्रोणमुखान् सर्वान् abhyabhëata वीर्यवान् 05,126.033a सर्वेषां कुरुवृद्धानां महान् अयम् अतिक्रमः 05,126.033c प्रसह्य मन्दम् ऐश्वर्ये न नियच्छत यन् नृपम् 05,126.034a तत्र कार्यम् अहं मन्ये प्राप्तकालम् अरिंदमाः 05,126.034c क्रियमाणे भवेच् छ्रेयस् तत् सर्वं शृणुतानघाः 05,126.035a प्रत्यक्षम् एतद् भवतां यद् वक्ष्यामि हितं वचः 05,126.035c भवताम् आनुकूल्येन यदि रोचेत भारताः 05,126.036a भोजराजस्य वृद्धस्य दुराचारो ह्य् अनात्मवान् 05,126.036c जीवतः पितुर् ऐश्वर्यं हृत्वा मन्युवशं गतः 05,126.037a उग्रसेनसुतः कंसः परित्यक्तः स बान्धवैः 05,126.037c ज्ञातीनां हितकामेन मया शस्तो महामृधे 05,126.038a आहुकः पुनर् अस्माभिर् ज्ञातिभिश् चापि सत्कृतः 05,126.038c उग्रसेनः कृतो राजा भोजराजन्यवर्धनः 05,126.039a कंसम् एकं परित्यज्य कुलार्थे सर्वयादवाः 05,126.039c संभूय सुखम् एधन्ते भारतान्धकवृष्णयः 05,126.040a अपि चाप्य् अवदद् राजन् परमेष्ठी प्रजापतिः 05,126.040c vyƬhe देवासुरे युद्धे ऽभ्युद्यतेष्व् आयुधेषु च 05,126.041a द्वैधीभूतेषु लोकेषु विनश्यत्सु च भारत 05,126.041c अब्रवीत् सृष्टिमान् देवो भगवांल् लोकभावनः 05,126.042a पराभविष्यन्त्य् असुरा दैतेया दानवैः सह 05,126.042c आदित्या वसवो रुद्रा भविष्यन्ति दिवौकसः 05,126.043a देवासुरमनुष्याश् च गन्धर्वोरगराक्षसाः 05,126.043c अस्मिन् युद्धे सुसंयत्ता हनिष्यन्ति परस्परम् 05,126.043d*0480_01 वर्तमानं जगत् सर्वं मुहूर्तान् न भविष्यति 05,126.043d*0480_02 अन्यनाशेन जगतो लोकस्य च परंतप 05,126.044a इति मत्वाब्रवीद् धर्मं परमेष्ठी प्रजापतिः 05,126.044c वरुणाय प्रयच्छइतान् बद्ध्वा दैतेयदानवान् 05,126.045a एवम् उक्तस् ततो धर्मो नियोगात् परमेष्ठिनः 05,126.045c वरुणाय ददौ सर्वान् बद्ध्वा दैतेयदानवान् 05,126.046a तान् बद्ध्वा धर्मपाशैश् च स्वैश् च पाशैर् जलेश्वरः 05,126.046c वरुणः सागरे यत्तो नित्यं रक्षति दानवान् 05,126.047a तथा दुर्योधनं कर्णं शकुनिं चापि सौबलम् 05,126.047c बद्ध्वा दुःशासनं चापि पाण्डवेभ्यः प्रयच्छत 05,126.048a त्यजेत् कुलार्थे पुरुषं ग्रामस्यार्थे कुलं त्यजेत् 05,126.048c ग्रामं जनपदस्यार्थे आत्मार्थे पृथिवीं त्यजेत् 05,126.049a राजन् दुर्योधनं बद्ध्वा ततः संशाम्य पाण्डवैः 05,126.049c त्वत्कृते न विनश्येयुः क्षत्रियाः क्षत्रियर्षभ 05,127.001 वैशंपायन उवाच 05,127.001a कृष्णस्य वचनं श्रुत्वा dh­tarëÂro जनेश्वरः 05,127.001c विदुरं सर्वधर्मज्ञं त्वरमाणो 'bhyabhëata 05,127.002a गच्छ तात महाप्राज्ञां गान्धारीं दीर्घदर्शिनीम् 05,127.002c आनयेह तया सार्धम् अनुनेष्यामि दुर्मतिम् 05,127.003a यदि सापि दुरात्मानं शमयेद् दुष्टचेतसम् 05,127.003c अपि कृष्णाय सुहृदस् तिष्ठेम वचने वयम् 05,127.004a अपि लोभाभिभूतस्य पन्थानम् अनुदर्शयेत् 05,127.004c दुर्बुद्धेर् दुःसहायस्य समर्थं ब्रुवती वचः 05,127.005a अपि नो व्यसनं घोरं दुर्योधनकृतं महत् 05,127.005c शमयेच् चिररात्राय योगक्षेमवद् अव्ययम् 05,127.006a राज्ञस् तु वचनं श्रुत्वा विदुरो दीर्घदर्शिनीम् 05,127.006c आनयाम् आस गान्धारीं dh­tarëÂrasya शासनात् 05,127.007 dh­tarëÂra उवाच 05,127.007a एष गान्धारि पुत्रस् ते दुरात्मा शासनातिगः 05,127.007c ऐश्वर्यलोभाद् ऐश्वर्यं जीवितं च प्रहास्यति 05,127.008a अशिष्टवद् अमर्यादः पापैः सह दुरात्मभिः 05,127.008c सभाया निर्गतो mƬho व्यतिक्रम्य सुहृद्वचः 05,127.009 वैशंपायन उवाच 05,127.009a सा भर्तुर् वचनं श्रुत्वा राजपुत्री यशस्विनी 05,127.009c अन्विच्छन्ती महच् छ्रेयो गान्धारी वाक्यम् अब्रवीत् 05,127.010a आनयेह सुतं क्षिप्रं राज्यकामुकम् आतुरम् 05,127.010c न हि राज्यम् अशिष्टेन शक्यं धर्मार्थलोपिना 05,127.010d*0481_01 आप्तुम् आप्तं तथापीदम् अविनीतेन सर्वथा 05,127.011a त्वं ह्य् एवात्र भृशं गर्ह्यो dh­tarëÂra सुतप्रियः 05,127.011c यो जानन् पापताम् अस्य तत्प्रज्ञाम् अनुवर्तसे 05,127.012a स एष काममन्युभ्यां प्रलब्धो मोहम् आस्थितः 05,127.012c अशक्यो ऽद्य त्वया राजन् विनिवर्तयितुं बलात् 05,127.013a राज्यप्रदाने mƬhasya बालिशस्य दुरात्मनः 05,127.013c दुःसहायस्य लुब्धस्य dh­tarëÂro ऽश्नुते फलम् 05,127.014a कथं हि स्वजने भेदम् उपेक्षेत महामतिः 05,127.014c भिन्नं हि स्वजनेन त्वां प्रसहिष्यन्ति शत्रवः 05,127.015a या हि शक्या महाराज साम्ना दानेन वा पुनः 05,127.015c निस्तर्तुम् आपदः स्वेषु दण्डं कस् तत्र पातयेत् 05,127.016a शासनाद् dh­tarëÂrasya दुर्योधनम् अमर्षणम् 05,127.016c मातुश् च वचनात् क्षत्ता सभां प्रावेशयत् पुनः 05,127.017a स मातुर् वचनाकाङ्क्षी प्रविवेश सभां पुनः 05,127.017c अभिताम्रेक्षणः क्रोधान् निःश्वसन्न् इव पन्नगः 05,127.018a तं प्रविष्टम् अभिप्रेक्ष्य पुत्रम् उत्पथम् आस्थितम् 05,127.018c विगर्हमाणा गान्धारी समर्थं वाक्यम् अब्रवीत् 05,127.019a दुर्योधन निबोधेदं वचनं मम पुत्रक 05,127.019c हितं ते सानुबन्धस्य तथायत्यां सुखोदयम् 05,127.019d*0482_01 दुर्योधन यद् आह त्वां पिता भरतसत्तम 05,127.019d*0482_02 भीष्मो द्रोणः कृपः क्षत्ता सुहृदां कुरु तद् वचः 05,127.020a भीष्मस्य तु पितुश् चैव मम चापचितिः कृता 05,127.020c भवेद् द्रोणमुखानां च सुहृदां शाम्यता त्वया 05,127.021a न हि राज्यं महाप्राज्ञ स्वेन कामेन शक्यते 05,127.021c अवाप्तुं रक्षितुं वापि भोक्तुं वा भरतर्षभ 05,127.022a न ह्य् अवश्येन्द्रियो राज्यम् अश्नीयाद् दीर्घम् अन्तरम् 05,127.022c विजितात्मा तु मेधावी स राज्यम् अभिपालयेत् 05,127.023a कामक्रोधौ हि पुरुषम् अर्थेभ्यो व्यपकर्षतः 05,127.023c तौ तु शत्रू विनिर्जित्य राजा विजयते महीम् 05,127.024a लोकेश्वरप्रभुत्वं हि महद् एतद् दुरात्मभिः 05,127.024c राज्यं नामेप्सितं स्थानं न शक्यम् अभिरक्षितुम् 05,127.025a इन्द्रियाणि महत् प्रेप्सुर् नियच्छेद् अर्थधर्मयोः 05,127.025c इन्द्रियैर् नियतैर् बुद्धिर् वर्धते ऽग्निर् इवेन्धनैः 05,127.026a अविध्येयानि हीमानि व्यापादयितुम् अप्य् अलम् 05,127.026c अविधेया इवादान्ता हयाः पथि कुसारथिम् 05,127.027a अविजित्य य आत्मानम् अमात्यान् विजिगीषते 05,127.027c अजितात्माजितामात्यः सो ऽवशः परिहीयते 05,127.028a आत्मानम् एव प्रथमं देशरूपेण यो जयेत् 05,127.028c ततो ऽमात्यान् अमित्रांश् च न मोघं विजिगीषते 05,127.029a वश्येन्द्रियं जितामात्यं धृतदण्डं विकारिषु 05,127.029c परीक्ष्यकारिणं धीरम् अत्यन्तं श्रीर् निषेवते 05,127.030a क्षुद्राक्षेणेव जालेन झषाव् अपिहिताव् उभौ 05,127.030c कामक्रोधौ शरीरस्थौ प्रज्ञानं तौ विलुम्पतः 05,127.031a याभ्यां हि देवाः स्वर्यातुः स्वर्गस्यापिदधुर् मुखम् 05,127.031c बिभ्यतो ऽनुपरागस्य कामक्रोधौ स्म वर्धितौ 05,127.032a कामं क्रोधं च लोभं च दम्भं दर्पं च भूमिपः 05,127.032c सम्यग् विजेतुं यो वेद स महीम् अभिजायते 05,127.033a सततं निग्रहे युक्त इन्द्रियाणां भवेन् नृपः 05,127.033c ईप्सन्न् अर्थं च धर्मं च द्विषतां च पराभवम् 05,127.034a कामाभिभूतः क्रोधाद् वा यो मिथ्या प्रतिपद्यते 05,127.034c स्वेषु चान्येषु वा तस्य न सहाया भवन्त्य् उत 05,127.035a एकीभूतैर् महाप्राज्ञैः शूरैर् अरिनिबर्हणैः 05,127.035c पाण्डवैः पृथिवीं तात भोक्ष्यसे सहितः सुखी 05,127.036a यथा भीष्मः शांतनवो द्रोणश् चापि महारथः 05,127.036c आहतुस् तात तत् सत्यम् अजेयौ कृष्णपाण्डवौ 05,127.037a प्रपद्यस्व महाबाहुं कृष्णम् अक्लिष्टकारिणम् 05,127.037c प्रसन्नो हि सुखाय स्याद् उभयोर् एव केशवः 05,127.038a सुहृदाम् अर्थकामानां यो न तिष्ठति शासने 05,127.038c प्राज्ञानां कृतविद्यानां स नरः शत्रुनन्दनः 05,127.039a न युद्धे तात कल्याणं न धर्मार्थौ कुतः सुखम् 05,127.039c न चापि विजयो नित्यं मा युद्धे चेत आधिथाः 05,127.040a भीष्मेण हि महाप्राज्ञ पित्रा ते बाह्लिकेन च 05,127.040c दत्तो ऽंशः पाण्डुपुत्राणां भेदाद् भीतैर् अरिंदम 05,127.041a तस्य चैतत् प्रदानस्य फलम् अद्यानुपश्यसि 05,127.041c यद्भुङ्क्षे पृथिवीं सर्वां शूरैर् निहतकण्टकाम् 05,127.042a प्रयच्छ पाण्डुपुत्राणां यथोचितम् अरिंदम 05,127.042c यदीच्छसि सहामात्यो भोक्तुम् अर्धं महीक्षिताम् 05,127.043a अलम् अर्धं पृथिव्यास् ते सहामात्यस्य जीवनम् 05,127.043c सुहृदां वचने तिष्ठन् यशः प्राप्स्यसि भारत 05,127.044a श्रीमद्भिर् आत्मवद्भिर् हि बुद्धिमद्भिर् जितेन्द्रियैः 05,127.044c पाण्डवैर् विग्रहस् तात भ्रंशयेन् महतः सुखात् 05,127.045a निगृह्य सुहृदां मन्युं शाधि राज्यं यथोचितम् 05,127.045c स्वम् अंशं पाण्डुपुत्रेभ्यः प्रदाय भरतर्षभ 05,127.046a अलम् अह्ना निकारो ऽयं त्रयोदश समाः कृतः 05,127.046c शमयैनं महाप्राज्ञ कामक्रोधसमेधितम् 05,127.047a न चैष शक्तः पार्थानां यस् त्वदर्थम् अभीप्सति 05,127.047c सूतपुत्रो दृढक्रोधो भ्राता दुःशासनश् च ते 05,127.048a भीष्मे द्रोणे कृपे कर्णे भीमसेने धनंजये 05,127.048c धृष्टद्युम्ने च संक्रुद्धे न स्युः सर्वाः प्रजा ध्रुवम् 05,127.049a अमर्षवशम् आपन्नो मा कुरूंस् तात जीघनः 05,127.049c सर्वा हि पृथिवी स्पृष्टा त्वत् पाण्डवकृते वधम् 05,127.050a यच् च त्वं मन्यसे mƬha भीष्मद्रोणकृपादयः 05,127.050c योत्स्यन्ते सर्वशक्त्येति नैतद् अद्योपपद्यते 05,127.051a समं हि राज्यं प्रीतिश् च स्थानं च विजितात्मनाम् 05,127.051c पाण्डवेष्व् अथ युष्मासु धर्मस् त्व् अभ्यधिकस् ततः 05,127.052a राजपिण्डभयाद् एते यदि हास्यन्ति जीवितम् 05,127.052c न हि शक्ष्यन्ति राजानं युधिष्ठिरम् उदीक्षितुम् 05,127.053a न लोभाद् अर्थसंपत्तिर् नराणाम् इह दृश्यते 05,127.053c तद् अलं तात लोभेन प्रशाम्य भरतर्षभ 05,128.001 वैशंपायन उवाच 05,128.001a तत् तु वाक्यम् अनादृत्य सो ऽर्थवन् mÃt­bhëitam 05,128.001c पुनः प्रतस्थे संरम्भात् सकाशम् अकृतात्मनाम् 05,128.002a ततः सभाया निर्गम्य मन्त्रयाम् आस कौरवः 05,128.002c सौबलेन मताक्षेण राज्ञा शकुनिना सह 05,128.002d*0483_01 दुर्योधनं dhÃrtarëÂraæ कर्णं दुःशासनो ऽब्रवीत् 05,128.002d*0483_02 नो चेत् संधास्यसे राजन् स्वेन कामेन पाण्डवैः 05,128.002d*0483_03 बद्ध्वैव त्वां प्रदास्यन्ति पाण्डुपुत्राय भारत 05,128.002d*0483_04 वैकर्तनं त्वां च मां च त्रीन् एतान् भरतर्षभ 05,128.002d*0483_05 पाण्डवेभ्यः प्रदास्यन्ति भीष्मद्रोणौ पिता च ते 05,128.002d*0483_06 दुःशासनस्य तद् वाक्यं निशम्य भरतर्षभ 05,128.002d*0483_07 दुर्योधनो dhÃrtarëÂro निःश्वस्य प्रहसन्न् इव 05,128.002d*0483_08 एकान्तम् उपसंगम्य मन्त्रं पुनर् अमन्त्रयत् 05,128.003a दुर्योधनस्य कर्णस्य शकुनेः सौबलस्य च 05,128.003c दुःशासनचतुर्थानाम् इदम् आसीद् विचेष्टितम् 05,128.004a पुरायम् अस्मान् गृह्णाति क्षिप्रकारी जनार्दनः 05,128.004c सहितो dh­tarëÂreïa राज्ञा शांतनवेन च 05,128.005a वयम् एव हृषीकेशं निगृह्णीम बलाद् इव 05,128.005c प्रसह्य पुरुषव्याघ्रम् इन्द्रो वैरोचनिं यथा 05,128.006a श्रुत्वा गृहीतं वार्ष्णेयं पाण्डवा हतचेतसः 05,128.006c निरुत्साहा भविष्यन्ति भग्नदंष्ट्रा इवोरगाः 05,128.007a अयं ह्य् एषां महाबाहुः सर्वेषां शर्म वर्म च 05,128.007c अस्मिन् गृहीते वरदे ऋषभे सर्वसात्वताम् 05,128.007e निरुद्यमा भविष्यन्ति पाण्डवाः सोमकैः सह 05,128.008a तस्माद् वयम् इहैवैनं केशवं क्षिप्रकारिणम् 05,128.008c क्रोशतो dh­tarëÂrasya बद्ध्वा योत्स्यामहे रिपून् 05,128.009a तेषां पापम् अभिप्रायं पापानां दुष्टचेतसाम् 05,128.009c इङ्गितज्ञः कविः क्षिप्रम् अन्वबुध्यत सात्यकिः 05,128.010a तदर्थम् अभिनिष्क्रम्य हार्दिक्येन सहास्थितः 05,128.010c अब्रवीत् कृतवर्माणं क्षिप्रं योजय वाहिनीम् 05,128.011a vyƬhÃnÅka÷ सभाद्वारम् उपतिष्ठस्व दंशितः 05,128.011c यावद् आख्याम्य् अहं चैतत् कृष्णायाक्लिष्टकर्मणे 05,128.012a स प्रविश्य सभां वीरः सिंहो गिरिगुहाम् इव 05,128.012c आचष्ट तम् अभिप्रायं केशवाय महात्मने 05,128.013a dh­tarëÂraæ ततश् चैव विदुरं cÃnvabhëata 05,128.013c तेषाम् एतम् अभिप्रायम् आचचक्षे स्मयन्न् इव 05,128.014a धर्माद् अपेतम् अर्थाच् च कर्म साधुविगर्हितम् 05,128.014c मन्दाः कर्तुम् इहेच्छन्ति न चावाप्यं कथं चन 05,128.015a पुरा विकुर्वते mƬhÃ÷ पापात्मानः समागताः 05,128.015c धर्षिताः काममन्युभ्यां क्रोधलोभवशानुगाः 05,128.016a इमं हि पुण्डरीकाक्षं जिघृक्षन्त्य् अल्पचेतसः 05,128.016c पटेनाग्निं प्रज्वलितं यथा बाला यथा जडाः 05,128.017a सात्यकेस् तद् वचः श्रुत्वा विदुरो दीर्घदर्शिवान् 05,128.017c dh­tarëÂraæ महाबाहुम् अब्रवीत् कुरुसंसदि 05,128.017d@007_0001 यथा वाराणसी दग्धा साश्वा सरथकुञ्जरा 05,128.017d@007_0002 सानुबन्धस् तु कृष्णेन काशीनाम् ऋषभो हतः 05,128.017d@007_0003 तथा नागपुरं दग्ध्वा शङ्खचक्रगदाधरः 05,128.017d@007_0004 स्वयं कालेश्वरो भूत्वा नाशयिष्यति कौरवान् 05,128.017d@007_0005 पारिजातहरं ह्य् एनम् एकं यदुसुखावहम् 05,128.017d@007_0006 नाभ्यवर्तत संरब्धो वृत्रहा वसुभिः सह 05,128.017d@007_0007 प्राप्य निर्मोचने पाशान् षट्सहस्रांस् तरस्विनः 05,128.017d@007_0008 हृतास् ते वासुदेवेन ह्य् उपसंक्रम्य कौरवान् 05,128.017d@007_0009 द्वारम् आसाद्य सौभस्य विधूय गदया गिरिम् 05,128.017d@007_0010 द्युमत्सेनः सहामात्यः कृष्णेन विनिपातितः 05,128.017d@007_0011 शेषवत्त्वात् कुरूणां तु धर्मापेक्षी तथाच्युतः 05,128.017d@007_0012 क्षमते पुण्डरीकाक्षः शक्तः सन् पापकर्मणाम् 05,128.017d@007_0013 एते हि यदि गोविन्दम् इच्छन्ति सह राजभिः 05,128.017d@007_0014 अद्यैवातिथयः सर्वे भविष्यन्ति यमस्य ते 05,128.017d@007_0015 यथा वायोस् तृणाग्राणि वशं यान्ति बलीयसः 05,128.017d@007_0016 तथा चक्रभृतः सर्वे वशम् एष्यन्ति कौरवाः 05,128.018a राजन् परीतकालास् ते पुत्राः सर्वे परंतप 05,128.018c अयशस्यम् अशक्यं च कर्म कर्तुं समुद्यताः 05,128.019a इमं हि पुण्डरीकाक्षम् अभिभूय प्रसह्य च 05,128.019c निग्रहीतुं किलेच्छन्ति सहिता वासवानुजम् 05,128.020a इमं पुरुषशार्दूलम् अप्रधृष्यं दुरासदम् 05,128.020c आसाद्य न भविष्यन्ति पतंगा इव पावकम् 05,128.020d*0484_01 एते न शक्ताः सर्वे हि साहसात् कर्तुम् उद्यताः 05,128.021a अयम् इच्छन् हि तान् सर्वान् yatamÃnä जनार्दनः 05,128.021c सिंहो मृगान् इव क्रुद्धो गमयेद् यमसादनम् 05,128.022a न त्व् अयं निन्दितं कर्म कुर्यात् कृष्णः कथं चन 05,128.022c न च धर्माद् अपक्रामेद् अच्युतः पुरुषोत्तमः 05,128.023a विदुरेणैवम् उक्ते तु केशवो वाक्यम् अब्रवीत् 05,128.023c dh­tarëÂram अभिप्रेक्ष्य सुहृदां शृण्वतां मिथः 05,128.024a राजन्न् एते यदि क्रुद्धा मां निगृह्णीयुर् ओजसा 05,128.024c एते वा माम् अहं वैनान् अनुजानीहि पार्थिव 05,128.025a एतान् हि सर्वान् संरब्धान् नियन्तुम् अहम् उत्सहे 05,128.025c न त्व् अहं निन्दितं कर्म कुर्यां पापं कथं चन 05,128.026a पाण्डवार्थे हि लुभ्यन्तः स्वार्थाद् धास्यन्ति ते सुताः 05,128.026c एते चेद् एवम् इच्छन्ति कृतकार्यो युधिष्ठिरः 05,128.026c*0485_01 **** **** सामात्याः सह बन्धुभिः 05,128.026c*0485_02 अद्यैव कृतकृत्यस् तु 05,128.027a अद्यैव ह्य् अहम् एतांश् च ये चैतान् अनु भारत 05,128.027b*0486_01 निगृह्य राज्ये राजानं स्थापयिष्यामि पाण्डवम् 05,128.027b*0486_02 एष मे निश्चयो राजन् यद्य् एषो ऽस्य विनिश्चयः 05,128.027b*0486_03 नर्दन्तु सहिताः शङ्खाः पणवानकनिस्वनैः 05,128.027b*0486_04 अनायासेन पार्थानां वर्ततां च शिवं महत् 05,128.027c निगृह्य राजन् पार्थेभ्यो दद्यां किं दुष्कृतं भवेत् 05,128.028a इदं तु न प्रवर्तेयं निन्दितं कर्म भारत 05,128.028c संनिधौ ते महाराज क्रोधजं पापबुद्धिजम् 05,128.029a एष दुर्योधनो राजन् यथेच्छति तथास्तु तत् 05,128.029c अहं तु सर्वान् समयान् अनुजानामि भारत 05,128.030a एतच् छ्रुत्वा तु विदुरं dh­tarëÂro 'bhyabhëata 05,128.030c क्षिप्रम् आनय तं पापं राज्यलुब्धं सुयोधनम् 05,128.031a सहमित्रं सहामात्यं ससोदर्यं सहानुगम् 05,128.031c शक्नुयां यदि पन्थानम् अवतारयितुं पुनः 05,128.032a ततो दुर्योधनं क्षत्ता पुनः प्रावेशयत् सभाम् 05,128.032c अकामं भ्रातृभिः सार्धं राजभिः परिवारितम् 05,128.033a अथ दुर्योधनं राजा dh­tarëÂro 'bhyabhëata 05,128.033c कर्णदुःशासनाभ्यां च राजभिश् चाभिसंवृतम् 05,128.034a नृशंस पापभूयिष्ठ क्षुद्रकर्मसहायवान् 05,128.034c पापैः सहायैः संहत्य पापं कर्म चिकीर्षसि 05,128.035a अशक्यम् अयशस्यं च सद्भिश् चापि विगर्हितम् 05,128.035c यथा त्वादृशको mƬho व्यवस्येत् कुलपांसनः 05,128.036a त्वम् इमं पुण्डरीकाक्षम् अप्रधृष्यं दुरासदम् 05,128.036c पापैः सहायैः संहत्य निग्रहीतुं किलेच्छसि 05,128.037a यो न शक्यो बलात्कर्तुं देवैर् अपि सवासवैः 05,128.037c तं त्वं प्रार्थयसे मन्द बालश् चन्द्रमसं यथा 05,128.038a देवैर् मनुष्यैर् गन्धर्वैर् असुरैर् उरगैश् च यः 05,128.038c न सोढुं समरे शक्यस् तं न बुध्यसि केशवम् 05,128.039a दुर्ग्रहः पाणिना वायुर् दुःस्पर्शः पाणिना ÓaÓÅ 05,128.039c दुर्धरा पृथिवी मूर्ध्ना दुर्ग्रहः केशवो बलात् 05,128.040a इत्य् उक्ते dh­tarëÂreïa क्षत्तापि विदुरो ऽब्रवीत् 05,128.040c दुर्योधनम् अभिप्रेक्ष्य dhÃrtarëÂram अमर्षणम् 05,128.041a सौभद्वारे वानरेन्द्रो द्विविदो नाम नामतः 05,128.041c शिलावर्षेण महता छादयाम् आस केशवम् 05,128.041d*0487_01 दुर्योधन निबोधेदं वचनं मम सांप्रतम् 05,128.042a ग्रहीतुकामो विक्रम्य सर्वयत्नेन माधवम् 05,128.042c ग्रहीतुं नाशकत् तत्र तं त्वं प्रार्थयसे बलात् 05,128.043a निर्मोचने ष सहस्राः पाशैर् बद्ध्वा महासुराः 05,128.043c ग्रहीतुं नाशकंश् चैनं तं त्वं प्रार्थयसे बलात् 05,128.044a प्राग्ज्योतिषगतं शौरिं नरकः सह दानवैः 05,128.044c ग्रहीतुं नाशकत् तत्र तं त्वं प्रार्थयसे बलात् 05,128.044d*0488_01 अनेकयुगवर्षायुर् निहत्य नरकं मृधे 05,128.044d*0488_02 नीत्वा कन्यासहस्राणि उपयेमे यथाविधि 05,128.045a अनेन हि हता बाल्ये पूतना शिशुना तथा 05,128.045c गोवर्धनो धारितश् च गवार्थे भरतर्षभ 05,128.046a अरिष्टो धेनुकश् चैव चाणूरश् च महाबलः 05,128.046c अश्वराजश् च निहतः कंसश् चारिष्टम् आचरन् 05,128.047a जरासंधश् च वक्रश् च शिशुपालश् च वीर्यवान् 05,128.047c बाणश् च निहतः संख्ये राजानश् च निषूदिताः 05,128.048a वरुणो निर्जितो राजा पावकश् चामितौजसा 05,128.048c पारिजातं च हरता जितः साक्षाच् छचीपतिः 05,128.049a एकार्णवे शयानेन हतौ तौ मधुकैटभौ 05,128.049b*0489_01 जन्मान्तरम् उपागम्य हतवान् वालिनं तथा 05,128.049b*0489_02 अन्ये च भ्रातरस् तस्य कुम्भकर्णादयो मृधे 05,128.049b*0489_03 बिभीषणं तु संस्थाप्य सीतां चादाय मैथिलीम् 05,128.049b*0489_04 पालयाम् आस विधिवद् राज्यं निहतकण्टकम् 05,128.049c जन्मान्तरम् उपागम्य हयग्रीवस् तथा हतः 05,128.050a अयं कर्ता न क्रियते कारणं चापि पौरुषे 05,128.050c यद् यद् इच्छेद् अयं शौरिस् तत् तत् कुर्याद् अयत्नतः 05,128.051a तं न बुध्यसि गोविन्दं घोरविक्रमम् अच्युतम् 05,128.051c आशीविषम् इव क्रुद्धं तेजोराशिम् अनिर्जितम् 05,128.052a प्रधर्षयन् महाबाहुं कृष्णम् अक्लिष्टकारिणम् 05,128.052c पतंगो ऽग्निम् इवासाद्य सामात्यो न भविष्यसि 05,128.052d*0490_01 ततो ऽनादृत्य वाक्यानि दुःशासनपुरोगमाः 05,128.052d*0490_02 नियन्तुमनसो दुष्टाः कृष्णं मत्वा सुयोधनम् 05,128.052d*0490_03 बबन्धुः पाशजालेन देवमायाविमोहिताः 05,128.052d*0490_04 प्राक्रोशन्तं च राजानं प्रतिमुच्य सविस्मयाः 05,128.052d*0490_05 इत्य् अधिकं क्व चित् पुस्तके दृष्टं तद् असंबद्धं प्रतीयते 05,128.052d*0490_05 कथम् आसीद् इदम् इति तद् अद्भुतम् इवाभवत् 05,129.001 वैशंपायन उवाच 05,129.001a विदुरेणैवम् उक्ते तु केशवः शत्रुपूगहा 05,129.001c दुर्योधनं dhÃrtarëÂram abhyabhëata वीर्यवान् 05,129.001d*0491_01 यदा यदा पश्यसि वानरध्वजं 05,129.001d*0491_02 धनुर्धरं पाण्डवमध्यमं रणे 05,129.001d*0491_03 गदाग्रहस्तं भ्रमतं वृकोदरं 05,129.001d*0491_04 तदा तदा दास्यसि सर्वमेदिनीम् 05,129.002a एको ऽहम् इति यन् मोहान् मन्यसे मां सुयोधन 05,129.002c परिभूय च दुर्बुद्धे ग्रहीतुं मां चिकीर्षसि 05,129.003a इहैव पाण्डवाः सर्वे तथैवान्धकवृष्णयः 05,129.003c इहादित्याश् च रुद्राश् च वसवश् च महर्षिभिः 05,129.004a एवम् उक्त्वा जहासोच्चैः केशवः परवीरहा 05,129.004c तस्य संस्मयतः शौरेर् विद्युद्रूपा महात्मनः 05,129.004d*0492_01 युगपच् च विनिष्पेतुः सहिताः सर्वदेवताः 05,129.004e अङ्गुष्ठमात्रास् त्रिदशा मुमुचुः पावकार्चिषः 05,129.005a तस्य ब्रह्मा ललाटस्थो रुद्रो वक्षसि चाभवत् 05,129.005c लोकपाला भुजेष्व् आसन्न् अग्निर् आस्याद् अजायत 05,129.005d*0493_01 उग्रायुधधराः सर्वे दिव्येन वपुषान्विताः 05,129.006a आदित्याश् चैव साध्याश् च वसवो ऽथाश्विनाव् अपि 05,129.006c मरुतश् च सहेन्द्रेण विश्वेदेवास् तथैव च 05,129.006e बभूवुश् चैव रूपाणि यक्षगन्धर्वरक्षसाम् 05,129.007a प्रादुरास्तां तथा दोर्भ्यां संकर्षणधनंजयौ 05,129.007c दक्षिणे ऽथार्जुनो धन्वी हली रामश् च सव्यतः 05,129.008a भीमो युधिष्ठिरश् चैव माद्रीपुत्रौ च पृष्ठतः 05,129.008c अन्धका वृष्णयश् चैव प्रद्युम्नप्रमुखास् ततः 05,129.009a अग्रे बभूवुः कृष्णस्य समुद्यतमहायुधाः 05,129.009c शङ्खचक्रगदाशक्तिशार्ङ्गलाङ्गलनन्दकाः 05,129.010a अदृश्यन्तोद्यतान्य् एव सर्वप्रहरणानि च 05,129.010c नानाबाहुषु कृष्णस्य दीप्यमानानि सर्वशः 05,129.011a नेत्राभ्यां नस् ततश् चैव श्रोत्राभ्यां च समन्ततः 05,129.011c प्रादुरासन् महारौद्राः सधूमाः पावकार्चिषः 05,129.011e रोमकूपेषु च तथा सूर्यस्येव मरीचयः 05,129.011f*0494_01 सहस्रचरणः ÓrÅmä शतबाहुः सहस्रदृक् 05,129.011f*0494_02 तलानि नागलोकश् च गुल्फाधो ददृशे तदा 05,129.011f*0494_03 चन्द्रसूर्यौ तथा नेत्रे ग्रहा वै सर्वतः स्थिताः 05,129.011f*0494_04 ऊर्ध्वलोकाश् च सर्वे ऽपि कुक्षौ तस्य व्यवस्थिताः 05,129.011f*0494_05 सरितः सागराश् चैव स्वेदस् तस्य महात्मनः 05,129.011f*0494_06 अस्थीनि पर्वताः सर्वे वृक्षा रोमाणि तस्य हि 05,129.011f*0494_07 निमेषणं रात्र्यहनि जिह्वायां शारदा तथा 05,129.012a तं दृष्ट्वा घोरम् आत्मानं केशवस्य महात्मनः 05,129.012c न्यमीलयन्त नेत्राणि राजानस् त्रस्तचेतसः 05,129.013a ऋते द्रोणं च भीष्मं च विदुरं च महामतिम् 05,129.013c संजयं च महाभागम् ऋषींश् चैव तपोधनान् 05,129.013e प्रादात् तेषां स भगवान् दिव्यं चक्षुर् जनार्दनः 05,129.013f*0495_01 तत्राद्भुतम् अभूद् राजन् dh­tarëÂra÷ स्वचक्षुषी 05,129.013f*0495_02 लब्धवान् वासुदेवस्य विश्वरूपदिदृक्षया 05,129.013f*0495_03 लब्धचक्षुषम् आसीनं dh­tarëÂraæ नराधिपाः 05,129.013f*0495_04 विस्मिता ऋषिभिः सार्धं तुष्टुवुर् मधुसूदनम् 05,129.013f@008_0001 dh­tarëÂrÃya प्रददौ भगवान् दिव्यचक्षुषी 05,129.013f@008_0002 ददर्श परमं रूपं dh­tarëÂro ऽम्बिकासुतः 05,129.013f@008_0003 ततो देवाः सगन्धर्वाः किंनराश् च महोरगाः 05,129.013f@008_0004 ऋषयश् च महाभागा लोकपालैः समन्विताः 05,129.013f@008_0005 प्रणम्य शिरसा देवं तुष्टुवुः präjali स्थिताः 05,129.013f@008_0006 क्रोधं प्रभो संहर संहर स्वं 05,129.013f@008_0007 रूपं च यद् दर्शितम् आत्मसंस्थम् 05,129.013f@008_0008 यावत् त्व् इमे देवगणैः समेता 05,129.013f@008_0009 लोकाः समस्ता भुवि नाशम् Åyu÷ 05,129.013f@008_0010 त्वं च कर्ता विकर्ता च त्वम् एव परिरक्षसे 05,129.013f@008_0011 त्वया व्याप्तम् इदं सर्वं जगत् स्थावरजङ्गमम् 05,129.013f@008_0012 कियन्मात्रा महीपालाः किंवीर्याः किंपराक्रमाः 05,129.013f@008_0013 येषाम् अर्थे महाबाहो दिव्यं रूपं प्रदर्शिवान् 05,129.013f@008_0014 एवम् उच्चारिता वाचः सह देवैर् विभुस् तथा 05,129.014a तद् दृष्ट्वा महद् आश्चर्यं माधवस्य सभातले 05,129.014c देवदुन्दुभयो नेदुः पुष्पवर्षं पपात च 05,129.014d*0496_01 त्वम् एव पुण्डरीकाक्ष सर्वस्य जगतः प्रभुः 05,129.014d*0496_02 तस्मान् मे यादवश्रेष्ठ प्रसादं कर्तुम् अर्हसि 05,129.014d*0496_03 भगवन् मम नेत्राणाम् अन्तर्धानं वृणे पुनः 05,129.014d*0496_04 वैशंपायन उवाच 05,129.014d*0496_04 भवन्तं दृष्टवान् अस्मि नान्यं द्रष्टुम् इहोत्सहे 05,129.014d*0496_05 ततो ऽब्रवीन् महाबाहुर् dh­tarëÂraæ जनार्दनः 05,129.014d*0496_06 अदृश्यमाने नेत्रे द्वे भवेतां कुरुनन्दन 05,129.015a चचाल च मही कृत्स्ना सागरश् चापि चुक्षुभे 05,129.015c विस्मयं परमं जग्मुः पार्थिवा भरतर्षभ 05,129.015d*0497_01 दुर्योधनो ऽथ दुर्बुद्धिः कर्णाद्यैर् दुर्जनैः सह 05,129.015d*0497_02 माधवस्य वपुर् दृष्ट्वा बभूव त्रस्तचेतनः 05,129.016a ततः स पुरुषव्याघ्रः संजहार वपुः स्वकम् 05,129.016c तां दिव्याम् अद्भुतां चित्राम् ऋद्धिमत्ताम् अरिंदमः 05,129.016d*0498_01 सर्वलोकेश्वरः शौरिः सर्वदेवाभिवन्दितः 05,129.017a ततः सात्यकिम् आदाय पाणौ हार्दिक्यम् एव च 05,129.017c ऋषिभिस् तैर् अनुज्ञातो निर्ययौ मधुसूदनः 05,129.018a ऋषयो ऽन्तर्हिता जग्मुस् ततस् ते नारदादयः 05,129.018c तस्मिन् कोलाहले वृत्ते तद् अद्भुतम् अभूत् तदा 05,129.019a तं प्रस्थितम् अभिप्रेक्ष्य कौरवाः सह राजभिः 05,129.019c अनुजग्मुर् नरव्याघ्रं देवा इव शतक्रतुम् 05,129.020a अचिन्तयन्न् अमेयात्मा सर्वं तद् राजमण्डलम् 05,129.020c निश्चक्राम ततः शौरिः सधूम इव पावकः 05,129.021a ततो रथेन शुभ्रेण महता किङ्किणीकिना 05,129.021c हेमजालविचित्रेण लघुना मेघनादिना 05,129.022a सूपस्करेण शुभ्रेण वैयाघ्रेण वरूथिना 05,129.022c सैन्यसुग्रीवयुक्तेन प्रत्यदृश्यत दारुकः 05,129.023a तथैव रथम् आस्थाय कृतवर्मा महारथः 05,129.023c वृष्णीनां संमतो वीरो हार्दिक्यः प्रत्यदृश्यत 05,129.024a उपस्थितरथं शौरिं प्रयास्यन्तम् अरिंदमम् 05,129.024c dh­tarëÂro महाराजः पुनर् evÃbhyabhëata 05,129.025a यावद् बलं मे पुत्रेषु पश्यस्य् एतज् जनार्दन 05,129.025c प्रत्यक्षं ते न ते किं चित् परोक्षं शत्रुकर्शन 05,129.026a कुरूणां शमम् इच्छन्तं यतमानं च केशव 05,129.026c विदित्वैताम् अवस्थां मे नातिशङ्कितुम् अर्हसि 05,129.026d*0499_01 निर्गुणैर् अपि गोविन्द पुत्रैर् उपकृतं मम 05,129.026d*0499_02 त्रैलोक्यनाथ पादौ ते यदयत्नान् नमस्कृतौ 05,129.027a न मे पापो ऽस्त्य् अभिप्रायः पाण्डवान् प्रति केशव 05,129.027c ज्ञातम् एव हि ते वाक्यं यन् मयोक्तः सुयोधनः 05,129.028a जानन्ति कुरवः सर्वे राजानश् चैव पार्थिवाः 05,129.028c शमे प्रयतमानं मां सर्वयत्नेन माधव 05,129.029a ततो ऽब्रवीन् महाबाहुर् dh­tarëÂraæ जनेश्वरम् 05,129.029c द्रोणं पितामहं भीष्मं क्षत्तारं बाह्लिकं कृपम् 05,129.030a प्रत्यक्षम् एतद् भवतां यद् वृत्तं कुरुसंसदि 05,129.030c यथा चाशिष्टवन् मन्दो रोषाद् असकृद् उत्थितः 05,129.031a वदत्य् अनीशम् आत्मानं dh­tarëÂro महीपतिः 05,129.031c आपृच्छे भवतः सर्वान् गमिष्यामि युधिष्ठिरम् 05,129.032a आमन्त्र्य प्रस्थितं शौरिं रथस्थं पुरुषर्षभम् 05,129.032c अनुजग्मुर् महेष्वासाः प्रवीरा भरतर्षभाः 05,129.033a भीष्मो द्रोणः कृपः क्षत्ता dh­tarëÂro ऽथ बाह्लिकः 05,129.033c अश्वत्थामा विकर्णश् च युयुत्सुश् च महारथः 05,129.034a ततो रथेन शुभ्रेण महता किङ्किणीकिना 05,129.034c कुरूणां पश्यतां प्रायात् पृथां द्रष्टुं पितृष्वसाम् 05,130.001 वैशंपायन उवाच 05,130.001a प्रविश्याथ गृहं तस्याश् चरणाव् अभिवाद्य च 05,130.001c आचख्यौ तत् समासेन यद् वृत्तं कुरुसंसदि 05,130.002 वासुदेव उवाच 05,130.002a उक्तं बहुविधं वाक्यं ग्रहणीयं सहेतुकम् 05,130.002c ऋषिभिश् च मया चैव न चासौ तद् गृहीतवान् 05,130.003a कालपक्वम् इदं सर्वं दुर्योधनवशानुगम् 05,130.003b*0500_01 सर्वं क्षत्रं क्षणेनैव दह्यते पार्थवह्निना 05,130.003c आपृच्छे भवतीं शीघ्रं प्रयास्ये पाण्डवान् प्रति 05,130.004a किं वाच्याः पाण्डवेयास् ते भवत्या वचनान् मया 05,130.004c तद् ब्रूहि त्वं महाप्राज्ञे शुश्रूषे वचनं तव 05,130.005 कुन्त्य् उवाच 05,130.005a ब्रूयाः केशव राजानं धर्मात्मानं युधिष्ठिरम् 05,130.005c भूयांस् ते हीयते धर्मो मा पुत्रक वृथा कृथाः 05,130.006a श्रोत्रियस्येव ते राजन् मन्दकस्याविपश्चितः 05,130.006c अनुवाकहता बुद्धिर् धर्मम् एवैकम् ईक्षते 05,130.007a अङ्गावेक्षस्व धर्मं त्वं यथा सृष्टः स्वयंभुवा 05,130.007c उरस्तः क्षत्रियः सृष्टो बाहुवीर्योपजीविता 05,130.007e क्रूराय कर्मणे नित्यं प्रजानां परिपालने 05,130.008a शृणु चात्रोपमाम् एकां या वृद्धेभ्यः श्रुता मया 05,130.008c मुचुकुन्दस्य राजर्षेर् अददात् पृथिवीम् इमाम् 05,130.008e पुरा वैश्रवणः प्रीतो न चासौ तां गृहीतवान् 05,130.009a बाहुवीर्यार्जितं राज्यम् अश्नीयाम् इति कामये 05,130.009c ततो वैश्रवणः प्रीतो विस्मितः समपद्यत 05,130.010a मुचुकुन्दस् ततो राजा सो ऽन्वशासद् वसुंधराम् 05,130.010c बाहुवीर्यार्जितां सम्यक् क्षत्रधर्मम् अनुव्रतः 05,130.011a यं हि धर्मं चरन्तीह प्रजा राज्ञा सुरक्षिताः 05,130.011c चतुर्थं तस्य धर्मस्य राजा भारत विन्दति 05,130.012a राजा चरति चेद् धर्मं देवत्वायैव कल्पते 05,130.012c स चेद् अधर्मं चरति नरकायैव गच्छति 05,130.013a दण्डनीतिः स्वधर्मेण चातुर्वर्ण्यं नियच्छति 05,130.013c प्रयुक्ता स्वामिना सम्यग् अधर्मेभ्यश् च यच्छति 05,130.014a दण्डनीत्यां यदा राजा सम्यक् कार्त्स्न्येन वर्तते 05,130.014c तदा कृतयुगं नाम कालः श्रेष्ठः प्रवर्तते 05,130.015a कालो वा कारणं राज्ञो राजा वा कालकारणम् 05,130.015c इति ते संशयो मा भूद् राजा कालस्य कारणम् 05,130.016a राजा कृतयुगस्रष्टा त्रेताया द्वापरस्य च 05,130.016c युगस्य च चतुर्थस्य राजा भवति कारणम् 05,130.017a कृतस्य कारणाद् राजा स्वर्गम् अत्यन्तम् अश्नुते 05,130.017c त्रेतायाः कारणाद् राजा स्वर्गं नात्यन्तम् अश्नुते 05,130.017e प्रवर्तनाद् द्वापरस्य यथाभागम् उपाश्नुते 05,130.017f*0501_01 कलेः प्रवर्तनाद् राजा पापम् अत्यन्तम् अश्नुते 05,130.018a ततो वसति दुष्कर्मा नरके शाश्वतीः समाः 05,130.018a*0502_01 **** **** कालं भवति कारणम् 05,130.018a*0502_02 अनित्यराजा वसति 05,130.018c राजदोषेण हि जगत् स्पृश्यते जगतः स च 05,130.019a राजधर्मान् अवेक्षस्व पितृपैतामहोचितान् 05,130.019c नैतद् राजर्षिवृत्तं हि यत्र त्वं स्थातुम् इच्छसि 05,130.020a न हि वैक्लव्यसंसृष्ट आनृशंस्ये व्यवस्थितः 05,130.020c प्रजापालनसंभूतं किं चित् प्राप फलं नृपः 05,130.021a न ह्य् एताम् आशिषं पाण्डुर् न चाहं न पितामहः 05,130.021c प्रयुक्तवन्तः पूर्वं ते यया चरसि मेधया 05,130.022a यज्ञो दानं तपः शौर्यं प्रजासंतानम् एव च 05,130.022c माहात्म्यं बलम् ओजश् च नित्यम् आशंसितं मया 05,130.023a नित्यं स्वाहा स्वधा नित्यं ददुर् मानुषदेवताः 05,130.023c दीर्घम् आयुर् धनं पुत्रान् सम्यग् आराधिताः शुभाः 05,130.024a पुत्रेष्व् आशासते नित्यं पितरो दैवतानि च 05,130.024c दानम् अध्ययनं यज्ञं प्रजानां परिपालनम् 05,130.025a एतद् धर्मम् अधर्मं वा जन्मनैवाभ्यजायथाः 05,130.025c ते स्थ वैद्याः कुले जाता अवृत्त्या तात pŬitÃ÷ 05,130.026a यत् तु दानपतिं शूरं क्षुधिताः पृथिवीचराः 05,130.026c प्राप्य तृप्ताः प्रतिष्ठन्ते धर्मः को ऽभ्यधिकस् ततः 05,130.027a दानेनान्यं बलेनान्यं तथा सूनृतयापरम् 05,130.027c सर्वतः प्रतिगृह्णीयाद् राज्यं प्राप्येह धार्मिकः 05,130.028a ब्राह्मणः प्रचरेद् भैक्षं क्षत्रियः परिपालयेत् 05,130.028c वैश्यो धनार्जनं कुर्याच् छूद्रः परिचरेच् च तान् 05,130.029a भैक्षं विप्रतिषिद्धं ते कृषिर् नैवोपपद्यते 05,130.029c क्षत्रियो ऽसि क्षतात् त्राता बाहुवीर्योपजीविता 05,130.030a पित्र्यम् अंशं महाबाहो निमग्नं पुनर् उद्धर 05,130.030c साम्ना दानेन भेदेन दण्डेनाथ नयेन च 05,130.031a इतो दुःखतरं किं नु यद् अहं हीनबान्धवा 05,130.031c परपिण्डम् उदीक्षामि त्वां सूत्वामित्रनन्दन 05,130.032a युध्यस्व राजधर्मेण मा निमज्जीः पितामहान् 05,130.032c मा गमः क्षीणपुण्यस् त्वं सानुजः पापिकां गतिम् 05,130.037*0503_01 परैर् विहन्यमानस्य जीवितेनापि किं फलम् 05,131.001 कुन्त्य् उवाच 05,131.001a अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम् 05,131.001c विदुरायाश् च संवादं पुत्रस्य च परंतप 05,131.002a अत्र श्रेयश् च भूयश् च यथा सा वक्तुम् अर्हति 05,131.002c यशस्विनी मन्युमती कुले जाता विभावरी 05,131.003a क्षत्रधर्मरता धन्या विदुरा दीर्घदर्शिनी 05,131.003c विश्रुता राजसंसत्सु श्रुतवाक्या बहुश्रुता 05,131.004a विदुरा नाम वै सत्या जगर्हे पुत्रम् औरसम् 05,131.004c निर्जितं सिन्धुराजेन शयानं दीनचेतसम् 05,131.004e अनन्दनम् अधर्मज्ञं द्विषतां हर्षवर्धनम् 05,131.005a न मया त्वं न पित्रासि जातः क्वाभ्यागतो ह्य् असि 05,131.005c निर्मन्युर् उपशाखीयः पुरुषः क्लीबसाधनः 05,131.006a यावज्जीवं निराशो ऽसि कल्याणाय धुरं वह 05,131.006c मात्मानम् अवमन्यस्व मैनम् अल्पेन बीभरः 05,131.006e मनः कृत्वा सुकल्याणं मा भैस् त्वं प्रतिसंस्तभ 05,131.007a उत्तिष्ठ हे कापुरुष मा शेष्वैवं पराजितः 05,131.007c अमित्रान् नन्दयन् सर्वान् निर्मानो बन्धुशोकदः 05,131.008a सुपूरा वै कुनदिका सुपूरो mÆ«ikäjali÷ 05,131.008c सुसंतोषः कापुरुषः स्वल्पकेनापि तुष्यति 05,131.009a अप्य् अरेर् आरुजन् दंष्ट्राम् आश्वेव निधनं व्रज 05,131.009c अपि वा संशयं प्राप्य जीविते ऽपि पराक्रम 05,131.010a अप्य् अरेः श्येनवच् छिद्रं पश्येस् त्वं विपरिक्रमन् 05,131.010c विनदन् वाथ वा तूष्णीं व्योम्नि वापरिशङ्कितः 05,131.011a त्वम् एवं प्रेतवच् छेषे कस्माद् वज्रहतो यथा 05,131.011c उत्तिष्ठ हे कापुरुष मा शेष्वैवं पराजितः 05,131.012a मास्तं गमस् त्वं कृपणो विश्रूयस्व स्वकर्मणा 05,131.012c मा मध्ये मा जघन्ये त्वं माधो भूस् तिष्ठ चोर्जितः 05,131.013a अलातं तिन्दुकस्येव मुहूर्तम् अपि विज्वल 05,131.013c मा तुषाग्निर् इवानर्चिः काकरङ्खा जिजीविषुः 05,131.013e मुहूर्तं ज्वलितं श्रेयो न तु धूमायितं चिरम् 05,131.014a मा ह स्म कस्य चिद् गेहे जनी राज्ञः खरीमृदुः 05,131.014c कृत्वा मानुष्यकं कर्म सृत्वाजिं यावद् उत्तमम् 05,131.014e धर्मस्यानृण्यम् आप्नोति न चात्मानं विगर्हते 05,131.015a अलब्ध्वा यदि वा लब्ध्वा नानुशोचन्ति पण्डिताः 05,131.015c आनन्तर्यं चारभते न प्राणानां धनायते 05,131.016a उद्भावयस्व वीर्यं वा तां वा गच्छ ध्रुवां गतिम् 05,131.016c धर्मं पुत्राग्रतः कृत्वा किंनिमित्तं हि जीवसि 05,131.017a इष्टापूर्तं हि ते क्लीब कीर्तिश् च सकला हता 05,131.017c विच्छिन्नं भोगमूलं ते किंनिमित्तं हि जीवसि 05,131.018a शत्रुर् निमज्जता ग्राह्यो जङ्घायां प्रपतिष्यता 05,131.018c विपरिच्छिन्नमूलो ऽपि न विषीदेत् कथं चन 05,131.018e उद्यम्य धुरम् उत्कर्षेद् आजानेयकृतं स्मरन् 05,131.019a कुरु सत्त्वं च मानं च विद्धि पौरुषम् आत्मनः 05,131.019c उद्भावय कुलं मग्नं त्वत्कृते स्वयम् एव हि 05,131.020a यस्य वृत्तं न जल्पन्ति मानवा महद् अद्भुतम् 05,131.020c राशिवर्धनमात्रं स नैव स्त्री न पुनः पुमान् 05,131.021a दाने तपसि शौर्ये च यस्य न प्रथितं यशः 05,131.021c विद्यायाम् अर्थलाभे वा मातुर् उच्चार एव सः 05,131.022a श्रुतेन तपसा वापि श्रिया वा विक्रमेण वा 05,131.022c जनान् यो ऽभिभवत्य् अन्यान् कर्मणा हि स वै पुमान् 05,131.023a न त्व् एव जाल्मीं कापालीं वृत्तिम् एषितुम् अर्हसि 05,131.023c नृशंस्याम् अयशस्यां च दुःखां कापुरुषोचिताम् 05,131.024a यम् एनम् अभिनन्देयुर् अमित्राः पुरुषं कृशम् 05,131.024c लोकस्य समवज्ञातं निहीनाशनवाससम् 05,131.025a अहोलाभकरं दीनम् अल्पजीवनम् अल्पकम् 05,131.025c नेदृशं बन्धुम् आसाद्य बान्धवः सुखम् एधते 05,131.026a अवृत्त्यैव विपत्स्यामो वयं rëÂrÃt प्रवासिताः 05,131.026c सर्वकामरसैर् हीनाः स्थानभ्रष्टा अकिंचनाः 05,131.027a अवर्णकारिणं सत्सु कुलवंशस्य नाशनम् 05,131.027c कलिं पुत्रप्रवादेन संजय त्वाम् अजीजनम् 05,131.028a निरमर्षं निरुत्साहं निर्वीर्यम् अरिनन्दनम् 05,131.028c मा स्म सीमन्तिनी का चिज् जनयेत् पुत्रम् ईदृशम् 05,131.029a मा धूमाय ज्वलात्यन्तम् आक्रम्य जहि शात्रवान् 05,131.029c ज्वल मूर्धन्य् अमित्राणां मुहूर्तम् अपि वा क्षणम् 05,131.030a एतावान् एव पुरुषो यद् अमर्षी यद् अक्षमी 05,131.030c क्षमावान् निरमर्षश् च नैव स्त्री न पुनः पुमान् 05,131.031a संतोषो वै श्रियं हन्ति तथानुक्रोश एव च 05,131.031c अनुत्थानभये चोभे निरीहो नाश्नुते महत् 05,131.032a एभ्यो निकृतिपापेभ्यः प्रमुञ्चात्मानम् आत्मना 05,131.032c आयसं हृदयं कृत्वा मृगयस्व पुनः स्वकम् 05,131.033a पुरं विषहते यस्मात् तस्मात् पुरुष उच्यते 05,131.033c तम् आहुर् व्यर्थनामानं स्त्रीवद् य इह जीवति 05,131.034a शूरस्योर्जितसत्त्वस्य सिंहविक्रान्तगामिनः 05,131.034c दिष्टभावं गतस्यापि विघसे मोदते प्रजा 05,131.035a य आत्मनः प्रियसुखे हित्वा मृगयते श्रियम् 05,131.035c अमात्यानाम् अथो हर्षम् आदधात्य् अचिरेण सः 05,131.036 पुत्र उवाच 05,131.036a किं नु ते माम् अपश्यन्त्याः पृथिव्या अपि सर्वया 05,131.036c किम् आभरणकृत्यं ते किं भोगैर् जीवितेन वा 05,131.037 मातोवाच 05,131.037a किम् अद्यकानां ये लोका द्विषन्तस् तान् अवाप्नुयुः 05,131.037c ये त्व् आदृतात्मनां लोकाः सुहृदस् तान् व्रजन्तु नः 05,131.038a भृत्यैर् विहीयमानानां परपिण्डोपजीविनाम् 05,131.038c कृपणानाम् असत्त्वानां मा वृत्तिम् अनुवर्तिथाः 05,131.039a अनु त्वां तात जीवन्तु ब्राह्मणाः सुहृदस् तथा 05,131.039c पर्जन्यम् इव भूतानि देवा इव शतक्रतुम् 05,131.040a यम् आजीवन्ति पुरुषं सर्वभूतानि संजय 05,131.040c पक्वं द्रुमम् इवासाद्य तस्य जीवितम् अर्थवत् 05,131.041a यस्य शूरस्य विक्रान्तैर् एधन्ते बान्धवाः सुखम् 05,131.041c त्रिदशा इव शक्रस्य साधु तस्येह जीवितम् 05,131.042a स्वबाहुबलम् आश्रित्य यो ऽभ्युज्जीवति मानवः 05,131.042c स लोके लभते कीर्तिं परत्र च शुभां गतिम् 05,132.001 विदुरोवाच 05,132.001a अथैतस्याम् अवस्थायां पौरुषं हातुम् इच्छसि 05,132.001c निहीनसेवितं मार्गं गमिष्यस्य् अचिराद् इव 05,132.002a यो हि तेजो यथाशक्ति न दर्शयति विक्रमात् 05,132.002c क्षत्रियो जीविताकाङ्क्षी स्तेन इत्य् एव तं विदुः 05,132.003a अर्थवन्त्य् उपपन्नानि वाक्यानि गुणवन्ति च 05,132.003c नैव संप्राप्नुवन्ति त्वां मुमूर्षुम् इव भेषजम् 05,132.004a सन्ति वै सिन्धुराजस्य संतुष्टा बहवो जनाः 05,132.004c दौर्बल्याद् आसते mƬhà व्यसनौघप्रतीक्षिणः 05,132.005a सहायोपचयं कृत्वा व्यवसाय्य ततस् ततः 05,132.005c अनुदुष्येयुर् अपरे पश्यन्तस् तव पौरुषम् 05,132.006a तैः कृत्वा सह संघातं गिरिदुर्गालयांश् चर 05,132.006c काले व्यसनम् आकाङ्क्षन् नैवायम् अजरामरः 05,132.007a संजयो नामतश् च त्वं न च पश्यामि तत् त्वयि 05,132.007c अन्वर्थनामा भव मे पुत्र मा व्यर्थनामकः 05,132.008a सम्यग्दृष्टिर् महाप्राज्ञो बालं त्वां ब्राह्मणो ऽब्रवीत् 05,132.008c अयं प्राप्य महत् कृच्छ्रं पुनर् वृद्धिं गमिष्यति 05,132.009a तस्य स्मरन्ती वचनम् आशंसे विजयं तव 05,132.009c तस्मात् तात ब्रवीमि त्वां वक्ष्यामि च पुनः पुनः 05,132.010a यस्य ह्य् अर्थाभिनिर्वृत्तौ भवन्त्य् आप्यायिताः परे 05,132.010c तस्यार्थसिद्धिर् नियता नयेष्व् अर्थानुसारिणः 05,132.011a समृद्धिर् असमृद्धिर् वा पूर्वेषां मम संजय 05,132.011c एवं विद्वान् युद्धमना भव मा प्रत्युपाहर 05,132.012a नातः पापीयसीं कां चिद् अवस्थां शम्बरो ऽब्रवीत् 05,132.012c यत्र नैवाद्य न प्रातर् भोजनं प्रतिदृश्यते 05,132.013a पतिपुत्रवधाद् एतत् परमं दुःखम् अब्रवीत् 05,132.013c दारिद्र्यम् इति यत् प्रोक्तं पर्यायमरणं हि तत् 05,132.014a अहं महाकुले जाता ह्रदाद् ध्रदम् इवागता 05,132.014c ईश्वरी सर्वकल्याणैर् भर्त्रा परमपूजिता 05,132.015a महार्हमाल्याभरणां सुमृष्टाम्बरवाससम् 05,132.015c पुरा दृष्ट्वा सुहृद्वर्गो माम् अपश्यत् सुदुर्गताम् 05,132.016a यदा मां चैव भार्यां च द्रष्टासि भृशदुर्बले 05,132.016c न तदा जीवितेनार्थो भविता तव संजय 05,132.017a दासकर्मकरान् भृत्यान् आचार्यर्त्विक् पुरोहितान् 05,132.017c अवृत्त्यास्मान् प्रजहतो दृष्ट्वा किं जीवितेन ते 05,132.018a यदि कृत्यं न पश्यामि तवाद्येह यथा पुरा 05,132.018c श्लाघनीयं यशस्यं च का शान्तिर् हृदयस्य मे 05,132.019a नेति चेद् ब्राह्मणान् ब्रूयां दीर्यते हृदयं मम 05,132.019c न ह्य् अहं न च मे भर्ता नेति ब्राह्मणम् उक्तवान् 05,132.020a वयम् आश्रयणीयाः स्म नाश्रितारः परस्य च 05,132.020c सान्यान् आश्रित्य जीवन्ती परित्यक्ष्यामि जीवितम् 05,132.021a अपारे भव नः पारम् अप्लवे भव नः प्लवः 05,132.021c कुरुष्व स्थानम् अस्थाने मृतान् संजीवयस्व नः 05,132.022a सर्वे ते शत्रवः सह्या न चेज् जीवितुम् इच्छसि 05,132.022c अथ चेद् ईदृशीं वृत्तिं क्लीबाम् अभ्युपपद्यसे 05,132.023a निर्विण्णात्मा हतमना मुञ्चैतां पापजीविकाम् 05,132.023c एकशत्रुवधेनैव शूरो गच्छति विश्रुतिम् 05,132.024a इन्द्रो वृत्रवधेनैव महेन्द्रः समपद्यत 05,132.024c माहेन्द्रं च ग्रहं लेभे लोकानां चेश्वरो ऽभवत् 05,132.025a नाम विश्राव्य वा संख्ये शत्रून् आहूय दंशितान् 05,132.025c सेनाग्रं वापि विद्राव्य हत्वा वा पुरुषं वरम् 05,132.026a यदैव लभते वीरः सुयुद्धेन महद् यशः 05,132.026c तदैव प्रव्यथन्ते ऽस्य शत्रवो विनमन्ति च 05,132.027a त्यक्त्वात्मानं रणे दक्षं शूरं कापुरुषा जनाः 05,132.027c अवशाः पूरयन्ति स्म सर्वकामसमृद्धिभिः 05,132.028a राज्यं वाप्य् उग्रविभ्रंशं संशयो जीवितस्य वा 05,132.028c प्रलब्धस्य हि शत्रोर् वै शेषं कुर्वन्ति साधवः 05,132.029a स्वर्गद्वारोपमं राज्यम् अथ वाप्य् अमृतोपमम् 05,132.029c रुद्धम् एकायने मत्वा पतोल्मुक इवारिषु 05,132.029d*0504_01 भुङ्क्ष्व युद्धेन मे ÓatrƤ जित्वा तु रणमूर्धनि 05,132.029d*0505_01 नियच्छन्न् इतरान् वर्णान् विनयन् सर्वदुष्कृतान् 05,132.030a जहि शत्रून् रणे राजन् स्वधर्मम् अनुपालय 05,132.030c मा त्वा पश्येत् सुकृपणं शत्रुः श्रीमान् कदा चन 05,132.031a अस्मदीयैश् च शोचद्भिर् नदद्भिश् च परैर् वृतम् 05,132.031c अपि त्वां नानुपश्येयं दीना दीनम् अवस्थितम् 05,132.032a उष्य सौवीरकन्याभिः श्लाघस्वार्थैर् यथा पुरा 05,132.032c मा च सैन्धवकन्यानाम् अवसन् नो वशं गमः 05,132.033a युवा रूपेण संपन्नो विद्ययाभिजनेन च 05,132.033c यस् त्वादृशो विकुर्वीत यशस्वी लोकविश्रुतः 05,132.033e वोढव्ये धुर्य् अनडुवन् मन्ये मरणम् एव तत् 05,132.034a यदि त्वाम् अनुपश्यामि परस्य प्रियवादिनम् 05,132.034c पृष्ठतो ऽनुव्रजन्तं वा का शान्तिर् हृदयस्य मे 05,132.035a नास्मिञ् जातु कुले जातो गच्छेद् यो ऽन्यस्य पृष्ठतः 05,132.035c न त्वं परस्यानुधुरं तात जीवितुम् अर्हसि 05,132.036a अहं हि क्षत्रहृदयं वेद यत् परिशाश्वतम् 05,132.036c पूर्वैः पूर्वतरैः प्रोक्तं परैः परतरैर् अपि 05,132.036d*0506_01 शाश्वतं चाव्ययं चैव प्रजापतिविनिर्मितम् 05,132.037a यो वै कश् चिद् इहाजातः क्षत्रियः क्षत्रधर्मवित् 05,132.037c भयाद् वृत्तिसमीक्षो वा न नमेद् इह कस्य चित् 05,132.038a उद्यच्छेद् एव न नमेद् उद्यमो ह्य् एव पौरुषम् 05,132.038c अप्य् अपर्वणि भज्येत न नमेद् इह कस्य चित् 05,132.039a मातङ्गो मत्त इव च परीयात् सुमहामनाः 05,132.039c ब्राह्मणेभ्यो नमेन् नित्यं धर्मायैव च संजय 05,132.040a नियच्छन्न् इतरान् वर्णान् विनिघ्नन् सर्वदुष्कृतः 05,132.040c ससहायो ऽसहायो वा यावज्जीवं तथा भवेत् 05,133.001 पुत्र उवाच 05,133.001a कृष्णायसस्येव च ते संहत्य हृदयं कृतम् 05,133.001c मम मातस् त्व् अकरुणे वैरप्रज्ञे ह्य् अमर्षणे 05,133.002a अहो क्षत्रसमाचारो यत्र माम् अपरं यथा 05,133.002b*0507_01 नियोजयसि युद्धाय परमातेव मां तथा 05,133.002c ईदृशं वचनं ब्रूयाद् भवती पुत्रम् एकजम् 05,133.003a किं नु ते माम् अपश्यन्त्याः पृथिव्या अपि सर्वया 05,133.003c किम् आभरणकृत्यं ते किं भोगैर् जीवितेन वा 05,133.003d*0508_01 मयि वा संगरहते प्रियपुत्रे विशेषतः 05,133.003d*0509_01 मोहात् संगर्हसे मातः प्रियं पुत्रं विशेषतः 05,133.004 मातोवाच 05,133.004a सर्वारम्भा हि विदुषां तात धर्मार्थकारणात् 05,133.004c तान् एवाभिसमीक्ष्याहं संजय त्वाम् अचूचुदम् 05,133.005a स समीक्ष्यक्रमोपेतो मुख्यः कालो ऽयम् आगतः 05,133.005c अस्मिंश् चेद् आगते काले कार्यं न प्रतिपद्यसे 05,133.005e असंभावितरूपस् त्वं सुनृशंसं करिष्यसि 05,133.006a तं त्वाम् अयशसा स्पृष्टं न ब्रूयां यदि संजय 05,133.006b*0510_01 अहम् एव भवेयं ते रिपुर् अत्यन्तरो महान् 05,133.006c खरीवात्सल्यम् आहुस् तन् निःसामर्थ्यम् अहेतुकम् 05,133.007a सद्भिर् विगर्हितं मार्गं त्यज मूर्खनिषेवितम् 05,133.007c अविद्या वै महत्य् अस्ति याम् इमां संश्रिताः प्रजाः 05,133.008a तव स्याद् यदि सद्वृत्तं तेन मे त्वं प्रियो भवेः 05,133.008c धर्मार्थगुणयुक्तेन नेतरेण कथं चन 05,133.008e दैवमानुषयुक्तेन सद्भिर् आचरितेन च 05,133.009a यो ह्य् एवम् अविनीतेन रमते पुत्रनप्तृणा 05,133.009c अनुत्थानवता चापि मोघं तस्य प्रजाफलम् 05,133.009c*0511_01 **** **** दुर्विनीतेन दुर्धिया 05,133.009c*0511_02 रमते यस् तु पुत्रेण 05,133.010a अकुर्वन्तो हि कर्माणि कुर्वन्तो निन्दितानि च 05,133.010c सुखं नैवेह नामुत्र लभन्ते पुरुषाधमाः 05,133.011a युद्धाय क्षत्रियः सृष्टः संजयेह जयाय च 05,133.011c क्रूराय कर्मणे नित्यं प्रजानां परिपालने 05,133.011e जयन् वा वध्यमानो वा प्राप्नोतीन्द्रसलोकताम् 05,133.012a न शक्रभवने पुण्ये दिवि तद् विद्यते सुखम् 05,133.012c यद् अमित्रान् वशे कृत्वा क्षत्रियः सुखम् अश्नुते 05,133.013a मन्युना दह्यमानेन पुरुषेण मनस्विना 05,133.013c निकृतेनेह बहुशः शत्रून् प्रतिजिगीषया 05,133.014a आत्मानं वा परित्यज्य शत्रून् वा विनिपात्य वै 05,133.014b*0512_01 यत् सुखं प्राप्यते तेन न तद् अन्यत्र विद्यते 05,133.014b*0513_01 प्राप्यते नेह शान्तिर् हि नित्यम् एव तु संजय 05,133.014c अतो ऽन्येन प्रकारेण शान्तिर् अस्य कुतो भवेत् 05,133.015a इह प्राज्ञो हि पुरुषः स्वल्पम् अप्रियम् इच्छति 05,133.015c यस्य स्वल्पं प्रियं लोके ध्रुवं तस्याल्पम् अप्रियम् 05,133.016a प्रियाभावाच् च पुरुषो नैव प्राप्नोति शोभनम् 05,133.016c ध्रुवं चाभावम् अभ्येति गत्वा गङ्गेव सागरम् 05,133.017 पुत्र उवाच 05,133.017a नेयं मतिस् त्वया वाच्या मातः पुत्रे विशेषतः 05,133.017c कारुण्यम् एवात्र पश्य भूत्वेह जडमूकवत् 05,133.018 मातोवाच 05,133.018a अतो मे भूयसी नन्दिर् यद् एवम् अनुपश्यसि 05,133.018c चोद्यं मां चोदयस्य् एतद् भृशं वै चोदयामि ते 05,133.019a अथ त्वां पूजयिष्यामि हत्वा वै सर्वसैन्धवान् 05,133.019c अहं पश्यामि विजयं कृत्स्नं भाविनम् एव ते 05,133.020 पुत्र उवाच 05,133.020a अकोशस्यासहायस्य कुतः स्विद् विजयो मम 05,133.020c इत्य् अवस्थां विदित्वेमाम् आत्मनात्मनि दारुणाम् 05,133.020e राज्याद् भावो निवृत्तो मे त्रिदिवाद् इव दुष्कृतेः 05,133.021a ईदृशं भवती कं चिद् उपायम् अनुपश्यति 05,133.021c तन् मे परिणतप्रज्ञे सम्यक् प्रब्रूहि पृच्छते 05,133.021e करिष्यामि हि तत् सर्वं यथावद् अनुशासनम् 05,133.022 मातोवाच 05,133.022a पुत्रात्मा नावमन्तव्यः पूर्वाभिर् असमृद्धिभिः 05,133.022c अभूत्वा हि भवन्त्य् अर्था भूत्वा नश्यन्ति चापरे 05,133.023a अमर्षेणैव चाप्य् अर्था नारब्धव्याः सुबालिशैः 05,133.023c सर्वेषां कर्मणां तात फले नित्यम् अनित्यता 05,133.024a अनित्यम् इति जानन्तो न भवन्ति भवन्ति च 05,133.024c अथ ये नैव कुर्वन्ति नैव जातु भवन्ति ते 05,133.025a ऐकगुण्यम् अनीहायाम् अभावः कर्मणां फलम् 05,133.025c अथ द्वैगुण्यम् ईहायां फलं भवति वा न वा 05,133.026a यस्य प्राग् एव विदिता सर्वार्थानाम् अनित्यता 05,133.026c नुदेद् वृद्धिसमृद्धी स प्रतिकूले नृपात्मज 05,133.027a उत्थातव्यं जागृतव्यं योक्तव्यं भूतिकर्मसु 05,133.027c भविष्यतीत्य् एव मनः कृत्वा सततम् अव्यथैः 05,133.027e मङ्गलानि पुरस्कृत्य ब्राह्मणैश् चेश्वरैः सह 05,133.028a प्राज्ञस्य नृपतेर् आशु वृद्धिर् भवति पुत्रक 05,133.028c अभिवर्तति लक्ष्मीस् तं प्राचीम् इव दिवाकरः 05,133.029a निदर्शनान्य् उपायांश् च बहून्य् उद्धर्षणानि च 05,133.029c अनुदर्शितरूपो ऽसि पश्यामि कुरु पौरुषम् 05,133.029e पुरुषार्थम् अभिप्रेतं समाहर्तुम् इहार्हसि 05,133.030a क्रुद्धांल् लुब्धान् परिक्षीणान् अवक्षिप्तान् विमानितान् 05,133.030c स्पर्धिनश् चैव ये के चित् तान् युक्त उपधारय 05,133.031a एतेन त्वं प्रकारेण महतो भेत्स्यसे गणान् 05,133.031c महावेग इवोद्धूतो मातरिश्वा बलाहकान् 05,133.032a तेषाम् अग्रप्रदायी स्याः कल्योत्थायी प्रियंवदः 05,133.032c ते त्वां प्रियं करिष्यन्ति पुरो धास्यन्ति च ध्रुवम् 05,133.033a यदैव शत्रुर् जानीयात् सपत्नं त्यक्तजीवितम् 05,133.033c तदैवास्माद् उद्विजते सर्पाद् वेश्मगताद् इव 05,133.034a तं विदित्वा पराक्रान्तं वशे न कुरुते यदि 05,133.034c निर्वादैर् निर्वदेद् एनम् अन्ततस् तद् भविष्यति 05,133.035a निर्वादाद् आस्पदं लब्ध्वा धनवृद्धिर् भविष्यति 05,133.035c धनवन्तं हि मित्राणि भजन्ते चाश्रयन्ति च 05,133.036a स्खलितार्थं पुनस् तात संत्यजन्त्य् अपि बान्धवाः 05,133.036c अप्य् अस्मिन्न् आश्रयन्ते च जुगुप्सन्ति च तादृशम् 05,133.037a शत्रुं कृत्वा यः सहायं विश्वासम् उपगच्छति 05,133.037c अतः संभाव्यम् एवैतद् यद् राज्यं प्राप्नुयाद् इति 05,134.001 मातोवाच 05,134.001a नैव राज्ञा दरः कार्यो जातु कस्यां चिद् Ãpadi 05,134.001c अथ चेद् अपि दीर्णः स्यान् नैव वर्तेत दीर्णवत् 05,134.002a दीर्णं हि दृष्ट्वा राजानं सर्वम् एवानुदीर्यते 05,134.002c rëÂraæ बलम् अमात्याश् च पृथक् कुर्वन्ति ते मतिम् 05,134.003a शत्रून् एके प्रपद्यन्ते प्रजहत्य् अपरे पुनः 05,134.003c अन्व् एके प्रजिहीर्षन्ति ये पुरस्ताद् विमानिताः 05,134.004a य एवात्यन्तसुहृदस् त एनं पर्युपासते 05,134.004c अशक्तयः स्वस्तिकामा बद्धवत्सा इडा इव 05,134.004e शोचन्तम् अनुशोचन्ति प्रतीतान् इव बान्धवान् 05,134.005a अपि ते पूजिताः पूर्वम् अपि ते सुहृदो मताः 05,134.005c ये rëÂram अभिमन्यन्ते राज्ञो व्यसनम् ईयुषः 05,134.005e मा दीदरस् त्वं सुहृदो मा त्वां दीर्णं प्रहासिषुः 05,134.006a प्रभावं पौरुषं बुद्धिं जिज्ञासन्त्या मया तव 05,134.006c उल्लपन्त्या समाश्वासं बलवान् इव दुर्बलम् 05,134.007a यद्य् एतत् संविजानासि यदि सम्यग् ब्रवीम्य् अहम् 05,134.007c कृत्वासौम्यम् इवात्मानं जयायोत्तिष्ठ संजय 05,134.008a अस्ति नः कोशनिचयो महान् अविदितस् तव 05,134.008c तम् अहं वेद नान्यस् तम् उपसंपादयामि ते 05,134.009a सन्ति नैकशता भूयः सुहृदस् तव संजय 05,134.009c सुखदुःखसहा वीर शतार्हा अनिवर्तिनः 05,134.010a तादृशा हि सहाया वै पुरुषस्य बुभूषतः 05,134.010c ईषद् उज्जिहतः किं चित् सचिवाः शत्रुकर्शनाः 05,134.011 पुत्र उवाच 05,134.011a कस्य त्व् ईदृशकं वाक्यं श्रुत्वापि स्वल्पचेतसः 05,134.011c तमो न व्यपहन्येत सुचित्रार्थपदाक्षरम् 05,134.012a उदके धूर् इयं धार्या सर्तव्यं प्रवणे मया 05,134.012c यस्य मे भवती नेत्री भविष्यद् भूतदर्शिनी 05,134.013a अहं हि वचनं त्वत्तः शुश्रूषुर् अपरापरम् 05,134.013c किं चित् किं चित् प्रतिवदंस् तूष्णीम् आसं मुहुर् मुहुः 05,134.014a अतृप्यन्न् अमृतस्येव कृच्छ्राल् लब्धस्य बान्धवात् 05,134.014c उद्यच्छाम्य् एष शत्रूणां नियमाय जयाय च 05,134.015 कुन्त्य् उवाच 05,134.015a सदश्व इव स क्षिप्तः प्रणुन्नो वाक्यसायकैः 05,134.015c तच् चकार तथा सर्वं यथावद् अनुशासनम् 05,134.016a इदम् उद्धर्षणं भीमं तेजोवर्धनम् उत्तमम् 05,134.016c राजानं श्रावयेन् मन्त्री सीदन्तं ÓatrupŬitam 05,134.017a जयो नामेतिहासो ऽयं श्रोतव्यो विजिगीषुणा 05,134.017c महीं विजयते क्षिप्रं श्रुत्वा शत्रूंश् च मर्दति 05,134.018a इदं पुंसवनं चैव वीराजननम् एव च 05,134.018c अभीक्ष्णं गर्भिणी श्रुत्वा ध्रुवं वीरं प्रजायते 05,134.019a विद्याशूरं तपःशूरं दमशूरं तपस्विनम् 05,134.019c ब्राह्म्या श्रिया दीप्यमानं साधुवादेन संमतम् 05,134.020a अर्चिष्मन्तं बलोपेतं महाभागं महारथम् 05,134.020c धृष्टवन्तम् अनाधृष्यं जेतारम् अपराजितम् 05,134.021a नियन्तारम् असाधूनां गोप्तारं धर्मचारिणाम् 05,134.021c तदर्थं क्षत्रिया सूते वीरं सत्यपराक्रमम् 05,134.021d*0514_01 इति श्रुत्वा वचो मातुः संजयः शत्रुभिः सह 05,134.021d*0514_02 कृतवान् संयुगं कृष्ण जयं च प्राप्तवान् ध्रुवम् 05,135.001 कुन्त्य् उवाच 05,135.001a अर्जुनं केशव ब्रूयास् त्वयि जाते स्म सूतके 05,135.001c उपोपविष्टा नारीभिर् आश्रमे परिवारिता 05,135.002a अथान्तरिक्षे वाग् आसीद् दिव्यरूपा मनोरमा 05,135.002c सहस्राक्षसमः कुन्ति भविष्यत्य् एष ते सुतः 05,135.003a एष जेष्यति संग्रामे कुरून् सर्वान् समागतान् 05,135.003c भीमसेनद्वितीयश् च लोकम् उद्वर्तयिष्यति 05,135.004a पुत्रस् ते पृथिवीं जेता यशश् चास्य दिवस्पृशम् 05,135.004c हत्वा कुरून् ग्रामजन्ये वासुदेवसहायवान् 05,135.005a पित्र्यम् अंशं प्रनष्टं च पुनर् अप्य् उद्धरिष्यति 05,135.005c भ्रातृभिः सहितः श्रीमांस् त्रीन् मेधान् आहरिष्यति 05,135.005d*0515_01 तथा चरेस् त्वं श्वेताश्व यथा वाग् abhyabhëata 05,135.006a तं सत्यसंधं बीभत्सुं सव्यसाचिनम् अच्युत 05,135.006c यथाहम् एवं जानामि बलवन्तं दुरासदम् 05,135.006e तथा तद् अस्तु दाशार्ह यथा वाग् abhyabhëata 05,135.007a धर्मश् चेद् अस्ति वार्ष्णेय तथा सत्यं भविष्यति 05,135.007c त्वं चापि तत् तथा कृष्ण सर्वं संपादयिष्यसि 05,135.008a नाहं तद् अभ्यसूयामि यथा वाग् abhyabhëata 05,135.008c नमो धर्माय महते धर्मो धारयति प्रजाः 05,135.009a एतद् धनंजयो वाच्यो नित्योद्युक्तो वृकोदरः 05,135.009c यदर्थं क्षत्रिया सूते तस्य कालो ऽयम् आगतः 05,135.009e न हि वैरं समासाद्य सीदन्ति पुरुषर्षभाः 05,135.010a विदिता ते सदा बुद्धिर् भीमस्य न स शाम्यति 05,135.010c यावदन्तं न कुरुते शत्रूणां शत्रुकर्शनः 05,135.010d*0516_01 तावद् एव महाबाहुर् निशासु न सुखं लभेत् 05,135.011a सर्वधर्मविशेषज्ञां स्नुषां पाण्डोर् महात्मनः 05,135.011c ब्रूया माधव कल्याणीं कृष्णां कृष्ण यशस्विनीम् 05,135.012a युक्तम् एतन् महाभागे कुले जाते यशस्विनि 05,135.012c यन् मे पुत्रेषु सर्वेषु यथावत् त्वम् अवर्तिथाः 05,135.013a माद्रीपुत्रौ च वक्तव्यौ क्षत्रधर्मरताव् उभौ 05,135.013b*0517_01 विक्रमाधिगता ह्य् अर्थाः क्षत्रधर्मरताव् उभौ 05,135.013c विक्रमेणार्जितान् भोगान् वृणीतं जीविताद् अपि 05,135.014a विक्रमाधिगता ह्य् अर्थाः क्षत्रधर्मेण जीवतः 05,135.014c मनो मनुष्यस्य सदा प्रीणन्ति पुरुषोत्तम 05,135.015a यच् च वः प्रेक्षमाणानां सर्वधर्मोपचायिनी 05,135.015c päcÃlÅ परुषाण्य् उक्ता को नु तत् क्षन्तुम् अर्हति 05,135.016a न राज्यहरणं दुःखं द्यूते चापि पराजयः 05,135.016c प्रव्राजनं सुतानां वा न मे तद् दुःखकारणम् 05,135.016d*0518_01 सर्वधर्मविशेषज्ञां कुले जातां यशस्विनीम् 05,135.017a यत् तु सा बृहती श्यामा सभायां रुदती तदा 05,135.017c अश्रौषीत् परुषा वाचस् तन् मे दुःखतरं मतम् 05,135.018a स्त्रीधर्मिणी वरारोहा क्षत्रधर्मरता सदा 05,135.018c नाध्यगच्छत् तदा नाथं कृष्णा नाथवती सती 05,135.019a तं वै ब्रूहि महाबाहो सर्वशस्त्रभृतां वरम् 05,135.019c अर्जुनं पुरुषव्याघ्रं द्रौपद्याः पदवीं चर 05,135.020a विदितौ हि तवात्यन्तं क्रुद्धाव् इव यमान्तकौ 05,135.020c भीमार्जुनौ नयेतां हि देवान् अपि परां गतिम् 05,135.021a तयोश् चैतद् अवज्ञानं यत् सा कृष्णा सभागता 05,135.021c दुःशासनश् च यद् भीमं कटुकान्य् abhyabhëata 05,135.021e पश्यतां कुरुवीराणां तच् च संस्मारयेः पुनः 05,135.022a पाण्डवान् कुशलं पृच्छेः सपुत्रान् कृष्णया सह 05,135.022c मां च कुशलिनीं ब्रूयास् तेषु भूयो जनार्दन 05,135.022e अरिष्टं गच्छ पन्थानं पुत्रान् मे परिपालय 05,135.023 वैशंपायन उवाच 05,135.023a अभिवाद्याथ तां कृष्णः कृत्वा चाभिप्रदक्षिणम् 05,135.023c निश्चक्राम महाबाहुः सिंहखेलगतिस् ततः 05,135.024a ततो विसर्जयाम् आस भीष्मादीन् कुरुपुंगवान् 05,135.024c आरोप्य च रथे कर्णं प्रायात् सात्यकिना सह 05,135.025a ततः प्रयाते दाशार्हे कुरवः संगता मिथः 05,135.025c जजल्पुर् महद् आश्चर्यं केशवे परमाद्भुतम् 05,135.026a pramƬhà पृथिवी सर्वा मृत्युपाशसिता कृता 05,135.026c दुर्योधनस्य बालिश्यान् नैतद् अस्तीति चाब्रुवन् 05,135.027a ततो निर्याय नगरात् प्रययौ पुरुषोत्तमः 05,135.027c मन्त्रयाम् आस च तदा कर्णेन सुचिरं सह 05,135.028a विसर्जयित्वा राधेयं सर्वयादवनन्दनः 05,135.028b*0519_01 अश्वत्थामानम् आहूय मन्त्रयित्वा पुनः पुनः 05,135.028c ततो जवेन महता तूर्णम् अश्वान् अचोदयत् 05,135.029a ते पिबन्त इवाकाशं दारुकेण प्रचोदिताः 05,135.029c हया जग्मुर् महावेगा मनोमारुतरंहसः 05,135.030a ते व्यतीत्य तम् अध्वानं क्षिप्रं श्येना इवाशुगाः 05,135.030c उच्चैः सूर्यम् उपप्लव्यं शार्ङ्गधन्वानम् आवहन् 05,136.001 वैशंपायन उवाच 05,136.001a कुन्त्यास् तु वचनं श्रुत्वा भीष्मद्रोणौ महारथौ 05,136.001c दुर्योधनम् इदं वाक्यम् ऊचतुः शासनातिगम् 05,136.002a श्रुतं ते पुरुषव्याघ्र कुन्त्याः कृष्णस्य संनिधौ 05,136.002c वाक्यम् अर्थवद् अव्यग्रम् उक्तं धर्म्यम् अनुत्तमम् 05,136.003a तत् करिष्यन्ति कौन्तेया वासुदेवस्य संमतम् 05,136.003c न हि ते जातु शाम्येरन्न् ऋते राज्येन कौरव 05,136.004a क्लेशिता हि त्वया पार्था धर्मपाशसितास् तदा 05,136.004c सभायां द्रौपदी चैव तैश् च तन् मर्षितं तव 05,136.005a कृतास्त्रं ह्य् अर्जुनं प्राप्य भीमं च कृतनिश्रमम् 05,136.005c गाण्डीवं चेषुधी चैव रथं च ध्वजम् एव च 05,136.005d*0520_01 नकुलं सहदेवं च बलवीर्यसमन्वितौ 05,136.005e सहायं वासुदेवं च न क्षंस्यति युधिष्ठिरः 05,136.006a प्रत्यक्षं ते महाबाहो यथा पार्थेन धीमता 05,136.006c विराटनगरे पूर्वं सर्वे स्म युधि निर्जिताः 05,136.007a दानवान् घोरकर्माणो निवातकवचान् युधि 05,136.007c रौद्रम् अस्त्रं समाधाय दग्धवान् अस्त्रवह्निना 05,136.008a कर्णप्रभृतयश् चेमे त्वं चापि कवची रथी 05,136.008c मोक्षिता घोषयात्रायां पर्याप्तं तन् निदर्शनम् 05,136.009a प्रशाम्य भरतश्रेष्ठ भ्रातृभिः सह पाण्डवैः 05,136.009c रक्षेमां पृथिवीं सर्वां मृत्योर् दंष्ट्रान्तरं गताम् 05,136.010a ज्येष्ठो भ्राता धर्मशीलो वत्सलः श्लक्ष्णवाक् Óuci÷ 05,136.010c तं गच्छ पुरुषव्याघ्रं व्यपनीयेह किल्बिषम् 05,136.011a दृष्टश् चेत् त्वं पाण्डवेन व्यपनीतशरासनः 05,136.011c प्रसन्नभ्रुकुटिः श्रीमान् कृता शान्तिः कुलस्य नः 05,136.012a तम् अभ्येत्य सहामात्यः परिष्वज्य नृपात्मजम् 05,136.012c अभिवादय राजानं यथापूर्वम् अरिंदम 05,136.013a अभिवादयमानं त्वां पाणिभ्यां भीमपूर्वजः 05,136.013c प्रतिगृह्णातु सौहार्दात् कुन्तीपुत्रो युधिष्ठिरः 05,136.014a सिंहस्कन्धोरुबाहुस् त्वां वृत्तायतमहाभुजः 05,136.014c परिष्वजतु बाहुभ्यां भीमः प्रहरतां वरः 05,136.015a सिंहग्रीवो गुडाकेशस् ततस् त्वां पुष्करेक्षणः 05,136.015c अभिवादयतां पार्थः कुन्तीपुत्रो धनंजयः 05,136.016a आश्विनेयौ नरव्याघ्रौ रूपेणाप्रतिमौ भुवि 05,136.016c तौ च त्वां गुरुवत् प्रेम्णा पूजया प्रत्युदीयताम् 05,136.017a मुञ्चन्त्व् आनन्दजाश्रूणि दाशार्हप्रमुखा नृपाः 05,136.017c संगच्छ भ्रातृभिः सार्धं मानं संत्यज्य पार्थिव 05,136.018a प्रशाधि पृथिवीं कृत्स्नां ततस् तं भ्रातृभिः सह 05,136.018c समालिङ्ग्य च हर्षेण नृपा यान्तु परस्परम् 05,136.019a अलं युद्धेन राजेन्द्र सुहृदां शृणु कारणम् 05,136.019c ध्रुवं विनाशो युद्धे हि क्षत्रियाणां प्रदृश्यते 05,136.020a ज्योतींषि प्रतिकूलानि दारुणा मृगपक्षिणः 05,136.020c उत्पाता विविधा वीर दृश्यन्ते क्षत्रनाशनाः 05,136.021a विशेषत इहास्माकं निमित्तानि विनाशने 05,136.021c उल्काभिर् हि प्रदीप्ताभिर् वध्यते पृतना तव 05,136.022a वाहनान्य् अप्रहृष्टानि रुदन्तीव विशां पते 05,136.022c गृध्रास् ते पर्युपासन्ते सैन्यानि च समन्ततः 05,136.023a नगरं न यथापूर्वं तथा राजनिवेशनम् 05,136.023c शिवाश् चाशिवनिर्घोषा दीप्तां सेवन्ति वै दिशम् 05,136.024a कुरु वाक्यं पितुर् मातुर् अस्माकं च हितैषिणाम् 05,136.024c त्वय्य् आयत्तो महाबाहो शमो व्यायाम एव च 05,136.025a न चेत् करिष्यसि वचः सुहृदाम् अरिकर्शन 05,136.025c तप्स्यसे वाहिनीं दृष्ट्वा pÃrthabÃïaprapŬitÃm 05,136.026a भीमस्य च महानादं नदतः शुष्मिणो रणे 05,136.026c श्रुत्वा स्मर्तासि मे वाक्यं गाण्डीवस्य च निस्वनम् 05,136.026e यद्य् एतद् अपसव्यं ते भविष्यति वचो मम 05,137.001 वैशंपायन उवाच 05,137.001a एवम् उक्तस् तु विमनास् तिर्यग्दृष्टिर् अधोमुखः 05,137.001c संहत्य च भ्रुवोर् मध्यं न किं चिद् व्याजहार ह 05,137.002a तं वै विमनसं दृष्ट्वा संप्रेक्ष्यान्योन्यम् अन्तिकात् 05,137.002c पुनर् एवोत्तरं वाक्यम् उक्तवन्तौ नरर्षभौ 05,137.003 भीष्म उवाच 05,137.003a शुश्रूषुम् अनसूयं च ब्रह्मण्यं सत्यसंगरम् 05,137.003c प्रतियोत्स्यामहे पार्थम् अतो दुःखतरं नु किम् 05,137.004 द्रोण उवाच 05,137.004a अश्वत्थाम्नि यथा पुत्रे भूयो मम धनंजये 05,137.004c बहुमानः परो राजन् संनतिश् च कपिध्वजे 05,137.005a तं चेत् पुत्रात् प्रियतरं प्रतियोत्स्ये धनंजयम् 05,137.005c क्षत्रधर्मम् अनुष्ठाय धिग् अस्तु क्षत्रजीविकाम् 05,137.006a यस्य लोके समो नास्ति कश् चिद् अन्यो धनुर्धरः 05,137.006c मत्प्रसादात् स बीभत्सुः श्रेयान् अन्यैर् धनुर्धरैः 05,137.007a मित्रध्रुग् दुष्टभावश् च नास्तिको ऽथानृजुः शठः 05,137.007c न सत्सु लभते पूजां यज्ञे मूर्ख इवागतः 05,137.008a वार्यमाणो ऽपि पापेभ्यः पापात्मा पापम् इच्छति 05,137.008c चोद्यमानो ऽपि पापेन शुभात्मा शुभम् इच्छति 05,137.009a मिथ्योपचरिता ह्य् एते वर्तमाना ह्य् अनु प्रिये 05,137.009c अहितत्वाय कल्पन्ते दोषा भरतसत्तम 05,137.010a त्वम् उक्तः कुरुवृद्धेन मया च विदुरेण च 05,137.010c वासुदेवेन च तथा श्रेयो नैवाभिपद्यसे 05,137.011a अस्ति मे बलम् इत्य् एव सहसा त्वं तितीर्षसि 05,137.011c सग्राहनक्रमकरं गङ्गावेगम् इवोष्णगे 05,137.012a वास एव यथा हि त्वं प्रावृण्वानो ऽद्य मन्यसे 05,137.012c स्रजं त्यक्ताम् इव प्राप्य लोभाद् यौधिष्ठिरीं श्रियम् 05,137.013a द्रौपदीसहितं पार्थं सायुधैर् भ्रातृभिर् वृतम् 05,137.013c वनस्थम् अपि राज्यस्थः पाण्डवं को ऽतिजीवति 05,137.014a निदेशे यस्य राजानः सर्वे तिष्ठन्ति किंकराः 05,137.014c तम् ऐलविलम् आसाद्य धर्मराजो व्यराजत 05,137.015a कुबेरसदनं प्राप्य ततो रत्नान्य् अवाप्य च 05,137.015c स्फीतम् आक्रम्य ते rëÂraæ राज्यम् इच्छन्ति पाण्डवाः 05,137.016a दत्तं हुतम् अधीतं च ब्राह्मणास् तर्पिता धनैः 05,137.016c आवयोर् गतम् आयुश् च कृतकृत्यौ च विद्धि नौ 05,137.017a त्वं तु हित्वा सुखं राज्यं मित्राणि च धनानि च 05,137.017c विग्रहं पाण्डवैः कृत्वा महद् व्यसनम् आप्स्यसि 05,137.018a द्रौपदी यस्य चाशास्ते विजयं सत्यवादिनी 05,137.018c तपोघोरव्रता देवी न त्वं जेष्यसि पाण्डवम् 05,137.019a मन्त्री जनार्दनो यस्य भ्राता यस्य धनंजयः 05,137.019c सर्वशस्त्रभृतां श्रेष्ठं कथं जेष्यसि पाण्डवम् 05,137.020a सहाया ब्राह्मणा यस्य धृतिमन्तो जितेन्द्रियाः 05,137.020c तम् उग्रतपसं वीरं कथं जेष्यसि पाण्डवम् 05,137.021a पुनर् उक्तं च वक्ष्यामि यत् कार्यं भूतिम् इच्छता 05,137.021c सुहृदा मज्जमानेषु सुहृत्सु व्यसनार्णवे 05,137.022a अलं युद्धेन तैर् वीरैः शाम्य त्वं कुरुवृद्धये 05,137.022c मा गमः ससुतामात्यः सबलश् च पराभवम् 05,138.001 dh­tarëÂra उवाच 05,138.001a राजपुत्रैः परिवृतस् तथामात्यैश् च संजय 05,138.001c उपारोप्य रथे कर्णं निर्यातो मधुसूदनः 05,138.002a किम् अब्रवीद् रथोपस्थे राधेयं परवीरहा 05,138.002c कानि सान्त्वानि गोविन्दः सूतपुत्रे प्रयुक्तवान् 05,138.003a ओघमेघस्वनः काले यत् कृष्णः कर्णम् अब्रवीत् 05,138.003c मृदु वा यदि वा तीक्ष्णं तन् ममाचक्ष्व संजय 05,138.004 संजय उवाच 05,138.004a आनुपूर्व्येण वाक्यानि श्लक्ष्णानि च मृदूनि च 05,138.004c प्रियाणि धर्मयुक्तानि सत्यानि च हितानि च 05,138.005a हृदयग्रहणीयानि राधेयं मधुसूदनः 05,138.005c यान्य् अब्रवीद् अमेयात्मा तानि मे शृणु भारत 05,138.006 वासुदेव उवाच 05,138.006a उपासितास् ते राधेय ब्राह्मणा वेदपारगाः 05,138.006c तत्त्वार्थं परिपृष्टाश् च नियतेनानसूयया 05,138.007a त्वम् एव कर्ण जानासि वेदवादान् सनातनान् 05,138.007c त्वं ह्य् एव धर्मशास्त्रेषु सूक्ष्मेषु परिनिष्ठितः 05,138.008a कानीनश् च सहोढश् च कन्यायां यश् च जायते 05,138.008c वोढारं पितरं तस्य प्राहुः शास्त्रविदो जनाः 05,138.009a सो ऽसि कर्ण तथा जातः पाण्डोः पुत्रो ऽसि धर्मतः 05,138.009c निग्रहाद् धर्मशास्त्राणाम् एहि राजा भविष्यसि 05,138.010a पितृपक्षे हि ते पार्था मातृपक्षे च वृष्णयः 05,138.010c द्वौ पक्षाव् अभिजानीहि त्वम् एतौ पुरुषर्षभ 05,138.011a मया सार्धम् इतो यातम् अद्य त्वां तात पाण्डवाः 05,138.011c अभिजानन्तु कौन्तेयं पूर्वजातं युधिष्ठिरात् 05,138.012a पादौ तव ग्रहीष्यन्ति भ्रातरः पञ्च पाण्डवाः 05,138.012c द्रौपदेयास् तथा पञ्च सौभद्रश् चापराजितः 05,138.013a राजानो राजपुत्राश् च पाण्डवार्थे समागताः 05,138.013c पादौ तव ग्रहीष्यन्ति सर्वे चान्धकवृष्णयः 05,138.014a हिरण्मयांश् च ते कुम्भान् राजतान् पार्थिवांस् तथा 05,138.014c ओषध्यः सर्वबीजानि सर्वरत्नानि वीरुधः 05,138.015a राजन्या राजकन्याश् चाप्य् आनयन्त्व् अभिषेचनम् 05,138.015c षष्ठे च त्वां तथा काले द्रौपद्य् उपगमिष्यति 05,138.015d*0521_01 अग्निं जुहोतु वै धौम्यः संशितात्मा द्विजोत्तमः 05,138.016a अद्य त्वाम् अभिषिञ्चन्तु चातुर्वैद्या द्विजातयः 05,138.016c पुरोहितः पाण्डवानां व्याघ्रचर्मण्य् अवस्थितम् 05,138.017a तथैव भ्रातरः पञ्च पाण्डवाः पुरुषर्षभाः 05,138.017c द्रौपदेयास् तथा पञ्च päcÃlÃÓ चेदयस् तथा 05,138.018a अहं च त्वाभिषेक्ष्यामि राजानं पृथिवीपतिम् 05,138.018c युवराजो ऽस्तु ते राजा कुन्तीपुत्रो युधिष्ठिरः 05,138.019a गृहीत्वा व्यजनं श्वेतं धर्मात्मा संशितव्रतः 05,138.019c उपान्वारोहतु रथं कुन्तीपुत्रो युधिष्ठिरः 05,138.020a छत्रं च ते महच् छ्वेतं भीमसेनो महाबलः 05,138.020c अभिषिक्तस्य कौन्तेय कौन्तेयो धारयिष्यति 05,138.021a किङ्किणीशतनिर्घोषं वैयाघ्रपरिवारणम् 05,138.021c रथं श्वेतहयैर् युक्तम् अर्जुनो वाहयिष्यति 05,138.022a अभिमन्युश् च ते नित्यं प्रत्यासन्नो भविष्यति 05,138.022c नकुलः सहदेवश् च द्रौपदेयाश् च पञ्च ये 05,138.023a päcÃlÃs त्वानुयास्यन्ति शिखण्डी च महारथः 05,138.023c अहं च त्वानुयास्यामि सर्वे चान्धकवृष्णयः 05,138.023e दाशार्हाः परिवारास् ते दाशार्णाश् च विशां पते 05,138.024a भुङ्क्ष्व राज्यं महाबाहो भ्रातृभिः सह पाण्डवैः 05,138.024b*0522_01 आरोह तु रथं पार्थैर् भ्रातृभिः सह पाण्डवैः 05,138.024c जपैर् होमैश् च संयुक्तो मङ्गलैश् च पृथग्विधैः 05,138.025a पुरोगमाश् च ते सन्तु द्रविडाः सह कुन्तलैः 05,138.025c आन्ध्रास् तालचराश् चैव चूचुपा वेणुपास् तथा 05,138.026a स्तुवन्तु त्वाद्य बहुशः स्तुतिभिः सूतमागधाः 05,138.026c विजयं वसुषेणस्य घोषयन्तु च पाण्डवाः 05,138.027a स त्वं परिवृतः पार्थैर् नक्षत्रैर् इव चन्द्रमाः 05,138.027c प्रशाधि राज्यं कौन्तेय कुन्तीं च प्रतिनन्दय 05,138.028a मित्राणि ते प्रहृष्यन्तु व्यथन्तु रिपवस् तथा 05,138.028c सौभ्रात्रं चैव ते ऽद्यास्तु भ्रातृभिः सह पाण्डवैः 05,139.001 कर्ण उवाच 05,139.001a असंशयं सौहृदान् मे प्रणयाच् चात्थ केशव 05,139.001c सख्येन चैव वार्ष्णेय श्रेयस्कामतयैव च 05,139.002a सर्वं चैवाभिजानामि पाण्डोः पुत्रो ऽस्मि धर्मतः 05,139.002c निग्रहाद् धर्मशास्त्राणां यथा त्वं कृष्ण मन्यसे 05,139.003a कन्या गर्भं समाधत्त भास्करान् मां जनार्दन 05,139.003c आदित्यवचनाच् चैव जातं मां सा व्यसर्जयत् 05,139.004a सो ऽस्मि कृष्ण तथा जातः पाण्डोः पुत्रो ऽस्मि धर्मतः 05,139.004c कुन्त्या त्व् अहम् अपाकीर्णो यथा न कुशलं तथा 05,139.005a सूतो हि माम् अधिरथो दृष्ट्वैव अनयद् गृहान् 05,139.005c राधायाश् चैव मां प्रादात् सौहार्दान् मधुसूदन 05,139.006a मत्स्नेहाच् चैव राधायाः सद्यः क्षीरम् अवातरत् 05,139.006c सा मे मूत्रं पुरीषं च प्रतिजग्राह माधव 05,139.007a तस्याः पिण्डव्यपनयं कुर्याद् अस्मद्विधः कथम् 05,139.007c धर्मविद् धर्मशास्त्राणां श्रवणे सततं रतः 05,139.008a तथा माम् अभिजानाति सूतश् चाधिरथः सुतम् 05,139.008c पितरं चाभिजानामि तम् अहं सौहृदात् सदा 05,139.009a स हि मे जातकर्मादि कारयाम् आस माधव 05,139.009c शास्त्रदृष्टेन विधिना पुत्रप्रीत्या जनार्दन 05,139.010a नाम मे वसुषेणेति कारयाम् आस वै द्विजैः 05,139.010c भार्याश् चोढा मम प्राप्ते यौवने तेन केशव 05,139.011a तासु पुत्राश् च पौत्राश् च मम जाता जनार्दन 05,139.011c तासु मे हृदयं कृष्ण संजातं कामबन्धनम् 05,139.012a न पृथिव्या सकलया न सुवर्णस्य राशिभिः 05,139.012c हर्षाद् भयाद् वा गोविन्द अनृतं वक्तुम् उत्सहे 05,139.013a dh­tarëÂrakule कृष्ण दुर्योधनसमाश्रयात् 05,139.013c मया त्रयोदश समा भुक्तं राज्यम् अकण्टकम् 05,139.014a इष्टं च बहुभिर् यज्ञैः सह सूतैर् मयासकृत् 05,139.014c आवाहाश् च विवाहाश् च सह सूतैः कृता मया 05,139.015a मां च कृष्ण समाश्रित्य कृतः शस्त्रसमुद्यमः 05,139.015c दुर्योधनेन वार्ष्णेय विग्रहश् चापि पाण्डवैः 05,139.016a तस्माद् रणे द्वैरथे मां प्रत्युद्यातारम् अच्युत 05,139.016c वृतवान् परमं हृष्टः प्रतीपं सव्यसाचिनः 05,139.017a वधाद् बन्धाद् भयाद् वापि लोभाद् वापि जनार्दन 05,139.017c अनृतं नोत्सहे कर्तुं dhÃrtarëÂrasya धीमतः 05,139.018a यदि ह्य् अद्य न गच्छेयं द्वैरथं सव्यसाचिना 05,139.018c अकीर्तिः स्याद् धृषीकेश मम पार्थस्य चोभयोः 05,139.019a असंशयं हितार्थाय ब्रूयास् त्वं मधुसूदन 05,139.019c सर्वं च पाण्डवाः कुर्युस् त्वद्वशित्वान् न संशयः 05,139.020a मन्त्रस्य नियमं कुर्यास् त्वम् अत्र पुरुषोत्तम 05,139.020c एतद् अत्र हितं मन्ये सर्वयादवनन्दन 05,139.021a यदि जानाति मां राजा धर्मात्मा संशितव्रतः 05,139.021c कुन्त्याः प्रथमजं पुत्रं न स राज्यं ग्रहीष्यति 05,139.022a प्राप्य चापि महद् राज्यं तद् अहं मधुसूदन 05,139.022c स्फीतं दुर्योधनायैव संप्रदद्याम् अरिंदम 05,139.023a स एव राजा धर्मात्मा शाश्वतो ऽस्तु युधिष्ठिरः 05,139.023c नेता यस्य हृषीकेशो योद्धा यस्य धनंजयः 05,139.024a पृथिवी तस्य rëÂraæ च यस्य भीमो महारथः 05,139.024c नकुलः सहदेवश् च द्रौपदेयाश् च माधव 05,139.024d*0523_01 धृष्टद्युम्नश् च päcÃlya÷ सात्यकिश् च महारथः 05,139.025a उत्तमौजा युधामन्युः सत्यधर्मा च सोमकिः 05,139.025c चैद्यश् च चेकितानश् च शिखण्डी चापराजितः 05,139.026a इन्द्रगोपकवर्णाश् च केकया भ्रातरस् तथा 05,139.026c इन्द्रायुधसवर्णश् च कुन्तिभोजो महारथः 05,139.027a मातुलो भीमसेनस्य सेनजिच् च महारथः 05,139.027c शङ्खः पुत्रो विराटस्य निधिस् त्वं च जनार्दन 05,139.028a महान् अयं कृष्ण कृतः क्षत्रस्य समुदानयः 05,139.028c राज्यं प्राप्तम् इदं दीप्तं प्रथितं सर्वराजसु 05,139.029a dhÃrtarëÂrasya वार्ष्णेय शस्त्रयज्ञो भविष्यति 05,139.029c अस्य यज्ञस्य वेत्ता त्वं भविष्यसि जनार्दन 05,139.029e आध्वर्यवं च ते कृष्ण क्रताव् अस्मिन् भविष्यति 05,139.030a होता चैवात्र बीभत्सुः संनद्धः स कपिध्वजः 05,139.030c गाण्डीवं स्रुक् तथाज्यं च वीर्यं पुंसां भविष्यति 05,139.031a ऐन्द्रं पाशुपतं ब्राह्मं स्थूणाकर्णं च माधव 05,139.031c मन्त्रास् तत्र भविष्यन्ति प्रयुक्ताः सव्यसाचिना 05,139.032a अनुयातश् च पितरम् अधिको वा पराक्रमे 05,139.032c ग्रावस्तोत्रं स सौभद्रः सम्यक् तत्र करिष्यति 05,139.033a उद्गातात्र पुनर् भीमः प्रस्तोता सुमहाबलः 05,139.033c विनदन् स नरव्याघ्रो नागानीकान्तकृद् रणे 05,139.034a स चैव तत्र धर्मात्मा शश्वद् राजा युधिष्ठिरः 05,139.034c जपैर् होमैश् च संयुक्तो ब्रह्मत्वं कारयिष्यति 05,139.035a शङ्खशब्दाः समुरजा भेर्यश् च मधुसूदन 05,139.035c उत्कृष्टसिंहनादाश् च सुब्रह्मण्यो भविष्यति 05,139.036a नकुलः सहदेवश् च माद्रीपुत्रौ यशस्विनौ 05,139.036c शामित्रं तौ महावीर्यौ सम्यक् तत्र करिष्यतः 05,139.036d*0524_01 रथध्वजाश् च कल्पन्ते यूपाश् च वितते क्रतौ 05,139.036d*0525_01 मैत्रावरुण आग्नीध्रौ महावीर्यौ भविष्यतः 05,139.037a kalmëadaï¬Ã गोविन्द विमला रथशक्तयः 05,139.037c यूपाः समुपकल्पन्ताम् अस्मिन् यज्ञे जनार्दन 05,139.038a कर्णिनालीकनाराचा वत्सदन्तोपबृंहणाः 05,139.038c तोमराः सोमकलशाः पवित्राणि धनूंषि च 05,139.039a असयो ऽत्र कपालानि पुरोडाशाः शिरांसि च 05,139.039c हविस् तु रुधिरं कृष्ण अस्मिन् यज्ञे भविष्यति 05,139.040a इध्माः परिधयश् चैव शक्त्यो ऽथ विमला गदाः 05,139.040c सदस्या द्रोणशिष्याश् च कृपस्य च शरद्वतः 05,139.041a इषवो ऽत्र परिस्तोमा मुक्ता गाण्डीवधन्वना 05,139.041c महारथप्रयुक्ताश् च द्रोणद्रौणिप्रचोदिताः 05,139.042a प्रातिप्रस्थानिकं कर्म सात्यकिः स करिष्यति 05,139.042c दीक्षितो dhÃrtarëÂro ऽत्र पत्नी चास्य महाचमूः 05,139.043a घटोत्कचो ऽत्र शामित्रं करिष्यति महाबलः 05,139.043c अतिरात्रे महाबाहो वितते यज्ञकर्मणि 05,139.044a दक्षिणा त्व् अस्य यज्ञस्य धृष्टद्युम्नः प्रतापवान् 05,139.044c वैताने कर्मणि तते जातो यः कृष्ण पावकात् 05,139.045a यद् अब्रुवम् अहं कृष्ण कटुकानि स्म पाण्डवान् 05,139.045c प्रियार्थं dhÃrtarëÂrasya तेन तप्ये ऽद्य कर्मणा 05,139.046a यदा द्रक्ष्यसि मां कृष्ण निहतं सव्यसाचिना 05,139.046c पुनश् चितिस् तदा चास्य यज्ञस्याथ भविष्यति 05,139.047a दुःशासनस्य रुधिरं यदा पास्यति पाण्डवः 05,139.047c आनर्दं नर्दतः सम्यक् तदा सुत्यं भविष्यति 05,139.048a यदा द्रोणं च भीष्मं च päcÃlyau पातयिष्यतः 05,139.048c तदा यज्ञावसानं तद् भविष्यति जनार्दन 05,139.049a दुर्योधनं यदा हन्ता भीमसेनो महाबलः 05,139.049c तदा समाप्स्यते यज्ञो dhÃrtarëÂrasya माधव 05,139.050a स्नुषाश् च प्रस्नुषाश् चैव dh­tarëÂrasya संगताः 05,139.050c हतेश्वरा हतसुता हतनाथाश् च केशव 05,139.051a गान्धार्या सह रोदन्त्यः श्वगृध्रकुरराकुले 05,139.051c स यज्ञे ऽस्मिन्न् अवभृथो भविष्यति जनार्दन 05,139.052a विद्यावृद्धा वयोवृद्धाः क्षत्रियाः क्षत्रियर्षभ 05,139.052c वृथामृत्युं न कुर्वीरंस् त्वत्कृते मधुसूदन 05,139.053a शस्त्रेण निधनं गच्छेत् समृद्धं क्षत्रमण्डलम् 05,139.053c कुरुक्षेत्रे पुण्यतमे त्रैलोक्यस्यापि केशव 05,139.054a तद् अत्र पुण्डरीकाक्ष विधत्स्व यद् अभीप्सितम् 05,139.054c यथा कार्त्स्न्येन वार्ष्णेय क्षत्रं स्वर्गम् अवाप्नुयात् 05,139.055a यावत् स्थास्यन्ति गिरयः सरितश् च जनार्दन 05,139.055c तावत् कीर्तिभवः शब्दः शाश्वतो ऽयं भविष्यति 05,139.056a ब्राह्मणाः कथयिष्यन्ति महाभारतम् आहवम् 05,139.056c समागमेषु वार्ष्णेय क्षत्रियाणां यशोधरम् 05,139.056d*0526_01 तेषाम् आयुश् च पुत्राश् च धनं चैव भविष्यति 05,139.056d*0526_02 शृण्वतां चापि मर्त्यानां स्वर्गस्थानं भविष्यति 05,139.057a समुपानय कौन्तेयं युद्धाय मम केशव 05,139.057c मन्त्रसंवरणं कुर्वन् नित्यम् एव परंतप 05,140.001 संजय उवाच 05,140.001a कर्णस्य वचनं श्रुत्वा केशवः परवीरहा 05,140.001c उवाच प्रहसन् वाक्यं स्मितपूर्वम् इदं तदा 05,140.002a अपि त्वां न तपेत् कर्ण राज्यलाभोपपादना 05,140.002c मया दत्तां हि पृथिवीं न प्रशासितुम् इच्छसि 05,140.003a ध्रुवो जयः पाण्डवानाम् इतीदं; न संशयः कश् चन विद्यते ऽत्र 05,140.003c जयध्वजो दृश्यते पाण्डवस्य; समुच्छ्रितो वानरराज उग्रः 05,140.004a दिव्या माया विहिता भौवनेन; समुच्छ्रिता इन्द्रकेतुप्रकाशा 05,140.004c दिव्यानि भूतानि भयावहानि; दृश्यन्ति चैवात्र भयानकानि 05,140.005a न सज्जते शैलवनस्पतिभ्य; ऊर्ध्वं तिर्यग् योजनमात्ररूपः 05,140.005c श्रीमान् ध्वजः कर्ण धनंजयस्य; समुच्छ्रितः पावकतुल्यरूपः 05,140.006a यदा द्रक्ष्यसि संग्रामे श्वेताश्वं कृष्णसारथिम् 05,140.006c ऐन्द्रम् अस्त्रं विकुर्वाणम् उभे चैवाग्निमारुते 05,140.007a गाण्डीवस्य च निर्घोषं विस्फूर्जितम् इवाशनेः 05,140.007c न तदा भविता त्रेता न कृतं द्वापरं न च 05,140.008a यदा द्रक्ष्यसि संग्रामे कुन्तीपुत्रं युधिष्ठिरम् 05,140.008c जपहोमसमायुक्तं स्वां रक्षन्तं महाचमूम् 05,140.009a आदित्यम् इव दुर्धर्षं तपन्तं शत्रुवाहिनीम् 05,140.009c न तदा भविता त्रेता न कृतं द्वापरं न च 05,140.010a यदा द्रक्ष्यसि संग्रामे भीमसेनं महाबलम् 05,140.010c दुःशासनस्य रुधिरं पीत्वा नृत्यन्तम् Ãhave 05,140.011a प्रभिन्नम् इव मातङ्गं प्रतिद्विरदघातिनम् 05,140.011c न तदा भविता त्रेता न कृतं द्वापरं न च 05,140.011d*0527_01 न यात्य् अशून्य एको ऽपि न च शून्यं प्रतिष्ठितम् 05,140.011d*0527_02 न लोकपालास् तिष्ठन्ति न च ते द्विगुणाः स्मृताः 05,140.011d*0527_03 नैव सप्त तथान्ये वै नव संख्या न विद्यते 05,140.011d*0527_04 एतद्वाद्वपदं तत्र भविष्यति कथं चन 05,140.012a यदा द्रक्ष्यसि संग्रामे माद्रीपुत्रौ महारथौ 05,140.012c वाहिनीं dhÃrtarëÂrÃïÃæ क्षोभयन्तौ गजाव् इव 05,140.013a vigìhe शस्त्रसंपाते परवीररथारुजौ 05,140.013c न तदा भविता त्रेता न कृतं द्वापरं न च 05,140.014a यदा द्रक्ष्यसि संग्रामे द्रोणं शांतनवं कृपम् 05,140.014c सुयोधनं च राजानं सैन्धवं च जयद्रथम् 05,140.015a युद्धायापततस् तूर्णं वारितान् सव्यसाचिना 05,140.015c न तदा भविता त्रेता न कृतं द्वापरं न च 05,140.016a ब्रूयाः कर्ण इतो गत्वा द्रोणं शांतनवं कृपम् 05,140.016c सौम्यो ऽयं वर्तते मासः सुप्रापयवसेन्धनः 05,140.017a पक्वौषधिवनस्फीतः फलवान् अल्पमक्षिकः 05,140.017c निष्पङ्को रसवत् तोयो नात्युष्णशिशिरः सुखः 05,140.018a सप्तमाच् चापि दिवसाद् अमावास्या भविष्यति 05,140.018c संग्रामं योजयेत् तत्र तां ह्य् आहुः शक्रदेवताम् 05,140.019a तथा राज्ञो वदेः सर्वान् ये युद्धायाभ्युपागताः 05,140.019c यद् वो मनीषितं तद् वै सर्वं संपादयामि वः 05,140.020a राजानो राजपुत्राश् च दुर्योधनवशानुगाः 05,140.020c प्राप्य शस्त्रेण निधनं प्राप्स्यन्ति गतिम् उत्तमाम् 05,141.001 संजय उवाच 05,141.001a केशवस्य तु तद् वाक्यं कर्णः श्रुत्वा हितं शुभम् 05,141.001c अब्रवीद् अभिसंपूज्य कृष्णं मधुनिषूदनम् 05,141.001e जानन् मां किं महाबाहो संमोहयितुम् इच्छसि 05,141.002a यो ऽयं पृथिव्याः कार्त्स्न्येन विनाशः समुपस्थितः 05,141.002c निमित्तं तत्र शकुनिर् अहं दुःशासनस् तथा 05,141.002e दुर्योधनश् च नृपतिर् dh­tarëÂrasuto ऽभवत् 05,141.003a असंशयम् इदं कृष्ण महद् युद्धम् उपस्थितम् 05,141.003c पाण्डवानां कुरूणां च घोरं रुधिरकर्दमम् 05,141.004a राजानो राजपुत्राश् च दुर्योधनवशानुगाः 05,141.004c रणे शस्त्राग्निना दग्धाः प्राप्स्यन्ति यमसादनम् 05,141.005a स्वप्ना हि बहवो घोरा दृश्यन्ते मधुसूदन 05,141.005c निमित्तानि च घोराणि तथोत्पाताः सुदारुणाः 05,141.006a पराजयं dhÃrtarëÂre विजयं च युधिष्ठिरे 05,141.006c शंसन्त इव वार्ष्णेय विविधा लोमहर्षणाः 05,141.007a प्राजापत्यं हि नक्षत्रं ग्रहस् तीक्ष्णो महाद्युतिः 05,141.007c शनैश्चरः pŬayati pŬayan प्राणिनो ऽधिकम् 05,141.008a कृत्वा चाङ्गारको वक्रं ज्येष्ठायां मधुसूदन 05,141.008c अनुराधां प्रार्थयते मैत्रं संशमयन्न् इव 05,141.009a नूनं महद् भयं कृष्ण कुरूणां समुपस्थितम् 05,141.009c विशेषेण हि वार्ष्णेय चित्रां pŬayate ग्रहः 05,141.010a सोमस्य लक्ष्म व्यावृत्तं राहुर् अर्कम् उपेष्यति 05,141.010c दिवश् चोल्काः पतन्त्य् एताः सनिर्घाताः सकम्पनाः 05,141.011a निष्टनन्ति च मातङ्गा मुञ्चन्त्य् अश्रूणि वाजिनः 05,141.011c पानीयं यवसं चापि नाभिनन्दन्ति माधव 05,141.012a प्रादुर्भूतेषु चैतेषु भयम् आहुर् उपस्थितम् 05,141.012c निमित्तेषु महाबाहो दारुणं प्राणिनाशनम् 05,141.013a अल्पे भुक्ते पुरीषं च प्रभूतम् इह दृश्यते 05,141.013c वाजिनां वारणानां च मनुष्याणां च केशव 05,141.014a dhÃrtarëÂrasya सैन्येषु सर्वेषु मधुसूदन 05,141.014c पराभवस्य तल् लिङ्गम् इति प्राहुर् मनीषिणः 05,141.015a प्रहृष्टं वाहनं कृष्ण पाण्डवानां प्रचक्षते 05,141.015c प्रदक्षिणा मृगाश् चैव तत् तेषां जयलक्षणम् 05,141.016a अपसव्या मृगाः सर्वे dhÃrtarëÂrasya केशव 05,141.016c वाचश् चाप्य् अशरीरिण्यस् तत् पराभवलक्षणम् 05,141.016d*0528_01 जनस्यास्वस्थकारिण्यस् तत् पराभवलक्षणम् 05,141.017a मयूराः पुष्पशकुना हंसाः सारसचातकाः 05,141.017c जीवं जीवकसंघाश् चाप्य् अनुगच्छन्ति पाण्डवान् 05,141.018a गृध्राः काका बडाः श्येना यातुधानाः शलावृकाः 05,141.018c मक्षिकाणां च संघाता अनुगच्छन्ति कौरवान् 05,141.019a dhÃrtarëÂrasya सैन्येषु भेरीणां नास्ति निस्वनः 05,141.019c अनाहताः पाण्डवानां नदन्ति पटहाः किल 05,141.020a उदपानाश् च नर्दन्ति यथा गोवृषभास् तथा 05,141.020c dhÃrtarëÂrasya सैन्येषु तत् पराभवलक्षणम् 05,141.021a मांसशोणितवर्षं च वृष्टं देवेन माधव 05,141.021c तथा गन्धर्वनगरं भानुमन्तम् उपस्थितम् 05,141.021e सप्राकारं सपरिखं सवप्रं चारुतोरणम् 05,141.022a कृष्णश् च परिघस् तत्र भानुम् आवृत्य तिष्ठति 05,141.022c उदयास्तमये संध्ये वेदयानो महद् भयम् 05,141.022d*0529_01 एकपक्षाक्षिचरणा नर्तका घोरदर्शनाः 05,141.022d*0529_02 पक्षिणो व्यसृजन् घोरं तत् पराभवलक्षणम् 05,141.022e एका सृग् वाशते घोरं तत् पराभवलक्षणम् 05,141.023a कृष्णग्रीवाश् च शकुना लम्बमाना भयानकाः 05,141.023c संध्याम् अभिमुखा यान्ति तत् पराभवलक्षणम् 05,141.024a ब्राह्मणान् प्रथमं द्वेष्टि गुरूंश् च मधुसूदन 05,141.024c भृत्यान् भक्तिमतश् चापि तत् पराभवलक्षणम् 05,141.025a पूर्वा दिग् लोहिताकारा शस्त्रवर्णा च दक्षिणा 05,141.025c आमपात्रप्रतीकाशा पश्चिमा मधुसूदन 05,141.025d*0530_01 उत्तरा शङ्खवर्णाभा दिशां वर्णा उदाहृताः 05,141.026a प्रदीप्ताश् च दिशः सर्वा dhÃrtarëÂrasya माधव 05,141.026c महद् भयं वेदयन्ति तस्मिन्न् उत्पातलक्षणे 05,141.027a सहस्रपादं प्रासादं स्वप्नान्ते स्म युधिष्ठिरः 05,141.027c अधिरोहन् मया दृष्टः सह भ्रातृभिर् अच्युत 05,141.028a श्वेतोष्णीषाश् च दृश्यन्ते सर्वे ते शुक्लवाससः 05,141.028c आसनानि च शुभ्राणि सर्वेषाम् उपलक्षये 05,141.029a तव चापि मया कृष्ण स्वप्नान्ते रुधिराविला 05,141.029c आन्त्रेण पृथिवी दृष्टा परिक्षिप्ता जनार्दन 05,141.030a अस्थिसंचयम् ÃrƬhaÓ चामितौजा युधिष्ठिरः 05,141.030c सुवर्णपात्र्यां संहृष्टो भुक्तवान् घृतपायसम् 05,141.031a युधिष्ठिरो मया दृष्टो ग्रसमानो वसुंधराम् 05,141.031c त्वया दत्ताम् इमां व्यक्तं भोक्ष्यते स वसुंधराम् 05,141.032a उच्चं पर्वतम् ÃrƬho भीमकर्मा वृकोदरः 05,141.032c गदापाणिर् नरव्याघ्रो वीक्षन्न् इव महीम् इमाम् 05,141.033a क्षपयिष्यति नः सर्वान् स सुव्यक्तं महारणे 05,141.033c विदितं मे हृषीकेश यतो धर्मस् ततो जयः 05,141.034a पाण्डुरं गजम् ÃrƬho गाण्डीवी स धनंजयः 05,141.034c त्वया सार्धं हृषीकेश श्रिया परमया ज्वलन् 05,141.035a यूयं सर्वान् वधिष्यध्वं तत्र मे नास्ति संशयः 05,141.035c पार्थिवान् समरे कृष्ण दुर्योधनपुरोगमान् 05,141.036a नकुलः सहदेवश् च सात्यकिश् च महारथः 05,141.036c शुद्धकेयूरकण्ठत्राः शुक्लमाल्याम्बरावृताः 05,141.037a adhirƬhà नरव्याघ्रा नरवाहनम् उत्तमम् 05,141.037c त्रय एते महामात्राः पाण्डुरच्छत्रवाससः 05,141.038a श्वेतोष्णीषाश् च दृश्यन्ते त्रय एव जनार्दन 05,141.038c dhÃrtarëÂrasya सैन्येषु तान् विजानीहि केशव 05,141.039a अश्वत्थामा कृपश् चैव कृतवर्मा च सात्वतः 05,141.039c रक्तोष्णीषाश् च दृश्यन्ते सर्वे माधव पार्थिवाः 05,141.040a उष्ट्रयुक्तं samÃrƬhau भीष्मद्रोणौ जनार्दन 05,141.040c मया सार्धं महाबाहो dhÃrtarëÂreïa चाभिभो 05,141.041a अगस्त्यशास्तां च दिशं प्रयाताः स्म जनार्दन 05,141.041c अचिरेणैव कालेन प्राप्स्यामो यमसादनम् 05,141.042a अहं चान्ये च राजानो यच् च तत् क्षत्रमण्डलम् 05,141.042c गाण्डीवाग्निं प्रवेक्ष्याम इति मे नास्ति संशयः 05,141.043 कृष्ण उवाच 05,141.043a उपस्थितविनाशेयं नूनम् अद्य वसुंधरा 05,141.043c तथा हि मे वचः कर्ण नोपैति हृदयं तव 05,141.044a सर्वेषां तात भूतानां विनाशे समुपस्थिते 05,141.044c अनयो नयसंकाशो हृदयान् नापसर्पति 05,141.045 कर्ण उवाच 05,141.045a अपि त्वा कृष्ण पश्याम जीवन्तो ऽस्मान् महारणात् 05,141.045c समुत्तीर्णा महाबाहो वीरक्षयविनाशनात् 05,141.046a अथ वा संगमः कृष्ण स्वर्गे नो भविता ध्रुवम् 05,141.046c तत्रेदानीं समेष्यामः पुनः सार्धं त्वयानघ 05,141.047 संजय उवाच 05,141.047a इत्य् उक्त्वा माधवं कर्णः परिष्वज्य च pŬitam 05,141.047c विसर्जितः केशवेन रथोपस्थाद् अवातरत् 05,141.048a ततः स्वरथम् आस्थाय जाम्बूनदविभूषितम् 05,141.048c सहास्माभिर् निववृते राधेयो दीनमानसः 05,141.049a ततः शीघ्रतरं प्रायात् केशवः सहसात्यकिः 05,141.049c पुनर् उच्चारयन् वाणीं याहि याहीति सारथिम् 05,142.001 वैशंपायन उवाच 05,142.001a असिद्धानुनये कृष्णे कुरुभ्यः पाण्डवान् गते 05,142.001c अभिगम्य पृथां क्षत्ता शनैः शोचन्न् इवाब्रवीत् 05,142.002a जानासि मे जीवपुत्रे भावं नित्यम् अनुग्रहे 05,142.002c क्रोशतो न च गृह्णीते वचनं मे सुयोधनः 05,142.003a उपपन्नो ह्य् असौ राजा cedipäcÃlakekayai÷ 05,142.003c भीमार्जुनाभ्यां कृष्णेन युयुधानयमैर् अपि 05,142.004a उपप्लव्ये निविष्टो ऽपि धर्मम् एव युधिष्ठिरः 05,142.004c काङ्क्षते ज्ञातिसौहार्दाद् बलवान् दुर्बलो यथा 05,142.005a राजा तु dh­tarëÂro ऽयं वयोवृद्धो न शाम्यति 05,142.005c मत्तः पुत्रमदेनैव विधर्मे पथि वर्तते 05,142.006a जयद्रथस्य कर्णस्य तथा दुःशासनस्य च 05,142.006c सौबलस्य च दुर्बुद्ध्या मिथोभेदः प्रवर्तते 05,142.007a अधर्मेण हि धर्मिष्ठं हृतं वै राज्यम् ईदृशम् 05,142.007c येषां तेषाम् अयं धर्मः सानुबन्धो भविष्यति 05,142.008a ह्रियमाणे बलाद् धर्मे कुरुभिः को न संज्वरेत् 05,142.008c असाम्ना केशवे याते समुद्योक्ष्यन्ति पाण्डवाः 05,142.009a ततः कुरूणाम् अनयो भविता वीरनाशनः 05,142.009c चिन्तयन् न लभे निद्राम् अहःसु च निशासु च 05,142.010a श्रुत्वा तु कुन्ती तद् वाक्यम् अर्थकामेन bhëitam 05,142.010c अनिष्टनन्ती दुःखार्ता मनसा विममर्श ह 05,142.011a धिग् अस्त्व् अर्थं यत्कृते ऽयं mahä ज्ञातिवधे क्षयः 05,142.011c वर्त्स्यते सुहृदां ह्य् एषां युद्धे ऽस्मिन् वै पराभवः 05,142.012a पाण्डवाश् cedipäcÃlà यादवाश् च समागताः 05,142.012c भारतैर् यदि योत्स्यन्ति किं नु दुःखम् अतः परम् 05,142.013a पश्ये दोषं ध्रुवं युद्धे तथा युद्धे पराभवम् 05,142.013c अधनस्य मृतं श्रेयो न हि ज्ञातिक्षये जयः 05,142.013d*0531_01 इति मे चिन्तयन्त्या वै हृदि दुःखं प्रवर्तते 05,142.014a पितामहः शांतनव आचार्यश् च युधां पतिः 05,142.014c कर्णश् च dhÃrtarëÂrÃrthaæ वर्धयन्ति भयं मम 05,142.015a नाचार्यः kÃmavä शिष्यैर् द्रोणो युध्येत जातु चित् 05,142.015c पाण्डवेषु कथं हार्दं कुर्यान् न च पितामहः 05,142.016a अयं त्व् एको वृथादृष्टिर् dhÃrtarëÂrasya दुर्मतेः 05,142.016c मोहानुवर्ती सततं पापो द्वेष्टि च पाण्डवान् 05,142.017a महत्य् अनर्थे निर्बन्धी बलवांश् च विशेषतः 05,142.017c कर्णः सदा पाण्डवानां तन् मे दहति सांप्रतम् 05,142.018a आशंसे त्व् अद्य कर्णस्य मनो ऽहं पाण्डवान् प्रति 05,142.018c प्रसादयितुम् आसाद्य दर्शयन्ती यथातथम् 05,142.019a तोषितो भगवान् यत्र दुर्वासा मे वरं ददौ 05,142.019c आह्वानं देवसंयुक्तं वसन्त्याः पितृवेश्मनि 05,142.020a साहम् अन्तःपुरे राज्ञः कुन्तिभोजपुरस्कृता 05,142.020c चिन्तयन्ती बहुविधं हृदयेन विदूयता 05,142.021a बलाबलं च मन्त्राणां ब्राह्मणस्य च वाग्बलम् 05,142.021c स्त्रीभावाद् बालभावाच् च चिन्तयन्ती पुनः पुनः 05,142.022a धात्र्या विश्रब्धया गुप्ता सखीजनवृता तदा 05,142.022c दोषं परिहरन्ती च पितुश् चारित्ररक्षिणी 05,142.023a कथं नु सुकृतं मे स्यान् नापराधवती कथम् 05,142.023c भवेयम् इति संचिन्त्य ब्राह्मणं तं नमस्य च 05,142.024a कौतूहलात् तु तं लब्ध्वा बालिश्याद् आचरं तदा 05,142.024c कन्या सती देवम् अर्कम् आसादयम् अहं ततः 05,142.025a यो ऽसौ कानीनगर्भो मे पुत्रवत् परिवर्तितः 05,142.025c कस्मान् न कुर्याद् वचनं पथ्यं भ्रातृहितं तथा 05,142.026a इति कुन्ती विनिश्चित्य कार्यं निश्चितम् उत्तमम् 05,142.026c कार्यार्थम् अभिनिर्याय ययौ भागीरथीं प्रति 05,142.027a आत्मजस्य ततस् तस्य घृणिनः सत्यसङ्गिनः 05,142.027b*0532_01 गङ्गातीरे पृथापश्यद् उपस्थानगतं वृषम् 05,142.027c गङ्गातीरे पृथाशृण्वद् उपाध्ययननिस्वनम् 05,142.028a प्राङ्मुखस्योर्ध्वबाहोः सा पर्यतिष्ठत पृष्ठतः 05,142.028c जप्यावसानं कार्यार्थं प्रतीक्षन्ती तपस्विनी 05,142.029a अतिष्ठत् सूर्यतापार्ता कर्णस्योत्तरवाससि 05,142.029c कौरव्यपत्नी वार्ष्णेयी पद्ममालेव शुष्यती 05,142.030a आ पृष्ठतापाज् जप्त्वा स परिवृत्य यतव्रतः 05,142.030c दृष्ट्वा कुन्तीम् उपातिष्ठद् अभिवाद्य k­täjali÷ 05,142.030e यथान्यायं महातेजा मानी धर्मभृतां वरः 05,142.030f*0533_01 उत्स्मयन् प्रणतः प्राह कुन्तीं वैकर्तनो वृषः 05,143.001 कर्ण उवाच 05,143.001a राधेयो ऽहम् आधिरथिः कर्णस् त्वाम् अभिवादये 05,143.001c प्राप्ता किमर्थं भवती ब्रूहि किं करवाणि ते 05,143.002 कुन्त्य् उवाच 05,143.002a कौन्तेयस् त्वं न राधेयो न तवाधिरथः पिता 05,143.002c नासि सूतकुले जातः कर्ण तद् विद्धि मे वचः 05,143.003a कानीनस् त्वं मया जातः पूर्वजः कुक्षिणा धृतः 05,143.003c कुन्तिभोजस्य भवने पार्थस् त्वम् असि पुत्रक 05,143.004a प्रकाशकर्मा तपनो यो ऽयं देवो विरोचनः 05,143.004c अजीजनत् त्वां मय्य् एष कर्ण शस्त्रभृतां वरम् 05,143.005a कुण्डली बद्धकवचो देवगर्भः श्रिया वृतः 05,143.005c जातस् त्वम् असि दुर्धर्ष मया पुत्र पितुर् गृहे 05,143.006a स त्वं भ्रातॄन् असंबुद्ध्वा मोहाद् यद् उपसेवसे 05,143.006c dhÃrtarëÂrÃn न तद् युक्तं त्वयि पुत्र विशेषतः 05,143.007a एतद् धर्मफलं पुत्र नराणां धर्मनिश्चये 05,143.007c यत् तुष्यन्त्य् अस्य पितरो माता चाप्य् एकदर्शिनी 05,143.008a अर्जुनेनार्जितां पूर्वं हृतां लोभाद् असाधुभिः 05,143.008c आच्छिद्य dhÃrtarëÂrebhyo भुङ्क्ष्व यौधिष्ठिरीं श्रियम् 05,143.009a अद्य पश्यन्तु कुरवः कर्णार्जुनसमागमम् 05,143.009c सौभ्रात्रेण तद् आलक्ष्य संनमन्ताम् असाधवः 05,143.010a कर्णार्जुनौ वै भवतां यथा रामजनार्दनौ 05,143.010c असाध्यं किं नु लोके स्याद् युवयोः सहितात्मनोः 05,143.011a कर्ण शोभिष्यसे नूनं पञ्चभिर् भ्रातृभिर् वृतः 05,143.011c वेदैः परिवृतो ब्रह्मा यथा वेदाङ्गपञ्चमैः 05,143.012a उपपन्नो गुणैः श्रेष्ठो ज्येष्ठः श्रेष्ठेषु बन्धुषु 05,143.012c सूतपुत्रेति मा शब्दः पार्थस् त्वम् असि वीर्यवान् 05,144.001 वैशंपायन उवाच 05,144.001a ततः सूर्यान् निश्चरितां कर्णः शुश्राव भारतीम् 05,144.001c दुरत्ययां प्रणयिनीं पितृवद् भास्करेरिताम् 05,144.002a सत्यम् आह पृथा वाक्यं कर्ण मातृवचः कुरु 05,144.002c श्रेयस् ते स्यान् नरव्याघ्र सर्वम् आचरतस् तथा 05,144.003a एवम् उक्तस्य मात्रा च स्वयं पित्रा च भानुना 05,144.003c चचाल नैव कर्णस्य मतिः सत्यधृतेस् तदा 05,144.004 कर्ण उवाच 05,144.004a न ते न श्रद्दधे वाक्यं क्षत्रिये bhëitaæ त्वया 05,144.004c धर्मद्वारं ममैतत् स्यान् नियोगकरणं तव 05,144.005a अकरोन् मयि यत् पापं भवती सुमहात्ययम् 05,144.005c अवकीर्णो ऽस्मि ते तेन तद् यशःकीर्तिनाशनम् 05,144.006a अहं च क्षत्रियो जातो न प्राप्तः क्षत्रसत्क्रियाम् 05,144.006c त्वत्कृते किं नु पापीयः शत्रुः कुर्यान् ममाहितम् 05,144.007a क्रियाकाले त्व् अनुक्रोशम् अकृत्वा त्वम् इमं मम 05,144.007c हीनसंस्कारसमयम् अद्य मां समचूचुदः 05,144.008a न वै मम हितं पूर्वं मातृवच् चेष्टितं त्वया 05,144.008c सा मां संबोधयस्य् अद्य केवलात्महितैषिणी 05,144.009a कृष्णेन सहितात् को वै न व्यथेत धनंजयात् 05,144.009c को ऽद्य भीतं न मां विद्यात् पार्थानां समितिं गतम् 05,144.010a अभ्राता विदितः पूर्वं युद्धकाले प्रकाशितः 05,144.010c पाण्डवान् यदि गच्छामि किं मां क्षत्रं वदिष्यति 05,144.011a सर्वकामैः संविभक्तः पूजितश् च सदा भृशम् 05,144.011c अहं वै dhÃrtarëÂrÃïÃæ कुर्यां तद् अफलं कथम् 05,144.012a उपनह्य परैर् वैरं ये मां नित्यम् उपासते 05,144.012c नमस्कुर्वन्ति च सदा वसवो वासवं यथा 05,144.013a मम प्राणेन ये ÓatrƤ शक्ताः प्रतिसमासितुम् 05,144.013c मन्यन्ते ऽद्य कथं तेषाम् अहं भिन्द्यां मनोरथम् 05,144.014a मया प्लवेन संग्रामं तितीर्षन्ति दुरत्ययम् 05,144.014c अपारे पारकामा ये त्यजेयं तान् अहं कथम् 05,144.015a अयं हि कालः संप्राप्तो dhÃrtarëÂropajÅvinÃm 05,144.015c निर्वेष्टव्यं मया तत्र प्राणान् अपरिरक्षता 05,144.016a कृतार्थाः सुभृता ये हि कृत्यकाल उपस्थिते 05,144.016c अनवेक्ष्य कृतं पापा विकुर्वन्त्य् अनवस्थिताः 05,144.017a राजकिल्बिषिणां तेषां भर्तृपिण्डापहारिणाम् 05,144.017c नैवायं न परो लोको विद्यते पापकर्मणाम् 05,144.018a dh­tarëÂrasya पुत्राणाम् अर्थे योत्स्यामि ते सुतैः 05,144.018c बलं च शक्तिं चास्थाय न वै त्वय्य् अनृतं वदे 05,144.019a आनृशंस्यम् अथो वृत्तं रक्षन् सत्पुरुषोचितम् 05,144.019c अतो ऽर्थकरम् अप्य् एतन् न करोम्य् अद्य ते वचः 05,144.020a न तु ते ऽयं समारम्भो मयि मोघो भविष्यति 05,144.020c वध्यान् विषह्यान् संग्रामे न हनिष्यामि ते सुतान् 05,144.020e युधिष्ठिरं च भीमं च यमौ चैवार्जुनाद् ऋते 05,144.021a अर्जुनेन समं युद्धं मम यौधिष्ठिरे बले 05,144.021c अर्जुनं हि निहत्याजौ संप्राप्तं स्यात् फलं मया 05,144.021e यशसा चापि युज्येयं निहतः सव्यसाचिना 05,144.022a न ते जातु नशिष्यन्ति पुत्राः पञ्च यशस्विनि 05,144.022c निरर्जुनाः सकर्णा वा सार्जुना वा हते मयि 05,144.023 वैशंपायन उवाच 05,144.023a इति कर्णवचः श्रुत्वा कुन्ती दुःखात् प्रवेपती 05,144.023c उवाच पुत्रम् आश्लिष्य कर्णं धैर्याद् अकम्पितम् 05,144.024a एवं वै भाव्यम् एतेन क्षयं यास्यन्ति कौरवाः 05,144.024c यथा त्वं bhëase कर्ण दैवं तु बलवत्तरम् 05,144.025a त्वया चतुर्णां भ्रातॄणाम् अभयं शत्रुकर्शन 05,144.025c दत्तं तत् प्रतिजानीहि संगरप्रतिमोचनम् 05,144.026a अनामयं स्वस्ति चेति पृथाथो कर्णम् अब्रवीत् 05,144.026c तां कर्णो ऽभ्यवदत् प्रीतस् ततस् तौ जग्मतुः पृथक् 05,145.001 वैशंपायन उवाच 05,145.001a आगम्य हास्तिनपुराद् उपप्लव्यम् अरिंदमः 05,145.001c पाण्डवानां यथावृत्तं केशवः सर्वम् उक्तवान् 05,145.002a saæbhëya सुचिरं कालं मन्त्रयित्वा पुनः पुनः 05,145.002c स्वम् एवावसथं शौरिर् विश्रामार्थं जगाम ह 05,145.003a विसृज्य सर्वान् नृपतीन् विराटप्रमुखांस् तदा 05,145.003c पाण्डवा भ्रातरः पञ्च भानाव् अस्तंगते सति 05,145.004a संध्याम् उपास्य ध्यायन्तस् तम् एव गतमानसाः 05,145.004c आनाय्य कृष्णं दाशार्हं पुनर् मन्त्रम् अमन्त्रयन् 05,145.005 युधिष्ठिर उवाच 05,145.005a त्वया नागपुरं गत्वा सभायां dh­tarëÂraja÷ 05,145.005c किम् उक्तः पुण्डरीकाक्ष तन् नः शंसितुम् अर्हसि 05,145.006 वासुदेव उवाच 05,145.006a मया नागपुरं गत्वा सभायां dh­tarëÂraja÷ 05,145.006c तथ्यं पथ्यं हितं चोक्तो न च गृह्णाति दुर्मतिः 05,145.007 युधिष्ठिर उवाच 05,145.007a तस्मिन्न् उत्पथम् आपन्ने कुरुवृद्धः पितामहः 05,145.007c किम् उक्तवान् हृषीकेश दुर्योधनम् अमर्षणम् 05,145.007e आचार्यो वा महाबाहो भारद्वाजः किम् अब्रवीत् 05,145.007f*0534_01 पिता वा dh­tarëÂras तं गान्धारी वा किम् अब्रवीत् 05,145.008a पिता यवीयान् अस्माकं क्षत्ता धर्मभृतां वरः 05,145.008c पुत्रशोकाभिसंतप्तः किम् आह dh­tarëÂrajam 05,145.009a किं च सर्वे नृपतयः सभायां ये समासते 05,145.009c उक्तवन्तो यथातत्त्वं तद् ब्रूहि त्वं जनार्दन 05,145.010a उक्तवान् हि भवान् सर्वं वचनं कुरुमुख्ययोः 05,145.010b*0535_01 dhÃrtarëÂrasya तेषां हि वचनं कुरुसंसदि 05,145.010b*0536_01 प्रतिकूलम् अयुक्तं च हृदयं नोपसर्पति 05,145.010c कामलोभाभिभूतस्य मन्दस्य प्राज्ञमानिनः 05,145.011a अप्रियं हृदये मह्यं तन् न तिष्ठति केशव 05,145.011c तेषां वाक्यानि गोविन्द श्रोतुम् इच्छाम्य् अहं विभो 05,145.012a यथा च नाभिपद्येत कालस् तात तथा कुरु 05,145.012c भवान् हि नो गतिः कृष्ण भवान् नाथो भवान् गुरुः 05,145.013 वासुदेव उवाच 05,145.013a शृणु राजन् यथा वाक्यम् उक्तो राजा सुयोधनः 05,145.013c मध्ये कुरूणां राजेन्द्र सभायां तन् निबोध मे 05,145.014a मया वै श्राविते वाक्ये जहास dh­tarëÂraja÷ 05,145.014c अथ भीष्मः सुसंक्रुद्ध इदं वचनम् अब्रवीत् 05,145.015a दुर्योधन निबोधेदं कुलार्थे यद् ब्रवीमि ते 05,145.015c तच् छ्रुत्वा राजशार्दूल स्वकुलस्य हितं कुरु 05,145.016a मम तात पिता राजञ् शंतनुर् लोकविश्रुतः 05,145.016c तस्याहम् एक एवासं पुत्रः पुत्रवतां वरः 05,145.017a तस्य बुद्धिः समुत्पन्ना द्वितीयः स्यात् कथं सुतः 05,145.017c एकपुत्रम् अपुत्रं वै प्रवदन्ति मनीषिणः 05,145.018a न चोच्छेदं कुलं यायाद् विस्तीर्येत कथं यशः 05,145.018c तस्याहम् ईप्सितं बुद्ध्वा कालीं मातरम् आवहम् 05,145.019a प्रतिज्ञां दुष्करां कृत्वा पितुर् अर्थे कुलस्य च 05,145.019c अराजा चोर्ध्वरेताश् च यथा सुविदितं तव 05,145.019e प्रतीतो निवसाम्य् एष प्रतिज्ञाम् अनुपालयन् 05,145.020a तस्यां जज्ञे महाबाहुः श्रीमान् कुरुकुलोद्वहः 05,145.020c विचित्रवीर्यो धर्मात्मा कनीयान् मम पार्थिवः 05,145.021a स्वर्याते ऽहं पितरि तं स्वराज्ये संन्यवेशयम् 05,145.021c विचित्रवीर्यं राजानं भृत्यो भूत्वा ह्य् अधश्चरः 05,145.022a तस्याहं सदृशान् दारान् राजेन्द्र समुदावहम् 05,145.022c जित्वा पार्थिवसंघातम् अपि ते बहुशः श्रुतम् 05,145.023a ततो रामेण समरे द्वन्द्वयुद्धम् उपागमम् 05,145.023c स हि रामभयाद् एभिर् नागरैर् विप्रवासितः 05,145.023e दारेष्व् अतिप्रसक्तश् च यक्ष्माणं समपद्यत 05,145.024a यदा त्व् अराजके rëÂre न ववर्ष सुरेश्वरः 05,145.024c तदाभ्यधावन् माम् एव प्रजाः k«udbhayapŬitÃ÷ 05,145.025 प्रजा Æcu÷ 05,145.025a उपक्षीणाः प्रजाः सर्वा राजा भव भवाय नः 05,145.025c ईतयो नुद भद्रं ते शंतनोः कुलवर्धन 05,145.026a pŬyante ते प्रजाः सर्वा व्याधिभिर् भृशदारुणैः 05,145.026c अल्पावशिष्टा गाङ्गेय ताः परित्रातुम् अर्हसि 05,145.027a व्याधीन् प्रणुद्य वीर त्वं प्रजा धर्मेण पालय 05,145.027c त्वयि जीवति मा rëÂraæ विनाशम् उपगच्छतु 05,145.028 भीष्म उवाच 05,145.028a प्रजानां क्रोशतीनां वै नैवाक्षुभ्यत मे मनः 05,145.028c प्रतिज्ञां रक्षमाणस्य सद्वृत्तं स्मरतस् तथा 05,145.029a ततः पौरा महाराज माता काली च मे Óubhà 05,145.029c भृत्याः पुरोहिताचार्या ब्राह्मणाश् च बहुश्रुताः 05,145.029e माम् ऊचुर् भृशसंतप्ता भव राजेति संततम् 05,145.030a प्रतीपरक्षितं rëÂraæ त्वां प्राप्य विनशिष्यति 05,145.030c स त्वम् अस्मद्धितार्थं वै राजा भव महामते 05,145.031a इत्य् उक्तः präjalir भूत्वा दुःखितो भृशम् आतुरः 05,145.031c तेभ्यो न्यवेदयं पुत्र प्रतिज्ञां पितृगौरवात् 05,145.031e ऊर्ध्वरेता ह्य् अराजा च कुलस्यार्थे पुनः पुनः 05,145.032a ततो ऽहं präjalir भूत्वा मातरं संप्रसादयम् 05,145.032c नाम्ब शंतनुना जातः कौरवं वंशम् उद्वहन् 05,145.032e प्रतिज्ञां वितथां कुर्याम् इति राजन् पुनः पुनः 05,145.033a विशेषतस् त्वदर्थं च धुरि मा मां नियोजय 05,145.033c अहं प्रेष्यश् च दासश् च तवाम्ब सुतवत्सले 05,145.034a एवं ताम् अनुनीयाहं मातरं जनम् एव च 05,145.034c अयाचं भ्रातृदारेषु तदा व्यासं महामुनिम् 05,145.035a सह मात्रा महाराज प्रसाद्य तम् ऋषिं तदा 05,145.035c अपत्यार्थम् अयाचं वै प्रसादं कृतवांश् च सः 05,145.035e त्रीन् स पुत्रान् अजनयत् तदा भरतसत्तम 05,145.036a अन्धः करणहीनेति न वै राजा पिता तव 05,145.036c राजा तु पाण्डुर् अभवन् महात्मा लोकविश्रुतः 05,145.037a स राजा तस्य ते पुत्राः पितुर् दायाद्यहारिणः 05,145.037c मा तात कलहं कार्षी राज्यस्यार्धं प्रदीयताम् 05,145.038a मयि जीवति राज्यं कः संप्रशासेत् पुमान् इह 05,145.038c मावमंस्था वचो मह्यं शमम् इच्छामि वः सदा 05,145.039a न विशेषो ऽस्ति मे पुत्र त्वयि तेषु च पार्थिव 05,145.039c मतम् एतत् पितुस् तुभ्यं गान्धार्या विदुरस्य च 05,145.040a श्रोतव्यं यदि वृद्धानां मातिशङ्कीर् वचो मम 05,145.040c नाशयिष्यसि मा सर्वम् आत्मानं पृथिवीं तथा 05,146.001 वासुदेव उवाच 05,146.001a भीष्मेणोक्ते ततो द्रोणो दुर्योधनम् abhëata 05,146.001c मध्ये नृपाणां भद्रं ते वचनं वचनक्षमः 05,146.002a प्रातीपः शंतनुस् तात कुलस्यार्थे यथोत्थितः 05,146.002c तथा देवव्रतो भीष्मः कुलस्यार्थे स्थितो ऽभवत् 05,146.003a ततः पाण्डुर् नरपतिः सत्यसंधो जितेन्द्रियः 05,146.003c राजा कुरूणां धर्मात्मा सुव्रतः सुसमाहितः 05,146.004a ज्येष्ठाय राज्यम् अददाद् dh­tarëÂrÃya धीमते 05,146.004c यवीयसस् तथा क्षत्तुः कुरुवंशविवर्धनः 05,146.005a ततः सिंहासने राजन् स्थापयित्वैनम् अच्युतम् 05,146.005c वनं जगाम कौरव्यो भार्याभ्यां सहितो ऽनघ 05,146.006a नीचैः स्थित्वा तु विदुर उपास्ते स्म विनीतवत् 05,146.006c प्रेष्यवत् पुरुषव्याघ्रो वालव्यजनम् उत्क्षिपन् 05,146.007a ततः सर्वाः प्रजास् तात dh­tarëÂraæ जनेश्वरम् 05,146.007c अन्वपद्यन्त विधिवद् यथा पाण्डुं नराधिपम् 05,146.008a विसृज्य dh­tarëÂrÃya राज्यं स विदुराय च 05,146.008c चचार पृथिवीं पाण्डुः सर्वां परपुरंजयः 05,146.009a कोशसंजनने दाने भृत्यानां चान्ववेक्षणे 05,146.009c भरणे चैव सर्वस्य विदुरः सत्यसंगरः 05,146.010a संधिविग्रहसंयुक्तो राज्ञः संवाहनक्रियाः 05,146.010c अवैक्षत महातेजा भीष्मः परपुरंजयः 05,146.011a सिंहासनस्थो नृपतिर् dh­tarëÂro महाबलः 05,146.011c अन्वास्यमानः सततं विदुरेण महात्मना 05,146.012a कथं तस्य कुले जातः कुलभेदं व्यवस्यसि 05,146.012c संभूय भ्रातृभिः सार्धं भुङ्क्ष्व bhogä जनाधिप 05,146.013a ब्रवीम्य् अहं न कार्पण्यान् नार्थहेतोः कथं चन 05,146.013c भीष्मेण दत्तम् अश्नामि न त्वया राजसत्तम 05,146.014a नाहं त्वत्तो ऽभिकाङ्क्षिष्ये वृत्त्युपायं जनाधिप 05,146.014c यतो भीष्मस् ततो द्रोणो यद् भीष्मस् त्व् आह तत् कुरु 05,146.015a दीयतां पाण्डुपुत्रेभ्यो राज्यार्धम् अरिकर्शन 05,146.015c समम् आचार्यकं तात तव तेषां च मे सदा 05,146.016a अश्वत्थामा यथा मह्यं तथा श्वेतहयो मम 05,146.016c बहुना किं प्रलापेन यतो धर्मस् ततो जयः 05,146.017a एवम् उक्ते महाराज द्रोणेनामिततेजसा 05,146.017c व्याजहार ततो वाक्यं विदुरः सत्यसंगरः 05,146.017e पितुर् वदनम् अन्वीक्ष्य परिवृत्य च धर्मवित् 05,146.018a देवव्रत निबोधेदं वचनं मम bhëata÷ 05,146.018c प्रनष्टः कौरवो वंशस् त्वयायं पुनर् उद्धृतः 05,146.019a तन् मे विलपमानस्य वचनं समुपेक्षसे 05,146.019c को ऽयं दुर्योधनो नाम कुले ऽस्मिन् कुलपांसनः 05,146.020a यस्य लोभाभिभूतस्य मतिं समनुवर्तसे 05,146.020c अनार्यस्याकृतज्ञस्य लोभोपहतचेतसः 05,146.020e अतिक्रामति यः शास्त्रं पितुर् धर्मार्थदर्शिनः 05,146.021a एते नश्यन्ति कुरवो दुर्योधनकृतेन वै 05,146.021c यथा ते न प्रणश्येयुर् महाराज तथा कुरु 05,146.022a मां चैव dh­tarëÂraæ च पूर्वम् एव महाद्युते 05,146.022c चित्रकार इवालेख्यं कृत्वा मा स्म विनाशय 05,146.022e प्रजापतिः प्रजाः सृष्ट्वा यथा संहरते तथा 05,146.023a नोपेक्षस्व महाबाहो पश्यमानः कुलक्षयम् 05,146.023c अथ ते ऽद्य मतिर् नष्टा विनाशे प्रत्युपस्थिते 05,146.023e वनं गच्छ मया सार्धं dh­tarëÂreïa चैव ह 05,146.024a बद्ध्वा वा निकृतिप्रज्ञं dhÃrtarëÂraæ सुदुर्मतिम् 05,146.024c साध्व् इदं राज्यम् अद्यास्तु पाण्डवैर् अभिरक्षितम् 05,146.025a प्रसीद राजशार्दूल विनाशो दृश्यते महान् 05,146.025c पाण्डवानां कुरूणां च राज्ञां चामिततेजसाम् 05,146.026a विररामैवम् उक्त्वा तु विदुरो दीनमानसः 05,146.026c प्रध्यायमानः स तदा निःश्वसंश् च पुनः पुनः 05,146.027a ततो ऽथ राज्ञः सुबलस्य पुत्री; धर्मार्थयुक्तं कुलनाशभीता 05,146.027c दुर्योधनं पापमतिं नृशंसं; राज्ञां समक्षं सुतम् आह कोपात् 05,146.028a ये पार्थिवा राजसभां प्रविष्टा; ब्रह्मर्षयो ये च सभासदो ऽन्ये 05,146.028c शृण्वन्तु वक्ष्यामि तवापराधं; पापस्य सामात्यपरिच्छदस्य 05,146.029a राज्यं कुरूणाम् अनुपूर्वभोग्यं; क्रमागतो नः कुलधर्म एषः 05,146.029c त्वं पापबुद्धे ऽतिनृशंसकर्मन्; राज्यं कुरूणाम् अनयाद् विहंसि 05,146.030a राज्ये स्थितो dh­tarëÂro मनीषी; तस्यानुजो विदुरो दीर्घदर्शी 05,146.030c एताव् अतिक्रम्य कथं नृपत्वं; दुर्योधन प्रार्थयसे ऽद्य मोहात् 05,146.031a राजा च क्षत्ता च महानुभावौ; भीष्मे स्थिते परवन्तौ भवेताम् 05,146.031c अयं तु धर्मज्ञतया महात्मा; न राज्यकामो नृवरो नदीजः 05,146.032a राज्यं तु पाण्डोर् इदम् अप्रधृष्यं; तस्याद्य पुत्राः प्रभवन्ति नान्ये 05,146.032c राज्यं तद् एतन् निखिलं पाण्डवानां; पैतामहं पुत्रपौत्रानुगामि 05,146.033a यद् वै ब्रूते कुरुमुख्यो महात्मा; देवव्रतः सत्यसंधो मनीषी 05,146.033c सर्वं तद् अस्माभिर् अहत्य धर्मं; ग्राह्यं स्वधर्मं परिपालयद्भिः 05,146.034a अनुज्ञया चाथ महाव्रतस्य; ब्रूयान् नृपो यद् विदुरस् तथैव 05,146.034c कार्यं भवेत् तत् सुहृद्भिर् नियुज्य; धर्मं पुरस्कृत्य सुदीर्घकालम् 05,146.035a न्यायागतं राज्यम् इदं कुरूणां; युधिष्ठिरः शास्तु वै धर्मपुत्रः 05,146.035c प्रचोदितो dh­tarëÂreïa राज्ञा; पुरस्कृतः शांतनवेन चैव 05,147.001 वासुदेव उवाच 05,147.001a एवम् उक्ते तु गान्धार्या dh­tarëÂro जनेश्वरः 05,147.001c दुर्योधनम् उवाचेदं नृपमध्ये जनाधिप 05,147.002a दुर्योधन निबोधेदं यत् त्वां वक्ष्यामि पुत्रक 05,147.002c तथा तत् कुरु भद्रं ते यद्य् अस्ति पितृगौरवम् 05,147.003a सोमः प्रजापतिः पूर्वं कुरूणां वंशवर्धनः 05,147.003c सोमाद् बभूव षष्ठो वै ययातिर् नहुषात्मजः 05,147.004a तस्य पुत्रा बभूवुश् च पञ्च राजर्षिसत्तमाः 05,147.004c तेषां यदुर् महातेजा ज्येष्ठः समभवत् प्रभुः 05,147.004d*0537_01 तस्याभवंस् त्रयः पुत्रा द्रुह्यो ऽनुः पूरुर् एव च 05,147.005a पूरुर् यवीयांश् च ततो यो ऽस्माकं वंशवर्धनः 05,147.005c शर्मिष्ठायाः संप्रसूतो दुहितुर् वृषपर्वणः 05,147.006a यदुश् च भरतश्रेष्ठ देवयान्याः सुतो ऽभवत् 05,147.006c दौहित्रस् तात शुक्रस्य काव्यस्यामिततेजसः 05,147.007a यादवानां कुलकरो बलवान् वीर्यसंमतः 05,147.007c अवमेने स तु क्षत्रं दर्पपूर्णः सुमन्दधीः 05,147.008a न चातिष्ठत् पितुः शास्त्रे बलदर्पविमोहितः 05,147.008b*0538_01 कुलक्षयं चकारासौ राज्यलोभाद् अकारणात् 05,147.008c अवमेने च पितरं भ्रातॄंश् चाप्य् अपराजितः 05,147.009a पृथिव्यां चतुरन्तायां यदुर् एवाभवद् बली 05,147.009c वशे कृत्वा स नृपतीन् अवसन् नागसाह्वये 05,147.010a तं पिता परमक्रुद्धो ययातिर् नहुषात्मजः 05,147.010c शशाप पुत्रं गान्धारे राज्याच् च व्यपरोपयत् 05,147.011a य चैनम् अन्ववर्तन्त भ्रातरो बलदर्पितम् 05,147.011c शशाप तान् अपि क्रुद्धो ययातिस् तनयान् अथ 05,147.012a यवीयांसं ततः पूरुं पुत्रं स्ववशवर्तिनम् 05,147.012c राज्ये निवेशयाम् आस विधेयं नृपसत्तमः 05,147.013a एवं ज्येष्ठो ऽप्य् अथोत्सिक्तो न राज्यम् अभिजायते 05,147.013c यवीयांसो ऽभिजायन्ते राज्यं वृद्धोपसेवया 05,147.014a तथैव सर्वधर्मज्ञः पितुर् मम पितामहः 05,147.014c प्रतीपः पृथिवीपालस् त्रिषु लोकेषु विश्रुतः 05,147.015a तस्य पार्थिवसिंहस्य राज्यं धर्मेण शासतः 05,147.015c त्रयः प्रजज्ञिरे पुत्रा देवकल्पा यशस्विनः 05,147.016a देवापिर् अभवज् ज्येष्ठो बाह्लीकस् तदनन्तरम् 05,147.016c तृतीयः शंतनुस् तात धृतिमान् मे पितामहः 05,147.017a देवापिस् तु महातेजास् त्वग्दोषी राजसत्तमः 05,147.017c धार्मिकः सत्यवादी च पितुः शुश्रूषणे रतः 05,147.018a पौरजानपदानां च संमतः साधुसत्कृतः 05,147.018c सर्वेषां बालवृद्धानां देवापिर् हृदयंगमः 05,147.019a प्राज्ञश् च सत्यसंधश् च सर्वभूतहिते रतः 05,147.019c वर्तमानः पितुः शास्त्रे ब्राह्मणानां तथैव च 05,147.020a बाह्लीकस्य प्रियो भ्राता शंतनोश् च महात्मनः 05,147.020c सौभ्रात्रं च परं तेषां सहितानां महात्मनाम् 05,147.021a अथ कालस्य पर्याये वृद्धो नृपतिसत्तमः 05,147.021c संभारान् अभिषेकार्थं कारयाम् आस शास्त्रतः 05,147.021e मङ्गलानि च सर्वाणि कारयाम् आस चाभिभूः 05,147.022a तं ब्राह्मणाश् च वृद्धाश् च पौरजानपदैः सह 05,147.022c सर्वे निवारयाम् आसुर् देवापेर् अभिषेचनम् 05,147.023a स तच् छ्रुत्वा तु नृपतिर् अभिषेकनिवारणम् 05,147.023c अश्रुकण्ठो ऽभवद् राजा पर्यशोचत चात्मजम् 05,147.024a एवं वदान्यो धर्मज्ञः सत्यसंधश् च सो ऽभवत् 05,147.024c प्रियः प्रजानाम् अपि संस् त्वग्दोषेण प्रदूषितः 05,147.025a हीनाङ्गं पृथिवीपालं नाभिनन्दन्ति देवताः 05,147.025c इति कृत्वा नृपश्रेष्ठं प्रत्यषेधन् द्विजर्षभाः 05,147.026a ततः प्रव्यथितात्मासौ पुत्रशोकसमन्वितः 05,147.026c ममार तं मृतं दृष्ट्वा देवापिः संश्रितो वनम् 05,147.027a बाह्लीको मातुलकुले त्यक्त्वा राज्यं व्यवस्थितः 05,147.027c पितृभ्रातॄन् परित्यज्य प्राप्तवान् पुरम् ऋद्धिमत् 05,147.028a बाह्लीकेन त्व् अनुज्ञातः शंतनुर् लोकविश्रुतः 05,147.028c पितर्य् उपरते राजन् राजा राज्यम् अकारयत् 05,147.029a तथैवाहं मतिमता परिचिन्त्येह पाण्डुना 05,147.029c ज्येष्ठः प्रभ्रंशितो राज्याद् धीनाङ्ग इति भारत 05,147.030a पाण्डुस् तु राज्यं संप्राप्तः कनीयान् अपि सन् नृपः 05,147.030c विनाशे तस्य पुत्राणाम् इदं राज्यम् अरिंदम 05,147.030e मय्य् अभागिनि राज्याय कथं त्वं राज्यम् इच्छसि 05,147.030f*0539_01 अराजपुत्रो ह्य् अस्वामी पारक्यं हर्तुम् इच्छसि 05,147.031a युधिष्ठिरो राजपुत्रो महात्मा; न्यायागतं राज्यम् इदं च तस्य 05,147.031c स कौरवस्यास्य जनस्य भर्ता; प्रशासिता चैव महानुभावः 05,147.032a स सत्यसंधः सतताप्रमत्तः; शास्त्रे स्थितो बन्धुजनस्य साधुः 05,147.032c प्रियः प्रजानां सुहृदानुकम्पी; जितेन्द्रियः साधुजनस्य भर्ता 05,147.033a क्षमा तितिक्षा दम आर्जवं च; सत्यव्रतत्वं श्रुतम् अप्रमादः 05,147.033c भूतानुकम्पा ह्य् अनुशासनं च; युधिष्ठिरे राजगुणाः समस्ताः 05,147.034a अराजपुत्रस् त्वम् अनार्यवृत्तो; लुब्धस् तथा बन्धुषु पापबुद्धिः 05,147.034c क्रमागतं राज्यम् इदं परेषां; हर्तुं कथं शक्ष्यसि दुर्विनीतः 05,147.035a प्रयच्छ राज्यार्धम् अपेतमोहः; सवाहनं त्वं सपरिच्छदं च 05,147.035c ततो ऽवशेषं तव जीवितस्य; सहानुजस्यैव भवेन् नरेन्द्र 05,148.001 वासुदेव उवाच 05,148.001a एवम् उक्ते तु भीष्मेण द्रोणेन विदुरेण च 05,148.001c गान्धार्या dh­tarëÂreïa न च मन्दो ऽन्वबुध्यत 05,148.002a अवधूयोत्थितः क्रुद्धो रोषात् संरक्तलोचनः 05,148.002c अन्वद्रवन्त तं पश्चाद् राजानस् त्यक्तजीविताः 05,148.003a अज्ञापयच् च राज्ञस् तान् पार्थिवान् दुष्टचेतसः 05,148.003c प्रयाध्वं वै कुरुक्षेत्रं पुष्यो ऽद्येति पुनः पुनः 05,148.004a ततस् ते पृथिवीपालाः प्रययुः सहसैनिकाः 05,148.004c भीष्मं सेनापतिं कृत्वा संहृष्टाः कालचोदिताः 05,148.005a अक्षौहिण्यो दशैका च पार्थिवानां समागताः 05,148.005c तासां प्रमुखतो भीष्मस् तालकेतुर् व्यरोचत 05,148.005e यद् अत्र युक्तं प्राप्तं च तद् विधत्स्व विशां पते 05,148.006a उक्तं भीष्मेण यद् वाक्यं द्रोणेन विदुरेण च 05,148.006c गान्धार्या dh­tarëÂreïa समक्षं मम भारत 05,148.006e एतत् ते कथितं राजन् यद्वृत्तं कुरुसंसदि 05,148.007a साम आदौ प्रयुक्तं मे राजन् सौभ्रात्रम् इच्छता 05,148.007c अभेदात् कुरुवंशस्य प्रजानां च विवृद्धये 05,148.008a पुनर् भेदश् च मे युक्तो यदा साम न गृह्यते 05,148.008c कर्मानुकीर्तनं चैव देवमानुषसंहितम् 05,148.009a यदा नाद्रियते वाक्यं सामपूर्वं सुयोधनः 05,148.009c तदा मया समानीय भेदिताः सर्वपार्थिवाः 05,148.010a अद्भुतानि च घोराणि दारुणानि च भारत 05,148.010c अमानुषाणि कर्माणि दर्शितानि च मे विभो 05,148.011a भर्त्सयित्वा तु राज्ञस् तांस् तृणीकृत्य सुयोधनम् 05,148.011c राधेयं भीषयित्वा च सौबलं च पुनः पुनः 05,148.012a न्यूनतां dhÃrtarëÂrÃïÃæ निन्दां चैव पुनः पुनः 05,148.012c भेदयित्वा नृपान् सर्वान् वाग्भिर् मन्त्रेण चासकृत् 05,148.013a पुनः सामाभिसंयुक्तं संप्रदानम् अथाब्रुवम् 05,148.013c अभेदात् कुरुवंशस्य कार्ययोगात् तथैव च 05,148.014a ते बाला dh­tarëÂrasya भीष्मस्य विदुरस्य च 05,148.014c तिष्ठेयुः पाण्डवाः सर्वे हित्वा मानम् अधश्चराः 05,148.015a प्रयच्छन्तु च ते राज्यम् अनीशास् ते भवन्तु च 05,148.015c यथाह राजा गाङ्गेयो विदुरश् च तथास्तु तत् 05,148.016a सर्वं भवतु ते राज्यं पञ्च ग्रामान् विसर्जय 05,148.016c अवश्यं भरणीया हि पितुस् ते राजसत्तम 05,148.017a एवम् उक्तस् तु दुष्टात्मा नैव भावं व्यमुञ्चत 05,148.017c दण्डं चतुर्थं पश्यामि तेषु पापेषु नान्यथा 05,148.018a निर्याताश् च विनाशाय कुरुक्षेत्रं नराधिपाः 05,148.018c एतत् ते कथितं सर्वं यद्वृत्तं कुरुसंसदि 05,148.019a न ते राज्यं प्रयच्छन्ति विना युद्धेन पाण्डव 05,148.019c विनाशहेतवः सर्वे प्रत्युपस्थितमृत्यवः 05,149.001 वैशंपायन उवाच 05,149.001a जनार्दनवचः श्रुत्वा धर्मराजो युधिष्ठिरः 05,149.001c भ्रातॄन् उवाच धर्मात्मा समक्षं केशवस्य ह 05,149.002a श्रुतं भवद्भिर् यद्वृत्तं सभायां कुरुसंसदि 05,149.002c केशवस्यापि यद् वाक्यं तत् सर्वम् अवधारितम् 05,149.003a तस्मात् सेनाविभागं मे कुरुध्वं नरसत्तमाः 05,149.003c अक्षौहिण्यस् तु सप्तैताः समेता विजयाय वै 05,149.004a तासां मे पतयः सप्त विख्यातास् तान् निबोधत 05,149.004c द्रुपदश् च विराटश् च धृष्टद्युम्नशिखण्डिनौ 05,149.005a सात्यकिश् चेकितानश् च भीमसेनश् च वीर्यवान् 05,149.005c एते सेनाप्रणेतारो वीराः सर्वे तनुत्यजः 05,149.006a सर्वे वेदविदः शूराः सर्वे सुचरितव्रताः 05,149.006c ह्रीमन्तो नीतिमन्तश् च सर्वे युद्धविशारदाः 05,149.006e इष्वस्त्रकुशलाश् चैव तथा सर्वास्त्रयोधिनः 05,149.007a सप्तानाम् अपि यो नेता सेनानां प्रविभागवित् 05,149.007c यः सहेत रणे भीष्मं शरार्चिःपावकोपमम् 05,149.008a त्वं तावत् सहदेवात्र प्रब्रूहि कुरुनन्दन 05,149.008c स्वमतं पुरुषव्याघ्र को नः सेनापतिः क्षमः 05,149.009 सहदेव उवाच 05,149.009a संयुक्त एकदुःखश् च वीर्यवांश् च महीपतिः 05,149.009c यं समाश्रित्य धर्मज्ञं स्वम् अंशम् अनुयुञ्ज्महे 05,149.010a मत्स्यो विराटो बलवान् कृतास्त्रो युद्धदुर्मदः 05,149.010c प्रसहिष्यति संग्रामे भीष्मं तांश् च महारथान् 05,149.011 वैशंपायन उवाच 05,149.011a तथोक्ते सहदेवेन वाक्ये वाक्यविशारदः 05,149.011c नकुलो ऽनन्तरं तस्माद् इदं वचनम् Ãdade 05,149.012a वयसा शास्त्रतो धैर्यात् कुलेनाभिजनेन च 05,149.012c ह्रीमान् कुलान्वितः श्रीमान् सर्वशास्त्रविशारदः 05,149.013a वेद चास्त्रं भरद्वाजाद् दुर्धर्षः सत्यसंगरः 05,149.013c यो नित्यं स्पर्धते द्रोणं भीष्मं चैव महाबलम् 05,149.014a श्लाघ्यः पार्थिवसंघस्य प्रमुखे वाहिनीपतिः 05,149.014c पुत्रपौत्रैः परिवृतः शतशाख इव द्रुमः 05,149.015a यस् तताप तपो घोरं सदारः पृथिवीपतिः 05,149.015c रोषाद् द्रोणविनाशाय वीरः समितिशोभनः 05,149.016a पितेवास्मान् समाधत्ते यः सदा पार्थिवर्षभः 05,149.016c श्वशुरो द्रुपदो ऽस्माकं सेनाम् अग्रे प्रकर्षतु 05,149.017a स द्रोणभीष्माव् आयान्तौ सहेद् इति मतिर् मम 05,149.017c स हि दिव्यास्त्रविद् राजा सखा चाङ्गिरसो नृपः 05,149.018a माद्रीसुताभ्याम् उक्ते तु स्वमते कुरुनन्दनः 05,149.018c वासविर् वासवसमः सव्यसाच्य् अब्रवीद् वचः 05,149.019a यो ऽयं तपःप्रभावेन ऋषिसंतोषणेन च 05,149.019c दिव्यः पुरुष उत्पन्नो ज्वालावर्णो महाबलः 05,149.020a धनुष्मान् कवची खड्गी रथम् आरुह्य दंशितः 05,149.020c दिव्यैर् हयवरैर् युक्तम् अग्निकुण्डात् समुत्थितः 05,149.021a गर्जन्न् इव महामेघो रथघोषेण वीर्यवान् 05,149.021c सिंहसंहननो वीरः सिंहविक्रान्तविक्रमः 05,149.022a सिंहोरस्को महाबाहुः सिंहवक्षा महाबलः 05,149.022c सिंहप्रगर्जनो वीरः सिंहस्कन्धो महाद्युतिः 05,149.023a सुभ्रूः सुदंष्ट्रः सुहनुः सुबाहुः सुमुखो ऽकृशः 05,149.023c सुजत्रुः सुविशालाक्षः सुपादः सुप्रतिष्ठितः 05,149.024a अभेद्यः सर्वशस्त्राणां प्रभिन्न इव वारणः 05,149.024c जज्ञे द्रोणविनाशाय सत्यवादी जितेन्द्रियः 05,149.025a धृष्टद्युम्नम् अहं मन्ये सहेद् भीष्मस्य सायकान् 05,149.025c वज्राशनिसमस्पर्शान् दीप्तास्यान् उरगान् इव 05,149.026a यमदूतसमान् वेगे निपाते पावकोपमान् 05,149.026c रामेणाजौ विषहितान् वज्रनिष्पेषदारुणान् 05,149.027a पुरुषं तं न पश्यामि यः सहेत महाव्रतम् 05,149.027c धृष्टद्युम्नम् ऋते राजन्न् इति मे धीयते मतिः 05,149.028a क्षिप्रहस्तश् चित्रयोधी मतः सेनापतिर् मम 05,149.028c अभेद्यकवचः श्रीमान् मातङ्ग इव यूथपः 05,149.028d*0540_01 अर्जुनेनैवम् उक्ते तु भीमो वाक्यं समाददे 05,149.029 भीम उवाच 05,149.029a वधार्थं यः समुत्पन्नः शिखण्डी द्रुपदात्मजः 05,149.029c वदन्ति सिद्धा राजेन्द्र ऋषयश् च समागताः 05,149.030a यस्य संग्राममध्येषु दिव्यम् अस्त्रं विकुर्वतः 05,149.030c रूपं द्रक्ष्यन्ति पुरुषा रामस्येव महात्मनः 05,149.031a न तं युद्धेषु पश्यामि यो विभिन्द्याच् छिखण्डिनम् 05,149.031c शस्त्रेण समरे राजन् संनद्धं स्यन्दने स्थितम् 05,149.032a द्वैरथे विषहेन् नान्यो भीष्मं राजन् महाव्रतम् 05,149.032c शिखण्डिनम् ऋते वीरं स मे सेनापतिर् मतः 05,149.033 युधिष्ठिर उवाच 05,149.033a सर्वस्य जगतस् तात सारासारं बलाबलम् 05,149.033c सर्वं जानाति धर्मात्मा गतम् एष्यच् च केशवः 05,149.034a यम् आह कृष्णो दाशार्हः सो ऽस्तु नो वाहिनीपतिः 05,149.034c कृतास्त्रो ह्य् अकृतास्त्रो वा वृद्धो वा यदि वा युवा 05,149.035a एष नो विजये मूलम् एष तात विपर्यये 05,149.035c अत्र प्राणाश् च राज्यं च भावाभावौ सुखासुखे 05,149.036a एष धाता विधाता च सिद्धिर् अत्र प्रतिष्ठिता 05,149.036c यम् आह कृष्णो दाशार्हः स नः सेनापतिः क्षमः 05,149.036e ब्रवीतु वदतां श्रेष्ठो निशा समतिवर्तते 05,149.037a ततः सेनापतिं कृत्वा कृष्णस्य वशवर्तिनम् 05,149.037c रात्रिशेषे व्यतिक्रान्ते प्रयास्यामो रणाजिरम् 05,149.037e अधिवासितशस्त्राश् च कृतकौतुकमङ्गलाः 05,149.038 वैशंपायन उवाच 05,149.038a तस्य तद् वचनं श्रुत्वा धर्मराजस्य धीमतः 05,149.038c अब्रवीत् पुण्डरीकाक्षो धनंजयम् अवेक्ष्य ह 05,149.039a ममाप्य् एते महाराज भवद्भिर् य उदाहृताः 05,149.039c नेतारस् तव सेनायाः शूरा विक्रान्तयोधिनः 05,149.039e सर्व एते समर्था हि तव शत्रून् प्रमर्दितुम् 05,149.040a इन्द्रस्यापि भयं ह्य् एते जनयेयुर् महाहवे 05,149.040c किं पुनर् dhÃrtarëÂrÃïÃæ लुब्धानां पापचेतसाम् 05,149.041a मयापि हि महाबाहो त्वत्प्रियार्थम् अरिंदम 05,149.041c कृतो यत्नो महांस् तत्र शमः स्याद् इति भारत 05,149.041e धर्मस्य गतम् आनृण्यं न स्म वाच्या विवक्षताम् 05,149.042a कृतार्थं मन्यते बालः सो ''त्मानम् अविचक्षणः 05,149.042c dhÃrtarëÂro बलस्थं च मन्यते ''त्मानम् आतुरः 05,149.043a युज्यतां वाहिनी साधु वधसाध्या हि ते मताः 05,149.043c न dhÃrtarëÂrÃ÷ शक्ष्यन्ति स्थातुं दृष्ट्वा धनंजयम् 05,149.044a भीमसेनं च संक्रुद्धं यमौ चापि यमोपमौ 05,149.044c युयुधानद्वितीयं च धृष्टद्युम्नम् अमर्षणम् 05,149.045a अभिमन्युं द्रौपदेयान् विराटद्रुपदाव् अपि 05,149.045c अक्षौहिणीपतींश् चान्यान् नरेन्द्रान् दृढविक्रमान् 05,149.046a सारवद् बलम् अस्माकं दुष्प्रधर्षं दुरासदम् 05,149.046c dhÃrtarëÂrabalaæ संख्ये वधिष्यति न संशयः 05,149.046d*0541_01 धृष्टद्युम्नम् अहं मन्ये सेनापतिम् अरिंदम 05,149.047a एवम् उक्ते तु कृष्णेन संप्रहृष्यन् नरोत्तमाः 05,149.047c तेषां प्रहृष्टमनसां नादः समभवन् महान् 05,149.048a योग इत्य् अथ सैन्यानां त्वरतां संप्रधावताम् 05,149.048c हयवारणशब्दश् च नेमिघोषश् च सर्वशः 05,149.048e शङ्खदुन्दुभिनिर्घोषस् तुमुलः सर्वतो ऽभवत् 05,149.048f*0542_01 तद् उग्रं सागरनिभं क्षुब्धं बलसमागमम् 05,149.048f*0542_02 रथपत्तिगजोदग्रं महोर्मिभिर् इवाकुलम् 05,149.048f*0542_03 धावताम् आह्वयानानां तनुत्राणि च बध्नताम् 05,149.049a प्रयास्यतां पाण्डवानां ससैन्यानां समन्ततः 05,149.049c गङ्गेव पूर्णा दुर्धर्षा समदृश्यत वाहिनी 05,149.050a अग्रानीके भीमसेनो माद्रीपुत्रौ च दंशितौ 05,149.050c सौभद्रो द्रौपदेयाश् च धृष्टद्युम्नश् च पार्षतः 05,149.050e प्रभद्रकाश् च päcÃlà भीमसेनमुखा ययुः 05,149.051a ततः शब्दः समभवत् समुद्रस्येव पर्वणि 05,149.051c हृष्टानां संप्रयातानां घोषो दिवम् इवास्पृशत् 05,149.052a प्रहृष्टा दंशिता योधाः परानीकविदारणाः 05,149.052c तेषां मध्ये ययौ राजा कुन्तीपुत्रो युधिष्ठिरः 05,149.053a शकटापणवेशाश् च यानयुग्यं च सर्वशः 05,149.053c कोशयन्त्रायुधं चैव ये च वैद्याश् चिकित्सकाः 05,149.054a फल्गु यच् च बलं किं चित् तथैव कृशदुर्बलम् 05,149.054c तत् संगृह्य ययौ राजा ये चापि परिचारकाः 05,149.055a उपप्लव्ये तु päcÃlÅ द्रौपदी सत्यवादिनी 05,149.055c सह स्त्रीभिर् निववृते दासीदाससमावृता 05,149.056a कृत्वा मूलप्रतीकारान् गुल्मैः स्थावरजङ्गमैः 05,149.056c स्कन्धावारेण महता प्रययुः पाण्डुनन्दनाः 05,149.057a ददतो गां हिरण्यं च ब्राह्मणैर् अभिसंवृताः 05,149.057c स्तूयमाना ययू राजन् रथैर् मणिविभूषितैः 05,149.058a केकया धृष्टकेतुश् च पुत्रः काश्यस्य चाभिभूः 05,149.058c श्रेणिमान् वसुदानश् च शिखण्डी चापराजितः 05,149.059a हृष्टास् तुष्टाः कवचिनः सशस्त्राः समलंकृताः 05,149.059c राजानम् अन्वयुः सर्वे परिवार्य युधिष्ठिरम् 05,149.060a जघनार्धे विराटश् च यज्ञसेनश् च सोमकिः 05,149.060c सुधर्मा कुन्तिभोजश् च धृष्टद्युम्नस्य चात्मजाः 05,149.061a रथायुतानि चत्वारि हयाः पञ्चगुणास् ततः 05,149.061c पत्तिसैन्यं दशगुणं सादिनाम् अयुतानि ष 05,149.062a अनाधृष्टिश् चेकितानश् चेदिराजो ऽथ सात्यकिः 05,149.062c परिवार्य ययुः सर्वे वासुदेवधनंजयौ 05,149.063a आसाद्य तु कुरुक्षेत्रं vyƬhÃnÅkÃ÷ प्रहारिणः 05,149.063c पाण्डवाः समदृश्यन्त नर्दन्तो वृषभा इव 05,149.064a ते ऽवगाह्य कुरुक्षेत्रं शङ्खान् दध्मुर् अरिंदमाः 05,149.064c तथैव दध्मतुः शङ्खौ वासुदेवधनंजयौ 05,149.065a päcajanyasya निर्घोषं विस्फूर्जितम् इवाशनेः 05,149.065c निशम्य सर्वसैन्यानि समहृष्यन्त सर्वशः 05,149.066a शङ्खदुन्दुभिसंसृष्टः सिंहनादस् तरस्विनाम् 05,149.066c पृथिवीं चान्तरिक्षं च सागरांश् चान्वनादयत् 05,149.067a ततो देशे समे स्निग्धे प्रभूतयवसेन्धने 05,149.067c निवेशयाम् आस तदा सेनां राजा युधिष्ठिरः 05,149.068a परिहृत्य श्मशानानि देवतायतनानि च 05,149.068c आश्रमांश् च महर्षीणां तीर्थान्य् आयतनानि च 05,149.069a मधुरानूषरे देशे शिवे पुण्ये महीपतिः 05,149.069c निवेशं कारयाम् आस कुन्तीपुत्रो युधिष्ठिरः 05,149.070a ततश् च पुनर् उत्थाय सुखी विश्रान्तवाहनः 05,149.070c प्रययौ पृथिवीपालैर् वृतः शतसहस्रशः 05,149.071a विद्राव्य शतशो गुल्मान् dhÃrtarëÂrasya सैनिकान् 05,149.071c पर्यक्रामत् समन्ताच् च पार्थेन सह केशवः 05,149.072a शिबिरं मापयाम् आस धृष्टद्युम्नश् च पार्षतः 05,149.072c सात्यकिश् च रथोदारो युयुधानः प्रतापवान् 05,149.073a आसाद्य सरितं पुण्यां कुरुक्षेत्रे हिरण्वतीम् 05,149.073c सूपतीर्थां शुचिजलां शर्करापङ्कवर्जिताम् 05,149.074a खानयाम् आस परिखां केशवस् तत्र भारत 05,149.074c गुप्त्यर्थम् अपि चादिश्य बलं तत्र न्यवेशयत् 05,149.075a विधिर् यः शिबिरस्यासीत् पाण्डवानां महात्मनाम् 05,149.075c तद्विधानि नरेन्द्राणां कारयाम् आस केशवः 05,149.076a prabhÆtajalakëÂhÃni दुराधर्षतराणि च 05,149.076c भक्ष्यभोज्योपपन्नानि शतशो ऽथ सहस्रशः 05,149.077a शिबिराणि महार्हाणि राज्ञां तत्र पृथक् पृथक् 05,149.077c विमानानीव राजेन्द्र निविष्टानि महीतले 05,149.078a तत्रासञ् शिल्पिनः प्राज्ञाः शतशो दत्तवेतनाः 05,149.078c सर्वोपकरणैर् युक्ता वैद्याश् च सुविशारदाः 05,149.079a ज्याधनुर्वर्मशस्त्राणां तथैव मधुसर्पिषोः 05,149.079c ससर्ज रसपांसूनां राशयः पर्वतोपमाः 05,149.080a बहूदकं सुयवसं तुषाङ्गारसमन्वितम् 05,149.080c शिबिरे शिबिरे राजा संचकार युधिष्ठिरः 05,149.081a महायन्त्राणि नाराचास् तोमरर्ष्टिपरश्वधाः 05,149.081c धनूंषि कवचादीनि हृद्य् अभूवन् नृणां तदा 05,149.082a गजाः कङ्कटसंनाहा लोहवर्मोत्तरच्छदाः 05,149.082c अदृश्यंस् तत्र गिर्याभाः सहस्रशतयोधिनः 05,149.083a निविष्टान् पाण्डवांस् तत्र ज्ञात्वा मित्राणि भारत 05,149.083c अभिसस्रुर् यथोद्देशं सबलाः सहवाहनाः 05,149.084a चरितब्रह्मचर्यास् ते सोमपा भूरिदक्षिणाः 05,149.084c जयाय पाण्डुपुत्राणां समाजग्मुर् महीक्षितः 05,150.001 जनमेजय उवाच 05,150.001a युधिष्ठिरं सहानीकम् उपयान्तं युयुत्सया 05,150.001c संनिविष्टं कुरुक्षेत्रे वासुदेवेन पालितम् 05,150.002a विराटद्रुपदाभ्यां च सपुत्राभ्यां समन्वितम् 05,150.002c केकयैर् वृष्णिभिश् चैव पार्थिवैः शतशो वृतम् 05,150.003a महेन्द्रम् इव चादित्यैर् अभिगुप्तं महारथैः 05,150.003c श्रुत्वा दुर्योधनो राजा किं कार्यं प्रत्यपद्यत 05,150.004a एतद् इच्छाम्य् अहं श्रोतुं विस्तरेण तपोधन 05,150.004c संभ्रमे तुमुले तस्मिन् यदासीत् कुरुजाङ्गले 05,150.005a व्यथयेयुर् हि देवानां सेनाम् अपि समागमे 05,150.005c पाण्डवा वासुदेवश् च विराटद्रुपदौ तथा 05,150.006a धृष्टद्युम्नश् च päcÃlya÷ शिखण्डी च महारथः 05,150.006c युयुधानश् च विक्रान्तो देवैर् अपि दुरासदः 05,150.007a एतद् इच्छाम्य् अहं श्रोतुं विस्तरेण तपोधन 05,150.007c कुरूणां पाण्डवानां च यद् यद् आसीद् विचेष्टितम् 05,150.008 वैशंपायन उवाच 05,150.008a प्रतियाते तु दाशार्हे राजा दुर्योधनस् तदा 05,150.008c कर्णं दुःशासनं चैव शकुनिं चाब्रवीद् इदम् 05,150.009a अकृतेनैव कार्येण गतः पार्थान् अधोक्षजः 05,150.009c स एनान् मन्युनाविष्टो ध्रुवं वक्ष्यत्य् असंशयम् 05,150.010a इष्टो हि वासुदेवस्य पाण्डवैर् मम विग्रहः 05,150.010c भीमसेनार्जुनौ चैव दाशार्हस्य मते स्थितौ 05,150.011a अजातशत्रुर् अप्य् अद्य भीमार्जुनवशानुगः 05,150.011c निकृतश् च मया पूर्वं सह सर्वैः सहोदरैः 05,150.012a विराटद्रुपदौ चैव कृतवैरौ मया सह 05,150.012c तौ च सेनाप्रणेतारौ वासुदेववशानुगौ 05,150.013a भविता विग्रहः सो ऽयं तुमुलो लोमहर्षणः 05,150.013c तस्मात् सांग्रामिकं सर्वं कारयध्वम् अतन्द्रिताः 05,150.014a शिबिराणि कुरुक्षेत्रे क्रियन्तां वसुधाधिपाः 05,150.014c सुपर्याप्तावकाशानि दुरादेयानि शत्रुभिः 05,150.015a ÃsannajalakëÂhÃni शतशो ऽथ सहस्रशः 05,150.015c अच्छेद्याहारमार्गाणि रत्नोच्चयचितानि च 05,150.015e विविधायुधपूर्णानि पताकाध्वजवन्ति च 05,150.016a समाश् च तेषां पन्थानः क्रियन्तां नगराद् बहिः 05,150.016c प्रयाणं घुष्यताम् अद्य श्वोभूत इति माचिरम् 05,150.017a ते तथेति प्रतिज्ञाय श्वोभूते चक्रिरे तथा 05,150.017c हृष्टरूपा महात्मानो विनाशाय महीक्षिताम् 05,150.018a ततस् ते पार्थिवाः सर्वे तच् छ्रुत्वा राजशासनम् 05,150.018c आसनेभ्यो महार्हेभ्य उदतिष्ठन्न् अमर्षिताः 05,150.019a बाहून् परिघसंकाशान् संस्पृशन्तः शनैः शनैः 05,150.019c käcanÃÇgadadÅptÃæÓ च चन्दनागरुभूषितान् 05,150.020a उष्णीषाणि नियच्छन्तः पुण्डरीकनिभैः करैः 05,150.020c अन्तरीयोत्तरीयाणि भूषणानि च सर्वशः 05,150.021a ते रथान् रथिनः श्रेष्ठा हयांश् च हयकोविदाः 05,150.021c सज्जयन्ति स्म नागांश् च नागशिक्षासु निष्ठिताः 05,150.022a अथ वर्माणि चित्राणि käcanÃni बहूनि च 05,150.022c विविधानि च शस्त्राणि चक्रुः सज्जानि सर्वशः 05,150.023a पदातयश् च पुरुषाः शस्त्राणि विविधानि च 05,150.023c उपजह्रुः शरीरेषु हेमचित्राण्य् अनेकशः 05,150.024a तद् उत्सव इवोदग्रं संप्रहृष्टनरावृतम् 05,150.024c नगरं dhÃrtarëÂrasya भारतासीत् समाकुलम् 05,150.025a जनौघसलिलावर्तो रथनागाश्वमीनवान् 05,150.025c शङ्खदुन्दुभिनिर्घोषः कोशसंचयरत्नवान् 05,150.026a चित्राभरणवर्मोर्मिः शस्त्रनिर्मलफेनवान् 05,150.026c प्रासादमालाद्रिवृतो रथ्यापणमहाह्रदः 05,150.027a योधचन्द्रोदयोद्भूतः कुरुराजमहार्णवः 05,150.027c अदृश्यत तदा राजंश् चन्द्रोदय इवार्णवः 05,151.001 वैशंपायन उवाच 05,151.001a वासुदेवस्य तद् वाक्यम् अनुस्मृत्य युधिष्ठिरः 05,151.001c पुनः पप्रच्छ वार्ष्णेयं कथं मन्दो ऽब्रवीद् इदम् 05,151.002a अस्मिन्न् अभ्यागते काले किं च नः क्षमम् अच्युत 05,151.002c कथं च वर्तमाना वै स्वधर्मान् न च्यवेमहि 05,151.003a दुर्योधनस्य कर्णस्य शकुनेः सौबलस्य च 05,151.003c वासुदेव मतज्ञो ऽसि मम सभ्रातृकस्य च 05,151.004a विदुरस्यापि ते वाक्यं श्रुतं भीष्मस्य चोभयोः 05,151.004c कुन्त्याश् च विपुलप्रज्ञ प्रज्ञा कार्त्स्न्येन ते Órutà 05,151.005a सर्वम् एतद् अतिक्रम्य विचार्य च पुनः पुनः 05,151.005c यन् नः क्षमं महाबाहो तद् ब्रवीह्य् अविचारयन् 05,151.006a श्रुत्वैतद् धर्मराजस्य धर्मार्थसहितं वचः 05,151.006c मेघदुन्दुभिनिर्घोषः कृष्णो वचनम् अब्रवीत् 05,151.007a उक्तवान् अस्मि यद् वाक्यं धर्मार्थसहितं हितम् 05,151.007c न तु तन् निकृतिप्रज्ञे कौरव्ये प्रतितिष्ठति 05,151.008a न च भीष्मस्य दुर्मेधाः शृणोति विदुरस्य वा 05,151.008c मम वा bhëitaæ किं चित् सर्वम् एवातिवर्तते 05,151.009a न स कामयते धर्मं न स कामयते यशः 05,151.009c जितं स मन्यते सर्वं दुरात्मा कर्णम् आश्रितः 05,151.010a बन्धम् आज्ञापयाम् आस मम चापि सुयोधनः 05,151.010c न च तं लब्धवान् कामं दुरात्मा शासनातिगः 05,151.011a न च भीष्मो न च द्रोणो युक्तं तत्राहतुर् वचः 05,151.011c सर्वे तम् अनुवर्तन्ते ऋते विदुरम् अच्युत 05,151.012a शकुनिः सौबलश् चैव कर्णदुःशासनाव् अपि 05,151.012c त्वय्य् अयुक्तान्य् abhëanta mƬhà mƬham अमर्षणम् 05,151.013a किं च तेन मयोक्तेन यान्य् abhëanta कौरवाः 05,151.013c संक्षेपेण दुरात्मासौ न युक्तं त्वयि वर्तते 05,151.014a न पार्थिवेषु सर्वेषु य इमे तव सैनिकाः 05,151.014c यत् पापं यन् न कल्याणं सर्वं तस्मिन् प्रतिष्ठितम् 05,151.015a न चापि वयम् अत्यर्थं परित्यागेन कर्हि चित् 05,151.015c कौरवैः शमम् इच्छामस् तत्र युद्धम् अनन्तरम् 05,151.016a तच् छ्रुत्वा पार्थिवाः सर्वे वासुदेवस्य bhëitam 05,151.016c अब्रुवन्तो मुखं राज्ञः समुदैक्षन्त भारत 05,151.017a युधिष्ठिरस् त्व् अभिप्रायम् उपलभ्य महीक्षिताम् 05,151.017c योगम् आज्ञापयाम् आस भीमार्जुनयमैः सह 05,151.018a ततः किलकिलाभूतम् अनीकं पाण्डवस्य ह 05,151.018c आज्ञापिते तदा योगे समहृष्यन्त सैनिकाः 05,151.019a अवध्यानां वधं पश्यन् धर्मराजो युधिष्ठिरः 05,151.019c निष्टनन् भीमसेनं च विजयं चेदम् अब्रवीत् 05,151.020a यदर्थं वनवासश् च प्राप्तं दुःखं च यन् मया 05,151.020c सो ऽयम् अस्मान् उपैत्य् एव परो ऽनर्थः प्रयत्नतः 05,151.021a यस्मिन् यत्नः कृतो ऽस्माभिः स नो हीनः प्रयत्नतः 05,151.021c अकृते तु प्रयत्ने ऽस्मान् उपावृत्तः कलिर् महान् 05,151.022a कथं ह्य् अवध्यैः संग्रामः कार्यः सह भविष्यति 05,151.022c कथं हत्वा गुरून् वृद्धान् विजयो नो भविष्यति 05,151.023a तच् छ्रुत्वा धर्मराजस्य सव्यसाची परंतपः 05,151.023c यद् उक्तं वासुदेवेन श्रावयाम् आस तद् वचः 05,151.024a उक्तवान् देवकीपुत्रः कुन्त्याश् च विदुरस्य च 05,151.024c वचनं तत् त्वया राजन् निखिलेनावधारितम् 05,151.025a न च तौ वक्ष्यतो ऽधर्मम् इति मे नैष्ठिकी मतिः 05,151.025c न चापि युक्तं कौन्तेय निवर्तितुम् अयुध्यतः 05,151.026a तच् छ्रुत्वा वासुदेवो ऽपि सव्यसाचिवचस् तदा 05,151.026c स्मयमानो ऽब्रवीत् पार्थम् एवम् एतद् इति ब्रुवन् 05,151.027a ततस् ते धृतसंकल्पा युद्धाय सहसैनिकाः 05,151.027c पाण्डवेया महाराज तां रात्रिं सुखम् आवसन् 05,152.001 वैशंपायन उवाच 05,152.001a व्युषितायां रजन्यां तु राजा दुर्योधनस् ततः 05,152.001c व्यभजत् तान्य् अनीकानि दश चैकं च भारत 05,152.002a नरहस्तिरथाश्वानां सारं मध्यं च फल्गु च 05,152.002c सर्वेष्व् एतेष्व् अनीकेषु संदिदेश महीपतिः 05,152.003a सानुकर्षाः सतूणीराः सवरूथाः सतोमराः 05,152.003c सोपासङ्गाः सशक्तीकाः सनिषङ्गाः सपोथिकाः 05,152.004a सध्वजाः सपताकाश् च सशरासनतोमराः 05,152.004c रज्जुभिश् च विचित्राभिः सपाशाः सपरिस्तराः 05,152.005a सकचग्रहविक्षेपाः सतैलगुडवालुकाः 05,152.005c साशीविषघटाः सर्वे ससर्जरसपांसवः 05,152.006a सघण्टाफलकाः सर्वे वासीवृक्षादनान्विताः 05,152.006a*0543_01 **** **** सायोगुडजलोपलाः 05,152.006a*0543_02 सशालभिन्दिपालाश् च समधूच् छिष्टमुद्गराः 05,152.006a*0543_03 सकाण्डदण्डकाः सर्वे ससीरविषतोमराः 05,152.006a*0543_04 सशूर्पपिटकाः सर्वे सदात्राङ्कुशतोमराः 05,152.006a*0543_05 सकीलक्रकचाः सर्वे 05,152.006c व्याघ्रचर्मपरीवारा वृताश् च द्वीपिचर्मभिः 05,152.007a सवस्तयः सशृङ्गाश् च सप्रासविविधायुधाः 05,152.007c सकुठाराः सकुद्दालाः सतैलक्षौमसर्पिषः 05,152.007d*0544_01 रुक्मजालप्रतिच्छन्ना नानामणिविभूषिताः 05,152.007d*0545_01 व्याघ्रचर्मपरीधानाः सुवेषाः समलंकृताः 05,152.008a चित्रानीकाः सुवपुषो ज्वलिता इव पावकाः 05,152.008c तथा कवचिनः शूराः शस्त्रेषु कृतनिश्रमाः 05,152.009a कुलीना हययोनिज्ञाः सारथ्ये विनिवेशिताः 05,152.009c बद्धारिष्टा बद्धकक्ष्या बद्धध्वजपताकिनः 05,152.009d*0546_01 बद्धाभरणनिर्व्यूहा बद्धचर्मासिपट्टिशाः 05,152.010a चतुर्युजो रथाः सर्वे सर्वे शस्त्रसमायुताः 05,152.010c संहृष्टवाहनाः सर्वे सर्वे शतशरासनाः 05,152.011a धुर्ययोर् हययोर् एकस् तथान्यौ पार्ष्णिसारथी 05,152.011c तौ चापि रथिनां श्रेष्ठौ रथी च हयवित् तथा 05,152.012a नगराणीव गुप्तानि दुरादेयानि शत्रुभिः 05,152.012c आसन् रथसहस्राणि हेममालीनि सर्वशः 05,152.013a यथा रथास् तथा नागा बद्धकक्ष्याः स्वलंकृताः 05,152.013c बभूवुः सप्त पुरुषा रत्नवन्त इवाद्रयः 05,152.014a द्वाव् अङ्कुशधरौ तेषु द्वाव् उत्तमधनुर्धरौ 05,152.014c द्वौ वरासिधरौ राजन्न् एकः शक्तिपताकधृक् 05,152.015a गजैर् मत्तैः समाकीर्णं सवर्मायुधकोशकैः 05,152.015c तद् बभूव बलं राजन् कौरव्यस्य सहस्रशः 05,152.016a विचित्रकवचामुक्तैः सपताकैः स्वलंकृतैः 05,152.016c सादिभिश् चोपसंपन्ना आसन्न् अयुतशो हयाः 05,152.017a सुसंग्राहाः सुसंतोषा हेमभाण्डपरिच्छदाः 05,152.017c अनेकशतसाहस्रास् ते च सादिवशे स्थिताः 05,152.018a नानारूपविकाराश् च नानाकवचशस्त्रिणः 05,152.018c पदातिनो नरास् तत्र बभूवुर् हेममालिनः 05,152.019a रथस्यासन् दश गजा गजस्य दश वाजिनः 05,152.019c नरा दश हयस्यासन् पादरक्षाः समन्ततः 05,152.020a रथस्य नागाः पञ्चाशन् नागस्यासञ् शतं हयाः 05,152.020c हयस्य पुरुषाः सप्त भिन्नसंधानकारिणः 05,152.021a सेना पञ्चशतं नागा रथास् तावन्त एव च 05,152.021b*0547_01 पञ्चाशच् च शतं चाश्वा नराः पञ्चगुणास् ततः 05,152.021c दशसेना च पृतना पृतना दशवाहिनी 05,152.022a वाहिनी पृतना सेना ध्वजिनी सादिनी चमूः 05,152.022c अक्षौहिणीति पर्यायैर् निरुक्ताथ वरूथिनी 05,152.022e एवं vyƬhÃny अनीकानि कौरवेयेण धीमता 05,152.023a अक्षौहिण्यो दशैका च संख्याताः सप्त चैव ह 05,152.023c अक्षौहिण्यस् तु सप्तैव पाण्डवानाम् अभूद् बलम् 05,152.023e अक्षौहिण्यो दशैका च कौरवाणाम् अभूद् बलम् 05,152.024a नराणां पञ्चपञ्चाशद् एषा पत्तिर् विधीयते 05,152.024c सेनामुखं च तिस्रस् ता गुल्म इत्य् अभिसंज्ञितः 05,152.025a दश गुल्मा गणस् त्व् आसीद् गणास् त्व् अयुतशो ऽभवन् 05,152.025c दुर्योधनस्य सेनासु योत्स्यमानाः प्रहारिणः 05,152.026a तत्र दुर्योधनो राजा शूरान् बुद्धिमतो नरान् 05,152.026c प्रसमीक्ष्य महाबाहुश् चक्रे सेनापतींस् तदा 05,152.027a पृथग् अक्षौहिणीनां च प्रणेतॄन् नरसत्तमान् 05,152.027c विधिपूर्वं समानीय पार्थिवान् अभ्यषेचयत् 05,152.028a कृपं द्रोणं च शल्यं च सैन्धवं च महारथम् 05,152.028c सुदक्षिणं च काम्बोजं कृतवर्माणम् एव च 05,152.029a द्रोणपुत्रं च कर्णं च भूरिश्रवसम् एव च 05,152.029c शकुनिं सौबलं चैव बाह्लीकं च महारथम् 05,152.030a दिवसे दिवसे तेषां प्रतिवेलं च भारत 05,152.030c चक्रे स विविधाः संज्ञाः प्रत्यक्षं च पुनः पुनः 05,152.031a तथा विनियताः सर्वे ये च तेषां पदानुगाः 05,152.031b*0548_01 हृष्टाः पुष्टाः सुसंनद्धा विक्रमे दृढनिश्चयाः 05,152.031c बभूवुः सैनिका राजन् राज्ञः प्रियचिकीर्षवः 05,153.001 वैशंपायन उवाच 05,153.001a ततः शांतनवं भीष्मं präjalir dh­tarëÂraja÷ 05,153.001c सह सर्वैर् महीपालैर् इदं वचनम् अब्रवीत् 05,153.002a ऋते सेनाप्रणेतारं पृतना सुमहत्य् अपि 05,153.002c दीर्यते युद्धम् आसाद्य पिपीलिकपुटं यथा 05,153.003a न हि जातु द्वयोर् बुद्धिः समा भवति कर्हि चित् 05,153.003c शौर्यं च नाम नेतॄणां स्पर्धते च परस्परम् 05,153.004a श्रूयते च महाप्राज्ञ हैहयान् अमितौजसः 05,153.004c अभ्ययुर् ब्राह्मणाः सर्वे समुच्छ्रितकुशध्वजाः 05,153.005a तान् अन्वयुस् तदा वैश्याः शूद्राश् चैव पितामह 05,153.005c एकतस् तु त्रयो वर्णा एकतः क्षत्रियर्षभाः 05,153.006a ते स्म युद्धेष्व् अभज्यन्त त्रयो वर्णाः पुनः पुनः 05,153.006b*0549_01 तथापि नियताः सर्वे क्षत्रियास् तु जघन्यजाः 05,153.006c क्षत्रियास् तु जयन्त्य् एव बहुलं चैकतो बलम् 05,153.007a ततस् ते क्षत्रियान् एव पप्रच्छुर् द्विजसत्तमाः 05,153.007c तेभ्यः शशंसुर् धर्मज्ञा याथातथ्यं पितामह 05,153.008a वयम् एकस्य शृणुमो महाबुद्धिमतो रणे 05,153.008c भवन्तस् तु पृथक् सर्वे स्वबुद्धिवशवर्तिनः 05,153.009a ततस् ते ब्राह्मणाश् चक्रुर् एकं सेनापतिं द्विजम् 05,153.009c नयेषु कुशलं शूरम् अजयन् क्षत्रियांस् ततः 05,153.010a एवं ये कुशलं शूरं हिते स्थितम् अकल्मषम् 05,153.010c सेनापतिं प्रकुर्वन्ति ते जयन्ति रणे रिपून् 05,153.011a भवान् उशनसा तुल्यो हितैषी च सदा मम 05,153.011c असंहार्यः स्थितो धर्मे स नः सेनापतिर् भव 05,153.012a रश्मीवताम् इवादित्यो वीरुधाम् इव चन्द्रमाः 05,153.012c कुबेर इव यक्षाणां मरुताम् इव वासवः 05,153.013a पर्वतानां यथा मेरुः सुपर्णः पतताम् इव 05,153.013c कुमार इव भूतानां वसूनाम् इव havyavà05,153.014a भवता हि वयं गुप्ताः शक्रेणेव दिवौकसः 05,153.014c अनाधृष्या भविष्यामस् त्रिदशानाम् अपि ध्रुवम् 05,153.015a प्रयातु नो भवान् अग्रे देवानाम् इव पावकिः 05,153.015c वयं त्वाम् अनुयास्यामः सौरभेया इवर्षभम् 05,153.015d*0550_01 इत्य् उक्त्वा पादयोस् तस्य निपपात नराधिपः 05,153.015d*0550_02 रक्षास्मान् राजशार्दूल त्वाम् अहं शरणं गतः 05,153.016 भीष्म उवाच 05,153.016a एवम् एतन् महाबाहो यथा वदसि भारत 05,153.016c यथैव हि भवन्तो मे तथैव मम पाण्डवाः 05,153.017a अपि चैव मय श्रेयो वाच्यं तेषां नराधिप 05,153.017c योद्धव्यं तु तवार्थाय यथा स समयः कृतः 05,153.018a न तु पश्यामि योद्धारम् आत्मनः सदृशं भुवि 05,153.018c ऋते तस्मान् नरव्याघ्रात् कुन्तीपुत्राद् धनंजयात् 05,153.019a स हि वेद महाबाहुर् दिव्यान्य् अस्त्राणि सर्वशः 05,153.019c न तु मां विवृतो युद्धे जातु युध्येत पाण्डवः 05,153.020a अहं स च क्षणेनैव निर्मनुष्यम् इदं जगत् 05,153.020c कुर्यां शस्त्रबलेनैव ससुरासुरराक्षसम् 05,153.021a न त्व् एवोत्सादनीया मे पाण्डोः पुत्रा नराधिप 05,153.021c तस्माद् योधान् हनिष्यामि प्रयोगेणायुतं सदा 05,153.022a एवम् एषां करिष्यामि निधनं कुरुनन्दन 05,153.022c न चेत् ते मां हनिष्यन्ति पूर्वम् एव समागमे 05,153.023a सेनापतिस् त्व् अहं राजन् समयेनापरेण ते 05,153.023c भविष्यामि यथाकामं तन् मे श्रोतुम् इहार्हसि 05,153.024a कर्णो वा युध्यतां पूर्वम् अहं वा पृथिवीपते 05,153.024c स्पर्धते हि सदात्यर्थं सूतपुत्रो मया रणे 05,153.025 कर्ण उवाच 05,153.025a नाहं जीवति गाङ्गेये योत्स्ये राजन् कथं चन 05,153.025c हते भीष्मे तु योत्स्यामि सह गाण्डीवधन्वना 05,153.026 वैशंपायन उवाच 05,153.026a ततः सेनापतिं चक्रे विधिवद् भूरिदक्षिणम् 05,153.026c dh­tarëÂrÃtmajo भीष्मं सो ऽभिषिक्तो व्यरोचत 05,153.027a ततो भेरीश् च शङ्खांश् च शतशश् चैव पुष्करान् 05,153.027c वादयाम् आसुर् अव्यग्राः पुरुषा राजशासनात् 05,153.028a सिंहनादाश् च विविधा वाहनानां च निस्वनाः 05,153.028c प्रादुरासन्न् अनभ्रे च वर्षं रुधिरकर्दमम् 05,153.029a निर्घाताः पृथिवीकम्पा गजबृंहितनिस्वनाः 05,153.029c आसंश् च सर्वयोधानां पातयन्तो मनांस्य् उत 05,153.030a वाचश् चाप्य् अशरीरिण्यो दिवश् चोल्काः प्रपेदिरे 05,153.030c शिवाश् च भयवेदिन्यो नेदुर् दीप्तस्वरा भृशम् 05,153.031a सेनापत्ये यदा राजा गाङ्गेयम् अभिषिक्तवान् 05,153.031c तदैतान्य् उग्ररूपाणि अभवञ् शतशो नृप 05,153.032a ततः सेनापतिं कृत्वा भीष्मं परबलार्दनम् 05,153.032c वाचयित्वा द्विजश्रेष्ठान् निष्कैर् गोभिश् च भूरिशः 05,153.033a वर्धमानो जयाशीर्भिर् निर्ययौ सैनिकैर् वृतः 05,153.033c आपगेयं पुरस्कृत्य भ्रातृभिः सहितस् तदा 05,153.033e स्कन्धावारेण महता कुरुक्षेत्रं जगाम ह 05,153.034a परिक्रम्य कुरुक्षेत्रं कर्णेन सह कौरवः 05,153.034c शिबिरं मापयाम् आस समे देशे नराधिपः 05,153.035a मधुरानूषरे देशे प्रभूतयवसेन्धने 05,153.035c यथैव हास्तिनपुरं तद्वच् छिबिरम् आबभौ 05,154.001 जनमेजय उवाच 05,154.001a आपगेयं महात्मानं भीष्मं शस्त्रभृतां वरम् 05,154.001c पितामहं भारतानां ध्वजं सर्वमहीक्षिताम् 05,154.002a बृहस्पतिसमं बुद्ध्या क्षमया पृथिवीसमम् 05,154.002c समुद्रम् इव गाम्भीर्ये हिमवन्तम् इव स्थिरम् 05,154.003a प्रजापतिम् इवौदार्ये तेजसा भास्करोपमम् 05,154.003c महेन्द्रम् इव शत्रूणां ध्वंसनं शरवृष्टिभिः 05,154.004a रणयज्ञे प्रतिभये स्वाभीले लोमहर्षणे 05,154.004c दीक्षितं चिररात्राय श्रुत्वा राजा युधिष्ठिरः 05,154.005a किम् अब्रवीन् महाबाहुः सर्वधर्मविशारदः 05,154.005c भीमसेनार्जुनौ वापि कृष्णो वा प्रत्यपद्यत 05,154.006 वैशंपायन उवाच 05,154.006a आपद्धर्मार्थकुशलो महाबुद्धिर् युधिष्ठिरः 05,154.006c सर्वान् भ्रातॄन् समानीय वासुदेवं च सात्वतम् 05,154.006e उवाच वदतां श्रेष्ठः सान्त्वपूर्वम् इदं वचः 05,154.007a पर्याक्रामत सैन्यानि यत्तास् तिष्ठत दंशिताः 05,154.007c पितामहेन वो युद्धं पूर्वम् एव भविष्यति 05,154.007e तस्मात् सप्तसु सेनासु प्रणेतॄन् मम पश्यत 05,154.008 वासुदेव उवाच 05,154.008a यथार्हति भवान् वक्तुम् अस्मिन् काल उपस्थिते 05,154.008c तथेदम् अर्थवद् वाक्यम् उक्तं ते भरतर्षभ 05,154.009a रोचते मे महाबाहो क्रियतां यद् अनन्तरम् 05,154.009c नायकास् तव सेनायाम् अभिषिच्यन्तु सप्त वै 05,154.010 वैशंपायन उवाच 05,154.010a ततो द्रुपदम् आनाय्य विराटं शिनिपुंगवम् 05,154.010c धृष्टद्युम्नं च päcÃlyaæ धृष्टकेतुं च पार्थिवम् 05,154.010e शिखण्डिनं च päcÃlyaæ सहदेवं च मागधम् 05,154.011a एतान् सप्त महेष्वासान् वीरान् युद्धाभिनन्दिनः 05,154.011c सेनाप्रणेतॄन् विधिवद् अभ्यषिञ्चद् युधिष्ठिरः 05,154.012a सर्वसेनापतिं चात्र धृष्टद्युम्नम् उपादिशत् 05,154.012c द्रोणान्तहेतोर् उत्पन्नो य iddhä जातवेदसः 05,154.013a सर्वेषाम् एव तेषां तु समस्तानां महात्मनाम् 05,154.013c सेनापतिपतिं चक्रे गुडाकेशं धनंजयम् 05,154.014a अर्जुनस्यापि नेता च संयन्ता चैव वाजिनाम् 05,154.014c संकर्षणानुजः श्रीमान् महाबुद्धिर् जनार्दनः 05,154.015a तद् दृष्ट्वोपस्थितं युद्धं समासन्नं महात्ययम् 05,154.015c प्राविशद् भवनं राज्ञः पाण्डवस्य हलायुधः 05,154.016a सहाक्रूरप्रभृतिभिर् गदसाम्बोल्मुकादिभिः 05,154.016c रौक्मिणेयाहुकसुतैश् चारुदेष्णपुरोगमैः 05,154.017a वृष्णिमुख्यैर् अभिगतैर् व्याघ्रैर् इव बलोत्कटैः 05,154.017c अभिगुप्तो महाबाहुर् मरुद्भिर् इव वासवः 05,154.018a नीलकौशेयवसनः कैलासशिखरोपमः 05,154.018c सिंहखेलगतिः श्रीमान् मदरक्तान्तलोचनः 05,154.019a तं दृष्ट्वा धर्मराजश् च केशवश् च महाद्युतिः 05,154.019c उदतिष्ठत् तदा पार्थो भीमकर्मा वृकोदरः 05,154.020a गाण्डीवधन्वा ये चान्ये राजानस् तत्र के चन 05,154.020c पूजयां चक्रुर् अभ्येत्य ते स्म सर्वे हलायुधम् 05,154.021a ततस् तं पाण्डवो राजा करे पस्पर्श पाणिना 05,154.021c वासुदेवपुरोगास् तु सर्व एवाभ्यवादयन् 05,154.022a विराटद्रुपदौ वृद्धाव् अभिवाद्य हलायुधः 05,154.022c युधिष्ठिरेण सहित उपाविशद् अरिंदमः 05,154.023a ततस् तेषूपविष्टेषु पार्थिवेषु समन्ततः 05,154.023c वासुदेवम् अभिप्रेक्ष्य रौहिणेयो 'bhyabhëata 05,154.024a भवितायं महारौद्रो दारुणः पुरुषक्षयः 05,154.024c दिष्टम् एतद् ध्रुवं मन्ये न शक्यम् अतिवर्तितुम् 05,154.025a अस्माद् युद्धात् समुत्तीर्णान् अपि वः ससुहृज्जनान् 05,154.025c अरोगान् अक्षतैर् देहैः पश्येयम् इति मे मतिः 05,154.026a समेतं पार्थिवं क्षत्रं कालपक्वम् असंशयम् 05,154.026c विमर्दः सुमहान् भावी मांसशोणितकर्दमः 05,154.027a उक्तो मया वासुदेवः पुनः पुनर् उपह्वरे 05,154.027c संबन्धिषु समां वृत्तिं वर्तस्व मधुसूदन 05,154.028a पाण्डवा हि यथास्माकं तथा दुर्योधनो नृपः 05,154.028c तस्यापि क्रियतां युक्त्या सपर्येति पुनः पुनः 05,154.029a तच् च मे नाकरोद् वाक्यं त्वदर्थे मधुसूदनः 05,154.029c निविष्टः सर्वभावेन धनंजयम् अवेक्ष्य च 05,154.030a ध्रुवो जयः पाण्डवानाम् इति मे निश्चिता मतिः 05,154.030c तथा ह्य् अभिनिवेशो ऽयं वासुदेवस्य भारत 05,154.031a न चाहम् उत्सहे कृष्णम् ऋते लोकम् उदीक्षितुम् 05,154.031c ततो ऽहम् अनुवर्तामि केशवस्य चिकीर्षितम् 05,154.032a उभौ शिष्यौ हि मे वीरौ गदायुद्धविशारदौ 05,154.032c तुल्यस्नेहो ऽस्म्य् अतो भीमे तथा दुर्योधने नृपे 05,154.033a तस्माद् यास्यामि तीर्थानि सरस्वत्या निषेवितुम् 05,154.033c न हि शक्ष्यामि कौरव्यान् नश्यमानान् उपेक्षितुम् 05,154.034a एवम् उक्त्वा महाबाहुर् अनुज्ञातश् च पाण्डवैः 05,154.034c तीर्थयात्रां ययौ रामो निवर्त्य मधुसूदनम् 05,155.001 वैशंपायन उवाच 05,155.001a एतस्मिन्न् एव काले तु भीष्मकस्य महात्मनः 05,155.001c हिरण्यलोम्नो नृपतेः साक्षाद् इन्द्रसखस्य वै 05,155.002a आहृतीनाम् अधिपतेर् भोजस्यातियशस्विनः 05,155.002c दाक्षिणात्यपतेः पुत्रो दिक्षु रुक्मीति विश्रुतः 05,155.003a यः किंपुरुषसिंहस्य गन्धमादनवासिनः 05,155.003c शिष्यः कृत्स्नं धनुर्वेदं चतुष्पादम् अवाप्तवान् 05,155.004a यो माहेन्द्रं धनुर् लेभे तुल्यं गाण्डीवतेजसा 05,155.004c शार्ङ्गेण च महाबाहुः संमितं दिव्यम् अक्षयम् 05,155.005a त्रीण्य् एवैतानि दिव्यानि धनूंषि दिविचारिणाम् 05,155.005c वारुणं गाण्डिवं तत्र माहेन्द्रं विजयं धनुः 05,155.006a शार्ङ्गं तु वैष्णवं प्राहुर् दिव्यं तेजोमयं धनुः 05,155.006c धारयाम् आस यत् कृष्णः परसेनाभयावहम् 05,155.007a गाण्डीवं पावकाल् लेभे खाण्डवे पाकशासनिः 05,155.007c द्रुमाद् रुक्मी महातेजा विजयं प्रत्यपद्यत 05,155.008a संछिद्य मौरवान् पाशान् निहत्य मुरम् ओजसा 05,155.008c निर्जित्य नरकं भौमम् आहृत्य मणिकुण्डले 05,155.009a षोडश स्त्रीसहस्राणि रत्नानि विविधानि च 05,155.009c प्रतिपेदे हृषीकेशः शार्ङ्गं च धनुर् उत्तमम् 05,155.010a रुक्मी तु विजयं लब्ध्वा धनुर् मेघसमस्वनम् 05,155.010c विभीषयन्न् इव जगत् पाण्डवान् अभ्यवर्तत 05,155.011a नामृष्यत पुरा यो ऽसौ स्वबाहुबलदर्पितः 05,155.011c रुक्मिण्या हरणं वीरो वासुदेवेन धीमता 05,155.012a कृत्वा प्रतिज्ञां नाहत्वा निवर्तिष्यामि केशवम् 05,155.012c ततो ऽन्वधावद् वार्ष्णेयं सर्वशस्त्रभृतां वरम् 05,155.013a सेनया चतुरङ्गिण्या महत्या दूरपातया 05,155.013c विचित्रायुधवर्मिण्या गङ्गयेव प्रवृद्धया 05,155.014a स समासाद्य वार्ष्णेयं योगानाम् ईश्वरं प्रभुम् 05,155.014b*0551_01 कृतप्रतिज्ञो राजासौ वासुदेवेन निर्जितः 05,155.014c व्यंसितो vrŬito राजन्न् आजगाम स कुण्डिनम् 05,155.015a यत्रैव कृष्णेन रणे निर्जितः परवीरहा 05,155.015c तत्र भोजकटं नाम चक्रे नगरम् उत्तमम् 05,155.016a सैन्येन महता तेन प्रभूतगजवाजिना 05,155.016c पुरं तद् भुवि विख्यातं नाम्ना भोजकटं नृप 05,155.017a स भोजराजः सैन्येन महता परिवारितः 05,155.017c अक्षौहिण्या महावीर्यः पाण्डवान् समुपागमत् 05,155.018a ततः स कवची खड्गी शरी धन्वी तली रथी 05,155.018c ध्वजेनादित्यवर्णेन प्रविवेश महाचमूम् 05,155.019a विदितः पाण्डवेयानां वासुदेवप्रियेप्सया 05,155.019c युधिष्ठिरस् तु तं राजा प्रत्युद्गम्याभ्यपूजयत् 05,155.020a स पूजितः पाण्डुसुतैर् यथान्यायं सुसत्कृतः 05,155.020c प्रतिपूज्य च तान् सर्वान् विश्रान्तः सहसैनिकः 05,155.020e उवाच मध्ये वीराणां कुन्तीपुत्रं धनंजयम् 05,155.021a सहायो ऽस्मि स्थितो युद्धे यदि भीतो ऽसि पाण्डव 05,155.021c करिष्यामि रणे साह्यम् असह्यं तव शत्रुभिः 05,155.022a न हि मे विक्रमे तुल्यः पुमान् अस्तीह कश् चन 05,155.022b*0552_01 हनिष्यामि रणे भागं यन् मे दास्यसि पाण्डव 05,155.022b*0552_02 अपि द्रोणकृपौ वीरौ भीष्मकर्णाव् अथो पुनः 05,155.022b*0552_03 अथ वा सर्व एवैते तिष्ठन्तु वसुधाधिपाः 05,155.022c निहत्य समरे शत्रूंस् तव दास्यामि फल्गुन 05,155.023a इत्य् उक्तो धर्मराजस्य केशवस्य च संनिधौ 05,155.023c शृण्वतां पार्थिवेन्द्राणाम् अन्येषां चैव सर्वशः 05,155.024a वासुदेवम् अभिप्रेक्ष्य धर्मराजं च पाण्डवम् 05,155.024c उवाच धीमान् कौन्तेयः प्रहस्य सखिपूर्वकम् 05,155.025a युध्यमानस्य मे वीर गन्धर्वैः सुमहाबलैः 05,155.025c सहायो घोषयात्रायां कस् तदासीत् सखा मम 05,155.026a तथा प्रतिभये तस्मिन् देवदानवसंकुले 05,155.026c खाण्डवे युध्यमानस्य कः सहायस् तदाभवत् 05,155.027a निवातकवचैर् युद्धे कालकेयैश् च दानवैः 05,155.027c तत्र मे युध्यमानस्य कः सहायस् तदाभवत् 05,155.028a तथा विराटनगरे कुरुभिः सह संगरे 05,155.028c युध्यतो बहुभिस् तात कः सहायो ऽभवन् मम 05,155.029a उपजीव्य रणे रुद्रं शक्रं वैश्रवणं यमम् 05,155.029c वरुणं पावकं चैव कृपं द्रोणं च माधवम् 05,155.030a धारयन् गाण्डिवं दिव्यं धनुस् तेजोमयं दृढम् 05,155.030c अक्षय्यशरसंयुक्तो दिव्यास्त्रपरिबृंहितः 05,155.031a कौरवाणां कुले जातः पाण्डोः पुत्रो विशेषतः 05,155.031c द्रोणं व्यपदिशञ् शिष्यो वासुदेवसहायवान् 05,155.031d*0553_01 भीतो ऽस्मीति कथं ब्रूयां दधानो गाण्डिवं धनुः 05,155.032a कथम् अस्मद्विधो ब्रूयाद् भीतो ऽस्मीत्य् अयशस्करम् 05,155.032c वचनं नरशार्दूल वज्रायुधम् अपि स्वयम् 05,155.033a नास्मि भीतो महाबाहो सहायार्थश् च नास्ति मे 05,155.033c यथाकामं यथायोगं गच्छ वान्यत्र तिष्ठ वा 05,155.033d*0554_01 तच् छ्रुत्वा वचनं तस्य विजयस्य च धीमतः 05,155.034a विनिवर्त्य ततो रुक्मी सेनां सागरसंनिभाम् 05,155.034c दुर्योधनम् उपागच्छत् तथैव भरतर्षभ 05,155.035a तथैव चाभिगम्यैनम् उवाच स नराधिपः 05,155.035c प्रत्याख्यातश् च तेनापि स तदा शूरमानिना 05,155.036a द्वाव् एव तु महाराज तस्माद् युद्धाद् व्यपेयतुः 05,155.036c रौहिणेयश् च वार्ष्णेयो रुक्मी च वसुधाधिपः 05,155.037a गते रामे तीर्थयात्रां भीष्मकस्य सुते तथा 05,155.037c उपाविशन् पाण्डवेया मन्त्राय पुनर् एव हि 05,155.038a समितिर् धर्मराजस्य सा पार्थिवसमाकुला 05,155.038c शुशुभे तारकाचित्रा द्यौश् चन्द्रेणेव भारत 05,156.001 जनमेजय उवाच 05,156.001a तथा vyƬhe«v अनीकेषु कुरुक्षेत्रे द्विजर्षभ 05,156.001c किम् अकुर्वन्त कुरवः कालेनाभिप्रचोदिताः 05,156.002 वैशंपायन उवाच 05,156.002a तथा vyƬhe«v अनीकेषु यत् तेषु भरतर्षभ 05,156.002c dh­tarëÂro महाराज संजयं वाक्यम् अब्रवीत् 05,156.003a एहि संजय मे सर्वम् आचक्ष्वानवशेषतः 05,156.003c सेनानिवेशे यद्वृत्तं कुरुपाण्डवसेनयोः 05,156.004a दिष्टम् एव परं मन्ये पौरुषं चाप्य् अनर्थकम् 05,156.004c यद् अहं जानमानो ऽपि युद्धदोषान् क्षयोदयान् 05,156.005a तथापि निकृतिप्रज्ञं पुत्रं दुर्द्यूतदेविनम् 05,156.005c न शक्नोमि नियन्तुं वा कर्तुं वा हितम् आत्मनः 05,156.006a भवत्य् एव हि मे सूत बुद्धिर् दोषानुदर्शिनी 05,156.006c दुर्योधनं समासाद्य पुनः सा परिवर्तते 05,156.007a एवं गते वै यद् भावि तद् भविष्यति संजय 05,156.007c क्षत्रधर्मः किल रणे तनुत्यागो ऽभिपूजितः 05,156.008 संजय उवाच 05,156.008a त्वद्युक्तो ऽयम् अनुप्रश्नो महाराज यथार्हसि 05,156.008c न तु दुर्योधने दोषम् इमम् आसक्तुम् अर्हसि 05,156.008e शृणुष्वानवशेषेण वदतो मम पार्थिव 05,156.009a य आत्मनो दुश्चरिताद् अशुभं प्राप्नुयान् नरः 05,156.009c एनसा न स दैवं वा कालं वा गन्तुम् अर्हति 05,156.010a महाराज मनुष्येषु निन्द्यं यः सर्वम् आचरेत् 05,156.010c स वध्यः सर्वलोकस्य निन्दितानि समाचरन् 05,156.011a निकारा मनुजश्रेष्ठ पाण्डवैस् त्वत्प्रतीक्षया 05,156.011c अनुभूताः सहामात्यैर् निकृतैर् अधिदेवने 05,156.012a हयानां च गजानां च राज्ञां चामिततेजसाम् 05,156.012c वैशसं समरे वृत्तं यत् तन् मे शृणु सर्वशः 05,156.013a स्थिरो भूत्वा महाराज सर्वलोकक्षयोदयम् 05,156.013c यथाभूतं महायुद्धे श्रुत्वा मा विमना भव 05,156.014a न ह्य् एव कर्ता पुरुषः कर्मणोः शुभपापयोः 05,156.014c अस्वतन्त्रो हि पुरुषः कार्यते दारुयन्त्रवत् 05,156.015a के चिद् ईश्वरनिर्दिष्टाः के चिद् एव यदृच्छया 05,156.015c पूर्वकर्मभिर् अप्य् अन्ये त्रैधम् एतद् विकृष्यते 05,156.015d*0555_01 तस्माद् अनर्थम् आपन्नः स्थिरो भूत्वा निशामय 05,157.001 संजय उवाच 05,157.001a हिरण्वत्यां निविष्टेषु पाण्डवेषु महात्मसु 05,157.001b*0556_01 न्यविशन्त महाराज कौरवेया यथाविधि 05,157.001b*0556_02 तत्र दुर्योधनो राजा निवेश्य बलम् ओजसा 05,157.001b*0556_03 संमानयित्वा नृपतीन् न्यस्य गुल्मांस् तथैव च 05,157.001b*0556_04 आरक्षस्य विधिं कृत्वा योधानां तत्र भारत 05,157.001b*0556_05 कर्णं दुःशासनं चैव शकुनिं चापि सौबलम् 05,157.001b*0556_06 आनाय्य नृपतिस् तत्र मन्त्रयाम् आस भारत 05,157.001c दुर्योधनो महाराज कर्णेन सह भारत 05,157.001d*0557_01 saæbhëitvà च कर्णेन भ्रात्रा दुःशासनेन च 05,157.002a सौबलेन च राजेन्द्र तथा दुःशासनेन च 05,157.002c आहूयोपह्वरे राजन्न् उलूकम् इदम् अब्रवीत् 05,157.003a उलूक गच्छ कैतव्य पाण्डवान् सहसोमकान् 05,157.003c गत्वा मम वचो ब्रूहि वासुदेवस्य शृण्वतः 05,157.004a इदं तत् समनुप्राप्तं वर्षपूगाभिचिन्तितम् 05,157.004c पाण्डवानां कुरूणां च युद्धं लोकभयंकरम् 05,157.005a यद् एतत् कत्थनावाक्यं संजयो महद् अब्रवीत् 05,157.005b*0558_01 वासुदेवसहायस्य गर्जतः सानुजस्य ते 05,157.005c मध्ये कुरूणां कौन्तेय तस्य कालो ऽयम् आगतः 05,157.005e यथा वः संप्रतिज्ञातं तत् सर्वं क्रियताम् इति 05,157.005f@009_0001 ज्येष्ठं तथैव कौन्तेयं ब्रूयास् त्वं वचनान् मम 05,157.005f@009_0002 भ्रातृभिः सहितः सर्वैः सोमकैश् च सकेकयैः 05,157.005f@009_0003 कथं वा धार्मिको भूत्वा त्वम् अधर्मे मनः कृथाः 05,157.005f@009_0004 य इच्छसि जगत् सर्वं नश्यमानं नृशंसवत् 05,157.005f@009_0005 अभयं सर्वभूतेभ्यो दाता त्वम् इति मे मतिः 05,157.005f@009_0006 श्रूयते हि पुरा गीतः श्लोको ऽयं भरतर्षभ 05,157.005f@009_0007 प्रह्लादेनाथ भद्रं ते हृते राज्ये तु दैवतैः 05,157.005f@009_0008 यस्य धर्मध्वजो नित्यं सुराध्वज इवोच्छ्रितः 05,157.005f@009_0009 प्रच्छन्नानि च पापानि बैडालं नाम तद् व्रतम् 05,157.005f@009_0010 अत्र ते वर्तयिष्यामि आख्यानम् इदम् उत्तमम् 05,157.005f@009_0011 कथितं नारदेनेह पितुर् मम नराधिप 05,157.005f@009_0012 मार्जारः किल दुष्टात्मा निश्चेष्टः सर्वकर्मसु 05,157.005f@009_0013 ऊर्ध्वबाहुः स्थितो राजन् गङ्गातीरे कदा चन 05,157.005f@009_0014 स वै कृत्वा मनःशुद्धिं प्रत्ययार्थं शरीरिणाम् 05,157.005f@009_0015 करोमि धर्मम् इत्य् आह सर्वान् एव शरीरिणः 05,157.005f@009_0016 तस्य कालेन महता विश्रम्भं जग्मुर् अण्डजाः 05,157.005f@009_0017 समेत्य च प्रशंसन्ति मार्जारं तं विशां पते 05,157.005f@009_0018 पूज्यमानस् तु तैः सर्वैः पक्षिभिः पक्षिभोजनः 05,157.005f@009_0019 आत्मकार्यं कृतं मेने चर्यायाश् च कृतं फलम् 05,157.005f@009_0020 अथ दीर्घस्य कालस्य तं देशं मूषिका ययुः 05,157.005f@009_0021 ददृशुस् तं च ते तत्र धार्मिकं व्रतचारिणम् 05,157.005f@009_0022 कार्येण महता युक्तं दम्भयुक्तेन भारत 05,157.005f@009_0023 तेषां मतिर् इयं राजन्न् आसीत् तत्र विनिश्चये 05,157.005f@009_0024 बहुमित्रा वयं सर्वे तेषां नो मातुलो ह्य् अयम् 05,157.005f@009_0025 रक्षां करोतु सततं वृद्धबालस्य सर्वशः 05,157.005f@009_0026 उपगम्य तु ते सर्वे बिडालम् इदम् अब्रुवन् 05,157.005f@009_0027 भवत्प्रसादाद् इच्छामश् चर्तुं चैव यथासुखम् 05,157.005f@009_0028 भवान् नो गतिर् अव्यग्रा भवान् नः परमः सुहृत् 05,157.005f@009_0029 ते वयं सहिताः सर्वे भवन्तं शरणं गताः 05,157.005f@009_0030 भवान् धर्मपरो नित्यं भवान् धर्मे व्यवस्थितः 05,157.005f@009_0031 स नो रक्ष महाप्रज्ञ त्रिदशान् इव वज्रभृत् 05,157.005f@009_0032 एवम् उक्तस् तु तैः सर्वैर् मूषिकैः स विशां पते 05,157.005f@009_0033 प्रत्युवाच ततः सर्वान् मूषिकान् मूषिकान्तकृत् 05,157.005f@009_0034 द्वयोर् योगं न पश्यामि तपसो रक्षणस्य च 05,157.005f@009_0035 अवश्यं तु मया कार्यं वचनं भवतां हितम् 05,157.005f@009_0036 युष्माभिर् अपि कर्तव्यं वचनं मम नित्यशः 05,157.005f@009_0037 तपसास्मि परिश्रान्तो दृढं नियमम् आस्थितः 05,157.005f@009_0038 न चापि गमने शक्तिं कां चित् पश्यामि चिन्तयन् 05,157.005f@009_0039 सो ऽस्मि नेयः सदा ताता नदीकूलम् इतः सुखम् 05,157.005f@009_0040 तथेति तं प्रतिज्ञाय मूषिका भरतर्षभ 05,157.005f@009_0041 वृद्धबालम् अथो सर्वे मार्जाराय न्यवेदयन् 05,157.005f@009_0042 ततः स पापो दुष्टात्मा मूषिकान् अथ भक्षयन् 05,157.005f@009_0043 पीवरश् च सुवर्णश् च दृढबन्धश् च जायते 05,157.005f@009_0044 मूषिकाणां गणश् चात्र भृशं संक्षीयते ऽथ सः 05,157.005f@009_0045 मार्जारो वर्धते चापि तेजोबलसमन्वितः 05,157.005f@009_0046 ततस् ते मूषिकाः सर्वे समेत्यान्योन्यम् अब्रुवन् 05,157.005f@009_0047 मातुलो वर्धते नित्यं वयं क्षीयामहे भृशम् 05,157.005f@009_0048 ततः प्राज्ञतमः कश् चिड् डिण्डिको नाम मूषिकः 05,157.005f@009_0049 अब्रवीद् वचनं राजन् मूषिकाणां महागणम् 05,157.005f@009_0050 गच्छतां वो नदीतीरं सहितानां विशेषतः 05,157.005f@009_0051 पृष्ठतो ऽहं गमिष्यामि सहैव मातुलेन तु 05,157.005f@009_0052 साधु साध्व् इति ते सर्वे पूजयां चक्रिरे तदा 05,157.005f@009_0053 चक्रुश् चैव यथान्यायं डिण्डिकस्य वचो ऽर्थवत् 05,157.005f@009_0054 अविज्ञानात् ततः सो ऽथ डिण्डिकं ह्य् उपभुक्तवान् 05,157.005f@009_0055 ततस् ते सहिताः सर्वे मन्त्रयाम् आसुर् अञ्जसा 05,157.005f@009_0056 तत्र वृद्धतमः कश् चित् कोलिको नाम मूषिकः 05,157.005f@009_0057 अब्रवीद् वचनं राजञ् ज्ञातिमध्ये यथातथम् 05,157.005f@009_0058 न मातुलो धर्मकामश् छद्ममात्रं कृता Óikhà 05,157.005f@009_0059 न मूलफलभक्षस्य विष्ठा भवति लोमशा 05,157.005f@009_0060 अस्य गात्राणि वर्धन्ते गणश् च परिहीयते 05,157.005f@009_0061 अद्य saptëÂadivasÃn डिण्डिको ऽपि न दृश्यते 05,157.005f@009_0062 एतच् छ्रुत्वा वचः सर्वे मूषिका विप्रदुद्रुवुः 05,157.005f@009_0063 बिडालो ऽपि स दुष्टात्मा जगामैव यथागतम् 05,157.005f@009_0064 तथा त्वम् अपि दुष्टात्मन् बैडालं व्रतम् आस्थितः 05,157.005f@009_0065 चरसि ज्ञातिषु सदा बिडालो मूषिकेष्व् इव 05,157.005f@009_0066 अन्यथा किल ते वाक्यम् अन्यथा कर्म दृश्यते 05,157.005f@009_0067 दम्भनार्थाय लोकस्य वेदाश् चोपशमश् च ते 05,157.005f@009_0068 त्यक्त्वा छद्म त्व् इदं राजन् क्षत्रधर्मं समाश्रितः 05,157.005f@009_0069 कुरु कार्याणि सर्वाणि धर्मिष्ठो ऽसि नरर्षभ 05,157.005f@009_0070 बाहुवीर्येण पृथिवीं लब्ध्वा भरतसत्तम 05,157.005f@009_0071 देहि दानं द्विजातिभ्यः पितृभ्यश् च यथोचितम् 05,157.005f@009_0072 क्लिष्टाया वर्षपूगांश् च मातुर् मातृहिते स्थितः 05,157.005f@009_0073 प्रमार्जाश्रु रणे जित्वा संमानं परम् Ãvaha 05,157.005f@009_0074 पञ्च ग्रामा वृता यत्नान् नास्माभिर् अपवर्जिताः 05,157.005f@009_0075 युध्यामहे कथं संख्ये कोपयेम च पाण्डवान् 05,157.005f@009_0076 त्वत्कृते दुष्टभावस्य संत्यागो विदुरस्य च 05,157.005f@009_0077 जातुषे च गृहे दाहं स्मर तं पुरुषो भव 05,157.005f@009_0078 यच् च कृष्णम् अवोचस् त्वम् आयान्तं कुरुसंसदि 05,157.005f@009_0079 अयम् अस्मि स्थितो राजञ् शमाय समराय च 05,157.005f@009_0080 तस्यायम् आगतः कालः समरस्य नराधिप 05,157.005f@009_0081 एतद् अर्थं मया सर्वं कृतम् एतद् युधिष्ठिर 05,157.005f@009_0082 किं नु युद्धात् परं लाभं क्षत्रियो बहु मन्यते 05,157.005f@009_0083 किं च त्वं क्षत्रियकुले जातः संप्रथितो भुवि 05,157.005f@009_0084 द्रोणाद् अस्त्राणि संप्राप्य कृपाच् च भरतर्षभ 05,157.005f@009_0085 तुल्ययोनौ समबले वासुदेवं समाश्रितः 05,157.005f@009_0086 ब्रूयास् त्वं वासुदेवं च पाण्डवानां समीपतः 05,157.005f@009_0087 आत्मार्थं पाण्डवार्थं च यत्तो मां प्रतियोधय 05,157.005f@009_0088 सभामध्ये च यद् रूपं मायया कृतवान् असि 05,157.005f@009_0089 तत् तथैव पुनः कृत्वा सार्जुनो माम् अभिद्रव 05,157.005f@009_0090 इन्द्रजालं च मायां वै कुहका वापि भीषणा 05,157.005f@009_0091 आत्तशस्त्रस्य संग्रामे वहन्ति प्रतिगर्जनाः 05,157.005f@009_0092 वयम् अप्य् उत्सहेम द्यां खं च गच्छेम मायया 05,157.005f@009_0093 रसातलं विशा 'मोपि ऐन्द्रं वा पुरम् एव तु 05,157.005f@009_0094 दर्शयेम च रूपाणि स्वशरीरे बहून्य् अपि 05,157.005f@009_0095 न तु पर्यायतः सिद्धिर् बुद्धिम् आप्नोति मानुषीम् 05,157.005f@009_0096 मनसैव हि भूतानि धातैव कुरुते वशे 05,157.005f@009_0097 यद् ब्रवीषि च वार्ष्णेय dhÃrtarëÂrÃn अहं रणे 05,157.005f@009_0098 घातयित्वा प्रदास्यामि पार्थेभ्यो राज्यम् उत्तमम् 05,157.005f@009_0099 आचचक्षे च मे सर्वं संजयस् तव bhëitam 05,157.005f@009_0100 मद्द्वितीयेन पार्थेन वैरं वः सव्यसाचिना 05,157.005f@009_0101 स सत्यसंगरो भूत्वा पाण्डवार्थे पराक्रमी 05,157.005f@009_0102 युध्यस्वाद्य रणे यत्तः पश्यामः पुरुषो भव 05,157.005f@009_0103 यस् तु शत्रुम् अभिज्ञाय शुद्धं पौरुषम् आस्थितः 05,157.005f@009_0104 करोति द्विषतां शोकं स जीवति सुजीवितम् 05,157.005f@009_0105 अकस्माच् चैव ते कृष्ण ख्यातं लोके महद् यशः 05,157.005f@009_0106 अद्येदानीं विजानीमः सन्ति षण्ढाः सशृङ्गकाः 05,157.005f@009_0107 मद्विधो नापि नृपतिस् त्वयि युक्तः कथं चन 05,157.005f@009_0108 सन्नाहं संयुगे कर्तुं कंसभृत्ये विशेषतः 05,157.006a अमर्षं राज्यहरणं वनवासं च पाण्डव 05,157.006c द्रौपद्याश् च परिक्लेशं संस्मरन् पुरुषो भव 05,157.007a यदर्थं क्षत्रिया सूते गर्भं तद् इदम् आगतम् 05,157.007c बलं वीर्यं च शौर्यं च परं चाप्य् अस्त्रलाघवम् 05,157.007e पौरुषं दर्शयन् युद्धे कोपस्य कुरु निष्कृतिम् 05,157.008a परिक्लिष्टस्य दीनस्य दीर्घकालोषितस्य च 05,157.008c न स्फुटेद् धृदयं कस्य ऐश्वर्याद् भ्रंशितस्य च 05,157.009a कुले जातस्य शूरस्य परवित्तेषु गृध्यतः 05,157.009c आच्छिन्नं राज्यम् आक्रम्य कोपं कस्य न दीपयेत् 05,157.010a यत् तद् उक्तं महद् वाक्यं कर्मणा तद् विभाव्यताम् 05,157.010c अकर्मणा कत्थितेन सन्तः कुपुरुषं विदुः 05,157.011a अमित्राणां वशे स्थानं राज्यस्य च पुनर्भवः 05,157.011c द्वाव् अर्थौ युध्यमानस्य तस्मात् कुरुत पौरुषम् 05,157.012a अस्मान् वा त्वं पराजित्य प्रशाधि पृथिवीम् इमाम् 05,157.012c अथ वा निहतो ऽस्माभिर् वीरलोकं गमिष्यसि 05,157.013a rëÂrÃt प्रव्राजनं क्लेशं वनवासं च पाण्डव 05,157.013c कृष्णायाश् च परिक्लेशं संस्मरन् पुरुषो भव 05,157.014a अप्रियाणां च वचने प्रव्रजत्सु पुनः पुनः 05,157.014c अमर्षं दर्शयाद्य त्वम् अमर्षो ह्य् एव पौरुषम् 05,157.015a क्रोधो बलं तथा वीर्यं ज्ञानयोगो ऽस्त्रलाघवम् 05,157.015c इह ते पार्थ दृश्यन्तां संग्रामे पुरुषो भव 05,157.016a तं च तूबरकं mƬhaæ बह्वाशिनम् अविद्यकम् 05,157.016c उलूक मद्वचो ब्रूया असकृद् भीमसेनकम् 05,157.016d*0559_01 विराटनगरे पार्थ यस् त्वं सूदो ह्य् अभूः पुरा 05,157.016d*0559_02 बल्लवो नाम विख्यातस् तन् ममैव हि पौरुषम् 05,157.017a अशक्तेनैव यच् छप्तं सभामध्ये वृकोदर 05,157.017c दुःशासनस्य रुधिरं पीयतां यदि शक्यते 05,157.017d@010_0001 यद् ब्रवीषि च कौन्तेय dhÃrtarëÂrÃn अहं रणे 05,157.017d@010_0002 निहनिष्यामि तरसा तस्य कालो ऽयम् आगतः 05,157.017d@010_0003 त्वं हि भोज्ये पुरस्कार्यो भक्ष्ये पेये च भारत 05,157.017d@010_0004 क्व युद्धं क्व च भोक्तव्यं युध्यस्व पुरुषो भव 05,157.017d@010_0005 शयिष्यसे हतो भूमौ गदाम् आलिङ्ग्य भारत 05,157.017d@010_0006 तद् वृथा च सभामध्ये वल्गितं ते वृकोदर 05,157.017d@010_0007 उलूक नकुलं ब्रूहि वचनान् मम भारत 05,157.017d@010_0008 युध्यस्वाद्य स्थिरो भूत्व पश्यामस् तव पौरुषम् 05,157.017d@010_0009 युधिष्ठिरानुरागं च द्वेषं च मयि भारत 05,157.017d@010_0010 कृष्णायाश् च परिक्लेशं स्मरेदानीं यथातथम् 05,157.017d@010_0011 ब्रूयास् त्वं सहदेवं च राजमध्ये वचो मम 05,157.017d@010_0012 युध्येदानीं रणे यत्तः क्लेशान् स्मर च पाण्डव 05,157.017d@010_0013 विराटद्रुपदौ चोभौ ब्रूयास् त्वं वचनान् मम 05,157.017d@010_0014 न दृष्टपूर्वा भर्तारो भृत्यैर् अपि महागुणैः 05,157.017d@010_0015 तथार्थपतिभिर् भृत्या यतः सृष्टाः प्रजास् ततः 05,157.017d@010_0016 अश्लाघ्यो ऽयं नरपतिर् युवयोर् इति चागतम् 05,157.017d@010_0017 ते यूयं संहता भूत्वा तद्वधार्थं ममापि च 05,157.017d@010_0018 आत्मार्थं पाण्डवार्थं च प्रयुध्यध्वं मया सह 05,157.017d@010_0019 धृष्टद्युम्नं च päcÃlyaæ ब्रूयास् त्वं वचनान् मम 05,157.017d@010_0020 एष ते समयः प्राप्तो लब्धव्यश् च त्वयापि सः 05,157.017d@010_0021 द्रोणम् आसाद्य समरे ज्ञास्यसे हितम् उत्तमम् 05,157.017d@010_0022 युध्यस्व ससुहृत् पापं कुरु कर्म सुदुष्करम् 05,157.017d@010_0023 शिखण्डिनम् अथो ब्रूहि उलूक वचनान् मम 05,157.017d@010_0024 स्त्रीति मत्वा महाबाहुर् न हनिष्यति कौरवः 05,157.017d@010_0025 गाङ्गेयो धन्विनां श्रेष्ठो युध्येदानीं सुनिर्भयम् 05,157.017d@010_0026 कुरु कर्म रणे यत्तः पश्यामः पौरुषं तव 05,157.017d@010_0027 एवम् उक्त्वा ततो राजा प्रहस्योलूकम् अब्रवीत् 05,157.017d@010_0028 धनंजयं पुनर् ब्रूहि वासुदेवस्य शृण्वतः 05,157.018a लोहाभिहारो निर्वृत्तः कुरुक्षेत्रम् अकर्दमम् 05,157.018c पुष्टास् ते ऽश्वा भृता योधाः श्वो युध्यस्व सकेशवः 05,157.018d@011_0001 असमागम्य भीष्मेण संयुगे किं विकत्थसे 05,157.018d@011_0002 आरुरुक्षुर् यथा मन्दः पर्वतं गन्धमादनम् 05,157.018d@011_0003 एवं कत्थसि कौन्तेय अकत्थन् पुरुषो भव 05,157.018d@011_0004 सूतपुत्रं सुदुर्धर्षं शल्यं च बलिनां वरम् 05,157.018d@011_0005 द्रोणं च बलिनां श्रेष्ठं शचीपतिसमं युधि 05,157.018d@011_0006 अजित्वा संयुगे पार्थ राज्यं कथम् इहेच्छसि 05,157.018d@011_0007 ब्राह्मे धनुषि चाचार्यं वेदयोर् अन्तगं द्वयोः 05,157.018d@011_0008 युधि धुर्यम् अविक्षोभ्यम् अनीकचरम् अच्युतम् 05,157.018d@011_0009 द्रोणं महाद्युतिं पार्थ जेतुम् इच्छसि तन् मृषा 05,157.018d@011_0010 न हि शुश्रुम वातेन मेरुम् उन्मथितं गिरिम् 05,157.018d@011_0011 अनिलो वा वहेन् मेरुं द्यौर् वापि निपतेन् महीम् 05,157.018d@011_0012 युगं वा परिवर्तेत यद्य् एवं स्याद् यथात्थ माम् 05,157.018d@011_0013 को ह्य् अस्ति जीविताकाङ्क्षी प्राप्येमम् अरिमर्दनम् 05,157.018d@011_0014 पार्थो वा इतरो वापि को ऽन्यः स्वस्ति गृहान् व्रजेत् 05,157.018d@011_0015 कथम् आभ्याम् अभिध्यातः संस्पृष्टो दारुणेन वा 05,157.018d@011_0016 रणे जीवन् प्रमुच्येत पदा भूमिम् उपस्पृशन् 05,157.018d@011_0017 किं दर्दुरः कूपशयो यथेमां 05,157.018d@011_0018 न बुध्यसे राजचमूं समेताम् 05,157.018d@011_0019 दुराधर्षां देवचमूप्रकाशां 05,157.018d@011_0020 गुप्तां नरेन्द्रैस् त्रिदशैर् इव द्याम् 05,157.018d@011_0021 प्राच्यैः प्रतीच्यैर् अथ दाक्षिणात्यैर् 05,157.018d@011_0022 उदीच्यकाम्बोजशकैः खशैश् च 05,157.018d@011_0023 शाल्वैः समत्स्यैः कुरुमध्यदेश्यैर् 05,157.018d@011_0024 म्लेच्छैः पुलिन्दैर् dravi¬Ãndhrakäcyai÷ 05,157.018d@011_0025 नानाजनौघं युधि संप्रवृद्धं 05,157.018d@011_0026 गाङ्गं यथा वेगम् अपारणीयम् 05,157.018d@011_0027 मां च स्थितं नागबलस्य मध्ये 05,157.018d@011_0028 युयुत्ससे मन्द किम् अल्पबुद्धे 05,157.018d@011_0029 अक्षय्याव् इषुधी चैव अग्निदत्तं च ते रथम् 05,157.018d@011_0030 जानीमो हि रणे पार्थ केतुं दिव्यं च भारत 05,157.018d@011_0031 अकत्थमानो युध्यस्व कत्थसे ऽर्जुन किं बहु 05,157.018d@011_0032 पर्यायात् सिद्धिर् एतस्य नैतत् सिध्यति कत्थनात् 05,157.018d@011_0033 यदीदं कत्थनाल् लोके सिध्येत् कर्म धनंजय 05,157.018d@011_0034 सर्वे भवेयुः सिद्धार्थाः कत्थने को हि दुर्गतः 05,157.018d@011_0035 जानामि ते वासुदेवं सहायं 05,157.018d@011_0036 जानामि ते गाण्डिवं तालमात्रम् 05,157.018d@011_0037 जानाम्य् अहं त्वादृशो नास्ति योद्धा 05,157.018d@011_0038 जानानस् ते राज्यम् एतद् धरामि 05,157.018d@011_0039 न तु पर्यायधर्मेण सिद्धिं प्राप्नोति मानवः 05,157.018d@011_0040 मनसैवानुकूलानि धातैव कुरुते वशे 05,157.018d@011_0041 त्रयोदश समा भुक्तं राज्यं विलपतस् तव 05,157.018d@011_0042 भूयश् चैव प्रशासिष्ये त्वां निहत्य सबान्धवम् 05,157.018d@011_0043 क्व तदा गाण्डिवं ते ऽभूद् यत् त्वं दासपणैर् जितः 05,157.018d@011_0044 क्व तदा भीमसेनस्य बलम् आसीच् च फल्गुन 05,157.018d@011_0045 सगदाद् भीमसेनाद् वा फाल्गुनाद् वा सगाण्डिवात् 05,157.018d@011_0046 न वै मोक्षस् तदा यो ऽभूद् विना कृष्णाम् अनिन्दिताम् 05,157.018d@011_0047 सा वो दास्ये समापन्नान् मोचयाम् आस पार्षती 05,157.018d@011_0048 अमानुष्यं समापन्नान् दासकर्मण्य् अवस्थितान् 05,157.018d@011_0049 अवोचं यत् षण्ढतिलान् अहं वस् तथ्यम् एव तत् 05,157.018d@011_0050 धृता हि वेणी पार्थेन विराटनगरे तदा 05,157.018d@011_0051 सूदकर्मणि विश्रान्तं विराटस्य महानसे 05,157.018d@011_0052 भीमसेनेन कौन्तेय यत् तु तन् मम पौरुषम् 05,157.018d@011_0053 एवम् एव सदा दण्डं क्षत्रियाः क्षत्रिये दधुः 05,157.018d@011_0054 वेणीं कृत्वा षण्ढवेषः कन्यां नर्तितवान् असि 05,157.018d@011_0055 न भयाद् वासुदेवस्य न चापि तव फाल्गुन 05,157.018d@011_0056 राज्यं प्रतिप्रदास्यामि युध्यस्व सहकेशवः 05,157.018d@011_0057 न माया हीन्द्रजालं वा कुहका वापि भीषणाः 05,157.018d@011_0058 व्यात्तशस्त्रस्य संग्रामे वहन्ति प्रतिगर्जनाः 05,157.018d@011_0059 वासुदेवसहस्रं वा फाल्गुनानां शतानि वा 05,157.018d@011_0060 आसाद्य माम् अमोघेषुं द्रविष्यन्ति दिशो दश 05,157.018d@011_0061 संयुगं गच्छ भीष्मेण भिन्धि वा शिरसा गिरिम् 05,157.018d@011_0062 तरस्व वा महागाधं बाहुभ्यां पुरुषोदधिम् 05,157.018d@011_0063 शारद्वतमहामीनं सौमदत्तितिमिंगिलम् 05,157.018d@011_0064 भीष्मवेगम् अपर्यन्तं द्रोणग्राहदुरासदम् 05,157.018d@011_0065 कर्णशल्यझषावर्तं काम्बोजवडवामुखम् 05,157.018d@011_0066 दुःशासनौघं शलशल्यमत्स्यं 05,157.018d@011_0067 सुषेणचित्रायुधनागनक्रम् 05,157.018d@011_0068 जयद्रथाद्रिं पुरुमित्रगाधं 05,157.018d@011_0069 दुर्मर्षणोदं शकुनिप्रपातम् 05,157.018d@011_0070 शस्त्रौघम् अक्षय्यम् अभिप्रवृद्धं 05,157.018d@011_0071 यदावगाह्य श्रमनष्टचेताः 05,157.018d@011_0072 भविष्यसि त्वं हतसर्वबान्धवस् 05,157.018d@011_0073 तदा मनस् ते परितापम् एष्यति 05,157.018d@011_0074 तदा मनस् ते त्रिदिवादिवाशुचेर् 05,157.018d@011_0075 निवर्तिता पार्थ महीप्रशासनात् 05,157.018d@011_0076 प्रशाम्य राज्यं हि सुदुर्लभं त्वया 05,157.018d@011_0077 बुभूषितः स्वर्ग इवातपस्विना 05,158.001 संजय उवाच 05,158.001a सेनानिवेशं संप्राप्य कैतव्यः पाण्डवस्य ह 05,158.001c समागतः पाण्डवेयैर् युधिष्ठिरम् abhëata 05,158.002a अभिज्ञो दूतवाक्यानां यथोक्तं ब्रुवतो मम 05,158.002c दुर्योधनसमादेशं श्रुत्वा न क्रोद्धुम् अर्हसि 05,158.003 युधिष्ठिर उवाच 05,158.003a उलूक न भयं ते ऽस्ति ब्रूहि त्वं विगतज्वरः 05,158.003c यन् मतं dhÃrtarëÂrasya लुब्धस्यादीर्घदर्शिनः 05,158.004 संजय उवाच 05,158.004a ततो द्युतिमतां मध्ये पाण्डवानां महात्मनाम् 05,158.004c सृञ्जयानां च सर्वेषां कृष्णस्य च यशस्विनः 05,158.005a द्रुपदस्य सपुत्रस्य विराटस्य च संनिधौ 05,158.005c भूमिपानां च सर्वेषां मध्ये वाक्यं जगाद ह 05,158.006a इदं त्वाम् अब्रवीद् राजा dhÃrtarëÂro महामनाः 05,158.006c शृण्वतां कुरुवीराणां तन् निबोध नराधिप 05,158.007a पराजितो ऽसि द्यूतेन कृष्णा चानायिता सभाम् 05,158.007c शक्यो ऽमर्षो मनुष्येण कर्तुं पुरुषमानिना 05,158.008a द्वादशैव तु वर्षाणि वने धिष्ण्याद् विवासिताः 05,158.008c संवत्सरं विराटस्य दास्यम् आस्थाय चोषिताः 05,158.009a अमर्षं राज्यहरणं वनवासं च पाण्डव 05,158.009c द्रौपद्याश् च परिक्लेशं संस्मरन् पुरुषो भव 05,158.010a अशक्तेन च यच् छप्तं भीमसेनेन पाण्डव 05,158.010c दुःशासनस्य रुधिरं पीयतां यदि शक्यते 05,158.011a लोहाभिहारो निर्वृत्तः कुरुक्षेत्रम् अकर्दमम् 05,158.011c समः पन्था भृता योधाः श्वो युध्यस्व सकेशवः 05,158.012a असमागम्य भीष्मेण संयुगे किं विकत्थसे 05,158.012c आरुरुक्षुर् यथा मन्दः पर्वतं गन्धमादनम् 05,158.012d*0560_01 एवं कत्थसि कौन्तेय अकत्थन् कुरु पौरुषम् 05,158.012d*0560_02 सूतपुत्रं सुदुर्धर्षं शल्यं च बलिनां वरम् 05,158.013a द्रोणं च युध्यतां श्रेष्ठं शचीपतिसमं युधि 05,158.013c अजित्वा संयुगे पार्थ राज्यं कथम् इहेच्छसि 05,158.014a ब्राह्मे धनुषि चाचार्यं वेदयोर् अन्तरं द्वयोः 05,158.014c युधि धुर्यम् अविक्षोभ्यम् अनीकधरम् अच्युतम् 05,158.015a द्रोणं मोहाद् युधा पार्थ यज् जिगीषसि तन् मृषा 05,158.015c न हि शुश्रुम वातेन मेरुम् उन्मथितं गिरिम् 05,158.016a अनिलो वा वहेन् मेरुं द्यौर् वापि निपतेन् महीम् 05,158.016c युगं वा परिवर्तेत यद्य् एवं स्याद् यथात्थ माम् 05,158.017a को ह्य् आभ्यां जीविताकाङ्क्षी प्राप्यास्त्रम् अरिमर्दनम् 05,158.017c गजो वाजी नरो वापि पुनः स्वस्ति गृहान् व्रजेत् 05,158.018a कथम् आभ्याम् अभिध्यातः संसृष्टो दारुणेन वा 05,158.018c रणे जीवन् विमुच्येत पदा भूमिम् उपस्पृशन् 05,158.019a किं दर्दुरः कूपशयो यथेमां; न बुध्यसे राजचमूं समेताम् 05,158.019c दुराधर्षां देवचमूप्रकाशां; गुप्तां नरेन्द्रैस् त्रिदशैर् इव द्याम् 05,158.020a प्राच्यैः प्रतीच्यैर् अथ दाक्षिणात्यैर्; उदीच्यकाम्बोजशकैः खशैश् च 05,158.020c शाल्वैः समत्स्यैः कुरुमध्यदेशैर्; म्लेच्छैः पुलिन्दैर् dravi¬Ãndhrakäcyai÷ 05,158.021a नानाजनौघं युधि संप्रवृद्धं; गाङ्गं यथा वेगम् अवारणीयम् 05,158.021c मां च स्थितं नागबलस्य मध्ये; युयुत्ससे मन्द किम् अल्पबुद्धे 05,158.022a इत्य् एवम् उक्त्वा राजानं धर्मपुत्रं युधिष्ठिरम् 05,158.022c अभ्यावृत्य पुनर् जिष्णुम् उलूकः pratyabhëata 05,158.023a अकत्थमानो युध्यस्व कत्थसे ऽर्जुन किं बहु 05,158.023c पर्यायात् सिद्धिर् एतस्य नैतत् सिध्यति कत्थनात् 05,158.024a यदीदं कत्थनात् सिध्येत् कर्म लोके धनंजय 05,158.024c सर्वे भवेयुः सिद्धार्था बहु कत्थेत दुर्गतः 05,158.025a जानामि ते वासुदेवं सहायं; जानामि ते गाण्डिवं तालमात्रम् 05,158.025c जानाम्य् एतत् त्वादृशो नास्ति योद्धा; राज्यं च ते जानमानो हरामि 05,158.026a न तु पर्यायधर्मेण सिद्धिं प्राप्नोति भूयसीम् 05,158.026c मनसैव हि भूतानि धाता प्रकुरुते वशे 05,158.027a त्रयोदश समा भुक्तं राज्यं विलपतस् तव 05,158.027c भूयश् चैव प्रशासिष्ये निहत्य त्वां सबान्धवम् 05,158.028a क्व तदा गाण्डिवं ते ऽभूद् यत् त्वं दासपणे जितः 05,158.028c क्व तदा भीमसेनस्य बलम् आसीच् च फल्गुन 05,158.029a सगदाद् भीमसेनाच् च पार्थाच् चैव सगाण्डिवात् 05,158.029c न वै मोक्षस् तदा वो ऽभूद् विना कृष्णाम् अनिन्दिताम् 05,158.030a सा वो दास्यं समापन्नान् मोक्षयाम् आस भामिनी 05,158.030c अमानुष्यसमायुक्तान् दास्यकर्मण्य् अवस्थितान् 05,158.031a अवोचं यत् षण्ढतिलान् अहं वस् तथ्यम् एव तत् 05,158.031c धृता हि वेणी पार्थेन विराटनगरे तदा 05,158.032a सूदकर्मणि च श्रान्तं विराटस्य महानसे 05,158.032c भीमसेनेन कौन्तेय यच् च तन् मम पौरुषम् 05,158.033a एवम् एव सदा दण्डं क्षत्रियाः क्षत्रिये दधुः 05,158.033c श्रेण्यां कक्ष्यां च वेण्यां च संयुगे यः पलायते 05,158.034a न भयाद् वासुदेवस्य न चापि तव फल्गुन 05,158.034c राज्यं प्रतिप्रदास्यामि युध्यस्व सहकेशवः 05,158.035a न माया हीन्द्रजालं वा कुहका वा विभीषणी 05,158.035c आत्तशस्त्रस्य मे युद्धे वहन्ति प्रतिगर्जनाः 05,158.036a वासुदेवसहस्रं वा फल्गुनानां शतानि वा 05,158.036c आसाद्य माम् अमोघेषुं द्रविष्यन्ति दिशो दश 05,158.037a संयुगं गच्छ भीष्मेण भिन्धि त्वं शिरसा गिरिम् 05,158.037c प्रतरेमं महागाधं बाहुभ्यां पुरुषोदधिम् 05,158.038a शारद्वतमहीमानं विविंशतिझषाकुलम् 05,158.038c बृहद्बलसमुच्चालं सौमदत्तितिमिंगिलम् 05,158.038d*0561_01 युयुत्सुतोयं भगदत्तमारुतं 05,158.038d*0561_02 शुशुगु(सिच्)हार्दिक्यमहासमुद्रम् 05,158.039a दुःशासनौघं शलशल्यमत्स्यं; सुषेणचित्रायुधनागनक्रम् 05,158.039b*0562_01 भीष्मवेगम् अपर्यन्तं द्रोणग्राहदुरासदम् 05,158.039b*0562_02 कर्णशल्यझषावर्तं काम्बोजवडवामुखम् 05,158.039c जयद्रथाद्रिं पुरुमित्रगाधं; दुर्मर्षणोदं शकुनिप्रपातम् 05,158.040a शस्त्रौघम् अक्षय्यम् अतिप्रवृद्धं; यदावगाह्य श्रमनष्टचेताः 05,158.040c भविष्यसि त्वं हतसर्वबान्धवस्; तदा मनस् ते परितापम् एष्यति 05,158.041a तदा मनस् ते त्रिदिवाद् इवाशुचेर्; निवर्ततां पार्थ महीप्रशासनात् 05,158.041c राज्यं प्रशास्तुं हि सुदुर्लभं त्वया; बुभूषता स्वर्ग इवातपस्विना 05,159.001 संजय उवाच 05,159.001a उलूकस् त्व् अर्जुनं भूयो यथोक्तं वाक्यम् अब्रवीत् 05,159.001c आशीविषम् इव क्रुद्धं तुदन् वाक्यशलाकया 05,159.002a तस्य तद् वचनं श्रुत्वा रुषिताः पाण्डवा भृशम् 05,159.002c प्राग् एव भृशसंक्रुद्धाः कैतव्येन प्रधर्षिताः 05,159.003a नासनेष्व् अवतिष्ठन्त बाहूंश् चैव विचिक्षिपुः 05,159.003c आशीविषा इव क्रुद्धा वीक्षां चक्रुः परस्परम् 05,159.004a अवाक्शिरा भीमसेनः समुदैक्षत केशवम् 05,159.004c नेत्राभ्यां लोहितान्ताभ्याम् आशीविष इव श्वसन् 05,159.005a आर्तं वातात्मजं दृष्ट्वा क्रोधेनाभिहतं भृशम् 05,159.005c उत्स्मयन्न् इव दाशार्हः कैतव्यं pratyabhëata 05,159.006a प्रयाहि शीघ्रं कैतव्य ब्रूयाश् चैव सुयोधनम् 05,159.006c श्रुतं वाक्यं गृहीतो ऽर्थो मतं यत् ते तथास्तु तत् 05,159.006d@012_0001 एवम् उक्त्वा महाबाहुः केशवो राजसत्तम 05,159.006d@012_0002 पुनर् एव महाप्राज्ञं युधिष्ठिरम् उदैक्षत 05,159.006d@012_0003 सृञ्जयानां च सर्वेषां कृष्णस्य च यशस्विनः 05,159.006d@012_0004 द्रुपदस्य सपुत्रस्य विराटस्य च संनिधौ 05,159.006d@012_0005 भूमिपानां च सर्वेषां मध्ये वाक्यं जगाद ह 05,159.006d@012_0006 उलूको ऽप्य् अर्जुनं भूयो यथोक्तं वाक्यम् अब्रवीत् 05,159.006d@012_0007 आशीविषम् इव क्रुद्धं तुदन् वाक्यशलाकया 05,159.006d@012_0008 कृष्णादींश् चैव तान् सर्वान् यथोक्तं वाक्यम् अब्रवीत् 05,159.006d@012_0009 उलूकस्य तु तद् वाक्यं पापं दारुणम् ईरितम् 05,159.006d@012_0010 श्रुत्वा विचुक्षुभे पार्थो ललाटं चाप्य् अमार्जयत् 05,159.006d@012_0011 तद् अवस्थं तदा दृष्ट्वा पार्थं सा समितिर् नृप 05,159.006d@012_0012 नामृष्यन्त महाराज पाण्डवानां महारथाः 05,159.006d@012_0013 अधिक्षेपेण कृष्णस्य पार्थस्य च महात्मनः 05,159.006d@012_0014 श्रुत्वा ते पुरुषव्याघ्राः क्रोधाज् जज्वलुर् अच्युताः 05,159.006d@012_0015 धृष्टद्युम्नः शिखण्डी च सात्यकिश् च महारथः 05,159.006d@012_0016 केकया भ्रातरः पञ्च राक्षसश् च घटोत्कचः 05,159.006d@012_0017 द्रौपदेयाभिमन्युश् च धृष्टकेतुश् च पार्थिवः 05,159.006d@012_0018 भीमसेनश् च विक्रान्तो यमजौ च महारथौ 05,159.006d@012_0019 उत्पेतुर् आसनात् सर्वे क्रोधसंरक्तलोचनाः 05,159.006d@012_0020 बाहून् प्रगृह्य रुचिरान् रक्तचन्दनरूषितान् 05,159.006d@012_0021 अङ्गदैः पारिहार्यैश् च केयूरैश् च विभूषितान् 05,159.006d@012_0022 दन्तान् दन्तेषु निष्पिष्य सृक्किणी परिलेलिहन् 05,159.006d@012_0023 तेषाम् आकारभावज्ञः कुन्तीपुत्रो वृकोदरः 05,159.006d@012_0024 उदतिष्ठत् स वेगेन क्रोधेन प्रज्वलन्न् इव 05,159.006d@012_0025 उद्वृत्य सहसा नेत्रे दन्तान् कटकटाय्य च 05,159.006d@012_0026 हस्तं हस्तेन निष्पिष्य उलूकं वाक्यम् अब्रवीत् 05,159.006d@012_0027 अशक्तानाम् इवास्माकं प्रोत्साहननिमित्तकम् 05,159.006d@012_0028 श्रुतं ते वचनं मूर्ख यत् त्वां दुर्योधनो ऽब्रवीत् 05,159.006d@012_0029 तन् मे कथयतो मन्द श्रुणु वाक्यं दुरासदम् 05,159.006d@012_0030 सर्वक्षत्रस्य मध्ये त्वं यद् वक्ष्यसि सुयोधनम् 05,159.006d@012_0031 शृण्वतः सूतपुत्रस्य पितुश् च त्वं दुरात्मनः 05,159.006d@012_0032 अस्माभिः प्रीतिकामैस् तु भ्रातुर् ज्येष्ठस्य नित्यशः 05,159.006d@012_0033 मर्षितं ते दुराचार तत् त्वं न बहु मन्यसे 05,159.006d@012_0034 प्रेषितश् च हृषीकेशः शमाकाङ्क्षी कुरून् प्रति 05,159.006d@012_0035 कुलस्य हितकामेन धर्मराजेन धीमता 05,159.006d@012_0036 त्वं कालचोदितो नूनं गन्तुकामो यमक्षयम् 05,159.006d@012_0037 गच्छस्वाहवम् अस्माभिस् तच् च श्वो भविता ध्रुवम् 05,159.006d@012_0038 मयापि च प्रतिज्ञातो वधः सभ्रातृकस्य ते 05,159.006d@012_0039 स तथा भविता पाप नात्र कार्या विचारणा 05,159.006d@012_0040 वेलाम् अतिक्रमेत् सद्यः सागरो वरुणालयः 05,159.006d@012_0041 पर्वताश् च विशीर्येयुर् मयोक्तं न मृषा भवेत् 05,159.006d@012_0042 सहायस् ते यदि यमः कुबेरो रुद्र एव वा 05,159.006d@012_0043 यथाप्रतिज्ञं दुर्बुद्धे प्रकरिष्यन्ति पाण्डवाः 05,159.006d@012_0044 दुःशासनस्य रुधिरं पाता चास्मि यथेप्सितम् 05,159.006d@012_0045 यश् चेह प्रतिसंरब्धः क्षत्रियो माभियास्यति 05,159.006d@012_0046 अपि भीष्मं पुरस्कृत्य तं नेष्यामि यमक्षयम् 05,159.006d@012_0047 यच् चैतद् उक्तं वचनं मया क्षत्रस्य संसदि 05,159.006d@012_0048 यथैतद् भविता सत्यं तथैवात्मानम् आलभे 05,159.006d@012_0049 भीमसेनवचः श्रुत्वा सहदेवो ऽप्य् अमर्षणः 05,159.006d@012_0050 क्रोधसंरक्तनयनस् ततो वाक्यम् उवाच ह 05,159.006d@012_0051 शौटीरशूरसदृशम् अनीकजनसंसदि 05,159.006d@012_0052 शृणु पाप वचो मह्यं यद् वाच्यो हि पिता त्वया 05,159.006d@012_0053 नास्माकं भविता भेदः कदा चित् कुरुभिः सह 05,159.006d@012_0054 dh­tarëÂrasya संबन्धो यदि न स्यात् त्वया सह 05,159.006d@012_0055 त्वं तु लोकविनाशाय dh­tarëÂrakulasya च 05,159.006d@012_0056 उत्पन्नो वैरपुरुषः स्वकुलघ्नश् च पापकृत् 05,159.006d@012_0057 जन्मप्रभृति चास्माकं पिता ते पापपूरुषः 05,159.006d@012_0058 अहितानि नृशंसानि नित्यशः कर्तुम् इच्छति 05,159.006d@012_0059 तस्य वैरानुषङ्गस्य गन्तास्म्य् अन्तं सुदुर्गमम् 05,159.006d@012_0060 अहम् आदौ निहत्य त्वां शकुनेः संप्रपश्यतः 05,159.006d@012_0061 ततो ऽस्मि शकुनिं हन्ता मिषतां सर्वधन्विनाम् 05,159.006d@012_0062 भीमस्य वचनं श्रुत्वा सहदेवस्य चोभयोः 05,159.006d@012_0063 उवाच फाल्गुनो वाक्यं भीमसेनं स्मयन्न् इव 05,159.006d@012_0064 भीमसेन न ते सन्ति येषां वैरं त्वया सह 05,159.006d@012_0065 मन्दा गृहेषु सुखिनो मृत्युपाशवशं गताः 05,159.006d@012_0066 उलूकश् च न ते वाच्यः परुषं पुरुषोत्तम 05,159.006d@012_0067 दूताः किम् अपराध्यन्ते yathoktasyÃnubhëiïa÷ 05,159.006d@012_0068 एवम् उक्त्वा महाबाहुं भीमं भीमपराक्रमम् 05,159.006d@012_0069 धृष्टद्युम्नमुखान् वीरान् सुहृदः samabhëata 05,159.006d@012_0070 श्रुतं वस् तस्य पापस्य dhÃrtarëÂrasya bhëitam 05,159.006d@012_0071 कुत्सना वासुदेवस्य मम चैव विशेषतः 05,159.006d@012_0072 श्रुत्वा भवन्तः संरब्धा अस्माकं हितकाम्यया 05,159.006d@012_0073 प्रभावाद् वासुदेवस्य भवतां च प्रयत्नतः 05,159.006d@012_0074 समग्रं पार्थिवं क्षत्रं सर्वं न गणयाम्य् अहम् 05,159.006d@012_0075 भवद्भिः समनुज्ञातो वाक्यम् अस्य यद् उत्तरम् 05,159.006d@012_0076 उलूके प्रापयिष्यामि यद् वक्ष्यामि सुयोधनम् 05,159.006d@012_0077 श्वोभूते कत्थितस्यास्य प्रतिवाक्यं चमूमुखे 05,159.006d@012_0078 गाण्डीवेनाभिधास्यामि क्लीबा हि वचनोत्तराः 05,159.006d@012_0079 ततस् ते पार्थिवाः सर्वे प्रशशंसुर् धनंजयम् 05,159.006d@012_0080 तेन वाक्योपचारेण विस्मिता राजसत्तमाः 05,159.006d@012_0081 अनुनीय च तान् सर्वान् यथामान्यं यथावयः 05,159.006d@012_0082 धर्मराजस् तदा वाक्यं तत् प्राप्यं pratyabhëata 05,159.006d@012_0083 आत्मानम् अवमन्वानो न हि स्यात् पार्थिवोत्तमः 05,159.006d@012_0084 तत्रोत्तरं प्रवक्ष्यामि तव शुश्रूषणे रतः 05,159.006d@012_0085 उलूकं भरतश्रेष्ठ सामपूर्वम् अथोर्जितम् 05,159.006d@012_0086 दुर्योधनस्य तद् वाक्यं निशम्य भरतर्षभ 05,159.006d@012_0087 अतिलोहितनेत्राभ्याम् आशीविष इव श्वसन् 05,159.006d@012_0088 स्मयमान इव क्रोधात् सृक्किणी परिसंलिहन् 05,159.006d@012_0089 जनार्दनम् अभिप्रेक्ष्य भ्रातॄंश् चैवेदम् अब्रवीत् 05,159.006d@012_0090 abhyabhëata कैतव्यं प्रगृह्य विपुलं भुजम् 05,159.006d@012_0091 उलूक गच्छ कैतव्य ब्रूहि तात सुयोधनम् 05,159.006d@012_0092 कृतघ्नं वैरपुरुषं दुर्मतिं कुलपांसनम् 05,159.006d@012_0093 पाण्डवेषु सदा पाप नित्यं जिह्मं प्रवर्तसे 05,159.006d@012_0094 स्ववीर्याद् यः पराक्रम्य पाप आह्वयते परान् 05,159.006d@012_0095 अभीतः पूरयन् वाक्यम् एष वै क्षत्रियः पुमान् 05,159.006d@012_0096 स पाप क्षत्रियो भूत्वा अस्मान् आहूय संयुगे 05,159.006d@012_0097 मान्यामान्यान् पुरस्कृत्य युद्धं मा गाः कुलाधम 05,159.006d@012_0098 आत्मवीर्यं समाश्रित्य भृत्यवीर्यं च कौरव 05,159.006d@012_0099 आह्वयस्व रणे पार्थान् सर्वथा क्षत्रियो भव 05,159.006d@012_0100 परवीर्यं समाश्रित्य यः समाह्वयते परान् 05,159.006d@012_0101 अशक्तः स्वयम् आदातुम् एतद् एव नपुंसकम् 05,159.006d@012_0102 यस् त्वं परेषां वीर्येण आत्मानं बहु मन्यसे 05,159.006d@012_0103 कथम् एवम् अशक्तस् त्वम् अस्मान् समभिगर्जसि 05,159.007a मद्वचश् चापि भूयस् ते वक्तव्यः स सुयोधनः 05,159.007c श्व इदानीं प्रदृश्येथाः पुरुषो भव दुर्मते 05,159.008a मन्यसे यच् च mƬha त्वं न योत्स्यति जनार्दनः 05,159.008c सारथ्येन वृतः पार्थैर् इति त्वं न बिभेषि च 05,159.009a जघन्यकालम् अप्य् एतद् भवेद् यत् सर्वपार्थिवान् 05,159.009c निर्दहेयम् अहं क्रोधात् तृणानीव हुताशनः 05,159.010a युधिष्ठिरनियोगात् तु फल्गुनस्य महात्मनः 05,159.010c करिष्ये युध्यमानस्य सारथ्यं विदितात्मनः 05,159.011a यद्य् उत्पतसि लोकांस् त्रीन् यद्य् आविशसि भूतलम् 05,159.011c तत्र तत्रार्जुनरथं प्रभाते द्रक्ष्यसे ऽग्रतः 05,159.012a यच् चापि भीमसेनस्य मन्यसे मोघगर्जितम् 05,159.012c दुःशासनस्य रुधिरं पीतम् इत्य् अवधार्यताम् 05,159.013a न त्वां समीक्षते पार्थो नापि राजा युधिष्ठिरः 05,159.013c न भीमसेनो न यमौ pratikÆlaprabhëiïam 05,160.001 संजय उवाच 05,160.001a दुर्योधनस्य तद् वाक्यं निशम्य भरतर्षभः 05,160.001c नेत्राभ्याम् अतिताम्राभ्यां कैतव्यं समुदैक्षत 05,160.002a स केशवम् अभिप्रेक्ष्य गुडाकेशो महायशाः 05,160.002c abhyabhëata कैतव्यं प्रगृह्य विपुलं भुजम् 05,160.003a स्ववीर्यं यः समाश्रित्य समाह्वयति वै परान् 05,160.003c अभीतः पूरयञ् शक्तिं स वै पुरुष उच्यते 05,160.004a परवीर्यं समाश्रित्य यः समाह्वयते परान् 05,160.004c क्षत्रबन्धुर् अशक्तत्वाल् लोके स पुरुषाधमः 05,160.005a स त्वं परेषां वीर्येण मन्यसे वीर्यम् आत्मनः 05,160.005c स्वयं कापुरुषो mƬha÷ परांश् च क्षेप्तुम् इच्छसि 05,160.006a यस् त्वं वृद्धं सर्वराज्ञां हितबुद्धिं जितेन्द्रियम् 05,160.006c मरणाय महाबुद्धिं दीक्षयित्वा विकत्थसे 05,160.007a भावस् ते विदितो ऽस्माभिर् दुर्बुद्धे कुलपांसन 05,160.007c न हनिष्यन्ति गङ्गेयं पाण्डवा घृणयेति च 05,160.008a यस्य वीर्यं समाश्रित्य dhÃrtarëÂra विकत्थसे 05,160.008c हन्तास्मि प्रथमं भीष्मं मिषतां सर्वधन्विनाम् 05,160.009a कैतव्य गत्वा भरतान् समेत्य; सुयोधनं dhÃrtarëÂraæ ब्रवीहि 05,160.009c तथेत्य् आह अर्जुनः सव्यसाची; निशाव्यपाये भविता विमर्दः 05,160.010a यद् वो ऽब्रवीद् वाक्यम् अदीनसत्त्वो; मध्ये कुरूणां हर्षयन् सत्यसंधः 05,160.010c अहं हन्ता पाण्डवानाम् अनीकं; शाल्वेयकांश् चेति ममैष भारः 05,160.011a हन्याम् अहं द्रोणम् ऋते हि लोकं; न ते भयं विद्यते पाण्डवेभ्यः 05,160.011c ततो हि ते लब्धतमं च राज्यं; क्षयं गताः पाण्डवाश् चेति भावः 05,160.012a स दर्पपूर्णो न समीक्षसे त्वम्; अनर्थम् आत्मन्य् अपि वर्तमानम् 05,160.012c तस्माद् अहं ते प्रथमं समूहे; हन्ता समक्षं कुरुवृद्धम् एव 05,160.013a सूर्योदये युक्तसेनः प्रतीक्ष्य; ध्वजी रथी रक्ष च सत्यसंधम् 05,160.013c अहं हि वः पश्यतां द्वीपम् एनं; रथाद् भीष्मं पातयितास्मि बाणैः 05,160.014a श्वोभूते कत्थनावाक्यं विज्ञास्यति सुयोधनः 05,160.014c अर्दितं शरजालेन मया दृष्ट्वा पितामहम् 05,160.015a यद् उक्तश् च सभामध्ये पुरुषो ह्रस्वदर्शनः 05,160.015c क्रुद्धेन भीमसेनेन भ्राता दुःशासनस् तव 05,160.016a अधर्मज्ञो नित्यवैरी पापबुद्धिर् नृशंसकृत् 05,160.016c सत्यां प्रतिज्ञां नचिराद् रक्ष्यसे तां सुयोधन 05,160.017a अभिमानस्य दर्पस्य क्रोधपारुष्ययोस् तथा 05,160.017c नैष्ठुर्यस्यावलेपस्य आत्मसंभावनस्य च 05,160.018a नृशंसतायास् तैक्ष्ण्यस्य धर्मविद्वेषणस्य च 05,160.018c अधर्मस्यातिवादस्य वृद्धातिक्रमणस्य च 05,160.019a दर्शनस्य च वक्रस्य कृत्स्नस्यापनयस्य च 05,160.019c द्रक्ष्यसि त्वं फलं तीव्रम् अचिरेण सुयोधन 05,160.020a वासुदेवद्वितीये हि मयि क्रुद्धे नराधिप 05,160.020c आशा ते जीविते mƬha राज्ये वा केन हेतुना 05,160.021a शान्ते भीष्मे तथा द्रोणे सूतपुत्रे च पातिते 05,160.021c निराशो जीविते राज्ये पुत्रेषु च भविष्यसि 05,160.022a भ्रातॄणां निधनं दृष्ट्वा पुत्राणां च सुयोधन 05,160.022c भीमसेनेन निहतो दुष्कृतानि स्मरिष्यसि 05,160.023a न द्वितीयां प्रतिज्ञां हि प्रतिज्ञास्यति केशवः 05,160.023c सत्यं ब्रवीम्य् अहं ह्य् एतत् सर्वं सत्यं भविष्यति 05,160.023d@013_0001 युधिष्ठिरो ऽपि कैतव्यम् उलूकम् इदम् अब्रवीत् 05,160.023d@013_0002 उलूक मद्वचो ब्रूहि गत्वा तात सुयोधनम् 05,160.023d@013_0003 स्वेन वृत्तेन मे वृत्तं नाधिगन्तुं त्वम् अर्हसि 05,160.023d@013_0004 उभयोर् अन्तरं वेद सूनृतानृतयोर् अपि 05,160.023d@013_0005 न चाहं कामये पापम् अपि कीटपिपीलयोः 05,160.023d@013_0006 किं पुनर् ज्ञातिषु वधं कामयेयं कथं चन 05,160.023d@013_0007 एतदर्थं मया तात पञ्च ग्रामा वृताः पुरा 05,160.023d@013_0008 कथं तव सुदुर्बुद्धे न प्रेक्षे व्यसनं महत् 05,160.023d@013_0009 स त्वं कामपरीतात्मा mƬhabhÃvÃc च कत्थसे 05,160.023d@013_0010 तथैव वासुदेवस्य न गृह्णासि हितं वचः 05,160.023d@013_0011 किं चेदानीं बहूक्तेन युध्यस्व सह बान्धवैः 05,160.023d@013_0012 मम विप्रियकर्तारं कैतव्य ब्रूहि कौरवम् 05,160.023d@013_0013 श्रुतं वाक्यं गृहीतो ऽर्थो मतं यत् ते तथास्तु तत् 05,160.023d@013_0014 भीमसेनस् ततो वाक्यं भूय आह नृपात्मजम् 05,160.023d@013_0015 उलूक मद्वचो ब्रूहि दुर्मतिं पापपूरुषम् 05,160.023d@013_0016 शठं नैकृतिकं पापं दुराचारं सुयोधनम् 05,160.023d@013_0017 गृध्रोदरे वा वस्तव्यं पुरे वा नागसाह्वये 05,160.023d@013_0018 प्रतिज्ञातं मया यच् च सभामध्ये नराधम 05,160.023d@013_0019 कर्ताहं तद् वचः सत्यं सत्येनैव शपामि ते 05,160.023d@013_0020 दुःशासनस्य रुधिरं हत्वा पास्याम्य् अहं मृधे 05,160.023d@013_0021 सक्थिनी तव भङ्क्त्वैव हत्वा हि तव सोदरान् 05,160.023d@013_0022 सर्वेषां dhÃrtarëÂrÃïÃm अहं मृत्युः सुयोधन 05,160.023d@013_0023 सर्वेषां राजपुत्राणाम् अभिमन्युर् असंशयम् 05,160.023d@013_0024 कर्मणा तोषयिष्यामि भूयश् चैव वचः Ó­ïu 05,160.023d@013_0025 हत्वा सुयोधन त्वां वै सहितं सर्वसोदरैः 05,160.023d@013_0026 आक्रमिष्ये पदा मूर्ध्नि धर्मराजस्य पश्यतः 05,160.023d@013_0027 नकुलस् तु ततो वाक्यम् इदम् आह महीपते 05,160.023d@013_0028 उलूक ब्रूहि कौरव्यं dhÃrtarëÂraæ सुयोधनम् 05,160.023d@013_0029 श्रुतं ते गदतो वाक्यं सर्वम् एव यथातथम् 05,160.023d@013_0030 तथा कर्तास्मि कौरव्य यथा त्वम् अनुशासि माम् 05,160.023d@013_0031 सहदेवो ऽपि नृपते इदम् आह वचो ऽर्थवत् 05,160.023d@013_0032 सुयोधन मतिर् या ते वृथैषा ते भविष्यति 05,160.023d@013_0033 शोचिष्यसे महाराज सपुत्रज्ञातिबान्धवः 05,160.023d@013_0034 इमं च क्लेशम् अस्माकं हृष्टो यत् त्वं निकत्थसे 05,160.023d@013_0035 विराटद्रुपदौ वृद्धाव् उलूकम् इदम् ऊचतुः 05,160.023d@013_0036 दासभावं नियच्छेव साधोर् इति मतिः सदा 05,160.023d@013_0037 तौ च दासाव् अदासौ वा पौरुषं यस्य यादृशम् 05,160.023d@013_0038 शिखण्डी तु ततो वाक्यम् उलूकम् इदम् अब्रवीत् 05,160.023d@013_0039 वक्तव्यो भवता राजा पापेष्व् अभिरतः सदा 05,160.023d@013_0040 पश्य त्वं मां रणे राजन् कुर्वाणं कर्म दारुणम् 05,160.023d@013_0041 यस्य वीर्यं समासाद्य मन्यसे विजयं युधि 05,160.023d@013_0042 तम् अहं पातयिष्यामि रथात् तव पितामहम् 05,160.023d@013_0043 अहं भीष्मवधात् सृष्टो नूनं धात्रा महात्मना 05,160.023d@013_0044 सो ऽहं भीष्मं हनिष्यामि मिषतां सर्वधन्विनाम् 05,160.023d@013_0045 धृष्टद्युम्नो ऽपि कैतव्यम् उलूकम् इदम् अब्रवीत् 05,160.023d@013_0046 सुयोधनो मम वचो वक्तव्यो नृपतेः सुतः 05,160.023d@013_0047 अहं द्रोणं हनिष्यामि सगणं सहबान्धवम् 05,160.023d@013_0048 कर्ता चाहं तथा कर्म यथा नान्यः करिष्यति 05,160.023d@013_0049 तम् अब्रवीद् धर्मराजः कारुण्यार्थं वचो महत् 05,160.023d@013_0050 नाहं ज्ञातिवधं राजन् कामयेयं कथं चन 05,160.023d@013_0051 तवैव दोषाद् दुर्बुद्धे सर्वम् एतत् त्व् अनावृतम् 05,160.023d@013_0052 अवश्यं च मया कार्यं सर्वेषां चरितं महत् 05,160.023d@013_0053 स गच्छ माचिरं तात उलूक यदि मन्यसे 05,160.023d@013_0054 इह वा तिष्ठ भद्रं ते वयं हि तव बान्धवाः 05,160.023d@013_0055 उलूकस् तु ततो राजन् धर्मपुत्रं युधिष्ठिरम् 05,160.023d@013_0056 आमन्त्र्य प्रययौ तत्र यत्र राजा सुयोधनः 05,160.023d@013_0057 उलूकस् तत आगम्य दुर्योधनम् अमर्षणम् 05,160.023d@013_0058 अर्जुनस्य समादेशं यथोक्तं सर्वम् अब्रवीत् 05,160.023d@013_0059 वासुदेवस्य भीमस्य धर्मराजस्य पौरुषम् 05,160.023d@013_0060 नकुलस्य विराटस्य द्रुपदस्य च भारत 05,160.023d@013_0061 सहदेवस्य च वचो धृष्टद्युम्नशिखण्डिनोः 05,160.024a इत्य् उक्तः कैतवो राजंस् तद् वाक्यम् उपधार्य च 05,160.024c अनुज्ञातो निववृते पुनर् एव यथागतम् 05,160.025a उपावृत्य तु पाण्डुभ्यः कैतव्यो dh­tarëÂrajam 05,160.025c गत्वा यथोक्तं तत् सर्वम् उवाच कुरुसंसदि 05,160.026a केशवार्जुनयोर् वाक्यं निशम्य भरतर्षभः 05,160.026a*0563_01 **** **** यथोक्तं सर्वम् अब्रवीत् 05,160.026a*0563_02 कैतव्यस्य तु तद् वाक्यं 05,160.026c दुःशासनं च कर्णं च शकुनिं cÃbhyabhëata 05,160.027a आज्ञापयत राज्ञश् च बलं मित्रबलं तथा 05,160.027c यथा प्राग् उदयात् सर्वा युक्ता तिष्ठत्य् अनीकिनी 05,160.028a ततः कर्णसमादिष्टा दूताः प्रत्वरिता रथैः 05,160.028c उष्ट्रवामीभिर् अप्य् अन्ये सदश्वैश् च महाजवैः 05,160.029a तूर्णं परिययुः सेनां कृत्स्नां कर्णस्य शासनात् 05,160.029c आज्ञापयन्तो राज्ञस् तान् योगः प्राग् उदयाद् इति 05,161.001 संजय उवाच 05,161.001a उलूकस्य वचः श्रुत्वा कुन्तीपुत्रो युधिष्ठिरः 05,161.001c सेनां निर्यापयाम् आस धृष्टद्युम्नपुरोगमाम् 05,161.002a पदातिनीं नागवतीं रथिनीम् अश्ववृन्दिनीम् 05,161.002c चतुर्विधबलां भीमाम् अकम्प्यां पृथिवीम् इव 05,161.003a भीमसेनादिभिर् गुप्तां सार्जुनैश् च महारथैः 05,161.003c धृष्टद्युम्नवशां दुर्गां सागरस्तिमितोपमाम् 05,161.004a तस्यास् त्व् अग्रे महेष्वासः päcÃlyo युद्धदुर्मदः 05,161.004c द्रोणप्रेप्सुर् अनीकानि धृष्टद्युम्नः प्रकर्षति 05,161.005a यथाबलं यथोत्साहं रथिनः समुपादिशत् 05,161.005c अर्जुनं सूतपुत्राय भीमं दुर्योधनाय च 05,161.006a अश्वत्थाम्ने च नकुलं शैब्यं च कृतवर्मणे 05,161.006c सैन्धवाय च वार्ष्णेयं युयुधानम् उपादिशत् 05,161.007a शिखण्डिनं च भीष्माय प्रमुखे समकल्पयत् 05,161.007c सहदेवं शकुनये चेकितानं शलाय च 05,161.008a धृष्टकेतुं च शल्याय गौतमायोत्तमौजसम् 05,161.008c द्रौपदेयांश् च पञ्चभ्यस् त्रिगर्तेभ्यः समादिशत् 05,161.009a वृषसेनाय सौभद्रं शेषाणां च महीक्षिताम् 05,161.009c समर्थं तं हि मेने वै पार्थाद् अभ्यधिकं रणे 05,161.010a एवं विभज्य योधांस् तान् पृथक् च सह चैव ह 05,161.010c ज्वालावर्णो महेष्वासो द्रोणम् अंशम् अकल्पयत् 05,161.011a धृष्टद्युम्नो महेष्वासः सेनापतिपतिस् ततः 05,161.011c विधिवद् व्यूह्य मेधावी युद्धाय धृतमानसः 05,161.012a यथादिष्टान्य् अनीकानि पाण्डवानाम् अयोजयत् 05,161.012c जयाय पाण्डुपुत्राणां यत्तस् तस्थौ रणाजिरे 05,162.001 dh­tarëÂra उवाच 05,162.001a प्रतिज्ञाते फल्गुनेन वधे भीष्मस्य संजय 05,162.001c किम् अकुर्वन्त मे मन्दाः पुत्रा दुर्योधनादयः 05,162.002a हतम् एव हि पश्यामि गाङ्गेयं पितरं रणे 05,162.002c वासुदेवसहायेन पार्थेन दृढधन्वना 05,162.003a स चापरिमितप्रज्ञस् तच् छ्रुत्वा pÃrthabhëitam 05,162.003c किम् उक्तवान् महेष्वासो भीष्मः प्रहरतां वरः 05,162.004a सेनापत्यं च संप्राप्य कौरवाणां धुरंधरः 05,162.004c किम् अचेष्टत गाङ्गेयो महाबुद्धिपराक्रमः 05,162.005 वैशंपायन उवाच 05,162.005a ततस् तत् संजयस् तस्मै सर्वम् एव न्यवेदयत् 05,162.005c यथोक्तं कुरुवृद्धेन भीष्मेणामिततेजसा 05,162.006 संजय उवाच 05,162.006a सेनापत्यम् अनुप्राप्य भीष्मः शांतनवो नृप 05,162.006c दुर्योधनम् उवाचेदं वचनं हर्षयन्न् इव 05,162.007a नमस्कृत्वा कुमाराय सेनान्ये शक्तिपाणये 05,162.007c अहं सेनापतिस् ते ऽद्य भविष्यामि न संशयः 05,162.008a सेनाकर्मण्य् अभिज्ञो ऽस्मि व्यूहेषु विविधेषु च 05,162.008c कर्म कारयितुं चैव भृतान् अप्य् अभृतांस् तथा 05,162.009a यात्रायानेषु युद्धेषु लब्धप्रशमनेषु च 05,162.009c भृशं वेद महाराज यथा वेद बृहस्पतिः 05,162.010a व्यूहान् अपि महारम्भान् दैवगान्धर्वमानुषान् 05,162.010c तैर् अहं मोहयिष्यामि पाण्डवान् व्येतु ते ज्वरः 05,162.011a सो ऽहं योत्स्यामि तत्त्वेन पालयंस् तव वाहिनीम् 05,162.011c यथावच् छास्त्रतो राजन् व्येतु ते मानसो ज्वरः 05,162.012 दुर्योधन उवाच 05,162.012a न विद्यते मे गाङ्गेय भयं देवासुरेष्व् अपि 05,162.012c समस्तेषु महाबाहो सत्यम् एतद् ब्रवीमि ते 05,162.013a किं पुनस् त्वयि दुर्धर्षे सेनापत्ये व्यवस्थिते 05,162.013c द्रोणे च पुरुषव्याघ्रे स्थिते युद्धाभिनन्दिनि 05,162.014a भवद्भ्यां पुरुषाग्र्याभ्यां स्थिताभ्यां विजयो मम 05,162.014c न दुर्लभं कुरुश्रेष्ठ देवराज्यम् अपि ध्रुवम् 05,162.015a रथसंख्यां तु कार्त्स्न्येन परेषाम् आत्मनस् तथा 05,162.015c तथैवातिरथानां च वेत्तुम् इच्छामि कौरव 05,162.016a पितामहो हि कुशलः परेषाम् आत्मनस् तथा 05,162.016c श्रोतुम् इच्छाम्य् अहं सर्वैः सहइभिर् वसुधाधिपैः 05,162.017 भीष्म उवाच 05,162.017a गान्धारे शृणु राजेन्द्र रथसंख्यां स्वके बले 05,162.017c ये रथाः पृथिवीपाल तथैवातिरथाश् च ये 05,162.018a बहूनीह सहस्राणि प्रयुतान्य् अर्बुदानि च 05,162.018c रथानां तव सेनायां यथामुख्यं तु मे Ó­ïu 05,162.019a भवान् अग्रे रथोदारः सह सर्वैः सहोदरैः 05,162.019c दुःशासनप्रभृतिभिर् भ्रातृभिः शतसंमितैः 05,162.020a सर्वे कृतप्रहरणाश् छेद्यभेद्यविशारदाः 05,162.020c रथोपस्थे गजस्कन्धे गदायुद्धे ऽसिचर्मणि 05,162.021a संयन्तारः प्रहर्तारः कृतास्त्रा भारसाधनाः 05,162.021c इष्वस्त्रे द्रोणशिष्याश् च कृपस्य च शरद्वतः 05,162.022a एते हनिष्यन्ति रणे päcÃlÃn युद्धदुर्मदान् 05,162.022c कृतकिल्बिषाः पाण्डवेयैर् dhÃrtarëÂrà मनस्विनः 05,162.023a ततो ऽहं भरतश्रेष्ठ सर्वसेनापतिस् तव 05,162.023c शत्रून् विध्वंसयिष्यामि कदर्थीकृत्य पाण्डवान् 05,162.023e न त्व् आत्मनो गुणान् वक्तुम् अर्हामि विदितो ऽस्मि ते 05,162.024a कृतवर्मा त्व् अतिरथो भोजः प्रहरतां वरः 05,162.024c अर्थसिद्धिं तव रणे करिष्यति न संशयः 05,162.025a अस्त्रविद्भिर् अनाधृष्यो दूरपाती दृढायुधः 05,162.025c हनिष्यति रिपूंस् तुभ्यं महेन्द्रो दानवान् इव 05,162.026a मद्रराजो महेष्वासः शल्यो मे ऽतिरथो मतः 05,162.026c स्पर्धते वासुदेवेन यो वै नित्यं रणे रणे 05,162.027a भागिनेयान् निजांस् त्यक्त्वा शल्यस् ते रथसत्तमः 05,162.027c एष योत्स्यति संग्रामे कृष्णं चक्रगदाधरम् 05,162.028a सागरोर्मिसमैर् वेगैः प्लावयन्न् इव शात्रवान् 05,162.028c भूरिश्रवाः कृतास्त्रश् च तव चापि हितः सुहृत् 05,162.029a सौमदत्तिर् महेष्वासो रथयूथपयूथपः 05,162.029c बलक्षयम् अमित्राणां सुमहान्तं करिष्यति 05,162.030a सिन्धुराजो महाराज मतो मे द्विगुणो रथः 05,162.030c योत्स्यते समरे राजन् विक्रान्तो रथसत्तमः 05,162.031a द्रौपदीहरणे पूर्वं परिक्लिष्टः स पाण्डवैः 05,162.031c संस्मरंस् तं परिक्लेशं योत्स्यते परवीरहा 05,162.032a एतेन हि तदा राजंस् तप आस्थाय दारुणम् 05,162.032c सुदुर्लभो वरो लब्धः पाण्डवान् योद्धुम् Ãhave 05,162.033a स एष रथशार्दूलस् तद् वैरं संस्मरन् रणे 05,162.033c योत्स्यते पाण्डवांस् तात प्राणांस् त्यक्त्वा सुदुस्त्यजान् 05,163.001 भीष्म उवाच 05,163.001a सुदक्षिणस् तु काम्बोजो रथ एकगुणो मतः 05,163.001c तवार्थसिद्धिम् आकाङ्क्षन् योत्स्यते समरे परैः 05,163.002a एतस्य रथसिंहस्य तवार्थे राजसत्तम 05,163.002c पराक्रमं यथेन्द्रस्य द्रक्ष्यन्ति कुरवो युधि 05,163.003a एतस्य रथवंशो हि तिग्मवेगप्रहारिणाम् 05,163.003c काम्बोजानां महाराज शलभानाम् इवायतिः 05,163.004a नीलो माहिष्मतीवासी नीलवर्मधरस् तव 05,163.004c रथवंशेन शत्रूणां कदनं वै करिष्यति 05,163.005a कृतवैरः पुरा चैव सहदेवेन पार्थिवः 05,163.005c योत्स्यते सततं राजंस् तवार्थे कुरुसत्तम 05,163.006a विन्दानुविन्दाव् आवन्त्यौ समेतौ रथसत्तमौ 05,163.006c कृतिनौ समरे तात दृढवीर्यपराक्रमौ 05,163.007a एतौ तौ पुरुषव्याघ्रौ रिपुसैन्यं प्रधक्ष्यतः 05,163.007c गदाप्रासासिनाराचैस् तोमरैश् च भुजच्युतैः 05,163.008a युद्धाभिकामौ समरे krŬantÃv इव यूथपौ 05,163.008c यूथमध्ये महाराज विचरन्तौ कृतान्तवत् 05,163.009a त्रिगर्ता भ्रातरः पञ्च रथोदारा मता मम 05,163.009c कृतवैराश् च पार्थेन विराटनगरे तदा 05,163.010a मकरा इव राजेन्द्र समुद्धततरङ्गिणीम् 05,163.010c गङ्गां विक्षोभयिष्यन्ति पार्थानां युधि वाहिनीम् 05,163.011a ते रथाः पञ्च राजेन्द्र येषां सत्यरथो मुखम् 05,163.011c एते योत्स्यन्ति समरे संस्मरन्तः पुरा कृतम् 05,163.012a व्यलीकं पाण्डवेयेन भीमसेनानुजेन ह 05,163.012c दिशो विजयता राजञ् श्वेतवाहेन भारत 05,163.012d*0564_01 कदर्थीकृत्य संग्रामे दापिताः करम् उत्तमम् 05,163.013a ते हनिष्यन्ति पार्थानां समासाद्य महारथान् 05,163.013c वरान् वरान् महेष्वासान् क्षत्रियाणां धुरंधराः 05,163.014a लक्ष्मणस् तव पुत्रस् तु तथा दुःशासनस्य च 05,163.014c उभौ तौ पुरुषव्याघ्रौ संग्रामेष्व् अनिवर्तिनौ 05,163.015a तरुणौ सुकुमारौ च राजपुत्रौ तरस्विनौ 05,163.015c युद्धानां च विशेषज्ञौ प्रणेतारौ च सर्वशः 05,163.016a रथौ तौ रथशार्दूल मतौ मे रथसत्तमौ 05,163.016c क्षत्रधर्मरतौ वीरौ महत् कर्म करिष्यतः 05,163.017a दण्डधारो महाराज रथ एको नरर्षभः 05,163.017c योत्स्यते समरं प्राप्य स्वेन सैन्येन पालितः 05,163.018a बृहद्बलस् तथा राजा कौसल्यो रथसत्तमः 05,163.018c रथो मम मतस् तात दृढवेगपराक्रमः 05,163.019a एष योत्स्यति संग्रामे स्वां चमूं संप्रहर्षयन् 05,163.019c उग्रायुधो महेष्वासो dhÃrtarëÂrahite रतः 05,163.019d*0565_01 एष योत्स्यति संग्रामे रथ एकगुणो मतः 05,163.020a कृपः शारद्वतो राजन् रथयूथपयूथपः 05,163.020c प्रियान् प्राणान् परित्यज्य प्रधक्ष्यति रिपूंस् तव 05,163.021a गौतमस्य महर्षेर् य आचार्यस्य शरद्वतः 05,163.021c कार्त्तिकेय इवाजेयः शरस्तम्बात् सुतो ऽभवत् 05,163.022a एष सेनां बहुविधां विविधायुधकार्मुकाम् 05,163.022c अग्निवत् समरे तात चरिष्यति विमर्दयन् 05,164.001 भीष्म उवाच 05,164.001a शकुनिर् मातुलस् ते ऽसौ रथ एको नराधिप 05,164.001c प्रसज्य पाण्डवैर् वैरं योत्स्यते नात्र संशयः 05,164.002a एतस्य सैन्या दुर्धर्षाः समरे ऽप्रतियायिनः 05,164.002c विकृतायुधभूयिष्ठा वायुवेगसमा जवे 05,164.003a द्रोणपुत्रो महेष्वासः सर्वेषाम् अति धन्विनाम् 05,164.003c समरे चित्रयोधी च दृढास्त्रश् च महारथः 05,164.004a एतस्य हि महाराज यथा गाण्डीवधन्वनः 05,164.004c शरासनाद् विनिर्मुक्ताः संसक्ता यान्ति सायकाः 05,164.005a नैष शक्यो मया वीरः संख्यातुं रथसत्तमः 05,164.005c निर्दहेद् अपि लोकांस् त्रीन् इच्छन्न् एष महायशाः 05,164.006a क्रोधस् तेजश् च तपसा संभृतो ''श्रमवासिना 05,164.006c द्रोणेनानुगृहीतश् च दिव्यैर् अस्त्रैर् उदारधीः 05,164.007a दोषस् त्व् अस्य महान् एको येनैष भरतर्षभ 05,164.007c न मे रथो नातिरथो मतः पार्थिवसत्तम 05,164.008a जीवितं प्रियम् अत्यर्थम् आयुष्कामः सदा द्विजः 05,164.008c न ह्य् अस्य सदृशः कश् चिद् उभयोः सेनयोर् अपि 05,164.009a हन्याद् एकरथेनैव देवानाम् अपि वाहिनीम् 05,164.009c वपुष्मांस् तलघोषेण स्फोटयेद् अपि पर्वतान् 05,164.010a असंख्येयगुणो वीरः प्रहर्ता दारुणद्युतिः 05,164.010c दण्डपाणिर् इवासह्यः कालवत् प्रचरिष्यति 05,164.011a युगान्ताग्निसमः क्रोधे सिंहग्रीवो महामतिः 05,164.011c एष भारत युद्धस्य पृष्ठं संशमयिष्यति 05,164.012a पिता त्व् अस्य महातेजा वृद्धो ऽपि युवभिर् वरः 05,164.012c रणे कर्म महत् कर्ता तत्र मे नास्ति संशयः 05,164.012d*0566_01 पितास्य तु रणे कर्म महत् कर्ता न संशयः 05,164.013a अस्त्रवेगानिलोद्धूतः सेनाकक्षेन्धनोत्थितः 05,164.013c पाण्डुपुत्रस्य सैन्यानि प्रधक्ष्यति जये धृतः 05,164.014a रथयूथपयूथानां यूथपः स नरर्षभः 05,164.014c भारद्वाजात्मजः कर्ता कर्म तीव्रं हिताय वः 05,164.015a सर्वमूर्धाभिषिक्तानाम् आचार्यः स्थविरो गुरुः 05,164.015c गच्छेद् अन्तं सृञ्जयानां प्रियस् त्व् अस्य धनंजयः 05,164.016a नैष जातु महेष्वासः पार्थम् अक्लिष्टकारिणम् 05,164.016c हन्याद् आचार्यकं दीप्तं संस्मृत्य गुणनिर्जितम् 05,164.017a श्लाघत्य् एष सदा वीरः पार्थस्य गुणविस्तरैः 05,164.017c पुत्राद् अभ्यधिकं चैव भारद्वाजो ऽनुपश्यति 05,164.018a हन्याद् एकरथेनैव देवगन्धर्वदानवान् 05,164.018c एकीभूतान् अपि रणे दिव्यैर् अस्त्रैः प्रतापवान् 05,164.019a पौरवो राजशार्दूलस् तव राजन् महारथः 05,164.019c मतो मम रथो वीर परवीररथारुजः 05,164.020a स्वेन सैन्येन सहितः प्रतपञ् शत्रुवाहिनीम् 05,164.020c प्रधक्ष्यति स päcÃlÃn कक्षं कृष्णगतिर् यथा 05,164.021a सत्यव्रतो रथवरो राजपुत्रो महारथः 05,164.021c तव राजन् रिपुबले कालवत् प्रचरिष्यति 05,164.022a एतस्य योधा राजेन्द्र विचित्रकवचायुधाः 05,164.022c विचरिष्यन्ति संग्रामे निघ्नन्तः शात्रवांस् तव 05,164.023a वृषसेनो रथाग्र्यस् ते कर्णपुत्रो महारथः 05,164.023c प्रधक्ष्यति रिपूणां ते बलानि बलिनां वरः 05,164.024a जलसंधो महातेजा राजन् रथवरस् तव 05,164.024c त्यक्ष्यते समरे प्राणान् मागधः परवीरहा 05,164.025a एष योत्स्यति संग्रामे गजस्कन्धविशारदः 05,164.025c रथेन वा महाबाहुः क्षपयञ् शत्रुवाहिनीम् 05,164.026a रथ एष महाराज मतो मम नरर्षभः 05,164.026c त्वदर्थे त्यक्ष्यति प्राणान् सह सैन्यो महारणे 05,164.027a एष विक्रान्तयोधी च चित्रयोधी च संगरे 05,164.027c वीतभीश् चापि ते राजञ् शात्रवैः सह योत्स्यते 05,164.028a बाह्लीको ऽतिरथश् चैव समरे चानिवर्तिता 05,164.028c मम राजन् मतो युद्धे शूरो वैवस्वतोपमः 05,164.029a न ह्य् एष समरं प्राप्य निवर्तेत कथं चन 05,164.029c यथा सततगो राजन् नाभिहत्य परान् रणे 05,164.030a सेनापतिर् महाराज सत्यवांस् ते महारथः 05,164.030c रणेष्व् अद्भुतकर्मा च रथः पररथारुजः 05,164.031a एतस्य समरं दृष्ट्वा न व्यथास्ति कथं चन 05,164.031c उत्स्मयन्न् अभ्युपैत्य् एष परान् रथपथे स्थितान् 05,164.032a एष चारिषु विक्रान्तः कर्म सत्पुरुषोचितम् 05,164.032c कर्ता विमर्दे सुमहत् त्वदर्थे पुरुषोत्तमः 05,164.033a अलायुधो राक्षसेन्द्रः क्रूरकर्मा महाबलः 05,164.033c हनिष्यति परान् राजन् पूर्ववैरम् अनुस्मरन् 05,164.034a एष राक्षससैन्यानां सर्वेषां रथसत्तमः 05,164.034c मायावी दृढवैरश् च समरे विचरिष्यति 05,164.035a प्राग्ज्योतिषाधिपो वीरो भगदत्तः प्रतापवान् 05,164.035c गजाङ्कुशधरश्रेष्ठो रथे चैव विशारदः 05,164.036a एतेन युद्धम् अभवत् पुरा गाण्डीवधन्वनः 05,164.036c दिवसान् सुबहून् राजन्न् उभयोर् जयगृद्धिनोः 05,164.037a ततः सखायं गान्धारे मानयन् पाकशासनम् 05,164.037c अकरोत् संविदं तेन पाण्डवेन महात्मना 05,164.038a एष योत्स्यति संग्रामे गजस्कन्धविशारदः 05,164.038c ऐरावतगतो राजा देवानाम् इव वासवः 05,165.001 भीष्म उवाच 05,165.001a अचलो वृषकश् चैव भ्रातरौ सहिताव् उभौ 05,165.001c रथौ तव दुराधर्षौ शत्रून् विध्वंसयिष्यतः 05,165.002a बलवन्तौ नरव्याघ्रौ दृढक्रोधौ प्रहारिणौ 05,165.002c गान्धारमुख्यौ तरुणौ दर्शनीयौ महाबलौ 05,165.003a सखा ते दयितो नित्यं य एष रणकर्कशः 05,165.003c प्रोत्साहयति राजंस् त्वां विग्रहे पाण्डवैः सह 05,165.004a परुषः कत्थनो नीचः कर्णो वैकर्तनस् तव 05,165.004c मन्त्री नेता च बन्धुश् च मानी चात्यन्तम् उच्छ्रितः 05,165.005a एष नैव रथः पूर्णो नाप्य् एवातिरथो नृप 05,165.005c वियुक्तः कवचेनैष सहजेन विचेतनः 05,165.005e कुण्डलाभ्यां च दिव्याभ्यां वियुक्तः सततं घृणी 05,165.006a अभिशापाच् च रामस्य ब्राह्मणस्य च bhëaïÃt 05,165.006c करणानां वियोगाच् च तेन मे ऽर्धरथो मतः 05,165.006e नैष फल्गुनम् आसाद्य पुनर् जीवन् विमोक्ष्यते 05,165.007 संजय उवाच 05,165.007a ततो ऽब्रवीन् महाबाहुर् द्रोणः शस्त्रभृतां वरः 05,165.007c एवम् एतद् यथात्थ त्वं न मिथ्यास्तीति किं चन 05,165.008a रणे रणे ऽतिमानी च विमुखश् चैव दृश्यते 05,165.008c घृणी कर्णः प्रमादी च तेन मे ऽर्धरथो मतः 05,165.009a एतच् छ्रुत्वा तु राधेयः क्रोधाद् उत्फुल्ललोचनः 05,165.009c उवाच भीष्मं राजेन्द्र तुदन् वाग्भिः प्रतोदवत् 05,165.010a पितामह यथेष्टं मां वाक्शरैर् उपकृन्तसि 05,165.010c अनागसं सदा द्वेषाद् एवम् एव पदे पदे 05,165.010e मर्षयामि च तत् सर्वं दुर्योधनकृतेन वै 05,165.011a त्वं तु मां मन्यसे ऽशक्तं यथा कापुरुषं तथा 05,165.011c भवान् अर्धरथो मह्यं मतो नास्त्य् अत्र संशयः 05,165.012a सर्वस्य जगतश् चैव गाङ्गेय न मृषा वदे 05,165.012c कुरूणाम् अहितो नित्यं न च राजावबुध्यते 05,165.013a को हि नाम समानेषु राजसूदात्तकर्मसु 05,165.013c तेजोवधम् इमं कुर्याद् विभेदयिषुर् Ãhave 05,165.013e यथा त्वं गुणनिर्देशाद् अपराधं चिकीर्षसि 05,165.014a न हायनैर् न पलितैर् न वित्तैर् न च बन्धुभिः 05,165.014c महारथत्वं संख्यातुं शक्यं क्षत्रस्य कौरव 05,165.015a बलज्येष्ठं स्मृतं क्षत्रं मन्त्रज्येष्ठा द्विजातयः 05,165.015c धनज्येष्ठाः स्मृता वैश्याः शूद्रास् तु वयसाधिकाः 05,165.016a यथेच्छकं स्वयंग्राहाद् रथान् अतिरथांस् तथा 05,165.016c कामद्वेषसमायुक्तो मोहात् प्रकुरुते भवान् 05,165.017a दुर्योधन महाबाहो साधु सम्यग् अवेक्ष्यताम् 05,165.017c त्यज्यतां दुष्टभावो ऽयं भीष्मः किल्बिषकृत् तव 05,165.018a भिन्ना हि सेना नृपते दुःसंधेया भवत्य् उत 05,165.018c मौलापि पुरुषव्याघ्र किम् उ नाना समुत्थिता 05,165.019a एषां द्वैधं समुत्पन्नं योधानां युधि भारत 05,165.019c तेजोवधो नः क्रियते प्रत्यक्षेण विशेषतः 05,165.020a रथानां क्व च विज्ञानं क्व च भीष्मो ऽल्पचेतनः 05,165.020c अहम् आवारयिष्यामि पाण्डवानाम् अनीकिनीम् 05,165.021a आसाद्य माम् अमोघेषुं गमिष्यन्ति दिशो दश 05,165.021c पाण्डवाः सहपञ्चालाः शार्दूलं वृषभा इव 05,165.022a क्व च युद्धविमर्दो वा मन्त्राः सुव्याहृतानि वा 05,165.022c क्व च भीष्मो गतवया मन्दात्मा कालमोहितः 05,165.023a स्पर्धते हि सदा नित्यं सर्वेण जगता सह 05,165.023c न चान्यं पुरुषं कं चिन् मन्यते मोघदर्शनः 05,165.024a श्रोतव्यं खलु वृद्धानाम् इति शास्त्रनिदर्शनम् 05,165.024c न त्व् एवाप्य् अतिवृद्धानां पुनर् बाला हि ते मताः 05,165.025a अहम् एको हनिष्यामि पाण्डवान् नात्र संशयः 05,165.025c सुयुद्धे राजशार्दूल यशो भीष्मं गमिष्यति 05,165.026a कृतः सेनापतिस् त्व् एष त्वया भीष्मो नराधिप 05,165.026c सेनापतिं गुणो गन्ता न तु योधान् कथं चन 05,165.027a नाहं जीवति गाङ्गेये योत्स्ये राजन् कथं चन 05,165.027c हते तु भीष्मे योधास्मि सर्वैर् एव महारथैः 05,166.001 भीष्म उवाच 05,166.001a समुद्यतो ऽयं भारो मे सुमहान् सागरोपमः 05,166.001c dhÃrtarëÂrasya संग्रामे वर्षपूगाभिचिन्तितः 05,166.002a तस्मिन्न् अभ्यागते काले प्रतप्ते लोमहर्षणे 05,166.002c मिथोभेदो न मे कार्यस् तेन जीवसि सूतज 05,166.003a न ह्य् अहं नाद्य विक्रम्य स्थविरो ऽपि शिशोस् तव 05,166.003c युद्धश्रद्धां रणे छिन्द्यां जीवितस्य च सूतज 05,166.004a जामदग्न्येन रामेण महास्त्राणि प्रमुञ्चता 05,166.004c न मे व्यथाभवत् का चित् त्वं तु मे किं करिष्यसि 05,166.005a कामं नैतत् प्रशंसन्ति सन्तो ''त्मबलसंस्तवम् 05,166.005c वक्ष्यामि तु त्वां संतप्तो निहीन कुलपांसन 05,166.006a समेतं पार्थिवं क्षत्रं काशिराज्ञः स्वयंवरे 05,166.006c निर्जित्यैकरथेनैव यत् कन्यास् तरसा हृताः 05,166.007a ईदृशानां सहस्राणि विशिष्टानाम् अथो पुनः 05,166.007c मयैकेन निरस्तानि ससैन्यानि रणाजिरे 05,166.008a त्वां प्राप्य वैरपुरुषं कुरूणाम् अनयो महान् 05,166.008c उपस्थितो विनाशाय यतस्व पुरुषो भव 05,166.009a युध्यस्व पार्थं समरे येन विस्पर्धसे सह 05,166.009c द्रक्ष्यामि त्वां विनिर्मुक्तम् अस्माद् युद्धात् सुदुर्मते 05,166.010 संजय उवाच 05,166.010a तम् उवाच ततो राजा dhÃrtarëÂro महामनाः 05,166.010c माम् अवेक्षस्व गाङ्गेय कार्यं हि महद् उद्यतम् 05,166.011a चिन्त्यताम् इदम् एवाग्रे मम निःश्रेयसं परम् 05,166.011c उभाव् अपि भवन्तौ मे महत् कर्म करिष्यतः 05,166.012a भूयश् च श्रोतुम् इच्छामि परेषां रथसत्तमान् 05,166.012c ये चैवातिरथास् तत्र तथैव रथयूथपाः 05,166.013a बलाबलम् अमित्राणां श्रोतुम् इच्छामि कौरव 05,166.013c प्रभातायां रजन्यां वै इदं युद्धं भविष्यति 05,166.014 भीष्म उवाच 05,166.014a एते रथास् ते संख्यातास् तथैवातिरथा नृप 05,166.014c य चाप्य् अर्धरथा राजन् पाण्डवानाम् अतः Ó­ïu 05,166.015a यदि कौतूहलं ते ऽद्य पाण्डवानां बले नृप 05,166.015c रथसंख्यां महाबाहो सहइभिर् वसुधाधिपैः 05,166.016a स्वयं राजा रथोदारः पाण्डवः कुन्तिनन्दनः 05,166.016c अग्निवत् समरे तात चरिष्यति न संशयः 05,166.017a भीमसेनस् तु राजेन्द्र रथो ऽष्टगुणसंमितः 05,166.017b*0567_01 न तस्यास्ति समो युद्धे गदया सायकैर् अपि 05,166.017c नागायुतबलो मानी तेजसा न स मानुषः 05,166.018a माद्रीपुत्रौ तु रथिनौ द्वाव् एव पुरुषर्षभौ 05,166.018c अश्विनाव् इव रूपेण तेजसा च समन्वितौ 05,166.019a एते चमूमुखगताः स्मरन्तः क्लेशम् आत्मनः 05,166.019c रुद्रवत् प्रचरिष्यन्ति तत्र मे नास्ति संशयः 05,166.020a सर्व एव महात्मानः शालस्कन्धा इवोद्गताः 05,166.020c प्रादेशेनाधिकाः पुम्भिर् अन्यैस् ते च प्रमाणतः 05,166.021a सिंहसंहननाः सर्वे पाण्डुपुत्रा महाबलाः 05,166.021c चरितब्रह्मचर्याश् च सर्वे चातितपस्विनः 05,166.022a ह्रीमन्तः पुरुषव्याघ्रा व्याघ्रा इव बलोत्कटाः 05,166.022c जवे प्रहारे संमर्दे सर्व एवातिमानुषाः 05,166.022e सर्वे जितमहीपाला दिग्जये भरतर्षभ 05,166.023a न चैषां पुरुषाः के चिद् आयुधानि गदाः ÓarÃn 05,166.023c विषहन्ति सदा कर्तुम् अधिज्यान्य् अपि कौरव 05,166.023e उद्यन्तुं वा गदां गुर्वीं शरान् वापि प्रकर्षितुम् 05,166.024a जवे लक्ष्यस्य हरणे भोज्ये पांसुविकर्षणे 05,166.024c बालैर् अपि भवन्तस् तैः सर्व एव विशेषिताः 05,166.025a ते ते सैन्यं समासाद्य व्याघ्रा इव बलोत्कटाः 05,166.025c विध्वंसयिष्यन्ति रणे मा स्म तैः सह संगमः 05,166.026a एकैकशस् ते संग्रामे हन्युः सर्वान् महीक्षितः 05,166.026c प्रत्यक्षं तव राजेन्द्र राजसूये यथाभवत् 05,166.027a द्रौपद्याश् च परिक्लेशं द्यूते च परुषा गिरः 05,166.027c ते संस्मरन्तः संग्रामे विचरिष्यन्ति कालवत् 05,166.028a लोहिताक्षो गुडाकेशो नारायणसहायवान् 05,166.028c उभयोः सेनयोर् वीर रथो नास्तीह तादृशः 05,166.029a न हि देवेषु वा पूर्वं दानवेषूरगेषु वा 05,166.029c राक्षसेष्व् अथ यक्षेषु नरेषु कुत एव तु 05,166.030a भूतो ऽथ वा भविष्यो वा रथः कश् चिन् मया श्रुतः 05,166.030c समायुक्तो महाराज यथा पार्थस्य धीमतः 05,166.031a वासुदेवश् च संयन्ता योद्धा चैव धनंजयः 05,166.031c गाण्डीवं च धनुर् दिव्यं ते चाश्वा वातरंहसः 05,166.032a अभेद्यं कवचं दिव्यम् अक्षय्यौ च महेषुधी 05,166.032c अस्त्रग्रामश् च माहेन्द्रो रौद्रः कौबेर एव च 05,166.033a याम्यश् च वारुणश् चैव गदाश् चोग्रप्रदर्शनाः 05,166.033c वज्रादीनि च मुख्यानि नानाप्रहरणानि वै 05,166.034a दानवानां सहस्राणि हिरण्यपुरवासिनाम् 05,166.034c हतान्य् एकरथेनाजौ कस् तस्य सदृशो रथः 05,166.035a एष हन्याद् धि संरम्भी बलवान् सत्यविक्रमः 05,166.035c तव सेनां महाबाहुः स्वां चैव परिपालयन् 05,166.036a अहं चैनं प्रत्युदियाम् आचार्यो वा धनंजयम् 05,166.036c न तृतीयो ऽस्ति राजेन्द्र सेनयोर् उभयोर् अपि 05,166.036e य एनं शरवर्षाणि वर्षन्तम् उदियाद् रथी 05,166.037a जीमूत इव घर्मान्ते महावातसमीरितः 05,166.037c समायुक्तस् तु कौन्तेयो वासुदेवसहायवान् 05,166.037e तरुणश् च कृती चैव जीर्णाव् आवाम् उभाव् अपि 05,166.038 संजय उवाच 05,166.038a एतच् छ्रुत्वा तु भीष्मस्य राज्ञां दध्वंसिरे तदा 05,166.038c käcanÃÇgadina÷ पीना भुजाश् चन्दनरूषिताः 05,166.039a मनोभिः सह सावेगैः संस्मृत्य च पुरातनम् 05,166.039c सामर्थ्यं पाण्डवेयानां यथाप्रत्यक्षदर्शनात् 05,167.001 भीष्म उवाच 05,167.001a द्रौपदेया महाराज सर्वे पञ्च महारथाः 05,167.001c वैराटिर् उत्तरश् चैव रथो मम महान् मतः 05,167.002a अभिमन्युर् महाराज रथयूथपयूथपः 05,167.002c समः पार्थेन समरे वासुदेवेन वा भवेत् 05,167.003a लघ्व् अस्त्रश् चित्रयोधी च मनस्वी दृढविक्रमः 05,167.003c संस्मरन् वै परिक्लेशं स्वपितुर् विक्रमिष्यति 05,167.004a सात्यकिर् माधवः शूरो रथयूथपयूथपः 05,167.004c एष वृष्णिप्रवीराणाम् अमर्षी जितसाध्वसः 05,167.005a उत्तमौजास् तथा राजन् रथो मम महान् मतः 05,167.005c युधामन्युश् च विक्रान्तो रथोदारो नरर्षभः 05,167.006a एतेषां बहुसाहस्रा रथा नागा हयास् तथा 05,167.006c योत्स्यन्ते ते तनुं त्यक्त्वा कुन्तीपुत्रप्रियेप्सया 05,167.007a पाण्डवैः सह राजेन्द्र तव सेनासु भारत 05,167.007c अग्निमारुतवद् राजन्न् आह्वयन्तः परस्परम् 05,167.008a अजेयौ समरे वृद्धौ विराटद्रुपदाव् उभौ 05,167.008c महारथौ महावीर्यौ मतौ मे पुरुषर्षभौ 05,167.009a वयोवृद्धाव् अपि तु तौ क्षत्रधर्मपरायणौ 05,167.009c यतिष्येते परं शक्त्या स्थितौ वीरगते पथि 05,167.010a संबन्धकेन राजेन्द्र तौ तु वीर्यबलान्वयात् 05,167.010c आर्यवृत्तौ महेष्वासौ स्नेहपाशसिताव् उभौ 05,167.011a कारणं प्राप्य तु नराः सर्व एव महाभुजाः 05,167.011c शूरा वा कातरा वापि भवन्ति नरपुंगव 05,167.012a एकायनगताव् एतौ पार्थेन दृढभक्तिकौ 05,167.012c त्यक्त्वा प्राणान् परं शक्त्या घटितारौ नराधिप 05,167.013a पृथग् अक्षौहिणीभ्यां ताव् उभौ संयति दारुणौ 05,167.013c संबन्धिभावं रक्षन्तौ महत् कर्म करिष्यतः 05,167.014a लोकवीरौ महेष्वासौ त्यक्तात्मानौ च भारत 05,167.014c प्रत्ययं परिरक्षन्तौ महत् कर्म करिष्यतः 05,168.001 भीष्म उवाच 05,168.001a päcÃlarÃjasya सुतो राजन् परपुरंजयः 05,168.001c शिखण्डी रथमुख्यो मे मतः पार्थस्य भारत 05,168.002a एष योत्स्यति संग्रामे नाशयन् पूर्वसंस्थितिम् 05,168.002c परं यशो विप्रथयंस् तव सेनासु भारत 05,168.003a एतस्य बहुलाः सेनाः päcÃlÃÓ च प्रभद्रकाः 05,168.003c तेनासौ रथवंशेन महत् कर्म करिष्यति 05,168.004a धृष्टद्युम्नश् च सेनानीः सर्वसेनासु भारत 05,168.004c मतो मे ऽतिरथो राजन् द्रोणशिष्यो महारथः 05,168.005a एष योत्स्यति संग्रामे सूदयन् वै परान् रणे 05,168.005c भगवान् इव संक्रुद्धः पिनाकी युगसंक्षये 05,168.006a एतस्य तद्रथानीकं कथयन्ति रणप्रियाः 05,168.006c बहुत्वात् सागरप्रख्यं देवानाम् इव संयुगे 05,168.007a क्षत्रधर्मा तु राजेन्द्र मतो मे ऽर्धरथो नृप 05,168.007c धृष्टद्युम्नस्य तनयो बाल्यान् नातिकृतश्रमः 05,168.008a शिशुपालसुतो वीरश् चेदिराजो महारथः 05,168.008c धृष्टकेतुर् महेष्वासः संबन्धी पाण्डवस्य ह 05,168.009a एष चेदिपतिः शूरः सह पुत्रेण भारत 05,168.009c महारथेनासुकरं महत् कर्म करिष्यति 05,168.010a क्षत्रधर्मरतो मह्यं मतः परपुरंजयः 05,168.010c क्षत्रदेवस् तु राजेन्द्र पाण्डवेषु रथोत्तमः 05,168.010e जयन्तश् चामितौजाश् च सत्यजिच् च महारथः 05,168.011a महारथा महात्मानः सर्वे päcÃlasattamÃ÷ 05,168.011c योत्स्यन्ते समरे तात संरब्धा इव कुञ्जराः 05,168.012a अजो भोजश् च विक्रान्तौ पाण्डवेषु महारथौ 05,168.012b*0568_01 लोकवीरौ महेष्वासौ त्यक्तात्मानौ महारथौ 05,168.012c पाण्डवानां सहायार्थे परं शक्त्या यतिष्यतः 05,168.012e शीघ्रास्त्रौ चित्रयोद्धारौ कृतिनौ दृढविक्रमौ 05,168.013a केकयाः पञ्च राजेन्द्र भ्रातरो युद्धदुर्मदाः 05,168.013c सर्व एते रथोदाराः सर्वे लोहितकध्वजाः 05,168.014a काशिकः सुकुमारश् च नीलो यश् चापरो नृपः 05,168.014c सूर्यदत्तश् च शङ्खश् च मदिराश्वश् च नामतः 05,168.015a सर्व एते रथोदाराः सर्वे चाहवलक्षणाः 05,168.015c सर्वास्त्रविदुषः सर्वे महात्मानो मता मम 05,168.016a वार्धक्षेमिर् महाराज रथो मम महान् मतः 05,168.016c चित्रायुधश् च नृपतिर् मतो मे रथसत्तमः 05,168.016e स हि संग्रामशोभी च भक्तश् चापि किरीटिनः 05,168.017a चेकितानः सत्यधृतिः पाण्डवानां महारथौ 05,168.017c द्वाव् इमौ पुरुषव्याघ्रौ रथोदारौ मतौ मम 05,168.018a व्याघ्रदत्तश् च राजेन्द्र चन्द्रसेनश् च भारत 05,168.018c मतौ मम रथोदारौ पाण्डवानां न संशयः 05,168.019a सेनाबिन्दुश् च राजेन्द्र क्रोधहन्ता च नामतः 05,168.019c यः समो वासुदेवेन भीमसेनेन चाभिभूः 05,168.019e स योत्स्यतीह विक्रम्य समरे तव सैनिकैः 05,168.020a मां द्रोणं च कृपं चैव यथा संमन्यते भवान् 05,168.020c तथा स समरश्लाघी मन्तव्यो रथसत्तमः 05,168.021a काश्यः परमशीघ्रास्त्रः श्लाघनीयो रथोत्तमः 05,168.021c रथ एकगुणो मह्यं मतः परपुरंजयः 05,168.022a अयं च युधि विक्रान्तो मन्तव्यो ऽष्टगुणो रथः 05,168.022c सत्यजित् समरश्लाघी द्रुपदस्यात्मजो युवा 05,168.023a गतः सो ऽतिरथत्वं हि धृष्टद्युम्नेन संमितः 05,168.023c पाण्डवानां यशस्कामः परं कर्म करिष्यति 05,168.024a अनुरक्तश् च शूरश् च रथो ऽयम् अपरो महान् 05,168.024c पाण्ड्यराजो महावीर्यः पाण्डवानां धुरंधरः 05,168.025a दृढधन्वा महेष्वासः पाण्डवानां रथोत्तमः 05,168.025c श्रेणिमान् कौरवश्रेष्ठ वसुदानश् च पार्थिवः 05,168.025e उभाव् एताव् अतिरथौ मतौ मम परंतप 05,168.025f*0569_01 अन्यौ विराटस्य सुतौ शङ्खश्वेतौ महारथौ 05,168.025f*0569_02 पाण्डवानां सहायार्थे महत् कर्म करिष्यतः 05,169.001 भीष्म उवाच 05,169.001a रोचमानो महाराज पाण्डवानां महारथः 05,169.001c योत्स्यते ऽमरवत् संख्ये परसैन्येषु भारत 05,169.002a पुरुजित् कुन्तिभोजश् च महेष्वासो महाबलः 05,169.002c मातुलो भीमसेनस्य स च मे ऽतिरथो मतः 05,169.003a एष वीरो महेष्वासः कृती च निपुणश् च ह 05,169.003c चित्रयोधी च शक्तश् च मतो मे रथपुंगवः 05,169.004a स योत्स्यति हि विक्रम्य मघवान् इव दानवैः 05,169.004c योधाश् चास्य परिख्याताः सर्वे युद्धविशारदाः 05,169.005a भागिनेयकृते वीरः स करिष्यति संगरे 05,169.005c सुमहत् कर्म पाण्डूनां स्थितः प्रियहिते नृपः 05,169.006a भैमसेनिर् महाराज हैडिम्बो राक्षसेश्वरः 05,169.006c मतो मे बहुमायावी रथयूथपयूथपः 05,169.007a योत्स्यते समरे तात मायाभिः समरप्रियः 05,169.007c ये चास्य राक्षसाः शूराः सचिवा वशवर्तिनः 05,169.008a एते चान्ये च बहवो नानाजनपदेश्वराः 05,169.008c समेताः पाण्डवस्यार्थे वासुदेवपुरोगमाः 05,169.009a एते प्राधान्यतो राजन् पाण्डवस्य महात्मनः 05,169.009c रथाश् चातिरथाश् चैव ये चाप्य् अर्धरथा मताः 05,169.010a नेष्यन्ति समरे सेनां भीमां यौधिष्ठिरीं नृप 05,169.010c महेन्द्रेणेव वीरेण पाल्यमानां किरीटिना 05,169.011a तैर् अहं समरे वीर त्वाम् आयद्भिर् जयैषिभिः 05,169.011c योत्स्यामि जयम् आकाङ्क्षन्न् अथ वा निधनं रणे 05,169.012a पार्थं च वासुदेवं च चक्रगाण्डीवधारिणौ 05,169.012c संध्यागताव् इवार्केन्दू समेष्ये पुरुषोत्तमौ 05,169.013a ये चैव ते रथोदाराः पाण्डुपुत्रस्य सैनिकाः 05,169.013c सहसैन्यान् अहं तांश् च प्रतीयां रणमूर्धनि 05,169.014a एते रथाश् चातिरथाश् च तुभ्यं; यथाप्रधानं नृप कीर्तिता मया 05,169.014c तथा राजन्न् अर्धरथाश् च के चित्; तथैव तेषाम् अपि कौरवेन्द्र 05,169.015a अर्जुनं वासुदेवं च ये चान्ये तत्र पार्थिवाः 05,169.015c सर्वान् आवारयिष्यामि यावद् द्रक्ष्यामि भारत 05,169.016a päcÃlyaæ तु महाबाहो नाहं हन्यां शिखण्डिनम् 05,169.016c उद्यतेषुम् अभिप्रेक्ष्य प्रतियुध्यन्तम् Ãhave 05,169.017a लोकस् तद् वेद यद् अहं पितुः प्रियचिकीर्षया 05,169.017c प्राप्तं राज्यं परित्यज्य ब्रह्मचर्ये धृतव्रतः 05,169.018a चित्राङ्गदं कौरवाणाम् अहं राज्ये ऽभ्यषेचयम् 05,169.018c विचित्रवीर्यं च शिशुं यौवराज्ये ऽभ्यषेचयम् 05,169.019a देवव्रतत्वं विख्याप्य पृथिव्यां सर्वराजसु 05,169.019c नैव हन्यां स्त्रियं जातु न स्त्रीपूर्वं कथं चन 05,169.020a स हि स्त्रीपूर्वको राजञ् शिखण्डी यदि ते श्रुतः 05,169.020c कन्या भूत्वा pumä जातो न योत्स्ये तेन भारत 05,169.021a सर्वांस् त्व् अन्यान् हनिष्यामि पार्थिवान् भरतर्षभ 05,169.021c यान् समेष्यामि समरे न तु कुन्तीसुतान् नृप 05,170.001 दुर्योधन उवाच 05,170.001a किमर्थं भरतश्रेष्ठ न हन्यास् त्वं शिखण्डिनम् 05,170.001c उद्यतेषुम् अथो दृष्ट्वा समरेष्व् आततायिनम् 05,170.002a पूर्वम् उक्त्वा महाबाहो पाण्डवान् सह सोमकैः 05,170.002c वधिष्यामीति गाङ्गेय तन् मे ब्रूहि पितामह 05,170.003 भीष्म उवाच 05,170.003a शृणु दुर्योधन कथां सहइभिर् वसुधाधिपैः 05,170.003c यदर्थं युधि संप्रेक्ष्य नाहं हन्यां शिखण्डिनम् 05,170.004a महाराजो मम पिता शंतनुर् भरतर्षभः 05,170.004c दिष्टान्तं प्राप धर्मात्मा समये पुरुषर्षभ 05,170.005a ततो ऽहं भरतश्रेष्ठ प्रतिज्ञां परिपालयन् 05,170.005c चित्राङ्गदं भ्रातरं वै महाराज्ये ऽभ्यषेचयम् 05,170.006a तस्मिंश् च निधनं प्राप्ते सत्यवत्या मते स्थितः 05,170.006c विचित्रवीर्यं राजानम् अभ्यषिञ्चं यथाविधि 05,170.007a मयाभिषिक्तो राजेन्द्र यवीयान् अपि धर्मतः 05,170.007c विचित्रवीर्यो धर्मात्मा माम् एव समुदैक्षत 05,170.008a तस्य दारक्रियां तात चिकीर्षुर् अहम् अप्य् उत 05,170.008c अनुरूपाद् इव कुलाद् इति चिन्त्य मनो दधे 05,170.009a तथाश्रौषं महाबाहो तिस्रः कन्याः स्वयंवरे 05,170.009c रूपेणाप्रतिमाः सर्वाः काशिराजसुतास् तदा 05,170.009e अम्बा चैवाम्बिका चैव तथैवाम्बालिकापरा 05,170.010a राजानश् च समाहूताः पृथिव्यां भरतर्षभ 05,170.010c अम्बा ज्येष्ठाभवत् तासाम् अम्बिका त्व् अथ मध्यमा 05,170.010e अम्बालिका च राजेन्द्र राजकन्या यवीयसी 05,170.011a सो ऽहम् एकरथेनैव गतः काशिपतेः पुरीम् 05,170.011c अपश्यं ता महाबाहो तिस्रः कन्याः स्वलंकृताः 05,170.011e राज्ञश् चैव समावृत्तान् पार्थिवान् पृथिवीपते 05,170.012a ततो ऽहं तान् नृपान् सर्वान् आहूय समरे स्थितान् 05,170.012c रथम् आरोपयां चक्रे कन्यास् ता भरतर्षभ 05,170.013a वीर्यशुल्काश् च ता ज्ञात्वा समारोप्य रथं तदा 05,170.013c अवोचं पार्थिवान् सर्वान् अहं तत्र समागतान् 05,170.013e भीष्मः शांतनवः कन्या हरतीति पुनः पुनः 05,170.014a ते यतध्वं परं शक्त्या सर्वे मोक्षाय पार्थिवाः 05,170.014c प्रसह्य हि नयाम्य् एष मिषतां वो नराधिपाः 05,170.015a ततस् ते पृथिवीपालाः समुत्पेतुर् उदायुधाः 05,170.015c योगो योग इति क्रुद्धाः सारथींश् चाप्य् अचोदयन् 05,170.016a ते रथैर् मेघसंकाशैर् गजैश् च गजयोधिनः 05,170.016c पृष्ठ्यैश् चाश्वैर् महीपालाः समुत्पेतुर् उदायुधाः 05,170.017a ततस् ते मां महीपालाः सर्व एव विशां पते 05,170.017c रथव्रातेन महता सर्वतः पर्यवारयन् 05,170.018a तान् अहं शरवर्षेण महता प्रत्यवारयम् 05,170.018c सर्वान् नृपांश् चाप्य् अजयं devarì इव दानवान् 05,170.019a तेषाम् आपततां चित्रान् ध्वजान् हेमपरिष्कृतान् 05,170.019c एकैकेन हि बाणेन भूमौ पातितवान् अहम् 05,170.020a हयांश् चैषां गजांश् चैव सारथींश् चाप्य् अहं रणे 05,170.020c अपातयं शरैर् दीप्तैः प्रहसन् पुरुषर्षभ 05,170.021a ते निवृत्ताश् च भग्नाश् च दृष्ट्वा तल् लाघवं मम 05,170.021b*0570_01 प्रणिपेतुश् च सर्वे वै प्रशशंसुश् च पार्थिवाः 05,170.021b*0570_02 तत आदाय ताः कन्या नृपतींश् च विसृज्य तान् 05,170.021c अथाहं हास्तिनपुरम् आयां जित्वा महीक्षितः 05,170.022a अतो ऽहं ताश् च कन्या वै भ्रातुर् अर्थाय भारत 05,170.022c तच् च कर्म महाबाहो सत्यवत्यै न्यवेदयम् 05,171.001 भीष्म उवाच 05,171.001a ततो ऽहं भरतश्रेष्ठ मातरं वीरमातरम् 05,171.001c अभिगम्योपसंगृह्य दाशेयीम् इदम् अब्रुवम् 05,171.002a इमाः काशिपतेः कन्या मया निर्जित्य पार्थिवान् 05,171.002c विचित्रवीर्यस्य कृते वीर्यशुल्का उपार्जिताः 05,171.003a ततो मूर्धन्य् उपाघ्राय पर्यश्रुनयना नृप 05,171.003c आह सत्यवती हृष्टा दिष्ट्या पुत्र जितं त्वया 05,171.004a सत्यवत्यास् त्व् अनुमते विवाहे समुपस्थिते 05,171.004c उवाच वाक्यं savrŬà ज्येष्ठा काशिपतेः सुता 05,171.005a भीष्म त्वम् असि धर्मज्ञः सर्वशास्त्रविशारदः 05,171.005c श्रुत्वा च धर्म्यं वचनं मह्यं कर्तुम् इहार्हसि 05,171.006a मया शाल्वपतिः पूर्वं मनसाभिवृतो वरः 05,171.006c तेन चास्मि वृता पूर्वं रहस्य् अविदिते पितुः 05,171.007a कथं माम् अन्यकामां त्वं राजञ् शास्त्रम् अधीत्य वै 05,171.007c वासयेथा गृहे भीष्म कौरवः सन् विशेषतः 05,171.008a एतद् बुद्ध्या विनिश्चित्य मनसा भरतर्षभ 05,171.008c यत् क्षमं ते महाबाहो तद् इहारब्धुम् अर्हसि 05,171.009a स मां प्रतीक्षते व्यक्तं शाल्वराजो विशां पते 05,171.009b*0571_01 तस्मान् मां त्वं कुरुश्रेष्ठ समनुज्ञातुम् अर्हसि 05,171.009c कृपां कुरु महाबाहो मयि धर्मभृतां वर 05,171.009e त्वं हि सत्यव्रतो वीर पृथिव्याम् इति नः श्रुतम् 05,172.001 भीष्म उवाच 05,172.001a ततो ऽहं समनुज्ञाप्य कालीं सत्यवतीं तदा 05,172.001c मन्त्रिणश् च द्विजांश् चैव तथैव च पुरोहितान् 05,172.001e समनुज्ञासिषं कन्यां ज्येष्ठाम् अम्बां नराधिप 05,172.002a अनुज्ञाता ययौ सा तु कन्या शाल्वपतेः पुरम् 05,172.002c वृद्धैर् द्विजातिभिर् गुप्ता धात्र्या चानुगता तदा 05,172.002e अतीत्य च तम् अध्वानम् आससाद नराधिपम् 05,172.003a सा तम् आसाद्य राजानं शाल्वं वचनम् अब्रवीत् 05,172.003c आगताहं महाबाहो त्वाम् उद्दिश्य महाद्युते 05,172.003d*0572_01 अभिनन्दस्व मां राजन् सदा प्रियहिते रताम् 05,172.003d*0572_02 प्रतिपालय मां राजन् धर्मादींश् चर धर्मतः 05,172.003d*0572_03 त्वं हि मे मनसा ध्यातस् त्वया चाप्य् उपमन्त्रिता 05,172.004a ताम् अब्रवीच् छाल्वपतिः स्मयन्न् इव विशां पते 05,172.004c त्वयान्यपूर्वया नाहं भार्यार्थी वरवर्णिनि 05,172.005a गच्छ भद्रे पुनस् तत्र सकाशं भारतस्य वै 05,172.005c नाहम् इच्छामि भीष्मेण गृहीतां त्वां प्रसह्य वै 05,172.006a त्वं हि निर्जित्य भीष्मेण नीता प्रीतिमती तदा 05,172.006c परामृश्य महायुद्धे निर्जित्य पृथिवीपतीन् 05,172.006e नाहं त्वय्य् अन्यपूर्वायां भार्यार्थी वरवर्णिनि 05,172.007a कथम् अस्मद्विधो राजा परपूर्वां प्रवेशयेत् 05,172.007c नारीं विदितविज्ञानः परेषां धर्मम् आदिशन् 05,172.007e यथेष्टं गम्यतां भद्रे मा ते कालो ऽत्यगाद् अयम् 05,172.008a अम्बा तम् अब्रवीद् राजन्न् anaÇgaÓarapŬità 05,172.008c मैवं वद महीपाल नैतद् एवं कथं चन 05,172.009a नास्मि प्रीतिमती नीता भीष्मेणामित्रकर्शन 05,172.009c बलान् नीतास्मि रुदती विद्राव्य पृथिवीपतीन् 05,172.010a भजस्व मां शाल्वपते भक्तां बालाम् अनागसम् 05,172.010c भक्तानां हि परित्यागो न धर्मेषु प्रशस्यते 05,172.011a साहम् आमन्त्र्य गाङ्गेयं समरेष्व् अनिवर्तिनम् 05,172.011c अनुज्ञाता च तेनैव तवैव गृहम् Ãgatà 05,172.012a न स भीष्मो महाबाहुर् माम् इच्छति विशां पते 05,172.012c भ्रातृहेतोः समारम्भो भीष्मस्येति श्रुतं मया 05,172.013a भगिन्यौ मम ये नीते अम्बिकाम्बालिके नृप 05,172.013c प्रादाद् विचित्रवीर्याय गाङ्गेयो हि यवीयसे 05,172.014a यथा शाल्वपते नान्यं नरं ध्यामि कथं चन 05,172.014c त्वाम् ऋते पुरुषव्याघ्र तथा मूर्धानम् आलभे 05,172.015a न चान्यपूर्वा राजेन्द्र त्वाम् अहं समुपस्थिता 05,172.015c सत्यं ब्रवीमि शाल्वैतत् सत्येनात्मानम् आलभे 05,172.016a भजस्व मां विशालाक्ष स्वयं कन्याम् उपस्थिताम् 05,172.016c अनन्यपूर्वां राजेन्द्र त्वत्प्रसादाभिकाङ्क्षिणीम् 05,172.017a ताम् एवं bhëamÃïÃæ तु शाल्वः काशिपतेः सुताम् 05,172.017c अत्यजद् भरतश्रेष्ठ त्वचं जीर्णाम् इवोरगः 05,172.018a एवं बहुविधैर् वाक्यैर् याच्यमानस् तयानघ 05,172.018c नाश्रद्दधच् छाल्वपतिः कन्याया भरतर्षभ 05,172.019a ततः सा मन्युनाविष्टा ज्येष्ठा काशिपतेः सुता 05,172.019c अब्रवीत् साश्रुनयना bëpavihvalayà गिरा 05,172.020a त्वया त्यक्ता गमिष्यामि यत्र यत्र विशां पते 05,172.020c तत्र मे सन्तु गतयः सन्तः सत्यं यथाब्रुवम् 05,172.021a एवं saæbhëamÃïÃæ तु नृशंसः शाल्वरातदा 05,172.021c पर्यत्यजत कौरव्य करुणं परिदेवतीम् 05,172.022a गच्छ गच्छेति तां शाल्वः पुनः पुनर् abhëata 05,172.022c बिभेमि भीष्मात् सुश्रोणि त्वं च भीष्मपरिग्रहः 05,172.023a एवम् उक्ता तु सा तेन शाल्वेनादीर्घदर्शिना 05,172.023c निश्चक्राम पुराद् दीना रुदती कुररी यथा 05,173.001 भीष्म उवाच 05,173.001a सा निष्क्रमन्ती नगराच् चिन्तयाम् आस भारत 05,173.001c पृथिव्यां नास्ति युवतिर् विषमस्थतरा मया 05,173.001e बान्धवैर् विप्रहीनास्मि शाल्वेन च निराकृता 05,173.002a न च शक्यं पुनर् गन्तुं मया वारणसाह्वयम् 05,173.002c अनुज्ञातास्मि भीष्मेण शाल्वम् उद्दिश्य कारणम् 05,173.003a किं नु गर्हाम्य् अथात्मानम् अथ भीष्मं दुरासदम् 05,173.003c आहो स्वित् पितरं mƬhaæ यो मे ऽकार्षीत् स्वयंवरम् 05,173.004a ममायं स्वकृतो दोषो याहं भीष्मरथात् तदा 05,173.004c प्रवृत्ते वैशसे युद्धे शाल्वार्थं नापतं पुरा 05,173.004e तस्येयं फलनिर्वृत्तिर् यद् आपन्नास्मि mƬhavat 05,173.005a धिग् भीष्मं धिक् च मे मन्दं पितरं mƬhacetasam 05,173.005c येनाहं वीर्यशुल्केन पण्यस्त्रीवत् प्रवेरिता 05,173.006a धिङ् मां धिक् शाल्वराजानं धिग् धातारम् अथापि च 05,173.006c येषां दुर्नीतभावेन प्राप्तास्म्य् आपदम् उत्तमाम् 05,173.007a सर्वथा भागधेयानि स्वानि प्राप्नोति मानवः 05,173.007c अनयस्यास्य तु मुखं भीष्मः शांतनवो मम 05,173.008a सा भीष्मे प्रतिकर्तव्यम् अहं पश्यामि सांप्रतम् 05,173.008c तपसा वा युधा वापि दुःखहेतुः स मे मतः 05,173.008e को नु भीष्मं युधा जेतुम् उत्सहेत महीपतिः 05,173.009a एवं सा परिनिश्चित्य जगाम नगराद् बहिः 05,173.009c आश्रमं पुण्यशीलानां तापसानां महात्मनाम् 05,173.009e ततस् ताम् अवसद् रात्रिं तापसैः परिवारिता 05,173.010a आचख्यौ च यथा वृत्तं सर्वम् आत्मनि भारत 05,173.010c विस्तरेण महाबाहो निखिलेन शुचिस्मिता 05,173.010e हरणं च विसर्गं च शाल्वेन च विसर्जनम् 05,173.011a ततस् तत्र महान् आसीद् ब्राह्मणः संशितव्रतः 05,173.011c शैखावत्यस् तपोवृद्धः शास्त्रे चारण्यके गुरुः 05,173.012a आर्तां ताम् आह स मुनिः शैखावत्यो महातपाः 05,173.012c निःश्वसन्तीं सतीं बालां दुःखशोकपरायणाम् 05,173.013a एवं गते किं नु भद्रे शक्यं कर्तुं तपस्विभिः 05,173.013c आश्रमस्थैर् महाभागैस् तपोनित्यैर् महात्मभिः 05,173.014a सा त्व् एनम् अब्रवीद् राजन् क्रियतां मदनुग्रहः 05,173.014c प्रव्राजितुम् इहेच्छामि तपस् तप्स्यामि दुश्चरम् 05,173.015a मयैवैतानि कर्माणि पूर्वदेहेषु mƬhayà 05,173.015c कृतानि नूनं पापानि तेषाम् एतत् फलं ध्रुवम् 05,173.016a नोत्सहेयं पुनर् गन्तुं स्वजनं प्रति तापसाः 05,173.016c प्रत्याख्याता निरानन्दा शाल्वेन च निराकृता 05,173.017a उपदिष्टम् इहेच्छामि तापस्यं वीतकल्मषाः 05,173.017c युष्माभिर् देवसंकाशाः कृपा भवतु वो मयि 05,173.018a स ताम् आश्वासयत् कन्यां दृष्टान्तागमहेतुभिः 05,173.018c सान्त्वयाम् आस कार्यं च प्रतिजज्ञे द्विजैः सह 05,174.001 भीष्म उवाच 05,174.001a ततस् ते तापसाः सर्वे कार्यवन्तो ऽभवंस् तदा 05,174.001c तां कन्यां चिन्तयन्तो वै किं कार्यम् इति धर्मिणः 05,174.002a के चिद् आहुः पितुर् वेश्म नीयताम् इति तापसाः 05,174.002c के चिद् अस्मदुपालम्भे मतिं चक्रुर् द्विजोत्तमाः 05,174.003a के चिच् छाल्वपतिं गत्वा नियोज्यम् इति मेनिरे 05,174.003c नेति के चिद् व्यवस्यन्ति प्रत्याख्याता हि तेन सा 05,174.004a एवं गते किं नु शक्यं भद्रे कर्तुं मनीषिभिः 05,174.004c पुनर् ऊचुश् च ते सर्वे तापसाः संशितव्रताः 05,174.005a अलं प्रव्रजितेनेह भद्रे शृणु हितं वचः 05,174.005c इतो गच्छस्व भद्रं ते पितुर् एव निवेशनम् 05,174.006a प्रतिपत्स्यति राजा स पिता ते यद् अनन्तरम् 05,174.006c तत्र वत्स्यसि कल्याणि सुखं सर्वगुणान्विता 05,174.006e न च ते ऽन्या गतिर् न्याय्या भवेद् भद्रे यथा पिता 05,174.007a पतिर् वापि गतिर् नार्याः पिता वा वरवर्णिनि 05,174.007c गतिः पतिः समस्थाया विषमे तु पिता गतिः 05,174.008a प्रव्रज्या हि सुदुःखेयं सुकुमार्या विशेषतः 05,174.008c राजपुत्र्याः प्रकृत्या च कुमार्यास् तव भामिनि 05,174.009a भद्रे दोषा हि विद्यन्ते बहवो वरवर्णिनि 05,174.009c आश्रमे वै वसन्त्यास् ते न भवेयुः पितुर् गृहे 05,174.010a ततस् तु ते ऽब्रुवन् वाक्यं ब्राह्मणास् तां तपस्विनीम् 05,174.010c त्वाम् इहैकाकिनीं दृष्ट्वा निर्जने गहने वने 05,174.010e प्रार्थयिष्यन्ति राजेन्द्रास् तस्मान् मैवं मनः कृथाः 05,174.011 अम्बोवाच 05,174.011a न शक्यं काशिनगरीं पुनर् गन्तुं पितुर् गृहान् 05,174.011c अवज्ञाता भविष्यामि बान्धवानां न संशयः 05,174.012a उषिता ह्य् अन्यथा बाल्ये पितुर् वेश्मनि तापसाः 05,174.012c नाहं गमिष्ये भद्रं वस् तत्र यत्र पिता मम 05,174.012e तपस् तप्तुम् अभीप्सामि तापसैः परिपालिता 05,174.013a यथा परे ऽपि मे लोके न स्याद् एवं महात्ययः 05,174.013c दौर्भाग्यं ब्राह्मणश्रेष्ठास् तस्मात् तप्स्याम्य् अहं तपः 05,174.014 भीष्म उवाच 05,174.014a इत्य् एवं तेषु विप्रेषु चिन्तयत्सु तथा तथा 05,174.014c राजर्षिस् तद् वनं प्राप्तस् तपस्वी होत्रवाहनः 05,174.014d*0573_01 तां तथा भामिनीं दृष्ट्वा श्रुत्वा चोद्विग्नमानसः 05,174.015a ततस् ते तापसाः सर्वे पूजयन्ति स्म तं नृपम् 05,174.015c पूजाभिः स्वागताद्याभिर् आसनेनोदकेन च 05,174.016a तस्योपविष्टस्य ततो विश्रान्तस्योपशृण्वतः 05,174.016c पुनर् एव कथां चक्रुः कन्यां प्रति वनौकसः 05,174.017a अम्बायास् तां कथां श्रुत्वा काशिराज्ञश् च भारत 05,174.017b*0574_01 राजर्षिः स महातेजा बभूवोद्विग्नमानसः 05,174.017b*0574_02 तां तथावादिनीं श्रुत्वा दृष्ट्वा च स महातपाः 05,174.017b*0574_03 राजर्षिः कृपयाविष्टो महात्मा होत्रवाहनः 05,174.017c स वेपमान उत्थाय मातुर् अस्याः पिता तदा 05,174.017e तां कन्याम् अङ्कम् आरोप्य पर्याश्वासयत प्रभो 05,174.018a स ताम् अपृच्छत् कार्त्स्न्येन व्यसनोत्पत्तिम् आदितः 05,174.018c सा च तस्मै यथावृत्तं विस्तरेण न्यवेदयत् 05,174.019a ततः स राजर्षिर् अभूद् दुःखशोकसमन्वितः 05,174.019c कार्यं च प्रतिपेदे तन् मनसा सुमहातपाः 05,174.020a अब्रवीद् वेपमानश् च कन्याम् आर्तां सुदुःखितः 05,174.020c मा गाः पितृगृहं भद्रे मातुस् ते जनको ह्य् अहम् 05,174.021a दुःखं छेत्स्यामि ते ऽहं वै मयि वर्तस्व पुत्रिके 05,174.021c पर्याप्तं ते मनः पुत्रि यद् एवं परिशुष्यसि 05,174.022a गच्छ मद्वचनाद् रामं जामदग्न्यं तपस्विनम् 05,174.022c रामस् तव महद् दुःखं शोकं चापनयिष्यति 05,174.022e हनिष्यति रणे भीष्मं न करिष्यति चेद् वचः 05,174.023a तं गच्छ भार्गवश्रेष्ठं कालाग्निसमतेजसम् 05,174.023c प्रतिष्ठापयिता स त्वां समे पथि महातपाः 05,174.024a ततस् तु सस्वरं bëpam उत्सृजन्ती पुनः पुनः 05,174.024c अब्रवीत् पितरं मातुः सा तदा होत्रवाहनम् 05,174.025a अभिवादयित्वा शिरसा गमिष्ये तव शासनात् 05,174.025c अपि नामाद्य पश्येयम् आर्यं तं लोकविश्रुतम् 05,174.026a कथं च तीव्रं दुःखं मे हनिष्यति स भार्गवः 05,174.026c एतद् इच्छाम्य् अहं श्रोतुम् अथ यास्यामि तत्र वै 05,175.001 होत्रवाहन उवाच 05,175.001a रामं द्रक्ष्यसि वत्से त्वं जामदग्न्यं महावने 05,175.001c उग्रे तपसि वर्तन्तं सत्यसंधं महाबलम् 05,175.002a महेन्द्रे वै गिरिश्रेष्ठे रामं नित्यम् उपासते 05,175.002c ऋषयो वेदविदुषो गन्धर्वाप्सरसस् तथा 05,175.003a तत्र गच्छस्व भद्रं ते ब्रूयाश् चैनं वचो मम 05,175.003c अभिवाद्य पूर्वं शिरसा तपोवृद्धं दृढव्रतम् 05,175.004a ब्रूयाश् चैनं पुनर् भद्रे यत् ते कार्यं मनीषितम् 05,175.004c मयि संकीर्तिते रामः सर्वं तत् ते करिष्यति 05,175.005a मम रामः सखा वत्से प्रीतियुक्तः सुहृच् च मे 05,175.005c जमदग्निसुतो वीरः सर्वशस्त्रभृतां वरः 05,175.006a एवं ब्रुवति कन्यां तु पार्थिवे होत्रवाहने 05,175.006c अकृतव्रणः प्रादुरासीद् रामस्यानुचरः प्रियः 05,175.007a ततस् ते मुनयः सर्वे समुत्तस्थुः सहस्रशः 05,175.007c स च राजा वयोवृद्धः सृञ्जयो होत्रवाहनः 05,175.008a ततः पृष्ट्वा यथान्यायम् अन्योन्यं ते वनौकसः 05,175.008c सहिता भरतश्रेष्ठ निषेदुः परिवार्य तम् 05,175.009a ततस् ते कथयाम् आसुः कथास् तास् ता मनोरमाः 05,175.009c कान्ता दिव्याश् च राजेन्द्र प्रीतिहर्षमुदा युताः 05,175.010a ततः कथान्ते राजर्षिर् महात्मा होत्रवाहनः 05,175.010c रामं श्रेष्ठं महर्षीणाम् अपृच्छद् अकृतव्रणम् 05,175.011a क्व संप्रति महाबाहो जामदग्न्यः प्रतापवान् 05,175.011c अकृतव्रण शक्यो वै द्रष्टुं वेदविदां वरः 05,175.012 अकृतव्रण उवाच 05,175.012a भवन्तम् एव सततं रामः कीर्तयति प्रभो 05,175.012c सृञ्जयो मे प्रियसखो राजर्षिर् इति पार्थिव 05,175.013a इह रामः प्रभाते श्वो भवितेति मतिर् मम 05,175.013c द्रष्टास्य् एनम् इहायान्तं तव दर्शनकाङ्क्षया 05,175.014a इयं च कन्या राजर्षे किमर्थं वनम् Ãgatà 05,175.014c कस्य चेयं तव च का भवतीच्छामि वेदितुम् 05,175.015 होत्रवाहन उवाच 05,175.015a दौहित्रीयं मम विभो काशिराजसुता Óubhà 05,175.015c ज्येष्ठा स्वयंवरे तस्थौ भगिनीभ्यां सहानघ 05,175.016a इयम् अम्बेति विख्याता ज्येष्ठा काशिपतेः सुता 05,175.016c अम्बिकाम्बालिके त्व् अन्ये यवीयस्यौ तपोधन 05,175.017a समेतं पार्थिवं क्षत्रं काशिपुर्यां ततो ऽभवत् 05,175.017c कन्यानिमित्तं ब्रह्मर्षे तत्रासीद् उत्सवो महान् 05,175.018a ततः किल महावीर्यो भीष्मः शांतनवो नृपान् 05,175.018c अवाक्षिप्य महातेजास् तिस्रः कन्या जहार ताः 05,175.019a निर्जित्य पृथिवीपालान् अथ भीष्मो गजाह्वयम् 05,175.019c आजगाम विशुद्धात्मा कन्याभिः सह भारत 05,175.020a सत्यवत्यै निवेद्याथ विवाहार्थम् अनन्तरम् 05,175.020c भ्रातुर् विचित्रवीर्यस्य समाज्ञापयत प्रभुः 05,175.021a ततो वैवाहिकं दृष्ट्वा कन्येयं समुपार्जितम् 05,175.021c अब्रवीत् तत्र गाङ्गेयं मन्त्रिमध्ये द्विजर्षभ 05,175.022a मया शाल्वपतिर् वीर मनसाभिवृतः पतिः 05,175.022c न माम् अर्हसि धर्मज्ञ परचित्तां प्रदापितुम् 05,175.023a तच् छ्रुत्वा वचनं भीष्मः संमन्त्र्य सह मन्त्रिभिः 05,175.023c निश्चित्य विससर्जेमां सत्यवत्या मते स्थितः 05,175.024a अनुज्ञाता तु भीष्मेण शाल्वं सौभपतिं ततः 05,175.024c कन्येयं मुदिता विप्र काले वचनम् अब्रवीत् 05,175.025a विसर्जितास्मि भीष्मेण धर्मं मां प्रतिपादय 05,175.025c मनसाभिवृतः पूर्वं मया त्वं पार्थिवर्षभ 05,175.026a प्रत्याचख्यौ च शाल्वो ऽपि चारित्रस्याभिशङ्कितः 05,175.026c सेयं तपोवनं प्राप्ता तापस्ये ऽभिरता भृशम् 05,175.027a मया च प्रत्यभिज्ञाता वंशस्य परिकीर्तनात् 05,175.027c अस्य दुःखस्य चोत्पत्तिं भीष्मम् एवेह मन्यते 05,175.027d*0575_01 एवं ब्रुवति वै राज्ञि कन्या वचनम् अब्रवीत् 05,175.028 अम्बोवाच 05,175.028a भगवन्न् एवम् एवैतद् यथाह पृथिवीपतिः 05,175.028c शरीरकर्ता मातुर् मे सृञ्जयो होत्रवाहनः 05,175.029a न ह्य् उत्सहे स्वनगरं प्रतियातुं तपोधन 05,175.029c अवमानभयाच् चैव vrŬayà च महामुने 05,175.030a यत् तु मां भगवान् रामो वक्ष्यति द्विजसत्तम 05,175.030c तन् मे कार्यतमं कार्यम् इति मे भगवन् मतिः 05,176.001 अकृतव्रण उवाच 05,176.001a दुःखद्वयम् इदं भद्रे कतरस्य चिकीर्षसि 05,176.001c प्रतिकर्तव्यम् अबले तत् त्वं वत्से ब्रवीहि मे 05,176.002a यदि सौभपतिर् भद्रे नियोक्तव्यो मते तव 05,176.002c नियोक्ष्यति महात्मा तं रामस् त्वद्धितकाम्यया 05,176.003a अथापगेयं भीष्मं तं रामेणेच्छसि धीमता 05,176.003c रणे विनिर्जितं द्रष्टुं कुर्यात् तद् अपि भार्गवः 05,176.004a सृञ्जयस्य वचः श्रुत्वा तव चैव शुचिस्मिते 05,176.004c यद् अत्रानन्तरं कार्यं तद् अद्यैव विचिन्त्यताम् 05,176.005 अम्बोवाच 05,176.005a अपनीतास्मि भीष्मेण भगवन्न् अविजानता 05,176.005c न हि जानाति मे भीष्मो ब्रह्मञ् शाल्वगतं मनः 05,176.006a एतद् विचार्य मनसा भवान् एव विनिश्चयम् 05,176.006c विचिनोतु यथान्यायं विधानं क्रियतां तथा 05,176.007a भीष्मे वा कुरुशार्दूले शाल्वराजे ऽथ वा पुनः 05,176.007c उभयोर् एव वा ब्रह्मन् यद् युक्तं तत् समाचर 05,176.008a निवेदितं मया ह्य् एतद् दुःखमूलं यथातथम् 05,176.008c विधानं तत्र भगवन् कर्तुम् अर्हसि युक्तितः 05,176.009 अकृतव्रण उवाच 05,176.009a उपपन्नम् इदं भद्रे यद् एवं वरवर्णिनि 05,176.009c धर्मं प्रति वचो ब्रूयाः शृणु चेदं वचो मम 05,176.010a यदि त्वाम् आपगेयो वै न नयेद् गजसाह्वयम् 05,176.010c शाल्वस् त्वां शिरसा भीरु गृह्णीयाद् रामचोदितः 05,176.011a तेन त्वं निर्जिता भद्रे यस्मान् नीतासि भामिनि 05,176.011c संशयः शाल्वराजस्य तेन त्वयि सुमध्यमे 05,176.012a भीष्मः पुरुषमानी च जितकाशी तथैव च 05,176.012c तस्मात् प्रतिक्रिया युक्ता भीष्मे कारयितुं त्वया 05,176.013 अम्बोवाच 05,176.013a ममाप्य् एष महान् ब्रह्मन् हृदि कामो ऽभिवर्तते 05,176.013c घातयेयं यदि रणे भीष्मम् इत्य् एव नित्यदा 05,176.014a भीष्मं वा शाल्वराजं वा यं वा दोषेण गच्छसि 05,176.014c प्रशाधि तं महाबाहो यत्कृते ऽहं सुदुःखिता 05,176.015 भीष्म उवाच 05,176.015a एवं कथयताम् एव तेषां स दिवसो गतः 05,176.015c रात्रिश् च भरतश्रेष्ठ सुखशीतोष्णमारुता 05,176.016a ततो रामः प्रादुरासीत् प्रज्वलन्न् इव तेजसा 05,176.016c शिष्यैः परिवृतो राजञ् जटाचीरधरो मुनिः 05,176.017a धनुष्पाणिर् अदीनात्मा खड्गं बिभ्रत् परश्वधी 05,176.017c विरजा राजशार्दूल सो ऽभ्ययात् सृञ्जयं नृपम् 05,176.018a ततस् तं तापसा दृष्ट्वा स च राजा महातपाः 05,176.018c तस्थुः präjalaya÷ सर्वे सा च कन्या तपस्विनी 05,176.019a पूजयाम् आसुर् अव्यग्रा मधुपर्केण भार्गवम् 05,176.019c अर्चितश् च यथायोगं निषसाद सहैव तैः 05,176.020a ततः पूर्वव्यतीतानि कथयेते स्म ताव् उभौ 05,176.020c सृञ्जयश् च स राजर्षिर् जामदग्न्यश् च भारत 05,176.021a ततः कथान्ते राजर्षिर् भृगुश्रेष्ठं महाबलम् 05,176.021c उवाच मधुरं काले रामं वचनम् अर्थवत् 05,176.022a रामेयं मम दौहित्री काशिराजसुता प्रभो 05,176.022c अस्याः शृणु यथातत्त्वं कार्यं कार्यविशारद 05,176.023a परमं कथ्यतां चेति तां रामः pratyabhëata 05,176.023c ततः साभ्यगमद् रामं ज्वलन्तम् इव पावकम् 05,176.024a सा चाभिवाद्य चरणौ रामस्य शिरसा Óubhà 05,176.024c स्पृष्ट्वा पद्मदलाभाभ्यां पाणिभ्याम् अग्रतः स्थिता 05,176.025a रुरोद सा शोकवती bëpavyÃkulalocanà 05,176.025c प्रपेदे शरणं चैव शरण्यं भृगुनन्दनम् 05,176.026 राम उवाच 05,176.026a यथासि सृञ्जयस्यास्य तथा मम नृपात्मजे 05,176.026c ब्रूहि यत् ते मनोदुःखं करिष्ये वचनं तव 05,176.027 अम्बोवाच 05,176.027a भगवञ् शरणं त्वाद्य प्रपन्नास्मि महाव्रत 05,176.027c शोकपङ्कार्णवाद् घोराद् उद्धरस्व च मां विभो 05,176.028 भीष्म उवाच 05,176.028a तस्याश् च दृष्ट्वा रूपं च वयश् चाभिनवं पुनः 05,176.028c सौकुमार्यं परं चैव रामश् चिन्तापरो ऽभवत् 05,176.029a किम् इयं वक्ष्यतीत्य् एवं विमृशन् भृगुसत्तमः 05,176.029c इति दध्यौ चिरं रामः कृपयाभिपरिप्लुतः 05,176.030a कथ्यताम् इति सा भूयो रामेणोक्ता शुचिस्मिता 05,176.030c सर्वम् एव यथातत्त्वं कथयाम् आस भार्गवे 05,176.031a तच् छ्रुत्वा जामदग्न्यस् तु राजपुत्र्या वचस् तदा 05,176.031c उवाच तां वरारोहां निश्चित्यार्थविनिश्चयम् 05,176.032a प्रेषयिष्यामि भीष्माय कुरुश्रेष्ठाय भामिनि 05,176.032c करिष्यति वचो धर्म्यं श्रुत्वा मे स नराधिपः 05,176.033a न चेत् करिष्यति वचो मयोक्तं जाह्नवीसुतः 05,176.033c धक्ष्याम्य् एनं रणे भद्रे सामात्यं शस्त्रतेजसा 05,176.034a अथ वा ते मतिस् तत्र राजपुत्रि निवर्तते 05,176.034c तावच् छाल्वपतिं वीरं योजयाम्य् अत्र कर्मणि 05,176.035 अम्बोवाच 05,176.035a विसर्जितास्मि भीष्मेण श्रुत्वैव भृगुनन्दन 05,176.035c शाल्वराजगतं चेतो मम पूर्वं मनीषितम् 05,176.036a सौभराजम् उपेत्याहम् अब्रुवं दुर्वचं वचः 05,176.036c न च मां प्रत्यगृह्णात् स चारित्रपरिशङ्कितः 05,176.037a एतत् सर्वं विनिश्चित्य स्वबुद्ध्या भृगुनन्दन 05,176.037c यद् अत्रौपयिकं कार्यं तच् चिन्तयितुम् अर्हसि 05,176.038a ममात्र व्यसनस्यास्य भीष्मो मूलं महाव्रतः 05,176.038c येनाहं वशम् आनीता समुत्क्षिप्य बलात् तदा 05,176.039a भीष्मं जहि महाबाहो यत्कृते दुःखम् ईदृशम् 05,176.039c प्राप्ताहं भृगुशार्दूल चराम्य् अप्रियम् उत्तमम् 05,176.040a स हि लुब्धश् च मानी च जितकाशी च भार्गव 05,176.040c तस्मात् प्रतिक्रिया कर्तुं युक्ता तस्मै त्वयानघ 05,176.041a एष मे ह्रियमाणाया भारतेन तदा विभो 05,176.041c अभवद् धृदि संकल्पो घातयेयं महाव्रतम् 05,176.042a तस्मात् कामं ममाद्येमं राम संवर्तयानघ 05,176.042c जहि भीष्मं महाबाहो यथा वृत्रं पुरंदरः 05,177.001 भीष्म उवाच 05,177.001a एवम् उक्तस् तदा रामो जहि भीष्मम् इति प्रभो 05,177.001c उवाच रुदतीं कन्यां चोदयन्तीं पुनः पुनः 05,177.002a काश्ये कामं न गृह्णामि शस्त्रं वै वरवर्णिनि 05,177.002c ऋते ब्रह्मविदां हेतोः किम् अन्यत् करवाणि ते 05,177.003a वाचा भीष्मश् च शाल्वश् च मम राज्ञि वशानुगौ 05,177.003c भविष्यतो ऽनवद्याङ्गि तत् करिष्यामि मा Óuca÷ 05,177.004a न तु शस्त्रं ग्रहीष्यामि कथं चिद् अपि भामिनि 05,177.004c ऋते नियोगाद् विप्राणाम् एष मे समयः कृतः 05,177.005 अम्बोवाच 05,177.005a मम दुःखं भगवता व्यपनेयं यतस् ततः 05,177.005c तत् तु भीष्मप्रसूतं मे तं जहीश्वर माचिरम् 05,177.006 राम उवाच 05,177.006a काशिकन्ये पुनर् ब्रूहि भीष्मस् ते चरणाव् उभौ 05,177.006c शिरसा वन्दनार्हो ऽपि ग्रहीष्यति गिरा मम 05,177.007 अम्बोवाच 05,177.007a जहि भीष्मं रणे राम मम चेद् इच्छसि प्रियम् 05,177.007a*0576_01 **** **** गर्जन्तम् असुरं यथा 05,177.007a*0576_02 समाहूतो रणे राम 05,177.007c प्रतिश्रुतं च यदि तत् सत्यं कर्तुम् इहार्हसि 05,177.008 भीष्म उवाच 05,177.008a तयोः संवदतोर् एवं राजन् रामाम्बयोस् तदा 05,177.008c अकृतव्रणो जामदग्न्यम् इदं वचनम् अब्रवीत् 05,177.009a शरणागतां महाबाहो कन्यां न त्यक्तुम् अर्हसि 05,177.009c जहि भीष्मं रणे राम गर्जन्तम् असुरं यथा 05,177.010a यदि भीष्मस् त्वयाहूतो रणे राम महामुने 05,177.010c निर्जितो ऽस्मीति वा ब्रूयात् कुर्याद् वा वचनं तव 05,177.011a कृतम् अस्या भवेत् कार्यं कन्याया भृगुनन्दन 05,177.011c वाक्यं सत्यं च ते वीर भविष्यति कृतं विभो 05,177.012a इयं चापि प्रतिज्ञा ते तदा राम महामुने 05,177.012c जित्वा वै क्षत्रियान् सर्वान् ब्राह्मणेषु प्रतिश्रुतम् 05,177.013a ब्राह्मणः क्षत्रियो वैश्यः शूद्रश् चैव रणे यदि 05,177.013c ब्रह्मद्विड् भविता तं वै हनिष्यामीति भार्गव 05,177.014a शरणं हि प्रपन्नानां भीतानां जीवितार्थिनाम् 05,177.014c न शक्ष्यामि परित्यागं कर्तुं जीवन् कथं चन 05,177.015a यश् च क्षत्रं रणे कृत्स्नं विजेष्यति समागतम् 05,177.015c दृप्तात्मानम् अहं तं च हनिष्यामीति भार्गव 05,177.016a स एवं विजयी राम भीष्मः कुरुकुलोद्वहः 05,177.016c तेन युध्यस्व संग्रामे समेत्य भृगुनन्दन 05,177.017 राम उवाच 05,177.017a स्मराम्य् अहं पूर्वकृतां प्रतिज्ञाम् ऋषिसत्तम 05,177.017c तथैव च करिष्यामि यथा साम्नैव लप्स्यते 05,177.018a कार्यम् एतन् महद् ब्रह्मन् काशिकन्यामनोगतम् 05,177.018c गमिष्यामि स्वयं तत्र कन्याम् आदाय यत्र सः 05,177.019a यदि भीष्मो रणश्लाघी न करिष्यति मे वचः 05,177.019c हनिष्याम्य् एनम् उद्रिक्तम् इति मे निश्चिता मतिः 05,177.020a न हि बाणा मयोत्सृष्टाः सज्जन्तीह शरीरिणाम् 05,177.020c कायेषु विदितं तुभ्यं पुरा क्षत्रियसंगरे 05,177.021 भीष्म उवाच 05,177.021a एवम् उक्त्वा ततो रामः सह तैर् ब्रह्मवादिभिः 05,177.021c प्रयाणाय मतिं कृत्वा समुत्तस्थौ महामनाः 05,177.022a ततस् ते ताम् उषित्वा तु रजनीं तत्र तापसाः 05,177.022c हुताग्नयो जप्तजप्याः प्रतस्थुर् मज्जिघांसया 05,177.023a अभ्यगच्छत् ततो रामः सह तैर् ब्राह्मणर्षभैः 05,177.023c कुरुक्षेत्रं महाराज कन्यया सह भारत 05,177.024a न्यविशन्त ततः सर्वे परिगृह्य सरस्वतीम् 05,177.024c तापसास् ते महात्मानो भृगुश्रेष्ठपुरस्कृताः 05,178.001 भीष्म उवाच 05,178.001a ततस् तृतीये दिवसे समे देशे व्यवस्थितः 05,178.001c प्रेषयाम् आस मे राजन् प्राप्तो ऽस्मीति महाव्रतः 05,178.002a तम् आगतम् अहं श्रुत्वा विषयान्तं महाबलम् 05,178.002c अभ्यगच्छं जवेनाशु प्रीत्या तेजोनिधिं प्रभुम् 05,178.003a गां पुरस्कृत्य राजेन्द्र ब्राह्मणैः परिवारितः 05,178.003c ऋत्विग्भिर् देवकल्पैश् च तथैव च पुरोहितैः 05,178.004a स माम् अभिगतं दृष्ट्वा जामदग्न्यः प्रतापवान् 05,178.004c प्रतिजग्राह तां पूजां वचनं चेदम् अब्रवीत् 05,178.005a भीष्म कां बुद्धिम् आस्थाय काशिराजसुता त्वया 05,178.005c अकामेयम् इहानीता पुनश् चैव विसर्जिता 05,178.006a विभ्रंशिता त्वया हीयं धर्मावाप्तेः परावरात् 05,178.006c परामृष्टां त्वया हीमां को हि गन्तुम् इहार्हति 05,178.007a प्रत्याख्याता हि शाल्वेन त्वया नीतेति भारत 05,178.007c तस्माद् इमां मन्नियोगात् प्रतिगृह्णीष्व भारत 05,178.008a स्वधर्मं पुरुषव्याघ्र राजपुत्री लभत्व् इयम् 05,178.008c न युक्तम् अवमानो ऽयं कर्तुं राज्ञा त्वयानघ 05,178.009a ततस् तं नातिमनसं समुदीक्ष्याहम् अब्रुवम् 05,178.009c नाहम् एनां पुनर् दद्यां भ्रात्रे ब्रह्मन् कथं चन 05,178.010a शाल्वस्याहम् इति प्राह पुरा माम् इह भार्गव 05,178.010c मया चैवाभ्यनुज्ञाता गता सौभपुरं प्रति 05,178.011a न भयान् नाप्य् अनुक्रोशान् न लोभान् नार्थकाम्यया 05,178.011c क्षत्रधर्मम् अहं जह्याम् इति मे व्रतम् आहितम् 05,178.012a अथ माम् अब्रवीद् रामः क्रोधपर्याकुलेक्षणः 05,178.012c न करिष्यसि चेद् एतद् वाक्यं मे कुरुपुंगव 05,178.013a हनिष्यामि सहामात्यं त्वाम् अद्येति पुनः पुनः 05,178.013c संरम्भाद् अब्रवीद् रामः क्रोधपर्याकुलेक्षणः 05,178.014a तम् अहं गीर्भिर् इष्टाभिः पुनः पुनर् अरिंदमम् 05,178.014c अयाचं भृगुशार्दूलं न चैव प्रशशाम सः 05,178.014d*0577_01 यदा प्रयाच्यमानो ऽपि प्रसादं न करोति मे 05,178.015a तम् अहं प्रणम्य शिरसा भूयो ब्राह्मणसत्तमम् 05,178.015c अब्रुवं कारणं किं तद् यत् त्वं योद्धुम् इहेच्छसि 05,178.016a इष्वस्त्रं मम बालस्य भवतैव चतुर्विधम् 05,178.016c उपदिष्टं महाबाहो शिष्यो ऽस्मि तव भार्गव 05,178.017a ततो माम् अब्रवीद् रामः क्रोधसंरक्तलोचनः 05,178.017c जानीषे मां गुरुं भीष्म न चेमां प्रतिगृह्णसे 05,178.017e सुतां काश्यस्य कौरव्य मत्प्रियार्थं महीपते 05,178.018a न हि ते विद्यते शान्तिर् अन्यथा कुरुनन्दन 05,178.018c गृहाणेमां महाबाहो रक्षस्व कुलम् आत्मनः 05,178.018e त्वया विभ्रंशिता हीयं भर्तारं नाभिगच्छति 05,178.019a तथा ब्रुवन्तं तम् अहं रामं परपुरंजयम् 05,178.019c नैतद् एवं पुनर् भावि ब्रह्मर्षे किं श्रमेण ते 05,178.020a गुरुत्वं त्वयि संप्रेक्ष्य जामदग्न्य पुरातनम् 05,178.020c प्रसादये त्वां भगवंस् त्यक्तैषा हि पुरा मया 05,178.021a को जातु परभावां हि नारीं व्यालीम् इव स्थिताम् 05,178.021c वासयेत गृहे जानन् स्त्रीणां दोषान् महात्ययान् 05,178.022a न भयाद् वासवस्यापि धर्मं जह्यां महाद्युते 05,178.022c प्रसीद मा वा यद् वा ते कार्यं तत् कुरु माचिरम् 05,178.023a अयं चापि विशुद्धात्मन् पुराणे श्रूयते विभो 05,178.023c मरुत्तेन महाबुद्धे गीतः श्लोको महात्मना 05,178.024a गुरोर् अप्य् अवलिप्तस्य कार्याकार्यम् अजानतः 05,178.024c उत्पथप्रतिपन्नस्य कार्यं भवति शासनम् 05,178.025a स त्वं गुरुर् इति प्रेम्णा मया संमानितो भृशम् 05,178.025c गुरुवृत्तं न जानीषे तस्माद् योत्स्याम्य् अहं त्वया 05,178.026a गुरुं न हन्यां समरे ब्राह्मणं च विशेषतः 05,178.026c विशेषतस् तपोवृद्धम् एवं क्षान्तं मया तव 05,178.027a उद्यतेषुम् अथो दृष्ट्वा ब्राह्मणं क्षत्रबन्धुवत् 05,178.027c यो हन्यात् समरे क्रुद्धो युध्यन्तम् अपलायिनम् 05,178.027e ब्रह्महत्या न तस्य स्याद् इति धर्मेषु निश्चयः 05,178.028a क्षत्रियाणां स्थितो धर्मे क्षत्रियो ऽस्मि तपोधन 05,178.028c यो यथा वर्तते यस्मिंस् तथा तस्मिन् प्रवर्तयन् 05,178.028e नाधर्मं समवाप्नोति नरः श्रेयश् च विन्दति 05,178.029a अर्थे वा यदि वा धर्मे समर्थो देशकालवित् 05,178.029c अनर्थसंशयापन्नः श्रेयान् निःसंशयेन च 05,178.030a यस्मात् संशयिते ऽर्थे ऽस्मिन् यथान्यायं प्रवर्तसे 05,178.030c तस्माद् योत्स्यामि सहितस् त्वया राम महाहवे 05,178.030e पश्य मे बाहुवीर्यं च विक्रमं चातिमानुषम् 05,178.031a एवं गते ऽपि तु मया यच् छक्यं भृगुनन्दन 05,178.031c तत् करिष्ये कुरुक्षेत्रे योत्स्ये विप्र त्वया सह 05,178.031e द्वंद्वे राम यथेष्टं ते सज्जो भव महामुने 05,178.032a तत्र त्वं निहतो राम मया शरशताचितः 05,178.032c लप्स्यसे निर्जितांल् lokä शस्त्रपूतो महारणे 05,178.033a स गच्छ विनिवर्तस्व कुरुक्षेत्रं रणप्रिय 05,178.033b*0578_01 समाह्वय महाबाहो युद्धाय त्वं तपोधन 05,178.033c तत्रैष्यामि महाबाहो युद्धाय त्वां तपोधन 05,178.034a अपि यत्र त्वया राम कृतं शौचं पुरा पितुः 05,178.034c तत्राहम् अपि हत्वा त्वां शौचं कर्तास्मि भार्गव 05,178.035a तत्र गच्छस्व राम त्वं त्वरितं युद्धदुर्मद 05,178.035c व्यपनेष्यामि ते दर्पं पौराणं ब्राह्मणब्रुव 05,178.036a यच् चापि कत्थसे राम बहुशः परिषत्सु वै 05,178.036c निर्जिताः क्षत्रिया लोके मयैकेनेति तच् छृणु 05,178.036d*0579_01 अधर्मः सुमहान् एष यच् छय्यामरणं गृहे 05,178.036d*0579_02 यदाजौ निधनं याति सो ऽस्य धर्मः सनातनः 05,178.037a न तदा जायते भीष्मो मद्विधः क्षत्रियो ऽपि वा 05,178.037b*0580_01 पश्चाज् जातानि तेजांसि तृणेषु ज्वलितं त्वया 05,178.037c यस् ते युद्धमयं दर्पं कामं च व्यपनाशयेत् 05,178.038a सो ऽहं जातो महाबाहो भीष्मः परपुरंजयः 05,178.038c व्यपनेष्यामि ते दर्पं युद्धे राम न संशयः 05,179.001 भीष्म उवाच 05,179.001a ततो माम् अब्रवीद् रामः प्रहसन्न् इव भारत 05,179.001c दिष्ट्या भीष्म मया सार्धं योद्धुम् इच्छसि संगरे 05,179.002a अयं गच्छामि कौरव्य कुरुक्षेत्रं त्वया सह 05,179.002c bhëitaæ तत् करिष्यामि तत्रागच्छेः परंतप 05,179.003a तत्र त्वां निहतं माता मया शरशताचितम् 05,179.003c जाह्नवी पश्यतां भीष्म गृध्रकङ्कबडाशनम् 05,179.004a कृपणं त्वाम् अभिप्रेक्ष्य सिद्धचारणसेविता 05,179.004c मया विनिहतं देवी रोदताम् अद्य पार्थिव 05,179.005a अतदर्हा महाभागा भगीरथसुता नदी 05,179.005c या त्वाम् अजीजनन् मन्दं युद्धकामुकम् आतुरम् 05,179.006a एहि गच्छ मया भीष्म युद्धम् अद्यैव वर्तताम् 05,179.006c गृहाण सर्वं कौरव्य रथादि भरतर्षभ 05,179.007a इति ब्रुवाणं तम् अहं रामं परपुरंजयम् 05,179.007c प्रणम्य शिरसा राजन्न् एवम् अस्त्व् इत्य् अथाब्रुवम् 05,179.008a एवम् उक्त्वा ययौ रामः कुरुक्षेत्रं युयुत्सया 05,179.008c प्रविश्य नगरं चाहं सत्यवत्यै न्यवेदयम् 05,179.009a ततः कृतस्वस्त्ययनो मात्रा प्रत्यभिनन्दितः 05,179.009c द्विजातीन् वाच्य पुण्याहं स्वस्ति चैव महाद्युते 05,179.010a रथम् आस्थाय रुचिरं राजतं पाण्डुरैर् हयैः 05,179.010c सूपस्करं स्वधिष्ठानं वैयाघ्रपरिवारणम् 05,179.011a उपपन्नं महाशस्त्रैः सर्वोपकरणान्वितम् 05,179.011c तत् कुलीनेन वीरेण हयशास्त्रविदा नृप 05,179.012a युक्तं सूतेन शिष्टेन बहुशो दृष्टकर्मणा 05,179.012c दंशितः पाण्डुरेणाहं कवचेन वपुष्मता 05,179.013a पाण्डुरं कार्मुकं गृह्य प्रायां भरतसत्तम 05,179.013c पाण्डुरेणातपत्रेण ध्रियमाणेन मूर्धनि 05,179.014a पाण्डुरैश् चामरैश् चापि वीज्यमानो नराधिप 05,179.014c शुक्लवासाः सितोष्णीषः सर्वशुक्लविभूषणः 05,179.015a स्तूयमानो जयाशीर्भिर् निष्क्रम्य गजसाह्वयात् 05,179.015c कुरुक्षेत्रं रणक्षेत्रम् उपायां भरतर्षभ 05,179.016a ते हयाश् चोदितास् तेन सूतेन परमाहवे 05,179.016c अवहन् मां भृशं राजन् मनोमारुतरंहसः 05,179.017a गत्वाहं तत् कुरुक्षेत्रं स च रामः प्रतापवान् 05,179.017c युद्धाय सहसा राजन् पराक्रान्तौ परस्परम् 05,179.018a ततः संदर्शने ऽतिष्ठं रामस्यातितपस्विनः 05,179.018c प्रगृह्य शङ्खप्रवरं ततः प्राधमम् उत्तमम् 05,179.019a ततस् तत्र द्विजा राजंस् तापसाश् च वनौकसः 05,179.019c अपश्यन्त रणं दिव्यं देवाः सर्षिगणास् तदा 05,179.020a ततो दिव्यानि माल्यानि प्रादुरासन् मुहुर् मुहुः 05,179.020c वादित्राणि च दिव्यानि मेघवृन्दानि चैव ह 05,179.021a ततस् ते तापसाः सर्वे भार्गवस्यानुयायिनः 05,179.021c प्रेक्षकाः समपद्यन्त परिवार्य रणाजिरम् 05,179.022a ततो माम् अब्रवीद् देवी सर्वभूतहितैषिणी 05,179.022c माता स्वरूपिणी राजन् किम् इदं ते चिकीर्षितम् 05,179.023a गत्वाहं जामदग्न्यं तं प्रयाचिष्ये कुरूद्वह 05,179.023c भीष्मेण सह मा योत्सीः शिष्येणेति पुनः पुनः 05,179.024a मा मैवं पुत्र निर्बन्धं कुरु विप्रेण पार्थिव 05,179.024c जामदग्न्येन समरे योद्धुम् इत्य् अवभर्त्सयत् 05,179.025a किं न वै क्षत्रियहरो हरतुल्यपराक्रमः 05,179.025c विदितः पुत्र रामस् ते यतस् त्वं योद्धुम् इच्छसि 05,179.026a ततो ऽहम् अब्रुवं देवीम् अभिवाद्य k­täjali÷ 05,179.026c सर्वं तद् भरतश्रेष्ठ यथावृत्तं स्वयंवरे 05,179.027a यथा च रामो राजेन्द्र मया पूर्वं प्रसादितः 05,179.027c काशिराजसुतायाश् च यथा कामः पुरातनः 05,179.028a ततः सा रामम् अभ्येत्य जननी मे महानदी 05,179.028c मदर्थं तम् ऋषिं देवी क्षमयाम् आस भार्गवम् 05,179.028e भीष्मेण सह मा योत्सीः शिष्येणेति वचो ऽब्रवीत् 05,179.029a स च ताम् आह याचन्तीं भीष्मम् एव निवर्तय 05,179.029c न हि मे कुरुते कामम् इत्य् अहं तम् उपागमम् 05,179.030 संजय उवाच 05,179.030a ततो गङ्गा सुतस्नेहाद् भीष्मं पुनर् उपागमत् 05,179.030c न चास्याः सो ऽकरोद् वाक्यं क्रोधपर्याकुलेक्षणः 05,179.031a अथादृश्यत धर्मात्मा भृगुश्रेष्ठो महातपाः 05,179.031c आह्वयाम् आस च पुनर् युद्धाय द्विजसत्तमः 05,180.001 भीष्म उवाच 05,180.001a तम् अहं स्मयन्न् इव रणे pratyabhëaæ व्यवस्थितम् 05,180.001c भूमिष्ठं नोत्सहे योद्धुं भवन्तं रथम् आस्थितः 05,180.002a आरोह स्यन्दनं वीर कवचं च महाभुज 05,180.002c बधान समरे राम यदि योद्धुं मयेच्छसि 05,180.003a ततो माम् अब्रवीद् रामः स्मयमानो रणाजिरे 05,180.003c रथो मे मेदिनी भीष्म वाहा वेदाः सदश्ववत् 05,180.004a सूतो मे मातरिश्वा वै कवचं वेदमातरः 05,180.004c सुसंवीतो रणे ताभिर् योत्स्ये ऽहं कुरुनन्दन 05,180.005a एवं ब्रुवाणो गान्धारे रामो मां सत्यविक्रमः 05,180.005c शरव्रातेन महता सर्वतः पर्यवारयत् 05,180.006a ततो ऽपश्यं जामदग्न्यं रथे दिव्ये व्यवस्थितम् 05,180.006c सर्वायुधधरे श्रीमत्य् अद्भुतोपमदर्शने 05,180.007a मनसा विहिते पुण्ये विस्तीर्णे नगरोपमे 05,180.007c दिव्याश्वयुजि संनद्धे käcanena विभूषिते 05,180.008a ध्वजेन च महाबाहो सोमालंकृतलक्ष्मणा 05,180.008c धनुर्धरो बद्धतूणो बद्धगोधाङ्गुलित्रवान् 05,180.009a सारथ्यं कृतवांस् तत्र युयुत्सोर् अकृतव्रणः 05,180.009c सखा वेदविद् अत्यन्तं दयितो भार्गवस्य ह 05,180.010a आह्वयानः स मां युद्धे मनो हर्षयतीव मे 05,180.010c पुनः पुनर् अभिक्रोशन्न् अभियाहीति भार्गवः 05,180.011a तम् आदित्यम् इवोद्यन्तम् अनाधृष्यं महाबलम् 05,180.011c क्षत्रियान्तकरं रामम् एकम् एकः समासदम् 05,180.012a ततो ऽहं बाणपातेषु त्रिषु वाहान् निगृह्य वै 05,180.012c अवतीर्य धनुर् न्यस्य पदातिर् ऋषिसत्तमम् 05,180.013a अभ्यगच्छं तदा रामम् अर्चिष्यन् द्विजसत्तमम् 05,180.013c अभिवाद्य चैनं विधिवद् अब्रुवं वाक्यम् उत्तमम् 05,180.014a योत्स्ये त्वया रणे राम विशिष्टेनाधिकेन च 05,180.014c गुरुणा धर्मशीलेन जयम् आशास्स्व मे विभो 05,180.015 राम उवाच 05,180.015a एवम् एतत् कुरुश्रेष्ठ कर्तव्यं भूतिम् इच्छता 05,180.015c धर्मो ह्य् एष महाबाहो विशिष्टैः सह युध्यताम् 05,180.016a शपेयं त्वां न चेद् एवम् आगच्छेथा विशां पते 05,180.016c युध्यस्व त्वं रणे यत्तो धैर्यम् आलम्ब्य कौरव 05,180.017a न तु ते जयम् आशासे त्वां हि जेतुम् अहं स्थितः 05,180.017c गच्छ युध्यस्व धर्मेण प्रीतो ऽस्मि चरितेन ते 05,180.018 भीष्म उवाच 05,180.018a ततो ऽहं तं नमस्कृत्य रथम् आरुह्य सत्वरः 05,180.018c प्राध्मापयं रणे शङ्खं पुनर् हेमविभूषितम् 05,180.019a ततो युद्धं समभवन् मम तस्य च भारत 05,180.019c दिवसान् सुबहून् राजन् परस्परजिगीषया 05,180.020a स मे तस्मिन् रणे पूर्वं प्राहरत् कङ्कपत्रिभिः 05,180.020c षष्ट्या शतैश् च नवभिः शराणाम् अग्निवर्चसाम् 05,180.021a चत्वारस् तेन मे वाहाः सूतश् चैव विशां पते 05,180.021c प्रतिरुद्धास् तथैवाहं समरे दंशितः स्थितः 05,180.022a नमस्कृत्य च देवेभ्यो ब्राह्मणेभ्यश् च भारत 05,180.022c तम् अहं स्मयन्न् इव रणे pratyabhëaæ व्यवस्थितम् 05,180.023a आचार्यता मानिता मे निर्मर्यादे ह्य् अपि त्वयि 05,180.023c भूयस् तु शृणु मे ब्रह्मन् संपदं धर्मसंग्रहे 05,180.024a ये ते वेदाः शरीरस्था ब्राह्मण्यं यच् च ते महत् 05,180.024c तपश् च सुमहत् तप्तं न तेभ्यः प्रहराम्य् अहम् 05,180.025a प्रहरे क्षत्रधर्मस्य यं त्वं राम समास्थितः 05,180.025c ब्राह्मणः क्षत्रियत्वं हि याति शस्त्रसमुद्यमात् 05,180.026a पश्य मे धनुषो वीर्यं पश्य बाह्वोर् बलं च मे 05,180.026c एष ते कार्मुकं वीर द्विधा कुर्मि ससायकम् 05,180.027a तस्याहं निशितं भल्लं प्राहिण्वं भरतर्षभ 05,180.027c तेनास्य धनुषः कोटिश् छिन्ना भूमिम् अथागमत् 05,180.028a नव चापि पृषत्कानां शतानि नतपर्वणाम् 05,180.028c प्राहिण्वं कङ्कपत्राणां जामदग्न्यरथं प्रति 05,180.029a काये विषक्तास् तु तदा वायुनाभिसमीरिताः 05,180.029c चेलुः क्षरन्तो रुधिरं नागा इव च ते ÓarÃ÷ 05,180.030a क्षतजोक्षितसर्वाङ्गः क्षरन् स रुधिरं व्रणैः 05,180.030c बभौ रामस् तदा राजन् मेरुर् धातून् इवोत्सृजन् 05,180.031a हेमन्तान्ते ऽशोक इव रक्तस्तबकमण्डितः 05,180.031c बभौ रामस् तदा राजन् क्व चित् किंशुकसंनिभः 05,180.032a ततो ऽन्यद् धनुर् आदाय रामः क्रोधसमन्वितः 05,180.032c हेमपुङ्खान् suniÓitä शरांस् तान् हि ववर्ष सः 05,180.033a ते समासाद्य मां रौद्रा बहुधा मर्मभेदिनः 05,180.033c अकम्पयन् महावेगाः सर्पानलविषोपमाः 05,180.034a ततो ऽहं समवष्टभ्य पुनर् आत्मानम् Ãhave 05,180.034c शतसंख्यैः शरैः क्रुद्धस् तदा रामम् अवाकिरम् 05,180.035a स तैर् अग्न्यर्कसंकाशैः शरैर् आशीविषोपमैः 05,180.035c शितैर् अभ्यर्दितो रामो मन्दचेता इवाभवत् 05,180.036a ततो ऽहं कृपयाविष्टो विनिन्द्यात्मानम् आत्मना 05,180.036c धिग् धिग् इत्य् अब्रुवं युद्धं क्षत्रं च भरतर्षभ 05,180.037a असकृच् चाब्रुवं राजञ् शोकवेगपरिप्लुतः 05,180.037c अहो बत कृतं पापं मयेदं क्षत्रकर्मणा 05,180.038a गुरुर् द्विजातिर् धर्मात्मा यद् एवं pŬita÷ शरैः 05,180.038c ततो न प्राहरं भूयो जामदग्न्याय भारत 05,180.039a अथावताप्य पृथिवीं पूषा दिवससंक्षये 05,180.039c जगामास्तं सहस्रांशुस् ततो युद्धम् उपारमत् 05,181.001 भीष्म उवाच 05,181.001a आत्मनस् तु ततः सूतो हयानां च विशां पते 05,181.001c मम चापनयाम् आस शल्यान् कुशलसंमतः 05,181.002a स्नातोपवृत्तैस् तुरगैर् लब्धतोयैर् अविह्वलैः 05,181.002c प्रभात उदिते सूर्ये ततो युद्धम् अवर्तत 05,181.003a दृष्ट्वा मां तूर्णम् आयान्तं दंशितं स्यन्दने स्थितम् 05,181.003c अकरोद् रथम् अत्यर्थं रामः सज्जं प्रतापवान् 05,181.004a ततो ऽहं रामम् आयान्तं दृष्ट्वा समरकाङ्क्षिणम् 05,181.004c धनुःश्रेष्ठं समुत्सृज्य सहसावतरं रथात् 05,181.005a अभिवाद्य तथैवाहं रथम् आरुह्य भारत 05,181.005c युयुत्सुर् जामदग्न्यस्य प्रमुखे वीतभीः स्थितः 05,181.006a ततो मां शरवर्षेण महता समवाकिरत् 05,181.006c अहं च शरवर्षेण वर्षन्तं समवाकिरम् 05,181.007a संक्रुद्धो जामदग्न्यस् तु पुनर् एव पतत्रिणः 05,181.007c प्रेषयाम् आस मे राजन् दीप्तास्यान् उरगान् इव 05,181.008a तान् अहं निशितैर् भल्लैः शतशो ऽथ सहस्रशः 05,181.008c अच्छिदं सहसा राजन्न् अन्तरिक्षे पुनः पुनः 05,181.009a ततस् त्व् अस्त्राणि दिव्यानि जामदग्न्यः प्रतापवान् 05,181.009c मयि प्रचोदयाम् आस तान्य् अहं प्रत्यषेधयम् 05,181.010a अस्त्रैर् एव महाबाहो चिकीर्षन्न् अधिकां क्रियाम् 05,181.010c ततो दिवि महान् नादः प्रादुरासीत् समन्ततः 05,181.011a ततो ऽहम् अस्त्रं वायव्यं जामदग्न्ये प्रयुक्तवान् 05,181.011c प्रत्याजघ्ने च तद् रामो गुह्यकास्त्रेण भारत 05,181.012a ततो ऽस्त्रम् अहम् आग्नेयम् अनुमन्त्र्य प्रयुक्तवान् 05,181.012c वारुणेनैव रामस् तद् वारयाम् आस मे विभुः 05,181.013a एवम् अस्त्राणि दिव्यानि रामस्याहम् अवारयम् 05,181.013c रामश् च मम तेजस्वी दिव्यास्त्रविद् अरिंदमः 05,181.014a ततो मां सव्यतो राजन् रामः कुर्वन् द्विजोत्तमः 05,181.014c उरस्य् अविध्यत् संक्रुद्धो जामदग्न्यो महाबलः 05,181.015a ततो ऽहं भरतश्रेष्ठ संन्यषीदं रथोत्तमे 05,181.015c अथ मां कश्मलाविष्टं सूतस् तूर्णम् अपावहत् 05,181.015e गोरुतं भरतश्रेष्ठ rÃmabÃïaprapŬitam 05,181.016a ततो माम् अपयातं वै भृशं विद्धम् अचेतसम् 05,181.016c रामस्यानुचरा हृष्टाः सर्वे दृष्ट्वा प्रचुक्रुशुः 05,181.016e अकृतव्रणप्रभृतयः काशिकन्या च भारत 05,181.017a ततस् तु लब्धसंज्ञो ऽहं ज्ञात्वा सूतम् अथाब्रुवम् 05,181.017c याहि सूत यतो रामः सज्जो ऽहं गतवेदनः 05,181.018a ततो माम् अवहत् सूतो हयैः परमशोभितैः 05,181.018c नृत्यद्भिर् इव कौरव्य मारुतप्रतिमैर् गतौ 05,181.019a ततो ऽहं रामम् आसाद्य बाणजालेन कौरव 05,181.019c अवाकिरं सुसंरब्धः संरब्धं विजिगीषया 05,181.020a तान् आपतत एवासौ रामो बाणान् अजिह्मगान् 05,181.020c बाणैर् एवाच्छिनत् तूर्णम् एकैकं त्रिभिर् Ãhave 05,181.021a ततस् ते मृदिताः सर्वे मम बाणाः सुसंशिताः 05,181.021c रामबाणैर् द्विधा छिन्नाः शतशो ऽथ महाहवे 05,181.022a ततः पुनः शरं दीप्तं सुप्रभं कालसंमितम् 05,181.022c असृजं जामदग्न्याय रामायाहं जिघांसया 05,181.023a तेन त्व् अभिहतो gìhaæ बाणच्छेदवशं गतः 05,181.023c मुमोह सहसा रामो भूमौ च निपपात ह 05,181.024a ततो हाहाकृतं सर्वं रामे भूतलम् आश्रिते 05,181.024c जगद् भारत संविग्नं यथार्कपतने ऽभवत् 05,181.025a तत एनं सुसंविग्नाः सर्व एवाभिदुद्रुवुः 05,181.025c तपोधनास् ते सहसा काश्या च भृगुनन्दनम् 05,181.026a त एनं संपरिष्वज्य शनैर् आश्वासयंस् तदा 05,181.026c पाणिभिर् जलशीतैश् च जयाशीर्भिश् च कौरव 05,181.027a ततः स विह्वलो वाक्यं राम उत्थाय माब्रवीत् 05,181.027c तिष्ठ भीष्म हतो ऽसीति बाणं संधाय कार्मुके 05,181.028a स मुक्तो न्यपतत् तूर्णं पार्श्वे सव्ये महाहवे 05,181.028c येनाहं भृशसंविग्नो व्याघूर्णित इव द्रुमः 05,181.029a हत्वा हयांस् ततो राजञ् शीघ्रास्त्रेण महाहवे 05,181.029c अवाकिरन् मां विश्रब्धो बाणैस् तैर् लोमवाहिभिः 05,181.030a ततो ऽहम् अपि शीघ्रास्त्रं समरे ऽप्रतिवारणम् 05,181.030c अवासृजं महाबाहो ते ऽन्तराधिष्ठिताः ÓarÃ÷ 05,181.030e रामस्य मम चैवाशु व्योमावृत्य समन्ततः 05,181.031a न स्म सूर्यः प्रतपति शरजालसमावृतः 05,181.031c मातरिश्वान्तरे तस्मिन् मेघरुद्ध इवानदत् 05,181.032a ततो वायोः प्रकम्पाच् च सूर्यस्य च मरीचिभिः 05,181.032c अभितापात् स्वभावाच् च पावकः समजायत 05,181.033a ते शराः स्वसमुत्थेन प्रदीप्ताश् चित्रभानुना 05,181.033c भूमौ सर्वे तदा राजन् भस्मभूताः प्रपेदिरे 05,181.034a तदा शतसहस्राणि प्रयुतान्य् अर्बुदानि च 05,181.034c अयुतान्य् अथ खर्वाणि निखर्वाणि च कौरव 05,181.034e रामः शराणां संक्रुद्धो मयि तूर्णम् अपातयत् 05,181.035a ततो ऽहं तान् अपि रणे शरैर् आशीविषोपमैः 05,181.035c संछिद्य भूमौ नृपते ऽपातयं पन्नगान् इव 05,181.036a एवं तद् अभवद् युद्धं तदा भरतसत्तम 05,181.036c संध्याकाले व्यतीते तु व्यपायात् स च मे गुरुः 05,182.001 भीष्म उवाच 05,182.001a समागतस्य रामेण पुनर् एवातिदारुणम् 05,182.001c अन्येद्युस् तुमुलं युद्धं तदा भरतसत्तम 05,182.002a ततो दिव्यास्त्रविच् छूरो दिव्यान्य् अस्त्राण्य् अनेकशः 05,182.002c अयोजयत धर्मात्मा दिवसे दिवसे विभुः 05,182.003a तान्य् अहं तत्प्रतीघातैर् अस्त्रैर् अस्त्राणि भारत 05,182.003c व्यधमं तुमुले युद्धे प्राणांस् त्यक्त्वा सुदुस्त्यजान् 05,182.004a अस्त्रैर् अस्त्रेषु बहुधा हतेष्व् अथ च भार्गवः 05,182.004c अक्रुध्यत महातेजास् त्यक्तप्राणः स संयुगे 05,182.005a ततः शक्तिं प्राहिणोद् घोररूपाम्; अस्त्रै रुद्धो जामदग्न्यो महात्मा 05,182.005c कालोत्सृष्टां प्रज्वलिताम् इवोल्कां; संदीप्ताग्रां तेजसावृत्य लोकान् 05,182.006a ततो ऽहं ताम् इषुभिर् दीप्यमानैः; समायान्तीम् अन्तकालार्कदीप्ताम् 05,182.006c छित्त्वा त्रिधा पातयाम् आस भूमौ; ततो ववौ पवनः पुण्यगन्धिः 05,182.007a तस्यां छिन्नायां क्रोधदीप्तो ऽथ रामः; शक्तीर् घोराः प्राहिणोद् द्वादशान्याः 05,182.007c तासां रूपं भारत नोत शक्यं; तेजस्वित्वाल् लाघवाच् चैव वक्तुम् 05,182.008a किं त्व् एवाहं विह्वलः संप्रदृश्य; दिग्भ्यः सर्वास् ता महोल्का इवाग्नेः 05,182.008c नानारूपास् तेजसोग्रेण दीप्ता; यथादित्या द्वादश लोकसंक्षये 05,182.009a ततो जालं बाणमयं विवृत्य; संदृश्य भित्त्वा शरजालेन राजन् 05,182.009c द्वादशेषून् प्राहिणवं रणे ऽहं; ततः शक्तीर् व्यधमं घोररूपाः 05,182.010a ततो ऽपरा जामदग्न्यो महात्मा; शक्तीर् घोराः प्राक्षिपद् धेमदण्डाः 05,182.010b*0581_01 रूपं तासां पश्यति तत्र लोकः 05,182.010b*0581_02 सर्वास् ता वै तीक्ष्णरूपा विकोशाः 05,182.010c विचित्रिताः käcanapaÂÂanaddhÃ; यथा महोल्का ज्वलितास् तथा ताः 05,182.011a ताश् चाप्य् उग्राश् चर्मणा वारयित्वा; खड्गेनाजौ पातिता मे नरेन्द्र 05,182.011c बाणैर् दिव्यैर् जामदग्न्यस्य संख्ये; दिव्यांश् चाश्वान् अभ्यवर्षं ससूतान् 05,182.012a निर्मुक्तानां पन्नगानां सरूपा; दृष्ट्वा शक्तीर् हेमचित्रा निकृत्ताः 05,182.012c प्रादुश्चक्रे दिव्यम् अस्त्रं महात्मा; क्रोधाविष्टो हैहयेशप्रमाथी 05,182.013a ततः श्रेण्यः शलभानाम् इवोग्राः; समापेतुर् विशिखानां प्रदीप्ताः 05,182.013c समाचिनोच् चापि भृशं शरीरं; हयान् सूतं सरथं चैव मह्यम् 05,182.014a रथः शरैर् मे निचितः सर्वतो ऽभूत्; तथा हयाः सारथिश् चैव राजन् 05,182.014c युगं रथेषा च तथैव चक्रे; तथैवाक्षः शरकृत्तो ऽथ भग्नः 05,182.015a ततस् तस्मिन् बाणवर्षे व्यतीते; शरौघेण प्रत्यवर्षं गुरुं तम् 05,182.015c स विक्षतो मार्गणैर् ब्रह्मराशिर्; देहाद् अजस्रं मुमुचे भूरि रक्तम् 05,182.016a यथा रामो बाणजालाभितप्तस्; तथैवाहं सुभृशं gìhaviddha÷ 05,182.016c ततो युद्धं व्यरमच् चापराह्णे; भानाव् अस्तं प्रार्थयाने महीध्रम् 05,183.001 भीष्म उवाच 05,183.001a ततः प्रभाते राजेन्द्र सूर्ये विमल उद्गते 05,183.001c भार्गवस्य मया सार्धं पुनर् युद्धम् अवर्तत 05,183.002a ततो भ्रान्ते रथे तिष्ठन् रामः प्रहरतां वरः 05,183.002c ववर्ष शरवर्षाणि मयि शक्र इवाचले 05,183.003a तेन सूतो मम सुहृच् छरवर्षेण tìita÷ 05,183.003c निपपात रथोपस्थे मनो मम विषादयन् 05,183.004a ततः सूतः स मे ऽत्यर्थं कश्मलं प्राविशन् महत् 05,183.004c पृथिव्यां च शराघातान् निपपात मुमोह च 05,183.005a ततः सूतो ऽजहात् प्राणान् rÃmabÃïaprapŬita÷ 05,183.005c मुहूर्ताद् इव राजेन्द्र मां च भीर् आविशत् तदा 05,183.006a ततः सूते हते राजन् क्षिपतस् तस्य मे ÓarÃn 05,183.006c प्रमत्तमनसो रामः प्राहिणोन् मृत्युसंमितान् 05,183.007a ततः सूतव्यसनिनं विप्लुतं मां स भार्गवः 05,183.007c शरेणाभ्यहनद् gìhaæ विकृष्य बलवद् धनुः 05,183.008a स मे जत्र्वन्तरे राजन् निपत्य रुधिराशनः 05,183.008c मयैव सह राजेन्द्र जगाम वसुधातलम् 05,183.009a मत्वा तु निहतं रामस् ततो मां भरतर्षभ 05,183.009c मेघवद् व्यनदच् चोच्चैर् जहृषे च पुनः पुनः 05,183.010a तथा तु पतिते राजन् मयि रामो मुदा युतः 05,183.010c उदक्रोशन् महानादं सह तैर् अनुयायिभिः 05,183.011a मम तत्राभवन् ये तु कौरवाः पार्श्वतः स्थिताः 05,183.011c आगता ये च युद्धं तज् जनास् तत्र दिदृक्षवः 05,183.011e आर्तिं परमिकां जग्मुस् ते तदा मयि पातिते 05,183.012a ततो ऽपश्यं पातितो राजसिंह; द्विजान् अष्टौ सूर्यहुताशनाभान् 05,183.012c ते मां समन्तात् परिवार्य तस्थुः; स्वबाहुभिः परिगृह्याजिमध्ये 05,183.013a रक्ष्यमाणश् च तैर् विप्रैर् नाहं भूमिम् उपास्पृशम् 05,183.013c अन्तरिक्षे स्थितो ह्य् अस्मि तैर् विप्रैर् बान्धवैर् इव 05,183.013e स्वपन्न् इवान्तरिक्षे च जलबिन्दुभिर् उक्षितः 05,183.014a ततस् ते ब्राह्मणा राजन्न् अब्रुवन् परिगृह्य माम् 05,183.014c मा भैर् इति समं सर्वे स्वस्ति ते ऽस्त्व् इति चासकृत् 05,183.015a ततस् तेषाम् अहं वाग्भिस् तर्पितः सहसोत्थितः 05,183.015c मातरं सरितां श्रेष्ठाम् अपश्यं रथम् आस्थिताम् 05,183.016a हयाश् च मे संगृहीतास् तया वै; महानद्या संयति कौरवेन्द्र 05,183.016c पादौ जनन्याः प्रतिपूज्य चाहं; तथार्ष्टिषेणं रथम् अभ्यरोहम् 05,183.017a ररक्ष सा मम रथं हयांश् चोपस्कराणि च 05,183.017c ताम् अहं präjalir भूत्वा पुनर् एव व्यसर्जयम् 05,183.018a ततो ऽहं स्वयम् उद्यम्य हयांस् तान् वातरंहसः 05,183.018c अयुध्यं जामदग्न्येन निवृत्ते ऽहनि भारत 05,183.019a ततो ऽहं भरतश्रेष्ठ वेगवन्तं महाबलम् 05,183.019c अमुञ्चं समरे बाणं रामाय हृदयच्छिदम् 05,183.020a ततो जगाम वसुधां bÃïavegaprapŬita÷ 05,183.020c जानुभ्यां धनुर् उत्सृज्य रामो मोहवशं गतः 05,183.021a ततस् तस्मिन् निपतिते रामे भूरिसहस्रदे 05,183.021c आवव्रुर् जलदा व्योम क्षरन्तो रुधिरं बहु 05,183.022a उल्काश् च शतशः पेतुः सनिर्घाताः सकम्पनाः 05,183.022c अर्कं च सहसा दीप्तं स्वर्भानुर् अभिसंवृणोत् 05,183.023a ववुश् च वाताः परुषाश् चलिता च वसुंधरा 05,183.023c गृध्रा बडाश् च कङ्काश् च परिपेतुर् मुदा युताः 05,183.024a दीप्तायां दिशि गोमायुर् दारुणं मुहुर् उन्नदत् 05,183.024c अनाहता दुन्दुभयो विनेदुर् भृशनिस्वनाः 05,183.025a एतद् औत्पातिकं घोरम् आसीद् भरतसत्तम 05,183.025c विसंज्ञकल्पे धरणीं गते रामे महात्मनि 05,183.025d*0582_01 ततो वै सहसोत्थाय रामो माम् अभ्यवर्तत 05,183.025d*0582_02 पुनर् युद्धाय कौरव्य विह्वलः क्रोधमूर्च्छितः 05,183.025d*0582_03 आददानो महाबाहुः कार्मुकं तालसंमितम् 05,183.025d*0582_04 शरं चाप्य् ऋषयो ऽथैनं मा रामेत्य् अब्रुवन् वचः 05,183.025d*0582_05 महर्षिमतम् आस्थाय क्रोधाविष्टो ऽपि भार्गवः 05,183.025d*0582_06 समाहरद् अमेयात्मा शरं कालान्तकोपमम् 05,183.026a ततो रविर् मन्दमरीचिमण्डलो; जगामास्तं pÃæsupu¤jÃvagìha÷ 05,183.026c निशा व्यगाहत् सुखशीतमारुता; ततो युद्धं प्रत्यवहारयावः 05,183.027a एवं राजन्न् अवहारो बभूव; ततः पुनर् विमले ऽभूत् सुघोरम् 05,183.027c काल्यं काल्यं विंशतिं वै दिनानि; तथैव चान्यानि दिनानि त्रीणि 05,184.001 भीष्म उवाच 05,184.001a ततो ऽहं निशि राजेन्द्र प्रणम्य शिरसा तदा 05,184.001c ब्राह्मणानां पितॄणां च देवतानां च सर्वशः 05,184.002a नक्तंचराणां भूतानां रजन्याश् च विशां पते 05,184.002c शयनं प्राप्य रहिते मनसा समचिन्तयम् 05,184.003a जामदग्न्येन मे युद्धम् इदं परमदारुणम् 05,184.003c अहानि सुबहून्य् अद्य वर्तते सुमहात्ययम् 05,184.004a न च रामं महावीर्यं शक्नोमि रणमूर्धनि 05,184.004c विजेतुं समरे विप्रं जामदग्न्यं महाबलम् 05,184.005a यदि शक्यो मया जेतुं जामदग्न्यः प्रतापवान् 05,184.005c दैवतानि प्रसन्नानि दर्शयन्तु निशां मम 05,184.006a ततो ऽहं निशि राजेन्द्र प्रसुप्तः शरविक्षतः 05,184.006c दक्षिणेनैव पार्श्वेन प्रभातसमये इव 05,184.007a ततो ऽहं विप्रमुख्यैस् तैर् यैर् अस्मि पतितो रथात् 05,184.007c उत्थापितो धृतश् चैव मा भैर् इति च सान्त्वितः 05,184.008a त एव मां महाराज स्वप्नदर्शनम् एत्य वै 05,184.008c परिवार्याब्रुवन् वाक्यं तन् निबोध कुरूद्वह 05,184.009a उत्तिष्ठ मा भैर् गाङ्गेय भयं ते नास्ति किं चन 05,184.009c रक्षामहे नरव्याघ्र स्वशरीरं हि नो भवान् 05,184.010a न त्वां रामो रणे जेता जामदग्न्यः कथं चन 05,184.010c त्वम् एव समरे रामं विजेता भरतर्षभ 05,184.011a इदम् अस्त्रं सुदयितं प्रत्यभिज्ञास्यते भवान् 05,184.011b*0583_01 उपस्थास्यति राजेन्द्र स्वयम् एव तवानघ 05,184.011b*0583_02 येन शत्रून् महावीर्यान् प्रशासिष्यसि कौरव 05,184.011c विदितं हि तवाप्य् एतत् पूर्वस्मिन् देहधारणे 05,184.012a प्राजापत्यं विश्वकृतं प्रस्वापं नाम भारत 05,184.012c न हीदं वेद रामो ऽपि पृथिव्यां वा पुमान् क्व चित् 05,184.013a तत् स्मरस्व महाबाहो भृशं संयोजयस्व च 05,184.013c न च रामः क्षयं गन्ता तेनास्त्रेण नराधिप 05,184.014a एनसा च न योगं त्वं प्राप्स्यसे जातु मानद 05,184.014c स्वप्स्यते जामदग्न्यो ऽसौ tvadbÃïabalapŬita÷ 05,184.015a ततो जित्वा त्वम् एवैनं पुनर् उत्थापयिष्यसि 05,184.015c अस्त्रेण दयितेनाजौ भीष्म संबोधनेन वै 05,184.016a एवं कुरुष्व कौरव्य प्रभाते रथम् आस्थितः 05,184.016c प्रसुप्तं वा मृतं वापि तुल्यं मन्यामहे वयम् 05,184.017a न च रामेण मर्तव्यं कदा चिद् अपि पार्थिव 05,184.017c ततः समुत्पन्नम् इदं प्रस्वापं युज्यताम् इति 05,184.018a इत्य् उक्त्वान्तर्हिता राजन् सर्व एव द्विजोत्तमाः 05,184.018c अष्टौ सदृशरूपास् ते सर्वे भास्वरमूर्तयः 05,185.001 भीष्म उवाच 05,185.001a ततो रात्र्यां व्यतीतायां प्रतिबुद्धो ऽस्मि भारत 05,185.001c तं च संचिन्त्य वै स्वप्नम् अवापं हर्षम् उत्तमम् 05,185.002a ततः समभवद् युद्धं मम तस्य च भारत 05,185.002c तुमुलं सर्वभूतानां लोमहर्षणम् अद्भुतम् 05,185.003a ततो बाणमयं वर्षं ववर्ष मयि भार्गवः 05,185.003c न्यवारयम् अहं तं च शरजालेन भारत 05,185.004a ततः परमसंक्रुद्धः पुनर् एव महातपाः 05,185.004c ह्यस्तनेनैव कोपेन शक्तिं वै प्राहिणोन् मयि 05,185.005a इन्द्राशनिसमस्पर्शां यमदण्डोपमप्रभाम् 05,185.005c ज्वलन्तीम् अग्निवत् संख्ये लेलिहानां समन्ततः 05,185.006a ततो भरतशार्दूल धिष्ण्यम् आकाशगं यथा 05,185.006c सा माम् अभ्यहनत् तूर्णम् अंसदेशे च भारत 05,185.007a अथासृङ् मे ऽस्रवद् घोरं गिरेर् गैरिकधातुवत् 05,185.007c रामेण सुमहाबाहो क्षतस्य क्षतजेक्षण 05,185.008a ततो ऽहं जामदग्न्याय भृशं क्रोधसमन्वितः 05,185.008c प्रेषयं मृत्युसंकाशं बाणं सर्पविषोपमम् 05,185.009a स तेनाभिहतो वीरो ललाटे द्विजसत्तमः 05,185.009c अशोभत महाराज सशृङ्ग इव पर्वतः 05,185.010a स संरब्धः समावृत्य बाणं कालान्तकोपमम् 05,185.010c संदधे बलवत् कृष्य घोरं शत्रुनिबर्हणम् 05,185.011a स वक्षसि पपातोग्रः शरो व्याल इव श्वसन् 05,185.011c महीं राजंस् ततश् चाहम् अगच्छं रुधिराविलः 05,185.012a अवाप्य तु पुनः संज्ञां जामदग्न्याय धीमते 05,185.012c प्राहिण्वं विमलां शक्तिं ज्वलन्तीम् अशनीम् इव 05,185.013a सा तस्य द्विजमुख्यस्य निपपात भुजान्तरे 05,185.013c विह्वलश् चाभवद् राजन् वेपथुश् चैनम् आविशत् 05,185.014a तत एनं परिष्वज्य सखा विप्रो महातपाः 05,185.014c अकृतव्रणः शुभैर् वाक्यैर् आश्वासयद् अनेकधा 05,185.015a समाश्वस्तस् तदा रामः क्रोधामर्षसमन्वितः 05,185.015c प्रादुश्चक्रे तदा ब्राह्मं परमास्त्रं महाव्रतः 05,185.016a ततस् तत्प्रतिघातार्थं ब्राह्मम् एवास्त्रम् उत्तमम् 05,185.016c मया प्रयुक्तं जज्वाल युगान्तम् इव दर्शयत् 05,185.017a तयोर् ब्रह्मास्त्रयोर् आसीद् अन्तरा वै समागमः 05,185.017c असंप्राप्यैव रामं च मां च भारतसत्तम 05,185.018a ततो व्योम्नि प्रादुरभूत् तेज एव हि केवलम् 05,185.018c भूतानि चैव सर्वाणि जग्मुर् आर्तिं विशां पते 05,185.019a ऋषयश् च सगन्धर्वा देवताश् चैव भारत 05,185.019c संतापं परमं जग्मुर् astratejobhipŬitÃ÷ 05,185.020a ततश् चचाल पृथिवी सपर्वतवनद्रुमा 05,185.020c संतप्तानि च भूतानि विषादं जग्मुर् उत्तमम् 05,185.021a प्रजज्वाल नभो राजन् धूमायन्ते दिशो दश 05,185.021c न स्थातुम् अन्तरिक्षे च शेकुर् आकाशगास् तदा 05,185.022a ततो हाहाकृते लोके सदेवासुरराक्षसे 05,185.022c इदम् अन्तरम् इत्य् एव योक्तुकामो ऽस्मि भारत 05,185.023a प्रस्वापम् अस्त्रं दयितं वचनाद् ब्रह्मवादिनाम् 05,185.023c चिन्तितं च तद् अस्त्रं मे मनसि प्रत्यभात् तदा 05,186.001 भीष्म उवाच 05,186.001a ततो हलहलाशब्दो दिवि राजन् महान् अभूत् 05,186.001c प्रस्वापं भीष्म मा स्राक्षीर् इति कौरवनन्दन 05,186.002a अयुञ्जम् एव चैवाहं तद् अस्त्रं भृगुनन्दने 05,186.002c प्रस्वापं मां प्रयुञ्जानं नारदो वाक्यम् अब्रवीत् 05,186.003a एते वियति कौरव्य दिवि देवगणाः स्थिताः 05,186.003c ते त्वां निवारयन्त्य् अद्य प्रस्वापं मा प्रयोजय 05,186.004a रामस् तपस्वी ब्रह्मण्यो ब्राह्मणश् च गुरुश् च ते 05,186.004c तस्यावमानं कौरव्य मा स्म कार्षीः कथं चन 05,186.005a ततो ऽपश्यं दिविष्ठान् वै तान् अष्टौ ब्रह्मवादिनः 05,186.005c ते मां स्मयन्तो राजेन्द्र शनकैर् इदम् अब्रुवन् 05,186.006a यथाह भरतश्रेष्ठ नारदस् तत् तथा कुरु 05,186.006c एतद् धि परमं श्रेयो लोकानां भरतर्षभ 05,186.007a ततश् च प्रतिसंहृत्य तद् अस्त्रं स्वापनं मृधे 05,186.007c ब्रह्मास्त्रं दीपयां चक्रे तस्मिन् युधि यथाविधि 05,186.008a ततो रामो रुषितो राजपुत्र; दृष्ट्वा तद् अस्त्रं विनिवर्तितं वै 05,186.008c जितो ऽस्मि भीष्मेण सुमन्दबुद्धिर्; इत्य् एव वाक्यं सहसा व्यमुञ्चत् 05,186.009a ततो ऽपश्यत् पितरं जामदग्न्यः; पितुस् तथा पितरं तस्य चान्यम् 05,186.009c त एवैनं संपरिवार्य तस्थुर्; ऊचुश् चैनं सान्त्वपूर्वं तदानीम् 05,186.010a मा स्मैवं साहसं वत्स पुनः कार्षीः कथं चन 05,186.010c भीष्मेण संयुगं गन्तुं क्षत्रियेण विशेषतः 05,186.011a क्षत्रियस्य तु धर्मो ऽयं यद् युद्धं भृगुनन्दन 05,186.011c स्वाध्यायो व्रतचर्या च ब्राह्मणानां परं धनम् 05,186.012a इदं निमित्ते कस्मिंश् चिद् अस्माभिर् उपमन्त्रितम् 05,186.012c शस्त्रधारणम् अत्युग्रं तच् च कार्यं कृतं त्वया 05,186.013a वत्स पर्याप्तम् एतावद् भीष्मेण सह संयुगे 05,186.013c विमर्दस् ते महाबाहो व्यपयाहि रणाद् इतः 05,186.014a पर्याप्तम् एतद् भद्रं ते तव कार्मुकधारणम् 05,186.014c विसर्जयैतद् दुर्धर्ष तपस् तप्यस्व भार्गव 05,186.015a एष भीष्मः शांतनवो देवैः सर्वैर् निवारितः 05,186.015c निवर्तस्व रणाद् अस्माद् इति चैव प्रचोदितः 05,186.016a रामेण सह मा योत्सीर् गुरुणेति पुनः पुनः 05,186.016c न हि रामो रणे जेतुं त्वया न्याय्यः कुरूद्वह 05,186.016e मानं कुरुष्व गाङ्गेय ब्राह्मणस्य रणाजिरे 05,186.017a वयं तु गुरवस् तुभ्यं ततस् त्वां वारयामहे 05,186.017c भीष्मो वसूनाम् अन्यतमो दिष्ट्या जीवसि पुत्रक 05,186.018a गाङ्गेयः शंतनोः पुत्रो वसुर् एष महायशाः 05,186.018c कथं त्वया रणे जेतुं राम शक्यो निवर्त वै 05,186.019a अर्जुनः पाण्डवश्रेष्ठः पुरंदरसुतो बली 05,186.019c नरः प्रजापतिर् वीरः पूर्वदेवः सनातनः 05,186.020a सव्यसाचीति विख्यातस् त्रिषु लोकेषु वीर्यवान् 05,186.020c भीष्ममृत्युर् यथाकालं विहितो वै स्वयंभुवा 05,186.021a एवम् उक्तः स पितृभिः पितॄन् रामो ऽब्रवीद् इदम् 05,186.021c नाहं युधि निवर्तेयम् इति मे व्रतम् आहितम् 05,186.022a न निवर्तितपूर्वं च कदा चिद् रणमूर्धनि 05,186.022c निवर्त्यताम् आपगेयः कामं युद्धात् पितामहाः 05,186.022e न त्व् अहं विनिवर्तिष्ये युद्धाद् अस्मात् कथं चन 05,186.023a ततस् ते मुनयो राजन्न् ऋचीकप्रमुखास् तदा 05,186.023c नारदेनैव सहिताः समागम्येदम् अब्रुवन् 05,186.024a निवर्तस्व रणात् तात मानयस्व द्विजोत्तमान् 05,186.024c नेत्य् अवोचम् अहं तांश् च क्षत्रधर्मव्यपेक्षया 05,186.025a मम व्रतम् इदं लोके नाहं युद्धात् कथं चन 05,186.025c विमुखो विनिवर्तेयं पृष्ठतो ऽभ्याहतः शरैः 05,186.026a नाहं लोभान् न कार्पण्यान् न भयान् नार्थकारणात् 05,186.026c त्यजेयं शाश्वतं धर्मम् इति मे निश्चिता मतिः 05,186.027a ततस् ते मुनयः सर्वे नारदप्रमुखा नृप 05,186.027c भागीरथी च मे माता रणमध्यं प्रपेदिरे 05,186.028a तथैवात्तशरो धन्वी तथैव दृढनिश्चयः 05,186.028c स्थितो ऽहम् आहवे योद्धुं ततस् ते रामम् अब्रुवन् 05,186.028e समेत्य सहिता भूयः समरे भृगुनन्दनम् 05,186.029a नावनीतं हि हृदयं विप्राणां शाम्य भार्गव 05,186.029c राम राम निवर्तस्व युद्धाद् अस्माद् द्विजोत्तम 05,186.029e अवध्यो हि त्वया भीष्मस् त्वं च भीष्मस्य भार्गव 05,186.030a एवं ब्रुवन्तस् ते सर्वे प्रतिरुध्य रणाजिरम् 05,186.030c न्यासयां चक्रिरे शस्त्रं पितरो भृगुनन्दनम् 05,186.031a ततो ऽहं पुनर् एवाथ तान् अष्टौ ब्रह्मवादिनः 05,186.031c अद्राक्षं दीप्यमानान् वै ग्रहान् अष्टाव् इवोदितान् 05,186.032a ते मां सप्रणयं वाक्यम् अब्रुवन् समरे स्थितम् 05,186.032c प्रैहि रामं महाबाहो गुरुं लोकहितं कुरु 05,186.033a दृष्ट्वा निवर्तितं रामं सुहृद्वाक्येन तेन वै 05,186.033c लोकानां च हितं कुर्वन्न् अहम् अप्य् आददे वचः 05,186.034a ततो ऽहं रामम् आसाद्य ववन्दे भृशविक्षतः 05,186.034c रामश् चाभ्युत्स्मयन् प्रेम्णा माम् उवाच महातपाः 05,186.035a त्वत्समो नास्ति लोके ऽस्मिन् क्षत्रियः पृथिवीचरः 05,186.035c गम्यतां भीष्म युद्धे ऽस्मिंस् तोषितो ऽहं भृशं त्वया 05,186.036a मम चैव समक्षं तां कन्याम् आहूय भार्गवः 05,186.036c उवाच दीनया वाचा मध्ये तेषां तपस्विनाम् 05,187.001 राम उवाच 05,187.001a प्रत्यक्षम् एतल् लोकानां सर्वेषाम् एव भामिनि 05,187.001c यथा मया परं शक्त्या कृतं वै पौरुषं महत् 05,187.002a न चैव युधि शक्नोमि भीष्मं शस्त्रभृतां वरम् 05,187.002c विशेषयितुम् अत्यर्थम् उत्तमास्त्राणि दर्शयन् 05,187.003a एषा मे परमा शक्तिर् एतन् मे परमं बलम् 05,187.003c यथेष्टं गम्यतां भद्रे किम् अन्यद् वा करोमि ते 05,187.004a भीष्मम् एव प्रपद्यस्व न ते ऽन्या विद्यते गतिः 05,187.004c निर्जितो ह्य् अस्मि भीष्मेण महास्त्राणि प्रमुञ्चता 05,187.005 भीष्म उवाच 05,187.005a एवम् उक्त्वा ततो रामो विनिःश्वस्य महामनाः 05,187.005c तूष्णीम् आसीत् तदा कन्या प्रोवाच भृगुनन्दनम् 05,187.006a भगवन्न् एवम् एवैतद् यथाह भगवांस् तथा 05,187.006c अजेयो युधि भीष्मो ऽयम् अपि देवैर् उदारधीः 05,187.007a यथाशक्ति यथोत्साहं मम कार्यं कृतं त्वया 05,187.007c अनिधाय रणे वीर्यम् अस्त्राणि विविधानि च 05,187.008a न चैष शक्यते युद्धे विशेषयितुम् अन्ततः 05,187.008c न चाहम् एनं यास्यामि पुनर् भीष्मं कथं चन 05,187.009a गमिष्यामि तु तत्राहं यत्र भीष्मं तपोधन 05,187.009c समरे पातयिष्यामि स्वयम् एव भृगूद्वह 05,187.010a एवम् उक्त्वा ययौ कन्या रोषव्याकुललोचना 05,187.010c तपसे धृतसंकल्पा मम चिन्तयती वधम् 05,187.011a ततो महेन्द्रं सह तैर् मुनिभिर् भृगुसत्तमः 05,187.011c यथागतं ययौ रामो माम् उपामन्त्र्य भारत 05,187.012a ततो ऽहं रथम् आरुह्य स्तूयमानो द्विजातिभिः 05,187.012c प्रविश्य नगरं मात्रे सत्यवत्यै न्यवेदयम् 05,187.012e यथावृत्तं महाराज सा च मां प्रत्यनन्दत 05,187.013a पुरुषांश् चादिशं प्राज्ञान् कन्यावृत्तान्तकर्मणि 05,187.013c दिवसे दिवसे ह्य् अस्या गतजल्पितचेष्टितम् 05,187.013e प्रत्याहरंश् च मे युक्ताः स्थिताः प्रियहिते मम 05,187.014a यदैव हि वनं प्रायात् कन्या सा तपसे धृता 05,187.014c तदैव व्यथितो दीनो गतचेता इवाभवम् 05,187.015a न हि मां क्षत्रियः कश् चिद् वीर्येण विजयेद् युधि 05,187.015c ऋते ब्रह्मविदस् तात तपसा संशितव्रतात् 05,187.016a अपि चैतन् मया राजन् नारदे ऽपि निवेदितम् 05,187.016c व्यासे चैव भयात् कार्यं तौ चोभौ माम् अवोचताम् 05,187.017a न विषादस् त्वया कार्यो भीष्म काशिसुतां प्रति 05,187.017c दैवं पुरुषकारेण को निवर्तितुम् उत्सहेत् 05,187.018a सा तु कन्या महाराज प्रविश्याश्रममण्डलम् 05,187.018c यमुनातीरम् आश्रित्य तपस् तेपे ऽतिमानुषम् 05,187.019a निराहारा कृशा रूक्षा जटिला मलपङ्किनी 05,187.019c षण् मासान् वायुभक्षा च स्थाणुभूता तपोधना 05,187.020a यमुनातीरम् आसाद्य संवत्सरम् अथापरम् 05,187.020c उदवासं निराहारा पारयाम् आस भामिनी 05,187.021a शीर्णपर्णेन चैकेन पारयाम् आस चापरम् 05,187.021c संवत्सरं तीव्रकोपा पादाङ्गुष्ठाग्रधिष्ठिता 05,187.022a एवं द्वादश वर्षाणि तापयाम् आस रोदसी 05,187.022c निवर्त्यमानापि तु सा ज्ञातिभिर् नैव शक्यते 05,187.023a ततो ऽगमद् वत्सभूमिं सिद्धचारणसेविताम् 05,187.023c आश्रमं पुण्यशीलानां तापसानां महात्मनाम् 05,187.024a तत्र पुण्येषु देशेषु साप्लुताङ्गी दिवानिशम् 05,187.024c व्यचरत् काशिकन्या सा यथाकामविचारिणी 05,187.025a नन्दाश्रमे महाराज ततोलूकाश्रमे Óubhe 05,187.025c च्यवनस्याश्रमे चैव ब्रह्मणः स्थान एव च 05,187.026a प्रयागे देवयजने देवारण्येषु चैव ह 05,187.026c भोगवत्यां तथा राजन् कौशिकस्याश्रमे तथा 05,187.027a माण्डव्यस्याश्रमे राजन् दिलीपस्याश्रमे तथा 05,187.027c रामह्रदे च कौरव्य पैलगार्ग्यस्य चाश्रमे 05,187.028a एतेषु तीर्थेषु तदा काशिकन्या विशां पते 05,187.028c आप्लावयत गात्राणि तीव्रम् आस्थाय वै तपः 05,187.029a ताम् अब्रवीत् कौरवेय मम माता जलोत्थिता 05,187.029c किमर्थं क्लिश्यसे भद्रे तथ्यम् एतद् ब्रवीहि मे 05,187.030a सैनाम् अथाब्रवीद् राजन् k­täjalir अनिन्दिता 05,187.030c भीष्मो रामेण समरे न जितश् चारुलोचने 05,187.031a को ऽन्यस् तम् उत्सहेज् जेतुम् उद्यतेषुं महीपतिम् 05,187.031c साहं भीष्मविनाशाय तपस् तप्स्ये सुदारुणम् 05,187.032a चरामि पृथिवीं देवि यथा हन्याम् अहं नृपम् 05,187.032c एतद् व्रतफलं देहे परस्मिन् स्याद् यथा हि मे 05,187.033a ततो ऽब्रवीत् सागरगा जिह्मं चरसि भामिनि 05,187.033c नैष कामो ऽनवद्याङ्गि शक्यः प्राप्तुं त्वयाबले 05,187.034a यदि भीष्मविनाशाय काश्ये चरसि वै व्रतम् 05,187.034c व्रतस्था च शरीरं त्वं यदि नाम विमोक्ष्यसि 05,187.034e नदी भविष्यसि शुभे कुटिला वार्षिकोदका 05,187.035a दुस्तीर्था चानभिज्ञेया वार्षिकी nëÂamÃsikÅ 05,187.035c भीमग्राहवती घोरा सर्वभूतभयंकरी 05,187.036a एवम् उक्त्वा ततो राजन् काशिकन्यां न्यवर्तत 05,187.036c माता मम महाभागा स्मयमानेव भामिनी 05,187.037a कदा चिद् अष्टमे मासि कदा चिद् दशमे तथा 05,187.037c न प्राश्नीतोदकम् अपि पुनः सा वरवर्णिनी 05,187.038a सा वत्सभूमिं कौरव्य तीर्थलोभात् ततस् ततः 05,187.038c पतिता परिधावन्ती पुनः काशिपतेः सुता 05,187.039a सा नदी वत्सभूम्यां तु प्रथिताम्बेति भारत 05,187.039c वार्षिकी ग्राहबहुला दुस्तीर्था कुटिला तथा 05,187.040a सा कन्या तपसा तेन भागार्धेन व्यजायत 05,187.040c नदी च राजन् वत्सेषु कन्या चैवाभवत् तदा 05,188.001 भीष्म उवाच 05,188.001a ततस् ते तापसाः सर्वे तपसे धृतनिश्चयाम् 05,188.001c दृष्ट्वा न्यवर्तयंस् तात किं कार्यम् इति चाब्रुवन् 05,188.002a तान् उवाच ततः कन्या तपोवृद्धान् ऋषींस् तदा 05,188.002c निराकृतास्मि भीष्मेण भ्रंशिता पतिधर्मतः 05,188.003a वधार्थं तस्य दीक्षा मे न लोकार्थं तपोधनाः 05,188.003c निहत्य भीष्मं गच्छेयं शान्तिम् इत्य् एव निश्चयः 05,188.004a यत्कृते दुःखवसतिम् इमां प्राप्तास्मि शाश्वतीम् 05,188.004c पतिलोकाद् विहीना च नैव स्त्री न पुमान् इह 05,188.005a नाहत्वा युधि गाङ्गेयं निवर्तेयं तपोधनाः 05,188.005c एष मे हृदि संकल्पो यदर्थम् इदम् उद्यतम् 05,188.006a स्त्रीभावे परिनिर्विण्णा पुंस्त्वार्थे कृतनिश्चया 05,188.006c भीष्मे प्रतिचिकीर्षामि नास्मि वार्येति वै पुनः 05,188.007a तां देवो दर्शयाम् आस शूलपाणिर् उमापतिः 05,188.007c मध्ये तेषां महर्षीणां स्वेन रूपेण भामिनीम् 05,188.008a छन्द्यमाना वरेणाथ सा वव्रे मत्पराजयम् 05,188.008c वधिष्यसीति तां देवः प्रत्युवाच मनस्विनीम् 05,188.009a ततः सा पुनर् एवाथ कन्या रुद्रम् उवाच ह 05,188.009c उपपद्येत् कथं देव स्त्रियो मम जयो युधि 05,188.009e स्त्रीभावेन च मे gìhaæ मनः शान्तम् उमापते 05,188.010a प्रतिश्रुतश् च भूतेश त्वया भीष्मपराजयः 05,188.010c यथा स सत्यो भवति तथा कुरु वृषध्वज 05,188.010e यथा हन्यां समागम्य भीष्मं शांतनवं युधि 05,188.011a ताम् उवाच महादेवः कन्यां किल वृषध्वजः 05,188.011c न मे वाग् अनृतं भद्रे प्राह सत्यं भविष्यति 05,188.012a वधिष्यसि रणे भीष्मं पुरुषत्वं च लप्स्यसे 05,188.012c स्मरिष्यसि च तत् सर्वं देहम् अन्यं गता सती 05,188.013a द्रुपदस्य कुले जाता भविष्यसि महारथः 05,188.013c शीघ्रास्त्रश् चित्रयोधी च भविष्यसि सुसंमतः 05,188.014a यथोक्तम् एव कल्याणि सर्वम् एतद् भविष्यति 05,188.014c भविष्यसि पुमान् पश्चात् कस्माच् चित् कालपर्ययात् 05,188.015a एवम् उक्त्वा महातेजाः कपर्दी वृषभध्वजः 05,188.015c पश्यताम् एव विप्राणां तत्रैवान्तरधीयत 05,188.016a ततः सा पश्यतां तेषां महर्षीणाम् अनिन्दिता 05,188.016c समाहृत्य वनात् तस्मात् këÂhÃni वरवर्णिनी 05,188.017a चितां कृत्वा सुमहतीं प्रदाय च हुताशनम् 05,188.017c प्रदीप्ते ऽग्नौ महाराज रोषदीप्तेन चेतसा 05,188.018a उक्त्वा भीष्मवधायेति प्रविवेश हुताशनम् 05,188.018c ज्येष्ठा काशिसुता राजन् यमुनाम् अभितो नदीम् 05,189.001 दुर्योधन उवाच 05,189.001a कथं शिखण्डी गाङ्गेय कन्या भूत्वा सती तदा 05,189.001c पुरुषो ऽभवद् युधि श्रेष्ठ तन् मे ब्रूहि पितामह 05,189.002 भीष्म उवाच 05,189.002a भार्या तु तस्य राजेन्द्र द्रुपदस्य महीपतेः 05,189.002c महिषी दयिता ह्य् आसीद् अपुत्रा च विशां पते 05,189.003a एतस्मिन्न् एव काले तु द्रुपदो वै महीपतिः 05,189.003c अपत्यार्थं महाराज तोषयाम् आस शंकरम् 05,189.004a अस्मद्वधार्थं निश्चित्य तपो घोरं समास्थितः 05,189.004c लेभे कन्यां महादेवात् पुत्रो मे स्याद् इति ब्रुवन् 05,189.005a भगवन् पुत्रम् इच्छामि भीष्मं प्रतिचिकीर्षया 05,189.005c इत्य् उक्तो देवदेवेन स्त्रीपुमांस् ते भविष्यति 05,189.006a निवर्तस्व महीपाल नैतज् जात्व् अन्यथा भवेत् 05,189.006c स तु गत्वा च नगरं भार्याम् इदम् उवाच ह 05,189.007a कृतो यत्नो मया देवि पुत्रार्थे तपसा महान् 05,189.007c कन्या भूत्वा पुमान् भावी इति चोक्तो ऽस्मि शंभुना 05,189.008a पुनः पुनर् याच्यमानो दिष्टम् इत्य् अब्रवीच् छिवः 05,189.008c न तद् अन्यद् धि भविता भवितव्यं हि तत् तथा 05,189.009a ततः सा नियता भूत्वा ऋतुकाले मनस्विनी 05,189.009c पत्नी द्रुपदराजस्य द्रुपदं संविवेश ह 05,189.010a लेभे गर्भं यथाकालं विधिदृष्टेन हेतुना 05,189.010c पार्षतात् सा महीपाल यथा मां नारदो ऽब्रवीत् 05,189.011a ततो दधार तं गर्भं देवी राजीवलोचना 05,189.011c तां स राजा प्रियां भार्यां द्रुपदः कुरुनन्दन 05,189.011e पुत्रस्नेहान् महाबाहुः सुखं पर्यचरत् तदा 05,189.011f*0584_01 सर्वान् अभिप्रायकृतान् कामांल् लेभे च कौरव 05,189.012a अपुत्रस्य ततो राज्ञो द्रुपदस्य महीपतेः 05,189.012b*0585_01 यथाकालं तु सा देवी महिषी द्रुपदस्य ह 05,189.012c कन्यां प्रवररूपां तां प्राजायत नराधिप 05,189.013a अपुत्रस्य तु राज्ञः सा द्रुपदस्य यशस्विनी 05,189.013c ख्यापयाम् आस राजेन्द्र पुत्रो जातो ममेति वै 05,189.014a ततः स राजा द्रुपदः प्रच्छन्नाया नराधिप 05,189.014c पुत्रवत् पुत्रकार्याणि सर्वाणि समकारयत् 05,189.015a रक्षणं चैव मन्त्रस्य महिषी द्रुपदस्य सा 05,189.015c चकार सर्वयत्नेन ब्रुवाणा पुत्र इत्य् उत 05,189.015e न हि तां वेद नगरे कश् चिद् अन्यत्र पार्षतात् 05,189.016a श्रद्दधानो हि तद् वाक्यं देवस्याद्भुततेजसः 05,189.016c छादयाम् आस तां कन्यां पुमान् इति च सो ऽब्रवीत् 05,189.017a जातकर्माणि सर्वाणि कारयाम् आस पार्थिवः 05,189.017c पुंवद् विधानयुक्तानि शिखण्डीति च तां विदुः 05,189.018a अहम् एकस् तु चारेण वचनान् नारदस्य च 05,189.018c ज्ञातवान् देववाक्येन अम्बायास् तपसा तथा 05,190.001 भीष्म उवाच 05,190.001a चकार यत्नं द्रुपदः सर्वस्मिन् स्वजने महत् 05,190.001c ततो लेख्यादिषु तथा शिल्पेषु च परं गता 05,190.001e इष्वस्त्रे चैव राजेन्द्र द्रोणशिष्यो बभूव ह 05,190.002a तस्य माता महाराज राजानं वरवर्णिनी 05,190.002c चोदयाम् आस भार्यार्थं कन्यायाः पुत्रवत् तदा 05,190.003a ततस् तां पार्षतो दृष्ट्वा कन्यां संप्राप्तयौवनाम् 05,190.003c स्त्रियं मत्वा तदा चिन्तां प्रपेदे सह भार्यया 05,190.004 द्रुपद उवाच 05,190.004a कन्या ममेयं संप्राप्ता यौवनं शोकवर्धिनी 05,190.004c मया प्रच्छादिता चेयं वचनाच् छूलपाणिनः 05,190.005a न तन् मिथ्या महाराज्ञि भविष्यति कथं चन 05,190.005c त्रैलोक्यकर्ता कस्माद् धि तन् मृषा कर्तुम् अर्हति 05,190.006 भार्योवाच 05,190.006a यदि ते रोचते राजन् वक्ष्यामि शृणु मे वचः 05,190.006c श्रुत्वेदानीं प्रपद्येथाः स्वकार्यं पृषतात्मज 05,190.007a क्रियताम् अस्य नृपते विधिवद् दारसंग्रहः 05,190.007c सत्यं भवति तद् वाक्यम् इति मे निश्चिता मतिः 05,190.008 भीष्म उवाच 05,190.008a ततस् तौ निश्चयं कृत्वा तस्मिन् कार्ये ऽथ दम्पती 05,190.008c वरयां चक्रतुः कन्यां दशार्णाधिपतेः सुताम् 05,190.009a ततो राजा द्रुपदो राजसिंहः; सर्वान् राज्ञः कुलतः संनिशाम्य 05,190.009c दाशार्णकस्य नृपतेस् तनूजां; शिखण्डिने वरयाम् आस दारान् 05,190.010a हिरण्यवर्मेति नृपो यो ऽसौ दाशार्णकः स्मृतः 05,190.010c स च प्रादान् महीपालः कन्यां तस्मै शिखण्डिने 05,190.011a स च राजा दशार्णेषु महान् आसीन् महीपतिः 05,190.011c हिरण्यवर्मा दुर्धर्षो महासेनो महामनाः 05,190.012a कृते विवाहे तु तदा सा कन्या राजसत्तम 05,190.012c यौवनं समनुप्राप्ता सा च कन्या शिखण्डिनी 05,190.013a कृतदारः शिखण्डी तु काम्पिल्यं पुनर् आगमत् 05,190.013c न च सा वेद तां कन्यां कं चित् कालं स्त्रियं किल 05,190.014a हिरण्यवर्मणः कन्या ज्ञात्वा तां तु शिखण्डिनीम् 05,190.014c धात्रीणां च सखीनां च vrŬamÃnà न्यवेदयत् 05,190.014e कन्यां पञ्चालराजस्य सुतां तां वै शिखण्डिनीम् 05,190.015a ततस् ता राजशार्दूल धात्र्यो दाशार्णिकास् तदा 05,190.015c जग्मुर् आर्तिं परां दुःखात् प्रेषयाम् आसुर् एव च 05,190.016a ततो दशार्णाधिपतेः प्रेष्याः सर्वं न्यवेदयन् 05,190.016c विप्रलम्भं यथावृत्तं स च चुक्रोध पार्थिवः 05,190.017a शिखण्ड्य् अपि महाराज पुंवद् राजकुले तदा 05,190.017c विजहार मुदा युक्तः स्त्रीत्वं नैवातिरोचयन् 05,190.018a ततः कतिपयाहस्य तच् छ्रुत्वा भरतर्षभ 05,190.018c हिरण्यवर्मा राजेन्द्र रोषाद् आर्तिं जगाम ह 05,190.019a ततो दाशार्णको राजा तीव्रकोपसमन्वितः 05,190.019c दूतं प्रस्थापयाम् आस द्रुपदस्य निवेशने 05,190.020a ततो द्रुपदम् आसाद्य दूतः käcanavarmaïa÷ 05,190.020c एक एकान्तम् उत्सार्य रहो वचनम् अब्रवीत् 05,190.021a दशार्णराजो राजंस् त्वाम् इदं वचनम् अब्रवीत् 05,190.021c अभिषङ्गात् प्रकुपितो विप्रलब्धस् त्वयानघ 05,190.022a अवमन्यसे मां नृपते नूनं दुर्मन्त्रितं तव 05,190.022c यन् मे कन्यां स्वकन्यार्थे मोहाद् याचितवान् असि 05,190.023a तस्याद्य विप्रलम्भस्य फलं प्राप्नुहि दुर्मते 05,190.023c एष त्वां सजनामात्यम् उद्धरामि स्थिरो भव 05,190.023d*0586_01 अवमत्य च वीर्यं मे कुलं चारित्रम् एव च 05,190.023d*0586_02 विप्रलम्भस् त्वयापूर्वो मनुष्येषु प्रवर्तितः 05,190.023d*0586_03 कुरु सर्वाणि कार्याणि भुङ्क्ष्व भोगान् अनुत्तमान् 05,190.023d*0586_04 अभियास्यामि शीघ्रं त्वां समुद्धर्तुं सबान्धवम् 05,191.001 भीष्म उवाच 05,191.001a एवम् उक्तस्य दूतेन द्रुपदस्य तदा नृप 05,191.001c चोरस्येव गृहीतस्य न प्रावर्तत भारती 05,191.002a स यत्नम् अकरोत् तीव्रं संबन्धैर् अनुसान्त्वनैः 05,191.002c दूतैर् madhurasaæbhëair नैतद् अस्तीति संदिशन् 05,191.003a स राजा भूय एवाथ कृत्वा तत्त्वत आगमम् 05,191.003c कन्येति päcÃlasutÃæ त्वरमाणो ऽभिनिर्ययौ 05,191.004a ततः संप्रेषयाम् आस मित्राणाम् अमितौजसाम् 05,191.004c दुहितुर् विप्रलम्भं तं धात्रीणां वचनात् तदा 05,191.005a ततः समुदयं कृत्वा बलानां राजसत्तमः 05,191.005c अभियाने मतिं चक्रे द्रुपदं प्रति भारत 05,191.006a ततः संमन्त्रयाम् आस मित्रैः सह महीपतिः 05,191.006c हिरण्यवर्मा राजेन्द्र päcÃlyaæ पार्थिवं प्रति 05,191.007a तत्र वै निश्चितं तेषाम् अभूद् राज्ञां महात्मनाम् 05,191.007c तथ्यं चेद् भवति ह्य् एतत् कन्या राजञ् शिखण्डिनी 05,191.007e बद्ध्वा päcÃlarÃjÃnam आनयिष्यामहे गृहान् 05,191.008a अन्यं राजानम् आधाय päcÃle«u नरेश्वरम् 05,191.008c घातयिष्याम नृपतिं द्रुपदं सशिखण्डिनम् 05,191.009a स तदा दूतम् आज्ञाय पुनः क्षत्तारम् ईश्वरः 05,191.009c प्रास्थापयत् पार्षताय हन्मीति त्वां स्थिरो भव 05,191.010a स प्रकृत्या च वै भीरुः किल्बिषी च नराधिपः 05,191.010c भयं तीव्रम् अनुप्राप्तो द्रुपदः पृथिवीपतिः 05,191.011a विसृज्य दूतं दाशार्णं द्रुपदः शोककर्शितः 05,191.011c समेत्य भार्यां रहिते वाक्यम् आह नराधिपः 05,191.012a भयेन महताविष्टो हृदि शोकेन चाहतः 05,191.012c päcÃlarÃjo दयितां मातरं वै शिखण्डिनः 05,191.013a अभियास्यति मां कोपात् संबन्धी सुमहाबलः 05,191.013c हिरण्यवर्मा नृपतिः कर्षमाणो वरूथिनीम् 05,191.014a किम् इदानीं करिष्यामि mƬha÷ कन्याम् इमां प्रति 05,191.014b*0587_01 उपयास्यति हि क्षिप्रं सहामात्यैर् नराधिपः 05,191.014c शिखण्डी किल पुत्रस् ते कन्येति परिशङ्कितः 05,191.015a इति निश्चित्य तत्त्वेन समित्रः सबलानुगः 05,191.015c वञ्चितो ऽस्मीति मन्वानो मां किलोद्धर्तुम् इच्छति 05,191.016a किम् अत्र तथ्यं सुश्रोणि किं मिथ्या ब्रूहि शोभने 05,191.016c श्रुत्वा त्वत्तः शुभे वाक्यं संविधास्याम्य् अहं तथा 05,191.017a अहं हि संशयं प्राप्तो बाला चेयं शिखण्डिनी 05,191.017c त्वं च राज्ञि महत् कृच्छ्रं संप्राप्ता वरवर्णिनि 05,191.018a सा त्वं सर्वविमोक्षाय तत्त्वम् आख्याहि पृच्छतः 05,191.018c तथा विदध्यां सुश्रोणि कृत्यस्यास्य शुचिस्मिते 05,191.018e शिखण्डिनि च मा भैस् त्वं विधास्ये तत्र तत्त्वतः 05,191.019a क्रिययाहं वरारोहे वञ्चितः पुत्रधर्मतः 05,191.019c मया दाशार्णको राजा वञ्चितश् च महीपतिः 05,191.019e तद् आचक्ष्व महाभागे विधास्ये तत्र यद् धितम् 05,191.020a जानतापि नरेन्द्रेण ख्यापनार्थं परस्य वै 05,191.020c प्रकाशं चोदिता देवी प्रत्युवाच महीपतिम् 05,192.001 भीष्म उवाच 05,192.001a ततः शिखण्डिनो माता यथातत्त्वं नराधिप 05,192.001c आचचक्षे महाबाहो भर्त्रे कन्यां शिखण्डिनीम् 05,192.002a अपुत्रया मया राजन् सपत्नीनां भयाद् इदम् 05,192.002c कन्या शिखण्डिनी जाता पुरुषो वै निवेदितः 05,192.003a त्वया चैव नरश्रेष्ठ तन् मे प्रीत्यानुमोदितम् 05,192.003c पुत्रकर्म कृतं चैव कन्यायाः पार्थिवर्षभ 05,192.003e भार्या चोढा त्वया राजन् दशार्णाधिपतेः सुता 05,192.004a त्वया च प्राग् अभिहितं देववाक्यार्थदर्शनात् 05,192.004c कन्या भूत्वा पुमान् भावीत्य् एवं चैतद् उपेक्षितम् 05,192.005a एतच् छ्रुत्वा द्रुपदो यज्ञसेनः; सर्वं तत्त्वं मन्त्रविद्भ्यो निवेद्य 05,192.005c मन्त्रं राजा मन्त्रयाम् आस राजन्; यद् यद् युक्तं रक्षणे वै प्रजानाम् 05,192.006a संबन्धकं चैव समर्थ्य तस्मिन्; दाशार्णके वै नृपतौ नरेन्द्र 05,192.006c स्वयं कृत्वा विप्रलम्भं यथावन्; मन्त्रैकाग्रो निश्चयं वै जगाम 05,192.007a स्वभावगुप्तं नगरम् आपत्काले तु भारत 05,192.007c गोपयाम् आस राजेन्द्र सर्वतः समलंकृतम् 05,192.008a आर्तिं च परमां राजा जगाम सह भार्यया 05,192.008c दशार्णपतिना सार्धं विरोधे भरतर्षभ 05,192.009a कथं संबन्धिना सार्धं न मे स्याद् विग्रहो महान् 05,192.009c इति संचिन्त्य मनसा दैवतान्य् अर्चयत् तदा 05,192.010a तं तु दृष्ट्वा तदा राजन् देवी देवपरं तथा 05,192.010c अर्चां प्रयुञ्जानम् अथो भार्या वचनम् अब्रवीत् 05,192.011a देवानां प्रतिपत्तिश् च सत्या साधुमता सदा 05,192.011c सा तु दुःखार्णवं प्राप्य नः स्याद् अर्चयतां भृशम् 05,192.012a दैवतानि च सर्वाणि पूज्यन्तां भूरिदक्षिणैः 05,192.012c अग्नयश् चापि हूयन्तां दाशार्णप्रतिषेधने 05,192.013a अयुद्धेन निवृत्तिं च मनसा चिन्तयाभिभो 05,192.013c देवतानां प्रसादेन सर्वम् एतद् भविष्यति 05,192.014a मन्त्रिभिर् मन्त्रितं सार्धं त्वया यत् पृथुलोचन 05,192.014c पुरस्यास्याविनाशाय तच् च राजंस् तथा कुरु 05,192.015a दैवं हि मानुषोपेतं भृशं सिध्यति पार्थिव 05,192.015c परस्परविरोधात् तु नानयोः सिद्धिर् अस्ति वै 05,192.016a तस्माद् विधाय नगरे विधानं सचिवैः सह 05,192.016c अर्चयस्व यथाकामं दैवतानि विशां पते 05,192.017a एवं saæbhëamÃïau तौ दृष्ट्वा शोकपरायणौ 05,192.017c शिखण्डिनी तदा कन्या vrŬiteva मनस्विनी 05,192.018a ततः सा चिन्तयाम् आस मत्कृते दुःखिताव् उभौ 05,192.018c इमाव् इति ततश् चक्रे मतिं प्राणविनाशने 05,192.019a एवं सा निश्चयं कृत्वा भृशं शोकपरायणा 05,192.019c जगाम भवनं त्यक्त्वा गहनं निर्जनं वनम् 05,192.020a यक्षेणर्द्धिमता राजन् स्थूणाकर्णेन पालितम् 05,192.020c तद्भयाद् एव च जनो विसर्जयति तद् वनम् 05,192.021a तत्र स्थूणस्य भवनं सुधामृत्तिकलेपनम् 05,192.021c lÃjollÃpikadhÆmìhyam उच्चप्राकारतोरणम् 05,192.022a तत् प्रविश्य शिखण्डी सा द्रुपदस्यात्मजा नृप 05,192.022c अनश्नती बहुतिथं शरीरम् उपशोषयत् 05,192.023a दर्शयाम् आस तां यक्षः स्थूणो मध्वक्षसंयुतः 05,192.023c किमर्थो ऽयं तवारम्भः करिष्ये ब्रूहि माचिरम् 05,192.024a अशक्यम् इति सा यक्षं पुनः पुनर् उवाच ह 05,192.024c करिष्यामीति चैनां स प्रत्युवाचाथ गुह्यकः 05,192.025a धनेश्वरस्यानुचरो वरदो ऽस्मि नृपात्मजे 05,192.025c अदेयम् अपि दास्यामि ब्रूहि यत् ते विवक्षितम् 05,192.026a ततः शिखण्डी तत् सर्वम् अखिलेन न्यवेदयत् 05,192.026c तस्मै यक्षप्रधानाय स्थूणाकर्णाय भारत 05,192.027a आपन्नो मे पिता यक्ष नचिराद् विनशिष्यति 05,192.027c अभियास्यति संक्रुद्धो दशार्णाधिपतिर् हि तम् 05,192.028a महाबलो महोत्साहः स हेमकवचो नृपः 05,192.028c तस्माद् रक्षस्व मां यक्ष पितरं मातरं च मे 05,192.029a प्रतिज्ञातो हि भवता दुःखप्रतिनयो मम 05,192.029c भवेयं पुरुषो यक्ष त्वत्प्रसादाद् अनिन्दितः 05,192.030a यावद् एव स राजा वै नोपयाति पुरं मम 05,192.030c तावद् एव महायक्ष प्रसादं कुरु गुह्यक 05,193.001 भीष्म उवाच 05,193.001a शिखण्डिवाक्यं श्रुत्वाथ स यक्षो भरतर्षभ 05,193.001c प्रोवाच मनसा चिन्त्य daivenopanipŬita÷ 05,193.001e भवितव्यं तथा तद् धि मम दुःखाय कौरव 05,193.002a भद्रे कामं करिष्यामि समयं तु निबोध मे 05,193.002b*0588_01 स्वं ते पुंस्त्वं प्रदास्यामि स्त्रीत्वं धारयितास्मि ते 05,193.002c किं चित् कालान्तरं दास्ये पुंलिङ्गं स्वम् इदं तव 05,193.002e आगन्तव्यं त्वया काले सत्यम् एतद् ब्रवीमि ते 05,193.003a प्रभुः संकल्पसिद्धो ऽस्मि कामरूपी विहंगमः 05,193.003c मत्प्रसादात् पुरं चैव त्राहि बन्धूंश् च केवलान् 05,193.004a स्त्रीलिङ्गं धारयिष्यामि त्वदीयं पार्थिवात्मजे 05,193.004c सत्यं मे प्रतिजानीहि करिष्यामि प्रियं तव 05,193.005 शिखण्ड्य् उवाच 05,193.005a प्रतिदास्यामि भगवंल् लिङ्गं पुनर् इदं तव 05,193.005c किं चित् कालान्तरं स्त्रीत्वं धारयस्व निशाचर 05,193.006a प्रतिप्रयाते दाशार्णे पार्थिवे हेमवर्मणि 05,193.006c कन्यैवाहं भविष्यामि पुरुषस् त्वं भविष्यसि 05,193.007 भीष्म उवाच 05,193.007a इत्य् उक्त्वा समयं तत्र चक्राते ताव् उभौ नृप 05,193.007c अन्योन्यस्यानभिद्रोहे तौ संक्रामयतां ततः 05,193.008a स्त्रीलिङ्गं धारयाम् आस स्थूणो यक्षो नराधिप 05,193.008c यक्षरूपं च तद् दीप्तं शिखण्डी प्रत्यपद्यत 05,193.009a ततः शिखण्डी päcÃlya÷ पुंस्त्वम् आसाद्य पार्थिव 05,193.009c विवेश नगरं हृष्टः पितरं च समासदत् 05,193.009e यथावृत्तं तु तत् सर्वम् आचख्यौ द्रुपदस्य च 05,193.009f*0589_01 मातुश् च रहिते राजन् प्रसादं यक्षजं तथा 05,193.010a द्रुपदस् तस्य तच् छ्रुत्वा हर्षम् आहारयत् परम् 05,193.010c सभार्यस् तच् च सस्मार महेश्वरवचस् तदा 05,193.011a ततः संप्रेषयाम् आस दशार्णाधिपतेर् नृप 05,193.011c पुरुषो ऽयं मम सुतः श्रद्धत्तां मे भवान् इति 05,193.012a अथ दाशार्णको राजा सहसाभ्यागमत् तदा 05,193.012c päcÃlarÃjaæ द्रुपदं दुःखामर्षसमन्वितः 05,193.013a ततः काम्पिल्यम् आसाद्य दशार्णाधिपतिस् तदा 05,193.013c प्रेषयाम् आस सत्कृत्य दूतं ब्रह्मविदां वरम् 05,193.014a ब्रूहि मद्वचनाद् दूत päcÃlyaæ तं नृपाधमम् 05,193.014c यद् वै कन्यां स्वकन्यार्थे वृतवान् असि दुर्मते 05,193.014e फलं तस्यावलेपस्य द्रक्ष्यस्य् अद्य न संशयः 05,193.015a एवम् उक्तस् तु तेनासौ ब्राह्मणो राजसत्तम 05,193.015c दूतः प्रयातो नगरं दाशार्णनृपचोदितः 05,193.016a तत आसादयाम् आस पुरोधा द्रुपदं पुरे 05,193.016c तस्मै päcÃlako राजा गाम् अर्घ्यं च सुसत्कृतम् 05,193.016e प्रापयाम् आस राजेन्द्र सह तेन शिखण्डिना 05,193.017a तां पूजां नाभ्यनन्दत् स वाक्यं चेदम् उवाच ह 05,193.017c यद् उक्तं तेन वीरेण राज्ञा käcanavarmaïà 05,193.018a यत् ते ऽहम् अधमाचार दुहित्रर्थे ऽस्मि वञ्चितः 05,193.018c तस्य पापस्य करणात् फलं प्राप्नुहि दुर्मते 05,193.019a देहि युद्धं नरपते ममाद्य रणमूर्धनि 05,193.019c उद्धरिष्यामि ते सद्यः सामात्यसुतबान्धवम् 05,193.020a तद् उपालम्भसंयुक्तं श्रावितः किल पार्थिवः 05,193.020c दशार्णपतिदूतेन मन्त्रिमध्ये पुरोधसा 05,193.021a अब्रवीद् भरतश्रेष्ठ द्रुपदः प्रणयानतः 05,193.021c यद् आह मां भवान् ब्रह्मन् संबन्धिवचनाद् वचः 05,193.021e तस्योत्तरं प्रतिवचो दूत एव वदिष्यति 05,193.022a ततः संप्रेषयाम् आस द्रुपदो ऽपि महात्मने 05,193.022c हिरण्यवर्मणे दूतं ब्राह्मणं वेदपारगम् 05,193.023a समागम्य तु राज्ञा स दशार्णपतिना तदा 05,193.023c तद् वाक्यम् आददे राजन् यद् उक्तं द्रुपदेन ह 05,193.024a आगमः क्रियतां व्यक्तं कुमारो वै सुतो मम 05,193.024c मिथ्यैतद् उक्तं केनापि तन् न श्रद्धेयम् इत्य् उत 05,193.025a ततः स राजा द्रुपदस्य श्रुत्वा; विमर्शयुक्तो युवतीर् वरिष्ठाः 05,193.025c संप्रेषयाम् आस सुचारुरूपाः; शिखण्डिनं स्त्री पुमान् वेति वेत्तुम् 05,193.026a ताः प्रेषितास् तत्त्वभावं विदित्वा; प्रीत्या राज्ञे तच् छशंसुर् हि सर्वम् 05,193.026c शिखण्डिनं पुरुषं कौरवेन्द्र; दशार्णराजाय महानुभावम् 05,193.027a ततः कृत्वा तु राजा स आगमं प्रीतिमान् अथ 05,193.027c संबन्धिना समागम्य हृष्टो वासम् उवास ह 05,193.028a शिखण्डिने च मुदितः प्रादाद् वित्तं जनेश्वरः 05,193.028c हस्तिनो ऽश्वांश् च गाश् चैव दास्यो बहुशतास् तथा 05,193.028e पूजितश् च प्रतिययौ निवर्त्य तनयां किल 05,193.029a विनीतकिल्बिषे प्रीते हेमवर्मणि पार्थिवे 05,193.029c प्रतियाते तु दाशार्णे हृष्टरूपा शिखण्डिनी 05,193.030a कस्य चित् त्व् अथ कालस्य कुबेरो नरवाहनः 05,193.030c लोकानुयात्रां कुर्वाणः स्थूणस्यागान् निवेशनम् 05,193.031a स तद्गृहस्योपरि वर्तमान; आलोकयाम् आस धनाधिगोप्ता 05,193.031c स्थूणस्य यक्षस्य निशाम्य वेश्म; स्वलंकृतं माल्यगुणैर् विचित्रम् 05,193.032a लाजैश् च गन्धैश् च तथा वितानैर्; अभ्यर्चितं धूपनधूपितं च 05,193.032c ध्वजैः पताकाभिर् अलंकृतं च; भक्ष्यान्नपेयामिषदत्तहोमम् 05,193.033a तत् स्थानं तस्य दृष्ट्वा तु सर्वतः समलंकृतम् 05,193.033b*0590_01 मणिरत्नसुवर्णानां मालाभिः परिपूरितम् 05,193.033b*0590_02 nÃnÃkusumagandhìhyaæ सिक्तसंमृष्टशोभितम् 05,193.033c अथाब्रवीद् यक्षपतिस् तान् यक्षान् अनुगांस् तदा 05,193.034a स्वलंकृतम् इदं वेश्म स्थूणस्यामितविक्रमाः 05,193.034c नोपसर्पति मां चापि कस्माद् अद्य सुमन्दधीः 05,193.035a यस्माज् जानन् सुमन्दात्मा माम् असौ नोपसर्पति 05,193.035c तस्मात् तस्मै महादण्डो धार्यः स्याद् इति मे मतिः 05,193.036 यक्षा Æcu÷ 05,193.036a द्रुपदस्य सुता राजन् राज्ञो जाता शिखण्डिनी 05,193.036c तस्यै निमित्ते कस्मिंश् चित् प्रादात् पुरुषलक्षणम् 05,193.037a अग्रहील् लक्षणं स्त्रीणां स्त्रीभूतस् तिष्ठते गृहे 05,193.037c नोपसर्पति तेनासौ savrŬa÷ स्त्रीस्वरूपवान् 05,193.038a एतस्मात् कारणाद् राजन् स्थूणो न त्वाद्य पश्यति 05,193.038c श्रुत्वा कुरु यथान्यायं विमानम् इह तिष्ठताम् 05,193.039 भीष्म उवाच 05,193.039a आनीयतां स्थूण इति ततो यक्षाधिपो ऽब्रवीत् 05,193.039c कर्तास्मि निग्रहं तस्येत्य् उवाच स पुनः पुनः 05,193.040a सो ऽभ्यगच्छत यक्षेन्द्रम् आहूतः पृथिवीपते 05,193.040c स्त्रीस्वरूपो महाराज तस्थौ vrŬÃsamanvita÷ 05,193.041a तं शशाप सुसंक्रुद्धो धनदः कुरुनन्दन 05,193.041c एवम् एव भवत्व् अस्य स्त्रीत्वं पापस्य गुह्यकाः 05,193.042a ततो ऽब्रवीद् यक्षपतिर् महात्मा; यस्माद् अदास् त्व् अवमन्येह यक्षान् 05,193.042c शिखण्डिने लक्षणं पापबुद्धे; स्त्रीलक्षणं चाग्रहीः पापकर्मन् 05,193.043a अप्रवृत्तं सुदुर्बुद्धे यस्माद् एतत् कृतं त्वया 05,193.043c तस्माद् अद्य प्रभृत्य् एव त्वं स्त्री स पुरुषस् तथा 05,193.044a ततः प्रसादयाम् आसुर् यक्षा वैश्रवणं किल 05,193.044c स्थूणस्यार्थे कुरुष्वान्तं शापस्येति पुनः पुनः 05,193.045a ततो महात्मा यक्षेन्द्रः प्रत्युवाचानुगामिनः 05,193.045c सर्वान् यक्षगणांस् तात शापस्यान्तचिकीर्षया 05,193.046a हते शिखण्डिनि रणे स्वरूपं प्रतिपत्स्यते 05,193.046c स्थूणो यक्षो निरुद्वेगो भवत्व् इति महामनाः 05,193.047a इत्य् उक्त्वा भगवान् देवो यक्षराक्षसपूजितः 05,193.047c प्रययौ सह तैः सर्वैर् निमेषान्तरचारिभिः 05,193.048a स्थूणस् तु शापं संप्राप्य तत्रैव न्यवसत् तदा 05,193.048c समये चागमत् तं वै शिखण्डी स क्षपाचरम् 05,193.049a सो ऽभिगम्याब्रवीद् वाक्यं प्राप्तो ऽस्मि भगवन्न् इति 05,193.049c तम् अब्रवीत् ततः स्थूणः प्रीतो ऽस्मीति पुनः पुनः 05,193.050a आर्जवेनागतं दृष्ट्वा राजपुत्रं शिखण्डिनम् 05,193.050c सर्वम् एव यथावृत्तम् आचचक्षे शिखण्डिने 05,193.051 यक्ष उवाच 05,193.051a शप्तो वैश्रवणेनास्मि त्वत्कृते पार्थिवात्मज 05,193.051c गच्छेदानीं यथाकामं चर लोकान् यथासुखम् 05,193.052a दिष्टम् एतत् पुरा मन्ये न शक्यम् अतिवर्तितुम् 05,193.052c गमनं तव चेतो हि पौलस्त्यस्य च दर्शनम् 05,193.053 भीष्म उवाच 05,193.053a एवम् उक्तः शिखण्डी तु स्थूणयक्षेण भारत 05,193.053c प्रत्याजगाम नगरं हर्षेण महतान्वितः 05,193.054a पूजयाम् आस विविधैर् गन्धमाल्यैर् महाधनैः 05,193.054c द्विजातीन् देवताश् चापि चैत्यान् अथ चतुष्पथान् 05,193.055a द्रुपदः सह पुत्रेण सिद्धार्थेन शिखण्डिना 05,193.055c मुदं च परमां लेभे päcÃlya÷ सह बान्धवैः 05,193.056a शिष्यार्थं प्रददौ चापि द्रोणाय कुरुपुंगव 05,193.056c शिखण्डिनं महाराज पुत्रं स्त्रीपूर्विणं तथा 05,193.057a प्रतिपेदे चतुष्पादं धनुर्वेदं नृपात्मजः 05,193.057c शिखण्डी सह युष्माभिर् धृष्टद्युम्नश् च पार्षतः 05,193.058a मम त्व् एतच् चरास् तात यथावत् प्रत्यवेदयन् 05,193.058c जडान्धबधिराकारा ये युक्ता द्रुपदे मया 05,193.059a एवम् एष महाराज स्त्रीपुमान् द्रुपदात्मजः 05,193.059c संभूतः कौरवश्रेष्ठ शिखण्डी रथसत्तमः 05,193.060a ज्येष्ठा काशिपतेः कन्या अम्बा नामेति विश्रुता 05,193.060c द्रुपदस्य कुले जाता शिखण्डी भरतर्षभ 05,193.061a नाहम् एनं धनुष्पाणिं युयुत्सुं समुपस्थितम् 05,193.061c मुहूर्तम् अपि पश्येयं प्रहरेयं न चाप्य् उत 05,193.062a व्रतम् एतन् मम सदा पृथिव्याम् अपि विश्रुतम् 05,193.062c स्त्रियां स्त्रीपूर्वके चापि स्त्रीनाम्नि स्त्रीस्वरूपिणि 05,193.063a न मुञ्चेयम् अहं बाणान् इति कौरवनन्दन 05,193.063c न हन्याम् अहम् एतेन कारणेन शिखण्डिनम् 05,193.064a एतत् तत्त्वम् अहं वेद जन्म तात शिखण्डिनः 05,193.064c ततो नैनं हनिष्यामि समरेष्व् आततायिनम् 05,193.065a यदि भीष्मः स्त्रियं हन्याद् धन्याद् आत्मानम् अप्य् उत 05,193.065c नैनं तस्माद् धनिष्यामि दृष्ट्वापि समरे स्थितम् 05,193.066 संजय उवाच 05,193.066a एतच् छ्रुत्वा तु कौरव्यो राजा दुर्योधनस् तदा 05,193.066c मुहूर्तम् इव स ध्यात्वा भीष्मे युक्तम् अमन्यत 05,194.001 संजय उवाच 05,194.001a प्रभातायां तु शर्वर्यां पुनर् एव सुतस् तव 05,194.001c मध्ये सर्वस्य सैन्यस्य पितामहम् अपृच्छत 05,194.002a पाण्डवेयस्य गाङ्गेय यद् एतत् सैन्यम् उत्तमम् 05,194.002c प्रभूतनरनागाश्वं महारथसमाकुलम् 05,194.003a भीमार्जुनप्रभृतिभिर् महेष्वासैर् महाबलैः 05,194.003c लोकपालोपमैर् गुप्तं धृष्टद्युम्नपुरोगमैः 05,194.004a अप्रधृष्यम् अनावार्यम् उद्वृत्तम् इव सागरम् 05,194.004c सेनासागरम् अक्षोभ्यम् अपि देवैर् महाहवे 05,194.005a केन कालेन गाङ्गेय क्षपयेथा महाद्युते 05,194.005c आचार्यो वा महेष्वासः कृपो वा सुमहाबलः 05,194.006a कर्णो वा समरश्लाघी द्रौणिर् वा द्विजसत्तमः 05,194.006c दिव्यास्त्रविदुषः सर्वे भवन्तो हि बले मम 05,194.007a एतद् इच्छाम्य् अहं ज्ञातुं परं कौतूहलं हि मे 05,194.007c हृदि नित्यं महाबाहो वक्तुम् अर्हसि तन् मम 05,194.008 भीष्म उवाच 05,194.008a अनुरूपं कुरुश्रेष्ठ त्वय्य् एतत् पृथिवीपते 05,194.008c बलाबलम् अमित्राणां स्वेषां च यदि पृच्छसि 05,194.009a शृणु राजन् मम रणे या शक्तिः परमा भवेत् 05,194.009c अस्त्रवीर्यं रणे यच् च भुजयोश् च महाभुज 05,194.010a आर्जवेनैव युद्धेन योद्धव्य इतरो जनः 05,194.010c मायायुद्धेन मायावी इत्य् एतद् धर्मनिश्चयः 05,194.011a हन्याम् अहं महाबाहो पाण्डवानाम् अनीकिनीम् 05,194.011c दिवसे दिवसे कृत्वा भागं प्रागाह्निकं मम 05,194.012a योधानां दशसाहस्रं कृत्वा भागं महाद्युते 05,194.012c सहस्रं रथिनाम् एकम् एष भागो मतो मम 05,194.013a अनेनाहं विधानेन संनद्धः सततोत्थितः 05,194.013c क्षपयेयं महत् सैन्यं कालेनानेन भारत 05,194.014a यदि त्व् अस्त्राणि मुञ्चेयं महान्ति समरे स्थितः 05,194.014c शतसाहस्रघातीनि हन्यां मासेन भारत 05,194.015 संजय उवाच 05,194.015a श्रुत्वा भीष्मस्य तद् वाक्यं राजा दुर्योधनस् तदा 05,194.015c पर्यपृच्छत राजेन्द्र द्रोणम् अङ्गिरसां वरम् 05,194.016a आचार्य केन कालेन पाण्डुपुत्रस्य सैनिकान् 05,194.016c निहन्या इति तं द्रोणः प्रत्युवाच हसन्न् इव 05,194.017a स्थविरो ऽस्मि कुरुश्रेष्ठ मन्दप्राणविचेष्टितः 05,194.017c अस्त्राग्निना निर्दहेयं पाण्डवानाम् अनीकिनीम् 05,194.018a यथा भीष्मः शांतनवो मासेनेति मतिर् मम 05,194.018c एषा मे परमा शक्तिर् एतन् मे परमं बलम् 05,194.019a द्वाभ्याम् एव तु मासाभ्यां कृपः शारद्वतो ऽब्रवीत् 05,194.019c द्रौणिस् तु दशरात्रेण प्रतिजज्ञे बलक्षयम् 05,194.019e कर्णस् तु पञ्चरात्रेण प्रतिजज्ञे महास्त्रवित् 05,194.020a तच् छ्रुत्वा सूतपुत्रस्य वाक्यं सागरगासुतः 05,194.020c जहास सस्वनं हासं वाक्यं चेदम् उवाच ह 05,194.021a न हि तावद् रणे पार्थं बाणखड्गधनुर्धरम् 05,194.021c वासुदेवसमायुक्तं रथेनोद्यन्तम् अच्युतम् 05,194.022a समागच्छसि राधेय तेनैवम् अभिमन्यसे 05,194.022c शक्यम् एवं च भूयश् च त्वया वक्तुं यथेष्टतः 05,195.001 वैशंपायन उवाच 05,195.001a एतच् छ्रुत्वा तु कौन्तेयः सर्वान् भ्रातॄन् उपह्वरे 05,195.001c आहूय भरतश्रेष्ठ इदं वचनम् अब्रवीत् 05,195.002a dhÃrtarëÂrasya सैन्येषु ये चारपुरुषा मम 05,195.002c ते प्रवृत्तिं प्रयच्छन्ति ममेमां व्युषितां निशाम् 05,195.003a दुर्योधनः किलापृच्छद् आपगेयं महाव्रतम् 05,195.003c केन कालेन पाण्डूनां हन्याः सैन्यम् इति प्रभो 05,195.004a मासेनेति च तेनोक्तो dhÃrtarëÂra÷ सुदुर्मतिः 05,195.004c तावता चापि कालेन द्रोणो ऽपि प्रत्यजानत 05,195.005a गौतमो द्विगुणं कालम् उक्तवान् इति नः श्रुतम् 05,195.005c द्रौणिस् तु दशरात्रेण प्रतिजज्ञे महास्त्रवित् 05,195.006a तथा दिव्यास्त्रवित् कर्णः संपृष्टः कुरुसंसदि 05,195.006c पञ्चभिर् दिवसैर् हन्तुं स सैन्यं प्रतिजज्ञिवान् 05,195.007a तस्माद् अहम् अपीच्छामि श्रोतुम् अर्जुन ते वचः 05,195.007c कालेन कियता शत्रून् क्षपयेर् इति संयुगे 05,195.008a एवम् उक्तो गुडाकेशः पार्थिवेन धनंजयः 05,195.008c वासुदेवम् अवेक्ष्येदं वचनं pratyabhëata 05,195.009a सर्व एते महात्मानः कृतास्त्राश् चित्रयोधिनः 05,195.009c असंशयं महाराज हन्युर् एव बलं तव 05,195.010a अपैतु ते मनस्तापो यथासत्यं ब्रवीम्य् अहम् 05,195.010c हन्याम् एकरथेनाहं वासुदेवसहायवान् 05,195.011a सामरान् अपि लोकांस् त्रीन् सहस्थावरजङ्गमान् 05,195.011c भूतं भव्यं भविष्यच् च निमेषाद् इति मे मतिः 05,195.011d*0591_01 यावद् इच्छेद् धरिर् अयं तावद् अस्ति न चान्यथा 05,195.012a यत् तद् घोरं पशुपतिः प्रादाद् अस्त्रं महन् मम 05,195.012c कैराते द्वन्द्वयुद्धे वै तद् इदं मयि वर्तते 05,195.013a यद् युगान्ते पशुपतिः सर्वभूतानि संहरन् 05,195.013c प्रयुङ्क्ते पुरुषव्याघ्र तद् इदं मयि वर्तते 05,195.014a तन् न जानाति गाङ्गेयो न द्रोणो न च गौतमः 05,195.014c न च द्रोणसुतो राजन् कुत एव तु सूतजः 05,195.015a न तु युक्तं रणे हन्तुं दिव्यैर् अस्त्रैः पृथग्जनम् 05,195.015c आर्जवेनैव युद्धेन विजेष्यामो वयं परान् 05,195.016a तथेमे पुरुषव्याघ्राः सहायास् तव पार्थिव 05,195.016c सर्वे दिव्यास्त्रविदुषः सर्वे युद्धाभिनन्दिनः 05,195.016d*0592_01 वीरव्रतधराः सर्वे सर्वे सुचरितव्रताः 05,195.017a वेदान्तावभृथस्नाताः सर्व एते ऽपराजिताः 05,195.017c निहन्युः समरे सेनां देवानाम् अपि पाण्डव 05,195.018a शिखण्डी युयुधानश् च धृष्टद्युम्नश् च पार्षतः 05,195.018c भीमसेनो यमौ चोभौ युधामन्यूत्तमौजसौ 05,195.019a विराटद्रुपदौ चोभौ भीष्मद्रोणसमौ युधि 05,195.019b*0593_01 शङ्खश् चैव महाबाहुर् हैडिम्बश् च महाबलः 05,195.019b*0593_02 पुत्रो 'syäjanaparvà तु महाबलपराक्रमः 05,195.019b*0593_03 शैनेयश् च महाबाहुः सहायो रणकोविदः 05,195.019b*0593_04 अभिमन्युश् च बलवान् द्रौपद्याः पञ्च चात्मजाः 05,195.019c स्वयं चापि समर्थो ऽसि त्रैलोक्योत्सादने अपि 05,195.020a क्रोधाद् यं पुरुषं पश्येस् त्वं वासवसमद्युते 05,195.020c क्षिप्रं न स भवेद् व्यक्तम् इति त्वां वेद्मि कौरव 05,196.001 वैशंपायन उवाच 05,196.001a ततः प्रभाते विमले dhÃrtarëÂreïa चोदिताः 05,196.001c दुर्योधनेन राजानः प्रययुः पाण्डवान् प्रति 05,196.002a आप्लाव्य शुचयः सर्वे स्रग्विणः शुक्लवाससः 05,196.002c गृहीतशस्त्रा ध्वजिनः स्वस्ति वाच्य हुताग्नयः 05,196.003a सर्वे वेदविदः शूराः सर्वे सुचरितव्रताः 05,196.003c सर्वे कर्मकृतश् चैव सर्वे चाहवलक्षणाः 05,196.004a आहवेषु परांल् lokä जिगीषन्तो महाबलाः 05,196.004c एकाग्रमनसः सर्वे श्रद्दधानाः परस्य च 05,196.005a विन्दानुविन्दाव् आवन्त्यौ केकया बाह्लिकैः सह 05,196.005c प्रययुः सर्व एवैते भारद्वाजपुरोगमाः 05,196.006a अश्वत्थामा शांतनवः सैन्धवो ऽथ जयद्रथः 05,196.006c दाक्षिणात्याः प्रतीच्याश् च पार्वतीयाश् च ये रथाः 05,196.007a गान्धारराजः शकुनिः प्राच्योदीच्याश् च सर्वशः 05,196.007c शकाः किराता यवनाः शिबयो ऽथ वसातयः 05,196.008a स्वैः स्वैर् अनीकैः सहिताः परिवार्य महारथम् 05,196.008c एते महारथाः सर्वे द्वितीये निर्ययुर् बले 05,196.009a कृतवर्मा सहानीकस् त्रिगर्ताश् च महाबलाः 05,196.009c दुर्योधनश् च नृपतिर् भ्रातृभिः परिवारितः 05,196.010a शलो भूरिश्रवाः शल्यः कौसल्यो ऽथ बृहद्बलः 05,196.010c एते पश्चाद् अवर्तन्त dhÃrtarëÂrapurogamÃ÷ 05,196.011a ते समेन पथा यात्वा योत्स्यमाना महारथाः 05,196.011c कुरुक्षेत्रस्य पश्चार्धे व्यवतिष्ठन्त दंशिताः 05,196.012a दुर्योधनस् तु शिबिरं कारयाम् आस भारत 05,196.012c यथैव हास्तिनपुरं द्वितीयं समलंकृतम् 05,196.013a न विशेषं विजानन्ति पुरस्य शिबिरस्य वा 05,196.013c कुशला अपि राजेन्द्र नरा नगरवासिनः 05,196.014a तादृशान्य् एव दुर्गाणि राज्ञाम् अपि महीपतिः 05,196.014c कारयाम् आस कौरव्यः शतशो ऽथ सहस्रशः 05,196.015a पञ्चयोजनम् उत्सृज्य मण्डलं तद् रणाजिरम् 05,196.015c सेनानिवेशास् ते राजन्न् आविशञ् शतसंघशः 05,196.016a तत्र ते पृथिवीपाला यथोत्साहं यथाबलम् 05,196.016c विविशुः शिबिराण्य् आशु द्रव्यवन्ति सहस्रशः 05,196.017a तेषां दुर्योधनो राजा ससैन्यानां महात्मनाम् 05,196.017c व्यादिदेश सबाह्यानां भक्ष्यभोज्यम् अनुत्तमम् 05,196.018a सगजाश्वमनुष्याणां ये च शिल्पोपजीविनः 05,196.018c ये चान्ये ऽनुगतास् तत्र सूतमागधबन्दिनः 05,196.019a वणिजो गणिका वारा ये चैव प्रेक्षका जनाः 05,196.019c सर्वांस् तान् कौरवो राजा विधिवत् प्रत्यवैक्षत 05,197.001 वैशंपायन उवाच 05,197.001*0594_01 संजयेनैवम् उक्तस् तु dh­tarëÂra÷ सुदुर्मनाः 05,197.001*0594_02 विपुलं चिन्तयंस् तथौ गान्धार्या विदुरेण च 05,197.001a तथैव राजा कौन्तेयो धर्मपुत्रो युधिष्ठिरः 05,197.001c धृष्टद्युम्नमुखान् वीरांश् चोदयाम् आस भारत 05,197.002a चेदिकाशिकरूषाणां नेतारं दृढविक्रमम् 05,197.002c सेनापतिम् अमित्रघ्नं धृष्टकेतुम् अथादिशत् 05,197.003a विराटं द्रुपदं चैव युयुधानं शिखण्डिनम् 05,197.003c päcÃlyau च महेष्वासौ युधामन्यूत्तमौजसौ 05,197.004a ते शूराश् चित्रवर्माणस् तप्तकुण्डलधारिणः 05,197.004c आज्यावसिक्ता ज्वलिता धिष्ण्येष्व् इव हुताशनाः 05,197.004e अशोभन्त महेष्वासा ग्रहाः प्रज्वलिता इव 05,197.005a सो ऽथ सैन्यं यथायोगं पूजयित्वा नरर्षभः 05,197.005c दिदेश तान्य् अनीकानि प्रयाणाय महीपतिः 05,197.006a अभिमन्युं बृहन्तं च द्रौपदेयांश् च सर्वशः 05,197.006c धृष्टद्युम्नमुखान् एतान् प्राहिणोत् पाण्डुनन्दनः 05,197.007a भीमं च युयुधानं च पाण्डवं च धनंजयम् 05,197.007c द्वितीयं प्रेषयाम् आस बलस्कन्धं युधिष्ठिरः 05,197.008a भाण्डं समारोपयतां चरतां संप्रधावताम् 05,197.008c हृष्टानां तत्र योधानां शब्दो दिवम् इवास्पृशत् 05,197.009a स्वयम् एव ततः पश्चाद् विराटद्रुपदान्वितः 05,197.009c तथान्यैः पृथिवीपालैः सह प्रायान् महीपतिः 05,197.010a भीमधन्वायनी सेना धृष्टद्युम्नपुरस्कृता 05,197.010c गङ्गेव पूर्णा स्तिमिता स्यन्दमाना व्यदृश्यत 05,197.011a ततः पुनर् अनीकानि व्ययोजयत बुद्धिमान् 05,197.011c मोहयन् dh­tarëÂrasya पुत्राणां बुद्धिनिस्रवम् 05,197.012a द्रौपदेयान् महेष्वासान् अभिमन्युं च पाण्डवः 05,197.012c नकुलं सहदेवं च सर्वांश् चैव प्रभद्रकान् 05,197.013a दश चाश्वसहस्राणि द्विसाहस्रं च दन्तिनः 05,197.013c अयुतं च पदातीनां रथाः पञ्चशतास् तथा 05,197.014a भीमसेनं च दुर्धर्षं प्रथमं प्रादिशद् बलम् 05,197.014c मध्यमे तु विराटं च जयत्सेनं च मागधम् 05,197.015a महारथौ च päcÃlyau युधामन्यूत्तमौजसौ 05,197.015c वीर्यवन्तौ महात्मानौ गदाकार्मुकधारिणौ 05,197.015e अन्वयातां ततो मध्ये वासुदेवधनंजयौ 05,197.015f*0595_01 तौ दृष्ट्वा पृथिवीपालान् नष्टम् इत्य् एव मेनिरे 05,197.015f*0595_02 अन्तरिक्षगताः सर्वे देवाः सेन्द्रपुरोगमाः 05,197.016a बभूवुर् अतिसंरब्धाः कृतप्रहरणा नराः 05,197.016c तेषां विंशतिसाहस्रा ध्वजाः शूरैर् अधिष्ठिताः 05,197.017a पञ्च नागसहस्राणि रथवंशाश् च सर्वशः 05,197.017c पदातयश् च ये शूराः कार्मुकासिगदाधराः 05,197.017e सहस्रशो ऽन्वयुः पश्चाद् अग्रतश् च सहस्रशः 05,197.018a युधिष्ठिरो यत्र सैन्ये स्वयम् एव बलार्णवे 05,197.018c तत्र ते पृथिवीपाला भूयिष्ठं पर्यवस्थिताः 05,197.019a तत्र नागसहस्राणि हयानाम् अयुतानि च 05,197.019c तथा रथसहस्राणि पदातीनां च भारत 05,197.019d@014_0001 चेकितानः स्वसैन्येन महता पार्थिवर्षभ 05,197.019d@014_0002 धृष्टकेतुश् च चेदीनां प्रणेता पार्थिवो ययौ 05,197.019d@014_0003 सात्यकिश् च महेष्वासो वृष्णीनां प्रवरो रथः 05,197.019d@014_0004 वृतः शतसहस्रेण रथानां प्रणुदन् बली 05,197.019d@014_0005 क्षत्रदेवब्रह्मदेवौ रथस्थौ पुरुषर्षभौ 05,197.019d@014_0006 जघनं पालयन्तौ च पृष्ठतो ऽनुप्रजग्मतुः 05,197.019d@014_0007 शकटापणवेशाश् च यानं युग्यं च सर्वशः 05,197.019d@014_0008 तत्र नागसहस्राणि हयानाम् अयुतानि च 05,197.019d@014_0009 फल्गु सर्वं कलत्रं च यत् किं चित् कृशदुर्बलम् 05,197.019d@014_0010 कोशसंचयवाहांश् च कोष्ठागारं तथैव च 05,197.019d@014_0011 गजानीकेन संगृह्य शनैः प्रायाद् युधिष्ठिरः 05,197.019d@014_0012 तम् अन्वयात् सत्यधृतिः सौचित्तिर् युद्धदुर्मदः 05,197.019d@014_0013 श्रेणिमान् वसुदानश् च पुत्रः काश्यस्य वा विभुः 05,197.019d@014_0014 रथा विंशतिसाहस्रा ये तेषाम् अनुयायिनः 05,197.019d@014_0015 हयानां चैव कोट्यश् च महतां किङ्किणीकिनाम् 05,197.019d@014_0016 गजा विंशतिसाहस्रा ūÃdantÃ÷ प्रहारिणः 05,197.019d@014_0017 कुलीना भिन्नकरटा मेघा इव विसर्पिणः 05,197.019d@014_0018 षष्टिर् नागसहस्राणि दशान्यानि च भारत 05,197.019d@014_0019 युधिष्ठिरस्य यान्य् आसन् युधि सेना महात्मनः 05,197.019d@014_0020 क्षरन्त इव जीमूताः प्रभिन्नकरटामुखाः 05,197.019d@014_0021 राजानम् अन्वयुः पश्चाच् चलन्त इव पर्वताः 05,197.019d@014_0022 एवं तस्य बलं भीमं कुन्तीपुत्रस्य धीमतः 05,197.019e यद् आश्रित्याभियुयुधे dhÃrtarëÂraæ सुयोधनम् 05,197.020a ततो ऽन्ये शतशः पश्चात् सहस्रायुतशो नराः 05,197.020c नदन्तः प्रययुस् तेषाम् अनीकानि सहस्रशः 05,197.021a तत्र भेरीसहस्राणि शङ्खानाम् अयुतानि च 05,197.021c वादयन्ति स्म संहृष्टाः सहस्रायुतशो नराः