% Mahabharata: Virataparvan
% Electronic text (C) Bhandarkar Oriental Research Institute,
% Pune, India, 1999

% On the basis of the text entered by Muneo Tokunaga et al.,
% revised by John Smith, Cambridge, et al.






THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm







04,001.000*0001_001 nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam
04,001.000*0001_002 devīṃ sarasvatīṃ caiva tato jayam udīrayet
04,001.000*0002_001 dvaipāyanoṣṭhapuṭaniḥsṛtam aprameyaṃ
04,001.000*0002_002 puṇyaṃ pavitram atha pāpaharaṃ śivaṃ ca
04,001.000*0002_003 yo bhārataṃ samadhigacchati vācyamānaṃ
04,001.000*0002_004 kiṃ tasya puṣkarajalair abhiṣecanena
04,001.000*0002_005 tad eva lagnaṃ sudinaṃ tad eva
04,001.000*0002_006 tārābalaṃ candrabalaṃ tad eva
04,001.000*0002_007 grahāś ca sarve sumukhās tad eva
04,001.000*0002_008 lakṣmīpater aṅghriyugaṃ smared yadā
04,001.000*0002_009 bhāti sarveṣu śāstreṣu ratiḥ sarveṣu jantuṣu
04,001.000*0002_010 tāraṇaṃ sarvalokeṣu tena bhārata ucyate
04,001.000*0003_001 bhārataṃ bhānumā(me)nindur yadi na syur amī tra[yaḥ]
04,001.000*0003_002 tato 'jñānatamondha[sya] kāvasthā jagato [bha]vet
04,001.000*0004_001 vyāsaṃ vasiṣṭhanaptāraṃ śakteḥ pautram akalmaṣam
04,001.000*0004_002 parāśarātmajaṃ vande śukatātaṃ taponidhim
04,001.000*0004_003 vyāsāya viṣṇurūpāya vyāsarūpāya viṣṇave
04,001.000*0004_004 namo vai brahmanidhaye vāsiṣṭhāya namo namaḥ
04,001.001 janamejaya uvāca
04,001.001a kathaṃ virāṭanagare mama pūrvapitāmahāḥ
04,001.001c ajñātavāsam uṣitā duryodhanabhayārditāḥ
04,001.001d@001_0000 vaiśaṃpāyanaḥ
04,001.001d*0005_001 pativratā mahābhāgā satataṃ brahmavādinī
04,001.001d*0005_002 draupadī ca kathaṃ brahmann ajñātā duḥkhitāvasat
04,001.001d*0006_001 te ca brāhmaṇamukhyāś ca sūtāḥ paurogavaiḥ saha
04,001.001d*0006_002 ajñātavāsam avasan kathaṃ ca paricārakāḥ
04,001.001d@001_0001 dharmeṇa te 'bhyanujñātāḥ pāṇḍavāḥ satyavikramāḥ
04,001.001d@001_0002 ajñātavāsaṃ vatsyantaś channā varṣaṃ trayodaśam
04,001.001d@001_0003 upopaviśya vidvāṃsaḥ snātakāḥ saṃśitavratāḥ
04,001.001d@001_0004 ye tadbhaktā vasanti sma vanavāse tapasvinaḥ
04,001.001d@001_0005 tān abruvan mahātmānaḥ śiṣṭāḥ prāñjalayas tadā
04,001.001d@001_0006 abhyanujñāpayiṣyantas tadvivāsaṃ dhṛtavratāḥ
04,001.001d@001_0007 viditaṃ bhavatāṃ sarvaṃ dhārtarāṣṭrair yathā vayam
04,001.001d@001_0008 chadmanā hṛtarājyāś ca niḥsvāś ca bahuśaḥ kṛtāḥ
04,001.001d@001_0009 uṣitāś ca vane vāsaṃ yathā dvādaśa vatsarān
04,001.001d@001_0010 bhavadbhir eva sahitā vanyāhārā dvijottamāḥ
04,001.001d@001_0011 ajñātavāsasamayaṃ śeṣaṃ varṣaṃ trayodaśam
04,001.001d@001_0012 tad vatsyāmo vayaṃ channās tad anujñātum arhatha
04,001.001d@001_0013 duryodhanaś ca duṣṭātmā karṇaś ca sahasaubalaḥ
04,001.001d@001_0014 jānanto viṣamaṃ kuryur asmāsv atyantavairiṇaḥ
04,001.001d@001_0015 yuktācārāś ca yuktāś ca kṣaye svasya janasya ca
04,001.001d@001_0016 durātmanāṃ hi kas teṣāṃ viśvāsaṃ gantum arhati
04,001.001d@001_0017 api nas tad bhaved bhūyo yad vayaṃ brāhmaṇaiḥ saha
04,001.001d@001_0018 samasteṣv eva rāṣṭreṣu svarājyaṃ sthāpayemahi
04,001.001d@001_0019 ity uktvā duḥkhaśokārtaḥ śucir dharmasutas tadā
04,001.001d@001_0020 saṃmūrchito 'bhavad rājā sāśrukaṇṭho yudhiṣṭhiraḥ
04,001.001d@001_0021 tam athāśvāsayan sarve brāhmaṇā bhrātṛbhiḥ saha
04,001.001d@001_0022 atha dhaumyo 'bravīd vākyaṃ mahārthaṃ nṛpatiṃ tadā
04,001.001d@001_0023 rājan vidvān bhavān dāntaḥ satyasaṃdho jitendriyaḥ
04,001.001d@001_0024 naivaṃvidhāḥ pramuhyanti narāḥ kasyāṃ cid āpadi
04,001.001d@001_0025 devair apy āpadaḥ prāptāś channaiś ca bahubhis tadā
04,001.001d@001_0026 tatra tatra sapatnānāṃ nigrahārthaṃ mahātmabhiḥ
04,001.001d@001_0027 indreṇa niṣadhaṃ prāpya giriprasthāśrame tadā
04,001.001d@001_0028 channenoṣya kṛtaṃ karma dviṣatāṃ balanigrahe
04,001.001d@001_0029 diteḥ putrair hṛte rājye devarājo 'tiduḥkhitaḥ
04,001.001d@001_0030 brāhmaṇaṃ toṣayiṣyaṃś ca brahmarūpaṃ nidhāya ca
04,001.001d@001_0031 prasādād brahmaṇo rājan diteḥ putrān mahābalān
04,001.001d@001_0032 nirjitya tarasā śatrūn punar lokāñ jugopa ha
04,001.001d@001_0033 viṣṇunāśmagiriṃ prāpya tadādityāṃ nivatsyatā
04,001.001d@001_0034 garbhe vadhārthaṃ daityānām ajñātenoṣitaṃ ciram
04,001.001d@001_0035 proṣya vāmanarūpeṇa pracchannaṃ brahmacāriṇā
04,001.001d@001_0036 baler yathā hṛtaṃ rājyaṃ vikramais tac ca te śrutam
04,001.001d@001_0037 aurveṇa vasatā channam ūrau brahmarṣiṇā tadā
04,001.001d@001_0038 yat kṛtaṃ tāta lokeṣu tac ca sarvaṃ śrutaṃ tvayā
04,001.001d@001_0039 pracchannaṃ cāpi dharmajña hariṇā vṛtranigrahe
04,001.001d@001_0040 vajraṃ praviśya śakrasya yat kṛtaṃ tac ca te śrutam
04,001.001d@001_0041 hutāśanena yac cāpaḥ praviśya channam āsatā
04,001.001d@001_0042 vibudhānāṃ hitaṃ karma kṛtaṃ tac cāpi te śrutam
04,001.001d@001_0043 tathā vivasvatā tāta channenottamatejasā
04,001.001d@001_0044 nirdagdhāḥ śatravaḥ sarve vasatā gavi varṣaśaḥ
04,001.001d@001_0045 viṣṇunā vasatā cāpi gṛhe daśarathasya ca
04,001.001d@001_0046 daśagrīvo hataś channaṃ saṃyuge bhīmakarmaṇā
04,001.001d@001_0047 evam ete mahātmānaḥ pracchannās tatra tatra ha
04,001.001d@001_0048 ajayañ chātravān mukhyāṃs tathā tvam api jeṣyasi
04,001.001d@001_0049 iti dhaumyena dharmajño vākyaiḥ saṃpariharṣitaḥ
04,001.001d@001_0050 śāstrabuddhiḥ punar bhūtvā vyaṣṭambhata yudhiṣṭhiraḥ
04,001.001d@001_0051 athābravīn mahābāhur bhīmaseno mahābalaḥ
04,001.001d@001_0052 rājānaṃ balināṃ śreṣṭho girā saṃpariharṣayan
04,001.001d@001_0053 avekṣaya mahārāja tava gāṇḍīvadhanvanā
04,001.001d@001_0054 dharmānugatayā buddhyā na kiṃ cit sāhasaṃ kṛtam
04,001.001d@001_0055 sahadevo mayā nityaṃ nakulaś ca nivāritaḥ
04,001.001d@001_0056 śaktau vidhvaṃsane teṣāṃ śatrughnau bhīmavikramau
04,001.001d@001_0057 na vayaṃ vartma hāsyāmo yasmin yokṣyati no bhavān
04,001.001d@001_0058 tad vidhattāṃ bhavān sarvaṃ kṣipraṃ jeṣyāmahe parān
04,001.001d@001_0059 ity ukte bhīmasenena brāhmaṇāḥ paramāśiṣaḥ
04,001.001d@001_0060 prayujyāpṛcchya bharatān yathāsvān prayayur gṛhān
04,001.001d@001_0061 sarve vedavido mukhyā yatayo munayas tadā
04,001.001d@001_0062 āśīr uktvā yathānyāyaṃ punardarśanakāṅkṣiṇaḥ
04,001.001d@001_0063 te tu bhṛtyāś ca dūtāś ca śilpinaḥ paricārakāḥ
04,001.001d@001_0064 anujñāpya yathānyāyaṃ punardarśanakāṅkṣiṇaḥ
04,001.001d@001_0065 saha dhaumyena vidvāṃsas tathā te pañca pāṇḍavāḥ
04,001.001d@001_0066 utthāya prayayur vīrāḥ kṛṣṇām ādāya bhārata
04,001.001d@001_0067 krośamātram atikramya tasmād vāsān nimittataḥ
04,001.001d@001_0068 śvobhūte manujavyāghrāś channavāsārtham udyatāḥ
04,001.001d@001_0069 pṛthak śāstravidaḥ sarve sarve mantraviśāradāḥ
04,001.001d@001_0070 saṃdhivigrahakālajñā mantrāya samupāviśan
04,001.002 vaiśaṃpāyana uvāca
04,001.002*0007_001 yathā virāṭanagare tava pūrvapitāmahāḥ
04,001.002*0007_002 ajñātavāsam uṣitās tac chṛṇuṣva narādhipa
04,001.002*0008_001 nivṛttavanavāsās te satyasaṃdhā yaśasvinaḥ
04,001.002*0008_002 akurvata punar mantraṃ saha dhaumyena pāṇḍavāḥ
04,001.002*0008_003 athābravīd dharmarājaḥ kuntīputro yudhiṣṭhiraḥ
04,001.002*0008_004 bhrātṝn kṛṣṇāṃ ca saṃprekṣya dhaumyaṃ ca kurunandana
04,001.002a tathā tu sa varāṃl labdhvā dharmād dharmabhṛtāṃ varaḥ
04,001.002c gatvāśramaṃ brāhmaṇebhya ācakhyau sarvam eva tat
04,001.003a kathayitvā tu tat sarvaṃ brāhmaṇebhyo yudhiṣṭhiraḥ
04,001.003c araṇīsahitaṃ tasmai brāhmaṇāya nyavedayat
04,001.004a tato yudhiṣṭhiro rājā dharmaputro mahāmanāḥ
04,001.004c saṃnivartyānujān sarvān iti hovāca bhārata
04,001.005a dvādaśemāni varṣāṇi rāṣṭrād viproṣitā vayam
04,001.005b*0009_001 chadmanā hṛtarājyāś ca niḥsvāś ca bahuśaḥ kṛtāḥ
04,001.005b*0009_002 uṣitāś ca vane kṛcchraṃ yathā dvādaśa vatsarān
04,001.005b*0009_003 ajñātacaryāṃ vatsyāma channā varṣaṃ trayodaśam
04,001.005c trayodaśo 'yaṃ saṃprāptaḥ kṛcchraḥ paramadurvasaḥ
04,001.005d*0010_001 saṃvatsaram imaṃ yatra viharema nirāmayam
04,001.006a sa sādhu kaunteya ito vāsam arjuna rocaya
04,001.006b*0011_001 abuddhā dhārtarāṣṭrāṇāṃ sahitāḥ saha kṛṣṇayā
04,001.006b*0012_001 saṃvatsaram idaṃ yatra vicarāma yathāsukham
04,001.006c yatremā vasatīḥ sarvā vasemāviditāḥ paraiḥ
04,001.007 arjuna uvāca
04,001.007a tasyaiva varadānena dharmasya manujādhipa
04,001.007c ajñātā vicariṣyāmo narāṇāṃ bharatarṣabha
04,001.008a kiṃ tu vāsāya rāṣṭrāṇi kīrtayiṣyāmi kāni cit
04,001.008c ramaṇīyāni guptāni teṣāṃ kiṃ cit sma rocaya
04,001.009a santi ramyā janapadā bahvannāḥ paritaḥ kurūn
04,001.009c pāñcālāś cedimatsyāś ca śūrasenāḥ paṭaccarāḥ
04,001.009e daśārṇā navarāṣṭraṃ ca mallāḥ śālvā yugaṃdharāḥ
04,001.009f*0013_001 kuntirāṣṭraṃ ca vistīrṇaṃ surāṣṭrāvantayas tathā
04,001.009f*0014_001 virāṭanagaraṃ cāpi śrūyate śatrukarśana
04,001.009f*0014_002 ramaṇīyaṃ janākīrṇaṃ subhikṣaṃ sphītam eva ca
04,001.009f*0014_003 nānārāṣṭrāṇi cānyāni śrūyante subahūny api
04,001.010a eteṣāṃ katamo rājan nivāsas tava rocate
04,001.010c vatsyāmo yatra rājendra saṃvatsaram imaṃ vayam
04,001.010d*0015_001 yatra te rocate rājaṃs tatra gacchāmahe vayam
04,001.010d*0015_002 katamasmiñ janapade mahārāja nivatsyasi
04,001.010d*0016_001 mā viṣāde manaḥ kuryād rājyabhraṃśa iti kva cit
04,001.011 yudhiṣṭhira uvāca
04,001.011a evam etan mahābāho yathā sa bhagavān prabhuḥ
04,001.011c abravīt sarvabhūteśas tat tathā na tad anyathā
04,001.012a avaśyaṃ tv eva vāsārthaṃ ramaṇīyaṃ śivaṃ sukham
04,001.012c saṃmantrya sahitaiḥ sarvair draṣṭavyam akutobhayam
04,001.012d*0017_001 deśaḥ puṇyaḥ samuddiṣṭaḥ sarvabādhāvivarjitaḥ
04,001.012d*0018_001 yasya yasya vaco hīdaṃ samaharṣata pāṇḍavān
04,001.013a matsyo virāṭo balavān abhirakṣet sa pāṇḍavān
04,001.013c dharmaśīlo vadānyaś ca vṛddhaś ca sumahādhanaḥ
04,001.013d*0019_001 guṇavāṃl lokavikhyāto dṛḍhabhaktir viśāradaḥ
04,001.013d*0019_002 tatra me rocate pārtha matsyarājāntike 'nagha
04,001.014a virāṭanagare tāta saṃvatsaram imaṃ vayam
04,001.014c kurvantas tasya karmāṇi vihariṣyāma bhārata
04,001.015a yāni yāni ca karmāṇi tasya śakṣyāmahe vayam
04,001.015c kartuṃ yo yat sa tat karma bravītu kurunandanāḥ
04,001.016 arjuna uvāca
04,001.016a naradeva kathaṃ karma rāṣṭre tasya kariṣyasi
04,001.016c virāṭanṛpateḥ sādho raṃsyase kena karmaṇā
04,001.016d*0020_001 akliṣṭaveṣadhārī ca dhārmiko hy anasūyakaḥ
04,001.016d*0020_002 na tavābhyucitaṃ karma nṛśaṃsaṃ nāpi kaitavam
04,001.016d*0020_003 satyavāg asi yājñīko lobhakrodhavivarjitaḥ
04,001.017a mṛdur vadānyo hrīmāṃś ca dhārmikaḥ satyavikramaḥ
04,001.017c rājaṃs tvam āpadā kliṣṭaḥ kiṃ kariṣyasi pāṇḍava
04,001.018a na duḥkham ucitaṃ kiṃ cid rājan veda yathā janaḥ
04,001.018c sa imām āpadaṃ prāpya kathaṃ ghorāṃ tariṣyasi
04,001.018d*0021_001 arjunenaivam uktas tu pratyuvāca yudhiṣṭhiraḥ
04,001.019 yudhiṣṭhira uvāca
04,001.019a śṛṇudhvaṃ yat kariṣyāmi karma vai kurunandanāḥ
04,001.019c virāṭam anusaṃprāpya rājānaṃ puruṣarṣabham
04,001.020a sabhāstāro bhaviṣyāmi tasya rājño mahātmanaḥ
04,001.020c kaṅko nāma dvijo bhūtvā matākṣaḥ priyadevitā
04,001.021a vaiḍūryān kāñcanān dāntān phalair jyotīrasaiḥ saha
04,001.021c kṛṣṇākṣāṃl lohitākṣāṃś ca nirvartsyāmi manoramān
04,001.021d*0022_001 ariṣṭān rājagoliṅgān darśanīyān suvarcasaḥ
04,001.021d*0022_002 lohitāṃś cāśmagarbhāṃś ca santi tāta dhanāni me
04,001.021d*0022_003 darśanīyān sabhānandān kuśalaiḥ sādhu niṣṭhitān
04,001.021d*0022_004 apy etān pāṇinā spṛṣṭvā saṃprahṛṣyanti mānavāḥ
04,001.021d*0022_005 tān vikīrya same deśe ramaṇīye vipāṃsule
04,001.021d*0022_006 deviṣyāmi yathākāmaṃ sa vihāro bhaviṣyati
04,001.021d*0023_001 kaṅko nāmnā parivrāṭ ca virāṭasya sabhāsadaḥ
04,001.021d*0023_002 jyotiṣe śakunajñāne nimitte cākṣakauśale
04,001.021d*0023_003 brāhmo vedo mayādhīto vedāṅgāni ca sarvaśaḥ
04,001.021d*0023_004 dharmakāmārthamokṣeṣu nītiśāstreṣu pāragaḥ
04,001.021d*0023_005 pṛṣṭo 'haṃ kathayiṣyāmi rājñaḥ priyahitaṃ vacaḥ
04,001.021d*0024_001 virāṭanagare channa evaṃyuktaḥ sadā vase
04,001.021d*0025_001 virāṭarājaṃ ramayan sāmātyaṃ sahabāndhavam
04,001.021d*0025_002 na ca māṃ vetsyate kaś cit toṣayiṣye ca taṃ nṛpam
04,001.022a āsaṃ yudhiṣṭhirasyāhaṃ purā prāṇasamaḥ sakhā
04,001.022c iti vakṣyāmi rājānaṃ yadi mām anuyokṣyate
04,001.023a ity etad vo mayākhyātaṃ vihariṣyāmy ahaṃ yathā
04,001.023b*0026_000 vaiśaṃpāyanaḥ
04,001.023b*0026_001 evaṃ nirdiśya cātmānaṃ niḥśvasann uṣṇam ārtijam
04,001.023b*0026_002 vimuñcann aśru netrābhyāṃ bhīmasenam uvāca ha
04,001.023b*0027_000 yudhiṣṭhiraḥ
04,001.023b*0027_001 bhīmasena kathaṃ karma tasya rāṣṭre kariṣyasi
04,001.023b*0027_002 hatvā krodhavaśāṃs tāta parvate gandhamādane
04,001.023b*0027_003 yakṣān krodhābhitāmrākṣān rākṣasāṃś cātipauruṣān
04,001.023b*0027_004 prādāḥ pāñcālakanyāyai padmāni subahūny api
04,001.023b*0027_005 bakaṃ rākṣasarājānaṃ bhīṣaṇaṃ puruṣādakam
04,001.023b*0027_006 jaghnivān asi kaunteya brāhmaṇārtham ariṃdama
04,001.023b*0027_007 kṣemā cābhayasaṃvītā saikacakrā tvayā kṛtā
04,001.023b*0027_008 hiḍimbaṃ ca mahāvīryaṃ kimmīraṃ cātipauruṣam
04,001.023b*0027_009 tvayā hatvā mahābāho vanaṃ niṣkaṇṭakaṃ kṛtam
04,001.023b*0027_010 āpadaṃ cāpi saṃprāptā draupadī cāruhāsinī
04,001.023b*0027_011 jaṭāsuravadhaṃ kṛtvā vayaṃ ca parimokṣitāḥ
04,001.023b*0027_012 matsyarājāntike tāta vīryapūrṇo 'ty amarṣaṇaḥ
04,001.023b*0027_013 vṛkodara virāṭasya balavān durbalīyasaḥ
04,001.023b*0027_014 samīpe nagare tasya
04,001.023b*0028_001 madhye nivāsaṃ bhīmasya duṣkaraṃ tasya bhūpateḥ
04,001.023c vṛkodara virāṭe tvaṃ raṃsyase kena karmaṇā
04,001.023d*0029_001 śrutvā sa devo naradevakarma
04,001.023d*0029_002 prapūjya vākyaṃ tam uvāca dhīmān
04,001.023d*0029_003 svakarmayuktaṃ ca hitaṃ ca kāle
04,001.023d*0029_004 vimṛśyavāgmī pravihāya cintām
04,002.001 bhīma uvāca
04,002.001a paurogavo bruvāṇo 'haṃ ballavo nāma nāmataḥ
04,002.001c upasthāsyāmi rājānaṃ virāṭam iti me matiḥ
04,002.001d*0030_001 rasān nānāvidhāṃś cāpi svāduvan madhurāṃs tathā
04,002.002a sūpān asya kariṣyāmi kuśalo 'smi mahānase
04,002.002c kṛtapūrvāṇi yair asya vyañjanāni suśikṣitaiḥ
04,002.002e tān apy abhibhaviṣyāmi prītiṃ saṃjanayann aham
04,002.002f*0031_001 pūrvam aprāśitāṃs tena kartāsmi saguṇānvitān
04,002.002f*0031_002 svādu vyañjanam āsvādya manye prīto bhaviṣyati
04,002.002f*0032_001 kṛtakṛtyā hi ye tasya bhaviṣyanti suśikṣitāḥ
04,002.003a āhariṣyāmi dārūṇāṃ nicayān mahato 'pi ca
04,002.003c tat prekṣya vipulaṃ karma rājā prīto bhaviṣyati
04,002.003d*0033_001 amānuṣāṇi kurvāṇaṃ tāni karmāṇi bhārata
04,002.003d*0033_002 rājñas tasya paripreṣyā maṃsyante māṃ yathā nṛpam
04,002.003d*0033_003 bhakṣyānnarasapānānāṃ bhaviṣyāmi tatheśvaraḥ
04,002.003d*0034_001 dvipān siṃhān haniṣyāmi krīḍārthaṃ tasya pārthiva
04,002.003d*0034_002 yodhān anyān haniṣyāmi prītiṃ tasya vivardhayan
04,002.004a dvipā vā balino rājan vṛṣabhā vā mahābalāḥ
04,002.004c vinigrāhyā yadi mayā nigrahīṣyāmi tān api
04,002.004d*0035_001 vṛṣo vā mahiṣo vāpi nāgo vā ṣāṣṭihāyanaḥ
04,002.004d*0035_002 siṃho vyāghro yadā cāsya grahītavyo bhaviṣyati
04,002.004d*0035_003 tān sarvān durgrahān anyair āśīviṣaviṣopamān
04,002.004d*0035_004 balād ahaṃ grahīṣyāmi matsyarājasya paśyataḥ
04,002.005a ye ca ke cin niyotsyanti samājeṣu niyodhakāḥ
04,002.005b*0036_001 ye ca tasya mahāmallāḥ samareṣv aparājitāḥ
04,002.005b*0036_002 kṛtapratāpā bahuśo rājñaḥ prātyayikā bale
04,002.005b*0036_003 raṅgopajīvinaḥ sārāḥ pareṣāṃ ca bhayāvahāḥ
04,002.005c tān ahaṃ nihaniṣyāmi prītiṃ tasya vivardhayan
04,002.006a na tv etān yudhyamānān vai haniṣyāmi kathaṃ cana
04,002.006b*0037_001 tathaitān yudhyamāno 'haṃ nihaniṣyāmi sarvaśaḥ
04,002.006c tathaitān pātayiṣyāmi yathā yāsyanti na kṣayam
04,002.006d*0038_001 ārālikā vā sūdā vā ye 'sya yuktā mahānase
04,002.006d*0038_002 tān ahaṃ prīṇayiṣyāmi manuṣyān svena karmaṇā
04,002.007a ārāliko govikartā sūpakartā niyodhakaḥ
04,002.007c āsaṃ yudhiṣṭhirasyāham iti vakṣyāmi pṛcchataḥ
04,002.008a ātmānam ātmanā rakṣaṃś cariṣyāmi viśāṃ pate
04,002.008b*0039_001 virāṭanagare channo matsyarājasamīpataḥ
04,002.008c ity etat pratijānāmi vihariṣyāmy ahaṃ yathā
04,002.009 yudhiṣṭhira uvāca
04,002.009a yam agnir brāhmaṇo bhūtvā samāgacchan nṛṇāṃ varam
04,002.009c didhakṣuḥ khāṇḍavaṃ dāvaṃ dāśārhasahitaṃ purā
04,002.010a mahābalaṃ mahābāhum ajitaṃ kurunandanam
04,002.010c so 'yaṃ kiṃ karma kaunteyaḥ kariṣyati dhanaṃjayaḥ
04,002.011a yo 'yam āsādya taṃ dāvaṃ tarpayām āsa pāvakam
04,002.011c vijityaikarathenendraṃ hatvā pannagarākṣasān
04,002.011d*0040_001 vāsukeḥ sarparājasya svasāraṃ hṛtavāṃś ca yaḥ
04,002.011e śreṣṭhaḥ pratiyudhāṃ nāma so 'rjunaḥ kiṃ kariṣyati
04,002.011f*0041_001 parvatānāṃ ca himavān kurukṣetraṃ ca tīrthataḥ
04,002.011f*0041_002 grahāṇām api śītāṃśur garuḍaḥ pakṣiṇām api
04,002.011f*0041_003 vāyur balavatāṃ śreṣṭhas tāpaso bhṛgusattamaḥ
04,002.012a sūryaḥ pratapatāṃ śreṣṭho dvipadāṃ brāhmaṇo varaḥ
04,002.012c āśīviṣaś ca sarpāṇām agnis tejasvināṃ varaḥ
04,002.013a āyudhānāṃ varo varjaḥ kakudmī ca gavāṃ varaḥ
04,002.013c hradānām udadhiḥ śreṣṭhaḥ parjanyo varṣatāṃ varaḥ
04,002.014a dhṛtarāṣṭraś ca nāgānāṃ hastiṣv airāvato varaḥ
04,002.014c putraḥ priyāṇām adhiko bhāryā ca suhṛdāṃ varā
04,002.014d*0042_001 mātā gurūṇāṃ pravarā varṣatāṃ jalado varaḥ
04,002.015a yathaitāni viśiṣṭāni jātyāṃ jātyāṃ vṛkodara
04,002.015c evaṃ yuvā guḍākeśaḥ śreṣṭhaḥ sarvadhanuṣmatām
04,002.016a so 'yam indrād anavaro vāsudevāc ca bhārata
04,002.016c gāṇḍīvadhanvā śvetāśvo bībhatsuḥ kiṃ kariṣyati
04,002.017a uṣitvā pañca varṣāṇi sahasrākṣasya veśmani
04,002.017b*0043_001 brahmacaryavrate yuktaḥ sarvāstreṣūdyato 'bhavat
04,002.017b*0044_001 astrayogaṃ samājñāya svavīryān mānuṣādbhutam
04,002.017c divyāny astrāṇy avāptāni devarūpeṇa bhāsvatā
04,002.018a yaṃ manye dvādaśaṃ rudram ādityānāṃ trayodaśam
04,002.018b*0045_001 vasūnāṃ navamaṃ manye grahāṇāṃ daśamaṃ tathā
04,002.018c yasya bāhū samau dīrghau jyāghātakaṭhinatvacau
04,002.018e dakṣiṇe caiva savye ca gavām iva vahaḥ kṛtaḥ
04,002.019a himavān iva śailānāṃ samudraḥ saritām iva
04,002.019c tridaśānāṃ yathā śakro vasūnām iva havyavāṭ
04,002.019d*0046_001 grahāṇām iva vai sūryo nakṣatrāṇāṃ niśākaraḥ
04,002.019d*0046_002 meruḥ sarvagirīṇāṃ ca sarpāṇām iva vāsukiḥ
04,002.020a mṛgāṇām iva śārdūlo garuḍaḥ patatām iva
04,002.020c varaḥ saṃnahyamānānām arjunaḥ kiṃ kariṣyati
04,002.020d*0047_000 yudhiṣṭhiraḥ
04,002.020d*0047_001 (9ab) agnir brāhmaṇarūpeṇa pracchanno 'nnam ayācata
04,002.020d*0047_002 (9c) mahāśanaṃ brāhmaṇaṃ māṃ pramuñcārjuna khāṇḍave
04,002.020d*0047_003 saṃśuśruve ca dharmātmā yas tam arthaṃ cakāra ha
04,002.020d*0047_004 tasmai brāhmaṇarūpāya hutāśāya mahāyaśāḥ
04,002.020d*0047_005 yas tu devān manuṣyāṃś ca sarvāś caikaratho 'jayat
04,002.020d*0047_006 (16cd) sa bhīmadhanvā śvetāśvaḥ pāṇḍavaḥ kiṃ kariṣyati
04,002.020d*0047_007 āśīviṣasamasparśo nāgānām iva vāsukiḥ
04,002.020d*0047_008 (12cd) dṛṣṭīviṣa ivāhīnām agnis tejasvinām iva
04,002.020d*0047_009 (19ab) samudra iva sindhūnāṃ śailānāṃ himavān iva
04,002.020d*0047_010 (19c) mahendra iva devānāṃ dānavānāṃ balir yathā
04,002.020d*0047_011 supratīko gajānāṃ ca yugyānāṃ turago yathā
04,002.020d*0047_012 (20a) kubera iva yakṣāṇāṃ mṛgāṇāṃ kesarī yathā
04,002.020d*0047_013 rākṣasānāṃ daśagrīvo daityānām iva śambaraḥ
04,002.020d*0047_014 rudrāṇām iva kāpālī viṣṇur balavatām iva
04,002.020d*0047_015 roṣāmarṣasamāyukto bhujaṃgānāṃ ca takṣakaḥ
04,002.020d*0047_016 (20b) vāyuvegabaloddhūto garuḍaḥ patatām iva
04,002.020d*0047_017 (12ab) tapatām iva cādityaḥ prajānāṃ brāhmaṇo yathā
04,002.020d*0047_018 (13cd) hradānām iva pātālaṃ parjanyo dadatām iva
04,002.020d*0047_019 (13ab) āyudhānāṃ varo vajraḥ kakudmāṃś ca gavāṃ varaḥ
04,002.020d*0047_020 (14ab) dhṛtarāṣṭraś ca nāgānāṃ hastiṣv airāvato varaḥ
04,002.020d*0047_021 (14cd) putraḥ priyāṇām adhiko bhāryā ca suhṛdāṃ varā
04,002.020d*0047_022 girīṇāṃ pravaro merur devānāṃ madhusūdanaḥ
04,002.020d*0047_023 grahāṇāṃ pravaraś candraḥ sarasāṃ mānaso varaḥ
04,002.020d*0047_024 (15ab) yathaitāni viśiṣṭāni svasyāṃ jātyāṃ vṛkodara
04,002.020d*0047_025 (15cd) evaṃ yuvā guḍākeśaḥ śreṣṭhaḥ sarvadhanuṣmatām
04,002.020d*0047_026 (16ab) so 'yam indrād anavamo vāsudevāc ca bhārata
04,002.020d*0047_027 (17ab) uṣitvā pañca varṣāṇi sahasrākṣasya veśmani
04,002.020d*0047_028 brahmacārī vrate yuktaḥ sarvaśastrabhṛtāṃ varaḥ
04,002.020d*0047_029 (17cd) avāpa cāstram asrajñaḥ sarvaṃ sarvajñasaṃmataḥ
04,002.020d*0047_030 kṣipraṃ cāṇuṃ ca citraṃ ca dhruvaṃ ca vadatāṃ varaḥ
04,002.020d*0047_031 anujñātaḥ surendreṇa punaḥ pratyāgato mahīm
04,002.020d*0047_032 dhārtarāṣṭravināśāya pāṇḍavānāṃ jayāya ca
04,002.020d*0047_033 (18ab) yaṃ manye dvādaśaṃ rudram ādityānāṃ trayodaśam
04,002.020d*0047_034 (18cd) yasya dīrghau samau bāhū jyāghātena kiṇīkṛtau
04,002.020d*0047_035 (18ef) dakṣiṇaṃ caiva savyaṃ ca vāhāv anaḍuho yathā
04,002.020d*0047_036 talāṅgulitrābhyucitau nāgarājakaropamau
04,002.020d*0047_037 śyāmo yuvā guḍākeśo darśanīyaś ca pāṇḍavaḥ
04,002.020d*0047_038 (16cd) gāṇḍīvadhanvā śvetāśvaḥ kirīṭī vānaradhvajaḥ
04,002.020d*0047_039 kiṃrūpadhārī kiṃkarmā kiṃceṣṭaḥ kiṃparākramaḥ
04,002.020d*0047_040 (20cd) bībhatsur bhīmadhanvā ca kiṃ kariṣyati cārjunaḥ
04,002.020d*0047_041 kuntīputro virāṭasya raṃsyate kena karmaṇā
04,002.020d*0048_001 gandharvāṇāṃ citrarathaḥ siddhānāṃ kapilo yathā
04,002.020d*0049_001 janau parighasaṃkāśau sadā mṛdutarau śubhau
04,002.020d*0050_001 vāsudevasamau loke yaśasā vikrameṇa ca
04,002.020d*0051_001 so 'yaṃ rājño virāṭasya bhavane bharatarṣabha
04,002.020d*0052_001 arjuna tvaṃ kathaṃ karma tasya rāṣṭre cariṣyasi
04,002.021 arjuna uvāca
04,002.021a pratijñāṃ ṣaṇḍhako 'smīti kariṣyāmi mahīpate
04,002.021c jyāghātau hi mahāntau me saṃvartuṃ nṛpa duṣkarau
04,002.021d*0053_001 śapto 'ham āsaṃ pūrvaṃ vai urvaśyā kāraṇāntare
04,002.021d*0054_001 tac chāpaṃ prerayan rājan vihariṣyāmi bhārata
04,002.021d*0055_001 imau kiṇīkṛtau bāhū jyāghātatalapīḍanāt
04,002.021d*0055_002 nityaṃ kañcukasaṃchannau nānyathā goptum utsahe
04,002.021d*0056_001 kiṃ tu kāryavaśād etad ācariṣyāmi kutsitam
04,002.021d*0057_001 bāhū me bharataśreṣṭha mahāvyañjanalakṣitau
04,002.021d*0058_001 valayaiś chādayiṣyāmi bāhū kiṇakṛtāvimau
04,002.021d*0059_001 pinaddhakambuḥ pāṇibhyāṃ tṛtīyāṃ prakṛtiṃ gataḥ
04,002.021d*0060_001 so 'haṃ klaibyena veṣeṇa ṣaṇḍhako 'ham iti bruvan
04,002.022a karṇayoḥ pratimucyāhaṃ kuṇḍale jvalanopame
04,002.022c veṇīkṛtaśirā rājan nāmnā caiva bṛhannaḍā
04,002.023a paṭhann ākhyāyikāṃ nāma strībhāvena punaḥ punaḥ
04,002.023c ramayiṣye mahīpālam anyāṃś cāntaḥpure janān
04,002.024a gītaṃ nṛttaṃ vicitraṃ ca vāditraṃ vividhaṃ tathā
04,002.024c śikṣayiṣyāmy ahaṃ rājan virāṭabhavane striyaḥ
04,002.024d*0061_001 strībhāvasamudācāro nṛttagītakathāśrayaiḥ
04,002.025a prajānāṃ samudācāraṃ bahu karmakṛtaṃ vadan
04,002.025c chādayiṣyāmi kaunteya māyayātmānam ātmanā
04,002.026a yudhiṣṭhirasya gehe 'smi draupadyāḥ paricārikā
04,002.026c uṣitāsmīti vakṣyāmi pṛṣṭo rājñā ca bhārata
04,002.026d*0062_001 urvaśyā api śāpena prāpto 'smi nṛpa ṣaṇḍatām
04,002.026d*0062_002 śakraprasādān mukto 'haṃ varṣāṇāṃ tu trayodaśam
04,002.027a etena vidhinā channaḥ kṛtakena yathā nalaḥ
04,002.027c vihariṣyāmi rājendra virāṭabhavane sukham
04,002.027d*0063_001 ity evam uktvā puruṣapravīras
04,002.027d*0063_002 tadārjuno dharmabhṛtāṃ variṣṭhaḥ
04,002.027d*0063_003 vākyaṃ tadāsau virarāma bhūyo
04,002.027d*0063_004 nṛpo 'paraṃ bhrātaram ābabhāṣe
04,003.001 yudhiṣṭhira uvāca
04,003.001a kiṃ tvaṃ nakula kurvāṇas tatra tāta cariṣyasi
04,003.001b*0064_001 karma tattvaṃ samācakṣva rāṣṭre tasya mahīpateḥ
04,003.001b*0065_001 tvatsamo rūpasaṃpanno na paśyāmi mahītale
04,003.001b*0066_001 īdṛśīm āpadaṃ prāpya kathaṃ tatra nivatsyasi
04,003.001b*0067_001 aduḥkhārhaś ca bālaś ca lālitaś cāpi nityaśaḥ
04,003.001b*0068_001 so 'yam ārtaś ca śāntaś ca kiṃ nu rocayitā tv iha
04,003.001b*0069_001 sa tvaṃ mṛduś ca śūraś ca kiṃ nu te rocate tv iha
04,003.001c sukumāraś ca śūraś ca darśanīyaḥ sukhocitaḥ
04,003.002 nakula uvāca
04,003.002a aśvabandho bhaviṣyāmi virāṭanṛpater aham
04,003.002b*0070_001 sarvathā jñānasaṃpannaḥ kuśalaḥ parirakṣaṇe
04,003.002c granthiko nāma nāmnāhaṃ karmaitat supriyaṃ mama
04,003.002d*0071_001 dāmagranthīti vikhyātaḥ kuśalo dāmakarmaṇi
04,003.002d*0071_002 na mā paribhaviṣyanti janā jātu hi karhi cit
04,003.003a kuśalo 'smy aśvaśikṣāyāṃ tathaivāśvacikitsite
04,003.003c priyāś ca satataṃ me 'śvāḥ kururāja yathā tava
04,003.003d*0072_001 naduṣṭāś ca bhaviṣyanti kiśorā vaḍavā api
04,003.003d*0072_002 naduṣṭāś ca bhaviṣyanti pṛṣṭheṣu ca ratheṣu ca
04,003.003d*0074_001 na māṃ paribhaviṣyanti kiśorā vaḍavās tathā
04,003.003d*0074_002 naduṣṭāś ca bhaviṣyanti pṛṣṭhe dhuri ca madgatāḥ
04,003.004a ye mām āmantrayiṣyanti virāṭanagare janāḥ
04,003.004c tebhya evaṃ pravakṣyāmi vihariṣyāmy ahaṃ yathā
04,003.004d*0073_001 purā yudhiṣṭhirasyāhaṃ hayaṅgo bharatarṣabha
04,003.004d*0075_001 pāṇḍavānāṃ narendrāṇām aśvapālo 'tiśobhanaḥ
04,003.004d*0076_001 pāṇḍavena purā tāta aśveṣv adhikṛtaḥ purā
04,003.004d*0077_001 yudhiṣṭhirasyāśvabandho veda māṃ teṣu teṣv aham
04,003.004d*0077_002 paribhramann ihāyātas tava matsyapate puram
04,003.004d*0078_001 virāṭanagare channaś cariṣyāmi mahīpate
04,003.005 yudhiṣṭhira uvāca
04,003.005*0084_001 bṛhaspatisamo buddhyā naye cośanasā samaḥ
04,003.005*0084_002 mantrair nānāvidhair nītaḥ pathyaiḥ supariniṣṭhitaiḥ
04,003.005*0084_003 supraṇītaiḥ sumārgastho rājatantram apālayat
04,003.005*0084_004 na cāsya calitaṃ kiṃ cid dadṛśus tadvido janāḥ
04,003.005*0084_005 sunītanāyī śūraś ca sarvamantraviśāradaḥ
04,003.005*0084_006 adhikaṃ mātur asmākaṃ kuntyāḥ priyataraḥ sadā
04,003.005a sahadeva kathaṃ tasya samīpe vihariṣyasi
04,003.005b*0085_001 mādrīputra virāṭasya raṃsyase kena karmaṇā
04,003.005c kiṃ vā tvaṃ tāta kurvāṇaḥ pracchanno vicariṣyasi
04,003.005d*0086_001 varṣaṃ virāṭanagare bahuvyālasamāvṛte
04,003.006 sahadeva uvāca
04,003.006a gosaṃkhyātā bhaviṣyāmi virāṭasya mahīpateḥ
04,003.006c pratiṣeddhā ca dogdhā ca saṃkhyāne kuśalo gavām
04,003.007a tantipāla iti khyāto nāmnā viditam astu te
04,003.007b*0087_001 abhimānāt tu māṃ rājan pravadiṣyanti pāṇḍavāḥ
04,003.007b*0088_001 arogā bahulā puṣṭāḥ kṣīravatyo bahuprajāḥ
04,003.007b*0088_002 niṣpannasattvāḥ subhṛtā vyapetajvarakilbiṣāḥ
04,003.007b*0088_003 naṣṭacorabhayā nityaṃ vyādhivyāghravivarjitāḥ
04,003.007b*0088_004 gāvaḥ susukhitā rājan nirudvignā nirāmayāḥ
04,003.007b*0088_005 bhaviṣyanti mayā guptā virāṭapaśavo nṛpa
04,003.007c nipuṇaṃ ca cariṣyāmi vyetu te mānaso jvaraḥ
04,003.007d*0079_001 na ca māṃ vetsyate kaś cit toṣayiṣye ca taṃ nṛpam
04,003.007d*0080_001 vairāṭe bhūpa saṃchanno vihariṣyāmy ahaṃ yathā
04,003.007d*0081_001 ahaṃ paricariṣyāmi virāṭaṃ rājasattamam
04,003.007d*0082_001 ity etan matpratijñātaṃ vihariṣyāmy ahaṃ yathā
04,003.007d*0083_001 nakulenaivam uktas tu dharmarājo 'bravīd vacaḥ
04,003.008a ahaṃ hi bhavatā goṣu satataṃ prakṛtaḥ purā
04,003.008c tatra me kauśalaṃ karma avabuddhaṃ viśāṃ pate
04,003.009a lakṣaṇaṃ caritaṃ cāpi gavāṃ yac cāpi maṅgalam
04,003.009c tat sarvaṃ me suviditam anyac cāpi mahīpate
04,003.010a vṛṣabhān api jānāmi rājan pūjitalakṣaṇān
04,003.010c yeṣāṃ mūtram upāghrāya api vandhyā prasūyate
04,003.011a so 'ham evaṃ cariṣyāmi prītir atra hi me sadā
04,003.011b*0089_001 virāṭanagare gūḍho raṃsye 'haṃ tena karmaṇā
04,003.011b*0089_002 toṣayiṣye 'pi rājānaṃ mā bhūc cintā tavānagha
04,003.011c na ca māṃ vetsyati paras tat te rocatu pārthiva
04,003.011d*0090_001 ity etad vaḥ pratijñātaṃ vicariṣyāmy ahaṃ yathā
04,003.012 yudhiṣṭhira uvāca
04,003.012a iyaṃ tu naḥ priyā bhāryā prāṇebhyo 'pi garīyasī
04,003.012b*0091_001 kiṃ kariṣyati pāñcālī rājasūyābhiṣecitā
04,003.012c māteva paripālyā ca pūjyā jyeṣṭheva ca svasā
04,003.013a kena sma karmaṇā kṛṣṇā draupadī vicariṣyati
04,003.013c na hi kiṃ cid vijānāti karma kartuṃ yathā striyaḥ
04,003.014a sukumārī ca bālā ca rājaputrī yaśasvinī
04,003.014c pativratā mahābhāgā kathaṃ nu vicariṣyati
04,003.014d*0092_000 vaiśaṃ.
04,003.014d*0092_001 ity evam uktvā bhrātṝṇāṃ pāñcālīṃ draupadīṃ prati
04,003.014d*0093_001 athovāca tadā kṛṣṇā yudhiṣṭhiram idaṃ vacaḥ
04,003.015a mālyagandhān alaṃkārān vastrāṇi vividhāni ca
04,003.015c etāny evābhijānāti yato jātā hi bhāminī
04,003.016 draupady uvāca
04,003.016a sairandhryo 'rakṣitā loke bhujiṣyāḥ santi bhārata
04,003.016c naivam anyāḥ striyo yānti iti lokasya niścayaḥ
04,003.016d*0094_001 ahaṃ vatsyāmi rājendra nirvṛto bhava pārthiva
04,003.016d*0094_002 yathā te matkṛte śoko na bhaven nṛpa tac chṛṇu
04,003.016d*0094_003 yathā tu māṃ na jānanti tat kariṣyāmy ahaṃ vibho
04,003.016d*0094_004 channā vatsyāmy ahaṃ yan māṃ na vijñāsyanti ke cana
04,003.016d*0094_005 vṛttaṃ tac ca samākhyāsye śam āpnuhi viśāṃ pate
04,003.016d*0094_006 sairandhrī jātisaṃpannā nāmnāhaṃ vratacāriṇī
04,003.016d*0094_007 bhaviṣyāmi mahārāja virāṭasyeti me matiḥ
04,003.016d*0095_001 ekapatnīvratāś caitā iti lokasya niścayaḥ
04,003.017a sāhaṃ bruvāṇā sairandhrī kuśalā keśakarmaṇi
04,003.017b*0096_001 yudhiṣṭhirasya gehe 'smi draupadyāḥ paricārikā
04,003.017b*0096_002 uṣitāsmīti vakṣyāmi pṛṣṭā rājñā ca bhārata
04,003.017b*0097_001 pramadāhārikā loke puruṣāṇāṃ pravāsinām
04,003.017b*0097_002 nāhaṃ tatra bhaviṣyāmi durbharā rājaveśmani
04,003.017b*0097_003 kṛtā caiva sadā rakṣā vratenaiva narādhipa
04,003.017c ātmaguptā cariṣyāmi yan māṃ tvam anupṛcchasi
04,003.018a sudeṣṇāṃ pratyupasthāsye rājabhāryāṃ yaśasvinīm
04,003.018c sā rakṣiṣyati māṃ prāptāṃ mā te bhūd duḥkham īdṛśam
04,003.018d*0098_001 ity evaṃ matpratijñātaṃ vihariṣyāmy ahaṃ yathā
04,003.019 yudhiṣṭhira uvāca
04,003.019a kalyāṇaṃ bhāṣase kṛṣṇe kule jātā yathā vadet
04,003.019c na pāpam abhijānāsi sādhu sādhvīvrate sthitā
04,003.019d*0099_001 yathā na durhṛdaḥ pāpā bhavanti sukhinaḥ punaḥ
04,003.019d*0099_002 kuryās tathā tva kalyāṇi lakṣayeyur na te yathā
04,003.019d*0100_001 iti nigaditavṛttāṃ dharmasūnur niśamya
04,003.019d*0100_002 prathitaguṇagaṇaughālaṃkṛtāṃ rājaputrīm
04,003.019d*0100_003 vyasanaśatanimagnā vikriyante na sādhvyo
04,003.019d*0100_004 muditahṛdayavṛttir vākyam etaj jagāda
04,004.001 yudhiṣṭhira uvāca
04,004.001a karmāṇy uktāni yuṣmābhir yāni tāni kariṣyatha
04,004.001c mama cāpi yathābuddhi rucitāni viniścayāt
04,004.002a purohito 'yam asmākam agnihotrāṇi rakṣatu
04,004.002c sūdapaurogavaiḥ sārdhaṃ drupadasya niveśane
04,004.003a indrasenamukhāś ceme rathān ādāya kevalān
04,004.003c yāntu dvāravatīṃ śīghram iti me vartate matiḥ
04,004.004a imāś ca nāryo draupadyāḥ sarvaśaḥ paricārikāḥ
04,004.004c pāñcālān eva gacchantu sūdapaurogavaiḥ saha
04,004.004d*0101_001 gatvā dvāravatīṃ caiva kāmpilyaṃ ca purottamam
04,004.005a sarvair api ca vaktavyaṃ na prajñāyanta pāṇḍavāḥ
04,004.005b*0102_001 ardharātre mahātmāno bhikṣādān brāhmaṇān api
04,004.005c gatā hy asmān apākīrya sarve dvaitavanād iti
04,004.005d*0103_000 vaiśaṃpāyana uvāca
04,004.005d*0103_001 evaṃ te 'nyonyam āmantrya karmāṇy uktvā pṛthak pṛthak
04,004.005d*0103_002 dhaumyam āmantrayāmāsuḥ sa ca tān mantram abravīt
04,004.005d*0104_000 vaiśaṃpāyanaḥ
04,004.005d*0104_001 tān anvaśāt sa dharmātmā sarvadharmaviśeṣavit
04,004.005d*0104_002 dhaumyaḥ purohito rājan pāṇḍavān puruṣarṣabhān
04,004.006 dhaumya uvāca
04,004.006*0105_001 vihitaṃ pāṇḍavāḥ sarvaṃ brāhmaṇeṣu suhṛtsu ca
04,004.006*0105_002 yāne praharaṇe caiva tathaivāgniṣu bhārata
04,004.006*0105_003 tvayā rakṣā vidhātavyā kṛṣṇāyāḥ phālgunena ca
04,004.006*0106_001 viditaṃ vo yathā sarvaṃ lokavṛttam idaṃ nṛpa
04,004.006a vidite cāpi vaktavyaṃ suhṛdbhir anurāgataḥ
04,004.006b*0107_001 eṣa dharmaś ca kāmaś ca arthaś caiva sanātanaḥ
04,004.006c ato 'ham api vakṣyāmi hetumātraṃ nibodhata
04,004.007a hantemāṃ rājavasatiṃ rājaputrā bravīmi vaḥ
04,004.007c yathā rājakulaṃ prāpya caran preṣyo na riṣyati
04,004.008a durvasaṃ tv eva kauravyā jānatā rājaveśmani
04,004.008c amānitaiḥ sumānārhā ajñātaiḥ parivatsaram
04,004.008d*0108_001 tataś caturdaśe varṣe cariṣyatha yathāsukham
04,004.008d*0109_001 pāṇḍavāgnir ayaṃ loke sarvaśastramayo mahān
04,004.008d*0109_002 bhartā goptā ca bhūtānāṃ rājā puruṣavigrahaḥ
04,004.008d*0110_001 sarvātmanā vartamānaṃ yathā doṣo na saṃspṛśet
04,004.008d*0110_002 rājānam upajīvantaṃ tasya vṛttaṃ nibodhata
04,004.008d*0111_001 kṣatriyaṃ caiva sarpaṃ ca brāhmaṇaṃ ca bahuśrutam
04,004.008d*0111_002 nāvamanyeta medhāvī kṛśān api kadā cana
04,004.008d*0111_003 etat trayaṃ ca puruṣaṃ nirdahed avamānitam
04,004.008d*0111_004 rājā tasmād budhair nityaṃ pūjanīyaḥ prayatnataḥ
04,004.008d*0112_001 nātivarteta maryādāṃ puruṣo rājasaṃmataḥ
04,004.008d*0112_002 vyavahāraṃ punar loke maryādāṃ paṇḍitā viduḥ
04,004.008d*0113_001 gacchann api parāṃ bhūmim apṛṣṭo hy aniyojitaḥ
04,004.008d*0113_002 jātyandha iva manyeta maryādām anucintayan
04,004.008d*0113_003 na hi putraṃ na naptāraṃ na bhrātaram ariṃdamāḥ
04,004.008d*0113_004 samatikrāntamaryādaṃ pūjayanti narādhipāḥ
04,004.009a diṣṭadvāro labhed dvāraṃ na ca rājasu viśvaset
04,004.009c tad evāsanam anvicched yatra nābhiṣajet paraḥ
04,004.010a nāsya yānaṃ na paryaṅkaṃ na pīṭhaṃ na gajaṃ ratham
04,004.010c ārohet saṃmato 'smīti sa rājavasatiṃ vaset
04,004.011a atha yatrainam āsīnaṃ śaṅkeran duṣṭacāriṇaḥ
04,004.011c na tatropaviśej jātu sa rājavasatiṃ vaset
04,004.012a na cānuśiṣyed rājānam apṛcchantaṃ kadā cana
04,004.012c tūṣṇīṃ tv enam upāsīta kāle samabhipūjayan
04,004.013a asūyanti hi rājāno janān anṛtavādinaḥ
04,004.013c tathaiva cāvamanyante mantriṇaṃ vādinaṃ mṛṣā
04,004.014a naiṣāṃ dāreṣu kurvīta maitrīṃ prājñaḥ kathaṃ cana
04,004.014c antaḥpuracarā ye ca dveṣṭi yānahitāś ca ye
04,004.015a vidite cāsya kurvīta kāryāṇi sulaghūny api
04,004.015b*0114_001 na cāpi caraṇau prājñau dhunoj jātu bhujau kva cit
04,004.015c evaṃ vicarato rājño na kṣatir jāyate kva cit
04,004.016a yatnāc copacared enam agnivad devavac ca ha
04,004.016c anṛtenopacīrṇo hi hiṃsyād enam asaṃśayam
04,004.017a yac ca bhartānuyuñjīta tad evābhyanuvartayet
04,004.017c pramādam avahelāṃ ca kopaṃ ca parivarjayet
04,004.018a samarthanāsu sarvāsu hitaṃ ca priyam eva ca
04,004.018c saṃvarṇayet tad evāsya priyād api hitaṃ vadet
04,004.019a anukūlo bhavec cāsya sarvārtheṣu kathāsu ca
04,004.019c apriyaṃ cāhitaṃ yat syāt tad asmai nānuvarṇayet
04,004.020a nāham asya priyo 'smīti matvā seveta paṇḍitaḥ
04,004.020c apramattaś ca yattaś ca hitaṃ kuryāt priyaṃ ca yat
04,004.021a nāsyāniṣṭāni seveta nāhitaiḥ saha saṃvaset
04,004.021c svasthānān na vikampeta sa rājavasatiṃ vaset
04,004.022a dakṣiṇaṃ vātha vāmaṃ vā pārśvam āsīta paṇḍitaḥ
04,004.022c rakṣiṇāṃ hy āttaśastrāṇāṃ sthānaṃ paścād vidhīyate
04,004.022e nityaṃ vipratiṣiddhaṃ tu purastād āsanaṃ mahat
04,004.022f*0115_001 apramattaḥ sadā tiṣṭhed evaṃ rājñaḥ priyo bhavet
04,004.023a na ca saṃdarśane kiṃ cit pravṛddham api saṃjapet
04,004.023c api hy etad daridrāṇāṃ vyalīkasthānam uttamam
04,004.024a na mṛṣābhihitaṃ rājño manuṣyeṣu prakāśayet
04,004.024c yaṃ cāsūyanti rājānaḥ puruṣaṃ na vadec ca tam
04,004.024d*0116_001 tathaiva cāvamanyante narān paṇḍitamāninaḥ
04,004.025a śūro 'smīti na dṛptaḥ syād buddhimān iti vā punaḥ
04,004.025c priyam evācaran rājñaḥ priyo bhavati bhogavān
04,004.026a aiśvaryaṃ prāpya duṣprāpaṃ priyaṃ prāpya ca rājataḥ
04,004.026c apramatto bhaved rājñaḥ priyeṣu ca hiteṣu ca
04,004.027a yasya kopo mahābādhaḥ prasādaś ca mahāphalaḥ
04,004.027c kas tasya manasāpīcched anarthaṃ prājñasaṃmataḥ
04,004.028a na coṣṭhau nirbhujej jātu na ca vākyaṃ samākṣipet
04,004.028c sadā kṣutaṃ ca vātaṃ ca ṣṭhīvanaṃ cācarec chanaiḥ
04,004.029a hāsyavastuṣu cāpy asya vartamāneṣu keṣu cit
04,004.029c nātigāḍhaṃ prahṛṣyeta na cāpy unmattavad dhaset
04,004.030a na cātidhairyeṇa cared gurutāṃ hi vrajet tathā
04,004.030c smitaṃ tu mṛdupūrveṇa darśayeta prasādajam
04,004.031a lābhe na harṣayed yas tu na vyathed yo 'vamānitaḥ
04,004.031c asaṃmūḍhaś ca yo nityaṃ sa rājavasatiṃ vaset
04,004.032a rājānaṃ rājaputraṃ vā saṃvartayati yaḥ sadā
04,004.032c amātyaḥ paṇḍito bhūtvā sa ciraṃ tiṣṭhati śriyam
04,004.033a pragṛhītaś ca yo 'mātyo nigṛhītaś ca kāraṇaiḥ
04,004.033c na nirbadhnāti rājānaṃ labhate pragrahaṃ punaḥ
04,004.034a pratyakṣaṃ ca parokṣaṃ ca guṇavādī vicakṣaṇaḥ
04,004.034c upajīvī bhaved rājño viṣaye cāpi yo vaset
04,004.035a amātyo hi balād bhoktuṃ rājānaṃ prārthayet tu yaḥ
04,004.035c na sa tiṣṭhec ciraṃ sthānaṃ gacchec ca prāṇasaṃśayam
04,004.036a śreyaḥ sadātmano dṛṣṭvā paraṃ rājñā na saṃvadet
04,004.036c viśeṣayen na rājānaṃ yogyābhūmiṣu sarvadā
04,004.037a amlāno balavāñ śūraś chāyevānapagaḥ sadā
04,004.037c satyavādī mṛdur dāntaḥ sa rājavasatiṃ vaset
04,004.038a anyasmin preṣyamāṇe tu purastād yaḥ samutpatet
04,004.038c ahaṃ kiṃ karavāṇīti sa rājavasatiṃ vaset
04,004.039a uṣṇe vā yadi vā śīte rātrau vā yadi vā divā
04,004.039b*0117_001 abhāve caiva bhāve ca rājñā yaś caiva sarvadā
04,004.039c ādiṣṭo na vikalpeta sa rājavasatiṃ vaset
04,004.040a yo vai gṛhebhyaḥ pravasan priyāṇāṃ nānusaṃsmaret
04,004.040c duḥkhena sukham anvicchet sa rājavasatiṃ vaset
04,004.040d*0118_001 samaṃ yānaṃ samaṃ bhojyaṃ nātyuccair bahudhā haset
04,004.041a samaveṣaṃ na kurvīta nātyuccaiḥ saṃnidhau haset
04,004.041c mantraṃ na bahudhā kuryād evaṃ rājñaḥ priyo bhavet
04,004.042a na karmaṇi niyuktaḥ san dhanaṃ kiṃ cid upaspṛśet
04,004.042c prāpnoti hi haran dravyaṃ bandhanaṃ yadi vā vadham
04,004.043a yānaṃ vastram alaṃkāraṃ yac cānyat saṃprayacchati
04,004.043c tad eva dhārayen nityam evaṃ priyataro bhavet
04,004.043d*0119_001 evaṃ saṃyamya cittāni yatnataḥ pāṇḍunandanāḥ
04,004.043d*0120_001 yatropaviṣṭaḥ saṃkalpaṃ nopahanyād balīyasaḥ
04,004.043d*0120_002 tadāsanaṃ rājakule īpseta manujo vasan
04,004.043d*0120_003 (11ab) yathainam atra cāsīnaṃ śaṅkeran duṣṭacāriṇaḥ
04,004.043d*0120_004 (11cd) na tatropaviśej jātu yo rājavasatiṃ vaset
04,004.043d*0120_005 svabhūmau kāmam āsīta tiṣṭhed vā rājasaṃnidhau
04,004.043d*0120_006 na tv evāsanam anyasya prārthayeta kadā cana
04,004.043d*0120_007 parāsanagataṃ hy enaṃ parasya paricārakāḥ
04,004.043d*0120_008 pariṣady apakarṣeyuḥ parihāsyeta śatrubhiḥ
04,004.043d*0120_009 (22ef) nityaṃ vipratiṣiddhaṃ tu purastād āsanaṃ matam
04,004.043d*0120_010 arthārthaṃ hi yadā bhṛtyo rājānam upatiṣṭhati
04,004.043d*0120_011 (22ab) dakṣiṇaṃ vātha vāmaṃ vā bāhum āśritya paṇḍitaḥ
04,004.043d*0120_012 tiṣṭhed vinītavad rājan na purastān na pṛṣṭhataḥ
04,004.043d*0120_013 (22cd) rakṣiṇām āttaśastrāṇāṃ paścāt sthānaṃ vidhīyate
04,004.043d*0120_014 mātṛgotre svagotre vā nāmnā śīlena vā punaḥ
04,004.043d*0120_015 saṃgrahārthaṃ manuṣyāṇāṃ nityam ābhāṣitā bhavet
04,004.043d*0120_016 pūjyamāno 'pi yo rājñā naro na pratipūjayet
04,004.043d*0120_017 nainam ārādhayiṣyanti śāstā śiṣyān ivālasān
04,004.043d*0120_018 (10ab) nāsya yugyaṃ na paryaṅkaṃ nāsanaṃ na rathaṃ tathā
04,004.043d*0120_019 (10cd) ārohet sāntvito 'smīti yo rājavasatiṃ vaset
04,004.043d*0120_020 (40ab) yo vai gṛhebhyaḥ pravasan kriyamāṇam anusmaret
04,004.043d*0120_021 utthāne nityasaṃkalpo nistandrī saṃyatātmavān
04,004.043d*0120_022 parītaḥ kṣutpipāsābhyāṃ vihāya paridevanam
04,004.043d*0120_023 (40cd) duḥkhena sukham anvicched yo rājavasatiṃ vaset
04,004.043d*0120_024 (38ab) anyeṣu preṣyamāṇeṣu purastād dhīra utpatet
04,004.043d*0120_025 (38cd) kariṣyāmy aham ity eva yaḥ sa rājasu sidhyati
04,004.043d*0120_026 (39ab) uṣṇe vā yadi vā śīte rātrau vā yadi vā divā
04,004.043d*0120_027 (39cd) ādiṣṭo na vikalpeta yaḥ sa rājasu sidhyati
04,004.043d*0120_028 naivaṃ prāpto 'vamanyeta sadā martyo viśāradaḥ
04,004.043d*0120_029 (37cd) ṛjur mṛduḥ satyavādī yaḥ sa rājasu sidhyati
04,004.043d*0120_030 (31ab) naiva lābhād dharṣam iyān na vyathec ca vimānitaḥ
04,004.043d*0120_031 (31cd) samaḥ pūrṇatuleva syād yo rājavasatīṃ vaset
04,004.043d*0120_032 (37ab) alpeccho matimāñ śrīmāñ chāyevānapagaḥ sadā
04,004.043d*0120_033 dakṣaḥ pradakṣiṇo dhīraḥ sa rājavasatiṃ vaset
04,004.043d*0120_034 itihāsapurāṇajñaḥ kuśalaḥ satkathāsu ca
04,004.043d*0120_035 vadānyaḥ satyavāk cāpi sa rājavasatiṃ vaset
04,004.043d*0120_036 (24ab) na mitho bhāṣitaṃ rājño manuṣyeṣu prakāśayet
04,004.043d*0120_037 (24cd) yaṃ cāsūyanti rājānaḥ puruṣaṃ na vadec ca tam
04,004.043d*0120_038 (42ab) naiṣāṃ karmasu saṃyukto dhanaṃ kiṃ cid api spṛśet
04,004.043d*0120_039 (42cd) prāpnuyād ādadāno hi bandhaṃ vā vadham eva vā
04,004.043d*0120_040 tulyopasthitayoḥ paśyan mama cānyasya cobhayoḥ
04,004.043d*0120_041 anyaṃ puṣṇāti maddhīnam iti dhīro na muhyati
04,004.043d*0120_042 śreyāṃsaṃ hi parityajya vaidyaṃ karmaṇi karmaṇi
04,004.043d*0120_043 pāpīyāṃsaṃ prakurvīrañ śīlam eṣāṃ tathāvidham
04,004.043d*0120_044 (14ab) naiṣāṃ dāreṣu kurvīta prājño maitrīṃ kathaṃ cana
04,004.043d*0120_045 rakṣiṇaś ca na seveta yo rājavasatiṃ vaset
04,004.043d*0120_046 yadā hy abhisamīkṣeta preṣyastrībhiḥ samāgatam
04,004.043d*0120_047 buddhiṃ paribhavet tasya rājā śaṅketa vā punaḥ
04,004.043d*0120_048 śaṅkitasya punaḥ strīṣu kasya bhṛtyasya bhūmipaḥ
04,004.043d*0120_049 jīvitaṃ sādhu manyeta prakṛtistho balātkṛtaḥ
04,004.043d*0120_050 (29ab) harṣavastuṣu cāpy atra vartamāneṣu keṣu cit
04,004.043d*0120_051 (29cd) nātigāḍhaṃ prahṛṣṭaḥ syāt tāny evāsyānupūjayet
04,004.043d*0120_052 harṣād dhi mandaḥ puruṣaḥ svairaṃ kurvīta vaikṛtam
04,004.043d*0120_053 tad asyāntaḥpure vṛttam īkṣāṃ kurvīta bhūmipaḥ
04,004.043d*0120_054 antaḥpuragataṃ hy enaṃ striyaḥ klībāś ca sarvaśaḥ
04,004.043d*0120_055 vartamānaṃ yathāvac ca kutsayeyur asaṃśayam
04,004.043d*0120_056 tasmād gambhīram ātmānaṃ kṛtvā harṣaṃ niyamya ca
04,004.043d*0120_057 nityam antaḥpure rājño na vṛttiṃ kīrtayed bahiḥ
04,004.043d*0120_058 yathā hi sumahān mantro bhidyamāno haret sukham
04,004.043d*0120_059 evam antaḥpure vṛttaṃ śrūyamāṇaṃ bahir bhavet
04,004.043d*0120_060 yā tu vṛttir abāhyānāṃ bāhyānām api kevalam
04,004.043d*0120_061 ubhayeṣāṃ samastānāṃ śṛṇu rājopajīvinām
04,004.043d*0120_062 na striyo jātu manyeta bāhyo vābhyantaro 'pi vā
04,004.043d*0120_063 anujīvināṃ narendras tu sṛjed dhi sumahad bhayam
04,004.043d*0120_064 matvāsya priyam ātmānaṃ rājaratnāni rājavat
04,004.043d*0120_065 arājā rājayogyāni nopayuñjīta paṇḍitaḥ
04,004.043d*0120_066 arājānaṃ hi ratnāni rājakāntāni rājavat
04,004.043d*0120_067 bhuñjānaṃ na naraṃ rājā titikṣetānujīvinam
04,004.043d*0120_068 tasmād avyaktabhogena bhoktavyaṃ bhūtim icchatā
04,004.043d*0120_069 tulyabhogaṃ hi rājā tu bhṛtyaṃ kopena yojayet
04,004.043d*0120_070 na cāpatyena saṃprītiṃ rājñaḥ kurvīta kena cit
04,004.043d*0120_071 adhikṣiptam anarthaṃ ca dveṣyaṃ ca parivarjayet
04,004.043d*0120_072 etāṃ hi sevamānasya narasīmāṃ caturvidhām
04,004.043d*0120_073 dvidhā vicchidyate mūlaṃ rājamūlopajīvinaḥ
04,004.043d*0120_074 etais tu viparītāyā narasīmā narādhamaiḥ
04,004.043d*0120_075 tayā kurvīta saṃsargaṃ na virodhaṃ kathaṃ cana
04,004.043d*0120_076 bandhubhiś ca narendrasya balavadbhiś ca mānavaiḥ
04,004.043d*0120_077 sādhu manyeta saṃsargaṃ na virodhaṃ kathaṃ cana
04,004.043d*0120_078 tābhyāṃ tu narasīmābhyāṃ viruddhasyālpatejasaḥ
04,004.043d*0120_079 prathamaṃ chidyate nidrā dvitīyaṃ jāyate bhayam
04,004.043d*0120_080 uddhṛtānāṃ ca yo veṣaḥ kuhakānāṃ ca yo bhavet
04,004.043d*0120_081 rājaveṣaṃ ca vispaṣṭaṃ tān sarvān parivarjayet
04,004.043d*0120_082 itarābhyāṃ tu veṣābhyāṃ parihāsyeta bāndhavaiḥ
04,004.043d*0120_083 apuṃbhiś caiva puṃbhiś ca strībhiḥ strīdarśibhir naraiḥ
04,004.043d*0120_084 śakye sati na saṃbhāṣāṃ jātu kurvīta karhi cit
04,004.043d*0120_085 pratisaṃbhāṣamāṇo hi tribhir etair acetanaḥ
04,004.043d*0120_086 śyenaḥ peśīm ivādatte puruṣo bhūtim ātmanaḥ
04,004.043d*0120_087 ye ca rājñā ca satkāraṃ labheran kāraṇād iva
04,004.043d*0120_088 taiś ca sāmantadūtaiś ca pūjyamāno munir bhavet
04,004.043d*0120_089 na cāpy acaritāṃ bhūmim asaṃdiṣṭo mahīpateḥ
04,004.043d*0120_090 upaseveta medhāvī yo rājavasatiṃ vaset
04,004.043d*0120_091 (23ab) na ca saṃdarśane rājñaḥ prabandham api saṃjapet
04,004.043d*0120_092 (23cd) api caitad daridrāṇāṃ vyalīkasthānam uttamam
04,004.043d*0120_093 arthakāmā ca yā nārī rājānaṃ syād upasthitā
04,004.043d*0120_094 anujīvī tathāyuktāṃ nidhyāyan dūyate ca saḥ
04,004.043d*0120_095 tasmān nārīṃ na nidhyāyet tathāyuktāṃ vicakṣaṇaḥ
04,004.043d*0120_096 (28cd) tathā kṣutaṃ ca vātaṃ ca niṣṭhīvaṃ cācarec chanaiḥ
04,004.043d*0120_097 na narmasu hasej jātu mūḍhavṛttir hi sā smṛtā
04,004.043d*0120_098 (30cd) smitaṃ tu mṛdupūrveṇa darśayeta prasādajam
04,004.043d*0120_099 (28ab) na cākṣau na bhujau jātu na ca vākyaṃ samākṣipet
04,004.043d*0120_100 na ca tiryag avekṣeta cakṣurbhyāṃ samyag ācaret
04,004.043d*0120_101 bhrukuṭīṃ na ca kurvīta na cāṅguṣṭhair likhen mahīm
04,004.043d*0120_102 na ca gāḍhaṃ vijṛmbheta jātu rājñaḥ samīpataḥ
04,004.043d*0120_103 na praśaṃsen na cāsūyet priyeṣu ca hiteṣu ca
04,004.043d*0120_104 śrūyamāṇeṣu vā tatra dūṣyamāṇeṣu vā punaḥ
04,004.043d*0120_105 atha saṃdṛśyamāneṣu priyeṣu ca hiteṣu ca
04,004.043d*0120_106 śrūyamāṇeṣu vākyeṣu varṇayed amṛtaṃ yathā
04,004.043d*0120_107 na rājñaḥ pratikūlāni sevamānaḥ sukhī bhavet
04,004.043d*0120_108 putro vā yadi vā bhrātā yady apy ātmasamo bhavet
04,004.043d*0120_109 apramatto hi rājānaṃ rañjayec chīlasaṃpadā
04,004.043d*0120_110 utthānena tu medhāvī śaucena vividhena ca
04,004.043d*0120_111 snānaṃ hi vastraśuddhiś ca śārīraṃ śaucam ucyate
04,004.043d*0120_112 asaktiḥ prakṛtārtheṣu dvitīyaṃ śaucam ucyate
04,004.043d*0120_113 rājā bhojo virāṭ samrāṭ kṣatriyo bhūpatir nṛpaḥ
04,004.043d*0120_114 ya etaiḥ stūyate śabdaiḥ kas taṃ nārcitum arhati
04,004.043d*0120_115 tasmād bhakto hi yuktaḥ san satyavādī jitendriyaḥ
04,004.043d*0120_116 medhāvī dhṛtimān prājñaḥ saṃśrayeta mahīpatim
04,004.043d*0120_117 kṛtajñaṃ prājñam akṣudraṃ dṛḍhabhaktiṃ jitendriyam
04,004.043d*0120_118 vardhamānaṃ sthitaṃ sthāne saṃśrayeta mahīpatim
04,004.043d*0120_119 eṣa vaḥ samudācāraḥ samuddiṣṭo yathāvidhi
04,004.043d*0120_120 yathārthān saṃprapatsyante pārtha rājopajīvinaḥ
04,004.043d*0121_001 arthāḥ sidhyanti kauravya na cārthāḥ pratiyānti ca
04,004.043d*0122_001 rājaveṣaṃ hi vispaṣṭaṃ sevyamāno na vadhyate
04,004.044a saṃvatsaram imaṃ tāta tathāśīlā bubhūṣavaḥ
04,004.044c atha svaviṣayaṃ prāpya yathākāmaṃ cariṣyatha
04,004.044d*0123_000 vaiśaṃpāyanaḥ
04,004.044d*0123_001 taṃ tathety abruvan pārthāḥ pitṛkalpaṃ yaśasvinam
04,004.044d*0123_002 prahṛṣṭāś cābhivādyainam upātiṣṭhan paraṃtapāḥ
04,004.044d*0123_003 teṣāṃ pratiṣṭhamānānāṃ mantrāṃś ca brāhmaṇo 'japat
04,004.044d*0123_004 bhavāya rāṣṭralābhāya parāya vijayāya ca
04,004.044d*0124_001 tato 'bravīd asau vipro vācam āśīḥ prayujya ca
04,004.044d*0124_002 svadravyapratilābhāya śatrūṇāṃ mardanāya ca
04,004.044d*0124_003 svasti vo 'stu śivaḥ panthā drakṣyāmi punar āgatān
04,004.044d*0124_004 ity uktā hṛṣṭamanaso guruṇā tena dhīmatā
04,004.044d*0124_005 yudhiṣṭhiramukhāḥ sarve gantuṃ samupacakramuḥ
04,004.045 yudhiṣṭhira uvāca
04,004.045a anuśiṣṭāḥ sma bhadraṃ te naitad vaktāsti kaś cana
04,004.045c kuntīm ṛte mātaraṃ no viduraṃ ca mahāmatim
04,004.046a yad evānantaraṃ kāryaṃ tad bhavān kartum arhati
04,004.046c tāraṇāyāsya duḥkhasya prasthānāya jayāya ca
04,004.047 vaiśaṃpāyana uvāca
04,004.047a evam uktas tato rājñā dhaumyo 'tha dvijasattamaḥ
04,004.047c akarod vidhivat sarvaṃ prasthāne yad vidhīyate
04,004.048a teṣāṃ samidhya tān agnīn mantravac ca juhāva saḥ
04,004.048c samṛddhivṛddhilābhāya pṛthivīvijayāya ca
04,004.048d*0125_001 teṣāṃ pratiṣṭhamānānāṃ dhaumyo mantrāṃs tathājapat
04,004.048d*0125_002 sarvavighnapraśamanān arthasiddhikarāṃs tathā
04,004.048d*0125_003 tataḥ pāvakam ujjvālya mantrahavyapuraskṛtam
04,004.049a agniṃ pradakṣiṇaṃ kṛtvā brāhmaṇāṃś ca tapodhanān
04,004.049b*0126_001 abhivādya tataḥ sarve prādravan saha kṛṣṇayā
04,004.049c yājñasenīṃ puraskṛtya ṣaḍ evātha pravavrajuḥ
04,004.049d*0127_001 gateṣu teṣu vīreṣu dhaumyo 'pi japatāṃ varaḥ
04,004.049d*0127_002 agnihotrāṇy upādāya pāñcālān abhyagacchata
04,004.049d*0127_003 indrasenādayaś caiva yathoktāḥ prāpya yādavān
04,004.049d*0127_004 rathān aśvāṃś ca rakṣantaḥ sukham ūṣuḥ susaṃvṛtāḥ
04,004.049d*0128_001 tena vyapur yadudare muditāḥ parivāritāḥ
04,004.049d*0128_002 iti yudhiṣṭhiraśāsanam akṣyate
04,004.049d*0128_003 natiparā rathasūtasasādinaḥ
04,004.049d*0128_004 drutataraṃ samupetya tadā suta
04,004.049d*0128_005 pratidinaṃ vyadadhur hṛdi maṅgalam
04,004.049d*0129_001 prādravan saha dhaumyena baddhaśastrā vanād vanam
04,005.001 vaiśaṃpāyana uvāca
04,005.001a te vīrā baddhanistriṃśās tatāyudhakalāpinaḥ
04,005.001c baddhagodhāṅgulitrāṇāḥ kālindīm abhito yayuḥ
04,005.002a tatas te dakṣiṇaṃ tīram anvagacchan padātayaḥ
04,005.002b*0130_001 siṃhān vyāghrān varāhāṃś ca mārayanti ca sarvaśaḥ
04,005.002b*0131_001 nivṛttavanavāsā vai svarāṣṭraṃ prepsavas tadā
04,005.002b*0132_001 tataḥ pratyak prayātās te saṃkrāmanto vanād vanam
04,005.002c vasanto giridurgeṣu vanadurgeṣu dhanvinaḥ
04,005.002d*0133_001 palvaleṣu ca ramyeṣu nadīnāṃ saṃgameṣu ca
04,005.002d*0133_002 drumān nānāvidhākārān nānāvidhalatākulān
04,005.002d*0133_003 kusumāḍhyān manaḥkāntāñ śubhagandhamanoramān
04,005.002d*0134_001 campakān bakulāṃś caiva puṃnāgān ketakīs tathā
04,005.002d*0134_002 pāribhadrān karañjāṃś ca anyāṃś ca vividhān drumān
04,005.002d*0135_001 pārthā nirīkṣamāṇāś ca tān drumān puṣpamālinaḥ
04,005.002d*0135_002 jighrantaḥ puṣpagandhāṃś ca susugandhān manoramān
04,005.003a vidhyanto mṛgajātāni maheṣvāsā mahābalāḥ
04,005.003c uttareṇa daśārṇāṃs te pāñcālān dakṣiṇena tu
04,005.003d*0136_001 uṣitvā dvādaśa samā vane parapuraṃjayāḥ
04,005.004a antareṇa yakṛllomāñ śūrasenāṃś ca pāṇḍavāḥ
04,005.004c lubdhā bruvāṇā matsyasya viṣayaṃ prāviśan vanāt
04,005.004d*0137_001 dhanvino baddhanistriṃśā vivarṇāḥ śmaśrudhāriṇaḥ
04,005.004d*0138_001 gavāḍhyam arthasaṃpannaṃ hṛṣṭapuṣṭajanāvṛtam
04,005.004d*0139_001 tatra dhaumyaṃ mahātmānaṃ pāṇḍaveyā vyasarjayan
04,005.004d*0139_002 agnihotraṃ paricaran so 'buddho 'vasad āśrame
04,005.004d*0140_001 tatas teṣu prayāteṣu pāṇḍaveṣu mahātmasu
04,005.004d*0140_002 indrasenamukhāś caiva yathoktaṃ prāpya nirvṛtāḥ
04,005.004d*0140_003 rathān aśvāṃś ca rakṣantaḥ sukham ūṣuḥ susaṃvṛtāḥ
04,005.005a tato janapadaṃ prāpya kṛṣṇā rājānam abravīt
04,005.005c paśyaikapadyo dṛśyante kṣetrāṇi vividhāni ca
04,005.005d*0141_001 vṛkṣāṃś copavanopetān grāmāṇāṃ nagarasya ca
04,005.006a vyaktaṃ dūre virāṭasya rājadhānī bhaviṣyati
04,005.006c vasāmeha parāṃ rātriṃ balavān me pariśramaḥ
04,005.006d*0142_001 tac chrutvā vacanaṃ tasyāḥ prāha rājā yudhiṣṭhiraḥ
04,005.006d*0143_000 yudhiṣṭhiraḥ
04,005.006d*0143_001 imāṃ kamalapatrākṣīṃ draupadīṃ mādrinandana
04,005.006d*0143_002 bāhubhyāṃ parigṛhyaināṃ muhūrtaṃ nakula vraja
04,005.006d*0143_003 neto dūre virāṭasya nagaraṃ bharatarṣabha
04,005.006d*0143_004 rājadhānyāṃ nivatsyāmaḥ sumuktam iva no vanam
04,005.006d*0143_004 nakulaḥ
04,005.006d*0143_005 pūrvāhṇe mṛgayāṃ gatvā vane viddhā mahāmṛgāḥ
04,005.006d*0143_006 aṭavī ca mayā dūraṃ sṛtā mṛgavadhepsunā
04,005.006d*0143_007 viṣamā hy atidurgā ca vegavat paridhāvatā
04,005.006d*0143_008 so 'haṃ gharmābhitapto vai nainām ādātum utsahe
04,005.006d*0143_008 yudhiṣṭhiraḥ
04,005.006d*0143_009 sahadeva tvam ādāya muhūrtaṃ draupadīṃ naya
04,005.006d*0143_010 sahadevaḥ
04,005.006d*0143_010 rājadhānyāṃ nivatsyāmaḥ sumuktam iva no vanam
04,005.006d*0143_011 aham apy asmi tṛṣitaḥ kṣudhayābhiprapīḍitaḥ
04,005.006d*0143_012 śrānto gharmābhitapto vai nainām ādātum utsahe
04,005.007 yudhiṣṭhira uvāca
04,005.007a dhanaṃjaya samudyamya pāñcālīṃ vaha bhārata
04,005.007b*0144_001 ehi vīra viśālākṣa vīrasiṃha ivārjuna
04,005.007b*0144_002 imāṃ kamalapatrākṣīṃ draupadīṃ drupadātmajām
04,005.007b*0144_003 parigṛhya muhūrtaṃ tvaṃ bāhubhyāṃ kuśalaṃ vraja
04,005.007c rājadhānyāṃ nivatsyāmo vimuktāś ca vanāditaḥ
04,005.008 vaiśaṃpāyana uvāca
04,005.008*0145_001 guror vacanam ājñāya saṃprahṛṣṭo dhanaṃjayaḥ
04,005.008a tām ādāyārjunas tūrṇaṃ draupadīṃ gajarāḍ iva
04,005.008b*0146_001 pravavrāja mahābāhur arjunaḥ priyadarśanaḥ
04,005.008b*0146_002 jaṭilo valkaladharaḥ śaratūṇadhanurdharaḥ
04,005.008b*0146_003 skandhe kṛtvā varārohāṃ bālām āyatalocanām
04,005.008c saṃprāpya nagarābhyāśam avatārayad arjunaḥ
04,005.009a sa rājadhānīṃ saṃprāpya kaunteyo 'rjunam abravīt
04,005.009c kvāyudhāni samāsajya pravekṣyāmaḥ puraṃ vayam
04,005.009d*0147_001 imāni puruṣavyāghra āyudhāni paraṃtapa
04,005.009d*0147_002 kasmin nyāsayitavyāni guptiś caiṣāṃ kathaṃ bhavet
04,005.010a sāyudhāś ca vayaṃ tāta pravekṣyāmaḥ puraṃ yadi
04,005.010c samudvegaṃ janasyāsya kariṣyāmo na saṃśayaḥ
04,005.010d*0148_001 gāṇḍīvaṃ ca mahad gāḍhaṃ loke ca viditaṃ nṛṇām
04,005.010d*0148_002 tac ced āyudham ādāya gacchāmo nagaraṃ vayam
04,005.010d*0148_003 kṣipram asmān vijānīyur manuṣyā nātra saṃśayaḥ
04,005.010d*0149_001 kathaṃ nāviṣkṛtāḥ syāmo dhārtarāṣṭrasya māriṣa
04,005.010d*0150_001 āśaṃkāṃ ca kariṣyāmo janasyāsya na saṃśayaḥ
04,005.011a tato dvādaśa varṣāṇi praveṣṭavyaṃ vanaṃ punaḥ
04,005.011c ekasminn api vijñāte pratijñātaṃ hi nas tathā
04,005.011d*0151_001 tasmāc chastrāṇi sarvāṇi pracchādyānyatra yatra vā
04,005.011d*0151_002 vaiśaṃpāyanaḥ
04,005.011d*0151_002 praviśema puraṃ śreṣṭhaṃ tathā samyak kṛtaṃ bhavet
04,005.011d*0151_003 ajātaśatror vacanaṃ śrutvā caiva mahāyaśāḥ
04,005.011d*0151_004 uvāca dharmaputraṃ tam arjunaḥ paravīrahā
04,005.012 arjuna uvāca
04,005.012a iyaṃ kūṭe manuṣyendra gahanā mahatī śamī
04,005.012c bhīmaśākhā durārohā śmaśānasya samīpataḥ
04,005.013a na cāpi vidyate kaś cin manuṣya iha pārthiva
04,005.013b*0152_001 yo 'smān nidadhato draṣṭā bhavec chastrāṇi pārthiva
04,005.013b*0153_001 dhanurbhiḥ puruṣaṃ kṛtvā carmakeśāsthisaṃvṛtam
04,005.013b*0153_002 udbandhanam iva kṛtvā ca dhanur jyāpāśasaṃvṛtam
04,005.013b*0154_001 evaṃ parihariṣyanti manuṣyā vanacāriṇaḥ
04,005.013b*0155_001 atraivaṃ nāvabudhyante manuṣyāḥ ke cid āyudham
04,005.013c utpathe hi vane jātā mṛgavyālaniṣevite
04,005.013d*0156_001 vipulākīrṇaśākhā ca vāyasair upasevitā
04,005.013d*0156_002 snehānubaddhāṃ paśyāmi durārohām imāṃ śamīm
04,005.013d*0157_001 samīpe ca śmaśānasya gahanasya viśeṣataḥ
04,005.014a samāsajyāyudhāny asyāṃ gacchāmo nagaraṃ prati
04,005.014c evam atra yathājoṣaṃ vihariṣyāma bhārata
04,005.014d@002_0001 eṣā śamī pāpaharā sadaiva
04,005.014d@002_0002 yātrotsavānāṃ vijayāya hetuḥ
04,005.014d@002_0003 atrāyudhānāṃ kṛtasaṃniveśe
04,005.014d@002_0004 kṛtārthakāmā jayamaṅgalaṃ ca
04,005.014d@002_0005 pradakṣiṇīkṛtya śamīlatāṃ te
04,005.014d@002_0006 praṇamya cānarcur atha pravīrāḥ
04,005.014d@002_0007 mṛtpiṇḍam ādāya nijāñcalena
04,005.014d@002_0008 sūtiṃ cakāra prathamaṃ kirīṭī
04,005.014d@002_0009 śamī śamayate pāpaṃ śamī śamayate ripūn
04,005.014d@002_0010 śamī śamayate rogāñ chamī sarvārthasādhanā
04,005.014d@002_0011 rāmaḥ sītāṃ samādāya tvatprasādāc chamītale
04,005.014d@002_0012 kṛtakṛtyaḥ pure prāptaḥ prasādāt te tathāstu me
04,005.015 vaiśaṃpāyana uvāca
04,005.015a evam uktvā sa rājānaṃ dharmātmānaṃ yudhiṣṭhiram
04,005.015c pracakrame nidhānāya śastrāṇāṃ bharatarṣabha
04,005.015d*0158_001 tāni sarvāṇi saṃnahya pañca pañcācalopamāḥ
04,005.015d*0158_002 āyudhāni kalāpāṃś ca nistriṃśāṃś cātulaprabhān
04,005.015d*0159_001 tato yudhiṣṭhiro rājā sahadevam uvāca ha
04,005.015d*0159_002 āruhyemāṃ śamīṃ vīra nidhatsvehāyudhāni naḥ
04,005.015d*0159_003 iti saṃdiśya taṃ pārthaḥ punar eva dhanaṃjayam
04,005.015d*0159_004 abravīd āyudhānīha nidhātuṃ bharatarṣabha
04,005.016a yena devān manuṣyāṃś ca sarpāṃś caikaratho 'jayat
04,005.016a*0160_001 **** **** piśācoragarākṣasān
04,005.016a*0160_002 nivātakavacāṃś cāpi paulomāṃś ca paraṃtapaḥ
04,005.016a*0160_003 kālakeyāṃś ca durdharṣān
04,005.016c sphītāñjanapadāṃś cānyān ajayat kurunandanaḥ
04,005.017a tad udāraṃ mahāghoṣaṃ sapatnagaṇasūdanam
04,005.017c apajyam akarot pārtho gāṇḍīvam abhayaṃkaram
04,005.018a yena vīraḥ kurukṣetram abhyarakṣat paraṃtapaḥ
04,005.018b*0161_001 jṛmbhite ca dhanuṣyastraṃ nyāsārthaṃ nṛpasattamaḥ
04,005.018b*0161_002 dharmaputro mahātejāḥ sarvalokavaśīkaram
04,005.018b*0161_003 bhujaṃgabhogasadṛśaṃ maṇikāñcanabhūṣitam
04,005.018b*0161_004 vitrāsanaṃ dānavānāṃ rākṣasānāṃ ca nityaśaḥ
04,005.018c amuñcad dhanuṣas tasya jyām akṣayyāṃ yudhiṣṭhiraḥ
04,005.019a pāñcālān yena saṃgrāme bhīmaseno 'jayat prabhuḥ
04,005.019c pratyaṣedhad bahūn ekaḥ sapatnāṃś caiva digjaye
04,005.020a niśamya yasya visphāraṃ vyadravanta raṇe pare
04,005.020c parvatasyeva dīrṇasya visphoṭam aśaner iva
04,005.021a saindhavaṃ yena rājānaṃ parāmṛṣata cānagha
04,005.021b*0162_001 yena krodhavaśāñ jaghne parvate gandhamādane
04,005.021b*0162_002 divyaṃ saugandhikaṃ puṣpaṃ yenājaiṣīt sa pāṇḍavaḥ
04,005.021b*0162_003 trigartān yena saṃgrāme jitvā traigartam ānayat
04,005.021b*0162_004 indrāyudhasamasparśaṃ vajrahāṭakabhūṣitam
04,005.021c jyāpāśaṃ dhanuṣas tasya bhīmaseno 'vatārayat
04,005.021d*0163_001 nakulaṃ punar āhūya dharmarājo yudhiṣṭhiraḥ
04,005.021d*0163_002 uvāca yena saṃgrāme sarvaśatrūñ jighāṃsasi
04,005.021d*0163_003 surāṣṭrāñ jitavān yena śārṅgagāṇḍīvasaṃnibham
04,005.021d*0163_004 suvarṇavikṛtaṃ sāram indrāyudhanibhaṃ varam
04,005.021d*0163_005 tavānurūpaṃ sudṛḍhaṃ cāpam etad alaṃkṛtam
04,005.021d*0163_006 tat sraṃsayitvā jyāpāśaṃ nidhātuṃ dhanur āhara
04,005.021d*0163_007 sahadevaṃ ca saṃprekṣya punar dharmasuto 'bravīt
04,005.021d*0163_008 kaliṅgān dākṣiṇātyāṃś ca māgadhāṃś cārimardana
04,005.021d*0163_009 yenaiva śatrūn samare adhākṣīr arimardana
04,005.021d*0163_010 tat sraṃsayitvā jyāpāśaṃ nidhātuṃ dhanur āhara
04,005.021d*0164_001 ajayad dakṣiṇām āśāṃ dhanuṣā yena pāṇḍavaḥ
04,005.021d*0165_001 tad asajyaṃ dhanuś cakre nakulo dhanur ātmanaḥ
04,005.021d*0165_002 kaliṅgān dākṣiṇātyāṃś ca yenājayad ariṃdamaḥ
04,005.022a ajayat paścimām āśāṃ dhanuṣā yena pāṇḍavaḥ
04,005.022b*0166_001 mādrīputro mahābāhus tāmrāsyo mitabhāṣitā
04,005.022c tasya maurvīm apākarṣac chūraḥ saṃkrandano yudhi
04,005.022d*0167_001 kule nāsti samo rūpe yasyeti nakulaḥ smṛtaḥ
04,005.022d*0168_001 tena tasyābhavan nāma nakuleti dhanaṃjaya
04,005.023a dakṣiṇāṃ dakṣiṇācāro diśaṃ yenājayat prabhuḥ
04,005.023b*0169_001 yasmāl laghutaro nāsti kiṃ cid yoddhāsi carmaṇi
04,005.023c apajyam akarod vīraḥ sahadevas tadāyudham
04,005.024a khaḍgāṃś ca pītān dīrghāṃś ca kalāpāṃś ca mahādhanān
04,005.024c vipāṭhān kṣuradhārāṃś ca dhanurbhir nidadhuḥ saha
04,005.024d*0170_000 vaiśaṃpāyana uvāca
04,005.024d*0170_001 athānvaśāt sa nakulaṃ kuntīputro yudhiṣṭhiraḥ
04,005.024d*0170_002 āruhyemāṃ śamīṃ vīra dhanūṃṣy etāni nikṣipa
04,005.024d@003_0001 āyudhāni kalāpāṃś ca gadāś ca vipulās tathā
04,005.024d@003_0002 tāni sarvāṇi saṃnahya vāsobhiḥ pariveṣṭya ca
04,005.024d@003_0003 āruhya yāvad etāni nidhātuṃ vihagair vṛtām
04,005.024d@003_0004 vaiśaṃpāyanaḥ
04,005.024d@003_0004 śamīm āruhya mahatīṃ nikṣipāmy āyudhāni naḥ
04,005.024d@003_0005 sa hi dharmeṇa dharmātmā tadā ghoratare vane
04,005.024d@003_0006 araṇīparvaṇaḥ kāle varadattaḥ paraṃtapaḥ
04,005.024d@003_0007 tāny āyudhāny upādāya kuntīputro yudhiṣṭhiraḥ
04,005.024d@003_0008 sa vacaḥ puruṣavyāghraḥ provāca madhurākṣaram
04,005.024d@003_0009 yudhiṣṭhiraḥ
04,005.024d@003_0009 yudhiṣṭhiraḥ śucir bhūtvā manasābhipraṇamya ca
04,005.024d@003_0010 brahmāṇam indraṃ varadaṃ kuberaṃ varuṇānilau
04,005.024d@003_0011 rudraṃ yamaṃ ca viṣṇuṃ ca somārkau dharmam eva ca
04,005.024d@003_0012 pṛthivīm antarikṣaṃ ca diśaś copadiśas tathā
04,005.024d@003_0013 vasūṃś ca marutaś caiva jvalanaṃ cātitejasam
04,005.024d@003_0014 divācarā rātricarāṇi cāpi
04,005.024d@003_0015 yānīha bhūtāny anukīrtitāni
04,005.024d@003_0016 tebhyo namaskṛtya ca suvratebhyaḥ
04,005.024d@003_0017 praṇamya teṣāṃ śaraṇaṃ gato 'ham
04,005.024d@003_0018 sarvāyudhānīha mahābalāni
04,005.024d@003_0019 nyāsaṃ mahādevasamīpato vai
04,005.024d@003_0020 nyasyāmy ahaṃ vāyusamīpataś ca
04,005.024d@003_0021 vanaspatīnāṃ ca saparvatānām
04,005.024d@003_0022 eṣa nyāso mayā dattaḥ sūryasomānilāntike
04,005.024d@003_0023 mahyaṃ pārthāya vā deyaṃ pūrṇe varṣe trayodaśe
04,005.024d@003_0024 nedaṃ bhīme pradātavyam ayaṃ kruddho vṛkodaraḥ
04,005.024d@003_0025 amarṣān nityasaṃrabdho dhṛtarāṣṭrasutān prati
04,005.024d@003_0026 apūrṇakāle praharet krodhasaṃjātamatsaraḥ
04,005.024d@003_0027 punaḥ praveśo naḥ syāt tu vanavāsāya sarvathā
04,005.024d@003_0028 samaye paripūrṇe tu dhārtarāṣṭrān nihanmahe
04,005.024d@003_0029 eṣa cārthaś ca dharmaś ca kāmaḥ kīrtiḥ kulaṃ yaśaḥ
04,005.024d@003_0030 vaiśaṃpāyanaḥ
04,005.024d@003_0030 mamāyattam idaṃ sarvaṃ jīvitaṃ ca na saṃśayaḥ
04,005.024d@003_0031 so 'vatīrya mahāprājñaḥ pāṇḍavaḥ satyavikramaḥ
04,005.024d@003_0032 bhīmaṃ kaṇṭhe pariṣvajya cānunīya narādhipaḥ
04,005.024d@003_0033 daivatebhyo namaskṛtvā śamīṃ kṛtvā pradakṣiṇam
04,005.024d@003_0034 nagaraṃ gantum āyātāḥ sarve te bhrātaraḥ saha
04,005.025a tām upāruhya nakulo dhanūṃṣi nidadhat svayam
04,005.025b*0171_001 gāṇḍīvaṃ cāparaṃ tatra caturbhir nidadhe saha
04,005.025c yāni tasyāvakāśāni dṛḍharūpāṇy amanyata
04,005.026a yatra cāpaśyata sa vai tiro varṣāṇi varṣati
04,005.026c tatra tāni dṛḍhaiḥ pāśaiḥ sugāḍhaṃ paryabandhata
04,005.027a śarīraṃ ca mṛtasyaikaṃ samabadhnanta pāṇḍavāḥ
04,005.027c vivarjayiṣyanti narā dūrād eva śamīm imām
04,005.027e ābaddhaṃ śavam atreti gandham āghrāya pūtikam
04,005.028a aśītiśatavarṣeyaṃ mātā na iti vādinaḥ
04,005.028b*0172_001 yayā jātā sma vṛddhā sma iti vai vyāharanti te
04,005.028c kuladharmo 'yam asmākaṃ pūrvair ācarito 'pi ca
04,005.028e samāsajānā vṛkṣe 'sminn iti vai vyāharanti te
04,005.028f*0173_001 tasmād vṛkṣād apākramya vyāharantas tatas tataḥ
04,005.029a ā gopālāvipālebhya ācakṣāṇāḥ paraṃtapāḥ
04,005.029c ājagmur nagarābhyāśaṃ pārthāḥ śatrunibarhaṇāḥ
04,005.029d@004A_0001 tatra te vai mahātmāno durgāṃ bhaktipuraskṛtāḥ
04,005.029d@004A_0002 smarantaḥ pūjayāṃ cakrur devīṃ durgavināśinīm
04,005.029d@004A_0003 sā pūjitā tadā sarvaiḥ pāṇḍavaiś ca samāhitaiḥ
04,005.029d@004A_0004 prasannā vāg uvācātha smayantī viyati sthitā
04,005.029d@004A_0005 na bhetavyaṃ mahābhāgā durgam etat tariṣyatha
04,005.029d@004A_0006 kṛtīṣṇā * * * * * āyudhāny upalapsyatha
04,005.029d@004A_0007 tīrṇapratijñāḥ sudhiyaḥ śatrūn api vijeṣyatha
04,005.029d@004A_0008 ity uktvāntarhitā sadyaḥ pāṇḍavā vismayaṃ yayuḥ
04,005.029d@004B_0000 vaiśaṃpāyana uvāca
04,005.029d@004B_0001 virāṭanagaraṃ ramyaṃ praviśann eva bhūpate
04,005.029d@004B_0002 stunoti manasā devīṃ kuntīputro yudhiṣṭhiraḥ
04,005.029d@004B_0003 bhrātṛbhiḥ sahito rājaṃs tavaiva prapitāmahaḥ
04,005.029d@004B_0004 duḥkhaśokena saṃtapto draupadyā saha bhārata
04,005.029d@004B_0005 kṛtāñjalipuṭo bhūtvā vanavāsād vinirgataḥ
04,005.029d@004B_0006 bhaktyā paramayā yukto durgāṃ durgatināśinīm
04,005.029d@004B_0007 mahiṣāsuradarpaghnīṃ sarvalokanamaskṛtām
04,005.029d@004B_0008 śailarājasutāṃ gaurīṃ varadām abhayapradām
04,005.030a jayo jayanto vijayo jayatseno jayadbalaḥ
04,005.030c iti guhyāni nāmāni cakre teṣāṃ yudhiṣṭhiraḥ
04,005.030d@004C_0001 virāṭanagaraṃ ramyaṃ gacchamāno yudhiṣṭhiraḥ
04,005.030d@004C_0002 tuṣṭāva manasā devīṃ durgāṃ tribhuvaneśvarīm
04,005.030d@004C_0003 yaśodāgarbhasaṃbhūtāṃ devasya bhaginīṃ priyām
04,005.030d@004C_0004 nandagopakule jātāṃ maṅgalyāṃ kulavardhinīm
04,005.030d@004C_0005 kaṃsavidrāvaṇakarīm asurāṇāṃ kṣayaṃkarīm
04,005.030d@004C_0006 śilātalasamutkṣiptām ākāśāntaragāminīm
04,005.030d@004C_0007 vāsudevaṃ smarantīṃ ca divyāṃ māyākarīṃ varām
04,005.030d@004C_0008 bhārāvataraṇe puṇye ye smaranti sadā śivām
04,005.030d@004C_0009 tān vai tārayate pāpāt paṅke gām iva durbalām
04,005.030d@004C_0010 oṃ namo 'stu varade devi kumāri priyadarśane
04,005.030d@004C_0011 bālabhāvāsurendrāṇi ghaṇṭālī vikaṭotkaṭe
04,005.030d@004C_0012 caturbhuje caturvaktre caturdaṃṣṭre mahāsuri
04,005.030d@004C_0013 mahādevi maheṣvāse jayanti vijayaprade
04,005.030d@004C_0014 bhūtarātri mahāraudre cāṣṭamīnavamīpriye
04,005.030d@004C_0015 kapile piṅgale jvāle hiraṇyakanakaprade
04,005.030d@004C_0016 śaśisūryamahābhāge vidyujjvalitakuṇḍale
04,005.030d@004C_0017 meruvindhyāntaragate apsarogaṇasevite
04,005.030d@004C_0018 kāli kāli mahākāli khaḍgakhaṭvāṅgadhāriṇi
04,005.030d@004C_0019 triśūlavarade devi trinetre bhuvaneśvari
04,005.030d@004C_0020 devi devāś ca pūjanti pūrṇamāsīṃ caturdaśīm
04,005.030d@004C_0021 so 'haṃ rājyaparibhraṣṭas tv aśaktaś ca viśeṣataḥ
04,005.030d@004C_0022 ahaṃ śaraṇam āpannas tava devi sureśvari
04,005.030d@004C_0023 śrīdevī uvāca
04,005.030d@004C_0023 trāhi māṃ padmapatrākṣi satyena svāminī bhava
04,005.030d@004C_0024 śṛṇu vatsa mahābāho saṃgrāme vijayas tava
04,005.030d@004C_0025 matprasādād vinirmukto hatvā kauravavāhinīm
04,005.030d@004C_0026 niṣkaṇṭakaṃ kṛtaṃ rājyaṃ bhokṣyase bhrātṛbhiḥ saha
04,005.030d@004C_0027 iti guhyatamaṃ stotraṃ pavitraṃ pāpanāśanam
04,005.030d@004C_0028 kīrtayiṣyanti ye lokā na teṣāṃ vidyate bhayam
04,005.030d@004C_0029 saṃgrāme śatrusaṃbādhe vivāde caurasaṃkaṭe
04,005.030d@004C_0030 prasthāne vā praveśe vā yaḥ kaś cin māṃ smariṣyati
04,005.030d@004C_0031 vaiśaṃpāyana uvāca
04,005.030d@004C_0031 tasyāhaṃ sarvakāryāṇi sādhayiṣyāmi pāṇḍava
04,005.030d@004C_0032 ity uktvā pāṇḍavaṃ devī tatraivāntaradhīyata
04,005.031a tato yathāpratijñābhiḥ prāviśan nagaraṃ mahat
04,005.031c ajñātacaryāṃ vatsyanto rāṣṭre varṣaṃ trayodaśam
04,005.031d@004D_0000 vaiśaṃpāyana uvāca
04,005.031d@004D_0001 virāṭanagaraṃ ramyaṃ gacchamāno yudhiṣṭhiraḥ
04,005.031d@004D_0002 astuvan manasā devīṃ durgāṃ tribhuvaneśvarīm
04,005.031d@004D_0003 yaśodāgarbhasaṃbhūtāṃ nārāyaṇavarapriyām
04,005.031d@004D_0004 nandagopakule jātāṃ maṅgalyāṃ kulavardhinīm
04,005.031d@004D_0005 kaṃsavidrāvaṇakarīm asurāṇāṃ kṣayaṃkarīm
04,005.031d@004D_0006 śilātaṭavinikṣiptām ākāśaṃ prati gāminīm
04,005.031d@004D_0007 vāsudevasya bhaginīṃ divyamālyavibhūṣitām
04,005.031d@004D_0008 divyāmbaradharāṃ devīṃ khaḍgakheṭakadhāriṇīm
04,005.031d@004D_0009 stotuṃ pracakrame bhūyo vividhaiḥ stotrasaṃbhavaiḥ
04,005.031d@004D_0010 āmantrya darśanākāṅkṣī rājā devīṃ sahānujaḥ
04,005.031d@004D_0011 namo 'stu varade kṛṣṇe kumāri brahmacāriṇi
04,005.031d@004D_0012 bālārkasadṛśākāre pūrṇacandranibhānane
04,005.031d@004D_0013 caturbhuje caturvaktre pīnaśroṇipayodhare
04,005.031d@004D_0014 mayūrapicchavalaye keyūrāṅgadadhāriṇi
04,005.031d@004D_0015 bhāsi devi yathā padmā nārāyaṇaparigrahaḥ
04,005.031d@004D_0016 svarūpaṃ brahmacaryaṃ ca viśadaṃ tava khecari
04,005.031d@004D_0017 kṛṣṇacchavisamā kṛṣṇā saṃkarṣaṇasamānanā
04,005.031d@004D_0018 bibhratī vipulau bāhū śakradhvajasamucchrayau
04,005.031d@004D_0019 pātrī ca paṅkajī ghaṇṭī strīviśuddhā ca yā bhuvi
04,005.031d@004D_0020 pāśaṃ dhanur mahācakraṃ vividhāny āyudhāni ca
04,005.031d@004D_0021 kuṇḍalābhyāṃ supūrṇābhyāṃ karṇābhyāṃ ca vibhūṣitā
04,005.031d@004D_0022 candravispardhinā devi mukhena tvaṃ virājase
04,005.031d@004D_0023 mukuṭena vicitreṇa keśabandhena śobhinā
04,005.031d@004D_0024 bhujaṃgābhogavāsena śroṇisūtreṇa rājatā
04,005.031d@004D_0025 vibhrājase cābaddhena bhogeneveha mandaraḥ
04,005.031d@004D_0026 dhvajena śikhipicchānām ucchritena virājase
04,005.031d@004D_0027 kaumāraṃ vratam āsthāya tridivaṃ pāvitaṃ tvayā
04,005.031d@004D_0028 tena tvaṃ stūyase devi tridaśaiḥ pūjyase 'pi ca
04,005.031d@004D_0029 trailokyarakṣaṇārthāya mahiṣāsuranāśini
04,005.031d@004D_0030 prasannā me suraśreṣṭhe dayāṃ kuru śivā bhava
04,005.031d@004D_0031 jayā tvaṃ vijayā caiva saṃgrāme ca jayapradā
04,005.031d@004D_0032 mamāpi vijayaṃ dehi varadā tvaṃ ca sāṃpratam
04,005.031d@004D_0033 vindhye caiva nagaśreṣṭhe tava sthānaṃ hi śāśvatam
04,005.031d@004D_0034 kāli kāli mahākāli sīdhumāṃsapaśupriye
04,005.031d@004D_0035 kṛtānuyātrā bhūtais tvaṃ varadā kāmacāriṇi
04,005.031d@004D_0036 bhārāvatāre ye ca tvāṃ saṃsmariṣyanti mānavāḥ
04,005.031d@004D_0037 praṇamanti ca ye tvāṃ hi prabhāte tu narā bhuvi
04,005.031d@004D_0038 na teṣāṃ durlabhaṃ kiṃ cit putrato dhanato 'pi vā
04,005.031d@004D_0039 durgāt tārayase durge tat tvaṃ durgā smṛtā janaiḥ
04,005.031d@004D_0040 kāntāreṣv avasannānāṃ magnānāṃ ca mahārṇave
04,005.031d@004D_0041 dasyubhir vā niruddhānāṃ tvaṃ gatiḥ paramā nṛṇām
04,005.031d@004D_0042 jalaprataraṇe caiva kāntāreṣv aṭavīṣu ca
04,005.031d@004D_0043 ye smaranti mahādevi na ca sīdanti te narāḥ
04,005.031d@004D_0044 tvaṃ kīrtiḥ śrīr dhṛtiḥ siddhir hrīr vidyā saṃtatir matiḥ
04,005.031d@004D_0045 saṃdhyā rātriḥ prabhā nidrā jyotsnā kāntiḥ kṣamā dayā
04,005.031d@004D_0046 nṛṇāṃ ca bandhanaṃ mohaṃ putranāśaṃ dhanakṣayam
04,005.031d@004D_0047 vyādhiṃ mṛtyuṃ bhayaṃ caiva pūjitā nāśayiṣyasi
04,005.031d@004D_0048 so 'haṃ rājyāt paribhraṣṭaḥ śaraṇaṃ tvāṃ prapannavān
04,005.031d@004D_0049 praṇataś ca yathā mūrdhnā tava devi sureśvari
04,005.031d@004D_0050 trāhi māṃ padmapatrākṣi satye satyā bhavasva naḥ
04,005.031d@004D_0051 śaraṇaṃ bhava me durge śaraṇye bhaktavatsale
04,005.031d@004D_0052 evaṃ stutā hi sā devī darśayām āsa pāṇḍavam
04,005.031d@004D_0053 devy uvāca
04,005.031d@004D_0053 upagamya tu rājānam idaṃ vacanam abravīt
04,005.031d@004D_0054 śṛṇu rājan mahābāho madīyaṃ vacanaṃ prabho
04,005.031d@004D_0055 bhaviṣyaty acirād eva saṃgrāme vijayas tava
04,005.031d@004D_0056 mama prasādān nirjitya hatvā kauravavāhinīm
04,005.031d@004D_0057 rājyaṃ niṣkaṇṭakaṃ kṛtvā bhokṣyase medinīṃ punaḥ
04,005.031d@004D_0058 bhrātṛbhiḥ sahito rājan prītiṃ prāpsyasi puṣkalām
04,005.031d@004D_0059 matprasādāc ca te saukhyam ārogyaṃ ca bhaviṣyati
04,005.031d@004D_0060 ye ca saṃkīrtayiṣyanti loke vigatakalmaṣāḥ
04,005.031d@004D_0061 teṣāṃ tuṣṭā pradāsyāmi rājyam āyur vapuḥ sutam
04,005.031d@004D_0062 pravāse nagare cāpi saṃgrāme śatrusaṃkaṭe
04,005.031d@004D_0063 aṭavyāṃ durgakāntāre sāgare gahane girau
04,005.031d@004D_0064 ye smariṣyanti māṃ rājan yathāhaṃ bhavatā smṛtā
04,005.031d@004D_0065 na teṣāṃ durlabhaṃ kiṃ cid asmiṃl loke bhaviṣyati
04,005.031d@004D_0066 idaṃ stotravaraṃ bhaktyā śṛṇuyād vā paṭheta vā
04,005.031d@004D_0067 tasya sarvāṇi kāryāṇi siddhiṃ yāsyanti pāṇḍavāḥ
04,005.031d@004D_0068 matprasādāc ca vaḥ sarvān virāṭanagare sthitān
04,005.031d@004D_0069 na prajñāsyanti kuravo narā vā tannivāsinaḥ
04,005.031d@004D_0069 vaiśaṃpāyana uvāca
04,005.031d@004D_0070 ity uktvā varadā devī yudhiṣṭhiram ariṃdamam
04,005.031d@004D_0071 rakṣāṃ kṛtvā ca pāṇḍūnāṃ tatraivāntaradhīyata
04,005.031d@004E_0000 vaiśaṃpāyana uvāca
04,005.031d@004E_0001 virāṭanagaraṃ ramyaṃ gacchamāno yudhiṣṭhiraḥ
04,005.031d@004E_0002 stūyamānas tadā devīṃ durgāṃ tribhuvaneśvarīm
04,005.031d@004E_0003 yaśodāgarbhasaṃbhūtāṃ nārāyaṇabalipriyām
04,005.031d@004E_0004 nandagopakule jātāṃ māṅgalyāṃ kulavardhanīm
04,005.031d@004E_0005 kaṃsavidrāvaṇakarīm asurāṇāṃ nibarhaṇīm
04,005.031d@004E_0006 śilātale samākṣiptām ākāśāntaragāminīm
04,005.031d@004E_0007 vāsudevaṃ ca smaratīṃ divyāṃ māyādharāṃ varām
04,005.031d@004E_0008 bhārāvataraṇe puṇye ye smaranti sadā śivām
04,005.031d@004E_0009 tān vai tārayate pāpāt paṅke gām iva durbalām
04,005.031d@004E_0010 stotraṃ pracakrame bhūyo vividhaiḥ stotrasaṃbhavaiḥ
04,005.031d@004E_0011 āmantrya darśanākāṅkṣī devīṃ rājā sahānujaḥ
04,005.031d@004E_0012 namo 'stu varade devi kumāri priyadarśane
04,005.031d@004E_0013 bālabālā surendrāṇāṃ ghaṇṭāli vighaṭotkaṭe
04,005.031d@004E_0014 caturbhuje caturvaktre caturdaṃṣṭre mahāsuri
04,005.031d@004E_0015 mahādevi maheṣvāse jayaśrīvijayaprade
04,005.031d@004E_0016 bhūtarātri mahāraudre aṣṭamīnavamīpriye
04,005.031d@004E_0017 kapile piṅgale jvāle hiraṇyakanakaprade
04,005.031d@004E_0018 śaśisūryasamābhāse vidyujjvalitakuṇḍale
04,005.031d@004E_0019 meruvindhyāntaragate apsarogaṇasevite
04,005.031d@004E_0020 kāli kāli mahākāli khaḍgakheṭakadhāriṇi
04,005.031d@004E_0021 triśūlavarade devi trinetre bhuvaneśvari
04,005.031d@004E_0022 devi tvaṃ pūjyase devi pūrṇamāsīṃ caturdaśīm
04,005.031d@004E_0023 so 'haṃ rājyaparibhraṣṭas tvadbhaktaś ca viśeṣataḥ
04,005.031d@004E_0024 ahaṃ śaraṇam āpannas tava devi sureśvari
04,005.031d@004E_0025 śrīdevy uvāca
04,005.031d@004E_0025 trāhi māṃ padmapatrākṣi satyena svāminī bhava
04,005.031d@004E_0026 śṛṇu vatsa mahābāho saṃgrāme vijayas tava
04,005.031d@004E_0027 matprasādād vinirmukto jitvā kauravavāhinīm
04,005.031d@004E_0028 niṣkaṇṭakaṃ kṛtaṃ rājyaṃ bhokṣyase bhrātṛbhiḥ saha
04,005.031d@004E_0029 idaṃ ca me guhyatamaṃ pavitraṃ pāpanāśanam
04,005.031d@004E_0030 kīrtayiṣyanti ye bhaktyā na teṣāṃ vidyate bhayam
04,005.031d@004E_0031 prasthāne vā praveśe vā yaḥ kaś cin māṃ kariṣyati
04,005.031d@004E_0032 tasyāhaṃ sarvakāryāṇi sādhayiṣyāmi pāṇḍava
04,005.031d@004E_0033 ity uktvā pāṇḍavaṃ devī tatraivāntaradhīyata
04,005.031d@004F_0000 vaiśaṃpāyana uvāca
04,005.031d@004F_0001 virāṭanagaraṃ ramyaṃ gacchamāno yudhiṣṭhiraḥ
04,005.031d@004F_0002 tuṣṭāva sa tadā devīṃ durgāṃ tribhuvaneśvarīm
04,005.031d@004F_0003 śilātaṭavinikṣiptām ākāśatalagāminīm
04,005.031d@004F_0004 vāsudevasya bhaginīṃ divyamālāvibhūṣitām
04,005.031d@004F_0005 yaśodāgarbhasaṃbhūtāṃ devasya bhaginīṃ priyām
04,005.031d@004F_0006 nandagopakule jātāṃ durgāṃ tribhuvaneśvarīm
04,005.031d@004F_0007 kaṃsavidrāvaṇakarīm asurāṇāṃ kṣayaṃkarīm
04,005.031d@004F_0008 divyāmbaradharāṃ devīṃ khaḍgakheṭakadhāriṇīm
04,005.031d@004F_0009 stotuṃ pracakrame bhūyo vividhaiḥ stotrasaṃbhavaiḥ
04,005.031d@004F_0010 āmantrya darśanākāṅkṣī devīṃ rājā sahānujaḥ
04,005.031d@004F_0011 namo 'stu varade kṛṣṇe kaumāravratacāriṇi
04,005.031d@004F_0012 bālārkasadṛśacchāye pūrṇacandranibhānane
04,005.031d@004F_0013 caturbhuje tanumadhye pīnaśroṇipayodhare
04,005.031d@004F_0014 mayūrapicchacchatre ca cakrāsigadadhāriṇi
04,005.031d@004F_0015 bhāsi devi yathā padmā nārāyaṇaparigrahaḥ
04,005.031d@004F_0016 surūpaṃ brahmacaryaṃ te aviruddhaṃ ca ceṣṭitam
04,005.031d@004F_0017 bhārāvatāriṇīṃ puṇyāṃ ye smaranti sadā śivām
04,005.031d@004F_0018 tān vai tārayase pāpāt paṅke gām iva durbalām
04,005.031d@004F_0019 kṛṣṇavismayavicchāyā saṃkarṣaṇanibhānanā
04,005.031d@004F_0020 bibhratī vipulau bāhū śakradhvajam ivocchritau
04,005.031d@004F_0021 triśākhaṃ śūlam udyamya dānavān vinikṛntasi
04,005.031d@004F_0022 pādau nūpurakeyūrair ghaṇṭābharaṇabhūṣitau
04,005.031d@004F_0023 vasāmedānvitaṃ vastraṃ pītenorasi vāsasā
04,005.031d@004F_0024 śaśiraśmiprakāśena hāreṇorasi lambinā
04,005.031d@004F_0025 taptakāñcanavarṇābhyāṃ kuṇḍalābhyāṃ virājatā
04,005.031d@004F_0026 candrabimbasamena tvaṃ mukheneha virājase
04,005.031d@004F_0027 mukuṭena vicitreṇa keśabandhena śobhase
04,005.031d@004F_0028 bhujagābhogakalpena śroṇisūtreṇa rājatā
04,005.031d@004F_0029 bhrājase cāvabaddhena nāgeneva hi mandaraḥ
04,005.031d@004F_0030 kaumāravratam āsthāya tridivaṃ pālitaṃ tvayā
04,005.031d@004F_0031 tena tvaṃ pūjyase devi ṛṣibhiḥ pūjyase sadā
04,005.031d@004F_0032 sureśvari mahādevi mahiṣāsuranāśini
04,005.031d@004F_0033 prapanno 'haṃ suraśreṣṭhe dayāṃ kuru śivā bhava
04,005.031d@004F_0034 jayā tvaṃ vijayā caiva saṃgrāme vijayapradā
04,005.031d@004F_0035 bhaviṣyasi ca suprītā vartasva mama sāṃpratam
04,005.031d@004F_0036 vindhye caiva nagaśreṣṭhe tatra sthānaṃ hi śāśvatam
04,005.031d@004F_0037 kāli kāli mahākāli sīdhumāṃsavasāpriye
04,005.031d@004F_0038 vadāsthitā tvaṃ bhūtānāṃ bhaktānāṃ kāmadāyini
04,005.031d@004F_0039 bhayatrastā * ye ca tvāṃ saṃsmariṣyanti mānavāḥ
04,005.031d@004F_0040 praṇamanti ca ye nityaṃ teṣāṃ ca varadā bhava
04,005.031d@004F_0041 na teṣāṃ durlabhaṃ kiṃ cit putrato dhanato 'pi ca
04,005.031d@004F_0042 durgāt tārayase nityaṃ tena durgā smṛtā varā
04,005.031d@004F_0043 kāntāreṣv api magnānāṃ magnānāṃ ca mahārṇave
04,005.031d@004F_0044 dasyubhiḥ saṃnidhānānāṃ tvaṃ gatiḥ paramā bhava
04,005.031d@004F_0045 jalaprataraṇe caiva kāntāreṣv aṭavīṣu ca
04,005.031d@004F_0046 saṃsmariṣyanti ye devīṃ nāvasīdanti te narāḥ
04,005.031d@004F_0047 saṃdhyā rātriḥ prabhā nidrā jyotsnā kṣāntiḥ kṣamā dayā
04,005.031d@004F_0048 yeṣāṃ bandhavadhakleśaṃ putradāradhanakṣayam
04,005.031d@004F_0049 vyādhimṛtyubhayaṃ caiva pūjitā nāśayiṣyasi
04,005.031d@004F_0050 so 'haṃ rājyāt paribhraṣṭaḥ śaraṇaṃ tvām upāgataḥ
04,005.031d@004F_0051 praṇataś ca tathā mūrdhnā tava devi sureśvari
04,005.031d@004F_0052 trāhi padmapalāśākṣi satye satyā bhavasva naḥ
04,005.031d@004F_0053 śaraṇaṃ me duḥkhadurge śaraṇāgatavatsale
04,005.031d@004F_0054 paraṃ stutā hi sā devī darśayām āsa pāṇḍavam
04,005.031d@004F_0055 śrīdevy uvāca
04,005.031d@004F_0055 upagamya ca rājānaṃ vacanaṃ cedam abravīt
04,005.031d@004F_0056 śṛṇu rājan mahābāho śraddadhasva ca me vacaḥ
04,005.031d@004F_0057 bhaviṣyaty acirād eva saṃgrāme vijayas tava
04,005.031d@004F_0058 kṣobhayiṣyasi saṃprāptāṃ sametāṃ kuruvāhinīm
04,005.031d@004F_0059 rājyaṃ niṣkaṇṭakaṃ kṛtvā bhokṣyase medinīṃ punaḥ
04,005.031d@004F_0060 bhrātṛbhiḥ sahito rājan dhṛtiṃ prāpsyasi puṣkalām
04,005.031d@004F_0061 matprasādāc ca te saukhyam ārogyaṃ ca bhaviṣyati
04,005.031d@004F_0062 ye ca māṃ kīrtayiṣyanti loke vigatamatsarāḥ
04,005.031d@004F_0063 teṣāṃ tuṣṭiṃ pradāsyāmi rājyam āyur balaṃ sutān
04,005.031d@004F_0064 grāme vā nagare vātha saṃgrāme śatrusaṃkaṭe
04,005.031d@004F_0065 aṭavyāṃ durgakāntāre samudre girigahvare
04,005.031d@004F_0066 ye smariṣyanti māṃ rājan yathāhaṃ bhavatā smṛtā
04,005.031d@004F_0067 teṣāṃ na durlabhaṃ kiṃ cid asmiṃl loke bhaviṣyati
04,005.031d@004F_0068 idaṃ stotravaraṃ puṇyaṃ śṛṇuyād vā paṭheta vā
04,005.031d@004F_0069 tasya sarvāṇi kāryāṇi siddhiṃ yāsyanti pāṇḍava
04,005.031d@004F_0070 matprasādāc ca te sarve virāṭavasatiṃ sthitāḥ
04,005.031d@004F_0071 na prajñāsyanti kuravo narā vā tatra vāsinaḥ
04,005.031d@004F_0071 vaiśaṃpāyana uvāca
04,005.031d@004F_0072 ity uktvā sā tadā devī yudhiṣṭhiram ariṃdamam
04,005.031d@004F_0073 rakṣāṃ kṛtvā ca pāṇḍūnāṃ tatraivāntaradhīyata
04,005.031d@004G_0000 vaiśaṃpāyana uvāca
04,005.031d@004G_0001 virāṭanagaraṃ ramyaṃ gacchamāno yudhiṣṭhiraḥ
04,005.031d@004G_0002 astuvan manasā devīṃ durgāṃ tribhuvaneśvarīm
04,005.031d@004G_0003 yaśodāgarbhasaṃbhūtāṃ nārāyaṇavarapriyām
04,005.031d@004G_0004 nandagopakule jātāṃ maṅgalyāṃ kulavardhanīm
04,005.031d@004G_0005 kaṃsavidrāvaṇakarīm asurāṇāṃ bhayaṃkarīm
04,005.031d@004G_0006 śilātaṭavinikṣiptām ākāśāntaragāminīm
04,005.031d@004G_0007 vāsudevasya bhaginīṃ divyamālyavibhūṣitām
04,005.031d@004G_0008 divyāmbaradharāṃ devīṃ khaḍgakheṭakadhāriṇīm
04,005.031d@004G_0009 stotuṃ pracakrame bhūyo vividhaiḥ stotrasaṃbhavaiḥ
04,005.031d@004G_0010 āmantrya darśanākāṅkṣī rājā devīṃ sahānujaḥ
04,005.031d@004G_0011 namo 'stu varade kṛṣṇe kaumāravratacāriṇi
04,005.031d@004G_0012 bālārkasadṛśacchāye pūrṇacandranibhānane
04,005.031d@004G_0013 caturbhuje caturvaktre pīnaśroṇipayodhare
04,005.031d@004G_0014 mayūrapicchavalaye gadācakrāsidhāriṇi
04,005.031d@004G_0015 namaste 'mbujapatrākṣi namaste tridaśārcite
04,005.031d@004G_0016 surāriṇi namas tubhyaṃ namaḥ paśupatipriye
04,005.031d@004G_0017 daityadānavadarpaghnī daityadānavapūjite
04,005.031d@004G_0018 śailarājasute devi namas te vindhyavāsini
04,005.031d@004G_0019 sarvapraharaṇopete sarvajñe sarvage dhruve
04,005.031d@004G_0020 ajite vijaye bhadre bhadrakāli raṇapriye
04,005.031d@004G_0021 kṛṣṇe devi namas tubhyaṃ namaḥ kaiṭabhamardini
04,005.031d@004G_0022 namo gāyatri sāvitri namas te jātavedasi
04,005.031d@004G_0023 vāgīśvari namas tubhyaṃ menakāyāḥ sute namaḥ
04,005.031d@004G_0024 śaṃkarārdhaśarīrasthe namas te viṣṇupūjite
04,005.031d@004G_0025 namo brahmāṇi rudrāṇi namo nārāyaṇapriye
04,005.031d@004G_0026 namas trailokyavikhyāte namas te 'marapūjite
04,005.031d@004G_0027 padmakiñjalkavarṇābhe cārupadmanibhānane
04,005.031d@004G_0028 mahāsiṃharathārūḍhe mahāśārdūlavāhini
04,005.031d@004G_0029 mahendrāṇi namas tubhyaṃ namas te bhaktavatsale
04,005.031d@004G_0030 mahiṣāsuradarpaghni kaṃsāsurabhayaṃkari
04,005.031d@004G_0031 kālarātri mahārātri yaśaskari śubhānane
04,005.031d@004G_0032 kaumāraṃ vratam āsthāya tridivaṃ pālitaṃ tvayā
04,005.031d@004G_0033 tena tvaṃ stūyase devi tridaśaiḥ pūjyase 'pi ca
04,005.031d@004G_0034 sureśvari mahādevi mahiṣāsuraghātini
04,005.031d@004G_0035 prasannā māṃ suraśreṣṭhe dayāṃ kuru śivā bhava
04,005.031d@004G_0036 jayā tvaṃ vijayā tvaṃ ca saṃgrāme vijayapradā
04,005.031d@004G_0037 bhaviṣyasi susaṃprītā varadā bhava sāṃpratam
04,005.031d@004G_0038 vindhyācale nagaśreṣṭhe tava sthānaṃ hi śāśvatam
04,005.031d@004G_0039 kāli kāli mahākāli sīdhumāṃsavasāpriye
04,005.031d@004G_0040 trailokyamātar janani mameha varadā bhava
04,005.031d@004G_0041 bhārāvataraṇe ye tvāṃ saṃsmariṣyanti mānavāḥ
04,005.031d@004G_0042 praṇamanti ca ye nityaṃ prabhāte ca narā bhuvi
04,005.031d@004G_0043 na teṣāṃ durlabhaṃ kiṃ cit putrato dhanato 'pi ca
04,005.031d@004G_0044 durgāt tārayase nityaṃ tena durgā smṛtā purā
04,005.031d@004G_0045 kāntāreṣv avasannānāṃ magnānāṃ ca mahārṇave
04,005.031d@004G_0046 dasyubhiḥ saṃniruddhānāṃ tvaṃ gatiḥ paramā nṛṇām
04,005.031d@004G_0047 jalaprataraṇe devi kāntāreṣv aṭavīṣu ca
04,005.031d@004G_0048 ye smaranti mahādevīṃ naiva sīdanti te narāḥ
04,005.031d@004G_0049 tvaṃ kīrtiḥ śrīr dhṛtiḥ siddhir hrīr vidyā saṃtatir matiḥ
04,005.031d@004G_0050 saṃdhyā rātriḥ prabhā nidrā jyotsnā kāntiḥ kṣamā dayā
04,005.031d@004G_0051 nṛṇāṃ bandhavadhakleśaṃ putradāradhanakṣayam
04,005.031d@004G_0052 vyādhimṛtyubhayaṃ ghoraṃ pūjitā nāśayiṣyasi
04,005.031d@004G_0053 so 'haṃ rājyaparibhraṣṭaḥ śaraṇaṃ tvām upāgataḥ
04,005.031d@004G_0054 praṇataś ca tathā mūrdhnā caraṇau te sureśvari
04,005.031d@004G_0055 trāhi māṃ padmapatrākṣi satye satyā bhavasva naḥ
04,005.031d@004G_0056 śaraṇaṃ bhava me durge śaraṇye bhaktavatsale
04,005.031d@004G_0057 āpanmahārṇave ghore asmin viṣamadurgame
04,005.031d@004G_0058 dustare trāhi māṃ bhadre parakīyaniveśane
04,005.031d@004G_0059 yathā na jānāti naro 'tra kaś cid
04,005.031d@004G_0060 yudhiṣṭhiro 'trāvasatīti durge
04,005.031d@004G_0061 tathā kuru svargasadāṃ variṣṭhe
04,005.031d@004G_0062 tvaccārupādābjapuraḥ sthito 'ham
04,005.031d@004G_0063 duḥkhānvito 'haṃ pralapāmi durge
04,005.031d@004G_0064 unmattavad dīnamanā nirāśaḥ
04,005.031d@004G_0065 prasīda durge mama sānujasya
04,005.031d@004G_0066 samīhitaṃ tat kurute namo 'stu
04,005.031d@004G_0067 evaṃ stutā tadā devī darśayām āsa pāṇḍavam
04,005.031d@004G_0068 devy uvāca
04,005.031d@004G_0068 upasaṃgamya rājānaṃ vacanaṃ cedam abravīt
04,005.031d@004G_0069 **** **** **** ****
04,005.031d@004G_0070 śṛṇu rājan mahābāho madīyaṃ vacanaṃ prabho
04,005.031d@004G_0071 bhaviṣyaty acirād eva saṃgrāme vijayas tava
04,005.031d@004G_0072 kṣobhayiṣyasi saṃprāptāṃ samastāṃ kuruvāhinīm
04,005.031d@004G_0073 rājyaṃ niṣkaṇṭakaṃ kṛtvā bhokṣyase pṛthivīṃ punaḥ
04,005.031d@004G_0074 bhrātṛbhiḥ sahito vīra vṛddhiṃ prāpsyasi puṣkalām
04,005.031d@004G_0075 matprasādāc ca te saukhyam ārogyaṃ ca bhaviṣyati
04,005.031d@004G_0076 ye ca māṃ kīrtayiṣyanti loke vigatamatsarāḥ
04,005.031d@004G_0077 teṣāṃ tuṣṭiṃ pradāsyāmi rājyam āyur balaṃ sutān
04,005.031d@004G_0078 pravāse nagare vāpi saṃgrāme śatrusaṃkaṭe
04,005.031d@004G_0079 aṭavyāṃ durgakāntāre sāgare girigahvare
04,005.031d@004G_0080 ye smariṣyanti māṃ rājan yathāhaṃ bhavatā smṛtā
04,005.031d@004G_0081 na teṣāṃ durlabhaṃ kiṃ cid asmiṃl loke bhaviṣyati
04,005.031d@004G_0082 idaṃ stotravaraṃ bhaktyā śṛṇuyād vā paṭheta vā
04,005.031d@004G_0083 tasya sarvāṇi kāryāṇi siddhiṃ yāsyanti pāṇḍava
04,005.031d@004G_0084 matprasādāc ca vaḥ sarvān virāṭanagare sthitān
04,005.031d@004G_0085 vaiśaṃpāyana uvāca
04,005.031d@004G_0085 naiva jñāsyanti kuravo narā vā tannivāsinaḥ
04,005.031d@004G_0086 ity uktvā sā tadā devī yudhiṣṭhiram ariṃdamam
04,005.031d@004G_0087 rakṣāṃ kṛtvā ca pāṇḍūnāṃ tatraivāntaradhīyata
04,005.031d*0174_001 rāmābhirāmasurapādapatulyagandhaiḥ
04,005.031d*0174_002 puṣpair alaṃkṛtadharaṃ suniviṣṭavapram
04,005.031d*0174_003 prākāratoraṇagṛhair iva mandarādri
04,005.031d*0174_004 * * * kūṭam atha te dadṛśuḥ puraṃ[hi] tat
04,005.031d*0175_001 (29) { āgopālāvipālebhyaḥ karṣakebhyaḥ paraṃtapāḥ
04,005.031d*0175_002 { ājagmur nagarābhyāśaṃ śrāvayantaḥ punaḥ punaḥ
04,005.031d*0175_003 (28ab) aśītiśatavarṣeyaṃ mātāsmākam iheti ca
04,005.031d*0175_004 bahukālaparīṇāmān mṛtyos tu vaśam eyuṣī
04,005.031d*0175_005 (28c) na cāgnisaṃskāram iyaṃ prāpitā kuladharmataḥ
04,005.031d*0175_006 yaḥ samāsādyate kaś cit tasmin deśe yadṛcchayā
04,005.031d*0175_007 (28c) tam evam ūcur dharmajñāḥ kuladharmo na īdṛśaḥ
04,005.031d*0175_008 athābravīd dharmarājaḥ sahadevaṃ paraṃtapaḥ
04,005.031d*0175_009 idaṃ gomṛgam abhyāśe gatasattvam acetanam
04,005.031d*0175_010 etad utkṛtya vai vīra dhanūṃṣi pariveṣṭaya
04,005.031d*0175_011 evam ukto mahābāhuḥ sahadevo yathoktavat
04,005.031d*0175_012 (25ab) śamīm āruhya tvarito dhanūṃṣi pariveṣṭayat
04,005.031d*0175_013 śītavātātapabhayād varṣatrāṇāya durjayaḥ
04,005.031d*0175_014 tāni vīro yadājānān nirābādhāni sarvaśaḥ
04,005.031d*0175_015 punaḥ punaḥ susaṃveṣṭya kṛtvā sukṛtakāriṇaḥ
04,005.031d*0175_016 athāparam adūrastham uñchavṛttikalevaram
04,005.031d*0175_017 prāyopaveśanāc chuṣkaṃ snāyucarmāsthisaṃvṛtam
04,005.031d*0175_018 tac cānīya dhanur madhye vinibadhya ca pāṇḍavāḥ
04,005.031d*0175_019 upāyakuśalāḥ sarve prahasantaḥ samabruvan
04,005.031d*0175_020 (27f) asya gandhasya daurgandhyān manuṣyā vanacāriṇaḥ
04,005.031d*0175_021 (27cde) dūrāt parihariṣyanti saśaveyaṃ śamī iti
04,005.031d*0175_022 athābravīn mahārājo dharmātmā sa yudhiṣṭhiraḥ
04,005.031d*0175_023 rajjubhiḥ sudṛḍhaṃ prājña vinibadhnīhi pāṇḍava
04,005.031d*0175_024 (25cd) yāni cātra viśālāni rūḍhamūlāni manyase
04,005.031d*0175_025 teṣām upari badhnīhi idaṃ viprakalevaram
04,005.031d*0175_026 viśrāvayantas te hṛṣṭā diśaḥ sarvā vyanādayan
04,005.031d*0175_027 svargateyam ihāsmākaṃ jananī śokavihvalā
04,005.031d*0175_028 vane vicaramāṇānāṃ lubdhānāṃ vanacāriṇām
04,005.031d*0175_029 (28cd) kuladharmo 'yam asmākaṃ pūrvair ācaritaḥ purā
04,005.031d*0175_030 evaṃ te sukṛtaṃ kṛtvā samantād avaghuṣya ca
04,005.031d*0175_031 bhīmaseno 'rjunaś caiva mādrīputrāv ubhāv api
04,005.031d*0175_032 yudhiṣṭhiraś ca kṛṣṇā ca rājaputrī sumadhyamā
04,005.031d*0175_033 (31ab) tato yathāsamājñaptaṃ nagaraṃ prāviśaṃs tadā
04,005.031d*0175_034 matsyarājño virāṭasya samīpe vastum añjasā
04,005.031d*0175_035 (31cd) ajñātacaryāṃ carituṃ varṣaṃ rāṣṭre trayodaśam
04,005.031d*0175_036 (30cd) atha channāni nāmāni cakāraiṣāṃ yudhiṣṭhiraḥ
04,005.031d*0175_037 (30ab) jayo jayeśo vijayo jayatseno jayadbalaḥ
04,005.031d*0175_038 āpatsu nāmabhis tv etaiḥ samāhvāmaḥ parasparam
04,005.031d*0176_001 tathā tat sarvam akarot sahadevo yathoktavān
04,006.001 vaiśaṃpāyana uvāca
04,006.001a tato virāṭaṃ prathamaṃ yudhiṣṭhiro; rājā sabhāyām upaviṣṭam āvrajat
04,006.001c vaiḍūryarūpān pratimucya kāñcanān; akṣān sa kakṣe parigṛhya vāsasā
04,006.001d@005_0001 tatas tu te puṇyatamāṃ śivāṃ śubhāṃ
04,006.001d@005_0002 maharṣigandharvaniṣevitodakām
04,006.001d@005_0003 trilokakāntām avatīrya jāhnavīm
04,006.001d@005_0004 ṛṣīṃś ca devāṃś ca pitṝn atarpayan
04,006.001d@005_0005 varapradānaṃ hy anucintya pārthivo
04,006.001d@005_0006 hutāgnihotraḥ kṛtajapyamaṅgalaḥ
04,006.001d@005_0007 diśaṃ tathaindrīm abhitaḥ prapedivān
04,006.001d@005_0008 yudhiṣṭhiraḥ
04,006.001d@005_0008 kṛtāñjalir dharmam upāhvayac chanaiḥ
04,006.001d@005_0009 varapradānaṃ mama dattavān pitā
04,006.001d@005_0010 prasannacetā varadaḥ prajāpatiḥ
04,006.001d@005_0011 jalārthino me tṛṣitasya sodarā
04,006.001d@005_0012 mayā prayuktā viviśur jalāśayam
04,006.001d@005_0013 nipātitā yakṣavareṇa te vane
04,006.001d@005_0014 mahāhave vajrabhṛteva dānavāḥ
04,006.001d@005_0015 mayā ca gatvā varado 'bhitoṣito
04,006.001d@005_0016 vivakṣatā praśnasamuccayaṃ guruḥ
04,006.001d@005_0017 sa me prasanno bhagavān varaṃ dadau
04,006.001d@005_0018 pariṣvajaṃś cāha tathaiva sauhṛdāt
04,006.001d@005_0019 vṛṇīṣva yad vāñchasi pāṇḍunandana
04,006.001d@005_0020 sthito 'ntarikṣe varado 'smi paśya mām
04,006.001d@005_0021 sa vai mayokto varadaḥ pitā prabhuḥ
04,006.001d@005_0022 sadaiva me dharmaratā matir bhavet
04,006.001d@005_0023 ime ca jīvantu mamānujāḥ prabho
04,006.001d@005_0024 vayaś ca rūpaṃ ca balaṃ tathāpnuyuḥ
04,006.001d@005_0025 kṣamā ca kīrtiś ca yatheṣṭato bhaved
04,006.001d@005_0026 vrataṃ ca satyaṃ ca samāptir eva ca
04,006.001d@005_0027 varo mamaiṣo 'stu yathānukīrtito
04,006.001d@005_0028 na tan mṛṣā devavaro yad abravīt
04,006.001d@005_0028 vaiśaṃpāyanaḥ
04,006.001d@005_0029 sa vai dvijātis taruṇas tridaṇḍabhṛt
04,006.001d@005_0030 kamaṇḍalūṣṇīṣadharo 'nvajāyata
04,006.001d@005_0031 suraktamāñjiṣṭhavarāmbaraḥ śikhī
04,006.001d@005_0032 pavitrapāṇir dadṛśe tad adbhutam
04,006.001d@005_0033 tathaiva teṣām api dharmacāriṇāṃ
04,006.001d@005_0034 yathepsitā hy ābharaṇāmbarasrajaḥ
04,006.001d@005_0035 kṣaṇena rājann abhavan mahātmanāṃ
04,006.001d@005_0036 praśastadharmāgryaphalābhikāṅkṣiṇām
04,006.001d@005_0037 navena rūpeṇa viśāṃ patir vṛtaḥ
04,006.001d@005_0038 svadharmarūpeṇa tathā pratāpavān
04,006.002a narādhipo rāṣṭrapatiṃ yaśasvinaṃ; mahāyaśāḥ kauravavaṃśavardhanaḥ
04,006.002c mahānubhāvo nararājasatkṛto; durāsadas tīkṣṇaviṣo yathoragaḥ
04,006.003a bālena rūpeṇa nararṣabho mahān; athārcirūpeṇa yathāmaras tathā
04,006.003c mahābhrajālair iva saṃvṛto ravir; yathānalo bhasmavṛtaś ca vīryavān
04,006.004a tam āpatantaṃ prasamīkṣya pāṇḍavaṃ; virāṭarāḍ indum ivābhrasaṃvṛtam
04,006.004b*0177_001 samāgataṃ pūrṇaśaśiprabhānanaṃ
04,006.004b*0177_002 mahānubhāvaṃ nacireṇa dṛṣṭavān
04,006.004c mantridvijān sūtamukhān viśas tathā; ye cāpi ke cit pariṣatsamāsate
04,006.004e papraccha ko 'yaṃ prathamaṃ sameyivān; anena yo 'yaṃ prasamīkṣate sabhām
04,006.005a na tu dvijo 'yaṃ bhavitā narottamaḥ; patiḥ pṛthivyā iti me manogatam
04,006.005c na cāsya dāso na ratho na kuṇḍale; samīpato bhrājati cāyam indravat
04,006.006a śarīraliṅgair upasūcito hy ayaṃ; mūrdhābhiṣikto 'yam itīva mānasam
04,006.006c samīpam āyāti ca me gatavyatho; yathā gajas tāmarasīṃ madotkaṭaḥ
04,006.007a vitarkayantaṃ tu nararṣabhas tadā; yudhiṣṭhiro 'bhyetya virāṭam abravīt
04,006.007c samrāḍ vijānātv iha jīvitārthinaṃ; vinaṣṭasarvasvam upāgataṃ dvijam
04,006.007d*0178_001 viddhi prabho matsyapate kulottamaṃ
04,006.007d*0178_002 sevārthinaṃ sevakamānavardhanam
04,006.008a ihāham icchāmi tavānaghāntike; vastuṃ yathā kāmacaras tathā vibho
04,006.008c tam abravīt svāgatam ity anantaraṃ; rājā prahṛṣṭaḥ pratisaṃgṛhāṇa ca
04,006.008d*0179_001 taṃ rājasiṃhaṃ pratigṛhya rājā
04,006.008d*0179_002 prītātmanā caivam idaṃ babhāṣe
04,006.009a kāmena tātābhivadāmy ahaṃ tvāṃ; kasyāsi rājño viṣayād ihāgataḥ
04,006.009c gotraṃ ca nāmāpi ca śaṃsa tattvataḥ; kiṃ cāpi śilpaṃ tava vidyate kṛtam
04,006.010 yudhiṣṭhira uvāca
04,006.010a yudhiṣṭhirasyāsam ahaṃ purā sakhā; vaiyāghrapadyaḥ punar asmi brāhmaṇaḥ
04,006.010c akṣān pravaptuṃ kuśalo 'smi devitā; kaṅketi nāmnāsmi virāṭa viśrutaḥ
04,006.011 virāṭa uvāca
04,006.011a dadāmi te hanta varaṃ yam icchasi; praśādhi matsyān vaśago hy ahaṃ tava
04,006.011c priyā hi dhūrtā mama devinaḥ sadā; bhavāṃś ca devopama rājyam arhati
04,006.012 yudhiṣṭhira uvāca
04,006.012a āpto vivādaḥ paramo viśāṃ pate; na vidyate kiṃ cana matsya hīnataḥ
04,006.012c na me jitaḥ kaś cana dhārayed dhanaṃ; varo mamaiṣo 'stu tava prasādataḥ
04,006.013 virāṭa uvāca
04,006.013a hanyām avadhyaṃ yadi te 'priyaṃ caret; pravrājayeyaṃ viṣayād dvijāṃs tathā
04,006.013c śṛṇvantu me jānapadāḥ samāgatāḥ; kaṅko yathāhaṃ viṣaye prabhus tathā
04,006.014a samānayāno bhavitāsi me sakhā; prabhūtavastro bahupānabhojanaḥ
04,006.014c paśyes tvam antaś ca bahiś ca sarvadā; kṛtaṃ ca te dvāram apāvṛtaṃ mayā
04,006.015a ye tvānuvādeyur avṛttikarśitā; brūyāś ca teṣāṃ vacanena me sadā
04,006.015c dāsyāmi sarvaṃ tad ahaṃ na saṃśayo; na te bhayaṃ vidyati saṃnidhau mama
04,006.015d*0180_001 anantatejojvalitaṃ yathānalaṃ
04,006.015d*0180_002 (2d) durāsadaṃ tīkṣṇaviṣaṃ yathoragam
04,006.015d*0180_003 sabhāgataṃ prāñjalibhir janair vṛtaṃ
04,006.015d*0180_004 vicitranānāyudhaśastrapāṇibhiḥ
04,006.015d*0180_005 upāyanaughaiḥ praviśadbhir ācitaṃ
04,006.015d*0180_006 dvijaiś ca śīkṣākṣaramantradhāribhiḥ
04,006.015d*0180_007 gajair udīrṇaṃ turagaiś ca saṃkulaṃ
04,006.015d*0180_008 mṛgadvijaiḥ kubjagaṇaiś ca saṃvṛtam
04,006.015d*0180_009 sitoc chritoṣṇīṣaniruddhamūrdhajaṃ
04,006.015d*0180_010 vicitravaiḍūryavikārakuṇḍalam
04,006.015d*0180_011 virāṭam ārāc ca yudhiṣṭhiras tadā
04,006.015d*0180_012 bṛhaspatiḥ śakram iva triviṣṭape
04,006.015d*0180_013 (4a) tam āvrajantaṃ prasamīkṣya pāṇḍavaṃ
04,006.015d*0180_014 (4b) virāṭarājo muditena cakṣuṣā
04,006.015d*0180_015 (4e) papraccha cainaṃ sa narādhipo muhur
04,006.015d*0180_016 (4c) dvijāṃś ca ye cāsya sabhāsadas tadā
04,006.015d*0180_017 (4e) ko vā vijānāti purāsya darśanaṃ
04,006.015d*0180_018 (4f) yuvā sabhāṃ yo 'yam upaiti māmikām
04,006.015d*0180_019 (3a) rūpeṇa sāreṇa vidārayan mahīṃ
04,006.015d*0180_020 (3b) śriyā hy ayaṃ vaiśravaṇo dvijo yathā
04,006.015d*0180_021 mṛgendrarāḍ vāraṇayūthapopamaḥ
04,006.015d*0180_022 prabhāty ayaṃ kāñcanaparvato yathā
04,006.015d*0180_023 virocate pāvakasūryasaṃnibhaḥ
04,006.015d*0180_024 sacandranakṣatra ivāṃśumān grahaḥ
04,006.015d*0180_025 (5c) na dṛśyate 'syānucaro na kuñjaro
04,006.015d*0180_026 na coṣṇaraśmy āvaraṇaṃ samucchritam
04,006.015d*0180_027 (5e) na kuṇḍale nāṅgadamasya na srajo
04,006.015d*0180_028 vicitritāṅgaś ca rathaś caturyujaḥ
04,006.015d*0180_029 (5ab) kṣātraṃ ca rūpaṃ hi bibharty ayaṃ bhṛśaṃ
04,006.015d*0180_030 gajendraśārdūlamaharṣabhopamaḥ
04,006.015d*0180_031 abhyāgato 'smān analaṃkṛto 'pi san
04,006.015d*0180_032 virocate bhānur ivāciroditaḥ
04,006.015d*0180_033 vibhāty ayaṃ kṣatriya eva sarvathā
04,006.015d*0180_034 virāṭa ity evam uvāca taṃ prati
04,006.015d*0180_035 sasāgarāntām ayam adya medinīṃ
04,006.015d*0180_036 praśāsituṃ cārhati vāsavopamaḥ
04,006.015d*0180_037 nākṣatriyo nūnam ayaṃ bhaviṣyati
04,006.015d*0180_038 (6b) mūrdhābhiṣiktaḥ pratibhāti māṃ prati
04,006.015d*0180_039 tulyaṃ hi rūpaṃ pratidṛśyate 'sya
04,006.015d*0180_040 vyāghrasya siṃhasya maharṣabhasya
04,006.015d*0180_041 yad eṣa kāmaṃ parimārgate dvijas
04,006.015d*0180_042 tad asya sarvaṃ kriyatām asaṃśayam
04,006.015d*0180_043 priyaṃ ca me darśanam īdṛśe jane
04,006.015d*0180_044 dvijeṣu mukhyeṣu tathātithiṣv api
04,006.015d*0180_045 dhaneṣu ratneṣv atha goṣu veśmasu
04,006.015d*0180_046 prakāmato me vicaratv avāritaḥ
04,006.015d*0180_047 evaṃ bruvāṇas tam anantatejasaṃ
04,006.015d*0180_048 virājamānaṃ sahasotthito nṛpaḥ
04,006.015d*0180_049 anena rūpeṇa samīpam āgataṃ
04,006.015d*0180_050 tridaṇḍakuṇḍyaṅkuśaśikyadhāriṇam
04,006.015d*0180_051 samutthitā sā ca sabhā sapārthivā
04,006.015d*0180_052 saviprarājanyaviśā saśūdrakā
04,006.015d*0180_053 sabhāgataṃ prekṣya tapantam arciṣā
04,006.015d*0180_054 viniḥsṛta rāhumukhād yathā ravim
04,006.015d*0180_055 sa tena pūrvaṃ jayatāṃ bhavān iti
04,006.015d*0180_056 dvijātinokto 'bhimukhaḥ kṛtāñjaliḥ
04,006.015d*0180_057 jayaṃ jayārheṇa sametya vardhito
04,006.015d*0180_058 virāṭarājo hy abhivādayac ca tam
04,006.015d*0180_059 (8c) tam abravīt prāñjalir eva pārthivo
04,006.015d*0180_060 (8d) virāṭarājo madhurākṣaraṃ vacaḥ
04,006.015d*0180_061 prāptaḥ kutas tvaṃ bhagavan kim icchasi
04,006.015d*0180_062 kva yāsyase kiṃ karavāṇi te dvija
04,006.015d*0180_063 śrutaṃ ca śīlaṃ ca kulaṃ ca śaṃsa me
04,006.015d*0180_064 (9c) gotraṃ tathā nāma ca deśam eva ca
04,006.015d*0180_065 satyapratijñā hi bhavanti sādhavo
04,006.015d*0180_066 viśeṣataḥ pravrajitā dvijātayaḥ
04,006.015d*0180_067 tavānurūpaṃ pracarāmi te hy ahaṃ
04,006.015d*0180_068 na cāvamantā na śrutābhibhāṣitā
04,006.015d*0180_069 apūjitā hy agnisamā dvijātayaḥ
04,006.015d*0180_070 kulaṃ daheyuḥ saviṣā ivoragāḥ
04,006.015d*0180_071 sarvāṃ ca bhūmiṃ tava dātum utsahe
04,006.015d*0180_072 sadaṇḍakośaṃ visṛjāmi te puram
04,006.015d*0180_073 (9b) kasyāsi rājño viṣayād ihāgataḥ
04,006.015d*0180_074 (9d) kiṃ karma cātrācarasi dvijottama
04,006.015d*0180_075 evaṃ bruvāṇaṃ tam uvāca pārthivo
04,006.015d*0180_076 yudhiṣṭhiro dharmam avekṣya cāsakṛt
04,006.015d*0180_077 satyaṃ vacaḥ ko nv iha vaktum utsahed
04,006.015d*0180_078 yathāpratijñaṃ tu śṛṇuṣva pārthiva
04,006.015d*0180_079 śrutaṃ ca śīlaṃ ca kulaṃ ca karma ca
04,006.015d*0180_080 śṛṇuṣva me janma ca deśam eva ca
04,006.015d*0180_081 gurūpadeśān niyamāc ca me vrataṃ
04,006.015d*0180_082 kulakṣamārthaṃ pitṝbhir niyojitam
04,006.015d*0180_083 dvijo vratenāsmi na ca dvijaḥ prabho
04,006.015d*0180_084 samuṇḍitaḥ pravrajitas tridaṇḍabhṛt
04,006.015d*0180_085 idaṃ śarīraṃ mama paśya mānuṣaṃ
04,006.015d*0180_086 samāvṛtaṃ pañcabhir eva dhātubhiḥ
04,006.015d*0180_087 mameha pañcendriyagātradarśino
04,006.015d*0180_088 vadanti pañcaiva pitṝn yathāśruti
04,006.015d*0180_089 manuṣyajātitvam acintayann ahaṃ
04,006.015d*0180_090 na cāsmi tulyaḥ pitṛbhiḥ svabhāvataḥ
04,006.015d*0180_091 (10d) kaṅko hi nāmnā viṣayaṃ tavāgato
04,006.015d*0180_092 vratī dvijātiḥ svakṛtena karmaṇā
04,006.015d*0180_093 dyūtaprasaṅgād adhano 'smi rājan
04,006.015d*0180_094 satyapratijñā vratinaś carāmahe
04,006.015d*0180_095 (10a) yudhiṣṭhirasyāsmi sakhābhavaṃ purā
04,006.015d*0180_096 gṛhapraveśī ca śaraṇyam eva ca
04,006.015d*0180_097 gṛhe ca tasyoṣitavāhanaṃ sukhaṃ
04,006.015d*0180_098 rājāsmi tasya svapure 'bhavaṃ purā
04,006.015d*0180_099 mamājñayā tatra vicerur aṅganā
04,006.015d*0180_100 mama priyārthaṃ damayanti vājinaḥ
04,006.015d*0180_101 mayā kṛtaṃ tasya pure tu yat purā
04,006.015d*0180_102 na tat kadācit kṛtavāñ jano 'nyathā
04,006.015d*0180_103 so 'haṃ purā tasya vayaḥsamaḥ sakhā
04,006.015d*0180_104 carāmi sarvāṃ vasudhāṃ suduḥkhitaḥ
04,006.015d*0180_105 na me praśāntiṃ kva cid āśrayāmi vai
04,006.015d*0180_106 vratopadeśān niyamena hāritaḥ
04,006.015d*0180_107 (10b) vaiyāghrapadyo 'smi narendra gotratas
04,006.015d*0180_108 tad eva saukhyaṃ mṛgayāmahe vayam
04,006.015d*0180_109 kṛtajñabhāvena mayānukīrtitaṃ
04,006.015d*0180_110 yudhiṣṭhirasyātmasamasya ceṣṭitam
04,006.015d*0180_111 imaṃ hi mokṣāśramam āśritasya me
04,006.015d*0180_112 yudhiṣṭhiras tulyaguṇo bhavān api
04,006.015d*0180_113 na me 'dya mātā na pitā na bāndhavā
04,006.015d*0180_114 na me svarūpaṃ na ratir na saṃtatiḥ
04,006.015d*0180_115 sukhaṃ ca duḥkhaṃ ca hi tulyam adya me
04,006.015d*0180_116 priyāpriye tulyagatir gatāgate
04,006.015d*0180_117 mukto 'smi kāmāc ca dhanāc ca sāṃprataṃ
04,006.015d*0180_118 tvad āśrayo vastum ihābhyupāgataḥ
04,006.015d*0180_119 saṃvatsareṇeha samāpyate tv idaṃ
04,006.015d*0180_120 mama vrataṃ duṣkṛtakarmakāriṇaḥ
04,006.015d*0180_121 tato bhavantaṃ paritoṣya karmabhiḥ
04,006.015d*0180_122 punar vrajiṣyāmi kutūhalaṃ yataḥ
04,006.015d*0180_123 (10e) akṣān nivaptuṃ kuśalo hy ahaṃ sadā
04,006.015d*0180_124 parājitaḥ śakunirutāni cintayan
04,006.015d*0180_125 mṛgadvijānāṃ ca rutāni cintayan
04,006.015d*0180_126 nirāśrayaḥ pravrajito 'smi bhikṣukaḥ
04,006.015d*0180_127 tam evam ukte vacane narādhipaḥ
04,006.015d*0180_128 kṛtāñjaliḥ pravrajitaṃ vilokya ca
04,006.015d*0180_129 athābravīd dhṛṣṭamanāḥ śubhākṣaraṃ
04,006.015d*0180_130 manonugaṃ sarvasabhāgataṃ vacaḥ
04,006.015d*0180_131 (11a) dadāmi te hanta varaṃ yad īpsitaṃ
04,006.015d*0180_132 (11b) praśādhi matsyān yadi manyate bhavān
04,006.015d*0180_133 (11c) priyā hi dhūrtā mama cākṣakovidās
04,006.015d*0180_134 (11d) tvaṃ cāpi devo mama rājyam arhasi
04,006.015d*0180_135 (14ab) samānayānāsanavastrabhojanaṃ
04,006.015d*0180_136 prabhūtamālyābharaṇānulepanam
04,006.015d*0180_137 sa sārvabhaumopama sarvadārhasi
04,006.015d*0180_138 priyaṃ hi manye tava nityadarśanam
04,006.015d*0180_139 (15a) ye tvābhidhāveyur anarthapīḍitā
04,006.015d*0180_140 dvijātimukhyā yadi vetare janāḥ
04,006.015d*0180_141 (15b) sarvāṇi kāryāṇy aham arthitas tvayā
04,006.015d*0180_142 (15cd) teṣāṃ kariṣyāmi na me 'tra saṃśayaḥ
04,006.015d*0180_143 (13a) mamāntike yaś ca tavāpriyaṃ caret
04,006.015d*0180_144 (13b) pravāsaye taṃ pravicintya mānavam
04,006.015d*0180_145 yac cāpi kiṃ cid vasu vidyate mama
04,006.015d*0180_146 yudhiṣṭhiraḥ
04,006.015d*0180_146 prabhur bhavāṃs tasya vaśī vaseha ca
04,006.015d*0180_147 (12ab) ato 'bhilāṣaḥ paramo na vidyate
04,006.015d*0180_148 (12c) na me jitaṃ kiṃ cana dhāraye dhanam
04,006.015d*0180_149 na bhojanaṃ kiṃ cana saṃspṛśe tv iha
04,006.015d*0180_150 haviṣyabhojī niśi ca kṣitīśayaḥ
04,006.015d*0180_151 vratopadeśāt samayo hi naiṣṭhiko
04,006.015d*0180_152 na krodhitavyaṃ naradeva kasya cit
04,006.015d*0180_153 evaṃpratijñasya mameha bhūpate
04,006.015d*0180_154 nivāsabuddhir bhavitā tu nānyathā
04,006.015d*0180_155 (12d) evaṃ varaṃ mātsya vṛṇe pravāritaḥ
04,006.015d*0180_156 vaiśaṃpāyanaḥ
04,006.015d*0180_156 kṛtī bhaviṣyāmi vareṇa te 'nagha
04,006.015d*0180_157 evaṃ tu rājñaḥ prathamaḥ samāgamo
04,006.015d*0180_158 babhūva mātsyasya yudhiṣṭhirasya ca
04,006.015d*0180_159 virāṭarājasya hi tena saṃgamo
04,006.015d*0180_160 babhūva viṣṇor iva vajrapāṇinā
04,006.015d*0180_161 tam āsanasthaṃ priyarūpadarśanaṃ
04,006.015d*0180_162 nirīkṣamāṇo na tatarpa bhūmipaḥ
04,006.015d*0180_163 sabhāṃ ca tāṃ prājvalayad yudhiṣṭhiraḥ
04,006.015d*0180_164 śriyā yathā śakra iva triviṣṭapam
04,006.016 vaiśaṃpāyana uvāca
04,006.016a evaṃ sa labdhvā tu varaṃ samāgamaṃ; virāṭarājena nararṣabhas tadā
04,006.016c uvāsa vīraḥ paramārcitaḥ sukhī; na cāpi kaś cic caritaṃ bubodha tat
04,007.001 vaiśaṃpāyana uvāca
04,007.001a athāparo bhīmabalaḥ śriyā jvalann; upāyayau siṃhavilāsavikramaḥ
04,007.001b*0181_001 asiṃ praveke pratimucya śāṇake
04,007.001c khajaṃ ca darvīṃ ca kareṇa dhārayann; asiṃ ca kālāṅgam akośam avraṇam
04,007.001c*0182_001 tvacaṃ ca gocarmamayīṃ sumarditāṃ
04,007.001c*0182_002 samukṣitāṃ pānakarāgaṣāḍavaiḥ
04,007.001c*0182_003 kīlāsamālambya kareṇa cāyasaṃ
04,007.001c*0182_004 saśṛṅgiberārdrakabhūstṛṇāṅkuram
04,007.002a sa sūdarūpaḥ parameṇa varcasā; ravir yathā lokam imaṃ prabhāsayan
04,007.002c sukṛṣṇavāsā girirājasāravān; sa matsyarājaṃ samupetya tasthivān
04,007.002d*0183_001 sabhāṃ hi tāṃ vāraṇayūthapopamas
04,007.002d*0183_002 tamisrahā rātrim ivāvabhāsayan
04,007.002d*0183_003 sahasranetrāvarajāntakopamas
04,007.002d*0183_004 trilokapālādhipatir yathā hariḥ
04,007.002d*0183_005 tam āvrajantaṃ gajayūthapopamaṃ
04,007.002d*0183_006 nirīkṣamāṇo navasūryavarcasam
04,007.002d*0183_007 bhayāt samudvignaviṣaṇṇacetano
04,007.002d*0183_008 diśaś ca sarvāḥ prasamīkṣya cāsakṛt
04,007.002d*0183_009 tam ekavastraṃ parasainyavāraṇaṃ
04,007.002d*0183_010 sabhāvidūrān nṛpatir nṛpātmajam
04,007.002d*0183_011 samīkṣya vaiklavyam upeyivāñ śanair
04,007.002d*0183_012 janāś ca bhītāḥ parisarpire bhṛśam
04,007.003a taṃ prekṣya rājā varayann upāgataṃ; tato 'bravīj jānapadān samāgatān
04,007.003c siṃhonnatāṃso 'yam atīva rūpavān; pradṛśyate ko nu nararṣabho yuvā
04,007.003d*0184_001 athābravīn matsyapatiḥ sabhāgatān
04,007.003d*0184_002 bhṛśāturoṣṇaṃ pariniḥśvasann iva
04,007.003d*0184_003 yo 'yaṃ yuvā vāraṇarājasaṃnibhaḥ
04,007.003d*0184_004 sabhām abhipraiti hi māmikām imām
04,007.003d*0185_001 ko vā vijānāti purāsya darśanaṃ
04,007.003d*0185_002 mṛgendraśārdūlagater hi māmakaḥ
04,007.003d*0185_003 vyūḍhāntarāṃso mṛgarāḍ ivotkaṭo
04,007.003d*0185_004 ya eṣa divyaḥ puruṣaḥ prakāśate
04,007.003d*0185_005 rājaśriyā hy eṣa vibhāti rājavad
04,007.003d*0185_006 virocate rukmagiriprabhopamaḥ
04,007.003d*0185_007 nākṣatriyo nūnam ayaṃ bhaviṣyati
04,007.003d*0185_008 sahasranetrapratimas tathā hy asau
04,007.003d*0185_009 rūpeṇa yaś cāpratimo hy ayaṃ mahān
04,007.003d*0185_010 mahīm imāṃ śakra ivābhipālayet
04,007.003d*0185_011 nābhūmipo 'yaṃ hi matir mameti ca
04,007.003d*0185_012 vaiśaṃpāyanaḥ
04,007.003d*0185_012 cyutaḥ samṛddhyā nabhasīva nāhuṣaḥ
04,007.003d*0185_013 vitarkamāṇasya ca tasya pāṇḍavaḥ
04,007.003d*0185_014 sabhām atikramya vṛkodaro 'bravīt
04,007.003d*0185_015 jayeti rājānam abhipramodayan
04,007.003d*0185_016 sukhena sabhyaṃ ca samāgataṃ janam
04,007.004a adṛṣṭapūrvaḥ puruṣo ravir yathā; vitarkayan nāsya labhāmi saṃpadam
04,007.004c tathāsya cittaṃ hy api saṃvitarkayan; nararṣabhasyādya na yāmi tattvataḥ
04,007.004d*0186_001 dṛṣṭvaiva cainaṃ tu vicārayāmy ahaṃ
04,007.004d*0186_002 gandharvarājaṃ yadi vā puraṃdaram
04,007.004d*0186_003 jānīta ko 'yaṃ mama darśane sthito
04,007.004d*0186_004 yadīpsitaṃ tal labhatāṃ ca māciram
04,007.004d*0186_005 virāṭavākyena tu tena coditā
04,007.004d*0186_006 narā virāṭasya suśīghragāminaḥ
04,007.004d*0186_007 upetya kaunteyam athābruvaṃs tadā
04,007.004d*0186_008 yathā sa rājāvadatācyutānujam
04,007.005a tato virāṭaṃ samupetya pāṇḍavaḥ; sudīnarūpo vacanaṃ mahāmanāḥ
04,007.005c uvāca sūdo 'smi narendra ballavo; bhajasva māṃ vyañjanakāram uttamam
04,007.005d*0187_001 tvāṃ jīvituṃ śatrudamāgato 'smy ahaṃ
04,007.005d*0187_002 tvam eva loke paramo hi saṃśrayaḥ
04,007.006 virāṭa uvāca
04,007.006a na sūdatāṃ mānada śraddadhāmi te; sahasranetrapratimo hi dṛśyase
04,007.006c śriyā ca rūpeṇa ca vikrameṇa ca; prabhāsi tātānavaro nareṣv iha
04,007.007 bhīma uvāca
04,007.007a narendra sūdaḥ paricārako 'smi te; jānāmi sūpān prathamena kevalān
04,007.007a*0188_001 narendra śūdro 'smi caturthavarṇabhāg
04,007.007a*0188_002 gurūpadeśāt paricārakarmakṛt
04,007.007b*0189_001 jānāmi sūpāṃś ca rasāṃś ca saṃskṛtān
04,007.007b*0189_002 māṃsāny apūpāṃś ca pacāmi śobhanān
04,007.007b*0190_001 rāgaprakārāṃś ca bahūn phalāśrayān
04,007.007b*0190_002 vaiśaṃpāyanaḥ
04,007.007b*0190_002 mahānase me na samo 'sti sūpakṛt
04,007.007b*0190_003 tam abravīn matsyapatiḥ prahṛṣṭavat
04,007.007b*0190_004 priyaṃ pragalbhaṃ madhuraṃ vinītavat
04,007.007b*0191_001 hutāśanāśīviṣatulyatejaso
04,007.007b*0191_002 na karma te yogyam idaṃ mahānase
04,007.007b*0191_003 na sūpakārī bhavituṃ tvam arhasi
04,007.007b*0191_004 suparṇagandharvamahoragopamaḥ
04,007.007b*0191_005 anīkakarṇāgradharo dhvajī rathī
04,007.007b*0191_006 bhavādya me vāraṇavāhinīpatiḥ
04,007.007b*0191_007 na nīcakarmā bhavituṃ tvam arhasi
04,007.007b*0191_008 praśāsituṃ bhūmim imāṃ tvam arhasi
04,007.007b*0191_008 bhīmaḥ
04,007.007b*0191_009 caturthavarṇo 'smy aham ity uvāca taṃ
04,007.007b*0191_010 na vai vṛṇe tvām aham īdṛśaṃ padam
04,007.007b*0191_011 jātyāsmi śūdro valaleti nāmnā
04,007.007b*0191_012 jijīviṣus tvadviṣayaṃ samāgataḥ
04,007.007b*0191_013 yudhiṣṭhirasyāsmi mahānase purā
04,007.007b*0191_014 babhūva sarvaprabhur annapānadaḥ
04,007.007b*0191_015 athāpi mām utsṛjase mahīpate
04,007.007b*0191_016 vrajāmy ahaṃ yāvad ito yathāgatam
04,007.007b*0191_017 tvam annasaṃskāravidhau praśādhi māṃ
04,007.007b*0191_018 bhavāmi te 'haṃ naradeva sūpakṛt
04,007.007c āsvāditā ye nṛpate purābhavan; yudhiṣṭhireṇāpi nṛpeṇa sarvaśaḥ
04,007.008a balena tulyaś ca na vidyate mayā; niyuddhaśīlaś ca sadaiva pārthiva
04,007.008c gajaiś ca siṃhaiś ca sameyivān ahaṃ; sadā kariṣyāmi tavānagha priyam
04,007.008d*0192_001 na nīcakarmā tava mādṛśaḥ prabho
04,007.008d*0192_002 balasya netā tv abalo bhaved iti
04,007.008d*0192_003 svakarmatuṣṭāś ca vayaṃ narādhipa
04,007.008d*0192_004 praśādhi māṃ sūdapate yad īcchasi
04,007.008d*0192_005 ye santi mallā balavīryasaṃmatās
04,007.008d*0192_006 vaiśaṃpāyanaḥ
04,007.008d*0192_006 tān eva yotsyāmi tavābhiharṣayan
04,007.008d*0192_007 tam evam ukte vacane narādhipaḥ
04,007.008d*0192_008 pratyabravīn matsyapatiḥ prahṛṣṭavat
04,007.009 virāṭa uvāca
04,007.009a dadāmi te hanta varaṃ mahānase; tathā ca kuryāḥ kuśalaṃ hi bhāṣase
04,007.009c na caiva manye tava karma tat samaṃ; samudranemiṃ pṛthivīṃ tvam arhasi
04,007.009d*0193_001 trilokapālo hi yathā virocate
04,007.009d*0193_002 tathādya me viṣṇur ivābhirocase
04,007.010a yathā hi kāmas tava tat tathā kṛtaṃ; mahānase tvaṃ bhava me puraskṛtaḥ
04,007.010c narāś ca ye tatra mamocitāḥ purā; bhavasva teṣām adhipo mayā kṛtaḥ
04,007.011 vaiśaṃpāyana uvāca
04,007.011a tathā sa bhīmo vihito mahānase; virāṭarājño dayito 'bhavad dṛḍham
04,007.011c uvāsa rājan na ca taṃ pṛthagjano; bubodha tatrānucaraś ca kaś cana
04,008.001 vaiśaṃpāyana uvāca
04,008.001*0194_001 tataḥ kṛṣṇā sukeśī sā darśanīyā śucismitā
04,008.001a tataḥ keśān samutkṣipya vellitāgrān aninditān
04,008.001b*0195_001 kṛṣṇān sūkṣmān mṛdūn dīrghān samudgrathya śucismitā
04,008.001c jugūha dakṣiṇe pārśve mṛdūn asitalocanā
04,008.002a vāsaś ca paridhāyaikaṃ kṛṣṇaṃ sumalinaṃ mahat
04,008.002b*0196_001 naranāryaś ca saṃprekṣya vismayaṃ paramaṃ gatāḥ
04,008.002c kṛtvā veṣaṃ ca sairandhryāḥ kṛṣṇā vyacarad ārtavat
04,008.002d*0197_001 praviṣṭā nagaraṃ bhīruḥ sairandhrīveṣasaṃyutā
04,008.003a tāṃ narāḥ paridhāvantīṃ striyaś ca samupādravan
04,008.003c apṛcchaṃś caiva tāṃ dṛṣṭvā kā tvaṃ kiṃ ca cikīrṣasi
04,008.003d*0198_001 atha sā chinnapaṭṭābhyāṃ valkalājinasaṃvṛtām
04,008.004a sā tān uvāca rājendra sairandhry aham upāgatā
04,008.004c karma cecchāmi vai kartuṃ tasya yo māṃ pupukṣati
04,008.005a tasyā rūpeṇa veṣeṇa ślakṣṇayā ca tathā girā
04,008.005c nāśraddadhata tāṃ dāsīm annahetor upasthitām
04,008.006a virāṭasya tu kaikeyī bhāryā paramasaṃmatā
04,008.006c avalokayantī dadṛśe prāsādād drupadātmajām
04,008.007a sā samīkṣya tathārūpām anāthām ekavāsasam
04,008.007b@006_0001 strībhiś ca puruṣaiś cāpi sarvataḥ parivāritām
04,008.007b@006_0002 virāṭabhāryā tāṃ devīṃ kāruṇyāj jātasaṃbhramā
04,008.007b@006_0003 apreṣayat samīpasthāḥ striyo vṛddhāś ca tatparāḥ
04,008.007b@006_0004 apanīya tataḥ sarvā ānayadhvam ihaiva tām
04,008.007b@006_0005 yadā dṛṣṭā mayā sādhvī kampate me manas tadā
04,008.007b@006_0006 tasmāc chīghram ihānāyya darśayadhvaṃ yadīcchatha
04,008.007b@006_0007 tās tathoktā upāgamya draupadīṃ parisaṃgatām
04,008.007b@006_0008 ānīya sarvathā tv enām abruvan madhurāṃ giram
04,008.007b@006_0009 bhadre tvāṃ draṣṭum icchantī sudeṣṇā harmyabhūtale
04,008.007b@006_0010 sthitā tadarthaṃ hi vayaṃ tvatsamīpam ihāgatāḥ
04,008.007b@006_0011 atha sā chinnapaṭṭābhyāṃ valkalājinasaṃvṛtā
04,008.007b@006_0012 rājaveśma upāgamya yatrāgramahiṣī sthitā
04,008.007b@006_0013 sudeṣṇām agamat kṛṣṇā rājabhāryāṃ yaśasvinīm
04,008.007b@006_0014 kṛṣṇān keśān mṛdūn dīrghān samudgrathyāyatekṣaṇā
04,008.007b@006_0015 kuñcitāgrān susūkṣmāṃs tān darśanīyān nibadhya ca
04,008.007b@006_0016 jugūha dakṣiṇe pārśve mṛdūn asitalocanā
04,008.007b@006_0017 sā praviśya virāṭasya draupady antaḥpurāṃ śubhā
04,008.007b@006_0018 hrīniṣedhānvitā bālā kampamānā lateva sā
04,008.007b@006_0019 abhigamya ca suśroṇī sarvalakṣaṇasaṃyutā
04,008.007b@006_0020 dadarśāvasthitāṃ haime pīṭhe ratnaparicchade
04,008.007b@006_0021 raktasūkṣmāṃśukadharāṃ meghe saudāminīm iva
04,008.007b@006_0022 nānāvarṇavicitrāṃ ca sarvābharaṇabhūṣitām
04,008.007b@006_0023 subhrūṃ sukeśīṃ suśroṇīṃ kubjavāmanamadhyagām
04,008.007b@006_0024 bahupuṣpopakīrṇāyāṃ bhūmyāṃ vedim ivādhvare
04,008.007b@006_0025 sudeṣṇāṃ rājamahiṣīṃ sarvālaṃkārabhūṣitām
04,008.007b@006_0026 śrīmatīṃ rājaputrīṇāṃ śatena parivāritām
04,008.007b@006_0027 tāḥ sarvā draupadīṃ dṛṣṭvā saṃtaptāḥ paramāṅganāḥ
04,008.007b@006_0028 tvaritāś copatasthus tāḥ sahasotthāya cāsanāt
04,008.007b@006_0029 nirīkṣamāṇās tāḥ sarvāḥ śacīṃ devīm ivāgatām
04,008.007b@006_0030 gūḍhagulphāṃ varārohāṃ kṛṣṇāṃ tāmrāyatekṣaṇām
04,008.007b@006_0031 atisarvānavadyāṅgīṃ natagātrīṃ sumadhyamām
04,008.007b@006_0032 nahrasvāṃ nātimahatīṃ jātāṃ bahutṛṇe vane
04,008.007b@006_0033 ṛśyarohīm ivānindyāṃ sukeśīṃ mṛgalocanām
04,008.007b@006_0034 tāṃ mṛgīm iva vitrastāṃ yūthabhraṣṭām iva dvipām
04,008.007b@006_0035 lakṣmīm iva viśālākṣīṃ vidyām iva yaśasvinīm
04,008.007b@006_0036 rohiṇīm iva tārāṇāṃ dīptām agniśikhām iva
04,008.007b@006_0037 pārvatīm iva rudrāṇīṃ velām iva mahodadheḥ
04,008.007b@006_0038 sulabhām iva nāgīnāṃ mṛgīṇām iva kiṃnarīm
04,008.007b@006_0039 gaṅgām iva viśuddhāṅgīṃ śāradīm iva śarvarīm
04,008.007b@006_0040 tām acintyatamāṃ loke ilām iva yaśasvinīm
04,008.007b@006_0041 sāvitrīm iva durdharṣāṃ brāhmyā lakṣmyā samanvitām
04,008.007b@006_0042 sudeṣṇā paryapṛcchat tāṃ vismayotphullalocanā
04,008.007b@006_0043 kā tvaṃ sarvānavadyāṅgī kuto 'si tvam ihāgatā
04,008.007b@006_0044 kasya vā tvaṃ viśālākṣi kiṃ vā te karavāṇy aham
04,008.007c samāhūyābravīd bhadre kā tvaṃ kiṃ ca cikīrṣasi
04,008.008a sā tām uvāca rājendra sairandhry aham upāgatā
04,008.008c karma cecchāmy ahaṃ kartuṃ tasya yo māṃ pupukṣati
04,008.009 sudeṣṇovāca
04,008.009a naivaṃrūpā bhavanty evaṃ yathā vadasi bhāmini
04,008.009c preṣayanti ca vai dāsīr dāsāṃś caivaṃvidhān bahūn
04,008.010a gūḍhagulphā saṃhatorus trigambhīrā ṣaḍunnatā
04,008.010c raktā pañcasu rakteṣu haṃsagadgadabhāṣiṇī
04,008.011a sukeśī sustanī śyāmā pīnaśroṇipayodharā
04,008.011c tena tenaiva saṃpannā kāśmīrīva turaṃgamā
04,008.011d*0199_001 sārvabhaumasya mahiṣī raktaiḥ pañcabhir aṅganā
04,008.012a svarālapakṣmanayanā bimboṣṭhī tanumadhyamā
04,008.012c kambugrīvā gūḍhasirā pūrṇacandranibhānanā
04,008.012d*0200_001 śāradotpalapatrākṣyā śāradotpalagandhayā
04,008.012d*0200_002 śāradotpalasevinyā rūpeṇa sadṛśī śriyā
04,008.012d*0201_001 sarvalakṣaṇayuktā ca bhāryā tvaṃ pṛthivīpateḥ
04,008.013a kā tvaṃ brūhi yathā bhadre nāsi dāsī kathaṃ cana
04,008.013c yakṣī vā yadi vā devī gandharvī yadi vāpsarāḥ
04,008.013d*0202_001 devakanyā bhujaṅgī vā nagarasyātha devatā
04,008.013d*0202_002 vidyādharī kiṃnarī vā yadi vā rohiṇī svayam
04,008.013d*0203_001 apsarā vāpi nāgī vā tārā vā tvaṃ vilāsini
04,008.014a alambusā miśrakeśī puṇḍarīkātha mālinī
04,008.014b*0204_001 menakā vā ahalyā vā rambhā vāpi tilottamā
04,008.014c indrāṇī vāruṇī vā tvaṃ tvaṣṭur dhātuḥ prajāpateḥ
04,008.014e devyo deveṣu vikhyātās tāsāṃ tvaṃ katamā śubhe
04,008.014f*0205_001 tava hy anupamaṃ rūpaṃ bhūṣaṇair api varjitam
04,008.014f*0205_002 tvāṃ sṛṣṭvoparataṃ manye lokakartāram īśvaram
04,008.014f*0205_003 na tṛpyanti striyo dṛṣṭvā kā nu puṃsāṃ ratir bhavet
04,008.014f*0206_001 pravālapuṣpastabakair ācitā vanadevatā
04,008.014f*0206_002 tvām eva hi nirīkṣante vismitā rūpasaṃpadā
04,008.014f*0206_003 antaḥpuragatā nāryo mṛgapakṣigaṇāś ca ye
04,008.014f*0206_004 sarve tvām eva kalyāṇi nirīkṣante suvismitāḥ
04,008.014f*0206_005 na tvādṛśī kā cana me triṣu lokeṣu sundarī
04,008.014f*0206_006 dṛṣṭapūrvā śrutā vāpi vapuṣā vidyate śubhe
04,008.014f*0207_001 evam uktā sudeṣṇāṃ tāṃ kṛtāñjalipuṭā sthitā
04,008.014f*0207_002 abravīd vismayāviṣṭā draupadī yoṣitāṃ varā
04,008.015 draupady uvāca
04,008.015a nāsmi devī na gandharvī nāsurī na ca rākṣasī
04,008.015c sairandhrī tu bhujiṣyāsmi satyam etad bravīmi te
04,008.015d*0208_001 patīnāṃ prekṣamāṇānāṃ kasmiṃś cit kāraṇāntare
04,008.015d*0208_002 keśapakṣe parāmṛṣṭā sāhaṃ trastā vanaṃ gatā
04,008.015d*0208_003 tatra dvādaśa varṣāṇi vanyamūlaphalāśanā
04,008.015d*0208_004 carāmy anilayā subhru sā tavāntikam āgatā
04,008.016a keśāñ jānāmy ahaṃ kartuṃ piṃṣe sādhu vilepanam
04,008.016b*0209_001 mallikotpalapadmānāṃ campakānāṃ tathā śubhe
04,008.016b*0210_001 sinduvārakajātīnāṃ racayāmy avataṃsakān
04,008.016b*0210_002 patraṃ mṛṇālam agaruṃ piṅkṣye ca haricandanam
04,008.016c grathayiṣye vicitrāś ca srajaḥ paramaśobhanāḥ
04,008.017a ārādhayaṃ satyabhāmāṃ kṛṣṇasya mahiṣīṃ priyām
04,008.017c kṛṣṇāṃ ca bhāryāṃ pāṇḍūnāṃ kurūṇām ekasundarīm
04,008.017d*0211_001 tayāsmi subhṛtā cāham iṣṭalābhena toṣitā
04,008.018a tatra tatra carāmy evaṃ labhamānā suśobhanam
04,008.018c vāsāṃsi yāvac ca labhe tāvat tāvad rame tathā
04,008.019a mālinīty eva me nāma svayaṃ devī cakāra sā
04,008.019b@007_0001 kṛṣṇā kamalapatrākṣī sā me prāṇasamā sakhī
04,008.019b@007_0002 na cāhaṃ ciram icchāmi kva cid vastuṃ śubhānane
04,008.019b@007_0003 vrataṃ kilaitad asmākaṃ kuladharmo 'yam īdṛśaḥ
04,008.019b@007_0004 yo hy asmākaṃ hared dravyaṃ deśaṃ vasanam eva vā
04,008.019b@007_0005 na kroddhavyaṃ kilāsmābhir asmad gurur aroṣaṇaḥ
04,008.019b@007_0006 sāhaṃ vanāni durgāṇi tīrthāni ca sarāṃsi ca
04,008.019b@007_0007 śailāṃś ca vividhān ramyān saritaś ca samudragāḥ
04,008.019b@007_0008 bhartṛśokaparītāṅgī bhartṛsabrahmacāriṇī
04,008.019b@007_0009 vicarāmi mahīṃ durgāṃ yatra sāyaṃniveśanā
04,008.019b@007_0010 vīrapatnī yadā devī caramāṇeṣu bhartṛṣu
04,008.019b@007_0011 sāhaṃ vivatsā vidhinā gandhamādanaparvatāt
04,008.019b@007_0012 śṛṇomi tava sauśīlyaṃ bhartur madhurabhāṣiṇi
04,008.019b@007_0013 māhātmyaṃ ca tataḥ śrutvā brāhmaṇānāṃ samīpataḥ
04,008.019b@007_0014 tvām upasthātum icchāmi tataś cāham ihāgatā
04,008.019b@007_0015 guravo mama dharmaś ca vāyuḥ śakras tathāśvinau
04,008.019b@007_0016 teṣāṃ prasādāc ca na māṃ kaś cid dharṣayate pumān
04,008.019c sāham abhyāgatā devi sudeṣṇe tvanniveśanam
04,008.020 sudeṣṇovāca
04,008.020a mūrdhni tvāṃ vāsayeyaṃ vai saṃśayo me na vidyate
04,008.020c no ced iha tu rājā tvāṃ gacchet sarveṇa cetasā
04,008.020d*0212_001 sāhaṃ tvāṃ na kṣamāṃ manye vasantīm iha veśmani
04,008.020d*0212_002 eṣa doṣo 'tra suśroṇi kathaṃ vā bhīru manyase
04,008.021a striyo rājakule paśya yāś cemā mama veśmani
04,008.021c prasaktās tvāṃ nirīkṣante pumāṃsaṃ kaṃ na mohayeḥ
04,008.021d*0213_001 tvām evaitā nirīkṣante vismayād varavarṇini
04,008.022a vṛkṣāṃś cāvasthitān paśya ya ime mama veśmani
04,008.022c te 'pi tvāṃ saṃnamantīva pumāṃsaṃ kaṃ na mohayeḥ
04,008.022d*0214_001 bibharṣi paramaṃ rūpam atimānuṣam adbhutam
04,008.022d*0214_002 tiryagyonigatāś cāpi nirīkṣante savismayāḥ
04,008.022d*0214_003 tava rūpam anindyāṅgi kiṃ punar mānavā bhuvi
04,008.023a rājā virāṭaḥ suśroṇi dṛṣṭvā vapur amānuṣam
04,008.023c vihāya māṃ varārohe tvāṃ gacchet sarvacetasā
04,008.024a yaṃ hi tvam anavadyāṅgi naram āyatalocane
04,008.024c prasaktam abhivīkṣethāḥ sa kāmavaśago bhavet
04,008.024d*0215_001 susnātālaṃkṛtā ca tvaṃ yam īkṣethā hi mānavam
04,008.024d*0215_002 glānir na tasya duḥkhaṃ vā na tandrī na parājayaḥ
04,008.024d*0215_003 na śocen na ca saṃtapyen na krudhyen nānṛtaṃ vadet
04,008.024d*0215_004 yaṃ tvaṃ sarvānavadyāṅgi bhajethāḥ samalaṃkṛtā
04,008.024d*0215_005 na vyādhir na jarā tasya na tṛṣṇā na kṣudhā bhavet
04,008.024d*0215_006 yasya tvaṃ vaśagā subhru bhaver aṅkagatā satī
04,008.024d*0215_007 pañcatvam api saṃprāptaṃ yadi tvaṃ pariṣasvajeḥ
04,008.024d*0215_008 bāhubhyām anurūpābhyāṃ sa jīved iti me matiḥ
04,008.024d*0215_009 yasya hi tvaṃ bhaver bhāryā yaṃ ca hṛṣṭā pariṣvajeḥ
04,008.024d*0215_010 atijīvet sa sarveṣu deveṣv iva puraṃdaraḥ
04,008.024d*0216_001 adhyārohed yathā vṛkṣān vadhāyaivātmano naraḥ
04,008.024d*0216_002 rājaveśmani te subhru gṛhe tu syāt tathā mama
04,008.025a yaś ca tvāṃ satataṃ paśyet puruṣaś cāruhāsini
04,008.025c evaṃ sarvānavadyāṅgi sa cānaṅgavaśo bhavet
04,008.026a yathā karkaṭakī garbham ādhatte mṛtyum ātmanaḥ
04,008.026c tathāvidham ahaṃ manye vāsaṃ tava śucismite
04,008.026d*0217_001 anumānaye tvāṃ sairandhri nāvamanye kathaṃ cana
04,008.026d*0217_002 bhartṛśīlabhayād bhadre tava vāsaṃ na rocaye
04,008.027 draupady uvāca
04,008.027a nāsmi labhyā virāṭena na cānyena kathaṃ cana
04,008.027b*0218_001 devagandharvayakṣaiś ca draṣṭuṃ duṣṭena cetasā
04,008.027c gandharvāḥ patayo mahyaṃ yuvānaḥ pañca bhāmini
04,008.028a putrā gandharvarājasya mahāsattvasya kasya cit
04,008.028c rakṣanti te ca māṃ nityaṃ duḥkhācārā tathā nv aham
04,008.028d*0219_001 yaś ca duḥśīlavān martyo māṃ spṛśed duṣṭacetasā
04,008.028d*0219_002 sa tām eva niśāṃ śīghraṃ śayīta musalair hataḥ
04,008.028d*0219_003 yasyāpi hi śataṃ pūrṇaṃ bāndhavānāṃ bhaved iha
04,008.028d*0219_004 sahasraṃ vā viśālākṣi koṭir vāpi sahasrikā
04,008.028d*0219_005 duṣṭacittaś ca māṃ brūyān na sa jīvet tavāgrataḥ
04,008.028d*0219_006 na tasya tridaśā devā nāsurā na ca pannagāḥ
04,008.028d*0219_007 tebhyo gandharvarājebhyas trāṇaṃ kuryur asaṃśayam
04,008.028d*0219_008 sudeṣṇe viśvasa tvaṃ me svajane bāndhaveṣu vā
04,008.028d*0219_009 nāhaṃ śakyā naraiḥ spraṣṭuṃ na ca me vṛttam īdṛśam
04,008.029a yo me na dadyād ucchiṣṭaṃ na ca pādau pradhāvayet
04,008.029c prīyeyus tena vāsena gandharvāḥ patayo mama
04,008.030a yo hi māṃ puruṣo gṛdhyed yathānyāḥ prākṛtastriyaḥ
04,008.030c tām eva sa tato rātriṃ praviśed aparāṃ tanum
04,008.031a na cāpy ahaṃ cālayituṃ śakyā kena cid aṅgane
04,008.031c duḥkhaśīlā hi gandharvās te ca me balavattarāḥ
04,008.031d*0220_001 pracchannāś cāpi rakṣanti te māṃ nityaṃ śucismite
04,008.031d*0221_001 vaiśaṃpāyanaḥ
04,008.031d*0221_001 evaṃ nivasamānāyāṃ mayi mā te bhayaṃ hy abhūt
04,008.031d*0221_002 evam uktā tu sairandhryā sudeṣṇā vākyam abravīt
04,008.032 sudeṣṇovāca
04,008.032a evaṃ tvāṃ vāsayiṣyāmi yathā tvaṃ nandinīcchasi
04,008.032c na ca pādau na cocchiṣṭaṃ sprakṣyasi tvaṃ kathaṃ cana
04,008.032d*0222_001 vaseha mayi kalyāṇi yadi te vṛttam īdṛśam
04,008.032d*0222_002 kaś ca te dātum ucchiṣṭaṃ pumān arhati śobhane
04,008.032d*0222_003 pradhāvayec ca kaḥ pādau lakṣmīṃ dṛṣṭvaiva buddhimān
04,008.032d*0223_001 evam ācārasaṃpannā evaṃ daivaparāyaṇā
04,008.032d*0223_002 rakṣyā tvam asi bhūtānāṃ sāvitrīva dvijanmanām
04,008.032d*0223_003 devatā iva kalyāṇi pūjitā varavarṇini
04,008.032d*0223_004 vasa bhadre mayi prītā prītir hi mama vartate
04,008.032d*0223_005 sarvakāmaiḥ samuditā nirudvignamanāḥ sukham
04,008.033 vaiśaṃpāyana uvāca
04,008.033a evaṃ kṛṣṇā virāṭasya bhāryayā parisāntvitā
04,008.033b*0224_001 uvāsa nagare tasmin patidharmavatī satī
04,008.033b*0225_001 nirviśaṅkā virāṭasya viveśāntaḥpuraṃ tadā
04,008.033b*0225_002 yājñasenī sudeṣṇāṃ tu śuśrūṣantī viśāṃ pate
04,008.033c na caināṃ veda tatrānyas tattvena janamejaya
04,008.033d*0226_001 evaṃ virāṭe nyavasanta pāṇḍavāḥ
04,008.033d*0226_002 kṛṣṇā tathāntaḥpuram etya śobhanā
04,008.033d*0226_003 ajñātacaryāṃ pratiruddhamānasā
04,008.033d*0226_004 yathāgnayo bhasmanigūḍhatejasaḥ
04,009.001 vaiśaṃpāyana uvāca
04,009.001a sahadevo 'pi gopānāṃ kṛtvā veṣam anuttamam
04,009.001c bhāṣāṃ caiṣāṃ samāsthāya virāṭam upayād atha
04,009.001d*0227_001 goṣṭham āsādya tiṣṭhantaṃ bhavanasya samīpataḥ
04,009.001d*0227_002 rājātha dṛṣṭvā puruṣān prāhiṇoj jātavismayaḥ
04,009.002a tam āyāntam abhiprekṣya bhrājamānaṃ nararṣabham
04,009.002c samupasthāya vai rājā papraccha kurunandanam
04,009.003a kasya vā tvaṃ kuto vā tvaṃ kiṃ vā tāta cikīrṣasi
04,009.003c na hi me dṛṣṭapūrvas tvaṃ tattvaṃ brūhi nararṣabha
04,009.004a sa prāpya rājānam amitratāpanas; tato 'bravīn meghamahaughaniḥsvanaḥ
04,009.004b@008_0000 vaiśaṃpāyanaḥ
04,009.004b@008_0001 athāparo 'dṛśyata vai śaśī yathā
04,009.004b@008_0002 huto havirbhir hi yathādhvare śikhī
04,009.004b@008_0003 tathā samālakṣyata cārudarśanaḥ
04,009.004b@008_0004 prakāśavān sūrya ivāciroditaḥ
04,009.004b@008_0005 tam āvrajantaṃ sahadevam agraṇīr
04,009.004b@008_0006 nṛpo virāṭo nacirāt samaikṣata
04,009.004b@008_0007 praikṣanta taṃ tatra pṛthak samāgatāḥ
04,009.004b@008_0008 sabhāsadaḥ sarvamanoharaprabham
04,009.004b@008_0009 yuvānam āyāntam amitrakarśanaṃ
04,009.004b@008_0010 pramuktam abhrād iva candramaṇḍalam
04,009.004b@008_0011 yaṣṭyā pramāṇānvitayā sudarśanaṃ
04,009.004b@008_0012 dāmāni pāśaṃ ca nibaddhya pṛṣṭhataḥ
04,009.004b@008_0013 mauñjīṃ ca tantrīṃ mahatīṃ susaṃhitāṃ
04,009.004b@008_0014 bālaiś ca dāmair bahubhiḥ samāvṛtām
04,009.004b@008_0015 sa cāpi rājānam uvāca vīryavān
04,009.004b@008_0016 kuruṣva māṃ pārthiva goṣv avasthitam
04,009.004b@008_0017 mayā hi guptāḥ paśavo bhavantu te
04,009.004b@008_0018 pranaṣṭanidrāḥ prabhavo 'smi ballavaḥ
04,009.004b@008_0019 na śvāpadebhyo na ca rogato bhayaṃ
04,009.004b@008_0020 na cāpi tāsām uta taskarād bhayam
04,009.004b@008_0021 payaḥprabhūtā bahulā nirāmayā
04,009.004b@008_0022 bhavanti gāvaḥ subhṛtā narādhipa
04,009.004b@008_0023 niśamya rājā sahadevabhāṣitaṃ
04,009.004b@008_0024 nirīkṣya mādrīsutam abhyanandata
04,009.004b@008_0025 uvāca tuṣṭo muditena cetasā
04,009.004b@008_0026 na ballavatvaṃ tvayi vīra lakṣaye
04,009.004b@008_0027 dhairyād vapuḥ kṣātram iveha te dṛḍhaṃ
04,009.004b@008_0028 prakāśate kauravavaṃśajasya vā
04,009.004b@008_0029 nāpaṇḍiteyaṃ tava dṛśyate tanur
04,009.004b@008_0030 bhaveha rājye mama mantradharmabhṛt
04,009.004b@008_0031 praśādhi matsyān saharājakān imān
04,009.004b@008_0032 bṛhaspatiḥ śakrayutān ivāmarān
04,009.004b@008_0033 balaṃ ca me rakṣa suveṣa sarvaśo
04,009.004b@008_0034 gṛhāṇa khaḍgaṃ pratirūpam ātmanaḥ
04,009.004b@008_0035 anīkakarṇāgradharo balasya me
04,009.004b@008_0036 prabhur bhavān astu gṛhāṇa kārmukam
04,009.004b@008_0037 virāṭarājñābhihitaḥ kurūttamaḥ
04,009.004b@008_0038 praśasya rājānam abhipraṇamya ca
04,009.004b@008_0039 uvāca matsyapravaraṃ mahāmatiḥ
04,009.004b@008_0040 śṛṇuṣva rājan mama vākyam uttamam
04,009.004b@008_0041 bālo hy ahaṃ jātiviśeṣadūṣitaḥ
04,009.004b@008_0042 kuto 'dya me nītiṣu yuktamantritā
04,009.004b@008_0043 svakarmatuṣṭāś ca vayaṃ narādhipa
04,009.004b@008_0044 praśādhi māṃ gāḥ parirakṣaṇe 'nagha
04,009.004c vaiśyo 'smi nāmnāham ariṣṭanemir; gosaṃkhya āsaṃ kurupuṃgavānām
04,009.005a vastuṃ tvayīcchāmi viśāṃ variṣṭha; tān rājasiṃhān na hi vedmi pārthān
04,009.005c na śakyate jīvitum anyakarmaṇā; na ca tvad anyo mama rocate nṛpaḥ
04,009.006 virāṭa uvāca
04,009.006a tvaṃ brāhmaṇo yadi vā kṣatriyo 'si; samudranemīśvararūpavān asi
04,009.006c ācakṣva me tattvam amitrakarśana; na vaiśyakarma tvayi vidyate samam
04,009.007a kasyāsi rājño viṣayād ihāgataḥ; kiṃ cāpi śilpaṃ tava vidyate kṛtam
04,009.007c kathaṃ tvam asmāsu nivatsyase sadā; vadasva kiṃ cāpi taveha vetanam
04,009.008 sahadeva uvāca
04,009.008a pañcānāṃ pāṇḍuputrāṇāṃ jyeṣṭho rājā yudhiṣṭhiraḥ
04,009.008c tasyāṣṭaśatasāhasrā gavāṃ vargāḥ śataṃ śatāḥ
04,009.009a apare daśasāhasrā dvis tāvantas tathāpare
04,009.009c teṣāṃ gosaṃkhya āsaṃ vai tantipāleti māṃ viduḥ
04,009.010a bhūtaṃ bhavyaṃ bhaviṣyac ca yac ca saṃkhyāgataṃ kva cit
04,009.010c na me 'sty aviditaṃ kiṃ cit samantād daśayojanam
04,009.011a guṇāḥ suviditā hy āsan mama tasya mahātmanaḥ
04,009.011c āsīc ca sa mayā tuṣṭaḥ kururājo yudhiṣṭhiraḥ
04,009.011d*0228_001 anekaguṇitā gāvo durvijñeyā mahattarāḥ
04,009.011d*0228_002 bahukṣīratarā gāvo bahvyaḥ sadyaḥ saputrakāḥ
04,009.012a kṣipraṃ hi gāvo bahulā bhavanti; na tāsu rogo bhavatīha kaś cit
04,009.012c tais tair upāyair viditaṃ mayaitad; etāni śilpāni mayi sthitāni
04,009.013a vṛṣabhāṃś cāpi jānāmi rājan pūjitalakṣaṇān
04,009.013c yeṣāṃ mūtram upāghrāya api vandhyā prasūyate
04,009.013d*0229_000 vaiśaṃpāyanaḥ
04,009.013d*0229_001 matsyādhipo harṣakalena cetasā
04,009.013d*0229_002 mādrīsutaṃ pāṇḍavam abhyabhāṣata
04,009.013d*0229_003 naivānumanye tava karma kutsitaṃ
04,009.013d*0229_004 mahīṃ samagrām abhipātum arhasi
04,009.013d*0229_005 atha tv idānīṃ tava rocitaṃ vibho
04,009.013d*0229_006 yatheṣṭato gavyam avekṣa māmakam
04,009.013d*0229_007 tvadarpaṇā me paśavo bhavantu vai
04,009.013d*0229_008 nṛpo virāṭas tam uvāca sattamam
04,009.014 virāṭa uvāca
04,009.014a śataṃ sahasrāṇi samāhitāni; varṇasya varṇasya viniścitā guṇaiḥ
04,009.014c paśūn sapālān bhavate dadāmy ahaṃ; tvadāśrayā me paśavo bhavantv iha
04,009.015 vaiśaṃpāyana uvāca
04,009.015a tathā sa rājño 'vidito viśāṃ pate; uvāsa tatraiva sukhaṃ nareśvaraḥ
04,009.015c na cainam anye 'pi viduḥ kathaṃ cana; prādāc ca tasmai bharaṇaṃ yathepsitam
04,009.015d*0230_001 evaṃ virāṭena sametya pāṇḍavo
04,009.015d*0230_002 labdhvā ca govallavatāṃ yatheṣṭataḥ
04,009.015d*0230_003 ajñātacaryām avasan mahātmā
04,009.015d*0230_004 yathā raviś cāstagiriṃ niviṣṭaḥ
04,010.001 vaiśaṃpāyana uvāca
04,010.001a athāparo 'dṛśyata rūpasaṃpadā; strīṇām alaṃkāradharo bṛhat pumān
04,010.001c prākāravapre pratimucya kuṇḍale; dīrghe ca kambū parihāṭake śubhe
04,010.001d*0231_001 kṛṣṇe ca dīrghe ca nibadhya vāsasī
04,010.001d*0231_002 śarīravāñ śakrabṛhaspatiprabhaḥ
04,010.002a bahūṃś ca dīrghāṃś ca vikīrya mūrdhajān; mahābhujo vāraṇamattavikramaḥ
04,010.002b*0232_001 klaibyena veṣeṇa na bhāti bhāti ca
04,010.002b*0232_002 grahābhipanno nabhasīva candramāḥ
04,010.002c gatena bhūmim abhikampayaṃs tadā; virāṭam āsādya sabhāsamīpataḥ
04,010.003a taṃ prekṣya rājopagataṃ sabhātale; satrapraticchannam aripramāthinam
04,010.003c virājamānaṃ parameṇa varcasā; sutaṃ mahendrasya gajendravikramam
04,010.004a sarvān apṛcchac ca samīpacāriṇaḥ; kuto 'yam āyāti na me purā śrutaḥ
04,010.004c na cainam ūcur viditaṃ tadā narāḥ; savismitaṃ vākyam idaṃ nṛpo 'bravīt
04,010.004d@009_0000 virāṭaḥ
04,010.004d@009_0001 gajendralīlo mṛgarājagāmī
04,010.004d@009_0002 vṛṣekṣaṇo devasutogratejāḥ
04,010.004d@009_0003 pīnāṃsabāhuḥ kanakāvadātaḥ
04,010.004d@009_0004 ko 'yaṃ naro me nagaraṃ praviṣṭaḥ
04,010.004d@009_0005 kim eṣa devendrasutaḥ kim eṣa
04,010.004d@009_0006 brahmātmajo vā kim ayaṃ svayaṃbhūḥ
04,010.004d@009_0007 umāsuto vaiśravaṇātmajo vā
04,010.004d@009_0008 prekṣyainam āsīd iti me pratarkaḥ
04,010.004d@009_0008 vaiśaṃpāyanaḥ
04,010.004d@009_0009 sabhām atikramya ca vāsavopamo
04,010.004d@009_0010 nirīkṣyamāṇo bahubhiḥ samāgataiḥ
04,010.004d@009_0011 sa tatra rājānam amitrahābravīd
04,010.004d@009_0012 bṛhannalāhaṃ naradeva nartanā
04,010.004d@009_0013 veṇīṃ prakuryāṃ rucire ca kuṇḍale
04,010.004d@009_0014 grathe srajaḥ prāvaraṇāni saṃhare
04,010.004d@009_0015 snānaṃ raceyaṃ vimṛje ca darpaṇaṃ
04,010.004d@009_0016 viśeṣakeṣv eva ca kauśalaṃ mama
04,010.004d@009_0017 klībeṣu bāleṣu jaleṣu nartane
04,010.004d@009_0018 śikṣāpradāneṣu ca yogyatā mama
04,010.004d@009_0019 karomi veṇīṣu ca puṣpapūrakān
04,010.004d@009_0020 na me striyaḥ karmaṇi kauśalādhikāḥ
04,010.004d@009_0021 tam abravīt prāṃśum udīkṣya vismito
04,010.004d@009_0022 virāṭarājopasṛtaṃ mahāyaśāḥ
04,010.005a sarvopapannaḥ puruṣo manoramaḥ; śyāmo yuvā vāraṇayūthapopamaḥ
04,010.005b*0233_001 jānīta ko 'yaṃ mama darśane sthito
04,010.005b*0233_002 yat kāṅkṣate tal labhatāṃ mamāciram
04,010.005b*0233_003 evaṃ vitarkantam amitraghātinaṃ
04,010.005b*0233_004 saṃprāpya rājānam amitrahābravīt
04,010.005b*0233_005 bṛhannaḍāhaṃ naradeva nartakī
04,010.005b*0233_006 tvāṃ sevituṃ śatrudamopayāmi
04,010.005b*0233_007 tvaṃ māṃ bhajasvādya yathā tvadāgatāṃ
04,010.005b*0233_008 bhavāmi te pārthiva nartakī hy aham
04,010.005c vimucya kambū parihāṭake śubhe; vimucya veṇīm apinahya kuṇḍale
04,010.006a śikhī sukeśaḥ paridhāya cānyathā; bhavasva dhanvī kavacī śarī tathā
04,010.006c āruhya yānaṃ paridhāvatāṃ bhavān; sutaiḥ samo me bhava vā mayā samaḥ
04,010.007a vṛddho hy ahaṃ vai parihārakāmaḥ; sarvān matsyāṃs tarasā pālayasva
04,010.007c naivaṃvidhāḥ klībarūpā bhavanti; kathaṃ caneti pratibhāti me manaḥ
04,010.007d*0234_001 nārhas tu veṣo 'yam anūrjitas te
04,010.007d*0234_002 nāpuṃs tvam arho naradevasiṃha
04,010.007d*0234_003 tavaiṣa veṣaḥ śubhaveṣabhūṣaṇair
04,010.007d*0234_004 vibhūṣito bhūtapater iva prabho
04,010.007d*0234_005 vibhāti bhānor iva raśmimālino
04,010.007d*0234_006 ghanāvaruddhe gagane raver iva
04,010.007d*0234_007 dhanur hi manye tava śobhayed bhujau
04,010.007d*0234_008 tathā hi pīnāvatimātram āyatau
04,010.007d*0234_009 pragṛhya cāpaṃ pratirūpam ātmano
04,010.007d*0234_010 rakṣasva deśaṃ puram adya susthitaḥ
04,010.007d*0234_011 putreṇa tulyo bhava me bṛhannale
04,010.007d*0234_012 vṛddho 'smi vittaṃ pratipādayāmi te
04,010.007d*0234_013 tvaṃ rakṣa me sarvam idaṃ puraṃ prabho
04,010.007d*0234_014 na ṣaṇḍatāṃ kāṃcana lakṣayāmi te
04,010.007d*0234_015 praśādhi matsyāṃs tarasābhivardhayan
04,010.007d*0234_016 vaiśaṃpāyanaḥ
04,010.007d*0234_016 dadāmi rājyaṃ tava satyavāg aham
04,010.007d*0234_017 tasyāgrataḥ svāni dhanūṃṣi pārthivo
04,010.007d*0234_018 bahūni dīrghāṇi ca varṇavanti ca
04,010.007d*0234_019 dadhau sa sajyāni balānvitāni
04,010.007d*0234_020 jijñāsamānaḥ kim ayaṃ kariṣyati
04,010.007d*0234_021 tato 'rjunaḥ klībataraṃ vaco 'bravīn
04,010.007d*0234_022 na me dhanur dhāritam īdṛśaṃ prabho
04,010.007d*0234_023 na cāpi dṛṣṭaṃ dhanur īdṛśaṃ kva cin
04,010.007d*0234_024 na mādṛśāḥ santi dhanurdharā bhuvi
04,010.008 arjuna uvāca
04,010.008a gāyāmi nṛtyāmy atha vādayāmi; bhadro 'smi nṛtte kuśalo 'smi gīte
04,010.008c tvam uttarāyāḥ paridatsva māṃ svayaṃ; bhavāmi devyā naradeva nartakaḥ
04,010.009a idaṃ tu rūpaṃ mama yena kiṃ nu tat; prakīrtayitvā bhṛśaśokavardhanam
04,010.009c bṛhannaḍāṃ vai naradeva viddhi māṃ; sutaṃ sutāṃ vā pitṛmātṛvarjitām
04,010.010 virāṭa uvāca
04,010.010a dadāmi te hanta varaṃ bṛhannaḍe; sutāṃ ca me nartaya yāś ca tādṛśīḥ
04,010.010b*0235_001 na madgṛhe cāsti bhavānyakiṃ canaḥ (?)
04,010.010b*0235_002 pratīpakartā puruṣaḥ striyo 'pi vā
04,010.010c idaṃ tu te karma samaṃ na me mataṃ; samudranemiṃ pṛthivīṃ tvam arhasi
04,010.010d*0236_001 tato virāṭaḥ svayam āhvayat sutāṃ
04,010.010d*0236_002 nṛpādhipas tāṃ ca sumadhyasundarīm
04,010.010d*0236_003 uvāca caināṃ muditena cetasā
04,010.010d*0236_004 bṛhannaḷā nāma sakhī bhavatv iyam
04,010.010d*0236_005 sugātri saṃprītisubaddhasauhṛdā
04,010.010d*0236_006 tavāṅgane prāṇasamā ca nityadā
04,010.010d*0236_007 prakāmabhakṣābharaṇāmbarā śubhā
04,010.010d*0236_008 caratv iyaṃ sarvajaneṣv avāritā
04,010.010d*0236_009 na duṣkulīnā tv iyam ākṛtir bhaven
04,010.010d*0236_010 na vṛttabhedī bhavatīdṛśo janaḥ
04,010.010d*0237_001 itīdam uktvā puruṣair yathākramaṃ
04,010.010d*0237_002 parīkṣya rājā pramadābhir āgatām
04,010.010d*0237_003 sutāṃ ca tāṃ nartayituṃ śaśāsa vai
04,010.010d*0237_004 bṛhannalāṃ klībam avekṣya veśmani
04,010.010d*0238_001 tathā samādiśya sutāṃ narādhipaḥ
04,010.010d*0238_002 praveśyatāṃ sādhu gṛhaṃ taveti ca
04,010.011 vaiśaṃpāyana uvāca
04,010.011a bṛhannaḍāṃ tām abhivīkṣya matsyarāṭ; kalāsu nṛtte ca tathaiva vādite
04,010.011b*0239_001 saṃmantrya rājā vividhaiḥ svamantribhiḥ
04,010.011b*0239_002 parīkṣya cainaṃ pramadābhir āśu vai
04,010.011c apuṃstvam apy asya niśamya ca sthiraṃ; tataḥ kumārīpuram utsasarja tam
04,010.012a sa śikṣayām āsa ca gītavāditaṃ; sutāṃ virāṭasya dhanaṃjayaḥ prabhuḥ
04,010.012c sakhīś ca tasyāḥ paricārikās tathā; priyaś ca tāsāṃ sa babhūva pāṇḍavaḥ
04,010.013a tathā sa satreṇa dhanaṃjayo 'vasat; priyāṇi kurvan saha tābhir ātmavān
04,010.013c tathāgataṃ tatra na jajñire janā; bahiścarā vāpy athavāntarecarāḥ
04,011.001 vaiśaṃpāyana uvāca
04,011.001a athāparo 'dṛśyata pāṇḍavaḥ prabhur; virāṭarājñas turagān samīkṣataḥ
04,011.001c tam āpatantaṃ dadṛśe pṛthagjano; vimuktam abhrād iva sūryamaṇḍalam
04,011.002a sa vai hayān aikṣata tāṃs tatas tataḥ; samīkṣamāṇaṃ ca dadarśa matsyarāṭ
04,011.002c tato 'bravīt tān anugān amitrahā; kuto 'yam āyāti naro 'maraprabhaḥ
04,011.002d*0240_001 dṛṣṭvā tathainaṃ sa kurūttamaṃ tataḥ
04,011.002d*0240_002 papraccha tān sarvasabhāsadas tadā
04,011.002d*0240_003 ko vā vijānāti purāsya darśanaṃ
04,011.002d*0240_004 yo 'yaṃ yuvābhyeti hi māmikāṃ sabhām
04,011.002d*0240_005 priyo hi me darśanato 'pi saṃmato
04,011.002d*0240_006 bravītu kaś cid yadi dṛṣṭavān imam
04,011.003a ayaṃ hayān vīkṣati māmakān dṛḍhaṃ; dhruvaṃ hayajño bhavitā vicakṣaṇaḥ
04,011.003c praveśyatām eṣa samīpam āśu me; vibhāti vīro hi yathāmaras tathā
04,011.004a abhyetya rājānam amitrahābravīj; jayo 'stu te pārthiva bhadram astu ca
04,011.004c hayeṣu yukto nṛpa saṃmataḥ sadā; tavāśvasūto nipuṇo bhavāmy aham
04,011.004d*0241_001 vitarkaty eva hi matsyarājani
04,011.004d*0241_002 tvaran kurūṇām ṛṣabhaḥ samāgamat
04,011.004d*0241_003 tataḥ praṇamyopanataḥ kurūttamo
04,011.004d*0241_004 virāṭarājānam uvāca pārthivam
04,011.004d*0241_005 tavāgato 'haṃ puram adya bhūpate
04,011.004d*0241_006 jijīviṣur vetanabhojanārthikaḥ
04,011.004d*0241_007 tavāśvabandhaḥ subhṛto bhavāmy ahaṃ
04,011.004d*0241_008 kuruṣva mām aśvapatiṃ yadīcchasi
04,011.005 virāṭa uvāca
04,011.005a dadāmi yānāni dhanaṃ niveśanaṃ; mamāśvasūto bhavituṃ tvam arhasi
04,011.005c kuto 'si kasyāsi kathaṃ tvam āgataḥ; prabrūhi śilpaṃ tava vidyate ca yat
04,011.006 nakula uvāca
04,011.006a pañcānāṃ pāṇḍuputrāṇāṃ jyeṣṭho rājā yudhiṣṭhiraḥ
04,011.006c tenāham aśveṣu purā prakṛtaḥ śatrukarśana
04,011.007a aśvānāṃ prakṛtiṃ vedmi vinayaṃ cāpi sarvaśaḥ
04,011.007c duṣṭānāṃ pratipattiṃ ca kṛtsnaṃ caiva cikitsitam
04,011.008a na kātaraṃ syān mama jātu vāhanaṃ; na me 'sti duṣṭā vaḍavā kuto hayāḥ
04,011.008c janas tu mām āha sa cāpi pāṇḍavo; yudhiṣṭhiro granthikam eva nāmataḥ
04,011.008d*0242_001 mātalir iva devapater daśarathanṛpateḥ sumantra iva yantā
04,011.008d*0242_002 sahasāho jāmadagnes tathaiva tava śikṣayāmy aśvān
04,011.008d*0242_003 yudhiṣṭhirasya rājendra nararājasya śāsanāt
04,011.008d*0242_004 śatasāhasrakoṭīnām aśvānām asmi rakṣitā
04,011.009 virāṭa uvāca
04,011.009a yad asti kiṃ cin mama vājivāhanaṃ; tad astu sarvaṃ tvadadhīnam adya vai
04,011.009c ye cāpi ke cin mama vājiyojakās; tvadāśrayāḥ sārathayaś ca santu me
04,011.010a idaṃ taveṣṭaṃ yadi vai suropama; bravīhi yat te prasamīkṣitaṃ vasu
04,011.010c na te 'nurūpaṃ hayakarma vidyate; prabhāsi rājeva hi saṃmato mama
04,011.011a yudhiṣṭhirasyeva hi darśanena me; samaṃ tavedaṃ priyadarśa darśanam
04,011.011c kathaṃ tu bhṛtyaiḥ sa vinākṛto vane; vasaty anindyo ramate ca pāṇḍavaḥ
04,011.012 vaiśaṃpāyana uvāca
04,011.012a tathā sa gandharvavaropamo yuvā; virāṭarājñā muditena pūjitaḥ
04,011.012c na cainam anye 'pi viduḥ kathaṃ cana; priyābhirāmaṃ vicarantam antarā
04,011.013a evaṃ hi matsye nyavasanta pāṇḍavā; yathāpratijñābhir amoghadarśanāḥ
04,011.013c ajñātacaryāṃ vyacaran samāhitāḥ; samudranemīpatayo 'tiduḥkhitāḥ
04,012.001 janamejaya uvāca
04,012.001a evaṃ matsyasya nagare vasantas tatra pāṇḍavāḥ
04,012.001c ata ūrdhvaṃ mahāvīryāḥ kim akurvanta vai dvija
04,012.002 vaiśaṃpāyana uvāca
04,012.002a evaṃ te nyavasaṃs tatra pracchannāḥ kurunandanāḥ
04,012.002c ārādhayanto rājānaṃ yad akurvanta tac chṛṇu
04,012.002d*0243_001 tṛṇabinduprasādāc ca dharmasya ca mahātmanaḥ
04,012.002d*0243_002 ajñātavāsam evaṃ tu virāṭanagare 'vasan
04,012.003a yudhiṣṭhiraḥ sabhāstāraḥ sabhyānām abhavat priyaḥ
04,012.003c tathaiva ca virāṭasya saputrasya viśāṃ pate
04,012.004a sa hy akṣahṛdayajñas tān krīḍayām āsa pāṇḍavaḥ
04,012.004c akṣavatyāṃ yathākāmaṃ sūtrabaddhān iva dvijān
04,012.005a ajñātaṃ ca virāṭasya vijitya vasu dharmarāṭ
04,012.005c bhrātṛbhyaḥ puruṣavyāghro yathārhaṃ sma prayacchati
04,012.006a bhīmaseno 'pi māṃsāni bhakṣyāṇi vividhāni ca
04,012.006c atisṛṣṭāni matsyena vikrīṇāti yudhiṣṭhire
04,012.007a vāsāṃsi parijīrṇāni labdhāny antaḥpure 'rjunaḥ
04,012.007c vikrīṇānaś ca sarvebhyaḥ pāṇḍavebhyaḥ prayacchati
04,012.008a sahadevo 'pi gopānāṃ veṣam āsthāya pāṇḍavaḥ
04,012.008b*0244_001 adhyakṣatvāc ca yal lebhe rājñaḥ kalyāṇakāryavān
04,012.008c dadhi kṣīraṃ ghṛtaṃ caiva pāṇḍavebhyaḥ prayacchati
04,012.009a nakulo 'pi dhanaṃ labdhvā kṛte karmaṇi vājinām
04,012.009c tuṣṭe tasmin narapatau pāṇḍavebhyaḥ prayacchati
04,012.009d*0245_001 vinītān ṛṣabhān dṛṣṭvā sahadevena bhāvitān
04,012.009d*0245_002 sa tu hṛṣṭaś ca saṃprādāt tadā rājā dhanaṃ bahu
04,012.010a kṛṣṇāpi sarvān bhrātṝṃs tān nirīkṣantī tapasvinī
04,012.010c yathā punar avijñātā tathā carati bhāminī
04,012.011a evaṃ saṃpādayantas te tathānyonyaṃ mahārathāḥ
04,012.011b*0246_001 virāṭanagare ceruḥ punar garbhadhṛtā iva
04,012.011b*0246_002 sāśaṅkā dhārtarāṣṭrasya bhayāt pāṇḍusutās tadā
04,012.011c prekṣamāṇās tadā kṛṣṇām ūṣuś channā narādhipa
04,012.012a atha māse caturthe tu brahmaṇaḥ sumahotsavaḥ
04,012.012c āsīt samṛddho matsyeṣu puruṣāṇāṃ susaṃmataḥ
04,012.013a tatra mallāḥ samāpetur digbhyo rājan sahasraśaḥ
04,012.013b*0247_001 samāje brahmaṇo rājaṃs tathā paśupater api
04,012.013c mahākāyā mahāvīryāḥ kālakhañjā ivāsurāḥ
04,012.014a vīryonnaddhā balodagrā rājñā samabhipūjitāḥ
04,012.014c siṃhaskandhakaṭigrīvāḥ svavadātā manasvinaḥ
04,012.014e asakṛllabdhalakṣās te raṅge pārthivasaṃnidhau
04,012.015a teṣām eko mahān āsīt sarvamallān samāhvayat
04,012.015c āvalgamānaṃ taṃ raṅge nopatiṣṭhati kaś cana
04,012.015d*0248_001 kīcako 'pi tadā mallaṃ vyaśeṣayata no balāt
04,012.016a yadā sarve vimanasas te mallā hatacetasaḥ
04,012.016b@010_0001 avāṅmukhāś ca bhītāś ca mallāś cānye vicetasaḥ
04,012.016b@010_0002 vyasutvam apare caiva vāñchantīva pravihvalāḥ
04,012.016b@010_0003 gāṃ praveṣṭum ivecchanti khaṃ gantum iva cotthitāḥ
04,012.016b@010_0004 trastāḥ śāntā viṣaṇṇāṅgā niḥśabdā vihvalekṣaṇāḥ
04,012.016b@010_0005 virāṭarājamallās te bhagnacittā hataprabhāḥ
04,012.016b@010_0006 mallendranihatāḥ sarve na kiṃ cit pravadanti te
04,012.016b@010_0007 malla udvīkṣya tān mallāṃs trastān vākyam uvāca ha
04,012.016b@010_0008 āgataṃ mallarājaṃ māṃ kṛtsne pṛthivimaṇḍale
04,012.016b@010_0009 siṃhavyāghragajaiḥ sārdhaṃ krīḍantaṃ viddhi bhūpate
04,012.016b@010_0010 mallendrasya vacaḥ śrutvā baladarpasamanvitam
04,012.016b@010_0011 virāṭo vīkṣya tān mallāṃs trastān vākyam uvāca ha
04,012.016b@010_0012 anena saha mallena ko yoddhuṃ śaktimān naraḥ
04,012.016b@010_0013 tato yudhiṣṭhiro 'vādīc chrutvā matsyapater vacaḥ
04,012.016b@010_0014 asti mallo mahārāja mayā dṛṣṭo yudhiṣṭhire
04,012.016b@010_0015 anena saha mallena yoddhuṃ śaknoti bhūpate
04,012.016b@010_0016 yo 'sau mallo mayā dṛṣṭaḥ pūrvaṃ yaudhiṣṭhire pure
04,012.016b@010_0017 so 'yaṃ mallo vasaty eṣa rājaṃs tava mahānase
04,012.016b@010_0018 yudhiṣṭhiravacaḥ śrutvā vyaktam āheti pārthivaḥ
04,012.016b@010_0019 so 'py athāhūyatāṃ kṣipraṃ yoddhuṃ mallena saṃsadi
04,012.016b@010_0020 bhīmaseno virāṭena āhūtaś coditas tadā
04,012.016b@010_0021 yoddhuṃ tato 'bravīd vākyaṃ yoddhuṃ śaknomi bhūpate
04,012.016b@010_0022 narendra te prabhāvena śriyā śaktyā ca śāsanāt
04,012.016b@010_0023 anena saha mallena yoddhuṃ rājendra śaknuyām
04,012.016b@010_0024 yudhiṣṭhirakṛtaṃ jñātvā śriyā tava viśāṃ pate
04,012.016b@010_0025 mahādevasya bhaktyā ca taṃ mallaṃ pātayāmy aham
04,012.016b@010_0026 codito bhīmasenas tu mallam āhūya maṇḍale
04,012.016c atha sūdena taṃ mallaṃ yodhayām āsa matsyarāṭ
04,012.016d*0249_001 ubhābhyām eva gharṣo 'bhūd yathā śailau parasparam
04,012.016d*0250_001 kīcako 'pi tadā mallaṃ yodhayām āsa matsyarāṭ
04,012.017a codyamānas tato bhīmo duḥkhenaivākaron matim
04,012.017c na hi śaknoti vivṛte pratyākhyātuṃ narādhipam
04,012.018a tataḥ sa puruṣavyāghraḥ śārdūlaśithilaṃ caran
04,012.018c praviveśa mahāraṅgaṃ virāṭam abhiharṣayan
04,012.019a babandha kakṣyāṃ kaunteyas tatas taṃ harṣayañ janam
04,012.019c tatas taṃ vṛtrasaṃkāśaṃ bhīmo mallaṃ samāhvayat
04,012.019d*0251_001 jīmūtaṃ nāma taṃ tatra mallaṃ prakhyātavikramam
04,012.019d*0252_001 kakṣe mallaṃ gṛhītvā tu nanāda bhuvi siṃhavat
04,012.020a tāv ubhau sumahotsāhāv ubhau tīvraparākramau
04,012.020c mattāv iva mahākāyau vāraṇau ṣaṣṭihāyanau
04,012.020d*0253_001 vṛṣatulyabalau vīrau siṃhatulyaparākramau
04,012.020d*0253_002 gajāv iva madonmattau bhīmamallau nipetatuḥ
04,012.020d*0253_003 utpapātātha vegena mallaṃ kakṣe gṛhītavān
04,012.020d*0253_004 pārśvaṃ nigṛhya hastena pātayāmāsa mallakam
04,012.020d@011_0001 tatas tau naraśārdūlau bāhuyuddhe samīyatuḥ
04,012.020d@011_0002 vīrau paramasaṃhṛṣṭāv anyonyajayakāṅkṣiṇau
04,012.020d@011_0003 āsīt subhīmaḥ saṃpāto vajraparvatayor iva
04,012.020d@011_0004 ubhau paramasaṃhṛṣṭau balenātibalāv ubhau
04,012.020d@011_0005 anyonyasyāntaraṃ prepsū parasparajayaiṣiṇau
04,012.020d@011_0006 ubhau paramasaṃhṛṣṭau mattāv iva mahāgajau
04,012.020d@011_0007 kṛtapratikṛtaiś citrair bāhubhiś ca susaṃkaṭaiḥ
04,012.020d@011_0008 saṃnipātāvadhūtaiś ca pramāthonmathanais tathā
04,012.020d@011_0009 kṣepaṇair muṣṭibhiś caiva varāhoddhūtanisvanaiḥ
04,012.020d@011_0010 talair vajranipātaiś ca prasṛṣṭābhis tathaiva ca
04,012.020d@011_0011 śalākānakhapātaiś ca pādoddhūtaiś ca dāruṇaiḥ
04,012.020d@011_0012 jānubhiś cāśmanirghoṣaiḥ śirobhiś cāvaghaṭṭitaiḥ
04,012.020d@011_0013 tad yuddham abhavad ghoram aśastraṃ bāhutejasā
04,012.020d@011_0014 balaprāṇena śūrāṇāṃ samājotsavasaṃnidhau
04,012.020d@011_0015 arajyata janaḥ sarvaḥ sotkruṣṭaninadotthitaḥ
04,012.020d@011_0016 balinoḥ saṃyuge rājan vṛtravāsavayor iva
04,012.020d@011_0017 prakarṣaṇākarṣaṇayor abhyākarṣavikarṣaṇaiḥ
04,012.020d@011_0018 ākarṣatur athānyonyaṃ jānubhiś cābhijaghnatuḥ
04,012.020d@011_0019 tataḥ śabdena mahatā bhartsayantau parasparam
04,012.020d@011_0020 vyūḍhoraskau dīrghabhujau niyuddhakuśalāv ubhau
04,012.020d@011_0021 bāhubhiḥ samasajjetām āyasaiḥ parighair iva
04,012.021a cakarṣa dorbhyām utpāṭya bhīmo mallam amitrahā
04,012.021c vinadantam abhikrośañ śārdūla iva vāraṇam
04,012.022a tam udyamya mahābāhur bhrāmayām āsa vīryavān
04,012.022c tato mallāś ca matsyāś ca vismayaṃ cakrire param
04,012.022d*0254_001 ākṛṣṭakroḍīkaraṇaṃ prakarṣaṇam udāhṛtam
04,012.022d*0254_002 ākarṣaṇaṃ līlayaiva saṃmukhīkaraṇaṃ smṛtam
04,012.023a bhrāmayitvā śataguṇaṃ gatasattvam acetanam
04,012.023c pratyapiṃṣan mahābāhur mallaṃ bhuvi vṛkodaraḥ
04,012.024a tasmin vinihate malle jīmūte lokaviśrute
04,012.024c virāṭaḥ paramaṃ harṣam agacchad bāndhavaiḥ saha
04,012.025a saṃharṣāt pradadau vittaṃ bahu rājā mahāmanāḥ
04,012.025c ballavāya mahāraṅge yathā vaiśravaṇas tathā
04,012.026a evaṃ sa subahūn mallān puruṣāṃś ca mahābalān
04,012.026c vinighnan matsyarājasya prītim āvahad uttamām
04,012.027a yadāsya tulyaḥ puruṣo na kaś cit tatra vidyate
04,012.027c tato vyāghraiś ca siṃhaiś ca dviradaiś cāpy ayodhayat
04,012.027d*0255_001 virāṭena pradattāni ratnāni vividhāni ca
04,012.027d*0255_002 sthitebhyaḥ puruṣebhyaś ca dattvā dravyāṇi jagmivān
04,012.028a punar antaḥpuragataḥ strīṇāṃ madhye vṛkodaraḥ
04,012.028c yodhyate sma virāṭena siṃhair mattair mahābalaiḥ
04,012.029a bībhatsur api gītena sunṛttena ca pāṇḍavaḥ
04,012.029c virāṭaṃ toṣayām āsa sarvāś cāntaḥpurastriyaḥ
04,012.030a aśvair vinītair javanais tatra tatra samāgataiḥ
04,012.030c toṣayām āsa nakulo rājānaṃ rājasattama
04,012.031a tasmai pradeyaṃ prāyacchat prīto rājā dhanaṃ bahu
04,012.031b*0256_001 arogā bahulakṣīrā dṛṣṭvā gās tā narādhipaḥ
04,012.031b*0256_002 prītaḥ prādān mahāvittaṃ matsyarājo balī mahān
04,012.031c vinītān vṛṣabhān dṛṣṭvā sahadevasya cābhibho
04,012.031d*0257_001 dhanaṃ dadau bahuvidhaṃ virāṭaḥ puruṣarṣabha
04,012.031d*0258_001 tathaiva pradadau vittam anekaṃ matsyarāṭ svayam
04,012.031d*0259_001 dhanaṃ prādāt subahulaṃ tasya tuṣṭaḥ sa pārthivaḥ
04,012.031d*0260_001 gāvaḥ prasūtā vatsaiś ca virāṭo vismito 'bhavat
04,012.031d*0261_001 tasmin kāle dadau tasmai dhanaṃ prīto nṛpo bahu
04,012.031d*0262_001 draupadī prekṣya tān sarvān kliśyamānān mahārathān
04,012.031d*0262_002 nātiprītamanā rājan niḥśvāsaparamābhavat
04,012.032a evaṃ te nyavasaṃs tatra pracchannāḥ puruṣarṣabhāḥ
04,012.032c karmāṇi tasya kurvāṇā virāṭanṛpates tadā
04,013.001 vaiśaṃpāyana uvāca
04,013.001a vasamāneṣu pārtheṣu matsyasya nagare tadā
04,013.001c mahāratheṣu channeṣu māsā daśa samatyayuḥ
04,013.002a yājñasenī sudeṣṇāṃ tu śuśrūṣantī viśāṃ pate
04,013.002c avasat paricārārhā suduḥkhaṃ janamejaya
04,013.003a tathā carantīṃ pāñcālīṃ sudeṣṇāyā niveśane
04,013.003b*0263_001 tāṃ devīṃ toṣayām āsa tathā cāntaḥpurastriyaḥ
04,013.003b*0263_002 tasmin varṣe gataprāye kīcakas tu mahābalaḥ
04,013.003b*0264_001 senāpatir dvāradeśaṃ jitvā saṃgrāmam āgataḥ
04,013.003c senāpatir virāṭasya dadarśa jalajānanām
04,013.003d*0265_001 sārameyo mantrapūtaṃ vedipārśvagataṃ haviḥ
04,013.004a tāṃ dṛṣṭvā devagarbhābhāṃ carantīṃ devatām iva
04,013.004c kīcakaḥ kāmayām āsa kāmabāṇaprapīḍitaḥ
04,013.005a sa tu kāmāgnisaṃtaptaḥ sudeṣṇām abhigamya vai
04,013.005c prahasann iva senānīr idaṃ vacanam abravīt
04,013.006a neyaṃ purā jātu mayeha dṛṣṭā; rājño virāṭasya niveśane śubhā
04,013.006c rūpeṇa conmādayatīva māṃ bhṛśaṃ; gandhena jātā madireva bhāminī
04,013.007a kā devarūpā hṛdayaṃgamā śubhe; ācakṣva me kā ca kutaś ca śobhanā
04,013.007c cittaṃ hi nirmathya karoti māṃ vaśe; na cānyad atrauṣadham adya me matam
04,013.008a aho taveyaṃ paricārikā śubhā; pratyagrarūpā pratibhāti mām iyam
04,013.008c ayuktarūpaṃ hi karoti karma te; praśāstu māṃ yac ca mamāsti kiṃ cana
04,013.009a prabhūtanāgāśvarathaṃ mahādhanaṃ; samṛddhiyuktaṃ bahupānabhojanam
04,013.009c manoharaṃ kāñcanacitrabhūṣaṇaṃ; gṛhaṃ mahac chobhayatām iyaṃ mama
04,013.010a tataḥ sudeṣṇām anumantrya kīcakas; tataḥ samabhyetya narādhipātmajām
04,013.010c uvāca kṛṣṇām abhisāntvayaṃs tadā; mṛgendrakanyām iva jambuko vane
04,013.010d@012_0001 kā tvaṃ kasyāsi kalyāṇi kuto vā tvaṃ varānane
04,013.010d@012_0002 prāptā virāṭanagaraṃ tattvam ācakṣva śobhane
04,013.010d@012_0003 rūpam agryaṃ tathā kāntiḥ saukumāryam anuttamam
04,013.010d@012_0004 kāntyā vibhāti vaktraṃ te śaśāṅka iva nirmalam
04,013.010d@012_0005 netre suvipule subhru padmapatranibhe śubhe
04,013.010d@012_0006 vākyaṃ te cārusarvāṅgi parapuṣṭarutopamam
04,013.010d@012_0007 evaṃrūpā mayā nārī kā cid anyā mahītale
04,013.010d@012_0008 na dṛṣṭapūrvā suśroṇi yādṛśī tvam anindite
04,013.010d@012_0009 lakṣmīḥ padmālayā kiṃ tvam atha bhūtiḥ sumadhyame
04,013.010d@012_0010 hrīḥ śrīḥ kīrtir atho kāntir āsāṃ kā tvaṃ varānane
04,013.010d@012_0011 atīva rūpiṇī kiṃ tvam anaṅgāṅgavihāriṇī
04,013.010d@012_0012 atīva bhrājase subhru prabhevendor anuttamā
04,013.010d@012_0013 api cekṣaṇapakṣmāṇaṃ smitajyotsnopamaṃ śubham
04,013.010d@012_0014 divyāṃśuraśmibhir vṛttaṃ divyakāntimanoramam
04,013.010d@012_0015 nirīkṣya vaktracandraṃ te lakṣmyānupamayā yutam
04,013.010d@012_0016 kṛtsne jagati ko neha kāmasya vaśago bhavet
04,013.010d@012_0017 hārālaṃkārayogyau tu stanau cobhau suśobhanau
04,013.010d@012_0018 sujātau sahitau lakṣmyā pīnau vṛttau nirantarau
04,013.010d@012_0019 kuḍmalāmburuhākārau tava subhru payodharau
04,013.010d@012_0020 kāmapratodāv iva māṃ tudataś cāruhāsini
04,013.010d@012_0021 valīvibhaṅgacaturaṃ stanabhāravināmitam
04,013.010d@012_0022 karāgrasaṃmitaṃ madhyaṃ tavedaṃ tanumadhyame
04,013.010d@012_0023 dṛṣṭvaiva cāru jaghanaṃ saritpulinasaṃnibham
04,013.010d@012_0024 kāmavyādhir asādhyo mām apy ākrāmati bhāmini
04,013.010d@012_0025 jajvāla cāgnimadano dāvāgnir iva nirdayaḥ
04,013.010d@012_0026 tvatsaṃgamābhisaṃkalpavivṛddho me dahaty ayam
04,013.010d@012_0027 ātmapradānavarṣeṇa saṃgamāmbhodhareṇa ca
04,013.010d@012_0028 śamayasva varārohe jvalantaṃ manmathānalam
04,013.010d@012_0029 maccittonmādanakarā manmathasya śarotkarāḥ
04,013.010d@012_0030 tvatsaṃgamāśāniśitās tīvrāḥ śaśinibhānane
04,013.010d@012_0031 mahyaṃ vidārya hṛdayam idaṃ nirdayavegitāḥ
04,013.010d@012_0032 praviṣṭā hy asitāpāṅgi pracaṇḍāś caṇḍadāruṇāḥ
04,013.010d@012_0033 atyunmādasamārambhāḥ prītyunmādakarā mama
04,013.010d@012_0034 ātmapradānasaṃbhogair mām uddhartum ihārhasi
04,013.010d@012_0035 citramālyāmbaradharā sarvābharaṇabhūṣitā
04,013.010d@012_0036 kāmaṃ prakāmaṃ seva tvaṃ mayā saha vilāsini
04,013.010d@012_0037 nārhasīhāsukhaṃ vastuṃ sukhārhā sukhavarjitā
04,013.010d@012_0038 prāpnuhy anuttamaṃ saukhyaṃ mattas tvaṃ mattagāmini
04,013.010d@012_0039 svādūny amṛtakalpāni peyāni vividhāni ca
04,013.010d@012_0040 pibamānā manojñāni ramamāṇā yathāsukham
04,013.010d@012_0041 bhogopacārān vividhān saubhāgyaṃ cāpy anuttamam
04,013.010d@012_0042 pānaṃ piba mahābhāge bhogaiś cānuttamaiḥ śubhaiḥ
04,013.011a idaṃ ca rūpaṃ prathamaṃ ca te vayo; nirarthakaṃ kevalam adya bhāmini
04,013.011c adhāryamāṇā srag ivottamā yathā; na śobhase sundari śobhanā satī
04,013.012a tyajāmi dārān mama ye purātanā; bhavantu dāsyas tava cāruhāsini
04,013.012c ahaṃ ca te sundari dāsavat sthitaḥ; sadā bhaviṣye vaśago varānane
04,013.012d*0266_001 tvadīyasaundaryaguṇākṛtaṃ mano
04,013.012d*0266_002 nirarthakaṃ sundari janma yat tava
04,013.012d*0267_001 (6a) na tvaṃ purā jātu mayeha dṛṣṭā
04,013.012d*0267_002 (6b) rājño virāṭasya niveśane śubhe
04,013.012d*0267_003 (6c) rūpeṇa me nandayase manas tvaṃ
04,013.012d*0267_004 (7b) sugātri kasyāsi kuto 'si kā vā
04,013.012d*0267_005 (12c) dāsas tavāhaṃ pṛthutāmralocane
04,013.012d*0267_006 (12d) vaśānugo vāraṇakhelagāmini
04,013.012d*0267_007 kandarpavegābhihato 'smy anindite
04,013.012d*0267_008 khago vasanteṣv iva puṣpamūrcchitaḥ
04,013.012d*0267_009 tvam evam ācāraparītadarśanā
04,013.012d*0267_010 (8a) nānyāḥ striyaḥ saṃparicartum arhasi
04,013.012d*0267_011 kiṃ rājaveśmany asitāyatekṣaṇe
04,013.012d*0267_012 karoṣi keśān svayam eva bhāmini
04,013.012d*0267_013 anyā hi nāryas tava karma kuryuḥ
04,013.012d*0267_014 pratītarūpās tava cārunetre
04,013.012d*0267_015 (11c) adhāryamāṇeva janena mañjarī
04,013.012d*0267_016 sugātri kiṃ jīryasi cāruhāsini
04,013.012d*0267_017 (12a) tyajāmi dārān mama ye purātanān
04,013.012d*0267_018 (12cd) bhavāmi dāsaś ca vaśānugaś ca te
04,013.012d*0267_019 sugātri mahyaṃ sukṛtena te śape
04,013.012d*0267_020 yathā mama tvaṃ hṛdaye pratiṣṭhitā
04,013.012d*0267_021 mamānurūpā tvam anindyalocane
04,013.012d*0267_022 svayaṃ tathātmānam ihānucintaya
04,013.012d*0267_023 pratyakṣam etat tava cārudarśane
04,013.012d*0267_024 yathā vayas tulyavapur hi cāvayoḥ
04,013.012d*0267_025 (9a) prabhūtaratnopahitaṃ subhājanaṃ
04,013.012d*0267_026 (9d) parair hi cādyaiva mamottamaṃ gṛham
04,013.012d*0267_027 prāsādamālāgraviśālatoraṇaṃ
04,013.012d*0267_028 kuberaparjanyaniveśanopamam
04,013.012d*0267_029 yad asti tatrāvasathe mad arpaṇaṃ
04,013.012d*0267_030 vasuprabhāvopagataṃ mamāntike
04,013.012d*0267_031 dadāmi tat sarvam adhīralocane
04,013.012d*0267_032 tvam asya sarvasya sugātri bhājanam
04,013.012d*0268_001 prabhūtaśayyāsanapānabhojanaṃ
04,013.012d*0268_002 praviśya tatraiva sukhī ciraṃ vasa
04,013.012d@013_0001 devaṃ prapadye śaraṇaṃ vṛṣadhvajaṃ
04,013.012d@013_0002 trilocanaṃ dakṣamakhapraṇāśanam
04,013.012d@013_0003 haraṃ bhavaṃ sthāṇum umāpatiṃ prabhuṃ
04,013.012d@013_0004 tvayādya me subhru dadātu saṃgamam
04,013.012d@013_0005 tvayā samāgamya tu cārulocane
04,013.012d@013_0006 ṣaḍānanaṃ dvādaśadīptalocane
04,013.012d@013_0007 varaṃ varārhaṃ varadaṃ vareśvaraṃ
04,013.012d@013_0008 vareṇa tuṣṭo varagātri toṣaye
04,013.012d@013_0009 ayaṃ tu rājā parasainyavāraṇaḥ
04,013.012d@013_0010 syālapriyatvān mama cādya bhāmini
04,013.012d@013_0011 kariṣyate kāmam ayaṃ yatheṣṭato
04,013.012d@013_0012 hy anīkakarṇāgradharo 'smi tasya vai
04,013.012d@013_0013 aprāpya tu tvām aham adya śobhane
04,013.012d@013_0014 śriyaṃ samṛddhām iva pāpam ācaran
04,013.012d@013_0015 vrajeyam indrasya niveśanaṃ śubhe
04,013.012d@013_0016 tvayā visṛṣṭo hy apunarbhavāṃ gatim
04,013.012d@013_0017 priyāṃś ca dārān sasutān kulaṃ dhanaṃ
04,013.012d@013_0018 yaśaś ca kīrtir hy atha vāpi jīvitam
04,013.012d@013_0019 tyajāmi sarvaṃ sukṛtaṃ ca yat kṛtaṃ
04,013.012d@013_0020 priye tvadarthaṃ ca jijīviṣāmy aham
04,013.012d@013_0021 apārayantaṃ bata śokam udyataṃ
04,013.012d@013_0022 samudravegopamam āturaṃ bhṛśam
04,013.012d@013_0023 bhajasva mām adya śubhena cetasā
04,013.012d@013_0024 yathā na śuṣye na patāmy acetanaḥ
04,013.012d@013_0025 yathā na gaccheyam ahaṃ yamakṣayaṃ
04,013.012d@013_0026 tathā kuruṣvādya viśālalocane
04,013.012d@013_0027 ahaṃ hi kānte tvadadhīnajīvitas
04,013.012d@013_0028 vaiśaṃpāyanaḥ
04,013.012d@013_0028 tvayā viyukto na ciraṃ jijīviṣe
04,013.012d@013_0029 evam uktānavadyāṅgī kīcakena durātmanā
04,013.012d@013_0030 draupadī tam uvācedaṃ sairandhrīveṣadhāriṇī
04,013.013 draupady uvāca
04,013.013a aprārthanīyām iha māṃ sūtaputrābhimanyase
04,013.013c vihīnavarṇāṃ sairandhrīṃ bībhatsāṃ keśakārikām
04,013.013d*0269_001 etenaiva ca vittena yatnena ca manoramā
04,013.013d*0269_002 śakyā cānyā tvayā prāptuṃ svajātikulavardhinī
04,013.013d*0269_003 sveṣu dāreṣu medhāvī kurute yatnam uttamam
04,013.013d*0269_004 svadāranirato hy āśu naro bhadrāṇi paśyati
04,013.013d*0269_005 paradārarato martyo na ca bhadrāṇi paśyati
04,013.013d*0269_006 na cādharmeṇa lipyeta na cākīrtim avāpnuyāt
04,013.013d*0269_007 svadāre 'bhiratir dharmo mṛtasyāpi na saṃśayaḥ
04,013.013d*0269_008 svajātidārā martyasya iha loke paratra ca
04,013.013d*0269_009 pretakāryāṇi kurvanti nivāpais tarpayanti ca
04,013.013d*0269_010 tad akṣayaṃ ca dharmyaṃ ca svargyam āhur manīṣiṇaḥ
04,013.013d*0269_011 svajātidāre ye putrā jāyante kulapūjitāḥ
04,013.013d*0269_012 te kṣetrajāś ca putrāś ca śrūyante kulavardhanāḥ
04,013.013d*0269_013 tasmāt svadāraniratā bhavanti puruṣāḥ śubhāḥ
04,013.014a paradārāsmi bhadraṃ te na yuktaṃ tvayi sāṃpratam
04,013.014b*0270_001 spraṣṭuṃ draṣṭuṃ ca vā sūta kāmadagdhena cetasā
04,013.014b*0270_002 māṃ hi tvam abhimanvānaḥ sūtaputra naśiṣyasi
04,013.014b*0270_003 āśu cādyaiva na cirāt saputrapaśubāndhavaḥ
04,013.014c dayitāḥ prāṇināṃ dārā dharmaṃ samanucintaya
04,013.015a paradāre na te buddhir jātu kāryā kathaṃ cana
04,013.015c vivarjanaṃ hy akāryāṇām etat satpuruṣavratam
04,013.016a mithyābhigṛdhno hi naraḥ pāpātmā moham āsthitaḥ
04,013.016c ayaśaḥ prāpnuyād ghoraṃ sumahat prāpnuyād bhayam
04,013.016d*0271_001 paradārarateḥ puṃsaḥ saṃtatis tasya naśyati
04,013.016d*0271_002 patanti pitaraś caiva svayaṃ paścāt pataty adhaḥ
04,013.016d@014_0000 vaiśaṃpāyana uvāca
04,013.016d@014_0001 evam uktas tu sairandhryā kīcakaḥ kāmamohitaḥ
04,013.016d@014_0002 jānann api sudurbuddhiḥ paradārābhimarṣaṇe
04,013.016d@014_0003 doṣān bahūn prāṇaharān sarvalokavigarhitān
04,013.016d@014_0004 provācedaṃ sudurbuddhir draupadīm ajitendriyaḥ
04,013.016d@014_0005 nārhasy evaṃ varārohe pratyākhyātuṃ varānane
04,013.016d@014_0006 māṃ manmathasamāviṣṭaṃ tvatkṛte cāruhāsini
04,013.016d@014_0007 pratyākhyāya hi māṃ bhīru vaśagaṃ priyavādinam
04,013.016d@014_0008 nūnaṃ tvam asitāpāṅgi paścāttāpaṃ kariṣyasi
04,013.016d@014_0009 ahaṃ hi subhru rājyasya kṛtsnasyāsya sumadhyame
04,013.016d@014_0010 prabhur vāsayitā caiva vīrye cāpratimaḥ kṣitau
04,013.016d@014_0011 pṛthivyāṃ matsamo nāsti kaś cid anyaḥ pumān iha
04,013.016d@014_0012 rūpayauvanasaubhāgyair bhogaiś cānuttamaiḥ śubhaiḥ
04,013.016d@014_0013 sarvakāmasamṛddheṣu bhogeṣv anupameṣv iha
04,013.016d@014_0014 bhoktavyeṣu ca kalyāṇi kasmād dāsye ratā hy asi
04,013.016d@014_0015 mayā dattam idaṃ rājyaṃ svāminy asmiñ śubhānane
04,013.016d@014_0016 bhajasva māṃ varārohe bhuṅkṣva bhogān anuttamān
04,013.016d@014_0017 evam uktā tu sā sādhvī kīcakenāśubhaṃ vacaḥ
04,013.016d@014_0018 kīcakaṃ pratyuvācedaṃ garhayanty asya tad vacaḥ
04,013.017a mā sūtaputra hṛṣyasva mādya tyakṣyasi jīvitam
04,013.017c durlabhām abhimanvāno māṃ vīrair abhirakṣitām
04,013.017d*0272_001 patiṣyasy avaśas tūrṇaṃ vṛntāt tālaphalaṃ yathā
04,013.017d*0273_001 kāmavegoddhatāṅgena spraṣṭuṃ duṣṭena cetasā
04,013.018a na cāpy ahaṃ tvayā śakyā gandharvāḥ patayo mama
04,013.018a*0274_001 **** **** spraṣṭuṃ duṣṭena cetasā
04,013.018a*0274_002 kāmavegoddhatāṅgena
04,013.018c te tvāṃ nihanyuḥ kupitāḥ sādhv alaṃ mā vyanīnaśaḥ
04,013.018d*0275_001 ko 'yaṃ kaṇṭhe śilāṃ baddhvā tartum icchati sāgaram
04,013.018d*0275_002 kena śakyaṃ viṣaṃ bhoktuṃ cāsyate puruṣādhama
04,013.018d*0276_001 sītārthaṃ hi daśagrīvaṃ yathā rāmaḥ sabāndhavam
04,013.018d*0276_002 patiṣyasi tathā mūrkha pātāle krūradarśane
04,013.018d*0277_001 rāmo hatvā tu muditas tathā tvāṃ patayo mama
04,013.019a aśakyarūpaiḥ puruṣair adhvānaṃ gantum icchasi
04,013.019c yathā niścetano bālaḥ kūlasthaḥ kūlam uttaram
04,013.019e tartum icchati mandātmā tathā tvaṃ kartum icchasi
04,013.020a antarmahīṃ vā yadi vordhvam utpateḥ; samudrapāraṃ yadi vā pradhāvasi
04,013.020c tathāpi teṣāṃ na vimokṣam arhasi; pramāthino devasutā hi me varāḥ
04,013.021a tvaṃ kālarātrīm iva kaś cid āturaḥ; kiṃ māṃ dṛḍhaṃ prārthayase 'dya kīcaka
04,013.021b*0278_001 teṣāṃ priyāṃ prārthayato na te bhuvi
04,013.021b*0278_002 gatvā divaṃ vā śaraṇaṃ bhaviṣyati
04,013.021b*0278_003 na vartate kīcaka te dṛśā śubhaṃ
04,013.021b*0278_004 yā tena saṃjīvanam arthayeta sā
04,013.021b*0279_001 pāpaṃ na vetsi na nayaṃ durātman
04,013.021b*0279_002 durvṛttabuddhe kila kīcakādhama
04,013.021c kiṃ mātur aṅke śayito yathā śiśuś; candraṃ jighṛkṣur iva manyase hi mām
04,013.021d*0280_001 yo mām ajñāya kāmārtaḥ abaddhāni prabhāṣate
04,013.021d*0280_002 aśaktas tu pumāñ śailaṃ na laṅghayitum arhati
04,013.021d*0280_003 patan hi pātālamukhe mahodadhau
04,013.021d*0280_004 (20a) kṣitiṃ praviṣṭo yadi cordhvam utpatet
04,013.021d*0280_005 diśaḥ prapanno girigahvarāṇi vā
04,013.021d*0280_006 guhāṃ praviṣṭo 'ntagato 'pi vā kṣiteḥ
04,013.021d*0280_007 juhvañ japan vā prapatan gires taṭe
04,013.021d*0280_008 hutāśanādityagatiṃ gato 'pi vā
04,013.021d*0280_009 bhāryāvamantā puruṣo mahātmanāṃ
04,013.021d*0280_010 (20c) na jātu mucyeta kathaṃ canāhataḥ
04,013.021d*0280_011 moghaṃ tavedaṃ vacanaṃ bhaviṣyati
04,013.021d*0280_012 pratolanaṃ vā tulayā mahāgireḥ
04,013.021d*0280_013 (21cd) tvaṃ tārakāṇām adhipaṃ yathā śiśur
04,013.021d*0280_014 na māṃ balāt prāpsyasi durlabhāṃ satīm
04,013.021d*0280_015 dārābhimarśī puruṣo mahātmanāṃ
04,013.021d*0280_016 gatvāpi devāñ śaraṇaṃ na vindati
04,013.021d*0280_017 imāṃ matiṃ kīcaka muñca kāmināṃ
04,013.021d*0280_018 mā nīnaśo jīvitam ātmanaḥ priyam
04,013.021d*0280_019 hutāśanaṃ prajvalitaṃ mahāvane
04,013.021d*0280_020 nidāghamadhyānha ivāturaḥ svayam
04,013.021d*0280_021 praveṣṭukāmo 'si vadhāya cātmanaḥ
04,013.021d*0280_022 kulasya sarvasya vināśanāya ca
04,013.021d*0280_023 na devagandharvamaharṣisaṃnidhau
04,013.021d*0280_024 na nāgaloke 'surarākṣasālaye
04,013.021d*0280_025 iha sthitāṃ mām avamatya cetasā
04,013.021d*0280_026 na jīvitārthe śaraṇaṃ tvam āpsyasi
04,013.021d*0281_001 tvaṃ kālarātrīm iva kaś cid āturaḥ
04,013.021d*0281_002 kiṃ mādṛśīṃ prārthayase 'dya kīcaka
04,013.021d*0282_001 tvaṃ kālapāśaṃ pratimucya kaṇṭhe
04,013.021d*0282_002 praveṣṭum icchasy atha duṣpraveśam
04,014.001 vaiśaṃpāyana uvāca
04,014.001a pratyākhyāto rājaputryā sudeṣṇāṃ kīcako 'bravīt
04,014.001b*0283_001 praviśya rājño bhavanaṃ bhaginyā agrataḥ sthitaḥ
04,014.001b*0283_002 so 'bhivīkṣya sukeśāntāṃ sudeṣṇāṃ bhaginīṃ priyām
04,014.001c amaryādena kāmena ghoreṇābhipariplutaḥ
04,014.001d*0284_001 sa tu mūrdhny añjaliṃ kṛtvā bhaginyāś caraṇāv ubhau
04,014.001d*0284_002 saṃmohābhihatas tūrṇaṃ vātoddhūta ivārṇavaḥ
04,014.001d*0284_003 provāca hi suduḥkhārto bhaginīṃ niḥśvasan muhuḥ
04,014.001d*0284_004 avyaktamṛdunā sāmnā śuṣyatā ca punaḥ punaḥ
04,014.002a yathā kaikeyi sairandhryā sameyāṃ tad vidhīyatām
04,014.002b*0285_001 yenopāyena sairandhrī bhajen māṃ gajagāminī
04,014.002c tāṃ sudeṣṇe parīpsasva māhaṃ prāṇān prahāsiṣam
04,014.002d@015_0001 yadīyam anavadyāṅgi na mām adyābhikāṅkṣate
04,014.002d@015_0002 vaiśaṃpāyanaḥ
04,014.002d@015_0002 cetasābhiprapannena gato 'smi yamasādanam
04,014.002d@015_0003 tam uvāca pariṣvajya sudeṣṇā bhrātaraṃ priyam
04,014.002d@015_0004 śaraṇāgateyaṃ suśroṇī mayā dattābhayā ca sā
04,014.002d@015_0005 śubhācārā ca bhadraṃ te naināṃ vaktum ihotsahe
04,014.002d@015_0006 naiṣā śakyā hi cānyena spraṣṭuṃ pāpena cetasā
04,014.002d@015_0007 gandharvāḥ kila pañcaināṃ rakṣanti ramayanti ca
04,014.002d@015_0008 evam eṣā mamācaṣṭa tathā prathamasaṃgame
04,014.002d@015_0009 tathaiva gajanāsorūḥ satyam āha mamāntike
04,014.002d@015_0010 te hi kruddhā mahātmāno nāśayeyur hi jīvitam
04,014.002d@015_0011 rājā caiva samīkṣyaināṃ saṃmohaṃ gatavān iha
04,014.002d@015_0012 mayā ca satyavacanair anunīto mahīpatiḥ
04,014.002d@015_0013 so 'py enām aniśaṃ dṛṣṭvā manasaivābhyanandata
04,014.002d@015_0014 bhayād gandharvamukhyānāṃ jīvitasyopaghātinām
04,014.002d@015_0015 manasāpi tatas tv enāṃ na cintayati pārthivaḥ
04,014.002d@015_0016 te hi kruddhā mahātmāno garuḍānilatejasaḥ
04,014.002d@015_0017 daheyur api lokāṃs trīn yugānteṣv iva bhāskarāḥ
04,014.002d@015_0018 sairandhryā hy etad ākhyātaṃ mama teṣāṃ mahad balam
04,014.002d@015_0019 tava cāham idaṃ guhyaṃ snehād ākhyāmi bandhuvat
04,014.002d@015_0020 mā gamiṣyasi vai kṛcchrāṃ gatiṃ paramadurgamām
04,014.002d@015_0021 balinas te rujaṃ kuryuḥ kulasya ca janasya ca
04,014.002d@015_0022 tasmān nāsyāṃ manaḥ kartuṃ yadi prāṇāḥ priyās tava
04,014.002d@015_0023 mā cintayethā mā gās tvaṃ matpriyaṃ ca yadīcchasi
04,014.002d@015_0024 evam uktas tu duṣṭātmā bhaginīṃ kīcako 'bravīt
04,014.002d@015_0025 gandharvāṇāṃ śataṃ vāpi sahasram ayutāni vā
04,014.002d@015_0026 aham eko haniṣyāmi gandharvān pañca kiṃ punaḥ
04,014.002d@015_0027 na ca tvam abhijānīṣe strīṇāṃ guhyam anuttamam
04,014.002d@015_0028 putraṃ vā kila pautraṃ vā bhrātaraṃ vā manasvinī
04,014.002d@015_0029 rahasīha naraṃ dṛṣṭvā nānāgandhavibhūṣitam
04,014.002d@015_0030 yonir utsvidyate strīṇām asatīnāṃ mayā śrutam
04,014.002d@015_0031 sā tvaṃ dhruvaṃ brūhi caināṃ mama cecchasi jīvitam
04,014.002d@015_0032 evam uktā sudeṣṇā tu śokenābhiprapīḍitā
04,014.002d@015_0033 aho duḥkham aho kṛcchram aho pāpam iti sma ha
04,014.002d@015_0034 prārudad bhṛśaduḥkhārtā vipākaṃ tasya vīkṣya sā
04,014.002d@015_0035 pātāleṣu pataty eṣa vilapan vaḍavāmukhe
04,014.002d@015_0036 tvatkṛte vinaśiṣyanti bhrātaraḥ suhṛdaś ca me
04,014.002d@015_0037 kiṃ nu śakyaṃ mayā kartuṃ yat tvam evam abhiplutaḥ
04,014.002d@015_0038 na ca śreyo 'bhijānīṣe kāmam evānuvartase
04,014.002d@015_0039 dhruvaṃ gatāyus tvaṃ pāpa yad evaṃ kāmamohitaḥ
04,014.002d@015_0040 akartavye hi māṃ pāpe viyunaṅkṣi narādhama
04,014.002d@015_0041 api caitat purā proktaṃ nipuṇair manujottamaiḥ
04,014.002d@015_0042 ekas tu kurute pāpaṃ svajātis tena hanyate
04,014.002d@015_0043 gatas tvaṃ dharmarājasya viṣayaṃ nātra saṃśayaḥ
04,014.002d@015_0044 adūṣakam imaṃ sarvaṃ svajanaṃ ghātayiṣyasi
04,014.002d@015_0045 etat tu me duḥkhataraṃ yenāhaṃ bhrātṛsauhṛdāt
04,014.002d@015_0046 viditārtho kariṣyāmi tuṣṭo bhava kulakṣayāt
04,014.002d@015_0047 gaccha śīghram itas tvaṃ hi svam eva bhavanaṃ śubham
04,014.003a tasya tāṃ bahuśaḥ śrutvā vācaṃ vilapatas tadā
04,014.003c virāṭamahiṣī devī kṛpāṃ cakre manasvinī
04,014.004a svam artham abhisaṃdhāya tasyārtham anucintya ca
04,014.004c udvegaṃ caiva kṛṣṇāyāḥ sudeṣṇā sūtam abravīt
04,014.005a parviṇīṃ tvaṃ samuddiṣya surām annaṃ ca kāraya
04,014.005b*0286_001 kṛte cānne surāyāṃ ca preṣayiṣyasi me punaḥ
04,014.005c tatraināṃ preṣayiṣyāmi surāhārīṃ tavāntikam
04,014.006a tatra saṃpreṣitām enāṃ vijane niravagrahām
04,014.006c sāntvayethā yathākāmaṃ sāntvyamānā ramed yadi
04,014.006d*0287_001 sadyaḥ kṛtam idaṃ sarvaṃ śeṣam atrānucintaya
04,014.007a kīcakas tu gṛhaṃ gatvā bhaginyā vacanāt tadā
04,014.007c surām āhārayām āsa rājārhāṃ suparisrutām
04,014.007d*0288_001 sudeṣṇayaivam uktas tu kīcakaḥ kālacoditaḥ
04,014.007d*0288_002 tvaramāṇaḥ pracakrāma svagṛhaṃ rājaveśmanaḥ
04,014.007d*0288_003 āgamya ca gṛhaṃ ramyaṃ surām annaṃ cakāra ha
04,014.008a ājaurabhraṃ ca subhṛśaṃ bahūṃś coccāvacān mṛgān
04,014.008c kārayām āsa kuśalair annapānaṃ suśobhanam
04,014.009a tasmin kṛte tadā devī kīcakenopamantritā
04,014.009c sudeṣṇā preṣayām āsa sairandhrīṃ kīcakālayam
04,014.009d*0289_001 tvarāvān kālapāśena kaṇṭhe baddhaḥ paśur yathā
04,014.009d*0289_002 nāvabudhyata mūḍhātmā maraṇaṃ samupasthitam
04,014.009d*0289_003 ānītāyāṃ surāyāṃ tu kṛte cānne susaṃskṛte
04,014.009d*0289_004 kīcakaḥ
04,014.009d*0289_004 kīcakaḥ punar āgamya sudeṣṇāṃ vākyam abravīt
04,014.009d*0289_005 madhumāṃsaṃ bahuvidhaṃ bhakṣyāś ca vividhāḥ kṛtāḥ
04,014.009d*0289_006 sudeṣṇe brūhi sairandhrīṃ yathā sā me gṛhaṃ vrajet
04,014.009d*0289_007 kena cit tv adya kāryeṇa tvara śīghraṃ mama priyam
04,014.009d*0289_008 ahaṃ hi śaraṇaṃ devaṃ prapadye vṛṣabhadhvajam
04,014.009d*0289_009 samāgamaṃ me sairandhryā maraṇaṃ vā diśed iti
04,014.009d*0289_009 vaiśaṃpāyanaḥ
04,014.009d*0289_010 sā tam āha viniḥśvasya pratigaccha svakaṃ gṛham
04,014.009d*0289_011 eṣāham api sairandhrīṃ surārthaṃ tūrṇam ādiśam
04,014.009d*0289_012 evam uktas tu pāpātmā kīcakas tvaritaṃ punaḥ
04,014.009d*0289_013 svagṛhaṃ prāviśac chīghraṃ sairandhrīgatamānasaḥ
04,014.009d*0289_014 kīcakaṃ tu gataṃ jñātvā tvaramāṇā gṛhaṃ svakam
04,014.009d*0289_015 sairandhrīṃ tata āhūya sudeṣṇā vākyam abravīt
04,014.010 sudeṣṇovāca
04,014.010a uttiṣṭha gaccha sairandhri kīcakasya niveśanam
04,014.010c pānam ānaya kalyāṇi pipāsā māṃ prabādhate
04,014.010d*0290_000 vaiśaṃpāyanaḥ
04,014.010d*0290_001 sudeṣṇayaivam uktā sā niḥśvasantī nṛpātmajā
04,014.010d*0290_002 abravīc chokasaṃtaptā nāhaṃ tatra vrajāmi vai
04,014.010d*0290_003 sūtaputro hi māṃ bhadre kāmātmā cābhimanyate
04,014.011 draupady uvāca
04,014.011a na gaccheyam ahaṃ tasya rājaputri niveśanam
04,014.011c tvam eva rājñi jānāsi yathā sa nirapatrapaḥ
04,014.012a na cāham anavadyāṅgi tava veśmani bhāmini
04,014.012c kāmavṛttā bhaviṣyāmi patīnāṃ vyabhicāriṇī
04,014.013a tvaṃ caiva devi jānāsi yathā sa samayaḥ kṛtaḥ
04,014.013c praviśantyā mayā pūrvaṃ tava veśmani bhāmini
04,014.014a kīcakaś ca sukeśānte mūḍho madanadarpitaḥ
04,014.014c so 'vamaṃsyati māṃ dṛṣṭvā na yāsye tatra śobhane
04,014.014d*0291_001 kathaṃ nu vai tatra gatāṃ marṣayen mām abāndhavām
04,014.015a santi bahvyas tava preṣyā rājaputri vaśānugāḥ
04,014.015c anyāṃ preṣaya bhadraṃ te sa hi mām avamaṃsyate
04,014.015d*0292_001 kīcakasyālayaṃ devi na yāmi bhayakampitā
04,014.015d*0292_002 vaiśaṃpāyanaḥ
04,014.015d*0292_002 yady asty anyac ca te karma karomy atisuduṣkaram
04,014.015d*0292_003 evam uktā tu pāñcālyā daivayogena kaikayī
04,014.015d*0292_004 tāṃ virāṭasya mahiṣī kruddhā bhūyo 'nvaśāsata
04,014.016 sudeṣṇovāca
04,014.016a naiva tvāṃ jātu hiṃsyāt sa itaḥ saṃpreṣitāṃ mayā
04,014.016b*0293_001 kīcakaṃ tv eva gaccha tvaṃ balātkāreṇa coditā
04,014.016b*0293_002 nāsti me 'nyā tvayā tulyā sā tvaṃ śīghrataraṃ vraja
04,014.016b*0293_003 avaśyaṃ tv eva gantavyaṃ kimarthaṃ māṃ vilambasi
04,014.016b*0293_004 śīghraṃ gaccha tvarasveti matprītivaśam ācara
04,014.016b*0293_005 na hīdṛśo mama bhrātā kiṃ tvaṃ samabhiśaṅkase
04,014.017 vaiśaṃpāyana uvāca
04,014.017*0294_001 uktvā caināṃ balāc caiva viniyujya prabhutvataḥ
04,014.017a ity asyāḥ pradadau kāṃsyaṃ sapidhānaṃ hiraṇmayam
04,014.017b*0295_001 yā sujātā sugandhā ca tām ānaya surām iti
04,014.017c sā śaṅkamānā rudatī daivaṃ śaraṇam īyuṣī
04,014.017e prātiṣṭhata surāhārī kīcakasya niveśanam
04,014.018 draupady uvāca
04,014.018a yathāham anyaṃ pāṇḍubhyo nābhijānāmi kaṃ cana
04,014.018c tena satyena māṃ prāptāṃ kīcako mā vaśe kṛthāḥ
04,014.018d*0296_001 yathāhaṃ pāṇḍuputrebhyaḥ pañcabhyo nānyagāminī
04,014.018d*0296_002 tena satyena māṃ dṛṣṭvā kīcako mā vaśaṃ nayet
04,014.019 vaiśaṃpāyana uvāca
04,014.019*0297_001 akīrtayata suśroṇī dharmaṃ śakraṃ divākaram
04,014.019*0297_002 mārutaṃ cāśvinau devau kuberaṃ varuṇaṃ yamam
04,014.019*0297_003 rudram agniṃ bhagaṃ viṣṇuṃ skandaṃ pūṣaṇam eva ca
04,014.019*0297_004 sāvitrīsahitaṃ caiva brahmāṇaṃ paryakīrtayat
04,014.019*0297_005 ity evaṃ mṛgaśāvākṣī suśroṇī dharmacāriṇī
04,014.019a upātiṣṭhata sā sūryaṃ muhūrtam abalā tataḥ
04,014.019c sa tasyās tanumadhyāyāḥ sarvaṃ sūryo 'vabuddhavān
04,014.020a antarhitaṃ tatas tasyā rakṣo rakṣārtham ādiśat
04,014.020c tac caināṃ nājahāt tatra sarvāvasthāsv aninditām
04,014.020d*0298_001 sā pratasthe sukeśāntā tvaramāṇā punaḥ punaḥ
04,014.020d*0298_002 vilambamānā vivaśā kīcakasya niveśanam
04,014.021a tāṃ mṛgīm iva vitrastāṃ dṛṣṭvā kṛṣṇāṃ samīpagām
04,014.021c udatiṣṭhan mudā sūto nāvaṃ labdhveva pāragaḥ
04,014.021d*0299_001 ślakṣṇaṃ covāca vākyaṃ sa kīcakaḥ kāmamohitaḥ
04,015.001 kīcaka uvāca
04,015.001a svāgataṃ te sukeśānte suvyuṣṭā rajanī mama
04,015.001c svāminī tvam anuprāptā prakuruṣva mama priyam
04,015.001d*0300_001 kuruṣva ca mayi prītiṃ vaśaṃ copānayasva mām
04,015.001d*0300_002 pratigṛhṇīṣva me bhogān tvadartham upakalpitān
04,015.002a suvarṇamālāḥ kambūś ca kuṇḍale parihāṭake
04,015.002b*0301_001 nānāpattanaje śubhre maṇiratnaṃ ca śobhanam
04,015.002c āharantu ca vastrāṇi kauśikāny ajināni ca
04,015.002d*0302_001 pratigṛhṇīṣva bhadraṃ te viharasva yathecchasi
04,015.002d*0302_002 prītyā me kuru padmākṣi prasādaṃ priyadarśane
04,015.003a asti me śayanaṃ śubhraṃ tvadartham upakalpitam
04,015.003c ehi tatra mayā sārdhaṃ pibasva madhumādhavīm
04,015.003d*0303_000 vaiśaṃpāyanaḥ
04,015.003d*0303_001 sa mūḍhaḥ kīcakas tatra prāptāṃ rājīvalocanām
04,015.003d*0303_002 abravīd draupadīṃ dṛṣṭvā durātmā hy ātmasaṃmataḥ
04,015.003d*0303_002 kīcakaḥ
04,015.003d*0303_003 bhajasva māṃ viśālākṣi bhartā te sadṛśo hy aham
04,015.003d*0303_004 vaiśaṃpāyanaḥ
04,015.003d*0303_004 upasarpa varārohe merum arkaprabhā yathā
04,015.003d*0303_005 kīcakenaivam uktā tu pāñcālī varabhāṣiṇī
04,015.003d*0303_006 abravīn na mamācāram īdṛśaṃ vaktum arhasi
04,015.003d*0303_007 nāhaṃ śakyā tvayā spraṣṭuṃ śvapākeneva brāhmaṇī
04,015.003d*0303_008 mā gamiṣyasi durbuddhe gatiṃ durgāntarāntarām
04,015.003d*0303_009 yatra gacchanti bahavaḥ paradārābhimarśakāḥ
04,015.003d*0303_010 narāḥ saṃbhinnamaryādāḥ kīṭavac ca guhāśayāḥ
04,015.004 draupady uvāca
04,015.004a apraiṣīd rājaputrī māṃ surāhārīṃ tavāntikam
04,015.004b*0304_001 tasyai nayiṣye madirāṃ bhaginī tṛṣitā hi te
04,015.004c pānam ānaya me kṣipraṃ pipāsā meti cābravīt
04,015.004d*0305_001 dīyatāṃ me surā śīghraṃ sūtaputra vrajāmy aham
04,015.005 kīcaka uvāca
04,015.005a anyā bhadre nayiṣyanti rājaputryāḥ parisrutam
04,015.005b*0306_001 kiṃ tvaṃ yāsyasi suśroṇi madarthaṃ tvam ihāgatā
04,015.006 vaiśaṃpāyana uvāca
04,015.006a ity enāṃ dakṣiṇe pāṇau sūtaputraḥ parāmṛśat
04,015.006b*0307_000 draupady uvāca
04,015.006b*0307_001 yathaivāhaṃ nābhicare kadā cit
04,015.006b*0307_002 patīn madād vai manasāpi jātu
04,015.006b*0307_003 tenaiva satyena vaśīkṛtaṃ tvāṃ
04,015.006b*0307_004 draṣṭāsmi pāpaṃ parikṛṣyamāṇam
04,015.006b*0307_004 vaiśaṃpāyana uvāca
04,015.006b*0307_005 sa tām anuprekṣya viśālanetrāṃ
04,015.006b*0307_006 jighṛkṣamāṇaḥ paribhartsayantīm
04,015.006b*0307_007 jagrāha tām uttaravastradeśe
04,015.006b*0307_008 sa kīcakas tāṃ sahasākṣipantīm
04,015.006b*0307_009 pragṛhyamāṇā tu mahājavena
04,015.006b*0307_010 muhur viniḥśvasya ca rājaputrī
04,015.006b*0307_011 tayā samākṣiptatanuḥ sa pāpaḥ
04,015.006b*0307_012 papāta śākhīva nikṛttamūlaḥ
04,015.006b*0308_001 cikṣepa taṃ gāḍham amṛṣyamāṇā
04,015.006b*0308_002 pravepamānātiruṣā śubhāṅgī
04,015.006c sā gṛhītā vidhunvānā bhūmāv ākṣipya kīcakam
04,015.006e sabhāṃ śaraṇam ādhāvad yatra rājā yudhiṣṭhiraḥ
04,015.007a tāṃ kīcakaḥ pradhāvantīṃ keśapakṣe parāmṛśat
04,015.007c athaināṃ paśyato rājñaḥ pātayitvā padāvadhīt
04,015.007d*0309_001 sabhāyāṃ paśyato rājño virāṭasya mahātmanaḥ
04,015.007d*0309_002 brāhmaṇānāṃ ca vṛddhānāṃ kṣatriyāṇāṃ ca paśyatām
04,015.007d*0309_003 tasyāḥ pādābhitaptāyā mukhād rudhiram āsravat
04,015.008a tato yo 'sau tadārkeṇa rākṣasaḥ saṃniyojitaḥ
04,015.008c sa kīcakam apovāha vātavegena bhārata
04,015.009a sa papāta tato bhūmau rakṣobalasamāhataḥ
04,015.009c vighūrṇamāno niśceṣṭaś chinnamūla iva drumaḥ
04,015.009d*0310_001 tāṃ dṛṣṭvā tatra te sabhyā hāhābhūtāḥ samantataḥ
04,015.009d*0310_002 na yuktaṃ sūtaputreti kīcaketi ca mānavāḥ
04,015.009d*0310_003 kim iyaṃ vadhyate bālā kṛpaṇā vāpy abāndhavā
04,015.010a tāṃ cāsīnau dadṛśatur bhīmasenayudhiṣṭhirau
04,015.010c amṛṣyamāṇau kṛṣṇāyāḥ kīcakena padā vadham
04,015.010d*0311_001 tāṃ dṛṣṭvā bhīmasenasya krodhād asram avartata
04,015.010d*0312_001 dhūmocchvāsaḥ samabhavan netre cocchritapakṣmaṇī
04,015.010d*0312_002 sasvedā bhrukuṭī cogrā lalāṭe samavartata
04,015.011a tasya bhīmo vadhaprepsuḥ kīcakasya durātmanaḥ
04,015.011c dantair dantāṃs tadā roṣān niṣpipeṣa mahāmanāḥ
04,015.011d*0313_001 hastena mamṛde caiva lalāṭaṃ paravīrahā
04,015.011d*0314_001 bhūyaś ca tvaritaḥ kruddhaḥ sahasotthātum aicchata
04,015.011d*0315_001 niraikṣata drumaṃ dīrghaṃ rājānaṃ cānvavaikṣata
04,015.011d*0315_002 vadham ākāṅkṣamāṇaṃ taṃ kīcakasya durātmanaḥ
04,015.011d*0315_003 ākāreṇaiva bhīmaṃ sa pratyaṣedhad yudhiṣṭhiraḥ
04,015.011d*0315_004 tasya rājā śanaiḥ saṃjñāṃ kurvan kuntīsuto 'naghaḥ
04,015.011d*0315_005 cakāra bhīmasenasya roṣāviṣṭasya dhīmataḥ
04,015.011d*0315_006 kaṅkaḥ
04,015.011d*0315_006 upākhyānaṃ tadā cāha kaṅkanāmā yudhiṣṭhiraḥ
04,015.011d*0315_007 sūda mā sāhasaṃ kārṣīḥ phalito 'yaṃ vanaspatiḥ
04,015.011d*0315_008 nātra śuṣkāṇi kāṣṭhāni sādhanīyāni kāni cit
04,015.011d*0315_009 yadi te dārukṛtyaṃ syān niṣkramya nagarād bahiḥ
04,015.011d*0315_010 samūlaṃ śātayer vṛkṣaṃ śramas te na bhaviṣyati
04,015.011d*0315_011 yasya cārdrasya vṛkṣasya śītāṃ chāyāṃ samāśrayet
04,015.011d*0315_012 na tasya parṇaṃ druhyeta pūrvavṛttam anusmaran
04,015.011d*0315_013 na krodhakālasamayaḥ sūda mā cāpalaṃ kṛthāḥ
04,015.011d*0315_014 apūrṇo 'yaṃ dvipakṣo no nedaṃ balavatāṃ bahu
04,015.012a athāṅguṣṭhenāvamṛdnād aṅguṣṭhaṃ tasya dharmarāṭ
04,015.012c prabodhanabhayād rājan bhīmasya pratyaṣedhayat
04,015.012d*0316_001 triśaṃkor dvādaśāṅgasya caturviṃśatiparvaṇaḥ
04,015.012d*0316_002 yat triṣaṣṭiśatārasya ekāṃśaṃ na kṣamī katham
04,015.012d*0317_001 taṃ mattam iva mātaṅgaṃ vīkṣamāṇaṃ vanaspatim
04,015.012d*0317_002 sa tam āvārayām āsa bhīmasenaṃ yudhiṣṭhiraḥ
04,015.012d*0317_003 ālokayasi kiṃ vṛkṣaṃ sūda dārukṛtena vai
04,015.012d*0317_004 yadi te dārubhiḥ kṛtyaṃ bahir vṛkṣān nigṛhyatām
04,015.012d*0318_000 vaiśaṃpāyanaḥ
04,015.012d*0318_001 bhīmasenas tu tad vākyaṃ śrutvā parapuraṃjayaḥ
04,015.012d*0318_002 sahasotpatitaṃ krodhaṃ nyayacchad dhṛtimān balāt
04,015.012d*0318_003 iṅgitajñaḥ sa tu bhrātus tūṣṇīm āsīd vṛkodaraḥ
04,015.012d*0318_004 bhīmasya ca samārambhaṃ dṛṣṭvā rājñaś ca ceṣṭitam
04,015.012d*0318_005 draupady abhyadhikaṃ kruddhā prārudat sā punaḥ punaḥ
04,015.012d*0318_006 kīcakenānugamanāt kṛtatāmrāyatekṣaṇā
04,015.013a sā sabhādvāram āsādya rudatī matsyam abravīt
04,015.013c avekṣamāṇā suśroṇī patīṃs tān dīnacetasaḥ
04,015.014a ākāram abhirakṣantī pratijñāṃ dharmasaṃhitām
04,015.014c dahyamāneva raudreṇa cakṣuṣā drupadātmajā
04,015.014d*0319_001 idaṃ bruvantī sā devī rājānaṃ ca vaśaṃ nayet
04,015.014d@016_0000 draupadī
04,015.014d@016_0001 prajārakṣaṇaśīlānāṃ rājñāṃ hy amitatejasām
04,015.014d@016_0002 kāryānupālanān nityaṃ dharme satye ca tiṣṭhatām
04,015.014d@016_0003 svaprajāyāṃ prajāyāṃ ca viśeṣaṃ nādhigacchatām
04,015.014d@016_0004 priyeṣv api ca dveṣyeṣu samatvaṃ ye samāśritāḥ
04,015.014d@016_0005 vivādeṣu pravṛtteṣu samakāryānudarśinā
04,015.014d@016_0006 rājñā dharmāsanasthena jitau lokāv ubhāv api
04,015.014d@016_0007 rājan dharmāsanastho 'si rakṣa māṃ tvam anāgasīm
04,015.014d@016_0008 ahaṃ tv anaparādhyantī kīcakena durātmanā
04,015.014d@016_0009 paśyatas te mahārāja hatā pādena dāsivat
04,015.014d@016_0010 tvatsamakṣaṃ naraśreṣṭha niṣpiṣṭā vasudhātale
04,015.014d@016_0011 anāgasīṃ kṛpārhāṃ māṃ striyaṃ tvaṃ paripālaya
04,015.014d@016_0012 rakṣa māṃ kīcakād bhītāṃ dharmaṃ rakṣa nareśvara
04,015.014d@016_0013 matsyādhipa prajā rakṣa pitā putrān ivaurasān
04,015.014d@016_0014 yas tv adharmeṇa kāryāṇi mohād vā kurute nṛpaḥ
04,015.014d@016_0015 acirāt taṃ durātmānaṃ vaśe kurvanti śatravaḥ
04,015.014d@016_0016 matsyānāṃ kulajas tvaṃ hi teṣāṃ satyaṃ parāyaṇam
04,015.014d@016_0017 tvaṃ kilaivaṃvidho jātaḥ kule dharmaparāyaṇe
04,015.014d@016_0018 atas tvāham abhikrande śaraṇārthaṃ narādhipa
04,015.014d@016_0019 trāhi mām adya rājendra kīcakāt pāpapūruṣāt
04,015.014d@016_0020 anāthām iti māṃ jñātvā kīcakaḥ puruṣādhamaḥ
04,015.014d@016_0021 praharaty eva nīcātmā na ca dharmam avekṣate
04,015.014d@016_0022 akāryāṇām anārambhāt kāryāṇām anupālanāt
04,015.014d@016_0023 prajāsu ye suvṛttās te svargam āyānti bhūmipāḥ
04,015.014d@016_0024 kāryākāryaviśeṣajñāḥ kāmakāreṇa pārthivāḥ
04,015.014d@016_0025 prajāsu kilbiṣaṃ kṛtvā narakaṃ yānty adhomukhāḥ
04,015.014d@016_0026 naiva yajñair na vā dānair na guror upasevanāt
04,015.014d@016_0027 prāpnuvanti tathā dharmaṃ yathā kāryānupālanāt
04,015.014d@016_0028 api cedaṃ purā brahmā provācendrāya pṛcchate
04,015.014d@016_0029 dvandvaṃ kāryam akāryaṃ ca lokeṣv āsīt paraṃ yathā
04,015.014d@016_0030 dharmādharmau punar dvandvaṃ viniyuktam athāpi vā
04,015.014d@016_0031 kriyāyām akriyāyāṃ ca prāpaṇe puṇyapāpayoḥ
04,015.014d@016_0032 prajāyāṃ sṛjyamānāyāṃ purā hy etad udāhṛtam
04,015.014d@016_0033 etad vo mānuṣāḥ samyak kāryaṃ dvandvatrayaṃ bhuvi
04,015.014d@016_0034 asmin sunīte durnīte labhate karmajaṃ phalam
04,015.014d@016_0035 kalyāṇakārī kalyāṇaṃ pāpakārī tu pāpakam
04,015.014d@016_0036 tena gacchanti saṃsargaṃ svargāya narakāya vā
04,015.014d@016_0037 evam uktvā paraṃ vākyaṃ visasarja śatakratum
04,015.014d@016_0038 śakro 'py āpṛcchya brahmāṇaṃ devarājyam apālayat
04,015.014d@016_0039 yathoktaṃ devadevena brahmaṇā parameṣṭhinā
04,015.014d@016_0040 vaiśaṃpāyanaḥ
04,015.014d@016_0040 tathā tvam api rājendra kāryākārye sthiro bhava
04,015.014d@016_0041 evaṃ vilapamānāyāṃ pāñcālyāṃ matsyapuṃgavaḥ
04,015.014d@016_0042 aśaktaḥ kīcakaṃ tatra śāsituṃ baladarpitam
04,015.014d@016_0043 virāṭarājaḥ sūtaṃ tu sāntvenaiva nyavārayat
04,015.014d@016_0044 kīcakaṃ matsyarājena kṛtāgasam aninditā
04,015.014d@016_0045 nāparādhānurūpeṇa daṇḍena pratipāditam
04,015.014d@016_0046 pāñcālarājasya sutā dṛṣṭvā surasutopamā
04,015.014d@016_0047 dharmajñā vyavahārāṇāṃ kīcakaṃ kṛtakilbiṣam
04,015.014d@016_0048 punaḥ provāca rājānaṃ smarantī dharmam uttamam
04,015.014d@016_0049 saṃprekṣya ca varārohā sarvāṃs tatra sabhāsadaḥ
04,015.014d@016_0050 virāṭaṃ cāha pāñcālī duḥkhenāviṣṭacetanā
04,015.015 draupady uvāca
04,015.015a yeṣāṃ vairī na svapiti padā bhūmim upaspṛśan
04,015.015c teṣāṃ māṃ māninīṃ bhāryāṃ sūtaputraḥ padāvadhīt
04,015.016a ye dadyur na ca yāceyur brahmaṇyāḥ satyavādinaḥ
04,015.016c teṣāṃ māṃ māninīṃ bhāryāṃ sūtaputraḥ padāvadhīt
04,015.017a yeṣāṃ dundubhinirghoṣo jyāghoṣaḥ śrūyate 'niśam
04,015.017b*0320_001 yeṣāṃ jyātalanirghoṣāt samakampata medinī
04,015.017c teṣāṃ māṃ māninīṃ bhāryāṃ sūtaputraḥ padāvadhīt
04,015.018a ye te tejasvino dāntā balavanto 'bhimāninaḥ
04,015.018c teṣāṃ māṃ māninīṃ bhāryāṃ sūtaputraḥ padāvadhīt
04,015.018d*0321_001 maheṣvāsā raṇe śūrā garvitā mānatatparāḥ
04,015.018d*0322_001 yeṣāṃ nāsti samaḥ kaś cid vīrye satye bale dame
04,015.018d*0322_002 teṣāṃ māṃ dayitāṃ bhāryāṃ sūtaputraḥ padāvadhīt
04,015.018d*0322_003 yeṣāṃ na sadṛśaḥ kaś cid dhanaughair bhuvi mānavaḥ
04,015.018d*0322_004 teṣāṃ māṃ dayitāṃ bhāryāṃ sūtaputraḥ padāvadhīt
04,015.018d*0322_005 tavāgrato viśeṣeṇa prajānāṃ ca hitaiṣiṇaḥ
04,015.018d*0322_006 paśyato nihatā rājaṃs teneha jagatīpate
04,015.019a sarvalokam imaṃ hanyur dharmapāśasitās tu ye
04,015.019c teṣāṃ māṃ māninīṃ bhāryāṃ sūtaputraḥ padāvadhīt
04,015.020a śaraṇaṃ ye prapannānāṃ bhavanti śaraṇārthinām
04,015.020c caranti loke pracchannāḥ kva nu te 'dya mahārathāḥ
04,015.021a kathaṃ te sūtaputreṇa vadhyamānāṃ priyāṃ satīm
04,015.021b*0323_001 dharmavaitaṃsiko nūnaṃ na dharmam api pūjayet
04,015.021b*0323_002 paśyan māṃ marṣayati yo vadhyamānāṃ durātmanā
04,015.021c marṣayanti yathā klībā balavanto 'mitaujasaḥ
04,015.022a kva nu teṣām amarṣaś ca vīryaṃ tejaś ca vartate
04,015.022c na parīpsanti ye bhāryāṃ vadhyamānāṃ durātmanā
04,015.023a mayātra śakyaṃ kiṃ kartuṃ virāṭe dharmadūṣaṇam
04,015.023c yaḥ paśyan māṃ marṣayati vadhyamānām anāgasam
04,015.023d*0324_001 dharmo viddho hy adharmeṇa sabhāṃ yatropatiṣṭhati
04,015.023d*0324_002 na ced viśalyaḥ kriyate sarve viddhāḥ sabhāsadaḥ
04,015.023d*0324_003 yatra dharmo hy adharmeṇa satyaṃ yatrānṛtena ca
04,015.023d*0324_004 hanyate prekṣamāṇānāṃ hatās tatra sabhāsadaḥ
04,015.024a na rājan rājavat kiṃ cit samācarasi kīcake
04,015.024c dasyūnām iva dharmas te na hi saṃsadi śobhate
04,015.025a na kīcakaḥ svadharmastho na ca matsyaḥ kathaṃ cana
04,015.025c sabhāsado 'py adharmajñā ya imaṃ paryupāsate
04,015.025d*0325_001 na dharmaṃ kīcako vetti rājabhṛtyās tathaiva ca
04,015.025d*0325_002 na rājā vinayaṃ brūte amātyāś ca na jānate
04,015.026a nopālabhe tvāṃ nṛpate virāṭa janasaṃsadi
04,015.026b*0326_000 vaiśaṃpāyana uvāca
04,015.026b*0326_001 evaṃvidhair vacobhiḥ sā tadā kṛṣṇāśrulocanā
04,015.026b*0326_002 upālabhata rājānaṃ matsyānāṃ varavarṇinī
04,015.026c nāham etena yuktā vai hantuṃ matsya tavāntike
04,015.026e sabhāsadas tu paśyantu kīcakasya vyatikramam
04,015.026f*0327_001 yat pārthivas tu bhayakṛd viṣayasya loke
04,015.026f*0327_002 yad vai pitāpi jananī nu viṣaṃ dadāti
04,015.026f*0327_003 te te śarīravaruṇo jvalate mahāntaṃ
04,015.026f*0327_004 tat kasya yātu śaraṇaṃ bhayavat sa lokaḥ
04,015.026f*0328_001 virāṭa nṛpate paśya mām anāthām anāgasīm
04,015.026f*0329_001 na sāma phalate duṣṭe duṣṭe daṇḍaḥ prayujyate
04,015.026f*0329_002 adaṇḍyān daṇḍayan rājā daṇḍyāṃś caivāpy adaṇḍayan
04,015.026f*0329_003 sa rājā na bhavel loke rājaśabdasya bhājanam
04,015.026f*0329_004 dīnāndhakṛpaṇānāthapaṅgukubjajaḍādikān
04,015.026f*0329_005 anāthabālavṛddhāṃś ca puruṣān vā striyo 'pi vā
04,015.026f*0329_006 duṣṭacorābhibhūtāṃś ca pālayed avanīpatiḥ
04,015.026f*0329_007 anāthānāṃ ca nāthaḥ syād apitṝṇāṃ pitā nṛpaḥ
04,015.026f*0329_008 mātā bhaved amātṝṇām agurūṇāṃ gurur bhavet
04,015.026f*0329_009 agatīnāṃ gatī rājā nṛṇāṃ rājā parāyaṇam
04,015.026f*0329_010 viśeṣataḥ parair duṣṭaiḥ parāmṛṣṭāṃ narottama
04,015.026f*0329_011 striyaṃ sādhvīm anāthāṃ ca pālayet svasutām iva
04,015.026f*0329_012 tvadgṛhe vasatiṃ rājann etāvatkālaparyayam
04,015.026f*0329_013 adhikāṃ tvatsutāyāś ca paśya māṃ kīcakāhatām
04,015.027 virāṭa uvāca
04,015.027a parokṣaṃ nābhijānāmi vigrahaṃ yuvayor aham
04,015.027c arthatattvam avijñāya kiṃ nu syāt kuśalaṃ mama
04,015.028 vaiśaṃpāyana uvāca
04,015.028*0330_001 tasyās tat kṛpaṇaṃ śrutvā sairandhryāḥ paridevitam
04,015.028a tatas tu sabhyā vijñāya kṛṣṇāṃ bhūyo 'bhyapūjayan
04,015.028c sādhu sādhv iti cāpy āhuḥ kīcakaṃ ca vyagarhayan
04,015.028d*0331_001 ke cit kṛṣṇāṃ praśaṃsanti ke cin nindanti kīcakam
04,015.028d*0331_002 ke cin nindanti rājānaṃ ke cid devīṃ ca te narāḥ
04,015.029 sabhyā ūcuḥ
04,015.029a yasyeyaṃ cārusarvāṅgī bhāryā syād āyatekṣaṇā
04,015.029c paro lābhaś ca tasya syān na sa śocet kadā cana
04,015.029d*0332_001 na hīdṛśī manuṣyeṣu sulabhā varavarṇinī
04,015.029d*0332_002 nārī sarvānavadyāṅgī devīṃ manyāmahe vayam
04,015.029d*0333_001 yasyā gātraṃ śubhaṃ pīnaṃ mukhaṃ jayati paṅkajam
04,015.029d*0333_002 gatir haṃsaṃ smitaṃ kundaṃ saiṣā nārhati padvadham
04,015.029d*0333_003 dvātriṃśad daśanā yasyāḥ śvetā māṃsanibandhanāḥ
04,015.029d*0333_004 snigdhāś ca mṛdavaḥ keśāḥ saiṣā nārhati padvadham
04,015.029d*0333_005 padmaṃ cakraṃ dhvajaṃ śaṅkhaṃ prāsādo makaras tathā
04,015.029d*0333_006 yasyāḥ pāṇitale santi saiṣā nārhati padvadham
04,015.029d*0333_007 āvartāḥ khalu catvāraḥ sarve caiva pradakṣiṇāḥ
04,015.029d*0333_008 samaṃ gātraṃ śubhaṃ snigdhaṃ yasyā nārhati padvadham
04,015.029d*0333_009 acchidrahastapādā ca acchidradaśanā ca yā
04,015.029d*0333_010 kanyā kamalapatrākṣī katham arhati padvadham
04,015.029d*0333_011 seyaṃ lakṣaṇasaṃpannā pūrṇacandranibhānanā
04,015.029d*0333_012 surūpiṇī suvadanā neyaṃ yogyā padā vadham
04,015.029d*0333_013 devadevīva subhagā śakradevīva śobhanā
04,015.029d*0333_014 apsarā iva saurūpyān neyaṃ yogyā padā vadham
04,015.030 vaiśaṃpāyana uvāca
04,015.030a evaṃ saṃpūjayaṃs tatra kṛṣṇāṃ prekṣya sabhāsadaḥ
04,015.030c yudhiṣṭhirasya kopāt tu lalāṭe sveda āsajat
04,015.031a athābravīd rājaputrīṃ kauravyo mahiṣīṃ priyām
04,015.031b*0334_001 kṛṣṇāṃ tatra nṛpābhyāśe parivrājakarūpadhṛk
04,015.031c gaccha sairandhri mātra sthāḥ sudeṣṇāyā niveśanam
04,015.031d*0335_001 rājā hy ayaṃ dharmaśīlo virāṭaḥ paralokabhīḥ
04,015.031d*0335_002 yatas tvāṃ na paritrāti satye dharmavrate sthitaḥ
04,015.032a bhartāram anurudhyantyaḥ kliśyante vīrapatnayaḥ
04,015.032c śuśrūṣayā kliśyamānāḥ patilokaṃ jayanty uta
04,015.033a manye na kālaṃ krodhasya paśyanti patayas tava
04,015.033c tena tvāṃ nābhidhāvanti gandharvāḥ sūryavarcasaḥ
04,015.033d@017_0001 śrūyatāṃ te sukeśānte mokṣadharmāśrayāḥ kathāḥ
04,015.033d@017_0002 yathā dharmaḥ kulastrīṇāṃ dṛṣṭo dharmānurodhanāt
04,015.033d@017_0003 nāsti yajñaḥ striyaḥ kaś cin na śrāddhaṃ nāpy upoṣaṇam
04,015.033d@017_0004 yā tu bhartari śuśrūṣā sā svargāyābhijāyate
04,015.033d@017_0005 pitā rakṣati kaumāre bhartā rakṣati yauvane
04,015.033d@017_0006 putras tu sthavirībhāve na strī svātantryam arhati
04,015.033d@017_0007 anurudhyamānā bhartāraṃ dṛśyante vīrapatnayaḥ
04,015.033d@017_0008 śuśrūṣayā kliśyamānāḥ patilokaṃ jayanty uta
04,015.033d@017_0009 bhartṝn prati tathā patnyo na krudhyanti kadā cana
04,015.033d@017_0010 bahubhiś ca parikleśair avijñātāś ca śatrubhiḥ
04,015.033d@017_0011 ananyabhāvaśuśrūṣāḥ patilokaṃ jayanty uta
04,015.033d@017_0012 na krodhakālaṃ niyataṃ paśyanti patayas tava
04,015.033d@017_0013 na kruddhān pratiyāyād vai patīṃs te vṛtrahā api
04,015.033d@017_0014 tena tvāṃ nābhidhāvanti gandharvāḥ kāmarūpiṇaḥ
04,015.033d@017_0015 yadi te samayaḥ kaś cit kṛto hy āyatalocane
04,015.033d@017_0016 taṃ smarasva kṣamāśīle kṣamā dharmo hy anuttamaḥ
04,015.033d@017_0017 kṣamā dharmaḥ kṣamā satyaṃ kṣamā dānaṃ kṣamā tapaḥ
04,015.033d@017_0018 dvyaṃśino dvādaśāṅgasya caturviṃśatiparvaṇaḥ
04,015.033d@017_0019 vaiśaṃpāyanaḥ
04,015.033d@017_0019 kas triṣaṣṭiśatārasya māsonasyākṣamī bhavet
04,015.033d@017_0020 ity evam ukte tiṣṭhantīṃ punar evāha dharmarāṭ
04,015.034a akālajñāsi sairandhri śailūṣīva vidhāvasi
04,015.034b*0336_000 vaiśaṃpāyanaḥ
04,015.034b*0336_001 evam uktā tu sā bhadrā samudvīkṣyābravīd idam
04,015.034c vighnaṃ karoṣi matsyānāṃ dīvyatāṃ rājasaṃsadi
04,015.034e gaccha sairandhri gandharvāḥ kariṣyanti tava priyam
04,015.034f*0337_001 vyapaneṣyanti te duḥkhaṃ yena te vipriyaṃ kṛtam
04,015.035 draupady uvāca
04,015.035a atīva teṣāṃ ghṛṇinām arthe 'haṃ dharmacāriṇī
04,015.035c tasya tasyeha te vadhyā yeṣāṃ jyeṣṭho 'kṣadevitā
04,015.036 vaiśaṃpāyana uvāca
04,015.036a ity uktvā prādravat kṛṣṇā sudeṣṇāyā niveśanam
04,015.036c keśān muktvā tu suśroṇī saṃrambhāl lohitekṣaṇā
04,015.037a śuśubhe vadanaṃ tasyā rudantyā virataṃ tadā
04,015.037c meghalekhāvinirmuktaṃ divīva śaśimaṇḍalam
04,015.037d*0338_000 vaiśaṃpāyanaḥ
04,015.037d*0338_001 evam uktvā varārohā parimṛjyānanaṃ śubham
04,015.037d*0338_002 keśān pramuktān saṃyamya rudhireṇa samukṣitān
04,015.037d*0338_003 pāṃsukuṇṭhitasarvāṅgī gajarājavadhūr iva
04,015.037d*0338_004 pratasthe nāganāsorūr bhartur ājñāya śāsanam
04,015.037d*0338_005 vimuktā mṛgaśāvākṣī nirantarapayodharā
04,015.037d*0338_006 prabhā nakṣatrarājasya kālameghair ivāvṛtā
04,015.037d*0338_007 yasyā hy arthe pāṇḍaveyās tyajeyur api jīvitam
04,015.037d*0338_008 tāṃ te dṛṣṭvā tathā kṛṣṇāṃ kṣamiṇo dharmacāriṇaḥ
04,015.037d*0338_009 samayaṃ nātivartante velām iva mahodadhiḥ
04,015.037d*0338_010 sā praviśya pravepantī sudeṣṇāyā niveśanam
04,015.037d*0338_011 rudantī cārusarvāṅgī tasyās tasthāv athāgrataḥ
04,015.037d*0338_012 tām uvāca virāṭasya mahiṣī śāṭhyam āsthitā
04,015.038 sudeṣṇovāca
04,015.038*0339_001 kim idaṃ padmasaṃkāśaṃ sudantoṣṭhākṣināsikam
04,015.038*0339_002 rudantyā avasṛṣṭāsraṃ pūrṇendusamavarcasam
04,015.038*0339_003 bāṣpoṣṇaṃ kṛṣṇatārābhyām atyarthaṃ ruciraprabham
04,015.038*0339_004 nayanābhyām ajihmābhyāṃ mukhaṃ te muñcate jalam
04,015.038a kas tvāvadhīd varārohe kasmād rodiṣi śobhane
04,015.038b*0340_001 ko viprayujyate dāraiḥ saputrapaśubāndhavaiḥ
04,015.038c kasyādya na sukhaṃ bhadre kena te vipriyaṃ kṛtam
04,015.038d*0341_001 vaiśaṃpāyanaḥ
04,015.038d*0341_001 brūhi kiṃ te priyaṃ kurmi kaṃ tyaje ghātayāmi vā
04,015.038d*0341_002 tāṃ niḥśvasyābravīt kṛṣṇā jānantī nāma pṛcchasi
04,015.038d*0341_003 bhrātre tvaṃ mām anupreṣya kim evaṃ tvaṃ vikatthase
04,015.039 draupady uvāca
04,015.039a kīcako māvadhīt tatra surāhārīṃ gatāṃ tava
04,015.039c sabhāyāṃ paśyato rājño yathaiva vijane tathā
04,015.040 sudeṣṇovāca
04,015.040a ghātayāmi sukeśānte kīcakaṃ yadi manyase
04,015.040b*0342_001 bhrātā yady eṣa me vyaktaṃ yonito dharmacāriṇīm
04,015.040c yo 'sau tvāṃ kāmasaṃmatto durlabhām abhimanyate
04,015.041 draupady uvāca
04,015.041a anye vai taṃ vadhiṣyanti yeṣām āgaḥ karoti saḥ
04,015.041c manye cādyaiva suvyaktaṃ paralokaṃ gamiṣyati
04,015.041d@019_0000 janamejayaḥ
04,015.041d@019_0001 aho duḥkhataraṃ prāptā kīcakena samāhatā
04,015.041d@019_0002 pativratā mahābhāgā draupadī yoṣitāṃ varā
04,015.041d@019_0003 duḥśalāṃ mānayantī yā bhartṝṇāṃ bhaginīṃ śubhām
04,015.041d@019_0004 nāśapat sindhurājaṃ sā balātkāreṇa vāhitā
04,015.041d@019_0005 kimartham iha saṃprāptā kīcakena durātmanā
04,015.041d@019_0006 nāśapat taṃ mahābhāgā kṛṣṇā pādena tāḍitā
04,015.041d@019_0007 tejorāśir iyaṃ devī dharmajñā satyavādinī
04,015.041d@019_0008 keśapakṣe parāmṛṣṭā marṣayiṣyaty aśaktavat
04,015.041d@019_0009 naitat kāraṇam alpaṃ hi śrotukāmo 'smi sattama
04,015.041d@019_0010 kṛṣṇāyās tu parikleśān mano me dūyate bhṛśam
04,015.041d@019_0011 kasya vaṃśe samudbhūtaḥ sa ca durlalito mune
04,015.041d@019_0012 balonmattaḥ kathaṃ cāsīt syālo mātsyasya kīcakaḥ
04,015.041d@019_0013 dṛṣṭvāpi tāṃ priyāṃ bhāryāṃ sūtaputreṇa tāḍitām
04,015.041d@019_0014 vaiśaṃpāyanaḥ
04,015.041d@019_0014 naiva cukṣubhire vīrāḥ kim akurvanta taṃ prati
04,015.041d@019_0015 tvadukto 'yam anupraśnaḥ kurūṇāṃ kīrtivardhana
04,015.041d@019_0016 etat sarvaṃ yathā vakṣye vistareṇeha pārthiva
04,015.041d@019_0017 brāhmaṇyāṃ kṣatriyāj jātaḥ sūto bhavati pārthiva
04,015.041d@019_0018 prātilomyena jātānāṃ sa hy eko dvija eva tu
04,015.041d@019_0019 rathakāram itīmaṃ hi kriyāyuktaṃ dvijanmanām
04,015.041d@019_0020 kṣatriyād avaro vaiśyād viśiṣṭam iti cakṣate
04,015.041d@019_0021 saha sūtena saṃbandhaḥ kṛtaḥ pūrvaṃ narādhipaiḥ
04,015.041d@019_0022 tena tu prātilomyena rājaśabdo na labhyate
04,015.041d@019_0023 teṣāṃ tu sūtaviṣayaḥ sūtānāṃ nāmataḥ kṛtaḥ
04,015.041d@019_0024 upajīvyaṃ ca yat kṣatraṃ labdhaṃ sūtena yat purā
04,015.041d@019_0025 sūtānām adhipo rājā kekayo nāma viśrutaḥ
04,015.041d@019_0026 rājakanyāsamudbhūtaḥ sārathye 'nupamo 'bhavat
04,015.041d@019_0027 putrās tasya kuruśreṣṭha mālavyāṃ jajñire tadā
04,015.041d@019_0028 kīcakā iti vikhyātā śataṃ ṣaṭ caiva bhārata
04,015.041d@019_0029 teṣām āsīd balaśreṣṭhaḥ kīcakaḥ sarvajit prabho
04,015.041d@019_0030 agrajo balasaṃmattas tenāsīt sūtaṣaṭśatam
04,015.041d@019_0031 mālavyā eva kauravya tatra hy avarajābhavat
04,015.041d@019_0032 tasyāṃ kekayarājñas tu sudeṣṇā duhitābhavat
04,015.041d@019_0033 tāṃ virāṭasya mātsyasya kekayaḥ pradadau mudā
04,015.041d@019_0034 surathāyāṃ mṛtāyāṃ tu kausalyāṃ śvetamātari
04,015.041d@019_0035 śvete vinaṣṭe śaṅkhe ca gate mātulaveśmani
04,015.041d@019_0036 sudeṣṇāṃ mahiṣīṃ labdhvā rājā duḥkham apānudat
04,015.041d@019_0037 uttarāṃ cottarāṃ caiva virāṭāt pṛthivīpate
04,015.041d@019_0038 sudeṣṇā suṣuve devī kaikeyī kulavṛddhaye
04,015.041d@019_0039 mātṛṣvasṛsutāṃ rājan kīcakas tām aninditām
04,015.041d@019_0040 sadā paricaran prītyā virāṭe nyavasat sukhī
04,015.041d@019_0041 bhrātaraś cāsya vikrāntāḥ sarve ca tam anuvratāḥ
04,015.041d@019_0042 virāṭasyaiva saṃhṛṣṭā balaṃ kośaṃ ca vardhayan
04,015.041d@019_0043 kāleyā nāma daiteyāḥ prāyaśo bhuvi viśrutāḥ
04,015.041d@019_0044 jajñire kīcakā rājan bāṇo jyeṣṭhas tato 'bhavat
04,015.041d@019_0045 sa hi sarvāstrasaṃpanno balavān bhīmavikramaḥ
04,015.041d@019_0046 kīcako naṣṭamaryādo babhūva bhayado nṛṇām
04,015.041d@019_0047 taṃ prāpya balasaṃmattaṃ virāṭaḥ pṛthivīpatiḥ
04,015.041d@019_0048 jigāya sarvāṃś ca ripūn yathendro dānavān purā
04,015.041d@019_0049 mekhalāṃś ca trigartāṃś ca daśārṇāṃś ca kaśerukān
04,015.041d@019_0050 mālavān yavanāṃś caiva pulindān kāśikosalān
04,015.041d@019_0051 aṅgān vaṅgān kaliṅgāṃś ca taṅgaṇān parataṅgaṇān
04,015.041d@019_0052 karadāṃś ca niṣiddhāṃś ca śivān macchillikāṃs tathā
04,015.041d@019_0053 anye ca bahavaḥ śūrā nānājanapadeśvarāḥ
04,015.041d@019_0054 kīcakena raṇe bhagnā vyadravanta diśo daśa
04,015.041d@019_0055 tam evaṃ vīryasaṃpannaṃ nānāyutasamaṃ bale
04,015.041d@019_0056 virāṭas tatra senāyāś cakāra patim ātmanaḥ
04,015.041d@019_0057 virāṭabhrātaraś caiva daśa dāśarathopamāḥ
04,015.041d@019_0058 te cainān anvavartanta kīcakān balavattarān
04,015.041d@019_0059 evaṃvidhabalo bhīmaḥ kīcakās te ca tadvidhāḥ
04,015.041d@019_0060 rājñaḥ syālā mahātmāno virāṭasya hitaiṣiṇaḥ
04,015.041d@019_0061 etat te kathitaṃ sarvaṃ kīcakasya parākramam
04,015.041d@019_0062 draupadī na śaśāpainaṃ yasmāt tad gadataḥ śṛṇu
04,015.041d@019_0063 vikṣaranti tapaḥ krodhād ṛṣayo na śapanti ca
04,015.041d@019_0064 jānantī tad yathātattvaṃ draupadī na śaśāpa tam
04,015.041d@019_0065 kṣamā dharmaḥ kṣamā dānaṃ kṣamā yajñaḥ kṣamā yaśaḥ
04,015.041d@019_0066 kṣamā satyaṃ kṣamā śīlaṃ kṣamā kīrtiḥ kṣamā param
04,015.041d@019_0067 kṣamā puṇyaṃ kṣamā tīrthaṃ kṣamā sarvam iti śrutiḥ
04,015.041d@019_0068 kṣamāvatām ayaṃ lokaḥ paraś caiva kṣamāvatām
04,015.041d@019_0069 etat sarvaṃ vijānantī sā kṣamām anvapadyata
04,015.041d@019_0070 bhartṝṇāṃ matam ājñāya kṣamiṇāṃ dharmacāriṇām
04,015.041d@019_0071 nāśapat taṃ viśālākṣī satī śaktāpi bhārata
04,015.041d@019_0072 pāṇḍavāś cāpi te sarve draupadīṃ prekṣya duḥkhitām
04,015.041d@019_0073 krodhāgninā vyadahyanta tadā lajjāvyapekṣayā
04,015.041d@019_0074 atha bhīmo mahābāhuḥ sūdayiṣyaṃs tu kīcakam
04,015.041d@019_0075 vārito dharmaputreṇa velayeva mahodadhiḥ
04,015.041d@019_0076 saṃdhārya manasā roṣaṃ divārātraṃ viniḥśvasan
04,015.041d@019_0077 mahānase tadā kṛcchrāt suṣvāpa rajanīṃ ca tām
04,015.041d@018_0001 bhrātuḥ prayaccha tvaritā jīvaśrāddhaṃ tam adya vai
04,015.041d@018_0002 sudṛṣṭaṃ kuru caivenaṃ nāsūn manye dhariṣyati
04,015.041d@018_0003 teṣāṃ hi mama bhartṝṇāṃ pañcānāṃ dharmacāriṇām
04,015.041d@018_0004 eko durmarṣaṇo 'tyarthaṃ bale cāpratimo bhuvi
04,015.041d@018_0005 nirmanuṣyam imaṃ lokaṃ kuryāt kruddho niśām imām
04,015.041d@018_0006 na ca saṃkrudhyate tāvad gandharvaḥ kāmarūpadhṛk
04,015.041d@018_0007 nūnaṃ jñāsyati yāvad vai mamaitat pādaghātanam
04,015.041d@018_0008 tatkṣaṇāt kīcakaḥ pāpaḥ saputrabhrātṛbāndhavaḥ
04,015.041d@018_0009 vinaśiṣyati duṣṭātmā yathā duṣkṛtakarmakṛt
04,015.041d@018_0010 api caitat purā proktaṃ nipuṇair manujottamaiḥ
04,015.041d@018_0011 ekas tu kurute pāpaṃ kālapāśavaśaṃ gataḥ
04,015.041d@018_0012 nīco hy ātmāparādhena kulaṃ yena vinaśyati
04,015.041d@018_0013 sudeṣṇām evam uktvā tu sairandhrī duḥkhamohitā
04,015.041d@018_0014 kīcakasya vadhārthāya vratadīkṣām upāgamat
04,015.041d@018_0015 abhyarthitā ca nārībhir mānitā ca sudeṣṇayā
04,015.041d@018_0016 na ca snāti na cāśnāti pāṃsūn na parimārjati
04,015.041d@018_0017 rudhiraklinnavasanā babhūva mṛditekṣaṇā
04,015.041d@018_0018 tāṃ tathā śokasaṃtaptāṃ dṛṣṭvā praruruduḥ striyaḥ
04,015.041d@018_0019 kīcakasya vadhaṃ sarvā manobhiś cāśaśaṃsire
04,016.001 vaiśaṃpāyana uvāca
04,016.001a sā hatā sūtaputreṇa rājaputrī samajvalat
04,016.001c vadhaṃ kṛṣṇā parīpsantī senāvāhasya bhāminī
04,016.001e jagāmāvāsam evātha tadā sā drupadātmajā
04,016.002a kṛtvā śaucaṃ yathānyāyaṃ kṛṣṇā vai tanumadhyamā
04,016.002c gātrāṇi vāsasī caiva prakṣālya salilena sā
04,016.003a cintayām āsa rudatī tasya duḥkhasya nirṇayam
04,016.003c kiṃ karomi kva gacchāmi kathaṃ kāryaṃ bhaven mama
04,016.004a ity evaṃ cintayitvā sā bhīmaṃ vai manasāgamat
04,016.004c nānyaḥ kartā ṛte bhīmān mamādya manasaḥ priyam
04,016.005a tata utthāya rātrau sā vihāya śayanaṃ svakam
04,016.005c prādravan nātham icchantī kṛṣṇā nāthavatī satī
04,016.005d*0343_001 bhavanaṃ bhīmasenasya kṣipram āyatalocanā
04,016.005e duḥkhena mahatā yuktā mānasena manasvinī
04,016.006a sā vai mahānase prāpya bhīmasenaṃ śucismitā
04,016.006c sarvaśveteva māheyī vane jātā trihāyanī
04,016.006d*0344_001 upātiṣṭhata pāñcālī bhīmaṃ kauravyam acyutam
04,016.006d*0344_002 mṛgarṣabhaṃ yathā dṛptaṃ gandhinī vananirjhare
04,016.006e upātiṣṭhata pāñcālī vāśiteva mahāgajam
04,016.007a sā lateva mahāśālaṃ phullaṃ gomatitīrajam
04,016.007b*0345_001 pariṣvajata pāñcālī madhyamaṃ pāṇḍunandanam
04,016.007c bāhubhyāṃ parirabhyainaṃ prābodhayad aninditā
04,016.007e siṃhaṃ suptaṃ vane durge mṛgarājavadhūr iva
04,016.007f*0346_001 bhīmasenam upāśliṣyad dhastinīva mahāgajam
04,016.007f*0347_001 parispṛśya ca pāṇibhyāṃ patiṃ suptam abodhayat
04,016.007f*0347_002 śrīr ivānyā mahotsāhaṃ suptaṃ viṣṇum ivārṇave
04,016.007f*0347_003 kṣaumāvadāte śayane śayānam ṛṣabhekṣaṇam
04,016.007f*0347_004 yathā śacī devarājaṃ rudrāṇī śaṃkaraṃ yathā
04,016.007f*0347_005 brahmāṇam iva sāvitrī yathā ṣaṣṭhī guhaṃ yathā
04,016.007f*0347_006 diśāgajasamākāraṃ gajaṃ gajavadhūr iva
04,016.007f*0347_007 bhīmaṃ prābodhayat kāntā lakṣmīr dāmodaraṃ yathā
04,016.007f*0348_001 devagarbhasamābhāsaṃ priyaṃ priyamudā priyā
04,016.008a vīṇeva madhurābhāṣā gāndhāraṃ sādhu mūrcchitā
04,016.008c abhyabhāṣata pāñcālī bhīmasenam aninditā
04,016.009a uttiṣṭhottiṣṭha kiṃ śeṣe bhīmasena yathā mṛtaḥ
04,016.009c nāmṛtasya hi pāpīyān bhāryām ālabhya jīvati
04,016.010a tasmiñ jīvati pāpiṣṭhe senāvāhe mama dviṣi
04,016.010c tat karma kṛtavaty adya kathaṃ nidrāṃ niṣevase
04,016.010d*0349_000 vaiśaṃpāyana uvāca
04,016.010d*0349_001 evam uktvātha tāṃ śālāṃ praviveśa manasvinī
04,016.010d*0349_002 yasyāṃ bhīmas tadā śete mṛgarāja iva śvasan
04,016.010d*0349_003 tasyā rūpeṇa sā śālā bhīmasya ca mahātmanaḥ
04,016.010d*0349_004 saṃmūrchiteva kauravya prajajvāla ca tejasā
04,016.010d*0350_000 vaiśaṃpāyanaḥ
04,016.010d*0350_001 sukhasuptaś ca taṃ śabdaṃ niśamya sa vṛkodaraḥ
04,016.010d*0350_002 saṃveditaḥ kuruśreṣṭhas totrair iva mahāgajaḥ
04,016.011a sa saṃprahāya śayanaṃ rājaputryā prabodhitaḥ
04,016.011c upātiṣṭhata meghābhaḥ paryaṅke sopasaṃgrahe
04,016.011d*0351_001 upaviśya ca durdharṣaḥ pāñcālakulavardhinīm
04,016.012a athābravīd rājaputrīṃ kauravyo mahiṣīṃ priyām
04,016.012c kenāsy arthena saṃprāptā tvariteva mamāntikam
04,016.013a na te prakṛtimān varṇaḥ kṛśā pāṇḍuś ca lakṣyase
04,016.013b*0352_001 prakāśaṃ yadi vā guhyaṃ sarvam ākhyātum arhasi
04,016.013c ācakṣva pariśeṣeṇa sarvaṃ vidyām ahaṃ yathā
04,016.014a sukhaṃ vā yadi vā duḥkhaṃ dveṣyaṃ vā yadi vā priyam
04,016.014c yathāvat sarvam ācakṣva śrutvā jñāsyāmi yat param
04,016.015a aham eva hi te kṛṣṇe viśvāsyaḥ sarvakarmasu
04,016.015c aham āpatsu cāpi tvāṃ mokṣayāmi punaḥ punaḥ
04,016.016a śīghram uktvā yathākāmaṃ yat te kāryaṃ vivakṣitam
04,016.016c gaccha vai śayanāyaiva purā nānyo 'vabudhyate
04,016.016d*0353_000 vaiśaṃpāyanaḥ
04,016.016d*0353_001 sā lajjamānā bhītā ca adhomukhamukhī tataḥ
04,016.016d*0353_002 novāca kiṃ cid vacanaṃ bāṣpadūṣitalocanā
04,016.016d*0353_003 athābravīd bhīmaparākramo balī
04,016.016d*0353_004 vṛkodaraḥ pāṇḍavamukhyasaṃmataḥ
04,016.016d*0353_005 prabrūhi kiṃ te karavāṇi sundari
04,016.016d*0353_006 priyaṃ priye vāraṇakhelagāmini
04,017.001 draupady uvāca
04,017.001a aśocyaṃ nu kutas tasyā yasyā bhartā yudhiṣṭhiraḥ
04,017.001c jānan sarvāṇi duḥkhāni kiṃ māṃ tvaṃ paripṛcchasi
04,017.002a yan māṃ dāsīpravādena prātikāmī tadānayat
04,017.002c sabhāyāṃ pārṣado madhye tan māṃ dahati bhārata
04,017.002d*0354_001 vikṛṣṭā hāstinapure sabhāyāṃ rājasaṃsadi
04,017.002d*0354_002 duḥśāsanena keśānte parāmṛṣṭā rajasvalā
04,017.002d*0354_003 kṣatriyais tatra karṇādyair dṛṣṭā duryodhanena ca
04,017.002d*0354_004 śvaśurābhyāṃ ca bhīṣmeṇa vidureṇa ca dhīmatā
04,017.002d*0354_005 droṇena ca mahābāho kṛpeṇa ca paraṃtapa
04,017.002d*0354_006 sāhaṃ śvaśurayor madhye bhartṛmadhye ca pāṇḍava
04,017.002d*0354_007 keśe gṛhītvaiva sabhāṃ nītā jīvati vai tvayi
04,017.002d*0355_001 vipramuktā tataś cāhaṃ nave rājyād vanaṃ gatā
04,017.002d*0355_002 sāhaṃ vane durvasatiṃ vasantī cādhvakarśitā
04,017.002d*0355_003 jaṭāsuraparikleśāt prāptāpi sumahad bhayam
04,017.003a pārthivasya sutā nāma kā nu jīveta mādṛśī
04,017.003c anubhūya bhṛśaṃ duḥkham anyatra draupadīṃ prabho
04,017.004a vanavāsagatāyāś ca saindhavena durātmanā
04,017.004c parāmarśaṃ dvitīyaṃ ca soḍhum utsahate nu kā
04,017.004d*0356_001 padbhyāṃ paryacaraṃ cāhaṃ deśān viṣamasaṃsthitān
04,017.004d*0356_002 durgāñ śvāpadasaṃkīrṇāṃs tvayi jīvati pāṇḍava
04,017.004d*0356_003 tato 'haṃ dvādaśe varṣe vanyamūlaphalāśanā
04,017.004d*0356_004 idaṃ puram anuprāptā sudeṣṇāparicārikā
04,017.004d*0356_005 parastriyam upātiṣṭhe satyadharmapathe sthitā
04,017.004d*0356_006 gośīrṣakaṃ padmakaṃ ca hariśyāmaṃ ca candanam
04,017.004d*0356_007 nityaṃ piṃṣe virāṭasya tvayi jīvati pāṇḍava
04,017.004d*0356_008 sāhaṃ bahūni duḥkhāni gaṇayāmi na te kṛte
04,017.005a matsyarājñaḥ samakṣaṃ ca tasya dhūrtasya paśyataḥ
04,017.005c kīcakena padā spṛṣṭā kā nu jīveta mādṛśī
04,017.006a evaṃ bahuvidhaiḥ kleśaiḥ kliśyamānāṃ ca bhārata
04,017.006c na māṃ jānāsi kaunteya kiṃ phalaṃ jīvitena me
04,017.006d*0357_001 drupadasya sutā cāhaṃ dhṛṣṭadyumnasya cānujā
04,017.006d*0357_002 agnikuṇḍāt samudbhūtā norvyāṃ jātu carāmi bhoḥ
04,017.006d*0357_003 kīcakaṃ cen na hanyās tvaṃ śilāṃ baddhvā jale mriye
04,017.006d*0357_004 viṣam āloḍya pāsyāmi pravekṣyāmy athavānalam
04,017.006d*0357_005 ātmānaṃ nāśayiṣyāmi vṛkṣam āruhya vā pate
04,017.006d*0357_006 śastreṇāṅgaṃ ca bhetsyāmi kiṃ phalaṃ jīvitena me
04,017.007a yo 'yaṃ rājño virāṭasya kīcako nāma bhārata
04,017.007c senānīḥ puruṣavyāghra syālaḥ paramadurmatiḥ
04,017.008a sa māṃ sairandhriveṣeṇa vasantīṃ rājaveśmani
04,017.008c nityam evāha duṣṭātmā bhāryā mama bhaveti vai
04,017.009a tenopamantryamāṇāyā vadhārheṇa sapatnahan
04,017.009c kāleneva phalaṃ pakvaṃ hṛdayaṃ me vidīryate
04,017.009d*0358_001 śaraṇaṃ bhava kaunteya mā saṃgaccha yudhiṣṭhiram
04,017.009d*0358_002 nirudyogaṃ nirāmarṣaṃ nirvīryam arimardana
04,017.009d*0358_003 mā sma sīmantinī kā cij janayet putram īdṛśam
04,017.009d*0358_004 vijānāmi tavāmarṣaṃ balaṃ vīryaṃ ca pāṇḍava
04,017.009d*0358_005 tato 'haṃ paridevāmi cāgratas te mahābala
04,017.009d*0358_006 yathā yūthapatir mattaḥ kuñjaraḥ ṣāṣṭihāyanaḥ
04,017.009d*0358_007 bhūmau nipatitaṃ bilvaṃ padbhyām ākramya pīḍayet
04,017.009d*0358_008 tathaiva ca śiras tasya nipātya dharaṇītale
04,017.009d*0358_009 vāmena puruṣavyāghra marda pādena pāṇḍava
04,017.009d*0358_010 sa ced udyantam ādityaṃ prātar utthāya paśyati
04,017.009d*0358_011 kīcakaḥ śarvarīṃ vyuṣṭāṃ nāhaṃ jīvitum utsahe
04,017.009d*0358_012 śāpito 'si mama prāṇaiḥ sukṛtenārjunena ca
04,017.009d*0358_013 yudhiṣṭhirasya pādābhyāṃ yamayor jīvitena ca
04,017.009d*0358_014 yat kīcakavadhaṃ nādya pratijñāsyasi bhārata
04,017.010a bhrātaraṃ ca vigarhasva jyeṣṭhaṃ durdyūtadevinam
04,017.010c yasyāsmi karmaṇā prāptā duḥkham etad anantakam
04,017.010d*0359_001 eṣāṃ mukhyatamo jyeṣṭho bhavet tu kulapāṃsanaḥ
04,017.010d*0359_002 bhrātaraṃ tvaram anvīyus te 'pi śālīnabuddhayaḥ
04,017.011a ko hi rājyaṃ parityajya sarvasvaṃ cātmanā saha
04,017.011c pravrajyāyaiva dīvyeta vinā durdyūtadevinam
04,017.012a yadi niṣkasahasreṇa yac cānyat sāravad dhanam
04,017.012c sāyaṃprātar adeviṣyad api saṃvatsarān bahūn
04,017.013a rukmaṃ hiraṇyaṃ vāsāṃsi yānaṃ yugyam ajāvikam
04,017.013c aśvāśvatarasaṃghāṃś ca na jātu kṣayam āvahet
04,017.014a so 'yaṃ dyūtapravādena śriyā pratyavaropitaḥ
04,017.014c tūṣṇīm āste yathā mūḍhaḥ svāni karmāṇi cintayan
04,017.015a daśa nāgasahasrāṇi padmināṃ hemamālinām
04,017.015c yaṃ yāntam anuyāntīha so 'yaṃ dyūtena jīvati
04,017.016a tathā śatasahasrāṇi nṛṇām amitatejasām
04,017.016c upāsate mahārājam indraprasthe yudhiṣṭhiram
04,017.017a śataṃ dāsīsahasrāṇi yasya nityaṃ mahānase
04,017.017c pātrīhastaṃ divārātram atithīn bhojayanty uta
04,017.018a eṣa niṣkasahasrāṇi pradāya dadatāṃ varaḥ
04,017.018c dyūtajena hy anarthena mahatā samupāvṛtaḥ
04,017.019a enaṃ hi svarasaṃpannā bahavaḥ sūtamāgadhāḥ
04,017.019c sāyaṃprātar upātiṣṭhan sumṛṣṭamaṇikuṇḍalāḥ
04,017.019d@020_0001 sahasraṃ vālakhilyānāṃ sahasram udavāsinām
04,017.019d@020_0002 sahasram aśmakuṭṭānāṃ sahasraṃ vāyubhojinām
04,017.019d@020_0003 sahasraṃ bhuvi patnīnāṃ sahasraṃ brahmacāriṇām
04,017.019d@020_0004 sahasraṃ vānaprasthānāṃ sahasraṃ gṛhamedhinām
04,017.019d@020_0005 haṃsāḥ paramahaṃsāś ca yoginaś ca dvijātayaḥ
04,017.019d@020_0006 kuṭīcakāḥ parivrājo ye cānye vanacāriṇaḥ
04,017.019d@020_0007 nityaṃ bhaktātmakāś caiva bahavaś cordhvaretasaḥ
04,017.019d@020_0008 caturvedavido viprāḥ śikṣāmīmāṃsayoḥ sthirāḥ
04,017.019d@020_0009 padakramaparā viprāḥ sāmādhyayanikāś ca ye
04,017.020a sahasram ṛṣayo yasya nityam āsan sabhāsadaḥ
04,017.020c tapaḥśrutopasaṃpannāḥ sarvakāmair upasthitāḥ
04,017.020d*0360_001 aṣṭāśītisahasrāṇi snātakā gṛhamedhinaḥ
04,017.020d*0360_002 triṃśadd āsīka ekaiko yān bibharti yudhiṣṭhiraḥ
04,017.020d*0360_003 apratigrāhiṇāṃ caiva yatīnām ūrdhvaretasām
04,017.020d*0360_004 daśa cāpi sahasrāṇi so 'yam āste nareśvaraḥ
04,017.020d*0360_005 ānṛśaṃsyam anukrośaṃ saṃvibhāgas tathaiva ca
04,017.020d*0360_006 yasminn etāni sarvāṇi so 'yam āste nareśvaraḥ
04,017.021a andhān vṛddhāṃs tathānāthān sarvān rāṣṭreṣu durgatān
04,017.021c bibharty avimanā nityam ānṛśaṃsyād yudhiṣṭhiraḥ
04,017.021d*0361_001 dhṛtimān satyavikramaḥ
04,017.021d*0361_002 saṃvibhāgamanā nityaṃ
04,017.022a sa eṣa nirayaṃ prāpto matsyasya paricārakaḥ
04,017.022c sabhāyāṃ devitā rājñaḥ kaṅko brūte yudhiṣṭhiraḥ
04,017.023a indraprasthe nivasataḥ samaye yasya pārthivāḥ
04,017.023c āsan balibhṛtaḥ sarve so 'dyānyair bhṛtim icchati
04,017.024a pārthivāḥ pṛthivīpālā yasyāsan vaśavartinaḥ
04,017.024c sa vaśe vivaśo rājā pareṣām adya vartate
04,017.025a pratāpya pṛthivīṃ sarvāṃ raśmivān iva tejasā
04,017.025c so 'yaṃ rājño virāṭasya sabhāstāro yudhiṣṭhiraḥ
04,017.026a yam upāsanta rājānaḥ sabhāyām ṛṣibhiḥ saha
04,017.026c tam upāsīnam adyānyaṃ paśya pāṇḍava pāṇḍavam
04,017.026d*0362_001 sadasyaṃ samupāsīnaṃ parasya priyavādinam
04,017.026d*0362_002 dṛṣṭvā yudhiṣṭhiraṃ śoko na viśet kam asaṃśayam
04,017.027a atadarhaṃ mahāprājñaṃ jīvitārthe 'bhisaṃśritam
04,017.027c dṛṣṭvā kasya na duḥkhaṃ syād dharmātmānaṃ yudhiṣṭhiram
04,017.028a upāste sma sabhāyāṃ yaṃ kṛtsnā vīra vasuṃdharā
04,017.028c tam upāsīnam adyānyaṃ paśya bhārata bhāratam
04,017.029a evaṃ bahuvidhair duḥkhaiḥ pīḍyamānām anāthavat
04,017.029c śokasāgaramadhyasthāṃ kiṃ māṃ bhīma na paśyasi
04,018.001 draupady uvāca
04,018.001a idaṃ tu me mahad duḥkhaṃ yat pravakṣyāmi bhārata
04,018.001c na me 'bhyasūyā kartavyā duḥkhād etad bravīmy aham
04,018.001d*0363_001 sūdakarmaṇi bhīma tvam asame bharatarṣabha
04,018.001d*0363_002 bruvan ballavajātīyaḥ kasya śokaṃ na vardhayeḥ
04,018.001d*0363_003 sūpakāraṃ virāṭasya ballavaṃ tvāṃ vidur janāḥ
04,018.001d*0363_004 preṣyatvaṃ samanuprāptaṃ tato duḥkhataraṃ nu kim
04,018.001d*0363_005 yadā mahānase siddhe virāṭam upatiṣṭhasi
04,018.001d*0363_006 bruvāṇo ballavaḥ sūdas tadā sīdati me manaḥ
04,018.001d*0363_007 yadā prahṛṣṭaḥ samrāṭ tvāṃ saṃyodhayati kuñjaraiḥ
04,018.001d*0363_008 hasanty antaḥpure nāryo mama tūdvijate manaḥ
04,018.001d*0363a_001 sarveṣāṃ balināṃ śreṣṭhas tvaṃ ca bhīma mahābalaḥ
04,018.002a śārdūlair mahiṣaiḥ siṃhair āgāre yudhyase yadā
04,018.002c kaikeyyāḥ prekṣamāṇāyās tadā me kaśmalo bhavet
04,018.002d*0364_001 tata utthāya kaikeyī sarvās tāḥ pratyabhāṣata
04,018.003a prekṣāsamutthitā cāpi kaikeyī tāḥ striyo vadet
04,018.003c prekṣya mām anavadyāṅgī kaśmalopahatām iva
04,018.004a snehāt saṃvāsajān manye sūdam eṣā śucismitā
04,018.004b*0365_001 ekāntārpitabhāvena ballavaṃ cāruhāsinī
04,018.004b*0366_001 tasmāc chocati bhāvena duṣkaraṃ cāruhāsinī
04,018.004b*0366_002 yudhyamānaṃ mṛgair vyāghrair nūnaṃ ca samabudhya tam
04,018.004b*0366_003 sauhārdād agatatrāsād yasmāt samanuśocati
04,018.004c yodhyamānaṃ mahāvīryair imaṃ samanuśocati
04,018.005a kalyāṇarūpā sairandhrī ballavaś cātisundaraḥ
04,018.005c strīṇāṃ ca cittaṃ durjñeyaṃ yuktarūpau ca me matau
04,018.006a sairandhrī priyasaṃvāsān nityaṃ karuṇavedinī
04,018.006c asmin rājakule cemau tulyakālanivāsinau
04,018.007a iti bruvāṇā vākyāni sā māṃ nityam avedayat
04,018.007c krudhyantīṃ māṃ ca saṃprekṣya samaśaṅkata māṃ tvayi
04,018.008a tasyāṃ tathā bruvatyāṃ tu duḥkhaṃ māṃ mahad āviśat
04,018.008b*0367_001 tvayy evaṃ nirayaṃ prāpte bhīme bhīmaparākrame
04,018.008b*0368_001 novāca kiṃ cid vacanaṃ saṃrambhād raktalocanaḥ
04,018.008b*0368_002 jñātvā tu ruṣitaṃ bhīmaṃ draupadī punar abravīt
04,018.008c śoke yaudhiṣṭhire magnā nāhaṃ jīvitum utsahe
04,018.009a yaḥ sadevān manuṣyāṃś ca sarpāṃś caikaratho 'jayat
04,018.009c so 'yaṃ rājño virāṭasya kanyānāṃ nartako yuvā
04,018.009d*0369_001 yasya jyātalanirghoṣāt samakampata medinī
04,018.009d*0369_002 so 'dya pārtho virāṭasya kanyānāṃ nartako yuvā
04,018.010a yo 'tarpayad ameyātmā khāṇḍave jātavedasam
04,018.010c so 'ntaḥpuragataḥ pārthaḥ kūpe 'gnir iva saṃvṛtaḥ
04,018.011a yasmād bhayam amitrāṇāṃ sadaiva puruṣarṣabhāt
04,018.011c sa lokaparibhūtena veṣeṇāste dhanaṃjayaḥ
04,018.011d*0370_001 yasya jyākṣepakaṭhinau bāhū parighasaṃnibhau
04,018.011d*0370_002 sa śaṅkhaparipūrṇābhyāṃ śocann āste dhanaṃjayaḥ
04,018.012a yasya jyātalanirghoṣāt samakampanta śatravaḥ
04,018.012b*0371_001 ṣaṇḍarūpaṃ vahantaṃ taṃ gītaṃ nṛttaṃ ca lambanam
04,018.012b*0371_002 kurvantam arjunaṃ dṛṣṭvā na me svāsthyaṃ mano vrajet
04,018.012c striyo gītasvanaṃ tasya muditāḥ paryupāsate
04,018.013a kirīṭaṃ sūryasaṃkāśaṃ yasya mūrdhani śobhate
04,018.013c veṇīvikṛtakeśāntaḥ so 'yam adya dhanaṃjayaḥ
04,018.014a yasminn astrāṇi divyāni samastāni mahātmani
04,018.014c ādhāraḥ sarvavidyānāṃ sa dhārayati kuṇḍale
04,018.015a yaṃ sma rājasahasrāṇi tejasāpratimāni vai
04,018.015c samare nātivartante velām iva mahārṇavaḥ
04,018.016a so 'yaṃ rājño virāṭasya kanyānāṃ nartako yuvā
04,018.016c āste veṣapraticchannaḥ kanyānāṃ paricārakaḥ
04,018.017a yasya sma rathaghoṣeṇa samakampata medinī
04,018.017b*0372_001 āpatantaṃ raṇe dṛṣṭvā śātravā yānti saṃbhramam
04,018.017b*0373_001 evaṃvidham imaṃ śrutvā kuntyāḥ śoko bhaviṣyati
04,018.017c saparvatavanā bhīma sahasthāvarajaṅgamā
04,018.018a yasmiñ jāte mahābhāge kuntyāḥ śoko vyanaśyata
04,018.018c sa śocayati mām adya bhīmasena tavānujaḥ
04,018.019a bhūṣitaṃ tam alaṃkāraiḥ kuṇḍalaiḥ parihāṭakaiḥ
04,018.019c kambupāṇinam āyāntaṃ dṛṣṭvā sīdati me manaḥ
04,018.020a taṃ veṇīkṛtakeśāntaṃ bhīmadhanvānam arjunam
04,018.020c kanyāparivṛtaṃ dṛṣṭvā bhīma sīdati me manaḥ
04,018.020d*0374_001 yasya nāsti samo vīrye kaś cid urvyāṃ dhanurdharaḥ
04,018.020d*0374_002 so 'dya kanyāparivṛto gāyann āste dhanaṃjayaḥ
04,018.020d*0374_003 dharme śaurye ca satye ca jīvalokasya saṃmatam
04,018.020d*0374_004 strīveṣavikṛtaṃ pārthaṃ dṛṣṭvā sīdati me manaḥ
04,018.020d*0375_001 yaḥ svarāṣṭraṃ samāsādya sāditogrārir astravit
04,018.020d*0375_002 bibhrac chauryaṃ paraṃ tiṣṭhet svasenām abhiharṣayan
04,018.021a yadā hy enaṃ parivṛtaṃ kanyābhir devarūpiṇam
04,018.021c prabhinnam iva mātaṅgaṃ parikīrṇaṃ kareṇubhiḥ
04,018.022a matsyam arthapatiṃ pārthaṃ virāṭaṃ samupasthitam
04,018.022b*0376_001 saṃdṛśyemaṃ manas tv āsīd duḥkhe paramake tadā
04,018.022c paśyāmi tūryamadhyasthaṃ diśo naśyanti me tadā
04,018.023a nūnam āryā na jānāti kṛcchraṃ prāptaṃ dhanaṃjayam
04,018.023b*0377_001 anarhaveṣapracchannaṃ bhasmacchannam ivānalam
04,018.023c ajātaśatruṃ kauravyaṃ magnaṃ durdyūtadevinam
04,018.023d*0378_001 aindravāruṇavāyavyabrāhmāgneyaiś ca vaiṣṇavaiḥ
04,018.023d*0378_002 agnīn saṃtarpayan pārthaḥ sarvāṃś caikaratho 'jayat
04,018.023d*0378_003 divyair astrair acintyātmā sarvaśatrunibarhaṇaḥ
04,018.023d*0378_004 divyaṃ gāndharvam astraṃ ca vāyavyam atha vaiṣṇavam
04,018.023d*0378_005 brāhmaṃ pāśupataṃ caiva sthāṇukarṇaṃ ca darśayan
04,018.023d*0378_006 paulomān kālakeyāṃś ca indraśatrūn mahāsurān
04,018.023d*0378_007 nivātakavacaiḥ sārdhaṃ ghorān ekaratho 'jayat
04,018.023d*0378_008 so 'ntaḥpuragataḥ pārthaḥ kūpe 'gnir iva saṃvṛtaḥ
04,018.023d*0378_009 kanyāpuragataṃ dṛṣṭvā goṣṭheṣv iva maharṣabham
04,018.023d*0378_010 strīveṣavikṛtaṃ pārthaṃ kuntīṃ gacchati me manaḥ
04,018.024a tathā dṛṣṭvā yavīyāṃsaṃ sahadevaṃ yudhāṃ patim
04,018.024c goṣu goveṣam āyāntaṃ pāṇḍubhūtāsmi bhārata
04,018.025a sahadevasya vṛttāni cintayantī punaḥ punaḥ
04,018.025b*0379_001 na nidrām abhigacchāmi bhīmasena kuto ratim
04,018.025b*0380_001 yuvānam ṛṣabhaṃ rājñāṃ sarvaśāstraviśāradam
04,018.025b*0380_002 dṛṣṭvā gopālaveṣaṃ taṃ bhṛśaṃ muhyati me manaḥ
04,018.025c na vindāmi mahābāho sahadevasya duṣkṛtam
04,018.025e yasminn evaṃvidhaṃ duḥkhaṃ prāpnuyāt satyavikramaḥ
04,018.026a dūyāmi bharataśreṣṭha dṛṣṭvā te bhrātaraṃ priyam
04,018.026c goṣu govṛṣasaṃkāśaṃ matsyenābhiniveśitam
04,018.027a saṃrabdhaṃ raktanepathyaṃ gopālānāṃ purogamam
04,018.027c virāṭam abhinandantam atha me bhavati jvaraḥ
04,018.028a sahadevaṃ hi me vīraṃ nityam āryā praśaṃsati
04,018.028b*0381_001 tvayā sadaiva rakṣyo 'yaṃ kṛṣṇe madvākyagauravāt
04,018.028b*0381_002 kathaṃ mayā vihīno hi vane duḥkhaṃ nivatsyati
04,018.028c mahābhijanasaṃpanno vṛttavāñ śīlavān iti
04,018.029a hrīniṣedho madhuravāg dhārmikaś ca priyaś ca me
04,018.029c sa te 'raṇyeṣu boddhavyo yājñaseni kṣapāsv api
04,018.029d*0382_001 sukumāraś ca śūraś ca rājānaṃ cāpy anuvrataḥ
04,018.029d*0382_002 jyeṣṭhāpacāyinam imaṃ svayaṃ pāñcāli bhojayeḥ
04,018.029d*0382_003 ity uvāca hi māṃ kuntī rudatī putragṛddhinī
04,018.029d*0382_004 pravrajantaṃ mahāraṇyaṃ taṃ pariṣvajya tiṣṭhatī
04,018.030a taṃ dṛṣṭvā vyāpṛtaṃ goṣu vatsacarmakṣapāśayam
04,018.030b*0383_001 taṃ dṛṣṭvā goṣu gopālaveṣam āsthāya viṣṭhitam
04,018.030c sahadevaṃ yudhāṃ śreṣṭhaṃ kiṃ nu jīvāmi pāṇḍava
04,018.031a yas tribhir nityasaṃpanno rūpeṇāstreṇa medhayā
04,018.031c so 'śvabandho virāṭasya paśya kālasya paryayam
04,018.031d*0384_001 rājakanyāś ca veśyāś ca viśāṃ duhitaraś ca yāḥ
04,018.031d*0384_002 sarvāḥ sārayutā nāryo dāmagranthivaśaṃ gatāḥ
04,018.032a abhyakīryanta vṛndāni dāmagranthim udīkṣatām
04,018.032c vinayantaṃ javenāśvān mahārājasya paśyataḥ
04,018.033a apaśyam enaṃ śrīmantaṃ matsyaṃ bhrājiṣṇum uttamam
04,018.033c virāṭam upatiṣṭhantaṃ darśayantaṃ ca vājinaḥ
04,018.034a kiṃ nu māṃ manyase pārtha sukhiteti paraṃtapa
04,018.034c evaṃ duḥkhaśatāviṣṭā yudhiṣṭhiranimittataḥ
04,018.034d*0385_001 apaśyam eva śrīmantaṃ virāṭasya puraḥsaram
04,018.035a ataḥ prativiśiṣṭāni duḥkhāny anyāni bhārata
04,018.035c vartante mayi kaunteya vakṣyāmi śṛṇu tāny api
04,018.036a yuṣmāsu dhriyamāṇeṣu duḥkhāni vividhāny uta
04,018.036c śoṣayanti śarīraṃ me kiṃ nu duḥkham ataḥ param
04,018.036d*0386_001 ekabhartā tu yā nārī sā duḥkhenaiva vartate
04,018.036d*0386_002 pañca me patayaḥ santi mama duḥkham anantakam
04,019.001 draupady uvāca
04,019.001a ahaṃ sairandhriveṣeṇa carantī rājaveśmani
04,019.001c śaucadāsmi sudeṣṇāyā akṣadhūrtasya kāraṇāt
04,019.002a vikriyāṃ paśya me tīvrāṃ rājaputryāḥ paraṃtapa
04,019.002c āse kālam upāsīnā sarvaṃ duḥkhaṃ kilārtavat
04,019.003a anityā kila martyānām arthasiddhir jayājayau
04,019.003c iti kṛtvā pratīkṣāmi bhartṝṇām udayaṃ punaḥ
04,019.003d*0387_001 cakravat kila martyānām arthāś ca vyasanāni ca
04,019.004a ya eva hetur bhavati puruṣasya jayāvahaḥ
04,019.004c parājaye ca hetuḥ sa iti ca pratipālaye
04,019.004d*0388_001 kiṃ māṃ na pratijānīṣe bhīmasena mṛtām iva
04,019.004d*0389_001 parābhavanimittāni tathaivācarate naraḥ
04,019.005a dattvā yācanti puruṣā hatvā vadhyanti cāpare
04,019.005c pātayitvā ca pātyante parair iti ca me śrutam
04,019.006a na daivasyātibhāro 'sti na daivasyātivartanam
04,019.006c iti cāpy āgamaṃ bhūyo daivasya pratipālaye
04,019.007a sthitaṃ pūrvaṃ jalaṃ yatra punas tatraiva tiṣṭhati
04,019.007c iti paryāyam icchantī pratīkṣāmy udayaṃ punaḥ
04,019.008a daivena kila yasyārthaḥ sunīto 'pi vipadyate
04,019.008c daivasya cāgame yatnas tena kāryo vijānatā
04,019.009a yat tu me vacanasyāsya kathitasya prayojanam
04,019.009c pṛccha māṃ duḥkhitāṃ tat tvam apṛṣṭā vā bravīmi te
04,019.010a mahiṣī pāṇḍuputrāṇāṃ duhitā drupadasya ca
04,019.010c imām avasthāṃ saṃprāptā kā mad anyā jijīviṣet
04,019.011a kurūn paribhavan sarvān pāñcālān api bhārata
04,019.011c pāṇḍaveyāṃś ca saṃprāpto mama kleśo hy ariṃdama
04,019.012a bhrātṛbhiḥ śvaśuraiḥ putrair bahubhiḥ paravīrahan
04,019.012c evaṃ samuditā nārī kā nv anyā duḥkhitā bhavet
04,019.013a nūnaṃ hi bālayā dhātur mayā vai vipriyaṃ kṛtam
04,019.013c yasya prasādād durnītaṃ prāptāsmi bharatarṣabha
04,019.014a varṇāvakāśam api me paśya pāṇḍava yādṛśam
04,019.014c yādṛśo me na tatrāsīd duḥkhe paramake tadā
04,019.015a tvam eva bhīma jānīṣe yan me pārtha sukhaṃ purā
04,019.015c sāhaṃ dāsatvam āpannā na śāntim avaśā labhe
04,019.015d*0390_001 kā prītir jīvitenādya mamānena vṛkodara
04,019.016a nādaivikam idaṃ manye yatra pārtho dhanaṃjayaḥ
04,019.016c bhīmadhanvā mahābāhur āste śānta ivānalaḥ
04,019.017a aśakyā vedituṃ pārtha prāṇināṃ vai gatir naraiḥ
04,019.017c vinipātam imaṃ manye yuṣmākam avicintitam
04,019.018a yasyā mama mukhaprekṣā yūyam indrasamāḥ sadā
04,019.018c sā prekṣe mukham anyāsām avarāṇāṃ varā satī
04,019.019a paśya pāṇḍava me 'vasthāṃ yathā nārhāmi vai tathā
04,019.019c yuṣmāsu dhriyamāṇeṣu paśya kālasya paryayam
04,019.020a yasyāḥ sāgaraparyantā pṛthivī vaśavartinī
04,019.020c āsīt sādya sudeṣṇāyā bhītāhaṃ vaśavartinī
04,019.021a yasyāḥ puraḥsarā āsan pṛṣṭhataś cānugāminaḥ
04,019.021c sāham adya sudeṣṇāyāḥ puraḥ paścāc ca gāminī
04,019.021e idaṃ tu duḥkhaṃ kaunteya mamāsahyaṃ nibodha tat
04,019.022a yā na jātu svayaṃ piṃṣe gātrodvartanam ātmanaḥ
04,019.022c anyatra kuntyā bhadraṃ te sādya piṃṣāmi candanam
04,019.022e paśya kaunteya pāṇī me naivaṃ yau bhavataḥ purā
04,019.023 vaiśaṃpāyana uvāca
04,019.023a ity asya darśayām āsa kiṇabaddhau karāv ubhau
04,019.024 draupady uvāca
04,019.024a bibhemi kuntyā yā nāhaṃ yuṣmākaṃ vā kadā cana
04,019.024c sādyāgrato virāṭasya bhītā tiṣṭhāmi kiṃkarī
04,019.024d*0391_001 tadāgrato virāṭasya kiṃkarīva sthitā hy aham
04,019.025a kiṃ nu vakṣyati samrāṇ māṃ varṇakaḥ sukṛto na vā
04,019.025c nānyapiṣṭaṃ hi matsyasya candanaṃ kila rocate
04,019.026 vaiśaṃpāyana uvāca
04,019.026a sā kīrtayantī duḥkhāni bhīmasenasya bhāminī
04,019.026c ruroda śanakaiḥ kṛṣṇā bhīmasenam udīkṣatī
04,019.027a sā bāṣpakalayā vācā niḥśvasantī punaḥ punaḥ
04,019.027c hṛdayaṃ bhīmasenasya ghaṭṭayantīdam abravīt
04,019.027d*0392_001 idaṃ tu samupālambhaṃ tvatto rājā yudhiṣṭhiraḥ
04,019.027d*0392_002 śṛṇuyād yadi kalyāṇi kṛtsnaṃ jahyāt sa jīvitam
04,019.027d*0392_003 dhanaṃjayo 'pi suśroṇi yamau cāpi śucismite
04,019.027d*0392_004 ruroda śanakaiḥ kṛṣṇā punar vākyam abhāṣata
04,019.028a nālpaṃ kṛtaṃ mayā bhīma devānāṃ kilbiṣaṃ purā
04,019.028c abhāgyā yat tu jīvāmi martavye sati pāṇḍava
04,019.028d*0393_001 kīcakaṃ cen na hanyās tvaṃ svātmānaṃ nāśayāmy aham
04,019.028d*0393_002 viṣam āloḍya pāsyāmi pravekṣyāmy athavānalam
04,019.028d*0393_003 abhāgyāham apuṇyāhaṃ nityaduḥkhā ca viklavā
04,019.028d*0393_004 pāpena pātitāyāś ca kiṃ phalaṃ jīvitena me
04,019.029a tatas tasyāḥ karau śūnau kiṇabaddhau vṛkodaraḥ
04,019.029c mukham ānīya vepantyā ruroda paravīrahā
04,019.030a tau gṛhītvā ca kaunteyo bāṣpam utsṛjya vīryavān
04,019.030c tataḥ paramaduḥkhārta idaṃ vacanam abravīt
04,020.001 bhīmasena uvāca
04,020.001*0394_001 śṛṇu bhadre varārohe krodhāt tatra tu cintitam
04,020.001*0394_002 tvāṃ vai sabhāgatāṃ dṛṣṭvā mātsyānāṃ kadanaṃ mahat
04,020.001*0394_003 kartukāmena bhadraṃ te vṛkṣaś cāvekṣito mayā
04,020.001*0394_004 tatra māṃ dharmarājas tu kaṭākṣeṇa nyavārayat
04,020.001*0394_005 tad dhyātvāvāṅmukhas tūṣṇīm āsthito 'smi mahānasam
04,020.001*0394_006 śṛṇuṣvānyat pratijñātaṃ yad vadāmīha bhāmini
04,020.001*0394_006 vaiśaṃpāyanaḥ
04,020.001*0394_007 āśvāsayan hi pāñcālīṃ bhīmasena uvāca ha
04,020.001a dhig astu me bāhubalaṃ gāṇḍīvaṃ phalgunasya ca
04,020.001c yat te raktau purā bhūtvā pāṇī kṛtakiṇāv ubhau
04,020.001d*0395_001 tad adya mānutapati yatkṛtaṃ na mayā purā
04,020.001d*0396_001 dyūte na nidhanaṃ bhīru kurūṇāṃ pāpakāriṇām
04,020.002a sabhāyāṃ sma virāṭasya karomi kadanaṃ mahat
04,020.002b*0397_001 tatra me kāraṇaṃ bhāti kaunteyo yat pratīkṣate
04,020.002b*0397_002 athavā kīcakasyāhaṃ pothayāmi padā śiraḥ
04,020.002b*0397_003 aiśvaryamadamattasya krīḍann iva mahādvipaḥ
04,020.002b*0397_004 apaśyaṃ tvāṃ yadā kṛṣṇe kīcakena padā hatām
04,020.002b*0397_005 tadaivāhaṃ cikīrṣāmi matsyānāṃ kadanaṃ mahat
04,020.002c tatra māṃ dharmarājas tu kaṭākṣeṇa nyavārayat
04,020.002e tad ahaṃ tasya vijñāya sthita evāsmi bhāmini
04,020.003a yac ca rāṣṭrāt pracyavanaṃ kurūṇām avadhaś ca yaḥ
04,020.003c suyodhanasya karṇasya śakuneḥ saubalasya ca
04,020.004a duḥśāsanasya pāpasya yan mayā na hṛtaṃ śiraḥ
04,020.004c tan me dahati kalyāṇi hṛdi śalyam ivārpitam
04,020.004d*0398_001 api cānyad varārohe smariṣyasi vaco mama
04,020.004d*0398_002 puṇye tīre sarasvatyā yat pratiṣṭhāma saṃgatāḥ
04,020.004d*0398_003 tatrāham abruvaṃ kṛṣṇe pūrvakleśān anusmaran
04,020.004d*0398_004 na cāham anugaccheyaṃ dharmarājaṃ yudhiṣṭhiram
04,020.004d*0398_005 dhanaṃjayaṃ ca pāñcāli mādrīputrau ca bhrātarau
04,020.004d*0398_006 kṛtvaitāṃ ca matiṃ kṛṣṇe yudhiṣṭhiram agarhayam
04,020.004d*0398_007 paruṣaṃ vacanaṃ śrutvā mama dharmātmajas tadā
04,020.004d*0398_008 hrīmān vākyam ahīnārthaṃ bruvan rājā yudhiṣṭhiraḥ
04,020.004d*0398_009 sarvān anvanayad bhrātṝn muner dhaumyasya paśyataḥ
04,020.004d*0398_010 mā rodī rājñi lokānāṃ sarvāgamaguṇānvite
04,020.004d*0398_011 rakṣitavyaṃ sadāsmābhiḥ satyam apratimaṃ bhuvi
04,020.004d*0398_012 anunīteṣu cāsmāsu anunītā tvam apy uta
04,020.004e mā dharmaṃ jahi suśroṇi krodhaṃ jahi mahāmate
04,020.005a imaṃ ca samupālambhaṃ tvatto rājā yudhiṣṭhiraḥ
04,020.005c śṛṇuyād yadi kalyāṇi kṛtsnaṃ jahyāt sa jīvitam
04,020.006a dhanaṃjayo vā suśroṇi yamau vā tanumadhyame
04,020.006c lokāntaragateṣv eṣu nāhaṃ śakṣyāmi jīvitum
04,020.006d*0399_001 dharmaṃ śṛṇuṣva pāñcāli yat te vakṣyāmi bhāmini
04,020.007a sukanyā nāma śāryātī bhārgavaṃ cyavanaṃ vane
04,020.007c valmīkabhūtaṃ śāmyantam anvapadyata bhāminī
04,020.008a nāḍāyanī cendrasenā rūpeṇa yadi te śrutā
04,020.008c patim anvacarad vṛddhaṃ purā varṣasahasriṇam
04,020.009a duhitā janakasyāpi vaidehī yadi te śrutā
04,020.009c patim anvacarat sītā mahāraṇyanivāsinam
04,020.010a rakṣasā nigrahaṃ prāpya rāmasya mahiṣī priyā
04,020.010b*0400_001 rāvaṇena hṛtā sītā rākṣasībhiś ca tarjitā
04,020.010c kliśyamānāpi suśroṇī rāmam evānvapadyata
04,020.011a lopāmudrā tathā bhīru vayorūpasamanvitā
04,020.011c agastyam anvayād dhitvā kāmān sarvān amānuṣān
04,020.011d*0401_001 dyumatsenasutaṃ vīraṃ satyavantam aninditā
04,020.011d*0401_002 sāvitry anucacāraikā yamalokaṃ manasvinī
04,020.012a yathaitāḥ kīrtitā nāryo rūpavatyaḥ pativratāḥ
04,020.012b*0402_001 nalaṃ rājānam evātha damayantī vanāntare
04,020.012b*0402_002 anvagacchat purā kṛṣṇe tathā bhartṝṃs tvam anvagāḥ
04,020.012c tathā tvam api kalyāṇi sarvaiḥ samuditā guṇaiḥ
04,020.013a mādīrghaṃ kṣama kālaṃ tvaṃ māsam adhyardhasaṃmitam
04,020.013c pūrṇe trayodaśe varṣe rājño rājñī bhaviṣyasi
04,020.013d*0403_001 satyena te śape cāhaṃ bhavitā nānyatheti ha
04,020.013d*0403_002 sarvāsāṃ paramastrīṇāṃ prāmāṇyaṃ kartum arhasi
04,020.013d*0403_003 sarveṣāṃ ca narendrāṇāṃ mūrdhni sthāsyasi bhāmini
04,020.013d*0403_004 bhartṛbhaktyā ca vṛttena bhogān prāpsyasi durlabhān
04,020.013d*0403_005 pūrṇāyāṃ tu pratijñāyāṃ mahāntaṃ bhogam āpnuyāḥ
04,020.013d*0403_006 kuru bhartṛgataṃ jñātvā rājñāṃ mūrdhni sthitā bhaveḥ
04,020.014 draupady uvāca
04,020.014a ārtayaitan mayā bhīma kṛtaṃ bāṣpavimokṣaṇam
04,020.014c apārayantyā duḥkhāni na rājānam upālabhe
04,020.014d*0404_001 vyatītaṃ kathayitvā kiṃ bhīmasena mahābala
04,020.014d*0404_002 idaṃ tu duḥkhaṃ kaunteya mamāsahyaṃ nibodha tat
04,020.014d*0404_003 yo 'yaṃ rājño virāṭasya sūtaputras tu kīcakaḥ
04,020.014d*0404_004 syālo nāma pravādena bhojas traigartadeśajaḥ
04,020.014d*0404_005 tyaktadharmo nṛśaṃsaś ca sarvārtheṣu ca vallabhaḥ
04,020.014d*0404_006 nityam evāha duṣṭātmā bhāryā me bhava śobhane
04,020.014d*0404_007 avinītaḥ suduṣṭātmā mām anātheti cintya saḥ
04,020.015a vimuktena vyatītena bhīmasena mahābala
04,020.015c pratyupasthitakālasya kāryasyānantaro bhava
04,020.016a mameha bhīma kaikeyī rūpābhibhavaśaṅkayā
04,020.016c nityam udvijate rājā kathaṃ neyād imām iti
04,020.017a tasyā viditvā taṃ bhāvaṃ svayaṃ cānṛtadarśanaḥ
04,020.017c kīcako 'yaṃ suduṣṭātmā sadā prārthayate hi mām
04,020.018a tam ahaṃ kupitā bhīma punaḥ kopaṃ niyamya ca
04,020.018c abruvaṃ kāmasaṃmūḍham ātmānaṃ rakṣa kīcaka
04,020.019a gandharvāṇām ahaṃ bhāryā pañcānāṃ mahiṣī priyā
04,020.019c te tvāṃ nihanyur durdharṣāḥ śūrāḥ sāhasakāriṇaḥ
04,020.020a evam uktaḥ sa duṣṭātmā kīcakaḥ pratyuvāca ha
04,020.020c nāhaṃ bibhemi sairandhri gandharvāṇāṃ śucismite
04,020.021a śataṃ sahasram api vā gandharvāṇām ahaṃ raṇe
04,020.021c samāgataṃ haniṣyāmi tvaṃ bhīru kuru me kṣaṇam
04,020.022a ity ukte cābruvaṃ sūtaṃ kāmāturam ahaṃ punaḥ
04,020.022c na tvaṃ pratibalas teṣāṃ gandharvāṇāṃ yaśasvinām
04,020.023a dharme sthitāsmi satataṃ kulaśīlasamanvitā
04,020.023c necchāmi kaṃ cid vadhyantaṃ tena jīvasi kīcaka
04,020.024a evam uktaḥ sa duṣṭātmā prahasya svanavat tadā
04,020.024b@021_0001 atha māṃ tatra kaikeyī preṣayat preṣaṇena tu
04,020.024b@021_0002 tenaiva coditā pūrvaṃ bhrātṛpriyacikīrṣayā
04,020.024b@021_0003 surām ānaya sairandhri kīcakasya niveśanāt
04,020.024b@021_0004 sūtaputras tu māṃ dṛṣṭvā mahat sāntvam avartayat
04,020.024b@021_0005 sāntve pratihate kruddhaḥ parāmarśamanābhavat
04,020.024b@021_0006 viditvā tasya saṃkalpaṃ kīcakasya durātmanaḥ
04,020.024b@021_0007 tathāhaṃ rājaśaraṇaṃ javenaiva pradhāvitā
04,020.024b@021_0008 saṃdarśane tu māṃ rājñaḥ sūtaputraḥ parāmṛśat
04,020.024b@021_0009 pātayitvā tu duṣṭātmā padāhaṃ tena tāḍitā
04,020.024b@021_0010 prekṣate sma virāṭas tu kaṅkaś ca bahavo janāḥ
04,020.024b@021_0011 rathinaḥ pīṭhamardāś ca hastyārohāś ca naigamāḥ
04,020.024b@021_0012 upālabdho mayā rājā kaṅkaś cāpi punaḥ punaḥ
04,020.024b@021_0013 tato na vārito rājñā na tasyāvinayaḥ kṛtaḥ
04,020.024b@021_0014 yo 'yaṃ rājño virāṭasya kīcako nāma sārathiḥ
04,020.024b@021_0015 tyaktadharmā nṛśaṃsaś ca tarasvī saṃmataḥ priyaḥ
04,020.024b@021_0016 śūro 'bhimānī pāpātmā sarvārtheṣu ca mugdhavān
04,020.024b@021_0017 dārāmarśī mahābhāga labhate 'rthān bahūn api
04,020.024b@021_0018 hared api ca vittāni pareṣāṃ krośatām api
04,020.024c na tiṣṭhati sma sanmārge na ca dharmaṃ bubhūṣati
04,020.025a pāpātmā pāpabhāvaś ca kāmarāgavaśānugaḥ
04,020.025c avinītaś ca duṣṭātmā pratyākhyātaḥ punaḥ punaḥ
04,020.025e darśane darśane hanyāt tathā jahyāṃ ca jīvitam
04,020.026a tad dharme yatamānānāṃ mahān dharmo naśiṣyati
04,020.026c samayaṃ rakṣamāṇānāṃ bhāryā vo na bhaviṣyati
04,020.027a bhāryāyāṃ rakṣyamāṇāyāṃ prajā bhavati rakṣitā
04,020.027c prajāyāṃ rakṣyamāṇāyām ātmā bhavati rakṣitaḥ
04,020.027d*0405_001 ātmā hi jāyate tasyāṃ tena jāyāṃ vidur budhāḥ
04,020.027d*0405_002 bhartā tu bhāryayā rakṣyaḥ kathaṃ jāyān mamodare
04,020.028a vadatāṃ varṇadharmāṃś ca brāhmaṇānāṃ hi me śrutam
04,020.028c kṣatriyasya sadā dharmo nānyaḥ śatrunibarhaṇāt
04,020.029a paśyato dharmarājasya kīcako māṃ padāvadhīt
04,020.029b*0406_001 yeṣāṃ matir na svapiti ṣaṣṭhe 'pi viṣaye vasan
04,020.029b*0406_002 teṣāṃ māṃ māninīṃ bhāryāṃ sūtaputraḥ padāvadhīt
04,020.029c tava caiva samakṣaṃ vai bhīmasena mahābala
04,020.030a tvayā hy ahaṃ paritrātā tasmād ghorāj jaṭāsurāt
04,020.030c jayadrathaṃ tathaiva tvam ajaiṣīr bhrātṛbhiḥ saha
04,020.031a jahīmam api pāpaṃ tvaṃ yo 'yaṃ mām avamanyate
04,020.031c kīcako rājavāllabhyāc chokakṛn mama bhārata
04,020.032a tam evaṃ kāmasaṃmattaṃ bhindhi kumbham ivāśmani
04,020.032c yo nimittam anarthānāṃ bahūnāṃ mama bhārata
04,020.033a taṃ cej jīvantam ādityaḥ prātar abhyudayiṣyati
04,020.033c viṣam āloḍya pāsyāmi mā kīcakavaśaṃ gamam
04,020.033e śreyo hi maraṇaṃ mahyaṃ bhīmasena tavāgrataḥ
04,020.034 vaiśaṃpāyana uvāca
04,020.034a ity uktvā prārudat kṛṣṇā bhīmasyoraḥ samāśritā
04,020.034c bhīmaś ca tāṃ pariṣvajya mahat sāntvaṃ prayujya ca
04,020.034d*0407_001 āśvāsayitvā bahuśo bhṛśam ārtāṃ sumadhyamām
04,020.034d*0407_002 hetutattvārthasaṃyuktair vacobhir drupadātmajām
04,020.034d*0407_003 pramṛjya vadanaṃ tasyāḥ pāṇināśrusamākulam
04,020.034d*0408_001 uvāca caināṃ duḥkhārtāṃ bhīmaḥ krodhavaśaṃ gataḥ
04,020.034e kīcakaṃ manasāgacchat sṛkkiṇī parisaṃlihan
04,021.001 bhīmasena uvāca
04,021.001a tathā bhadre kariṣyāmi yathā tvaṃ bhīru bhāṣase
04,021.001c adya taṃ sūdayiṣyāmi kīcakaṃ sahabāndhavam
04,021.002a asyāḥ pradoṣe śarvaryāḥ kuruṣvānena saṃgamam
04,021.002c duḥkhaṃ śokaṃ ca nirdhūya yājñaseni śucismite
04,021.003a yaiṣā nartanaśālā vai matsyarājena kāritā
04,021.003c divātra kanyā nṛtyanti rātrau yānti yathāgṛham
04,021.004a tatrāsti śayanaṃ bhīru dṛḍhāṅgaṃ supratiṣṭhitam
04,021.004c tatrāsya darśayiṣyāmi pūrvapretān pitāmahān
04,021.004d*0409_001 tvaddarśanasamutthena kāmarāgeṇa mohitam
04,021.004d*0409_002 saṃketaṃ sūtaputrasya kārayasva śubhānane
04,021.005a yathā ca tvāṃ na paśyeyuḥ kurvāṇāṃ tena saṃvidam
04,021.005c kuryās tathā tvaṃ kalyāṇi yathā saṃnihito bhavet
04,021.005d*0410_001 āvayoḥ saṃgamaṃ bhīru yathā martyo na budhyati
04,021.005d*0410_002 kīcakasya vināśasya tathā kuru nṛpātmaje
04,021.006 vaiśaṃpāyana uvāca
04,021.006*0411_001 evaṃ sā bhīru tanvaṅgī āmantryainaṃ mahānase
04,021.006*0411_002 vadhaṃ tasya parīpsantī ājagāma svaveśmani
04,021.006a tathā tau kathayitvā tu bāṣpam utsṛjya duḥkhitau
04,021.006b*0412_001 bhīmena ca pratijñāte kīcakasya vadhe tadā
04,021.006b*0412_002 draupadī ca sudeṣṇāyāḥ praviveśa punar gṛham
04,021.006c rātriśeṣaṃ tad atyugraṃ dhārayām āsatur hṛdā
04,021.006d@022_0001 atha jñātvā virāṭo 'pi kṛṣṇāsakhyaṃ tu kīcakam
04,021.006d@022_0002 abravīt sa pratīhāraṃ dvāḥstha ānaya kīcakam
04,021.006d@022_0003 prahitaḥ sa virāṭena dvāḥsthaḥ kīcakamandiram
04,021.006d@022_0004 gatvā tam abravīt sūtaṃ matsyas tvāṃ draṣṭum icchati
04,021.006d@022_0005 kīcako 'pi nṛpādeśān matsyasya bhavanaṃ yayau
04,021.006d@022_0006 uvāca matsyarājasya praṇipatya praviśya ca
04,021.006d@022_0007 āgato 'haṃ mahārāja virāṭa vacanāt tava
04,021.006d@022_0008 virāṭa uvāca
04,021.006d@022_0008 vadasva yadi vaktavyaṃ śrutvā yāsyāmi vai gṛham
04,021.006d@022_0009 kalatre vātha vā mitre bhṛtye rājñi yathāpi vā
04,021.006d@022_0010 nivedite sukhe duḥkhe sukhaṃ bhavati kīcaka
04,021.006d@022_0011 tvam eva śaraṇaṃ mahyaṃ rājyaṃ ca tvatprasādataḥ
04,021.006d@022_0012 sakhā vāpi mamaiva tvaṃ tena tvāṃ pratipedire
04,021.006d@022_0013 paśyāmy aharniśaṃ duḥkhaṃ viparītaṃ tu maṇḍalam
04,021.006d@022_0014 sadhūmaṃ jvalanaṃ manye vaimanasyaṃ ca vājinām
04,021.006d@022_0015 śṛṇomi ca śivāṃ ghorām aśivāṃ pratibhāṣiṇīm
04,021.006d@022_0016 rātrau balibhujaḥ saṃghāñ channaṃ sūryasya maṇḍalam
04,021.006d@022_0017 anyac ca saṃprabhāṣante daivajñā mama kīcaka
04,021.006d@022_0018 mama dvādaśagaḥ saurir janmarkṣe tava kīcaka
04,021.006d@022_0019 paśyāmi harmyapatanaṃ kīcaka prāvṛṣaṃ vinā
04,021.006d@022_0020 jānāmy etair mahotpātair yugāntapratimair alam
04,021.006d@022_0021 mṛtyus te bhavitā tathyam atha vā mama kīcaka
04,021.006d@022_0022 śṛṇomi vīra sairandhryāḥ śūrāḥ sāhasakāriṇaḥ
04,021.006d@022_0023 gandharvāḥ patayaḥ pañca santi devendravallabhāḥ
04,021.006d@022_0024 muninā kena cic chaptāś carantīmāṃ vasuṃdharām
04,021.006d@022_0025 rakṣamāṇāś ca sairandhrīṃ bhāryāṃ svīyāṃ pativratām
04,021.006d@022_0026 teṣāṃ nu bhāryā tvaṃ vatsa sairandhrīṃ kartum icchasi
04,021.006d@022_0027 na ca śaktā tvayā bhoktum eṣā gandharvarakṣitā
04,021.006d@022_0028 tvaṃ vātīva kāmārtaḥ kāryam etan na budhyase
04,021.006d@022_0029 vidyutpātair imaiḥ saumya martavyaṃ bhavatā dhruvam
04,021.006d@022_0030 kānyā caivaṃvidhā nārī cared vai kṣitimaṇḍale
04,021.006d@022_0031 vinā sairandhrīṃ bhadraṃ te svayaṃ gandharvarakṣitām
04,021.006d@022_0032 vṛddho vā yadi vā svāmī yadi vā bhaginīpatiḥ
04,021.006d@022_0033 rājā pūjyaḥ sadā mānyaḥ kartavyaṃ vacanaṃ mama
04,021.006d@022_0034 kaikeyaputra tanmātrāṃ tyaja sairandhrijāṃ kathām
04,021.006d@022_0035 kṛtyaiṣā mahatī bhāti rūpeṇātīva kīcaka
04,021.006d@022_0036 tyaktvā kāmaṃ sairandhryāṃ tvaṃ madīyāṃ dhvajinīṃ bhavān
04,021.006d@022_0037 kīcaka uvāca
04,021.006d@022_0037 saṃpālayasva viśrabdho madvākyāt kaikayātmaja
04,021.006d@022_0038 sarvathā bhavadīyaṃ me kartavyaṃ vacanaṃ tathā
04,021.006d@022_0039 tathāpy eṣā mayāvaśyaṃ bhoktavyā tanumadhyamā
04,021.006d@022_0040 sairandhrī yadi me pārśve śliṣṭā snehena bhāminī
04,021.006d@022_0041 śete na śayane matsya tadā manye mṛtaṃ svayam
04,021.006d@022_0042 bādhate māṃ bhṛśaṃ kāmaḥ sairandhryarthaṃ narādhipa
04,021.006d@022_0043 jīvitaṃ tṛṇavat tyaktvā bhoktavyā hi mayā śubhā
04,021.006d@022_0044 vaiśaṃpāyanaḥ
04,021.006d@022_0044 na stokam api gandharvā mayi śaktā viśāṃ pate
04,021.006d@022_0045 sa manmathārto nṛpatiṃ gatas tu
04,021.006d@022_0046 tyaktvā tu vākyaṃ nṛpater narendra
04,021.006d@022_0047 saṃyogam icchan drupadātmajāyāḥ
04,021.006d@022_0048 saṃdhāyamāno viditaṃ sa mṛtyum
04,021.007a tasyāṃ rātryāṃ vyatītāyāṃ prātar utthāya kīcakaḥ
04,021.007c gatvā rājakulāyaiva draupadīm idam abravīt
04,021.008a sabhāyāṃ paśyato rājñaḥ pātayitvā padāhanam
04,021.008c na caivālabhathās trāṇam abhipannā balīyasā
04,021.009a pravādena hi matsyānāṃ rājā nāmnāyam ucyate
04,021.009c aham eva hi matsyānāṃ rājā vai vāhinīpatiḥ
04,021.010a sā sukhaṃ pratipadyasva dāso bhīru bhavāmi te
04,021.010b*0413_001 na hy ahaṃ tvām ṛte bhīru ciraṃ jīvitum utsahe
04,021.010c ahnāya tava suśroṇi śataṃ niṣkān dadāmy aham
04,021.011a dāsīśataṃ ca te dadyāṃ dāsānām api cāparam
04,021.011c rathaṃ cāśvatarīyuktam astu nau bhīru saṃgamaḥ
04,021.011d*0414_001 tubhyaṃ dāsyāmi sarvāṇi rājārhāṇy aparāṇi ca
04,021.012 draupady uvāca
04,021.012a ekaṃ me samayaṃ tv adya pratipadyasva kīcaka
04,021.012b*0415_001 yadi tvaṃ khalu saṃyogam icchasy adya mayā saha
04,021.012c na tvāṃ sakhā vā bhrātā vā jānīyāt saṃgataṃ mayā
04,021.012d*0416_001 anubodhād anarthaḥ syād ayaśaś ca mahad bhavet
04,021.013a avabodhād dhi bhītāsmi gandharvāṇāṃ yaśasvinām
04,021.013c evaṃ me pratijānīhi tato 'haṃ vaśagā tava
04,021.014 kīcaka uvāca
04,021.014a evam etat kariṣyāmi yathā suśroṇi bhāṣase
04,021.014c eko bhadre gamiṣyāmi śūnyam āvasathaṃ tava
04,021.015a samāgamārthaṃ rambhoru tvayā madanamohitaḥ
04,021.015c yathā tvāṃ nāvabhotsyanti gandharvāḥ sūryavarcasaḥ
04,021.016 draupady uvāca
04,021.016a yad idaṃ nartanāgāraṃ matsyarājena kāritam
04,021.016c divātra kanyā nṛtyanti rātrau yānti yathāgṛham
04,021.017a tamisre tatra gacchethā gandharvās tan na jānate
04,021.017c tatra doṣaḥ parihṛto bhaviṣyati na saṃśayaḥ
04,021.017d*0417_001 ekaḥ san nartanāgāraṃ rātrau saṃketam āvraja
04,021.017d*0417_002 kīcakaḥ
04,021.017d*0417_002 tatrāhaṃ vaśagā tubhyaṃ bhavitā nātra saṃśayaḥ
04,021.017d*0417_003 tathā bhadre kariṣyāmi yathā tvaṃ bhīru manyase
04,021.017d*0417_004 ekaḥ san nartanāgāram āgamiṣyāmi śobhane
04,021.017d*0417_005 samāgamārthaṃ suśroṇi śape ca sukṛtena me
04,021.017d*0417_006 yathā tvāṃ nāvabudhyante gandharvā varavarṇini
04,021.017d*0417_007 satyaṃ te pratijānāmi gandharvebhyo na te bhayam
04,021.017d*0417_008 alaṃkariṣyāmy adyāhaṃ tvatsamāgamanāya vai
04,021.017d*0418_001 vāsāṃsi ca vicitrāṇi manojñāni tavāpi ca
04,021.017d*0418_002 draupadī
04,021.017d*0418_002 yathāhaṃ na tyajethās tvaṃ tathā raṃsye tvayā saha
04,021.017d*0418_003 tathā ced apy ahaṃ sūta darśayiṣyāmi te sukham
04,021.017d*0418_004 yan nānubhūtaṃ bhavatā janmaprabhṛti kīcaka
04,021.018 vaiśaṃpāyana uvāca
04,021.018a tam arthaṃ pratijalpantyāḥ kṛṣṇāyāḥ kīcakena ha
04,021.018c divasārdhaṃ samabhavan māsenaiva samaṃ nṛpa
04,021.018d*0419_001 tatra sā bhīmasenasya tam arthaṃ samavedayat
04,021.019a kīcako 'tha gṛhaṃ gatvā bhṛśaṃ harṣapariplutaḥ
04,021.019c sairandhrīrūpiṇaṃ mūḍho mṛtyuṃ taṃ nāvabuddhavān
04,021.020a gandhābharaṇamālyeṣu vyāsaktaḥ sa viśeṣataḥ
04,021.020c alaṃcakāra so ''tmānaṃ satvaraḥ kāmamohitaḥ
04,021.021a tasya tat kurvataḥ karma kālo dīrgha ivābhavat
04,021.021c anucintayataś cāpi tām evāyatalocanām
04,021.022a āsīd abhyadhikā cāsya śrīḥ śriyaṃ pramumukṣataḥ
04,021.022c nirvāṇakāle dīpasya vartīm iva didhakṣataḥ
04,021.023a kṛtasaṃpratyayas tatra kīcakaḥ kāmamohitaḥ
04,021.023c nājānād divasaṃ yāntaṃ cintayānaḥ samāgamam
04,021.024a tatas tu draupadī gatvā tadā bhīmaṃ mahānase
04,021.024c upātiṣṭhata kalyāṇī kauravyaṃ patim antikāt
04,021.025a tam uvāca sukeśāntā kīcakasya mayā kṛtaḥ
04,021.025c saṃgamo nartanāgāre yathāvocaḥ paraṃtapa
04,021.025d*0420_001 kālena niyataṃ baddhaḥ kāmena ca balātkṛtaḥ
04,021.026a śūnyaṃ sa nartanāgāram āgamiṣyati kīcakaḥ
04,021.026c eko niśi mahābāho kīcakaṃ taṃ niṣūdaya
04,021.027a taṃ sūtaputraṃ kaunteya kīcakaṃ madadarpitam
04,021.027c gatvā tvaṃ nartanāgāraṃ nirjīvaṃ kuru pāṇḍava
04,021.028a darpāc ca sūtaputro 'sau gandharvān avamanyate
04,021.028c taṃ tvaṃ praharatāṃ śreṣṭha naḍaṃ nāga ivoddhara
04,021.029a aśru duḥkhābhibhūtāyā mama mārjasva bhārata
04,021.029b*0421_001 bāhuvīryānurūpaṃ ca darśayādya parākramam
04,021.029c ātmanaś caiva bhadraṃ te kuru mānaṃ kulasya ca
04,021.030 bhīmasena uvāca
04,021.030a svāgataṃ te varārohe yan mā vedayase priyam
04,021.030c na hy asya kaṃ cid icchāmi sahāyaṃ varavarṇini
04,021.031a yā me prītis tvayākhyātā kīcakasya samāgame
04,021.031c hatvā hiḍimbaṃ sā prītir mamāsīd varavarṇini
04,021.032a satyaṃ bhrātṝṃś ca dharmaṃ ca puraskṛtya bravīmi te
04,021.032c kīcakaṃ nihaniṣyāmi vṛtraṃ devapatir yathā
04,021.032d*0422_001 prasahya sūdayiṣyāmi keśavaḥ keśinaṃ yathā
04,021.033a taṃ gahvare prakāśe vā pothayiṣyāmi kīcakam
04,021.033b*0423_001 ahaṃ bhadre haniṣyāmi kīcakaṃ madanānvitam
04,021.033b*0423_002 yas tvāṃ kāmābhibhūtātmā durlabhām abhimanyate
04,021.033c atha ced avabhotsyanti haṃsye matsyān api dhruvam
04,021.033d*0424_001 atha ced anubudhyanti sūtaputraṃ mayā hatam
04,021.033d*0424_002 nirmanuṣyaṃ kariṣyāmi matsyānām imam ālayam
04,021.034a tato duryodhanaṃ hatvā pratipatsye vasuṃdharām
04,021.034b*0425_001 mayā hatāṃś cen mātsyāṃs tu dhārtarāṣṭro 'nubudhyati
04,021.034b*0425_002 duryodhanaṃ tato hatvā sānubandhaṃ sabāndhavam
04,021.034b*0425_003 kurūṇām akhilaṃ rājyaṃ pratipatsyāmi bhāmini
04,021.034b*0426_001 nāhaṃ śakṣye 'nunayituṃ kuntīputraṃ yudhiṣṭhiram
04,021.034c kāmaṃ matsyam upāstāṃ hi kuntīputro yudhiṣṭhiraḥ
04,021.034d*0427_001 kāmam anye hy upāsantu vinītā dharmacāriṇaḥ
04,021.034d*0427_002 tvāṃ tu duḥkham idaṃ prāptāṃ nāhaṃ śaknomy upekṣitum
04,021.034d*0427_003 nirvṛtā bhava pāñcāli kīcakasya vadhāt punaḥ
04,021.035 draupady uvāca
04,021.035*0428_001 kīcakasya vadhaṃ bhīma yadi jānanti nāgarāḥ
04,021.035*0428_002 tvayā kṛtaṃ mahābāho yadi jīvitum atsahe
04,021.035a yathā na saṃtyajethās tvaṃ satyaṃ vai matkṛte vibho
04,021.035c nigūḍhas tvaṃ tathā vīra kīcakaṃ vinipātaya
04,021.035d*0429_001 anubuddhed dhi kaunteyo dharmarājo yudhiṣṭhiraḥ
04,021.035d*0429_002 punar vanaṃ vrajed dhīmān anujaiḥ parivāritaḥ
04,021.035d*0429_003 kaś ca dharmaparaṃ śreṣṭham ativarteta bhārata
04,021.035d*0429_004 bhīma bhītāsmi saṃbodhāt sādhu mā cāpalaṃ kṛthāḥ
04,021.035d*0430_001 yathā na kaś cij jānīte sūtaputraṃ tvayā hatam
04,021.035d*0430_002 tathā kuruṣva kauravya balavann arimardana
04,021.035d*0430_003 adṛśyamānas tvaṃ tasya bhindhi prāṇān ariṃdama
04,021.036 bhīmasena uvāca
04,021.036a evam etat kariṣyāmi yathā tvaṃ bhīru bhāṣase
04,021.036b*0431_001 adya taṃ sūdayiṣyāmi kīcakaṃ sahabāndhavam
04,021.036c adṛśyamānas tasyādya tamasvinyām anindite
04,021.037a nāgo bilvam ivākramya pothayiṣyāmy ahaṃ śiraḥ
04,021.037c alabhyām icchatas tasya kīcakasya durātmanaḥ
04,021.037d*0432_001 mayā yad uktaṃ pāñcāli dharmarājasutaṃ prati
04,021.037d*0432_002 kopād ṛte kim anyat tu nānuvarteta ko nṛpam
04,021.038 vaiśaṃpāyana uvāca
04,021.038*0433_001 dharmaprasādāt pavanātmajas tu
04,021.038*0433_002 cakāra rūpaṃ parivartya ballavam
04,021.038*0433_003 bhīmo mahogro balakāladurmadaḥ
04,021.038*0433_004 sthito yathā hastivadhāya kesarī
04,021.038*0434_001 evam uktvā mahābāhus tatra pāṇḍavanandanaḥ
04,021.038*0435_001 ardharātre tadotthāya sattvavān bhīmavikramaḥ
04,021.038*0436_001 avadātena mṛdunā paṭenācchāditas tadā
04,021.038*0436_002 draupadīṃ pṛṣṭhataḥ kṛtvā yatrāsīn nartanālayaḥ
04,021.038a bhīmo 'tha prathamaṃ gatvā rātrau channa upāviśat
04,021.038c mṛgaṃ harir ivādṛśyaḥ pratyākāṅkṣat sa kīcakam
04,021.038d*0437_001 kāṅkṣamāṇo vadhaṃ tasya kīcakasya durātmanaḥ
04,021.038d*0437_002 etasminn antare sūtas tadā cāstaṃ gate ravau
04,021.039a kīcakaś cāpy alaṃkṛtya yathākāmam upāvrajat
04,021.039b*0438_001 saṃketam agamat tūrṇaṃ śūnyāgāram apāvṛtam
04,021.039c tāṃ velāṃ nartanāgāre pāñcālīsaṃgamāśayā
04,021.040a manyamānaḥ sa saṃketam āgāraṃ prāviśac ca tam
04,021.040c praviśya ca sa tad veśma tamasā saṃvṛtaṃ mahat
04,021.041a pūrvāgataṃ tatas tatra bhīmam apratimaujasam
04,021.041c ekāntam āsthitaṃ cainam āsasāda sudurmatiḥ
04,021.041d*0439_001 bhīmaṃ samupasaṃgamya abhyabhāṣata durmatiḥ
04,021.042a śayānaṃ śayane tatra mṛtyuṃ sūtaḥ parāmṛśat
04,021.042b*0440_001 pataṃgaṃ pāvakaṃ dīptaṃ siṃhaṃ kṣudrapaśur yathā
04,021.042c jājvalyamānaṃ kopena kṛṣṇādharṣaṇajena ha
04,021.043a upasaṃgamya caivainaṃ kīcakaḥ kāmamohitaḥ
04,021.043c harṣonmathitacittātmā smayamāno 'bhyabhāṣata
04,021.044a prāpitaṃ te mayā vittaṃ bahurūpam anantakam
04,021.044b*0441_001 yatkṛtaṃ dhanaratnāḍhyaṃ dāsīśataparicchadam
04,021.044b*0441_002 rūpalāvaṇyayuktābhir yuvatībhir alaṃkṛtam
04,021.044b*0441_003 gṛhaṃ cāntaḥpuraṃ subhru krīḍārativirājitam
04,021.044c tat sarvaṃ tvāṃ samuddiśya sahasā samupāgataḥ
04,021.045a nākasmān māṃ praśaṃsanti sadā gṛhagatāḥ striyaḥ
04,021.045c suvāsā darśanīyaś ca nānyo 'sti tvādṛśaḥ pumān
04,021.045d*0442_001 ahaṃ rūpeṇa saṃpannaḥ snānāgaruvibhūṣitaḥ
04,021.045d*0442_002 nityam eva priyaḥ strīṇāṃ saubhāgyāt priyadarśanaḥ
04,021.045d*0442_003 rūpasya tanmayā prāptaṃ phalaṃ kamalalocane
04,021.046 bhīmasena uvāca
04,021.046a diṣṭyā tvaṃ darśanīyo 'si diṣṭyātmānaṃ praśaṃsasi
04,021.046b*0443_001 tvayāpīdṛgguṇāṃ nārīṃ rūpaśīlaguṇānvitām
04,021.046b*0443_002 adṛṣṭapūrvāṃ paśyasva yato jāto 'si sūtaja
04,021.046b*0443_003 drakṣyasi tvaṃ muhūrtena yatheyaṃ strī guṇānvitā
04,021.046b*0443_004 uparaṃsyasi kāmāc ca śīghraṃ tvaṃ draṣṭum arhasi
04,021.046c īdṛśas tu tvayā sparśaḥ spṛṣṭapūrvo na karhi cit
04,021.046d*0444_001 sparśaṃ vetsi vidagdhas tvaṃ kāmadharmavicakṣaṇaḥ
04,021.046d*0444_002 strīṇāṃ prītikaro nānyas tvatsamaḥ puruṣas tv iha
04,021.047 vaiśaṃpāyana uvāca
04,021.047a ity uktvā taṃ mahābāhur bhīmo bhīmaparākramaḥ
04,021.047c samutpatya ca kaunteyaḥ prahasya ca narādhamam
04,021.047d*0445_001 adya tvāṃ bhaginī pāpaṃ kṛṣyamāṇaṃ mayā bhuvi
04,021.047d*0445_002 drakṣyaty adripratīkāśaṃ siṃheneva mahādvipam
04,021.047d*0445_003 nirābādhā tvayi hate sairandhrī vicariṣyati
04,021.047d*0445_004 sukham eva cariṣyanti sairandhryāḥ patayas tadā
04,021.047d*0446_001 tac chrutvā vacanaṃ tasya bhīmasya sa mahābalaḥ
04,021.047d*0446_002 svarātrakrodhaṃ taṃ tadā idaṃ vacanam abravīn
04,021.047d*0446_003 * * * tvāṃ mahāvīra gandharvo 'si na saṃśayaḥ
04,021.047d*0446_004 adya tvāṃ nihaniṣyāmi sahāyaiḥ saha bāndhavaiḥ
04,021.047d*0446_005 evam uktas tathā tena kīcakena durātmanā
04,021.047d*0446_006 tau dvāv api mahāvīryau sahasābhinipetatuḥ
04,021.047e bhīmo jagrāha keśeṣu mālyavatsu sugandhiṣu
04,021.048a sa keśeṣu parāmṛṣṭo balena balināṃ varaḥ
04,021.048c ākṣipya keśān vegena bāhvor jagrāha pāṇḍavam
04,021.049a bāhuyuddhaṃ tayor āsīt kruddhayor narasiṃhayoḥ
04,021.049c vasante vāśitāhetor balavadgajayor iva
04,021.049d*0447_001 śārdūlāv iva garjantau tārkṣyanāgāv ivoddhatau
04,021.049d*0447_002 samayatnau samakrodhau patitau bhīmakīcakau
04,021.049d*0447_003 gajāv iva madonmattau garjantau patitau kṣitau
04,021.049d*0447_004 vṛṣabhāv iva valmīkaṃ mṛdnantau samavikramau
04,021.049d@023_0001 kīcakānāṃ tu mukhyasya narāṇām uttamasya ca
04,021.049d@023_0002 anyonyam abhisaṃrabdhau parasparavadhaiṣiṇau
04,021.049d@023_0003 vālisugrīvayor bhrātroḥ pureva kapisiṃhayoḥ
04,021.049d@023_0004 tataḥ samudyamya bhujau pañcaśīrṣāv ivoragau
04,021.049d@023_0005 nakhadaṃṣṭrābhir anyonyaṃ ghnataḥ krodhaviṣoddhatau
04,021.049d@023_0006 vegenābhihato bhīmaḥ kīcakena balīyasā
04,021.049d@023_0007 sthirapratijñaḥ sa raṇe padān na calitaḥ padam
04,021.049d@023_0008 tāv anyonyaṃ samāśliṣya prakarṣantau parasparam
04,021.049d@023_0009 ubhāv api prakāśete pravṛddhau vṛṣabhāv iva
04,021.049d@023_0010 tayor hy āsīt sutumulaḥ saṃprahāraḥ sudāruṇaḥ
04,021.049d@023_0011 nakhadantāyudhavator vyāghrayor iva dṛptayoḥ
04,021.049d@023_0012 abhipatyātha bāhubhyāṃ pratyagṛhṇād amarṣitaḥ
04,021.049d@023_0013 mātaṅga iva mātaṅgaṃ prabhinnakaraṭāmukham
04,021.049d@023_0014 sa cāpy enaṃ tadā bhīmaḥ pratijagrāha vīryavān
04,021.049d@023_0015 tam ākṣipat kīcako 'tha balena balināṃ varaḥ
04,021.049d@023_0016 tayor bhujaviniṣpeṣād ubhayor balinos tadā
04,021.049d@023_0017 śabdaḥ samabhavad ghoro veṇusphoṭasamo yudhi
04,021.049d@023_0018 athainam ākṣipya balād gṛhamadhye vṛkodaraḥ
04,021.049d@023_0019 dhūnayām āsa vegena vāyuś caṇḍa iva drumam
04,021.049d@023_0020 bhīmena ca parāmṛṣṭo durbalo balinā raṇe
04,021.049d@023_0021 vyaspandata yathāprāṇaṃ vicakarṣa ca pāṇḍavam
04,021.050a īṣad āgalitaṃ cāpi krodhāc calapadaṃ sthitam
04,021.050c kīcako balavān bhīmaṃ jānubhyām ākṣipad bhuvi
04,021.051a pātito bhuvi bhīmas tu kīcakena balīyasā
04,021.051c utpapātātha vegena daṇḍāhata ivoragaḥ
04,021.052a spardhayā ca balonmattau tāv ubhau sūtapāṇḍavau
04,021.052c niśīthe paryakarṣetāṃ balinau niśi nirjane
04,021.053a tatas tad bhavanaśreṣṭhaṃ prākampata muhur muhuḥ
04,021.053c balavac cāpi saṃkruddhāv anyonyaṃ tāv agarjatām
04,021.054a talābhyāṃ tu sa bhīmena vakṣasy abhihato balī
04,021.054c kīcako roṣasaṃtaptaḥ padān na calitaḥ padam
04,021.055a muhūrtaṃ tu sa taṃ vegaṃ sahitvā bhuvi duḥsaham
04,021.055c balād ahīyata tadā sūto bhīmabalārditaḥ
04,021.056a taṃ hīyamānaṃ vijñāya bhīmaseno mahābalaḥ
04,021.056c vakṣasy ānīya vegena mamanthainaṃ vicetasam
04,021.057a krodhāviṣṭo viniḥśvasya punaś cainaṃ vṛkodaraḥ
04,021.057c jagrāha jayatāṃ śreṣṭhaḥ keśeṣv eva tadā bhṛśam
04,021.058a gṛhītvā kīcakaṃ bhīmo virurāva mahābalaḥ
04,021.058c śārdūlaḥ piśitākāṅkṣī gṛhītveva mahāmṛgam
04,021.058d*0448_001 punaś cātibalas tatra kīcako baladarpitaḥ
04,021.058d*0448_002 vyāyacchann eva durdharṣaḥ pāṇḍavena tarasvinā
04,021.058d*0448_003 muṣṭinā bhīmasenena śirasy abhihato bhṛśam
04,021.058d*0448_004 kīcako vṛttaraktākṣo gatāsur apatad bhuvi
04,021.058d@024_0001 tata enaṃ pariśrāntam upalabhya vṛkodaraḥ
04,021.058d@024_0002 yoktrayām āsa bāhubhyāṃ paśuṃ raśanayā yathā
04,021.058d@024_0003 nadantaṃ ca mahānādaṃ bhinnabherīsamasvanam
04,021.058d@024_0004 bhrāmayām āsa suciraṃ visphurantam acetasam
04,021.058d@024_0005 pragṛhya tarasā dorbhyāṃ kaṇṭhaṃ tasya vṛkodaraḥ
04,021.058d@024_0006 apīḍayata kṛṣṇāyās tadā kopopaśāntaye
04,021.058d@024_0007 atha taṃ bhagnasarvāṅgaṃ vyāviddhanayanāmbaram
04,021.058d@024_0008 ākramya ca kaṭīdeśe jānunā kīcakādhamam
04,021.058d@024_0009 apīḍayata bāhubhyāṃ paśumāram amārayat
04,021.058d@024_0010 taṃ viṣīdantam ājñāya kīcakaṃ pāṇḍunandanaḥ
04,021.058d@024_0011 bhūtale bhrāmayām āsa vākyaṃ cedam uvāca ha
04,021.058d@024_0012 adyāham anṛṇo bhūtvā bhrātur bhāryāpahāriṇam
04,021.058d@024_0013 śāntiṃ labdhāsmi paramāṃ hatvā sairandhrikaṇṭakam
04,021.058d@024_0014 ity evam uktvā puruṣapravīras
04,021.058d@024_0015 taṃ kīcakaṃ krodhasarāganetraḥ
04,021.058d@024_0016 āsrastavastrābharaṇaṃ sphurantam
04,021.058d@024_0017 udbhrāntacittaṃ vyasum utsasarja
04,021.058d@024_0018 niṣpiṣya pāṇinā pāṇiṃ saṃdaṣṭauṣṭhapuṭo balī
04,021.058d@024_0019 samākramya ca saṃkruddho balena balināṃ varaḥ
04,021.058d@025_0001 mahatotplutya vegena kīcakorasi vīryavān
04,021.058d@025_0002 jānubhyāṃ tāḍayām āsa so 'pi pādau pragṛhya ca
04,021.058d@025_0003 bhrāmayām āsa vegena tāḍayām āsa ca kṣitau
04,021.058d@025_0004 bhīmo 'pi lāghavāt pādau mocayitvoruvikramaḥ
04,021.058d@025_0005 utplutya sordhvam apatat kīcakasya śiropari
04,021.058d@025_0006 keśe gṛhītvā cākṛṣya vicakarṣa sa sarvataḥ
04,021.058d@025_0007 hastau gṛhītvā bhīmasya kīcako balagarvitaḥ
04,021.058d@025_0008 mocayitvā keśapakṣaṃ gale jagrāha pāṇḍavam
04,021.058d@025_0009 gṛhītakaṇṭhāv anyonyaṃ pātayām āsatū raṇe
04,021.058d@025_0010 huṃkāraphūtkṛtocchvāsau mārjārāv iva kopitau
04,021.058d@025_0011 kīcakopari kaunteyaḥ kaunteyopari kīcakaḥ
04,021.058d@025_0012 anyonyaṃ pātayitvaivaṃ muhūrtaṃ sūtapāṇḍavau
04,021.058d@025_0013 punar utthāya tau vīrāv anyonyaṃ bāhuśālinau
04,021.058d@025_0014 bāhuyuddham ayudhyetām upatāpaprakopitau
04,021.058d@025_0015 pādābhyāṃ caiva jānubhyāṃ muṣṭibhyāṃ ca parasparam
04,021.058d@025_0016 evaṃ tayoḥ praharator bhīmakīcakayos tadā
04,021.058d@025_0017 svanaḥ samabhavad rātrau visphūrjitam ivāśaneḥ
04,021.058d@025_0018 labdhvāntaram atho bhīmaḥ pāṇibhyāṃ kīcakaṃ balī
04,021.058d@025_0019 hīyamānaṃ samudvīkṣya babhañjāliṅgya madhyataḥ
04,021.058d@025_0020 uttānaṃ pātayitvainaṃ pādābhyām urasi sthitaḥ
04,021.058d@025_0021 saṃmṛjya pāṇinā pāṃsuṃ dakṣiṇena dṛḍhākṛtiḥ
04,021.058d@025_0022 muṣṭiṃ gṛhītvā vegena śirasy abhijaghāna ha
04,021.058d@025_0023 muṣṭighātena tenāsau niryajjihvākṣitārakaḥ
04,021.058d@025_0024 visṛjan malamūtre ca krośan mahiṣavat kharam
04,021.059a tasya pādau ca pāṇī ca śiro grīvāṃ ca sarvaśaḥ
04,021.059c kāye praveśayām āsa paśor iva pinākadhṛk
04,021.060a taṃ saṃmathitasarvāṅgaṃ māṃsapiṇḍopamaṃ kṛtam
04,021.060b*0449_001 tatrāgniṃ svayam ujjvālya darśayām āsa kīcakam
04,021.060c kṛṣṇāyai darśayām āsa bhīmaseno mahābalaḥ
04,021.061a uvāca ca mahātejā draupadīṃ pāṇḍunandanaḥ
04,021.061c paśyainam ehi pāñcāli kāmuko 'yaṃ yathā kṛtaḥ
04,021.061d*0450_001 evam uktvā mahārāja bhīmo bhīmaparākramaḥ
04,021.061d*0450_002 pādena pīḍayām āsa tasya kāyaṃ durātmanaḥ
04,021.061d*0450_003 tato 'gniṃ tatra prajvālya darśayitvā tu kīcakam
04,021.061d*0450_004 pāñcālīṃ sa tadā vīra idaṃ provāca tāṃ punaḥ
04,021.061d*0450_005 prārthayanti sukeśānte ye tvāṃ śīlaguṇānvitām
04,021.061d*0450_006 evaṃ te bhīru vadhyante kīcakaḥ śobhate yathā
04,021.061d*0450_007 tat kṛtvā duṣkaraṃ karma kṛṣṇāyāḥ priyam uttamam
04,021.061d*0451_001 yas tvām abhyahanad bhadre padā bhūmau nipātya ca
04,021.061d*0451_002 evam uktvā mahābāhur gandharveṇa hataṃ tadā
04,021.061d*0451_003 vijñāpanārtham anyeṣāṃ virarāma mahāhavāt
04,021.062a tathā sa kīcakaṃ hatvā gatvā roṣasya vai śamam
04,021.062c āmantrya draupadīṃ kṛṣṇāṃ kṣipram āyān mahānasam
04,021.062d*0452_001 snātvānulepanaṃ kṛtvā hy āpūrya ca manoratham
04,021.062d*0452_002 sukhopaviṣṭaḥ śayane bhīmo bhīmaparākramaḥ
04,021.062d*0452_003 tataḥ kṛṣṇā yadā mene gataṃ bhīmaṃ mahānasam
04,021.063a kīcakaṃ ghātayitvā tu draupadī yoṣitāṃ varā
04,021.063c prahṛṣṭā gatasaṃtāpā sabhāpālān uvāca ha
04,021.064a kīcako 'yaṃ hataḥ śete gandharvaiḥ patibhir mama
04,021.064c parastrīkāmasaṃmattaḥ samāgacchata paśyata
04,021.065a tac chrutvā bhāṣitaṃ tasyā nartanāgārarakṣiṇaḥ
04,021.065c sahasaiva samājagmur ādāyolkāḥ sahasraśaḥ
04,021.065d*0453_001 tasyās taṃ ninadaṃ śrutvā kīcakasya sahodarāḥ
04,021.066a tato gatvātha tad veśma kīcakaṃ vinipātitam
04,021.066c gatāsuṃ dadṛśur bhūmau rudhireṇa samukṣitam
04,021.066d*0454_001 nāsya grīvā na caraṇau na pāṇī na śiras tathā
04,021.066d*0455_001 pāṇipādavihīnaṃ tu dṛṣṭvā te vyathitābhavan
04,021.066d*0455_002 nirīkṣanti tataḥ sarve paraṃ vismayam āgatāḥ
04,021.066d*0455_003 amānuṣaṃ kṛtaṃ karma taṃ dṛṣṭvā vinipātitam
04,021.066d*0456_001 tato bhayaṃ yayuḥ śīghraṃ sāyudhā bharatarṣabha
04,021.066d*0456_002 athainaṃ hṛṣṭaromāṇo vismitāḥ prekṣya kīcakam
04,021.067a kvāsya grīvā kva caraṇau kva pāṇī kva śiras tathā
04,021.067c iti sma taṃ parīkṣante gandharveṇa hataṃ tadā
04,021.067d*0457-04 taṃ menire dattam uṣādhidevyāḥ
04,021.067d*0457_001 hataṃ hi dṛṣṭvā niśi sainyanāthaṃ
04,021.067d*0457_002 rājño virāṭasya balābhimukhyāḥ
04,021.067d*0457_003 kīlālamiśraṃ piśitasya piṇḍaṃ
04,022.001 vaiśaṃpāyana uvāca
04,022.001a tasmin kāle samāgamya sarve tatrāsya bāndhavāḥ
04,022.001c ruruduḥ kīcakaṃ dṛṣṭvā parivārya samantataḥ
04,022.002a sarve saṃhṛṣṭaromāṇaḥ saṃtrastāḥ prekṣya kīcakam
04,022.002c tathā sarvāṅgasaṃbhugnaṃ kūrmaṃ sthala ivoddhṛtam
04,022.003a pothitaṃ bhīmasenena tam indreṇeva dānavam
04,022.003b*0458_001 kīcakaṃ balasaṃmattaṃ durdharṣaṃ yena kena cit
04,022.003b*0458_002 gandharveṇa hataṃ śrutvā kīcakaṃ puruṣarṣabham
04,022.003c saṃskārayitum icchanto bahir netuṃ pracakramuḥ
04,022.004a dadṛśus te tataḥ kṛṣṇāṃ sūtaputrāḥ samāgatāḥ
04,022.004c adūrād anavadyāṅgīṃ stambham āliṅgya tiṣṭhatīm
04,022.005a samaveteṣu sūteṣu tān uvācopakīcakaḥ
04,022.005b*0459_001 hasann iva tadāmarṣān nirdahann iva cakṣuṣā
04,022.005c hanyatāṃ śīghram asatī yatkṛte kīcako hataḥ
04,022.006a atha vā neha hantavyā dahyatāṃ kāminā saha
04,022.006c mṛtasyāpi priyaṃ kāryaṃ sūtaputrasya sarvathā
04,022.006d*0460_001 iyaṃ hi duṣṭacāritrā mama bhrātur amitriṇī
04,022.006d*0460_002 yatkṛte maraṇaṃ prāpto neyaṃ jīvitum arhati
04,022.006d*0460_003 saheyaṃ dahyatāṃ sūtā āpṛcchya ca janādhipam
04,022.006d*0460_004 hatasyāpi hi gandharvaiḥ kīcakasya priyaṃ bhavet
04,022.007a tato virāṭam ūcus te kīcako 'syāḥ kṛte hataḥ
04,022.007c sahādyānena dahyeta tadanujñātum arhasi
04,022.007d*0461_000 vaiśaṃpāyanaḥ
04,022.007d*0461_001 sūtāḥ
04,022.007d*0461_001 tato virāṭam āgamya sūtāḥ prāñjalayo 'bruvan
04,022.007d*0461_002 kīcako 'yaṃ hataḥ śete gandharvaiḥ kāmarūpibhiḥ
04,022.007d*0461_003 sairandhryā ghātito rātrau taṃ dahema sahānayā
04,022.007d*0461_004 mānitā hi tvayā rājaṃs tad anujñātum arhasi
04,022.008a parākramaṃ tu sūtānāṃ matvā rājānvamodata
04,022.008c sairandhryāḥ sūtaputreṇa saha dāhaṃ viśāṃ pate
04,022.009a tāṃ samāsādya vitrastāṃ kṛṣṇāṃ kamalalocanām
04,022.009c momuhyamānāṃ te tatra jagṛhuḥ kīcakā bhṛśam
04,022.010a tatas tu tāṃ samāropya nibadhya ca sumadhyamām
04,022.010c jagmur udyamya te sarve śmaśānam abhitas tadā
04,022.010d*0462_001 tatas te samanujñātāḥ sarve tatrāsya bāndhavāḥ
04,022.010d*0462_002 ruruduḥ kīcakaṃ dṛṣṭvā paricāryābhitaḥ sthitāḥ
04,022.010d*0462_003 āropya kṛṣṇām atha kīcakena
04,022.010d*0462_004 nibadhya keśeṣu ca pādayoś ca
04,022.010d*0462_005 te cāpi sūtā vacanair avocann
04,022.010d*0462_006 uddiśya kṛṣṇām abhivīkṣya cainām
04,022.010d*0462_007 yasyāḥ kṛte 'yaṃ nihato mahātmā
04,022.010d*0462_008 tasmād dhi sā kīcakamārgagās tu
04,022.010d*0462_009 anāryasattvena ca kīcakena
04,022.010d*0462_010 vaiśaṃpāyanaḥ
04,022.010d*0462_010 gatāsunā sundarī svargalokam
04,022.010d*0462_011 sāśeta kṛṣṇā śayane nibaddhā
04,022.010d*0462_012 manasvinī caiva yaśasvinī ca
04,022.010d*0462_013 vilambamānā vivaśā hi duṣṭais
04,022.010d*0462_014 tatraiva paryaṅkavare śubhāṅgī
04,022.011a hriyamāṇā tu sā rājan sūtaputrair aninditā
04,022.011c prākrośan nātham icchantī kṛṣṇā nāthavatī satī
04,022.011d*0463_001 mṛtena saha baddhāṅgī nirāśā jīvite tadā
04,022.011d*0463_002 śmaśānābhimukhaṃ nītā kareṇur iva rauti sā
04,022.012 draupady uvāca
04,022.012a jayo jayanto vijayo jayatseno jayadbalaḥ
04,022.012c te me vācaṃ vijānantu sūtaputrā nayanti mām
04,022.012d*0464_001 yeṣāṃ dundubhinirghoṣo jyāghoṣaḥ śrūyate mahān
04,022.013a yeṣāṃ jyātalanirghoṣo visphūrjitam ivāśaneḥ
04,022.013c vyaśrūyata mahāyuddhe bhīmaghoṣas tarasvinām
04,022.014a rathaghoṣaś ca balavān gandharvāṇāṃ yaśasvinām
04,022.014c te me vācaṃ vijānantu sūtaputrā nayanti mām
04,022.014d*0465_001 yeṣāṃ vīryam atulyaṃ tu śakrasyeva balaṃ yaśaḥ
04,022.014d*0465_002 rājasiṃhā ivāgryās te māṃ jānantu suduḥkhitām
04,022.015 vaiśaṃpāyana uvāca
04,022.015a tasyās tāḥ kṛpaṇā vācaḥ kṛṣṇāyāḥ paridevitāḥ
04,022.015c śrutvaivābhyapatad bhīmaḥ śayanād avicārayan
04,022.016 bhīmasena uvāca
04,022.016a ahaṃ śṛṇomi te vācaṃ tvayā sairandhri bhāṣitām
04,022.016c tasmāt te sūtaputrebhyo na bhayaṃ bhīru vidyate
04,022.017 vaiśaṃpāyana uvāca
04,022.017a ity uktvā sa mahābāhur vijajṛmbhe jighāṃsayā
04,022.017c tataḥ sa vyāyataṃ kṛtvā veṣaṃ viparivartya ca
04,022.017e advāreṇābhyavaskandya nirjagāma bahis tadā
04,022.018a sa bhīmasenaḥ prākārād ārujya tarasā drumam
04,022.018c śmaśānābhimukhaḥ prāyād yatra te kīcakā gatāḥ
04,022.018d*0466_001 sa laṅghayitvā prākāraṃ niḥsṛtya ca purottamāt
04,022.018d*0466_002 javenotpatito bhīmaḥ sūtānām agratas tadā
04,022.018d*0466_003 citāsamīpe gatvā sa tatrāpaśyad vanaspatim
04,022.018d*0466_004 tālamātraṃ mahāskandham ūrdhvaśuṣkaṃ viśāṃ pate
04,022.018d*0466_005 taṃ nāgavad upakramya bāhubhyāṃ parirabhya ca
04,022.018d*0466_006 skandham āropayām āsa daśavyāmaṃ paraṃtapaḥ
04,022.019a sa taṃ vṛkṣaṃ daśavyāmaṃ saskandhaviṭapaṃ balī
04,022.019b*0467_001 taṃ mahākāyam udyamya bhrāmayitvā ca vegitaḥ
04,022.019c pragṛhyābhyadravat sūtān daṇḍapāṇir ivāntakaḥ
04,022.020a ūruvegena tasyātha nyagrodhāśvatthakiṃśukāḥ
04,022.020c bhūmau nipatitā vṛkṣāḥ saṃghaśas tatra śerate
04,022.021a taṃ siṃham iva saṃkruddhaṃ dṛṣṭvā gandharvam āgatam
04,022.021c vitresuḥ sarvataḥ sūtā viṣādabhayakampitāḥ
04,022.022a tam antakam ivāyāntaṃ gandharvaṃ prekṣya te tadā
04,022.022c didhakṣantas tadā jyeṣṭhaṃ bhrātaraṃ hy upakīcakāḥ
04,022.022e parasparam athocus te viṣādabhayakampitāḥ
04,022.023a gandharvo balavān eti kruddha udyamya pādapam
04,022.023b*0468_001 prabuddhāḥ sumahābhāgā gandharvāḥ sūryavarcasaḥ
04,022.023c sairandhrī mucyatāṃ śīghraṃ mahan no bhayam āgatam
04,022.024a te tu dṛṣṭvā tam āviddhaṃ bhīmasenena pādapam
04,022.024c vimucya draupadīṃ tatra prādravan nagaraṃ prati
04,022.024d*0469_001 atha bhīmaḥ samutpatya dravatāṃ purato 'patat
04,022.024d*0469_002 te taṃ dṛṣṭvā bhayodvignā niśceṣṭāḥ samavasthitāḥ
04,022.024d*0469_003 dṛṣṭvā tāñ śatasaṃkhyānān sa vajrī dānavān iva
04,022.024d*0469_004 ekenaiva prahāreṇa daśa sapta ca viṃśatiḥ
04,022.024d*0469_005 triṃśac catvāripañcāśāñ jaghāna sa vṛkodaraḥ
04,022.025a dravatas tāṃs tu saṃprekṣya sa vajrī dānavān iva
04,022.025c śataṃ pañcādhikaṃ bhīmaḥ prāhiṇod yamasādanam
04,022.025d*0470_001 vṛkṣeṇaitena rājendra prabhañjanasuto balī
04,022.025d*0471_001 vāyuvegasamaḥ śrīmān sarvān sūtān aśeṣataḥ
04,022.025d*0471_002 tān nihatya mahābāhur bhīmaseno mahābalaḥ
04,022.026a tata āśvāsayat kṛṣṇāṃ pravimucya viśāṃ pate
04,022.026c uvāca ca mahābāhuḥ pāñcālīṃ tatra draupadīm
04,022.026e aśrupūrṇamukhīṃ dīnāṃ durdharṣaḥ sa vṛkodaraḥ
04,022.026f@026_0001 mā khidas tvaṃ yājñaseni pātivratyavrate sthitā
04,022.026f@026_0002 pātivratyasthitā nārī vrataṃ rakṣet sadātmanaḥ
04,022.026f@026_0003 purā strī devarātasya patiprītā śiromaṇiḥ
04,022.026f@026_0004 kadā cid bhartṛrūpeṇa rakṣasāpahṛtā satī
04,022.026f@026_0005 kasya cit sarasas tīre tāṃ niveśya sa rākṣasaḥ
04,022.026f@026_0006 tadbhartṛrūpaṃ saṃtyajya rakṣo bhūtvā sudāruṇam
04,022.026f@026_0007 sāmnā dānena bhedena sā yadā nānvamanyata
04,022.026f@026_0008 tadā tāṃ pātayitvā sa maithunāyopacakrame
04,022.026f@026_0009 tataḥ sā dhairyam āsthāya vivaraṃ na dadau tadā
04,022.026f@026_0010 tataḥ sa khaḍgam utkṛṣya bhīṣayām āsa tāṃ satīm
04,022.026f@026_0011 sābhityaktabhayā sādhvī prāṇatyāge suniścitā
04,022.026f@026_0012 pratijñām akarot kṛṣṇe pativrataparāyaṇā
04,022.026f@026_0013 ārādhito yadi mayā bhartā me daivataṃ mahat
04,022.026f@026_0014 karmaṇā manasā vācā guravas toṣitā mayā
04,022.026f@026_0015 tena satyena yonir me bhavatv adya śilā dṛḍhā
04,022.026f@026_0016 evaṃ tayā pratijñāte tadyoniḥ sā śilābhavat
04,022.026f@026_0017 antarā nābhijānvor yat tat sarvaṃ ca śilābhavat
04,022.026f@026_0018 tataḥ sa khaḍgam utkṛṣya vegenāsyāḥ śiro 'harat
04,022.026f@026_0019 jayā nāma sakhī sābhūt pārvatyā nakhamāṃsavat
04,022.026f@026_0020 tasmāt pativratāyāś ca duḥkham alpaṃ sukhaṃ bahu
04,022.027a evaṃ te bhīru vadhyante ye tvāṃ kliśyanty anāgasam
04,022.027c praihi tvaṃ nagaraṃ kṛṣṇe na bhayaṃ vidyate tava
04,022.027d*0472_001 anyena tvaṃ pathā śīghraṃ sudeṣṇāyā niveśanam
04,022.027d*0473_001 ity uktā bhīmasenena adṛśyā sā ca tatkṣaṇāt
04,022.027d*0473_002 apasarpata mā kaś cit paśyed ity abhiśaṅkayā
04,022.027d*0474_001 vaiśaṃpāyanaḥ
04,022.027d*0474_001 yathā nau nāvabudhyeran rātrāv evaṃ vyavasthitau
04,022.027d*0474_002 sāgacchan nagaraṃ kṛṣṇā bhīmasenāśvāsitā satī
04,022.027d*0474_003 kṛtakṛtyā sudeṣṇāyā bhavanaṃ śubhalakṣaṇā
04,022.027d*0474_004 śacīva nahuṣe śapte praviveśa triviṣṭapam
04,022.027d*0474_005 bhīmo 'py amitavīryas tu balavān arimardanaḥ
04,022.027d*0474_006 sarvāṃs tān kīcakān hatvā tatra dharmātmajānujaḥ
04,022.027d*0474_007 niḥśeṣān kīcakān hatvā rāmo rātriṃcarān iva
04,022.027d*0474_008 jitaśatrur adīnātmā praviveśa puraṃ tataḥ
04,022.027e anyenāhaṃ gamiṣyāmi virāṭasya mahānasam
04,022.028a pañcādhikaṃ śataṃ tac ca nihataṃ tatra bhārata
04,022.028c mahāvanam iva chinnaṃ śiśye vigalitadrumam
04,022.029a evaṃ te nihatā rājañ śataṃ pañca ca kīcakāḥ
04,022.029c sa ca senāpatiḥ pūrvam ity etat sūtaṣaṭśatam
04,022.029d*0475_001 na gandharvabhayāc chekur vaktuṃ kīcakabāndhavāḥ
04,022.029d*0475_002 aśaknuvantas tāṃ tatra bhayād apy abhivīkṣitum
04,022.029d*0476_001 virāṭanagare cāpi sarve mātsyāḥ samāgatāḥ
04,022.029d*0476_002 kālyaṃ pañcaśataṃ caitān apaśyan sārathīn hatān
04,022.030a tad dṛṣṭvā mahad āścaryaṃ narā nāryaś ca saṃgatāḥ
04,022.030b*0477_001 nāgarāś ca tathā rājan vismayaṃ paramaṃ gatāḥ
04,022.030c vismayaṃ paramaṃ gatvā nocuḥ kiṃ cana bhārata
04,023.001 vaiśaṃpāyana uvāca
04,023.001*0478_001 tato rajanyāṃ vyuṣṭāyām utthāya sagaṇo nṛpaḥ
04,023.001*0478_002 kalye śataṃ ṣaḍadhikaṃ hatāñ śuśrāva kīcakān
04,023.001a te dṛṣṭvā nihatān sūtān rājñe gatvā nyavedayan
04,023.001a*0479_001 **** **** bhīmasenena bhārata
04,023.001a*0479_002 paurāś ca sahitāḥ sarve
04,023.001c gandharvair nihatā rājan sūtaputrāḥ paraḥśatāḥ
04,023.002a yathā vajreṇa vai dīrṇaṃ parvatasya mahac chiraḥ
04,023.002c vinikīrṇaṃ pradṛśyeta tathā sūtā mahītale
04,023.003a sairandhrī ca vimuktāsau punar āyāti te gṛham
04,023.003c sarvaṃ saṃśayitaṃ rājan nagaraṃ te bhaviṣyati
04,023.004a tathārūpā hi sairandhrī gandharvāś ca mahābalāḥ
04,023.004c puṃsām iṣṭaś ca viṣayo maithunāya na saṃśayaḥ
04,023.005a yathā sairandhriveṣeṇa na te rājann idaṃ puram
04,023.005c vināśam eti vai kṣipraṃ tathā nītir vidhīyatām
04,023.005d*0480_001 sarvāṅgasauṣṭhavayutāṃ rūpalāvaṇyaśālinīm
04,023.005d*0480_002 paśyatām animeṣeṇa cakṣuṣā vanitāṃ śubhām
04,023.005d*0480_003 manasaś cakṣuṣaś caiva pratibandho na vidyate
04,023.005d*0480_004 tasmāt tāṃ yaḥ pumān dṛṣṭvā rūpeṇāpratimāṃ bhuvi
04,023.005d*0480_005 gacchet kāmavaśaṃ mūḍhaḥ gandharvaiḥ sa nihanyate
04,023.005d*0480_006 niṣkāsayaināṃ bhavanāt purāc caiva viśeṣataḥ
04,023.005d*0480_007 kāmaḥ praviśya sairandhrīṃ puraṃ nāśayate dhruvam
04,023.006a teṣāṃ tad vacanaṃ śrutvā virāṭo vāhinīpatiḥ
04,023.006c abravīt kriyatām eṣāṃ sūtānāṃ paramakriyā
04,023.007a ekasminn eva te sarve susamiddhe hutāśane
04,023.007c dahyantāṃ kīcakāḥ śīghraṃ ratnair gandhaiś ca sarvaśaḥ
04,023.007d*0481_001 ekasminn eva tān sarve susamiddhe hutāśane
04,023.007d*0481_002 adahan kīcakān sarvān saṃskāraiś caiva sarvaśaḥ
04,023.008a sudeṣṇāṃ cābravīd rājā mahiṣīṃ jātasādhvasaḥ
04,023.008c sairandhrīm āgatāṃ brūyā mamaiva vacanād idam
04,023.009a gaccha sairandhri bhadraṃ te yathākāmaṃ carābale
04,023.009c bibheti rājā suśroṇi gandharvebhyaḥ parābhavāt
04,023.010a na hi tām utsahe vaktuṃ svayaṃ gandharvarakṣitām
04,023.010c striyas tv adoṣās tāṃ vaktum atas tvāṃ prabravīmy aham
04,023.011a atha muktā bhayāt kṛṣṇā sūtaputrān nirasya ca
04,023.011c mokṣitā bhīmasenena jagāma nagaraṃ prati
04,023.012a trāsiteva mṛgī bālā śārdūlena manasvinī
04,023.012c gātrāṇi vāsasī caiva prakṣālya salilena sā
04,023.013a tāṃ dṛṣṭvā puruṣā rājan prādravanta diśo daśa
04,023.013c gandharvāṇāṃ bhayatrastāḥ ke cid dṛṣṭīr nyamīlayan
04,023.013d*0482_001 pradudruvuś cāpy apare tathā janā
04,023.013d*0482_002 hastaiś ca cakṣūṃṣi pidhāya mohitāḥ
04,023.013d*0482_003 mā paśyata smeti ca tāṃ bruvantas
04,023.013d*0482_004 tathā janāś cakruśur ārtarūpāḥ
04,023.013d*0482_005 tām adya yaḥ paśyati rūpaśālinīṃ
04,023.013d*0482_006 śayīta bhagno 'tra yathaiva kīcakāḥ
04,023.013d*0482_007 iti bruvanto bhayavegacetanā
04,023.013d*0482_008 bhayena gandharvagatena mohitāḥ
04,023.014a tato mahānasadvāri bhīmasenam avasthitam
04,023.014c dadarśa rājan pāñcālī yathā mattaṃ mahādvipam
04,023.015a taṃ vismayantī śanakaiḥ saṃjñābhir idam abravīt
04,023.015c gandharvarājāya namo yenāsmi parimocitā
04,023.015d*0483_001 kīcakebhyo vinirdoṣām anāthāṃ vasatīṃ gṛhe
04,023.015d*0483_002 yo māṃ rakṣati saṃtrastāṃ gandharvāya namo 'stu te
04,023.016 bhīmasena uvāca
04,023.016a ye yasyā vicarantīha puruṣā vaśavartinaḥ
04,023.016b*0484_001 teṣāṃ vaśagatā nityaṃ vicara tvaṃ yatheṣṭataḥ
04,023.016c tasyās te vacanaṃ śrutvā anṛṇā vicaranty uta
04,023.017 vaiśaṃpāyana uvāca
04,023.017*0485_001 tayos tad vacanaṃ śrutvā jajñire netare janāḥ
04,023.017*0485_002 tataḥ pāñcālarājasya sutā cāpi jagāma ha
04,023.017a tataḥ sā nartanāgāre dhanaṃjayam apaśyata
04,023.017c rājñaḥ kanyā virāṭasya nartayānaṃ mahābhujam
04,023.018a tatas tā nartanāgārād viniṣkramya sahārjunāḥ
04,023.018c kanyā dadṛśur āyāntīṃ kṛṣṇāṃ kliṣṭām anāgasam
04,023.019 kanyā ūcuḥ
04,023.019a diṣṭyā sairandhri muktāsi diṣṭyāsi punarāgatā
04,023.019c diṣṭyā vinihatāḥ sūtā ye tvāṃ kliśyanty anāgasam
04,023.020 bṛhannaḍovāca
04,023.020a kathaṃ sairandhri muktāsi kathaṃ pāpāś ca te hatāḥ
04,023.020c icchāmi vai tava śrotuṃ sarvam eva yathātatham
04,023.021 sairandhry uvāca
04,023.021a bṛhannaḍe kiṃ nu tava sairandhryā kāryam adya vai
04,023.021c yā tvaṃ vasasi kalyāṇi sadā kanyāpure sukham
04,023.022a na hi duḥkhaṃ samāpnoṣi sairandhrī yad upāśnute
04,023.022b*0486_001 sukhena vartase yeha na tad duḥkham avāpyate
04,023.022c tena māṃ duḥkhitām evaṃ pṛcchase prahasann iva
04,023.023 bṛhannaḍovāca
04,023.023a bṛhannaḍāpi kalyāṇi duḥkham āpnoty anuttamam
04,023.023c tiryagyonigatā bāle na cainām avabudhyase
04,023.023d*0487_001 tvayā sahoṣitā cāsmi tvaṃ ca sarvaiḥ sahoṣitā
04,023.023d*0487_002 kliśyantyāṃ tvayi suśroṇi ko nu duḥkhaṃ na cintayet
04,023.023d*0487_003 na tu kena cid atyantaṃ kasya cid dhṛdayaṃ kva cit
04,023.023d*0487_004 vedituṃ śakyate nūnaṃ tena māṃ nāvabudhyase
04,023.023d*0488_001 tvattaḥ kṛcchrataraṃ vāsaṃ vaseyam aham aṅgane
04,023.023d*0489_001 kasya vai hṛdayaṃ kena vedituṃ pariśakyate
04,023.024 vaiśaṃpāyana uvāca
04,023.024a tataḥ sahaiva kanyābhir draupadī rājaveśma tat
04,023.024c praviveśa sudeṣṇāyāḥ samīpam apalāyinī
04,023.025a tām abravīd rājaputrī virāṭavacanād idam
04,023.025c sairandhri gamyatāṃ śīghraṃ yatra kāmayase gatim
04,023.026a rājā bibheti bhadraṃ te gandharvebhyaḥ parābhavāt
04,023.026c tvaṃ cāpi taruṇī subhru rūpeṇāpratimā bhuvi
04,023.026d*0490_001 puṃsām iṣṭaś ca viṣayo gandharvāś cātikopanāḥ
04,023.026d*0491_001 cittāni ca nṛṇāṃ śubhre raktāni sparśaje sukhe
04,023.026d*0491_002 tasmāt tvatto bhayaṃ mahyaṃ rāṣṭrasya nagarasya ca
04,023.026d*0491_003 gacchādyaiva yatheṣṭaṃ tvaṃ nagarād yatra raṃsyase
04,023.026d*0491_004 tvannimittaṃ śubhe mahyaṃ sarve bandhujanā hatāḥ
04,023.026d*0491_005 nṛśaṃsā khalu te buddhir bhrātṝṇāṃ me kṛto vadhaḥ
04,023.026d*0491_006 tasmād gandharvarājebhyo bhayam adya pravartate
04,023.026d*0491_007 yatheṣṭaṃ gaccha sairandhri iha svasti yathā bhavet
04,023.026d*0491_007 vaiśaṃpāyanaḥ
04,023.026d*0491_008 sudeṣṇāvacanaṃ śrutvā sairandhrī cedam abravīt
04,023.027 sairandhry uvāca
04,023.027a trayodaśāhamātraṃ me rājā kṣamatu bhāmini
04,023.027c kṛtakṛtyā bhaviṣyanti gandharvās te na saṃśayaḥ
04,023.028a tato māṃ te 'paneṣyanti kariṣyanti ca te priyam
04,023.028c dhruvaṃ ca śreyasā rājā yokṣyate saha bāndhavaiḥ
04,023.028d*0492_001 evam uktātha kaikeyī nṛpāyoktvā parāmṛśat
04,023.028d*0492_002 pūrṇakāmā kṛtā kṛṣṇā vāyuputreṇa cāvasat
04,023.028d*0493_001 rājñā kṛtopakārāś ca kṛtajñāś ca sadā śubhe
04,023.028d*0493_002 sādhavaś ca balotsiktāḥ kṛtapratikṛtepsavaḥ
04,023.028d*0493_003 arthinī prabravīmy eṣā yadvā tadveti cintaya
04,023.028d*0493_004 vaiśaṃpāyanaḥ
04,023.028d*0493_004 bharasva tad aharmātraṃ tat te śreyo bhaviṣyati
04,023.028d*0493_005 tasyās tad vacanaṃ śrutvā kaikeyī duḥkhamohitā
04,023.028d*0493_006 uvāca draupadīm ārtā bhrātṛvyasanakarśitā
04,023.028d*0493_007 vasa bhadre yatheṣṭaṃ tvaṃ tvām ahaṃ śaraṇaṃ gatā
04,023.028d*0493_008 trāyasva mama bhartāraṃ putrāṃś caiva viśeṣataḥ
04,024.000*0494_001 iti pāṇḍavanigūḍhavāsasaṃvatsaracaritam abhidhāya pārāśaryaḥ
04,024.000*0494_002 kīcakavadhāntaṃ yatra trayodaśāham ajñā(na)taśeṣavāsanivṛttaye
04,024.000*0494_003 kurupatikāryānusaṃdhānāya dūrānveṣitaphalāvāptaye hi suyodhanādīnāṃ
04,024.000*0494_004 cārapratyācāram abhidhātum āha
04,024.001 vaiśaṃpāyana uvāca
04,024.001*0495_001 kīcake tu hate rājā virāṭaḥ paravīrahā
04,024.001*0495_002 śokam āhārayat tīvraṃ sāmātyaḥ sapurohitaḥ
04,024.001a kīcakasya tu ghātena sānujasya viśāṃ pate
04,024.001c atyāhitaṃ cintayitvā vyasmayanta pṛthagjanāḥ
04,024.002a tasmin pure janapade saṃjalpo 'bhūc ca sarvaśaḥ
04,024.002c śauryād dhi vallabho rājño mahāsattvaś ca kīcakaḥ
04,024.002d*0496_001 sāṃparāye parikruṣṭo balavān durjayo raṇe
04,024.003a āsīt prahartā ca nṛṇāṃ dārāmarśī ca durmatiḥ
04,024.003c sa hataḥ khalu pāpātmā gandharvair duṣṭapūruṣaḥ
04,024.004a ity ajalpan mahārāja parānīkaviśātanam
04,024.004c deśe deśe manuṣyāś ca kīcakaṃ duṣpradharṣaṇam
04,024.005a atha vai dhārtarāṣṭreṇa prayuktā ye bahiścarāḥ
04,024.005c mṛgayitvā bahūn grāmān rāṣṭrāṇi nagarāṇi ca
04,024.006a saṃvidhāya yathādiṣṭaṃ yathādeśapradarśanam
04,024.006c kṛtacintā nyavartanta te ca nāgapuraṃ prati
04,024.006d*0497_001 āgamya hāstinapuraṃ dhārtarāṣṭram ariṃdamam
04,024.007a tatra dṛṣṭvā tu rājānaṃ kauravyaṃ dhṛtarāṣṭrajam
04,024.007b*0498_001 praṇamya śirasā bhūmau vardhayitvā jayāśiṣā
04,024.007b*0498_002 āsīnaṃ sūryasaṃkāśe kāñcane paramāsane
04,024.007b*0498_003 upāsyamānaṃ sacivair marudbhir iva vāsavam
04,024.007c droṇakarṇakṛpaiḥ sārdhaṃ bhīṣmeṇa ca mahātmanā
04,024.007d*0499_001 vidvadbhir gāyakaiḥ sārdhaṃ kavibhiḥ stutipāṭhakaiḥ
04,024.007d*0499_002 anekair api rājanyaiḥ sevitaṃ saparicchadaiḥ
04,024.008a saṃgataṃ bhrātṛbhiś cāpi trigartaiś ca mahārathaiḥ
04,024.008c duryodhanaṃ sabhāmadhye āsīnam idam abruvan
04,024.009a kṛto 'smābhiḥ paro yatnas teṣām anveṣaṇe sadā
04,024.009c pāṇḍavānāṃ manuṣyendra tasmin mahati kānane
04,024.010a nirjane mṛgasaṃkīrṇe nānādrumalatāvṛte
04,024.010c latāpratānabahule nānāgulmasamāvṛte
04,024.011a na ca vidmo gatā yena pārthāḥ syur dṛḍhavikramāḥ
04,024.011c mārgamāṇāḥ padanyāsaṃ teṣu teṣu tathā tathā
04,024.012a girikūṭeṣu tuṅgeṣu nānājanapadeṣu ca
04,024.012c janākīrṇeṣu deśeṣu kharvaṭeṣu pureṣu ca
04,024.013a narendra bahuśo 'nviṣṭā naiva vidmaś ca pāṇḍavān
04,024.013c atyantabhāvaṃ naṣṭās te bhadraṃ tubhyaṃ nararṣabha
04,024.013d*0500_001 girīṇāṃ kūṭakuñjeṣu kandarāntarasānuṣu
04,024.013d*0500_002 nadīprasravaṇeṣv eva hradeṣu ca saraḥsu ca
04,024.013d*0500_003 gahvareṣu ca durgeṣu grāmeṣūpavaneṣu ca
04,024.013d*0500_004 durvijñeyā gatis teṣāṃ mṛgyante 'smābhir eva hi
04,024.013d*0500_005 gajavyālasamīpeṣu siṃhānte śarabhāntare
04,024.014a vartmāny anviṣyamāṇās tu rathānāṃ rathasattama
04,024.014b*0501_001 na hi vidmo gatiṃ teṣāṃ vāsaṃ hi narasattama
04,024.014c kaṃ cit kālaṃ manuṣyendra sūtānām anugā vayam
04,024.015a mṛgayitvā yathānyāyaṃ viditārthāḥ sma tattvataḥ
04,024.015c prāptā dvāravatīṃ sūtā ṛte pārthaiḥ paraṃtapa
04,024.015d*0502_001 santītare janapadā ye pārthān veṣibhir nṛpa
04,024.015d*0502_002 pravicitās te hy asmābhiḥ pṛthivīmaṇḍale 'khile
04,024.016a na tatra pāṇḍavā rājan nāpi kṛṣṇā pativratā
04,024.016b*0503_001 naradeva yathoddiṣṭaṃ naiva vidma ca pāṇḍavān
04,024.016b*0503_002 nirvṛto bhava naṣṭās te svastho bhava paraṃtapa
04,024.016c sarvathā vipranaṣṭās te namas te bharatarṣabha
04,024.017a na hi vidmo gatiṃ teṣāṃ vāsaṃ vāpi mahātmanām
04,024.017c pāṇḍavānāṃ pravṛttiṃ vā vidmaḥ karmāpi vā kṛtam
04,024.017d*0504_001 sarvā ca pṛthivī kṛtsnā saśailavanakānanā
04,024.017d*0504_002 sarāṣṭranagaragrāmā pattanaiś ca samanvitā
04,024.017d*0504_003 anveṣitā ca tatsarvaṃ na ca paśyāma pāṇḍavān
04,024.017e sa naḥ śādhi manuṣyendra ata ūrdhvaṃ viśāṃ pate
04,024.018a anveṣaṇe pāṇḍavānāṃ bhūyaḥ kiṃ karavāmahe
04,024.018c imāṃ ca naḥ priyām īkṣa vācaṃ bhadravatīṃ śubhām
04,024.019a yena trigartā nikṛtā balena mahatā nṛpa
04,024.019c sūtena rājño matsyasya kīcakena mahātmanā
04,024.020a sa hataḥ patitaḥ śete gandharvair niśi bhārata
04,024.020b*0505_001 syālo rājño virāṭasya senāpatir udāradhīḥ
04,024.020b*0505_002 sudeṣṇāyā mahāñ jyeṣṭhaḥ śūro vīro gatavyathaḥ
04,024.020b*0505_003 utsāhavān mahāvīryo nītimān balavān api
04,024.020b*0505_004 yuddhajño ripuvīraghnaḥ siṃhatulyaparākramaḥ
04,024.020b*0505_005 prajārakṣaṇadakṣaś ca śatrugrahaṇaśaktimān
04,024.020b*0505_006 vijitārir mahāyuddhe pracaṇḍo mānatatparaḥ
04,024.020b*0505_007 naranārīmanohlādī dhīro vāgmī raṇapriyaḥ
04,024.020b*0505_008 puṇyadharmārthakāmānāṃ bhājanaṃ manujottamaḥ
04,024.020b*0506_001 sa hato niśi gandharvaiḥ strīnimittaṃ narādhipa
04,024.020b*0507_001 gandharvāṇāṃ ca mahiṣī kā cid asti nitambinī
04,024.020b*0507_002 sairandhrī nāma tāṃ dṛpto duṣṭātmākāmayad balī
04,024.020c adṛśyamānair duṣṭātmā saha bhrātṛbhir acyuta
04,024.020d*0508_001 suhṛdāś cātra nihatā yodhāś ca pravarā hatāḥ
04,024.020d*0509_001 ity evaṃ śrutam asmābhir gandharvair nihato niśi
04,024.020d*0509_002 bāndhavair bahubhiḥ sārdhaṃ kīcako nihato 'bhavat
04,024.020d*0509_003 adya prabhṛti rājendra pāṇḍavānveṣaṇaṃ prati
04,024.020d*0509_004 cārāṃs tān sarvataś cartuṃ preṣayeti matir hi naḥ
04,024.020d*0509_005 nihato niśi gandharvair duṣṭātmā bhrātṛbhiḥ saha
04,024.021a priyam etad upaśrutya śatrūṇāṃ tu parābhavam
04,024.021b*0510_001 etāvac chrutam asmābhir bhadraṃ te 'stu narādhipa
04,024.021c kṛtakṛtyaś ca kauravya vidhatsva yad anantaram
04,025.001 vaiśaṃpāyana uvāca
04,025.001a tato duryodhano rājā śrutvā teṣāṃ vacas tadā
04,025.001c ciram antarmanā bhūtvā pratyuvāca sabhāsadaḥ
04,025.001d*0511_001 jānann api mahārāja saśalyenāntarātmanā
04,025.001d*0511_002 kīcakasya vadhaṃ śrutvā na cākāram adarśayat
04,025.001d*0511_003 kevalaṃ śauryam ālambya gatasattva iva śvasan
04,025.001d*0511_004 bhūyaḥ pratyāgataprāṇo dhṛtarāṣṭrātmajo balī
04,025.001d*0512_001 śrutvā teṣāṃ vacas tāvac cintayām āsa kauravaḥ
04,025.002a suduḥkhā khalu kāryāṇāṃ gatir vijñātum antataḥ
04,025.002c tasmāt sarve udīkṣadhvaṃ kva nu syuḥ pāṇḍavā gatāḥ
04,025.003a alpāvaśiṣṭaṃ kālasya gatabhūyiṣṭham antataḥ
04,025.003c teṣām ajñātacaryāyām asmin varṣe trayodaśe
04,025.004a asya varṣasya śeṣaṃ ced vyatīyur iha pāṇḍavāḥ
04,025.004c nivṛttasamayās te hi satyavrataparāyaṇāḥ
04,025.005a kṣaranta iva nāgendrāḥ sarva āśīviṣopamāḥ
04,025.005c duḥkhā bhaveyuḥ saṃrabdhāḥ kauravān prati te dhruvam
04,025.005d*0513_001 vijñātavyā manuṣyendrās tarkayā supraṇītayā
04,025.005d*0513_002 nipuṇaiś cārapuruṣaiḥ prājñair dakṣaiḥ susaṃvṛtaiḥ
04,025.006a arvāk kālasya vijñātāḥ kṛcchrarūpadharāḥ punaḥ
04,025.006c praviśeyur jitakrodhās tāvad eva punar vanam
04,025.007a tasmāt kṣipraṃ bubhutsadhvaṃ yathā no 'tyantam avyayam
04,025.007c rājyaṃ nirdvandvam avyagraṃ niḥsapatnaṃ ciraṃ bhavet
04,025.008a athābravīt tataḥ karṇaḥ kṣipraṃ gacchantu bhārata
04,025.008a*0515_001 satyadharmārthasaṃyutam
04,025.008a*0515_002 karṇaḥ
04,025.008a*0515_003 ete punar na gacchantu
04,025.008c anye dhūrtatarā dakṣā nibhṛtāḥ sādhukāriṇaḥ
04,025.008d*0514_001 duryodhanenaivam ukte vacane 'tīva duḥkhinā
04,025.009a carantu deśān saṃvītāḥ sphītāñ janapadākulān
04,025.009c tatra goṣṭhīṣv athānyāsu siddhapravrajiteṣu ca
04,025.009d*0516_001 paricāreṣu tīrtheṣu grāmeṣu nagareṣu ca
04,025.010a paricāreṣu tīrtheṣu vividheṣv ākareṣu ca
04,025.010c vijñātavyā manuṣyais tais tarkayā suvinītayā
04,025.011a vividhais tatparaiḥ samyak tajjñair nipuṇasaṃvṛtaiḥ
04,025.011c anveṣṭavyāś ca nipuṇaṃ pāṇḍavāś channavāsinaḥ
04,025.012a nadīkuñjeṣu tīrtheṣu grāmeṣu nagareṣu ca
04,025.012c āśrameṣu ca ramyeṣu parvateṣu guhāsu ca
04,025.013a athāgrajānantarajaḥ pāpabhāvānurāgiṇam
04,025.013c jyeṣṭhaṃ duḥśāsanas tatra bhrātā bhrātaram abravīt
04,025.013d*0517_001 yeṣu naḥ pratyayo rājaṃś cāreṣu manujādhipa
04,025.013d*0518_001 te yāntu dattadeyā vai bhūyas tān parimārgitum
04,025.013d*0519_001 tān ahaṃ preṣayiṣyāmi yatanto dṛḍhabhaktayaḥ
04,025.013d*0520_001 etan mataṃ mahārāja madīyaṃ priyadarśana
04,025.013d*0521_001 apare tatra gacchantu carāḥ pracchannacāriṇaḥ
04,025.014a etac ca karṇo yat prāha sarvam īkṣāmahe tathā
04,025.014b*0522_001 ghrāṇaiḥ paśyanti paśavo vedaiḥ paśyanti brāhmaṇāḥ
04,025.014b*0522_002 cāraiḥ paśyanti rājānaś cakṣurbhyām itare janāḥ
04,025.014c yathoddiṣṭaṃ carāḥ sarve mṛgayantu tatas tataḥ
04,025.014e ete cānye ca bhūyāṃso deśād deśaṃ yathāvidhi
04,025.015a na tu teṣāṃ gatir vāsaḥ pravṛttiś copalabhyate
04,025.015c atyāhitaṃ vā gūḍhās te pāraṃ vormimato gatāḥ
04,025.015d*0523_001 pratyāhartuṃ ca mūḍhās te pathi nāśam ato gatāḥ
04,025.016a vyālair vāpi mahāraṇye bhakṣitāḥ śūramāninaḥ
04,025.016b*0524_001 dvīpaṃ vā paramaṃ prāptā giridurgaṃ vanāni vā
04,025.016b*0524_002 hīnadarpā nirāśās te bhakṣitā vāpi rākṣasaiḥ
04,025.016c atha vā viṣamaṃ prāpya vinaṣṭāḥ śāśvatīḥ samāḥ
04,025.017a tasmān mānasam avyagraṃ kṛtvā tvaṃ kurunandana
04,025.017c kuru kāryaṃ yathotsāhaṃ manyase yan narādhipa
04,026.001 vaiśaṃpāyana uvāca
04,026.001a athābravīn mahāvīryo droṇas tattvārthadarśivān
04,026.001c na tādṛśā vinaśyanti nāpi yānti parābhavam
04,026.002a śūrāś ca kṛtavidyāś ca buddhimanto jitendriyāḥ
04,026.002c dharmajñāś ca kṛtajñāś ca dharmarājam anuvratāḥ
04,026.003a nītidharmārthatattvajñaṃ pitṛvac ca samāhitam
04,026.003c dharme sthitaṃ satyadhṛtiṃ jyeṣṭhaṃ jyeṣṭhāpacāyinam
04,026.004a anuvratā mahātmānaṃ bhrātaraṃ bhrātaro nṛpa
04,026.004c ajātaśatruṃ hrīmantaṃ taṃ ca bhrātṝn anuvratam
04,026.005a teṣāṃ tathā vidheyānāṃ nibhṛtānāṃ mahātmanām
04,026.005c kimarthaṃ nītimān pārthaḥ śreyo naiṣāṃ kariṣyati
04,026.006a tasmād yatnāt pratīkṣante kālasyodayam āgatam
04,026.006c na hi te nāśam ṛccheyur iti paśyāmy ahaṃ dhiyā
04,026.007a sāṃprataṃ caiva yat kāryaṃ tac ca kṣipram akālikam
04,026.007c kriyatāṃ sādhu saṃcintya vāsaś caiṣāṃ pracintyatām
04,026.007d*0525_001 tathābhivādinaṃ matsyaṃ kauraveyāḥ pṛthak pṛthak
04,026.007d*0525_002 ūcuḥ prāñjalayaḥ sarve yudhiṣṭhirapurogamāḥ
04,026.007d*0525_003 pratinandāma te vākyaṃ sarva eva viśāṃ pate
04,026.008a yathāvat pāṇḍuputrāṇāṃ sarvārtheṣu dhṛtātmanām
04,026.008b*0526_001 pravṛttir upalabhyeta tathā nītir vidhīyatām
04,026.008b*0526_002 sarvopāyair yatasva tvaṃ yathā paśyasi pāṇḍavān
04,026.008c durjñeyāḥ khalu śūrās te apāpās tapasā vṛtāḥ
04,026.009a śuddhātmā guṇavān pārthaḥ satyavān nītimāñ śuciḥ
04,026.009c tejorāśir asaṃkhyeyo gṛhṇīyād api cakṣuṣī
04,026.010a vijñāya kriyatāṃ tasmād bhūyaś ca mṛgayāmahe
04,026.010c brāhmaṇaiś cārakaiḥ siddhair ye cānye tadvido janāḥ
04,027.001 vaiśaṃpāyana uvāca
04,027.001a tataḥ śāṃtanavo bhīṣmo bharatānāṃ pitāmahaḥ
04,027.001c śrutavān deśakālajñas tattvajñaḥ sarvadharmavit
04,027.002a ācāryavākyoparame tad vākyam abhisaṃdadhat
04,027.002c hitārthaṃ sa uvācemāṃ bhāratīṃ bhāratān prati
04,027.003a yudhiṣṭhire samāsaktāṃ dharmajñe dharmasaṃśritām
04,027.003b*0527_001 pāṇḍave nityam avyagrāṃ giraṃ bhīṣmaḥ samādade
04,027.003c asatsu durlabhāṃ nityaṃ satāṃ cābhimatāṃ sadā
04,027.003e bhīṣmaḥ samavadat tatra giraṃ sādhubhir arcitām
04,027.004a yathaiṣa brāhmaṇaḥ prāha droṇaḥ sarvārthatattvavit
04,027.004b*0528_001 tad vākyam abhinandāmi na me 'sty atra vicāraṇā
04,027.004b*0529_001 niḥsaṃśayaṃ tathaivaitad bhūyaś caināṃ vibodhata
04,027.004c sarvalakṣaṇasaṃpannā nāśaṃ nārhanti pāṇḍavāḥ
04,027.005a śrutavṛttopasaṃpannāḥ sādhuvratasamanvitāḥ
04,027.005c vṛddhānuśāsane magnāḥ satyavrataparāyaṇāḥ
04,027.006a samayaṃ samayajñās te pālayantaḥ śucivratāḥ
04,027.006c nāvasīditum arhanti udvahantaḥ satāṃ dhuram
04,027.006d*0530_001 kṣatradharmaratā nityaṃ keśavānugatāḥ sadā
04,027.006d*0530_002 pravīrapuruṣās te vai mahātmāno mahābalāḥ
04,027.007a dharmataś caiva guptās te svavīryeṇa ca pāṇḍavāḥ
04,027.007c na nāśam adhigaccheyur iti me dhīyate matiḥ
04,027.008a tatra buddhiṃ praṇeṣyāmi pāṇḍavān prati bhārata
04,027.008c na tu nītiḥ sunītasya śakyate 'nveṣituṃ paraiḥ
04,027.009a yat tu śakyam ihāsmābhis tān vai saṃcintya pāṇḍavān
04,027.009c buddhyā pravaktuṃ na drohāt pravakṣyāmi nibodha tat
04,027.009d*0531_001 na tv iyaṃ mādṛśair nītis tasya vācyā kathaṃ cana
04,027.010a sā tv iyaṃ sādhu vaktavyā na tv anītiḥ kathaṃ cana
04,027.010c vṛddhānuśāsane tāta tiṣṭhataḥ satyaśīlinaḥ
04,027.010d*0532_001 ayuktaṃ tu mayā vaktuṃ tulyā me kurupāṇḍavāḥ
04,027.010d*0532_002 nivāsaṃ pāṇḍuputrāṇāṃ saṃcintya ca vadāmy aham
04,027.010d*0532_003 bahunā kiṃ pralāpena yato dharmas tato jayaḥ
04,027.011a avaśyaṃ tv iha dhīreṇa satāṃ madhye vivakṣatā
04,027.011c yathāmati vivaktavyaṃ sarvaśo dharmalipsayā
04,027.012a tatra nāhaṃ tathā manye yathāyam itaro janaḥ
04,027.012b*0533_001 nivāsaṃ dharmarājasya varṣe 'smin vai trayodaśe
04,027.012b*0533_002 tatra tāta na teṣāṃ hi rājñāṃ bhāvyam asāṃpratam
04,027.012b*0534_001 nivāsaṃ pāṇḍuputrāṇāṃ śṛṇuṣva manujādhipa
04,027.012b*0535_001 bhrātṛbhiḥ sahito vīraiḥ kṛṣṇayā ca mahāyaśāḥ
04,027.012b*0535_002 kimarthaṃ sa mahārājo nātmaśreyo bhaviṣyati
04,027.012b*0535_003 pāṇḍavo nikṛtaḥ pūrvaṃ yathāvad viditaṃ tava
04,027.012b*0535_004 kleśitaś ca pure nityaṃ rājyakāmaiś ca sāṃpratam
04,027.012b*0535_005 channaś carati tasmāt sa prakṛtyā nītimān nṛpaḥ
04,027.012b*0535_006 varṣam ekaṃ susaṃchannam uṣya vāsam anuttamam
04,027.012b*0535_007 āyāti codaye kāle kṣipraṃ drakṣyasi pāṇḍavam
04,027.012b*0535_008 sodaraiḥ sahitaṃ vīraṃ draupadyā ca paraṃtapa
04,027.012b*0535_009 saṃvidhatsva mahābāho yathā na syāt sukhodayaḥ
04,027.012b*0535_010 yasmin sa rājā vasatiś channaḥ sattvabhṛtāṃ varaḥ
04,027.012b*0535_011 bhaviṣyanti narās tatra rāgamohavivarjitāḥ
04,027.012b*0535_012 nādhayo hi mahārāja na vyādhiḥ kṣatriyarṣabha
04,027.012c pure janapade vāpi yatra rājā yudhiṣṭhiraḥ
04,027.012d*0536_001 dānaśīlo vadānyaś ca nibhṛto hrīniṣedhakaḥ
04,027.012d*0536_002 jano janapade bhāvyo yatra rājā yudhiṣṭhiraḥ
04,027.012d*0536_003 priyavādī sadā dānto bhavyaḥ satyaparo janaḥ
04,027.012d*0536_004 hṛṣṭaḥ puṣṭaḥ śucir dakṣo yatra rājā yudhiṣṭhiraḥ
04,027.013a nāsūyako na cāpīrṣur nātivādī na matsarī
04,027.013c bhaviṣyati janas tatra svaṃ svaṃ dharmam anuvrataḥ
04,027.014a brahmaghoṣāś ca bhūyāṃsaḥ pūrṇāhutyas tathaiva ca
04,027.014c kratavaś ca bhaviṣyanti bhūyāṃso bhūridakṣiṇāḥ
04,027.015a sadā ca tatra parjanyaḥ samyag varṣī na saṃśayaḥ
04,027.015c saṃpannasasyā ca mahī nirītīkā bhaviṣyati
04,027.016a rasavanti ca dhānyāni guṇavanti phalāni ca
04,027.016c gandhavanti ca mālyāni śubhaśabdā ca bhāratī
04,027.017a vāyuś ca sukhasaṃsparśo niṣpratīpaṃ ca darśanam
04,027.017b*0537_001 na rogās tatra vidyante vadhabandhā na santi ca
04,027.017b*0537_002 na corā na hi dambhāś ca na ca bādhā bhavanti ca
04,027.017b*0537_003 nāśaktā na ca duṣṭāś ca yatra rājā yudhiṣṭhiraḥ
04,027.017c bhayaṃ nābhyāviśet tatra yatra rājā yudhiṣṭhiraḥ
04,027.018a gāvaś ca bahulās tatra na kṛśā na ca durduhāḥ
04,027.018c payāṃsi dadhisarpīṃṣi rasavanti hitāni ca
04,027.018d*0538_001 salilāni prasannāni sarve bhāvāś ca śobhanāḥ
04,027.019a guṇavanti ca pānāni bhojyāni rasavanti ca
04,027.019c tatra deśe bhaviṣyanti yatra rājā yudhiṣṭhiraḥ
04,027.020a rasāḥ sparśāś ca gandhāś ca śabdāś cāpi guṇānvitāḥ
04,027.020c dṛśyāni ca prasannāni yatra rājā yudhiṣṭhiraḥ
04,027.020d*0539_001 dharmāś ca tatra dṛśyante sevitāś ca dvijātibhiḥ
04,027.021a svaiḥ svair guṇaiḥ susaṃyuktās tasmin varṣe trayodaśe
04,027.021c deśe tasmin bhaviṣyanti tāta pāṇḍavasaṃyute
04,027.022a saṃprītimāñ janas tatra saṃtuṣṭaḥ śucir avyayaḥ
04,027.022c devatātithipūjāsu sarvabhūtānurāgavān
04,027.023a iṣṭadāno mahotsāhaḥ śaśvad dharmaparāyaṇaḥ
04,027.023c aśubhadviṭ śubhaprepsur nityayajñaḥ śubhavrataḥ
04,027.023e bhaviṣyati janas tatra yatra rājā yudhiṣṭhiraḥ
04,027.023f*0540_001 nityotsavapramudito nityahṛṣṭaḥ śriyā vṛtaḥ
04,027.023f*0540_002 bhaviṣyati nivāso 'yaṃ yatra rājā yudhiṣṭhiraḥ
04,027.024a tyaktavākyānṛtas tāta śubhakalyāṇamaṅgalaḥ
04,027.024c śubhārthepsuḥ śubhamatir yatra rājā yudhiṣṭhiraḥ
04,027.024d*0541_001 sarvabhūtadayāyuktaḥ sadā nirmalamānasaḥ
04,027.024d*0542_001 anirdiśyaḥ sa dharmātmā dvijair api hi bhārata
04,027.024e bhaviṣyati janas tatra nityaṃ ceṣṭapriyavrataḥ
04,027.025a dharmātmā sa tadādṛśyaḥ so 'pi tāta dvijātibhiḥ
04,027.025c kiṃ punaḥ prākṛtaiḥ pārthaḥ śakyo vijñātum antataḥ
04,027.026a yasmin satyaṃ dhṛtir dānaṃ parā śāntir dhruvā kṣamā
04,027.026c hrīḥ śrīḥ kīrtiḥ paraṃ teja ānṛśaṃsyam athārjavam
04,027.027a tasmāt tatra nivāsaṃ tu channaṃ satreṇa dhīmataḥ
04,027.027c gatiṃ vā paramāṃ tasya notsahe vaktum anyathā
04,027.028a evam etat tu saṃcintya yatkṛtaṃ manyase hitam
04,027.028c tat kṣipraṃ kuru kauravya yady evaṃ śraddadhāsi me
04,027.028d*0543_001 kulasya hi kṣamaṃ tāta yad ahaṃ tad bravīmi te
04,028.001 vaiśaṃpāyana uvāca
04,028.001a tataḥ śāradvato vākyam ity uvāca kṛpas tadā
04,028.001c yuktaṃ prāptaṃ ca vṛddhena pāṇḍavān prati bhāṣitam
04,028.002a dharmārthasahitaṃ ślakṣṇaṃ tattvataś ca sahetumat
04,028.002c tatrānurūpaṃ bhīṣmeṇa mamāpy atra giraṃ śṛṇu
04,028.003a teṣāṃ caiva gatis tīrthair vāsaś caiṣāṃ pracintyatām
04,028.003c nītir vidhīyatāṃ cāpi sāṃprataṃ yā hitā bhavet
04,028.004a nāvajñeyo ripus tāta prākṛto 'pi bubhūṣatā
04,028.004c kiṃ punaḥ pāṇḍavās tāta sarvāstrakuśalā raṇe
04,028.005a tasmāt satraṃ praviṣṭeṣu pāṇḍaveṣu mahātmasu
04,028.005c gūḍhabhāveṣu channeṣu kāle codayam āgate
04,028.006a svarāṣṭrapararāṣṭreṣu jñātavyaṃ balam ātmanaḥ
04,028.006c udaye pāṇḍavānāṃ ca prāpte kāle na saṃśayaḥ
04,028.006d*0544_001 nivāsaṃ pāṇḍuputrāṇāṃ darśane mṛgayāmahe
04,028.007a nivṛttasamayāḥ pārthā mahātmāno mahābalāḥ
04,028.007c mahotsāhā bhaviṣyanti pāṇḍavā hy atitejasaḥ
04,028.008a tasmād balaṃ ca kośaṃ ca nītiś cāpi vidhīyatām
04,028.008c yathā kālodaye prāpte samyak taiḥ saṃdadhāmahe
04,028.009a tāta manyāmi tat sarvaṃ budhyasva balam ātmanaḥ
04,028.009c niyataṃ sarvamitreṣu balavatsv abaleṣu ca
04,028.010a uccāvacaṃ balaṃ jñātvā madhyasthaṃ cāpi bhārata
04,028.010c prahṛṣṭam aprahṛṣṭaṃ ca saṃdadhāma tathā paraiḥ
04,028.011a sāmnā bhedena dānena daṇḍena balikarmaṇā
04,028.011c nyāyenānamya ca parān balāc cānamya durbalān
04,028.012a sāntvayitvā ca mitrāṇi balaṃ cābhāṣyatāṃ sukham
04,028.012c sakośabalasaṃvṛddhaḥ samyak siddhim avāpsyasi
04,028.013a yotsyase cāpi balibhir aribhiḥ pratyupasthitaiḥ
04,028.013c anyais tvaṃ pāṇḍavair vāpi hīnasvabalavāhanaiḥ
04,028.014a evaṃ sarvaṃ viniścitya vyavasāyaṃ svadharmataḥ
04,028.014c yathākālaṃ manuṣyendra ciraṃ sukham avāpsyasi
04,028.014d@027_0000 vaiśaṃpāyanaḥ
04,028.014d@027_0001 tato duryodhano vākyaṃ śrutvā teṣāṃ mahātmanām
04,028.014d@027_0002 muhūrtam iva saṃcintya sacivān idam abravīt
04,028.014d@027_0003 śrutaṃ hy etan mayā pūrvaṃ kathāsu janasaṃsadi
04,028.014d@027_0004 dhīrāṇāṃ śāstraviduṣāṃ prājñānāṃ matiniścaye
04,028.014d@027_0005 kṛtīnāṃ sāraphalgutve jānāmi nayacakṣuṣā
04,028.014d@027_0006 sattve bāhubale dhairye prāṇe śārīrasaṃbhave
04,028.014d@027_0007 sāṃprataṃ mānuṣe loke sadaityanararākṣase
04,028.014d@027_0008 catvāras tu naravyāghrā bale śakropamā bhuvi
04,028.014d@027_0009 uttamāḥ prāṇināṃ teṣāṃ nāsti kaś cid bale samaḥ
04,028.014d@027_0010 samaprāṇabalā nityaṃ saṃpūrṇabalapauruṣāḥ
04,028.014d@027_0011 baladevaś ca bhīmaś ca madrarājaś ca vīryavān
04,028.014d@027_0012 caturthaḥ kīcakas teṣāṃ pañcamaṃ nānuśuśrumaḥ
04,028.014d@027_0013 anyonyānantarabalāḥ parasparajayaiṣiṇaḥ
04,028.014d@027_0014 bāhuyuddham abhīpsanto nityaṃ saṃrabdhamānasāḥ
04,028.014d@027_0015 tenāham avagacchāmi pratyayena vṛkodaram
04,028.014d@027_0016 manasy abhiniviṣṭaṃ me vyaktaṃ jīvanti pāṇḍavāḥ
04,028.014d@027_0017 tatrāhaṃ kīcakaṃ manye bhīmasenena māritam
04,028.014d@027_0018 sairandhrīṃ draupadīṃ manye nātra kāryā vicāraṇā
04,028.014d@027_0019 śaṅke kṛṣṇānimittaṃ tu bhīmasenena kīcakaḥ
04,028.014d@027_0020 gandharvavyapadeśena hato niśi mahābalaḥ
04,028.014d@027_0021 ko hi śakto 'paro bhīmāt kīcakaṃ hantum ojasā
04,028.014d@027_0022 śastraṃ vinā bāhuvīryāt tathā sarvāṅgacūrṇitam
04,028.014d@027_0023 mardituṃ vā tathā śīghraṃ carmamāṃsāsthicūrṇitam
04,028.014d@027_0024 rūpam anyat samāsthāya bhīmasyaitad viceṣṭitam
04,028.014d@027_0025 dhruvaṃ kṛṣṇānimittaṃ tu bhīmasenena sūtajaḥ
04,028.014d@027_0026 gandharvavyapadeśena hato niśi na saṃśayaḥ
04,028.014d@027_0027 pitāmahena ye coktā deśasya ca janasya ca
04,028.014d@027_0028 guṇās te matsyarāṣṭreṣu bahuśo 'pi mayā śrutāḥ
04,028.014d@027_0029 virāṭanagare manye pāṇḍavāś channacāriṇaḥ
04,028.014d@027_0030 nivasanti pure ramye tatra yātrā vidhīyatām
04,028.014d@027_0031 matsyarāṣṭraṃ gamiṣyāmo grahīṣyāmaś ca godhanam
04,028.014d@027_0032 gṛhīte godhane nūnaṃ te 'pi yotsyanti pāṇḍavāḥ
04,028.014d@027_0033 apūrṇe samaye cāpi yadi paśyāma pāṇḍavān
04,028.014d@027_0034 dvādaśānyāni varṣāṇi pravekṣyanti punar vanam
04,028.014d@027_0035 tasmād anyatareṇāpi lābho 'smākaṃ bhaviṣyati
04,028.014d@027_0036 kośavṛddhir ihāsmākaṃ śatrūṇāṃ nidhanaṃ bhavet
04,028.014d@027_0037 kathaṃ suyodhanaṃ gacched yudhiṣṭhirabhṛtaḥ purā
04,028.014d@027_0038 etac cāpi vadaty eṣa mātsyaḥ paribhavān mayi
04,028.014d@027_0039 tasmāt kartavyam etad vai tasmin yātrā vidhīyatām
04,028.014d@027_0040 etat sunītaṃ manye 'haṃ sarveṣāṃ yadi rocate
04,029.001 vaiśaṃpāyana uvāca
04,029.001a atha rājā trigartānāṃ suśarmā rathayūthapaḥ
04,029.001b*0545_001 pūrvam ābhāṣya karṇena tathā duḥśāsanena ca
04,029.001c prāptakālam idaṃ vākyam uvāca tvarito bhṛśam
04,029.002a asakṛn nikṛtaḥ pūrvaṃ matsyaiḥ sālveyakaiḥ saha
04,029.002c sūtena caiva matsyasya kīcakena punaḥ punaḥ
04,029.003a bādhito bandhubhiḥ sārdhaṃ balād balavatā vibho
04,029.003c sa karṇam abhyudīkṣyātha duryodhanam abhāṣata
04,029.004a asakṛn matsyarājñā me rāṣṭraṃ bādhitam ojasā
04,029.004c praṇetā kīcakaś cāsya balavān abhavat purā
04,029.005a krūro 'marṣī sa duṣṭātmā bhuvi prakhyātavikramaḥ
04,029.005c nihatas tatra gandharvaiḥ pāpakarmā nṛśaṃsavān
04,029.006a tasmiṃś ca nihate rājan hīnadarpo nirāśrayaḥ
04,029.006c bhaviṣyati nirutsāho virāṭa iti me matiḥ
04,029.007a tatra yātrā mama matā yadi te rocate 'nagha
04,029.007c kauravāṇāṃ ca sarveṣāṃ karṇasya ca mahātmanaḥ
04,029.008a etat prāptam ahaṃ manye kāryam ātyayikaṃ hitam
04,029.008c rāṣṭraṃ tasyābhiyātv āśu bahudhānyasamākulam
04,029.009a ādadāmo 'sya ratnāni vividhāni vasūni ca
04,029.009c grāmān rāṣṭrāṇi vā tasya hariṣyāmo vibhāgaśaḥ
04,029.010a atha vā gosahasrāṇi bahūni ca śubhāni ca
04,029.010b*0546_001 vidhamitvā hariṣyāmaḥ praviśya ca purād balam
04,029.010c vividhāni hariṣyāmaḥ pratipīḍya puraṃ balāt
04,029.011a kauravaiḥ saha saṃgamya trigartaiś ca viśāṃ pate
04,029.011c gās tasyāpaharāmāśu saha sarvaiḥ susaṃhatāḥ
04,029.012a saṃdhiṃ vā tena kṛtvā tu nibadhnīmo 'sya pauruṣam
04,029.012c hatvā cāsya camūṃ kṛtsnāṃ vaśam anvānayāmahe
04,029.013a taṃ vaśe nyāyataḥ kṛtvā sukhaṃ vatsyāmahe vayam
04,029.013c bhavato balavṛddhiś ca bhaviṣyati na saṃśayaḥ
04,029.014a tac chrutvā vacanaṃ tasya karṇo rājānam abravīt
04,029.014c sūktaṃ suśarmaṇā vākyaṃ prāptakālaṃ hitaṃ ca naḥ
04,029.015a tasmāt kṣipraṃ viniryāmo yojayitvā varūthinīm
04,029.015b*0547_001 yady etat te 'bhirucitaṃ mama caitad dhi rocate
04,029.015c vibhajya cāpy anīkāni yathā vā manyase 'nagha
04,029.016a prajñāvān kuruvṛddho 'yaṃ sarveṣāṃ naḥ pitāmahaḥ
04,029.016c ācāryaś ca tathā droṇaḥ kṛpaḥ śāradvatas tathā
04,029.017a manyante te yathā sarve tathā yātrā vidhīyatām
04,029.017c saṃmantrya cāśu gacchāmaḥ sādhanārthaṃ mahīpateḥ
04,029.018a kiṃ ca naḥ pāṇḍavaiḥ kāryaṃ hīnārthabalapauruṣaiḥ
04,029.018c atyarthaṃ vā pranaṣṭās te prāptā vāpi yamakṣayam
04,029.018d*0548_001 tad bhavāṃś caturaṅgeṇa balena mahatā vṛtaḥ
04,029.019a yāmo rājann anudvignā virāṭaviṣayaṃ vayam
04,029.019c ādāsyāmo hi gās tasya vividhāni vasūni ca
04,029.019d@028_0000 duryodhana uvāca
04,029.019d@028_0001 uktam etad vidheyaṃ vā vākyam uktaṃ tvayānagha
04,029.019d@028_0002 yadaiva cāraiḥ prahitair ihāgamya niveditam
04,029.019d@028_0003 nidhanaṃ sūtaputrasya kīcakasya balīyasaḥ
04,029.019d@028_0004 tadaiva hi mahācintā hṛdi pāṇḍusutān prati
04,029.019d@028_0005 kīcakaṃ balasaṃpannaṃ nānyo hantā vṛkodarāt
04,029.019d@028_0006 nityam eva hi pārthānāṃ virāṭaḥ priyam icchati
04,029.019d@028_0007 tasmiṃs te cāpi viśvastā nivāsāya sthitā dhruvam
04,029.019d@028_0008 pitāmahena yac coktaṃ cihnaṃ pārthābhivedane
04,029.019d@028_0009 tad dhi rājño virāṭasya śrūyate viṣaye kila
04,029.019d@028_0010 tat tatra gatvā karṇāśu virāṭaṃ godhanaṃ vayam
04,029.019d@028_0011 gṛhṇīmas tasya rāṣṭraṃ ca pramathya svabalair yutāḥ
04,029.019d@028_0012 anuyāsyanti te cāsmān virāṭasya hitaiṣiṇaḥ
04,029.019d@028_0013 tatra vetsyāmahe tān vai buddhvā caiṣāṃ yathāgatim
04,029.019d@028_0014 apūrṇasamayān bhūyo vanāya gamayāmahe
04,029.019d@028_0015 hatvāpi caitāṃs tatraiva sukhaṃ bhokṣyāma medinīm
04,029.019d@028_0016 alpāvaśiṣṭaḥ kālo 'yaṃ samayaś ca vibhāti me
04,029.019d@028_0017 udyojayāma sainyāni śvobhūte gamanaṃ prati
04,029.019d@028_0017 karṇa uvāca
04,029.019d@028_0018 yadi tatra sma te pārthā bhaveyū rājasattama
04,029.019d@028_0019 siddhiṃ cobhayakīṃ tat syāt tathāpi khalu yāsyatha
04,029.019d@028_0020 nigrahād yā virāṭasya pāṇḍavānāṃ prabodhanam
04,029.019d@028_0021 dīnās te kośahīnāś ca vanavāsena karśitāḥ
04,029.019d@028_0022 sukhena hantum arhanti atha pravrājanāya vai
04,029.020a tato duryodhano rājā vākyam ādāya tasya tat
04,029.020c vaikartanasya karṇasya kṣipram ājñāpayat svayam
04,029.021a śāsane nityasaṃyuktaṃ duḥśāsanam anantaram
04,029.021c saha vṛddhais tu saṃmantrya kṣipraṃ yojaya vāhinīm
04,029.022a yathoddeśaṃ ca gacchāmaḥ sahitāḥ sarvakauravaiḥ
04,029.022c suśarmā tu yathoddiṣṭaṃ deśaṃ yātu mahārathaḥ
04,029.023a trigartaiḥ sahito rājā samagrabalavāhanaḥ
04,029.023c prāg eva hi susaṃvīto matsyasya viṣayaṃ prati
04,029.024a jaghanyato vayaṃ tatra yāsyāmo divasāntaram
04,029.024c viṣayaṃ matsyarājasya susamṛddhaṃ susaṃhatāḥ
04,029.024d*0549_001 suśarmaṇā gṛhīte tu matsyarājasya godhane
04,029.024d*0549_002 virāṭaḥ sainyam ādāya trigartaiḥ saha yotsyate
04,029.024d*0549_003 aparaṃ divasaṃ gās tu tatra gṛhṇantu kauravāḥ
04,029.024d*0549_004 gavārthe pāṇḍavās tatra yotsyanti kurubhiḥ saha
04,029.025a te yātvā sahasā tatra virāṭanagaraṃ prati
04,029.025c kṣipraṃ gopān samāsādya gṛhṇantu vipulaṃ dhanam
04,029.026a gavāṃ śatasahasrāṇi śrīmanti guṇavanti ca
04,029.026c vayam api nigṛhṇīmo dvidhā kṛtvā varūthinīm
04,029.027*0550_001 asatāṃ saṅgadoṣeṇa sādhavo yānti vikriyām
04,029.027*0550_002 duryodhanaprasaṅgena bhīṣmo gograhaṇe gataḥ
04,029.027*0551_001 saṃnaddhā rathinaḥ sarve sapadātibalotkaṭāḥ
04,029.027*0551_002 prativairaṃ cikīrṣanto goṣu saṃnyapatan pare
04,029.027a sa sma gatvā yathoddiṣṭāṃ diśaṃ vahner mahīpatiḥ
04,029.027c ādatta gāḥ suśarmātha gharmapakṣasya saptamīm
04,029.028a aparaṃ divasaṃ sarve rājan saṃbhūya kauravāḥ
04,029.028c aṣṭamyāṃ tāny agṛhṇanta gokulāni sahasraśaḥ
04,029.028d*0552_001 kauravās tu mahāvīryā matsyānāṃ viṣayāntare
04,030.001 vaiśaṃpāyana uvāca
04,030.001a tatas teṣāṃ mahārāja tatraivāmitatejasām
04,030.001c chadmaliṅgapraviṣṭānāṃ pāṇḍavānāṃ mahātmanām
04,030.002a vyatītaḥ samayaḥ samyag vasatāṃ vai purottame
04,030.002c kurvatāṃ tasya karmāṇi virāṭasya mahīpateḥ
04,030.002d*0553_001 kīcake tu hate rājā virāṭaḥ paravīrahā
04,030.002d*0553_002 āsāṃ cakre sahāmātyaḥ kuntīputraś ca vīryavān
04,030.003a tatas trayodaśasyānte tasya varṣasya bhārata
04,030.003c suśarmaṇā gṛhītaṃ tu godhanaṃ tarasā bahu
04,030.003d@029_0001 tataḥ śabdo mahān āsīd reṇuś ca divam aspṛśat
04,030.003d@029_0002 śaṅkhadundubhinirghoṣo bherīṇāṃ ca mahāsvanaḥ
04,030.003d@029_0003 gavāśvarathanāgānāṃ narāṇāṃ ca padātinām
04,030.003d@029_0004 evaṃ tais tv abhiniryāya matsyarājasya godhane
04,030.003d@029_0005 trigartair gṛhyamāṇe tu gopālāḥ pratyaṣedhayan
04,030.003d@029_0006 atha trigartā bahavaḥ parigṛhya dhanaṃ bahu
04,030.003d@029_0007 parikṣipya hayaiḥ śīghrai rathavrātaiś ca bhārata
04,030.003d@029_0008 gopālān pratyayudhyanta raṇe kṛtvā jaye dhṛtim
04,030.003d@029_0009 te hanyamānā bahubhiḥ prāsatomarapāṇibhiḥ
04,030.003d@029_0010 gopālā gokule bhaktā vārayām āsur ojasā
04,030.003d@029_0011 paraśvadhaiś ca musalair bhiṇḍipālaiś ca mudgaraiḥ
04,030.003d@029_0012 gopālāḥ karpaṇaiś citrair jaghnur aśvān samantataḥ
04,030.003d@029_0013 te hanyamānāḥ saṃkruddhās trigartā rathayodhinaḥ
04,030.003d@029_0014 visṛjya śaravarṣāṇi gopān vyadrāvayan raṇe
04,030.003d@029_0015 tato yuvānaḥ saṃbhītāḥ śvasanto reṇuguṇṭhitāḥ
04,030.004a tato javena mahatā gopāḥ puram athāvrajat
04,030.004c apaśyan matsyarājaṃ ca rathāt praskandya kuṇḍalī
04,030.004d*0554_001 virāṭanagaraṃ prāpya narā rājānam abruvan
04,030.005a śūraiḥ parivṛtaṃ yodhaiḥ kuṇḍalāṅgadadhāribhiḥ
04,030.005c sadbhiś ca mantribhiḥ sārdhaṃ pāṇḍavaiś ca nararṣabhaiḥ
04,030.006a taṃ sabhāyāṃ mahārājam āsīnaṃ rāṣṭravardhanam
04,030.006c so 'bravīd upasaṃgamya virāṭaṃ praṇatas tadā
04,030.007a asmān yudhi vinirjitya paribhūya sabāndhavān
04,030.007c gavāṃ śatasahasrāṇi trigartāḥ kālayanti te
04,030.007e tān parīpsa manuṣyendra mā neśuḥ paśavas tava
04,030.007f*0555_000 vaiśaṃpāyanaḥ
04,030.007f*0555_001 śrutvā tu vacanaṃ teṣāṃ gopālānām ariṃdamaḥ
04,030.008a tac chrutvā nṛpatiḥ senāṃ matsyānāṃ samayojayat
04,030.008c rathanāgāśvakalilāṃ pattidhvajasamākulām
04,030.008d*0556_001 samādiśya tadā rājā matsyānāṃ paravīrahā
04,030.009a rājāno rājaputrāś ca tanutrāṇy atra bhejire
04,030.009c bhānumanti vicitrāṇi sūpasevyāni bhāgaśaḥ
04,030.009d*0557_001 pṛthak kāñcanasaṃnāhān ratheṣv aśvān ayojayan
04,030.009d*0557_002 utkṛṣya pāśān maurvīṇāṃ vīrāś cāpeṣv ayojayan
04,030.010a savajrāyasagarbhaṃ tu kavacaṃ taptakāñcanam
04,030.010c virāṭasya priyo bhrātā śatānīko 'bhyahārayat
04,030.011a sarvapārasavaṃ varma kalyāṇapaṭalaṃ dṛḍham
04,030.011c śatānīkād avarajo madirāśvo 'bhyahārayat
04,030.012a śatasūryaṃ śatāvartaṃ śatabindu śatākṣimat
04,030.012c abhedyakalpaṃ matsyānāṃ rājā kavacam āharat
04,030.013a utsedhe yasya padmāni śataṃ saugandhikāni ca
04,030.013c suvarṇapṛṣṭhaṃ sūryābhaṃ sūryadatto 'bhyahārayat
04,030.014a dṛḍham āyasagarbhaṃ tu śvetaṃ varma śatākṣimat
04,030.014c virāṭasya suto jyeṣṭho vīraḥ śaṅkho 'bhyahārayat
04,030.015a śataśaś ca tanutrāṇi yathāsvāni mahārathāḥ
04,030.015c yotsyamānābhyanahyanta devarūpāḥ prahāriṇaḥ
04,030.016a sūpaskareṣu śubhreṣu mahatsu ca mahārathāḥ
04,030.016c pṛthak kāñcanasaṃnāhān ratheṣv aśvān ayojayan
04,030.017a sūryacandrapratīkāśo rathe divye hiraṇmayaḥ
04,030.017c mahānubhāvo matsyasya dhvaja ucchiśriye tadā
04,030.018a athānyān vividhākārān dhvajān hemavibhūṣitān
04,030.018b*0558_001 vājino vividhāṃś caiva taptakāñcanabhūṣaṇān
04,030.018c yathāsvaṃ kṣatriyāḥ śūrā ratheṣu samayojayan
04,030.018d*0559_001 ratheṣu yujyamāneṣu kaṅko rājānam abravīt
04,030.018d*0559_002 mayāpy astraṃ caturmārgam avāptam ṛṣisattamāt
04,030.018d*0559_003 daṃśito ratham āsthāya padaṃ niryāmy ahaṃ gavām
04,030.018d*0559_004 ayaṃ ca balavāñ chūro valalo dṛśyate 'nagha
04,030.018d*0559_005 gosaṃkhyam aśvabandhaṃ ca ratheṣu samayojaya
04,030.018d*0559_006 naite na jātu yudhyeyur gavārtham iti me matiḥ
04,030.019a atha matsyo 'bravīd rājā śatānīkaṃ jaghanyajam
04,030.019c kaṅkaballavagopālā dāmagranthiś ca vīryavān
04,030.019d*0560_001 tantipālaś ca gosaṃkhyo ya etat puruṣarṣabhāḥ
04,030.019e yudhyeyur iti me buddhir vartate nātra saṃśayaḥ
04,030.020a eteṣām api dīyantāṃ rathā dhvajapatākinaḥ
04,030.020c kavacāni vicitrāṇi dṛḍhāni ca mṛdūni ca
04,030.020e pratimuñcantu gātreṣu dīyantām āyudhāni ca
04,030.021a vīrāṅgarūpāḥ puruṣā nāgarājakaropamāḥ
04,030.021c neme jātu na yudhyerann iti me dhīyate matiḥ
04,030.022a etac chrutvā tu nṛpater vākyaṃ tvaritamānasaḥ
04,030.022c śatānīkas tu pārthebhyo rathān rājan samādiśat
04,030.022e sahadevāya rājñe ca bhīmāya nakulāya ca
04,030.023a tān prahṛṣṭās tataḥ sūtā rājabhaktipuraskṛtāḥ
04,030.023c nirdiṣṭān naradevena rathāñ śīghram ayojayan
04,030.024a kavacāni vicitrāṇi dṛḍhāni ca mṛdūni ca
04,030.024c virāṭaḥ prādiśad yāni teṣām akliṣṭakarmaṇām
04,030.024d*0561_001 tāni te pratigṛhyāśu samanahyanta pāṇḍavāḥ
04,030.024d*0561_002 vīrāś ca siṃhavikrāntā balavanto manasvinaḥ
04,030.024e tāny āmucya śarīreṣu daṃśitās te paraṃtapāḥ
04,030.024f*0562_001 rathān hayaiḥ susaṃpannān āsthāya ca narottamāḥ
04,030.024f*0562_002 niryuyur muditāḥ pārthāḥ śatrusaṃghāvamardinaḥ
04,030.025a tarasvinaś channarūpāḥ sarve yuddhaviśāradāḥ
04,030.025b*0563_001 rathān hemaparicchinnān āsthāya ca mahārathāḥ
04,030.025b*0564_001 pāṇḍavā niryayur hṛṣṭā daṃśitā rājasattamāḥ
04,030.025c virāṭam anvayuḥ paścāt sahitāḥ kurupuṃgavāḥ
04,030.025e catvāro bhrātaraḥ śūrāḥ pāṇḍavāḥ satyavikramāḥ
04,030.025f*0565_001 dīrghāṇāṃ ca dṛḍhānāṃ ca dhanuṣāṃ te yathābalam
04,030.025f*0565_002 utkṛṣya pāśān maurvīṇāṃ vīrāś cāpeṣv ayojayan
04,030.025f*0565_003 tataḥ suvāsasaḥ sarve te vīrāś candanokṣitāḥ
04,030.025f*0565_004 coditā naradevena kṣipram aśvān acodayan
04,030.025f*0565_005 te hayā hemasaṃchannā bṛhantaḥ sādhuvāhinaḥ
04,030.025f*0565_006 coditāḥ pratyadṛśyanta pakṣiṇām iva paṅktayaḥ
04,030.026a bhīmāś ca mattamātaṅgāḥ prabhinnakaraṭāmukhāḥ
04,030.026c kṣaranta iva jīmūtāḥ sudantāḥ ṣaṣṭihāyanāḥ
04,030.027a svārūḍhā yuddhakuśalaiḥ śikṣitair hastisādibhiḥ
04,030.027c rājānam anvayuḥ paścāc calanta iva parvatāḥ
04,030.028a viśāradānāṃ vaśyānāṃ hṛṣṭānāṃ cānuyāyinām
04,030.028b*0566_001 viṃśatis tu sahasrāṇi narāṇām anuyāyinām
04,030.028c aṣṭau rathasahasrāṇi daśa nāgaśatāni ca
04,030.028e ṣaṣṭiś cāśvasahasrāṇi matsyānām abhiniryayuḥ
04,030.028f*0567_001 pūrṇe śatasahasre dve padātīnāṃ ca bhārata
04,030.028f*0568_001 etad balam aparyantaṃ matsyānām abhiniryayau
04,030.029a tad anīkaṃ virāṭasya śuśubhe bharatarṣabha
04,030.029b*0569_001 vasante bahupuṣpāḍhyaṃ kānanaṃ citritaṃ yathā
04,030.029c saṃprayātaṃ mahārāja ninīṣantaṃ gavāṃ padam
04,030.030a tad balāgryaṃ virāṭasya saṃprasthitam aśobhata
04,030.030c dṛḍhāyudhajanākīrṇaṃ gajāśvarathasaṃkulam
04,031.001 vaiśaṃpāyana uvāca
04,031.001a niryāya nagarāc chūrā vyūḍhānīkāḥ prahāriṇaḥ
04,031.001c trigartān aspṛśan matsyāḥ sūrye pariṇate sati
04,031.001d*0569a_001 trigartā aspṛśan mātsyān pūrvam eva mahārathāḥ
04,031.002a te trigartāś ca matsyāś ca saṃrabdhā yuddhadurmadāḥ
04,031.002c anyonyam abhigarjanto goṣu gṛddhā mahābalāḥ
04,031.003a bhīmāś ca mattamātaṅgās tomarāṅkuśacoditāḥ
04,031.003c grāmaṇīyaiḥ samārūḍhāḥ kuśalair hastisādibhiḥ
04,031.004a teṣāṃ samāgamo ghoras tumulo lomaharṣaṇaḥ
04,031.004b*0570_001 ghnatāṃ parasparaṃ ghoro yamarāṣṭravivardhanaḥ
04,031.004c devāsurasamo rājann āsīt sūrye vilambati
04,031.004d*0571_001 padātirathanāgendrahayārohabalaughavān
04,031.004d*0571_002 anyonyam abhyāpatatāṃ nighnatāṃ cetaretaram
04,031.005a udatiṣṭhad rajo bhaumaṃ na prajñāyata kiṃ cana
04,031.005c pakṣiṇaś cāpatan bhūmau sainyena rajasāvṛtāḥ
04,031.006a iṣubhir vyatisaṃyadbhir ādityo 'ntaradhīyata
04,031.006c khadyotair iva saṃyuktam antarikṣaṃ vyarājata
04,031.006d*0572_001 rukmapuṅkhaiḥ sutīkṣṇāgrair vajrāgnisadṛśaprabhaiḥ
04,031.007a rukmapṛṣṭhāni cāpāni vyatiṣaktāni dhanvinām
04,031.007c patatāṃ lokavīrāṇāṃ savyadakṣiṇam asyatām
04,031.008a rathā rathaiḥ samājagmuḥ pādātaiś ca padātayaḥ
04,031.008c sādibhiḥ sādinaś caiva gajaiś cāpi mahāgajāḥ
04,031.008d*0573_001 rathinaḥ sādinaś cātra saṃprahāram akurvata
04,031.009a asibhiḥ paṭṭiśaiḥ prāsaiḥ śaktibhis tomarair api
04,031.009c saṃrabdhāḥ samare rājan nijaghnur itaretaram
04,031.009d*0574_001 antarikṣe gatir yeṣāṃ dadṛśuś cāpi vadhyatām
04,031.010a nighnantaḥ samare 'nyonyaṃ śūrāḥ parighabāhavaḥ
04,031.010c na śekur abhisaṃrabdhāḥ śūrān kartuṃ parāṅmukhān
04,031.011a kḷptottaroṣṭhaṃ sunasaṃ kḷptakeśam alaṃkṛtam
04,031.011c adṛśyata śiraś chinnaṃ rajodhvastaṃ sakuṇḍalam
04,031.012a adṛśyaṃs tatra gātrāṇi śaraiś chinnāni bhāgaśaḥ
04,031.012c śālaskandhanikāśāni kṣatriyāṇāṃ mahāmṛdhe
04,031.013a nāgabhoganikāśaiś ca bāhubhiś candanokṣitaiḥ
04,031.013c ākīrṇā vasudhā tatra śirobhiś ca sakuṇḍalaiḥ
04,031.013d*0575_001 rathināṃ rathibhiś cātra saṃprahāro 'bhyavartata
04,031.013d*0575_002 sādibhiḥ sādināṃ cātra pādātānāṃ padātibhiḥ
04,031.013d*0576_001 yathā vā vāsasī ślakṣṇe mahārajatarañjite
04,031.013d*0576_002 bibhratī yuvatī śyāmā bhāti tadvad vasuṃdharā
04,031.014a upaśāmyad rajo bhaumaṃ rudhireṇa prasarpatā
04,031.014c kaśmalaṃ prāviśad ghoraṃ nirmaryādam avartata
04,031.014d*0577_001 upākrośaṃs tadānyonyaṃ śarair gāḍhaṃ pravejitāḥ
04,031.014d*0577_002 antarikṣe gatir yeṣāṃ darśanaṃ cāpy arudhyata
04,031.014d*0578_001 upānighnaṃta subhṛśaṃ goṣu govṛṣabhā iva
04,031.014d*0579_001 yudhiṣṭhiro 'pi dharmātmā bhrātṛbhiḥ sahitas tadā
04,031.014d*0579_002 vyūhaṃ kṛtvā virāṭasya anvayudhyata pāṇḍavaḥ
04,031.014d*0579_003 ātmānaṃ śyenavat kṛtvā tuṇḍam āsīd yudhiṣṭhiraḥ
04,031.014d*0579_004 pakṣau yamau ca bhavataḥ puccham āsīd vṛkodaraḥ
04,031.014d*0579_005 sahasraṃ nyahanat tatra kuntīputro yudhiṣṭhiraḥ
04,031.014d*0579_006 bhīmasenaḥ susaṃkruddhaḥ sarvaśastrabhṛtāṃ varaḥ
04,031.014d*0579_007 dvisāhasraṃ rathān vīraḥ paralokaṃ praveśayat
04,031.014d*0579_008 nakulas triśataṃ jaghne sahadevaś catuḥśatam
04,031.015a śatānīkaḥ śataṃ hatvā viśālākṣaś catuḥśatam
04,031.015c praviṣṭau mahatīṃ senāṃ trigartānāṃ mahārathau
04,031.015d*0580_001 tau praviśya mahāsenāṃ balavantau yaśasvinau
04,031.015e ārcchetāṃ bahusaṃrabdhau keśākeśi nakhānakhi
04,031.016a lakṣayitvā trigartānāṃ tau praviṣṭau rathavrajam
04,031.016c jagmatuḥ sūryadattaś ca madirāśvaś ca pṛṣṭhataḥ
04,031.016d*0581_001 śaṅkho virāṭaputras tu maheṣvāso mahābalaḥ
04,031.016d*0581_002 vinighnan samare śatrūn praviveśa mahācamūm
04,031.017a virāṭas tatra saṃgrāme hatvā pañcaśatān rathān
04,031.017c hayānāṃ ca śatāny atra hatvā pañca mahārathān
04,031.018a caran sa vividhān mārgān ratheṣu rathayūthapaḥ
04,031.018c trigartānāṃ suśarmāṇam ārcchad rukmarathaṃ raṇe
04,031.019a tau vyāvaharatāṃ tatra mahātmānau mahābalau
04,031.019c anyonyam abhigarjantau goṣṭhe govṛṣabhāv iva
04,031.019d*0582_001 tato rājā trigartānāṃ suśarmā yuddhadurmadaḥ
04,031.019d*0582_002 matsyaṃ samīyād yattāśvaṃ dvairathena nararṣabhaḥ
04,031.019d*0583_001 trigartānāṃ ca mukhyo 'sau matsyānāṃ ca mahābalaḥ
04,031.019d*0583_002 abhīyatur athānyonyaṃ dvairathena nararṣabha
04,031.019d*0584_001 rājasiṃhau susaṃrabdhau virejatur amarṣaṇau
04,031.019d@030_0001 ayudhyanta raṇe vīrāḥ śūrāḥ parighabāhavaḥ
04,031.019d@030_0002 kabandhāḥ samare hantuṃ mahāyodhāḥ pracakramuḥ
04,031.019d@030_0003 hanyatāṃ hanyatām eva śirāṃsi patitāny api
04,031.019d@030_0004 kabandhān prerayām āsur huṃkāroccāraṇādibhiḥ
04,031.019d@030_0005 virāṭaś ca mahāścaryaṃ dṛṣṭvā kautukam āgatam
04,031.019d@030_0006 harṣaṃ lebhe paraṃ rājā mamāpy evaṃvidhā narāḥ
04,031.019d@030_0007 kabandhena śataṃ yodhāḥ pātitā raṇamūrdhani
04,031.019d@030_0008 tataḥ kabandhaḥ patitaḥ puṣpavarṣaiḥ sahaiva tu
04,031.019d@030_0009 vimānaṃ preritaṃ devair apsarobhiḥ samāvṛtam
04,031.019d@030_0010 samakṣaṃ sarvayodhānāṃ tatrārūḍho divaṃ yayau
04,031.019d@030_0011 na śekur iti saṃkruddhāḥ śūrāḥ kartuṃ parāṅmukhān
04,031.020a tato rathābhyāṃ rathinau vyatiyāya samantataḥ
04,031.020c śarān vyasṛjatāṃ śīghraṃ toyadhārā ghanāv iva
04,031.021a anyonyaṃ cātisaṃrabdhau viceratur amarṣaṇau
04,031.021c kṛtāstrau niśitair bāṇair asiśaktigadābhṛtau
04,031.022a tato rājā suśarmāṇaṃ vivyādha daśabhiḥ śaraiḥ
04,031.022c pañcabhiḥ pañcabhiś cāsya vivyādha caturo hayān
04,031.022d*0585_001 dvābhyāṃ sūtaṃ tu vivyādha ketuṃ ca tribhir āśugaiḥ
04,031.023a tathaiva matsyarājānaṃ suśarmā yuddhadurmadaḥ
04,031.023c pañcāśatā śitair bāṇair vivyādha paramāstravit
04,031.024a tataḥ sainyaṃ samāvṛtya matsyarājasuśarmaṇoḥ
04,031.024c nābhyajānaṃs tadānyonyaṃ pradoṣe rajasāvṛte
04,032.001 vaiśaṃpāyana uvāca
04,032.001a tamasābhiplute loke rajasā caiva bhārata
04,032.001c vyatiṣṭhan vai muhūrtaṃ tu vyūḍhānīkāḥ prahāriṇaḥ
04,032.002a tato 'ndhakāraṃ praṇudann udatiṣṭhata candramāḥ
04,032.002c kurvāṇo vimalāṃ rātriṃ nandayan kṣatriyān yudhi
04,032.003a tataḥ prakāśam āsādya punar yuddham avartata
04,032.003c ghorarūpaṃ tatas te sma nāvekṣanta parasparam
04,032.004a tataḥ suśarmā traigartaḥ saha bhrātrā yavīyasā
04,032.004c abhyadravan matsyarājaṃ rathavrātena sarvaśaḥ
04,032.005a tato rathābhyāṃ praskandya bhrātarau kṣatriyarṣabhau
04,032.005c gadāpāṇī susaṃrabdhau samabhyadravatāṃ hayān
04,032.006a tathaiva teṣāṃ tu balāni tāni; kruddhāny athānyonyam abhidravanti
04,032.006c gadāsikhaḍgaiś ca paraśvadhaiś ca; prāsaiś ca tīkṣṇāgrasupītadhāraiḥ
04,032.007a balaṃ tu matsyasya balena rājā; sarvaṃ trigartādhipatiḥ suśarmā
04,032.007c pramathya jitvā ca prasahya matsyaṃ; virāṭam ojasvinam abhyadhāvat
04,032.007d*0586_001 mattāv iva vṛṣāv etau gajāv iva madoddhatau
04,032.007d*0586_002 siṃhāv iva gajagrāhau śakravṛtrāv ivotthitau
04,032.007d*0586_003 ubhau tulyabalotsāhāv ubhau tulyaparākramau
04,032.007d*0586_004 ubhau tulyāstravikṣepāv ubhau yuddhaviśāradau
04,032.008a tau nihatya pṛthag dhuryāv ubhau ca pārṣṇisārathī
04,032.008b*0587_001 āstāṃ tulyadhanurgrāhau viṣṇukaṃsāv ivoddhatau
04,032.008b*0587_002 suśarmā paravīraghno balavān vīryavān gadī
04,032.008c virathaṃ matsyarājānaṃ jīvagrāham agṛhṇatām
04,032.009a tam unmathya suśarmā tu rudatīṃ vadhukām iva
04,032.009c syandanaṃ svaṃ samāropya prayayau śīghravāhanaḥ
04,032.010a tasmin gṛhīte virathe virāṭe balavattare
04,032.010b*0588_001 balaṃ sarvaṃ vibhagnaṃ tan nirutsāhaṃ nirāśakam
04,032.010c prādravanta bhayān matsyās trigartair arditā bhṛśam
04,032.010d*0589_001 vidikṣu dikṣu sarvāsu palāyanti ca yānti ca
04,032.011a teṣu saṃtrāsyamāneṣu kuntīputro yudhiṣṭhiraḥ
04,032.011c abhyabhāṣan mahābāhuṃ bhīmasenam ariṃdamam
04,032.012a matsyarājaḥ parāmṛṣṭas trigartena suśarmaṇā
04,032.012c taṃ mokṣaya mahābāho na gacched dviṣatāṃ vaśam
04,032.013a uṣitāḥ smaḥ sukhaṃ sarve sarvakāmaiḥ supūjitāḥ
04,032.013b*0590_001 bhīmasena mahābāho gṛhītaṃ taṃ suśarmaṇā
04,032.013b*0590_002 trāyasva mokṣaya kṣipram asmatprītikaraṃ nṛpam
04,032.013c bhīmasena tvayā kāryā tasya vāsasya niṣkṛtiḥ
04,032.013d*0591_000 vaiśaṃpāyanaḥ
04,032.013d*0591_001 taṃ tathāvādinaṃ tatra bhīmaseno mahābalaḥ
04,032.013d*0591_002 abhyabhāṣata durdharṣo raṇamadhye yudhiṣṭhiram
04,032.014 bhīmasena uvāca
04,032.014a aham enaṃ paritrāsye śāsanāt tava pārthiva
04,032.014c paśya me sumahat karma yudhyataḥ saha śatrubhiḥ
04,032.015a svabāhubalam āśritya tiṣṭha tvaṃ bhrātṛbhiḥ saha
04,032.015c ekāntam āśrito rājan paśya me 'dya parākramam
04,032.016a suskandho 'yaṃ mahāvṛkṣo gadārūpa iva sthitaḥ
04,032.016c enam eva samārujya drāvayiṣyāmi śātravān
04,032.017 vaiśaṃpāyana uvāca
04,032.017a taṃ mattam iva mātaṅgaṃ vīkṣamāṇaṃ vanaspatim
04,032.017c abravīd bhrātaraṃ vīraṃ dharmarājo yudhiṣṭhiraḥ
04,032.018a mā bhīma sāhasaṃ kārṣīs tiṣṭhatv eṣa vanaspatiḥ
04,032.018c mā tvā vṛkṣeṇa karmāṇi kurvāṇam atimānuṣam
04,032.018e janāḥ samavabudhyeran bhīmo 'yam iti bhārata
04,032.018f*0592_001 mā grahīs tvam imaṃ vṛkṣaṃ siṃhanādaṃ ca mā nada
04,032.018f*0592_002 imaṃ vṛkṣaṃ gṛhītvā tvaṃ nemāṃ senām abhidrava
04,032.018f*0592_003 vṛkṣaṃ cet tvaṃ nayer vīra vijñāsyati jano dhruvam
04,032.019a anyad evāyudhaṃ kiṃ cit pratipadyasva mānuṣam
04,032.019c cāpaṃ vā yadi vā śaktiṃ nistriṃśaṃ vā paraśvadham
04,032.020a yad eva mānuṣaṃ bhīma bhaved anyair alakṣitam
04,032.020c tad evāyudham ādāya mokṣayāśu mahīpatim
04,032.021a yamau ca cakrarakṣau te bhavitārau mahābalau
04,032.021c vyūhataḥ samare tāta matsyarājaṃ parīpsataḥ
04,032.021d*0593_000 vaiśaṃpāyanaḥ
04,032.021d*0593_001 bhrātur vacanam ājñāya bhīmo vṛkṣaṃ visṛjya ca
04,032.021d*0593_002 cāpam ādāya saṃprāpto ratham āruhya pāṇḍavaḥ
04,032.021d*0594_001 ity uktvā bhīmasenaṃ taṃ svayam eva yudhiṣṭhiraḥ
04,032.021d*0594_002 anvayāj javanair aśvaiḥ parīpsan mātsyasattamam
04,032.021d@031_0000 vaiśaṃpāyana uvāca
04,032.021d@031_0001 evam uktas tu vegena bhīmaseno mahābalaḥ
04,032.021d@031_0002 gṛhītvā tu dhanuḥśreṣṭhaṃ javena sumahājavaḥ
04,032.021d@031_0003 vimuñcac charavarṣāṇi satoya iva toyadaḥ
04,032.021d@031_0004 taṃ bhīmo bhīmakarmāṇaṃ suśarmāṇam athādravat
04,032.021d@031_0005 virāṭaṃ samavīkṣyainaṃ tiṣṭha tiṣṭheti cāvadat
04,032.021d@031_0006 suśarmā cintayām āsa kālāntakayamopamam
04,032.021d@031_0007 tiṣṭha tiṣṭheti bhāṣantaṃ pṛṣṭhato rathapuṃgavaḥ
04,032.021d@031_0008 paśyatāṃ sumahat karma mahad yuddham upasthitam
04,032.021d@031_0009 parāvṛtto dhanur gṛhya suśarmā bhrātṛbhiḥ saha
04,032.021d@031_0010 nimeṣāntaramātreṇa bhīmasenena te rathāḥ
04,032.021d@031_0011 pātitā bhīmasenena virāṭasya samīpataḥ
04,032.021d@031_0012 rathānāṃ ca gajānāṃ ca vājināṃ ca sasādinām
04,032.021d@031_0013 sahasraśatasaṃghātāḥ śūrāṇām ugradhanvinām
04,032.021d@031_0014 pattayo nihatās teṣāṃ gadāṃ gṛhya mahātmanā
04,032.021d@031_0015 tad dṛṣṭvā tādṛśaṃ yuddhaṃ suśarmā yuddhadurmadaḥ
04,032.021d@031_0016 cintayām āsa manasā kiṃśeṣaṃ hi balasya me
04,032.021d@031_0017 aparo dṛśyate sainye purā magno mahābale
04,032.021d@031_0018 ākarṇapūrṇena tadā dhanuṣā pratyadṛśyata
04,032.021d@031_0019 suśarmā sāyakāṃs tīkṣṇān kṣipate ca punaḥ punaḥ
04,032.022a tataḥ samastās te sarve turagān abhyacodayan
04,032.022c divyam astraṃ vikurvāṇās trigartān pratyamarṣaṇāḥ
04,032.023a tān nivṛttarathān dṛṣṭvā pāṇḍavān sā mahācamūḥ
04,032.023c vairāṭī paramakruddhā yuyudhe paramādbhutam
04,032.023d*0595_001 trigartāḥ samatikramya vyayudhyanta jayaiṣiṇaḥ
04,032.023d*0595_002 tān bhīmasenaḥ saṃkruddhaḥ sarvaśastrabhṛtāṃ varaḥ
04,032.024a sahasraṃ nyavadhīt tatra kuntīputro yudhiṣṭhiraḥ
04,032.024c bhīmaḥ saptaśatān yodhān paralokam adarśayat
04,032.024e nakulaś cāpi saptaiva śatāni prāhiṇoc charaiḥ
04,032.025a śatāni trīṇi śūrāṇāṃ sahadevaḥ pratāpavān
04,032.025c yudhiṣṭhirasamādiṣṭo nijaghne puruṣarṣabhaḥ
04,032.025d*0596_001 tato 'bhyapatad atyugraḥ suśarmāṇam udāyudham
04,032.025e bhittvā tāṃ mahatīṃ senāṃ trigartānāṃ nararṣabha
04,032.025f*0597_001 kṣobhayan sarvasainyāni siṃhaḥ kṣudramṛgān iva
04,032.026a tato yudhiṣṭhiro rājā tvaramāṇo mahārathaḥ
04,032.026c abhidrutya suśarmāṇaṃ śarair abhyatudad bhṛśam
04,032.027a suśarmāpi susaṃkruddhas tvaramāṇo yudhiṣṭhiram
04,032.027c avidhyan navabhir bāṇaiś caturbhiś caturo hayān
04,032.028a tato rājann āśukārī kuntīputro vṛkodaraḥ
04,032.028c samāsādya suśarmāṇam aśvān asya vyapothayat
04,032.029a pṛṣṭhagopau ca tasyātha hatvā paramasāyakaiḥ
04,032.029c athāsya sārathiṃ kruddho rathopasthād apāharat
04,032.030a cakrarakṣaś ca śūraś ca śoṇāśvo nāma viśrutaḥ
04,032.030c sa bhayād dvairathaṃ dṛṣṭvā traigartaṃ prājahat tadā
04,032.031a tato virāṭaḥ praskandya rathād atha suśarmaṇaḥ
04,032.031c gadām asya parāmṛśya tam evājaghnivān balī
04,032.031e sa cacāra gadāpāṇir vṛddho 'pi taruṇo yathā
04,032.031f*0598_001 tayoḥ sa dṛṣṭvā tatkarma matsyapāṇḍavayor mṛdhe
04,032.031f*0598_002 tvaramāṇo rathaṃ tyaktvā padātiḥ prādravad raṇāt
04,032.031f*0599_001 palāyamānaṃ traigartaṃ dṛṣṭvā bhīmo 'bhyabhāṣata
04,032.031f*0599_002 anena vīryeṇa kathaṃ gās tvaṃ prārthayase balāt
04,032.031f*0599_003 rājaputra nivartasva na te yuktaṃ palāyanam
04,032.031f*0599_004 kathaṃ cānucarāṃs tyaktvā śatrumadhye viṣīdasi
04,032.031f*0599_005 ity uktaḥ sa tu pārthena suśarmā rathayūthapaḥ
04,032.031f*0599_006 tiṣṭha tiṣṭheti bhīmaṃ sa sahasābhyadravad balī
04,032.031f*0600_001 pañcabhis tvarito bhīmaṃ jaghāna samare balī
04,032.031f*0600_002 tāṃ * bāṇān triṇīkṛtya jīvitepsus tato raṇāt
04,032.031f*0601_001 prādravat tūrṇam avyagro jīvitepsuḥ suśarmaṇaḥ
04,032.032a bhīmas tu bhīmasaṃkāśo rathāt praskandya kuṇḍalī
04,032.032c trigartarājam ādatta siṃhaḥ kṣudramṛgaṃ yathā
04,032.032d*0602_001 taṃ bhīmaseno dhāvantam abhyadhāvata vīryavān
04,032.032d*0603_001 utplutyāgatya vegena tadrathe vinipatya ca
04,032.032d*0603_002 suśarmaṇaḥ śiro 'gṛhṇāt punar āśvāsya yudhyataḥ
04,032.032d*0604_001 abhidrutya suśarmāṇaṃ keśapakṣe parāmṛśat
04,032.032d*0604_002 samudyamya ca roṣāt taṃ niṣpipeṣa mahītale
04,032.032d*0604_003 padā mūrdhni mahābāhuḥ prāharad vilapiṣyataḥ
04,032.032d*0604_004 tasya jānuṃ dadau bhīmo jaghne cainam aratninā
04,032.032d*0604_005 sa moham agamad rājā prahāravarapīḍitaḥ
04,032.032d*0605_001 taṃ niṣedhayatāṃ bhīmaṃ yamau traigartam āraṇe
04,032.032d*0605_002 tadā bhīmo 'bhisaṃkruddhas tasya darpaṃ nanāśa ha
04,032.032d*0606_001 ūrdhvam utplutya mārjāra ākhor yadvac chiro ruṣā
04,032.033a tasmin gṛhīte virathe trigartānāṃ mahārathe
04,032.033c abhajyata balaṃ sarvaṃ traigartaṃ tadbhayāturam
04,032.034a nivartya gās tataḥ sarvāḥ pāṇḍuputrā mahābalāḥ
04,032.034c avajitya suśarmāṇaṃ dhanaṃ cādāya sarvaśaḥ
04,032.035a svabāhubalasaṃpannā hrīniṣedhā yatavratāḥ
04,032.035b*0607_001 mocayitvā virāṭaṃ taṃ pāṇḍavās te hatadviṣaḥ
04,032.035b@032_0001 virāṭasya mahātmānaḥ parikleśavināśanāḥ
04,032.035b@032_0002 sthitāḥ samakṣaṃ te sarve tv atha bhīmo 'bhyabhāṣata
04,032.035b@032_0003 nāyaṃ pāpasamācāro matto jīvitum arhati
04,032.035b@032_0004 kiṃ nu śakyaṃ mayā kartuṃ yad rājā satataṃ ghṛṇī
04,032.035b@032_0005 gale gṛhītvā rājānam ānīya vivaśaṃ vaśam
04,032.035b@032_0006 tata enaṃ viceṣṭantaṃ baddhvā pārtho vṛkodaraḥ
04,032.035b@032_0007 ratham āropayām āsa visaṃjñaṃ pāṃsuguṇṭhitam
04,032.035b@032_0008 abhyetya raṇamadhyastham abhyagacchad yudhiṣṭhiram
04,032.035b@032_0009 darśayām āsa bhīmas tu tām avasthāṃ suśarmaṇaḥ
04,032.035b@032_0010 provāca puruṣavyāghro bhīmam āhavaśobhinam
04,032.035b@032_0011 taṃ rājā prāhasad dṛṣṭvā mucyatāṃ vai narādhamaḥ
04,032.035b@032_0012 evam ukto 'bravīd bhīmaḥ suśarmāṇaṃ mahābalam
04,032.035b@032_0013 jīvituṃ cecchase mūḍha hetuṃ te vadataḥ śṛṇu
04,032.035b@032_0014 dāso 'smīti tvayā vācyaṃ saṃsatsu ca sabhāsu ca
04,032.035b@032_0015 evaṃ te jīvitaṃ dadyām eṣa yuddhajito vidhiḥ
04,032.035b@032_0016 tam uvāca tato jyeṣṭho bhrātā sapraṇayaṃ vacaḥ
04,032.035b@032_0017 muñcemam adhamācāraṃ pramāṇaṃ yadi te vayam
04,032.035b@032_0018 dāsabhāvaṃ gato hy eṣa virāṭasya mahīpateḥ
04,032.035b@032_0019 adāso gaccha mukto 'si maivaṃ kārṣīḥ punaḥ kva cit
04,032.035b@032_0020 evam ukte tu savrīḍaḥ suśarmāsīd adhomukhaḥ
04,032.035b@032_0021 sa mukto 'bhyetya rājānam abhivādya pratasthivān
04,032.035b@032_0022 pramucya ca suśarmāṇaṃ pāṇḍavās te hatadviṣaḥ
04,032.035b@032_0023 svabāhubalasaṃpannā hrīniṣevā yatavratāḥ
04,032.035c saṃgrāmaśiraso madhye tāṃ rātriṃ sukhino 'vasan
04,032.035d*0608_001 sa bhīmasenaḥ samare nihatya
04,032.035d*0608_002 śatrūn virāṭasya mahānubhāvaḥ
04,032.035d*0608_003 nanāda hṛṣṭo balavān amarṣī
04,032.035d*0608_004 siṃho yathā kṣudramṛgaṃ nihatya
04,032.036a tato virāṭaḥ kaunteyān atimānuṣavikramān
04,032.036c arcayām āsa vittena mānena ca mahārathān
04,032.036d*0609_001 vacasā caiva sāntvena snehena ca mudānvitaḥ
04,032.037 virāṭa uvāca
04,032.037a yathaiva mama ratnāni yuṣmākaṃ tāni vai tathā
04,032.037c kāryaṃ kuruta taiḥ sarve yathākāmaṃ yathāsukham
04,032.038a dadāny alaṃkṛtāḥ kanyā vasūni vividhāni ca
04,032.038c manasaś cāpy abhipretaṃ yad vaḥ śatrunibarhaṇāḥ
04,032.039a yuṣmākaṃ vikramād adya mukto 'haṃ svastimān iha
04,032.039c tasmād bhavanto matsyānām īśvarāḥ sarva eva hi
04,032.040 vaiśaṃpāyana uvāca
04,032.040a tathābhivādinaṃ matsyaṃ kauraveyāḥ pṛthak pṛthak
04,032.040c ūcuḥ prāñjalayaḥ sarve yudhiṣṭhirapurogamāḥ
04,032.041a pratinandāma te vākyaṃ sarvaṃ caiva viśāṃ pate
04,032.041c etenaiva pratītāḥ smo yat tvaṃ mukto 'dya śatrubhiḥ
04,032.041d*0610_001 yat tvaṃ mukto 'si śatrubhya etat kāryaṃ hitaṃ hi naḥ
04,032.041d*0610_002 na kiṃ cit kāryam asmākaṃ na dhanaṃ mṛgayāmahe
04,032.042a athābravīt prītamanā matsyarājo yudhiṣṭhiram
04,032.042b*0611_001 nirbharaḥ prītipūrveṇa harṣagadgadayā girā
04,032.042c punar eva mahābāhur virāṭo rājasattamaḥ
04,032.042e ehi tvām abhiṣekṣyāmi matsyarājo 'stu no bhavān
04,032.043a manasaś cāpy abhipretaṃ yat te śatrunibarhaṇa
04,032.043c tat te 'haṃ saṃpradāsyāmi sarvam arhati no bhavān
04,032.044a ratnāni gāḥ suvarṇaṃ ca maṇimuktam athāpi vā
04,032.044c vaiyāghrapadya viprendra sarvathaiva namo 'stu te
04,032.045a tvatkṛte hy adya paśyāmi rājyam ātmānam eva ca
04,032.045b*0612_001 evam uktas tu matsyena tam abhāṣata pāṇḍavaḥ
04,032.045c yataś ca jātaḥ saṃrambhaḥ sa ca śatrur vaśaṃ gataḥ
04,032.045d*0613_001 vinayeneti rājānaṃ vadantaṃ tatra saṃsadi
04,032.045d*0613_002 dharmarājo mahārāja jagāda sadṛśīṃ giram
04,032.046a tato yudhiṣṭhiro matsyaṃ punar evābhyabhāṣata
04,032.046c pratinandāmi te vākyaṃ manojñaṃ matsya bhāṣase
04,032.047a ānṛśaṃsyaparo nityaṃ susukhaḥ satataṃ bhava
04,032.047b@033_0001 punar eva virāṭaś ca rājā kaṅkam abhāṣata
04,032.047b@033_0002 aho śūdrasya karmāṇi valalasya dvijottama
04,032.047b@033_0003 so 'haṃ śūdreṇa saṃgrāme valalenābhirakṣitaḥ
04,032.047b@033_0004 tvatkṛte sarvam evaitad upapannaṃ mamānagha
04,032.047b@033_0005 varaṃ vṛṇīṣva bhadraṃ te brūhi kiṃ karavāṇi te
04,032.047b@033_0006 dadāni te mahāprītyā ratnāny uccāvacāny api
04,032.047b@033_0007 śayanāsanayānāni kanyāś ca samalaṃkṛtāḥ
04,032.047b@033_0008 hastyaśvarathasaṃghāś ca rāṣṭrāṇi vividhāni ca
04,032.047b@033_0009 vaiśaṃpāyanaḥ
04,032.047b@033_0009 tathaiva ca mama prītyā pratigṛhṇa mamāntike
04,032.047b@033_0010 taṃ tathā vādinaṃ tatra kauravyaḥ pratyabhāṣata
04,032.047b@033_0011 eṣaiva tu mama prītir yat tvaṃ mukto 'si śatrubhiḥ
04,032.047b@033_0012 pratītaś cet punas tuṣṭaḥ pravekṣyasi tadānagha
04,032.047b@033_0013 dāraiḥ putraiś ca saṃśliṣya sā hi prītir mamātulā
04,032.047b@033_0014 suśarmāṇaṃ tu rājendra sabhṛtyabalavāhanam
04,032.047b@033_0015 visarjaya naraśreṣṭha varam etad ahaṃ vṛṇe
04,032.047b@033_0016 evam uktas tu kaṅkena virāṭo rājasattamaḥ
04,032.047b@033_0017 pratyuvāca tataḥ kaṅkaṃ suśarmā yātu ceṣṭataḥ
04,032.047c gacchantu dūtās tvaritaṃ nagaraṃ tava pārthiva
04,032.047e suhṛdāṃ priyam ākhyātuṃ ghoṣayantu ca te jayam
04,032.048a tatas tadvacanān matsyo dūtān rājā samādiśat
04,032.048c ācakṣadhvaṃ puraṃ gatvā saṃgrāme vijayaṃ mama
04,032.049a kumārāḥ samalaṃkṛtya paryāgacchantu me purāt
04,032.049c vāditrāṇi ca sarvāṇi gaṇikāś ca svalaṃkṛtāḥ
04,032.049d*0614_001 etad ājñāṃ tataḥ śrutvā rājñā matsyena noditāḥ
04,032.049d*0614_002 tām ājñāṃ śirasā kṛtvā prasthitā hṛṣṭamānasāḥ
04,032.049d*0615_001 pratyāyāntu ca te sarve nāgarāḥ sarva eva hi
04,032.050a te gatvā kevalāṃ rātrim atha sūryodayaṃ prati
04,032.050b*0616_001 evam uktās tathā dūtā rātrau yātvā tu kevalam
04,032.050b*0616_002 tato 'ntare vai uṣitā dūtāḥ śīghrānuyāyinaḥ
04,032.050b*0616_003 nagaraṃ prāviśaṃs te vai sūrye samyag athodite
04,032.050c virāṭasya purābhyāśe dūtā jayam aghoṣayan
04,032.050d*0617_001 patākocchrayamālāḍhyaṃ puram apratimaṃ yathā
04,033.001 vaiśaṃpāyana uvāca
04,033.001a yāte trigartaṃ matsye tu paśūṃs tān svān parīpsati
04,033.001c duryodhanaḥ sahāmātyo virāṭam upayād atha
04,033.002a bhīṣmo droṇaś ca karṇaś ca kṛpaś ca paramāstravit
04,033.002c drauṇiś ca saubalaś caiva tathā duḥśāsanaḥ prabhuḥ
04,033.003a viviṃśatir vikarṇaś ca citrasenaś ca vīryavān
04,033.003c durmukho duḥsahaś caiva ye caivānye mahārathāḥ
04,033.004a ete matsyān upāgamya virāṭasya mahīpateḥ
04,033.004c ghoṣān vidrāvya tarasā godhanaṃ jahrur ojasā
04,033.005a ṣaṣṭiṃ gavāṃ sahasrāṇi kuravaḥ kālayanti te
04,033.005c mahatā rathavaṃśena parivārya samantataḥ
04,033.006a gopālānāṃ tu ghoṣeṣu hanyatāṃ tair mahārathaiḥ
04,033.006c ārāvaḥ sumahān āsīt saṃprahāre bhayaṃkare
04,033.007a gavādhyakṣas tu saṃtrasto ratham āsthāya satvaraḥ
04,033.007c jagāma nagarāyaiva parikrośaṃs tadārtavat
04,033.008a sa praviśya puraṃ rājño nṛpaveśmābhyayāt tataḥ
04,033.008c avatīrya rathāt tūrṇam ākhyātuṃ praviveśa ha
04,033.009a dṛṣṭvā bhūmiṃjayaṃ nāma putraṃ matsyasya māninam
04,033.009c tasmai tat sarvam ācaṣṭa rāṣṭrasya paśukarṣaṇam
04,033.010a ṣaṣṭiṃ gavāṃ sahasrāṇi kuravaḥ kālayanti te
04,033.010c tad vijetuṃ samuttiṣṭha godhanaṃ rāṣṭravardhanam
04,033.011a rājaputra hitaprepsuḥ kṣipraṃ niryāhi vai svayam
04,033.011c tvāṃ hi matsyo mahīpālaḥ śūnyapālam ihākarot
04,033.012a tvayā pariṣado madhye ślāghate sa narādhipaḥ
04,033.012c putro mamānurūpaś ca śūraś ceti kulodvahaḥ
04,033.013a iṣvastre nipuṇo yodhaḥ sadā vīraś ca me sutaḥ
04,033.013b*0618_001 samarthaḥ samare yoddhuṃ kauravaiḥ saha tādṛśaiḥ
04,033.013c tasya tat satyam evāstu manuṣyendrasya bhāṣitam
04,033.013d*0619_001 jayaś ca niyato yuddhe kauravāś ca dhruvaṃ hatāḥ
04,033.014a āvartaya kurūñ jitvā paśūn paśumatāṃ vara
04,033.014c nirdahaiṣām anīkāni bhīmena śaratejasā
04,033.015a dhanuścyutai rukmapuṅkhaiḥ śaraiḥ saṃnataparvabhiḥ
04,033.015c dviṣatāṃ bhindhy anīkāni gajānām iva yūthapaḥ
04,033.016a pāśopadhānāṃ jyātantrīṃ cāpadaṇḍāṃ mahāsvanām
04,033.016c śaravarṇāṃ dhanurvīṇāṃ śatrumadhye pravādaya
04,033.016d*0620_001 niryāhi nagarāc chīghraṃ rājaputra kim āsyate
04,033.017a śvetā rajatasaṃkāśā rathe yujyantu te hayāḥ
04,033.017c dhvajaṃ ca siṃhaṃ sauvarṇam ucchrayantu tavābhibhoḥ
04,033.018a rukmapuṅkhāḥ prasannāgrā muktā hastavatā tvayā
04,033.018c chādayantu śarāḥ sūryaṃ rājñām āyur nirodhinaḥ
04,033.019a raṇe jitvā kurūn sarvān vajrapāṇir ivāsurān
04,033.019c yaśo mahad avāpya tvaṃ praviśedaṃ puraṃ punaḥ
04,033.020a tvaṃ hi rāṣṭrasya paramā gatir matsyapateḥ sutaḥ
04,033.020b*0621_001 yathā hi pāṇḍuputrāṇām arjuno jayatāṃ varaḥ
04,033.020b*0621_002 evam eva gatir nūnaṃ bhavān viṣayavāsinām
04,033.020c gatimanto bhavantv adya sarve viṣayavāsinaḥ
04,033.020d*0622_000 vaiśaṃpāyanaḥ
04,033.020d*0622_001 mahājanasamakṣaṃ tu strīmadhye tu viśeṣataḥ
04,033.020d*0622_002 gavādhyakṣeṇa saṃproktaṃ vākyaṃ tejaḥpravardhanam
04,033.021a strīmadhya uktas tenāsau tad vākyam abhayaṃkaram
04,033.021c antaḥpure ślāghamāna idaṃ vacanam abravīt
04,034.001 uttara uvāca
04,034.001a adyāham anugaccheyaṃ dṛḍhadhanvā gavāṃ padam
04,034.001c yadi me sārathiḥ kaś cid bhaved aśveṣu kovidaḥ
04,034.002a tam eva nādhigacchāmi yo me yantā bhaven naraḥ
04,034.002c paśyadhvaṃ sārathiṃ kṣipraṃ mama yuktaṃ prayāsyataḥ
04,034.003a aṣṭāviṃśatirātraṃ vā māsaṃ vā nūnam antataḥ
04,034.003c yat tad āsīn mahad yuddhaṃ tatra me sārathir hataḥ
04,034.004a sa labheyaṃ yadi tv anyaṃ hayayānavidaṃ naram
04,034.004c tvarāvān adya yātvāhaṃ samucchritamahādhvajam
04,034.005a vigāhya tatparānīkaṃ gajavājirathākulam
04,034.005c śastrapratāpanirvīryān kurūñ jitvānaye paśūn
04,034.006a duryodhanaṃ śāṃtanavaṃ karṇaṃ vaikartanaṃ kṛpam
04,034.006c droṇaṃ ca saha putreṇa maheṣvāsān samāgatān
04,034.007a vitrāsayitvā saṃgrāme dānavān iva vajrabhṛt
04,034.007c anenaiva muhūrtena punaḥ pratyānaye paśūn
04,034.008a śūnyam āsādya kuravaḥ prayānty ādāya godhanam
04,034.008c kiṃ nu śakyaṃ mayā kartuṃ yad ahaṃ tatra nābhavam
04,034.009a paśyeyur adya me vīryaṃ kuravas te samāgatāḥ
04,034.009c kiṃ nu pārtho 'rjunaḥ sākṣād ayam asmān prabādhate
04,034.010 vaiśaṃpāyana uvāca
04,034.010a tasya tad vacanaṃ strīṣu bhāṣataḥ sma punaḥ punaḥ
04,034.010c nāmarṣayata pāñcālī bībhatsoḥ parikīrtanam
04,034.011a athainam upasaṃgamya strīmadhyāt sā tapasvinī
04,034.011c vrīḍamāneva śanakair idaṃ vacanam abravīt
04,034.011d*0623_001 śrutvā tad arjuno vākyam uttareṇa prabhāṣitam
04,034.011d*0623_002 pāñcālīm arjuno vākyam upāṃśu tad anusmaran
04,034.011d*0623_003 atītasamaye kāle priyāṃ bhāryām abhāṣata
04,034.011d*0623_004 drupadasya sutāṃ rājñaḥ pāñcālīṃ rūpasaṃmatām
04,034.011d*0623_005 satyārjavaguṇopetāṃ bhartuḥ priyahitaiṣiṇīm
04,034.011d*0623_006 uttarāṃ brūhi pāñcāli gatvā kṣipraṃ śucismite
04,034.011d*0623_007 ayaṃ kila purā yuddhe khāṇḍave savyasācinaḥ
04,034.011d*0623_008 sārathiḥ pāṇḍuputrasya pārthasya tu bṛhannalā
04,034.011d*0623_009 vaiśaṃpāyanaḥ
04,034.011d*0623_009 mahāñ jayo bhaved yuddhe sā ced yantā bṛhannalā
04,034.011d*0623_010 sā coditā tadā tena arjunena śucismitā
04,034.011d*0623_011 pāñcālī ca tadāgamya uttarāyā niveśanam
04,034.011d*0623_012 jñātvā tu samayān muktaṃ candraṃ rāhumukhād iva
04,034.011d*0623_013 yudhiṣṭhiraṃ dharmaparaṃ satyārjavapathe sthitam
04,034.011d*0623_014 amarṣayantī tad duḥkhaṃ kṛṣṇā kamalalocanā
04,034.011d*0623_015 uttarām āha vacanaṃ sakhimadhye vilāsinī
04,034.012a yo 'sau bṛhadvāraṇābho yuvā supriyadarśanaḥ
04,034.012b*0624_000 draupadī
04,034.012b*0624_001 yo 'yaṃ yuvā vāraṇayūthapopamo
04,034.012b*0624_002 bṛhannalāsmīti jane 'bhyabhāṣata
04,034.012b*0624_003 purā hi pārthasya sa sārathis tadā
04,034.012b*0624_004 dhanurdharāṇāṃ pravarasya manye
04,034.012c bṛhannaḍeti vikhyātaḥ pārthasyāsīt sa sārathiḥ
04,034.012d@034_0001 etena vai sārathinā tadārjunaḥ
04,034.012d@034_0002 sa devagandharvamahoragāsurān
04,034.012d@034_0003 sarvāṇi bhūtāny ajayat sa vīryavān
04,034.012d@034_0004 atarpayac cāpi hiraṇyaretasam
04,034.012d@034_0005 yad asya saṃsthām api tasya saṃyuge
04,034.012d@034_0006 jānāmi vīryaṃ paravīryamadhyagaḥ
04,034.012d@034_0007 saṃgṛhya raśmīn api vārya vīryavān
04,034.012d@034_0008 ādāya cāpaṃ prayayau rathe sthitaḥ
04,034.012d@034_0009 na sarvabhūtāni na devadānavāḥ
04,034.012d@034_0010 na cāpi sarve kuravaḥ samāgatāḥ
04,034.012d@034_0011 dhanaṃ hareyus tava jātu dhanvino
04,034.012d@034_0012 bṛhannalā tūttarasārathir yadi
04,034.013a dhanuṣy anavaraś cāsīt tasya śiṣyo mahātmanaḥ
04,034.013c dṛṣṭapūrvo mayā vīra carantyā pāṇḍavān prati
04,034.014a yadā tat pāvako dāvam adahat khāṇḍavaṃ mahat
04,034.014c arjunasya tadānena saṃgṛhītā hayottamāḥ
04,034.015a tena sārathinā pārthaḥ sarvabhūtāni sarvaśaḥ
04,034.015c ajayat khāṇḍavaprasthe na hi yantāsti tādṛśaḥ
04,034.015d*0625_000 vaiśaṃpāyanaḥ
04,034.015d*0625_001 tataḥ sairandhrisahitā uttarā bhrātur abravīt
04,034.015d*0625_002 abhyarthayemāṃ sārathye vīra śīghraṃ bṛhannalām
04,034.015d*0625_003 śikṣitaiṣāṃ hi sārathye nartane gītavādite
04,034.015d*0625_004 sairandhry āha mahāprājña stuvantī vai bṛhannalām
04,034.015d*0626_001 śrutvottarottarāvākyaṃ sairandhryā samudīritam
04,034.015d*0626_002 saṃdhārya manasā samyak sairandhrīṃ punar abravīt
04,034.015d*0627_000 uttaraḥ
04,034.015d*0627_001 sairandhri jānāsi mama vrataṃ hi
04,034.015d*0627_002 klībo na eṣa puruṣaḥ svayaṃ hi
04,034.015d*0627_003 nāhaṃ pravakṣyāmi bṛhannalāṃ śubhe
04,034.015d*0627_004 vaktuṃ svayaṃ yaccha hayān mameti
04,034.015d*0628_000 sairandhrī
04,034.015d*0628_001 bhayakāle tu saṃprāpte na vrataṃ nāvrataṃ punaḥ
04,034.015d*0628_002 yathā duḥkhaṃ pratarati kartuṃ yuktaṃ cared budhaḥ
04,034.015d*0628_003 iti dharmavidaḥ prāhus tasmād vācyā bṛhannalā
04,034.016a yeyaṃ kumārī suśroṇī bhaginī te yavīyasī
04,034.016c asyāḥ sa vacanaṃ vīra kariṣyati na saṃśayaḥ
04,034.017a yadi vai sārathiḥ sa syāt kurūn sarvān asaṃśayam
04,034.017c jitvā gāś ca samādāya dhruvam āgamanaṃ bhavet
04,034.018a evam uktaḥ sa sairandhryā bhaginīṃ pratyabhāṣata
04,034.018c gaccha tvam anavadyāṅgi tām ānaya bṛhannaḍām
04,034.019a sā bhrātrā preṣitā śīghram agacchan nartanāgṛham
04,034.019c yatrāste sa mahābāhuś channaḥ satreṇa pāṇḍavaḥ
04,035.000*0629_000 vaiśaṃpāyana uvāca
04,035.000*0629_001 sā prādravat kāñcanamālyadhāriṇī
04,035.000*0629_002 jyeṣṭhena bhrātrā prahitā yaśasvinī
04,035.000*0629_003 sudakṣiṇā vedivilagnamadhyā
04,035.000*0629_004 sā padmapatrābhanibhā śikhaṇḍinī
04,035.000*0629_005 tanvī śubhāṅgī maṇicitramekhalā
04,035.000*0629_006 matsyasya rājño duhitā śriyā vṛtā
04,035.000*0629_007 tan nartanāgāram arālapakṣmā
04,035.000*0629_008 śatahradā megham ivānvapadyata
04,035.000*0629_009 sā hastihastopamasaṃhatorūḥ
04,035.000*0629_010 svaninditā cārudatī sumadhyamā
04,035.000*0629_011 āsādya taṃ vai varamālyadhāriṇī
04,035.000*0629_012 pārthaṃ śubhā nāgavadhūr iva dvipam
04,035.000*0629_013 sā ratnabhūtā manasaḥ priyārcitā
04,035.000*0629_014 sutā virāṭasya yathendralakṣmīḥ
04,035.000*0629_015 sudarśanīyā pramukhe yaśasvinī
04,035.000*0629_016 prītyābravīd arjunam āyatekṣaṇā
04,035.000*0629_017 susaṃhatoruṃ kanakojjvalatvacaṃ
04,035.000*0629_018 pārthaḥ kumārīṃ sa tadābhyabhāṣata
04,035.000*0629_019 kim āgamaḥ kāñcanamālyadhāriṇi
04,035.000*0629_020 mṛgākṣi kiṃ tvaṃ tvariteva bhāmini
04,035.000*0629_021 kiṃ te mukhaṃ sundari na prasannam
04,035.000*0629_022 ācakṣva tattvaṃ mama śīghram aṅgane
04,035.000*0630_001 bhrātur niyogaṃ tu niśamya subhrūḥ
04,035.000*0630_002 śubhānanā hāṭakaratnabhūṣaṇā
04,035.000*0630_003 savajramuktāmaṇihemakuṇḍalā
04,035.000*0630_004 mṛdukramā bhrātṛniyogacoditā
04,035.000*0630_005 pradakṣiṇāvartatanuḥ śikhaṇḍinī
04,035.000*0630_006 padmānanā padmadalāyatākṣī
04,035.001 vaiśaṃpāyana uvāca
04,035.001a sa tāṃ dṛṣṭvā viśālākṣīṃ rājaputrīṃ sakhīṃ sakhā
04,035.001c prahasann abravīd rājan kutrāgamanam ity uta
04,035.002a tam abravīd rājaputrī samupetya nararṣabham
04,035.002c praṇayaṃ bhāvayantī sma sakhīmadhya idaṃ vacaḥ
04,035.002d*0631_001 uvāca tvarayā yuktā cottarā madhurākṣaram
04,035.003a gāvo rāṣṭrasya kurubhiḥ kālyante no bṛhannaḍe
04,035.003c tān vijetuṃ mama bhrātā prayāsyati dhanurdharaḥ
04,035.004a naciraṃ ca hatas tasya saṃgrāme rathasārathiḥ
04,035.004c tena nāsti samaḥ sūto yo 'sya sārathyam ācaret
04,035.005a tasmai prayatamānāya sārathyarthaṃ bṛhannaḍe
04,035.005c ācacakṣe hayajñāne sairandhrī kauśalaṃ tava
04,035.005d*0632_001 arjunasya kilāsīs tvaṃ sārathir dayitaḥ purā
04,035.005d*0632_002 tvayājayat sahāyena pṛthivīṃ pāṇḍavarṣabhaḥ
04,035.006a sā sārathyaṃ mama bhrātuḥ kuru sādhu bṛhannaḍe
04,035.006c purā dūrataraṃ gāvo hriyante kurubhir hi naḥ
04,035.007a athaitad vacanaṃ me 'dya niyuktā na kariṣyasi
04,035.007c praṇayād ucyamānā tvaṃ parityakṣyāmi jīvitam
04,035.008a evam uktas tu suśroṇyā tayā sakhyā paraṃtapaḥ
04,035.008c jagāma rājaputrasya sakāśam amitaujasaḥ
04,035.008d*0633_000 vaiśaṃpāyanaḥ
04,035.008d*0633_001 sā vajravaiḍūryavikārakuṇḍalā
04,035.008d*0633_002 vinidrapadmotpalapatragandhinī
04,035.008d*0633_003 prasannatārādhipasaṃnibhānanā
04,035.008d*0633_004 pārthaṃ kumārī vacanaṃ babhāṣe
04,035.008d*0633_005 haranti vittaṃ kuravaḥ pitur me
04,035.008d*0633_006 śataṃ sahasrāṇi gavāṃ bṛhannale
04,035.008d*0633_007 sā bhrātur aśvān mama saṃyamasva
04,035.008d*0633_008 purā pare dūrataraṃ haranti gāḥ
04,035.008d*0633_009 sairandhrir ākhyāti bṛhannale tvāṃ
04,035.008d*0633_010 suśikṣitāṃ saṃgrahaṇe rathāśvayoḥ
04,035.008d*0633_011 ahaṃ mariṣyāmi na me 'tra saṃśayo
04,035.008d*0633_012 mayā vṛtā tatra na ced gamiṣyasi
04,035.008d*0633_013 tathā niyukto naradevakanyayā
04,035.008d*0633_014 narottamaḥ prītamanā dhanaṃjayaḥ
04,035.008d*0633_015 uvāca pārthaḥ śubhamandayā girā
04,035.008d*0633_016 śubhānanāṃ śukladatīṃ śucismitām
04,035.008d*0633_017 gacchāmi yatrecchasi cāruhāsini
04,035.008d*0633_018 hutāśanaṃ prajvalitaṃ vrajāmi vā
04,035.008d*0633_019 icchāmi te 'haṃ varagātri jīvitaṃ
04,035.008d*0633_020 karomi kiṃ te priyam adya sundari
04,035.008d*0633_021 na matkṛte drakṣyasi tat puraṃ priye
04,035.008d*0633_022 vaivasvataṃ pretapater mahābhayam
04,035.008d*0633_023 sa evam uktvā kuruvīrapuṃgavo
04,035.008d*0633_024 vilāsinīṃ śukladatīṃ śucismitām
04,035.008d*0633_025 bṛhannalārūpavibhūṣitānano
04,035.008d*0633_026 virāṭaputrasya samīpam āvrajat
04,035.008d*0634_001 tam āvrajantaṃ varabhūṣaṇair vṛtaṃ
04,035.008d*0634_002 mahāprabhaṃ vāraṇayūthapopamam
04,035.008d*0634_003 gajendrabāhuṃ kamalāyatekṣaṇaṃ
04,035.008d*0634_004 kavāṭavakṣaḥsthalam unnatāṃsam
04,035.008d*0634_005 tam āgataṃ pārtham amitrakarśanaṃ
04,035.008d*0634_006 mahābalaṃ nāgam iva pramāthinam
04,035.008d*0634_007 vairāṭir āmantrya tato bṛhannalāṃ
04,035.008d*0634_008 gavāṃ ninīṣan padam uttaro 'bravīt
04,035.009a taṃ sā vrajantaṃ tvaritaṃ prabhinnam iva kuñjaram
04,035.009c anvagacchad viśālākṣī śiśur gajavadhūr iva
04,035.010a dūrād eva tu taṃ prekṣya rājaputro 'bhyabhāṣata
04,035.010c tvayā sārathinā pārthaḥ khāṇḍave 'gnim atarpayat
04,035.011a pṛthivīm ajayat kṛtsnāṃ kuntīputro dhanaṃjayaḥ
04,035.011c sairandhrī tvāṃ samācaṣṭa sā hi jānāti pāṇḍavān
04,035.012a saṃyaccha māmakān aśvāṃs tathaiva tvaṃ bṛhannaḍe
04,035.012c kurubhir yotsyamānasya godhanāni parīpsataḥ
04,035.013a arjunasya kilāsīs tvaṃ sārathir dayitaḥ purā
04,035.013c tvayājayat sahāyena pṛthivīṃ pāṇḍavarṣabhaḥ
04,035.013d*0635_001 devendrasārathir vīro mātaliḥ khyātavikramaḥ
04,035.013d*0635_002 suhotro jāmadagnyasya viṣṇor yantā ca dārukaḥ
04,035.013d*0635_003 aruṇaḥ sūryayantā ca sumantro daśarathasya ca
04,035.013d*0635_004 sarve sārathayaḥ khyātā na bṛhannalayā samāḥ
04,035.013d*0635_005 ity ukto 'haṃ ca sairandhryā tena tvām āhvayāmi vai
04,035.013d*0635_006 āhūtā tvaṃ mayā sārdhaṃ yoddhuṃ yāhi bṛhannale
04,035.013d*0635_007 dūrād dūrataraṃ gāvo bhavanti kurubhir hṛtāḥ
04,035.014a evam uktā pratyuvāca rājaputraṃ bṛhannaḍā
04,035.014c kā śaktir mama sārathyaṃ kartuṃ saṃgrāmamūrdhani
04,035.015a gītaṃ vā yadi vā nṛttaṃ vāditraṃ vā pṛthagvidham
04,035.015c tat kariṣyāmi bhadraṃ te sārathyaṃ tu kuto mayi
04,035.016 uttara uvāca
04,035.016a bṛhannaḍe gāyano vā nartano vā punar bhava
04,035.016c kṣipraṃ me ratham āsthāya nigṛhṇīṣva hayottamān
04,035.016d*0636_001 tvaṃ nartako vā yadi vāpi gāyakaḥ
04,035.016d*0636_002 kṣipraṃ tanutraṃ paridhatsva bhānumat
04,035.016d*0637_001 abhīkṣṇam āhus tava karma pauruṣaṃ
04,035.016d*0637_002 striyaḥ praśaṃsanti mamādya cāntike
04,035.016d*0637_002 vaiśaṃpāyanaḥ
04,035.016d*0637_003 ity evam uktvā nṛpasūnusattamas
04,035.016d*0637_004 tadā smayitvārjunam abhyanandayat
04,035.016d*0637_005 athottaraḥ pāraśavaṃ śatākṣimat
04,035.016d*0637_006 suvarṇacitraṃ parigṛhya bhānumat
04,035.016d*0637_007 bṛhannalāyai pradadau svayaṃ tadā
04,035.016d*0637_008 virāṭaputraḥ paravīraghātine
04,035.016d*0637_009 tadājñayā mātsyasutasya vīryavān
04,035.016d*0637_010 akartukāmeva samādade tadā
04,035.016d*0637_010 bṛhannalā
04,035.016d*0637_011 yady asti ca raṇe śauryaṃ śaktiḥ syād dviṣatāṃ vadhe
04,035.016d*0637_012 ahaṃ tvām abhigacchāmi yatra tvaṃ yāsi tatra bhoḥ
04,035.017 vaiśaṃpāyana uvāca
04,035.017a sa tatra narmasaṃyuktam akarot pāṇḍavo bahu
04,035.017c uttarāyāḥ pramukhataḥ sarvaṃ jānann ariṃdama
04,035.018a ūrdhvam utkṣipya kavacaṃ śarīre pratyamuñcata
04,035.018c kumāryas tatra taṃ dṛṣṭvā prāhasan pṛthulocanāḥ
04,035.018d*0638_001 tam ādadānaṃ pramadā jahāsire
04,035.018d*0638_002 hy adhomukhaṃ vīravaro 'bhyahārayat
04,035.018d*0638_003 tatas tiraścīnakṛtaṃ sapatnahā
04,035.018d*0638_004 hy adhomukhaṃ kavacam athābhyakarṣayat
04,035.018d*0638_005 samyak prajānann api satyavikramo
04,035.018d*0638_006 hy ajñātavat sarvakurupravīraḥ
04,035.018d*0638_007 ūrdhvaṃ kṣipan vīravaro 'bhyahārayat
04,035.018d*0638_008 punaś ca yatnāt kavacaṃ dhanaṃjayaḥ
04,035.018d*0638_009 evaṃprakārāṇi bahūni kurvati
04,035.018d*0638_010 tasmin kumāryaḥ pramadā jahāsire
04,035.019a sa tu dṛṣṭvā vimuhyantaṃ svayam evottaras tataḥ
04,035.019c kavacena mahārheṇa samanahyad bṛhannaḍām
04,035.019d*0639_001 tathā vikurvantam amitrakarśanaṃ
04,035.019d*0639_002 naivottaraḥ paryabhavad dhanaṃjayam
04,035.019d*0639_003 taṃ rājaputraḥ samanāhayat svayaṃ
04,035.019d*0639_004 jāmbūnadāntena śubhena varmaṇā
04,035.019d*0639_005 kṛśānutaptapratimena bhāsvatā
04,035.019d*0639_006 jājvalyamānena sahasraraśminā
04,035.020a sa bibhrat kavacaṃ cāgryaṃ svayam apy aṃśumatprabham
04,035.020c dhvajaṃ ca siṃham ucchritya sārathye samakalpayat
04,035.020d*0640_001 athāsya śīghraṃ prasamīkṣya yojayad
04,035.020d*0640_002 rathe hayān kāñcanajālasaṃvṛtān
04,035.020d*0640_003 suvarṇajālāntarayoktṛbhūṣaṇān
04,035.020d*0640_004 siṃhaṃ ca sauvarṇam upāśrayad rathe
04,035.021a dhanūṃṣi ca mahārhāṇi bāṇāṃś ca rucirān bahūn
04,035.021b*0641_001 āyudhāni ca vai tatra rathopasthe ca saṃnyasat
04,035.021c ādāya prayayau vīraḥ sa bṛhannaḍasārathiḥ
04,035.022a athottarā ca kanyāś ca sakhyas tām abruvaṃs tadā
04,035.022c bṛhannaḍe ānayethā vāsāṃsi rucirāṇi naḥ
04,035.023a pāñcālikārthaṃ sūkṣmāṇi citrāṇi vividhāni ca
04,035.023c vijitya saṃgrāmagatān bhīṣmadroṇamukhān kurūn
04,035.024a atha tā bruvatīḥ kanyāḥ sahitāḥ pāṇḍunandanaḥ
04,035.024c pratyuvāca hasan pārtho meghadundubhiniḥsvanaḥ
04,035.025a yady uttaro 'yaṃ saṃgrāme vijeṣyati mahārathān
04,035.025c athāhariṣye vāsāṃsi divyāni rucirāṇi ca
04,035.026a evam uktvā tu bībhatsus tataḥ prācodayad dhayān
04,035.026c kurūn abhimukhāñ śūro nānādhvajapatākinaḥ
04,035.026d*0642_001 athottaro varma mahāprabhāvaṃ
04,035.026d*0642_002 suvarṇavaiḍūryapariṣkṛtaṃ dṛḍham
04,035.026d*0642_003 āmucya vīraḥ prayayau rathottamaṃ
04,035.026d*0642_004 dhanaṃjayaṃ sārathinaṃ pragṛhya
04,035.026d*0643_001 tam uttaraṃ vīkṣya rathottame sthitaṃ
04,035.026d*0643_002 bṛhannaḍāyāḥ sahitaṃ mahābhujam
04,035.026d*0643_003 striyaś ca kanyāś ca dvijāś ca suvratāḥ
04,035.026d*0643_004 pradakṣiṇaṃ cakrur athocuraṅganāḥ
04,035.026d*0643_005 yad arjunasyarṣabhatulyagāminaḥ
04,035.026d*0643_006 purābhavat khāṇḍavadāhamaṅgalam
04,035.026d*0643_007 kurūn samāsādya raṇe bṛhannaḍe
04,035.026d*0643_008 sahottareṇāstu tad adya maṅgalam
04,036.001 vaiśaṃpāyana uvāca
04,036.001a sa rājadhānyā niryāya vairāṭiḥ pṛthivīṃjayaḥ
04,036.001c prayāhīty abravīt sūtaṃ yatra te kuravo gatāḥ
04,036.002a samavetān kurūn yāvaj jigīṣūn avajitya vai
04,036.002c gāś caiṣāṃ kṣipram ādāya punar āyāmi svaṃ puram
04,036.003a tatas tāṃś codayām āsa sadaśvān pāṇḍunandanaḥ
04,036.003c te hayā narasiṃhena coditā vātaraṃhasaḥ
04,036.003e ālikhanta ivākāśam ūhuḥ kāñcanamālinaḥ
04,036.004a nātidūram atho yātvā matsyaputradhanaṃjayau
04,036.004c avekṣetām amitraghnau kurūṇāṃ balināṃ balam
04,036.004e śmaśānam abhito gatvā āsasāda kurūn atha
04,036.004f*0644_001 tāṃ śamīm anvavīkṣetāṃ vyūḍhānīkāṃś ca sarvaśaḥ
04,036.005a tad anīkaṃ mahat teṣāṃ vibabhau sāgarasvanam
04,036.005c sarpamāṇam ivākāśe vanaṃ bahulapādapam
04,036.006a dadṛśe pārthivo reṇur janitas tena sarpatā
04,036.006c dṛṣṭipraṇāśo bhūtānāṃ divaspṛṅ narasattama
04,036.007a tad anīkaṃ mahad dṛṣṭvā gajāśvarathasaṃkulam
04,036.007c karṇaduryodhanakṛpair guptaṃ śāṃtanavena ca
04,036.008a droṇena ca saputreṇa maheṣvāsena dhīmatā
04,036.008b*0645_001 teṣāṃ tat sainyam atulaṃ dṛṣṭvā bhayavivardhanam
04,036.008c hṛṣṭaromā bhayodvignaḥ pārthaṃ vairāṭir abravīt
04,036.009a notsahe kurubhir yoddhuṃ romaharṣaṃ hi paśya me
04,036.009c bahupravīram atyugraṃ devair api durāsadam
04,036.009e pratiyoddhuṃ na śakṣyāmi kurusainyam anantakam
04,036.010a nāśaṃse bhāratīṃ senāṃ praveṣṭuṃ bhīmakārmukām
04,036.010b*0646_001 devair api sahendreṇa na śakyaṃ kiṃ punar naraiḥ
04,036.010c rathanāgāśvakalilāṃ pattidhvajasamākulām
04,036.010e dṛṣṭvaiva hi parān ājāv ātmā pravyathatīva me
04,036.011a yatra droṇaś ca bhīṣmaś ca kṛpaḥ karṇo viviṃśatiḥ
04,036.011c aśvatthāmā vikarṇaś ca somadatto 'tha bāhlikaḥ
04,036.012a duryodhanas tathā vīro rājā ca rathināṃ varaḥ
04,036.012c dyutimanto maheṣvāsāḥ sarve yuddhaviśāradāḥ
04,036.012d*0647_001 mattā iva mahānāgā yuktadhvajapatākinaḥ
04,036.012d*0647_002 nītimanto maheṣvāsāḥ sarvāstrakṛtaniścayāḥ
04,036.012d*0647_003 durjayāḥ sarvasainyānāṃ devair api savāsavaiḥ
04,036.012d*0647_004 patākinaś ca mātaṅgāḥ sadhvajāś ca mahārathāḥ
04,036.012d*0647_005 viprakīrṇāḥ kṛtodyogā vājinaś citrabhūṣitāḥ
04,036.012d*0647_006 tāñ jetuṃ samare śūrān durbuddhir aham āgataḥ
04,036.013a dṛṣṭvaiva hi kurūn etān vyūḍhānīkān prahāriṇaḥ
04,036.013c hṛṣitāni ca romāṇi kaśmalaṃ cāgataṃ mama
04,036.014 vaiśaṃpāyana uvāca
04,036.014a aviyāto viyātasya maurkhyād dhūrtasya paśyataḥ
04,036.014b*0648_001 dṛṣṭvā tu mahatīṃ senāṃ kurūṇāṃ dṛḍhadhanvinām
04,036.014c paridevayate mandaḥ sakāśe savyasācinaḥ
04,036.015a trigartān me pitā yātaḥ śūnye saṃpraṇidhāya mām
04,036.015c sarvāṃ senām upādāya na me santīha sainikāḥ
04,036.016a so 'ham eko bahūn bālaḥ kṛtāstrān akṛtaśramaḥ
04,036.016c pratiyoddhuṃ na śakṣyāmi nivartasva bṛhannaḍe
04,036.016d*0649_000 vaiśaṃpāyanaḥ
04,036.016d*0649_001 taṃ tathāvādinaṃ tatra bībhatsuḥ pratyabhāṣata
04,036.016d*0649_002 saṃprahasya punas taṃ vai sarvalokamahārathaḥ
04,036.017 arjuna uvāca
04,036.017a bhayena dīnarūpo 'si dviṣatāṃ harṣavardhanaḥ
04,036.017c na ca tāvat kṛtaṃ kiṃ cit paraiḥ karma raṇājire
04,036.018a svayam eva ca mām āttha vaha māṃ kauravān prati
04,036.018c so 'haṃ tvāṃ tatra neṣyāmi yatraite bahulā dhvajāḥ
04,036.019a madhyam āmiṣagṛdhrāṇāṃ kurūṇām ātatāyinām
04,036.019c neṣyāmi tvāṃ mahābāho pṛthivyām api yudhyatām
04,036.019d*0650_001 samudram iva gambhīraṃ kurusainyam ariṃdama
04,036.019d*0650_002 strīsakāśe pratijñāya puruṣāṇāṃ hi śṛṇvatām
04,036.019d*0650_003 vikatthamāno niryātvā brūhi kiṃ nātra budhyase
04,036.020a tathā strīṣu pratiśrutya pauruṣaṃ puruṣeṣu ca
04,036.020c katthamāno 'bhiniryāya kimarthaṃ na yuyutsase
04,036.021a na ced vijitya gās tās tvaṃ gṛhān vai pratiyāsyasi
04,036.021c prahasiṣyanti vīra tvāṃ narā nāryaś ca saṃgatāḥ
04,036.022a aham apy atra sairandhryā stutaḥ sārathyakarmaṇi
04,036.022c na hi śakṣyāmy anirjitya gāḥ prayātuṃ puraṃ prati
04,036.023a stotreṇa caiva sairandhryās tava vākyena tena ca
04,036.023c kathaṃ na yudhyeyam ahaṃ kurūn sarvān sthiro bhava
04,036.024 uttara uvāca
04,036.024a kāmaṃ harantu matsyānāṃ bhūyāṃsaṃ kuravo dhanam
04,036.024b*0651_001 agnido garadaś caiva śastrapāṇir dhanāpahaḥ
04,036.024b*0651_002 kṣetradāraharaś caiva ṣaḍete hy ātatāyinaḥ
04,036.024b*0651_003 ātatāyinam āyāntam api vedāṅgapāragam
04,036.024b*0651_004 jighāṃsantaṃ jighāṃsīyān na naro brahmahā bhavet
04,036.024b*0652_001 saṃgrāmeṇa na me kāryaṃ gāvo gacchantu cāpi me
04,036.024b*0652_002 śūnyaṃ me nagaraṃ cāpi pituś caiva bibhemy aham
04,036.024b*0653_001 kṣīraṃ vā dadhi vājyaṃ vā takraṃ vā na pibāmy aham
04,036.024b*0653_002 āranālaṃ hi pāsyāmi na me gobhiḥ prayojanam
04,036.024b*0654_001 nagaraṃ ca pravekṣyāmi paśyatas te bṛhannale
04,036.024b*0655_001 nivartaya rathaṃ tūrṇaṃ hṛdayaṃ me vidīryate
04,036.024b*0656_001 varaṃ kālena jīvakṣabhun na me gobhiḥ prayojanam
04,036.024b*0656_002 yady ahaṃ jīvamānas tu gacchāmi nagaraṃ prati ]
04,036.024c prahasantu ca māṃ nāryo narā vāpi bṛhannaḍe
04,036.024d*0657_001 bhojanaṃ gorasair hīnaṃ kāñjikenāpy ataḥ param
04,036.024d*0657_002 bhokṣye 'haṃ bahubhir vāpi yāsye bālo mṛter bhayāt
04,036.025 vaiśaṃpāyana uvāca
04,036.025a ity uktvā prādravad bhīto rathāt praskandya kuṇḍalī
04,036.025c tyaktvā mānaṃ sa mandātmā visṛjya saśaraṃ dhanuḥ
04,036.026 bṛhannaḍovāca
04,036.026a naiṣa pūrvaiḥ smṛto dharmaḥ kṣatriyasya palāyanam
04,036.026c śreyas te maraṇaṃ yuddhe na bhītasya palāyanam
04,036.027 vaiśaṃpāyana uvāca
04,036.027a evam uktvā tu kaunteyaḥ so 'vaplutya rathottamāt
04,036.027c tam anvadhāvad dhāvantaṃ rājaputraṃ dhanaṃjayaḥ
04,036.027e dīrghāṃ veṇīṃ vidhunvānaḥ sādhu rakte ca vāsasī
04,036.027f*0658_001 vikramantaṃ padanyāsair namayann iva bhūtalam
04,036.028a vidhūya veṇīṃ dhāvantam ajānanto 'rjunaṃ tadā
04,036.028c sainikāḥ prāhasan ke cit tathārūpam avekṣya tam
04,036.029a taṃ śīghram abhidhāvantaṃ saṃprekṣya kuravo 'bruvan
04,036.029b*0659_000 sainikāḥ
04,036.029b*0659_001 ko 'yaṃ dhāvaty asaṃgena pūrvaṃ muktvā rathottamam
04,036.029c ka eṣa veṣapracchanno bhasmaneva hutāśanaḥ
04,036.030a kiṃ cid asya yathā puṃsaḥ kiṃ cid asya yathā striyaḥ
04,036.030b*0660_001 ity evaṃ sainikāḥ prāhur droṇas tān idam abravīt
04,036.030b*0660_002 ācāryaḥ kurupāṇḍūnāṃ matau śukrāṅgiropamaḥ
04,036.030b*0660_003 kiṃ vicāreṇa vaḥ kāryam etenānusṛtena vai
04,036.030b*0660_004 dhāvantam anudhāvaṃś ca nirbhayo bhayaviplutam
04,036.030b*0660_005 veṇīkalāpaṃ nirdhūya pravibhāti nararṣabhaḥ
04,036.030c sārūpyam arjunasyeva klībarūpaṃ bibharti ca
04,036.030d*0661_001 rūpeṇa pārthasadṛśaḥ strīveṣasamalaṃkṛtaḥ
04,036.031a tad evaitac chirogrīvaṃ tau bāhū parighopamau
04,036.031c tadvad evāsya vikrāntaṃ nāyam anyo dhanaṃjayāt
04,036.032a amareṣv iva devendro mānuṣeṣu dhanaṃjayaḥ
04,036.032c ekaḥ ko 'smān upāyāyād anyo loke dhanaṃjayāt
04,036.032d*0662_001 droṇena caivam ukte tu karṇaḥ provāca buddhimān
04,036.033a ekaḥ putro virāṭasya śūnye saṃnihitaḥ pure
04,036.033c sa eṣa kila niryāto bālabhāvān na pauruṣāt
04,036.033d*0663_001 klībaṃ vai sārathiṃ kṛtvā niryāto nagarād bahiḥ
04,036.034a satreṇa nūnaṃ channaṃ hi carantaṃ pārtham arjunam
04,036.034b*0664_001 te hi naḥ pratisaṃyātuṃ saṃgrāme na hi śaknuyuḥ
04,036.034b*0664_002 katham ekataras teṣāṃ samastān yodhayet kurūn
04,036.034c uttaraḥ sārathiṃ kṛtvā niryāto nagarād bahiḥ
04,036.035a sa no manye dhvajān dṛṣṭvā bhīta eṣa palāyati
04,036.035c taṃ nūnam eṣa dhāvantaṃ jighṛkṣati dhanaṃjayaḥ
04,036.035d*0665_001 eko 'smān anuyāty eṣa nānyo loke dhanaṃjayāt
04,036.035d*0665_002 sārathiṃ hy uttaraṃ kṛtvā svayaṃ yoddhum ihecchati
04,036.036a iti sma kuravaḥ sarve vimṛśantaḥ pṛthak pṛthak
04,036.036c na ca vyavasituṃ kiṃ cid uttaraṃ śaknuvanti te
04,036.036d*0666_001 duryodhana uvācedaṃ sainikān rathasattamān
04,036.036d*0666_002 arjuno vāsudevo vā rāmaḥ pradyumna eva vā
04,036.036d*0666_003 te hi naḥ pratisaṃyoddhuṃ saṃgrāme na hi śaknuyuḥ
04,036.036d*0666_004 katham ekataras teṣāṃ samastān yodhayet kurūn
04,036.036d*0666_005 anyo vai klībaveṣeṇa yady āgacched gavāṃ padam
04,036.036d*0666_006 śarais tīkṣṇair arpayitvā pātayiṣyāmi bhūtale
04,036.036e channaṃ tathā taṃ satreṇa pāṇḍavaṃ prekṣya bhārata
04,036.036f*0667_001 arjunaṃ neti cety enaṃ na vyavasyanti te punaḥ
04,036.036f*0667_002 iti sma kuravaḥ sarve mantrayanti mahārathāḥ
04,036.036f*0667_003 dṛḍhavedhī mahāsattvaḥ śakratulyaparākramaḥ
04,036.036f*0667_004 abhyāgacchati ced yoddhuṃ sarvaṃ saṃśayitaṃ balam
04,036.036f*0667_005 na cāpy anyataraṃ tatra vyavasyanti dhanaṃjayāt
04,036.037a uttaraṃ tu pradhāvantam anudrutya dhanaṃjayaḥ
04,036.037c gatvā padaśataṃ tūrṇaṃ keśapakṣe parāmṛśat
04,036.037d*0668_001 mā mā gṛhāṇa bhadraṃ te dāso 'haṃ te bṛhannale
04,036.037d*0668_002 iti vādinam evāśu dhāvantaṃ tarasāgrahīt
04,036.037d*0669_001 virāṭaputraṃ bībhatsur balavān arimardanaḥ
04,036.038a so 'rjunena parāmṛṣṭaḥ paryadevayad ārtavat
04,036.038b*0670_001 mā mā māraya bhadraṃ te muñca mām emi me gṛham
04,036.038b*0670_002 muñca māṃ muñca muñceti tatpādāv agrahīd bruvan
04,036.038b*0670_003 darśayitvā tataḥ sarvān adaśat so 'ṅguliṃ nṛpa
04,036.038b*0670_004 mā bhais tvam iti pārthena prārthitaḥ paryadevayat
04,036.038c bahulaṃ kṛpaṇaṃ caiva virāṭasya sutas tadā
04,036.038d*0671_000 uttara uvāca
04,036.038d*0671_001 śṛṇuyās tvaṃ hi kalyāṇi bṛhannaḍe sumadhyame
04,036.038d*0671_002 nivartaya rathaṃ śīghraṃ jīvan bhadrāṇi paśyati
04,036.038d*0672_001 grāmāś caturdaśa tathā pūrṇāś ca dhanagokulaiḥ
04,036.038d*0672_002 dadāmy etad dhanaṃ tubhyaṃ muñca māṃ tvaṃ bṛhannaḍe
04,036.038d*0672_003 aśvānāṃ tu sahasre dve śubhrāṇāṃ hemamālinām
04,036.038d*0672_004 sarvalakṣaṇayuktānāṃ muñca māṃ tvaṃ bṛhannaḍe
04,036.038d*0673_000 uttaraḥ
04,036.038d*0673_001 suvarṇamaṇimuktānāṃ yad yad icchasi dadmi te
04,036.038d*0673_002 hastino 'śvān rathān gāvaḥ striyaś ca samalaṃkṛtāḥ
04,036.039a śātakumbhasya śuddhasya śataṃ niṣkān dadāmi te
04,036.039a*0674_001 **** **** śreṣṭhasya rajatasya ca
04,036.039a*0674_002 dadāmi śataniṣkaṃ te muñca māṃ tvaṃ bṛhannale
04,036.039c maṇīn aṣṭau ca vaiḍūryān hemabaddhān mahāprabhān
04,036.040a hemadaṇḍapraticchannaṃ rathaṃ yuktaṃ ca suvrajaiḥ
04,036.040c mattāṃś ca daśa mātaṅgān muñca māṃ tvaṃ bṛhannaḍe
04,036.040d*0675_001 ṣaṣṭiṃ svalaṃkṛtāḥ kanyā grāmam ekaṃ dadāmi te
04,036.040d*0675_002 muñca māṃ tvaṃ bhṛśaṃ dīnaṃ vihvalaṃ bhayakampitam
04,036.040d*0675_003 gamiṣyāmi puraṃ ṣaṇḍha draṣṭuṃ mātaram arditām
04,036.040d*0676_001 mātsyasya putro bālo 'haṃ tena cāsmi sukhoṣitaḥ
04,036.040d*0676_002 mātṛpārśvaśayāno 'ham aspṛṣṭātapavāyumān
04,036.040d*0676_003 adṛṣṭabalayuddho 'haṃ kutas te kuravaḥ kutaḥ
04,036.040d*0676_004 mātṛpārśvaṃ gamiṣyāmi muñca māṃ tvaṃ bṛhannale
04,036.040d*0676_005 pralayārṇavasaṃkāśaṃ dṛśyate kauravaṃ balam
04,036.040d*0676_006 strīṇāṃ madhye 'ham ajñānād vīryaśauryāṅkitāṃ giram
04,036.040d*0676_007 uktavān madagarveṇa ko jetuṃ śaknuyāt kurūn
04,036.040d*0676_008 amuktvā vā yadi nayer mariṣyāmi tavāgrataḥ
04,036.040d@035_0001 pragṛhyaitad dhanaṃ sarvaṃ muñca māṃ tvaṃ bṛhannaḍe
04,036.040d@035_0002 āranālena jīviṣye na me gobhiḥ prayojanam
04,036.040d@035_0003 arjuna uvāca
04,036.040d@035_0003 jīvan prāpsyāmi gā hy anyā nivartasva bṛhannaḍe
04,036.040d@035_0004 yaśo hi kalpāntaśataikasākṣi
04,036.040d@035_0005 na jīvitaṃ kuñjarakarṇalolam
04,036.040d@035_0006 kṣitipālasūno bhava raṅgamadhye
04,036.040d@035_0007 uttara uvāca
04,036.040d@035_0007 lajjāmahe saṃgararaṅgabhaṅgāt
04,036.040d@035_0008 yā kīrtir utsarpati dehanāśe
04,036.040d@035_0009 dhig duḥkhadāṃ mūlavināśinīṃ tām
04,036.040d@035_0010 vikrīya dehaṃ draviṇena ko nu
04,036.040d@035_0011 yātrākṛtaṃ devakule karoti
04,036.041 vaiśaṃpāyana uvāca
04,036.041a evamādīni vākyāni vilapantam acetasam
04,036.041c prahasya puruṣavyāghro rathasyāntikam ānayat
04,036.042a athainam abravīt pārtho bhayārtaṃ naṣṭacetasam
04,036.042b*0677_000 arjunaḥ
04,036.042b*0677_001 ahaṃ yotsyāmi kauravyair hayān saṃyaccha cottara
04,036.042b*0677_002 ādadānaḥ kimarthaṃ tvaṃ palāyanaparobhavaḥ
04,036.042b*0677_003 yudhyasva kauravaiḥ sārdhaṃ vijayas te bhaviṣyati
04,036.042b*0677_004 yasya yantāsmy ahaṃ yuddhe saṃyacchāmi hayottamān
04,036.042b*0677_005 rājño vā rājaputrasya tasya nityaṃ jayo dhruvaḥ
04,036.042b*0677_006 sarvathottara yudhyasva yantrā sākaṃ mayā kurūn
04,036.042b*0677_007 jitvā mahīṃ yaśaḥ prāpya bhokṣyase sakalām imām
04,036.042b*0677_008 hato 'pi prāpsyase svargaṃ na śreyas te palāyanam
04,036.042b*0677_009 adya sarvān kurūñ jitvā yathā jayam avāpsyasi
04,036.042b*0677_010 tathāhaṃ prayatiṣye 'tra sahāyo 'tra mato hy aham
04,036.042b*0678_001 saṃyacchāmi hayān yasya na sa bhītaḥ palāyati
04,036.042c yadi notsahase yoddhuṃ śatrubhiḥ śatrukarśana
04,036.042e ehi me tvaṃ hayān yaccha yudhyamānasya śatrubhiḥ
04,036.043a prayāhy etad rathānīkaṃ madbāhubalarakṣitaḥ
04,036.043c apradhṛṣyatamaṃ ghoraṃ guptaṃ vīrair mahārathaiḥ
04,036.044a mā bhais tvaṃ rājaputrāgrya kṣatriyo 'si paraṃtapa
04,036.044b*0679_001 kathaṃ puruṣaśārdūla śatrumadhye viṣīdasi
04,036.044c ahaṃ vai kurubhir yotsyāmy avajeṣyāmi te paśūn
04,036.045a praviśyaitad rathānīkam apradhṛṣyaṃ durāsadam
04,036.045c yantā bhūs tvaṃ naraśreṣṭha yotsye 'haṃ kurubhiḥ saha
04,036.045d*0680_001 śūrān samaracaṇḍāṃś ca nayiṣye yamasādanam
04,036.046a evaṃ bruvāṇo bībhatsur vairāṭim aparājitaḥ
04,036.046c samāśvāsya muhūrtaṃ tam uttaraṃ bharatarṣabha
04,036.047a tata enaṃ viceṣṭantam akāmaṃ bhayapīḍitam
04,036.047c ratham āropayām āsa pārthaḥ praharatāṃ varaḥ
04,036.047d*0681_001 kurūn abhimukhaṃ pārthaḥ prayayau śīghravāhanaḥ
04,036.047d*0681_002 yathendro dānavān hantuṃ prayāti ca samātaliḥ
04,036.047d*0682_001 tam āropya rathopasthe vilapantaṃ dhanaṃjayaḥ
04,036.047d*0682_002 gāṇḍīvaṃ dhanur ādātum upāyāt tāṃ śamīṃ prati
04,036.047d*0682_003 uttaraṃ sa samāśvāsya kṛtvā yantāram arjunaḥ
04,037.001 vaiśaṃpāyana uvāca
04,037.001a taṃ dṛṣṭvā klībaveṣeṇa rathasthaṃ narapuṃgavam
04,037.001c śamīm abhimukhaṃ yāntaṃ ratham āropya cottaram
04,037.002a bhīṣmadroṇamukhās tatra kurūṇāṃ rathasattamāḥ
04,037.002c vitrastamanasaḥ sarve dhanaṃjayakṛtād bhayāt
04,037.003a tān avekṣya hatotsāhān utpātān api cādbhutān
04,037.003c guruḥ śastrabhṛtāṃ śreṣṭho bhāradvājo 'bhyabhāṣata
04,037.004a calāś ca vātāḥ saṃvānti rūkṣāḥ paruṣaniḥsvanāḥ
04,037.004c bhasmavarṇaprakāśena tamasā saṃvṛtaṃ nabhaḥ
04,037.005a rūkṣavarṇāś ca jaladā dṛśyante 'dbhutadarśanāḥ
04,037.005c niḥsaranti ca kośebhyaḥ śastrāṇi vividhāni ca
04,037.006a śivāś ca vinadanty etā dīptāyāṃ diśi dāruṇāḥ
04,037.006c hayāś cāśrūṇi muñcanti dhvajāḥ kampanty akampitāḥ
04,037.007a yādṛśāny atra rūpāṇi saṃdṛśyante bahūny api
04,037.007c yattā bhavantas tiṣṭhantu syād yuddhaṃ samupasthitam
04,037.008a rakṣadhvam api cātmānaṃ vyūhadhvaṃ vāhinīm api
04,037.008c vaiśasaṃ ca pratīkṣadhvaṃ rakṣadhvaṃ cāpi godhanam
04,037.008d*0683_001 etāvad uktvā vacanaṃ bhīṣmam ālokya cābravīt
04,037.008d*0683_002 nadīja laṅkeśavanāriketur
04,037.008d*0683_003 nagāhvayo nāma nagārisūnuḥ
04,037.008d*0683_004 gatyā sureśaḥ kva cid aṅganeva
04,037.008d*0683_005 gurur babhāṣe vacanaṃ tad eva
04,037.008d*0683_006 ity uktvā saṃjñayā droṇas tūṣṇīm āsīd viśāṃ pate
04,037.008d*0683_007 bhāradvājavacaḥ śrutvā gāṅgeyaḥ saṃjñayābravīt
04,037.008d*0683_008 atītaṃ cakram asmākaṃ viṣayāntaram āgatāḥ
04,037.008d*0683_009 atītaḥ samayaś cokto hy asmābhir yaḥ sabhātale
04,037.008d*0683_010 na bhayaṃ śatrutaḥ kāryaṃ śaṅkāṃ tyaja nararṣabha
04,037.008d*0683_011 duryodhanam athālokya saṃjñayā droṇa abravīt
04,037.008d*0684_001 devavratenaivam ukte vacane hitakāriṇā
04,037.009a eṣa vīro maheṣvāsaḥ sarvaśastrabhṛtāṃ varaḥ
04,037.009b*0685_001 gavām arthe hi vikrāntaḥ savyasācī paraṃtapaḥ
04,037.009b*0686_001 nadīja laṅkeśavanāriketur
04,037.009b*0686_002 nagāhvayo nāma nagārisūnuḥ
04,037.009b*0686_003 eṣo 'ṅganāveṣadharaḥ kirīṭī
04,037.009b*0686_004 jitvāva yaṃ neṣyati cādya gā vaḥ
04,037.009c āgataḥ klībaveṣeṇa pārtho nāsty atra saṃśayaḥ
04,037.010a sa eṣa pārtho vikrāntaḥ savyasācī paraṃtapaḥ
04,037.010c nāyuddhena nivarteta sarvair api marudgaṇaiḥ
04,037.010d@036_0001 ye jetāro mahīpānām amunā bahavo hatāḥ
04,037.010d@036_0002 yasmiṃs tejo mahat kṛtsnaṃ nirbharocchvasitaṃ bhavet
04,037.010d@036_0003 yena me dakṣiṇā dattā baddhvā drupadam ojasā
04,037.010d@036_0004 viddhvā viyadgataṃ lakṣyaṃ vinirjitya ca pārthivān
04,037.010d@036_0005 nirjitānena pāñcālī purānena svayaṃvare
04,037.010d@036_0006 khāṇḍave yena saṃtṛpto vahnir jitvā surāsurān
04,037.010d@036_0007 pariṇītā subhadrā ca yena nirjitya yādavān
04,037.010d@036_0008 nirjito yena yuddhena tripurāriḥ smarārdanaḥ
04,037.010d@036_0009 gatvā triviṣṭapaṃ yena jitendrā dānavā yudhi
04,037.010d@036_0010 nivātakavacā rājan dānavānāṃ trikoṭayaḥ
04,037.010d@036_0011 nirjitāḥ kālakeyāś ca hiraṇyapuravāsinaḥ
04,037.010d@036_0012 yena tvaṃ mocito baddhaś citrasenena tadvane
04,037.010d@036_0013 yena gatvottaraṃ meror ānināya mahad dhanam
04,037.010d@036_0014 yājito dharmasūnuś ca nṛpān sarvān vijitya ca
04,037.010d@036_0015 yasmiñ śauryaṃ ca vīryaṃ ca tejo dhairyaṃ parākramaḥ
04,037.010d@036_0016 audāryaṃ caiva gāmbhīryaṃ hrīḥ śrīr dharmo dayārjavam
04,037.010d@036_0017 evamādiguṇopetaḥ so 'yaṃ pārtho na saṃśayaḥ
04,037.011a kleśitaś ca vane śūro vāsavena ca śikṣitaḥ
04,037.011c amarṣavaśam āpanno yotsyate nātra saṃśayaḥ
04,037.012a nehāsya pratiyoddhāram ahaṃ paśyāmi kauravāḥ
04,037.012c mahādevo 'pi pārthena śrūyate yudhi toṣitaḥ
04,037.012d*0687_001 kirātaveṣapracchanno girau himavati prabhuḥ
04,037.012d*0688_001 ity evaṃ vādinaṃ droṇaṃ karṇaḥ kruddho 'bravīd vacaḥ
04,037.013 karṇa uvāca
04,037.013a sadā bhavān phalgunasya guṇair asmān vikatthase
04,037.013c na cārjunaḥ kalā pūrṇā mama duryodhanasya vā
04,037.014 duryodhana uvāca
04,037.014a yady eṣa pārtho rādheya kṛtaṃ kāryaṃ bhaven mama
04,037.014c jñātāḥ punaś cariṣyanti dvādaśānyān hi vatsarān
04,037.015a athaiṣa kaś cid evānyaḥ klībaveṣeṇa mānavaḥ
04,037.015c śarair enaṃ suniśitaiḥ pātayiṣyāmi bhūtale
04,037.016 vaiśaṃpāyana uvāca
04,037.016a tasmin bruvati tad vākyaṃ dhārtarāṣṭre paraṃtape
04,037.016c bhīṣmo droṇaḥ kṛpo drauṇiḥ pauruṣaṃ tad apūjayan
04,038.001 vaiśaṃpāyana uvāca
04,038.001a tāṃ śamīm upasaṃgamya pārtho vairāṭim abravīt
04,038.001c sukumāraṃ samājñātaṃ saṃgrāme nātikovidam
04,038.001d*0689_001 ehi bhūmiṃjayāruhya vairāṭe mahatīṃ śamīm
04,038.002a samādiṣṭo mayā kṣipraṃ dhanūṃṣy avaharottara
04,038.002c nemāni hi tvadīyāni soḍhuṃ śakṣyanti me balam
04,038.003a bhāraṃ vāpi guruṃ hartuṃ kuñjaraṃ vā pramarditum
04,038.003c mama vā bāhuvikṣepaṃ śatrūn iha vijeṣyataḥ
04,038.003d*0690_001 naibhiḥ kāmam ahaṃ kartuṃ karma vaijayikaṃ tv iha
04,038.003d*0690_002 atisūkṣmāṇi hrasvāni sarvāṇi ca mṛdūni ca
04,038.003d*0690_003 āyudhāni mahābāho tavaitāni paraṃtapa
04,038.004a tasmād bhūmiṃjayāroha śamīm etāṃ palāśinīm
04,038.004c asyāṃ hi pāṇḍuputrāṇāṃ dhanūṃṣi nihitāny uta
04,038.005a yudhiṣṭhirasya bhīmasya bībhatsor yamayos tathā
04,038.005c dhvajāḥ śarāś ca śūrāṇāṃ divyāni kavacāni ca
04,038.006a atra caitan mahāvīryaṃ dhanuḥ pārthasya gāṇḍivam
04,038.006c ekaṃ śatasahasreṇa saṃmitaṃ rāṣṭravardhanam
04,038.007a vyāyāmasaham atyarthaṃ tṛṇarājasamaṃ mahat
04,038.007c sarvāyudhamahāmātraṃ śatrusaṃbādhakārakam
04,038.008a suvarṇavikṛtaṃ divyaṃ ślakṣṇam āyatam avraṇam
04,038.008c alaṃ bhāraṃ guruṃ voḍhuṃ dāruṇaṃ cārudarśanam
04,038.008e tādṛśāny eva sarvāṇi balavanti dṛḍhāni ca
04,038.008f*0691_001 pradhānāni viśiṣṭāni durdarśāni bhavanty uta
04,038.008f*0692_001 arjunenaivam uktas tu vairāṭiḥ pratyabhāṣata
04,038.009 uttara uvāca
04,038.009a asmin vṛkṣe kilodbaddhaṃ śarīram iti naḥ śrutam
04,038.009c tad ahaṃ rājaputraḥ san spṛśeyaṃ pāṇinā katham
04,038.010a naivaṃvidhaṃ mayā yuktam ālabdhuṃ kṣatrayoninā
04,038.010c mahatā rājaputreṇa mantrayajñavidā satā
04,038.010d*0693_001 spṛśāmīha śarīraṃ ced apy asyāṃ śokavarjitaḥ
04,038.011a spṛṣṭavantaṃ śarīraṃ māṃ śavavāham ivāśucim
04,038.011c kathaṃ vā vyavahāryaṃ vai kurvīthās tvaṃ bṛhannaḍe
04,038.011d*0694_000 vaiśaṃpāyanaḥ
04,038.011d*0694_001 tam uvāca tataḥ śūraḥ pārthaḥ parapuraṃjayaḥ
04,038.011d*0694_002 dāyādaṃ sarvamatsyānāṃ kule jātaṃ viśāradam
04,038.011d*0694_003 jānāmi tvāṃ mahāprājña śubhaṃ jātyā kulena ca
04,038.011d*0694_004 kathaṃ nu pāpakaṃ karma brūyāṃ tvāhaṃ paraṃtapa
04,038.012 bṛhannaḍovāca
04,038.012a vyavahāryaś ca rājendra śuciś caiva bhaviṣyasi
04,038.012c dhanūṃṣy etāni mā bhais tvaṃ śarīraṃ nātra vidyate
04,038.013a dāyādaṃ matsyarājasya kule jātaṃ manasvinam
04,038.013c kathaṃ tvā ninditaṃ karma kārayeyaṃ nṛpātmaja
04,038.014 vaiśaṃpāyana uvāca
04,038.014a evam uktaḥ sa pārthena rathāt praskandya kuṇḍalī
04,038.014c āruroha śamīvṛkṣaṃ vairāṭir avaśas tadā
04,038.015a tam anvaśāsac chatrughno rathe tiṣṭhan dhanaṃjayaḥ
04,038.015b*0695_001 avāropaya vṛkṣāgrād dhanūṃṣy etāni mā bibhaḥ
04,038.015c pariveṣṭanam eteṣāṃ kṣipraṃ caiva vyapānuda
04,038.015d*0696_001 so 'pahṛtya mahārhāṇi dhanūṃṣi pṛthuvakṣasām
04,038.015d*0696_002 pariveṣṭanapatrāṇi vimucya samupānayat
04,038.016a tathā saṃnahanāny eṣāṃ parimucya samantataḥ
04,038.016c apaśyad gāṇḍivaṃ tatra caturbhir aparaiḥ saha
04,038.017a teṣāṃ vimucyamānānāṃ dhanuṣām arkavarcasām
04,038.017c viniśceruḥ prabhā divyā grahāṇām udayeṣv iva
04,038.018a sa teṣāṃ rūpam ālokya bhoginām iva jṛmbhatām
04,038.018c hṛṣṭaromā bhayodvignaḥ kṣaṇena samapadyata
04,038.018c*0697_001 **** **** pravepitatanus tadā
04,038.018c*0697_002 arjunena samāśvastaḥ
04,038.018c*0698_001 **** **** kiṃ cid dhṛṣṭo nṛpātmajaḥ
04,038.018c*0698_002 teṣāṃ saṃdarśanābhyāsaṃ sparśābhyāsaṃ punaḥ punaḥ
04,038.018c*0698_003 āmīlya punar unmīlya spṛṣṭvā spṛṣṭvā cakāra saḥ
04,038.018c*0698_004 samyag dṛṣṭvā tadāśvastaḥ
04,038.018d*0699_001 tad upaśrutya śatrughnaḥ sa tadārjunam abravīt
04,038.018d*0699_002 sārathe kim idaṃ śete nāgendro vāpi vā dhanuḥ
04,038.019a saṃspṛśya tāni cāpāni bhānumanti bṛhanti ca
04,038.019c vairāṭir arjunaṃ rājann idaṃ vacanam abravīt
04,038.020 uttara uvāca
04,038.020*0700_001 na dṛṣṭaṃ na śrutaṃ citraṃ dhanuṣo rūpam īdṛśam
04,038.020a bindavo jātarūpasya śataṃ yasmin nipātitāḥ
04,038.020c sahasrakoṭi sauvarṇāḥ kasyaitad dhanur uttamam
04,038.021a vāraṇā yasya sauvarṇāḥ pṛṣṭhe bhāsanti daṃśitāḥ
04,038.021c supārśvaṃ sugrahaṃ caiva kasyaitad dhanuruttamam
04,038.022a tapanīyasya śuddhasya ṣaṣṭir yasyendragopakāḥ
04,038.022c pṛṣṭhe vibhaktāḥ śobhante kasyaitad dhanur uttamam
04,038.023a sūryā yatra ca sauvarṇās trayo bhāsanti daṃśitāḥ
04,038.023c tejasā prajvalanto hi kasyaitad dhanur uttamam
04,038.024a śālabhā yatra sauvarṇās tapanīyavicitritāḥ
04,038.024c suvarṇamaṇicitraṃ ca kasyaitad dhanur uttamam
04,038.025a ime ca kasya nārācāḥ sahasrā lomavāhinaḥ
04,038.025c samantāt kaladhautāgrā upāsaṅge hiraṇmaye
04,038.026a vipāṭhāḥ pṛthavaḥ kasya gārdhrapatrāḥ śilāśitāḥ
04,038.026c hāridravarṇāḥ sunasāḥ pītāḥ sarvāyasāḥ śarāḥ
04,038.027a kasyāyam asitāvāpaḥ pañcaśārdūlalakṣaṇaḥ
04,038.027c varāhakarṇavyāmiśraḥ śarān dhārayate daśa
04,038.028a kasyeme pṛthavo dīrghāḥ sarvapāraśavāḥ śarāḥ
04,038.028c śatāni sapta tiṣṭhanti nārācā rudhirāśanāḥ
04,038.029a kasyeme śukapatrābhaiḥ pūrvair ardhaiḥ suvāsasaḥ
04,038.029c uttarair āyasaiḥ pītair hemapuṅkhaiḥ śilāśitaiḥ
04,038.029d*0701_001 gurubhārasaho divyaḥ śātravāṇāṃ bhayaṃkaraḥ
04,038.029d*0702_001 hemapuṅkho gārdhapatraḥ śātravāṇāṃ bhayaṃkaraḥ
04,038.030a kasyāyaṃ sāyako dīrghaḥ śilīpṛṣṭhaḥ śilīmukhaḥ
04,038.030c vaiyāghrakośe nihito hemacitratsarur mahān
04,038.031a suphalaś citrakośaś ca kiṅkiṇīsāyako mahān
04,038.031c kasya hematsarur divyaḥ khaḍgaḥ paramanirvraṇaḥ
04,038.032a kasyāyaṃ vimalaḥ khaḍgo gavye kośe samarpitaḥ
04,038.032c hematsarur anādhṛṣyo naiṣadhyo bhārasādhanaḥ
04,038.033a kasya pāñcanakhe kośe sāyako hemavigrahaḥ
04,038.033c pramāṇarūpasaṃpannaḥ pīta ākāśasaṃnibhaḥ
04,038.034a kasya hemamaye kośe sutapte pāvakaprabhe
04,038.034c nistriṃśo 'yaṃ guruḥ pītaḥ saikyaḥ paramanirvraṇaḥ
04,038.034d*0703_001 kasyāyam asitaḥ khaḍgo hemabindubhir āvṛtaḥ
04,038.034d*0703_002 āśīviṣasamasparśaḥ parakāyaprabhedanaḥ
04,038.034d*0703_003 gurubhārasaho divyaḥ sapatnānāṃ bhayapradaḥ
04,038.034d*0704_000 uttaraḥ
04,038.034d*0704_001 sārathe kim idaṃ divyaṃ nāgo vā yadi vā dhanuḥ
04,038.034d*0704_002 sauvarṇāny atra padmāni śatapatrāṇi bhāgaśaḥ
04,038.034d*0704_003 kuśāgnipratitaptāni bhānumanti bṛhanti ca
04,038.034d*0704_004 (20a) bindavaś cātra sauvarṇā maṇiprotāḥ samantataḥ
04,038.034d*0704_005 śaśisūryaprabhāḥ pṛṣṭhe bhānti rukmapariṣkṛtāḥ
04,038.034d*0704_006 pughpāṇy atra suvarṇāni śatapatrāṇi bhāgaśaḥ
04,038.034d*0704_007 vismāpanīyarūpaṃ ca bhīmaṃ bhīmapradarśanam
04,038.034d*0704_008 nīlotpalanibhaṃ kasya śātakumbhapariṣkṛtam
04,038.034d*0704_009 (21ab) ṛṣabhā yasya sauvarṇāḥ pṛṣṭhe tiṣṭhanti śṛṅgiṇaḥ
04,038.034d*0704_010 tālapramāṇaṃ kasyedaṃ maṇirukmavibhūṣitam
04,038.034d*0704_011 hāṭakasya suvarṇasya yasmiñ śākhāmṛgā daśa
04,038.034d*0704_012 durānamaṃ mahad dīrghaṃ surūpaṃ duṣpradharṣaṇam
04,038.034d*0704_013 kasyedam īdṛśaṃ citraṃ dhanuḥ sarve ca daṃsitāḥ
04,038.034d*0704_014 candrārkavimalā bhāsaḥ surūpāḥ supradarśanāḥ
04,038.034d*0704_015 haṃsāḥ pṛṣṭhe śritā yasya kuśāgnipratimārciṣaḥ
04,038.034d*0704_016 śārṅgagāṇḍīvasadṛśaṃ kasyedaṃ sārathe dhanuḥ
04,038.034d*0704_017 caturthaṃ kāñcanavapur bhāti vidyudgaṇopamam
04,038.034d*0704_018 nīlotpalitam acchidraṃ jātarūpaprabhaṃ dhanuḥ
04,038.034d*0704_019 matsyā yasya hiraṇyasya pṛṣṭhe tiṣṭhanti saṃcitāḥ
04,038.034d*0704_020 śakracāpopamaṃ divyaṃ kasyedaṃ sārathe dhanuḥ
04,038.034d*0704_021 ucchritaṃ phaṇivad dīrghaṃ sāravattvād durānamam
04,038.034d*0704_022 (20c) sahasragodhāḥ sauvarṇā dvīpinaś ca caturdaśa
04,038.034d*0704_023 barhiṇaś cātra sauvarṇāḥ śatacandrārkabhūṣaṇāḥ
04,038.034d*0704_024 jāmbūnadavicitrāṅgaṃ kasyedaṃ pañcamaṃ dhanuḥ
04,038.034d*0704_025 (25ab) kasyeme kṣuranārācāḥ sahasraṃ lomavāpinaḥ
04,038.034d*0704_026 pakṣiṇas tīkṣṇatuṇḍāgrāḥ kasyeme niśitāḥ śarāḥ
04,038.034d*0704_027 (26ab) vipāṭāḥ pṛthavaḥ kasya gṛdhrapatrārdhavājitāḥ
04,038.034d*0704_028 (27c,28ab) varāhakarṇās tīkṣṇāgrāḥ kasyeme rucirāḥ śarāḥ
04,038.034d*0704_029 vajrāśanisamasparśā vaiśvānarasamārciṣaḥ
04,038.034d*0704_030 suvarṇapuṅkhās tīkṣṇāgrāḥ kasya saptaśataṃ śarāḥ
04,038.034d*0704_031 (30a) kasyāyaṃ sāyako dīrgho gavye kośe ca daṃsitaḥ
04,038.034d*0704_032 kasya daṇḍo dṛḍhaḥ ślakṣṇo ruciro 'yaṃ prakāśate
04,038.034d*0704_033 (30c) vaiyāghrakośaḥ kasyāyaṃ divyaḥ khaḍgo mahāprabhaḥ
04,038.034d*0704_034 (27ab) kasyāyam asir āvāpe pañcaśārdūlalakṣaṇaḥ
04,038.034d*0704_035 (32ab) kasyāyaṃ nirmalaḥ khaḍgo dvīpicarmādhivāsitaḥ
04,038.034d*0704_036 nīlotpalasavarṇo 'yaṃ kasya khaḍgaḥ pṛthur mahān
04,038.034d*0704_037 mṛgendracarmāvasitas tīkṣṇadhāraḥ sunirmalaḥ
04,038.034d*0704_038 ṛṣabhājinakośas tu kasya khaḍgo mahān ayam
04,038.034d*0704_039 yasyāpidhāne dṛśyante sūryāḥ pañca pariṣkṛtāḥ
04,038.034d*0704_040 (32a) kasyāyaṃ vipulaḥ khaḍgaḥ śṛṅgatsarumanoharaḥ
04,038.034d*0704_041 nihitaḥ pārṣate kośe tailadhautaḥ samāhitaḥ
04,038.034d*0704_042 (33c) pramāṇavarṇayuktaś ca kasya khaḍgo mahān ayam
04,038.034d*0704_043 naitena pratividdhaḥ sañ jīvet kaś cana kuñjaraḥ
04,038.034d*0705_001 viprakṣiptās tīkṣṇadaṃṣṭrā upāsaṅge hiraṇmaye
04,038.034d*0706_001 hāridravarṇāḥ kasyeme śitāḥ pañcaśataṃ śarāḥ
04,038.034d*0706_002 āśīviṣasamasparśā gatau cājihmagā dṛḍhāḥ
04,038.034d*0707_001 yasyāpidhāne dṛśyante śārdūlāḥ kāñcanāḥ śubhāḥ
04,038.035a nirdiśasva yathātattvaṃ mayā pṛṣṭā bṛhannaḍe
04,038.035c vismayo me paro jāto dṛṣṭvā sarvam idaṃ mahat
04,038.036 bṛhannaḍovāca
04,038.036*0708_000 vaiśaṃpāyanaḥ
04,038.036*0708_001 uttareṇaivam uktas tu pārtho vairāṭim abravīt
04,038.036*0708_002 mṛdvyā pratyāyayan vācā bhītaṃ śaṅkāvaśaṃ gatam
04,038.036a yan māṃ pūrvam ihāpṛcchaḥ śatrusenānibarhaṇam
04,038.036c gāṇḍīvam etat pārthasya lokeṣu viditaṃ dhanuḥ
04,038.036d*0709_001 abhedyam ajaraṃ śrīmad divyam acchedyam avraṇam
04,038.037a sarvāyudhamahāmātraṃ śātakumbhapariṣkṛtam
04,038.037c etat tad arjunasyāsīd gāṇḍīvaṃ paramāyudham
04,038.038a yat tac chatasahasreṇa saṃmitaṃ rāṣṭravardhanam
04,038.038c yena devān manuṣyāṃś ca pārtho viṣahate mṛdhe
04,038.038d*0710_001 citram uccāvacair varṇaiḥ ślakṣṇam āyatam avraṇam
04,038.039a devadānavagandharvaiḥ pūjitaṃ śāśvatīḥ samāḥ
04,038.039c etad varṣasahasraṃ tu brahmā pūrvam adhārayat
04,038.040a tato 'nantaram evātha prajāpatir adhārayat
04,038.040c trīṇi pañcaśataṃ caiva śakro 'śīti ca pañca ca
04,038.041a somaḥ pañcaśataṃ rājā tathaiva varuṇaḥ śatam
04,038.041b*0711_001 tasmāc ca varuṇād agniḥ premṇā prāhṛtya tac chubham
04,038.041b*0711_002 agninā pratibhāvyena dattaṃ pārthāya gāṇḍivam
04,038.041c pārthaḥ pañca ca ṣaṣṭiṃ ca varṣāṇi śvetavāhanaḥ
04,038.042a mahāvīryaṃ mahad divyam etat tad dhanur uttamam
04,038.042b*0712_001 etan mām anusaṃprāptaṃ varuṇāc cārudarśanam
04,038.042b*0713_001 nīlotpalanibhaṃ rājñaḥ kauravyasya mahātmanaḥ
04,038.042b*0713_002 bindavaś cāsya sauvarṇāḥ pṛṣṭhe sādhu niyojitāḥ
04,038.042c pūjitaṃ suramartyeṣu bibharti paramaṃ vapuḥ
04,038.042d*0714_001 tālapramāṇaṃ bhīmasya maṇirukmavibhūṣitam
04,038.042d*0714_002 durānamaṃ mahad dīrghaṃ surūpaṃ duṣpradharṣaṇam
04,038.043a supārśvaṃ bhīmasenasya jātarūpagrahaṃ dhanuḥ
04,038.043b*0715_001 sahasragodhā hairaṇyā dvīpinaś ca caturdaśa
04,038.043b*0715_002 ṛṣabhāś cāpi sauvarṇāḥ pṛṣṭhe tiṣṭhanti śṛṅgiṇaḥ
04,038.043c yena pārtho 'jayat kṛtsnāṃ diśaṃ prācīṃ paraṃtapaḥ
04,038.043d*0716_001 pṛṣṭhe vibhaktāḥ śobhante kuśāgnipratibhāvitāḥ
04,038.044a indragopakacitraṃ ca yad etac cāruvigraham
04,038.044c rājño yudhiṣṭhirasyaitad vairāṭe dhanur uttamam
04,038.045a sūryā yasmiṃs tu sauvarṇāḥ prabhāsante prabhāsinaḥ
04,038.045c tejasā prajvalanto vai nakulasyaitad āyudham
04,038.046a śalabhā yatra sauvarṇās tapanīyavicitritāḥ
04,038.046c etan mādrīsutasyāpi sahadevasya kārmukam
04,038.046d*0717_001 tapanīyavicitraṃ ca vairāṭe nākulaṃ dhanuḥ
04,038.047a ye tv ime kṣurasaṃkāśāḥ sahasrā lomavāhinaḥ
04,038.047c ete 'rjunasya vairāṭe śarāḥ sarpaviṣopamāḥ
04,038.048a ete jvalantaḥ saṃgrāme tejasā śīghragāminaḥ
04,038.048c bhavanti vīrasyākṣayyā vyūhataḥ samare ripūn
04,038.048d*0718_001 ghorāgrā dīrgharūpāś ca girīṇām api dāraṇāḥ
04,038.049a ye ceme pṛthavo dīrghāś candrabimbārdhadarśanāḥ
04,038.049c ete bhīmasya niśitā ripukṣayakarāḥ śarāḥ
04,038.050a hāridravarṇā ye tv ete hemapuṅkhāḥ śilāśitāḥ
04,038.050c nakulasya kalāpo 'yaṃ pañcaśārdūlalakṣaṇaḥ
04,038.051a yenāsau vyajayat kṛtsnāṃ pratīcīṃ diśam āhave
04,038.051c kalāpo hy eṣa tasyāsīn mādrīputrasya dhīmataḥ
04,038.052a ye tv ime bhāskarākārāḥ sarvapāraśavāḥ śarāḥ
04,038.052c ete citrāḥ kriyopetāḥ sahadevasya dhīmataḥ
04,038.053a ye tv ime niśitāḥ pītāḥ pṛthavo dīrghavāsasaḥ
04,038.053c hemapuṅkhās triparvāṇo rājña ete mahāśarāḥ
04,038.054a yas tv ayaṃ sāyako dīrghaḥ śilīpṛṣṭhaḥ śilīmukhaḥ
04,038.054c arjunasyaiṣa saṃgrāme gurubhārasaho dṛḍhaḥ
04,038.055a vaiyāghrakośas tu mahān bhīmasenasya sāyakaḥ
04,038.055c gurubhārasaho divyaḥ śātravāṇāṃ bhayaṃkaraḥ
04,038.056a suphalaś citrakośaś ca hematsarur anuttamaḥ
04,038.056c nistriṃśaḥ kauravasyaiṣa dharmarājasya dhīmataḥ
04,038.057a yas tu pāñcanakhe kośe nihitaś citrasevane
04,038.057c nakulasyaiṣa nistriṃśo gurubhārasaho dṛḍhaḥ
04,038.058a yas tv ayaṃ vimalaḥ khaḍgo gavye kośe samarpitaḥ
04,038.058c sahadevasya viddhy enaṃ sarvabhārasahaṃ dṛḍham
04,038.058d*0719_000 vaiśaṃpāyanaḥ
04,038.058d*0719_001 evam ākhyātavāṃs tatra svāyudhāni paraṃtapaḥ
04,038.058d*0719_002 virāṭaputrāya tadā pārthaḥ satyaparākramaḥ
04,038.058d*0720_001 (45a) barhiṇaś cātra sauvarṇāḥ śatacandrārkabhūṣaṇāḥ
04,038.058d*0720_002 nakulasya dhanus tv etan mādrīputrasya dhīmataḥ
04,038.058d*0720_003 etena sadṛśaṃ citraṃ dhanuś caitad yavīyasaḥ
04,038.058d*0720_004 (50a) hāridravarṇaṃ rājñaś ca kauravyasya mahātmanaḥ
04,038.058d*0720_005 vipāṭā bhīmasenasya girīṇām api dāraṇāḥ
04,038.058d*0720_006 suprabhāḥ sumahākāyās tīkṣṇāgrāḥ sukṛtā dṛḍhāḥ
04,038.058d*0720_007 bhīmena prahitā hy ete vāraṇānāṃ nivāraṇāḥ
04,038.058d*0720_008 suvarṇavarṇā rucirāḥ kāladaṇḍopamāḥ śubhāḥ
04,038.058d*0720_009 (50c) nakulasya śarā hy ete vajrāśanisamaprabhāḥ
04,038.058d*0720_010 yāṃś ca tvaṃ pṛcchase dīrghān samadhārān samāhitān
04,038.058d*0720_011 (52d) varāhakarṇās tīkṣṇāgrāḥ sahadevasya te śarāḥ
04,038.058d*0720_012 (54a) yas tv ayaṃ sāyako divyo gavye kośe ca daṃsitaḥ
04,038.058d*0720_013 (54d) pārthasyāstram idaṃ ghoraṃ sarvabhārasahaṃ mahat
04,038.058d*0720_014 yas tv ayaṃ nirmalaḥ khaḍgo dvīpicarmaṇi daṃsitaḥ
04,038.058d*0720_015 rājño yudhiṣṭhirasyāyaṃ kuntīputrasya dhīmataḥ
04,038.058d*0720_016 (55a,50d) vaiyāghrakośo bhīmasya pañcaśārdūlalakṣaṇaḥ
04,038.058d*0720_017 vāraṇānāṃ sudṛptānāṃ śikṣitaḥ skandhaśātane
04,038.058d*0720_018 nīlotpalasavarṇābhaḥ khaḍgaḥ pārthasya dhīmataḥ
04,038.058d*0720_019 mṛgendracarmapihitas tīkṣṇadhāraḥ samāhitaḥ
04,038.058d*0720_020 darśanīyaḥ sutīkṣṇāgraḥ kuntīputrasya dhīmataḥ
04,038.058d*0720_021 (54c) arjunasyaiṣa nistriṃśaḥ parasainyāgradūṣaṇaḥ
04,038.058d*0720_022 (57a) yas tv ayaṃ pārṣate kośe prakṣipto ruciratsaruḥ
04,038.058d*0720_023 (57c) nakulasyaiṣa nistriṃśo vaiśvānarasamaprabhaḥ
04,038.058d*0720_024 (58a) yas tv ayaṃ piṅgalaḥ khaḍgaś citro maṇimayatsaruḥ
04,038.058d*0720_025 (58cd) sahadevasya khaḍgo 'yaṃ bhārasāho 'tidaṃsitaḥ
04,038.058d*0720_026 vaiśaṃpāyanaḥ
04,038.058d*0720_026 bhīmasyāyaṃ mahādaṇḍaḥ sarvāmitravināśanaḥ
04,038.058d*0720_027 bhedato hy arjunas tūrṇaṃ kathayām āsa tattvataḥ
04,038.058d*0720_028 āyudhāni kalāpāṃś ca nistriṃśāṃś cātulaprabhān
04,038.058d*0721_001 anyat tu sahadevasya dhanuḥ śreṣṭhaṃ mahaujasaḥ
04,038.058d*0722_001 kvāsau pracchannavāsānāṃ pāṇḍavānāṃ mahātmanām
04,038.058d*0722_002 nyastāny atra mahārhāṇi vratasiddhim upeyuṣām
04,038.058d*0722_003 ity uttaraṃ tu tat sarvam arjunas tattvato 'bravīt
04,039.001 uttara uvāca
04,039.001a suvarṇavikṛtānīmāny āyudhāni mahātmanām
04,039.001c rucirāṇi prakāśante pārthānām āśukāriṇām
04,039.001d*0723_000 vaiśaṃpāyanaḥ
04,039.001d*0723_001 etasminn antare pārthaṃ mūḍhātmā na vyajānata
04,039.001d*0723_002 virāṭaputraḥ pramukhe papraccha punar eva tu
04,039.002a kva nu svid arjunaḥ pārthaḥ kauravyo vā yudhiṣṭhiraḥ
04,039.002c nakulaḥ sahadevaś ca bhīmasenaś ca pāṇḍavaḥ
04,039.002d*0724_001 kva nu te pāṇḍavāḥ śūrāḥ saṃgrāmeṣv aparājitāḥ
04,039.002d*0724_002 eṣām imāni divyāni śriyā dīvyanti bhānti ca
04,039.002d*0724_003 kasmin vasanti te deśe dharmajñā bandhuvatsalāḥ
04,039.002d*0724_004 kva dharmarājaḥ kauravyo dharmaputro yudhiṣṭhiraḥ
04,039.002d*0724_005 bhīmasenārjunau cāpi sarve te mātulā mama
04,039.002d*0724_006 nakulaḥ sahadevo vā sarvāstrakuśalo raṇe
04,039.002d*0725_001 dharmaśīlaś ca dharmātmā dharmavān dharmavit sudhīḥ
04,039.002d*0725_002 dharmādhyakṣo dharmavrato dharmajño dharmamūrtimān
04,039.002d*0725_003 dharmaniṣṭho dharmakartā dharmagoptā sudharmakṛt
04,039.002d*0725_004 satyārjavakṣamādhāro ghṛṇī dharmaparāyaṇaḥ
04,039.003a sarva eva mahātmānaḥ sarvāmitravināśanāḥ
04,039.003c rājyam akṣaiḥ parākīrya na śrūyante kadā cana
04,039.004a draupadī kva ca pāñcālī strīratnam iti viśrutā
04,039.004c jitān akṣais tadā kṛṣṇā tān evānvagamad vanam
04,039.004d*0726_001 utsṛjya dharmarājyaṃ te na śrūyante vanaṃ gatāḥ
04,039.004d*0726_002 pāṇḍavān yadi jānīṣe kva nu te dharmacāriṇaḥ
04,039.004d*0726_003 kva cādya nivasantīti satyaṃ brūhi bṛhannale
04,039.004d*0726_003 vaiśaṃpāyanaḥ
04,039.004d*0726_004 tataḥ prahasya bībhatsuḥ kaunteyaḥ śvetavāhanaḥ
04,039.004d*0726_005 uvāca rājaputraṃ tam uttaraṃ śṛṇu me vacaḥ
04,039.004d*0727_001 kimartham āgatāny atra śastrāstrāṇi mahātmanām
04,039.004d*0727_002 kathaṃ jñātāni bhavatā tathā me brūhi śobhane
04,039.004d*0728_001 tataḥ prahasya kaunteyo rājaputram uvāca ha
04,039.004d*0729_001 mā bhais tvaṃ rājaśārdūla sarvaṃ te varṇayāmy aham
04,039.004d*0729_002 nātra bhetavyam adyāpi rājaputra yathā tathā
04,039.004d*0729_003 vayaṃ te pāṇḍavā nāma vanavāsasya pāragāḥ
04,039.004d*0729_004 atīte dvādaśe varṣe channavāsam ihoṣitāḥ
04,039.004d*0729_005 tasmād aśaṅkitamanāḥ śṛṇuṣva mahitottara
04,039.005 arjuna uvāca
04,039.005a aham asmy arjunaḥ pārthaḥ sabhāstāro yudhiṣṭhiraḥ
04,039.005c ballavo bhīmasenas tu pitus te rasapācakaḥ
04,039.006a aśvabandho 'tha nakulaḥ sahadevas tu gokule
04,039.006c sairandhrīṃ draupadīṃ viddhi yatkṛte kīcakā hatāḥ
04,039.006d*0730_001 bhīmasenena durvṛttaḥ saha bhrātṛbhir āhave
04,039.006d*0731_001 śrutvaitad vacanaṃ jiṣṇor vismayasphāritekṣaṇaḥ
04,039.006d*0731_002 paśyann animiṣaḥ pārthaṃ śanair vācam uvāca ha
04,039.007 uttara uvāca
04,039.007a daśa pārthasya nāmāni yāni pūrvaṃ śrutāni me
04,039.007c prabrūyās tāni yadi me śraddadhyāṃ sarvam eva te
04,039.008 arjuna uvāca
04,039.008a hanta te 'haṃ samācakṣe daśa nāmāni yāni me
04,039.008b*0732_001 vairāṭe śṛṇu tāni tvaṃ yāni pūrvaṃ śrutāni te
04,039.008b*0733_001 ekāgramānaso bhūtvā śṛṇu sarvaṃ samāhitaḥ
04,039.008b*0734_001 īśāno vidadhe devas tridivasyeśvaro divi
04,039.008b*0735_001 tāni loke pravṛttāni vairāṭe śṛṇu tattvataḥ
04,039.008c arjunaḥ phalguno jiṣṇuḥ kirīṭī śvetavāhanaḥ
04,039.008e bībhatsur vijayaḥ kṛṣṇaḥ savyasācī dhanaṃjayaḥ
04,039.008f*0736_001 etāni mama nāmāni sthāpitāni surottamaiḥ
04,039.009 uttara uvāca
04,039.009*0737_001 guṇato daśa nāmāni samavetāni pāṇḍave
04,039.009*0737_002 caranti loke khyātāni viditāni mamānagha
04,039.009a kenāsi vijayo nāma kenāsi śvetavāhanaḥ
04,039.009c kirīṭī nāma kenāsi savyasācī kathaṃ bhavān
04,039.010a arjunaḥ phalguno jiṣṇuḥ kṛṣṇo bībhatsur eva ca
04,039.010c dhanaṃjayaś ca kenāsi prabrūhi mama tattvataḥ
04,039.010e śrutā me tasya vīrasya kevalā nāmahetavaḥ
04,039.010f*0738_001 tatsarvaṃ yadi me brūyāḥ śraddadhyāṃ sarvam eva te
04,039.010f*0739_001 itas tataś calaty etan mano me cañcalaṃ tvayi
04,039.010f*0739_002 arjuno vā bhavān neti vada śīghraṃ bṛhannale
04,039.011 arjuna uvāca
04,039.011a sarvāñ janapadāñ jitvā vittam ācchidya kevalam
04,039.011c madhye dhanasya tiṣṭhāmi tenāhur māṃ dhanaṃjayam
04,039.012a abhiprayāmi saṃgrāme yad ahaṃ yuddhadurmadān
04,039.012c nājitvā vinivartāmi tena māṃ vijayaṃ viduḥ
04,039.013a śvetāḥ kāñcanasaṃnāhā rathe yujyanti me hayāḥ
04,039.013c saṃgrāme yudhyamānasya tenāhaṃ śvetavāhanaḥ
04,039.013d*0740_001 kirīṭaṃ sūryasaṃkāśaṃ bhrājate me śirogatam
04,039.013d*0740_002 raṇamadhye rathasthasya sūryapāvakasaṃnibham
04,039.014a uttarābhyāṃ ca pūrvābhyāṃ phalgunībhyām ahaṃ divā
04,039.014c jāto himavataḥ pṛṣṭhe tena māṃ phalgunaṃ viduḥ
04,039.014d*0741_001 yo mamāṅge vraṇaṃ kuryān mama jyeṣṭhasya paśyataḥ
04,039.014d*0741_002 yudhiṣṭhirasya rudhiraṃ darśayed vā kadā cana
04,039.014d*0741_003 parābhavam ahaṃ tasya kule kuryāṃ na saṃśayaḥ
04,039.015a purā śakreṇa me dattaṃ yudhyato dānavarṣabhaiḥ
04,039.015c kirīṭaṃ mūrdhni sūryābhaṃ tena māhuḥ kirīṭinam
04,039.015d*0742_001 acchedyaṃ ruciraṃ citraṃ jāmbūnadapariṣkṛtam
04,039.015d*0742_002 indradattam anāhāryaṃ
04,039.016a na kuryāṃ karma bībhatsaṃ yudhyamānaḥ kathaṃ cana
04,039.016c tena devamanuṣyeṣu bībhatsur iti māṃ viduḥ
04,039.017a ubhau me dakṣiṇau pāṇī gāṇḍīvasya vikarṣaṇe
04,039.017b*0743_001 dhanuṣāhaṃ samāyuktaḥ śaravarṣaṃ sṛjāmi ca
04,039.017b*0744_001 bhujau me bhavataḥ saṃkhye parasainyavināśane
04,039.017c tena devamanuṣyeṣu savyasācīti māṃ viduḥ
04,039.018a pṛthivyāṃ caturantāyāṃ varṇo me durlabhaḥ samaḥ
04,039.018c karomi karma śuklaṃ ca tena mām arjunaṃ viduḥ
04,039.019a ahaṃ durāpo durdharṣo damanaḥ pākaśāsaniḥ
04,039.019c tena devamanuṣyeṣu jiṣṇunāmāsmi viśrutaḥ
04,039.019d@037_0001 mātā mama pṛthā nāma tena māṃ pārtham abruvan
04,039.019d@037_0002 devadānavagandharvān piśācoragarākṣasān
04,039.019d@037_0003 ahaṃ purā raṇe jitvā khāṇḍave 'gnim atarpayam
04,039.019d@037_0004 hutāśanaṃ tarpayitvā sahitaḥ śārṅgadhanvanā
04,039.019d@037_0005 triviṣṭapagatau dṛṣṭvā pitāmahamaheśvarau
04,039.019d@037_0006 mūrcchayā patitaṃ bhūmāv āgatau devasattamau
04,039.019d@037_0007 dṛṣṭvā tau varadau devau saṃjñāṃ labdhvotthitaṃ purā
04,039.019d@037_0008 mūrdhnābhipraṇataṃ bhūmau tau tadā varadau varau
04,039.019d@037_0009 kṛṣṇety ekādaśaṃ nāma prītyā me tatra cakratuḥ
04,039.019d@037_0010 tuṣṭau ca mama vīryeṇa karmaṇā cābhirādhitau
04,039.019d@037_0011 sarvadevaiḥ parivṛtau bhūyo māṃ svayam ūcatuḥ
04,039.019d@037_0012 varaṃ tāta vṛṇīṣveti yat prārthayasi pāṇḍava
04,039.019d@037_0013 tato 'ham astrāṇy alabhaṃ divyāni ca dṛḍhāni ca
04,039.019d@037_0014 brāhmaṃ pāśupataṃ caiva sthūṇākarṇaṃ ca durjayam
04,039.019d@037_0015 aindraṃ vāruṇam āgneyaṃ vāyavyam atha vaiṣṇavam
04,039.019d@037_0016 tato 'ham ajayaṃ bhūyo rathenaindreṇa durjayān
04,039.019d@037_0017 mātaliṃ sārathiṃ kṛtvā nivātakavacān raṇe
04,039.019d@037_0018 avadhyakavacān devair varadattān mahāsurān
04,039.019d@037_0019 tisraḥ koṭīr dānavānāṃ saṃyugeṣv anivartinām
04,039.019d@037_0020 eko nirjitya saṃgrāme bhūyo devān atoṣayam
04,039.019d@037_0021 tato me bhagavān indraḥ kirīṭam adadāt svayam
04,039.019d@037_0022 devāś ca śaṅkham adaduḥ śatrusainyanivāraṇam
04,039.019d@037_0023 ahaṃ pāre samudrasya hiraṇyapuravāsinām
04,039.019d@037_0024 hatvā ṣaṣṭisahasrāṇi jayaṃ saṃprāptavān aham
04,039.019d@037_0025 asaṃbhrānto rathe tiṣṭhan sahasreṣu śateṣu ca
04,039.019d@037_0026 śatrumadhye durādharṣo na muhyanti ca me diśaḥ
04,039.019d@037_0027 ahaṃ gandharvarājena hriyamāṇaṃ suyodhanam
04,039.019d@037_0028 bhrātṛbhiḥ sahitaṃ tāta gandharvaiḥ samare jitam
04,039.019d@037_0029 caturdaśa sahasrāṇi hatvā cainam amocayam
04,039.019d@037_0030 mā bhair vigatasaṃtrāsaḥ kurūn etān samāgatān
04,039.019d@037_0031 suyodhanasya miṣataḥ karṇasya ca kṛpasya ca
04,039.019d@037_0032 pitāmahasya bhīṣmasya drauṇer droṇasya ca svayam
04,039.019d@037_0033 sarvān eva kurūñ jitvā pratyāneṣyāmi te paśūn
04,039.020a kṛṣṇa ity eva daśamaṃ nāma cakre pitā mama
04,039.020c kṛṣṇāvadātasya sataḥ priyatvād bālakasya vai
04,039.020d*0745_001 sthito 'smi yattaḥ saṃgrāme vairāṭe vyetu te bhayam
04,039.020d*0745_002 etac chrutvā prahṛṣṭātmā vismayotphullalocanaḥ
04,039.021 vaiśaṃpāyana uvāca
04,039.021a tataḥ pārthaṃ sa vairāṭir abhyavādayad antikāt
04,039.021b*0746_001 tasya tad vacanaṃ śrutvā vairāṭiḥ pārṣatottama
04,039.021b*0746_002 prahṛṣṭaromā hṛṣṭo 'bhūd vismayotphullalocanaḥ
04,039.021b*0746_003 taṃ prekṣya vai mahātmānam arjunaṃ matsyanandanaḥ
04,039.021b*0746_004 prāñjaliś cābhivādyātha idaṃ vacanam abravīt
04,039.021c ahaṃ bhūmiṃjayo nāma nāmnāham api cottaraḥ
04,039.022a diṣṭyā tvāṃ pārtha paśyāmi svāgataṃ te dhanaṃjaya
04,039.022c lohitākṣa mahābāho nāgarājakaropama
04,039.022e yad ajñānād avocaṃ tvāṃ kṣantum arhasi tan mama
04,039.022e*0747_001 **** **** pramādena narottama
04,039.022e*0747_002 akṛtvā hṛdaye sarvaṃ
04,039.023a yatas tvayā kṛtaṃ pūrvaṃ vicitraṃ karma duṣkaram
04,039.023c ato bhayaṃ vyatītaṃ me prītiś ca paramā tvayi
04,039.023d*0748_001 dāso 'haṃ te bhaviṣyāmi paśya mām anukampayā
04,039.023d*0748_002 yā pratijñā kṛtā pūrvaṃ tava sārathyakāraṇāt
04,039.023d*0748_003 manaḥsvāsthyaṃ ca me jātaṃ jātaṃ bhāgyaṃ ca me mahat
04,039.023d*0749_001 yad ajñānād avocaṃ tvāṃ vismartavyaṃ dhanaṃjaya
04,039.023d*0749_002 yāvad arvāg ahaṃ vidyāṃ tvāṃ na tattvena bhārata
04,039.023d*0749_003 tāvan me 'bhūd bhayaṃ tāta kurubhyo nātra saṃśayaḥ
04,039.023d*0749_004 yadā tv ajñāsiṣam ahaṃ channaṃ tattvena bhārata
04,039.023d*0749_005 vismito 'smi mahāsattva sarvaśatrūn vināśaya
04,039.023d*0749_006 tvadvākyajalasaṃsiktam utpalaṃ hṛdayaṃ mama
04,039.023d*0749_007 gharmābhitaptaṃ vijale mlānapadmam iva hrade
04,039.023d*0750_001 neyaṃ pratijñā pūrṇā me harṣaś cārjuna jāyate
04,039.023d*0750_002 devendratanayasyeha sārathiḥ syāṃ mahāmṛdhe
04,039.023d*0750_003 iti pūrvaṃ kṛtāsmābhiḥ pratijñā yuddhadurmada
04,039.023d*0750_004 pratijñā mama saṃpūrṇā tava sārathyakāraṇāt
04,039.023d@038_0001 na smartavyaṃ tvayā vīra lokapālasamo hy asi
04,039.023d@038_0002 prasādaye mahābāho pūrvaṃ yat skhalitaṃ mama
04,039.023d@038_0003 tāvan me 'bhūd bhayaṃ pārtha yāvat tvāṃ nāvalokaye
04,039.023d@038_0004 vibhayo darśanāt tubhyaṃ kas tvāṃ yotsyej jijīviṣuḥ
04,039.023d@038_0005 evaṃ prahṛṣṭaromāsau brūte matsyasuto 'rjunam
04,039.023d@038_0006 prāñjaliḥ samupātiṣṭhad vāsavo druhiṇaṃ yathā
04,039.023d@038_0007 tato 'rjunaḥ samāśvāsya matsyaṃ vairāṭim abravīt
04,039.023d@038_0008 uvāca muditaḥ kāle tamo hatvā yathā raviḥ
04,039.023d@038_0009 āśvāsya putraṃ matsyasya dhanur visphārya gāṇḍivam
04,039.023d@038_0010 prekṣaṇīyatamo bhūtvā tasthau dīpto ravir yathā
04,040.001 uttara uvāca
04,040.001a āsthāya vipulaṃ vīra rathaṃ sārathinā mayā
04,040.001c katamaṃ yāsyase 'nīkam ukto yāsyāmy ahaṃ tvayā
04,040.002 arjuna uvāca
04,040.002a prīto 'smi puruṣavyāghra na bhayaṃ vidyate tava
04,040.002c sarvān nudāmi te śatrūn raṇe raṇaviśārada
04,040.003a svastho bhava mahābuddhe paśya māṃ śatrubhiḥ saha
04,040.003c yudhyamānaṃ vimarde 'smin kurvāṇaṃ bhairavaṃ mahat
04,040.003d*0751_001 gāṇḍīvaṃ devadattaṃ ca śarān kanakabhūṣitān
04,040.004a etān sarvān upāsaṅgān kṣipraṃ badhnīhi me rathe
04,040.004c etaṃ cāhara nistriṃśaṃ jātarūpapariṣkṛtam
04,040.004d*0752_001 gāñjīvaṃ devadattaṃ ca tathākṣayyau maheṣudhī
04,040.004d*0752_002 ratham āropayaitan me pratyāneṣyāmi te paśūn
04,040.004d*0753_000 vaiśaṃpāyana uvāca
04,040.004d*0753_001 arjunasya vacaḥ śrutvā tvarāvān uttaras tadā
04,040.004d*0753_002 arjunasyāyudhān gṛhya śīghreṇāvātarat tataḥ
04,040.004d*0753_002 arjuna uvāca
04,040.004e ahaṃ vai kurubhir yotsyāmy avajeṣyāmi te paśūn
04,040.004f*0754_001 toṣayiṣyāmi rājānaṃ pravekṣyāmi puraṃ punaḥ
04,040.005a saṃkalpapakṣavikṣepaṃ bāhuprākāratoraṇam
04,040.005c tridaṇḍatūṇasaṃbādham anekadhvajasaṃkulam
04,040.006a jyākṣepaṇaṃ krodhakṛtaṃ nemīninadadundubhi
04,040.006b*0755_001 śarajālavitānāḍhyam ākṣveḷitamahāsvanam
04,040.006c nagaraṃ te mayā guptaṃ rathopasthaṃ bhaviṣyati
04,040.007a adhiṣṭhito mayā saṃkhye ratho gāṇḍīvadhanvanā
04,040.007c ajeyaḥ śatrusainyānāṃ vairāṭe vyetu te bhayam
04,040.008 uttara uvāca
04,040.008a bibhemi nāham eteṣāṃ jānāmi tvāṃ sthiraṃ yudhi
04,040.008c keśavenāpi saṃgrāme sākṣād indreṇa vā samam
04,040.008d*0756_001 bahunā kiṃ pralāpena śṛṇu me caramaṃ vacaḥ
04,040.008d*0756_002 nāhaṃ bibhemi kaunteya sākṣād api śatakratoḥ
04,040.008d*0756_003 yamapāśikuberebhyo droṇabhīṣmaśatād api
04,040.009a idaṃ tu cintayann eva parimuhyāmi kevalam
04,040.009c niścayaṃ cāpi durmedhā na gacchāmi kathaṃ cana
04,040.010a evaṃ vīrāṅgarūpasya lakṣaṇair ucitasya ca
04,040.010c kena karmavipākena klībatvam idam āgatam
04,040.011a manye tvāṃ klībaveṣeṇa carantaṃ śūlapāṇinam
04,040.011c gandharvarājapratimaṃ devaṃ vāpi śatakratum
04,040.012 arjuna uvāca
04,040.012a bhrātur niyogāj jyeṣṭhasya saṃvatsaram idaṃ vratam
04,040.012c carāmi brahmacaryaṃ vai satyam etad bravīmi te
04,040.013a nāsmi klībo mahābāho paravān dharmasaṃyutaḥ
04,040.013b*0757_001 purāham ājñayā bhrātur jyeṣṭhasyāhaṃ surālayam
04,040.013b*0757_002 prāptavān urvaśīṃ dṛṣṭvā sudharmāyām ahaṃ tadā
04,040.013b*0757_003 nṛtyantīṃ paramaṃ rūpaṃ bibhratīṃ vajrisaṃnidhau
04,040.013b*0757_004 apaśyaṃ tām animiṣaṃ kūṭasthām anvayasya me
04,040.013b*0757_005 rātrau samāgatā mahyaṃ śayanaṃ rantum icchayā
04,040.013b*0757_006 ahaṃ tām abhivādyaiva mātṛsatkāram ācaram
04,040.013b*0757_007 sā ca mām aśapat kruddhā śikhaṇḍī tvaṃ bhaver iti
04,040.013b*0757_008 śrutvā tam indro mām āha mā bhais tvaṃ pārtha ṣaṇḍataḥ
04,040.013b*0757_009 upakāro bhavet tubhyam ajñātavasatau purā
04,040.013b*0757_010 itīndro mām anugrāhya tataḥ preṣitavān vṛṣā
04,040.013b*0757_011 tad idaṃ samanuprāptaṃ vrataṃ cīrṇaṃ mayānagha
04,040.013b*0758_001 urvaśīśāpasaṃbhūtaṃ klaibyaṃ māṃ samupasthitam
04,040.013c samāptavratam uttīrṇaṃ viddhi māṃ tvaṃ nṛpātmaja
04,040.014 uttara uvāca
04,040.014a paramo 'nugraho me 'dya yat pratarko na me vṛthā
04,040.014c na hīdṛśāḥ klībarūpā bhavantīha narottamāḥ
04,040.015a sahāyavān asmi raṇe yudhyeyam amarair api
04,040.015c sādhvasaṃ tat pranaṣṭaṃ me kiṃ karomi bravīhi me
04,040.016a ahaṃ te saṃgrahīṣyāmi hayāñ śatrurathārujaḥ
04,040.016c śikṣito hy asmi sārathye tīrthataḥ puruṣarṣabha
04,040.017a dāruko vāsudevasya yathā śakrasya mātaliḥ
04,040.017c tathā māṃ viddhi sārathye śikṣitaṃ narapuṃgava
04,040.017d*0759_001 etāsu pañcasv aśvānāṃ rathacaryāsu pāṇḍava
04,040.017d*0759_002 śatravo vidraviṣyanti gacchamānam itas tataḥ
04,040.017d*0760_001 aśvā hy ete mahābāho tavaivāhavadurjayāḥ
04,040.017d*0760_002 yogyā rathavare yuktāḥ prāṇavanto jitaśramāḥ
04,040.018a yasya yāte na paśyanti bhūmau prāptaṃ padaṃ padam
04,040.018c dakṣiṇaṃ yo dhuraṃ yuktaḥ sugrīvasadṛśo hayaḥ
04,040.019a yo 'yaṃ dhuraṃ dhuryavaro vāmaṃ vahati śobhanaḥ
04,040.019c taṃ manye meghapuṣpasya javena sadṛśaṃ hayam
04,040.020a yo 'yaṃ kāñcanasaṃnāhaḥ pārṣṇiṃ vahati śobhanaḥ
04,040.020c vāmaṃ sainyasya manye taṃ javena balavattaram
04,040.021a yo 'yaṃ vahati te pārṣṇiṃ dakṣiṇām añcitodyataḥ
04,040.021c balāhakād api mataḥ sa jave vīryavattaraḥ
04,040.022a tvām evāyaṃ ratho voḍhuṃ saṃgrāme 'rhati dhanvinam
04,040.022c tvaṃ cemaṃ ratham āsthāya yoddhum arho mato mama
04,040.022d*0761_001 sarvaśatrubhir āyātair devarāja ivāsuraiḥ
04,040.023 vaiśaṃpāyana uvāca
04,040.023*0762_001 tato rathād avaskandya vīryavān arimardanaḥ
04,040.023*0762_002 praṇamya devān gāṇḍīvam ādāya ruruce śriyā
04,040.023a tato nirmucya bāhubhyāṃ valayāni sa vīryavān
04,040.023c citre dundubhisaṃnāde pratyamuñcat tale śubhe
04,040.023d*0763_001 indradatte ca te divye uddhṛtyāmucya kuṇḍale
04,040.024a kṛṣṇān bhaṅgīmataḥ keśāñ śvetenodgrathya vāsasā
04,040.024b*0764_001 athāso prāṅmukho bhūtvā śuciḥ prayatamānasaḥ
04,040.024b*0764_002 abhidadhyau mahābāhuḥ sarvāstrāṇi rathottame
04,040.024b*0764_003 ūcuś ca pārthaṃ sarvāṇi prāñjalīni nṛpātmajam
04,040.024b*0764_004 ime sma paramodārāḥ kiṃkarāḥ pāṇḍunandana
04,040.024b*0764_005 praṇipatya tataḥ pārthaḥ samālabhya ca pāṇinā
04,040.024b*0764_006 sarvāṇi mānasānīha bhavatety abhyabhāṣata
04,040.024b*0764_007 pratigṛhya tato 'strāṇi prahṛṣṭavadano 'bhavat
04,040.024b*0765_001 sasmāra divyāny astrāṇi yathāvad bharatarṣabhaḥ
04,040.024b*0766_001 abhyupeyur mahābhāgaṃ mahāstrāṇi tadārjunam
04,040.024c adhijyaṃ tarasā kṛtvā gāṇḍīvaṃ vyākṣipad dhanuḥ
04,040.025a tasya vikṣipyamāṇasya dhanuṣo 'bhūn mahāsvanaḥ
04,040.025c yathā śailasya mahataḥ śailenaivābhijaghnuṣaḥ
04,040.026a sanirghātābhavad bhūmir dikṣu vāyur vavau bhṛśam
04,040.026b*0767_001 papāta mahatī colkā diśo na pracakāśire
04,040.026c bhrāntadvijaṃ khaṃ tadāsīt prakampitamahādrumam
04,040.027a taṃ śabdaṃ kuravo 'jānan visphoṭam aśaner iva
04,040.027b*0768_001 tārkṣyaṃ śabdam iva śrutvā vitresur dīnamānasāḥ
04,040.027b*0768_002 yathendro vyākṣipad bhīmaṃ visphoṭam aśaner vibhuḥ
04,040.027b*0769_001 mahāśanimahāśabdaḥ sadṛśo jyāsvano mahān
04,040.027b*0769_002 śatrūn vīrāṃś ca saṃtyajya nigrahastho rathe sthitaḥ
04,040.027c yad arjuno dhanuḥśreṣṭhaṃ bāhubhyām ākṣipad rathe
04,040.027d@039_0000 uttara uvāca
04,040.027d@039_0001 ekas tvaṃ pāṇḍavaśreṣṭha bahūn etān mahārathān
04,040.027d@039_0002 kathaṃ jeṣyasi saṃgrāme sarvaśastrāstrapāragān
04,040.027d@039_0003 asahāyo 'si kaunteya sasahāyāś ca kauravāḥ
04,040.027d@039_0004 vaiśaṃpāyana uvāca
04,040.027d@039_0004 ata eva mahābāho bhītas tiṣṭhāmi te 'grataḥ
04,040.027d@039_0005 uvāca pārtho mā bhaiṣīḥ prahasya svanavat tadā
04,040.027d@039_0006 yudhyamānasya me vīra gandharvaiḥ sumahābalaiḥ
04,040.027d@039_0007 sahāyo ghoṣayātrāyāṃ kas tadāsīt sakhā mama
04,040.027d@039_0008 tathā pratibhaye tasmin devadānavasaṃkule
04,040.027d@039_0009 khāṇḍave yudhyamānasya kas tadāsīt sakhā mama
04,040.027d@039_0010 nivātakavacaiḥ sārdhaṃ paulomaiś ca mahābalaiḥ
04,040.027d@039_0011 yudhyato devarājārthe kaḥ sahāyas tadābhavat
04,040.027d@039_0012 svayaṃvare tu pāñcālyā rājabhiḥ saha saṃyuge
04,040.027d@039_0013 yudhyato bahubhis tāta kaḥ sahāyas tadābhavat
04,040.027d@039_0014 upajīvya guruṃ droṇaṃ śakraṃ vaiśravaṇaṃ yamam
04,040.027d@039_0015 varuṇaṃ pāvakaṃ caiva kṛpaṃ kṛṣṇaṃ ca mādhavam
04,040.027d@039_0016 pinākapāṇinaṃ caiva katham etān na yodhaye
04,040.027d@039_0017 rathaṃ vāhaya me śīghraṃ vyetu te mānaso jvaraḥ
04,041.001 vaiśaṃpāyana uvāca
04,041.001a uttaraṃ sārathiṃ kṛtvā śamīṃ kṛtvā pradakṣiṇam
04,041.001c āyudhaṃ sarvam ādāya tataḥ prāyād dhanaṃjayaḥ
04,041.002a dhvajaṃ siṃhaṃ rathāt tasmād apanīya mahārathaḥ
04,041.002c praṇidhāya śamīmūle prāyād uttarasārathiḥ
04,041.003a daivīṃ māyāṃ rathe yuktvā vihitāṃ viśvakarmaṇā
04,041.003c kāñcanaṃ siṃhalāṅgūlaṃ dhvajaṃ vānaralakṣaṇam
04,041.004a manasā cintayām āsa prasādaṃ pāvakasya ca
04,041.004c sa ca tac cintitaṃ jñātvā dhvaje bhūtāny acodayat
04,041.004d*0770_001 dhvaje vānaram ucchritya gāṇḍīvaṃ vikṣipan dhanuḥ
04,041.004d*0771_001 uttasthau cottaras tāta smṛtvā punar ihāgataḥ
04,041.004d*0771_002 taṃ samāśvāsya bībhatsur abhiyātuṃ pratatvare
04,041.005a sapatākaṃ vicitrāṅgaṃ sopāsaṅgaṃ mahārathaḥ
04,041.005b*0772_001 khāt papāta rathe tūrṇaṃ divyarūpaṃ manoramam
04,041.005b*0772_002 rathaṃ tam āgataṃ dṛṣṭvā dakṣiṇaṃ prākarot tadā
04,041.005c ratham āsthāya bībhatsuḥ kaunteyaḥ śvetavāhanaḥ
04,041.006a baddhāsiḥ satanutrāṇaḥ pragṛhītaśarāsanaḥ
04,041.006c tataḥ prāyād udīcīṃ sa kapipravaraketanaḥ
04,041.006d*0773_001 sainyābhyāśam anuprāpya gṛhītvā bhīmam uttamam
04,041.007a svanavantaṃ mahāśaṅkhaṃ balavān arimardanaḥ
04,041.007c prādhamad balam āsthāya dviṣatāṃ lomaharṣaṇam
04,041.007d*0774_001 śaśāṅkakundadhavalaṃ mukhe nikṣipya vāsaviḥ
04,041.007d*0774_002 ucchvasad gaṇḍayugulaṃ sirāḷyācitaphālakam
04,041.007d*0774_003 āyattanimnanayanaṃ hrasvasthūlaśirodharam
04,041.007d*0774_004 atiśliṣṭodaroraskaṃ tiryag ānanaśobhitam
04,041.007d*0774_005 yāvat svaśaktisāmagryaṃ trailokyaṃ kṣobhayann iva
04,041.007d*0774_006 marudbhir daśabhiś caiva prādhmāpayad ariṃdamaḥ
04,041.007d*0775_001 śaṅkhaśabdo 'sya so 'tyarthaṃ śrūyate kālameghavat
04,041.007d*0775_002 tasya śaṅkhasya śabdena dhanuṣo nisvanena ca
04,041.007d*0775_003 vānarasya ca nādena rathanemisvanena ca
04,041.007d*0775_004 jaṅgamasya bhayaṃ ghoram akarot pākaśāsaniḥ
04,041.008a tatas te javanā dhuryā jānubhyām agaman mahīm
04,041.008c uttaraś cāpi saṃtrasto rathopastha upāviśat
04,041.009a saṃsthāpya cāśvān kaunteyaḥ samudyamya ca raśmibhiḥ
04,041.009b*0776_001 vyabhrājata rathopasthe bhānur merāv ivottare
04,041.009b*0776_002 śaṅkhaśabdena vitrastaṃ jyāghātena ca mūrchitam
04,041.009c uttaraṃ ca pariṣvajya samāśvāsayad arjunaḥ
04,041.010a mā bhais tvaṃ rājaputrāgrya kṣatriyo 'si paraṃtapa
04,041.010c kathaṃ puruṣaśārdūla śatrumadhye viṣīdasi
04,041.011a śrutās te śaṅkhaśabdāś ca bherīśabdāś ca puṣkalāḥ
04,041.011c kuñjarāṇāṃ ca nadatāṃ vyūḍhānīkeṣu tiṣṭhatām
04,041.012a sa tvaṃ katham ihānena śaṅkhaśabdena bhīṣitaḥ
04,041.012c viṣaṇṇarūpo vitrastaḥ puruṣaḥ prākṛto yathā
04,041.013 uttara uvāca
04,041.013a śrutā me śaṅkhaśabdāś ca bherīśabdāś ca puṣkalāḥ
04,041.013c kuñjarāṇāṃ ca ninadā vyūḍhānīkeṣu tiṣṭhatām
04,041.014a naivaṃvidhaḥ śaṅkhaśabdaḥ purā jātu mayā śrutaḥ
04,041.014c dhvajasya cāpi rūpaṃ me dṛṣṭapūrvaṃ na hīdṛśam
04,041.014e dhanuṣaś caiva nirghoṣaḥ śrutapūrvo na me kva cit
04,041.015a asya śaṅkhasya śabdena dhanuṣo nisvanena ca
04,041.015b*0777_001 amānuṣāṇāṃ śabdena bhūtānāṃ dhvajavāsinām
04,041.015c rathasya ca ninādena mano muhyati me bhṛśam
04,041.016a vyākulāś ca diśaḥ sarvā hṛdayaṃ vyathatīva me
04,041.016c dhvajena pihitāḥ sarvā diśo na pratibhānti me
04,041.016e gāṇḍīvasya ca śabdena karṇau me badhirīkṛtau
04,041.016f*0778_001 tān * * paribhāṣantam uttaraṃ yuddhadurmadaḥ
04,041.016f*0779_001 sa muhūrtaṃ prayātaṃ tu pārtho vairāṭim abravīt
04,041.016f*0780_000 vaiśaṃpāyanaḥ
04,041.016f*0780_001 punar dhvajaṃ punaḥ śaṅkhaṃ dhanuś caiva punaḥ punaḥ
04,041.016f*0780_002 saṃmūḍhacetā vairāṭir arjunaṃ samudaikṣata
04,041.016f*0780_002 arjunaḥ
04,041.016f*0780_003 sthiro bhava mahābāho saṃjñāṃ cātmānam ānaya
04,041.017 arjuna uvāca
04,041.017a ekānte ratham āsthāya padbhyāṃ tvam avapīḍaya
04,041.017c dṛḍhaṃ ca raśmīn saṃyaccha śaṅkhaṃ dhmāsyāmy ahaṃ punaḥ
04,041.017d*0781_001 na bhayaṃ vidyate cānyan mayi tiṣṭhati saṃyuge
04,041.017d*0781_002 paśya bāhubalaṃ vīra yudhyataḥ śatrubhiḥ saha
04,041.017d*0782_001 sthirīkuruṣva hṛdayaṃ yathā śabdo mahān bhavet
04,041.017d*0783_001 evam uktvā mahābāhuḥ savyasācī paraṃtapaḥ
04,041.017d*0783_002 pradadhmau ca mahāśaṅkhaṃ devadattam anuttamam
04,041.017d*0783_003 jyāghoṣaṃ talaghoṣaṃ ca kṛtvā bhūtāny amohayat
04,041.018 vaiśaṃpāyana uvāca
04,041.018*0784_001 tataḥ sa punar evātha taṃ śaṅkhaṃ prādhamad balī
04,041.018*0784_002 dviṣatāṃ duḥkhajananaṃ suhṛdāṃ prītivardhanam
04,041.018*0785_001 tataḥ śaṅkham upādhmāsīd dārayann iva parvatān
04,041.018*0785_002 guhā girīṇāṃ ca tadā diśaḥ śailāṃs tathaiva ca
04,041.018*0785_003 uttaraś cāpi saṃlīno rathopastha upāviśat
04,041.018*0786_001 tato 'rjunaḥ śaṅkhaśabdaṃ cakārātīva duḥsaham
04,041.018a tasya śaṅkhasya śabdena rathanemisvanena ca
04,041.018c gāṇḍīvasya ca ghoṣeṇa pṛthivī samakampata
04,041.018d*0787_001 śrutvā śabdaṃ tadā droṇo gāṅgeyaṃ vākyam abravīt
04,041.018d*0788_001 uttaraṃ tu rathe dṛṣṭvā śaṅkhaśabdena mohitam
04,041.018d*0789_001 sa rathaḥ saṃsmṛtas tena upāyād vānaradhvajaḥ
04,041.018d*0790_001 taṃ samāśvāsayām āsa punar eva dhanaṃjayaḥ
04,041.018d*0791_001 tato droṇo mahābuddhiḥ sarvaśastrabhṛtāṃ varaḥ
04,041.018d*0791_002 uvāca ha kuror madhye sarvaṃ saṃbodhayann iva
04,041.018d*0792_000 vaiśaṃpāyanaḥ
04,041.018d*0792_001 śaṅkhaśabdaṃ ca taṃ śrutvā meghasya ninadaṃ yathā
04,041.018d*0792_002 gāṇḍīvajyāsvanenaiva vismayotphullalocanaḥ
04,041.018d*0793_000 vaiśaṃpāyanaḥ
04,041.018d*0793_001 bhāradvājas tato droṇaḥ sarvaśastrabhṛtāṃ varaḥ
04,041.018d*0793_002 rājānaṃ cāha saṃprekṣya duryodhanam ariṃdamam
04,041.019 droṇa uvāca
04,041.019*0794_001 nadīja laṅkeśavanāriketur
04,041.019*0794_002 nagāhvayo nāma nagārisūnuḥ
04,041.019*0794_003 eṣo 'ṅganāveṣadharas tarasvī
04,041.019*0794_004 vijeṣyate sarvakurupravīrān
04,041.019*0795_001 eṣā na yoṣā yadi yoṣid eṣā
04,041.019*0795_002 tat saiva yā śumbhaniśumbhahantrī
04,041.019*0795_003 māyāmayastrīvapur ātanoti
04,041.019*0795_004 līlāyitaṃ vā puruṣaḥ purāṇaḥ
04,041.019*0796_001 yathendrajit kṣatriyāṇy aṅganeyaṃ
04,041.019*0796_002 gurur babhāṣe vacanaṃ kilaitat
04,041.019a yathā rathasya nirghoṣo yathā śaṅkha udīryate
04,041.019c kampate ca yathā bhūmir naiṣo 'nyaḥ savyasācinaḥ
04,041.019d*0797_001 autpātikam idaṃ rājan nimittaṃ bhavatīha naḥ
04,041.019d*0797_002 na hi paśyāmi vijayaṃ sainye 'smākaṃ paraṃtapa
04,041.020a śastrāṇi na prakāśante na prahṛṣyanti vājinaḥ
04,041.020c agnayaś ca na bhāsante samiddhās tan na śobhanam
04,041.021a praty ādityaṃ ca naḥ sarve mṛgā ghorapravādinaḥ
04,041.021c dhvajeṣu ca nilīyante vāyasās tan na śobhanam
04,041.021e śakunāś cāpasavyā no vedayanti mahad bhayam
04,041.022a gomāyur eṣa senāyā ruvan madhye 'nudhāvati
04,041.022c anāhataś ca niṣkrānto mahad vedayate bhayam
04,041.022e bhavatāṃ romakūpāṇi prahṛṣṭāny upalakṣaye
04,041.022f*0798_001 dhruvaṃ vināśo yuddhena kṣatriyāṇāṃ pradṛśyate
04,041.022f*0798_002 jyotīṃṣi na prakāśante dāruṇā mṛgapakṣiṇaḥ
04,041.022f*0798_003 utpātā vividhā ghorā dṛśyante kṣatranāśanāḥ
04,041.022f*0798_004 viśeṣata ihāsmākaṃ nimittāni vināśane
04,041.022f*0798_005 ulkābhiś ca pradīptābhir bādhyate pṛtanā tava
04,041.022f*0798_006 vāhanāny aprahṛṣṭāni rudantīva viśāṃ pate
04,041.022f*0798_007 upāsate ca sainyāni gṛdhrās tava samantataḥ
04,041.022f*0798_008 tapsyase vāhinīṃ dṛṣṭvā pārthabāṇaprapīḍitām
04,041.022f*0799_001 anuṣṇāṅgāś ca saṃsvinnā jṛmbhante cāpy abhīkṣṇaśaḥ
04,041.022f*0799_002 viṣṭambhantīha mātaṅgā muñcanty aśrūṇi vājinaḥ
04,041.022f*0799_003 sadā mūtraṃ purīṣaṃ ca utsṛjante punaḥ punaḥ
04,041.022f*0799_004 lohitārdrā ca pṛthivī diśaḥ sarvāḥ pradhūpitāḥ
04,041.022f*0799_005 na ca sūryaḥ pratapati mahad vedayate bhayam
04,041.022f*0799_006 hastinaś cāpi vitrastā yodhāś cāpi vitatrasuḥ
04,041.023a parābhūtā ca vaḥ senā na kaś cid yoddhum icchati
04,041.023c vivarṇamukhabhūyiṣṭhāḥ sarve yodhā vicetasaḥ
04,041.023d*0800_001 diśaṃ te dakṣiṇāṃ sarve viprekṣante punaḥ punaḥ
04,041.023d*0800_002 mṛgāś ca pakṣiṇaś caiva savyam eva patanti naḥ
04,041.023d*0800_003 vāditroddhuṣṭaghoṣāś ca na gāḍhaṃ prasvananti naḥ
04,041.023d*0800_004 yathā meghasya ninado gambhīras tūrṇam āyataḥ
04,041.023d*0800_005 śrūyate rathanirghoṣo nāyam anyo dhanaṃjayāt
04,041.023d*0800_006 aśvānāṃ svanatāṃ śabdo vahatāṃ pākaśāsanim
04,041.023d*0800_007 vānaraś ca dhvajo nityo niḥsaṅgaṃ dhūyate mahān
04,041.023d*0800_008 śaṅkhaśabdena pārthasya karṇau me badhirīkṛtau
04,041.023d*0800_009 sarvasainyaṃ ca vitrastaṃ nāyam anyo dhanaṃjayāt
04,041.023d*0800_010 rājānam agrataḥ kṛtvā duryodhanam ariṃdamam
04,041.023e gāḥ saṃprasthāpya tiṣṭhāmo vyūḍhānīkāḥ prahāriṇaḥ
04,041.023f*0801_001 pravibhajya tridhā senāṃ samucchritya dhvajān api
04,041.023f*0801_002 dikṣu gulmā niveśyantāṃ yattā yotsyāmahe 'rjunam
04,041.023f*0802_001 śitair bāṇaiḥ pratapyemāṃ camūm eṣa dhanaṃjayaḥ
04,041.023f*0802_002 mūrdhni sarvanarendrāṇāṃ vāmapādaṃ kariṣyati
04,041.023f*0802_003 na hy eṣa śakyo bībhatsur jetuṃ devāsurair api
04,042.001 vaiśaṃpāyana uvāca
04,042.001a atha duryodhano rājā samare bhīṣmam abravīt
04,042.001c droṇaṃ ca rathaśārdūlaṃ kṛpaṃ ca sumahāratham
04,042.002a ukto 'yam artha ācāryo mayā karṇena cāsakṛt
04,042.002c punar eva ca vakṣyāmi na hi tṛpyāmi taṃ bruvan
04,042.003a parājitair hi vastavyaṃ taiś ca dvādaśa vatsarān
04,042.003c vane janapade 'jñātair eṣa eva paṇo hi naḥ
04,042.004a teṣāṃ na tāvan nirvṛttaṃ vartate tu trayodaśam
04,042.004c ajñātavāsaṃ bībhatsur athāsmābhiḥ samāgataḥ
04,042.005a anivṛtte tu nirvāse yadi bībhatsur āgataḥ
04,042.005c punar dvādaśa varṣāṇi vane vatsyanti pāṇḍavāḥ
04,042.006a lobhād vā te na jānīyur asmān vā moha āviśat
04,042.006c hīnātiriktam eteṣāṃ bhīṣmo veditum arhati
04,042.007a arthānāṃ tu punar dvaidhe nityaṃ bhavati saṃśayaḥ
04,042.007b*0803_001 svārthe sarve vimuhyanti ye 'pi dharmavido janāḥ
04,042.007c anyathā cintito hy arthaḥ punar bhavati cānyathā
04,042.008a uttaraṃ mārgamāṇānāṃ matsyasenāṃ yuyutsatām
04,042.008c yadi bībhatsur āyātas teṣāṃ kaḥ syāt parāṅmukhaḥ
04,042.009a trigartānāṃ vayaṃ hetor matsyān yoddhum ihāgatāḥ
04,042.009c matsyānāṃ viprakārāṃs te bahūn asmān akīrtayan
04,042.010a teṣāṃ bhayābhipannānāṃ tad asmābhiḥ pratiśrutam
04,042.010a*0804_001 **** **** trastānāṃ trāṇam icchatām
04,042.010a*0804_002 abhayaṃ yācamānānāṃ
04,042.010c prathamaṃ tair grahītavyaṃ matsyānāṃ godhanaṃ mahat
04,042.011a saptamīm aparāhṇe vai tathā nas taiḥ samāhitam
04,042.011c aṣṭamyāṃ punar asmābhir ādityasyodayaṃ prati
04,042.011d*0805_001 imā gāvo gṛhītavyā gate matsye gavāṃ padam
04,042.011d*0806_001 ity eṣa niścayo 'smākaṃ mantro 'bhūn nāgasāhvaye
04,042.011d*0806_002 pāṇḍavānāṃ parijñāne sarveṣāṃ naḥ parasparam
04,042.012a te vā gāvo na paśyanti yadi va syuḥ parājitāḥ
04,042.012c asmān vāpy atisaṃdhāya kuryur matsyena saṃgatam
04,042.013a atha vā tān upāyāto matsyo jānapadaiḥ saha
04,042.013c sarvayā senayā sārdham asmān yoddhum upāgataḥ
04,042.013c*0807_001 **** **** saṃvṛto bhīmarūpayā
04,042.013c*0807_002 āyātaḥ kevalāṃ rātrim
04,042.014a teṣām eva mahāvīryaḥ kaś cid eva puraḥsaraḥ
04,042.014c asmāñ jetum ihāyāto matsyo vāpi svayaṃ bhavet
04,042.015a yady eṣa rājā matsyānāṃ yadi bībhatsur āgataḥ
04,042.015c sarvair yoddhavyam asmābhir iti naḥ samayaḥ kṛtaḥ
04,042.015d*0808_001 śarair enaṃ suniśitaiḥ pātayiṣyāmi bhūtale
04,042.016a atha kasmāt sthitā hy ete ratheṣu rathasattamāḥ
04,042.016c bhīṣmo droṇaḥ kṛpaś caiva vikarṇo drauṇir eva ca
04,042.017a saṃbhrāntamanasaḥ sarve kāle hy asmin mahārathāḥ
04,042.017c nānyatra yuddhāc chreyo 'sti tathātmā praṇidhīyatām
04,042.017d*0809_001 sarvalokena vā yuddhaṃ devair vāstu savāsavaiḥ
04,042.018a ācchinne godhane 'smākam api devena vajriṇā
04,042.018c yamena vāpi saṃgrāme ko hāstinapuraṃ vrajet
04,042.019a śarair abhipraṇunnānāṃ bhagnānāṃ gahane vane
04,042.019c ko hi jīvet padātīnāṃ bhaved aśveṣu saṃśayaḥ
04,042.019e ācāryaṃ pṛṣṭhataḥ kṛtvā tathā nītir vidhīyatām
04,042.019f*0810_001 duryodhanavacaḥ śrutvā rāṃdheyas tv abravīd vacaḥ
04,042.020a jānāti hi mataṃ teṣām atas trāsayatīva naḥ
04,042.020c arjunenāsya saṃprītim adhikām upalakṣaye
04,042.021a tathā hi dṛṣṭvā bībhatsum upāyāntaṃ praśaṃsati
04,042.021c yathā senā na bhajyeta tathā nītir vidhīyatām
04,042.021d*0811_001 heṣitaṃ hy upaśṛṇvāne droṇe sarvaṃ vighaṭṭitam
04,042.022a adeśikā mahāraṇye grīṣme śatruvaśaṃ gatā
04,042.022c yathā na vibhramet senā tathā nītir vidhīyatām
04,042.022d*0812_001 iṣṭā hi pāṇḍavā nityam ācāryasya viśeṣataḥ
04,042.022d*0813_001 āsayann aparārthāś ca kathyate sma svayaṃ tathā
04,042.023a aśvānāṃ heṣitaṃ śrutvā kā praśaṃsā bhavet pare
04,042.023c sthāne vāpi vrajanto vā sadā heṣanti vājinaḥ
04,042.024a sadā ca vāyavo vānti nityaṃ varṣati vāsavaḥ
04,042.024c stanayitnoś ca nirghoṣaḥ śrūyate bahuśas tathā
04,042.024d*0814_001 bhīṣayan pāṇḍaveyebhyo bhavān sarvān imāñ janān
04,042.024d*0814_002 pramukhe sarvasainyānām abaddhaṃ bahu bhāṣate
04,042.024d*0814_003 yathaivāśvān mārgamāṇās tān evābhiparīpsavaḥ
04,042.024d*0814_004 heṣitāny eva śṛṇvanti syād idaṃ bhavatas tathā
04,042.025a kim atra kāryaṃ pārthasya kathaṃ vā sa praśasyate
04,042.025c anyatra kāmād dveṣād vā roṣād vāsmāsu kevalāt
04,042.026a ācāryā vai kāruṇikāḥ prājñāś cāpāyadarśinaḥ
04,042.026c naite mahābhaye prāpte saṃpraṣṭavyāḥ kathaṃ cana
04,042.027a prāsādeṣu vicitreṣu goṣṭhīṣv āvasatheṣu ca
04,042.027c kathā vicitrāḥ kurvāṇāḥ paṇḍitās tatra śobhanāḥ
04,042.028a bahūny āścaryarūpāṇi kurvanto janasaṃsadi
04,042.028c iṣvastre cārusaṃdhāne paṇḍitās tatra śobhanāḥ
04,042.029a pareṣāṃ vivarajñāne manuṣyācariteṣu ca
04,042.029b*0815_001 hastyaśvarathacaryāsu kharoṣṭrājāvikarmaṇi
04,042.029b*0815_002 godhaneṣu pratolīṣu varadvāramukheṣu ca
04,042.029c annasaṃskāradoṣeṣu paṇḍitās tatra śobhanāḥ
04,042.030a paṇḍitān pṛṣṭhataḥ kṛtvā pareṣāṃ guṇavādinaḥ
04,042.030c vidhīyatāṃ tathā nītir yathā vadhyeta vai paraḥ
04,042.031a gāvaś caiva pratiṣṭhantāṃ senāṃ vyūhantu māciram
04,042.031c ārakṣāś ca vidhīyantāṃ yatra yotsyāmahe parān
04,042.031d*0816_001 yathāsmākaṃ jayo vīra cintanīyas tathā tvayā
04,043.001 karṇa uvāca
04,043.001a sarvān āyuṣmato bhītān saṃtrastān iva lakṣaye
04,043.001c ayuddhamanasaś caiva sarvāṃś caivānavasthitān
04,043.001d*0817_001 yady eṣa jāmadagnyo vā yadi vendraḥ puraṃdaraḥ
04,043.002a yady eṣa rājā matsyānāṃ yadi bībhatsur āgataḥ
04,043.002c aham āvārayiṣyāmi veleva makarālayam
04,043.003a mama cāpapramuktānāṃ śarāṇāṃ nataparvaṇām
04,043.003c nāvṛttir gacchatām asti sarpāṇām iva sarpatām
04,043.004a rukmapuṅkhāḥ sutīkṣṇāgrā muktā hastavatā mayā
04,043.004c chādayantu śarāḥ pārthaṃ śalabhā iva pādapam
04,043.005a śarāṇāṃ puṅkhasaktānāṃ maurvyābhihatayā dṛḍham
04,043.005c śrūyatāṃ talayoḥ śabdo bheryor āhatayor iva
04,043.005d*0818_001 ekaikaṃ caturaḥ pañca kva cit ṣaṣṭiṃ kva cic chatam
04,043.005d*0818_002 mayā paśyata matsyānām iṣubhir nihatān rathān
04,043.005d*0818_003 ekaṃ dvau caturaḥ pañca kva cit ṣaṣṭiṃ kva cic chatam
04,043.005d*0818_004 hatān paśyata mātaṅgān kīrṇān ekeṣuṇā mayā
04,043.005d*0818_005 madbāhumuktair iṣubhis tailadhautaiḥ patatribhiḥ
04,043.005d*0818_006 khadyotair iva saṃvṛttam antarikṣaṃ vyarājatām
04,043.006a samāhito hi bībhatsur varṣāṇy aṣṭau ca pañca ca
04,043.006c jātasnehaś ca yuddhasya mayi saṃprahariṣyati
04,043.007a pātrībhūtaś ca kaunteyo brāhmaṇo guṇavān iva
04,043.007c śaraughān pratigṛhṇātu mayā muktān sahasraśaḥ
04,043.008a eṣa caiva maheṣvāsas triṣu lokeṣu viśrutaḥ
04,043.008c ahaṃ cāpi kuruśreṣṭhā arjunān nāvaraḥ kva cit
04,043.008d*0819_001 mama hastapramuktānāṃ śarāṇāṃ nataparvaṇām
04,043.008d*0820_001 nivṛttir gacchatāṃ nāsti vaiśvānarasamatviṣām
04,043.009a itaś cetaś ca nirmuktaiḥ kāñcanair gārdhravājitaiḥ
04,043.009c dṛśyatām adya vai vyoma khadyotair iva saṃvṛtam
04,043.009d*0821_001 tumulaḥ śrūyatāṃ nādaḥ ṣaṭpadāṃ gāyatām iva
04,043.009d*0822_001 matkārmukavimuktānāṃ śarāṇāṃ nataparvaṇām
04,043.009d*0822_002 kaḥ sahetāgrataḥ sthātum api sarvaiḥ surāsuraiḥ
04,043.010a adyāham ṛṇam akṣayyaṃ purā vācā pratiśrutam
04,043.010c dhārtarāṣṭrasya dāsyāmi nihatya samare 'rjunam
04,043.011a antarā chidyamānānāṃ puṅkhānāṃ vyatiśīryatām
04,043.011c śalabhānām ivākāśe pracāraḥ saṃpradṛśyatām
04,043.012a indrāśanisamasparśaṃ mahendrasamatejasam
04,043.012c ardayiṣyāmy ahaṃ pārtham ulkābhir iva kuñjaram
04,043.012d*0823_001 rathād atirathaṃ śūraṃ sarvaśastrabhṛtāṃ varam
04,043.012d*0823_002 vivaśaṃ pārtham ādāsye garutmān iva pannagam
04,043.013a tam agnim iva durdharṣam asiśaktiśarendhanam
04,043.013c pāṇḍavāgnim ahaṃ dīptaṃ pradahantam ivāhitān
04,043.014a aśvavegapurovāto rathaughastanayitnumān
04,043.014c śaradhāro mahāmeghaḥ śamayiṣyāmi pāṇḍavam
04,043.014d*0824_001 nirdahantam anīkāni śamayiṣye 'rjunānalam
04,043.014d*0825_001 kṣudrakair vividhair bhallair nipatadbhiś ca māmakaiḥ
04,043.014d*0825_002 saṃmūḍhacetāḥ kaunteyaḥ kartavyaṃ nābhipadyate
04,043.015a matkārmukavinirmuktāḥ pārtham āśīviṣopamāḥ
04,043.015c śarāḥ samabhisarpantu valmīkam iva pannagāḥ
04,043.015d*0826_001 sutejanai rukmapuṅkhaiḥ supītair nataparvabhiḥ
04,043.015d*0826_002 ācitaṃ paśya kaunteyaṃ karṇikārair ivācalam
04,043.015d*0827_001 barhibarhiṇavājānāṃ barhiṇāṃ barhiṇām iva
04,043.015d*0827_002 patatāṃ patatāṃ ghoṣaḥ patatāṃ patatām iva
04,043.016a jāmadagnyān mayā hy astraṃ yat prāptam ṛṣisattamāt
04,043.016c tad upāśritya vīryaṃ ca yudhyeyam api vāsavam
04,043.017a dhvajāgre vānaras tiṣṭhan bhallena nihato mayā
04,043.017c adyaiva patatāṃ bhūmau vinadan bhairavān ravān
04,043.018a śatror mayābhipannānāṃ bhūtānāṃ dhvajavāsinām
04,043.018c diśaḥ pratiṣṭhamānānām astu śabdo divaṃ gataḥ
04,043.018d*0828_001 kruddhenāstraṃ mayā muktaṃ nirdahet pṛthivīm imām
04,043.018d*0828_002 sthitaṃ saṃgrāmaśirasi pārtham ekākinaṃ kimu
04,043.019a adya duryodhanasyāhaṃ śalyaṃ hṛdi cirasthitam
04,043.019c samūlam uddhariṣyāmi bībhatsuṃ pātayan rathāt
04,043.020a hatāśvaṃ virathaṃ pārthaṃ pauruṣe paryavasthitam
04,043.020c niḥśvasantaṃ yathā nāgam adya paśyantu kauravāḥ
04,043.021a kāmaṃ gacchantu kuravo dhanam ādāya kevalam
04,043.021c ratheṣu vāpi tiṣṭhanto yuddhaṃ paśyantu māmakam
04,043.021d*0829_001 paśyantu vīryam iha māmakam adya nāma
04,043.021d*0829_002 magne jane samanujāḥ surasiddhasaṃghāḥ
04,043.021d*0829_003 śakrātmajasya samare virathīkṛtasya
04,043.021d*0829_004 evaṃ punaḥ sa virarāma kṛpo babhāṣe
04,044.001 kṛpa uvāca
04,044.001*0830_000 vaiśaṃpāyanaḥ
04,044.001*0830_001 tasya tad vacanaṃ śrutvā nītiśāstraviśāradaḥ
04,044.001*0830_002 ācāryaḥ kuruvīrāṇāṃ kṛpaḥ śāradvato 'bravīt
04,044.001a sadaiva tava rādheya yuddhe krūratarā matiḥ
04,044.001c nārthānāṃ prakṛtiṃ vettha nānubandham avekṣase
04,044.002a nayā hi bahavaḥ santi śāstrāṇy āśritya cintitāḥ
04,044.002c teṣāṃ yuddhaṃ tu pāpiṣṭhaṃ vedayanti purāvidaḥ
04,044.003a deśakālena saṃyuktaṃ yuddhaṃ vijayadaṃ bhavet
04,044.003c hīnakālaṃ tad eveha phalavan na bhavaty uta
04,044.003e deśe kāle ca vikrāntaṃ kalyāṇāya vidhīyate
04,044.004a ānukūlyena kāryāṇām antaraṃ saṃvidhīyatām
04,044.004c bhāraṃ hi rathakārasya na vyavasyanti paṇḍitāḥ
04,044.005a paricintya tu pārthena saṃnipāto na naḥ kṣamaḥ
04,044.005b*0831_001 eko hi samare śatrūn samarthaḥ pratibādhitum
04,044.005c ekaḥ kurūn abhyarakṣad ekaś cāgnim atarpayat
04,044.006a ekaś ca pañca varṣāṇi brahmacaryam adhārayat
04,044.006c ekaḥ subhadrām āropya dvairathe kṛṣṇam āhvayat
04,044.006d*0832_001 ekaḥ kirātarūpeṇa sthitaṃ śarvam ayodhayat
04,044.006e asminn eva vane kṛṣṇo hṛtāṃ kṛṣṇām avājayat
04,044.007a ekaś ca pañca varṣāṇi śakrād astrāṇy aśikṣata
04,044.007b*0833_001 eko deveśvaraṃ jitvā astrarājam avāptavān
04,044.007c ekaḥ sāṃyaminīṃ jitvā kurūṇām akarod yaśaḥ
04,044.008a eko gandharvarājānaṃ citrasenam ariṃdamaḥ
04,044.008c vijigye tarasā saṃkhye senāṃ cāsya sudurjayām
04,044.008d*0834_001 pāñcālīṃ śrīmatīṃ prāptaḥ kṣatraṃ jitvā svayaṃvare
04,044.008d*0834_002 ādāya gatavān pārtho bhavān kva nu gatas tadā
04,044.009a tathā nivātakavacāḥ kālakhañjāś ca dānavāḥ
04,044.009c daivatair apy avadhyās te ekena yudhi pātitāḥ
04,044.010a ekena hi tvayā karṇa kiṃ nāmeha kṛtaṃ purā
04,044.010c ekaikena yathā teṣāṃ bhūmipālā vaśīkṛtāḥ
04,044.011a indro 'pi hi na pārthena saṃyuge yoddhum arhati
04,044.011c yas tenāśaṃsate yoddhuṃ kartavyaṃ tasya bheṣajam
04,044.012a āśīviṣasya kruddhasya pāṇim udyamya dakṣiṇam
04,044.012c avimṛśya pradeśinyā daṃṣṭrām ādātum icchasi
04,044.013a atha vā kuñjaraṃ mattam eka eva caran vane
04,044.013c anaṅkuśaṃ samāruhya nagaraṃ gantum icchasi
04,044.014a samiddhaṃ pāvakaṃ vāpi ghṛtamedovasāhutam
04,044.014b*0835_001 prāvṛtaḥ kuśacīreṇa patituṃ mūrkha manyase
04,044.014c ghṛtāktaś cīravāsās tvaṃ madhyenottartum icchasi
04,044.015a ātmānaṃ yaḥ samudbadhya kaṇṭhe baddhvā mahāśilām
04,044.015c samudraṃ pratared dorbhyāṃ tatra kiṃ nāma pauruṣam
04,044.016a akṛtāstraḥ kṛtāstraṃ vai balavantaṃ sudurbalaḥ
04,044.016c tādṛśaṃ karṇa yaḥ pārthaṃ yoddhum icchet sa durmatiḥ
04,044.017a asmābhir eṣa nikṛto varṣāṇīha trayodaśa
04,044.017c siṃhaḥ pāśavinirmukto na naḥ śeṣaṃ kariṣyati
04,044.018a ekānte pārtham āsīnaṃ kūpe 'gnim iva saṃvṛtam
04,044.018c ajñānād abhyavaskandya prāptāḥ smo bhayam uttamam
04,044.018d*0836_001 utsṛṣṭaṃ tūlarāśau tu eko 'gniṃ śamayet katham
04,044.019a saha yudhyāmahe pārtham āgataṃ yuddhadurmadam
04,044.019c sainyās tiṣṭhantu saṃnaddhā vyūḍhānīkāḥ prahāriṇaḥ
04,044.019d*0837_001 yuddhāyāvasthitaṃ pārtham āgataṃ pākaśāsanim
04,044.020a droṇo duryodhano bhīṣmo bhavān drauṇis tathā vayam
04,044.020c sarve yudhyāmahe pārthaṃ karṇa mā sāhasaṃ kṛthāḥ
04,044.020d*0838_001 na hy asaṃhatya samare pārthaṃ jeṣyāmahe vayam
04,044.021a vayaṃ vyavasitaṃ pārthaṃ vajrapāṇim ivodyatam
04,044.021c ṣaḍrathāḥ pratiyudhyema tiṣṭhema yadi saṃhatāḥ
04,044.022a vyūḍhānīkāni sainyāni yattāḥ paramadhanvinaḥ
04,044.022c yudhyāmahe 'rjunaṃ saṃkhye dānavā vāsavaṃ yathā
04,044.022d@041_0000 vaiśaṃpāyanaḥ
04,044.022d@041_0001 kṛpasya tu vacaḥ śrutvā karṇo rājan yudhāṃ patiḥ
04,044.022d@041_0002 punaḥ provāca saṃkruddho garhayan brāhmaṇaṃ kṛpam
04,044.022d@041_0003 lakṣayāmy aham ācāryaṃ bhayād bhaktiṃ gataṃ ripau
04,044.022d@041_0004 bhītena hi na yoddhavyam ahaṃ yotsye dhanaṃjayam
04,044.022d@041_0005 nanu vāruṇam āgneyaṃ yāmyaṃ vāyavyam eva ca
04,044.022d@041_0006 astraṃ brahmaśiraś caiva sattvahīnaś ca te vṛthā
04,044.022d@041_0007 mitrakāryaṃ kṛtam idaṃ pitāputrair mahārathaiḥ
04,044.022d@041_0008 bhartṛpiṇḍaś ca nirdiṣṭo yatheṣṭaṃ gantum arhatha
04,044.022d@041_0009 bhikṣāṃ harasva tvaṃ nityaṃ yajñān anucarasva ca
04,044.022d@041_0010 āmantraṇaṃ hi bhuṅkṣvādya māsmān yuddhena bhīṣaya
04,044.022d@041_0011 bhārgavāstraṃ mayā muktaṃ nirdahet pṛthivīm imām
04,044.022d@041_0012 kiṃ punaḥ pāṇḍuputrāṇām ekam arjunam āhave
04,044.022d@041_0013 āgamiṣyanti padavīṃ mātsyāḥ pāṇḍavam āśritāḥ
04,044.022d@041_0014 tān ahaṃ nihaniṣyāmi bhavatā gamyatāṃ gṛham
04,044.022d@041_0015 tasya tad vacanaṃ śrutvā aśvatthāmā pratāpavān
04,044.022d@041_0016 uvāca vadatāṃ śreṣṭho duryodhanam avekṣya ca
04,044.022d*0839_001 yattāḥ sarve rathaśreṣṭhaṃ parivārya samantataḥ
04,044.022d*0839_002 ṣaḍrathāḥ parikīryantāṃ vajrapāṇim ivāsurāḥ
04,045.001 aśvatthāmovāca
04,045.001a na ca tāvaj jitā gāvo na ca sīmāntaraṃ gatāḥ
04,045.001c na hāstinapuraṃ prāptās tvaṃ ca karṇa vikatthase
04,045.001d*0840_001 bahūni dharmaśāstrāṇi paṭhanti dvijasattamāḥ
04,045.001d*0840_002 teṣu kiṃ svid idaṃ dṛṣṭaṃ dyūte jīyeta yan nṛpaḥ
04,045.002a saṃgrāmān subahūñ jitvā labdhvā ca vipulaṃ dhanam
04,045.002c vijitya ca parāṃ bhūmiṃ nāhuḥ kiṃ cana pauruṣam
04,045.003a pacaty agnir avākyas tu tūṣṇīṃ bhāti divākaraḥ
04,045.003c tūṣṇīṃ dhārayate lokān vasudhā sacarācarān
04,045.004a cāturvarṇyasya karmāṇi vihitāni manīṣibhiḥ
04,045.004c dhanaṃ yair adhigantavyaṃ yac ca kurvan na duṣyati
04,045.005a adhītya brāhmaṇo vedān yājayeta yajeta ca
04,045.005c kṣatriyo dhanur āśritya yajetaiva na yājayet
04,045.005e vaiśyo 'dhigamya dravyāṇi brahmakarmāṇi kārayet
04,045.005f*0841_001 śūdraḥ śuśrūṣaṇaṃ kuryāt triṣu varṇeṣu nityaśaḥ
04,045.005f*0841_002 vandanāyogavidhibhir vaitasīṃ vṛttim āsthitaḥ
04,045.006a vartamānā yathāśāstraṃ prāpya cāpi mahīm imām
04,045.006c sat kurvanti mahābhāgā gurūn suviguṇān api
04,045.006d*0842_001 kā jātis teṣu sūteyaṃ ke 'nyamantrāḥ kriyāś ca kāḥ
04,045.006d*0842_002 vaiśaṃpāyanaḥ
04,045.006d*0842_002 keyaṃ varṇeṣu yā rājño vaktṛbhoktṛniyantṛṣu
04,045.006d*0842_003 duryodhanam abhiprekṣya karṇaṃ ca kurusaṃsadi
04,045.006d*0842_004 aśvatthāmā bhṛśaṃ kruddho duryodhanam atarjayat
04,045.007a prāpya dyūtena ko rājyaṃ kṣatriyas toṣṭum arhati
04,045.007c tathā nṛśaṃsarūpeṇa yathānyaḥ prākṛto janaḥ
04,045.007d*0843_001 yad vṛttaṃ prākṛtaiś cīrṇaṃ loke sadbhir vigarhitam
04,045.008a tathāvāpteṣu vitteṣu ko vikatthed vicakṣaṇaḥ
04,045.008b*0844_001 buddhimān nītimān rājā kṣatriyo yadi vetaraḥ
04,045.008c nikṛtyā vañcanāyogaiś caran vaitaṃsiko yathā
04,045.009a katamad dvairathaṃ yuddhaṃ yatrājaiṣīr dhanaṃjayam
04,045.009c nakulaṃ sahadevaṃ ca dhanaṃ yeṣāṃ tvayā hṛtam
04,045.010a yudhiṣṭhiro jitaḥ kasmin bhīmaś ca balināṃ varaḥ
04,045.010c indraprasthaṃ tvayā kasmin saṃgrāme nirjitaṃ purā
04,045.011a tathaiva katamaṃ yuddhaṃ yasmin kṛṣṇā jitā tvayā
04,045.011c ekavastrā sabhāṃ nītā duṣṭakarman rajasvalā
04,045.012a mūlam eṣāṃ mahat kṛttaṃ sārārthī candanaṃ yathā
04,045.012c karma kārayithāḥ śūra tatra kiṃ viduro 'bravīt
04,045.013a yathāśakti manuṣyāṇāṃ śamam ālakṣayāmahe
04,045.013c anyeṣāṃ caiva sattvānām api kīṭapipīlike
04,045.014a draupadyās taṃ parikleśaṃ na kṣantuṃ pāṇḍavo 'rhati
04,045.014c duḥkhāya dhārtarāṣṭrāṇāṃ prādurbhūto dhanaṃjayaḥ
04,045.015a tvaṃ punaḥ paṇḍito bhūtvā vācaṃ vaktum ihecchasi
04,045.015c vairāntakaraṇo jiṣṇur na naḥ śeṣaṃ kariṣyati
04,045.016a naiṣa devān na gandharvān nāsurān na ca rākṣasān
04,045.016c bhayād iha na yudhyeta kuntīputro dhanaṃjayaḥ
04,045.017a yaṃ yam eṣo 'bhisaṃkruddhaḥ saṃgrāme 'bhipatiṣyati
04,045.017c vṛkṣaṃ garuḍavegena vinihatya tam eṣyati
04,045.018a tvatto viśiṣṭaṃ vīryeṇa dhanuṣy amararāṭsamam
04,045.018c vāsudevasamaṃ yuddhe taṃ pārthaṃ ko na pūjayet
04,045.019a daivaṃ daivena yudhyeta mānuṣeṇa ca mānuṣam
04,045.019c astreṇāstraṃ samāhanyāt ko 'rjunena samaḥ pumān
04,045.019d*0845_001 evam ābhāṣya rādheyaṃ duryodhanam athābravīt
04,045.020a putrād anantaraḥ śiṣya iti dharmavido viduḥ
04,045.020c etenāpi nimittena priyo droṇasya pāṇḍavaḥ
04,045.021a yathā tvam akaror dyūtam indraprasthaṃ yathāharaḥ
04,045.021c yathānaiṣīḥ sabhāṃ kṛṣṇāṃ tathā yudhyasva pāṇḍavam
04,045.022a ayaṃ te mātulaḥ prājñaḥ kṣatradharmasya kovidaḥ
04,045.022c durdyūtadevī gāndhāraḥ śakunir yudhyatām iha
04,045.023a nākṣān kṣipati gāṇḍīvaṃ na kṛtaṃ dvāparaṃ na ca
04,045.023c jvalato niśitān bāṇāṃs tīkṣṇān kṣipati gāṇḍivam
04,045.024a na hi gāṇḍīvanirmuktā gārdhrapatrāḥ sutejanāḥ
04,045.024c antareṣv avatiṣṭhanti girīṇām api dāraṇāḥ
04,045.025a antakaḥ śamano mṛtyus tathāgnir vaḍavāmukhaḥ
04,045.025b*0846_001 kṣuradhārā viṣaṃ sarpo vahnir ity ekataḥ striyaḥ
04,045.025c kuryur ete kva cic cheṣaṃ na tu kruddho dhanaṃjayaḥ
04,045.025d*0847_001 yathā sabhāyāṃ dyūtaṃ tvaṃ mātulena sahākaroḥ
04,045.025d*0847_002 tathā yudhyasva saṃgrāme saubalena surakṣitaḥ
04,045.026a yudhyatāṃ kāmam ācāryo nāhaṃ yotsye dhanaṃjayam
04,045.026c matsyo hy asmābhir āyodhyo yady āgacched gavāṃ padam
04,045.026d@042_0000 karṇa uvāca
04,045.026d@042_0001 sadaiva droṇaputro 'yaṃ pāpātmā pāpapauruṣaḥ
04,045.026d@042_0002 kim atra kāryaṃ pārthena kathaṃ vā sa praśasyate
04,045.026d@042_0003 anyatra kāmān mohād vā lobhād vāsmāsu kevalāt
04,045.026d@042_0004 praśaṃsati durātmānaṃ pāṇḍavaṃ pāpapauruṣam
04,045.026d@042_0005 māṃ cāpi nindate nityaṃ dviṣatasyaiva kāmyayā
04,045.026d@042_0006 tasmād ayaṃ sudurbuddhiḥ paśyatāṃ mama pauruṣam
04,045.026d@042_0006 aśvatthāmovāca
04,045.026d@042_0007 vākchūrā brāhmaṇāḥ proktā bāhuśūrāś ca kṣatriyāḥ
04,045.026d@042_0008 karṇa uvāca
04,045.026d@042_0008 dhanuṣā cārjunaḥ śūraḥ karṇaḥ śūro manorathaiḥ
04,045.026d@042_0009 sadā bhīṣayate sarvāṃ vāhinīṃ brāhmaṇo guruḥ
04,045.026d@042_0010 prītyā ca pāṇḍuputrāṇāṃ darśayann ahitaṃ tava
04,045.026d@042_0011 sadā ca vāyavo vānti nityaṃ varṣati vāsavaḥ
04,045.026d@042_0012 arjunaṃ samare jitvā labdhvā ca vijayaṃ mahat
04,045.026d@042_0013 tataś chetsyāmi khaḍgena śiras te brāhmaṇādhama
04,045.026d@042_0013 vaiśaṃpāyana uvāca
04,045.026d@042_0014 evam ukte tu vacane karṇenāmitrasūdana
04,045.026d@042_0015 aśvatthāmā tato rājan khaḍgaṃ jagrāha carma ca
04,045.026d@042_0016 gṛhītvā vimalaṃ khaḍgaṃ carma cādāya suprabham
04,045.026d@042_0017 dudrāva yoddhuṃ taṃ karṇaṃ siṃhaḥ kṣudramṛgaṃ yathā
04,045.026d@042_0018 tasmin gṛhīte khaḍge tu karṇo 'pi rathināṃ varaḥ
04,045.026d@042_0019 uttatāra rathāt tūrṇaṃ gṛhṇan khaḍgaṃ sa vīryavān
04,045.026d@042_0020 tatas tau tu mahāvīryau dhṛtāstrau yuddhadurmadau
04,045.026d@042_0021 anyonyasya vadhaṃ prepsū siṃhāv iva madotkaṭau
04,045.026d@042_0022 tau dṛṣṭvā sumahāvīryau yuddhāya samavasthitau
04,045.026d@042_0023 duryodhanas tatas tūrṇaṃ rathād uttīrya vegavān
04,045.026d@042_0024 abhigamya guroḥ putram aśvatthāmānam abravīt
04,045.026d@042_0025 aśvatthāman guroḥ putra kṣamyatāṃ dvijasattama
04,045.026d@042_0026 karṇo vaktuṃ na jānāti brāhmaṇāś cātikopanāḥ
04,045.026d@042_0027 tvayi saṃnihito bhāro yuddhasyaiṣa viniścayaḥ
04,045.026d@042_0028 sa tathābhihito rājan rājñā caiva nivāritaḥ
04,045.026d@042_0029 svarathaṃ prāpya tūrṇaṃ vai na ca kiṃ cid uvāca ha
04,045.026d@042_0030 karṇo 'pi svaṃ rathaṃ tūrṇam āruroha nṛpājñayā
04,046.000*0848_000 vaiśaṃpāyanaḥ
04,046.000*0848_001 tataḥ śāṃtanavas tatra dharmārthakuśalaṃ hitam
04,046.000*0848_002 duryodhanam idaṃ vākyam abravīt kurusaṃsadi
04,046.001 bhīṣma uvāca
04,046.001a sādhu paśyati vai droṇaḥ kṛpaḥ sādhv anupaśyati
04,046.001b*0849_001 ācāryaputraḥ sahajaṃ niścitaṃ sādhu bhāṣate
04,046.001c karṇas tu kṣatradharmeṇa yathāvad yoddhum icchati
04,046.002a ācāryo nābhiṣaktavyaḥ puruṣeṇa vijānatā
04,046.002c deśakālau tu saṃprekṣya yoddhavyam iti me matiḥ
04,046.003a yasya sūryasamāḥ pañca sapatnāḥ syuḥ prahāriṇaḥ
04,046.003c katham abhyudaye teṣāṃ na pramuhyeta paṇḍitaḥ
04,046.004a svārthe sarve vimuhyanti ye 'pi dharmavido janāḥ
04,046.004b*0850_001 tasmāt tattvaṃ na jānāti yat tu kāryaṃ narādhipaḥ
04,046.004b*0850_002 dhārtarāṣṭro hi durbuddhiḥ paśyann api dhanaṃjayam
04,046.004b*0850_003 naiva paśyati nāghrāti mandaḥ krodhavaśaṃ gataḥ
04,046.004b*0850_003 vaiśaṃpāyanaḥ
04,046.004b*0850_004 evam uktvā tu rājānaṃ punar drauṇim uvāca ha
04,046.004b*0850_005 prāñjalir bharataśreṣṭhaḥ sāmnā buddhimatāṃ varaḥ
04,046.004c tasmād rājan bravīmy eṣa vākyaṃ te yadi rocate
04,046.005a karṇo yad abhyavocan nas tejaḥsaṃjananāya tat
04,046.005c ācāryaputraḥ kṣamatāṃ mahat kāryam upasthitam
04,046.006a nāyaṃ kālo virodhasya kaunteye samupasthite
04,046.006c kṣantavyaṃ bhavatā sarvam ācāryeṇa kṛpeṇa ca
04,046.006d*0851_001 balasya vyasanāny āhus tāni dhīrā manīṣiṇaḥ
04,046.006d*0851_002 mukhe bhedaṃ ca teṣāṃ tu pāpiṣṭhaṃ viduṣāṃ matam
04,046.007a bhavatāṃ hi kṛtāstratvaṃ yathāditye prabhā tathā
04,046.007c yathā candramaso lakṣma sarvathā nāpakṛṣyate
04,046.007e evaṃ bhavatsu brāhmaṇyaṃ brahmāstraṃ ca pratiṣṭhitam
04,046.008a catvāra ekato vedāḥ kṣātram ekatra dṛśyate
04,046.008c naitat samastam ubhayaṃ kasmiṃś cid anuśuśrumaḥ
04,046.009a anyatra bhāratācāryāt saputrād iti me matiḥ
04,046.009b*0852_001 vedāntāś ca purāṇāni itihāsaṃ purātanam
04,046.009b*0852_002 jāmadagnyam ṛte rājan ko droṇād adhiko bhavet
04,046.009c brahmāstraṃ caiva vedāś ca naitad anyatra dṛśyate
04,046.010a ācāryaputraḥ kṣamatāṃ nāyaṃ kālaḥ svabhedane
04,046.010c sarve saṃhatya yudhyāmaḥ pākaśāsanim āgatam
04,046.011a balasya vyasanānīha yāny uktāni manīṣibhiḥ
04,046.011c mukhyo bhedo hi teṣāṃ vai pāpiṣṭho viduṣāṃ mataḥ
04,046.012 aśvatthāmovāca
04,046.012*0853_001 naiva nyāyyam idaṃ vācyam asmākaṃ puruṣarṣabha
04,046.012*0853_002 kiṃ tu roṣaparītena guruṇā bhāṣitā guṇāḥ
04,046.012*0853_003 śatror api guṇā grāhyā doṣā vācyā guror api
04,046.012*0853_004 duryodhana uvāca
04,046.012*0853_004 sarvathā sarvayatnena putre śiṣye hitaṃ vadet
04,046.012a ācārya eva kṣamatāṃ śāntir atra vidhīyatām
04,046.012c abhiṣajyamāne hi gurau tadvṛttaṃ roṣakāritam
04,046.013 vaiśaṃpāyana uvāca
04,046.013a tato duryodhano droṇaṃ kṣamayām āsa bhārata
04,046.013c saha karṇena bhīṣmeṇa kṛpeṇa ca mahātmanā
04,046.014 droṇa uvāca
04,046.014a yad eva prathamaṃ vākyaṃ bhīṣmaḥ śāṃtanavo 'bravīt
04,046.014c tenaivāhaṃ prasanno vai param atra vidhīyatām
04,046.015a yathā duryodhane 'yatte nāgaḥ spṛśati sainikān
04,046.015c sāhasād yadi vā mohāt tathā nītir vidhīyatām
04,046.016a vanavāse hy anirvṛtte darśayen na dhanaṃjayaḥ
04,046.016c dhanaṃ vālabhamāno 'tra nādya naḥ kṣantum arhati
04,046.017a yathā nāyaṃ samāyujyād dhārtarāṣṭrān kathaṃ cana
04,046.017c yathā ca na parājayyāt tathā nītir vidhīyatām
04,046.018a uktaṃ duryodhanenāpi purastād vākyam īdṛśam
04,046.018c tad anusmṛtya gāṅgeya yathāvad vaktum arhasi
04,047.001 bhīṣma uvāca
04,047.001a kalāṃśās tāta yujyante muhūrtāś ca dināni ca
04,047.001c ardhamāsāś ca māsāś ca nakṣatrāṇi grahās tathā
04,047.002a ṛtavaś cāpi yujyante tathā saṃvatsarā api
04,047.002c evaṃ kālavibhāgena kālacakraṃ pravartate
04,047.003a teṣāṃ kālātirekeṇa jyotiṣāṃ ca vyatikramāt
04,047.003c pañcame pañcame varṣe dvau māsāv upajāyataḥ
04,047.004a teṣām abhyadhikā māsāḥ pañca dvādaśa ca kṣapāḥ
04,047.004c trayodaśānāṃ varṣāṇām iti me vartate matiḥ
04,047.004d*0854_001 pūrvedyur eva nirvṛtte tato bībhatsur āgataḥ
04,047.004d*0855_001 gate varṣadvaye caiva pañcapakṣe dinadvaye
04,047.004d*0855_002 divasasyāṣṭame bhāge pataty eko 'dhimāsakaḥ
04,047.005a sarvaṃ yathāvac caritaṃ yad yad ebhiḥ pariśrutam
04,047.005c evam etad dhruvaṃ jñātvā tato bībhatsur āgataḥ
04,047.006a sarve caiva mahātmānaḥ sarve dharmārthakovidāḥ
04,047.006c yeṣāṃ yudhiṣṭhiro rājā kasmād dharme 'parādhnuyuḥ
04,047.006d*0856_001 kāmāt krodhāc ca lobhāc ca kāmakrodhabhayād api
04,047.006d*0856_002 snehād vā yadi vā mohād dharmaṃ nātyeti dharmajaḥ
04,047.007a alubdhāś caiva kaunteyāḥ kṛtavantaś ca duṣkaram
04,047.007c na cāpi kevalaṃ rājyam iccheyus te 'nupāyataḥ
04,047.008a tadaiva te hi vikrāntum īṣuḥ kauravanandanāḥ
04,047.008c dharmapāśanibaddhās tu na celuḥ kṣatriyavratāt
04,047.009a yac cānṛta iti khyāyed yac ca gacchet parābhavam
04,047.009c vṛṇuyur maraṇaṃ pārthā nānṛtatvaṃ kathaṃ cana
04,047.010a prāpte tu kāle prāptavyaṃ notsṛjeyur nararṣabhāḥ
04,047.010c api vajrabhṛtā guptaṃ tathāvīryā hi pāṇḍavāḥ
04,047.011a pratiyudhyāma samare sarvaśastrabhṛtāṃ varam
04,047.011b*0857_001 āgataṃ phālgunaṃ rājan sarve tatra na saṃśayaḥ
04,047.011c tasmād yad atra kalyāṇaṃ loke sadbhir anuṣṭhitam
04,047.011e tat saṃvidhīyatāṃ kṣipraṃ mā no hy artho 'tigāt parān
04,047.012a na hi paśyāmi saṃgrāme kadā cid api kaurava
04,047.012c ekāntasiddhiṃ rājendra saṃprāptaś ca dhanaṃjayaḥ
04,047.013a saṃpravṛtte tu saṃgrāme bhāvābhāvau jayājayau
04,047.013c avaśyam ekaṃ spṛśato dṛṣṭam etad asaṃśayam
04,047.014a tasmād yuddhāvacarikaṃ karma vā dharmasaṃhitam
04,047.014c kriyatām āśu rājendra saṃprāpto hi dhanaṃjayaḥ
04,047.014d*0858_001 eko 'pi samare pārthaḥ pṛthivīṃ nirdahec charaiḥ
04,047.014d*0858_002 bhrātṛbhiḥ sahitas tāta kiṃ punaḥ kauravān raṇe
04,047.014d*0858_003 tasmāt saṃdhiṃ kuruśreṣṭha kuruṣva yadi manyase
04,047.015 duryodhana uvāca
04,047.015a nāhaṃ rājyaṃ pradāsyāmi pāṇḍavānāṃ pitāmaha
04,047.015b*0859_001 grāmaṃ senāṃ ca dāsīṃ ca svalpaṃ dravyam api prabho
04,047.015c yuddhāvacārikaṃ yat tu tac chīghraṃ saṃvidhīyatām
04,047.015d*0860_000 vaiśaṃpāyanaḥ
04,047.015d*0860_001 bhīṣmasyoparate vākye tathā duryodhanasya ca
04,047.015d*0860_002 prāptam arthyaṃ ca yad vākyaṃ droṇaś cāha dvijottamaḥ
04,047.016 bhīṣma uvāca
04,047.016*0861_001 yat tu yuddhāya caritaṃ bhaved vā dharmasaṃhitam
04,047.016*0861_002 kas tvayā sadṛśo loke bhūyas tvaṃ vaktum arhasi
04,047.016a atra yā māmakī buddhiḥ śrūyatāṃ yadi rocate
04,047.016b*0862_001 sarvathā hi mayā śreyo vaktavyaṃ kurunandana
04,047.016c kṣipraṃ balacaturbhāgaṃ gṛhya gaccha puraṃ prati
04,047.016e tato 'paraś caturbhāgo gāḥ samādāya gacchatu
04,047.017a vayaṃ tv ardhena sainyena pratiyotsyāma pāṇḍavam
04,047.017b*0863_001 ahaṃ droṇaś ca karṇaś ca aśvatthāmā kṛpas tathā
04,047.017b*0863_002 pratiyotsyāma bībhatsum āgataṃ kṛtaniścayam
04,047.017b*0864_001 evaṃ rājā suguptaḥ syān na klaibyam anupaśyati
04,047.017c matsyaṃ vā punar āyātam atha vāpi śatakratum
04,047.017d*0865_001 aham āvārayiṣyāmi veleva makarālayam
04,047.017d*0866_001 yudhyāma saha saṃhatya pākaśāsanim āgatam
04,047.017d*0867_000 vaiśaṃpāyanaḥ
04,047.017d*0867_001 droṇasyoparate vākye bhīṣmaḥ provāca buddhimān
04,047.017d*0868_000 vaiśaṃpāyana uvāca
04,047.017d*0868_001 tad vākyaṃ ruruce teṣāṃ bhīṣmeṇoktaṃ mahātmanā
04,047.017d*0868_002 tathā hi kṛtavān rājā kauravāṇām anantaram
04,047.017d*0868_003 bhīṣmaḥ prasthāpya rājānaṃ godhanaṃ tad anantaram
04,047.017d*0868_004 senāmukhyān vyavasthāpya vyūhituṃ saṃpracakrame
04,047.018a ācāryo madhyatas tiṣṭhatv aśvatthāmā tu savyataḥ
04,047.018c kṛpaḥ śāradvato dhīmān pārśvaṃ rakṣatu dakṣiṇam
04,047.018d*0869_001 vikarṇaś ca mahāvīryo durmukhaś ca paraṃtapaḥ
04,047.018d*0869_002 śakuniḥ saubalaś caiva duḥsahaś ca mahābalaḥ
04,047.018d*0869_003 droṇasya pārśvam ajitāḥ pālayantu mahārathāḥ
04,047.019a agrataḥ sūtaputras tu karṇas tiṣṭhatu daṃśitaḥ
04,047.019c ahaṃ sarvasya sainyasya paścāt sthāsyāmi pālayan
04,047.019d*0870_001 sarve mahārathāḥ śūrā maheṣvāsā mahābalāḥ
04,047.019d*0870_002 vaiśaṃpāyanaḥ
04,047.019d*0870_002 yudhyantu pāṇḍavaśreṣṭham āgataṃ yatnato yudhi
04,047.019d*0870_003 abhedyaṃ parasainyānāṃ vyūhaṃ vyūhya kurūttamaḥ
04,047.019d*0870_004 vajragarbhaṃ vrīhimukhaṃ padmacandrārdhamaṇḍalam
04,047.019d*0870_005 tasya vyūhasya paścārdhe bhīṣmaś cāthodyatāyudhaḥ
04,047.019d*0870_006 sauvarṇaṃ tālam ucchritya rathe tiṣṭhann aśobhata
04,048.001 vaiśaṃpāyana uvāca
04,048.001a tathā vyūḍheṣv anīkeṣu kauraveyair mahārathaiḥ
04,048.001c upāyād arjunas tūrṇaṃ rathaghoṣeṇa nādayan
04,048.002a dadṛśus te dhvajāgraṃ vai śuśruvuś ca rathasvanam
04,048.002c dodhūyamānasya bhṛśaṃ gāṇḍīvasya ca nisvanam
04,048.002d*0871_001 trikośamātraṃ gatvā tu pāṇḍavaḥ śvetavāhanaḥ
04,048.002d*0871_002 senāmukham abhiprekṣya pārtho vairāṭim abravīt
04,048.002d*0871_003 rājānaṃ nātra paśyāmi rathānīke vyavasthitam
04,048.002d*0871_004 dakṣiṇaṃ pakṣam āsthāya kuravo yānty udaṅmukhāḥ
04,048.002d*0871_005 utsṛjyaitad rathānīkaṃ maheṣvāsābhirakṣitam
04,048.002d*0871_006 gavāgram abhito yāhi yāvat paśyāmi me ripum
04,048.002d*0871_007 gavāgram abhito gatvā gāś cāśu vinivartaya
04,048.002d*0871_008 yāvad ete nivartante kuravo javam āsthitāḥ
04,048.002d*0871_009 tāvad eva paśūn sarvān nivartiṣye tavābhibho
04,048.002d*0871_010 ity uktvā samare pārtho vairāṭim aparājitaḥ
04,048.002d*0871_011 savyaṃ pakṣam anuprāpya javenāśvān acodayat
04,048.002d*0871_012 tato 'bhyavādayat pārtho bhīṣmaṃ śāṃtanavaṃ kṛpam
04,048.002d*0871_013 dvābhyāṃ dvābhyāṃ tathācāryaṃ droṇaṃ ca niśitaiḥ śaraiḥ
04,048.002d*0872_001 droṇaṃ kṛpaṃ ca bhīṣmaṃ ca pṛṣatkair abhyavādayat
04,048.003a tatas tat sarvam ālokya droṇo vacanam abravīt
04,048.003b*0873_000 droṇaḥ
04,048.003b*0873_001 na kaś cid yoddhum iccheta na ca guptaṃ svajīvitam
04,048.003b*0873_002 ayaṃ vīraś ca śūraś ca durdharṣaś caiva saṃyuge
04,048.003c mahāratham anuprāptaṃ dṛṣṭvā gāṇḍīvadhanvinam
04,048.004a etad dhvajāgraṃ pārthasya dūrataḥ saṃprakāśate
04,048.004c eṣa ghoṣaḥ sajalado roravīti ca vānaraḥ
04,048.004d*0874_001 avasthāya rathaṃ yāti gāṇḍīvaṃ vikṣipan dhanuḥ
04,048.004d*0874_002 aśvānāṃ stanatāṃ śabdo vahatāṃ pākaśāsanim
04,048.004d*0874_003 rathasyāmbudharasyeva śrūyate bhṛśadāruṇaḥ
04,048.004d*0874_004 dārayann iva tejasvī vasudhāṃ vāsavātmajaḥ
04,048.004d*0875_001 eṣa udāra āyāti rathe ca rathināṃ varaḥ
04,048.005a eṣa tiṣṭhan rathaśreṣṭho rathe rathavarapraṇut
04,048.005b*0876_001 eṣa dṛṣṭvā rathānīkam asmākam arimardanaḥ
04,048.005b*0876_002 hrīmān vadānyo dhṛtimān satkaroti ca pāṇḍavaḥ
04,048.005c utkarṣati dhanuḥśreṣṭhaṃ gāṇḍīvam aśanisvanam
04,048.006a imau hi bāṇau sahitau pādayor me vyavasthitau
04,048.006b*0877_001 bandhur āgrau nikhātau me citrapuṅkhāvajihmagau
04,048.006c aparau cāpy atikrāntau karṇau saṃspṛśya me śarau
04,048.006d*0878_001 saṃspṛśantāvatikrāntau pṛṣṭvaivānāmayaṃ bhṛśam
04,048.006d*0879_001 ciradṛṣṭo 'yam asmābhiḥ prajñāvān bāndhavapriyaḥ
04,048.006d*0879_002 atīva jvalito lakṣmyā pāṇḍuputro dhanaṃjayaḥ
04,048.007a niruṣya hi vane vāsaṃ kṛtvā karmātimānuṣam
04,048.007c abhivādayate pārthaḥ śrotre ca paripṛcchati
04,048.007d*0880_001 kuśalaṃ paripṛṣṭvā ca gatās te kaṅkavāsasaḥ
04,048.007d*0881_001 amarṣeṇābhisaṃpūrṇo duḥkhena pratibodhitaḥ
04,048.007d*0881_002 adyemāṃ bhāratīṃ senām eko nāśayate dhruvam
04,048.007d*0881_003 dvyadhikaṃ daśa uṣya vatsarāṇāṃ
04,048.007d*0881_004 svajanenāviditas trayodaśaṃ ca
04,048.007d*0881_005 jvalate ratham āsthitaḥ kirīṭī
04,048.007d*0881_006 tama iva rātrijam abhyudasya sūryaḥ
04,048.007d*0882_001 rathī śarī cārutalī niṣaṅgī
04,048.007d*0882_002 śaṅkhī patākī kavacī kirīṭī
04,048.007d*0882_003 khaḍgī ca dhanvī ca vibhāti pārthaḥ
04,048.007d*0882_004 śikhī vṛtaḥ srugbhir ivājyasiktaḥ
04,048.007d*0883_000 vaiśaṃpāyanaḥ
04,048.007d*0883_001 tam adūram upāyāntaṃ dṛṣṭvā pāṇḍavam arjunam
04,048.007d*0883_002 nārayaḥ prekṣituṃ śekus tapasyantaṃ yathā ravim
04,048.007d*0883_003 sa taṃ dṛṣṭvā rathānīkaṃ pārthaḥ sārathim abravīt
04,048.008 arjuna uvāca
04,048.008a iṣupāte ca senāyā hayān saṃyaccha sārathe
04,048.008c yāvat samīkṣe sainye 'smin kvāsau kurukulādhamaḥ
04,048.008d*0884_001 ratnavaiḍūryavikṛtaṃ maṇipravarabhūṣitam
04,048.008d*0884_002 parijānāmy ahaṃ tasya dhvajaṃ dūrāt samucchritam
04,048.008d*0884_003 yady enam iha paśyāmi durbuddhim atimāninam
04,048.008d*0884_004 yamāya preṣayiṣyāmi sahāyo 'sya yadīśvaraḥ
04,048.009a sarvān anyān anādṛtya dṛṣṭvā tam atimāninam
04,048.009c tasya mūrdhni patiṣyāmi tata ete parājitāḥ
04,048.010a eṣa vyavasthito droṇo drauṇiś ca tadanantaram
04,048.010c bhīṣmaḥ kṛpaś ca karṇaś ca maheṣvāsā vyavasthitāḥ
04,048.011a rājānaṃ nātra paśyāmi gāḥ samādāya gacchati
04,048.011c dakṣiṇaṃ mārgam āsthāya śaṅke jīvaparāyaṇaḥ
04,048.012a utsṛjyaitad rathānīkaṃ gaccha yatra suyodhanaḥ
04,048.012c tatraiva yotsye vairāṭe nāsti yuddhaṃ nirāmiṣam
04,048.012e taṃ jitvā vinivartiṣye gāḥ samādāya vai punaḥ
04,048.012f*0885_001 (9c) siṃhaḥ kṣudramṛgasyeva patiṣye tasya mūrdhani
04,048.012f*0885_002 haniṣyāmi tam evāśu śarair gāṇḍīvaniḥsṛtaiḥ
04,048.012f*0885_003 (9d) tasmin hate bhaviṣyanti sarva eva parājitāḥ
04,048.012f*0885_004 śaraiḥ samarpayiṣyāmi dhārtarāṣṭraṃ sasaubalam
04,048.012f*0885_005 asabhyānāṃ ca vaktāraṃ kurūṇāṃ kila kilbiṣam
04,048.012f*0885_006 (11a,12d) rājānaṃ neha paśyāmi nirāmiṣam idaṃ balam
04,048.012f*0885_007 abhidrave ha rājānaṃ vyaktam ity atra nirbhayaḥ
04,048.012f*0885_008 (10ab) āsthito madhyamācāryo hy aśvatthāmā tv anantaram
04,048.012f*0885_009 (10cd) kṛpakarṇau purastāt tu maheṣvāsau vyavasthitau
04,048.012f*0885_010 bhūriśravāḥ somadatto bāhlīkaś ca jayadrathaḥ
04,048.012f*0885_011 (11c) dakṣiṇaṃ pakṣam āśritya sthitā yuddhaviśāradāḥ
04,048.012f*0885_012 sālvarājo dyumatseno vṛṣasenaś ca saubalaḥ
04,048.012f*0885_013 daśārṇaś caiva kāliṅgo vāmaṃ pakṣaṃ samāśritāḥ
04,048.012f*0885_014 pṛṣṭhataḥ kurumukhyas tu bhīṣmas tiṣṭhati daṃsitaḥ
04,048.012f*0885_015 ardhasainyena balavān sarveṣāṃ naḥ pitāmahaḥ
04,048.012f*0885_016 (11ab) duryodhanaṃ na paśyāmi kva nu rājā sa gacchati
04,048.012f*0885_017 (12ab) utsṛjaitad rathānīkaṃ yāhi yatra suyodhanaḥ
04,048.012f*0885_018 (12ef) taṃ hatvā vinivartiṣye gāḥ sa ādāya gacchati
04,048.012f*0885_019 gavāgram abhito yāhi yatra rājā bhaviṣyati
04,048.012f*0886_001 ity uktvā samare pārtho vairāṭim aparājitaḥ
04,048.012f*0886_002 saṃspṛśāno dhanur divyaṃ tvaramāṇo 'gamat tadā
04,048.012f*0886_003 tato bhīṣmo 'bravīd vākyaṃ kurumadhye paraṃtapaḥ
04,048.012f*0886_004 ciradṛṣṭo 'yam asmābhir dharmajño bāndhavapriyaḥ
04,048.012f*0886_005 atīva jvalate lakṣmyā pākaśāsanir acyutaḥ
04,048.012f*0886_006 eṣa duryodhanaṃ pārtho mārgate vikṛtiṃ smaran
04,048.012f*0886_007 senām atyartham ālokya tvarate grahaṇe kṛtam
04,048.012f*0886_008 mṛgaṃ siṃha ivādātum īkṣate pākaśāsaniḥ
04,048.012f*0887_001 paścād ete pradātavyā iti me vartate matiḥ
04,048.013 vaiśaṃpāyana uvāca
04,048.013a evam uktaḥ sa vairāṭir hayān saṃyamya yatnataḥ
04,048.013c niyamya ca tato raśmīn yatra te kurupuṃgavāḥ
04,048.013e acodayat tato vāhān yato duryodhanas tataḥ
04,048.014a utsṛjya rathavaṃśaṃ tu prayāte śvetavāhane
04,048.014c abhiprāyaṃ viditvāsya droṇo vacanam abravīt
04,048.015a naiṣo 'ntareṇa rājānaṃ bībhatsuḥ sthātum icchati
04,048.015c tasya pārṣṇiṃ grahīṣyāmo javenābhiprayāsyataḥ
04,048.016a na hy enam abhisaṃkruddham eko yudhyeta saṃyuge
04,048.016c anyo devāt sahasrākṣāt kṛṣṇād vā devakīsutāt
04,048.016d*0888_001 ācāryapravarād vāpi bhāradvājān mahārathāt
04,048.017a kiṃ no gāvaḥ kariṣyanti dhanaṃ vā vipulaṃ tathā
04,048.017c duryodhanaḥ pārthajale purā naur iva majjati
04,048.017d*0889_001 ity uktvā samare bhīṣmaḥ senayā saha kauravaḥ
04,048.017d*0889_002 vaiśaṃpāyanaḥ
04,048.017d*0889_002 anvadhāvat tadā pārthaṃ dhārtarāṣṭrasya rakṣaṇe
04,048.017d*0889_003 trikośamātraṃ gatvā tu pārtho vairāṭim abravīt
04,048.017d*0889_004 iṣupātena senāyāḥ sthāpayāśvān ariṃdama
04,048.017d*0889_005 etad agraṃ gavāṃ dṛṣṭaṃ mandaṃ vāhaya sārathe
04,048.017d*0889_006 yāhy uttareṇa senāyā gāś caiva pravibhajya ca
04,048.017d*0889_007 parikṣipya gavāṃ yūtham atra yotsye suyodhanam
04,048.017d*0889_008 gacchanti satvaraṃ gāvaḥ sagopāḥ parimocaya
04,048.017d*0889_009 tatra gatvā paśūn vīra sagopān parimocaya
04,048.017d*0889_010 antareṇa ca senāyāḥ prāṅmukho gaccha cottara
04,048.017d*0889_011 ime tv atirathāḥ sarve mama vīryaparākramam
04,048.017d*0889_012 paśyantu kuravo yuddhe mahendrasyeva dānavāḥ
04,048.018a tathaiva gatvā bībhatsur nāma viśrāvya cātmanaḥ
04,048.018b*0890_001 niśitāgrāñ charāṃs tīkṣṇān mumocāntakasaṃnibhān
04,048.018c śalabhair iva tāṃ senāṃ śaraiḥ śīghram avākirat
04,048.018d*0891_001 nirāvakāśam abhavac charaiḥ kṣiptaiḥ kirīṭinā
04,048.018d*0892_001 sā cāpi bahulā senā pārthabāṇābhipīḍitā
04,048.019a kīryamāṇāḥ śaraughais tu yodhās te pārthacoditaiḥ
04,048.019c nāpaśyan nāvṛtāṃ bhūmim antarikṣaṃ ca patribhiḥ
04,048.019d*0893_001 gāś caiva hi na paśyanti pārthamuktair ajihmagaiḥ
04,048.019d*0893_002 arjunas tu tadā hṛṣṭo darśayan vīryam ātmanaḥ
04,048.019d*0893_003 pīḍayām āsa sainyāni gāṇḍīvaprasṛtaiḥ śaraiḥ
04,048.020a teṣāṃ nātmanino yuddhe nāpayāne 'bhavan matiḥ
04,048.020c śīghratvam eva pārthasya pūjayanti sma cetasā
04,048.020d*0894_001 candrāvadātaṃ sāmudraṃ kurusainyabhayaṃkaram
04,048.021a tataḥ śaṅkhaṃ pradadhmau sa dviṣatāṃ lomaharṣaṇam
04,048.021c visphārya ca dhanuḥśreṣṭhaṃ dhvaje bhūtāny acodayat
04,048.022a tasya śaṅkhasya śabdena rathanemisvanena ca
04,048.022b*0895_001 gāṇḍīvasya ca ghoṣeṇa pṛthivī samakampata
04,048.022c amānuṣāṇāṃ teṣāṃ ca bhūtānāṃ dhvajavāsinām
04,048.022d*0896_001 śabdena mahatā rājan saṃtrastaṃ godhanaṃ mahat
04,048.022d*0897_001 viyadgatānāṃ devānāṃ mānuṣāṇāṃ raveṇa ca
04,048.023a ūrdhvaṃ pucchān vidhunvānā rebhamāṇāḥ samantataḥ
04,048.023c gāvaḥ pratinyavartanta diśam āsthāya dakṣiṇām
04,048.023d@043_0001 tataḥ sa samare vīro bībhatsuḥ śatrupūgahā
04,048.023d@043_0002 gopālāṃś codayām āsa gāś caitāś codayeti ca
04,048.023d@043_0003 uttaraṃ cāha bībhatsur harṣayan pāṇḍunandanaḥ
04,048.023d@043_0004 gavām agraṃ samīkṣasva gāś caivāśu nivartaya
04,048.023d@043_0005 yāvad ete nivartante kuravo javam āsthitāḥ
04,048.023d@043_0006 yāhy uttareṇa gāś caitāḥ sainyānāṃ ca nṛpātmaja
04,048.023d@043_0007 paśyantu kuravaḥ sarve mama vīryaparākramam
04,048.023d@043_0008 te lābham iva manvānāḥ kuravo 'rjunam āhave
04,048.023d@043_0009 dṛṣṭvā yāntam adūrasthaṃ kṣipram abhyapatan rathaiḥ
04,048.023d@043_0010 hastyaśvaparivāreṇa mahatābhivirājatā
04,048.023d@043_0011 yodhaiḥ prāsāsihastaiś ca cāpabāṇodyatāyudhaiḥ
04,048.023d@043_0012 tāny anīkāny aśobhanta kurūṇām ātatāyinām
04,048.023d@043_0013 saṃsarpanta ivākāśe vidyutvanto balāhakāḥ
04,048.023d@043_0014 tāni dṛṣṭvā hy anīkāni nivartitarathāni ca
04,048.023d@043_0015 pārtho 'pi vāyuvad ghoraṃ sainyāgraṃ vyadhunoc charaiḥ
04,049.001 vaiśaṃpāyana uvāca
04,049.001a sa śatrusenāṃ tarasā praṇudya; gās tā vijityātha dhanurdharāgryaḥ
04,049.001c duryodhanāyābhimukhaṃ prayāto; bhūyo 'rjunaḥ priyam ājau cikīrṣan
04,049.002a goṣu prayātāsu javena matsyān; kirīṭinaṃ kṛtakāryaṃ ca matvā
04,049.002b*0898_001 paśūn samādāya tato nivṛttā
04,049.002b*0898_002 gopāgaṇāḥ svān prayayuś ca rāṣṭrān
04,049.002b*0899_000 vaiśaṃpāyanaḥ
04,049.002b*0899_001 tatas trīṇi sahasrāṇi rathānāṃ ca dhanuṣmatām
04,049.002b*0899_002 ghorāṇi kuruvīrāṇāṃ paryakīryanta bhārata
04,049.002b*0899_003 karṇo rathasahasreṇa pratyatiṣṭhad dhanaṃjayam
04,049.002b*0899_004 bhīṣmaḥ śāṃtanavo dhīmān sahasreṇa puraskṛtaḥ
04,049.002b*0899_005 tathā rathasahasreṇa bhrātṛbhiḥ parivāritaḥ
04,049.002b*0899_006 paścād duryodhano 'tiṣṭhad dhastāvāpī śriyā jvalan
04,049.002b*0899_007 atiṣṭhann avakāśeṣu pādātāḥ saha vājibhiḥ
04,049.002b*0899_008 bhīmarūpāś ca mātaṅgās tomarāṅkuśacoditāḥ
04,049.002b*0899_009 tāni dṛṣṭvā hy anīkāni vitatāni mahātmanām
04,049.002b*0899_010 vairāṭim uttaraṃ taṃ tu pratyabhāṣata pāṇḍavaḥ
04,049.002b*0900_001 varmitā vājino 'tiṣṭhan sahārūḍhaiḥ prahāribhiḥ
04,049.002b*0901_001 tatra tatrāvakāśeṣu pādātāś ca sahasraśaḥ
04,049.002c duryodhanāyābhimukhaṃ prayāntaṃ; kurupravīrāḥ sahasābhipetuḥ
04,049.002d*0902_000 uttara uvāca
04,049.002d*0902_001 puraṃ pratinivartasva pārtha praharatāṃ vara
04,049.002d*0902_002 gāvas tvayā jitāś cemāḥ kiṃ yuddheneti vai vṛthā
04,049.002d*0902_003 saṃdigdhe 'rthe na yudhyeta puṣṭe vāpi bale sati
04,049.002d*0902_004 tvayaikena bahūnāṃ hi vigraheṇa tu kiṃ vṛthā
04,049.002d*0902_005 śrutvaitad arjuno vākyaṃ vairāṭer bhītavat tadā
04,049.002d*0902_006 prahasya prāha taṃ bhūyo mā bhaiḥ paśyeha kautukam
04,049.002d*0902_007 bahūni dṛṣṭapūrvāṇi prāg yuddhāny uttara tvayā
04,049.002d*0902_008 paśyemam evaṃ saṃgrāmaṃ bahūnām ekakena yat
04,049.002d*0902_009 tato duryodhanaṃ yāntam arjunaṃ tarasā tadā
04,049.002d*0902_010 rathāgryāḥ kauravendrasya nipetuḥ sahasākhilāḥ
04,049.003a teṣām anīkāni bahūni gāḍhaṃ; vyūḍhāni dṛṣṭvā bahuladhvajāni
04,049.003c matsyasya putraṃ dviṣatāṃ nihantā; vairāṭim āmantrya tato 'bhyuvāca
04,049.003d*0903_000 arjunaḥ
04,049.003d*0903_001 susaṃgṛhītair atha raśmibhis tvaṃ
04,049.003d*0903_002 hayān niyamya prasamīkṣya yattaḥ
04,049.003d*0903_003 saṃpreṣayāśu prativīram enaṃ
04,049.003d*0903_004 vaikartanaṃ yodhayituṃ vṛṇomi
04,049.003d*0903_005 yāṃ hastikakṣyāṃ bahudhā vicitrāṃ
04,049.003d*0903_006 stambhe rathe paśyasi darśanīyām
04,049.003d*0903_007 vivartamānaṃ jvalanaprakāśaṃ
04,049.003d*0903_008 vaikartanasyaitad anīkam agryam
04,049.004a etena tūrṇaṃ pratipādayemāñ; śvetān hayān kāñcanaraśmiyoktrān
04,049.004c javena sarveṇa kuru prayatnam; āsādayaitad rathasiṃhavṛndam
04,049.005a gajo gajeneva mayā durātmā; yo yoddhum ākāṅkṣati sūtaputraḥ
04,049.005b*0904_001 tad adya yuddhaṃ kuruvīramadhye
04,049.005b*0904_002 karomi taṃ yāhi tathāpravṛttaḥ
04,049.005c tam eva māṃ prāpaya rājaputra; duryodhanāpāśrayajātadarpam
04,049.005d*0905_001 taṃ pātayiṣyāmi rathasya madhye
04,049.005d*0905_002 sahasranetro 'śanineva vṛtram
04,049.005d*0906_001 gāṇḍīvamuktair iṣubhiḥ sitāgraiḥ
04,049.005d*0907_001 śaraiḥ sutīkṣṇair hṛdayaṃ vibhidya
04,049.006a sa tair hayair vātajavair bṛhadbhiḥ; putro virāṭasya suvarṇakakṣyaiḥ
04,049.006c vidhvaṃsayaṃs tadrathinām anīkaṃ; tato 'vahat pāṇḍavam ājimadhye
04,049.006d*0908_001 tam āpatantaṃ parameṇa tejasā
04,049.006d*0908_002 samīkṣya vaikartanam abhyarakṣan
04,049.006d*0908_003 abhyadravaṃs te rathavīravṛndā
04,049.006d*0908_004 vyāghreṇa cākrāntam ivarṣabhaṃ raṇe
04,049.006d*0908_005 citrāṅgadaś citrarathaś ca vīraḥ
04,049.006d*0908_006 saṃgrāmajid duḥsahacitrasenau
04,049.006d*0908_007 viviṃśatir durjayadurmukhau ca
04,049.006d*0908_008 vikarṇaduḥśāsanasaubalāś ca
04,049.006d*0908_009 śoṇo niṣedhaś ca tam anvayus te
04,049.006d*0908_010 vaikartanaṃ śīghrataraṃ yuvānaḥ
04,049.006d*0908_011 putrā yayus te sahasodarāś ca
04,049.006d*0908_012 vaikartanaṃ pārthagataṃ samīkṣya
04,049.006d*0908_013 pragṛhya cāpāni mahābalā raṇe
04,049.006d*0908_014 dhanaṃjayaṃ paryakirañ charaughaiḥ
04,049.006d*0908_015 teṣāṃ dṛḍhajyākṛtanaikatantrīṃ
04,049.006d*0908_016 prāsopavīṇāṃ śarasaṃghakoṇām
04,049.006d*0908_017 karāgrayantrāṃ sthiracāpadaṇḍāṃ
04,049.006d*0908_018 vīṇām upāvādayad āśu pārthaḥ
04,049.007a taṃ citraseno viśikhair vipāṭhaiḥ; saṃgrāmajic chatrusaho jayaś ca
04,049.007c pratyudyayur bhāratam āpatantaṃ; mahārathāḥ karṇam abhīpsamānāḥ
04,049.008a tataḥ sa teṣāṃ puruṣapravīraḥ; śarāsanārciḥ śaravegatāpaḥ
04,049.008c vrātān rathānām adahat sa manyur; vanaṃ yathāgniḥ kurupuṃgavānām
04,049.009a tasmiṃs tu yuddhe tumule pravṛtte; pārthaṃ vikarṇo 'tirathaṃ rathena
04,049.009c vipāṭhavarṣeṇa kurupravīro; bhīmena bhīmānujam āsasāda
04,049.010a tato vikarṇasya dhanur vikṛṣya; jāmbūnadāgryopacitaṃ dṛḍhajyam
04,049.010c apātayad dhvajam asya pramathya; chinnadhvajaḥ so 'py apayāj javena
04,049.011a taṃ śātravāṇāṃ gaṇabādhitāraṃ; karmāṇi kurvāṇam amānuṣāṇi
04,049.011c śatruṃtapaḥ kopam amṛṣyamāṇaḥ; samarpayat kūrmanakhena pārtham
04,049.012a sa tena rājñātirathena viddho; vigāhamāno dhvajinīṃ kurūṇām
04,049.012c śatruṃtapaṃ pañcabhir āśu viddhvā; tato 'sya sūtaṃ daśabhir jaghāna
04,049.013a tataḥ sa viddho bharatarṣabheṇa; bāṇena gātrāvaraṇātigena
04,049.013c gatāsur ājau nipapāta bhūmau; nago nagāgrād iva vātarugṇaḥ
04,049.014a ratharṣabhās te tu ratharṣabheṇa; vīrā raṇe vīratareṇa bhagnāḥ
04,049.014c cakampire vātavaśena kāle; prakampitānīva mahāvanāni
04,049.015a hatās tu pārthena narapravīrā; bhūmau yuvānaḥ suṣupuḥ suveṣāḥ
04,049.015c vasupradā vāsavatulyavīryāḥ; parājitā vāsavajena saṃkhye
04,049.015e suvarṇakārṣṇāyasavarmanaddhā; nāgā yathā haimavatāḥ pravṛddhāḥ
04,049.016a tathā sa śatrūn samare vinighnan; gāṇḍīvadhanvā puruṣapravīraḥ
04,049.016c cacāra saṃkhye pradiśo diśaś ca; dahann ivāgnir vanam ātapānte
04,049.017a prakīrṇaparṇāni yathā vasante; viśātayitvātyanilo nudan khe
04,049.017c tathā sapatnān vikiran kirīṭī; cacāra saṃkhye 'tiratho rathena
04,049.018a śoṇāśvavāhasya hayān nihatya; vaikartanabhrātur adīnasattvaḥ
04,049.018c ekena saṃgrāmajitaḥ śareṇa; śiro jahārātha kirīṭamālī
04,049.019a tasmin hate bhrātari sūtaputro; vaikartano vīryam athādadānaḥ
04,049.019c pragṛhya dantāv iva nāgarājo; maharṣabhaṃ vyāghra ivābhyadhāvat
04,049.020a sa pāṇḍavaṃ dvādaśabhiḥ pṛṣatkair; vaikartanaḥ śīghram upājaghāna
04,049.020c vivyādha gātreṣu hayāṃś ca sarvān; virāṭaputraṃ ca śarair nijaghne
04,049.020d@044_0001 tam āpatantaṃ sahasā kirīṭī
04,049.020d@044_0002 vaikartanaṃ vai tarasābhipatya
04,049.020d@044_0003 pragṛhya vegaṃ nyapataj javena
04,049.020d@044_0004 nāgaṃ garutmān iva citrapakṣaḥ
04,049.020d@044_0005 tāv uttamau sarvadhanurdharāṇāṃ
04,049.020d@044_0006 mahābalau sarvasapatnasāhau
04,049.020d@044_0007 karṇasya pārthasya niśamya yuddhaṃ
04,049.020d@044_0008 didṛkṣamāṇāḥ kuravo 'bhitasthuḥ
04,049.020d@044_0009 sa pāṇḍavas tūrṇam udīrṇakopaḥ
04,049.020d@044_0010 kṛtāgasaṃ karṇam udīkṣya harṣāt
04,049.020d@044_0011 kṣaṇena sāśvaṃ sarathaṃ sasārathim
04,049.020d@044_0012 antardadhe ghoraśaraughavṛṣṭyā
04,049.020d@044_0013 tataḥ suviddhāḥ sarathāḥ sanāgā
04,049.020d@044_0014 yodhā vinedur bharatarṣabhāṇām
04,049.020d@044_0015 antarhitā bhīṣmamukhāḥ sahāśvāḥ
04,049.020d@044_0016 kirīṭinā kīrṇarathāḥ pṛṣatkaiḥ
04,049.020d@044_0017 sa cāpi tān arjunabāhumuktāñ
04,049.020d@044_0018 śarāñ śaraughaiḥ pratihatya karṇaḥ
04,049.020d@044_0019 tasthau mahātmā sadhanuḥ sabāṇaḥ
04,049.020d@044_0020 savisphuliṅgo 'gnir ivāśu karṇaḥ
04,049.020d@044_0021 tatas tu jajñe talatālaśabdaḥ
04,049.020d@044_0022 saśaṅkhabherīpraṇavapraṇādaḥ
04,049.020d@044_0023 prakṣveḍitajyātalanisvanaṃ taṃ
04,049.020d@044_0024 vaikartanaṃ pūjayatāṃ kurūṇām
04,049.020d@044_0025 uddhūtalāṅgūlamahāpatākaṃ
04,049.020d@044_0026 dhvajottamaṃ sākulabhīṣayantam
04,049.020d@044_0027 gāṇḍīvanirhrādakṛtapraṇādaṃ
04,049.020d@044_0028 kirīṭinaṃ prekṣya nanāda karṇaḥ
04,049.020d@044_0029 sa cāpi vaikartanam ardayitvā
04,049.020d@044_0030 sāśvaṃ sasūtaṃ sarathaṃ pṛṣatkaiḥ
04,049.020d@044_0031 tam āvavarṣa prasabhaṃ kirīṭī
04,049.020d@044_0032 pitāmahaṃ droṇakṛpau ca dṛṣṭvā
04,049.020d@044_0033 sa cāpi pārthaṃ bahubhiḥ pṛṣatkair
04,049.020d@044_0034 vaikartano megha ivābhyavarṣat
04,049.020d@044_0035 tathaiva karṇaṃ ca kirīṭamālī
04,049.020d@044_0036 saṃchādayām āsa śitaiḥ pṛṣatkaiḥ
04,049.020d@044_0037 tayoḥ sutīkṣṇān sṛjatoḥ śaraughān
04,049.020d@044_0038 mahāśaraughāstravivardhane raṇe
04,049.020d@044_0039 rathe vilagnāv iva candrasūryau
04,049.020d@044_0040 ghanāntareṇānudadarśa lokaḥ
04,049.020d@044_0041 athāśukārī caturo hayāṃś ca
04,049.020d@044_0042 vivyādha karṇo niśitaiḥ kirīṭinaḥ
04,049.020d@044_0043 tribhiś ca yantāram amṛṣyamāṇo
04,049.020d@044_0044 vivyādha tūrṇaṃ tribhir asya ketum
04,049.020d@044_0045 tenātividdhaḥ samarāvamardī
04,049.020d@044_0046 prabodhitaḥ siṃha iva prasuptaḥ
04,049.020d@044_0047 gāṇḍīvadhanvā ṛṣabhaḥ kurūṇām
04,049.020d@044_0048 ajihmagaiḥ karṇam iyāya jiṣṇuḥ
04,049.020d@044_0049 śarāstravṛṣṭyā nihato mahātmā
04,049.020d@044_0050 prāduścakārātimanuṣyakarma
04,049.020d@044_0051 prācchādayat karṇarathaṃ pṛṣatkair
04,049.020d@044_0052 lokān imān sūrya ivāṃśujālaiḥ
04,049.021a sa hastinevābhihato gajendraḥ; pragṛhya bhallān niśitān niṣaṅgāt
04,049.021c ākarṇapūrṇaṃ ca dhanur vikṛṣya; vivyādha bāṇair atha sūtaputram
04,049.022a athāsya bāhūruśirolalāṭaṃ; grīvāṃ rathāṅgāni parāvamardī
04,049.022c sthitasya bāṇair yudhi nirbibheda; gāṇḍīvamuktair aśaniprakāśaiḥ
04,049.023a sa pārthamuktair viśikhaiḥ praṇunno; gajo gajeneva jitas tarasvī
04,049.023c vihāya saṃgrāmaśiraḥ prayāto; vaikartanaḥ pāṇḍavabāṇataptaḥ
04,050.001 vaiśaṃpāyana uvāca
04,050.001a apayāte tu rādheye duryodhanapurogamāḥ
04,050.001c anīkena yathāsvena śarair ārcchanta pāṇḍavam
04,050.002a bahudhā tasya sainyasya vyūḍhasyāpatataḥ śaraiḥ
04,050.002b@045_0001 tataḥ prahasya bībhatsuḥ kaunteyaḥ śvetavāhanaḥ
04,050.002b@045_0002 divyam astraṃ prakurvāṇaḥ pratyayād rathasattamān
04,050.002b@045_0003 yathā raśmibhir ādityaḥ pracchādayati medinīm
04,050.002b@045_0004 tathā gāṇḍīvanirmuktāś chādayanti śarā diśaḥ
04,050.002b@045_0005 na rathānāṃ na cāśvānāṃ na dhvajānāṃ na varmaṇām
04,050.002b@045_0006 atividdhaiḥ śitair bāṇair āsīd dvyaṅgulam antaram
04,050.002b@045_0007 daivayogād dhi pārthasya hayānām uttarasya ca
04,050.002b@045_0008 śikṣābalopapannatvād astrāṇāṃ ca parikramāt
04,050.002b@045_0009 dhvajagāṇḍīvayoś cāpi daivī māyākṛteti ca
04,050.002b@045_0010 itas tataś ca saṃyāne dūre vāpy atha vāntike
04,050.002b@045_0011 durge viṣamajāte vā sthale nimne tathā kṣitau
04,050.002b@045_0012 na ca rudhyed gatis tasya rathasya manaso yathā
04,050.002b@045_0013 samareṣu tu vidvāṃsas tasya tāṃs tān parākramān
04,050.002b@045_0014 vīryam atyadbhutaṃ dṛṣṭvā tathā pārthasya tad balam
04,050.002b@045_0015 tresur eva pare bhītāḥ parāṅmukharathā api
04,050.002b@045_0016 kālāgnim iva bībhatsuṃ nirdahantam iva prajāḥ
04,050.002b@045_0017 nārayaḥ prekṣituṃ śekur jvalantam iva pāvakam
04,050.002b@045_0018 tāni bhinnāny anīkāni rejur arjunamārgaṇaiḥ
04,050.002b@045_0019 tigmāṃśoś ca vanāgrāṇi vyāptānīva gabhastibhiḥ
04,050.002b@045_0020 aśokānāṃ vanānīva saṃcitaiḥ kusumaiḥ śubhaiḥ
04,050.002b@045_0021 pārthaḥ saṃrañjayām āsa rudhireṇākulaṃ balam
04,050.002b@045_0022 sahasraśo 'rjunaśaraiś chinnāny uccāvacāni ca
04,050.002b@045_0023 chatrāṇi ca patākāś ca khe 'bhyuvāha sadāgatiḥ
04,050.002b@045_0024 ye hy arjunabalatrastāḥ paripetur diśo daśa
04,050.002b@045_0025 rathāṅgadeśam utsṛjya pārthacchinnayugā hayāḥ
04,050.002b@045_0026 nikṛttapūrvacaraṇās te nipetuḥ śitaiḥ śaraiḥ
04,050.002b@045_0027 śirobhiḥ prathamaṃ jagmur medinīṃ jaghanair hayāḥ
04,050.002b@045_0028 cakṣur nakhaviṣāṇeṣu dantaveṣṭeṣu ca dvipān
04,050.002b@045_0029 marmasv anyeṣu cāhatya tathā nighnan gajottamān
04,050.002b@045_0030 kauravāṇāṃ gajānāṃ tu śarīrair gatacetasām
04,050.002b@045_0031 kṣaṇena saṃvṛtā bhūmir meghair iva nabhastalam
04,050.002b@045_0032 astrair divyair mahābāhur arjunaḥ pradahann iva
04,050.002b@045_0033 vaḍavāmukhasaṃbhūtaḥ kālāgnir iva sarvataḥ
04,050.002b@045_0034 yathā yugāntasamaye sarvaṃ sthāvarajaṅgamam
04,050.002b@045_0035 kālapakvam aśeṣeṇa dhakṣyed ugraśikhaḥ śikhī
04,050.002b@045_0036 tadvat pārtho 'stratejobhir dhanuṣo nisvanena ca
04,050.002b@045_0037 daivād vīryāc ca bībhatsus tasmin dauryodhane bale
04,050.002b@045_0038 raṇaśaktim amitrāṇāṃ prāyeṇāpanināya saḥ
04,050.002b@045_0039 ceṣṭāṃ prāyeṇa bhūtānāṃ rātriḥ prāṇabhṛtām iva
04,050.002b@045_0040 so 'tīyāt sahasā śatrūn sahasā cābhipedivān
04,050.002b@045_0041 śīghraṃ dūraṃ dṛḍhāmogham astram asyātimānuṣam
04,050.002b@045_0042 khagayānābhisaṃvītaiḥ khaṃviṣṭaiḥ khagamair iva
04,050.002b@045_0043 arjunena kham āvavre lohitaprāṇapaiḥ khagaiḥ
04,050.002b@045_0044 arjunāstravinirmuktāḥ śarā gāṇḍīvadhanvanaḥ
04,050.002b@045_0045 tārkṣyavegā ivākāśe na sasarjuḥ parātmasu
04,050.002b@045_0046 varmāṇi sārathīṃś caiva haimajālāni vājinām
04,050.002b@045_0047 kirīṭaṃ sūryasaṃkāśaṃ vaiyāghram atha carma ca
04,050.002b@045_0048 tasya sarvāṇi gātrāṇi rathasya dviṣatāṃ śaraiḥ
04,050.002b@045_0049 nīhāreṇeva bhūtāni channānīva cakāśire
04,050.002b@045_0050 sakṛd eva na taṃ śekū ratham abhyasituṃ pare
04,050.002b@045_0051 anabhyastaḥ punas tair hi rathaḥ so 'tipapāta tān
04,050.002b@045_0052 taccharā dviṭśarīreṣu yathaiva na sasañjire
04,050.002b@045_0053 dviḍanīkeṣu bībhatsor na sasañja rathas tathā
04,050.002b@045_0054 sa tad vikṣobhayām āsa vigāhyāribalaṃ rathī
04,050.002b@045_0055 anantavego bhujagaḥ krīḍann iva mahārṇave
04,050.002b@045_0056 asyato nityam atyarthaṃ sarvaghoṣātigas tathā
04,050.002b@045_0057 satataṃ śrūyate bhūtair dhanuṣaś ca kirīṭinaḥ
04,050.002b@045_0058 saṃchinnās tatra mātaṅgā bāṇair alpāntarāntare
04,050.002b@045_0059 saṃsyūtās tatra dṛśyante meghā iva gabhastibhiḥ
04,050.002b@045_0060 diśo 'nubhramataḥ sarvāḥ savyaṃ dakṣiṇam asyataḥ
04,050.002b@045_0061 satataṃ dṛśyate yuddhe sāyakāsanamaṇḍalam
04,050.002b@045_0062 patanty arūpeṣu yathā cakṣūṃṣi na kadā cana
04,050.002b@045_0063 nālakṣyeṣu śarāḥ petus tathā gāṇḍīvadhanvanaḥ
04,050.002b@045_0064 mārgo gajasahasrasya yugapan mardato vanam
04,050.002b@045_0065 kaunteyarathamārgas tu raṇe ghorataro 'bhavat
04,050.002b@045_0066 nūnaṃ pārthajayaiṣitvāc chakraḥ sarvāmaraiḥ saha
04,050.002b@045_0067 hanty asmān iti manyante pārthenaivārditāḥ pare
04,050.002b@045_0068 ghnantam atyartham ahitān savyasāciṃ tu menire
04,050.002b@045_0069 kālam arjunarūpeṇa grasantam iva ca prajāḥ
04,050.002b@045_0070 kurusenāśarīrāṇi pārthenānāhatāny api
04,050.002b@045_0071 petuḥ pārthahatānīva pārthakarmānudarśanāt
04,050.002b@045_0072 oṣadhīnāṃ śirāṃsīva kālapaktisamanvayāt
04,050.002b@045_0073 avanemuḥ kurūṇāṃ hi vīryād arjunajād bhayāt
04,050.002b@045_0074 bāhvor athāsphoṭayatoḥ pradhmāte śaṅkham arjune
04,050.002b@045_0075 cakāra cārjunaḥ krodhād vimukhān ruṣitān api
04,050.002b@045_0076 arjunena vibhinnāni balāgrāṇi punaḥ kva cit
04,050.002b@045_0077 cakrur lohitadhārābhir dharaṇīṃ lohitottarām
04,050.002b@045_0078 lohitenāpi saṃpṛktaiḥ pāṃsubhiḥ pavanoddhataiḥ
04,050.002b@045_0079 tenaiva ca samuddhūtaiḥ sūkṣmair lohitabindubhiḥ
04,050.002b@045_0080 lohitārdraiḥ praharaṇair nimagnā lohitokṣitāḥ
04,050.002b@045_0081 lohiteṣu nimagnās te nihatāś ca kirīṭinā
04,050.002b@045_0082 babhūvur lohitās tatra bhṛśam ādityaraśmayaḥ
04,050.002b@045_0083 sārkaṃ tat tatkṣaṇenāsīt saṃdhyābhram iva lohitam
04,050.002b@045_0084 apyastaṃ prāpya cādityo nivarteta na pāṇḍavaḥ
04,050.002b@045_0085 nivarteta na jitvārīn ity ajalpan vicakṣaṇāḥ
04,050.002b@045_0086 tān sarvān samare śūrān pauruṣe paryavasthitān
04,050.002b@045_0087 divyair astrair ameyātmā sarvān ārcchad dhanurdharān
04,050.002b@045_0088 sa tu droṇaṃ trisaptatyā kṣudrakāṇāṃ samarpayat
04,050.002b@045_0089 aśītyā śakuniṃ caiva drauṇim apy āśu saptabhiḥ
04,050.002b@045_0090 duḥṣahaṃ daśabhir bāṇair arjunaḥ samavidhyata
04,050.002b@045_0091 duḥśāsanaṃ dvādaśabhiḥ kṛpaṃ śāradvataṃ tribhiḥ
04,050.002b@045_0092 bhīṣmaṃ śāṃtanavaṃ ṣaṣṭyā pratyavidhyat stanāntare
04,050.002b@045_0093 sa karṇaṃ karṇināvidhyat pītena niśitena ca
04,050.002b@045_0094 vāsavir dviṣatāṃ madhye vivyādha parameṣu ca
04,050.002b@045_0095 sa karṇaṃ satanutrāṇaṃ nirbhidya niśitaiḥ śaraiḥ
04,050.002b@045_0096 agacchad dārayan bhūmiṃ codito dṛḍhadhanvanā
04,050.002b@045_0097 tato 'sya vāhān vyahanac caturbhiś ca kṣureṇa tu
04,050.002b@045_0098 sāratheś ca śiraḥ kāyād apāharad ariṃdamaḥ
04,050.002b@045_0099 ardhacandreṇa ciccheda cāpaṃ tasya kare sthitam
04,050.002b@045_0100 tasmin viddhe mahābhāge karṇe sarvāstrapārage
04,050.002b@045_0101 vaiśaṃpāyanaḥ
04,050.002b@045_0101 hatāśvasūte virathe tato 'nīkam abhajyata
04,050.002b@045_0102 tat prabhagnaṃ balaṃ sarvaṃ vipulaughabalaṃ tathā
04,050.002b@045_0103 bhīṣmam āsādya saṃtasthau velām iva mahodadhiḥ
04,050.002b@045_0104 tāni sarvāṇi gāṅgeyaḥ samāśvāsya paraṃtapaḥ
04,050.002b@045_0105 tato vyūhaṃ mahābāhuḥ samareṣv aparājitaḥ
04,050.002b@045_0106 rathanāgāśvakalilaṃ yuyudhe yuddhakovidaḥ
04,050.002b@045_0107 abhedyaṃ parasainyānāṃ śūrair atha samīkṣitam
04,050.002b@045_0108 ācāryaduryodhanasūtaputraiḥ
04,050.002b@045_0109 kṛpeṇa bhīṣmeṇa ca pālitāni
04,050.002b@045_0110 avadhyakalpāni durāsadāni
04,050.002b@045_0111 narāśvamātaṅgasamākulāni
04,050.002c abhiyānīyam ājñāya vairāṭir idam abravīt
04,050.003a āsthāya ruciraṃ jiṣṇo rathaṃ sārathinā mayā
04,050.003c katamad yāsyase 'nīkam ukto yāsyāmy ahaṃ tvayā
04,050.004 arjuna uvāca
04,050.004a lohitākṣam ariṣṭaṃ yaṃ vaiyāghram anupaśyasi
04,050.004c nīlāṃ patākām āśritya rathe tiṣṭhantam uttara
04,050.005a kṛpasyaitad rathānīkaṃ prāpayasvaitad eva mām
04,050.005c etasya darśayiṣyāmi śīghrāstraṃ dṛḍhadhanvinaḥ
04,050.006a kamaṇḍalur dhvaje yasya śātakumbhamayaḥ śubhaḥ
04,050.006c ācārya eṣa vai droṇaḥ sarvaśastrabhṛtāṃ varaḥ
04,050.007a suprasannamanā vīra kuruṣvainaṃ pradakṣiṇam
04,050.007c atraiva cāvirodhena eṣa dharmaḥ sanātanaḥ
04,050.008a yadi me prathamaṃ droṇaḥ śarīre prahariṣyati
04,050.008c tato 'sya prahariṣyāmi nāsya kopo bhaviṣyati
04,050.009a asyāvidūre tu dhanur dhvajāgre yasya dṛśyate
04,050.009c ācāryasyaiṣa putro vai aśvatthāmā mahārathaḥ
04,050.010a sadā mamaiṣa mānyaś ca sarvaśastrabhṛtām api
04,050.010c etasya tvaṃ rathaṃ prāpya nivartethāḥ punaḥ punaḥ
04,050.011a ya eṣa tu rathānīke suvarṇakavacāvṛtaḥ
04,050.011c senāgryeṇa tṛtīyena vyavahāryeṇa tiṣṭhati
04,050.012a yasya nāgo dhvajāgre vai hemaketanasaṃśritaḥ
04,050.012c dhṛtarāṣṭrātmajaḥ śrīmān eṣa rājā suyodhanaḥ
04,050.013a etasyābhimukhaṃ vīra rathaṃ pararathārujaḥ
04,050.013c prāpayasvaiṣa tejobhipramāthī yuddhadurmadaḥ
04,050.014a eṣa droṇasya śiṣyāṇāṃ śīghrāstraḥ prathamo mataḥ
04,050.014c etasya darśayiṣyāmi śīghrāstraṃ vipulaṃ śaraiḥ
04,050.015a nāgakakṣyā tu rucirā dhvajāgre yasya tiṣṭhati
04,050.015c eṣa vaikartanaḥ karṇo viditaḥ pūrvam eva te
04,050.016a etasya ratham āsthāya rādheyasya durātmanaḥ
04,050.016c yatto bhavethāḥ saṃgrāme spardhaty eṣa mayā sadā
04,050.017a yas tu nīlānusāreṇa pañcatāreṇa ketunā
04,050.017c hastāvāpī bṛhaddhanvā rathe tiṣṭhati vīryavān
04,050.018a yasya tārārkacitro 'sau rathe dhvajavaraḥ sthitaḥ
04,050.018c yasyaitat pāṇḍuraṃ chatraṃ vimalaṃ mūrdhni tiṣṭhati
04,050.019a mahato rathavaṃśasya nānādhvajapatākinaḥ
04,050.019c balāhakāgre sūryo vā ya eṣa pramukhe sthitaḥ
04,050.020a haimaṃ candrārkasaṃkāśaṃ kavacaṃ yasya dṛśyate
04,050.020c jātarūpaśirastrāṇas trāsayann iva me manaḥ
04,050.021a eṣa śāṃtanavo bhīṣmaḥ sarveṣāṃ naḥ pitāmahaḥ
04,050.021c rājaśriyāvabaddhas tu duryodhanavaśānugaḥ
04,050.022a paścād eṣa prayātavyo na me vighnakaro bhavet
04,050.022c etena yudhyamānasya yattaḥ saṃyaccha me hayān
04,050.022d*0909_001 evam uktas tadā tena pārthenāmitrakarśinā
04,050.022d*0910_000 arjunaḥ
04,050.022d*0910_001 jāmbūnadamayī vedī dhvajāgre yasya dṛśyate
04,050.022d*0910_002 śoṇāś cāśvā rathe yuktā droṇa eṣa prakāśate
04,050.022d*0910_003 ācāryo nipuṇo dhīmān brahmavic chūrasattamaḥ
04,050.022d*0910_004 lāghave cāpratidvandvo dūrapātī mahārathaḥ
04,050.022d*0910_005 (7ab) suprasannamanā vīraḥ kuruṣvainaṃ pradakṣiṇam
04,050.022d*0910_006 (7cd) atraiva cāvirodhena eṣa dharmaḥ sanātanaḥ
04,050.022d*0910_007 (8ab) yadi me prahared droṇaḥ śarīre prahariṣyataḥ
04,050.022d*0910_008 (8cd) tato 'smin prahariṣyāmi nānyathā yuddham asti me
04,050.022d*0910_009 bhāratācāryamukhyena brāhmaṇena mahātmanā
04,050.022d*0910_010 tena me yudhyamānasya mandaṃ vāhaya sārathe
04,050.022d*0910_011 dhvajāgre siṃhalāṅgūlo dikṣu sarvāsu bhāsate
04,050.022d*0910_012 (9cd) bhāratācāryaputras tu so 'śvatthāmā virājate
04,050.022d*0910_013 dhvajāgre dṛśyate yasya bālasūryasamaprabhaḥ
04,050.022d*0910_014 durjayaḥ sarvasainyānāṃ devair api savāsavaiḥ
04,050.022d*0910_015 tena me yudhyamānasya mandaṃ vāhaya sārathe
04,050.022d*0910_016 dhvajāgre vṛṣabho yasya dikṣu sarvāsu śobhate
04,050.022d*0910_017 ācāryavaramukhyas tu kṛpa eṣa mahārathaḥ
04,050.022d*0910_018 droṇena ca samo vīrye pitur me paramaḥ sakhā
04,050.022d*0910_019 tena me yudhyamānasya mandaṃ vāhaya sārathe
04,050.022d*0910_020 (15a) yasya kāñcanakambūbhir hastikakṣyāpariṣkṛtaḥ
04,050.022d*0910_021 dhvajaḥ prakāśate dūrād rathe vidyudguṇopamaḥ
04,050.022d*0910_022 (15c) eṣa vaikartanaḥ karṇaḥ pratimānaṃ dhanuṣmatām
04,050.022d*0910_023 (16d) eṣa vai spardhate nityaṃ mayā saha sudurjayaḥ
04,050.022d*0910_024 jāmadagnyasya rāmasya śiṣyo hy eṣa mahārathaḥ
04,050.022d*0910_025 sarvāstrakuśalaḥ karṇaḥ sarvaśastrabhṛtāṃ varaḥ
04,050.022d*0910_026 yuddhe 'pratimavīryaś ca dṛḍhavedhī parākramī
04,050.022d*0910_027 adyāhaṃ yuddham etena kariṣye sūtabandhunā
04,050.022d*0910_028 yuddham etat tu draṣṭāsi balivāsavayor iva
04,050.022d*0910_029 mahārathena śūreṇa sūtaputreṇa dhanvinā
04,050.022d*0910_030 tena me yudhyamānasya mandaṃ vāhaya sārathe
04,050.022d*0910_031 (12ab) yasya caiva rathopasthe nāgo maṇimayo dhvajaḥ
04,050.022d*0910_032 (12cd) eṣa duryodhanas tatra kauravo yaśasāvṛtaḥ
04,050.022d*0910_033 labdhalakṣo dṛḍhaṃ vedhī laghuhastaḥ pratāpavān
04,050.022d*0910_034 tena me yudhyamānasya mandaṃ vāhaya sārathe
04,050.022d*0910_035 (17ab) yas tu śvetāvadātena pañcatālena ketunā
04,050.022d*0910_036 vaiḍūryadaṇḍena tathā tālavṛkṣeṇa rājate
04,050.022d*0910_037 (17cd) hastāvāpī bṛhaddhanvā senāṃ tiṣṭhati harṣayan
04,050.022d*0910_038 rāmeṇa jāmadagnyena dvairathe na jitaḥ purā
04,050.022d*0910_039 śīghraś ca laghuvedhī ca laghuhastaḥ pratāpavān
04,050.022d*0910_040 (21ab) eṣa śāṃtanavo bhīṣmaḥ sarveṣāṃ naḥ pitāmahaḥ
04,050.022d*0910_041 kakudaḥ sarvayodhānāṃ sarvaśastrabhṛtāṃ varaḥ
04,050.022d*0910_042 (21cd) rājaśriyāvabaddhas tu suyodhanavaśānugaḥ
04,050.022d*0910_043 (22ab) paścād eṣa prayātavyo na me vighnakaro bhavet
04,050.022d*0910_044 (22cd) etena yudhyamānasya yatnāt saṃyaccha me hayān
04,050.022d*0910_045 ity etāṃs tvaritaḥ pārthaḥ kathayitvā tu cottare
04,050.022d*0910_046 rūpataś cihnataś caiva yuddhāya tvarate punaḥ
04,050.022d*0911_001 dṛḍhavairī sadāsmākaṃ nityaṃ kaṭukabhāṣaṇaḥ
04,050.022d*0911_002 yasyāśrayabalād eva dhārtarāṣṭraḥ sasaubalaḥ
04,050.022d*0911_003 asmān nirasya rājyāc ca punar adyāpi yotsyati
04,050.023a tato 'bhyavahad avyagro vairāṭiḥ savyasācinam
04,050.023c yatrātiṣṭhat kṛpo rājan yotsyamāno dhanaṃjayam
04,050.023d@046_0000 vaiśaṃpāyanaḥ
04,050.023d@046_0001 aśvatthāmā tataḥ karṇaṃ tatra saṃprekṣya vīryavān
04,050.023d@046_0002 uvāca smayamāno vai sūtaputram ariṃdamam
04,050.023d@046_0003 karṇa yat tat sabhāmadhye bahvabaddhaṃ vikatthase
04,050.023d@046_0004 na me yudhi samo 'stīti tad idaṃ pratyupasthitam
04,050.023d@046_0005 eṣo 'ntaka iva kruddhaḥ sarvabhūtāvamardanaḥ
04,050.023d@046_0006 saṃgrāmaśiraso madhye jṛmbhate kesarī yathā
04,050.023d@046_0007 śūro 'si yadi saṃgrāme darśayasva sabhāṃ vinā
04,050.023d@046_0008 yady aśaktosi vīreṇa pārthenādbhutakarmaṇā
04,050.023d@046_0009 punar eva sabhāṃ gatvā dhārtarāṣṭreṇa dhīmatā
04,050.023d@046_0010 mātulaṃ pratigṛhyāśu mantrayasva yathāsukham
04,050.023d@046_0011 evam uktas tadā karṇaḥ krodhād udvṛtya locane
04,050.023d@046_0012 droṇaputram idaṃ vākyam uvāca kurusaṃnidhau
04,050.023d@046_0013 nāhaṃ bibhemi bībhatsor na kṛṣṇād devakīsutāt
04,050.023d@046_0014 pāṇḍavebhyo 'pi sarvebhyaḥ kṣatradharmam anuvrataḥ
04,050.023d@046_0015 sattvādhikānāṃ puṃsāṃ hi dhanurvedopajīvinām
04,050.023d@046_0016 garjatāṃ jāyate darpaḥ svaraś ca na viṣīdati
04,050.023d@046_0017 paśyatv ācāryaputro mām arjunena ciraṃ saha
04,050.023d@046_0018 yudhyamānaṃ susaṃyattaṃ jayo vai mayy avasthitaḥ
04,050.023d@046_0019 tataḥ prahasya bībhatsuḥ kaunteyaḥ śvetavāhanaḥ
04,050.023d@046_0020 divyam astraṃ vikurvāṇaḥ pratyayād rathasattamān
04,050.023d@046_0021 mahāmanā mandabuddhir niḥśvasan dhṛtarāṣṭrajaḥ
04,050.023d@046_0022 uvāca sa mahārāja rājā duryodhanas tadā
04,050.023d@046_0023 na vidma hy arjunaṃ tatra vasantaṃ mātsyaveśmani
04,050.023d@046_0024 tenedaṃ karṇa mātsyānām agrahīṣma dhanaṃ bahu
04,050.023d@046_0025 etac cet tarhi gacchāmo visṛjanto dhanaṃ bahu
04,050.023d@046_0026 ayaśo nātivarteta lokayor ubhayor api
04,050.023d@046_0027 na ca yuddhāt paraṃ nāsti kṣatriyāṇāṃ sukhāvaham
04,050.023d@046_0028 tasmāt pārthena saṃgrāmaṃ kurmahe na palāyanam
04,050.023d@046_0029 etāvad uktvā rājā vai abhiyānam iyeṣa saḥ
04,050.023d@046_0030 tāni pañca sahasrāṇi vīrāṇāṃ hi dhanuṣmatām
04,050.023d@046_0031 abhyadravaṃs tadā pārthaṃ śalabhā iva pāvakam
04,050.023d@046_0032 varmitā vājinas tatra saṃbhṛtāś ca padātibhiḥ
04,050.023d@046_0033 bhīmarūpāś ca mātaṅgās tomarāṅkuśapāṇibhiḥ
04,050.023d@046_0034 adhiṣṭhitāḥ susaṃyattair hastiśikṣāviśāradaiḥ
04,050.023d@046_0035 abhyadravanta saṃkruddhāś cāpahastodyatāyudhaiḥ
04,050.023d@046_0036 pañca cainaṃ rathodagrās tvaritāḥ paryavārayan
04,050.023d@046_0037 droṇo bhīṣmaś ca karṇaś ca kururājaś ca vīryavān
04,050.023d@046_0038 aśvatthāmā mahābāhur dhanurvedaparāyaṇaḥ
04,050.023d@046_0039 iṣūn vai samyag asyanto jīmūtā iva vārṣikāḥ
04,050.023d@046_0040 te lābham iva manvānāḥ pratyagṛhṇan dhanaṃjayam
04,050.023d@046_0041 śaraughān abhivarṣanto nādayanto diśo daśa
04,051.001 vaiśaṃpāyana uvāca
04,051.001a tāny anīkāny adṛśyanta kurūṇām ugradhanvinām
04,051.001c saṃsarpanto yathā meghā gharmānte mandamārutāḥ
04,051.002a abhyāśe vājinas tasthuḥ samārūḍhāḥ prahāribhiḥ
04,051.002c bhīmarūpāś ca mātaṅgās tomarāṅkuśacoditāḥ
04,051.002d*0912_001 mahāmātraiḥ samārūḍhā vicitrakavacojjvalāḥ
04,051.002d*0912a_001 ārūḍhā yuddhakuśalaiḥ śikṣitair gajasādibhiḥ
04,051.003a tataḥ śakraḥ suragaṇaiḥ samāruhya sudarśanam
04,051.003b*0913_001 sarvān devān samāropya vaiḍūryakavacāvṛtam
04,051.003c sahopāyāt tadā rājan viśvāśvimarutāṃ gaṇaiḥ
04,051.004a tad devayakṣagandharvamahoragasamākulam
04,051.004c śuśubhe 'bhravinirmuktaṃ grahair iva nabhastalam
04,051.004d*0914_001 darśanārthaṃ tadā sarve sametā vāsavādayaḥ
04,051.005a astrāṇāṃ ca balaṃ teṣāṃ mānuṣeṣu prayujyatām
04,051.005c tac ca ghoraṃ mahad yuddhaṃ bhīṣmārjunasamāgame
04,051.005d*0915_001 draṣṭum abhyāgatā devāḥ svavimānaiḥ pṛthak pṛthak
04,051.006a śataṃ śatasahasrāṇāṃ yatra sthūṇā hiraṇmayāḥ
04,051.006c maṇiratnamayāś cānyāḥ prāsādam upadhārayan
04,051.007a tatra kāmagamaṃ divyaṃ sarvaratnavibhūṣitam
04,051.007c vimānaṃ devarājasya śuśubhe khecaraṃ tadā
04,051.008a tatra devās trayastriṃśat tiṣṭhanti sahavāsavāḥ
04,051.008c gandharvā rākṣasāḥ sarpāḥ pitaraś ca maharṣibhiḥ
04,051.009a tathā rājā vasumanā balākṣaḥ supratardanaḥ
04,051.009c aṣṭakaś ca śibiś caiva yayātir nahuṣo gayaḥ
04,051.010a manuḥ kṣupo raghur bhānuḥ kṛśāśvaḥ sagaraḥ śalaḥ
04,051.010c vimāne devarājasya samadṛśyanta suprabhāḥ
04,051.011a agner īśasya somasya varuṇasya prajāpateḥ
04,051.011c tathā dhātur vidhātuś ca kuberasya yamasya ca
04,051.012a alambusograsenasya gandharvasya ca tumburoḥ
04,051.012c yathābhāgaṃ yathoddeśaṃ vimānāni cakāśire
04,051.013a sarvadevanikāyāś ca siddhāś ca paramarṣayaḥ
04,051.013c arjunasya kurūṇāṃ ca draṣṭuṃ yuddham upāgatāḥ
04,051.014a divyānāṃ tatra mālyānāṃ gandhaḥ puṇyo 'tha sarvaśaḥ
04,051.014c prasasāra vasantāgre vanānām iva puṣpitām
04,051.015a raktāraktāni devānāṃ samadṛśyanta tiṣṭhatām
04,051.015c ātapatrāṇi vāsāṃsi srajaś ca vyajanāni ca
04,051.016a upaśāmyad rajo bhaumaṃ sarvaṃ vyāptaṃ marīcibhiḥ
04,051.016c divyān gandhān upādāya vāyur yodhān asevata
04,051.017a prabhāsitam ivākāśaṃ citrarūpam alaṃkṛtam
04,051.017c saṃpatadbhiḥ sthitaiś caiva nānāratnāvabhāsitaiḥ
04,051.017e vimānair vividhaiś citrair upānītaiḥ surottamaiḥ
04,051.017f*0916_001 vajrabhṛc chuśubhe tatra vimānasthaḥ surair vṛtaḥ
04,051.017f*0916_002 bibhran mālāṃ mahātejāḥ padmotpalasamāyutām
04,051.017f*0916_003 viprekṣyamāṇo balabhin nātṛpyat sumahāhavam
04,051.017f*0917_000 vaiśaṃpāyanaḥ
04,051.017f*0917_001 tataḥ sudarśanaṃ nāma prāsādaṃ harivāhanaḥ
04,051.017f*0917_002 sarvān devān samāropya prayayau yatra pāṇḍavaḥ
04,051.017f*0917_003 sthūṇārājisahasraṃ tu yasya madhye pratiṣṭhitam
04,051.017f*0917_004 tatra sūryapathe 'tiṣṭhad vimalā vāsavī sabhā
04,051.017f*0917_005 ādityā vasavo rudrā aśvinau ca marudgaṇāḥ
04,051.017f*0917_006 tatra śvetāni chatrāṇi kāñcanasphāṭikāni ca
04,051.017f*0917_007 maṇiratnavicitrāṇi nānārūpāṇi bhāgaśaḥ
04,051.017f*0917_008 ākāśe samadṛśyanta bhānumanti śubhāni ca
04,051.017f*0917_009 (11ab) agner indrasya somasya yamasya varuṇasya ca
04,051.017f*0917_010 (11cd) tathā dhātur vidhātuś ca mitrasya dhanadasya ca
04,051.017f*0917_011 rudrasya viṣṇoḥ savitus tridaśānāṃ tathaiva ca
04,051.017f*0917_012 kāñcanāni ca dāmāni vividhāś cottamasrajaḥ
04,051.017f*0917_013 divyapuṣpābhisaṃvītās tatra chatrāṇi bhejire
04,051.017f*0917_014 (6cd) tasmiṃś ca rājan prāsāde divyaratnavibhūṣite
04,051.017f*0917_015 divyagandhasamāviṣṭāḥ srajo divyāś cakāśire
04,051.017f*0917_016 (14ab) divyaś ca vāyuḥ pravavau gandham ādāya sarvaśaḥ
04,051.017f*0917_017 ṛtavaḥ puṣpam ādāya samatiṣṭhanta bhārata
04,051.017f*0917_018 prajānāṃ patayaś caiva sapta caiva maharṣayaḥ
04,051.017f*0917_019 tatra devarṣayaś caiva te ca rājan divaukasaḥ
04,051.017f*0917_020 indreṇa sahitāḥ sarve tridaśāś ca vyavasthitāḥ
04,051.017f*0917_021 na paṅko na rajas tatra praviveśa kathaṃ cana
04,051.017f*0917_022 ādityaś cāpi rūkṣo 'tra nātivelam ivātapat
04,051.017f*0917_023 (16cd) divyaṃ gandhaṃ samādāya vāyus tatrābhigacchati
04,051.017f*0917_024 ākāśaṃ ca diśaḥ sarvā darśanīyam adṛśyata
04,051.017f*0917_025 tatra devāḥ samāruhya taṃ divyaṃ sarvataḥprabham
04,051.017f*0917_026 ambare vimale 'gacchan prāsādaṃ kāmagāminam
04,051.017f*0917_027 tatra rājarṣayaś caiva samārūḍhā divaukasaḥ
04,051.017f*0917_028 (9ab) śveto rājā vasumanās tathā bhadraḥ pratardanaḥ
04,051.017f*0917_029 nṛgo yayātir nahuṣo māndhātā bharataḥ kuruḥ
04,051.017f*0917_030 aṣṭakaś ca śibiḥ pūruḥ sa ca rājā purūravāḥ
04,051.017f*0917_031 ḍambhodbhavaḥ kārtavīryo hy arjunaḥ sagaras tathā
04,051.017f*0917_032 dilīpo bharataḥ pūruḥ śayyātiḥ somakas tathā
04,051.017f*0917_033 hariścandraś ca tejasvī raghur daśarathas tathā
04,051.017f*0917_034 bhagīrathaś ca rājarṣiḥ sarve ca janamejaya
04,051.017f*0917_035 pāṇḍuś caiva mahābāhuś cāmaravyajanāyutaḥ
04,051.017f*0917_036 chatreṇa dhriyamāṇena rājasūyaśriyā vṛtaḥ
04,051.017f*0917_037 ete cānye ca bahavaḥ puṇyaśīlāḥ śucivratāḥ
04,051.017f*0917_038 kīrtimanto mahāvīryās tatraivāsan divi sthitāḥ
04,051.017f*0917_039 gaṇāś cāpsarasāṃ sarve gandharvāś cāpi sarvaśaḥ
04,051.017f*0917_040 daityarākṣasayakṣāś ca suparṇāḥ pannagās tathā
04,051.017f*0917_041 vāsavapramukhāḥ sarve devāś ca sagaṇeśvarāḥ
04,051.017f*0917_042 āsaṃs tatra samārūḍhāḥ saṃgrāmaṃ taṃ didṛkṣavaḥ
04,051.017f*0917_043 ity ambare vyavasthāya prāsādasthā divaukasaḥ
04,051.017f*0917_044 (13cd) ekasya ca bahūnāṃ ca draṣṭuṃ yuddhaṃ vyavasthitāḥ
04,051.017f*0918_001 tathā citrāṇi chatrāṇi divyarūpāṇi bhārata
04,052.001 vaiśaṃpāyana uvāca
04,052.001@047_0001 dṛṣṭvā vyūḍhāny anīkāni kurūṇāṃ kurunandanaḥ
04,052.001@047_0002 tatra vairāṭim ābhāṣya pāṇḍavo 'thābravīd idam
04,052.001@047_0003 jāmbūnadamayī vedī dhvaje yasya prakāśate
04,052.001@047_0004 tasya dakṣiṇato yāhi kṛpaḥ śāradvato yataḥ
04,052.001@047_0005 dhanaṃjayavacaḥ śrutvā vairāṭis tvaritas tadā
04,052.001@047_0006 hayān rajatasaṃkāśān hemabhāṇḍān acodayat
04,052.001@047_0007 ānupūrvyā nudañ śūra āsthāya javam uttamam
04,052.001@047_0008 prāhiṇoc candrasaṃkāśān kupitān iva tān hayān
04,052.001@047_0009 sa gatvā kurusenāyāḥ samīpaṃ hayakovidaḥ
04,052.001@047_0010 punar āvartayām āsa tān hayān vātaraṃhasaḥ
04,052.001@047_0011 pradakṣiṇam upāvṛtya maṇḍalaṃ savyam eva ca
04,052.001@047_0012 kurūn saṃmohayām āsa matsyo yānena tattvavit
04,052.001@047_0013 kṛpasya ratham āsthāya vairāṭir akutobhayaḥ
04,052.001@047_0014 pradakṣiṇam upāvṛtya tasthau tasyāgrato balī
04,052.001@047_0015 tato 'rjunaḥ śaṅkhavaraṃ devadattaṃ mahāravam
04,052.001@047_0016 pradadhmau ratham āsthāya nāma viśrāvya cātmanaḥ
04,052.001@047_0017 tasya śabdo mahān āsīd dhamyamānasya jiṣṇunā
04,052.001@047_0018 tathā vīryavatā saṃkhye parvatasyeva dīryataḥ
04,052.001@047_0019 pūjayāṃ cakrire śaṅkhaṃ kuravas te sasainikāḥ
04,052.001@047_0020 arjunena tathā dhmātaḥ śatadhā yan na dīryate
04,052.001@047_0021 divam āvṛtya śabdas tu nivṛttaḥ śuśruve punaḥ
04,052.001@047_0022 sṛṣṭo maghavatā vajraḥ prapatann iva parvate
04,052.001a etasminn antare tatra mahāvīryaparākramaḥ
04,052.001b*0919_001 arjunaṃ prati saṃrabdhaḥ kṛpaḥ paramadurjayaḥ
04,052.001c ājagāma mahāsattvaḥ kṛpaḥ śastrabhṛtāṃ varaḥ
04,052.001e arjunaṃ prati saṃyoddhuṃ yuddhārthī sa mahārathaḥ
04,052.001f*0920_001 mahodadhijam ādāya dadhmau vegena vīryavān
04,052.001f*0920_002 sa tu śabdena lokāṃs trīn āvṛtya rathināṃ varaḥ
04,052.001f*0920_003 dhanur ādāya sumahaj jyāśabdam akarot tadā
04,052.001f*0921_001 atha drauṇe rathaṃ tyaktvā kṛpasya ratham uttamam
04,052.001f*0921_002 ājagāmārjunas tūrṇaṃ sūryavaiśvānaraprabham
04,052.002a tau rathau sūryasaṃkāśau yotsyamānau mahābalau
04,052.002c śāradāv iva jīmūtau vyarocetāṃ vyavasthitau
04,052.002d*0922_001 tataḥ śāradvatas tūrṇaṃ pārthaṃ daśabhir āśugaiḥ
04,052.002d*0922_002 vivyādha paravīraghnaṃ niśitair marmabhedibhiḥ
04,052.003a pārtho 'pi viśrutaṃ loke gāṇḍīvaṃ paramāyudham
04,052.003c vikṛṣya cikṣepa bahūn nārācān marmabhedinaḥ
04,052.003d*0923_001 kṛpaś ca dhanur ādāya tathaivārjunam abhyayāt
04,052.004a tān aprāptāñ śitair bāṇair nārācān raktabhojanān
04,052.004c kṛpaś ciccheda pārthasya śataśo 'tha sahasraśaḥ
04,052.004d*0924_001 jīmūta iva gharmānte śaravarṣaṃ vimuñcati
04,052.004d*0924_002 nandayan suhṛdaḥ sarvān pratyayudhyata phalgunam
04,052.004d*0924_003 vikṛṣya balavac cāpaṃ pāṇḍavo bhīmavikramaḥ
04,052.005a tataḥ pārthaś ca saṃkruddhaś citrān mārgān pradarśayan
04,052.005c diśaḥ saṃchādayan bāṇaiḥ pradiśaś ca mahārathaḥ
04,052.006a ekacchāyam ivākāśaṃ prakurvan sarvataḥ prabhuḥ
04,052.006c pracchādayad ameyātmā pārthaḥ śaraśataiḥ kṛpam
04,052.006d*0925_001 udgataḥ samaye megho dhārābhir iva parvatam
04,052.007a sa śarair arpitaḥ kruddhaḥ śitair agniśikhopamaiḥ
04,052.007b*0926_001 kṛpo babhūva samare vidhūmo 'gnir iva jvalan
04,052.007c tūrṇaṃ śarasahasreṇa pārtham apratimaujasam
04,052.007e arpayitvā mahātmānaṃ nanāda samare kṛpaḥ
04,052.008a tataḥ kanakapuṅkhāgrair vīraḥ saṃnataparvabhiḥ
04,052.008b*0927_001 dhanur ādāya vivyādha pārthaṃ daśabhir āśugaiḥ
04,052.008b*0928_001 bibheda samare pārthaḥ kṛpasya dhvajam uttamam
04,052.008b*0928_002 tataḥ paścān mahātejā nārācān sūryasaṃnibhān
04,052.008b*0928_003 jagrāha samare pārtho bhūyo bahuśilīmukhān
04,052.008b*0928_004 tais tadānīṃ mahābāhuḥ kṛpasya ratharakṣiṇaḥ
04,052.008b*0928_005 jaghāna kṣatriyaśreṣṭhān yudhyamānān mahābalān
04,052.008b*0928_006 candraketuḥ suketuś ca citrāśvo maṇimāṃs tathā
04,052.008b*0928_007 muñjamaulī ca vikrānto hemavarmā bhayāvahaḥ
04,052.008b*0928_008 suratho 'tirathaś caiva suṣeṇo 'riṣṭa eva ca
04,052.008b*0928_009 nṛketuś ca sahānīkās te nipetur gatāsavaḥ
04,052.008c tvaran gāṇḍīvanirmuktair arjunas tasya vājinaḥ
04,052.008e caturbhiś caturas tīkṣṇair avidhyat parameṣubhiḥ
04,052.009a te hayā niśitair viddhā jvaladbhir iva pannagaiḥ
04,052.009c utpetuḥ sahasā sarve kṛpaḥ sthānād athācyavat
04,052.010a cyutaṃ tu gautamaṃ sthānāt samīkṣya kurunandanaḥ
04,052.010c nāvidhyat paravīraghno rakṣamāṇo 'sya gauravam
04,052.011a sa tu labdhvā punaḥ sthānaṃ gautamaḥ savyasācinam
04,052.011c vivyādha daśabhir bāṇais tvaritaḥ kaṅkapatribhiḥ
04,052.012a tataḥ pārtho dhanus tasya bhallena niśitena ca
04,052.012c cicchedaikena bhūyaś ca hastāc cāpam athāharat
04,052.013a athāsya kavacaṃ bāṇair niśitair marmabhedibhiḥ
04,052.013c vyadhaman na ca pārtho 'sya śarīram avapīḍayat
04,052.014a tasya nirmucyamānasya kavacāt kāya ābabhau
04,052.014c samaye mucyamānasya sarpasyeva tanur yathā
04,052.015a chinne dhanuṣi pārthena so 'nyad ādāya kārmukam
04,052.015c cakāra gautamaḥ sajyaṃ tad adbhutam ivābhavat
04,052.016a sa tad apy asya kaunteyaś ciccheda nataparvaṇā
04,052.016c evam anyāni cāpāni bahūni kṛtahastavat
04,052.016e śāradvatasya ciccheda pāṇḍavaḥ paravīrahā
04,052.017a sa chinnadhanur ādāya atha śaktiṃ pratāpavān
04,052.017c prāhiṇot pāṇḍuputrāya pradīptām aśanīm iva
04,052.017d*0929_001 atha śaktiṃ parāmṛśya sūryavaiśvānaraprabhām
04,052.017d*0929_002 cikṣepa sahasā kruddhaḥ pārthāyādbhutakarmaṇe
04,052.018a tām arjunas tadāyāntīṃ śaktiṃ hemavibhūṣitām
04,052.018c viyadgatāṃ maholkābhāṃ ciccheda daśabhiḥ śaraiḥ
04,052.018e sāpatad daśadhā chinnā bhūmau pārthena dhīmatā
04,052.018f*0930_001 śaktyāṃ tu vinikṛttāyāṃ virathaḥ śarapīḍitaḥ
04,052.019a yugamadhye tu bhallais tu tataḥ sa sadhanuḥ kṛpaḥ
04,052.019b*0931_001 pragṛhītvā rathas tūrṇaṃ rathād anyan mahādhanuḥ
04,052.019c tam āśu niśitaiḥ pārthaṃ bibheda daśabhiḥ śaraiḥ
04,052.020a tataḥ pārtho mahātejā viśikhān agnitejasaḥ
04,052.020c cikṣepa samare kruddhas trayodaśa śilāśitān
04,052.020d*0932_001 tān nihatya tataḥ pārtho nimeṣād iva bhārata
04,052.020d*0932_002 punar anyān samādatta trayodaśa śilīmukhān
04,052.021a athāsya yugam ekena caturbhiś caturo hayān
04,052.021c ṣaṣṭhena ca śiraḥ kāyāc chareṇa rathasāratheḥ
04,052.022a tribhis triveṇuṃ samare dvābhyām akṣau mahābalaḥ
04,052.022c dvādaśena tu bhallena cakartāsya dhvajaṃ tathā
04,052.023a tato vajranikāśena phalgunaḥ prahasann iva
04,052.023c trayodaśenendrasamaḥ kṛpaṃ vakṣasy atāḍayat
04,052.024a sa chinnadhanvā viratho hatāśvo hatasārathiḥ
04,052.024c gadāpāṇir avaplutya tūrṇaṃ cikṣepa tāṃ gadām
04,052.024c*0933_001 **** **** rathāt tūrṇam amitrahā
04,052.024c*0933_002 gadāṃ cikṣepa sahasā pārthāyāmitatejase
04,052.025a sā tu muktā gadā gurvī kṛpeṇa supariṣkṛtā
04,052.025c arjunena śarair nunnā pratimārgam athāgamat
04,052.025d*0934_001 atha khaḍgaṃ samuddhṛtya śatacandraṃ ca bhānumat
04,052.025d*0934_002 iyeṣa pāṇḍavaṃ hantuṃ kṛpo 'laghuparākramaḥ
04,052.025d*0934_003 sa śaradvatsutas tūrṇaṃ mahācāryaḥ suśikṣitaḥ
04,052.025d*0934_004 khecaro vicacāraikaḥ kramāc carmāsidhṛg vibhuḥ
04,052.025d*0934_005 tataḥ kṣurāgraiḥ kaunteyo daśabhiḥ khaḍgacarmaṇī
04,052.025d*0934_006 nimeṣād iva ciccheda tad adbhutam ivābhavat
04,052.025d*0934_007 viṣaṇṇavadanas tatra yuddhād apagatodyamaḥ
04,052.025d*0934_008 aśvatthāmnas tu sa rathaṃ kṛpaḥ samabhipupluve
04,052.025d*0934_009 svasrīyasya mahātejā jagrāha ca dhanuḥ punaḥ
04,052.025d*0935_001 tadā gāṇḍīvanirmuktaiḥ khaḍgaṃ tasya nyavārayat
04,052.025d*0936_001 vināśāt khaḍgacarmaṇoḥ
04,052.025d*0936_002 dantair dantacchadān daṣṭvā cukopa hṛdi dīrghavat
04,052.025d*0936_003 bhavatv iti punaś coktvā
04,052.026a tato yodhāḥ parīpsantaḥ śāradvatam amarṣaṇam
04,052.026c sarvataḥ samare pārthaṃ śaravarṣair avākiran
04,052.027a tato virāṭasya sutaḥ savyam āvṛtya vājinaḥ
04,052.027c yamakaṃ maṇḍalaṃ kṛtvā tān yodhān pratyavārayat
04,052.028a tataḥ kṛpam upādāya virathaṃ te nararṣabhāḥ
04,052.028c apājahrur mahāvegāḥ kuntīputrād dhanaṃjayāt
04,053.000*0937_000 vaiśaṃpāyana uvāca
04,053.000*0937_001 kṛpe 'panīte droṇas tu pragṛhya sumahad dhanuḥ
04,053.000*0937_002 abhyadravad anādhṛṣyaḥ śoṇāśvaḥ śvetavāhanam
04,053.000*0937_003 sa tu rukmarathaṃ dṛṣṭvā gurum āyāntam antikāt
04,053.000*0937_004 arjuno rathināṃ śreṣṭha uttaraṃ vākyam abravīt
04,053.001 arjuna uvāca
04,053.001a yatraiṣā kāñcanī vedī pradīptāgniśikhopamā
04,053.001c ucchritā kāñcane daṇḍe patākābhir alaṃkṛtā
04,053.001e tatra māṃ vaha bhadraṃ te droṇānīkāya māriṣa
04,053.001f*0938_001 bhāradvājena yotsye 'ham ācāryeṇa mahātmanā
04,053.001f@048_0000 vaiśaṃpāyanaḥ
04,053.001f@048_0001 jitaṃ vaikartanaṃ dṛṣṭvā pārtho vairāṭim abravīt
04,053.001f@048_0002 sthiro bhava tvaṃ saṃgrāme jayo 'smākaṃ nṛpātmaja
04,053.001f@048_0003 yāvac chaṅkham upādhmāsye dviṣatāṃ romaharṣaṇam
04,053.001f@048_0004 aviklavam asaṃbhrāntam avyagrahṛdayekṣaṇam
04,053.001f@048_0005 yāhi śīghraṃ yato droṇo mamācāryo mahārathaḥ
04,053.001f@048_0006 tathā saṃkrīḍamānasya arjunasya raṇājire
04,053.001f@048_0007 balaṃ sattvaṃ ca tejaś ca lāghavaṃ cāpy avardhata
04,053.001f@048_0008 uttaraḥ
04,053.001f@048_0008 tac cādbhutam abhiprekṣya bhayam uttaram āviśat
04,053.001f@048_0009 astrāṇāṃ tava divyānāṃ śaraughān kṣipataś ca te
04,053.001f@048_0010 mano me muhyate 'tyarthaṃ tava dṛṣṭvā parākramam
04,053.001f@048_0011 dvaidhībhūtaṃ mano mahyaṃ bhayād bharatasattama
04,053.001f@048_0012 adṛṣṭapūrvaṃ paśyāmi tava gāṇḍīvanisvanam
04,053.001f@048_0013 tava bāhubalaṃ caiva dhanuḥ prākarṣato bahu
04,053.001f@048_0014 vaiśaṃpāyanaḥ
04,053.001f@048_0014 tava tejo durādharṣaṃ yathā viṣṇos trivikrame
04,053.001f@048_0015 tam uttaraś citram avekṣya gāṇḍivaṃ
04,053.001f@048_0016 śarāṃś ca muktān sahasā kirīṭinā
04,053.001f@048_0017 bhīto 'bravīd arjunam ājimadhye
04,053.001f@048_0018 nāhaṃ tavāśvān viṣahe niyantum
04,053.001f@048_0019 tam abravīd īṣad iva prahasya
04,053.001f@048_0020 gāṇḍīvadhanvā dviṣatāṃ nihantā
04,053.001f@048_0021 mayā sahāyena kuto 'sti te bhayaṃ
04,053.001f@048_0022 praihy uttarāśvān upamantrya vāhaya
04,053.001f@048_0023 āśvāsitas tena dhanaṃjayena
04,053.001f@048_0024 vairāṭir aśvān pratutoda śīghram
04,053.001f@048_0025 dhanaṃjayaś cāpi nikṛṣya cāpaṃ
04,053.001f@048_0026 viṣphārayām āsa mahendrakalpaḥ
04,053.001f@048_0027 uttaraṃ caiva bībhatsur abravīt punar arjunaḥ
04,053.001f@048_0028 na bhetavyaṃ mayā sārdhaṃ tāta saṃgrāmamūrdhani
04,053.001f@048_0029 rājaputro 'si bhadraṃ te kule mahati mātsyake
04,053.001f@048_0030 jātas tvaṃ kṣatriyakule na viṣīditum arhasi
04,053.001f@048_0031 dhṛtiṃ kṛtvā suvipulāṃ rājaputra rathaṃ mama
04,053.001f@048_0032 yudhyamānasya samare śatrubhiḥ saha vāhaya
04,053.001f@048_0033 uktvā tam evaṃ bībhatsur arjunaḥ punar abravīt
04,053.001f@048_0034 pāṇḍavo rathināṃ śreṣṭho bhāradvājaṃ samīkṣya tu
04,053.002a aśvāḥ śoṇāḥ prakāśante bṛhantaś cāruvāhinaḥ
04,053.002c snigdhavidrumasaṃkāśās tāmrāsyāḥ priyadarśanāḥ
04,053.002e yuktā rathavare yasya sarvaśikṣāviśāradāḥ
04,053.002f*0939_001 yatto rathavare śūraḥ sarvaśastrabhṛtāṃ varaḥ
04,053.003a dīrghabāhur mahātejā balarūpasamanvitaḥ
04,053.003c sarvalokeṣu vikhyāto bhāradvājaḥ pratāpavān
04,053.004a buddhyā tulyo hy uśanasā bṛhaspatisamo naye
04,053.004c vedās tathaiva catvāro brahmacaryaṃ tathaiva ca
04,053.005a sasaṃhārāṇi divyāni sarvāṇy astrāṇi māriṣa
04,053.005c dhanurvedaś ca kārtsnyena yasmin nityaṃ pratiṣṭhitaḥ
04,053.005d*0940_001 purāṇam itihāsaṃ ca arthavidyā ca mānavī
04,053.006a kṣamā damaś ca satyaṃ ca ānṛśaṃsyam athārjavam
04,053.006c ete cānye ca bahavo guṇā yasmin dvijottame
04,053.006d*0941_001 yasyāham iṣṭaḥ satataṃ mama ceṣṭaḥ sadā ca yaḥ
04,053.007a tenāhaṃ yoddhum icchāmi mahābhāgena saṃyuge
04,053.007c tasmāt tvaṃ prāpayācāryaṃ kṣipram uttara vāhaya
04,053.007d*0942_001 aparaṃ paśya saṃgrāmam adbhutaṃ mama tasya ca
04,053.008 vaiśaṃpāyana uvāca
04,053.008a arjunenaivam uktas tu vairāṭir hemabhūṣitān
04,053.008c codayām āsa tān aśvān bhāradvājarathaṃ prati
04,053.009a tam āpatantaṃ vegena pāṇḍavaṃ rathināṃ varam
04,053.009c droṇaḥ pratyudyayau pārthaṃ matto mattam iva dvipam
04,053.009d*0943_001 sa tu rukmarathaṃ dṛṣṭvā kaunteyaṃ samabhidrutam
04,053.009d*0943_002 ācāryaṃ taṃ mahābāhuḥ prāñjalir vākyam abravīt
04,053.010a tataḥ prādhmāpayac chaṅkhaṃ bherīśatanināditam
04,053.010c pracukṣubhe balaṃ sarvam uddhūta iva sāgaraḥ
04,053.011a atha śoṇān sadaśvāṃs tān haṃsavarṇair manojavaiḥ
04,053.011c miśritān samare dṛṣṭvā vyasmayanta raṇe janāḥ
04,053.012a tau rathau vīryasaṃpannau dṛṣṭvā saṃgrāmamūrdhani
04,053.012c ācāryaśiṣyāv ajitau kṛtavidyau manasvinau
04,053.013a samāśliṣṭau tadānyonyaṃ droṇapārthau mahābalau
04,053.013c dṛṣṭvā prākampata muhur bharatānāṃ mahad balam
04,053.014a harṣayuktas tathā pārthaḥ prahasann iva vīryavān
04,053.014c rathaṃ rathena droṇasya samāsādya mahārathaḥ
04,053.015a abhivādya mahābāhuḥ sāntvapūrvam idaṃ vacaḥ
04,053.015c uvāca ślakṣṇayā vācā kaunteyaḥ paravīrahā
04,053.016a uṣitāḥ sma vane vāsaṃ pratikarma cikīrṣavaḥ
04,053.016c kopaṃ nārhasi naḥ kartuṃ sadā samaradurjaya
04,053.017a ahaṃ tu prahṛte pūrvaṃ prahariṣyāmi te 'nagha
04,053.017c iti me vartate buddhis tad bhavān kartum arhati
04,053.018a tato 'smai prāhiṇod droṇaḥ śarān adhikaviṃśatim
04,053.018c aprāptāṃś caiva tān pārthaś ciccheda kṛtahastavat
04,053.019a tataḥ śarasahasreṇa rathaṃ pārthasya vīryavān
04,053.019c avākirat tato droṇaḥ śīghram astraṃ vidarśayan
04,053.019d*0944_001 hayāṃś ca rajataprakhyān kaṅkapatraiḥ śilāśitaiḥ
04,053.019d*0944_002 avākirad ameyātmā pārthaṃ saṃkopayann iva
04,053.020a evaṃ pravavṛte yuddhaṃ bhāradvājakirīṭinoḥ
04,053.020c samaṃ vimuñcatoḥ saṃkhye viśikhān dīptatejasaḥ
04,053.021a tāv ubhau khyātakarmāṇāv ubhau vāyusamau jave
04,053.021c ubhau divyāstraviduṣāv ubhāv uttamatejasau
04,053.021e kṣipantau śarajālāni mohayām āsatur nṛpān
04,053.021f*0945_001 arjunaṃ vā vinā droṇāt ko 'nyo yoddhuṃ raṇe 'rhati
04,053.022a vyasmayanta tato yodhāḥ sarve tatra samāgatāḥ
04,053.022c śarān visṛjatos tūrṇaṃ sādhu sādhv iti pūjayan
04,053.023a droṇaṃ hi samare ko 'nyo yoddhum arhati phalgunāt
04,053.023c raudraḥ kṣatriyadharmo 'yaṃ guruṇā yad ayudhyata
04,053.023e ity abruvañ janās tatra saṃgrāmaśirasi sthitāḥ
04,053.024a vīrau tāv api saṃrabdhau saṃnikṛṣṭau mahārathau
04,053.024c chādayetāṃ śaravrātair anyonyam aparājitau
04,053.024d*0946_001 saṃyuge saṃcakāśetāṃ kālasūryāv ivoditau
04,053.025a visphārya sumahac cāpaṃ hemapṛṣṭhaṃ durāsadam
04,053.025c saṃrabdho 'tha bharadvājaḥ phalgunaṃ pratyayudhyata
04,053.026a sa sāyakamayair jālair arjunasya rathaṃ prati
04,053.026c bhānumadbhiḥ śilādhautair bhānoḥ pracchādayat prabhām
04,053.027a pārthaṃ ca sa mahābāhur mahāvegair mahārathaḥ
04,053.027c vivyādha niśitair bāṇair megho vṛṣṭyeva parvatam
04,053.027d*0947_001 kālamegha ivoṣṇānte phalgunaḥ samavākirat
04,053.027d*0947_002 tasya jāmbūnadamayaiḥ śitaiś cāpacyutaiḥ śaraiḥ
04,053.027d*0947_003 pracchādayad rathaśreṣṭhaṃ bhāradvājo 'rjunasya vai
04,053.028a tathaiva divyaṃ gāṇḍīvaṃ dhanur ādāya pāṇḍavaḥ
04,053.028c śatrughnaṃ vegavad dhṛṣṭo bhārasādhanam uttamam
04,053.028d*0948_001 śobhate sma mahābāhur gāṇḍīvaṃ vikṣipan dhanuḥ
04,053.028e visasarja śarāṃś citrān suvarṇavikṛtān bahūn
04,053.029a nāśayañ śaravarṣāṇi bhāradvājasya vīryavān
04,053.029c tūrṇaṃ cāpavinirmuktais tad adbhutam ivābhavat
04,053.030a sa rathena caran pārthaḥ prekṣaṇīyo dhanaṃjayaḥ
04,053.030c yugapad dikṣu sarvāsu sarvaśastrāṇy adarśayat
04,053.030d*0949_001 ādadānaṃ śarān ghorān saṃdadhānaṃ ca pāṇḍavam
04,053.030d*0949_002 visṛjantaṃ ca kaunteyaṃ na sma paśyanti lāghavāt
04,053.031a ekacchāyam ivākāśaṃ bāṇaiś cakre samantataḥ
04,053.031c nādṛśyata tadā droṇo nīhāreṇeva saṃvṛtaḥ
04,053.031d*0950_001 marīcivikacasyeva rājan bhānumato vapuḥ
04,053.031d*0950_002 āsīt pārthasya sumahad vapuḥ śaraśatārciṣaḥ
04,053.031d*0950_003 kṣipataḥ śarajālāni kaunteyasya mahātmanaḥ
04,053.032a tasyābhavat tadā rūpaṃ saṃvṛtasya śarottamaiḥ
04,053.032c jājvalyamānasya yathā parvatasyeva sarvataḥ
04,053.033a dṛṣṭvā tu pārthasya raṇe śaraiḥ svaratham āvṛtam
04,053.033c sa visphārya dhanuś citraṃ meghastanitanisvanam
04,053.033d*0951_001 asakṛn muñcato bāṇān dadṛśuḥ kuravo yudhi
04,053.033d*0951_002 dikṣu sarvāsu vipulaḥ śuśruve caratas tadā
04,053.033d*0951_003 droṇasyāpi dhanur ghoṣo vidyutstanitanisvanaḥ
04,053.033d*0951_004 abhavad vismayakaraḥ sainyānāṃ bharatarṣabha
04,053.034a agnicakropamaṃ ghoraṃ vikarṣan paramāyudham
04,053.034c vyaśātayac charāṃs tāṃs tu droṇaḥ samitiśobhanaḥ
04,053.034d*0952_001 babhāse timiraṃ vyomni vidhūya savitā yathā
04,053.034e mahān abhūt tataḥ śabdo vaṃśānām iva dahyatām
04,053.035a jāmbūnadamayaiḥ puṅkhaiś citracāpavarātigaiḥ
04,053.035c prācchādayad ameyātmā diśaḥ sūryasya ca prabhām
04,053.036a tataḥ kanakapuṅkhānāṃ śarāṇāṃ nataparvaṇām
04,053.036c viyaccarāṇāṃ viyati dṛśyante bahuśaḥ prajāḥ
04,053.037a droṇasya puṅkhasaktāś ca prabhavantaḥ śarāsanāt
04,053.037c eko dīrgha ivādṛśyad ākāśe saṃhataḥ śaraḥ
04,053.037d*0953_001 ākāśe samadṛśyanta haṃsānām iva paṅktayaḥ
04,053.038a evaṃ tau svarṇavikṛtān vimuñcantau mahāśarān
04,053.038c ākāśaṃ saṃvṛtaṃ vīrāv ulkābhir iva cakratuḥ
04,053.039a śarās tayoś ca vibabhuḥ kaṅkabarhiṇavāsasaḥ
04,053.039c paṅktyaḥ śaradi khasthānāṃ haṃsānāṃ caratām iva
04,053.040a yuddhaṃ samabhavat tatra susaṃrabdhaṃ mahātmanoḥ
04,053.040c droṇapāṇḍavayor ghoraṃ vṛtravāsavayor iva
04,053.041a tau gajāv iva cāsādya viṣāṇāgraiḥ parasparam
04,053.041c śaraiḥ pūrṇāyatotsṛṣṭair anyonyam abhijaghnatuḥ
04,053.042a tau vyavāharatāṃ śūrau saṃrabdhau raṇaśobhinau
04,053.042c udīrayantau samare divyāny astrāṇi bhāgaśaḥ
04,053.042d*0954_001 pārthas tu samare śūro darśayan vīryam ātmanaḥ
04,053.042d*0954_002 sa mahāstrair mahātmānaṃ droṇaṃ prācchādayac charaiḥ
04,053.043a atha tv ācāryamukhyena śarān sṛṣṭāñ śilāśitān
04,053.043c nyavārayac chitair bāṇair arjuno jayatāṃ varaḥ
04,053.044a darśayann aindrir ātmānam ugram ugraparākramaḥ
04,053.044c iṣubhis tūrṇam ākāśaṃ bahubhiś ca samāvṛṇot
04,053.045a jighāṃsantaṃ naravyāghram arjunaṃ tigmatejasam
04,053.045b*0955_001 vivyādha niśitair droṇaḥ śaraiḥ saṃnataparvabhiḥ
04,053.045b*0955_002 hṛṣṭaḥ samabhavad droṇo raṇaśauṇḍaḥ pratāpavān
04,053.045c ācāryamukhyaḥ samare droṇaḥ śastrabhṛtāṃ varaḥ
04,053.045e arjunena sahākrīḍac charaiḥ saṃnataparvabhiḥ
04,053.046a divyāny astrāṇi muñcantaṃ bhāradvājaṃ mahāraṇe
04,053.046c astrair astrāṇi saṃvārya phalgunaḥ samayodhayat
04,053.047a tayor āsīt saṃprahāraḥ kruddhayor narasiṃhayoḥ
04,053.047c amarṣiṇos tadānyonyaṃ devadānavayor iva
04,053.047d*0956_001 darśayetāṃ mahāstrāṇi bhāradvājārjunau raṇe
04,053.048a aindraṃ vāyavyam āgneyam astram astreṇa pāṇḍavaḥ
04,053.048c droṇena muktaṃ muktaṃ tu grasate sma punaḥ punaḥ
04,053.049a evaṃ śūrau maheṣvāsau visṛjantau śitāñ śarān
04,053.049c ekacchāyaṃ cakratus tāv ākāśaṃ śaravṛṣṭibhiḥ
04,053.050a tato 'rjunena muktānāṃ patatāṃ ca śarīriṣu
04,053.050c parvateṣv iva vajrāṇāṃ śarāṇāṃ śrūyate svanaḥ
04,053.051a tato nāgā rathāś caiva sādinaś ca viśāṃ pate
04,053.051c śoṇitāktā vyadṛśyanta puṣpitā iva kiṃśukāḥ
04,053.051d*0957_001 aśokānāṃ vanānīva channāni kusumair navaiḥ
04,053.051d*0957_002 rejuḥ pārthaśarais tatra tadā sainyāni bhārata
04,053.052a bāhubhiś ca sakeyūrair vicitraiś ca mahārathaiḥ
04,053.052c suvarṇacitraiḥ kavacair dhvajaiś ca vinipātitaiḥ
04,053.053a yodhaiś ca nihatais tatra pārthabāṇaprapīḍitaiḥ
04,053.053c balam āsīt samudbhrāntaṃ droṇārjunasamāgame
04,053.054a vidhunvānau tu tau vīrau dhanuṣī bhārasādhane
04,053.054c ācchādayetām anyonyaṃ titakṣantau raṇeṣubhiḥ
04,053.054d*0958_001 tayoḥ samabhavad yuddhaṃ tumulaṃ bharatarṣabha
04,053.054d*0958_002 droṇakaunteyayos tatra balivāsavayor iva
04,053.054d*0958_003 atha pūrṇāyatotsṛṣṭaiḥ śaraiḥ saṃnataparvabhiḥ
04,053.054d*0958_004 vyadārayetām anyonyaṃ prāṇadyūte pravartite
04,053.055a athāntarikṣe nādo 'bhūd droṇaṃ tatra praśaṃsatām
04,053.055c duṣkaraṃ kṛtavān droṇo yad arjunam ayodhayat
04,053.056a pramāthinaṃ mahāvīryaṃ dṛḍhamuṣṭiṃ durāsadam
04,053.056c jetāraṃ devadaityānāṃ sarpāṇāṃ ca mahāratham
04,053.057a aviśramaṃ ca śikṣāṃ ca lāghavaṃ dūrapātitām
04,053.057c pārthasya samare dṛṣṭvā droṇasyābhūc ca vismayaḥ
04,053.057d*0959_001 tatpravṛttaṃ ciraṃ ghoraṃ tayor yuddhaṃ mahātmanoḥ
04,053.057d*0959_002 avartata mahāraudraṃ lokasaṃkṣobhakārakam
04,053.058a atha gāṇḍīvam udyamya divyaṃ dhanur amarṣaṇaḥ
04,053.058c vicakarṣa raṇe pārtho bāhubhyāṃ bharatarṣabha
04,053.059a tasya bāṇamayaṃ varṣaṃ śalabhānām ivāyatam
04,053.059b*0960_001 dṛṣṭvā te vismitāḥ sarve sādhu sādhv ity apūjayan
04,053.059c na ca bāṇāntare vāyur asya śaknoti sarpitum
04,053.060a aniśaṃ saṃdadhānasya śarān utsṛjatas tadā
04,053.060c dadṛśe nāntaraṃ kiṃ cit pārthasyādadato 'pi ca
04,053.061a tathā śīghrāstrayuddhe tu vartamāne sudāruṇe
04,053.061c śīghrāc chīghrataraṃ pārthaḥ śarān anyān udīrayat
04,053.062a tataḥ śatasahasrāṇi śarāṇāṃ nataparvaṇām
04,053.062c yugapat prāpataṃs tatra droṇasya ratham antikāt
04,053.063a avakīryamāṇe droṇe tu śarair gāṇḍīvadhanvanā
04,053.063c hāhākāro mahān āsīt sainyānāṃ bharatarṣabha
04,053.064a pāṇḍavasya tu śīghrāstraṃ maghavān samapūjayat
04,053.064c gandharvāpsarasaś caiva ye ca tatra samāgatāḥ
04,053.064d*0961_001 droṇaṃ yuddhārṇave magnaṃ dṛṣṭvā putraḥ pratāpavān
04,053.065a tato vṛndena mahatā rathānāṃ rathayūthapaḥ
04,053.065c ācāryaputraḥ sahasā pāṇḍavaṃ pratyavārayat
04,053.066a aśvatthāmā tu tat karma hṛdayena mahātmanaḥ
04,053.066c pūjayām āsa pārthasya kopaṃ cāsyākarod bhṛśam
04,053.067a sa manyuvaśam āpannaḥ pārtham abhyadravad raṇe
04,053.067c kirañ śarasahasrāṇi parjanya iva vṛṣṭimān
04,053.068a āvṛtya tu mahābāhur yato drauṇis tato hayān
04,053.068c antaraṃ pradadau pārtho droṇasya vyapasarpitum
04,053.069a sa tu labdhvāntaraṃ tūrṇam apāyāj javanair hayaiḥ
04,053.069c chinnavarmadhvajaḥ śūro nikṛttaḥ parameṣubhiḥ
04,053.069d*0962_001 parājite raṇe droṇe droṇaputraḥ samāgataḥ
04,053.069d*0962_002 sadaṇḍa iva raktākṣaḥ kṛtāntaḥ samare sthitaḥ
04,054.001 vaiśaṃpāyana uvāca
04,054.001*0963_001 tato drauṇir mahāvīryaḥ prayayāv arjunaṃ prati
04,054.001a taṃ pārthaḥ pratijagrāha vāyuvegam ivoddhatam
04,054.001c śarajālena mahatā varṣamāṇam ivāmbudam
04,054.002a tayor devāsurasamaḥ saṃnipāto mahān abhūt
04,054.002c kiratoḥ śarajālāni vṛtravāsavayor iva
04,054.003a na sma sūryas tadā bhāti na ca vāti samīraṇaḥ
04,054.003c śaragāḍhe kṛte vyomni chāyābhūte samantataḥ
04,054.004a mahāṃś caṭacaṭāśabdo yodhayor hanyamānayoḥ
04,054.004c dahyatām iva veṇūnām āsīt parapuraṃjaya
04,054.005a hayān asyārjunaḥ sarvān kṛtavān alpajīvitān
04,054.005c sa rājan na prajānāti diśaṃ kāṃ cana mohitaḥ
04,054.006a tato drauṇir mahāvīryaḥ pārthasya vicariṣyataḥ
04,054.006c vivaraṃ sūkṣmam ālokya jyāṃ ciccheda kṣureṇa ha
04,054.006e tad asyāpūjayan devāḥ karma dṛṣṭvātimānuṣam
04,054.006f*0964_001 na śakto 'nyaḥ pumān sthātum ṛte pārthaṃ dhanaṃjayam
04,054.006f*0965_001 droṇo bhīṣmaś ca karṇaś ca kṛpaś caiva mahārathaḥ
04,054.006f*0966_001 sādhu sādhv iti bhāṣanto pūjayan karma tasya tat
04,054.007a tato drauṇir dhanūṃṣy aṣṭau vyapakramya nararṣabham
04,054.007c punar abhyāhanat pārthaṃ hṛdaye kaṅkapatribhiḥ
04,054.008a tataḥ pārtho mahābāhuḥ prahasya svanavat tadā
04,054.008c yojayām āsa navayā maurvyā gāṇḍīvam ojasā
04,054.008d*0967_001 taṃ dṛṣṭvā kruddham āyāntaṃ prabhinnam iva kuñjaram
04,054.008d*0967_002 kruddhaḥ samāhvayām āsa drauṇir yuddhāya bhārata
04,054.009a tato 'rdhacandram āvṛtya tena pārthaḥ samāgamat
04,054.009b*0968_001 ciccheda tasya cāpaṃ ca sūtaṃ cāśvān rathasya vai
04,054.009b*0968_002 vivyādha niśitaiś cāpi śarair āśīviṣopamaiḥ
04,054.009b*0968_003 so 'nyaṃ rathaṃ samāsthāya pratyayād rathipuṃgavaḥ
04,054.009c vāraṇeneva mattena matto vāraṇayūthapaḥ
04,054.010a tataḥ pravavṛte yuddhaṃ pṛthivyām ekavīrayoḥ
04,054.010c raṇamadhye dvayor eva sumahal lomaharṣaṇam
04,054.011a tau vīrau kuravaḥ sarve dadṛśur vismayānvitāḥ
04,054.011c yudhyamānau mahātmānau yūthapāv iva saṃgatau
04,054.012a tau samājaghnatur vīrāv anyonyaṃ puruṣarṣabhau
04,054.012c śarair āśīviṣākārair jvaladbhir iva pannagaiḥ
04,054.013a akṣayyāv iṣudhī divyau pāṇḍavasya mahātmanaḥ
04,054.013c tena pārtho raṇe śūras tasthau girir ivācalaḥ
04,054.014a aśvatthāmnaḥ punar bāṇāḥ kṣipram abhyasyato raṇe
04,054.014c jagmuḥ parikṣayaṃ śīghram abhūt tenādhiko 'rjunaḥ
04,054.015a tataḥ karṇo mahac cāpaṃ vikṛṣyābhyadhikaṃ ruṣā
04,054.015c avākṣipat tataḥ śabdo hāhākāro mahān abhūt
04,054.016a tatra cakṣur dadhe pārtho yatra visphāryate dhanuḥ
04,054.016c dadarśa tatra rādheyaṃ tasya kopo 'tyavīvṛdhat
04,054.017a sa roṣavaśam āpannaḥ karṇam eva jighāṃsayā
04,054.017c avaikṣata vivṛttābhyāṃ netrābhyāṃ kurupuṃgavaḥ
04,054.018a tathā tu vimukhe pārthe droṇaputrasya sāyakān
04,054.018c tvaritāḥ puruṣā rājann upājahruḥ sahasraśaḥ
04,054.019a utsṛjya ca mahābāhur droṇaputraṃ dhanaṃjayaḥ
04,054.019c abhidudrāva sahasā karṇam eva sapatnajit
04,054.020a tam abhidrutya kaunteyaḥ krodhasaṃraktalocanaḥ
04,054.020c kāmayan dvairathe yuddham idaṃ vacanam abravīt
04,055.001 arjuna uvāca
04,055.001a karṇa yat te sabhāmadhye bahu vācā vikatthitam
04,055.001c na me yudhi samo 'stīti tad idaṃ pratyupasthitam
04,055.001d*0969_001 so 'dya karṇa mayā sārdhaṃ vyavahṛtya mahāmṛdhe
04,055.001d*0969_002 jñāsyasy avaram ātmānaṃ na cānyān avamanyase
04,055.002a avocaḥ paruṣā vāco dharmam utsṛjya kevalam
04,055.002c idaṃ tu duṣkaraṃ manye yad idaṃ te cikīrṣitam
04,055.003a yat tvayā kathitaṃ pūrvaṃ mām anāsādya kiṃ cana
04,055.003c tad adya kuru rādheya kurumadhye mayā saha
04,055.004a yat sabhāyāṃ sma pāñcālīṃ kliśyamānāṃ durātmabhiḥ
04,055.004c dṛṣṭavān asi tasyādya phalam āpnuhi kevalam
04,055.005a dharmapāśanibaddhena yan mayā marṣitaṃ purā
04,055.005c tasya rādheya kopasya vijayaṃ paśya me mṛdhe
04,055.005d*0970_001 vane dvādaśa varṣāṇi yāni soḍhāni durmate
04,055.005d*0970_002 tasyādya pratikopasya phalaṃ prāpnuhi saṃprati
04,055.006a ehi karṇa mayā sārdhaṃ pratipadyasva saṃgaram
04,055.006c prekṣakāḥ kuravaḥ sarve bhavantu sahasainikāḥ
04,055.007 karṇa uvāca
04,055.007a bravīṣi vācā yat pārtha karmaṇā tat samācara
04,055.007c atiśete hi vai vācaṃ karmeti prathitaṃ bhuvi
04,055.008a yat tvayā marṣitaṃ pūrvaṃ tad aśaktena marṣitam
04,055.008c iti gṛhṇāmi tat pārtha tava dṛṣṭvāparākramam
04,055.009a dharmapāśanibaddhena yadi te marṣitaṃ purā
04,055.009c tathaiva baddham ātmānam abaddham iva manyase
04,055.010a yadi tāvad vane vāso yathoktaś caritas tvayā
04,055.010c tat tvaṃ dharmārthavit kliṣṭaḥ samayaṃ bhettum icchasi
04,055.011a yadi śakraḥ svayaṃ pārtha yudhyate tava kāraṇāt
04,055.011c tathāpi na vyathā kā cin mama syād vikramiṣyataḥ
04,055.012a ayaṃ kaunteya kāmas te nacirāt samupasthitaḥ
04,055.012c yotsyase tvaṃ mayā sārdham adya drakṣyasi me balam
04,055.013 arjuna uvāca
04,055.013a idānīm eva tāvat tvam apayāto raṇān mama
04,055.013c tena jīvasi rādheya nihatas tv anujas tava
04,055.013d*0971_001 khadyoto dyotate tāvad yāvan nodayate śaśī
04,055.013d*0971_002 udite ca sahasrāṃśau na khadyoto na candramāḥ
04,055.013d*0971_003 prākṛtān puruṣāñ jitvā vṛthā te karṇa garjitam
04,055.014a bhrātaraṃ ghātayitvā ca tyaktvā raṇaśiraś ca kaḥ
04,055.014c tvad anyaḥ puruṣaḥ satsu brūyād evaṃ vyavasthitaḥ
04,055.015 vaiśaṃpāyana uvāca
04,055.015a iti karṇaṃ bruvann eva bībhatsur aparājitaḥ
04,055.015c abhyayād visṛjan bāṇān kāyāvaraṇabhedinaḥ
04,055.016a pratijagrāha tān karṇaḥ śarān agniśikhopamān
04,055.016c śaravarṣeṇa mahatā varṣamāṇa ivāmbudaḥ
04,055.016d*0972_001 abhiyāya hi bībhatsur gāṇḍīvaṃ vikṣipan dhanuḥ
04,055.016d*0972_002 jighāṃsuḥ samare karṇaṃ visasarja śarān bahūn
04,055.016d*0972_003 (cf. 16a) taṃ karṇaḥ pratijagrāha vāyuvegam ivācalaḥ
04,055.016d*0972_004 (cf. 16cd) śarajālena mahatā varṣamāṇam ivāmbudam
04,055.016d*0972_005 tayor devāsurasamaḥ saṃnipāto 'bhavan mahān
04,055.016d*0972_006 kiratoḥ śarajālāni nirākāśam anantaram
04,055.017a utpetuḥ śarajālāni ghorarūpāṇi sarvaśaḥ
04,055.017b*0973_001 vavarṣa ca rajo bhaumaṃ karṇapārthasamāgame
04,055.017b*0973_002 na sma sūryaḥ pratapati na ca vāti samīraṇaḥ
04,055.017b*0973_003 śarapracchāditaṃ vyoma chāyābhūtam ivābhavat
04,055.017b*0973_004 gāṇḍīvasya ca nirghoṣaḥ karṇasya dhanuṣas tathā
04,055.017b*0973_005 dahyatām iva veṇūnām āsīt paramadāruṇaḥ
04,055.017b*0973_006 arjunas tu hayān nāgān rathāṃś ca vinipātayan
04,055.017b*0973_007 kṣobhayām āsa tat sainyaṃ karṇaṃ vivyādha cāsakṛt
04,055.017c avidhyad aśvān bāhvoś ca hastāvāpaṃ pṛthak pṛthak
04,055.018a so 'mṛṣyamāṇaḥ karṇasya niṣaṅgasyāvalambanam
04,055.018c ciccheda niśitāgreṇa śareṇa nataparvaṇā
04,055.019a upāsaṅgād upādāya karṇo bāṇān athāparān
04,055.019c vivyādha pāṇḍavaṃ haste tasya muṣṭir aśīryata
04,055.020a tataḥ pārtho mahābāhuḥ karṇasya dhanur acchinat
04,055.020c sa śaktiṃ prāhiṇot tasmai tāṃ pārtho vyadhamac charaiḥ
04,055.020d*0974_001 chinnadhanvā tataḥ karṇaḥ śaktiṃ cikṣepa vegavān
04,055.020d*0974_002 tāṃ śaktiṃ samare pārthaś ciccheda niśitaiḥ śaraiḥ
04,055.021a tato 'bhipetur bahavo rādheyasya padānugāḥ
04,055.021c tāṃś ca gāṇḍīvanirmuktaiḥ prāhiṇod yamasādanam
04,055.021d*0975_001 aśeratāvṛtya mahīṃ samagrāṃ
04,055.021d*0975_002 pārtheṣumārgeṣu mahādvipendrāḥ
04,055.021d*0975_003 hiraṇyakakṣyāḥ śarajālacitrā
04,055.021d*0975_004 yathā nagāḥ pāvakajālanaddhāḥ
04,055.021d*0975_005 taṃ śatrusenāṅganibarhaṇāni
04,055.021d*0975_006 karmāṇi kurvantam amānuṣāṇi
04,055.021d*0975_007 vaikartanaḥ pūrvam amṛṣyamāṇaḥ
04,055.021d*0975_008 samarpayal lakṣam ivāśu dūrāt
04,055.022a tato 'syāśvāñ śarais tīkṣṇair bībhatsur bhārasādhanaiḥ
04,055.022c ākarṇamuktair abhyaghnaṃs te hatāḥ prāpatan bhuvi
04,055.023a athāpareṇa bāṇena jvalitena mahābhujaḥ
04,055.023c vivyādha karṇaṃ kaunteyas tīkṣṇenorasi vīryavān
04,055.024a tasya bhittvā tanutrāṇaṃ kāyam abhyapatac charaḥ
04,055.024c tataḥ sa tamasāviṣṭo na sma kiṃ cit prajajñivān
04,055.025a sa gāḍhavedano hitvā raṇaṃ prāyād udaṅmukhaḥ
04,055.025c tato 'rjuna upākrośad uttaraś ca mahārathaḥ
04,055.025d*0976_001 dṛṣṭvā karṇaṃ tadā rājann apayāntaṃ raṇājirāt
04,056.001 vaiśaṃpāyana uvāca
04,056.001a tato vaikartanaṃ jitvā pārtho vairāṭim abravīt
04,056.001c etan māṃ prāpayānīkaṃ yatra tālo hiraṇmayaḥ
04,056.002a atra śāṃtanavo bhīṣmo rathe 'smākaṃ pitāmahaḥ
04,056.002c kāṅkṣamāṇo mayā yuddhaṃ tiṣṭhaty amaradarśanaḥ
04,056.002d*0977_001 tālo 'sau kāñcano yatra vajravaiḍūryabhūṣitaḥ
04,056.002d*0977_002 atīva samare bhāti mātariśvaprakampitaḥ
04,056.002d*0977_003 dāruṇaṃ prahariṣyāmi rathavṛndāni dārayan
04,056.002e ādāsyāmy aham etasya dhanurjyām api cāhave
04,056.002f@049_0001 atha sainyaṃ mahad dṛṣṭvā rathanāgahayākulam
04,056.002f@049_0002 abravīd uttaraḥ pārthaṃ pratividdhaḥ śarair bhṛśam
04,056.002f@049_0003 nāhaṃ śakṣyāmi vīreha niyantuṃ te hayottamān
04,056.002f@049_0004 viṣīdanti mama prāṇā mano vihvalatīva me
04,056.002f@049_0005 astrāṇām iha divyānāṃ prabhāvāt saṃprayujyatām
04,056.002f@049_0006 tvayā ca kurubhiś caiva bhramantīva diśo daśa
04,056.002f@049_0007 gandhena mūrcchitaś cāsmi vasārudhiramedasām
04,056.002f@049_0008 dvaidhībhūtaṃ mano me 'dya trāsaṃ caiva prapaśyataḥ
04,056.002f@049_0009 adṛṣṭapūrvaḥ śūrāṇāṃ mahāsaṃkhye samāgamaḥ
04,056.002f@049_0010 godhāghātena mahatā śaṅkhānāṃ ninadena ca
04,056.002f@049_0011 siṃhanādaiś ca śūrāṇāṃ gajānāṃ bṛṃhitais tathā
04,056.002f@049_0012 gāṇḍīvaśabdena bhṛśam aśanipratimena ca
04,056.002f@049_0013 śrutiḥ smṛtiś ca me vīra pranaṣṭā mūḍhacetasaḥ
04,056.002f@049_0014 alātacakrapratimaṃ maṇḍalaṃ satataṃ tvayā
04,056.002f@049_0015 vyākṣipyamāṇaṃ samare gāṇḍīvaṃ ca prapaśyataḥ
04,056.002f@049_0016 dṛṣṭir vicalitā vīra hṛdayaṃ dīryatīva me
04,056.002f@049_0017 vapuś cograṃ tava raṇe kruddhasyeva pinākinaḥ
04,056.002f@049_0018 vyāyacchatas tava bhujaṃ dṛṣṭvā bhīr me bhavaty api
04,056.002f@049_0019 nādadānaṃ na saṃdhānaṃ na muñcantaṃ śarottamān
04,056.002f@049_0020 tvām ahaṃ saṃprapaśyāmi paśyann api vicetanaḥ
04,056.002f@049_0021 avasīdanti me prāṇā bhūr iyaṃ calatīva me
04,056.002f@049_0022 arjuna uvāca
04,056.002f@049_0022 na ca pratodaṃ nābhīṣūn saṃyantuṃ śaktir asti me
04,056.002f@049_0023 mā bhaiṣīḥ stambhayātmānaṃ tvayāpi narapuṃgava
04,056.002f@049_0024 atyadbhutāni karmāṇi kṛtāni raṇamūrdhani
04,056.002f@049_0025 rājaputro 'si bhadraṃ te kule matsyasya viśrute
04,056.002f@049_0026 jātas tvaṃ śatrudamane na viṣīditum arhasi
04,056.002f@049_0027 dhṛtiṃ kṛtvā suvipulāṃ rājaputra rathe mama
04,056.002f@049_0028 yudhyamānasya samare hayān saṃyaccha śatruhan
04,056.002f@049_0028 vaiśaṃpāyana uvāca
04,056.002f@049_0029 evam uktvā mahābāhur vairāṭiṃ rathasattamaḥ
04,056.002f@049_0030 arjuno rathināṃ śreṣṭhaḥ punar evedam abravīt
04,056.002f@049_0031 senāgram āśu bhīṣmasya prāpayasvaitad eva mām
04,056.003a asyantaṃ divyam astraṃ māṃ citram adya niśāmaya
04,056.003c śatahradām ivāyāntīṃ stanayitnor ivāmbare
04,056.004a suvarṇapṛṣṭhaṃ gāṇḍīvaṃ drakṣyanti kuravo mama
04,056.004c dakṣiṇenātha vāmena katareṇa svid asyati
04,056.004e iti māṃ saṃgatāḥ sarve tarkayiṣyanti śatravaḥ
04,056.005a śoṇitodāṃ rathāvartāṃ nāganakrāṃ duratyayām
04,056.005c nadīṃ prasyandayiṣyāmi paralokapravāhinīm
04,056.006a pāṇipādaśiraḥpṛṣṭhabāhuśākhānirantaram
04,056.006c vanaṃ kurūṇāṃ chetsyāmi bhallaiḥ saṃnataparvabhiḥ
04,056.006d*0978_001 tūṇīśayāḥ supuṅkhāgrā niśitā dundubhisvanāḥ
04,056.006d*0978_002 mayā pramuktāḥ saṃgrāme kurūn dhakṣyanti sāyakāḥ
04,056.007a jayataḥ kauravīṃ senām ekasya mama dhanvinaḥ
04,056.007c śataṃ mārgā bhaviṣyanti pāvakasyeva kānane
04,056.007e mayā cakram ivāviddhaṃ sainyaṃ drakṣyasi kevalam
04,056.007f*0979_001 iṣvastre śikṣitaṃ citram ahaṃ darśayitāsmi te
04,056.008a asaṃbhrānto rathe tiṣṭha sameṣu viṣameṣu ca
04,056.008c divam āvṛtya tiṣṭhantaṃ giriṃ bhetsyāmi dhāribhiḥ
04,056.009a aham indrasya vacanāt saṃgrāme 'bhyahanaṃ purā
04,056.009b*0980_001 mātaliṃ sārathiṃ kṛtvā nivātakavacān raṇe
04,056.009b*0980_002 hatavān sarvataḥ sarvān dhāvato yudhyatas tadā
04,056.009b*0980_003 nivātakavacān hatvā gāṇḍīvāstraiḥ sahasraśaḥ
04,056.009c paulomān kālakhañjāṃś ca sahasrāṇi śatāni ca
04,056.009d*0981_001 asurān ahanaṃ raudrān raudreṇāstreṇa sārathe
04,056.010a aham indrād dṛḍhāṃ muṣṭiṃ brahmaṇaḥ kṛtahastatām
04,056.010c pragāḍhaṃ tumulaṃ citram atividdhaṃ prajāpateḥ
04,056.011a ahaṃ pāre samudrasya hiraṇyapuram ārujam
04,056.011c jitvā ṣaṣṭisahasrāṇi rathinām ugradhanvinām
04,056.011d*0982_001 śīryamāṇāni tūlāni pravṛddheneva vāyunā
04,056.011d*0982_002 mayā kurūṇāṃ vṛndāni pātyamānāni paśya vai
04,056.012a dhvajavṛkṣaṃ pattitṛṇaṃ rathasiṃhagaṇāyutam
04,056.012b*0983_001 rathasiṃhagaṇair yuktaṃ dhanur vallīsamākulam
04,056.012c vanam ādīpayiṣyāmi kurūṇām astratejasā
04,056.013a tān ahaṃ rathanīḍebhyaḥ śaraiḥ saṃnataparvabhiḥ
04,056.013b*0984_001 yat tān sarvān atibalān yotsyamānān avasthitān
04,056.013c ekaḥ saṃkālayiṣyāmi vajrapāṇir ivāsurān
04,056.014a raudraṃ rudrād ahaṃ hy astraṃ vāruṇaṃ varuṇād api
04,056.014b*0985_001 sauryaṃ sūryād ahaṃ vedmi yāmyaṃ daṇḍadharād api
04,056.014c astram āgneyam agneś ca vāyavyaṃ mātariśvanaḥ
04,056.014d*0986_001 gāruḍaṃ garuḍāt pāśupataṃ paśupater aham
04,056.014d*0986_002 nāgāstraṃ vāsukeś cāpi sarpebhyaḥ sārpabandhanam
04,056.014d*0986_003 gandharvaguhyakebhyaś ca gāndharvaṃ gauhyakaṃ tathā
04,056.014d*0986_004 mahāmāyāṃ prasādyāhaṃ māyāstraṃ cāpy aśikṣayam
04,056.014d*0986_005 śrīsūryāc cākṣuṣīṃ vidyāṃ brahmāstraṃ brahmaṇo mukhāt
04,056.014d*0986_006 grahāstrāṇi grahebhyo 'haṃ mokṣaṃ tattadguror api
04,056.014d*0986_007 ādānasaṃdhānavikarṣaṇādi
04,056.014d*0986_008 mokṣopasaṃhāramukhās tu pañca
04,056.014d*0986_009 divyāstrayoge khalu ye prakārās
04,056.014d*0986_010 tattadguromukhataḥ śikṣitā me
04,056.014d*0986_011 prasthāpanaṃ yad divyāstraṃ tathā saṃmohanaṃ param
04,056.014d*0986_012 vaikalyakaraṇādīni divyāny astrāṇy anekaśaḥ
04,056.014d*0986_013 paśya māṃ śatrusainyeṣu prayuñjantaṃ prayogataḥ
04,056.014d*0986_014 prāpte tv avasare teṣāṃ yad yad yogeṣu yuñjatām
04,056.014d*0987_001 anyair devair ahaṃ prāptaḥ ko māṃ viṣahate pumān
04,056.014d*0987_002 adya gāṇḍīvanirmuktaiḥ śaraughai romaharṣaṇaiḥ
04,056.014d*0987_003 kurūṇāṃ pātayiṣyāmi rathavṛndāni dhanvinām
04,056.014e vajrādīni tathāstrāṇi śakrād aham avāptavān
04,056.014f*0988_001 dikpālalokapālādīn prasādyārcanasevayā
04,056.014f*0988_002 tapobhiś cograrūpaiś ca cirakālaṃ jitendriyaḥ
04,056.014f*0988_003 tan niṣṭhaś ca nirāhāraḥ sthāṇubhūto nirāśrayaḥ
04,056.014f*0988_004 varṣaśītātapasahaḥ prāptavān astrasaṃcayam
04,056.015a dhārtarāṣṭravanaṃ ghoraṃ narasiṃhābhirakṣitam
04,056.015c aham utpāṭayiṣyāmi vairāṭe vyetu te bhayam
04,056.016a evam āśvāsitas tena vairāṭiḥ savyasācinā
04,056.016c vyagāhata rathānīkaṃ bhīmaṃ bhīṣmasya dhīmataḥ
04,056.017a tam āyāntaṃ mahābāhuṃ jigīṣantaṃ raṇe parān
04,056.017c abhyavārayad avyagraḥ krūrakarmā dhanaṃjayam
04,056.017d*0989_001 tasya jiṣṇurupāvṛtya dhvajaṃ mūle nyapātayat
04,056.017d*0989_002 vikṛṣya kaladhautāgraiḥ sa viddhaḥ prāpatad rathāt
04,056.017d*0990_001 duḥśāsano 'bhyayāt tūrṇam arjunaṃ bharatarṣabha
04,056.017d*0990_002 anye 'pi citrābharaṇā yuvāno mṛṣṭakuṇḍalāḥ
04,056.018a taṃ citramālyābharaṇāḥ kṛtavidyā manasvinaḥ
04,056.018c āgacchan bhīmadhanvānaṃ maurvīṃ paryasya bāhubhiḥ
04,056.019a duḥśāsano vikarṇaś ca duḥsaho 'tha viviṃśatiḥ
04,056.019c āgatya bhīmadhanvānaṃ bībhatsuṃ paryavārayan
04,056.019d*0991_001 tasya duḥśāsanaḥ ṣaṣṭiṃ vāme pārśve samarpayat
04,056.019d*0991_002 asyataḥ pratisaṃdhāya kuntīputrasya dhīmataḥ
04,056.020a duḥśāsanas tu bhallena viddhvā vairāṭim uttaram
04,056.020c dvitīyenārjunaṃ vīraḥ pratyavidhyat stanāntare
04,056.021a tasya jiṣṇur upāvṛtya pṛthudhāreṇa kārmukam
04,056.021c cakarta gārdhrapatreṇa jātarūpapariṣkṛtam
04,056.022a athainaṃ pañcabhiḥ paścāt pratyavidhyat stanāntare
04,056.022c so 'payāto raṇaṃ hitvā pārthabāṇaprapīḍitaḥ
04,056.023a taṃ vikarṇaḥ śarais tīkṣṇair gārdhrapatrair ajihmagaiḥ
04,056.023c vivyādha paravīraghnam arjunaṃ dhṛtarāṣṭrajaḥ
04,056.024a tatas tam api kaunteyaḥ śareṇānataparvaṇā
04,056.024c lalāṭe 'bhyahanat tūrṇaṃ sa viddhaḥ prāpatad rathāt
04,056.025a tataḥ pārtham abhidrutya duḥsahaḥ saviviṃśatiḥ
04,056.025c avākirac charais tīkṣṇaiḥ parīpsan bhrātaraṃ raṇe
04,056.026a tāv ubhau gārdhrapatrābhyāṃ niśitābhyāṃ dhanaṃjayaḥ
04,056.026c viddhvā yugapad avyagras tayor vāhān asūdayat
04,056.027a tau hatāśvau vividdhāṅgau dhṛtarāṣṭrātmajāv ubhau
04,056.027c abhipatya rathair anyair apanītau padānugaiḥ
04,056.027d*0992_001 tathaiva kruddhaḥ subalasya putro
04,056.027d*0992_002 bāṇaiś ca pītair niśitair dhanurdharam
04,056.027d*0992_003 tribhiś ca vivyādha nanāda śūraḥ
04,056.027d*0992_004 punaś ca vivyādha tribhiḥ pṛṣatkaiḥ
04,056.027d*0992_005 sa taṃ dṛṣṭvā samāyāntaṃ nadantaṃ raṇamūrdhani
04,056.027d*0992_006 jagrāha śūro niśitāṃs trayodaśa śilīmukhān
04,056.027d*0992_007 ekena cāpaṃ hastāc ca caturbhiś caturo hayān
04,056.027d*0992_008 dvābhyāṃ ca mukuṭaṃ tasya śiras tv ekena sārathiḥ
04,056.027d*0992_009 rathaṃ ca dvābhyāṃ tilaśaḥ kṛtavān arjuno raṇe
04,056.027d*0992_010 tathā tadainaṃ hṛdaye tribhir bāṇair ajihmagaiḥ
04,056.027d*0992_011 so 'tividdho balavatā arjunena mahātmanā
04,056.027d*0992_012 hatāśvaṃ ratham utsṛjya gato yatra suyodhanaḥ
04,056.027d*0992_013 nanāda tatra bībhatsur jitvā rājño 'nujān raṇe
04,056.027d*0993_001 vyadrāvayat sa śeṣāṃś ca dhṛtarāṣṭrātmajāṃs tadā
04,056.027d*0993_002 vidrāvya ca raṇe pārtho raṇabhūmiṃ vyarājayat
04,056.028a sarvā diśaś cābhyapatad bībhatsur aparājitaḥ
04,056.028c kirīṭamālī kaunteyo labdhalakṣo mahābalaḥ
04,056.028d*0994_001 pātayann uttamāṅgāni bāhūṃś ca parighopamān
04,056.028d*0994_002 aśobhata mahātejāḥ śataśo rukmamālinaḥ
04,056.028d*0994_003 kamaladinakarendusaṃnibhaiḥ
04,056.028d*0994_004 sitadaśanaiḥ sumukhākṣināsikaiḥ
04,056.028d*0994_005 ruciramukuṭakuṇḍalair mahī
04,056.028d*0994_006 puruṣaśirobhir avāstṛtā babhau
04,056.028d*0994_007 sunasaṃ cāru dīptākṣaṃ klṛptaśmaśru svalaṃkṛtam
04,056.028d*0994_008 adṛśyata śiraś chinnam anīkaṃ hemakuṇḍalam
04,056.028d*0994_009 evaṃ tat prahataṃ sainyaṃ samantāt pradrutaṃ bhayāt
04,056.028d*0995_001 sarvā diśaś cānudiśaḥ kaunteyasyābhito ratham
04,056.028d*0996_001 arjunasya śarās tīkṣṇā gāṇḍīvāt tasya niḥsṛtāḥ
04,056.028d*0997_001 dhāvanta iva pārthasya niramitraṃ cikīrṣavaḥ
04,056.028d*0997_002 yayuḥ puṅkhāgrapātena phalgunasya patatriṇaḥ
04,056.028d*0997_003 ādadānā rathebhyaś ca prāṇān bāhūñ śirāṃsi ca
04,056.028d*0997_004 ākāśe samadṛśyanta haṃsānām iva paṅktayaḥ
04,056.028d*0997_005 kṣipato laghu citraṃ ca savyaṃ dakṣiṇam asyataḥ
04,056.028d*0997_006 pārthasya viśikhā jagmuḥ śataśo 'tha sahasraśaḥ
04,056.028d*0997_007 pramathann uttamāṅgāni sotsedhāni dhanuṣmatām
04,056.028d*0997_008 prāhiṇot triśataṃ yodhān kurūṇām ātatāyinām
04,056.028d*0997_009 pravṛttān rathanīḍebhyaḥ kṣatriyān kṣatriyarṣabhaḥ
04,056.028d*0997_010 pragāḍhadhanvā kaunteyo labdhalakṣaḥ pratāpavān
04,057.001 vaiśaṃpāyana uvāca
04,057.001a atha saṃgamya sarve tu kauravāṇāṃ mahārathāḥ
04,057.001c arjunaṃ sahitā yattāḥ pratyayudhyanta bhārata
04,057.001d*0998_001 etasminn antare kruddho bhīṣmo droṇam athābravīt
04,057.001d*0998_002 dṛṣṭvā kṛpaṃ phalgunena pīḍitaṃ ca jitaṃ raṇe
04,057.001d*0998_003 ekaikam asmān saṃgrāme parājayati phalgunaḥ
04,057.001d*0998_004 ahaṃ droṇaś ca karṇaś ca drauṇir gautama eva ca
04,057.001d*0998_005 anye ca bahavaḥ śūrā vayaṃ jeṣyāma vāsavim
04,057.002a sa sāyakamayair jālaiḥ sarvatas tān mahārathān
04,057.002c prācchādayad ameyātmā nīhāra iva parvatān
04,057.003a nadadbhiś ca mahānāgair heṣamāṇaiś ca vājibhiḥ
04,057.003c bherīśaṅkhaninādaiś ca sa śabdas tumulo 'bhavat
04,057.004a narāśvakāyān nirbhidya lohāni kavacāni ca
04,057.004c pārthasya śarajālāni viniṣpetuḥ sahasraśaḥ
04,057.005a tvaramāṇaḥ śarān asyan pāṇḍavaḥ sa babhau raṇe
04,057.005c madhyaṃdinagato 'rciṣmāñ śaradīva divākaraḥ
04,057.005d*0999_001 aviṣahya śarān sarve pārthacāpacyutān raṇe
04,057.006a upaplavanta vitrastā rathebhyo rathinas tadā
04,057.006c sādinaś cāśvapṛṣṭhebhyo bhūmau cāpi padātayaḥ
04,057.007a śaraiḥ saṃtāḍyamānānāṃ kavacānāṃ mahātmanām
04,057.007c tāmrarājatalohānāṃ prādurāsīn mahāsvanaḥ
04,057.008a channam āyodhanaṃ sarvaṃ śarīrair gatacetasām
04,057.008c gajāśvasādibhis tatra śitabāṇāttajīvitaiḥ
04,057.008d*1000_001 śrāntyā galitaśastrāṇāṃ patatām aśvasādinām
04,057.009a rathopasthābhipatitair āstṛtā mānavair mahī
04,057.009c pranṛtyad iva saṃgrāme cāpahasto dhanaṃjayaḥ
04,057.009d*1001_001 śirāṃsy apātayat saṃkhye kṣatriyāṇāṃ nararṣabhaḥ
04,057.010a śrutvā gāṇḍīvanirghoṣaṃ visphūrjitam ivāśaneḥ
04,057.010c trastāni sarvabhūtāni vyagacchanta mahāhavāt
04,057.011a kuṇḍaloṣṇīṣadhārīṇi jātarūpasrajāni ca
04,057.011c patitāni sma dṛśyante śirāṃsi raṇamūrdhani
04,057.012a viśikhonmathitair gātrair bāhubhiś ca sakārmukaiḥ
04,057.012c sahastābharaṇaiś cānyaiḥ pracchannā bhāti medinī
04,057.013a śirasāṃ pātyamānānām antarā niśitaiḥ śaraiḥ
04,057.013c aśmavṛṣṭir ivākāśād abhavad bharatarṣabha
04,057.014a darśayitvā tathātmānaṃ raudraṃ rudraparākramaḥ
04,057.014b*1002_001 jaghāna samare yodhāñ śataśo 'tha sahasraśaḥ
04,057.014c avaruddhaś caran pārtho daśavarṣāṇi trīṇi ca
04,057.014e krodhāgnim utsṛjad ghoraṃ dhārtarāṣṭreṣu pāṇḍavaḥ
04,057.015a tasya tad dahataḥ sainyaṃ dṛṣṭvā caiva parākramam
04,057.015c sarve śāntiparā yodhā dhārtarāṣṭrasya paśyataḥ
04,057.015d*1003_001 yathā nalavanaṃ nāgaḥ prabhinnaḥ ṣaṣṭihāyanaḥ
04,057.015d*1003_002 paraṃ sarvān apāmṛdnād arjunaḥ śastratejasā
04,057.016a vitrāsayitvā tat sainyaṃ drāvayitvā mahārathān
04,057.016c arjuno jayatāṃ śreṣṭhaḥ paryavartata bhārata
04,057.016d*1004_001 tasya mārgān vicarato nighnataś ca raṇājire
04,057.017a prāvartayan nadīṃ ghorāṃ śoṇitaughataraṅgiṇīm
04,057.017c asthiśaivalasaṃbādhāṃ yugānte kālanirmitām
04,057.018a śaracāpaplavāṃ ghorāṃ māṃsaśoṇitakardamām
04,057.018b*1005_001 tanutroṣṇīṣasaṃbādhāṃ nāgakūrmamahādvipām
04,057.018b*1005_002 medovasāsṛk pravahāṃ mahābhayavivardhinīm
04,057.018b*1005_003 raudrarūpāṃ mahābhīmāṃ śvāpadair abhināditām
04,057.018b*1005_004 tīkṣṇaśastramahāgrāhāṃ kravyādagaṇasevitām
04,057.018b*1005_005 muktāhārormikalilāṃ citrālaṃkārabhūṣitām
04,057.018b*1005_006 śarasaṃghamahāvartāṃ nāganakrāṃ duratyayām
04,057.018b*1006_001 raudrarūpāṃ mahābhīmāṃ śaradundubhiniḥsvanām
04,057.018b*1007_001 prāvartayan nadīṃ ghorāṃ piśācagaṇasevitām
04,057.018b*1007_002 karavālāsipāṭhīnāṃ cāmaroṣṇīṣaphenilām
04,057.018b*1007_003 aśvagrīvamahāvartāṃ kabandhajalamānuṣām
04,057.018b*1007_004 kākakaṅkarutāṃ tīvrāṃ sārasakrauñcanāditām
04,057.018c mahārathamahādvīpāṃ śaṅkhadundubhinisvanām
04,057.018d*1008_001 siṃhanādamahānādāṃ śaṅkhakambukasaṃkulām
04,057.018d*1009_001 vīrottamāṅgapadmāḍhyāṃ śaracāpamahānalām
04,057.018d*1009_002 padātimatsyakalilāṃ gajaśīrṣakakacchapām
04,057.018d*1009_003 gomāyumṛgasaṃghuṣṭāṃ māṃsaśoṇitakardamām
04,057.018d*1009_004 prāvartayan nadīṃ ghorāṃ piśācagaṇasevitām
04,057.018d*1009_005 apārām anapārāṃ ca raktodāṃ sarvato vṛtām
04,057.018e cakāra mahatīṃ pārtho nadīm uttaraśoṇitām
04,057.018f*1010_001 gajavarṣmamahādvīpām aśvadehamahāśilām
04,057.018f*1010_002 padātidehasaṃghāṭāṃ rathāvalimahātarum
04,057.018f*1010_003 keśaśāḍvalasaṃcchannāṃ sutarāṃ bhītidāṃ nṛṇām
04,057.018f*1010_004 agādharaktodavahāṃ yamasāgaragāminīm
04,057.018f*1010_005 dustarāṃ bhīrumartyānāṃ śūrāṇāṃ sutarāṃ nṛpa
04,057.018f*1010_006 prāvartayan nadīm evaṃ bhīṣaṇāṃ pākaśāsaniḥ
04,057.019a ādadānasya hi śarān saṃdhāya ca vimuñcataḥ
04,057.019c vikarṣataś ca gāṇḍīvaṃ na kiṃ cid dṛśyate 'ntaram
04,058.001 vaiśaṃpāyana uvāca
04,058.001a atha duryodhanaḥ karṇo duḥśāsanaviviṃśatī
04,058.001c droṇaś ca saha putreṇa kṛpaś cātiratho raṇe
04,058.002a punar īyuḥ susaṃrabdhā dhanaṃjayajighāṃsayā
04,058.002c visphārayantaś cāpāni balavanti dṛḍhāni ca
04,058.003a tān prakīrṇapatākena rathenādityavarcasā
04,058.003c pratyudyayau mahārāja samastān vānaradhvajaḥ
04,058.004a tataḥ kṛpaś ca karṇaś ca droṇaś ca rathināṃ varaḥ
04,058.004c taṃ mahāstrair mahāvīryaṃ parivārya dhanaṃjayam
04,058.004d*1011_001 abhyavarṣan susaṃkruddhā mahāmeghā ivācalam
04,058.005a śaraughān samyag asyanto jīmūtā iva vārṣikāḥ
04,058.005c vavarṣuḥ śaravarṣāṇi prapatantaṃ kirīṭinam
04,058.006a iṣubhir bahubhis tūrṇaṃ samare lomavāhibhiḥ
04,058.006c adūrāt paryavasthāya pūrayām āsur ādṛtāḥ
04,058.006d*1012_001 nottarasya ca gātrāṇāṃ cakrayor na ca vājinām
04,058.007a tathāvakīrṇasya hi tair divyair astraiḥ samantataḥ
04,058.007c na tasya dvyaṅgulam api vivṛtaṃ samadṛśyata
04,058.008a tataḥ prahasya bībhatsur divyam aindraṃ mahārathaḥ
04,058.008c astram ādityasaṃkāśaṃ gāṇḍīve samayojayat
04,058.008d*1013_001 mohayitvā tu tān sarvān sa tatra hy astratejasā
04,058.008d*1013_002 ardayām āsa vai bāṇair arjunaḥ samitiṃjayaḥ
04,058.008d*1013_003 duryodhanaṃ trisaptatyā śakuniṃ pañcabhiḥ śaraiḥ
04,058.008d*1013_004 droṇam ekena bāṇena kṛpaṃ dvābhyāṃ mahābalaḥ
04,058.008d*1013_005 aśītyā sūtaputraṃ tu ṣaṣṭyā drauṇiṃ tathaiva ca
04,058.008d*1013_006 duḥśāsanamukhān sarvān sa tatra hy astratejasā
04,058.008d*1013_007 ardayām āsa tair bāṇaiḥ pāṇḍavo 'strabhṛtāṃ varaḥ
04,058.008d*1014_001 nākṣāṇāṃ na ca cakrāṇāṃ na rathānāṃ na vājinām
04,058.009a sa raśmibhir ivādityaḥ pratapan samare balī
04,058.009c kirīṭamālī kaunteyaḥ sarvān prācchādayat kurūn
04,058.010a yathā balāhake vidyut pāvako vā śiloccaye
04,058.010c tathā gāṇḍīvam abhavad indrāyudham ivātatam
04,058.011a yathā varṣati parjanye vidyud vibhrājate divi
04,058.011b*1015_001 dyotayantī diśaḥ sarvāḥ pṛthivīṃ ca samantataḥ
04,058.011c tathā daśa diśaḥ sarvāḥ patad gāṇḍīvam āvṛṇot
04,058.012a trastāś ca rathinaḥ sarve babhūvus tatra sarvaśaḥ
04,058.012c sarve śāntiparā bhūtvā svacittāni na lebhire
04,058.012d*1016_001 evaṃ te sainikās tatra dhārtarāṣṭrasya paśyataḥ
04,058.012e saṃgrāmavimukhāḥ sarve yodhās te hatacetasaḥ
04,058.013a evaṃ sarvāṇi sainyāni bhagnāni bharatarṣabha
04,058.013c prādravanta diśaḥ sarvā nirāśāni svajīvite
04,059.001 vaiśaṃpāyana uvāca
04,059.001a tataḥ śāṃtanavo bhīṣmo durādharṣaḥ pratāpavān
04,059.001c vadhyamāneṣu yodheṣu dhanaṃjayam upādravat
04,059.001d@050_0000 vaiśaṃpāyanaḥ
04,059.001d@050_0001 evaṃ vidrāvya tat sainyaṃ pārtho bhīṣmam upādravat
04,059.001d@050_0002 trasteṣu sarvasainyeṣu kauravyasya mahātmanaḥ
04,059.001d@050_0003 narasiṃham upāyāntaṃ jigīṣantaṃ parān raṇe
04,059.001d@050_0004 vṛṣaseno 'bhyayāt tūrṇaṃ yoddhukāmo dhanaṃjayam
04,059.001d@050_0005 tasya pārthas tadā kṣipraṃ kṣuradhāreṇa kārmukam
04,059.001d@050_0006 nyakṛntad gṛdhrapatreṇa jāmbūnadapariṣkṛtam
04,059.001d@050_0007 athainaṃ pañcabhir bhūyaḥ pratyavidhyat stanāntare
04,059.001d@050_0008 sa pārthabāṇābhihato rathāt praskandya prādravat
04,059.001d@050_0009 duḥśāsano vikarṇaś ca śakuniś ca viviṃśatiḥ
04,059.001d@050_0010 āyāntaṃ bhīmadhanvānaṃ paryakīryanta pāṇḍavam
04,059.001d@050_0011 teṣāṃ pārtho raṇe kruddhaḥ śaraiḥ saṃnataparvabhiḥ
04,059.001d@050_0012 yugaṃ dhvajam atheṣāṃ ca ciccheda tarasā raṇe
04,059.001d@050_0013 te nikṛttadhvajāḥ sarve chinnakārmukaveṣṭanāḥ
04,059.001d@050_0014 raṇamadhyād apayayuḥ pārthabāṇābhipīḍitāḥ
04,059.001d@050_0015 tataḥ prahasya bībhatsur vairāṭim idam abravīt
04,059.001d@050_0016 etaṃ me prāpayedānīṃ tālaṃ sauvarṇam ucchritam
04,059.001d@050_0017 meghamadhye yathā vidyud uccarantī punaḥ punaḥ
04,059.001d@050_0018 asau śāṃtanavo bhīṣmas tatra yāhi paraṃtapa
04,059.001d@050_0019 astrāṇi tasya divyāni darśayiṣyāmi saṃyuge
04,059.001d@050_0020 ghorarūpāṇi citrāṇi laghūni ca gurūṇi ca
04,059.001d@050_0021 tasya tad vacanaṃ śrutvā vairāṭiḥ pārthasārathiḥ
04,059.001d@050_0022 vāhayac coditas tena rathaṃ bhīṣmarathaṃ prati
04,059.001d@050_0023 atha taṃ coditaṃ dṛṣṭvā phalgunasya rathottamam
04,059.001d@050_0024 vāyuneva mahāmeghaṃ sahasābhisamīritam
04,059.001d@050_0025 taṃ pratyayāc ca gāṅgeyo rathenādityavarcasā
04,059.001d@050_0026 āyāntam arjunaṃ dṛṣṭvā bhīṣmaḥ parapuraṃjayaḥ
04,059.001d@050_0027 pratyujjagāma yuddhārthī maharṣabha ivarṣabham
04,059.002a pragṛhya kārmukaśreṣṭhaṃ jātarūpapariṣkṛtam
04,059.002c śarān ādāya tīkṣṇāgrān marmabhedapramāthinaḥ
04,059.003a pāṇḍureṇātapatreṇa dhriyamāṇena mūrdhani
04,059.003c śuśubhe sa naravyāghro giriḥ sūryodaye yathā
04,059.004a pradhmāya śaṅkhaṃ gāṅgeyo dhārtarāṣṭrān praharṣayan
04,059.004c pradakṣiṇam upāvṛtya bībhatsuṃ samavārayat
04,059.005a tam udvīkṣya tathāyāntaṃ kaunteyaḥ paravīrahā
04,059.005b*1017_001 devadattaṃ mahāśaṅkhaṃ pradadhmau yudhi vīryavān
04,059.005b*1017_002 tau śaṅkhanādāvatyarthaṃ bhīṣmapāṇḍavayos tadā
04,059.005b*1017_003 nādayām āsatur dyāṃ ca khaṃ ca bhūmiṃ ca sarvaśaḥ
04,059.005c pratyagṛhṇāt prahṛṣṭātmā dhārādharam ivācalaḥ
04,059.005d@051_0001 antarikṣe prajalpanti sarve devāḥ savāsavāḥ
04,059.005d@051_0002 yad arjunaḥ kurūn sarvān prākṛntac chastratejasā
04,059.005d@051_0003 kuruśreṣṭhāv imau vīrau raṇe bhīṣmadhanaṃjayau
04,059.005d@051_0004 sarvāstrakuśalau loke etāv atirathāv ubhau
04,059.005d@051_0005 ubhau devamanuṣyeṣu viśrutau svaparākramaiḥ
04,059.005d@051_0006 ubhau paramasaṃrabdhāv ubhau dīptadhanurdharau
04,059.005d@051_0007 samāgatau naravyāghrau vyāghrāv iva tarasvinau
04,059.005d@051_0008 ubhau sadṛśakarmāṇau sūryasyāgneś ca bhārata
04,059.005d@051_0009 vāsudevasya sadṛśau kārtavīryasamāv ubhau
04,059.005d@051_0010 ubhau viśrutakarmāṇāv ubhau śūrau mahābalau
04,059.005d@051_0011 sarvāstraviduṣāṃ śreṣṭhau sarvaśastrabhṛtāṃ varau
04,059.005d@051_0012 agner indrasya somasya yamasya dhanadasya ca
04,059.005d@051_0013 anayoḥ sadṛśaṃ vīryaṃ mitrasya varuṇasya ca
04,059.005d@051_0014 ko vā kuntīsutaṃ yuddhe dvairathenopayāsyati
04,059.005d@051_0015 ṛte śāṃtanavād anyaḥ kṣatriyo bhuvi vidyate
04,059.005d@051_0016 iti saṃpūjayām āsur bhīṣmaṃ dṛṣṭvārjunaṃ gatam
04,059.005d@051_0017 raṇe saṃprahariṣyantaṃ dṛṣṭvā devāḥ savāsavāḥ
04,059.005d@051_0018 atha bahuvidhaśaṅkhatūryaghoṣair
04,059.005d@051_0019 vividharavaiḥ saha siṃhanādamiśraiḥ
04,059.005d@051_0020 kuruvṛṣabham apūjayat kurūṇāṃ
04,059.005d@051_0021 balam amarādhiapasainyasaprabhaṃ tat
04,059.006a tato bhīṣmaḥ śarān aṣṭau dhvaje pārthasya vīryavān
04,059.006c samaparyan mahāvegāñ śvasamānān ivoragān
04,059.007a te dhvajaṃ pāṇḍuputrasya samāsādya patatriṇaḥ
04,059.007c jvalantaḥ kapim ājaghnur dhvajāgranilayāṃś ca tān
04,059.007d*1018_001 sārathiṃ ca hayāṃś cāsya vivyādha daśabhiḥ śaraiḥ
04,059.007d*1018_002 urasy atāḍayat pārthaṃ tribhir evāyasaiḥ śaraiḥ
04,059.007d*1018_003 tato 'rjunaḥ śarais tīkṣṇair viddhvā kurupitāmaham
04,059.008a tato bhallena mahatā pṛthudhāreṇa pāṇḍavaḥ
04,059.008c chatraṃ ciccheda bhīṣmasya tūrṇaṃ tad apatad bhuvi
04,059.009a dhvajaṃ caivāsya kaunteyaḥ śarair abhyahanad dṛḍham
04,059.009c śīghrakṛd rathavāhāṃś ca tathobhau pārṣṇisārathī
04,059.009d*1019_001 amṛṣyamāṇas tad bhīṣmo jānann api ca pāṇḍavam
04,059.009d*1019_002 divyenāstreṇa mahatā dhanaṃjayam avākirat
04,059.009d*1019_003 tathaiva pāṇḍavo bhīṣmaṃ divyam astram udīrayan
04,059.009d*1019_004 pratyagṛhṇād adīnātmā mahāmegham ivācalaḥ
04,059.010a tayos tad abhavad yuddhaṃ tumulaṃ lomaharṣaṇam
04,059.010c bhīṣmasya saha pārthena balivāsavayor iva
04,059.010d*1020_001 praikṣanta kuravaḥ sarve yodhāś ca sahasainikāḥ
04,059.010d*1021_001 saṃtataṃ śaramālābhir ākāśaṃ samapadyata
04,059.010d*1021_002 ambudair iva dhārābhis tayoḥ kārmukaniḥsṛtaiḥ
04,059.011a bhallair bhallāḥ samāgamya bhīṣmapāṇḍavayor yudhi
04,059.011c antarikṣe vyarājanta khadyotāḥ prāvṛṣīva hi
04,059.012a agnicakram ivāviddhaṃ savyadakṣiṇam asyataḥ
04,059.012c gāṇḍīvam abhavad rājan pārthasya sṛjataḥ śarān
04,059.013a sa taiḥ saṃchādayām āsa bhīṣmaṃ śaraśataiḥ śitaiḥ
04,059.013c parvataṃ vāridhārābhiś chādayann iva toyadaḥ
04,059.014a tāṃ sa velām ivoddhūtāṃ śaravṛṣṭiṃ samutthitām
04,059.014c vyadhamat sāyakair bhīṣmo arjunaṃ saṃnivārayat
04,059.015a tatas tāni nikṛttāni śarajālāni bhāgaśaḥ
04,059.015c samare 'bhivyaśīryanta phalgunasya rathaṃ prati
04,059.016a tataḥ kanakapuṅkhānāṃ śaravṛṣṭiṃ samutthitām
04,059.016c pāṇḍavasya rathāt tūrṇaṃ śalabhānām ivāyatim
04,059.016e vyadhamat tāṃ punas tasya bhīṣmaḥ śaraśataiḥ śitaiḥ
04,059.016f*1022_001 patadbhiḥ khagavājaiś ca dyaur āsīt saṃvṛtā śaraiḥ
04,059.016f*1022_002 tataḥ prāsṛjad ugrāṇi śarajālāni pāṇḍavaḥ
04,059.016f*1022_003 tāvanti śarajālāni bhīṣmaḥ pārthāya prāhiṇot
04,059.016f*1023_001 sāśvaṃ sasūtaṃ sarathaṃ ca pārthaṃ
04,059.016f*1023_002 samācinod bhārata vatsadantaiḥ
04,059.016f*1023_003 pracchādayām āsa diśaś ca sarvā
04,059.016f*1023_004 nabhaś ca bāṇais tapanīyapuṅkhaiḥ
04,059.017a tatas te kuravaḥ sarve sādhu sādhv iti cābruvan
04,059.017c duṣkaraṃ kṛtavān bhīṣmo yad arjunam ayodhayat
04,059.018a balavāṃs taruṇo dakṣaḥ kṣiprakārī ca pāṇḍavaḥ
04,059.018c ko 'nyaḥ samarthaḥ pārthasya vegaṃ dhārayituṃ raṇe
04,059.019a ṛte śāṃtanavād bhīṣmāt kṛṣṇād vā devakīsutāt
04,059.019c ācāryapravarād vāpi bhāradvājān mahābalāt
04,059.020a astrair astrāṇi saṃvārya krīḍataḥ puruṣarṣabhau
04,059.020c cakṣūṃṣi sarvabhūtānāṃ mohayantau mahābalau
04,059.021a prājāpatyaṃ tathaivaindram āgneyaṃ ca sudāruṇam
04,059.021c kauberaṃ vāruṇaṃ caiva yāmyaṃ vāyavyam eva ca
04,059.021e prayuñjānau mahātmānau samare tau viceratuḥ
04,059.022a vismitāny atha bhūtāni tau dṛṣṭvā saṃyuge tadā
04,059.022c sādhu pārtha mahābāho sādhu bhīṣmeti cābruvan
04,059.023a nedaṃ yuktaṃ manuṣyeṣu yo 'yaṃ saṃdṛśyate mahān
04,059.023c mahāstrāṇāṃ saṃprayogaḥ samare bhīṣmapārthayoḥ
04,059.024a evaṃ sarvāstraviduṣor astrayuddham avartata
04,059.024b*1024_001 astrayuddhe tu nirvṛtte śarayuddham avartata
04,059.024c atha jiṣṇur upāvṛtya pṛthudhāreṇa kārmukam
04,059.024e cakarta bhīṣmasya tadā jātarūpapariṣkṛtam
04,059.025a nimeṣāntaramātreṇa bhīṣmo 'nyat kārmukaṃ raṇe
04,059.025c samādāya mahābāhuḥ sajyaṃ cakre mahābalaḥ
04,059.025e śarāṃś ca subahūn kruddho mumocāśu dhanaṃjaye
04,059.026a arjuno 'pi śarāṃś citrān bhīṣmāya niśitān bahūn
04,059.026c cikṣepa sumahātejās tathā bhīṣmaś ca pāṇḍave
04,059.027a tayor divyāstraviduṣor asyator aniśaṃ śarān
04,059.027c na viśeṣas tadā rājaṃl lakṣyate sma mahātmanoḥ
04,059.028a athāvṛṇod daśa diśaḥ śarair atirathas tadā
04,059.028c kirīṭamālī kaunteyaḥ śūraḥ śāṃtanavas tathā
04,059.029a atīva pāṇḍavo bhīṣmaṃ bhīṣmaś cātīva pāṇḍavam
04,059.029c babhūva tasmin saṃgrāme rājaṃl loke tad adbhutam
04,059.030a pāṇḍavena hatāḥ śūrā bhīṣmasya ratharakṣiṇaḥ
04,059.030c śerate sma tadā rājan kaunteyasyābhito ratham
04,059.031a tato gāṇḍīvanirmuktā niramitraṃ cikīrṣavaḥ
04,059.031c āgacchan puṅkhasaṃśliṣṭāḥ śvetavāhanapatriṇaḥ
04,059.032a niṣpatanto rathāt tasya dhautā hairaṇyavāsasaḥ
04,059.032c ākāśe samadṛśyanta haṃsānām iva paṅktayaḥ
04,059.033a tasya tad divyam astraṃ hi pragāḍhaṃ citram asyataḥ
04,059.033c prekṣante smāntarikṣasthāḥ sarve devāḥ savāsavāḥ
04,059.034a tad dṛṣṭvā paramaprīto gandharvaś citram adbhutam
04,059.034c śaśaṃsa devarājāya citrasenaḥ pratāpavān
04,059.035a paśyemān arinirdārān saṃsaktān iva gacchataḥ
04,059.035c citrarūpam idaṃ jiṣṇor divyam astram udīryataḥ
04,059.036a nedaṃ manuṣyāḥ śraddadhyur na hīdaṃ teṣu vidyate
04,059.036c paurāṇānāṃ mahāstrāṇāṃ vicitro 'yaṃ samāgamaḥ
04,059.036d*1025_001 ādadānasya hi śarān saṃdhāya ca vimuñcataḥ
04,059.036d*1025_002 vikarṣataś ca gāṇḍīvaṃ nāntaraṃ samadṛśyata
04,059.037a madhyaṃdinagataṃ sūryaṃ pratapantam ivāmbare
04,059.037c na śaknuvanti sainyāni pāṇḍavaṃ prativīkṣitum
04,059.037d*1026_001 tathaiva bhīṣmaṃ gāṅgeyaṃ draṣṭuṃ notsahate janaḥ
04,059.038a ubhau viśrutakarmāṇāv ubhau yuddhaviśāradau
04,059.038c ubhau sadṛśakarmāṇāv ubhau yudhi durāsadau
04,059.039a ity ukto devarājas tu pārthabhīṣmasamāgamam
04,059.039c pūjayām āsa divyena puṣpavarṣeṇa bhārata
04,059.039d*1027_001 aśvatthāmā
04,059.039d*1027_001 aśvatthāmā tato 'bhyetya drutaṃ karṇam abhāṣata
04,059.039d*1027_002 aham eko haniṣyāmi sametān sarvapāṇḍavān
04,059.039d*1027_003 iti karṇa samakṣaṃ naḥ sabhāmadhye tvayoditam
04,059.039d*1027_004 na tu tat kṛtam ekasmād bhīto dhāvasi sūtaja
04,059.039d*1027_005 vaicitravīryajāḥ sarve tvām āśritya pṛthāsutān
04,059.039d*1027_006 vaiśaṃpāyanaḥ
04,059.039d*1027_006 jetum icchanti saṃgrāme bhavān yudhyasva phalgunam
04,059.039d*1027_007 aśvatthāmoditaṃ vākyaṃ śrutvā duryodhanas tadā
04,059.039d*1027_008 pratyuvāca ruṣā drauṇiṃ karṇapriyacikīrṣayā
04,059.039d*1027_009 mā mānabhaṅgaṃ viprendra kuru viśrutakarmaṇaḥ
04,059.039d*1027_010 mānabhaṅgena rājñāṃ tu balahānir bhaviṣyati
04,059.039d*1027_011 śūrā vadanti saṃgrāme vācā karmāṇi kurvate
04,059.039d*1027_012 parākramanti saṃgrāme svasvavīryānusārataḥ
04,059.039d*1027_013 tasmāt taṃ nārhasi bhavān garhituṃ śūrasaṃmatam
04,059.039d*1027_014 rājñaivam uktaḥ sa drauṇir gataroṣo 'bhavat tadā
04,059.040a tato bhīṣmaḥ śāṃtanavo vāme pārśve samarpayat
04,059.040c asyataḥ pratisaṃdhāya vivṛtaṃ savyasācinaḥ
04,059.041a tataḥ prahasya bībhatsuḥ pṛthudhāreṇa kārmukam
04,059.041c nyakṛntad gārdhrapatreṇa bhīṣmasyāmitatejasaḥ
04,059.042a athainaṃ daśabhir bāṇaiḥ pratyavidhyat stanāntare
04,059.042c yatamānaṃ parākrāntaṃ kuntīputro dhanaṃjayaḥ
04,059.043a sa pīḍito mahābāhur gṛhītvā rathakūbaram
04,059.043c gāṅgeyo yudhi durdharṣas tasthau dīrgham ivāturaḥ
04,059.043d*1028_001 tataḥ pārtho 'gnisaṃkāśaṃ jvalamānam ivoragam
04,059.043d*1028_002 nicakhāna lalāṭāgre bhīṣmasya śaram uttamam
04,059.043d*1028_003 vyāmuhyata tadā bhīṣmas tasthau dīrgham ivāntaram
04,059.043d*1029_001 dīrghasvareṇa covāca bībhatsuḥ kauravān prati
04,059.043d*1029_002 vṛddhāryasya prapaśyantu sutārthe śṛṅgam adbhutam
04,059.043d*1029_003 mānaṃ yathā jñānino 'sya cāpatyaṃ pratiyudhyataḥ
04,059.043d*1030_001 pārtho 'pi kṣātradharmajño visaṃjñaḥ prāharat tataḥ
04,059.044a taṃ visaṃjñam apovāha saṃyantā rathavājinām
04,059.044c upadeśam anusmṛtya rakṣamāṇo mahāratham
04,059.044d@052_0000 vaiśaṃpāyanaḥ
04,059.044d@052_0001 gās tā vijitya saṃgrāme kurūṇāṃ miṣatāṃ vane
04,059.044d@052_0002 tato yoddhumanāḥ pārthaḥ prāyāt pañca rathān prati
04,059.044d@052_0003 ādadānaś ca nārācān vyāmṛśann iṣudhī api
04,059.044d@052_0004 aśvatthāmā
04,059.044d@052_0004 saṃspṛśānaś ca gāṇḍīvaṃ bhūyaḥ karṇaṃ samabhyayāt
04,059.044d@052_0005 karṇa yat tat sabhāmadhye bahv abaddhaṃ prabhāṣase
04,059.044d@052_0006 na me yudhi samo 'stīti tad idaṃ pratyupasthitam
04,059.044d@052_0007 eṣo 'ntaka iva kruddhaḥ sarvabhūtāvamardanaḥ
04,059.044d@052_0008 karṇaḥ
04,059.044d@052_0008 adūrāt pratyupasthāya jṛmbhate kesarī yathā
04,059.044d@052_0009 nāhaṃ bibhemi bībhatsoḥ kṛṣṇād vā devakīsutāt
04,059.044d@052_0010 pāṇḍavebhyo 'pi sarvebhyaḥ kṣatradharmam anuvrataḥ
04,059.044d@052_0011 sattvādhikānāṃ puṃsāṃ tu dhanurvedopajīvinām
04,059.044d@052_0012 darśanāj jāyate darpaḥ svaraś ca na viṣīdati
04,059.044d@052_0013 paśyatv ācāryaputro mām arjunena raṇe saha
04,059.044d@052_0014 vaiśaṃpāyanaḥ
04,059.044d@052_0014 yudhyamānaṃ susaṃyattaṃ daivaṃ tu duratikramam
04,059.044d@052_0015 taṃ samantād rathāḥ pañca parivārya dhanaṃjayam
04,059.044d@052_0016 ta iṣūn samyag asyanto mumukṣanto 'pi jīvitam
04,059.044d@052_0017 te lābham iva manvānāḥ kṣipram ārchan dhanaṃjayam
04,059.044d@052_0018 śaraughān samyag asyanto jīmūtā iva vārṣikāḥ
04,059.044d@052_0019 bahubhir vividhair bāṇair niśitair lomavāpibhiḥ
04,059.044d@052_0020 ādravan pratyavasthāya pratyavidhyan dhanaṃjayam
04,059.044d@052_0021 tataḥ prahasya bībhatsuḥ sarvaśastrabhṛtāṃ varaḥ
04,059.044d@052_0022 divyam astraṃ vikurvāṇaḥ pratyayād rathasattamān
04,059.044d@052_0023 yathā raśmibhir ādityaḥ pracchādayati medinīm
04,059.044d@052_0024 evaṃ gāṇḍīvanirmuktaiḥ śaraiḥ prācchādayad diśaḥ
04,059.044d@052_0025 na rathānāṃ na nāgānāṃ na dhvajānāṃ na vājinām
04,059.044d@052_0026 aviddhaṃ niśitair bāṇair āsīd dvyaṅgulam antaram
04,059.044d@052_0027 sarve śāntiparā yodhāḥ svacittaṃ nābhijajñire
04,059.044d@052_0028 hastino 'śvāś ca vitrastā vyavalīyanta sarvaśaḥ
04,059.044d@052_0029 yathā nalavanaṃ nāgaḥ prabhinnaḥ ṣāṣṭihāyanaḥ
04,059.044d@052_0030 evaṃ sarvān apāmṛdnād arjunaḥ śastratejasā
04,059.044d@052_0031 gāṇḍīvasya tu ghoṣeṇa pṛthivī samakampata
04,059.044d@052_0032 manāṃsi dhārtarāṣṭrāṇām abhyakṛntad dhanaṃjayaḥ
04,059.044d@052_0033 tato vigāhya sainyānāṃ madhyaṃ śastrabhṛtāṃ varaḥ
04,059.044d@052_0034 sārathiṃ samare śūram abhyabhāṣata vīryavān
04,059.044d@052_0035 saṃniyamya hayān etān mandaṃ vāhaya sārathe
04,059.044d@052_0036 ācāryaputraṃ samare yodhayiṣye 'parājitam
04,059.044d@052_0037 purā hy eṣa mayā muktaḥ sa me bhavati pṛṣṭhataḥ
04,059.044d@052_0038 evam ukto 'rjunenājāv aśvatthāmarathaṃ prati
04,059.044d@052_0039 karṇaḥ
04,059.044d@052_0039 virāṭaputro javanān bhṛśam aśvān acodayat
04,059.044d@052_0040 eṣopayāti bībhatsur vyathito gāḍhavedanaḥ
04,059.044d@052_0041 taṃ tu tatraiva yāsyāmi nāyaṃ mucyeta jīvitāt
04,059.044d@052_0041 droṇaḥ
04,059.044d@052_0042 naiṣo bhayena niryāto mahātmā pākaśāsaniḥ
04,059.044d@052_0043 evaṃ bhītā nivartante na punar gāḍhavedanāḥ
04,059.044d@052_0044 yady enam abhisaṃrabdhaṃ punar evābhiyāsyasi
04,059.044d@052_0045 bahūny astrāṇi jānīte na punar mokṣyate bhavān
04,059.044d@052_0046 diṣṭyā duryodhano mukto diṣṭyā gāvaḥ palāyitāḥ
04,059.044d@052_0047 muktamuṣṭiṣu saṃgrāme kiṃ raṇena kariṣyasi
04,059.044d@052_0048 krośamātram atikramya balam anvānayāmahe
04,059.044d@052_0049 anvāgatabalāḥ pārthaṃ punar evābhiyāsyatha
04,059.044d*1031_001 parākrame ca śaurye ca vīrye sattve mahāraṇe
04,059.044d*1031_002 śastrāstreṣu ca sarveṣu lāghave dūrapātane
04,059.044d*1031_003 yasya nāsti samo loke pitṛdattavaraś ca yaḥ
04,059.044d*1031_004 jitaśramo jitārātir nistandriḥ khedavarjitaḥ
04,059.044d*1031_005 yaḥ svecchāmaraṇo jātaḥ pitṛśuśrūṣaṇe rataḥ
04,059.044d*1031_006 duryodhanahitārthāya yuddhvā pārthena saṃgare
04,059.044d*1031_007 pṛthāsutahitārthāya parājita ivābhavat
04,059.044d@053_0000 arjunaḥ
04,059.044d@053_0001 dakṣiṇām eva tu diśaṃ hayān uttara vāhaya
04,059.044d@053_0002 purā sārthībhavaty eṣām ayaṃ śabdo 'tra tiṣṭhatām
04,059.044d@053_0003 aśvatthāmnaḥ pratirathaṃ prācīm udyāhi sārathe
04,059.044d@053_0004 acirād draṣṭum icchāmi guruputraṃ yaśasvinam
04,059.044d@053_0004 vaiśaṃpāyanaḥ
04,059.044d@053_0005 mohayitvā tu tān sarvān dhanurghoṣeṇa pāṇḍavaḥ
04,059.044d@053_0006 prasavyaṃ caivam āvṛtya krośārdhaṃ prādravat tataḥ
04,059.044d@053_0007 yathā susaṃskṛto bāṇaḥ suparṇaś cāpi śīghragaḥ
04,059.044d@053_0008 tathā pārtharathaḥ śīghram ākāśe paryavartata
04,059.044d@053_0009 muhūrtoparate śabde pratiyāte dhanaṃjaye
04,059.044d@053_0010 hastyaśvarathapādātaṃ puraskṛtya mahārathāḥ
04,059.044d@053_0011 droṇabhīṣmamukhāḥ sarve sainyānāṃ jaghane yayuḥ
04,059.044d@053_0012 sainikāḥ
04,059.044d@053_0012 yattāḥ pārtham apaśyantaḥ sahitāḥ śaravikṣatāḥ
04,059.044d@053_0013 diṣṭyā duryodhano muktaḥ sainyaṃ bhūyiṣṭham āgatam
04,059.044d@053_0014 krośamātram atikramya balam anvānayāmahe
04,059.044d@053_0015 vaiśaṃpāyanaḥ
04,059.044d@053_0015 yāma yatra vanaṃ gulmaṃ nadīm anvaśmakāṃ prati
04,059.044d@053_0016 atha duryodhano dṛṣṭvā bhagnaṃ svabalam āhave
04,059.044d@053_0017 amṛṣyamāṇaḥ kopena parimārgan dhanaṃjayam
04,059.044d@053_0018 nyavartata kuruśreṣṭhaḥ svenānīkena saṃvṛtaḥ
04,059.044d@053_0019 vāryamāṇo durādharṣair bhīṣmadroṇakṛpair bhṛśam
04,059.044d@053_0020 tato 'rjunaś citram udāravegaṃ
04,059.044d@053_0021 samīkṣya gāṇḍīvam uvāca vākyam
04,059.044d@053_0022 idaṃ tv idānīm anayaṃ kurūṇāṃ
04,059.044d@053_0023 śivaṃ dhanuḥ śatrunibarhaṇaṃ ca
04,059.044d@053_0024 atyāśugaṃ vegavad āśukartṛ
04,059.044d@053_0025 avāraṇīyaṃ mahate raṇāya
04,059.044d@053_0026 pradāraṇaṃ śatruvarūthinīnām
04,059.044d@053_0027 anīkabhit saṃyati vajrakalpam
04,059.044d@053_0028 prayāhi yatraiṣa suyodhano hi
04,059.044d@053_0029 taṃ pātayiṣyāmi śaraiḥ sutīkṣṇaiḥ
04,059.044d@053_0030 ācāryaputraṃ ca pitāmahaṃ ca
04,059.044d@053_0031 suyodhanaṃ sūtasutaṃ ca saṃkhye
04,059.044d@053_0032 droṇaṃ kṛpaṃ caiva nivārya yuddhe
04,059.044d@053_0033 śiro hariṣyāmi suyodhanasya
04,059.044d@053_0034 tam uttaraś citram udāravegaṃ
04,059.044d@053_0035 dhanuś ca dṛṣṭvā niśitāñ śarāṃś ca
04,059.044d@053_0036 bhīto 'bravīd arjunam ājimadhye
04,059.044d@053_0037 nāhaṃ tavāśvān viṣahe niyantum
04,059.044d@053_0038 tam abravīn mātsyasutaṃ prahasya
04,059.044d@053_0039 gāṇḍīvadhanvā dviṣatāṃ nihantā
04,059.044d@053_0040 mayā sahāyena kuto 'sti te bhayaṃ
04,059.044d@053_0041 praihy uttarāśvān upamantrayasva
04,059.044d@053_0042 āśvāsitas tena dhanaṃjayena
04,059.044d@053_0043 vairāṭir aśvān pratutoda śīghram
04,059.044d@053_0044 viṣphārayaṃs tad dhanur ugravegaṃ
04,059.044d@053_0045 yuyutsamānaḥ punar eva jiṣṇuḥ
04,059.044d@053_0046 gāṇḍīvaśabdena tu tatra yodhā
04,059.044d@053_0047 bhūmau nipetur bahavo 'tivelam
04,059.044d@053_0048 śaṅkhasya śabdena tu vānarasya
04,059.044d@053_0049 arjunaḥ
04,059.044d@053_0049 śabdena te yodhavarāḥ samantāt
04,059.044d@053_0050 eṣo 'timānī dhṛtarāṣṭrasūnuḥ
04,059.044d@053_0051 senāmukhe sarvasamṛddhatejāḥ
04,059.044d@053_0052 parājayaṃ nityam amṛṣyamāṇo
04,059.044d@053_0053 nivartate yuddhamanāḥ purastāt
04,059.044d@053_0054 tam eva yāhi prasamīkṣya yattaḥ
04,059.044d@053_0055 suyodhanaṃ tatra sahānujaṃ ca
04,059.044d@053_0055 vaiśaṃpāyanaḥ
04,059.044d@053_0056 tam āpatantaṃ prasamīkṣya sarve
04,059.044d@053_0057 kurupravīrāḥ sahasābhyagacchan
04,059.044d@053_0058 prahasya vīraḥ sa tu tān atītya
04,059.044d@053_0059 duryodhane dvau nicakhāna bāṇau
04,059.044d@053_0060 tenārdito nāga iva prabhinnaḥ
04,059.044d@053_0061 pārthena viddho dhṛtarāṣṭrasūnuḥ
04,059.044d@053_0062 yuyutsamāno 'tirathena saṃkhye
04,059.044d@053_0063 svayaṃ nigṛhyārjunam āsasāda
04,060.001 vaiśaṃpāyana uvāca
04,060.001a bhīṣme tu saṃgrāmaśiro vihāya; palāyamāne dhṛtarāṣṭraputraḥ
04,060.001c ucchritya ketuṃ vinadan mahātmā; svayaṃ vigṛhyārjunam āsasāda
04,060.002a sa bhīmadhanvānam udagravīryaṃ; dhanaṃjayaṃ śatrugaṇe carantam
04,060.002c ākarṇapūrṇāyatacoditena; bhallena vivyādha lalāṭamadhye
04,060.003a sa tena bāṇena samarpitena; jāmbūnadābhena susaṃśitena
04,060.003c rarāja rājan mahanīyakarmā; yathaikaparvā ruciraikaśṛṅgaḥ
04,060.004a athāsya bāṇena vidāritasya; prādurbabhūvāsṛg ajasram uṣṇam
04,060.004c sā tasya jāmbūnadapuṣpacitrā; māleva citrābhivirājate sma
04,060.005a sa tena bāṇābhihatas tarasvī; duryodhanenoddhatamanyuvegaḥ
04,060.005c śarān upādāya viṣāgnikalpān; vivyādha rājānam adīnasattvaḥ
04,060.006a duryodhanaś cāpi tam ugratejāḥ; pārthaś ca duryodhanam ekavīraḥ
04,060.006c anyonyam ājau puruṣapravīrau; samaṃ samājaghnatur ājamīḍhau
04,060.007a tataḥ prabhinnena mahāgajena; mahīdharābhena punar vikarṇaḥ
04,060.007c rathaiś caturbhir gajapādarakṣaiḥ; kuntīsutaṃ jiṣṇum athābhyadhāvat
04,060.008a tam āpatantaṃ tvaritaṃ gajendraṃ; dhanaṃjayaḥ kumbhavibhāgamadhye
04,060.008c ākarṇapūrṇena dṛḍhāyasena; bāṇena vivyādha mahājavena
04,060.009a pārthena sṛṣṭaḥ sa tu gārdhrapatra; ā puṅkhadeśāt praviveśa nāgam
04,060.009c vidārya śailapravaraprakāśaṃ; yathāśaniḥ parvatam indrasṛṣṭaḥ
04,060.010a śaraprataptaḥ sa tu nāgarājaḥ; pravepitāṅgo vyathitāntarātmā
04,060.010c saṃsīdamāno nipapāta mahyāṃ; vajrāhataṃ śṛṅgam ivācalasya
04,060.011a nipātite dantivare pṛthivyāṃ; trāsād vikarṇaḥ sahasāvatīrya
04,060.011c tūrṇaṃ padāny aṣṭaśatāni gatvā; viviṃśateḥ syandanam āruroha
04,060.012a nihatya nāgaṃ tu śareṇa tena; vajropamenādrivarāmbudābham
04,060.012c tathāvidhenaiva śareṇa pārtho; duryodhanaṃ vakṣasi nirbibheda
04,060.013a tato gaje rājani caiva bhinne; bhagne vikarṇe ca sapādarakṣe
04,060.013c gāṇḍīvamuktair viśikhaiḥ praṇunnās; te yodhamukhyāḥ sahasāpajagmuḥ
04,060.014a dṛṣṭvaiva bāṇena hataṃ tu nāgaṃ; yodhāṃś ca sarvān dravato niśamya
04,060.014c rathaṃ samāvṛtya kurupravīro; raṇāt pradudrāva yato na pārthaḥ
04,060.015a taṃ bhīmarūpaṃ tvaritaṃ dravantaṃ; duryodhanaṃ śatrusaho niṣaṅgī
04,060.015c prākṣveḍayad yoddhumanāḥ kirīṭī; bāṇena viddhaṃ rudhiraṃ vamantam
04,060.015d@054_0001 tasmin maheṣvāsavare 'tividdhe
04,060.015d@054_0002 dhanaṃjayenāpratimena yuddhe
04,060.015d@054_0003 sarvāṇi sainyāni bhayārditāni
04,060.015d@054_0004 trāsaṃ yayuḥ pārtham udīkṣya tāni
04,060.015d@054_0005 tatas tu te śāntiparāś ca sarve
04,060.015d@054_0006 dṛṣṭvārjunaṃ nāgam iva prabhinnam
04,060.015d@054_0007 uccair nadantaṃ balavantam ājau
04,060.015d@054_0008 madhye sthitaṃ siṃham ivarṣabhāṇām
04,060.015d@054_0009 gāṇḍīvaśabdena tu pāṇḍavasya
04,060.015d@054_0010 yodhā nipetuḥ sahasā rathebhyaḥ
04,060.015d@054_0011 bhayārditāḥ pārthaśarābhitaptāḥ
04,060.015d@054_0012 siṃhābhipannā iva vāraṇendrāḥ
04,060.015d@054_0013 saṃraktanetraḥ punar indrakarmā
04,060.015d@054_0014 vaikartanaṃ dvādaśabhiḥ pṛṣatkaiḥ
04,060.015d@054_0015 vidrāvya teṣāṃ dravatāṃ samīkṣya
04,060.015d@054_0016 duḥśāsanaṃ caikarathena pārthaḥ
04,060.015d@054_0017 karṇo 'bravīt pārthaśarābhitapto
04,060.015d@054_0018 duryodhanaṃ duṣprasahaṃ ca dṛṣṭvā
04,060.015d@054_0019 dṛṣṭo 'rjuno 'yaṃ pratiyāma śīghraṃ
04,060.015d@054_0020 śreyo vidhāsyāma ito gatena
04,060.015d@054_0021 manye tvayā tāta kṛtaṃ ca kāryaṃ
04,060.015d@054_0022 yad arjuno 'smābhir ihādya dṛṣṭaḥ
04,060.015d@054_0023 bhūyo vanaṃ gacchatu savyasācī
04,060.015d@054_0024 paśyāmi pūrṇaṃ samayaṃ na teṣām
04,060.015d@054_0025 śarārditās te yudhi pāṇḍavena
04,060.015d@054_0026 prasasrur anyonyam athāhvayantaḥ
04,060.015d@054_0027 karṇo 'bravīd āpataty eṣa jiṣṇur
04,060.015d@054_0028 duryodhanaṃ saṃparivārya yāmaḥ
04,060.015d@054_0029 sarvāstravid vāraṇayūthapābhaḥ
04,060.015d@054_0030 kāle prahartā yudhi śātravāṇām
04,060.015d@054_0031 ayaṃ ca pārthaḥ punarāgato no
04,060.015d@054_0032 mūlaṃ ca rakṣyaṃ bharatarṣabhāṇām
04,060.015d@054_0033 samīkṣya pārthaṃ tarasāpatantaṃ
04,060.015d@054_0034 duryodhanaḥ kālam ivāttaśastram
04,060.015d@054_0035 bhayārtarūpaḥ śaraṇaṃ prapede
04,060.015d@054_0036 droṇaṃ ca karṇaṃ ca kṛpaṃ ca bhīṣmam
04,060.015d@054_0037 taṃ bhītarūpaṃ śaraṇaṃ vrajantaṃ
04,060.015d@054_0038 duryodhanaṃ śatrusaho niṣaṅgī
04,060.015d@054_0039 ity abravīt prītamanāḥ kirīṭī
04,060.015d@054_0040 bāṇena viddhaṃ rudhiraṃ vamantam
04,060.016 arjuna uvāca
04,060.016a vihāya kīrtiṃ vipulaṃ yaśaś ca; yuddhāt parāvṛtya palāyase kim
04,060.016c na te 'dya tūryāṇi samāhatāni; yathāvad udyānti gatasya yuddhe
04,060.016d*1032_001 na bhokṣyase so 'dya mahīṃ samagrāṃ
04,060.016d*1032_002 yānāni vastrāṇy atha bhojanāni
04,060.016d*1032_003 kalyāṇagandhīni ca candanāni
04,060.016d*1032_004 yuddhāt parājitya tu bhokṣyase kim
04,060.016d*1032_005 suvarṇamālyāni ca kuṇḍalāni
04,060.016d*1032_006 hārāṃś ca vaiḍūryakṛtopadhānān
04,060.016d*1032_007 cyutasya yuddhān na tu śaṅkhaśabdās
04,060.016d*1032_008 tathā bhaviṣyanti tavādya pāpa
04,060.016d*1032_009 na bhogahetor varacandanaṃ ca
04,060.016d*1032_010 striyaś ca mukhyā madhurapralāpāḥ
04,060.016d*1032_011 yuddhāt prayātasya narendrasūnoḥ
04,060.016d*1032_012 pare ca loke phalatā na ceha
04,060.017a yudhiṣṭhirasyāsmi nideśakārī; pārthas tṛtīyo yudhi ca sthiro 'smi
04,060.017c tadartham āvṛtya mukhaṃ prayaccha; narendravṛttaṃ smara dhārtarāṣṭra
04,060.018a moghaṃ tavedaṃ bhuvi nāmadheyaṃ; duryodhanetīha kṛtaṃ purastāt
04,060.018b*1033_001 duryodhanas tvaṃ prathito 'si nāmnā
04,060.018b*1033_002 suyodhanas tvaṃ nikṛtipradhānaḥ
04,060.018c na hīha duryodhanatā tavāsti; palāyamānasya raṇaṃ vihāya
04,060.019a na te purastād atha pṛṣṭhato vā; paśyāmi duryodhana rakṣitāram
04,060.019c paraihi yuddhena kurupravīra; prāṇān priyān pāṇḍavato 'dya rakṣa
04,060.019d@055_0001 bhītaṃ vivastraṃ virathaṃ yato 'haṃ
04,060.019d@055_0002 visaṃjñam ājau vikalaṃ vivastram
04,060.019d@055_0003 vimuktakeśaṃ ca palāyamānaṃ
04,060.019d@055_0004 prāptaṃ tavāhaṃ śaraṇaṃ vadantam
04,060.019d@055_0005 tavāsmi ceti pralapantam evaṃ
04,060.019d@055_0006 rakṣeti māṃ vādinam eva vādīn
04,060.019d@055_0007 parāṅmukhān nāham aho nihanmi
04,060.019d@055_0008 yatas tato jīva suyodhana tvam
04,060.019d@055_0009 vacāṃsi cet tvaṃ smarasi svakīyāny
04,060.019d@055_0010 uktāny aho dyūtajaye sabhāyām
04,060.019d@055_0011 ūruṃ svakaṃ darśayatā samakṣam
04,060.019d@055_0012 asmān samākṣipya jagāda kṛṣṇām
04,060.019d@055_0013 mṛtā yathaite kila pāṇḍuputrā
04,060.019d@055_0014 vyāghrā yathā carmamayāś ca sarpāḥ
04,060.019d@055_0015 prabhagnadaṃṣṭrāś ca sakūrcaṣaṇḍhās
04,060.019d@055_0016 tilā yathāraṇyabhavās tathaite
04,060.019d@055_0017 jano yathā kākayavāñ jagāda
04,060.019d@055_0018 pāṇḍūṃs tathā nāmadharāṃs tu viddhi
04,060.019d@055_0019 samāviśas tv aṅkam imaṃ mameti
04,060.019d@055_0020 rājyasya me 'laṃkaraṇaṃ bhava tvam
04,060.019d@055_0021 droṇasya bhīṣmasya kṛpasya caiva
04,060.019d@055_0022 yac chṛṇvatas tvaṃ bahudhālapad bhoḥ
04,060.019d@055_0023 tad ehi bho na tv akajasva sainyaiḥ
04,060.019d@055_0024 sahāpi mām ekarathaṃ rathaiḥ svaiḥ
04,060.019d@055_0025 sarvaiḥ svayodhair bahubhiḥ samaṃ tvaṃ
04,060.019d@055_0026 yudhyasva mām ekam apīha vīram
04,060.019d@055_0027 jīvan vimokṣe na palāyamāno
04,060.019d@055_0028 manda svayuktaṃ smara tatsabhāyām
04,060.019d@055_0029 parīpsa yuddhena kurūn samakṣaṃ
04,060.019d@055_0030 prāṇān mayā bāhubalābhisṛṣṭān
04,061.001 vaiśaṃpāyana uvāca
04,061.001a āhūyamānas tu sa tena saṃkhye; mahāmanā dhṛtarāṣṭrasya putraḥ
04,061.001c nivartitas tasya girāṅkuśena; gajo yathā matta ivāṅkuśena
04,061.002a so 'mṛṣyamāṇo vacasābhimṛṣṭo; mahārathenātirathas tarasvī
04,061.002b*1034_001 tato duryodhanaḥ kruddho vikṣipan dhanur uttamam
04,061.002b*1034_002 duryodhanaḥ
04,061.002b*1034_002 dhṛtiṃ kṛtvā suvipulāṃ pratyuvāca dhanaṃjayam
04,061.002b*1034_003 nāham indrād api kruddhād bibhemi bharatarṣabha
04,061.002b*1034_004 bhuktvā suvipulaṃ rājyaṃ vittāni ca sukhāni ca
04,061.002b*1034_005 vaiśaṃpāyanaḥ
04,061.002b*1034_005 kimarthaṃ yuddhasamaye palāyiṣye narottama
04,061.002b*1034_006 evam uktvā mahārājaḥ pratyayudhyata phalgunam
04,061.002b*1034_007 saṃnipatya tu śīghrāśvas totrārdita iva dvipaḥ
04,061.002b*1034_008 ākrāntabhogas tejasvī dhanur vakra ivoragaḥ
04,061.002b*1034_009 rathaṃ rathena saṃgamya yodhayām āsa pāṇḍavam
04,061.002c paryāvavartātha rathena vīro; bhogī yathā pādatalābhimṛṣṭaḥ
04,061.003a taṃ prekṣya karṇaḥ parivartamānaṃ; nivartya saṃstabhya ca viddhagātraḥ
04,061.003c duryodhanaṃ dakṣiṇato 'bhyagacchat; pārthaṃ nṛvīro yudhi hemamālī
04,061.004a bhīṣmas tataḥ śāṃtanavo nivṛtya; hiraṇyakakṣyāṃs tvarayaṃs turaṃgān
04,061.004c duryodhanaṃ paścimato 'bhyarakṣat; pārthān mahābāhur adhijyadhanvā
04,061.005a droṇaḥ kṛpaś caiva viviṃśatiś ca; duḥśāsanaś caiva nivṛtya śīghram
04,061.005c sarve purastād vitateṣucāpā; duryodhanārthaṃ tvaritābhyupeyuḥ
04,061.006a sa tāny anīkāni nivartamānāny; ālokya pūrṇaughanibhāni pārthaḥ
04,061.006c haṃso yathā megham ivāpatantaṃ; dhanaṃjayaḥ pratyapatat tarasvī
04,061.007a te sarvataḥ saṃparivārya pārtham; astrāṇi divyāni samādadānāḥ
04,061.007c vavarṣur abhyetya śaraiḥ samantān; meghā yathā bhūdharam ambuvegaiḥ
04,061.008a tato 'stram astreṇa nivārya teṣāṃ; gāṇḍīvadhanvā kurupuṃgavānām
04,061.008c saṃmohanaṃ śatrusaho 'nyad astraṃ; prāduścakāraindrir apāraṇīyam
04,061.009a tato diśaś cānudiśo vivṛtya; śaraiḥ sudhārair niśitaiḥ supuṅkhaiḥ
04,061.009c gāṇḍīvaghoṣeṇa manāṃsi teṣāṃ; mahābalaḥ pravyathayāṃ cakāra
04,061.010a tataḥ punar bhīmaravaṃ pragṛhya; dorbhyāṃ mahāśaṅkham udāraghoṣam
04,061.010c vyanādayat sa pradiśo diśaḥ khaṃ; bhuvaṃ ca pārtho dviṣatāṃ nihantā
04,061.011a te śaṅkhanādena kurupravīrāḥ; saṃmohitāḥ pārthasamīritena
04,061.011c utsṛjya cāpāni durāsadāni; sarve tadā śāntiparā babhūvuḥ
04,061.012a tathā visaṃjñeṣu pareṣu pārthaḥ; smṛtvā tu vākyāni tathottarāyāḥ
04,061.012c niryāhi madhyād iti matsyaputram; uvāca yāvat kuravo visaṃjñāḥ
04,061.013a ācārya śāradvatayoḥ suśukle; karṇasya pītaṃ ruciraṃ ca vastram
04,061.013c drauṇeś ca rājñaś ca tathaiva nīle; vastre samādatsva narapravīra
04,061.014a bhīṣmasya saṃjñāṃ tu tathaiva manye; jānāti me 'strapratighātam eṣaḥ
04,061.014c etasya vāhān kuru savyatas tvam; evaṃ hi yātavyam amūḍhasaṃjñaiḥ
04,061.015a raśmīn samutsṛjya tato mahātmā; rathād avaplutya virāṭaputraḥ
04,061.015b*1035_001 nānāvidhāny adbhutavarṇakāni
04,061.015b*1035_002 mahānti cīnāṃśudukūlakāni
04,061.015b*1035_003 paṭṭāṃśukāni vividhāni manojñakāni
04,061.015b*1035_004 hārāṃś ca rājñāṃ maṇibhūṣaṇāni
04,061.015b*1035_005 suvarṇaniṣkābharaṇāni māriṣa
04,061.015b*1035_006 māṇikyabāhvaṅgadakaṅkaṇāni
04,061.015b*1035_007 anyāni rājñāṃ maṇibhūṣaṇāni
04,061.015c vastrāṇy upādāya mahārathānāṃ; tūrṇaṃ punaḥ svaṃ ratham āruroha
04,061.015d*1036_001 rājñaś ca sarvān mṛtasaṃnikāśān
04,061.015d*1036_002 saṃmohanāstreṇa visaṃjñakalpān
04,061.015d*1036_003 nāsāgravinyastakarāṅgulīkaḥ
04,061.015d*1036_004 pārtho jahāsa smayamānacetāḥ
04,061.015d@056_0001 tato 'rjuno svāpanam astram ugraṃ
04,061.015d@056_0002 kodaṇḍam āropya kurūn pratīha
04,061.015d@056_0003 bhīṣmaṃ guruṃ putrayutaṃ kṛpaṃ ca
04,061.015d@056_0004 muktvā mumocānyaśirasy amarṣī
04,061.015d@056_0005 śirāṃsi teṣām atha tat prapadya
04,061.015d@056_0006 prasvāpanāstraṃ kurupuṃgavānām
04,061.015d@056_0007 ekaikaśaḥ kūrcaśiro 'rdham ardhaṃ
04,061.015d@056_0008 pṛthak pṛthag vā lunad anyam anyam
04,061.015d@056_0009 bhāgaṃ śiraḥ kūrcabhavaṃ vimuṇḍya
04,061.015d@056_0010 pratyāyayau pārthakaraṃ tad astram
04,061.015d@056_0011 tataḥ prahṛṣṭaḥ puruṣapravīro
04,061.015d@056_0012 gurūn namaskṛtya jagāda coccaiḥ
04,061.015d@056_0013 prayāntu bho 'ntaḥpuram āśu vīrāḥ
04,061.015d@056_0014 svaṃ svaṃ priyāṇāṃ pratidarśayantu
04,061.015d@056_0015 prāṇān upādāya mayādya muktā
04,061.015d@056_0016 mokṣyāmi roṣaṃ punar apy aho svam
04,061.016a tato 'nvaśāsac caturaḥ sadaśvān; putro virāṭasya hiraṇyakakṣyān
04,061.016c te tad vyatīyur dhvajinām anīkaṃ; śvetā vahanto 'rjunam ājimadhyāt
04,061.017a tathā tu yāntaṃ puruṣapravīraṃ; bhīṣmaḥ śarair abhyahanat tarasvī
04,061.017c sa cāpi bhīṣmasya hayān nihatya; vivyādha pārśve daśabhiḥ pṛṣatkaiḥ
04,061.018a tato 'rjuno bhīṣmam apāsya yuddhe; viddhvāsya yantāram ariṣṭadhanvā
04,061.018c tasthau vimukto rathavṛndamadhyād; rāhuṃ vidāryeva sahasraraśmiḥ
04,061.019a labdhvā tu saṃjñāṃ ca kurupravīraḥ; pārthaṃ samīkṣyātha mahendrakalpam
04,061.019c raṇād vimuktaṃ sthitam ekam ājau; sa dhārtarāṣṭras tvarito babhāṣe
04,061.019c*1037_001 sarvāñ jitān muṇḍitaśīrṣakūrcān
04,061.019c*1037_002 pṛthakpṛthagbhāgavirūparaudrān
04,061.020a ayaṃ kathaṃ svid bhavatāṃ vimuktas; taṃ vai prabadhnīta yathā na mucyet
04,061.020c tam abravīc chāṃtanavaḥ prahasya; kva te gatā buddhir abhūt kva vīryam
04,061.021a śāntiṃ parāśvasya yathā sthito 'bhūr; utsṛjya bāṇāṃś ca dhanuś ca citram
04,061.021c na tv eva bībhatsur alaṃ nṛśaṃsaṃ; kartuṃ na pāpe 'sya mano niviṣṭam
04,061.022a trailokyahetor na jahet svadharmaṃ; tasmān na sarve nihatā raṇe 'smin
04,061.022b*1038_001 adyāpi caitanyam aho tavātra
04,061.022b*1038_002 nāsty eva rājan gatacīrakasya
04,061.022b*1038_003 saṃbhālayātmānam amitrasāha
04,061.022b*1038_004 kva te gataṃ cīram adīnasattva
04,061.022b*1038_005 yodhāṃś ca sarvān abhivīkṣya nagnāṃs
04,061.022b*1038_006 tasmān na vācyaṃ dhṛtarāṣṭraputra
04,061.022c kṣipraṃ kurūn yāhi kurupravīra; vijitya gāś ca pratiyātu pārthaḥ
04,061.022d*1039_001 yuṣmān sametān kupito na hanyāt
04,061.022d*1039_002 tasmāt puraṃ (ja)yāma sa no 'stu lābhaḥ
04,061.022d*1040_001 mā te svako 'rtho nipateta mohāt
04,061.022d*1040_002 tat saṃvidhātavyam ariṣṭadhanvan
04,061.022d*1041_001 saṃmohanāstrapratimohitāḥ stha
04,061.022d*1041_002 yūyaṃ na jānīta dhanāpahāram
04,061.022d*1041_003 paśyātmavastrābharaṇāni rājan
04,061.022d*1041_004 virāṭaputreṇa samāhṛtāni
04,061.022d*1041_005 nṛpeṣu sarveṣu ca mohiteṣu
04,061.022d*1041_006 hantuṃ yad icchet sa haniṣyatīti
04,061.022d*1041_007 tadā tu dharmātmatayā nṛvīro
04,061.022d*1041_008 na cāhanad vo balabhit tanūjaḥ
04,061.022d*1041_009 bhāgyena yuṣmān avadhīn na pārthaḥ
04,061.022d*1041_010 saṃdhiṃ kurūṇām anumanyamānaḥ
04,061.022d*1041_011 tad yāta yūyaṃ saha sainikaiś ca
04,061.022d*1041_012 hatāvaśiṣṭair gajasāhvayaṃ puram
04,061.023a duryodhanas tasya tu tan niśamya; pitāmahasyātmahitaṃ vaco 'tha
04,061.023b*1042_001 nītāni vastrāṇi ca phālgunena
04,061.023b*1042_002 samīkṣya rājā hṛdi lajjitaś ca
04,061.023c atītakāmo yudhi so 'tyamarṣī; rājā viniḥśvasya babhūva tūṣṇīm
04,061.024a tad bhīṣmavākyaṃ hitam īkṣya sarve; dhanaṃjayāgniṃ ca vivardhamānam
04,061.024c nivartanāyaiva mano nidadhyur; duryodhanaṃ te parirakṣamāṇāḥ
04,061.025a tān prasthitān prītamanāḥ sa pārtho; dhanaṃjayaḥ prekṣya kurupravīrān
04,061.025c ābhāṣamāṇo 'nuyayau muhūrtaṃ; saṃpūjayaṃs tatra gurūn mahātmā
04,061.025c*1043_001 teṣām anīkāni nirīkṣya pārtho
04,061.025c*1043_002 viśīrṇatūryadhvajakārmukāni
04,061.025c*1043_003 gāṇḍīvadhanvā pravaraḥ kurūṇāṃ
04,061.025c*1043_004 śaṅkhaṃ pradadhmau balavān balena
04,061.025c*1043_005 te śaṅkhaśabdaṃ tumulaṃ niśamya
04,061.025c*1043_006 dhvajasya śrutvā nadato 'ntarikṣe
04,061.025c*1043_007 gāṇḍīvaśabdena muhur muhus te
04,061.025c*1043_008 bhītā yayuḥ sarvadhanaṃ vihāya
04,061.025c*1043_009 tān arjuno dūrataraṃ vibhajya
04,061.025c*1043_010 dhanaṃ ca sarvaṃ nikhilaṃ nivartya
04,061.025c*1043_011 āpṛcchya tān dūrataraṃ prayātvā
04,061.025d*1044_001 gurūṃś ca sarvān abhivādya bāṇair
04,061.025d*1044_002 nyavartatodagramanāḥ śanaiḥ saḥ
04,061.026a pitāmahaṃ śāṃtanavaṃ sa vṛddhaṃ; droṇaṃ guruṃ ca pratipūjya mūrdhnā
04,061.026c drauṇiṃ kṛpaṃ caiva gurūṃś ca sarvāñ; śarair vicitrair abhivādya caiva
04,061.027a duryodhanasyottamaratnacitraṃ; ciccheda pārtho mukuṭaṃ śareṇa
04,061.027b*1045_001 tan nāma viśrāvya tato nivṛttaḥ
04,061.027b*1046_001 dhanaṃjayaṃ siṃham ivāttavaktraṃ
04,061.027b*1046_002 gā vai vijityābhimukhaṃ prayāntam
04,061.027b*1046_003 udīkṣituṃ pārthivās te na śekur
04,061.027b*1046_004 yathaiva madhyāhnagataṃ tu sūryam
04,061.027b*1046_005 ratnāni vāsāṃsi ca tāni gṛhya
04,061.027b*1046_006 raṇotkaṭo nāga iva prabhinnaḥ
04,061.027b*1046_007 jitvā ca vairāṭim uvāca pārthaḥ
04,061.027b*1046_008 prahṛṣṭarūpo rathināṃ variṣṭhaḥ
04,061.027c āmantrya vīrāṃś ca tathaiva mānyān; gāṇḍīvaghoṣeṇa vinādya lokān
04,061.028a sa devadattaṃ sahasā vinādya; vidārya vīro dviṣatāṃ manāṃsi
04,061.028c dhvajena sarvān abhibhūya śatrūn; sa hemajālena virājamānaḥ
04,061.029a dṛṣṭvā prayātāṃs tu kurūn kirīṭī; hṛṣṭo 'bravīt tatra sa matsyaputram
04,061.029c āvartayāśvān paśavo jitās te; yātāḥ pare yāhi puraṃ prahṛṣṭaḥ
04,061.029d*1047_001 devās tu dṛṣṭvā mahad adbhutaṃ tad
04,061.029d*1047_002 yuddhaṃ kurūṇāṃ saha phālgunena
04,061.029d*1047_003 jagmur yathāsvaṃ bhavanaṃ pratītāḥ
04,061.029d*1047_004 pārthasya karmāṇi vicintayantaḥ
04,061.029d*1048_001 sa hemamālena virājamāno
04,061.029d*1048_002 rathena vīro rudhirokṣitena
04,061.029d*1049_001 uddhuṣyatāṃ te vijayo 'dya śīghraṃ
04,061.029d*1049_002 gātraṃ tu te sevatu mālyagandhān
04,061.029d*1049_003 mātā tu te nandatu bāndhavāś ca
04,061.029d*1049_004 tvām adya dṛṣṭvaivam udīrṇaharṣam
04,061.029d*1050_001 devāś ca gandharvagaṇāś ca pārthaṃ
04,061.029d*1050_002 rājarṣayaś cāpi mudaṃ pratītāḥ
04,061.029d*1050_003 saṃpūjayanto javam eva sarve
04,061.029d*1050_004 yayuḥ puraskṛtya tadā mahendram
04,062.001 vaiśaṃpāyana uvāca
04,062.001*1051_001 tato hṛṣṭamanāḥ pārtham uttaraḥ pratyabhāṣata
04,062.001*1051_002 kurūn parājitān dṛṣṭvā bhrājamānaṃ ca pāṇḍavam
04,062.001*1051_003 diṣṭyā jayasi durdharṣa mahābāho dhanaṃjaya
04,062.001*1051_004 prādurbhāvaṃ jayaṃ caiva dṛṣṭvā prīto 'smi pāṇḍava
04,062.001*1051_005 niśamya vacanaṃ tasya uttarasya mahātmanaḥ
04,062.001*1051_006 arjunaḥ paravīraghnaḥ pratyuvācottaraṃ tadā
04,062.001*1051_007 diṣṭyā tvam akṣatas tāta diṣṭyā gāvas tavānagha
04,062.001*1051_008 pratyāgatā yathānyāyaṃ śatravaś ca jitā raṇe
04,062.001*1051_009 āvartaya rathaṃ śīghraṃ sadaśvān saṃpraṇodaya
04,062.001*1051_010 apavartaya gāḥ sarvā yāhi caiva śamīṃ prati
04,062.001a tato vijitya saṃgrāme kurūn govṛṣabhekṣaṇaḥ
04,062.001c samānayām āsa tadā virāṭasya dhanaṃ mahat
04,062.002a gateṣu ca prabhagneṣu dhārtarāṣṭreṣu sarvaśaḥ
04,062.002c vanān niṣkramya gahanād bahavaḥ kurusainikāḥ
04,062.003a bhayāt saṃtrastamanasaḥ samājagmus tatas tataḥ
04,062.003c muktakeśā vyadṛśyanta sthitāḥ prāñjalayas tadā
04,062.004a kṣutpipāsāpariśrāntā videśasthā vicetasaḥ
04,062.004c ūcuḥ praṇamya saṃbhrāntāḥ pārtha kiṃ karavāma te
04,062.004d*1052_001 prāṇān antarmanoyātān prayāciṣyāmahe vayam
04,062.004d*1052_002 arjunaḥ
04,062.004d*1052_002 vayaṃ cārjuna te dāsā hy anurakṣyā hy anāthakāḥ
04,062.004d*1052_003 anāthān duḥkhitān dīnān kṛśān vṛddhān parājitān
04,062.004d*1052_004 nyastaśastrān nirāśāṃś ca nāhaṃ hanmi kṛtāñjalīn
04,062.004d*1052_005 bhavanto yāntu visrabdhā nirbhayā amṛtās tathā
04,062.004d*1052_006 mama pādarajorakṣyā jīvantu suciraṃ bhuvi
04,062.005 arjuna uvāca
04,062.005a svasti vrajata bhadraṃ vo na bhetavyaṃ kathaṃ cana
04,062.005c nāham ārtāñ jighāṃsāmi bhṛśam āśvāsayāmi vaḥ
04,062.006 vaiśaṃpāyana uvāca
04,062.006a tasya tām abhayāṃ vācaṃ śrutvā yodhāḥ samāgatāḥ
04,062.006c āyuḥkīrtiyaśodābhis tam āśirbhir anandayan
04,062.006d*1053_001 sa karma kṛtvā paramāryakarmā
04,062.006d*1053_002 nihatya śatrūn dviṣatāṃ nihantā
04,062.006d*1054_001 prayātāḥ sarvatas tatra namaskṛtya dhanaṃjayam
04,062.006d@057_0001 tato 'rjunaṃ nāgam iva prabhinnam
04,062.006d@057_0002 utsṛjya śatrūn vinivartamānam
04,062.006d@057_0003 virāṭarāṣṭrābhimukhaṃ prayāntaṃ
04,062.006d@057_0004 nāśaknuvaṃs taṃ kuravo 'bhiyātum
04,062.006d@057_0005 tataḥ sa taṃ megham ivāpatantaṃ
04,062.006d@057_0006 vidrāvya pārthaḥ kurumeghasainyam
04,062.006d@057_0007 taṃ matsyaputraṃ dviṣatāṃ nihantā
04,062.006d@057_0008 vaco 'bravīt saṃparigṛhya bhūyaḥ
04,062.006d@057_0009 pituḥ sakāśe tava tāta sarve
04,062.006d@057_0010 vasanti pārthā viditaṃ tavaiva
04,062.006d@057_0011 tān mā praśaṃser nagaraṃ praviśya
04,062.006d@057_0012 bhītaḥ praṇaśyeta sa matsyarājaḥ
04,062.006d@057_0013 mayā jitā sā dhvajinī kurūṇāṃ
04,062.006d@057_0014 mayā ca gāvo vijitā dviṣadbhyaḥ
04,062.006d@057_0015 evaṃ tu kāmaṃ nagaraṃ praviśya
04,062.006d@057_0016 uttara uvāca
04,062.006d@057_0016 tvam ātmanā karma kṛtaṃ bravīhi
04,062.006d@057_0017 yat te kṛtaṃ karma na pāraṇīyaṃ
04,062.006d@057_0018 tat karma kartuṃ mama nāsti śaktiḥ
04,062.006d@057_0019 na tvāṃ pravakṣyāmi pituḥ sakāśe
04,062.006d@057_0020 vaiśaṃpāyana uvāca
04,062.006d@057_0020 yāvan na māṃ vakṣyasi savyasācin
04,062.006d@057_0021 sa śatrusenām avajitya jiṣṇur
04,062.006d@057_0022 ācchidya sarvaṃ ca dhanaṃ kurubhyaḥ
04,062.006d@057_0023 śmaśānam āgamya punaḥ śamīṃ tām
04,062.006d@057_0024 abhyetya tasthau śaravikṣatāṅgaḥ
04,062.006d@057_0025 tataḥ sa vahnipratimo mahākapiḥ
04,062.006d@057_0026 sahaiva bhūtair divam utpapāta
04,062.006d@057_0027 tathaiva māyā vihitā babhūva
04,062.006d@057_0028 dhvajaṃ ca siṃhaṃ yuyuje rathe punaḥ
04,062.006d@057_0029 nidhāya tac cāyudham ājivardhanaṃ
04,062.006d@057_0030 kurūttamānām iṣudhīr dhvajāṃs tathā
04,062.006d@057_0031 prāyāt sa matsyo nagaraṃ prahṛṣṭaḥ
04,062.006d@057_0032 kirīṭinā sārathinā mahātmā
04,062.006d@057_0033 pārthaś ca kṛtvā param āryakarma
04,062.006d@057_0034 nihatya śatrūn dviṣatāṃ nihantā
04,062.006d@057_0035 vidhāya veṇīṃ ca tathaiva bhūyo
04,062.006d@057_0036 jagrāha raśmīn punar uttarasya
04,062.006d@057_0037 viveśa hṛṣṭo nagaraṃ mahātmā
04,062.006d@057_0038 bṛhannalārūpam upetya sārathiḥ
04,062.007a tato nivṛttāḥ kuravaḥ prabhagnā vaśam āsthitāḥ
04,062.007b*1055_001 hastināpuram uddiśya sarve dīnā yayus tadā
04,062.007c panthānam upasaṃgamya phalguno vākyam abravīt
04,062.008a rājaputra pratyavekṣa samānītāni sarvaśaḥ
04,062.008c gokulāni mahābāho vīra gopālakaiḥ saha
04,062.008d*1056_000 arjunaḥ
04,062.008d*1056_001 agre prayāntu nagaraṃ ghoṣayantu ca te jayam
04,062.009a tato 'parāhṇe yāsyāmo virāṭanagaraṃ prati
04,062.009c āśvāsya pāyayitvā ca pariplāvya ca vājinaḥ
04,062.010a gacchantu tvaritāś caiva gopālāḥ preṣitās tvayā
04,062.010c nagare priyam ākhyātuṃ ghoṣayantu ca te jayam
04,062.011 vaiśaṃpāyana uvāca
04,062.011a uttaras tvaramāṇo 'tha dūtān ājñāpayat tataḥ
04,062.011c vacanād arjunasyaiva ācakṣadhvaṃ jayaṃ mama
04,062.011d*1057_001 athottaras tvaramāṇaḥ sa dūtān
04,062.011d*1057_002 ājñāpayad vacanāt phālgunasya
04,062.011d*1057_003 ācakṣadhvaṃ vijayaṃ pārthivasya
04,062.011d*1057_004 bhagnāḥ pare vijitāś cāpi gāvaḥ
04,062.011d*1058_001 prahṛṣṭās te 'tha gopālāḥ praviśya nagaraṃ tataḥ
04,062.011d*1058_002 ūcur jayaṃ virāṭasya diṣṭyā godhanam āhṛtam
04,062.011d*1059_000 vaiśaṃpāyana uvāca
04,062.011d*1059_001 ity evaṃ tau bhāratamatsyavīrau
04,062.011d*1059_002 saṃmantrya saṃgamya tataḥ śamīṃ tām
04,062.011d*1059_003 abhyetya bhūyo vijayena tṛptāv
04,062.011d*1059_004 utsṛṣṭam āropayatāṃ svabhāṇḍam
04,062.011d*1059_005 sa śatrusenām abhibhūya sarvām
04,062.011d*1059_006 ācchidya sarvaṃ ca dhanaṃ kurubhyaḥ
04,062.011d*1059_007 vairāṭir āyān nagaraṃ pratīto
04,062.011d*1059_008 bṛhannalāsārathir ekavīraḥ
04,063.001 vaiśaṃpāyana uvāca
04,063.001a avajitya dhanaṃ cāpi virāṭo vāhinīpatiḥ
04,063.001c prāviśan nagaraṃ hṛṣṭaś caturbhiḥ saha pāṇḍavaiḥ
04,063.002a jitvā trigartān saṃgrāme gāś caivādāya kevalāḥ
04,063.002c aśobhata mahārājaḥ saha pārthaiḥ śriyā vṛtaḥ
04,063.003a tam āsanagataṃ vīraṃ suhṛdāṃ prītivardhanam
04,063.003b*1060_001 upāsāṃ cakrire sarve pāṇḍavāḥ saha sainikaiḥ
04,063.003c upatasthuḥ prakṛtayaḥ samastā brāhmaṇaiḥ saha
04,063.004a sabhājitaḥ sasainyas tu pratinandyātha matsyarāṭ
04,063.004c visarjayām āsa tadā dvijāṃś ca prakṛtīs tathā
04,063.005a tataḥ sa rājā matsyānāṃ virāṭo vāhinīpatiḥ
04,063.005b*1061_001 praviśyāntaḥpuraṃ ramyaṃ strīśatair upaśobhitam
04,063.005c uttaraṃ paripapraccha kva yāta iti cābravīt
04,063.006a ācakhyus tasya saṃhṛṣṭāḥ striyaḥ kanyāś ca veśmani
04,063.006c antaḥpuracarāś caiva kurubhir godhanaṃ hṛtam
04,063.007a vijetum abhisaṃrabdha eka evātisāhasāt
04,063.007c bṛhannaḍāsahāyaś ca niryātaḥ pṛthivīṃjayaḥ
04,063.008a upayātān atirathān droṇaṃ śāṃtanavaṃ kṛpam
04,063.008c karṇaṃ duryodhanaṃ caiva droṇaputraṃ ca ṣaḍrathān
04,063.009a rājā virāṭo 'tha bhṛśaṃ prataptaḥ; śrutvā sutaṃ hy ekarathena yātam
04,063.009c bṛhannaḍāsārathim ājivardhanaṃ; provāca sarvān atha mantrimukhyān
04,063.009d*1062_000 rājā
04,063.009d*1062_001 gavāṃ śatasahasrāṇi abhibhūya mamātmajam
04,063.009d*1062_002 kuravaḥ kālayanti sma sarve yuddhaviśāradāḥ
04,063.010a sarvathā kuravas te hi ye cānye vasudhādhipāḥ
04,063.010c trigartān nirjitāñ śrutvā na sthāsyanti kadā cana
04,063.011a tasmād gacchantu me yodhā balena mahatā vṛtāḥ
04,063.011c uttarasya parīpsārthaṃ ye trigartair avikṣatāḥ
04,063.012a hayāṃś ca nāgāṃś ca rathāṃś ca śīghraṃ; padātisaṃghāṃś ca tataḥ pravīrān
04,063.012c prasthāpayām āsa sutasya hetor; vicitraśastrābharaṇopapannān
04,063.013a evaṃ sa rājā matsyānāṃ virāṭo 'kṣauhiṇīpatiḥ
04,063.013c vyādideśātha tāṃ kṣipraṃ vāhinīṃ caturaṅgiṇīm
04,063.014a kumāram āśu jānīta yadi jīvati vā na vā
04,063.014c yasya yantā gataḥ ṣaṇḍho manye 'haṃ na sa jīvati
04,063.014d*1063_001 matsainyaṃ tvaritaṃ gatvā kurūn prāpya ca cottaram
04,063.014d*1063_002 dṛṣṭvā yadi jitā gāvo vijayenābhyanandata
04,063.015a tam abravīd dharmarājaḥ prahasya; virāṭam ārtaṃ kurubhiḥ prataptam
04,063.015c bṛhannaḍā sārathiś cen narendra; pare na neṣyanti tavādya gās tāḥ
04,063.016a sarvān mahīpān sahitān kurūṃś ca; tathaiva devāsurayakṣanāgān
04,063.016c alaṃ vijetuṃ samare sutas te; svanuṣṭhitaḥ sārathinā hi tena
04,063.017a athottareṇa prahitā dūtās te śīghragāminaḥ
04,063.017c virāṭanagaraṃ prāpya jayam āvedayaṃs tadā
04,063.018a rājñas tataḥ samācakhyau mantrī vijayam uttamam
04,063.018c parājayaṃ kurūṇāṃ cāpy upāyāntaṃ tathottaram
04,063.019a sarvā vinirjitā gāvaḥ kuravaś ca parājitāḥ
04,063.019c uttaraḥ saha sūtena kuśalī ca paraṃtapa
04,063.020 kaṅka uvāca
04,063.020a diṣṭyā te nirjitā gāvaḥ kuravaś ca parājitāḥ
04,063.020c diṣṭyā te jīvitaḥ putraḥ śrūyate pārthivarṣabha
04,063.021a nādbhutaṃ tv eva manye 'haṃ yat te putro 'jayat kurūn
04,063.021c dhruva eva jayas tasya yasya yantā bṛhannaḍā
04,063.021d*1064_001 devendrasārathiś caiva mātaliḥ khyātavikramaḥ
04,063.021d*1064_002 kṛṣṇasya sārathiś caiva na bṛhannalayā samau
04,063.022 vaiśaṃpāyana uvāca
04,063.022a tato virāṭo nṛpatiḥ saṃprahṛṣṭatanūruhaḥ
04,063.022c śrutvā tu vijayaṃ tasya kumārasyāmitaujasaḥ
04,063.022e ācchādayitvā dūtāṃs tān mantriṇaḥ so 'bhyacodayat
04,063.022f*1065_001 gate tv anubale tasmin dūtavākyaṃ niśamya tu
04,063.022f*1065_002 uttarasya jayāt prīto virāṭaḥ pratyabhāṣata
04,063.023a rājamārgāḥ kriyantāṃ me patākābhir alaṃkṛtāḥ
04,063.023c puṣpopahārair arcyantāṃ devatāś cāpi sarvaśaḥ
04,063.024a kumārā yodhamukhyāś ca gaṇikāś ca svalaṃkṛtāḥ
04,063.024c vāditrāṇi ca sarvāṇi pratyudyāntu sutaṃ mama
04,063.024d*1066_001 bhavantu te labdhajaye sute me
04,063.024d*1066_002 paurāś ca nāryaś ca pure ca martyāḥ
04,063.024d*1066_003 te śuklavastrāḥ prabhavantu mārge
04,063.024d*1066_004 sugandhamālyābharaṇāś ca nāryaḥ
04,063.024d*1066_005 bhajantu sarvā gaṇikā sutaṃ me
04,063.024d*1066_006 nāryaś ca sarvāḥ sahasainikāś ca
04,063.024d*1066_007 svalaṃkṛtās tāḥ subhagāś ca veśyāḥ
04,063.024d*1066_008 putrasya panthānam anuvrajantu
04,063.025a ghaṇṭāpaṇavakaḥ śīghraṃ mattam āruhya vāraṇam
04,063.025c śṛṅgāṭakeṣu sarveṣu ākhyātu vijayaṃ mama
04,063.026a uttarā ca kumārībhir bahvībhir abhisaṃvṛtā
04,063.026c śṛṅgāraveṣābharaṇā pratyudyātu bṛhannaḍām
04,063.027a śrutvā tu tad vacanaṃ pārthivasya; sarve punaḥ svastikapāṇayaś ca
04,063.027c bheryaś ca tūryāṇi ca vārijāś ca; veṣaiḥ parārdhyaiḥ pramadāḥ śubhāś ca
04,063.028a tathaiva sūtāḥ saha māgadhaiś ca; nandīvādyāḥ paṇavās tūryavādyāḥ
04,063.028c purād virāṭasya mahābalasya; pratyudyayuḥ putram anantavīryam
04,063.028d*1067_001 śrutvā tu vacanaṃ rājñaḥ paurāḥ svastikapāṇayaḥ
04,063.028d*1067_002 sūtāś ca sarve saha māgadhāś ca
04,063.028d*1067_003 hṛṣṭā virāṭasya pure janaughāḥ
04,063.028d*1067_004 bheryaś ca tūryāṇi ca vārijāś ca
04,063.028d*1067_005 veṣaiḥ parārdhyaiḥ pramadājanāś ca
04,063.028d*1067_006 vandipravādaiḥ paṇavānakaiś ca
04,063.028d*1067_007 tathaiva vādyāni ca śaṅkhaśabdāḥ
04,063.028d*1067_008 sakāṃsyatālaṃ madhuraṃ ca gītaṃ
04,063.028d*1067_009 ādāya nāryo nagarāt tadīyāt
04,063.028d*1067_010 pratyudyayuḥ putram anantavīryaṃ
04,063.028d*1067_011 te brāhmaṇāḥ śāntiparāḥ pradhānāḥ
04,063.028d*1067_012 svādhyāyavedādhyayanakramajñāḥ
04,063.028d*1067_013 svastikriyāgītajayapradhānāḥ
04,063.028d*1068_001 sarve suprītamanasaḥ pratijagmur yathocitam
04,063.029a prasthāpya senāṃ kanyāś ca gaṇikāś ca svalaṃkṛtāḥ
04,063.029b*1069_001 abhyabhāṣata matsyānāṃ rājā kaṅkam amitrahā
04,063.029b*1069_002 trigartāḥ kuravaḥ sarve saṃgrāme nirjitā mayā
04,063.029b*1069_003 praviśyāntaḥpuraṃ hṛṣṭau dyūtaṃ devyāmahe vayam
04,063.029c matsyarājo mahāprājñaḥ prahṛṣṭa idam abravīt
04,063.029e akṣān āhara sairandhri kaṅka dyūtaṃ pravartatām
04,063.029e*1070_001 **** **** āsanaṃ copakalpaya
04,063.029e*1070_002 ādāya vyajanaṃ tvaṃ ca pārśvato 'nantarā bhava
04,063.030a taṃ tathā vādinaṃ dṛṣṭvā pāṇḍavaḥ pratyabhāṣata
04,063.030c na devitavyaṃ hṛṣṭena kitaveneti naḥ śrutam
04,063.031a na tvām adya mudā yuktam ahaṃ devitum utsahe
04,063.031c priyaṃ tu te cikīrṣāmi vartatāṃ yadi manyase
04,063.031d*1071_001 dyūtaṃ kartuṃ na vāñchāmi narendra tava saṃsadi
04,063.032 virāṭa uvāca
04,063.032a striyo gāvo hiraṇyaṃ ca yac cānyad vasu kiṃ cana
04,063.032a*1072_001 **** **** dhānyaṃ yugyam ajāvikam
04,063.032a*1072_002 vividhāni ca ratnāni
04,063.032c na me kiṃ cit tvayā rakṣyam antareṇāpi devitum
04,063.033 kaṅka uvāca
04,063.033a kiṃ te dyūtena rājendra bahudoṣeṇa mānada
04,063.033c devane bahavo doṣās tasmāt tat parivarjayet
04,063.034a śrutas te yadi vā dṛṣṭaḥ pāṇḍavo vai yudhiṣṭhiraḥ
04,063.034c sa rājyaṃ sumahat sphītaṃ bhrātṝṃś ca tridaśopamān
04,063.034c*1073_001 **** **** paṇam ekam amanyata
04,063.034c*1073_002 kṛṣṇāṃ ca bhāryāṃ dayitāṃ
04,063.034c*1074_001 niḥsaṃśayaṃ ca kitavaḥ paścāt tapyati pāṇḍavaḥ
04,063.034c*1074_002 vividhānāṃ ca ratnānāṃ dhanānāṃ ca parājaye
04,063.034c*1074_003 abhakṣitavināśaś ca vākpāruṣyam anantaram
04,063.034c*1074_004 aviśvāsyaṃ budhair nityam ekāhnā dravyanāśanam
04,063.035a dyūte hāritavān sarvaṃ tasmād dyūtaṃ na rocaye
04,063.035c atha vā manyase rājan dīvyāva yadi rocate
04,063.035d*1075_001 evam ābhāṣya vākyais tu krīḍatus tau narottamau
04,063.036 vaiśaṃpāyana uvāca
04,063.036a pravartamāne dyūte tu matsyaḥ pāṇḍavam abravīt
04,063.036c paśya putreṇa me yuddhe tādṛśāḥ kuravo jitāḥ
04,063.036d*1076_001 kuravo 'tirathāḥ sarve devair api sudurjayāḥ
04,063.037a tato 'bravīn matsyarājaṃ dharmaputro yudhiṣṭhiraḥ
04,063.037b*1077_000 kaṅkaḥ
04,063.037b*1077_001 diṣṭyā te vijitā gāvaḥ kuravaś ca parājitāḥ
04,063.037b*1077_002 atyadbhutam ahaṃ manye uttaraś cet kurūñ jayet
04,063.037c bṛhannaḍā yasya yantā kathaṃ sa na vijeṣyati
04,063.037d*1078_001 tato virāṭaḥ kṣubhito manyunābhipariplutaḥ
04,063.037d*1078_002 uvāca vacanaṃ kruddhaḥ parivrājam anantaram
04,063.037d*1078_003 tādṛśena tu yodhena maheṣvāsena dhīmatā
04,063.037d*1078_004 kaṅkaḥ
04,063.037d*1078_004 kuravo nirjitā yuddhe tatra kiṃ brāhmaṇādbhutam
04,063.037d*1078_005 yantā tathāvidho yasya rathe tiṣṭhati vīryavān
04,063.037d*1078_006 yad etad duṣkaraṃ kuryāt tatra kiṃ nādbhutaṃ bhavet
04,063.037d*1078_006 virāṭaḥ
04,063.037d*1078_007 pumāṃso bahavo dṛṣṭāḥ sūtāś ca balino mayā
04,063.037d*1078_008 vikramya yantā yoddhā ca na me dṛṣṭaḥ kadā cana
04,063.037d*1078_009 vipriyaṃ nācared rājñām ānukūlyaṃ priyaṃ vadet
04,063.037d*1078_010 ācaran vipriyaṃ rājñāṃ na jātu sukham edhate
04,063.038a ity uktaḥ kupito rājā matsyaḥ pāṇḍavam abravīt
04,063.038c samaṃ putreṇa me ṣaṇḍhaṃ brahmabandho praśaṃsasi
04,063.039a vācyāvācyaṃ na jānīṣe nūnaṃ mām avamanyase
04,063.039c bhīṣmadroṇamukhān sarvān kasmān na sa vijeṣyati
04,063.040a vayasyatvāt tu te brahmann aparādham imaṃ kṣame
04,063.040c nedṛśaṃ te punar vācyaṃ yadi jīvitum icchasi
04,063.040d*1079_001 tato 'bravīt punaḥ kaṅkaḥ prahasya kuruvardhana
04,063.040d*1079_002 bṛhannalāyā rājendra ghuṣyatāṃ nagare jayaḥ
04,063.040d*1079_003 uttareṇa tu sārathyaṃ kṛtaṃ nūnaṃ bhaviṣyati
04,063.040d*1079_004 nimittaṃ kiṃ cid utpannaṃ tarkaś cāpi dṛḍho mama
04,063.040d*1079_005 yato jānāmi rājendra nānyathā tad bhaviṣyati
04,063.040d*1079_006 kuravo 'pi mahāvīryā devair api sudurjayāḥ
04,063.040d*1079_007 sasomavaruṇādityaiḥ sakuberahutāśanaiḥ
04,063.041 yudhiṣṭhira uvāca
04,063.041a yatra droṇas tathā bhīṣmo drauṇir vaikartanaḥ kṛpaḥ
04,063.041b*1080_001 aśvatthāmā vikarṇaś ca somadatto jayadrathaḥ
04,063.041b*1080_002 bhūriśravāḥ śalo bhūrir jalasaṃdhiś ca vīryavān
04,063.041b*1080_003 duryodhano duṣprasaho duḥśāsanaviviṃśatī
04,063.041b*1080_004 vṛṣaseno 'śvasenaś ca vātavegasuvarcasau
04,063.041b*1080_005 bāhlīko bhūrisenaś ca yuyutsuś ca paraṃtapaḥ
04,063.041b*1080_006 saubalaḥ śakuniś caiva dyumatsenaś ca sālvarāṭ
04,063.041b*1080_007 anye ca bahavaḥ śūrā nānājanapadeśvarāḥ
04,063.041b*1080_008 kṛpeṇācāryamukhyena sahitāḥ kuravo nṛpa
04,063.041b*1080_009 sajjakārmukanistriṃśā rathino rathayūthapāḥ
04,063.041c duryodhanaś ca rājendra tathānye ca mahārathāḥ
04,063.042a marudgaṇaiḥ parivṛtaḥ sākṣād api śatakratuḥ
04,063.042b*1081_001 tad balaṃ na jayet kruddho bhīṣmadroṇādibhir vṛtam
04,063.042c ko 'nyo bṛhannaḍāyās tān pratiyudhyeta saṃgatān
04,063.042d*1082_001 yasya bāhubale tulyo na bhūto na bhaviṣyati
04,063.042d*1082_002 atīva samaraṃ dṛṣṭvā harṣo yasyopajāyate
04,063.042d*1083_001 yo 'jayat sahitān sarvān surāsuramahoragān
04,063.042d*1083_002 tādṛśena sahāyena kasmāt sa na vijeṣyate
04,063.042d*1084_001 kim evaṃ puruṣo loke divi vā bhuvi vidyate
04,063.042d*1085_001 kiṃ punar mānuṣeṇeha vijitā tv iha vidyate
04,063.042d*1086_000 vaiśaṃpāyanaḥ
04,063.042d*1086_001 tena saṃkṣubhito rājā dīryamāṇena cetasā
04,063.042d*1086_002 abravīd vacanaṃ tāta ajānan vai yudhiṣṭhiram
04,063.042d*1086_003 kaṅka mā mā bravīr vākyaṃ pratikūlaṃ dvijottama
04,063.043 virāṭa uvāca
04,063.043a bahuśaḥ pratiṣiddho 'si na ca vācaṃ niyacchasi
04,063.043c niyantā cen na vidyeta na kaś cid dharmam ācaret
04,063.044 vaiśaṃpāyana uvāca
04,063.044a tataḥ prakupito rājā tam akṣeṇāhanad bhṛśam
04,063.044b*1087_001 tasya takṣakabhogābhaṃ bāhum udyamya dakṣiṇam
04,063.044b*1087_002 virāṭaḥ prāharat kruddhaḥ karṇam āśritya dakṣiṇam
04,063.044c mukhe yudhiṣṭhiraṃ kopān naivam ity eva bhartsayan
04,063.045a balavat pratividdhasya nastaḥ śoṇitam āgamat
04,063.045b*1088_001 akṣeṇābhihato rājā virāṭena mahīpatiḥ
04,063.045b*1088_002 tūṣṇīm āsīn mahābāhuḥ kṛṣṇāṃ saṃprekṣya duḥkhitaḥ
04,063.045b*1088_003 tasya raktotpalanibhaṃ śirasaḥ śoṇitaṃ tadā
04,063.045b*1088_004 prāvartata mahābāhor abhighātān mahātmanaḥ
04,063.045c tad aprāptaṃ mahīṃ pārthaḥ pāṇibhyāṃ pratyagṛhṇata
04,063.046a avaikṣata ca dharmātmā draupadīṃ pārśvataḥ sthitām
04,063.046c sā veda tam abhiprāyaṃ bhartuś cittavaśānugā
04,063.046d*1089_001 sā viṣaṇṇā ca bhītā ca kruddhā ca drupadātmajā
04,063.046d*1089_002 bāṣpaṃ niyamya duḥkhaṃ ca bhartur niḥśreyakāriṇī
04,063.046d*1089_003 uttarīyeṇa sūkṣmeṇa tūrṇaṃ jagrāha śoṇitas
04,063.046d*1089_004 nigṛhya raktaṃ vastreṇa sairandhrī duḥkhamohitā
04,063.047a pūrayitvā ca sauvarṇaṃ pātraṃ kāṃsyam aninditā
04,063.047b*1090_001 pūrayitvā ca sauvarṇaṃ pānīyasya ca bhājanam
04,063.047c tac choṇitaṃ pratyagṛhṇād yat prasusrāva pāṇḍavāt
04,063.047d*1091_001 virāṭo 'syābravīt tatra kim etat kriyatām iti
04,063.047d*1091_002 sairandhri uvāca
04,063.047d*1091_002 sairandhri brūhi tattvena mama praśnam aśeṣataḥ
04,063.047d*1091_003 yad idaṃ śoṇitaṃ rājan kaṅkasya patati kṣitau
04,063.047d*1091_004 idaṃ ca rāṣṭraṃ te kṣipraṃ vinaśyeta na saṃśayaḥ
04,063.047d*1091_005 na ca dvādaśa varṣāṇi varṣayeta puraṃdaraḥ
04,063.047d*1091_006 ītayaś ca pravartante na sasyaṃ jāyate kva cit
04,063.047d*1091_007 aśubhaṃ syāc ca rājendra nṛpasya ca purasya ca
04,063.047d@058_0000 virāṭaḥ
04,063.047d@058_0001 sairandhri kim idaṃ raktam uttarīyeṇa gṛhyate
04,063.047d@058_0002 ko 'tra hetur viśālākṣi tan mamācakṣva pṛcchataḥ
04,063.047d@058_0002 sairandhrī
04,063.047d@058_0003 raktabindūni kaṅkasya yāvanti dharaṇīm iyuḥ
04,063.047d@058_0004 tāvad varṣāṇi rāṣṭre te anāvṛṣṭir bhaviṣyati
04,063.047d@058_0005 etan nimittaṃ rājendra kaṅkasya rudhiraṃ mayā
04,063.047d@058_0006 gṛhītam uttarīyeṇa vināśo mā bhavet tava
04,063.047d@058_0006 janamejayaḥ
04,063.047d@058_0007 yuddhaṃ tv amānuṣaṃ draṣṭum āgatās tridaśāḥ punaḥ
04,063.047d@058_0008 vaiśaṃpāyanaḥ
04,063.047d@058_0008 kim akurvanta te paścāt kathayasva mamānagha
04,063.047d@058_0009 vāsavapramukhāḥ sarve devāḥ sarṣipurogamāḥ
04,063.047d@058_0010 yakṣagandharvasaṃghāś ca gaṇā hy apsarasāṃ tathā
04,063.047d@058_0011 yuddhaṃ tv amānuṣaṃ dṛṣṭvā kurūṇāṃ phalgunasya ca
04,063.047d@058_0012 ekasya ca bahūnāṃ ca raudram atyugradarśanam
04,063.047d@058_0013 astrāṇām atha divyānāṃ prayogān atha saṃgrahān
04,063.047d@058_0014 laghu suṣṭhu ca citraṃ ca kṛtīnāṃ ca prayatnataḥ
04,063.047d@058_0015 bhīṣmaṃ śāradvataṃ droṇaṃ karṇaṃ gāṇḍīvadhanvanā
04,063.047d@058_0016 jitān anyāṃś ca bhūpālān dṛṣṭvā jagmur divaukasaḥ
04,063.047d@058_0017 sarve te parituṣṭāś ca praśasya ca muhur muhuḥ
04,063.047d@058_0018 asaṅgagatinā tena vimānenāśugāminā
04,063.047d@058_0019 pratijagmur asaṅgena tridivaṃ ca divaukasaḥ
04,063.047d@058_0020 kuravo 'rjunabāṇaiś ca tāḍitāḥ śaravikṣatāḥ
04,063.047d@058_0021 kurūn abhimukhā yātāḥ samagrabalavāhanāḥ
04,063.047d@058_0022 virāṭanagarāc caiva gajāśvarathasaṃkulāḥ
04,063.047d@058_0023 yodhaiḥ kṣatriyadāyādair balavadbhir adhiṣṭhitāḥ
04,063.047d@058_0024 virāṭaprahitā senā nagarāc chīghrayāyinī
04,063.047d@058_0025 uttaraṃ saha sūtena pratyayāt tam ariṃdamam
04,063.047d@058_0026 tasmiṃs tūryaśatākīrṇe hastyaśvarathasaṃkule
04,063.047d@058_0027 arjunaḥ
04,063.047d@058_0027 praharṣaḥ strīkumārāṇāṃ tumulaḥ samapadyata
04,063.047d@058_0028 nagare tumulaḥ śabdo reṇuś cākramate nabhaḥ
04,063.047d@058_0029 kiṃ nu khalv apayātās te kuravo nagaraṃ gatāḥ
04,063.047d@058_0030 te caiva nirjitāsmābhir maheṣvāsāḥ sacetasaḥ
04,063.047d@058_0031 āmuñca kavacaṃ vīra codayasva ca vājinaḥ
04,063.047d@058_0032 javenābhiprapadyasva virāṭanagaraṃ prati
04,063.047d@058_0033 na tāvat talanirghoṣaṃ gāṇḍīvasya ca nisvanam
04,063.047d@058_0034 uttaraḥ
04,063.047d@058_0034 dhvajaṃ vā darśayiṣyāmi kadā cit svajano bhavet
04,063.047d@058_0035 senāgram etan mātsyānāṃ gaṇikāś ca svalaṃkṛtāḥ
04,063.047d@058_0036 kanyā ratheṣu dṛśyante yodhā vividhavāsasaḥ
04,063.047d@058_0037 uttarām atra paśyāmi sakhībhiḥ parivāritām
04,063.047d@058_0038 anīkāni prakāśante hastino 'śvāś ca varmitāḥ
04,063.047d@058_0039 rathinaś ca padātāś ca bahavo na ca śastriṇaḥ
04,063.047d@058_0040 virāgavasanāḥ sarve saṃhṛṣṭāḥ pratibhāti me
04,063.047d@058_0041 vaiśaṃpāyanaḥ
04,063.047d@058_0041 na ca me 'tra pratīghātaś cittasya svajane yathā
04,063.047d@058_0042 tataḥ śīghraṃ samāgamya uttaraḥ svajanaṃ bahu
04,063.047d@058_0043 parasparam amitraghnaḥ sasvaje taṃ samāgatam
04,063.047d@058_0044 prītimān puruṣavyāghro harṣayuktaḥ punaḥ punaḥ
04,063.047d@058_0045 diṣṭyā jayasi bhadraṃ te diṣṭyā sūto bṛhannalā
04,063.047d@058_0046 uttaraḥ
04,063.047d@058_0046 diṣṭyā saṃgrāmam āgamya bhayaṃ tava na kiṃ cana
04,063.047d@058_0047 ajaiṣīd eṣa tāñ jiṣṇuḥ kurūn ekaratho raṇe
04,063.047d@058_0048 etasya bāhuvīryeṇa yad gāvo vijitā mayā
04,063.047d@058_0049 kuravo nirjitā yasmāt saṃgrāme 'mitatejasaḥ
04,063.047d@058_0050 akārṣīd eṣa tat karma devaputropamo yuvā
04,063.047d@058_0051 eṣa tat puruṣavyāghro vikṣobhya kurumaṇḍalam
04,063.047d@058_0052 gāvaḥ prasahya vijitā raṇe māṃ cābhyapālayat
04,063.047d@058_0052 vaiśaṃpāyanaḥ
04,063.047d@058_0053 uttarasya vacaḥ śrutvā śaṃsamānasya cārjunam
04,063.047d@058_0054 coditā rājaputreṇa jayamaṅgalavādinaḥ
04,063.047d@058_0055 tato gandhaiś ca mālyaiś ca dhūpaiś caiva susaṃbhṛtaiḥ
04,063.047d@058_0056 kanyāḥ pārtham amitraghnaṃ kirantyaḥ samapūjayan
04,063.048a athottaraḥ śubhair gandhair mālyaiś ca vividhais tathā
04,063.048c avakīryamāṇaḥ saṃhṛṣṭo nagaraṃ svairam āgamat
04,063.048d*1092_001 bheryaś ca tūryāṇi ca veṇavaś ca
04,063.048d*1092_002 vicitraveṣaḥ pramadājanaś ca
04,063.048d*1092_003 purād virāṭasya mahābalasya
04,063.048d*1092_004 niṣkramya bhūmiṃjayam abhyanandan
04,063.048d*1092_005 praśasyamānas tu jayena tatra
04,063.048d*1092_006 putro virāṭasya na hṛṣyati sma
04,063.048d*1092_007 saṃbhāṣyamāṇas tu janena tena
04,063.048d*1092_008 so 'ntarmanāḥ pāṇḍavam īkṣamāṇaḥ
04,063.048d*1092_009 putro virāṭasya tato varāṇi
04,063.048d*1092_010 vastrāṇy ādāt pāṇḍusutaḥ sakhībhyaḥ
04,063.048d*1092_011 sabhājayaṃś cāpi samāgatās tā
04,063.048d*1092_012 diṣṭyājayantac ca balaṃ kumāryaḥ
04,063.048d*1093_001 bṛhannalāsārathinaṃ praśasya
04,063.049a sabhājyamānaḥ pauraiś ca strībhir jānapadais tathā
04,063.049c āsādya bhavanadvāraṃ pitre sa pratyahārayat
04,063.050a tato dvāḥsthaḥ praviśyaiva virāṭam idam abravīt
04,063.050a*1094_001 **** **** praṇipatya kṛtāñjaliḥ
04,063.050a*1094_002 vardhayitvā jayāśīrbhir
04,063.050b*1095_000 dvāḥsthaḥ
04,063.050b*1095_001 rājan pṛthuyaśās tubhyaṃ jitvā śatrūn samāgataḥ
04,063.050c bṛhannaḍāsahāyas te putro dvāry uttaraḥ sthitaḥ
04,063.050d*1096_001 kumāro yodhamukhyaiś ca gaṇikābhiś ca saṃvṛtaḥ
04,063.050d*1096_002 paurajānapadair yuktaḥ pūjyamāno jayāśiṣā
04,063.051a tato hṛṣṭo matsyarājaḥ kṣattāram idam abravīt
04,063.051c praveśyatām ubhau tūrṇaṃ darśanepsur ahaṃ tayoḥ
04,063.052a kṣattāraṃ kururājas tu śanaiḥ karṇa upājapat
04,063.052c uttaraḥ praviśatv eko na praveśyā bṛhannaḍā
04,063.053a etasya hi mahābāho vratam etat samāhitam
04,063.053c yo mamāṅge vraṇaṃ kuryāc choṇitaṃ vāpi darśayet
04,063.053e anyatra saṃgrāmagatān na sa jīved asaṃśayam
04,063.054a na mṛṣyād bhṛśasaṃkruddho māṃ dṛṣṭvaiva saśoṇitam
04,063.054c virāṭam iha sāmātyaṃ hanyāt sabalavāhanam
04,063.054d*1097_001 uttaras tv eka evāsmāt praveśyo na bṛhannaḍā
04,063.054d*1098_001 indraṃ vāpi kuberaṃ vā yamaṃ vā varuṇaṃ tathā
04,063.054d*1098_002 mama śoṇitakartāraṃ mṛdnīyāt kiṃ punar naram
04,063.054d*1098_003 kṣaṇamātraṃ tu tatraiva dvāri tiṣṭhatu vīryavān
04,063.054d*1098_004 iti provāca dharmātmā yudhiṣṭhira udāradhīḥ
04,063.054d*1098_005 ity uktvā kṣamayā yukto dharmarājo yudhiṣṭhiraḥ
04,063.054d*1098_006 sabhāyāṃ saha mātsyena tūṣṇīm upaviveśa ha
04,064.001 vaiśaṃpāyana uvāca
04,064.001a tato rājñaḥ suto jyeṣṭhaḥ prāviśat pṛthivīṃjayaḥ
04,064.001c so 'bhivādya pituḥ pādau dharmarājam apaśyata
04,064.001d*1099_001 paśyan yudhiṣṭhiraṃ dṛṣṭyā vakrayā caraṇau pituḥ
04,064.002a sa taṃ rudhirasaṃsiktam anekāgram anāgasam
04,064.002b*1100_001 hṛdaye 'dahyata tadā mṛtyugrasta ivottaraḥ
04,064.002b*1100_002 ko vā jigamiṣan mṛtyuṃ kena spṛṣṭaḥ padoragaḥ
04,064.002b*1100_003 śrotriyo brāhmaṇaśreṣṭha indrāsanaratikṣamaḥ
04,064.002b*1100_004 vaiśaṃpāyanaḥ
04,064.002b*1100_004 pūjanīyo 'bhivādyaś ca na prabādhyo 'yam īdṛśaḥ
04,064.002b*1100_005 sa putravacanaṃ śrutvā virāṭo rāṣṭravardhanaḥ
04,064.002b*1100_006 pratyuvācottaraṃ vākyaṃ sādhvasāddhvastamānasaḥ
04,064.002b*1100_006 virāṭaḥ
04,064.002b*1100_007 putra te vijayaṃ śrutvā prahṛṣṭo 'haṃ mahābhuja
04,064.002b*1100_008 akṣakrīḍanayānena kālakṣepam akāriṣam
04,064.002b*1100_009 tato 'jayat kurūn sarvān uttaro rāṣṭravardhanaḥ
04,064.002b*1100_010 ity uktaṃ hi mayā putra neti kaṅko bṛhannalā
04,064.002b*1100_011 ajayat sā kurūn sarvān iti mām abravīn muhuḥ
04,064.002b*1100_012 praśaṃsite mayā putra vijaye tava viśrute
04,064.002b*1100_013 bṛhannalāyā vijayaṃ kaṅkas tu vadate ruṣā
04,064.002c bhūmāv āsīnam ekānte sairandhryā samupasthitam
04,064.003a tataḥ papraccha pitaraṃ tvaramāṇa ivottaraḥ
04,064.003c kenāyaṃ tāḍito rājan kena pāpam idaṃ kṛtam
04,064.004 virāṭa uvāca
04,064.004a mayāyaṃ tāḍito jihmo na cāpy etāvad arhati
04,064.004c praśasyamāne yaḥ śūre tvayi ṣaṇḍhaṃ praśaṃsati
04,064.004d*1101_001 tāḍito 'yaṃ mayā putra durātmā śatrupakṣakṛt
04,064.004d*1101_002 bṛhannalāpraśaṃsābhir abhyasūyāmy ahaṃ tadā
04,064.004d*1102_000 vaiśaṃpāyanaḥ
04,064.004d*1102_001 śrutvā pitur bhṛśaṃ kruddhaḥ pitaraṃ vākyam abravīt
04,064.005 uttara uvāca
04,064.005a akāryaṃ te kṛtaṃ rājan kṣipram eva prasādyatām
04,064.005c mā tvā brahmaviṣaṃ ghoraṃ samūlam api nirdahet
04,064.005d*1103_001 yāvan na kṣayam āyāti kulaṃ sarvam aśeṣataḥ
04,064.005d*1103_002 sphītaṃ vṛddhaṃ ca mātsyānām ayaṃ tāvat pradhakṣyati
04,064.005d*1103_003 praṇamya pādayor asya daṇḍavat kṣitimaṇḍale
04,064.005d*1103_004 pragṛhya pādau pāṇibhyām ayaṃ tāvat prasādyatām
04,064.006 vaiśaṃpāyana uvāca
04,064.006a sa putrasya vacaḥ śrutvā virāṭo rāṣṭravardhanaḥ
04,064.006c kṣamayām āsa kaunteyaṃ bhasmacchannam ivānalam
04,064.007a kṣamayantaṃ tu rājānaṃ pāṇḍavaḥ pratyabhāṣata
04,064.007c ciraṃ kṣāntam idaṃ rājan na manyur vidyate mama
04,064.008a yadi hy etat pated bhūmau rudhiraṃ mama nastataḥ
04,064.008c sarāṣṭras tvaṃ mahārāja vinaśyethā na saṃśayaḥ
04,064.009a na dūṣayāmi te rājan yac ca hanyād adūṣakam
04,064.009c balavantaṃ mahārāja kṣipraṃ dāruṇam āpnuyāt
04,064.009d*1104_001 ity uktvā mārjayām āsa śoṇitaṃ sa narādhipaḥ
04,064.010a śoṇite tu vyatikrānte praviveśa bṛhannaḍā
04,064.010a*1105_001 **** **** putro rājānam abravīt
04,064.010a*1105_002 na yuktam iva tasyātra dvāri sthātuṃ mahātmanaḥ
04,064.010a*1105_003 anuttamabhujasyāsya ślāghyasyādbhutakarmaṇaḥ
04,064.010a*1105_004 * * * * * * * *
04,064.010c abhivādya virāṭaṃ ca kaṅkaṃ cāpy upatiṣṭhata
04,064.011a kṣamayitvā tu kauravyaṃ raṇād uttaram āgatam
04,064.011b*1106_001 pariṣvajya dṛḍhaṃ rājā praveśya bhavanottamam
04,064.011c praśaśaṃsa tato matsyaḥ śṛṇvataḥ savyasācinaḥ
04,064.012a tvayā dāyādavān asmi kaikeyīnandivardhana
04,064.012c tvayā me sadṛśaḥ putro na bhūto na bhaviṣyati
04,064.013a padaṃ padasahasreṇa yaś caran nāparādhnuyāt
04,064.013b*1107_001 śūraś ca laghuhastaś ca karṇo laghuparākramaḥ
04,064.013c tena karṇena te tāta katham āsīt samāgamaḥ
04,064.014a manuṣyaloke sakale yasya tulyo na vidyate
04,064.014c yaḥ samudra ivākṣobhyaḥ kālāgnir iva duḥsahaḥ
04,064.014e tena bhīṣmeṇa te tāta katham āsīt samāgamaḥ
04,064.014f*1108_001 yasya tad viśrutaṃ loke mahad vratam anuttamam
04,064.014f*1108_002 pituḥ kṛte kṛtaṃ ghoraṃ brahmacaryaṃ suduṣkaram
04,064.014f*1108_003 yena yuddhaṃ kṛtaṃ pūrvaṃ jāmadagnyena vai saha
04,064.014f*1108_004 bhīṣmeṇa puruṣavyāghra na ca yuddhe parājitaḥ
04,064.014f*1108_005 parākramī vai durdharṣo vidvāñ śūro jitendriyaḥ
04,064.014f*1108_006 kṣiprakārī dṛḍhaṃ vedhī viśrutaḥ sarvakarmasu
04,064.014f*1108_007 tena te saha bhīṣmeṇa kuruvṛddhena saṃyuge
04,064.014f*1108_008 yuddham āsīt kathaṃ tāta sarvam etad bravīhi me
04,064.014f*1109_001 rāmaṃ yo jitavān saṃkhye bhārgavaṃ sumahābalam
04,064.014f*1109_002 kṣatriyāntakaraṃ vīraṃ tejorāśiṃ durāsadam
04,064.014f*1109_003 akṣaśiṣyaṃ mahābāhum ajeyaṃ daivatair api
04,064.014f*1109_004 kālāgnirudrasaṃkāśaṃ katham āsīt samāgamaḥ
04,064.015a ācāryo vṛṣṇivīrāṇāṃ pāṇḍavānāṃ ca yo dvijaḥ
04,064.015c sarvakṣatrasya cācāryaḥ sarvaśastrabhṛtāṃ varaḥ
04,064.015e tena droṇena te tāta katham āsīt samāgamaḥ
04,064.016a ācāryaputro yaḥ śūraḥ sarvaśastrabhṛtām api
04,064.016c aśvatthāmeti vikhyātaḥ kathaṃ tena samāgamaḥ
04,064.016d*1110_001 sarve caiva mahāvīryā dhārtarāṣṭrā mahābalāḥ
04,064.016d*1110_002 taiś ca vīraiś ca te tāta katham āsīt samāgamaḥ
04,064.017a raṇe yaṃ prekṣya sīdanti hṛtasvā vaṇijo yathā
04,064.017c kṛpeṇa tena te tāta katham āsīt samāgamaḥ
04,064.018a parvataṃ yo 'bhividhyeta rājaputro maheṣubhiḥ
04,064.018c duryodhanena te tāta katham āsīt samāgamaḥ
04,064.018d*1111_001 avagāḍhā dviṣanto me sukho vāto 'bhivāti mām
04,064.018d*1111_002 yas tvaṃ dhanam athājaiṣīḥ kurubhir grastam āhave
04,064.018d*1111_003 teṣāṃ bhayābhibhūtānāṃ sarveṣāṃ bāhuśālinām
04,064.018d*1111_004 nūnaṃ prakālya tān sarvāṃs tvayā yuddhe nararṣabhān
04,064.018d*1111_005 ācchinnaṃ godhanaṃ sarvaṃ śārdūlānām ivāmiṣam
04,064.018d*1112_001 parigṛhya vinirmuktā labdhavān balavān punaḥ
04,064.018d*1112_002 uttara kṣatriyaśreṣṭha kenopāyena śātravān
04,064.018d*1112_003 vinirjayasi saṃgrāme * * * * * * * *
04,064.018d*1113_001 sarve caiva mahāvīryā dhārtarāṣṭrā mahābalāḥ
04,064.018d*1113_002 taiś ca vīraiś ca te tāta katham āsīt samāgamaḥ
04,064.019 uttara uvāca
04,064.019a na mayā nirjitā gāvo na mayā nirjitāḥ pare
04,064.019c kṛtaṃ tu karma tat sarvaṃ devaputreṇa kena cit
04,064.020a sa hi bhītaṃ dravantaṃ māṃ devaputro nyavārayat
04,064.020a*1114_001 **** **** bhīṣmadroṇamukhān kurūn
04,064.020a*1114_002 dṛṣṭvā viṣaṇṇaṃ saṃgrāme
04,064.020c sa cātiṣṭhad rathopasthe vajrahastanibho yuvā
04,064.021a tena tā nirjitā gāvas tena te kuravo jitāḥ
04,064.021c tasya tat karma vīrasya na mayā tāta tat kṛtam
04,064.022a sa hi śāradvataṃ droṇaṃ droṇaputraṃ ca vīryavān
04,064.022c sūtaputraṃ ca bhīṣmaṃ ca cakāra vimukhāñ śaraiḥ
04,064.023a duryodhanaṃ ca samare sanāgam iva yūthapam
04,064.023c prabhagnam abravīd bhītaṃ rājaputraṃ mahābalam
04,064.024a na hāstinapure trāṇaṃ tava paśyāmi kiṃ cana
04,064.024b*1115_001 na hāstinapure bhogā bhoktuṃ śakyāḥ palāyatā
04,064.024c vyāyāmena parīpsasva jīvitaṃ kauravātmaja
04,064.025a na mokṣyase palāyaṃs tvaṃ rājan yuddhe manaḥ kuru
04,064.025c pṛthivīṃ bhokṣyase jitvā hato vā svargam āpsyasi
04,064.026a sa nivṛtto naravyāghro muñcan vajranibhāñ śarān
04,064.026c sacivaiḥ saṃvṛto rājā rathe nāga iva śvasan
04,064.027a tatra me romaharṣo 'bhūd ūrustambhaś ca māriṣa
04,064.027c yad abhraghanasaṃkāśam anīkaṃ vyadhamac charaiḥ
04,064.028a tat praṇudya rathānīkaṃ siṃhasaṃhanano yuvā
04,064.028c kurūṃs tān prahasan rājan vāsāṃsy apaharad balī
04,064.029a ekena tena vīreṇa ṣaḍrathāḥ parivāritāḥ
04,064.029c śārdūleneva mattena mṛgās tṛṇacarā vane
04,064.029d*1116_001 hayānāṃ ca gajānāṃ ca śūrāṇāṃ ca dhanuṣmatām
04,064.029d*1116_002 nihatāni sahasrāṇi bhagnā ca kuruvāhinī
04,064.029d*1116_003 sūtaputraṃ śarair viddhvā hayān hatvā mahārathaḥ
04,064.029d*1116_004 devaputrasamaḥ saṃkhye raktaṃ vastraṃ samādade
04,064.029d*1116_005 caturbhiḥ punar ānarcchad bhīṣmaṃ śāṃtavanaṃ raṇe
04,064.029d*1116_006 taṃ viddhvātha hayāṃś cāsya śuklaṃ vastraṃ samādade
04,064.029d*1116_007 duryodhanaṃ ca balavān bāṇair vivyādha saptabhiḥ
04,064.029d*1116_008 taṃ sa viddhvā hayāṃś cāsya pītaṃ vastraṃ samādade
04,064.029d*1116_009 droṇaṃ kṛpaṃ ca balavān somadattaṃ jayadratham
04,064.029d*1116_010 bhūriśravasam indrābhaṃ śakuniṃ ca mahāratham
04,064.029d*1116_011 tribhis tribhiḥ sa viddhvā tu duḥśāsanamukhān api
04,064.029d*1116_012 vividhāni ca vastrāṇi mahārhāṇy ājahāra saḥ
04,064.029d*1116_013 dvābhyāṃ śarābhyāṃ viddhvā tu tathācāryasutaṃ raṇe
04,064.029d*1116_014 cāpaṃ chitvā vikarṇasya nīle cādatta vāsasī
04,064.030 virāṭa uvāca
04,064.030a kva sa vīro mahābāhur devaputro mahāyaśāḥ
04,064.030c yo me dhanam avājaiṣīt kurubhir grastam āhave
04,064.031a icchāmi tam ahaṃ draṣṭum arcituṃ ca mahābalam
04,064.031c yena me tvaṃ ca gāvaś ca rakṣitā devasūnunā
04,064.031d*1117_001 tasmai dāsyāmi tāṃ putrīṃ grāmāṃś caiva tu hāṭakān
04,064.031d*1117_002 sphuritaṃ kaṭisūtraṃ ca strīsahasraśatāni ca
04,064.032 uttara uvāca
04,064.032a antardhānaṃ gatas tāta devaputraḥ pratāpavān
04,064.032c sa tu śvo vā paraśvo vā manye prādurbhaviṣyati
04,064.033 vaiśaṃpāyana uvāca
04,064.033a evam ākhyāyamānaṃ tu channaṃ satreṇa pāṇḍavam
04,064.033c vasantaṃ tatra nājñāsīd virāṭaḥ pārtham arjunam
04,064.034a tataḥ pārtho 'bhyanujñāto virāṭena mahātmanā
04,064.034b*1118_001 saha putreṇa mātsyasya mantrayitvā dhanaṃjayaḥ
04,064.034b*1118_002 ity evaṃ brūhi rājānaṃ virāṭasya yudhiṣṭhiram
04,064.034b*1118_003 ity uktvā sahasā pārthaḥ praviśyāntaḥpuraṃ śubham
04,064.034b*1119_001 āmantrayitvā kaunteyam uttaro vākyam abravīt
04,064.034b*1119_002 iti rājñaḥ pravakṣyāmi dharmarājaṃ yudhiṣṭhiram
04,064.034c pradadau tāni vāsāṃsi virāṭaduhituḥ svayam
04,064.035a uttarā tu mahārhāṇi vividhāni tanūni ca
04,064.035c pratigṛhyābhavat prītā tāni vāsāṃsi bhāminī
04,064.035d@059_0000 vaiśaṃpāyanaḥ
04,064.035d@059_0001 pradāya vastrāṇi kirīṭamālī
04,064.035d@059_0002 virāṭagehe muditaḥ sakhibhyaḥ
04,064.035d@059_0003 kṛtvā mahat karma tad ājimadhye
04,064.035d@059_0004 didṛkṣayā so 'bhijagāma pārtham
04,064.035d@059_0005 taṃ prekṣamāṇas tv atha dharmarājaṃ
04,064.035d@059_0006 papraccha pārtho 'tha sa bhīmasenam
04,064.035d@059_0007 kiṃ dharmarājo hi yathāpuraṃ māṃ
04,064.035d@059_0008 mukhaṃ praticchādya na cāha kiṃ cit
04,064.035d@059_0009 tam evam uktvā pariśaṅkamānaṃ
04,064.035d@059_0010 dṛṣṭvārjunaṃ bhīmasenaṃ ca rājā
04,064.035d@059_0011 tatrābravīt tāv abhivīkṣya vīrau
04,064.035d@059_0012 yudhiṣṭhiras tat parimṛjya raktam
04,064.035d@059_0013 durātmanā tvayy abhipūjyamāne
04,064.035d@059_0014 virāṭarājñābhihato 'smi pārtha
04,064.035d@059_0015 tasmāt prahārād rudhirasya bindūn
04,064.035d@059_0016 paśyan na ceme pṛthivīṃ spṛśeyuḥ
04,064.035d@059_0017 iti praticchādya mukhaṃ tato 'haṃ
04,064.035d@059_0018 manyuṃ niyacchann upaviṣṭa āsam
04,064.035d@059_0019 kruddhe tu vīre tvayi cāpratīte
04,064.035d@059_0020 rājā virāṭo na labheta śarma
04,064.035d@059_0021 ajānatā tena tavaiva vīryaṃ
04,064.035d@059_0022 channasya satreṇa balaṃ ca pārtha
04,064.035d@059_0023 idaṃ virāṭena mayi prayuktaṃ
04,064.035d@059_0024 tvāṃ vīkṣamāṇo na gato 'smi harṣam
04,064.035d@059_0025 tenāprameyena mahābalena
04,064.035d@059_0026 tasmiṃs tathokte śamam āśritena
04,064.035d@059_0027 taṃ bhīmaseno balavān amarṣī
04,064.035d@059_0028 dhanaṃjayaṃ kruddha uvāca vākyam
04,064.035d@059_0029 na pārtha nityaṃ kṣamakālam āha
04,064.035d@059_0030 bṛhaspatir jñānavatāṃ variṣṭhaḥ
04,064.035d@059_0031 kṣamī hi sarvaiḥ paribhūyate hi
04,064.035d@059_0032 yathā bhujaṃgo viṣavīryahīnaḥ
04,064.035d@059_0033 virāṭam adyaiva nihatya śīghraṃ
04,064.035d@059_0034 saputrapautraṃ sakulaṃ sasainyam
04,064.035d@059_0035 yokṣyāmahe dharmasutaṃ tu rājye
04,064.035d@059_0036 adyaiva śīghraṃ tv arir eṣa mātsyaḥ
04,064.035d@059_0037 anena pāñcālasutātha kṛṣṇā
04,064.035d@059_0038 upekṣitā kīcakenānuyātā
04,064.035d@059_0039 tasmād ayaṃ nārhati rājaśabdaṃ
04,064.035d@059_0040 rājā bhava tvaṃ tava pārtha vīryāt
04,064.035d@059_0041 rājā kurūṇāṃ ca yudhiṣṭhiro 'yaṃ
04,064.035d@059_0042 mātsyeṣu rājā bhavatu pratītaḥ
04,064.035d@059_0043 tasyādya dehaṃ śatadhā bhinadmi
04,064.035d@059_0044 arjunaḥ
04,064.035d@059_0044 kumbhaṃ ghaneneva yathāmbupūrṇam
04,064.035d@059_0045 bhavataḥ kṣamayā rājan sarve doṣāś ca no 'bhavan
04,064.035d@059_0046 tasmād enaṃ ca hatvā vai sabalaṃ sahabāndhavam
04,064.035d@059_0047 vaiśaṃpāyanaḥ
04,064.035d@059_0047 paścāc caiva kurūn sarvān haniṣyāmo na saṃśayaḥ
04,064.035d@059_0048 bhīmasenaś ca ye cānye tathaiveti tam abruvan
04,064.035d@059_0049 tam abravīd dharmasuto mahātmā
04,064.035d@059_0050 kṣamī vadānyaḥ kupitaṃ ca bhīmam
04,064.035d@059_0051 na pratyupasthāsyati cet sadāraḥ
04,064.035d@059_0052 prasādane samyag athāstu vadhyaḥ
04,064.035d@059_0053 na hantavyo durātmāyaṃ kuravaś cāpi te 'rjuna
04,064.035d@059_0054 śvaḥ prabhāte pravekṣyāmaḥ sabhāṃ siṃhāsaneṣv iha
04,064.035d@059_0055 rājaveṣeṇa saṃyuktān yadi tatra na maṃsyate
04,064.035d@059_0056 paścād vadhyāmahe sarvān virāṭena sabāndhavān
04,064.036a mantrayitvā tu kaunteya uttareṇa rahas tadā
04,064.036c itikartavyatāṃ sarvāṃ rājany atha yudhiṣṭhire
04,064.037a tatas tathā tad vyadadhād yathāvat puruṣarṣabha
04,064.037c saha putreṇa matsyasya prahṛṣṭo bharatarṣabhaḥ
04,064.037d*1120_001 itikartavyatāṃ sarve mantrayitvā tu pāṇḍavāḥ
04,064.037d*1120_002 nyavasaṃś caiva tāṃ rātriṃ pāṇḍavā dharmavatsalāḥ
04,064.037d*1120_003 putreṇa saha mātsyas tu saṃprahṛṣṭo narādhipaḥ
04,064.037d*1120_004 tāṃ rātrim avasad dhīmān samāśvastena cetasā
04,065.001 vaiśaṃpāyana uvāca
04,065.001a tatas tṛtīye divase bhrātaraḥ pañca pāṇḍavāḥ
04,065.001b*1121_001 svamantriteti vijñāya harṣeṇotphullalocanāḥ
04,065.001b*1121_002 virāṭasya sabhāṃ jagmus te tīrṇā vratam uttamam
04,065.001b*1121_003 jagṛhuś ca tathā sarvaṃ rājño dharmasutasya ca
04,065.001b*1121_004 samaye te tu taṃ dṛṣṭvā cārjunaś chatram ādade
04,065.001b*1121_005 cāmaraṃ bhīmasenena mādreyau ca varāyudhān
04,065.001b*1121_006 varaṃ tāmbūlasaṃpūrṇaṃ draupadī ca svabhājanam
04,065.001b*1121_007 yayau tasya sutā hṛṣṭā paracaryākṛte sthitāḥ
04,065.001c snātāḥ śuklāmbaradharāḥ samaye caritavratāḥ
04,065.002a yudhiṣṭhiraṃ puraskṛtya sarvābharaṇabhūṣitāḥ
04,065.002c abhipadmā yathā nāgā bhrājamānā mahārathāḥ
04,065.003a virāṭasya sabhāṃ gatvā bhūmipālāsaneṣv atha
04,065.003c niṣeduḥ pāvakaprakhyāḥ sarve dhiṣṇyeṣv ivāgnayaḥ
04,065.004a teṣu tatropaviṣṭeṣu virāṭaḥ pṛthivīpatiḥ
04,065.004b*1122_001 tasyāṃ rātryāṃ vyatītāyāṃ prātaḥkṛtyaṃ samāpya ca
04,065.004b*1122_002 gosuvarṇādikaṃ dattvā brāhmaṇebhyo yathāvidhi
04,065.004c ājagāma sabhāṃ kartuṃ rājakāryāṇi sarvaśaḥ
04,065.004d*1123_001 acintayat katham ime sabhām āgamya bhūṣitāḥ
04,065.004d*1123_002 atiṣṭhan devasaṃkāśāḥ katham anvāviśann iha
04,065.005a śrīmataḥ pāṇḍavān dṛṣṭvā jvalataḥ pāvakān iva
04,065.005b*1124_001 rājaveṣān upādāya pārthivo vismito 'bhavat
04,065.005b*1124_002 kim idaṃ ko vidhis tv eṣa bhayārta iva pārthivaḥ
04,065.005b*1125_001 puruṣapravarān dṛṣṭvā viṣādam agaman nṛpaḥ
04,065.005b*1126_001 rājāsanagataṃ dṛṣṭvā nṛpatir vismito 'bhavat
04,065.005b*1127_001 muhūrtam iva ca dhyātvā saroṣaḥ pṛthivīpatiḥ
04,065.005c atha matsyo 'bravīt kaṅkaṃ devarūpam avasthitam
04,065.005e marudgaṇair upāsīnaṃ tridaśānām iveśvaram
04,065.006a sa kilākṣātivāpas tvaṃ sabhāstāro mayā kṛtaḥ
04,065.006c atha rājāsane kasmād upaviṣṭo 'sy alaṃkṛtaḥ
04,065.007a parihāsepsayā vākyaṃ virāṭasya niśamya tat
04,065.007c smayamāno 'rjuno rājann idaṃ vacanam abravīt
04,065.008a indrasyāpy āsanaṃ rājann ayam āroḍhum arhati
04,065.008c brahmaṇyaḥ śrutavāṃs tyāgī yajñaśīlo dṛḍhavrataḥ
04,065.008d*1128_001 eṣa vigrahavān dharma eṣa vīryavatāṃ varaḥ
04,065.008d*1128_002 eṣa buddhyādhiko loke tapasāṃ ca parāyaṇam
04,065.008d*1128_003 eṣo 'stravic ca saṃgrāme trailokye sacarācare
04,065.008d*1128_004 na caivānyaḥ pumān vetti na vetsyati kadā cana
04,065.008d*1128_005 na devā nāsurāḥ ke cin na manuṣyā na rākṣasāḥ
04,065.008d*1128_006 gandharvayakṣapravarāḥ kiṃnarāḥ samahoragāḥ
04,065.008d*1128_007 dīrghadarśī mahātejāḥ paurajānapadapriyaḥ
04,065.008d*1128_008 pāṇḍavānām atiratho yajñadharmaparo vaśī
04,065.008d*1128_009 maharṣikalpo rājarṣis triṣu lokeṣu viśrutaḥ
04,065.008d*1128_010 balavān dhṛtimān saumyaḥ satyavādī jitendriyaḥ
04,065.008d*1128_011 dhanaiś ca saṃcayaiś caiva śakravaiśravaṇopamaḥ
04,065.008d*1128_012 yathā manur mahātejā lokānāṃ parirakṣitā
04,065.008d*1128_013 evam eṣa mahātejāḥ prajānugrahakārakaḥ
04,065.009a ayaṃ kurūṇām ṛṣabhaḥ kuntīputro yudhiṣṭhiraḥ
04,065.009b*1129_001 asya prabhāvāt sarve 'pi bhrātaro 'mī vayaṃ nṛpa
04,065.009b*1129_002 mahāprabhāvasaṃyuktā mahābalaparākramāḥ
04,065.009b*1129_003 asyaiva tapasāsmākaṃ prabhāvāḥ santy anekaśaḥ
04,065.009b*1129_004 vināsya manujais tulyā vayaṃ sarve bhavāma bhoḥ
04,065.009b*1129_005 yāvad etasya cādeśaṃ tiṣṭhāmo vayam ādṛtāḥ
04,065.009b*1129_006 pālayantaḥ surais tāvad abhipūjyatamāś ca ha
04,065.009c asya kīrtiḥ sthitā loke sūryasyevodyataḥ prabhā
04,065.010a saṃsaranti diśaḥ sarvā yaśaso 'sya gabhastayaḥ
04,065.010c uditasyeva sūryasya tejaso 'nu gabhastayaḥ
04,065.011a enaṃ daśa sahasrāṇi kuñjarāṇāṃ tarasvinām
04,065.011c anvayuḥ pṛṣṭhato rājan yāvad adhyāvasat kurūn
04,065.012a triṃśad enaṃ sahasrāṇi rathāḥ kāñcanamālinaḥ
04,065.012c sadaśvair upasaṃpannāḥ pṛṣṭhato 'nuyayuḥ sadā
04,065.012d*1130_001 vājināṃ ca śataṃ rājan sahasrāṇy anvayus tadā
04,065.013a enam aṣṭaśatāḥ sūtāḥ sumṛṣṭamaṇikuṇḍalāḥ
04,065.013c astuvan māgadhaiḥ sārdhaṃ purā śakram ivarṣayaḥ
04,065.014a enaṃ nityam upāsanta kuravaḥ kiṃkarā yathā
04,065.014c sarve ca rājan rājāno dhaneśvaram ivāmarāḥ
04,065.015a eṣa sarvān mahīpālān karam āhārayat tadā
04,065.015c vaiśyān iva mahārāja vivaśān svavaśān api
04,065.016a aṣṭāśītisahasrāṇi snātakānāṃ mahātmanām
04,065.016c upajīvanti rājānam enaṃ sucaritavratam
04,065.017a eṣa vṛddhān anāthāṃś ca vyaṅgān paṅgūṃś ca mānavān
04,065.017b*1131_001 mūkamimmiṇirogyādīn dīneḍavyaddhirādikān
04,065.017c putravat pālayām āsa prajā dharmeṇa cābhibho
04,065.018a eṣa dharme dame caiva krodhe cāpi yatavrataḥ
04,065.018c mahāprasādo brahmaṇyaḥ satyavādī ca pārthivaḥ
04,065.019a śrīpratāpena caitasya tapyate sa suyodhanaḥ
04,065.019c sagaṇaḥ saha karṇena saubalenāpi vā vibhuḥ
04,065.020a na śakyante hy asya guṇāḥ prasaṃkhyātuṃ nareśvara
04,065.020c eṣa dharmaparo nityam ānṛśaṃsyaś ca pāṇḍavaḥ
04,065.021a evaṃyukto mahārājaḥ pāṇḍavaḥ pārthivarṣabhaḥ
04,065.021c kathaṃ nārhati rājārham āsanaṃ pṛthivīpatiḥ
04,065.021d*1132_001 chalena yāvad ripubhiḥ satyapāśena bandhitaḥ
04,065.021d*1132_002 abhūt tāvan manuṣyeṣu sarvasādhāraṇo hy ayam
04,065.021d*1132_003 trayodaśamavarṣasya naṣṭacaryāvrataṃ tv idam
04,065.021d*1132_004 pāritaṃ tvatsamakṣaṃ vai tan nistīrṇo 'dya pāṇḍavaḥ
04,065.021d*1132_005 yathāvad vratacīrṇo 'yaṃ meghamadhyād yathā raviḥ
04,065.021d*1132_006 bhavet pratāpāsahyas tu tadvat paśyainam apy aho
04,065.021d*1132_007 yogyas tv ayaṃ narapatir manye śakrāsanasya ca
04,065.021d*1132_008 tasmān mā vismayas te 'stu na mṛṣā prabravīmi te
04,066.001 virāṭa uvāca
04,066.001a yady eṣa rājā kauravyaḥ kuntīputro yudhiṣṭhiraḥ
04,066.001c katamo 'syārjuno bhrātā bhīmaś ca katamo balī
04,066.002a nakulaḥ sahadevo vā draupadī vā yaśasvinī
04,066.002c yadā dyūte jitāḥ pārthā na prājñāyanta te kva cit
04,066.003 arjuna uvāca
04,066.003a ya eṣa ballavo brūte sūdas tava narādhipa
04,066.003c eṣa bhīmo mahābāhur bhīmavegaparākramaḥ
04,066.004a eṣa krodhavaśān hatvā parvate gandhamādane
04,066.004c saugandhikāni divyāni kṛṣṇārthe samupāharat
04,066.005a gandharva eṣa vai hantā kīcakānāṃ durātmanām
04,066.005c vyāghrān ṛkṣān varāhāṃś ca hatavān strīpure tava
04,066.005d*1133_001 hiḍimbaṃ ca bakaṃ caiva kirmīraṃ ca jaṭāsuram
04,066.005d*1133_002 hatvā niṣkaṇṭakaṃ cakre araṇyaṃ sarvataḥ sukham
04,066.006a yaś cāsīd aśvabandhas te nakulo 'yaṃ paraṃtapaḥ
04,066.006c gosaṃkhyaḥ sahadevaś ca mādrīputrau mahārathau
04,066.007a śṛṅgāraveṣābharaṇau rūpavantau yaśasvinau
04,066.007c nānārathasahasrāṇāṃ samarthau puruṣarṣabhau
04,066.008a eṣā padmapalāśākṣī sumadhyā cāruhāsinī
04,066.008c sairandhrī draupadī rājan yatkṛte kīcakā hatāḥ
04,066.008d*1134_001 drupadasya priyā putrī dhṛṣṭadyumnasya cānujā
04,066.008d*1134_002 bhīmaḥ
04,066.008d*1134_002 agnikuṇḍāt samudbhūtā draupadīty avagamyatām
04,066.008d*1134_003 astrajño durlabhaḥ kaś cit kevalaṃ pṛthivīmanu
04,066.008d*1134_004 dhanuḥspṛśāṃ tathā śreṣṭhaḥ kaunteyo 'yaṃ dhanaṃjayaḥ
04,066.008d*1134_005 etena khāṇḍavaṃ yasya akāmasya śatakratoḥ
04,066.008d*1134_006 dagdhaṃ nāgavanaṃ caiva saha nāgair narādhipa
04,066.008d*1134_007 varṣaṃ ca śaravarṣeṇa vāritaṃ durjayena vai
04,066.008d*1134_008 karam āhāritāḥ sarve pārthivāḥ pṛthivīpate
04,066.008d*1134_009 strīveṣaṃ kṛtavān eṣa tava rājan niveśane
04,066.008d*1134_010 bṛhannaḷeti yām āhur arjunaṃ jayatāṃ varaṃ
04,066.009a arjuno 'haṃ mahārāja vyaktaṃ te śrotram āgataḥ
04,066.009c bhīmād avarajaḥ pārtho yamābhyāṃ cāpi pūrvajaḥ
04,066.010a uṣitāḥ sma mahārāja sukhaṃ tava niveśane
04,066.010c ajñātavāsam uṣitā garbhavāsa iva prajāḥ
04,066.011 vaiśaṃpāyana uvāca
04,066.011a yadārjunena te vīrāḥ kathitāḥ pañca pāṇḍavāḥ
04,066.011c tadārjunasya vairāṭiḥ kathayām āsa vikramam
04,066.011d*1135_001 mahendrakalpasya tadā saṃprahṛṣṭatanūruhaḥ
04,066.011d*1136_001 uttara uvāca
04,066.011d*1136_001 punar eva tu tān pārthān darśayām āsa cottaraḥ
04,066.011d*1136_002 ya eṣa jāmbūnadaśuddhagaura-
04,066.011d*1136_003 tanur mahāsiṃha iva pravṛddhaḥ
04,066.011d*1136_004 pracaṇḍaghoṇaḥ pṛthudīrghanetras
04,066.011d*1136_005 tāmrāyatākṣaḥ kururāja eṣaḥ
04,066.011d*1136_006 ayaṃ punar mattagajendragāmī
04,066.011d*1136_007 prataptacāmīkaraśuddhagauraḥ
04,066.011d*1136_008 pṛthvāyatāṃso gurudīrghabāhur
04,066.011d*1136_009 vṛkodaraḥ paśyata paśyatainam
04,066.011d*1136_010 yas tv eṣa pārśve 'sya mahādhanuṣmāñ
04,066.011d*1136_011 śyāmo yuvā vāraṇayūthapopamaḥ
04,066.011d*1136_012 siṃhonnatāṃso gajarājagāmī
04,066.011d*1136_013 padmāyatākṣo 'rjuna eṣa vīraḥ
04,066.011d*1136_014 rājñaḥ samīpe puruṣottamau yau
04,066.011d*1136_015 yamāvimau viṣṇumahendrakalpau
04,066.011d*1136_016 manuṣyaloke sakale samo 'sti
04,066.011d*1136_017 yayor na rūpe na bale na śīle
04,066.011d*1136_018 ābhyāṃ tu pārśve kanakottamāṅgī
04,066.011d*1136_019 yaiṣā prabhā mūrtimatīva gaurī
04,066.011d*1136_020 nīlotpalābhā suradevateva
04,066.011d*1136_021 kṛṣṇā sthitā mūrtimatīva lakṣmīḥ
04,066.011d*1137_000 vaiśaṃpāyana uvāca
04,066.011d*1137_001 evaṃ nivedya tān pārthān pāṇḍavān pañca bhūpateḥ
04,066.011d*1138_001 bhūtapūrvaṃ na kasyāpi harṣeṇotphullalocanaḥ
04,066.011d*1139_001 virāṭanṛpater agre yathādṛṣṭaṃ kurūn prati
04,066.012a ayaṃ sa dviṣatāṃ madhye mṛgāṇām iva kesarī
04,066.012c acarad rathavṛndeṣu nighnaṃs teṣāṃ varān varān
04,066.013a anena viddho mātaṅgo mahān ekeṣuṇā hataḥ
04,066.013c hiraṇyakakṣyaḥ saṃgrāme dantābhyām agaman mahīm
04,066.014a anena vijitā gāvo jitāś ca kuravo yudhi
04,066.014b*1140_001 tasya tatkarma vīrasya na mayā tāta tatkṛtam
04,066.014c asya śaṅkhapraṇādena karṇau me badhirīkṛtau
04,066.014d*1141_001 jāyate romaharṣo me saṃsmṛtyāsya dhanur dhvanim
04,066.014d*1141_002 dhvajasya vānaraṃ bhūtair ākrośantaṃ sahānugaiḥ
04,066.014d*1141_003 nādadānaṃ śarān ghorān na muñcantaṃ śarotkarān
04,066.014d*1141_004 na kārmukaṃ vikarṣantam enaṃ paśyāmi saṃyuge
04,066.014d*1141_005 etaddhanuḥpramuktāś ca śarāḥ puṅkhānupuṅkhinaḥ
04,066.014d*1141_006 nālakṣyeṣu raṇe petur nārācā raktabhojanāḥ
04,066.014d*1141_007 tīkṣṇanārācasaṃkṛttaśirobāhūruvakṣasām
04,066.014d*1141_008 kalevarāṇi dṛśyante yodhānāṃ sāśvasādinām
04,066.014d*1141_009 anena taṭinī tatra śoṇitāmbupravāhinī
04,066.014d*1141_010 pravartitā bhīmarūpā yāṃ smṛtvādyāpi me manaḥ
04,066.014d*1141_011 prakampate caṇḍavāyukampitā kadalī yathā
04,066.014d*1142_001 anena tāta vīreṇa bhīṣmadroṇamukhā rathāḥ
04,066.014d*1142_002 duryodhanena sahitā nirjitā bhīmakarmaṇā
04,066.014d*1142_003 ayaṃ dravantaṃ bhītaṃ māṃ devaputro nyavārayat
04,066.014d*1142_004 asya bāhubalenāsmi jīvan pratyāgataḥ punaḥ
04,066.015a tasya tad vacanaṃ śrutvā matsyarājaḥ pratāpavān
04,066.015c uttaraṃ pratyuvācedam abhipanno yudhiṣṭhire
04,066.016a prasādanaṃ pāṇḍavasya prāptakālaṃ hi rocaye
04,066.016c uttarāṃ ca prayacchāmi pārthāya yadi te matam
04,066.017 uttara uvāca
04,066.017a arcyāḥ pūjyāś ca mānyāś ca prāptakālaṃ ca me matam
04,066.017c pūjyantāṃ pūjanārhāś ca mahābhāgāś ca pāṇḍavāḥ
04,066.018 virāṭa uvāca
04,066.018a ahaṃ khalv api saṃgrāme śatrūṇāṃ vaśam āgataḥ
04,066.018c mokṣito bhīmasenena gāvaś ca vijitās tathā
04,066.019a eteṣāṃ bāhuvīryeṇa yad asmākaṃ jayo mṛdhe
04,066.019c vayaṃ sarve sahāmātyāḥ kuntīputraṃ yudhiṣṭhiram
04,066.019e prasādayāmo bhadraṃ te sānujaṃ pāṇḍavarṣabham
04,066.020a yad asmābhir ajānadbhiḥ kiṃ cid ukto narādhipaḥ
04,066.020c kṣantum arhati tat sarvaṃ dharmātmā hy eṣa pāṇḍavaḥ
04,066.021 vaiśaṃpāyana uvāca
04,066.021a tato virāṭaḥ paramābhituṣṭaḥ; sametya rājñā samayaṃ cakāra
04,066.021c rājyaṃ ca sarvaṃ visasarja tasmai; sadaṇḍakośaṃ sapuraṃ mahātmā
04,066.022a pāṇḍavāṃś ca tataḥ sarvān matsyarājaḥ pratāpavān
04,066.022c dhanaṃjayaṃ puraskṛtya diṣṭyā diṣṭyeti cābravīt
04,066.023a samupāghrāya mūrdhānaṃ saṃśliṣya ca punaḥ punaḥ
04,066.023c yudhiṣṭhiraṃ ca bhīmaṃ ca mādrīputrau ca pāṇḍavau
04,066.024a nātṛpyad darśane teṣāṃ virāṭo vāhinīpatiḥ
04,066.024c saṃprīyamāṇo rājānaṃ yudhiṣṭhiram athābravīt
04,066.025a diṣṭyā bhavantaḥ saṃprāptāḥ sarve kuśalino vanāt
04,066.025c diṣṭyā ca pāritaṃ kṛcchram ajñātaṃ vai durātmabhiḥ
04,066.025d*1143_001 pṛcche 'haṃ kāraṇaṃ kiṃ cid ucyatāṃ tad yathātatham
04,066.025d*1143_002 devānām api śaktir vo rūpaprāvartakāriṇī
04,066.025d*1143_003 manye 'py ahaṃ yathā pūrvaṃ rūpaṃ vo nādhunā tathā
04,066.025d*1143_004 yadā manuṣyasāmānyam abhūd etarhi devavat
04,066.025d*1143_005 rūpaṃ kāntiṃ balaṃ dhairyaṃ guṇāḥ sarve 'py anīdṛśāḥ
04,066.025d*1143_006 sūryāgnirudravaj jātā yūyaṃ devopamāḥ kṣaṇāt
04,066.025d*1143_006 yudhiṣṭhira uvāca
04,066.025d*1143_007 satyaśaucatapobhir no guṇaiḥ prītāḥ surā daduḥ
04,066.025d*1143_008 dharmadurgāprabhṛtayo rūpaprāvartakṛdguṇān
04,066.026a idaṃ ca rājyaṃ naḥ pārthā yac cānyad vasu kiṃ cana
04,066.026c pratigṛhṇantu tat sarvaṃ kaunteyā aviśaṅkayā
04,066.026d*1144_000 vaiśaṃpāyanaḥ
04,066.026d*1144_001 (15ab) tasya tad vacanaṃ śrutvā matsyarājaḥ pratāpavān
04,066.026d*1144_002 (22ca,23) dhanaṃjayaṃ pariṣvajya pāṃḍavān atha sarvaśaḥ
04,066.026d*1144_003 namaskṛtvā tu rājānaṃ rājan rājye 'bhiṣecitam
04,066.026d*1144_004 (24ab) nātṛpyad darśane teṣāṃ virāṭo vāhinīpatiḥ
04,066.026d*1144_005 (24cd) saṃprīyamāṇo rājānaṃ yudhiṣṭhiram athābravīt
04,066.026d*1144_006 (25ab) diṣṭyā bhavantaḥ saṃprāptāḥ sarve kuśalino vanāt
04,066.026d*1144_007 (25cd) diṣṭyā ca caritaṃ kṛcchram ajñātaṃ tair durātmabhiḥ
04,066.026d*1144_008 (26ab) idaṃ rājyaṃ ca vaḥ sarvaṃ yac cāsti vasu kiṃ cana
04,066.026d*1144_009 (26cd) avibhaktam etad bhavatāṃ notkaṇṭhāṃ kartum arhatha
04,066.026d*1144_009 vaiśaṃpāyanaḥ
04,066.026d*1144_010 virāṭasya vacaḥ śrutvā pārthasya ca mahātmanaḥ
04,066.026d*1144_011 (15cd) uttaraḥ pratyuvācedam abhipanno yudhiṣṭhire
04,066.026d*1144_012 (16ab) prasādanaṃ prāptakālaṃ pāṇḍavasyābhirocaye
04,066.026d*1144_013 tejasvī balavāñ śūro rājarājeśvaraḥ prabhuḥ
04,066.026d*1144_014 (16cd) { uttarāṃ ca varārohāṃ pārthasyāmitrakarśana
04,066.026d*1144_015 { praṇipatya prayacchāmas tataḥ śiṣṭā bhavāmahe
04,066.026d*1144_016 (19cd) vayaṃ ca sarve sāmātyāḥ kuntīputraṃ yudhiṣṭhiram
04,066.026d*1144_017 prasādya hy upatiṣṭhāmo rājan kiṃ karavāmahe
04,066.026d*1144_018 (18a,c) rājaṃs tvam asi saṃgrāme gṛhītas tena mokṣitaḥ
04,066.026d*1144_019 (19a,18d) eteṣāṃ bāhuvīryeṇa gāvaś ca vijitās tvayā
04,066.026d*1144_020 kuravo nirjitā yasmāt saṃgrāme 'mitatejasaḥ
04,066.026d*1144_021 eṣa tat sarvam akarot kuntīputro yudhiṣṭhiraḥ
04,066.026d*1144_022 (17a) arcyāḥ pūjyāś ca mānyāś ca pratyuttheyāś ca pāṇḍavāḥ
04,066.026d*1144_023 (17b) arghyārhāś cābhivādyāś ca prāptakālaṃ ca me matam
04,066.026d*1144_024 (17cd) pūjyantāṃ pūjanīyāś ca mahābhāgāś ca pāṇḍavāḥ
04,066.026d*1144_025 na hy ete kupitāḥ śeṣaṃ kuryur āśīviṣopamāḥ
04,066.026d*1144_026 tasmāc chīghraṃ prapadyāmaḥ kuntīputraṃ yudhiṣṭhiram
04,066.026d*1144_027 (19e) prasādayāma bhadraṃ te saha pārthair mahātmabhiḥ
04,066.026d*1144_028 uttarām agrataḥ kṛtvā śiraḥsnātām alaṃkṛtām
04,066.026d*1144_029 jānāmy aham idaṃ sarvam eṣāṃ tu balapauruṣam
04,066.026d*1144_030 kule ca janma mahati phalgunasya ca vikramam
04,066.026d*1144_031 uttarāt pāṇḍavāñ śrutvā virāṭo duḥkhamohitaḥ
04,066.026d*1144_032 uttarāṃ cāpi saṃprekṣya prāptakālam acintayat
04,066.026d*1144_033 tato virāṭaḥ sāmātyaḥ sakalatraḥ sabāndhavaḥ
04,066.026d*1144_034 uttarām agrataḥ kṛtvā śiraḥsnātāṃ kṛtāñjaliḥ
04,066.026d*1144_035 virāṭaḥ
04,066.026d*1144_035 bhūmau nipatitas tūrṇaṃ pāṇḍavasya samīpataḥ
04,066.026d*1144_036 prasīdatu mahārājo dharmaputro yudhiṣṭhiraḥ
04,066.026d*1144_037 pracchannarūpaveṣatvān nāgnir dṛṣṭas tṛṇair vṛtaḥ
04,066.026d*1144_038 śirasābhiprapanno 'smi saputraparicārakaḥ
04,066.026d*1144_039 (20ab) yad asmābhir ajānadbhir adhikṣipto mahīpatiḥ
04,066.026d*1144_040 avamatya kṛtaṃ sarvam ayuktaṃ prākṛto yathā
04,066.026d*1144_041 (20cd) kṣantum arhati tat sarvaṃ dharmajño bandhuvatsalaḥ
04,066.026d*1144_042 yad idaṃ māmakaṃ rāṣṭraṃ puraṃ rājyaṃ ca pārthiva
04,066.026d*1144_043 sadaṇḍakośaṃ visṛje tava bhṛtyo 'smi pārthiva
04,066.026d*1144_044 vaiśaṃpāyanaḥ
04,066.026d*1144_044 vayaṃ ca sarve sāmātyā bhavantaṃ śaraṇaṃ gatāḥ
04,066.026d*1144_045 taṃ dharmarājaḥ patitaṃ mahītale
04,066.026d*1144_046 sabandhuvargaṃ prasamīkṣya pārthivam
04,066.026d*1144_047 uvāca vākyaṃ paralokadarśanaḥ
04,066.026d*1144_048 pranaṣṭamanyur gataśokamatsaraḥ
04,066.026d*1144_048 yudhiṣṭhiraḥ
04,066.026d*1144_049 na te bhayaṃ pārthiva vidyate mayi
04,066.026d*1144_050 pratītarūpo 'smy anucintya mānasam
04,066.026d*1144_051 etat tvayā samyag ihopapāditaṃ
04,066.026d*1144_052 dvijair amātyaiḥ sadṛśaiś ca paṇḍitaiḥ
04,066.026d*1144_053 imāṃ ca kanyāṃ samalaṃkṛtāṃ bhṛśaṃ
04,066.026d*1144_054 samīkṣya tuṣṭo 'smi narendrasattama
04,066.026d*1144_055 kṣāntam etan mahābāho yan māṃ vadasi pārthiva
04,066.026d*1144_056 na caiva kiṃ cit paśyāmi vikṛtaṃ te narādhipa
04,066.026d*1144_056 vaiśaṃpāyanaḥ
04,066.026d*1144_057 (21a) tato virāṭaḥ paramābhituṣṭaḥ
04,066.026d*1144_058 (21b) sametya rājñā samayaṃ cakāra
04,066.026d*1144_059 (21c) rājyaṃ ca sarvaṃ visasarja tasmai
04,066.026d*1144_060 (21d) sadaṇḍakośaṃ sapuraṃ mahātmā
04,066.026d*1144_060 virāṭaḥ
04,066.026d*1144_061 yac ca vakṣyāmi te sarvaṃ mā śaṅkethā yudhiṣṭhira
04,066.026d*1144_062 idaṃ sanagaraṃ rāṣṭraṃ savanaṃ savadhūjanam
04,066.026d*1144_063 yuṣmabhyaṃ saṃpradāsyāmi bhokṣyāmy ucchiṣṭam eva ca
04,066.026d*1144_064 ahaṃ vṛddhaś ciraṃ rājan bhuktabhogaś ciraṃ sukham
04,066.026d*1144_065 rājyaṃ dattvā tu yuṣmabhyaṃ pravrajiṣyāmi kānanam
04,066.027a uttarāṃ pratigṛhṇātu savyasācī dhanaṃjayaḥ
04,066.027c ayaṃ hy aupayiko bhartā tasyāḥ puruṣasattamaḥ
04,066.028a evam ukto dharmarājaḥ pārtham aikṣad dhanaṃjayam
04,066.028c īkṣitaś cārjuno bhrātrā matsyaṃ vacanam abravīt
04,066.028d*1145_001 vayaṃ vanāntarāt prāptā na te rājyaṃ gṛhāmahe
04,066.028d*1145_002 kiṃ tu duryodhanādīnāṃ rājñāṃ rājyaṃ gṛhāmahe
04,066.029a pratigṛhṇāmy ahaṃ rājan snuṣāṃ duhitaraṃ tava
04,066.029c yuktaś cāvāṃ hi saṃbandho matsyabhāratasattamau
04,067.001 virāṭa uvāca
04,067.001a kimarthaṃ pāṇḍavaśreṣṭha bhāryāṃ duhitaraṃ mama
04,067.001c pratigrahītuṃ nemāṃ tvaṃ mayā dattām ihecchasi
04,067.002 arjuna uvāca
04,067.002a antaḥpure 'ham uṣitaḥ sadā paśyan sutāṃ tava
04,067.002c rahasyaṃ ca prakāśaṃ ca viśvastā pitṛvan mayi
04,067.003a priyo bahumataś cāhaṃ nartako gītakovidaḥ
04,067.003c ācāryavac ca māṃ nityaṃ manyate duhitā tava
04,067.004a vayaḥsthayā tayā rājan saha saṃvatsaroṣitaḥ
04,067.004c atiśaṅkā bhavet sthāne tava lokasya cābhibho
04,067.005a tasmān nimantraye tvāhaṃ duhituḥ pṛthivīpate
04,067.005c śuddho jitendriyo dāntas tasyāḥ śuddhiḥ kṛtā mayā
04,067.006a snuṣāyā duhitur vāpi putre cātmani vā punaḥ
04,067.006c atra śaṅkāṃ na paśyāmi tena śuddhir bhaviṣyati
04,067.007a abhiṣaṅgād ahaṃ bhīto mithyācārāt paraṃtapa
04,067.007c snuṣārtham uttarāṃ rājan pratigṛhṇāmi te sutām
04,067.008a svasrīyo vāsudevasya sākṣād devaśiśur yathā
04,067.008c dayitaś cakrahastasya bāla evāstrakovidaḥ
04,067.009a abhimanyur mahābāhuḥ putro mama viśāṃ pate
04,067.009c jāmātā tava yukto vai bhartā ca duhitus tava
04,067.010 virāṭa uvāca
04,067.010a upapannaṃ kuruśreṣṭhe kuntīputre dhanaṃjaye
04,067.010c ya evaṃ dharmanityaś ca jātajñānaś ca pāṇḍavaḥ
04,067.011a yatkṛtyaṃ manyase pārtha kriyatāṃ tadanantaram
04,067.011c sarve kāmāḥ samṛddhā me saṃbandhī yasya me 'rjunaḥ
04,067.012 vaiśaṃpāyana uvāca
04,067.012a evaṃ bruvati rājendre kuntīputro yudhiṣṭhiraḥ
04,067.012c anvajānāt sa saṃyogaṃ samaye matsyapārthayoḥ
04,067.013a tato mitreṣu sarveṣu vāsudeve ca bhārata
04,067.013c preṣayām āsa kaunteyo virāṭaś ca mahīpatiḥ
04,067.013d@060_0001 pratigṛhya snuṣārthaṃ vai darśayan vṛttam ātmanaḥ
04,067.013d@060_0002 śīlaśaucasamācāraṃ lokasyāvedya phalgunaḥ
04,067.013d@060_0003 loke vikhyāpya māhātmyaṃ yaśaś ca sa paraṃtapaḥ
04,067.013d@060_0004 yudhiṣṭhiraḥ
04,067.013d@060_0004 kṛtārthaḥ śucir avyagras tuṣṭimān abhavat tadā
04,067.013d@060_0005 rājan prīto 'smi bhadraṃ te sakhā me 'si paraṃtapa
04,067.013d@060_0006 vaiśaṃpāyanaḥ
04,067.013d@060_0006 sukham adhyuṣitāḥ sarve ajñātās tvayi pārthiva
04,067.013d@060_0007 virāṭanagare rājā dharmātmā saṃśitavrataḥ
04,067.013d@060_0008 pūjitaś cābhiṣiktaś ca ratnaiś ca śataśaś citaḥ
04,067.013d@060_0009 tathā bruvantaṃ prasamīkṣya rājā
04,067.013d@060_0010 paraṃ prahṛṣṭaḥ svajanena tena
04,067.013d@060_0011 snehāt pariṣvajya nṛpo bhujābhyāṃ
04,067.013d@060_0012 dadau tam arthaṃ kurupuṃgavānām
04,067.013d@060_0013 yuddhāt prayātāḥ kuravo hi mārge
04,067.013d@060_0014 sametya sarve hitam eva tatra
04,067.013d@060_0015 ācāryaputraḥ śakuniś ca rājā
04,067.013d@060_0016 duryodhanaḥ sūtaputraś ca karṇaḥ
04,067.013d@060_0017 saṃmantrya rājan sahitāḥ samarthāḥ
04,067.013d@060_0018 samādiśan dūtam atho samagrāḥ
04,067.013d@060_0019 yudhiṣṭhiraś cāpi susaṃprahṛṣṭo
04,067.013d@060_0020 duryodhanād dūtam apaśyad āgatam
04,067.013d@060_0021 sa cābravīd dharmarājaṃ sametya
04,067.013d@060_0022 yudhiṣṭhiraṃ pāṇḍavam ugravīryam
04,067.013d@060_0023 dhanaṃjayenāsi punar vanāya
04,067.013d@060_0024 pravrājitaḥ samaye tiṣṭha pārtha
04,067.013d@060_0025 trayodaśe hy eṣa kirīṭamālī
04,067.013d@060_0026 saṃvatsare pāṇḍaveyo 'dya dṛṣṭaḥ
04,067.013d@060_0027 tato 'bravīd dharmasutaḥ prahasya
04,067.013d@060_0028 kṣipraṃ gatvā brūhi suyodhanaṃ tam
04,067.013d@060_0029 pitāmahaḥ śāṃtanavo bravītu
04,067.013d@060_0030 yady atra pūrṇo 'dya trayodaśo naḥ
04,067.013d@060_0031 saṃvatsarānte tu dhanaṃjayena
04,067.013d@060_0032 viṣphāritaṃ gāṇḍivam ājimadhye
04,067.013d@060_0033 pūrṇo na pūrṇo na iti bravītu
04,067.013d@060_0034 yad asya satyaṃ mama tat pramāṇam
04,067.013d@060_0035 tenaivam uktaḥ sa nivṛtya dūto
04,067.013d@060_0036 duryodhanaṃ prāpya śaśaṃsa tattvam
04,067.013d@060_0037 sametya dūtena sa rājaputro
04,067.013d@060_0038 duryodhano mantrayām āsa tatra
04,067.013d@060_0039 bhīṣmeṇa karṇena kṛpeṇa caiva
04,067.013d@060_0040 droṇena bhūriśravasā ca sārdham
04,067.013d@060_0041 saṃmantrya rātrau bahubhiḥ suhṛdbhir
04,067.013d@060_0042 bhīṣmo 'bravīd dhārtarāṣṭraṃ mahātmā
04,067.013d@060_0043 tīrṇapratijñena dhanaṃjayena
04,067.013d@060_0044 viṣphāritaṃ gāṇḍivam ājimadhye
04,067.013d@060_0045 te dhārtarāṣṭrāḥ samayaṃ niśamya
04,067.013d@060_0046 tīrṇapratijñasya dhanaṃjayasya
04,067.013d@060_0047 saṃcintya sarve sahitāḥ suhṛdbhiḥ
04,067.013d@060_0048 sapārthivāḥ svāni gṛhāṇi jagmuḥ
04,067.014a tatas trayodaśe varṣe nivṛtte pañca pāṇḍavāḥ
04,067.014c upaplavye virāṭasya samapadyanta sarvaśaḥ
04,067.014d*1146_001 virāṭena saputreṇa pūjyamānāḥ samāvasan
04,067.014d*1147_001 dūtān mitreṣu sarveṣu jñātisaṃbandhikeṣv api
04,067.014d*1147_002 preṣayām āsa kaunteyo virāṭaś ca mahīpatiḥ
04,067.015a tasmin vasaṃś ca bībhatsur ānināya janārdanam
04,067.015c ānartebhyo 'pi dāśārhān abhimanyuṃ ca pāṇḍavaḥ
04,067.015d*1148_001 abhimanyuṃ samādāya rāmeṇa sahitas tadā
04,067.015d*1148_002 sarvayādavamukhyaiś ca saṃvṛtaḥ paravīrahā
04,067.015d*1148_003 śaṅkhadundubhinirghoṣair virāṭanagaraṃ yayau
04,067.016a kāśirājaś ca śaibyaś ca prīyamāṇau yudhiṣṭhire
04,067.016c akṣauhiṇībhyāṃ sahitāv āgatau pṛthivīpate
04,067.017a akṣauhiṇyā ca tejasvī yajñaseno mahābalaḥ
04,067.017b*1149_001 saha putrair mahāvīryair dhṛṣṭadyumnaśikhaṇḍibhiḥ
04,067.017b*1150_001 upaplāvyaṃ yayuḥ śīghraṃ pāṇḍavārthe mahābalāḥ
04,067.017b*1150_002 tataḥ śatasahasrāṇi prayutāny arbudāni ca
04,067.017b*1150_003 samīpam abhivartante yodhā yaudhiṣṭhiraṃ balam
04,067.017b*1150_004 samudram iva gharmānte srotaḥśreṣṭhāḥ pṛthak pṛthak
04,067.017c draupadyāś ca sutā vīrāḥ śikhaṇḍī cāparājitaḥ
04,067.018a dhṛṣṭadyumnaś ca durdharṣaḥ sarvaśastrabhṛtāṃ varaḥ
04,067.018c samastākṣauhiṇīpālā yajvāno bhūridakṣiṇāḥ
04,067.018e sarve śastrāstrasaṃpannāḥ sarve śūrās tanutyajaḥ
04,067.019a tān āgatān abhiprekṣya matsyo dharmabhṛtāṃ varaḥ
04,067.019b*1151_001 pūjayām āsa vidhivat sabhṛtyabalavāhanān
04,067.019c prīto 'bhavad duhitaraṃ dattvā tām abhimanyave
04,067.020a tataḥ pratyupayāteṣu pārthiveṣu tatas tataḥ
04,067.020c tatrāgamad vāsudevo vanamālī halāyudhaḥ
04,067.020d*1152_001 te dūtā dvārakām etya dṛṣṭvā vṛṣṇīn mahārathān
04,067.020d*1152_002 ūcuḥ prāñjalayas tatra pāṇḍavānāṃ mataṃ tadā
04,067.020d*1153_001 tasmin kāle niśamyātha dūtavākyaṃ janārdanaḥ
04,067.020d*1153_002 dayitaṃ svastriyaṃ putraṃ subhadrāyāḥ sumānitam
04,067.020e kṛtavarmā ca hārdikyo yuyudhānaś ca sātyakiḥ
04,067.021a anādhṛṣṭis tathākrūraḥ sāmbo niśaṭha eva ca
04,067.021b*1154_001 anye 'pi bahavaḥ śūrā nṛpāḥ prītiparāyaṇāḥ
04,067.021b*1154_002 bibhyan ke 'pi samājagmuḥ pāṇḍavebhyo hitaiṣiṇaḥ
04,067.021b*1155_001 pradyumnaś ca mahābāhur ulmukaś ca mahābalaḥ
04,067.021c abhimanyum upādāya saha mātrā paraṃtapāḥ
04,067.021d*1156_001 kṛṣṇena sahitāḥ sarve pāṇḍavān draṣṭum āgatāḥ
04,067.022a indrasenādayaś caiva rathais taiḥ susamāhitaiḥ
04,067.022c āyayuḥ sahitāḥ sarve parisaṃvatsaroṣitāḥ
04,067.023a daśa nāgasahasrāṇi hayānāṃ ca śatāyutam
04,067.023c rathānām arbudaṃ pūrṇaṃ nikharvaṃ ca padātinām
04,067.024a vṛṣṇyandhakāś ca bahavo bhojāś ca paramaujasaḥ
04,067.024c anvayur vṛṣṇiśārdūlaṃ vāsudevaṃ mahādyutim
04,067.024d@061_0001 vāsudevaṃ tathāyāntaṃ dṛṣṭvā pāṇḍusutās tadā
04,067.024d@061_0002 mātsyena sahitāḥ sarve pratyudyātā janārdanam
04,067.024d@061_0003 śaṅkhadundubhinirghoṣair maṅgalyaiś ca janārdanam
04,067.024d@061_0004 vavandur muditāḥ sarve pādayos tasya pāṇḍavāḥ
04,067.024d@061_0005 pāṇḍavāḥ
04,067.024d@061_0005 mātsyena sahitāḥ sarve ānandāśrupariplutāḥ
04,067.024d@061_0006 evaṃ tava prasādād vai varṣāṇy etāni sarvaśaḥ
04,067.024d@061_0007 trayodaśāpi dāśārha yathā sa samayaḥ kṛtaḥ
04,067.024d@061_0008 uṣitāḥ smo jagannātha tvaṃ nātho no janārdana
04,067.024d@061_0009 vaiśaṃpāyanaḥ
04,067.024d@061_0009 rakṣasva devadeveśa tvām adya śaraṇaṃ gatāḥ
04,067.024d@061_0010 tān vandamānān sahasā pariṣvajya janārdanaḥ
04,067.024d@061_0011 virāṭasya sahāyāṃs tān sarvayādavasavṛtaḥ
04,067.024d@061_0012 yathārhaṃ pūjayām āsa mudā paramayā yutaḥ
04,067.024d@061_0013 vṛṣṇivīrāṃś ca tān sarvān yathārhaṃ pratipedire
04,067.024d@061_0014 kṛṣṇā ca devakīputraṃ vavande pādayos tathā
04,067.024d@061_0015 tām udyamya sukeśāntāṃ nayane parimṛjya ca
04,067.024d@061_0016 uvāca vākyaṃ deveśaḥ sarvayādavasaṃnidhau
04,067.024d@061_0017 mā śokaṃ kuru kalyāṇi dhārtarāṣṭrān samāhitān
04,067.024d@061_0018 acirād ghātayitvāhaṃ pārthena sahitaḥ kṣitim
04,067.024d@061_0019 yudhiṣṭhirāya dāsyāmi vyetu te mānaso jvaraḥ
04,067.024d@061_0020 abhimanyunā ca pārthena raukmiṇeyena te śape
04,067.024d@061_0021 satyam etad vaco mahyam avaihi tvam anindite
04,067.024d@061_0022 ity uktvā tāṃ visṛjyātha prīyamāṇo yudhiṣṭhiram
04,067.024d@061_0023 anvāsta vṛṣṇiśārdūlaḥ saha vṛṣṇyandhakais tadā
04,067.025a pāribarhaṃ dadau kṛṣṇaḥ pāṇḍavānāṃ mahātmanām
04,067.025c striyo ratnāni vāsāṃsi pṛthak pṛthag anekaśaḥ
04,067.025d*1157_001 rājāno rājaputrāś ca nivṛtte samaye tadā
04,067.025d*1157_002 yathārhaṃ pāṇḍavaśreṣṭhe hy avartantābhipūjitāḥ
04,067.025d*1157_003 āsan prahṛṣṭamanasaḥ pāribarhaṃ dadus tadā
04,067.025d*1158_000 vaiśaṃpāyanaḥ
04,067.025d*1158_001 teṣu tatra sameteṣu rājāno vṛṣṇibhiḥ saha
04,067.025d@062_0001 anekaśaḥ samājagmur nānādigbhyo narādhipāḥ
04,067.025d@062_0002 virāṭanagaraṃ prāpya hastyaśvarathasādinaḥ
04,067.025d@062_0003 nānādeśodbhavāṃś caiva ratnāni subahūny api
04,067.025d@062_0004 vastrāṇi ca mahārhāṇi maṇīnāṃ nicayāni ca
04,067.025d@062_0005 raukmaṃ coccāvacaṃ vastraṃ ślakṣṇānīva mṛdūni ca
04,067.025d@062_0006 maṇikāñcanacitrāṇi divyāny ābharaṇāni ca
04,067.025d@062_0007 aśvāṃs tittirakalmāṣāñ śvetāśvāṃś caiva sarvaśaḥ
04,067.025d@062_0008 vivāhārtham anuprāptāḥ saubhadrasya mahātmanaḥ
04,067.025d@062_0009 maṅgalena ca saṃyuktaṃ brahmaghoṣeṇa nāditam
04,067.025d@062_0010 vedodgītaiḥ sāmabhiś ca stutibhir brahmacāriṇām
04,067.025d@062_0011 vedī viracitā tatra sarvaratnavibhūṣitā
04,067.025d@062_0012 hṛṣṭapuṣṭajanākīrṇāḥ sarvaśaḥ śuklavāsasaḥ
04,067.025d@062_0013 nānādeśodbhavāś caiva gāyanās tatra cāgatāḥ
04,067.025d@062_0014 sametāḥ sarvaśas tatra brāhmaṇā vedapāragāḥ
04,067.025e tato vivāho vidhivad vavṛte matsyapārthayoḥ
04,067.026a tataḥ śaṅkhāś ca bheryaś ca gomukhāḍambarās tathā
04,067.026c pārthaiḥ saṃyujyamānasya nedur matsyasya veśmani
04,067.027a uccāvacān mṛgāñ jaghnur medhyāṃś ca śataśaḥ paśūn
04,067.027c surāmaireyapānāni prabhūtāny abhyahārayan
04,067.028a gāyanākhyānaśīlāś ca naṭā vaitālikās tathā
04,067.028c stuvantas tān upātiṣṭhan sūtāś ca saha māgadhaiḥ
04,067.028d*1159_001 striyo vṛddhāḥ kuṭumbinya utsavajñāś ca maṅgalaiḥ
04,067.028d*1159_002 draupady antaḥpure caiva virāṭasya gṛhe striyaḥ
04,067.029a sudeṣṇāṃ ca puraskṛtya matsyānāṃ ca varastriyaḥ
04,067.029c ājagmuś cārusarvāṅgyaḥ sumṛṣṭamaṇikuṇḍalāḥ
04,067.030a varṇopapannās tā nāryo rūpavatyaḥ svalaṃkṛtāḥ
04,067.030c sarvāś cābhyabhavat kṛṣṇā rūpeṇa yaśasā śriyā
04,067.031a parivāryottarāṃ tās tu rājaputrīm alaṃkṛtām
04,067.031c sutām iva mahendrasya puraskṛtyopatasthire
04,067.031d*1160_001 dhaumyo maharṣibhis tatra samādhāya ca pāvakam
04,067.031d*1160_002 juhāva vidhivad vidvān pāṇḍavānāṃ purohitaḥ
04,067.031d*1161_001 bhṛṅgāraṃ tu samādāya sauvarṇaṃ jalapūritam
04,067.031d*1161_002 pārthasya haste sahasā satām indīvarekṣaṇām
04,067.031d*1161_003 snuṣārthaṃ prākṣipad dvāri virāṭo vāhinīpatiḥ
04,067.032a tāṃ pratyagṛhṇāt kaunteyaḥ sutasyārthe dhanaṃjayaḥ
04,067.032c saubhadrasyānavadyāṅgīṃ virāṭatanayāṃ tadā
04,067.033a tatrātiṣṭhan mahārājo rūpam indrasya dhārayan
04,067.033c snuṣāṃ tāṃ pratijagrāha kuntīputro yudhiṣṭhiraḥ
04,067.033d*1162_001 drupadaś ca virāṭaś ca śikhaṇḍī ca mahāyaśāḥ
04,067.033d*1162_002 kāśirājaś ca śaibyaś ca dhṛṣṭadyumnaś ca sātyakiḥ
04,067.033d*1162_003 saptaite 'kṣauhiṇīpālā yajvāno bhūridakṣiṇāḥ
04,067.033d*1162_004 parivārya pāṇḍavaṃ sarve niveśaṃ cakrire tadā
04,067.034a pratigṛhya ca tāṃ pārthaḥ puraskṛtya janārdanam
04,067.034c vivāhaṃ kārayām āsa saubhadrasya mahātmanaḥ
04,067.034d*1163_001 dhaumyaḥ śiṣyaiḥ parivṛto bhānumān iva raśmibhiḥ
04,067.034d*1164_001 tato vivāho vavṛdhe sphītaḥ sarvaguṇānvitaḥ
04,067.034d*1164_002 saubhadrasyādbhutaś caiva pitus tava pitus tadā
04,067.034d*1165_001 dhaumyaḥ śiṣyaiḥ parivṛto juhāvāgnau vidhānataḥ
04,067.034d*1165_002 agniṃ pradakṣiṇaṃ kurvan saubhadraḥ pāṇim agrahīt
04,067.034d*1166_001 tataḥ pārthāya saṃhṛṣṭo mātsyarājo dhanaṃ mahat
04,067.035a tasmai sapta sahasrāṇi hayānāṃ vātaraṃhasām
04,067.035c dve ca nāgaśate mukhye prādād bahu dhanaṃ tadā
04,067.035d*1167_001 prādān matsyapatir hṛṣṭaḥ kanyādhanam anuttamam
04,067.035d*1168_001 pāribarhaṃ ca pārthasya pradadau matsyapuṃgavaḥ
04,067.035d*1168_002 kṛṣṇena saha kaunteyaḥ pratyagṛhṇāt prabhūtavat
04,067.035d*1169_001 hutvā samyak samiddhāgnim arcayitvā dvijanmanaḥ
04,067.035d*1169_002 rājyaṃ balaṃ ca kośaṃ ca sarvam ātmānam eva ca
04,067.035d*1170_001 nyavedayan pāṇḍavebhyo virāṭaḥ prītimāṃs tadā
04,067.036a kṛte vivāhe tu tadā dharmaputro yudhiṣṭhiraḥ
04,067.036c brāhmaṇebhyo dadau vittaṃ yad upāharad acyutaḥ
04,067.037a gosahasrāṇi ratnāni vastrāṇi vividhāni ca
04,067.037c bhūṣaṇāni ca mukhyāni yānāni śayanāni ca
04,067.037d*1171_001 paṭṭavāsāṃsi citrāṇi dāsīdāsān bahūn dadau
04,067.037d*1172_001 nāgarān prītibhir divyais tarpayām āsa bhūpatiḥ
04,067.037d*1173_001 bhojanāni ca hṛdyāni pānāni vividhāni ca
04,067.038a tan mahotsavasaṃkāśaṃ hṛṣṭapuṣṭajanāvṛtam
04,067.038c nagaraṃ matsyarājasya śuśubhe bharatarṣabha
04,067.038d*1174_001 purohitair amātyaiś ca paurair jānapadair api
04,067.038d*1174_002 virāṭanṛpatiḥ śrīmān saubhadrāyābhimanyave
04,067.038d*1174_003 tāṃ sutām uttarāṃ dattvā mumude paramaṃ tadā
04,067.038d*1175_001 evaṃ vṛtte vivāhe tu pārthasūnoḥ paraṃtapa
04,067.038d*1175_002 purād bahir upaplāvya ūṣuḥ pāṇḍusutās tadā
04,067.038d*1176_000 janamejayaḥ
04,067.038d*1176_001 vṛtte vivāhe hṛṣṭātmā yad uvāca yudhiṣṭhiraḥ
04,067.038d*1176_002 tat sarvaṃ kathayasveha kṛtavanto yad uttaram
04,067.038d*1177_001 caturtham etad vipulaṃ vairāṭaṃ parvavarṇanam
04,067.038d*1177_002 atrāpi parisaṃkhyātā adhyāyānāṃ mahātmanā
04,067.038d*1177_003 saptaṣaṣṭir atho pūrṇā ślokānām api me śṛṇu
04,067.038d*1177_004 ślokānāṃ dve sahasre tu trīṇi ślokaśatāni ca
04,067.038d*1177_005 parvaṇy asmin samākhyātaṃ saṃkhyānaṃ paramarṣiṇā
04,067.038d*1177_006 virāṭaparve deyāni vāsāṃsi vividhāni ca
04,067.038d*1178_001 kṛtvā vivāhaṃ tu kurupravīrās
04,067.038d*1178_002 tadābhimanyor muditasya pakṣāḥ
04,067.038d*1178_003 viśramya catvāry uṣasaḥ pratītāḥ
04,067.038d*1178_004 sabhāṃ virāṭasya tato 'bhijagmuḥ