% Mahabharata: Virataparvan % Electronic text (C) Bhandarkar Oriental Research Institute, % Pune, India, 1999 % On the basis of the text entered by Muneo Tokunaga et al., % revised by John Smith, Cambridge, et al. ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a à 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r ç 231 vocalic R è 232 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 velar n ï 239 velar N ð 240 palatal n ¤ 164 palatal N ¥ 165 retroflex t ñ 241 retroflex T ò 242 retroflex d ó 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ù 249 retroflex S ú 250 anusvara ü 252 capital anusvara ý 253 visarga þ 254 long e ¹ 185 long o º 186 l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ 04,001.000*0001_001 नारायणं नमस्कृत्य नरं चैव नरोत्तमम् 04,001.000*0001_002 देवीं सरस्वतीं चैव ततो जयम् उदीरयेत् 04,001.000*0002_001 द्वैपायनोष्ठपुटनिःसृतम् अप्रमेयं 04,001.000*0002_002 पुण्यं पवित्रम् अथ पापहरं शिवं च 04,001.000*0002_003 यो भारतं समधिगच्छति वाच्यमानं 04,001.000*0002_004 किं तस्य पुष्करजलैर् अभिषेचनेन 04,001.000*0002_005 तद् एव लग्नं सुदिनं तद् एव 04,001.000*0002_006 ताराबलं चन्द्रबलं तद् एव 04,001.000*0002_007 ग्रहाश् च सर्वे सुमुखास् तद् एव 04,001.000*0002_008 लक्ष्मीपतेर् अङ्घ्रियुगं स्मरेद् यदा 04,001.000*0002_009 भाति सर्वेषु शास्त्रेषु रतिः सर्वेषु जन्तुषु 04,001.000*0002_010 तारणं सर्वलोकेषु तेन भारत उच्यते 04,001.000*0003_001 भारतं भानुमा(मे)निन्दुर् यदि न स्युर् अमी त्र[यः] 04,001.000*0003_002 ततो ऽज्ञानतमोन्ध[स्य] कावस्था जगतो [भ]वेत् 04,001.000*0004_001 व्यासं वसिष्ठनप्तारं शक्तेः पौत्रम् अकल्मषम् 04,001.000*0004_002 पराशरात्मजं वन्दे शुकतातं तपोनिधिम् 04,001.000*0004_003 व्यासाय विष्णुरूपाय व्यासरूपाय विष्णवे 04,001.000*0004_004 नमो वै ब्रह्मनिधये वासिष्ठाय नमो नमः 04,001.001 जनमेजय उवाच 04,001.001a कथं विराटनगरे मम पूर्वपितामहाः 04,001.001c अज्ञातवासम् उषिता दुर्योधनभयार्दिताः 04,001.001d@001_0000 वैशंपायनः 04,001.001d*0005_001 पतिव्रता महाभागा सततं ब्रह्मवादिनी 04,001.001d*0005_002 द्रौपदी च कथं ब्रह्मन्न् अज्ञाता दुःखितावसत् 04,001.001d*0006_001 ते च ब्राह्मणमुख्याश् च सूताः पौरोगवैः सह 04,001.001d*0006_002 अज्ञातवासम् अवसन् कथं च परिचारकाः 04,001.001d@001_0001 धर्मेण ते ऽभ्यनुज्ञाताः पाण्डवाः सत्यविक्रमाः 04,001.001d@001_0002 अज्ञातवासं वत्स्यन्तश् छन्ना वर्षं त्रयोदशम् 04,001.001d@001_0003 उपोपविश्य विद्वांसः स्नातकाः संशितव्रताः 04,001.001d@001_0004 ये तद्भक्ता वसन्ति स्म वनवासे तपस्विनः 04,001.001d@001_0005 तान् अब्रुवन् महात्मानः शिष्टाः प्राञ्जलयस् तदा 04,001.001d@001_0006 अभ्यनुज्ञापयिष्यन्तस् तद्विवासं धृतव्रताः 04,001.001d@001_0007 विदितं भवतां सर्वं धार्तराष्ट्रैर् यथा वयम् 04,001.001d@001_0008 छद्मना हृतराज्याश् च निःस्वाश् च बहुशः कृताः 04,001.001d@001_0009 उषिताश् च वने वासं यथा द्वादश वत्सरान् 04,001.001d@001_0010 भवद्भिर् एव सहिता वन्याहारा द्विजोत्तमाः 04,001.001d@001_0011 अज्ञातवाससमयं शेषं वर्षं त्रयोदशम् 04,001.001d@001_0012 तद् वत्स्यामो वयं छन्नास् तद् अनुज्ञातुम् अर्हथ 04,001.001d@001_0013 दुर्योधनश् च दुष्टात्मा कर्णश् च सहसौबलः 04,001.001d@001_0014 जानन्तो विषमं कुर्युर् अस्मास्व् अत्यन्तवैरिणः 04,001.001d@001_0015 युक्ताचाराश् च युक्ताश् च क्षये स्वस्य जनस्य च 04,001.001d@001_0016 दुरात्मनां हि कस् तेषां विश्वासं गन्तुम् अर्हति 04,001.001d@001_0017 अपि नस् तद् भवेद् भूयो यद् वयं ब्राह्मणैः सह 04,001.001d@001_0018 समस्तेष्व् एव राष्ट्रेषु स्वराज्यं स्थापयेमहि 04,001.001d@001_0019 इत्य् उक्त्वा दुःखशोकार्तः शुचिर् धर्मसुतस् तदा 04,001.001d@001_0020 संमूर्छितो ऽभवद् राजा साश्रुकण्ठो युधिष्ठिरः 04,001.001d@001_0021 तम् अथाश्वासयन् सर्वे ब्राह्मणा भ्रातृभिः सह 04,001.001d@001_0022 अथ धौम्यो ऽब्रवीद् वाक्यं महार्थं नृपतिं तदा 04,001.001d@001_0023 राजन् विद्वान् भवान् दान्तः सत्यसंधो जितेन्द्रियः 04,001.001d@001_0024 नैवंविधाः प्रमुह्यन्ति नराः कस्यां चिद् आपदि 04,001.001d@001_0025 देवैर् अप्य् आपदः प्राप्ताश् छन्नैश् च बहुभिस् तदा 04,001.001d@001_0026 तत्र तत्र सपत्नानां निग्रहार्थं महात्मभिः 04,001.001d@001_0027 इन्द्रेण निषधं प्राप्य गिरिप्रस्थाश्रमे तदा 04,001.001d@001_0028 छन्नेनोष्य कृतं कर्म द्विषतां बलनिग्रहे 04,001.001d@001_0029 दितेः पुत्रैर् हृते राज्ये देवराजो ऽतिदुःखितः 04,001.001d@001_0030 ब्राह्मणं तोषयिष्यंश् च ब्रह्मरूपं निधाय च 04,001.001d@001_0031 प्रसादाद् ब्रह्मणो राजन् दितेः पुत्रान् महाबलान् 04,001.001d@001_0032 निर्जित्य तरसा शत्रून् पुनर् लोक्ठजुगोप ह 04,001.001d@001_0033 विष्णुनाश्मगिरिं प्राप्य तदादित्यां निवत्स्यता 04,001.001d@001_0034 गर्भे वधार्थं दैत्यानाम् अज्ञातेनोषितं चिरम् 04,001.001d@001_0035 प्रोष्य वामनरूपेण प्रच्छन्नं ब्रह्मचारिणा 04,001.001d@001_0036 बलेर् यथा हृतं राज्यं विक्रमैस् तच् च ते श्रुतम् 04,001.001d@001_0037 और्वेण वसता छन्नम् ऊरौ ब्रह्मर्षिणा तदा 04,001.001d@001_0038 यत् कृतं तात लोकेषु तच् च सर्वं श्रुतं त्वया 04,001.001d@001_0039 प्रच्छन्नं चापि धर्मज्ञ हरिणा वृत्रनिग्रहे 04,001.001d@001_0040 वज्रं प्रविश्य शक्रस्य यत् कृतं तच् च ते श्रुतम् 04,001.001d@001_0041 हुताशनेन यच् चापः प्रविश्य छन्नम् आसता 04,001.001d@001_0042 विबुधानां हितं कर्म कृतं तच् चापि ते श्रुतम् 04,001.001d@001_0043 तथा विवस्वता तात छन्नेनोत्तमतेजसा 04,001.001d@001_0044 निर्दग्धाः शत्रवः सर्वे वसता गवि वर्षशः 04,001.001d@001_0045 विष्णुना वसता चापि गृहे दशरथस्य च 04,001.001d@001_0046 दशग्रीवो हतश् छन्नं संयुगे भीमकर्मणा 04,001.001d@001_0047 एवम् एते महात्मानः प्रच्छन्नास् तत्र तत्र ह 04,001.001d@001_0048 अजयञ् छात्रवान् मुख्यांस् तथा त्वम् अपि जेष्यसि 04,001.001d@001_0049 इति धौम्येन धर्मज्ञो वाक्यैः संपरिहर्षितः 04,001.001d@001_0050 शास्त्रबुद्धिः पुनर् भूत्वा व्यष्टम्भत युधिष्ठिरः 04,001.001d@001_0051 अथाब्रवीन् महाबाहुर् भीमसेनो महाबलः 04,001.001d@001_0052 राजानं बलिनां श्रेष्ठो गिरा संपरिहर्षयन् 04,001.001d@001_0053 अवेक्षय महाराज तव गाण्डीवधन्वना 04,001.001d@001_0054 धर्मानुगतया बुद्ध्या न किं चित् साहसं कृतम् 04,001.001d@001_0055 सहदेवो मया नित्यं नकुलश् च निवारितः 04,001.001d@001_0056 शक्तौ विध्वंसने तेषां शत्रुघ्नौ भीमविक्रमौ 04,001.001d@001_0057 न वयं वर्त्म हास्यामो यस्मिन् योक्ष्यति नो भवान् 04,001.001d@001_0058 तद् विधत्तां भवान् सर्वं क्षिप्रं जेष्यामहे परान् 04,001.001d@001_0059 इत्य् उक्ते भीमसेनेन ब्राह्मणाः परमाशिषः 04,001.001d@001_0060 प्रयुज्यापृच्छ्य भरतान् यथास्वान् प्रययुर् गृहान् 04,001.001d@001_0061 सर्वे वेदविदो मुख्या यतयो मुनयस् तदा 04,001.001d@001_0062 आशीर् उक्त्वा यथान्यायं पुनर्दर्शनकाङ्क्षिणः 04,001.001d@001_0063 ते तु भृत्याश् च दूताश् च शिल्पिनः परिचारकाः 04,001.001d@001_0064 अनुज्ञाप्य यथान्यायं पुनर्दर्शनकाङ्क्षिणः 04,001.001d@001_0065 सह धौम्येन विद्वांसस् तथा ते पञ्च पाण्डवाः 04,001.001d@001_0066 उत्थाय प्रययुर् वीराः कृष्णाम् आदाय भारत 04,001.001d@001_0067 क्रोशमात्रम् अतिक्रम्य तस्माद् वासान् निमित्ततः 04,001.001d@001_0068 श्वोभूते मनुजव्याघ्राश् छन्नवासार्थम् उद्यताः 04,001.001d@001_0069 पृथक् शास्त्रविदः सर्वे सर्वे मन्त्रविशारदाः 04,001.001d@001_0070 संधिविग्रहकालज्ञा मन्त्राय समुपाविशन् 04,001.002 वैशंपायन उवाच 04,001.002*0007_001 यथा विराटनगरे तव पूर्वपितामहाः 04,001.002*0007_002 अज्ञातवासम् उषितास् तच् छृणुष्व नराधिप 04,001.002*0008_001 निवृत्तवनवासास् ते सत्यसंधा यशस्विनः 04,001.002*0008_002 अकुर्वत पुनर् मन्त्रं सह धौम्येन पाण्डवाः 04,001.002*0008_003 अथाब्रवीद् धर्मराजः कुन्तीपुत्रो युधिष्ठिरः 04,001.002*0008_004 भ्रातॄन् कृष्णां च संप्रेक्ष्य धौम्यं च कुरुनन्दन 04,001.002a तथा तु स वरांल् लब्ध्वा धर्माद् धर्मभृतां वरः 04,001.002c गत्वाश्रमं ब्राह्मणेभ्य आचख्यौ सर्वम् एव तत् 04,001.003a कथयित्वा तु तत् सर्वं ब्राह्मणेभ्यो युधिष्ठिरः 04,001.003c अरणीसहितं तस्मै ब्राह्मणाय न्यवेदयत् 04,001.004a ततो युधिष्ठिरो राजा धर्मपुत्रो महामनाः 04,001.004c संनिवर्त्यानुजान् सर्वान् इति होवाच भारत 04,001.005a द्वादशेमानि वर्षाणि राष्ट्राद् विप्रोषिता वयम् 04,001.005b*0009_001 छद्मना हृतराज्याश् च निःस्वाश् च बहुशः कृताः 04,001.005b*0009_002 उषिताश् च वने कृच्छ्रं यथा द्वादश वत्सरान् 04,001.005b*0009_003 अज्ञातचर्यां वत्स्याम छन्ना वर्षं त्रयोदशम् 04,001.005c त्रयोदशो ऽयं संप्राप्तः कृच्छ्रः परमदुर्वसः 04,001.005d*0010_001 संवत्सरम् इमं यत्र विहरेम निरामयम् 04,001.006a स साधु कौन्तेय इतो वासम् अर्जुन रोचय 04,001.006b*0011_001 अबुद्धा धार्तराष्ट्राणां सहिताः सह कृष्णया 04,001.006b*0012_001 संवत्सरम् इदं यत्र विचराम यथासुखम् 04,001.006c यत्रेमा वसतीः सर्वा वसेमाविदिताः परैः 04,001.007 अर्जुन उवाच 04,001.007a तस्यैव वरदानेन धर्मस्य मनुजाधिप 04,001.007c अज्ञाता विचरिष्यामो नराणां भरतर्षभ 04,001.008a किं तु वासाय राष्ट्राणि कीर्तयिष्यामि कानि चित् 04,001.008c रमणीयानि गुप्तानि तेषां किं चित् स्म रोचय 04,001.009a सन्ति रम्या जनपदा बह्वन्नाः परितः कुरून् 04,001.009c पाञ्चालाश् चेदिमत्स्याश् च शूरसेनाः पटच्चराः 04,001.009e दशार्णा नवराष्ट्रं च मल्लाः शाल्वा युगंधराः 04,001.009f*0013_001 कुन्तिराष्ट्रं च विस्तीर्णं सुराष्ट्रावन्तयस् तथा 04,001.009f*0014_001 विराटनगरं चापि श्रूयते शत्रुकर्शन 04,001.009f*0014_002 रमणीयं जनाकीर्णं सुभिक्षं स्फीतम् एव च 04,001.009f*0014_003 नानाराष्ट्राणि चान्यानि श्रूयन्ते सुबहून्य् अपि 04,001.010a एतेषां कतमो राजन् निवासस् तव रोचते 04,001.010c वत्स्यामो यत्र राजेन्द्र संवत्सरम् इमं वयम् 04,001.010d*0015_001 यत्र ते रोचते राजंस् तत्र गच्छामहे वयम् 04,001.010d*0015_002 कतमस्मिञ् जनपदे महाराज निवत्स्यसि 04,001.010d*0016_001 मा विषादे मनः कुर्याद् राज्यभ्रंश इति क्व चित् 04,001.011 युधिष्ठिर उवाच 04,001.011a एवम् एतन् महाबाहो यथा स भगवान् प्रभुः 04,001.011c अब्रवीत् सर्वभूतेशस् तत् तथा न तद् अन्यथा 04,001.012a अवश्यं त्व् एव वासार्थं रमणीयं शिवं सुखम् 04,001.012c संमन्त्र्य सहितैः सर्वैर् द्रष्टव्यम् अकुतोभयम् 04,001.012d*0017_001 देशः पुण्यः समुद्दिष्टः सर्वबाधाविवर्जितः 04,001.012d*0018_001 यस्य यस्य वचो हीदं समहर्षत पाण्डवान् 04,001.013a मत्स्यो विराटो बलवान् अभिरक्षेत् स पाण्डवान् 04,001.013c धर्मशीलो वदान्यश् च वृद्धश् च सुमहाधनः 04,001.013d*0019_001 गुणवांल् लोकविख्यातो दृढभक्तिर् विशारदः 04,001.013d*0019_002 तत्र मे रोचते पार्थ मत्स्यराजान्तिके ऽनघ 04,001.014a विराटनगरे तात संवत्सरम् इमं वयम् 04,001.014c कुर्वन्तस् तस्य कर्माणि विहरिष्याम भारत 04,001.015a यानि यानि च कर्माणि तस्य शक्ष्यामहे वयम् 04,001.015c कर्तुं यो यत् स तत् कर्म ब्रवीतु कुरुनन्दनाः 04,001.016 अर्जुन उवाच 04,001.016a नरदेव कथं कर्म राष्ट्रे तस्य करिष्यसि 04,001.016c विराटनृपतेः साधो रंस्यसे केन कर्मणा 04,001.016d*0020_001 अक्लिष्टवेषधारी च धार्मिको ह्य् अनसूयकः 04,001.016d*0020_002 न तवाभ्युचितं कर्म नृशंसं नापि कैतवम् 04,001.016d*0020_003 सत्यवाग् असि याज्ञीको लोभक्रोधविवर्जितः 04,001.017a मृदुर् वदान्यो ह्रीमांश् च धार्मिकः सत्यविक्रमः 04,001.017c राजंस् त्वम् आपदा क्लिष्टः किं करिष्यसि पाण्डव 04,001.018a न दुःखम् उचितं किं चिद् राजन् वेद यथा जनः 04,001.018c स इमाम् आपदं प्राप्य कथं घोरां तरिष्यसि 04,001.018d*0021_001 अर्जुनेनैवम् उक्तस् तु प्रत्युवाच युधिष्ठिरः 04,001.019 युधिष्ठिर उवाच 04,001.019a शृणुध्वं यत् करिष्यामि कर्म वै कुरुनन्दनाः 04,001.019c विराटम् अनुसंप्राप्य राजानं पुरुषर्षभम् 04,001.020a सभास्तारो भविष्यामि तस्य राज्ञो महात्मनः 04,001.020c कङ्को नाम द्विजो भूत्वा मताक्षः प्रियदेविता 04,001.021a वैडूर्यान् काञ्चनान् दान्तान् फलैर् ज्योतीरसैः सह 04,001.021c कृष्णाक्षांल् लोहिताक्षांश् च निर्वर्त्स्यामि मनोरमान् 04,001.021d*0022_001 अरिष्टान् राजगोलिङ्गान् दर्शनीयान् सुवर्चसः 04,001.021d*0022_002 लोहितांश् चाश्मगर्भांश् च सन्ति तात धनानि मे 04,001.021d*0022_003 दर्शनीयान् सभानन्दान् कुशलैः साधु निष्ठितान् 04,001.021d*0022_004 अप्य् एतान् पाणिना स्पृष्ट्वा संप्रहृष्यन्ति मानवाः 04,001.021d*0022_005 तान् विकीर्य समे देशे रमणीये विपांसुले 04,001.021d*0022_006 देविष्यामि यथाकामं स विहारो भविष्यति 04,001.021d*0023_001 कङ्को नाम्ना परिव्राट् च विराटस्य सभासदः 04,001.021d*0023_002 ज्योतिषे शकुनज्ञाने निमित्ते चाक्षकौशले 04,001.021d*0023_003 ब्राह्मो वेदो मयाधीतो वेदाङ्गानि च सर्वशः 04,001.021d*0023_004 धर्मकामार्थमोक्षेषु नीतिशास्त्रेषु पारगः 04,001.021d*0023_005 पृष्टो ऽहं कथयिष्यामि राज्ञः प्रियहितं वचः 04,001.021d*0024_001 विराटनगरे छन्न एवंयुक्तः सदा वसे 04,001.021d*0025_001 विराटराजं रमयन् सामात्यं सहबान्धवम् 04,001.021d*0025_002 न च मां वेत्स्यते कश् चित् तोषयिष्ये च तं नृपम् 04,001.022a आसं युधिष्ठिरस्याहं पुरा प्राणसमः सखा 04,001.022c इति वक्ष्यामि राजानं यदि माम् अनुयोक्ष्यते 04,001.023a इत्य् एतद् वो मयाख्यातं विहरिष्याम्य् अहं यथा 04,001.023b*0026_000 वैशंपायनः 04,001.023b*0026_001 एवं निर्दिश्य चात्मानं निःश्वसन्न् उष्णम् आर्तिजम् 04,001.023b*0026_002 विमुञ्चन्न् अश्रु नेत्राभ्यां भीमसेनम् उवाच ह 04,001.023b*0027_000 युधिष्ठिरः 04,001.023b*0027_001 भीमसेन कथं कर्म तस्य राष्ट्रे करिष्यसि 04,001.023b*0027_002 हत्वा क्रोधवशांस् तात पर्वते गन्धमादने 04,001.023b*0027_003 यक्षान् क्रोधाभिताम्राक्षान् राक्षसांश् चातिपौरुषान् 04,001.023b*0027_004 प्रादाः पाञ्चालकन्यायै पद्मानि सुबहून्य् अपि 04,001.023b*0027_005 बकं राक्षसराजानं भीषणं पुरुषादकम् 04,001.023b*0027_006 जघ्निवान् असि कौन्तेय ब्राह्मणार्थम् अरिंदम 04,001.023b*0027_007 क्षेमा चाभयसंवीता सैकचक्रा त्वया कृता 04,001.023b*0027_008 हिडिम्बं च महावीर्यं किम्मीरं चातिपौरुषम् 04,001.023b*0027_009 त्वया हत्वा महाबाहो वनं निष्कण्टकं कृतम् 04,001.023b*0027_010 आपदं चापि संप्राप्ता द्रौपदी चारुहासिनी 04,001.023b*0027_011 जटासुरवधं कृत्वा वयं च परिमोक्षिताः 04,001.023b*0027_012 मत्स्यराजान्तिके तात वीर्यपूर्णो ऽत्य् अमर्षणः 04,001.023b*0027_013 वृकोदर विराटस्य बलवान् दुर्बलीयसः 04,001.023b*0027_014 समीपे नगरे तस्य 04,001.023b*0028_001 मध्ये निवासं भीमस्य दुष्करं तस्य भूपतेः 04,001.023c वृकोदर विराटे त्वं रंस्यसे केन कर्मणा 04,001.023d*0029_001 श्रुत्वा स देवो नरदेवकर्म 04,001.023d*0029_002 प्रपूज्य वाक्यं तम् उवाच धीमान् 04,001.023d*0029_003 स्वकर्मयुक्तं च हितं च काले 04,001.023d*0029_004 विमृश्यवाग्मी प्रविहाय चिन्ताम् 04,002.001 भीम उवाच 04,002.001a पौरोगवो ब्रुवाणो ऽहं बल्लवो नाम नामतः 04,002.001c उपस्थास्यामि राजानं विराटम् इति मे मतिः 04,002.001d*0030_001 रसान् नानाविधांश् चापि स्वादुवन् मधुरांस् तथा 04,002.002a सूपान् अस्य करिष्यामि कुशलो ऽस्मि महानसे 04,002.002c कृतपूर्वाणि यैर् अस्य व्यञ्जनानि सुशिक्षितैः 04,002.002e तान् अप्य् अभिभविष्यामि प्रीतिं संजनयन्न् अहम् 04,002.002f*0031_001 पूर्वम् अप्राशितांस् तेन कर्तास्मि सगुणान्वितान् 04,002.002f*0031_002 स्वादु व्यञ्जनम् आस्वाद्य मन्ये प्रीतो भविष्यति 04,002.002f*0032_001 कृतकृत्या हि ये तस्य भविष्यन्ति सुशिक्षिताः 04,002.003a आहरिष्यामि दारूणां निचयान् महतो ऽपि च 04,002.003c तत् प्रेक्ष्य विपुलं कर्म राजा प्रीतो भविष्यति 04,002.003d*0033_001 अमानुषाणि कुर्वाणं तानि कर्माणि भारत 04,002.003d*0033_002 राज्ञस् तस्य परिप्रेष्या मंस्यन्ते मां यथा नृपम् 04,002.003d*0033_003 भक्ष्यान्नरसपानानां भविष्यामि तथेश्वरः 04,002.003d*0034_001 द्विपान् सिंहान् हनिष्यामि क्रीडार्थं तस्य पार्थिव 04,002.003d*0034_002 योधान् अन्यान् हनिष्यामि प्रीतिं तस्य विवर्धयन् 04,002.004a द्विपा वा बलिनो राजन् वृषभा वा महाबलाः 04,002.004c विनिग्राह्या यदि मया निग्रहीष्यामि तान् अपि 04,002.004d*0035_001 वृषो वा महिषो वापि नागो वा षाष्टिहायनः 04,002.004d*0035_002 सिंहो व्याघ्रो यदा चास्य ग्रहीतव्यो भविष्यति 04,002.004d*0035_003 तान् सर्वान् दुर्ग्रहान् अन्यैर् आशीविषविषोपमान् 04,002.004d*0035_004 बलाद् अहं ग्रहीष्यामि मत्स्यराजस्य पश्यतः 04,002.005a ये च के चिन् नियोत्स्यन्ति समाजेषु नियोधकाः 04,002.005b*0036_001 ये च तस्य महामल्लाः समरेष्व् अपराजिताः 04,002.005b*0036_002 कृतप्रतापा बहुशो राज्ञः प्रात्ययिका बले 04,002.005b*0036_003 रङ्गोपजीविनः साराः परेषां च भयावहाः 04,002.005c तान् अहं निहनिष्यामि प्रीतिं तस्य विवर्धयन् 04,002.006a न त्व् एतान् युध्यमानान् वै हनिष्यामि कथं चन 04,002.006b*0037_001 तथैतान् युध्यमानो ऽहं निहनिष्यामि सर्वशः 04,002.006c तथैतान् पातयिष्यामि यथा यास्यन्ति न क्षयम् 04,002.006d*0038_001 आरालिका वा सूदा वा ये ऽस्य युक्ता महानसे 04,002.006d*0038_002 तान् अहं प्रीणयिष्यामि मनुष्यान् स्वेन कर्मणा 04,002.007a आरालिको गोविकर्ता सूपकर्ता नियोधकः 04,002.007c आसं युधिष्ठिरस्याहम् इति वक्ष्यामि पृच्छतः 04,002.008a आत्मानम् आत्मना रक्षंश् चरिष्यामि विशां पते 04,002.008b*0039_001 विराटनगरे छन्नो मत्स्यराजसमीपतः 04,002.008c इत्य् एतत् प्रतिजानामि विहरिष्याम्य् अहं यथा 04,002.009 युधिष्ठिर उवाच 04,002.009a यम् अग्निर् ब्राह्मणो भूत्वा समागच्छन् नृणां वरम् 04,002.009c दिधक्षुः खाण्डवं दावं दाशार्हसहितं पुरा 04,002.010a महाबलं महाबाहुम् अजितं कुरुनन्दनम् 04,002.010c सो ऽयं किं कर्म कौन्तेयः करिष्यति धनंजयः 04,002.011a यो ऽयम् आसाद्य तं दावं तर्पयाम् आस पावकम् 04,002.011c विजित्यैकरथेनेन्द्रं हत्वा पन्नगराक्षसान् 04,002.011d*0040_001 वासुकेः सर्पराजस्य स्वसारं हृतवांश् च यः 04,002.011e श्रेष्ठः प्रतियुधां नाम सो ऽर्जुनः किं करिष्यति 04,002.011f*0041_001 पर्वतानां च हिमवान् कुरुक्षेत्रं च तीर्थतः 04,002.011f*0041_002 ग्रहाणाम् अपि शीतांशुर् गरुडः पक्षिणाम् अपि 04,002.011f*0041_003 वायुर् बलवतां श्रेष्ठस् तापसो भृगुसत्तमः 04,002.012a सूर्यः प्रतपतां श्रेष्ठो द्विपदां ब्राह्मणो वरः 04,002.012c आशीविषश् च सर्पाणाम् अग्निस् तेजस्विनां वरः 04,002.013a आयुधानां वरो वर्जः ककुद्मी च गवां वरः 04,002.013c ह्रदानाम् उदधिः श्रेष्ठः पर्जन्यो वर्षतां वरः 04,002.014a धृतराष्ट्रश् च नागानां हस्तिष्व् ऐरावतो वरः 04,002.014c पुत्रः प्रियाणाम् अधिको भार्या च सुहृदां वरा 04,002.014d*0042_001 माता गुरूणां प्रवरा वर्षतां जलदो वरः 04,002.015a यथैतानि विशिष्टानि जात्यां जात्यां वृकोदर 04,002.015c एवं युवा गुडाकेशः श्रेष्ठः सर्वधनुष्मताम् 04,002.016a सो ऽयम् इन्द्राद् अनवरो वासुदेवाच् च भारत 04,002.016c गाण्डीवधन्वा श्वेताश्वो बीभत्सुः किं करिष्यति 04,002.017a उषित्वा पञ्च वर्षाणि सहस्राक्षस्य वेश्मनि 04,002.017b*0043_001 ब्रह्मचर्यव्रते युक्तः सर्वास्त्रेषूद्यतो ऽभवत् 04,002.017b*0044_001 अस्त्रयोगं समाज्ञाय स्ववीर्यान् मानुषाद्भुतम् 04,002.017c दिव्यान्य् अस्त्राण्य् अवाप्तानि देवरूपेण भास्वता 04,002.018a यं मन्ये द्वादशं रुद्रम् आदित्यानां त्रयोदशम् 04,002.018b*0045_001 वसूनां नवमं मन्ये ग्रहाणां दशमं तथा 04,002.018c यस्य बाहू समौ दीर्घौ ज्याघातकठिनत्वचौ 04,002.018e दक्षिणे चैव सव्ये च गवाम् इव वहः कृतः 04,002.019a हिमवान् इव शैलानां समुद्रः सरिताम् इव 04,002.019c त्रिदशानां यथा शक्रो वसूनाम् इव हव्यवाट् 04,002.019d*0046_001 ग्रहाणाम् इव वै सूर्यो नक्षत्राणां निशाकरः 04,002.019d*0046_002 मेरुः सर्वगिरीणां च सर्पाणाम् इव वासुकिः 04,002.020a मृगाणाम् इव शार्दूलो गरुडः पतताम् इव 04,002.020c वरः संनह्यमानानाम् अर्जुनः किं करिष्यति 04,002.020d*0047_000 युधिष्ठिरः 04,002.020d*0047_001 (9ab) अग्निर् ब्राह्मणरूपेण प्रच्छन्नो ऽन्नम् अयाचत 04,002.020d*0047_002 (9c) महाशनं ब्राह्मणं मां प्रमुञ्चार्जुन खाण्डवे 04,002.020d*0047_003 संशुश्रुवे च धर्मात्मा यस् तम् अर्थं चकार ह 04,002.020d*0047_004 तस्मै ब्राह्मणरूपाय हुताशाय महायशाः 04,002.020d*0047_005 यस् तु देवान् मनुष्यांश् च सर्वाश् चैकरथो ऽजयत् 04,002.020d*0047_006 (16cd) स भीमधन्वा श्वेताश्वः पाण्डवः किं करिष्यति 04,002.020d*0047_007 आशीविषसमस्पर्शो नागानाम् इव वासुकिः 04,002.020d*0047_008 (12cd) दृष्टीविष इवाहीनाम् अग्निस् तेजस्विनाम् इव 04,002.020d*0047_009 (19ab) समुद्र इव सिन्धूनां शैलानां हिमवान् इव 04,002.020d*0047_010 (19c) महेन्द्र इव देवानां दानवानां बलिर् यथा 04,002.020d*0047_011 सुप्रतीको गजानां च युग्यानां तुरगो यथा 04,002.020d*0047_012 (20a) कुबेर इव यक्षाणां मृगाणां केसरी यथा 04,002.020d*0047_013 राक्षसानां दशग्रीवो दैत्यानाम् इव शम्बरः 04,002.020d*0047_014 रुद्राणाम् इव कापाली विष्णुर् बलवताम् इव 04,002.020d*0047_015 रोषामर्षसमायुक्तो भुजंगानां च तक्षकः 04,002.020d*0047_016 (20b) वायुवेगबलोद्धूतो गरुडः पतताम् इव 04,002.020d*0047_017 (12ab) तपताम् इव चादित्यः प्रजानां ब्राह्मणो यथा 04,002.020d*0047_018 (13cd) ह्रदानाम् इव पातालं पर्जन्यो ददताम् इव 04,002.020d*0047_019 (13ab) आयुधानां वरो वज्रः ककुद्मांश् च गवां वरः 04,002.020d*0047_020 (14ab) धृतराष्ट्रश् च नागानां हस्तिष्व् ऐरावतो वरः 04,002.020d*0047_021 (14cd) पुत्रः प्रियाणाम् अधिको भार्या च सुहृदां वरा 04,002.020d*0047_022 गिरीणां प्रवरो मेरुर् देवानां मधुसूदनः 04,002.020d*0047_023 ग्रहाणां प्रवरश् चन्द्रः सरसां मानसो वरः 04,002.020d*0047_024 (15ab) यथैतानि विशिष्टानि स्वस्यां जात्यां वृकोदर 04,002.020d*0047_025 (15cd) एवं युवा गुडाकेशः श्रेष्ठः सर्वधनुष्मताम् 04,002.020d*0047_026 (16ab) सो ऽयम् इन्द्राद् अनवमो वासुदेवाच् च भारत 04,002.020d*0047_027 (17ab) उषित्वा पञ्च वर्षाणि सहस्राक्षस्य वेश्मनि 04,002.020d*0047_028 ब्रह्मचारी व्रते युक्तः सर्वशस्त्रभृतां वरः 04,002.020d*0047_029 (17cd) अवाप चास्त्रम् अस्रज्ञः सर्वं सर्वज्ञसंमतः 04,002.020d*0047_030 क्षिप्रं चाणुं च चित्रं च ध्रुवं च वदतां वरः 04,002.020d*0047_031 अनुज्ञातः सुरेन्द्रेण पुनः प्रत्यागतो महीम् 04,002.020d*0047_032 धार्तराष्ट्रविनाशाय पाण्डवानां जयाय च 04,002.020d*0047_033 (18ab) यं मन्ये द्वादशं रुद्रम् आदित्यानां त्रयोदशम् 04,002.020d*0047_034 (18cd) यस्य दीर्घौ समौ बाहू ज्याघातेन किणीकृतौ 04,002.020d*0047_035 (18ef) दक्षिणं चैव सव्यं च वाहाव् अनडुहो यथा 04,002.020d*0047_036 तलाङ्गुलित्राभ्युचितौ नागराजकरोपमौ 04,002.020d*0047_037 श्यामो युवा गुडाकेशो दर्शनीयश् च पाण्डवः 04,002.020d*0047_038 (16cd) गाण्डीवधन्वा श्वेताश्वः किरीटी वानरध्वजः 04,002.020d*0047_039 किंरूपधारी किंकर्मा किंचेष्टः किंपराक्रमः 04,002.020d*0047_040 (20cd) बीभत्सुर् भीमधन्वा च किं करिष्यति चार्जुनः 04,002.020d*0047_041 कुन्तीपुत्रो विराटस्य रंस्यते केन कर्मणा 04,002.020d*0048_001 गन्धर्वाणां चित्ररथः सिद्धानां कपिलो यथा 04,002.020d*0049_001 जनौ परिघसंकाशौ सदा मृदुतरौ शुभौ 04,002.020d*0050_001 वासुदेवसमौ लोके यशसा विक्रमेण च 04,002.020d*0051_001 सो ऽयं राज्ञो विराटस्य भवने भरतर्षभ 04,002.020d*0052_001 अर्जुन त्वं कथं कर्म तस्य राष्ट्रे चरिष्यसि 04,002.021 अर्जुन उवाच 04,002.021a प्रतिज्ञां षण्ढको ऽस्मीति करिष्यामि महीपते 04,002.021c ज्याघातौ हि महान्तौ मे संवर्तुं नृप दुष्करौ 04,002.021d*0053_001 शप्तो ऽहम् आसं पूर्वं वै उर्वश्या कारणान्तरे 04,002.021d*0054_001 तच् छापं प्रेरयन् राजन् विहरिष्यामि भारत 04,002.021d*0055_001 इमौ किणीकृतौ बाहू ज्याघाततलपीडनात् 04,002.021d*0055_002 नित्यं कञ्चुकसंछन्नौ नान्यथा गोप्तुम् उत्सहे 04,002.021d*0056_001 किं तु कार्यवशाद् एतद् आचरिष्यामि कुत्सितम् 04,002.021d*0057_001 बाहू मे भरतश्रेष्ठ महाव्यञ्जनलक्षितौ 04,002.021d*0058_001 वलयैश् छादयिष्यामि बाहू किणकृताविमौ 04,002.021d*0059_001 पिनद्धकम्बुः पाणिभ्यां तृतीयां प्रकृतिं गतः 04,002.021d*0060_001 सो ऽहं क्लैब्येन वेषेण षण्ढको ऽहम् इति ब्रुवन् 04,002.022a कर्णयोः प्रतिमुच्याहं कुण्डले ज्वलनोपमे 04,002.022c वेणीकृतशिरा राजन् नाम्ना चैव बृहन्नडा 04,002.023a पठन्न् आख्यायिकां नाम स्त्रीभावेन पुनः पुनः 04,002.023c रमयिष्ये महीपालम् अन्यांश् चान्तःपुरे जनान् 04,002.024a गीतं नृत्तं विचित्रं च वादित्रं विविधं तथा 04,002.024c शिक्षयिष्याम्य् अहं राजन् विराटभवने स्त्रियः 04,002.024d*0061_001 स्त्रीभावसमुदाचारो नृत्तगीतकथाश्रयैः 04,002.025a प्रजानां समुदाचारं बहु कर्मकृतं वदन् 04,002.025c छादयिष्यामि कौन्तेय माययात्मानम् आत्मना 04,002.026a युधिष्ठिरस्य गेहे ऽस्मि द्रौपद्याः परिचारिका 04,002.026c उषितास्मीति वक्ष्यामि पृष्टो राज्ञा च भारत 04,002.026d*0062_001 उर्वश्या अपि शापेन प्राप्तो ऽस्मि नृप षण्डताम् 04,002.026d*0062_002 शक्रप्रसादान् मुक्तो ऽहं वर्षाणां तु त्रयोदशम् 04,002.027a एतेन विधिना छन्नः कृतकेन यथा नलः 04,002.027c विहरिष्यामि राजेन्द्र विराटभवने सुखम् 04,002.027d*0063_001 इत्य् एवम् उक्त्वा पुरुषप्रवीरस् 04,002.027d*0063_002 तदार्जुनो धर्मभृतां वरिष्ठः 04,002.027d*0063_003 वाक्यं तदासौ विरराम भूयो 04,002.027d*0063_004 नृपो ऽपरं भ्रातरम् आबभाषे 04,003.001 युधिष्ठिर उवाच 04,003.001a किं त्वं नकुल कुर्वाणस् तत्र तात चरिष्यसि 04,003.001b*0064_001 कर्म तत्त्वं समाचक्ष्व राष्ट्रे तस्य महीपतेः 04,003.001b*0065_001 त्वत्समो रूपसंपन्नो न पश्यामि महीतले 04,003.001b*0066_001 ईदृशीम् आपदं प्राप्य कथं तत्र निवत्स्यसि 04,003.001b*0067_001 अदुःखार्हश् च बालश् च लालितश् चापि नित्यशः 04,003.001b*0068_001 सो ऽयम् आर्तश् च शान्तश् च किं नु रोचयिता त्व् इह 04,003.001b*0069_001 स त्वं मृदुश् च शूरश् च किं नु ते रोचते त्व् इह 04,003.001c सुकुमारश् च शूरश् च दर्शनीयः सुखोचितः 04,003.002 नकुल उवाच 04,003.002a अश्वबन्धो भविष्यामि विराटनृपतेर् अहम् 04,003.002b*0070_001 सर्वथा ज्ञानसंपन्नः कुशलः परिरक्षणे 04,003.002c ग्रन्थिको नाम नाम्नाहं कर्मैतत् सुप्रियं मम 04,003.002d*0071_001 दामग्रन्थीति विख्यातः कुशलो दामकर्मणि 04,003.002d*0071_002 न मा परिभविष्यन्ति जना जातु हि कर्हि चित् 04,003.003a कुशलो ऽस्म्य् अश्वशिक्षायां तथैवाश्वचिकित्सिते 04,003.003c प्रियाश् च सततं मे ऽश्वाः कुरुराज यथा तव 04,003.003d*0072_001 नदुष्टाश् च भविष्यन्ति किशोरा वडवा अपि 04,003.003d*0072_002 नदुष्टाश् च भविष्यन्ति पृष्ठेषु च रथेषु च 04,003.003d*0074_001 न मां परिभविष्यन्ति किशोरा वडवास् तथा 04,003.003d*0074_002 नदुष्टाश् च भविष्यन्ति पृष्ठे धुरि च मद्गताः 04,003.004a ये माम् आमन्त्रयिष्यन्ति विराटनगरे जनाः 04,003.004c तेभ्य एवं प्रवक्ष्यामि विहरिष्याम्य् अहं यथा 04,003.004d*0073_001 पुरा युधिष्ठिरस्याहं हयङ्गो भरतर्षभ 04,003.004d*0075_001 पाण्डवानां नरेन्द्राणाम् अश्वपालो ऽतिशोभनः 04,003.004d*0076_001 पाण्डवेन पुरा तात अश्वेष्व् अधिकृतः पुरा 04,003.004d*0077_001 युधिष्ठिरस्याश्वबन्धो वेद मां तेषु तेष्व् अहम् 04,003.004d*0077_002 परिभ्रमन्न् इहायातस् तव मत्स्यपते पुरम् 04,003.004d*0078_001 विराटनगरे छन्नश् चरिष्यामि महीपते 04,003.005 युधिष्ठिर उवाच 04,003.005*0084_001 बृहस्पतिसमो बुद्ध्या नये चोशनसा समः 04,003.005*0084_002 मन्त्रैर् नानाविधैर् नीतः पथ्यैः सुपरिनिष्ठितैः 04,003.005*0084_003 सुप्रणीतैः सुमार्गस्थो राजतन्त्रम् अपालयत् 04,003.005*0084_004 न चास्य चलितं किं चिद् ददृशुस् तद्विदो जनाः 04,003.005*0084_005 सुनीतनायी शूरश् च सर्वमन्त्रविशारदः 04,003.005*0084_006 अधिकं मातुर् अस्माकं कुन्त्याः प्रियतरः सदा 04,003.005a सहदेव कथं तस्य समीपे विहरिष्यसि 04,003.005b*0085_001 माद्रीपुत्र विराटस्य रंस्यसे केन कर्मणा 04,003.005c किं वा त्वं तात कुर्वाणः प्रच्छन्नो विचरिष्यसि 04,003.005d*0086_001 वर्षं विराटनगरे बहुव्यालसमावृते 04,003.006 सहदेव उवाच 04,003.006a गोसंख्याता भविष्यामि विराटस्य महीपतेः 04,003.006c प्रतिषेद्धा च दोग्धा च संख्याने कुशलो गवाम् 04,003.007a तन्तिपाल इति ख्यातो नाम्ना विदितम् अस्तु ते 04,003.007b*0087_001 अभिमानात् तु मां राजन् प्रवदिष्यन्ति पाण्डवाः 04,003.007b*0088_001 अरोगा बहुला पुष्टाः क्षीरवत्यो बहुप्रजाः 04,003.007b*0088_002 निष्पन्नसत्त्वाः सुभृता व्यपेतज्वरकिल्बिषाः 04,003.007b*0088_003 नष्टचोरभया नित्यं व्याधिव्याघ्रविवर्जिताः 04,003.007b*0088_004 गावः सुसुखिता राजन् निरुद्विग्ना निरामयाः 04,003.007b*0088_005 भविष्यन्ति मया गुप्ता विराटपशवो नृप 04,003.007c निपुणं च चरिष्यामि व्येतु ते मानसो ज्वरः 04,003.007d*0079_001 न च मां वेत्स्यते कश् चित् तोषयिष्ये च तं नृपम् 04,003.007d*0080_001 वैराटे भूप संछन्नो विहरिष्याम्य् अहं यथा 04,003.007d*0081_001 अहं परिचरिष्यामि विराटं राजसत्तमम् 04,003.007d*0082_001 इत्य् एतन् मत्प्रतिज्ञातं विहरिष्याम्य् अहं यथा 04,003.007d*0083_001 नकुलेनैवम् उक्तस् तु धर्मराजो ऽब्रवीद् वचः 04,003.008a अहं हि भवता गोषु सततं प्रकृतः पुरा 04,003.008c तत्र मे कौशलं कर्म अवबुद्धं विशां पते 04,003.009a लक्षणं चरितं चापि गवां यच् चापि मङ्गलम् 04,003.009c तत् सर्वं मे सुविदितम् अन्यच् चापि महीपते 04,003.010a वृषभान् अपि जानामि राजन् पूजितलक्षणान् 04,003.010c येषां मूत्रम् उपाघ्राय अपि वन्ध्या प्रसूयते 04,003.011a सो ऽहम् एवं चरिष्यामि प्रीतिर् अत्र हि मे सदा 04,003.011b*0089_001 विराटनगरे गूढो रंस्ये ऽहं तेन कर्मणा 04,003.011b*0089_002 तोषयिष्ये ऽपि राजानं मा भूच् चिन्ता तवानघ 04,003.011c न च मां वेत्स्यति परस् तत् ते रोचतु पार्थिव 04,003.011d*0090_001 इत्य् एतद् वः प्रतिज्ञातं विचरिष्याम्य् अहं यथा 04,003.012 युधिष्ठिर उवाच 04,003.012a इयं तु नः प्रिया भार्या प्राणेभ्यो ऽपि गरीयसी 04,003.012b*0091_001 किं करिष्यति पाञ्चाली राजसूयाभिषेचिता 04,003.012c मातेव परिपाल्या च पूज्या ज्येष्ठेव च स्वसा 04,003.013a केन स्म कर्मणा कृष्णा द्रौपदी विचरिष्यति 04,003.013c न हि किं चिद् विजानाति कर्म कर्तुं यथा स्त्रियः 04,003.014a सुकुमारी च बाला च राजपुत्री यशस्विनी 04,003.014c पतिव्रता महाभागा कथं नु विचरिष्यति 04,003.014d*0092_000 वैशं. 04,003.014d*0092_001 इत्य् एवम् उक्त्वा भ्रातॄणां पाञ्चालीं द्रौपदीं प्रति 04,003.014d*0093_001 अथोवाच तदा कृष्णा युधिष्ठिरम् इदं वचः 04,003.015a माल्यगन्धान् अलंकारान् वस्त्राणि विविधानि च 04,003.015c एतान्य् एवाभिजानाति यतो जाता हि भामिनी 04,003.016 द्रौपद्य् उवाच 04,003.016a सैरन्ध्र्यो ऽरक्षिता लोके भुजिष्याः सन्ति भारत 04,003.016c नैवम् अन्याः स्त्रियो यान्ति इति लोकस्य निश्चयः 04,003.016d*0094_001 अहं वत्स्यामि राजेन्द्र निर्वृतो भव पार्थिव 04,003.016d*0094_002 यथा ते मत्कृते शोको न भवेन् नृप तच् छृणु 04,003.016d*0094_003 यथा तु मां न जानन्ति तत् करिष्याम्य् अहं विभो 04,003.016d*0094_004 छन्ना वत्स्याम्य् अहं यन् मां न विज्ञास्यन्ति के चन 04,003.016d*0094_005 वृत्तं तच् च समाख्यास्ये शम् आप्नुहि विशां पते 04,003.016d*0094_006 सैरन्ध्री जातिसंपन्ना नाम्नाहं व्रतचारिणी 04,003.016d*0094_007 भविष्यामि महाराज विराटस्येति मे मतिः 04,003.016d*0095_001 एकपत्नीव्रताश् चैता इति लोकस्य निश्चयः 04,003.017a साहं ब्रुवाणा सैरन्ध्री कुशला केशकर्मणि 04,003.017b*0096_001 युधिष्ठिरस्य गेहे ऽस्मि द्रौपद्याः परिचारिका 04,003.017b*0096_002 उषितास्मीति वक्ष्यामि पृष्टा राज्ञा च भारत 04,003.017b*0097_001 प्रमदाहारिका लोके पुरुषाणां प्रवासिनाम् 04,003.017b*0097_002 नाहं तत्र भविष्यामि दुर्भरा राजवेश्मनि 04,003.017b*0097_003 कृता चैव सदा रक्षा व्रतेनैव नराधिप 04,003.017c आत्मगुप्ता चरिष्यामि यन् मां त्वम् अनुपृच्छसि 04,003.018a सुदेष्णां प्रत्युपस्थास्ये राजभार्यां यशस्विनीम् 04,003.018c सा रक्षिष्यति मां प्राप्तां मा ते भूद् दुःखम् ईदृशम् 04,003.018d*0098_001 इत्य् एवं मत्प्रतिज्ञातं विहरिष्याम्य् अहं यथा 04,003.019 युधिष्ठिर उवाच 04,003.019a कल्याणं भाषसे कृष्णे कुले जाता यथा वदेत् 04,003.019c न पापम् अभिजानासि साधु साध्वीव्रते स्थिता 04,003.019d*0099_001 यथा न दुर्हृदः पापा भवन्ति सुखिनः पुनः 04,003.019d*0099_002 कुर्यास् तथा त्व कल्याणि लक्षयेयुर् न ते यथा 04,003.019d*0100_001 इति निगदितवृत्तां धर्मसूनुर् निशम्य 04,003.019d*0100_002 प्रथितगुणगणौघालंकृतां राजपुत्रीम् 04,003.019d*0100_003 व्यसनशतनिमग्ना विक्रियन्ते न साध्व्यो 04,003.019d*0100_004 मुदितहृदयवृत्तिर् वाक्यम् एतज् जगाद 04,004.001 युधिष्ठिर उवाच 04,004.001a कर्माण्य् उक्तानि युष्माभिर् यानि तानि करिष्यथ 04,004.001c मम चापि यथाबुद्धि रुचितानि विनिश्चयात् 04,004.002a पुरोहितो ऽयम् अस्माकम् अग्निहोत्राणि रक्षतु 04,004.002c सूदपौरोगवैः सार्धं द्रुपदस्य निवेशने 04,004.003a इन्द्रसेनमुखाश् चेमे रथान् आदाय केवलान् 04,004.003c यान्तु द्वारवतीं शीघ्रम् इति मे वर्तते मतिः 04,004.004a इमाश् च नार्यो द्रौपद्याः सर्वशः परिचारिकाः 04,004.004c पाञ्चालान् एव गच्छन्तु सूदपौरोगवैः सह 04,004.004d*0101_001 गत्वा द्वारवतीं चैव काम्पिल्यं च पुरोत्तमम् 04,004.005a सर्वैर् अपि च वक्तव्यं न प्रज्ञायन्त पाण्डवाः 04,004.005b*0102_001 अर्धरात्रे महात्मानो भिक्षादान् ब्राह्मणान् अपि 04,004.005c गता ह्य् अस्मान् अपाकीर्य सर्वे द्वैतवनाद् इति 04,004.005d*0103_000 वैशंपायन उवाच 04,004.005d*0103_001 एवं ते ऽन्योन्यम् आमन्त्र्य कर्माण्य् उक्त्वा पृथक् पृथक् 04,004.005d*0103_002 धौम्यम् आमन्त्रयामासुः स च तान् मन्त्रम् अब्रवीत् 04,004.005d*0104_000 वैशंपायनः 04,004.005d*0104_001 तान् अन्वशात् स धर्मात्मा सर्वधर्मविशेषवित् 04,004.005d*0104_002 धौम्यः पुरोहितो राजन् पाण्डवान् पुरुषर्षभान् 04,004.006 धौम्य उवाच 04,004.006*0105_001 विहितं पाण्डवाः सर्वं ब्राह्मणेषु सुहृत्सु च 04,004.006*0105_002 याने प्रहरणे चैव तथैवाग्निषु भारत 04,004.006*0105_003 त्वया रक्षा विधातव्या कृष्णायाः फाल्गुनेन च 04,004.006*0106_001 विदितं वो यथा सर्वं लोकवृत्तम् इदं नृप 04,004.006a विदिते चापि वक्तव्यं सुहृद्भिर् अनुरागतः 04,004.006b*0107_001 एष धर्मश् च कामश् च अर्थश् चैव सनातनः 04,004.006c अतो ऽहम् अपि वक्ष्यामि हेतुमात्रं निबोधत 04,004.007a हन्तेमां राजवसतिं राजपुत्रा ब्रवीमि वः 04,004.007c यथा राजकुलं प्राप्य चरन् प्रेष्यो न रिष्यति 04,004.008a दुर्वसं त्व् एव कौरव्या जानता राजवेश्मनि 04,004.008c अमानितैः सुमानार्हा अज्ञातैः परिवत्सरम् 04,004.008d*0108_001 ततश् चतुर्दशे वर्षे चरिष्यथ यथासुखम् 04,004.008d*0109_001 पाण्डवाग्निर् अयं लोके सर्वशस्त्रमयो महान् 04,004.008d*0109_002 भर्ता गोप्ता च भूतानां राजा पुरुषविग्रहः 04,004.008d*0110_001 सर्वात्मना वर्तमानं यथा दोषो न संस्पृशेत् 04,004.008d*0110_002 राजानम् उपजीवन्तं तस्य वृत्तं निबोधत 04,004.008d*0111_001 क्षत्रियं चैव सर्पं च ब्राह्मणं च बहुश्रुतम् 04,004.008d*0111_002 नावमन्येत मेधावी कृशान् अपि कदा चन 04,004.008d*0111_003 एतत् त्रयं च पुरुषं निर्दहेद् अवमानितम् 04,004.008d*0111_004 राजा तस्माद् बुधैर् नित्यं पूजनीयः प्रयत्नतः 04,004.008d*0112_001 नातिवर्तेत मर्यादां पुरुषो राजसंमतः 04,004.008d*0112_002 व्यवहारं पुनर् लोके मर्यादां पण्डिता विदुः 04,004.008d*0113_001 गच्छन्न् अपि परां भूमिम् अपृष्टो ह्य् अनियोजितः 04,004.008d*0113_002 जात्यन्ध इव मन्येत मर्यादाम् अनुचिन्तयन् 04,004.008d*0113_003 न हि पुत्रं न नप्तारं न भ्रातरम् अरिंदमाः 04,004.008d*0113_004 समतिक्रान्तमर्यादं पूजयन्ति नराधिपाः 04,004.009a दिष्टद्वारो लभेद् द्वारं न च राजसु विश्वसेत् 04,004.009c तद् एवासनम् अन्विच्छेद् यत्र नाभिषजेत् परः 04,004.010a नास्य यानं न पर्यङ्कं न पीठं न गजं रथम् 04,004.010c आरोहेत् संमतो ऽस्मीति स राजवसतिं वसेत् 04,004.011a अथ यत्रैनम् आसीनं शङ्केरन् दुष्टचारिणः 04,004.011c न तत्रोपविशेज् जातु स राजवसतिं वसेत् 04,004.012a न चानुशिष्येद् राजानम् अपृच्छन्तं कदा चन 04,004.012c तूष्णीं त्व् एनम् उपासीत काले समभिपूजयन् 04,004.013a असूयन्ति हि राजानो जनान् अनृतवादिनः 04,004.013c तथैव चावमन्यन्ते मन्त्रिणं वादिनं मृषा 04,004.014a नैषां दारेषु कुर्वीत मैत्रीं प्राज्ञः कथं चन 04,004.014c अन्तःपुरचरा ये च द्वेष्टि यानहिताश् च ये 04,004.015a विदिते चास्य कुर्वीत कार्याणि सुलघून्य् अपि 04,004.015b*0114_001 न चापि चरणौ प्राज्ञौ धुनोज् जातु भुजौ क्व चित् 04,004.015c एवं विचरतो राज्ञो न क्षतिर् जायते क्व चित् 04,004.016a यत्नाच् चोपचरेद् एनम् अग्निवद् देववच् च ह 04,004.016c अनृतेनोपचीर्णो हि हिंस्याद् एनम् असंशयम् 04,004.017a यच् च भर्तानुयुञ्जीत तद् एवाभ्यनुवर्तयेत् 04,004.017c प्रमादम् अवहेलां च कोपं च परिवर्जयेत् 04,004.018a समर्थनासु सर्वासु हितं च प्रियम् एव च 04,004.018c संवर्णयेत् तद् एवास्य प्रियाद् अपि हितं वदेत् 04,004.019a अनुकूलो भवेच् चास्य सर्वार्थेषु कथासु च 04,004.019c अप्रियं चाहितं यत् स्यात् तद् अस्मै नानुवर्णयेत् 04,004.020a नाहम् अस्य प्रियो ऽस्मीति मत्वा सेवेत पण्डितः 04,004.020c अप्रमत्तश् च यत्तश् च हितं कुर्यात् प्रियं च यत् 04,004.021a नास्यानिष्टानि सेवेत नाहितैः सह संवसेत् 04,004.021c स्वस्थानान् न विकम्पेत स राजवसतिं वसेत् 04,004.022a दक्षिणं वाथ वामं वा पार्श्वम् आसीत पण्डितः 04,004.022c रक्षिणां ह्य् आत्तशस्त्राणां स्थानं पश्चाद् विधीयते 04,004.022e नित्यं विप्रतिषिद्धं तु पुरस्ताद् आसनं महत् 04,004.022f*0115_001 अप्रमत्तः सदा तिष्ठेद् एवं राज्ञः प्रियो भवेत् 04,004.023a न च संदर्शने किं चित् प्रवृद्धम् अपि संजपेत् 04,004.023c अपि ह्य् एतद् दरिद्राणां व्यलीकस्थानम् उत्तमम् 04,004.024a न मृषाभिहितं राज्ञो मनुष्येषु प्रकाशयेत् 04,004.024c यं चासूयन्ति राजानः पुरुषं न वदेच् च तम् 04,004.024d*0116_001 तथैव चावमन्यन्ते नरान् पण्डितमानिनः 04,004.025a शूरो ऽस्मीति न दृप्तः स्याद् बुद्धिमान् इति वा पुनः 04,004.025c प्रियम् एवाचरन् राज्ञः प्रियो भवति भोगवान् 04,004.026a ऐश्वर्यं प्राप्य दुष्प्रापं प्रियं प्राप्य च राजतः 04,004.026c अप्रमत्तो भवेद् राज्ञः प्रियेषु च हितेषु च 04,004.027a यस्य कोपो महाबाधः प्रसादश् च महाफलः 04,004.027c कस् तस्य मनसापीच्छेद् अनर्थं प्राज्ञसंमतः 04,004.028a न चोष्ठौ निर्भुजेज् जातु न च वाक्यं समाक्षिपेत् 04,004.028c सदा क्षुतं च वातं च ष्ठीवनं चाचरेच् छनैः 04,004.029a हास्यवस्तुषु चाप्य् अस्य वर्तमानेषु केषु चित् 04,004.029c नातिगाढं प्रहृष्येत न चाप्य् उन्मत्तवद् धसेत् 04,004.030a न चातिधैर्येण चरेद् गुरुतां हि व्रजेत् तथा 04,004.030c स्मितं तु मृदुपूर्वेण दर्शयेत प्रसादजम् 04,004.031a लाभे न हर्षयेद् यस् तु न व्यथेद् यो ऽवमानितः 04,004.031c असंमूढश् च यो नित्यं स राजवसतिं वसेत् 04,004.032a राजानं राजपुत्रं वा संवर्तयति यः सदा 04,004.032c अमात्यः पण्डितो भूत्वा स चिरं तिष्ठति श्रियम् 04,004.033a प्रगृहीतश् च यो ऽमात्यो निगृहीतश् च कारणैः 04,004.033c न निर्बध्नाति राजानं लभते प्रग्रहं पुनः 04,004.034a प्रत्यक्षं च परोक्षं च गुणवादी विचक्षणः 04,004.034c उपजीवी भवेद् राज्ञो विषये चापि यो वसेत् 04,004.035a अमात्यो हि बलाद् भोक्तुं राजानं प्रार्थयेत् तु यः 04,004.035c न स तिष्ठेच् चिरं स्थानं गच्छेच् च प्राणसंशयम् 04,004.036a श्रेयः सदात्मनो दृष्ट्वा परं राज्ञा न संवदेत् 04,004.036c विशेषयेन् न राजानं योग्याभूमिषु सर्वदा 04,004.037a अम्लानो बलव्ठशूरश् छायेवानपगः सदा 04,004.037c सत्यवादी मृदुर् दान्तः स राजवसतिं वसेत् 04,004.038a अन्यस्मिन् प्रेष्यमाणे तु पुरस्ताद् यः समुत्पतेत् 04,004.038c अहं किं करवाणीति स राजवसतिं वसेत् 04,004.039a उष्णे वा यदि वा शीते रात्रौ वा यदि वा दिवा 04,004.039b*0117_001 अभावे चैव भावे च राज्ञा यश् चैव सर्वदा 04,004.039c आदिष्टो न विकल्पेत स राजवसतिं वसेत् 04,004.040a यो वै गृहेभ्यः प्रवसन् प्रियाणां नानुसंस्मरेत् 04,004.040c दुःखेन सुखम् अन्विच्छेत् स राजवसतिं वसेत् 04,004.040d*0118_001 समं यानं समं भोज्यं नात्युच्चैर् बहुधा हसेत् 04,004.041a समवेषं न कुर्वीत नात्युच्चैः संनिधौ हसेत् 04,004.041c मन्त्रं न बहुधा कुर्याद् एवं राज्ञः प्रियो भवेत् 04,004.042a न कर्मणि नियुक्तः सन् धनं किं चिद् उपस्पृशेत् 04,004.042c प्राप्नोति हि हरन् द्रव्यं बन्धनं यदि वा वधम् 04,004.043a यानं वस्त्रम् अलंकारं यच् चान्यत् संप्रयच्छति 04,004.043c तद् एव धारयेन् नित्यम् एवं प्रियतरो भवेत् 04,004.043d*0119_001 एवं संयम्य चित्तानि यत्नतः पाण्डुनन्दनाः 04,004.043d*0120_001 यत्रोपविष्टः संकल्पं नोपहन्याद् बलीयसः 04,004.043d*0120_002 तदासनं राजकुले ईप्सेत मनुजो वसन् 04,004.043d*0120_003 (11ab) यथैनम् अत्र चासीनं शङ्केरन् दुष्टचारिणः 04,004.043d*0120_004 (11cd) न तत्रोपविशेज् जातु यो राजवसतिं वसेत् 04,004.043d*0120_005 स्वभूमौ कामम् आसीत तिष्ठेद् वा राजसंनिधौ 04,004.043d*0120_006 न त्व् एवासनम् अन्यस्य प्रार्थयेत कदा चन 04,004.043d*0120_007 परासनगतं ह्य् एनं परस्य परिचारकाः 04,004.043d*0120_008 परिषद्य् अपकर्षेयुः परिहास्येत शत्रुभिः 04,004.043d*0120_009 (22ef) नित्यं विप्रतिषिद्धं तु पुरस्ताद् आसनं मतम् 04,004.043d*0120_010 अर्थार्थं हि यदा भृत्यो राजानम् उपतिष्ठति 04,004.043d*0120_011 (22ab) दक्षिणं वाथ वामं वा बाहुम् आश्रित्य पण्डितः 04,004.043d*0120_012 तिष्ठेद् विनीतवद् राजन् न पुरस्तान् न पृष्ठतः 04,004.043d*0120_013 (22cd) रक्षिणाम् आत्तशस्त्राणां पश्चात् स्थानं विधीयते 04,004.043d*0120_014 मातृगोत्रे स्वगोत्रे वा नाम्ना शीलेन वा पुनः 04,004.043d*0120_015 संग्रहार्थं मनुष्याणां नित्यम् आभाषिता भवेत् 04,004.043d*0120_016 पूज्यमानो ऽपि यो राज्ञा नरो न प्रतिपूजयेत् 04,004.043d*0120_017 नैनम् आराधयिष्यन्ति शास्ता शिष्यान् इवालसान् 04,004.043d*0120_018 (10ab) नास्य युग्यं न पर्यङ्कं नासनं न रथं तथा 04,004.043d*0120_019 (10cd) आरोहेत् सान्त्वितो ऽस्मीति यो राजवसतिं वसेत् 04,004.043d*0120_020 (40ab) यो वै गृहेभ्यः प्रवसन् क्रियमाणम् अनुस्मरेत् 04,004.043d*0120_021 उत्थाने नित्यसंकल्पो निस्तन्द्री संयतात्मवान् 04,004.043d*0120_022 परीतः क्षुत्पिपासाभ्यां विहाय परिदेवनम् 04,004.043d*0120_023 (40cd) दुःखेन सुखम् अन्विच्छेद् यो राजवसतिं वसेत् 04,004.043d*0120_024 (38ab) अन्येषु प्रेष्यमाणेषु पुरस्ताद् धीर उत्पतेत् 04,004.043d*0120_025 (38cd) करिष्याम्य् अहम् इत्य् एव यः स राजसु सिध्यति 04,004.043d*0120_026 (39ab) उष्णे वा यदि वा शीते रात्रौ वा यदि वा दिवा 04,004.043d*0120_027 (39cd) आदिष्टो न विकल्पेत यः स राजसु सिध्यति 04,004.043d*0120_028 नैवं प्राप्तो ऽवमन्येत सदा मर्त्यो विशारदः 04,004.043d*0120_029 (37cd) ऋजुर् मृदुः सत्यवादी यः स राजसु सिध्यति 04,004.043d*0120_030 (31ab) नैव लाभाद् धर्षम् इयान् न व्यथेच् च विमानितः 04,004.043d*0120_031 (31cd) समः पूर्णतुलेव स्याद् यो राजवसतीं वसेत् 04,004.043d*0120_032 (37ab) अल्पेच्छो मतिम्ठश्रीम्ठछायेवानपगः सदा 04,004.043d*0120_033 दक्षः प्रदक्षिणो धीरः स राजवसतिं वसेत् 04,004.043d*0120_034 इतिहासपुराणज्ञः कुशलः सत्कथासु च 04,004.043d*0120_035 वदान्यः सत्यवाक् चापि स राजवसतिं वसेत् 04,004.043d*0120_036 (24ab) न मिथो भाषितं राज्ञो मनुष्येषु प्रकाशयेत् 04,004.043d*0120_037 (24cd) यं चासूयन्ति राजानः पुरुषं न वदेच् च तम् 04,004.043d*0120_038 (42ab) नैषां कर्मसु संयुक्तो धनं किं चिद् अपि स्पृशेत् 04,004.043d*0120_039 (42cd) प्राप्नुयाद् आददानो हि बन्धं वा वधम् एव वा 04,004.043d*0120_040 तुल्योपस्थितयोः पश्यन् मम चान्यस्य चोभयोः 04,004.043d*0120_041 अन्यं पुष्णाति मद्धीनम् इति धीरो न मुह्यति 04,004.043d*0120_042 श्रेयांसं हि परित्यज्य वैद्यं कर्मणि कर्मणि 04,004.043d*0120_043 पापीयांसं प्रकुर्वीरञ् शीलम् एषां तथाविधम् 04,004.043d*0120_044 (14ab) नैषां दारेषु कुर्वीत प्राज्ञो मैत्रीं कथं चन 04,004.043d*0120_045 रक्षिणश् च न सेवेत यो राजवसतिं वसेत् 04,004.043d*0120_046 यदा ह्य् अभिसमीक्षेत प्रेष्यस्त्रीभिः समागतम् 04,004.043d*0120_047 बुद्धिं परिभवेत् तस्य राजा शङ्केत वा पुनः 04,004.043d*0120_048 शङ्कितस्य पुनः स्त्रीषु कस्य भृत्यस्य भूमिपः 04,004.043d*0120_049 जीवितं साधु मन्येत प्रकृतिस्थो बलात्कृतः 04,004.043d*0120_050 (29ab) हर्षवस्तुषु चाप्य् अत्र वर्तमानेषु केषु चित् 04,004.043d*0120_051 (29cd) नातिगाढं प्रहृष्टः स्यात् तान्य् एवास्यानुपूजयेत् 04,004.043d*0120_052 हर्षाद् धि मन्दः पुरुषः स्वैरं कुर्वीत वैकृतम् 04,004.043d*0120_053 तद् अस्यान्तःपुरे वृत्तम् ईक्षां कुर्वीत भूमिपः 04,004.043d*0120_054 अन्तःपुरगतं ह्य् एनं स्त्रियः क्लीबाश् च सर्वशः 04,004.043d*0120_055 वर्तमानं यथावच् च कुत्सयेयुर् असंशयम् 04,004.043d*0120_056 तस्माद् गम्भीरम् आत्मानं कृत्वा हर्षं नियम्य च 04,004.043d*0120_057 नित्यम् अन्तःपुरे राज्ञो न वृत्तिं कीर्तयेद् बहिः 04,004.043d*0120_058 यथा हि सुमहान् मन्त्रो भिद्यमानो हरेत् सुखम् 04,004.043d*0120_059 एवम् अन्तःपुरे वृत्तं श्रूयमाणं बहिर् भवेत् 04,004.043d*0120_060 या तु वृत्तिर् अबाह्यानां बाह्यानाम् अपि केवलम् 04,004.043d*0120_061 उभयेषां समस्तानां शृणु राजोपजीविनाम् 04,004.043d*0120_062 न स्त्रियो जातु मन्येत बाह्यो वाभ्यन्तरो ऽपि वा 04,004.043d*0120_063 अनुजीविनां नरेन्द्रस् तु सृजेद् धि सुमहद् भयम् 04,004.043d*0120_064 मत्वास्य प्रियम् आत्मानं राजरत्नानि राजवत् 04,004.043d*0120_065 अराजा राजयोग्यानि नोपयुञ्जीत पण्डितः 04,004.043d*0120_066 अराजानं हि रत्नानि राजकान्तानि राजवत् 04,004.043d*0120_067 भुञ्जानं न नरं राजा तितिक्षेतानुजीविनम् 04,004.043d*0120_068 तस्माद् अव्यक्तभोगेन भोक्तव्यं भूतिम् इच्छता 04,004.043d*0120_069 तुल्यभोगं हि राजा तु भृत्यं कोपेन योजयेत् 04,004.043d*0120_070 न चापत्येन संप्रीतिं राज्ञः कुर्वीत केन चित् 04,004.043d*0120_071 अधिक्षिप्तम् अनर्थं च द्वेष्यं च परिवर्जयेत् 04,004.043d*0120_072 एतां हि सेवमानस्य नरसीमां चतुर्विधाम् 04,004.043d*0120_073 द्विधा विच्छिद्यते मूलं राजमूलोपजीविनः 04,004.043d*0120_074 एतैस् तु विपरीताया नरसीमा नराधमैः 04,004.043d*0120_075 तया कुर्वीत संसर्गं न विरोधं कथं चन 04,004.043d*0120_076 बन्धुभिश् च नरेन्द्रस्य बलवद्भिश् च मानवैः 04,004.043d*0120_077 साधु मन्येत संसर्गं न विरोधं कथं चन 04,004.043d*0120_078 ताभ्यां तु नरसीमाभ्यां विरुद्धस्याल्पतेजसः 04,004.043d*0120_079 प्रथमं छिद्यते निद्रा द्वितीयं जायते भयम् 04,004.043d*0120_080 उद्धृतानां च यो वेषः कुहकानां च यो भवेत् 04,004.043d*0120_081 राजवेषं च विस्पष्टं तान् सर्वान् परिवर्जयेत् 04,004.043d*0120_082 इतराभ्यां तु वेषाभ्यां परिहास्येत बान्धवैः 04,004.043d*0120_083 अपुंभिश् चैव पुंभिश् च स्त्रीभिः स्त्रीदर्शिभिर् नरैः 04,004.043d*0120_084 शक्ये सति न संभाषां जातु कुर्वीत कर्हि चित् 04,004.043d*0120_085 प्रतिसंभाषमाणो हि त्रिभिर् एतैर् अचेतनः 04,004.043d*0120_086 श्येनः पेशीम् इवादत्ते पुरुषो भूतिम् आत्मनः 04,004.043d*0120_087 ये च राज्ञा च सत्कारं लभेरन् कारणाद् इव 04,004.043d*0120_088 तैश् च सामन्तदूतैश् च पूज्यमानो मुनिर् भवेत् 04,004.043d*0120_089 न चाप्य् अचरितां भूमिम् असंदिष्टो महीपतेः 04,004.043d*0120_090 उपसेवेत मेधावी यो राजवसतिं वसेत् 04,004.043d*0120_091 (23ab) न च संदर्शने राज्ञः प्रबन्धम् अपि संजपेत् 04,004.043d*0120_092 (23cd) अपि चैतद् दरिद्राणां व्यलीकस्थानम् उत्तमम् 04,004.043d*0120_093 अर्थकामा च या नारी राजानं स्याद् उपस्थिता 04,004.043d*0120_094 अनुजीवी तथायुक्तां निध्यायन् दूयते च सः 04,004.043d*0120_095 तस्मान् नारीं न निध्यायेत् तथायुक्तां विचक्षणः 04,004.043d*0120_096 (28cd) तथा क्षुतं च वातं च निष्ठीवं चाचरेच् छनैः 04,004.043d*0120_097 न नर्मसु हसेज् जातु मूढवृत्तिर् हि सा स्मृता 04,004.043d*0120_098 (30cd) स्मितं तु मृदुपूर्वेण दर्शयेत प्रसादजम् 04,004.043d*0120_099 (28ab) न चाक्षौ न भुजौ जातु न च वाक्यं समाक्षिपेत् 04,004.043d*0120_100 न च तिर्यग् अवेक्षेत चक्षुर्भ्यां सम्यग् आचरेत् 04,004.043d*0120_101 भ्रुकुटीं न च कुर्वीत न चाङ्गुष्ठैर् लिखेन् महीम् 04,004.043d*0120_102 न च गाढं विजृम्भेत जातु राज्ञः समीपतः 04,004.043d*0120_103 न प्रशंसेन् न चासूयेत् प्रियेषु च हितेषु च 04,004.043d*0120_104 श्रूयमाणेषु वा तत्र दूष्यमाणेषु वा पुनः 04,004.043d*0120_105 अथ संदृश्यमानेषु प्रियेषु च हितेषु च 04,004.043d*0120_106 श्रूयमाणेषु वाक्येषु वर्णयेद् अमृतं यथा 04,004.043d*0120_107 न राज्ञः प्रतिकूलानि सेवमानः सुखी भवेत् 04,004.043d*0120_108 पुत्रो वा यदि वा भ्राता यद्य् अप्य् आत्मसमो भवेत् 04,004.043d*0120_109 अप्रमत्तो हि राजानं रञ्जयेच् छीलसंपदा 04,004.043d*0120_110 उत्थानेन तु मेधावी शौचेन विविधेन च 04,004.043d*0120_111 स्नानं हि वस्त्रशुद्धिश् च शारीरं शौचम् उच्यते 04,004.043d*0120_112 असक्तिः प्रकृतार्थेषु द्वितीयं शौचम् उच्यते 04,004.043d*0120_113 राजा भोजो विराट् सम्राट् क्षत्रियो भूपतिर् नृपः 04,004.043d*0120_114 य एतैः स्तूयते शब्दैः कस् तं नार्चितुम् अर्हति 04,004.043d*0120_115 तस्माद् भक्तो हि युक्तः सन् सत्यवादी जितेन्द्रियः 04,004.043d*0120_116 मेधावी धृतिमान् प्राज्ञः संश्रयेत महीपतिम् 04,004.043d*0120_117 कृतज्ञं प्राज्ञम् अक्षुद्रं दृढभक्तिं जितेन्द्रियम् 04,004.043d*0120_118 वर्धमानं स्थितं स्थाने संश्रयेत महीपतिम् 04,004.043d*0120_119 एष वः समुदाचारः समुद्दिष्टो यथाविधि 04,004.043d*0120_120 यथार्थान् संप्रपत्स्यन्ते पार्थ राजोपजीविनः 04,004.043d*0121_001 अर्थाः सिध्यन्ति कौरव्य न चार्थाः प्रतियान्ति च 04,004.043d*0122_001 राजवेषं हि विस्पष्टं सेव्यमानो न वध्यते 04,004.044a संवत्सरम् इमं तात तथाशीला बुभूषवः 04,004.044c अथ स्वविषयं प्राप्य यथाकामं चरिष्यथ 04,004.044d*0123_000 वैशंपायनः 04,004.044d*0123_001 तं तथेत्य् अब्रुवन् पार्थाः पितृकल्पं यशस्विनम् 04,004.044d*0123_002 प्रहृष्टाश् चाभिवाद्यैनम् उपातिष्ठन् परंतपाः 04,004.044d*0123_003 तेषां प्रतिष्ठमानानां मन्त्रांश् च ब्राह्मणो ऽजपत् 04,004.044d*0123_004 भवाय राष्ट्रलाभाय पराय विजयाय च 04,004.044d*0124_001 ततो ऽब्रवीद् असौ विप्रो वाचम् आशीः प्रयुज्य च 04,004.044d*0124_002 स्वद्रव्यप्रतिलाभाय शत्रूणां मर्दनाय च 04,004.044d*0124_003 स्वस्ति वो ऽस्तु शिवः पन्था द्रक्ष्यामि पुनर् आगतान् 04,004.044d*0124_004 इत्य् उक्ता हृष्टमनसो गुरुणा तेन धीमता 04,004.044d*0124_005 युधिष्ठिरमुखाः सर्वे गन्तुं समुपचक्रमुः 04,004.045 युधिष्ठिर उवाच 04,004.045a अनुशिष्टाः स्म भद्रं ते नैतद् वक्तास्ति कश् चन 04,004.045c कुन्तीम् ऋते मातरं नो विदुरं च महामतिम् 04,004.046a यद् एवानन्तरं कार्यं तद् भवान् कर्तुम् अर्हति 04,004.046c तारणायास्य दुःखस्य प्रस्थानाय जयाय च 04,004.047 वैशंपायन उवाच 04,004.047a एवम् उक्तस् ततो राज्ञा धौम्यो ऽथ द्विजसत्तमः 04,004.047c अकरोद् विधिवत् सर्वं प्रस्थाने यद् विधीयते 04,004.048a तेषां समिध्य तान् अग्नीन् मन्त्रवच् च जुहाव सः 04,004.048c समृद्धिवृद्धिलाभाय पृथिवीविजयाय च 04,004.048d*0125_001 तेषां प्रतिष्ठमानानां धौम्यो मन्त्रांस् तथाजपत् 04,004.048d*0125_002 सर्वविघ्नप्रशमनान् अर्थसिद्धिकरांस् तथा 04,004.048d*0125_003 ततः पावकम् उज्ज्वाल्य मन्त्रहव्यपुरस्कृतम् 04,004.049a अग्निं प्रदक्षिणं कृत्वा ब्राह्मणांश् च तपोधनान् 04,004.049b*0126_001 अभिवाद्य ततः सर्वे प्राद्रवन् सह कृष्णया 04,004.049c याज्ञसेनीं पुरस्कृत्य षड् एवाथ प्रवव्रजुः 04,004.049d*0127_001 गतेषु तेषु वीरेषु धौम्यो ऽपि जपतां वरः 04,004.049d*0127_002 अग्निहोत्राण्य् उपादाय पाञ्चालान् अभ्यगच्छत 04,004.049d*0127_003 इन्द्रसेनादयश् चैव यथोक्ताः प्राप्य यादवान् 04,004.049d*0127_004 रथान् अश्वांश् च रक्षन्तः सुखम् ऊषुः सुसंवृताः 04,004.049d*0128_001 तेन व्यपुर् यदुदरे मुदिताः परिवारिताः 04,004.049d*0128_002 इति युधिष्ठिरशासनम् अक्ष्यते 04,004.049d*0128_003 नतिपरा रथसूतससादिनः 04,004.049d*0128_004 द्रुततरं समुपेत्य तदा सुत 04,004.049d*0128_005 प्रतिदिनं व्यदधुर् हृदि मङ्गलम् 04,004.049d*0129_001 प्राद्रवन् सह धौम्येन बद्धशस्त्रा वनाद् वनम् 04,005.001 वैशंपायन उवाच 04,005.001a ते वीरा बद्धनिस्त्रिंशास् ततायुधकलापिनः 04,005.001c बद्धगोधाङ्गुलित्राणाः कालिन्दीम् अभितो ययुः 04,005.002a ततस् ते दक्षिणं तीरम् अन्वगच्छन् पदातयः 04,005.002b*0130_001 सिंहान् व्याघ्रान् वराहांश् च मारयन्ति च सर्वशः 04,005.002b*0131_001 निवृत्तवनवासा वै स्वराष्ट्रं प्रेप्सवस् तदा 04,005.002b*0132_001 ततः प्रत्यक् प्रयातास् ते संक्रामन्तो वनाद् वनम् 04,005.002c वसन्तो गिरिदुर्गेषु वनदुर्गेषु धन्विनः 04,005.002d*0133_001 पल्वलेषु च रम्येषु नदीनां संगमेषु च 04,005.002d*0133_002 द्रुमान् नानाविधाकारान् नानाविधलताकुलान् 04,005.002d*0133_003 कुसुमाढ्यान् मनःकान्त्ठशुभगन्धमनोरमान् 04,005.002d*0134_001 चम्पकान् बकुलांश् चैव पुंनागान् केतकीस् तथा 04,005.002d*0134_002 पारिभद्रान् करञ्जांश् च अन्यांश् च विविधान् द्रुमान् 04,005.002d*0135_001 पार्था निरीक्षमाणाश् च तान् द्रुमान् पुष्पमालिनः 04,005.002d*0135_002 जिघ्रन्तः पुष्पगन्धांश् च सुसुगन्धान् मनोरमान् 04,005.003a विध्यन्तो मृगजातानि महेष्वासा महाबलाः 04,005.003c उत्तरेण दशार्णांस् ते पाञ्चालान् दक्षिणेन तु 04,005.003d*0136_001 उषित्वा द्वादश समा वने परपुरंजयाः 04,005.004a अन्तरेण यकृल्लोम्ठशूरसेनांश् च पाण्डवाः 04,005.004c लुब्धा ब्रुवाणा मत्स्यस्य विषयं प्राविशन् वनात् 04,005.004d*0137_001 धन्विनो बद्धनिस्त्रिंशा विवर्णाः श्मश्रुधारिणः 04,005.004d*0138_001 गवाढ्यम् अर्थसंपन्नं हृष्टपुष्टजनावृतम् 04,005.004d*0139_001 तत्र धौम्यं महात्मानं पाण्डवेया व्यसर्जयन् 04,005.004d*0139_002 अग्निहोत्रं परिचरन् सो ऽबुद्धो ऽवसद् आश्रमे 04,005.004d*0140_001 ततस् तेषु प्रयातेषु पाण्डवेषु महात्मसु 04,005.004d*0140_002 इन्द्रसेनमुखाश् चैव यथोक्तं प्राप्य निर्वृताः 04,005.004d*0140_003 रथान् अश्वांश् च रक्षन्तः सुखम् ऊषुः सुसंवृताः 04,005.005a ततो जनपदं प्राप्य कृष्णा राजानम् अब्रवीत् 04,005.005c पश्यैकपद्यो दृश्यन्ते क्षेत्राणि विविधानि च 04,005.005d*0141_001 वृक्षांश् चोपवनोपेतान् ग्रामाणां नगरस्य च 04,005.006a व्यक्तं दूरे विराटस्य राजधानी भविष्यति 04,005.006c वसामेह परां रात्रिं बलवान् मे परिश्रमः 04,005.006d*0142_001 तच् छ्रुत्वा वचनं तस्याः प्राह राजा युधिष्ठिरः 04,005.006d*0143_000 युधिष्ठिरः 04,005.006d*0143_001 इमां कमलपत्राक्षीं द्रौपदीं माद्रिनन्दन 04,005.006d*0143_002 बाहुभ्यां परिगृह्यैनां मुहूर्तं नकुल व्रज 04,005.006d*0143_003 नेतो दूरे विराटस्य नगरं भरतर्षभ 04,005.006d*0143_004 राजधान्यां निवत्स्यामः सुमुक्तम् इव नो वनम् 04,005.006d*0143_004 नकुलः 04,005.006d*0143_005 पूर्वाह्णे मृगयां गत्वा वने विद्धा महामृगाः 04,005.006d*0143_006 अटवी च मया दूरं सृता मृगवधेप्सुना 04,005.006d*0143_007 विषमा ह्य् अतिदुर्गा च वेगवत् परिधावता 04,005.006d*0143_008 सो ऽहं घर्माभितप्तो वै नैनाम् आदातुम् उत्सहे 04,005.006d*0143_008 युधिष्ठिरः 04,005.006d*0143_009 सहदेव त्वम् आदाय मुहूर्तं द्रौपदीं नय 04,005.006d*0143_010 सहदेवः 04,005.006d*0143_010 राजधान्यां निवत्स्यामः सुमुक्तम् इव नो वनम् 04,005.006d*0143_011 अहम् अप्य् अस्मि तृषितः क्षुधयाभिप्रपीडितः 04,005.006d*0143_012 श्रान्तो घर्माभितप्तो वै नैनाम् आदातुम् उत्सहे 04,005.007 युधिष्ठिर उवाच 04,005.007a धनंजय समुद्यम्य पाञ्चालीं वह भारत 04,005.007b*0144_001 एहि वीर विशालाक्ष वीरसिंह इवार्जुन 04,005.007b*0144_002 इमां कमलपत्राक्षीं द्रौपदीं द्रुपदात्मजाम् 04,005.007b*0144_003 परिगृह्य मुहूर्तं त्वं बाहुभ्यां कुशलं व्रज 04,005.007c राजधान्यां निवत्स्यामो विमुक्ताश् च वनादितः 04,005.008 वैशंपायन उवाच 04,005.008*0145_001 गुरोर् वचनम् आज्ञाय संप्रहृष्टो धनंजयः 04,005.008a ताम् आदायार्जुनस् तूर्णं द्रौपदीं गजराड् इव 04,005.008b*0146_001 प्रवव्राज महाबाहुर् अर्जुनः प्रियदर्शनः 04,005.008b*0146_002 जटिलो वल्कलधरः शरतूणधनुर्धरः 04,005.008b*0146_003 स्कन्धे कृत्वा वरारोहां बालाम् आयतलोचनाम् 04,005.008c संप्राप्य नगराभ्याशम् अवतारयद् अर्जुनः 04,005.009a स राजधानीं संप्राप्य कौन्तेयो ऽर्जुनम् अब्रवीत् 04,005.009c क्वायुधानि समासज्य प्रवेक्ष्यामः पुरं वयम् 04,005.009d*0147_001 इमानि पुरुषव्याघ्र आयुधानि परंतप 04,005.009d*0147_002 कस्मिन् न्यासयितव्यानि गुप्तिश् चैषां कथं भवेत् 04,005.010a सायुधाश् च वयं तात प्रवेक्ष्यामः पुरं यदि 04,005.010c समुद्वेगं जनस्यास्य करिष्यामो न संशयः 04,005.010d*0148_001 गाण्डीवं च महद् गाढं लोके च विदितं नृणाम् 04,005.010d*0148_002 तच् चेद् आयुधम् आदाय गच्छामो नगरं वयम् 04,005.010d*0148_003 क्षिप्रम् अस्मान् विजानीयुर् मनुष्या नात्र संशयः 04,005.010d*0149_001 कथं नाविष्कृताः स्यामो धार्तराष्ट्रस्य मारिष 04,005.010d*0150_001 आशंकां च करिष्यामो जनस्यास्य न संशयः 04,005.011a ततो द्वादश वर्षाणि प्रवेष्टव्यं वनं पुनः 04,005.011c एकस्मिन्न् अपि विज्ञाते प्रतिज्ञातं हि नस् तथा 04,005.011d*0151_001 तस्माच् छस्त्राणि सर्वाणि प्रच्छाद्यान्यत्र यत्र वा 04,005.011d*0151_002 वैशंपायनः 04,005.011d*0151_002 प्रविशेम पुरं श्रेष्ठं तथा सम्यक् कृतं भवेत् 04,005.011d*0151_003 अजातशत्रोर् वचनं श्रुत्वा चैव महायशाः 04,005.011d*0151_004 उवाच धर्मपुत्रं तम् अर्जुनः परवीरहा 04,005.012 अर्जुन उवाच 04,005.012a इयं कूटे मनुष्येन्द्र गहना महती शमी 04,005.012c भीमशाखा दुरारोहा श्मशानस्य समीपतः 04,005.013a न चापि विद्यते कश् चिन् मनुष्य इह पार्थिव 04,005.013b*0152_001 यो ऽस्मान् निदधतो द्रष्टा भवेच् छस्त्राणि पार्थिव 04,005.013b*0153_001 धनुर्भिः पुरुषं कृत्वा चर्मकेशास्थिसंवृतम् 04,005.013b*0153_002 उद्बन्धनम् इव कृत्वा च धनुर् ज्यापाशसंवृतम् 04,005.013b*0154_001 एवं परिहरिष्यन्ति मनुष्या वनचारिणः 04,005.013b*0155_001 अत्रैवं नावबुध्यन्ते मनुष्याः के चिद् आयुधम् 04,005.013c उत्पथे हि वने जाता मृगव्यालनिषेविते 04,005.013d*0156_001 विपुलाकीर्णशाखा च वायसैर् उपसेविता 04,005.013d*0156_002 स्नेहानुबद्धां पश्यामि दुरारोहाम् इमां शमीम् 04,005.013d*0157_001 समीपे च श्मशानस्य गहनस्य विशेषतः 04,005.014a समासज्यायुधान्य् अस्यां गच्छामो नगरं प्रति 04,005.014c एवम् अत्र यथाजोषं विहरिष्याम भारत 04,005.014d@002_0001 एषा शमी पापहरा सदैव 04,005.014d@002_0002 यात्रोत्सवानां विजयाय हेतुः 04,005.014d@002_0003 अत्रायुधानां कृतसंनिवेशे 04,005.014d@002_0004 कृतार्थकामा जयमङ्गलं च 04,005.014d@002_0005 प्रदक्षिणीकृत्य शमीलतां ते 04,005.014d@002_0006 प्रणम्य चानर्चुर् अथ प्रवीराः 04,005.014d@002_0007 मृत्पिण्डम् आदाय निजाञ्चलेन 04,005.014d@002_0008 सूतिं चकार प्रथमं किरीटी 04,005.014d@002_0009 शमी शमयते पापं शमी शमयते रिपून् 04,005.014d@002_0010 शमी शमयते रोग्ठछमी सर्वार्थसाधना 04,005.014d@002_0011 रामः सीतां समादाय त्वत्प्रसादाच् छमीतले 04,005.014d@002_0012 कृतकृत्यः पुरे प्राप्तः प्रसादात् ते तथास्तु मे 04,005.015 वैशंपायन उवाच 04,005.015a एवम् उक्त्वा स राजानं धर्मात्मानं युधिष्ठिरम् 04,005.015c प्रचक्रमे निधानाय शस्त्राणां भरतर्षभ 04,005.015d*0158_001 तानि सर्वाणि संनह्य पञ्च पञ्चाचलोपमाः 04,005.015d*0158_002 आयुधानि कलापांश् च निस्त्रिंशांश् चातुलप्रभान् 04,005.015d*0159_001 ततो युधिष्ठिरो राजा सहदेवम् उवाच ह 04,005.015d*0159_002 आरुह्येमां शमीं वीर निधत्स्वेहायुधानि नः 04,005.015d*0159_003 इति संदिश्य तं पार्थः पुनर् एव धनंजयम् 04,005.015d*0159_004 अब्रवीद् आयुधानीह निधातुं भरतर्षभ 04,005.016a येन देवान् मनुष्यांश् च सर्पांश् चैकरथो ऽजयत् 04,005.016a*0160_001 **** **** पिशाचोरगराक्षसान् 04,005.016a*0160_002 निवातकवचांश् चापि पौलोमांश् च परंतपः 04,005.016a*0160_003 कालकेयांश् च दुर्धर्षान् 04,005.016c स्फीताञ्जनपदांश् चान्यान् अजयत् कुरुनन्दनः 04,005.017a तद् उदारं महाघोषं सपत्नगणसूदनम् 04,005.017c अपज्यम् अकरोत् पार्थो गाण्डीवम् अभयंकरम् 04,005.018a येन वीरः कुरुक्षेत्रम् अभ्यरक्षत् परंतपः 04,005.018b*0161_001 जृम्भिते च धनुष्यस्त्रं न्यासार्थं नृपसत्तमः 04,005.018b*0161_002 धर्मपुत्रो महातेजाः सर्वलोकवशीकरम् 04,005.018b*0161_003 भुजंगभोगसदृशं मणिकाञ्चनभूषितम् 04,005.018b*0161_004 वित्रासनं दानवानां राक्षसानां च नित्यशः 04,005.018c अमुञ्चद् धनुषस् तस्य ज्याम् अक्षय्यां युधिष्ठिरः 04,005.019a पाञ्चालान् येन संग्रामे भीमसेनो ऽजयत् प्रभुः 04,005.019c प्रत्यषेधद् बहून् एकः सपत्नांश् चैव दिग्जये 04,005.020a निशम्य यस्य विस्फारं व्यद्रवन्त रणे परे 04,005.020c पर्वतस्येव दीर्णस्य विस्फोटम् अशनेर् इव 04,005.021a सैन्धवं येन राजानं परामृषत चानघ 04,005.021b*0162_001 येन क्रोधवश्ठजघ्ने पर्वते गन्धमादने 04,005.021b*0162_002 दिव्यं सौगन्धिकं पुष्पं येनाजैषीत् स पाण्डवः 04,005.021b*0162_003 त्रिगर्तान् येन संग्रामे जित्वा त्रैगर्तम् आनयत् 04,005.021b*0162_004 इन्द्रायुधसमस्पर्शं वज्रहाटकभूषितम् 04,005.021c ज्यापाशं धनुषस् तस्य भीमसेनो ऽवतारयत् 04,005.021d*0163_001 नकुलं पुनर् आहूय धर्मराजो युधिष्ठिरः 04,005.021d*0163_002 उवाच येन संग्रामे सर्वशत्रूञ् जिघांससि 04,005.021d*0163_003 सुराष्ट्र्ठजितवान् येन शार्ङ्गगाण्डीवसंनिभम् 04,005.021d*0163_004 सुवर्णविकृतं सारम् इन्द्रायुधनिभं वरम् 04,005.021d*0163_005 तवानुरूपं सुदृढं चापम् एतद् अलंकृतम् 04,005.021d*0163_006 तत् स्रंसयित्वा ज्यापाशं निधातुं धनुर् आहर 04,005.021d*0163_007 सहदेवं च संप्रेक्ष्य पुनर् धर्मसुतो ऽब्रवीत् 04,005.021d*0163_008 कलिङ्गान् दाक्षिणात्यांश् च मागधांश् चारिमर्दन 04,005.021d*0163_009 येनैव शत्रून् समरे अधाक्षीर् अरिमर्दन 04,005.021d*0163_010 तत् स्रंसयित्वा ज्यापाशं निधातुं धनुर् आहर 04,005.021d*0164_001 अजयद् दक्षिणाम् आशां धनुषा येन पाण्डवः 04,005.021d*0165_001 तद् असज्यं धनुश् चक्रे नकुलो धनुर् आत्मनः 04,005.021d*0165_002 कलिङ्गान् दाक्षिणात्यांश् च येनाजयद् अरिंदमः 04,005.022a अजयत् पश्चिमाम् आशां धनुषा येन पाण्डवः 04,005.022b*0166_001 माद्रीपुत्रो महाबाहुस् ताम्रास्यो मितभाषिता 04,005.022c तस्य मौर्वीम् अपाकर्षच् छूरः संक्रन्दनो युधि 04,005.022d*0167_001 कुले नास्ति समो रूपे यस्येति नकुलः स्मृतः 04,005.022d*0168_001 तेन तस्याभवन् नाम नकुलेति धनंजय 04,005.023a दक्षिणां दक्षिणाचारो दिशं येनाजयत् प्रभुः 04,005.023b*0169_001 यस्माल् लघुतरो नास्ति किं चिद् योद्धासि चर्मणि 04,005.023c अपज्यम् अकरोद् वीरः सहदेवस् तदायुधम् 04,005.024a खड्गांश् च पीतान् दीर्घांश् च कलापांश् च महाधनान् 04,005.024c विपाठान् क्षुरधारांश् च धनुर्भिर् निदधुः सह 04,005.024d*0170_000 वैशंपायन उवाच 04,005.024d*0170_001 अथान्वशात् स नकुलं कुन्तीपुत्रो युधिष्ठिरः 04,005.024d*0170_002 आरुह्येमां शमीं वीर धनूंष्य् एतानि निक्षिप 04,005.024d@003_0001 आयुधानि कलापांश् च गदाश् च विपुलास् तथा 04,005.024d@003_0002 तानि सर्वाणि संनह्य वासोभिः परिवेष्ट्य च 04,005.024d@003_0003 आरुह्य यावद् एतानि निधातुं विहगैर् वृताम् 04,005.024d@003_0004 वैशंपायनः 04,005.024d@003_0004 शमीम् आरुह्य महतीं निक्षिपाम्य् आयुधानि नः 04,005.024d@003_0005 स हि धर्मेण धर्मात्मा तदा घोरतरे वने 04,005.024d@003_0006 अरणीपर्वणः काले वरदत्तः परंतपः 04,005.024d@003_0007 तान्य् आयुधान्य् उपादाय कुन्तीपुत्रो युधिष्ठिरः 04,005.024d@003_0008 स वचः पुरुषव्याघ्रः प्रोवाच मधुराक्षरम् 04,005.024d@003_0009 युधिष्ठिरः 04,005.024d@003_0009 युधिष्ठिरः शुचिर् भूत्वा मनसाभिप्रणम्य च 04,005.024d@003_0010 ब्रह्माणम् इन्द्रं वरदं कुबेरं वरुणानिलौ 04,005.024d@003_0011 रुद्रं यमं च विष्णुं च सोमार्कौ धर्मम् एव च 04,005.024d@003_0012 पृथिवीम् अन्तरिक्षं च दिशश् चोपदिशस् तथा 04,005.024d@003_0013 वसूंश् च मरुतश् चैव ज्वलनं चातितेजसम् 04,005.024d@003_0014 दिवाचरा रात्रिचराणि चापि 04,005.024d@003_0015 यानीह भूतान्य् अनुकीर्तितानि 04,005.024d@003_0016 तेभ्यो नमस्कृत्य च सुव्रतेभ्यः 04,005.024d@003_0017 प्रणम्य तेषां शरणं गतो ऽहम् 04,005.024d@003_0018 सर्वायुधानीह महाबलानि 04,005.024d@003_0019 न्यासं महादेवसमीपतो वै 04,005.024d@003_0020 न्यस्याम्य् अहं वायुसमीपतश् च 04,005.024d@003_0021 वनस्पतीनां च सपर्वतानाम् 04,005.024d@003_0022 एष न्यासो मया दत्तः सूर्यसोमानिलान्तिके 04,005.024d@003_0023 मह्यं पार्थाय वा देयं पूर्णे वर्षे त्रयोदशे 04,005.024d@003_0024 नेदं भीमे प्रदातव्यम् अयं क्रुद्धो वृकोदरः 04,005.024d@003_0025 अमर्षान् नित्यसंरब्धो धृतराष्ट्रसुतान् प्रति 04,005.024d@003_0026 अपूर्णकाले प्रहरेत् क्रोधसंजातमत्सरः 04,005.024d@003_0027 पुनः प्रवेशो नः स्यात् तु वनवासाय सर्वथा 04,005.024d@003_0028 समये परिपूर्णे तु धार्तराष्ट्रान् निहन्महे 04,005.024d@003_0029 एष चार्थश् च धर्मश् च कामः कीर्तिः कुलं यशः 04,005.024d@003_0030 वैशंपायनः 04,005.024d@003_0030 ममायत्तम् इदं सर्वं जीवितं च न संशयः 04,005.024d@003_0031 सो ऽवतीर्य महाप्राज्ञः पाण्डवः सत्यविक्रमः 04,005.024d@003_0032 भीमं कण्ठे परिष्वज्य चानुनीय नराधिपः 04,005.024d@003_0033 दैवतेभ्यो नमस्कृत्वा शमीं कृत्वा प्रदक्षिणम् 04,005.024d@003_0034 नगरं गन्तुम् आयाताः सर्वे ते भ्रातरः सह 04,005.025a ताम् उपारुह्य नकुलो धनूंषि निदधत् स्वयम् 04,005.025b*0171_001 गाण्डीवं चापरं तत्र चतुर्भिर् निदधे सह 04,005.025c यानि तस्यावकाशानि दृढरूपाण्य् अमन्यत 04,005.026a यत्र चापश्यत स वै तिरो वर्षाणि वर्षति 04,005.026c तत्र तानि दृढैः पाशैः सुगाढं पर्यबन्धत 04,005.027a शरीरं च मृतस्यैकं समबध्नन्त पाण्डवाः 04,005.027c विवर्जयिष्यन्ति नरा दूराद् एव शमीम् इमाम् 04,005.027e आबद्धं शवम् अत्रेति गन्धम् आघ्राय पूतिकम् 04,005.028a अशीतिशतवर्षेयं माता न इति वादिनः 04,005.028b*0172_001 यया जाता स्म वृद्धा स्म इति वै व्याहरन्ति ते 04,005.028c कुलधर्मो ऽयम् अस्माकं पूर्वैर् आचरितो ऽपि च 04,005.028e समासजाना वृक्षे ऽस्मिन्न् इति वै व्याहरन्ति ते 04,005.028f*0173_001 तस्माद् वृक्षाद् अपाक्रम्य व्याहरन्तस् ततस् ततः 04,005.029a आ गोपालाविपालेभ्य आचक्षाणाः परंतपाः 04,005.029c आजग्मुर् नगराभ्याशं पार्थाः शत्रुनिबर्हणाः 04,005.029d@004A_0001 तत्र ते वै महात्मानो दुर्गां भक्तिपुरस्कृताः 04,005.029d@004A_0002 स्मरन्तः पूजयां चक्रुर् देवीं दुर्गविनाशिनीम् 04,005.029d@004A_0003 सा पूजिता तदा सर्वैः पाण्डवैश् च समाहितैः 04,005.029d@004A_0004 प्रसन्ना वाग् उवाचाथ स्मयन्ती वियति स्थिता 04,005.029d@004A_0005 न भेतव्यं महाभागा दुर्गम् एतत् तरिष्यथ 04,005.029d@004A_0006 कृतीष्णा * * * * * आयुधान्य् उपलप्स्यथ 04,005.029d@004A_0007 तीर्णप्रतिज्ञाः सुधियः शत्रून् अपि विजेष्यथ 04,005.029d@004A_0008 इत्य् उक्त्वान्तर्हिता सद्यः पाण्डवा विस्मयं ययुः 04,005.029d@004B_0000 वैशंपायन उवाच 04,005.029d@004B_0001 विराटनगरं रम्यं प्रविशन्न् एव भूपते 04,005.029d@004B_0002 स्तुनोति मनसा देवीं कुन्तीपुत्रो युधिष्ठिरः 04,005.029d@004B_0003 भ्रातृभिः सहितो राजंस् तवैव प्रपितामहः 04,005.029d@004B_0004 दुःखशोकेन संतप्तो द्रौपद्या सह भारत 04,005.029d@004B_0005 कृताञ्जलिपुटो भूत्वा वनवासाद् विनिर्गतः 04,005.029d@004B_0006 भक्त्या परमया युक्तो दुर्गां दुर्गतिनाशिनीम् 04,005.029d@004B_0007 महिषासुरदर्पघ्नीं सर्वलोकनमस्कृताम् 04,005.029d@004B_0008 शैलराजसुतां गौरीं वरदाम् अभयप्रदाम् 04,005.030a जयो जयन्तो विजयो जयत्सेनो जयद्बलः 04,005.030c इति गुह्यानि नामानि चक्रे तेषां युधिष्ठिरः 04,005.030d@004C_0001 विराटनगरं रम्यं गच्छमानो युधिष्ठिरः 04,005.030d@004C_0002 तुष्टाव मनसा देवीं दुर्गां त्रिभुवनेश्वरीम् 04,005.030d@004C_0003 यशोदागर्भसंभूतां देवस्य भगिनीं प्रियाम् 04,005.030d@004C_0004 नन्दगोपकुले जातां मङ्गल्यां कुलवर्धिनीम् 04,005.030d@004C_0005 कंसविद्रावणकरीम् असुराणां क्षयंकरीम् 04,005.030d@004C_0006 शिलातलसमुत्क्षिप्ताम् आकाशान्तरगामिनीम् 04,005.030d@004C_0007 वासुदेवं स्मरन्तीं च दिव्यां मायाकरीं वराम् 04,005.030d@004C_0008 भारावतरणे पुण्ये ये स्मरन्ति सदा शिवाम् 04,005.030d@004C_0009 तान् वै तारयते पापात् पङ्के गाम् इव दुर्बलाम् 04,005.030d@004C_0010 ओं नमो ऽस्तु वरदे देवि कुमारि प्रियदर्शने 04,005.030d@004C_0011 बालभावासुरेन्द्राणि घण्टाली विकटोत्कटे 04,005.030d@004C_0012 चतुर्भुजे चतुर्वक्त्रे चतुर्दंष्ट्रे महासुरि 04,005.030d@004C_0013 महादेवि महेष्वासे जयन्ति विजयप्रदे 04,005.030d@004C_0014 भूतरात्रि महारौद्रे चाष्टमीनवमीप्रिये 04,005.030d@004C_0015 कपिले पिङ्गले ज्वाले हिरण्यकनकप्रदे 04,005.030d@004C_0016 शशिसूर्यमहाभागे विद्युज्ज्वलितकुण्डले 04,005.030d@004C_0017 मेरुविन्ध्यान्तरगते अप्सरोगणसेविते 04,005.030d@004C_0018 कालि कालि महाकालि खड्गखट्वाङ्गधारिणि 04,005.030d@004C_0019 त्रिशूलवरदे देवि त्रिनेत्रे भुवनेश्वरि 04,005.030d@004C_0020 देवि देवाश् च पूजन्ति पूर्णमासीं चतुर्दशीम् 04,005.030d@004C_0021 सो ऽहं राज्यपरिभ्रष्टस् त्व् अशक्तश् च विशेषतः 04,005.030d@004C_0022 अहं शरणम् आपन्नस् तव देवि सुरेश्वरि 04,005.030d@004C_0023 श्रीदेवी उवाच 04,005.030d@004C_0023 त्राहि मां पद्मपत्राक्षि सत्येन स्वामिनी भव 04,005.030d@004C_0024 शृणु वत्स महाबाहो संग्रामे विजयस् तव 04,005.030d@004C_0025 मत्प्रसादाद् विनिर्मुक्तो हत्वा कौरववाहिनीम् 04,005.030d@004C_0026 निष्कण्टकं कृतं राज्यं भोक्ष्यसे भ्रातृभिः सह 04,005.030d@004C_0027 इति गुह्यतमं स्तोत्रं पवित्रं पापनाशनम् 04,005.030d@004C_0028 कीर्तयिष्यन्ति ये लोका न तेषां विद्यते भयम् 04,005.030d@004C_0029 संग्रामे शत्रुसंबाधे विवादे चौरसंकटे 04,005.030d@004C_0030 प्रस्थाने वा प्रवेशे वा यः कश् चिन् मां स्मरिष्यति 04,005.030d@004C_0031 वैशंपायन उवाच 04,005.030d@004C_0031 तस्याहं सर्वकार्याणि साधयिष्यामि पाण्डव 04,005.030d@004C_0032 इत्य् उक्त्वा पाण्डवं देवी तत्रैवान्तरधीयत 04,005.031a ततो यथाप्रतिज्ञाभिः प्राविशन् नगरं महत् 04,005.031c अज्ञातचर्यां वत्स्यन्तो राष्ट्रे वर्षं त्रयोदशम् 04,005.031d@004D_0000 वैशंपायन उवाच 04,005.031d@004D_0001 विराटनगरं रम्यं गच्छमानो युधिष्ठिरः 04,005.031d@004D_0002 अस्तुवन् मनसा देवीं दुर्गां त्रिभुवनेश्वरीम् 04,005.031d@004D_0003 यशोदागर्भसंभूतां नारायणवरप्रियाम् 04,005.031d@004D_0004 नन्दगोपकुले जातां मङ्गल्यां कुलवर्धिनीम् 04,005.031d@004D_0005 कंसविद्रावणकरीम् असुराणां क्षयंकरीम् 04,005.031d@004D_0006 शिलातटविनिक्षिप्ताम् आकाशं प्रति गामिनीम् 04,005.031d@004D_0007 वासुदेवस्य भगिनीं दिव्यमाल्यविभूषिताम् 04,005.031d@004D_0008 दिव्याम्बरधरां देवीं खड्गखेटकधारिणीम् 04,005.031d@004D_0009 स्तोतुं प्रचक्रमे भूयो विविधैः स्तोत्रसंभवैः 04,005.031d@004D_0010 आमन्त्र्य दर्शनाकाङ्क्षी राजा देवीं सहानुजः 04,005.031d@004D_0011 नमो ऽस्तु वरदे कृष्णे कुमारि ब्रह्मचारिणि 04,005.031d@004D_0012 बालार्कसदृशाकारे पूर्णचन्द्रनिभानने 04,005.031d@004D_0013 चतुर्भुजे चतुर्वक्त्रे पीनश्रोणिपयोधरे 04,005.031d@004D_0014 मयूरपिच्छवलये केयूराङ्गदधारिणि 04,005.031d@004D_0015 भासि देवि यथा पद्मा नारायणपरिग्रहः 04,005.031d@004D_0016 स्वरूपं ब्रह्मचर्यं च विशदं तव खेचरि 04,005.031d@004D_0017 कृष्णच्छविसमा कृष्णा संकर्षणसमानना 04,005.031d@004D_0018 बिभ्रती विपुलौ बाहू शक्रध्वजसमुच्छ्रयौ 04,005.031d@004D_0019 पात्री च पङ्कजी घण्टी स्त्रीविशुद्धा च या भुवि 04,005.031d@004D_0020 पाशं धनुर् महाचक्रं विविधान्य् आयुधानि च 04,005.031d@004D_0021 कुण्डलाभ्यां सुपूर्णाभ्यां कर्णाभ्यां च विभूषिता 04,005.031d@004D_0022 चन्द्रविस्पर्धिना देवि मुखेन त्वं विराजसे 04,005.031d@004D_0023 मुकुटेन विचित्रेण केशबन्धेन शोभिना 04,005.031d@004D_0024 भुजंगाभोगवासेन श्रोणिसूत्रेण राजता 04,005.031d@004D_0025 विभ्राजसे चाबद्धेन भोगेनेवेह मन्दरः 04,005.031d@004D_0026 ध्वजेन शिखिपिच्छानाम् उच्छ्रितेन विराजसे 04,005.031d@004D_0027 कौमारं व्रतम् आस्थाय त्रिदिवं पावितं त्वया 04,005.031d@004D_0028 तेन त्वं स्तूयसे देवि त्रिदशैः पूज्यसे ऽपि च 04,005.031d@004D_0029 त्रैलोक्यरक्षणार्थाय महिषासुरनाशिनि 04,005.031d@004D_0030 प्रसन्ना मे सुरश्रेष्ठे दयां कुरु शिवा भव 04,005.031d@004D_0031 जया त्वं विजया चैव संग्रामे च जयप्रदा 04,005.031d@004D_0032 ममापि विजयं देहि वरदा त्वं च सांप्रतम् 04,005.031d@004D_0033 विन्ध्ये चैव नगश्रेष्ठे तव स्थानं हि शाश्वतम् 04,005.031d@004D_0034 कालि कालि महाकालि सीधुमांसपशुप्रिये 04,005.031d@004D_0035 कृतानुयात्रा भूतैस् त्वं वरदा कामचारिणि 04,005.031d@004D_0036 भारावतारे ये च त्वां संस्मरिष्यन्ति मानवाः 04,005.031d@004D_0037 प्रणमन्ति च ये त्वां हि प्रभाते तु नरा भुवि 04,005.031d@004D_0038 न तेषां दुर्लभं किं चित् पुत्रतो धनतो ऽपि वा 04,005.031d@004D_0039 दुर्गात् तारयसे दुर्गे तत् त्वं दुर्गा स्मृता जनैः 04,005.031d@004D_0040 कान्तारेष्व् अवसन्नानां मग्नानां च महार्णवे 04,005.031d@004D_0041 दस्युभिर् वा निरुद्धानां त्वं गतिः परमा नृणाम् 04,005.031d@004D_0042 जलप्रतरणे चैव कान्तारेष्व् अटवीषु च 04,005.031d@004D_0043 ये स्मरन्ति महादेवि न च सीदन्ति ते नराः 04,005.031d@004D_0044 त्वं कीर्तिः श्रीर् धृतिः सिद्धिर् ह्रीर् विद्या संततिर् मतिः 04,005.031d@004D_0045 संध्या रात्रिः प्रभा निद्रा ज्योत्स्ना कान्तिः क्षमा दया 04,005.031d@004D_0046 नृणां च बन्धनं मोहं पुत्रनाशं धनक्षयम् 04,005.031d@004D_0047 व्याधिं मृत्युं भयं चैव पूजिता नाशयिष्यसि 04,005.031d@004D_0048 सो ऽहं राज्यात् परिभ्रष्टः शरणं त्वां प्रपन्नवान् 04,005.031d@004D_0049 प्रणतश् च यथा मूर्ध्ना तव देवि सुरेश्वरि 04,005.031d@004D_0050 त्राहि मां पद्मपत्राक्षि सत्ये सत्या भवस्व नः 04,005.031d@004D_0051 शरणं भव मे दुर्गे शरण्ये भक्तवत्सले 04,005.031d@004D_0052 एवं स्तुता हि सा देवी दर्शयाम् आस पाण्डवम् 04,005.031d@004D_0053 देव्य् उवाच 04,005.031d@004D_0053 उपगम्य तु राजानम् इदं वचनम् अब्रवीत् 04,005.031d@004D_0054 शृणु राजन् महाबाहो मदीयं वचनं प्रभो 04,005.031d@004D_0055 भविष्यत्य् अचिराद् एव संग्रामे विजयस् तव 04,005.031d@004D_0056 मम प्रसादान् निर्जित्य हत्वा कौरववाहिनीम् 04,005.031d@004D_0057 राज्यं निष्कण्टकं कृत्वा भोक्ष्यसे मेदिनीं पुनः 04,005.031d@004D_0058 भ्रातृभिः सहितो राजन् प्रीतिं प्राप्स्यसि पुष्कलाम् 04,005.031d@004D_0059 मत्प्रसादाच् च ते सौख्यम् आरोग्यं च भविष्यति 04,005.031d@004D_0060 ये च संकीर्तयिष्यन्ति लोके विगतकल्मषाः 04,005.031d@004D_0061 तेषां तुष्टा प्रदास्यामि राज्यम् आयुर् वपुः सुतम् 04,005.031d@004D_0062 प्रवासे नगरे चापि संग्रामे शत्रुसंकटे 04,005.031d@004D_0063 अटव्यां दुर्गकान्तारे सागरे गहने गिरौ 04,005.031d@004D_0064 ये स्मरिष्यन्ति मां राजन् यथाहं भवता स्मृता 04,005.031d@004D_0065 न तेषां दुर्लभं किं चिद् अस्मिंल् लोके भविष्यति 04,005.031d@004D_0066 इदं स्तोत्रवरं भक्त्या शृणुयाद् वा पठेत वा 04,005.031d@004D_0067 तस्य सर्वाणि कार्याणि सिद्धिं यास्यन्ति पाण्डवाः 04,005.031d@004D_0068 मत्प्रसादाच् च वः सर्वान् विराटनगरे स्थितान् 04,005.031d@004D_0069 न प्रज्ञास्यन्ति कुरवो नरा वा तन्निवासिनः 04,005.031d@004D_0069 वैशंपायन उवाच 04,005.031d@004D_0070 इत्य् उक्त्वा वरदा देवी युधिष्ठिरम् अरिंदमम् 04,005.031d@004D_0071 रक्षां कृत्वा च पाण्डूनां तत्रैवान्तरधीयत 04,005.031d@004E_0000 वैशंपायन उवाच 04,005.031d@004E_0001 विराटनगरं रम्यं गच्छमानो युधिष्ठिरः 04,005.031d@004E_0002 स्तूयमानस् तदा देवीं दुर्गां त्रिभुवनेश्वरीम् 04,005.031d@004E_0003 यशोदागर्भसंभूतां नारायणबलिप्रियाम् 04,005.031d@004E_0004 नन्दगोपकुले जातां माङ्गल्यां कुलवर्धनीम् 04,005.031d@004E_0005 कंसविद्रावणकरीम् असुराणां निबर्हणीम् 04,005.031d@004E_0006 शिलातले समाक्षिप्ताम् आकाशान्तरगामिनीम् 04,005.031d@004E_0007 वासुदेवं च स्मरतीं दिव्यां मायाधरां वराम् 04,005.031d@004E_0008 भारावतरणे पुण्ये ये स्मरन्ति सदा शिवाम् 04,005.031d@004E_0009 तान् वै तारयते पापात् पङ्के गाम् इव दुर्बलाम् 04,005.031d@004E_0010 स्तोत्रं प्रचक्रमे भूयो विविधैः स्तोत्रसंभवैः 04,005.031d@004E_0011 आमन्त्र्य दर्शनाकाङ्क्षी देवीं राजा सहानुजः 04,005.031d@004E_0012 नमो ऽस्तु वरदे देवि कुमारि प्रियदर्शने 04,005.031d@004E_0013 बालबाला सुरेन्द्राणां घण्टालि विघटोत्कटे 04,005.031d@004E_0014 चतुर्भुजे चतुर्वक्त्रे चतुर्दंष्ट्रे महासुरि 04,005.031d@004E_0015 महादेवि महेष्वासे जयश्रीविजयप्रदे 04,005.031d@004E_0016 भूतरात्रि महारौद्रे अष्टमीनवमीप्रिये 04,005.031d@004E_0017 कपिले पिङ्गले ज्वाले हिरण्यकनकप्रदे 04,005.031d@004E_0018 शशिसूर्यसमाभासे विद्युज्ज्वलितकुण्डले 04,005.031d@004E_0019 मेरुविन्ध्यान्तरगते अप्सरोगणसेविते 04,005.031d@004E_0020 कालि कालि महाकालि खड्गखेटकधारिणि 04,005.031d@004E_0021 त्रिशूलवरदे देवि त्रिनेत्रे भुवनेश्वरि 04,005.031d@004E_0022 देवि त्वं पूज्यसे देवि पूर्णमासीं चतुर्दशीम् 04,005.031d@004E_0023 सो ऽहं राज्यपरिभ्रष्टस् त्वद्भक्तश् च विशेषतः 04,005.031d@004E_0024 अहं शरणम् आपन्नस् तव देवि सुरेश्वरि 04,005.031d@004E_0025 श्रीदेव्य् उवाच 04,005.031d@004E_0025 त्राहि मां पद्मपत्राक्षि सत्येन स्वामिनी भव 04,005.031d@004E_0026 शृणु वत्स महाबाहो संग्रामे विजयस् तव 04,005.031d@004E_0027 मत्प्रसादाद् विनिर्मुक्तो जित्वा कौरववाहिनीम् 04,005.031d@004E_0028 निष्कण्टकं कृतं राज्यं भोक्ष्यसे भ्रातृभिः सह 04,005.031d@004E_0029 इदं च मे गुह्यतमं पवित्रं पापनाशनम् 04,005.031d@004E_0030 कीर्तयिष्यन्ति ये भक्त्या न तेषां विद्यते भयम् 04,005.031d@004E_0031 प्रस्थाने वा प्रवेशे वा यः कश् चिन् मां करिष्यति 04,005.031d@004E_0032 तस्याहं सर्वकार्याणि साधयिष्यामि पाण्डव 04,005.031d@004E_0033 इत्य् उक्त्वा पाण्डवं देवी तत्रैवान्तरधीयत 04,005.031d@004F_0000 वैशंपायन उवाच 04,005.031d@004F_0001 विराटनगरं रम्यं गच्छमानो युधिष्ठिरः 04,005.031d@004F_0002 तुष्टाव स तदा देवीं दुर्गां त्रिभुवनेश्वरीम् 04,005.031d@004F_0003 शिलातटविनिक्षिप्ताम् आकाशतलगामिनीम् 04,005.031d@004F_0004 वासुदेवस्य भगिनीं दिव्यमालाविभूषिताम् 04,005.031d@004F_0005 यशोदागर्भसंभूतां देवस्य भगिनीं प्रियाम् 04,005.031d@004F_0006 नन्दगोपकुले जातां दुर्गां त्रिभुवनेश्वरीम् 04,005.031d@004F_0007 कंसविद्रावणकरीम् असुराणां क्षयंकरीम् 04,005.031d@004F_0008 दिव्याम्बरधरां देवीं खड्गखेटकधारिणीम् 04,005.031d@004F_0009 स्तोतुं प्रचक्रमे भूयो विविधैः स्तोत्रसंभवैः 04,005.031d@004F_0010 आमन्त्र्य दर्शनाकाङ्क्षी देवीं राजा सहानुजः 04,005.031d@004F_0011 नमो ऽस्तु वरदे कृष्णे कौमारव्रतचारिणि 04,005.031d@004F_0012 बालार्कसदृशच्छाये पूर्णचन्द्रनिभानने 04,005.031d@004F_0013 चतुर्भुजे तनुमध्ये पीनश्रोणिपयोधरे 04,005.031d@004F_0014 मयूरपिच्छच्छत्रे च चक्रासिगदधारिणि 04,005.031d@004F_0015 भासि देवि यथा पद्मा नारायणपरिग्रहः 04,005.031d@004F_0016 सुरूपं ब्रह्मचर्यं ते अविरुद्धं च चेष्टितम् 04,005.031d@004F_0017 भारावतारिणीं पुण्यां ये स्मरन्ति सदा शिवाम् 04,005.031d@004F_0018 तान् वै तारयसे पापात् पङ्के गाम् इव दुर्बलाम् 04,005.031d@004F_0019 कृष्णविस्मयविच्छाया संकर्षणनिभानना 04,005.031d@004F_0020 बिभ्रती विपुलौ बाहू शक्रध्वजम् इवोच्छ्रितौ 04,005.031d@004F_0021 त्रिशाखं शूलम् उद्यम्य दानवान् विनिकृन्तसि 04,005.031d@004F_0022 पादौ नूपुरकेयूरैर् घण्टाभरणभूषितौ 04,005.031d@004F_0023 वसामेदान्वितं वस्त्रं पीतेनोरसि वाससा 04,005.031d@004F_0024 शशिरश्मिप्रकाशेन हारेणोरसि लम्बिना 04,005.031d@004F_0025 तप्तकाञ्चनवर्णाभ्यां कुण्डलाभ्यां विराजता 04,005.031d@004F_0026 चन्द्रबिम्बसमेन त्वं मुखेनेह विराजसे 04,005.031d@004F_0027 मुकुटेन विचित्रेण केशबन्धेन शोभसे 04,005.031d@004F_0028 भुजगाभोगकल्पेन श्रोणिसूत्रेण राजता 04,005.031d@004F_0029 भ्राजसे चावबद्धेन नागेनेव हि मन्दरः 04,005.031d@004F_0030 कौमारव्रतम् आस्थाय त्रिदिवं पालितं त्वया 04,005.031d@004F_0031 तेन त्वं पूज्यसे देवि ऋषिभिः पूज्यसे सदा 04,005.031d@004F_0032 सुरेश्वरि महादेवि महिषासुरनाशिनि 04,005.031d@004F_0033 प्रपन्नो ऽहं सुरश्रेष्ठे दयां कुरु शिवा भव 04,005.031d@004F_0034 जया त्वं विजया चैव संग्रामे विजयप्रदा 04,005.031d@004F_0035 भविष्यसि च सुप्रीता वर्तस्व मम सांप्रतम् 04,005.031d@004F_0036 विन्ध्ये चैव नगश्रेष्ठे तत्र स्थानं हि शाश्वतम् 04,005.031d@004F_0037 कालि कालि महाकालि सीधुमांसवसाप्रिये 04,005.031d@004F_0038 वदास्थिता त्वं भूतानां भक्तानां कामदायिनि 04,005.031d@004F_0039 भयत्रस्ता * ये च त्वां संस्मरिष्यन्ति मानवाः 04,005.031d@004F_0040 प्रणमन्ति च ये नित्यं तेषां च वरदा भव 04,005.031d@004F_0041 न तेषां दुर्लभं किं चित् पुत्रतो धनतो ऽपि च 04,005.031d@004F_0042 दुर्गात् तारयसे नित्यं तेन दुर्गा स्मृता वरा 04,005.031d@004F_0043 कान्तारेष्व् अपि मग्नानां मग्नानां च महार्णवे 04,005.031d@004F_0044 दस्युभिः संनिधानानां त्वं गतिः परमा भव 04,005.031d@004F_0045 जलप्रतरणे चैव कान्तारेष्व् अटवीषु च 04,005.031d@004F_0046 संस्मरिष्यन्ति ये देवीं नावसीदन्ति ते नराः 04,005.031d@004F_0047 संध्या रात्रिः प्रभा निद्रा ज्योत्स्ना क्षान्तिः क्षमा दया 04,005.031d@004F_0048 येषां बन्धवधक्लेशं पुत्रदारधनक्षयम् 04,005.031d@004F_0049 व्याधिमृत्युभयं चैव पूजिता नाशयिष्यसि 04,005.031d@004F_0050 सो ऽहं राज्यात् परिभ्रष्टः शरणं त्वाम् उपागतः 04,005.031d@004F_0051 प्रणतश् च तथा मूर्ध्ना तव देवि सुरेश्वरि 04,005.031d@004F_0052 त्राहि पद्मपलाशाक्षि सत्ये सत्या भवस्व नः 04,005.031d@004F_0053 शरणं मे दुःखदुर्गे शरणागतवत्सले 04,005.031d@004F_0054 परं स्तुता हि सा देवी दर्शयाम् आस पाण्डवम् 04,005.031d@004F_0055 श्रीदेव्य् उवाच 04,005.031d@004F_0055 उपगम्य च राजानं वचनं चेदम् अब्रवीत् 04,005.031d@004F_0056 शृणु राजन् महाबाहो श्रद्दधस्व च मे वचः 04,005.031d@004F_0057 भविष्यत्य् अचिराद् एव संग्रामे विजयस् तव 04,005.031d@004F_0058 क्षोभयिष्यसि संप्राप्तां समेतां कुरुवाहिनीम् 04,005.031d@004F_0059 राज्यं निष्कण्टकं कृत्वा भोक्ष्यसे मेदिनीं पुनः 04,005.031d@004F_0060 भ्रातृभिः सहितो राजन् धृतिं प्राप्स्यसि पुष्कलाम् 04,005.031d@004F_0061 मत्प्रसादाच् च ते सौख्यम् आरोग्यं च भविष्यति 04,005.031d@004F_0062 ये च मां कीर्तयिष्यन्ति लोके विगतमत्सराः 04,005.031d@004F_0063 तेषां तुष्टिं प्रदास्यामि राज्यम् आयुर् बलं सुतान् 04,005.031d@004F_0064 ग्रामे वा नगरे वाथ संग्रामे शत्रुसंकटे 04,005.031d@004F_0065 अटव्यां दुर्गकान्तारे समुद्रे गिरिगह्वरे 04,005.031d@004F_0066 ये स्मरिष्यन्ति मां राजन् यथाहं भवता स्मृता 04,005.031d@004F_0067 तेषां न दुर्लभं किं चिद् अस्मिंल् लोके भविष्यति 04,005.031d@004F_0068 इदं स्तोत्रवरं पुण्यं शृणुयाद् वा पठेत वा 04,005.031d@004F_0069 तस्य सर्वाणि कार्याणि सिद्धिं यास्यन्ति पाण्डव 04,005.031d@004F_0070 मत्प्रसादाच् च ते सर्वे विराटवसतिं स्थिताः 04,005.031d@004F_0071 न प्रज्ञास्यन्ति कुरवो नरा वा तत्र वासिनः 04,005.031d@004F_0071 वैशंपायन उवाच 04,005.031d@004F_0072 इत्य् उक्त्वा सा तदा देवी युधिष्ठिरम् अरिंदमम् 04,005.031d@004F_0073 रक्षां कृत्वा च पाण्डूनां तत्रैवान्तरधीयत 04,005.031d@004G_0000 वैशंपायन उवाच 04,005.031d@004G_0001 विराटनगरं रम्यं गच्छमानो युधिष्ठिरः 04,005.031d@004G_0002 अस्तुवन् मनसा देवीं दुर्गां त्रिभुवनेश्वरीम् 04,005.031d@004G_0003 यशोदागर्भसंभूतां नारायणवरप्रियाम् 04,005.031d@004G_0004 नन्दगोपकुले जातां मङ्गल्यां कुलवर्धनीम् 04,005.031d@004G_0005 कंसविद्रावणकरीम् असुराणां भयंकरीम् 04,005.031d@004G_0006 शिलातटविनिक्षिप्ताम् आकाशान्तरगामिनीम् 04,005.031d@004G_0007 वासुदेवस्य भगिनीं दिव्यमाल्यविभूषिताम् 04,005.031d@004G_0008 दिव्याम्बरधरां देवीं खड्गखेटकधारिणीम् 04,005.031d@004G_0009 स्तोतुं प्रचक्रमे भूयो विविधैः स्तोत्रसंभवैः 04,005.031d@004G_0010 आमन्त्र्य दर्शनाकाङ्क्षी राजा देवीं सहानुजः 04,005.031d@004G_0011 नमो ऽस्तु वरदे कृष्णे कौमारव्रतचारिणि 04,005.031d@004G_0012 बालार्कसदृशच्छाये पूर्णचन्द्रनिभानने 04,005.031d@004G_0013 चतुर्भुजे चतुर्वक्त्रे पीनश्रोणिपयोधरे 04,005.031d@004G_0014 मयूरपिच्छवलये गदाचक्रासिधारिणि 04,005.031d@004G_0015 नमस्ते ऽम्बुजपत्राक्षि नमस्ते त्रिदशार्चिते 04,005.031d@004G_0016 सुरारिणि नमस् तुभ्यं नमः पशुपतिप्रिये 04,005.031d@004G_0017 दैत्यदानवदर्पघ्नी दैत्यदानवपूजिते 04,005.031d@004G_0018 शैलराजसुते देवि नमस् ते विन्ध्यवासिनि 04,005.031d@004G_0019 सर्वप्रहरणोपेते सर्वज्ञे सर्वगे ध्रुवे 04,005.031d@004G_0020 अजिते विजये भद्रे भद्रकालि रणप्रिये 04,005.031d@004G_0021 कृष्णे देवि नमस् तुभ्यं नमः कैटभमर्दिनि 04,005.031d@004G_0022 नमो गायत्रि सावित्रि नमस् ते जातवेदसि 04,005.031d@004G_0023 वागीश्वरि नमस् तुभ्यं मेनकायाः सुते नमः 04,005.031d@004G_0024 शंकरार्धशरीरस्थे नमस् ते विष्णुपूजिते 04,005.031d@004G_0025 नमो ब्रह्माणि रुद्राणि नमो नारायणप्रिये 04,005.031d@004G_0026 नमस् त्रैलोक्यविख्याते नमस् ते ऽमरपूजिते 04,005.031d@004G_0027 पद्मकिञ्जल्कवर्णाभे चारुपद्मनिभानने 04,005.031d@004G_0028 महासिंहरथारूढे महाशार्दूलवाहिनि 04,005.031d@004G_0029 महेन्द्राणि नमस् तुभ्यं नमस् ते भक्तवत्सले 04,005.031d@004G_0030 महिषासुरदर्पघ्नि कंसासुरभयंकरि 04,005.031d@004G_0031 कालरात्रि महारात्रि यशस्करि शुभानने 04,005.031d@004G_0032 कौमारं व्रतम् आस्थाय त्रिदिवं पालितं त्वया 04,005.031d@004G_0033 तेन त्वं स्तूयसे देवि त्रिदशैः पूज्यसे ऽपि च 04,005.031d@004G_0034 सुरेश्वरि महादेवि महिषासुरघातिनि 04,005.031d@004G_0035 प्रसन्ना मां सुरश्रेष्ठे दयां कुरु शिवा भव 04,005.031d@004G_0036 जया त्वं विजया त्वं च संग्रामे विजयप्रदा 04,005.031d@004G_0037 भविष्यसि सुसंप्रीता वरदा भव सांप्रतम् 04,005.031d@004G_0038 विन्ध्याचले नगश्रेष्ठे तव स्थानं हि शाश्वतम् 04,005.031d@004G_0039 कालि कालि महाकालि सीधुमांसवसाप्रिये 04,005.031d@004G_0040 त्रैलोक्यमातर् जननि ममेह वरदा भव 04,005.031d@004G_0041 भारावतरणे ये त्वां संस्मरिष्यन्ति मानवाः 04,005.031d@004G_0042 प्रणमन्ति च ये नित्यं प्रभाते च नरा भुवि 04,005.031d@004G_0043 न तेषां दुर्लभं किं चित् पुत्रतो धनतो ऽपि च 04,005.031d@004G_0044 दुर्गात् तारयसे नित्यं तेन दुर्गा स्मृता पुरा 04,005.031d@004G_0045 कान्तारेष्व् अवसन्नानां मग्नानां च महार्णवे 04,005.031d@004G_0046 दस्युभिः संनिरुद्धानां त्वं गतिः परमा नृणाम् 04,005.031d@004G_0047 जलप्रतरणे देवि कान्तारेष्व् अटवीषु च 04,005.031d@004G_0048 ये स्मरन्ति महादेवीं नैव सीदन्ति ते नराः 04,005.031d@004G_0049 त्वं कीर्तिः श्रीर् धृतिः सिद्धिर् ह्रीर् विद्या संततिर् मतिः 04,005.031d@004G_0050 संध्या रात्रिः प्रभा निद्रा ज्योत्स्ना कान्तिः क्षमा दया 04,005.031d@004G_0051 नृणां बन्धवधक्लेशं पुत्रदारधनक्षयम् 04,005.031d@004G_0052 व्याधिमृत्युभयं घोरं पूजिता नाशयिष्यसि 04,005.031d@004G_0053 सो ऽहं राज्यपरिभ्रष्टः शरणं त्वाम् उपागतः 04,005.031d@004G_0054 प्रणतश् च तथा मूर्ध्ना चरणौ ते सुरेश्वरि 04,005.031d@004G_0055 त्राहि मां पद्मपत्राक्षि सत्ये सत्या भवस्व नः 04,005.031d@004G_0056 शरणं भव मे दुर्गे शरण्ये भक्तवत्सले 04,005.031d@004G_0057 आपन्महार्णवे घोरे अस्मिन् विषमदुर्गमे 04,005.031d@004G_0058 दुस्तरे त्राहि मां भद्रे परकीयनिवेशने 04,005.031d@004G_0059 यथा न जानाति नरो ऽत्र कश् चिद् 04,005.031d@004G_0060 युधिष्ठिरो ऽत्रावसतीति दुर्गे 04,005.031d@004G_0061 तथा कुरु स्वर्गसदां वरिष्ठे 04,005.031d@004G_0062 त्वच्चारुपादाब्जपुरः स्थितो ऽहम् 04,005.031d@004G_0063 दुःखान्वितो ऽहं प्रलपामि दुर्गे 04,005.031d@004G_0064 उन्मत्तवद् दीनमना निराशः 04,005.031d@004G_0065 प्रसीद दुर्गे मम सानुजस्य 04,005.031d@004G_0066 समीहितं तत् कुरुते नमो ऽस्तु 04,005.031d@004G_0067 एवं स्तुता तदा देवी दर्शयाम् आस पाण्डवम् 04,005.031d@004G_0068 देव्य् उवाच 04,005.031d@004G_0068 उपसंगम्य राजानं वचनं चेदम् अब्रवीत् 04,005.031d@004G_0069 **** **** **** **** 04,005.031d@004G_0070 शृणु राजन् महाबाहो मदीयं वचनं प्रभो 04,005.031d@004G_0071 भविष्यत्य् अचिराद् एव संग्रामे विजयस् तव 04,005.031d@004G_0072 क्षोभयिष्यसि संप्राप्तां समस्तां कुरुवाहिनीम् 04,005.031d@004G_0073 राज्यं निष्कण्टकं कृत्वा भोक्ष्यसे पृथिवीं पुनः 04,005.031d@004G_0074 भ्रातृभिः सहितो वीर वृद्धिं प्राप्स्यसि पुष्कलाम् 04,005.031d@004G_0075 मत्प्रसादाच् च ते सौख्यम् आरोग्यं च भविष्यति 04,005.031d@004G_0076 ये च मां कीर्तयिष्यन्ति लोके विगतमत्सराः 04,005.031d@004G_0077 तेषां तुष्टिं प्रदास्यामि राज्यम् आयुर् बलं सुतान् 04,005.031d@004G_0078 प्रवासे नगरे वापि संग्रामे शत्रुसंकटे 04,005.031d@004G_0079 अटव्यां दुर्गकान्तारे सागरे गिरिगह्वरे 04,005.031d@004G_0080 ये स्मरिष्यन्ति मां राजन् यथाहं भवता स्मृता 04,005.031d@004G_0081 न तेषां दुर्लभं किं चिद् अस्मिंल् लोके भविष्यति 04,005.031d@004G_0082 इदं स्तोत्रवरं भक्त्या शृणुयाद् वा पठेत वा 04,005.031d@004G_0083 तस्य सर्वाणि कार्याणि सिद्धिं यास्यन्ति पाण्डव 04,005.031d@004G_0084 मत्प्रसादाच् च वः सर्वान् विराटनगरे स्थितान् 04,005.031d@004G_0085 वैशंपायन उवाच 04,005.031d@004G_0085 नैव ज्ञास्यन्ति कुरवो नरा वा तन्निवासिनः 04,005.031d@004G_0086 इत्य् उक्त्वा सा तदा देवी युधिष्ठिरम् अरिंदमम् 04,005.031d@004G_0087 रक्षां कृत्वा च पाण्डूनां तत्रैवान्तरधीयत 04,005.031d*0174_001 रामाभिरामसुरपादपतुल्यगन्धैः 04,005.031d*0174_002 पुष्पैर् अलंकृतधरं सुनिविष्टवप्रम् 04,005.031d*0174_003 प्राकारतोरणगृहैर् इव मन्दराद्रि 04,005.031d*0174_004 * * * कूटम् अथ ते ददृशुः पुरं[हि] तत् 04,005.031d*0175_001 (29) { आगोपालाविपालेभ्यः कर्षकेभ्यः परंतपाः 04,005.031d*0175_002 { आजग्मुर् नगराभ्याशं श्रावयन्तः पुनः पुनः 04,005.031d*0175_003 (28ab) अशीतिशतवर्षेयं मातास्माकम् इहेति च 04,005.031d*0175_004 बहुकालपरीणामान् मृत्योस् तु वशम् एयुषी 04,005.031d*0175_005 (28c) न चाग्निसंस्कारम् इयं प्रापिता कुलधर्मतः 04,005.031d*0175_006 यः समासाद्यते कश् चित् तस्मिन् देशे यदृच्छया 04,005.031d*0175_007 (28c) तम् एवम् ऊचुर् धर्मज्ञाः कुलधर्मो न ईदृशः 04,005.031d*0175_008 अथाब्रवीद् धर्मराजः सहदेवं परंतपः 04,005.031d*0175_009 इदं गोमृगम् अभ्याशे गतसत्त्वम् अचेतनम् 04,005.031d*0175_010 एतद् उत्कृत्य वै वीर धनूंषि परिवेष्टय 04,005.031d*0175_011 एवम् उक्तो महाबाहुः सहदेवो यथोक्तवत् 04,005.031d*0175_012 (25ab) शमीम् आरुह्य त्वरितो धनूंषि परिवेष्टयत् 04,005.031d*0175_013 शीतवातातपभयाद् वर्षत्राणाय दुर्जयः 04,005.031d*0175_014 तानि वीरो यदाजानान् निराबाधानि सर्वशः 04,005.031d*0175_015 पुनः पुनः सुसंवेष्ट्य कृत्वा सुकृतकारिणः 04,005.031d*0175_016 अथापरम् अदूरस्थम् उञ्छवृत्तिकलेवरम् 04,005.031d*0175_017 प्रायोपवेशनाच् छुष्कं स्नायुचर्मास्थिसंवृतम् 04,005.031d*0175_018 तच् चानीय धनुर् मध्ये विनिबध्य च पाण्डवाः 04,005.031d*0175_019 उपायकुशलाः सर्वे प्रहसन्तः समब्रुवन् 04,005.031d*0175_020 (27f) अस्य गन्धस्य दौर्गन्ध्यान् मनुष्या वनचारिणः 04,005.031d*0175_021 (27च्दे) दूरात् परिहरिष्यन्ति सशवेयं शमी इति 04,005.031d*0175_022 अथाब्रवीन् महाराजो धर्मात्मा स युधिष्ठिरः 04,005.031d*0175_023 रज्जुभिः सुदृढं प्राज्ञ विनिबध्नीहि पाण्डव 04,005.031d*0175_024 (25cd) यानि चात्र विशालानि रूढमूलानि मन्यसे 04,005.031d*0175_025 तेषाम् उपरि बध्नीहि इदं विप्रकलेवरम् 04,005.031d*0175_026 विश्रावयन्तस् ते हृष्टा दिशः सर्वा व्यनादयन् 04,005.031d*0175_027 स्वर्गतेयम् इहास्माकं जननी शोकविह्वला 04,005.031d*0175_028 वने विचरमाणानां लुब्धानां वनचारिणाम् 04,005.031d*0175_029 (28cd) कुलधर्मो ऽयम् अस्माकं पूर्वैर् आचरितः पुरा 04,005.031d*0175_030 एवं ते सुकृतं कृत्वा समन्ताद् अवघुष्य च 04,005.031d*0175_031 भीमसेनो ऽर्जुनश् चैव माद्रीपुत्राव् उभाव् अपि 04,005.031d*0175_032 युधिष्ठिरश् च कृष्णा च राजपुत्री सुमध्यमा 04,005.031d*0175_033 (31ab) ततो यथासमाज्ञप्तं नगरं प्राविशंस् तदा 04,005.031d*0175_034 मत्स्यराज्ञो विराटस्य समीपे वस्तुम् अञ्जसा 04,005.031d*0175_035 (31cd) अज्ञातचर्यां चरितुं वर्षं राष्ट्रे त्रयोदशम् 04,005.031d*0175_036 (30cd) अथ छन्नानि नामानि चकारैषां युधिष्ठिरः 04,005.031d*0175_037 (30ab) जयो जयेशो विजयो जयत्सेनो जयद्बलः 04,005.031d*0175_038 आपत्सु नामभिस् त्व् एतैः समाह्वामः परस्परम् 04,005.031d*0176_001 तथा तत् सर्वम् अकरोत् सहदेवो यथोक्तवान् 04,006.001 वैशंपायन उवाच 04,006.001a ततो विराटं प्रथमं युधिष्ठिरो; राजा सभायाम् उपविष्टम् आव्रजत् 04,006.001c वैडूर्यरूपान् प्रतिमुच्य काञ्चनान्; अक्षान् स कक्षे परिगृह्य वाससा 04,006.001d@005_0001 ततस् तु ते पुण्यतमां शिवां शुभां 04,006.001d@005_0002 महर्षिगन्धर्वनिषेवितोदकाम् 04,006.001d@005_0003 त्रिलोककान्ताम् अवतीर्य जाह्नवीम् 04,006.001d@005_0004 ऋषींश् च देवांश् च पितॄन् अतर्पयन् 04,006.001d@005_0005 वरप्रदानं ह्य् अनुचिन्त्य पार्थिवो 04,006.001d@005_0006 हुताग्निहोत्रः कृतजप्यमङ्गलः 04,006.001d@005_0007 दिशं तथैन्द्रीम् अभितः प्रपेदिवान् 04,006.001d@005_0008 युधिष्ठिरः 04,006.001d@005_0008 कृताञ्जलिर् धर्मम् उपाह्वयच् छनैः 04,006.001d@005_0009 वरप्रदानं मम दत्तवान् पिता 04,006.001d@005_0010 प्रसन्नचेता वरदः प्रजापतिः 04,006.001d@005_0011 जलार्थिनो मे तृषितस्य सोदरा 04,006.001d@005_0012 मया प्रयुक्ता विविशुर् जलाशयम् 04,006.001d@005_0013 निपातिता यक्षवरेण ते वने 04,006.001d@005_0014 महाहवे वज्रभृतेव दानवाः 04,006.001d@005_0015 मया च गत्वा वरदो ऽभितोषितो 04,006.001d@005_0016 विवक्षता प्रश्नसमुच्चयं गुरुः 04,006.001d@005_0017 स मे प्रसन्नो भगवान् वरं ददौ 04,006.001d@005_0018 परिष्वजंश् चाह तथैव सौहृदात् 04,006.001d@005_0019 वृणीष्व यद् वाञ्छसि पाण्डुनन्दन 04,006.001d@005_0020 स्थितो ऽन्तरिक्षे वरदो ऽस्मि पश्य माम् 04,006.001d@005_0021 स वै मयोक्तो वरदः पिता प्रभुः 04,006.001d@005_0022 सदैव मे धर्मरता मतिर् भवेत् 04,006.001d@005_0023 इमे च जीवन्तु ममानुजाः प्रभो 04,006.001d@005_0024 वयश् च रूपं च बलं तथाप्नुयुः 04,006.001d@005_0025 क्षमा च कीर्तिश् च यथेष्टतो भवेद् 04,006.001d@005_0026 व्रतं च सत्यं च समाप्तिर् एव च 04,006.001d@005_0027 वरो ममैषो ऽस्तु यथानुकीर्तितो 04,006.001d@005_0028 न तन् मृषा देववरो यद् अब्रवीत् 04,006.001d@005_0028 वैशंपायनः 04,006.001d@005_0029 स वै द्विजातिस् तरुणस् त्रिदण्डभृत् 04,006.001d@005_0030 कमण्डलूष्णीषधरो ऽन्वजायत 04,006.001d@005_0031 सुरक्तमाञ्जिष्ठवराम्बरः शिखी 04,006.001d@005_0032 पवित्रपाणिर् ददृशे तद् अद्भुतम् 04,006.001d@005_0033 तथैव तेषाम् अपि धर्मचारिणां 04,006.001d@005_0034 यथेप्सिता ह्य् आभरणाम्बरस्रजः 04,006.001d@005_0035 क्षणेन राजन्न् अभवन् महात्मनां 04,006.001d@005_0036 प्रशस्तधर्माग्र्यफलाभिकाङ्क्षिणाम् 04,006.001d@005_0037 नवेन रूपेण विशां पतिर् वृतः 04,006.001d@005_0038 स्वधर्मरूपेण तथा प्रतापवान् 04,006.002a नराधिपो राष्ट्रपतिं यशस्विनं; महायशाः कौरववंशवर्धनः 04,006.002c महानुभावो नरराजसत्कृतो; दुरासदस् तीक्ष्णविषो यथोरगः 04,006.003a बालेन रूपेण नरर्षभो महान्; अथार्चिरूपेण यथामरस् तथा 04,006.003c महाभ्रजालैर् इव संवृतो रविर्; यथानलो भस्मवृतश् च वीर्यवान् 04,006.004a तम् आपतन्तं प्रसमीक्ष्य पाण्डवं; विराटराड् इन्दुम् इवाभ्रसंवृतम् 04,006.004b*0177_001 समागतं पूर्णशशिप्रभाननं 04,006.004b*0177_002 महानुभावं नचिरेण दृष्टवान् 04,006.004c मन्त्रिद्विजान् सूतमुखान् विशस् तथा; ये चापि के चित् परिषत्समासते 04,006.004e पप्रच्छ को ऽयं प्रथमं समेयिवान्; अनेन यो ऽयं प्रसमीक्षते सभाम् 04,006.005a न तु द्विजो ऽयं भविता नरोत्तमः; पतिः पृथिव्या इति मे मनोगतम् 04,006.005c न चास्य दासो न रथो न कुण्डले; समीपतो भ्राजति चायम् इन्द्रवत् 04,006.006a शरीरलिङ्गैर् उपसूचितो ह्य् अयं; मूर्धाभिषिक्तो ऽयम् इतीव मानसम् 04,006.006c समीपम् आयाति च मे गतव्यथो; यथा गजस् तामरसीं मदोत्कटः 04,006.007a वितर्कयन्तं तु नरर्षभस् तदा; युधिष्ठिरो ऽभ्येत्य विराटम् अब्रवीत् 04,006.007c सम्राड् विजानात्व् इह जीवितार्थिनं; विनष्टसर्वस्वम् उपागतं द्विजम् 04,006.007d*0178_001 विद्धि प्रभो मत्स्यपते कुलोत्तमं 04,006.007d*0178_002 सेवार्थिनं सेवकमानवर्धनम् 04,006.008a इहाहम् इच्छामि तवानघान्तिके; वस्तुं यथा कामचरस् तथा विभो 04,006.008c तम् अब्रवीत् स्वागतम् इत्य् अनन्तरं; राजा प्रहृष्टः प्रतिसंगृहाण च 04,006.008d*0179_001 तं राजसिंहं प्रतिगृह्य राजा 04,006.008d*0179_002 प्रीतात्मना चैवम् इदं बभाषे 04,006.009a कामेन ताताभिवदाम्य् अहं त्वां; कस्यासि राज्ञो विषयाद् इहागतः 04,006.009c गोत्रं च नामापि च शंस तत्त्वतः; किं चापि शिल्पं तव विद्यते कृतम् 04,006.010 युधिष्ठिर उवाच 04,006.010a युधिष्ठिरस्यासम् अहं पुरा सखा; वैयाघ्रपद्यः पुनर् अस्मि ब्राह्मणः 04,006.010c अक्षान् प्रवप्तुं कुशलो ऽस्मि देविता; कङ्केति नाम्नास्मि विराट विश्रुतः 04,006.011 विराट उवाच 04,006.011a ददामि ते हन्त वरं यम् इच्छसि; प्रशाधि मत्स्यान् वशगो ह्य् अहं तव 04,006.011c प्रिया हि धूर्ता मम देविनः सदा; भवांश् च देवोपम राज्यम् अर्हति 04,006.012 युधिष्ठिर उवाच 04,006.012a आप्तो विवादः परमो विशां पते; न विद्यते किं चन मत्स्य हीनतः 04,006.012c न मे जितः कश् चन धारयेद् धनं; वरो ममैषो ऽस्तु तव प्रसादतः 04,006.013 विराट उवाच 04,006.013a हन्याम् अवध्यं यदि ते ऽप्रियं चरेत्; प्रव्राजयेयं विषयाद् द्विजांस् तथा 04,006.013c शृण्वन्तु मे जानपदाः समागताः; कङ्को यथाहं विषये प्रभुस् तथा 04,006.014a समानयानो भवितासि मे सखा; प्रभूतवस्त्रो बहुपानभोजनः 04,006.014c पश्येस् त्वम् अन्तश् च बहिश् च सर्वदा; कृतं च ते द्वारम् अपावृतं मया 04,006.015a ये त्वानुवादेयुर् अवृत्तिकर्शिता; ब्रूयाश् च तेषां वचनेन मे सदा 04,006.015c दास्यामि सर्वं तद् अहं न संशयो; न ते भयं विद्यति संनिधौ मम 04,006.015d*0180_001 अनन्ततेजोज्वलितं यथानलं 04,006.015d*0180_002 (2d) दुरासदं तीक्ष्णविषं यथोरगम् 04,006.015d*0180_003 सभागतं प्राञ्जलिभिर् जनैर् वृतं 04,006.015d*0180_004 विचित्रनानायुधशस्त्रपाणिभिः 04,006.015d*0180_005 उपायनौघैः प्रविशद्भिर् आचितं 04,006.015d*0180_006 द्विजैश् च शीक्षाक्षरमन्त्रधारिभिः 04,006.015d*0180_007 गजैर् उदीर्णं तुरगैश् च संकुलं 04,006.015d*0180_008 मृगद्विजैः कुब्जगणैश् च संवृतम् 04,006.015d*0180_009 सितोच् छ्रितोष्णीषनिरुद्धमूर्धजं 04,006.015d*0180_010 विचित्रवैडूर्यविकारकुण्डलम् 04,006.015d*0180_011 विराटम् आराच् च युधिष्ठिरस् तदा 04,006.015d*0180_012 बृहस्पतिः शक्रम् इव त्रिविष्टपे 04,006.015d*0180_013 (4a) तम् आव्रजन्तं प्रसमीक्ष्य पाण्डवं 04,006.015d*0180_014 (4b) विराटराजो मुदितेन चक्षुषा 04,006.015d*0180_015 (4e) पप्रच्छ चैनं स नराधिपो मुहुर् 04,006.015d*0180_016 (4c) द्विजांश् च ये चास्य सभासदस् तदा 04,006.015d*0180_017 (4e) को वा विजानाति पुरास्य दर्शनं 04,006.015d*0180_018 (4f) युवा सभां यो ऽयम् उपैति मामिकाम् 04,006.015d*0180_019 (3a) रूपेण सारेण विदारयन् महीं 04,006.015d*0180_020 (3b) श्रिया ह्य् अयं वैश्रवणो द्विजो यथा 04,006.015d*0180_021 मृगेन्द्रराड् वारणयूथपोपमः 04,006.015d*0180_022 प्रभात्य् अयं काञ्चनपर्वतो यथा 04,006.015d*0180_023 विरोचते पावकसूर्यसंनिभः 04,006.015d*0180_024 सचन्द्रनक्षत्र इवांशुमान् ग्रहः 04,006.015d*0180_025 (5c) न दृश्यते ऽस्यानुचरो न कुञ्जरो 04,006.015d*0180_026 न चोष्णरश्म्य् आवरणं समुच्छ्रितम् 04,006.015d*0180_027 (5e) न कुण्डले नाङ्गदमस्य न स्रजो 04,006.015d*0180_028 विचित्रिताङ्गश् च रथश् चतुर्युजः 04,006.015d*0180_029 (5ab) क्षात्रं च रूपं हि बिभर्त्य् अयं भृशं 04,006.015d*0180_030 गजेन्द्रशार्दूलमहर्षभोपमः 04,006.015d*0180_031 अभ्यागतो ऽस्मान् अनलंकृतो ऽपि सन् 04,006.015d*0180_032 विरोचते भानुर् इवाचिरोदितः 04,006.015d*0180_033 विभात्य् अयं क्षत्रिय एव सर्वथा 04,006.015d*0180_034 विराट इत्य् एवम् उवाच तं प्रति 04,006.015d*0180_035 ससागरान्ताम् अयम् अद्य मेदिनीं 04,006.015d*0180_036 प्रशासितुं चार्हति वासवोपमः 04,006.015d*0180_037 नाक्षत्रियो नूनम् अयं भविष्यति 04,006.015d*0180_038 (6b) मूर्धाभिषिक्तः प्रतिभाति मां प्रति 04,006.015d*0180_039 तुल्यं हि रूपं प्रतिदृश्यते ऽस्य 04,006.015d*0180_040 व्याघ्रस्य सिंहस्य महर्षभस्य 04,006.015d*0180_041 यद् एष कामं परिमार्गते द्विजस् 04,006.015d*0180_042 तद् अस्य सर्वं क्रियताम् असंशयम् 04,006.015d*0180_043 प्रियं च मे दर्शनम् ईदृशे जने 04,006.015d*0180_044 द्विजेषु मुख्येषु तथातिथिष्व् अपि 04,006.015d*0180_045 धनेषु रत्नेष्व् अथ गोषु वेश्मसु 04,006.015d*0180_046 प्रकामतो मे विचरत्व् अवारितः 04,006.015d*0180_047 एवं ब्रुवाणस् तम् अनन्ततेजसं 04,006.015d*0180_048 विराजमानं सहसोत्थितो नृपः 04,006.015d*0180_049 अनेन रूपेण समीपम् आगतं 04,006.015d*0180_050 त्रिदण्डकुण्ड्यङ्कुशशिक्यधारिणम् 04,006.015d*0180_051 समुत्थिता सा च सभा सपार्थिवा 04,006.015d*0180_052 सविप्रराजन्यविशा सशूद्रका 04,006.015d*0180_053 सभागतं प्रेक्ष्य तपन्तम् अर्चिषा 04,006.015d*0180_054 विनिःसृत राहुमुखाद् यथा रविम् 04,006.015d*0180_055 स तेन पूर्वं जयतां भवान् इति 04,006.015d*0180_056 द्विजातिनोक्तो ऽभिमुखः कृताञ्जलिः 04,006.015d*0180_057 जयं जयार्हेण समेत्य वर्धितो 04,006.015d*0180_058 विराटराजो ह्य् अभिवादयच् च तम् 04,006.015d*0180_059 (8c) तम् अब्रवीत् प्राञ्जलिर् एव पार्थिवो 04,006.015d*0180_060 (8d) विराटराजो मधुराक्षरं वचः 04,006.015d*0180_061 प्राप्तः कुतस् त्वं भगवन् किम् इच्छसि 04,006.015d*0180_062 क्व यास्यसे किं करवाणि ते द्विज 04,006.015d*0180_063 श्रुतं च शीलं च कुलं च शंस मे 04,006.015d*0180_064 (9c) गोत्रं तथा नाम च देशम् एव च 04,006.015d*0180_065 सत्यप्रतिज्ञा हि भवन्ति साधवो 04,006.015d*0180_066 विशेषतः प्रव्रजिता द्विजातयः 04,006.015d*0180_067 तवानुरूपं प्रचरामि ते ह्य् अहं 04,006.015d*0180_068 न चावमन्ता न श्रुताभिभाषिता 04,006.015d*0180_069 अपूजिता ह्य् अग्निसमा द्विजातयः 04,006.015d*0180_070 कुलं दहेयुः सविषा इवोरगाः 04,006.015d*0180_071 सर्वां च भूमिं तव दातुम् उत्सहे 04,006.015d*0180_072 सदण्डकोशं विसृजामि ते पुरम् 04,006.015d*0180_073 (9b) कस्यासि राज्ञो विषयाद् इहागतः 04,006.015d*0180_074 (9d) किं कर्म चात्राचरसि द्विजोत्तम 04,006.015d*0180_075 एवं ब्रुवाणं तम् उवाच पार्थिवो 04,006.015d*0180_076 युधिष्ठिरो धर्मम् अवेक्ष्य चासकृत् 04,006.015d*0180_077 सत्यं वचः को न्व् इह वक्तुम् उत्सहेद् 04,006.015d*0180_078 यथाप्रतिज्ञं तु शृणुष्व पार्थिव 04,006.015d*0180_079 श्रुतं च शीलं च कुलं च कर्म च 04,006.015d*0180_080 शृणुष्व मे जन्म च देशम् एव च 04,006.015d*0180_081 गुरूपदेशान् नियमाच् च मे व्रतं 04,006.015d*0180_082 कुलक्षमार्थं पितॄभिर् नियोजितम् 04,006.015d*0180_083 द्विजो व्रतेनास्मि न च द्विजः प्रभो 04,006.015d*0180_084 समुण्डितः प्रव्रजितस् त्रिदण्डभृत् 04,006.015d*0180_085 इदं शरीरं मम पश्य मानुषं 04,006.015d*0180_086 समावृतं पञ्चभिर् एव धातुभिः 04,006.015d*0180_087 ममेह पञ्चेन्द्रियगात्रदर्शिनो 04,006.015d*0180_088 वदन्ति पञ्चैव पितॄन् यथाश्रुति 04,006.015d*0180_089 मनुष्यजातित्वम् अचिन्तयन्न् अहं 04,006.015d*0180_090 न चास्मि तुल्यः पितृभिः स्वभावतः 04,006.015d*0180_091 (10d) कङ्को हि नाम्ना विषयं तवागतो 04,006.015d*0180_092 व्रती द्विजातिः स्वकृतेन कर्मणा 04,006.015d*0180_093 द्यूतप्रसङ्गाद् अधनो ऽस्मि राजन् 04,006.015d*0180_094 सत्यप्रतिज्ञा व्रतिनश् चरामहे 04,006.015d*0180_095 (10a) युधिष्ठिरस्यास्मि सखाभवं पुरा 04,006.015d*0180_096 गृहप्रवेशी च शरण्यम् एव च 04,006.015d*0180_097 गृहे च तस्योषितवाहनं सुखं 04,006.015d*0180_098 राजास्मि तस्य स्वपुरे ऽभवं पुरा 04,006.015d*0180_099 ममाज्ञया तत्र विचेरुर् अङ्गना 04,006.015d*0180_100 मम प्रियार्थं दमयन्ति वाजिनः 04,006.015d*0180_101 मया कृतं तस्य पुरे तु यत् पुरा 04,006.015d*0180_102 न तत् कदाचित् कृतव्ठजनो ऽन्यथा 04,006.015d*0180_103 सो ऽहं पुरा तस्य वयःसमः सखा 04,006.015d*0180_104 चरामि सर्वां वसुधां सुदुःखितः 04,006.015d*0180_105 न मे प्रशान्तिं क्व चिद् आश्रयामि वै 04,006.015d*0180_106 व्रतोपदेशान् नियमेन हारितः 04,006.015d*0180_107 (10b) वैयाघ्रपद्यो ऽस्मि नरेन्द्र गोत्रतस् 04,006.015d*0180_108 तद् एव सौख्यं मृगयामहे वयम् 04,006.015d*0180_109 कृतज्ञभावेन मयानुकीर्तितं 04,006.015d*0180_110 युधिष्ठिरस्यात्मसमस्य चेष्टितम् 04,006.015d*0180_111 इमं हि मोक्षाश्रमम् आश्रितस्य मे 04,006.015d*0180_112 युधिष्ठिरस् तुल्यगुणो भवान् अपि 04,006.015d*0180_113 न मे ऽद्य माता न पिता न बान्धवा 04,006.015d*0180_114 न मे स्वरूपं न रतिर् न संततिः 04,006.015d*0180_115 सुखं च दुःखं च हि तुल्यम् अद्य मे 04,006.015d*0180_116 प्रियाप्रिये तुल्यगतिर् गतागते 04,006.015d*0180_117 मुक्तो ऽस्मि कामाच् च धनाच् च सांप्रतं 04,006.015d*0180_118 त्वद् आश्रयो वस्तुम् इहाभ्युपागतः 04,006.015d*0180_119 संवत्सरेणेह समाप्यते त्व् इदं 04,006.015d*0180_120 मम व्रतं दुष्कृतकर्मकारिणः 04,006.015d*0180_121 ततो भवन्तं परितोष्य कर्मभिः 04,006.015d*0180_122 पुनर् व्रजिष्यामि कुतूहलं यतः 04,006.015d*0180_123 (10e) अक्षान् निवप्तुं कुशलो ह्य् अहं सदा 04,006.015d*0180_124 पराजितः शकुनिरुतानि चिन्तयन् 04,006.015d*0180_125 मृगद्विजानां च रुतानि चिन्तयन् 04,006.015d*0180_126 निराश्रयः प्रव्रजितो ऽस्मि भिक्षुकः 04,006.015d*0180_127 तम् एवम् उक्ते वचने नराधिपः 04,006.015d*0180_128 कृताञ्जलिः प्रव्रजितं विलोक्य च 04,006.015d*0180_129 अथाब्रवीद् धृष्टमनाः शुभाक्षरं 04,006.015d*0180_130 मनोनुगं सर्वसभागतं वचः 04,006.015d*0180_131 (11a) ददामि ते हन्त वरं यद् ईप्सितं 04,006.015d*0180_132 (11b) प्रशाधि मत्स्यान् यदि मन्यते भवान् 04,006.015d*0180_133 (11c) प्रिया हि धूर्ता मम चाक्षकोविदास् 04,006.015d*0180_134 (11d) त्वं चापि देवो मम राज्यम् अर्हसि 04,006.015d*0180_135 (14ab) समानयानासनवस्त्रभोजनं 04,006.015d*0180_136 प्रभूतमाल्याभरणानुलेपनम् 04,006.015d*0180_137 स सार्वभौमोपम सर्वदार्हसि 04,006.015d*0180_138 प्रियं हि मन्ये तव नित्यदर्शनम् 04,006.015d*0180_139 (15a) ये त्वाभिधावेयुर् अनर्थपीडिता 04,006.015d*0180_140 द्विजातिमुख्या यदि वेतरे जनाः 04,006.015d*0180_141 (15b) सर्वाणि कार्याण्य् अहम् अर्थितस् त्वया 04,006.015d*0180_142 (15cd) तेषां करिष्यामि न मे ऽत्र संशयः 04,006.015d*0180_143 (13a) ममान्तिके यश् च तवाप्रियं चरेत् 04,006.015d*0180_144 (13b) प्रवासये तं प्रविचिन्त्य मानवम् 04,006.015d*0180_145 यच् चापि किं चिद् वसु विद्यते मम 04,006.015d*0180_146 युधिष्ठिरः 04,006.015d*0180_146 प्रभुर् भवांस् तस्य वशी वसेह च 04,006.015d*0180_147 (12ab) अतो ऽभिलाषः परमो न विद्यते 04,006.015d*0180_148 (12c) न मे जितं किं चन धारये धनम् 04,006.015d*0180_149 न भोजनं किं चन संस्पृशे त्व् इह 04,006.015d*0180_150 हविष्यभोजी निशि च क्षितीशयः 04,006.015d*0180_151 व्रतोपदेशात् समयो हि नैष्ठिको 04,006.015d*0180_152 न क्रोधितव्यं नरदेव कस्य चित् 04,006.015d*0180_153 एवंप्रतिज्ञस्य ममेह भूपते 04,006.015d*0180_154 निवासबुद्धिर् भविता तु नान्यथा 04,006.015d*0180_155 (12d) एवं वरं मात्स्य वृणे प्रवारितः 04,006.015d*0180_156 वैशंपायनः 04,006.015d*0180_156 कृती भविष्यामि वरेण ते ऽनघ 04,006.015d*0180_157 एवं तु राज्ञः प्रथमः समागमो 04,006.015d*0180_158 बभूव मात्स्यस्य युधिष्ठिरस्य च 04,006.015d*0180_159 विराटराजस्य हि तेन संगमो 04,006.015d*0180_160 बभूव विष्णोर् इव वज्रपाणिना 04,006.015d*0180_161 तम् आसनस्थं प्रियरूपदर्शनं 04,006.015d*0180_162 निरीक्षमाणो न ततर्प भूमिपः 04,006.015d*0180_163 सभां च तां प्राज्वलयद् युधिष्ठिरः 04,006.015d*0180_164 श्रिया यथा शक्र इव त्रिविष्टपम् 04,006.016 वैशंपायन उवाच 04,006.016a एवं स लब्ध्वा तु वरं समागमं; विराटराजेन नरर्षभस् तदा 04,006.016c उवास वीरः परमार्चितः सुखी; न चापि कश् चिच् चरितं बुबोध तत् 04,007.001 वैशंपायन उवाच 04,007.001a अथापरो भीमबलः श्रिया ज्वलन्न्; उपाययौ सिंहविलासविक्रमः 04,007.001b*0181_001 असिं प्रवेके प्रतिमुच्य शाणके 04,007.001c खजं च दर्वीं च करेण धारयन्न्; असिं च कालाङ्गम् अकोशम् अव्रणम् 04,007.001c*0182_001 त्वचं च गोचर्ममयीं सुमर्दितां 04,007.001c*0182_002 समुक्षितां पानकरागषाडवैः 04,007.001c*0182_003 कीलासमालम्ब्य करेण चायसं 04,007.001c*0182_004 सशृङ्गिबेरार्द्रकभूस्तृणाङ्कुरम् 04,007.002a स सूदरूपः परमेण वर्चसा; रविर् यथा लोकम् इमं प्रभासयन् 04,007.002c सुकृष्णवासा गिरिराजसारवान्; स मत्स्यराजं समुपेत्य तस्थिवान् 04,007.002d*0183_001 सभां हि तां वारणयूथपोपमस् 04,007.002d*0183_002 तमिस्रहा रात्रिम् इवावभासयन् 04,007.002d*0183_003 सहस्रनेत्रावरजान्तकोपमस् 04,007.002d*0183_004 त्रिलोकपालाधिपतिर् यथा हरिः 04,007.002d*0183_005 तम् आव्रजन्तं गजयूथपोपमं 04,007.002d*0183_006 निरीक्षमाणो नवसूर्यवर्चसम् 04,007.002d*0183_007 भयात् समुद्विग्नविषण्णचेतनो 04,007.002d*0183_008 दिशश् च सर्वाः प्रसमीक्ष्य चासकृत् 04,007.002d*0183_009 तम् एकवस्त्रं परसैन्यवारणं 04,007.002d*0183_010 सभाविदूरान् नृपतिर् नृपात्मजम् 04,007.002d*0183_011 समीक्ष्य वैक्लव्यम् उपेयिव्ठशनैर् 04,007.002d*0183_012 जनाश् च भीताः परिसर्पिरे भृशम् 04,007.003a तं प्रेक्ष्य राजा वरयन्न् उपागतं; ततो ऽब्रवीज् जानपदान् समागतान् 04,007.003c सिंहोन्नतांसो ऽयम् अतीव रूपवान्; प्रदृश्यते को नु नरर्षभो युवा 04,007.003d*0184_001 अथाब्रवीन् मत्स्यपतिः सभागतान् 04,007.003d*0184_002 भृशातुरोष्णं परिनिःश्वसन्न् इव 04,007.003d*0184_003 यो ऽयं युवा वारणराजसंनिभः 04,007.003d*0184_004 सभाम् अभिप्रइति हि मामिकाम् इमाम् 04,007.003d*0185_001 को वा विजानाति पुरास्य दर्शनं 04,007.003d*0185_002 मृगेन्द्रशार्दूलगतेर् हि मामकः 04,007.003d*0185_003 व्यूढान्तरांसो मृगराड् इवोत्कटो 04,007.003d*0185_004 य एष दिव्यः पुरुषः प्रकाशते 04,007.003d*0185_005 राजश्रिया ह्य् एष विभाति राजवद् 04,007.003d*0185_006 विरोचते रुक्मगिरिप्रभोपमः 04,007.003d*0185_007 नाक्षत्रियो नूनम् अयं भविष्यति 04,007.003d*0185_008 सहस्रनेत्रप्रतिमस् तथा ह्य् असौ 04,007.003d*0185_009 रूपेण यश् चाप्रतिमो ह्य् अयं महान् 04,007.003d*0185_010 महीम् इमां शक्र इवाभिपालयेत् 04,007.003d*0185_011 नाभूमिपो ऽयं हि मतिर् ममेति च 04,007.003d*0185_012 वैशंपायनः 04,007.003d*0185_012 च्युतः समृद्ध्या नभसीव नाहुषः 04,007.003d*0185_013 वितर्कमाणस्य च तस्य पाण्डवः 04,007.003d*0185_014 सभाम् अतिक्रम्य वृकोदरो ऽब्रवीत् 04,007.003d*0185_015 जयेति राजानम् अभिप्रमोदयन् 04,007.003d*0185_016 सुखेन सभ्यं च समागतं जनम् 04,007.004a अदृष्टपूर्वः पुरुषो रविर् यथा; वितर्कयन् नास्य लभामि संपदम् 04,007.004c तथास्य चित्तं ह्य् अपि संवितर्कयन्; नरर्षभस्याद्य न यामि तत्त्वतः 04,007.004d*0186_001 दृष्ट्वैव चैनं तु विचारयाम्य् अहं 04,007.004d*0186_002 गन्धर्वराजं यदि वा पुरंदरम् 04,007.004d*0186_003 जानीत को ऽयं मम दर्शने स्थितो 04,007.004d*0186_004 यदीप्सितं तल् लभतां च माचिरम् 04,007.004d*0186_005 विराटवाक्येन तु तेन चोदिता 04,007.004d*0186_006 नरा विराटस्य सुशीघ्रगामिनः 04,007.004d*0186_007 उपेत्य कौन्तेयम् अथाब्रुवंस् तदा 04,007.004d*0186_008 यथा स राजावदताच्युतानुजम् 04,007.005a ततो विराटं समुपेत्य पाण्डवः; सुदीनरूपो वचनं महामनाः 04,007.005c उवाच सूदो ऽस्मि नरेन्द्र बल्लवो; भजस्व मां व्यञ्जनकारम् उत्तमम् 04,007.005d*0187_001 त्वां जीवितुं शत्रुदमागतो ऽस्म्य् अहं 04,007.005d*0187_002 त्वम् एव लोके परमो हि संश्रयः 04,007.006 विराट उवाच 04,007.006a न सूदतां मानद श्रद्दधामि ते; सहस्रनेत्रप्रतिमो हि दृश्यसे 04,007.006c श्रिया च रूपेण च विक्रमेण च; प्रभासि तातानवरो नरेष्व् इह 04,007.007 भीम उवाच 04,007.007a नरेन्द्र सूदः परिचारको ऽस्मि ते; जानामि सूपान् प्रथमेन केवलान् 04,007.007a*0188_001 नरेन्द्र शूद्रो ऽस्मि चतुर्थवर्णभाग् 04,007.007a*0188_002 गुरूपदेशात् परिचारकर्मकृत् 04,007.007b*0189_001 जानामि सूपांश् च रसांश् च संस्कृतान् 04,007.007b*0189_002 मांसान्य् अपूपांश् च पचामि शोभनान् 04,007.007b*0190_001 रागप्रकारांश् च बहून् फलाश्रयान् 04,007.007b*0190_002 वैशंपायनः 04,007.007b*0190_002 महानसे मे न समो ऽस्ति सूपकृत् 04,007.007b*0190_003 तम् अब्रवीन् मत्स्यपतिः प्रहृष्टवत् 04,007.007b*0190_004 प्रियं प्रगल्भं मधुरं विनीतवत् 04,007.007b*0191_001 हुताशनाशीविषतुल्यतेजसो 04,007.007b*0191_002 न कर्म ते योग्यम् इदं महानसे 04,007.007b*0191_003 न सूपकारी भवितुं त्वम् अर्हसि 04,007.007b*0191_004 सुपर्णगन्धर्वमहोरगोपमः 04,007.007b*0191_005 अनीककर्णाग्रधरो ध्वजी रथी 04,007.007b*0191_006 भवाद्य मे वारणवाहिनीपतिः 04,007.007b*0191_007 न नीचकर्मा भवितुं त्वम् अर्हसि 04,007.007b*0191_008 प्रशासितुं भूमिम् इमां त्वम् अर्हसि 04,007.007b*0191_008 भीमः 04,007.007b*0191_009 चतुर्थवर्णो ऽस्म्य् अहम् इत्य् उवाच तं 04,007.007b*0191_010 न वै वृणे त्वाम् अहम् ईदृशं पदम् 04,007.007b*0191_011 जात्यास्मि शूद्रो वललेति नाम्ना 04,007.007b*0191_012 जिजीविषुस् त्वद्विषयं समागतः 04,007.007b*0191_013 युधिष्ठिरस्यास्मि महानसे पुरा 04,007.007b*0191_014 बभूव सर्वप्रभुर् अन्नपानदः 04,007.007b*0191_015 अथापि माम् उत्सृजसे महीपते 04,007.007b*0191_016 व्रजाम्य् अहं यावद् इतो यथागतम् 04,007.007b*0191_017 त्वम् अन्नसंस्कारविधौ प्रशाधि मां 04,007.007b*0191_018 भवामि ते ऽहं नरदेव सूपकृत् 04,007.007c आस्वादिता ये नृपते पुराभवन्; युधिष्ठिरेणापि नृपेण सर्वशः 04,007.008a बलेन तुल्यश् च न विद्यते मया; नियुद्धशीलश् च सदैव पार्थिव 04,007.008c गजैश् च सिंहैश् च समेयिवान् अहं; सदा करिष्यामि तवानघ प्रियम् 04,007.008d*0192_001 न नीचकर्मा तव मादृशः प्रभो 04,007.008d*0192_002 बलस्य नेता त्व् अबलो भवेद् इति 04,007.008d*0192_003 स्वकर्मतुष्टाश् च वयं नराधिप 04,007.008d*0192_004 प्रशाधि मां सूदपते यद् ईच्छसि 04,007.008d*0192_005 ये सन्ति मल्ला बलवीर्यसंमतास् 04,007.008d*0192_006 वैशंपायनः 04,007.008d*0192_006 तान् एव योत्स्यामि तवाभिहर्षयन् 04,007.008d*0192_007 तम् एवम् उक्ते वचने नराधिपः 04,007.008d*0192_008 प्रत्यब्रवीन् मत्स्यपतिः प्रहृष्टवत् 04,007.009 विराट उवाच 04,007.009a ददामि ते हन्त वरं महानसे; तथा च कुर्याः कुशलं हि भाषसे 04,007.009c न चैव मन्ये तव कर्म तत् समं; समुद्रनेमिं पृथिवीं त्वम् अर्हसि 04,007.009d*0193_001 त्रिलोकपालो हि यथा विरोचते 04,007.009d*0193_002 तथाद्य मे विष्णुर् इवाभिरोचसे 04,007.010a यथा हि कामस् तव तत् तथा कृतं; महानसे त्वं भव मे पुरस्कृतः 04,007.010c नराश् च ये तत्र ममोचिताः पुरा; भवस्व तेषाम् अधिपो मया कृतः 04,007.011 वैशंपायन उवाच 04,007.011a तथा स भीमो विहितो महानसे; विराटराज्ञो दयितो ऽभवद् दृढम् 04,007.011c उवास राजन् न च तं पृथग्जनो; बुबोध तत्रानुचरश् च कश् चन 04,008.001 वैशंपायन उवाच 04,008.001*0194_001 ततः कृष्णा सुकेशी सा दर्शनीया शुचिस्मिता 04,008.001a ततः केशान् समुत्क्षिप्य वेल्लिताग्रान् अनिन्दितान् 04,008.001b*0195_001 कृष्णान् सूक्ष्मान् मृदून् दीर्घान् समुद्ग्रथ्य शुचिस्मिता 04,008.001c जुगूह दक्षिणे पार्श्वे मृदून् असितलोचना 04,008.002a वासश् च परिधायैकं कृष्णं सुमलिनं महत् 04,008.002b*0196_001 नरनार्यश् च संप्रेक्ष्य विस्मयं परमं गताः 04,008.002c कृत्वा वेषं च सैरन्ध्र्याः कृष्णा व्यचरद् आर्तवत् 04,008.002d*0197_001 प्रविष्टा नगरं भीरुः सैरन्ध्रीवेषसंयुता 04,008.003a तां नराः परिधावन्तीं स्त्रियश् च समुपाद्रवन् 04,008.003c अपृच्छंश् चैव तां दृष्ट्वा का त्वं किं च चिकीर्षसि 04,008.003d*0198_001 अथ सा छिन्नपट्टाभ्यां वल्कलाजिनसंवृताम् 04,008.004a सा तान् उवाच राजेन्द्र सैरन्ध्र्य् अहम् उपागता 04,008.004c कर्म चेच्छामि वै कर्तुं तस्य यो मां पुपुक्षति 04,008.005a तस्या रूपेण वेषेण श्लक्ष्णया च तथा गिरा 04,008.005c नाश्रद्दधत तां दासीम् अन्नहेतोर् उपस्थिताम् 04,008.006a विराटस्य तु कैकेयी भार्या परमसंमता 04,008.006c अवलोकयन्ती ददृशे प्रासादाद् द्रुपदात्मजाम् 04,008.007a सा समीक्ष्य तथारूपाम् अनाथाम् एकवाससम् 04,008.007b@006_0001 स्त्रीभिश् च पुरुषैश् चापि सर्वतः परिवारिताम् 04,008.007b@006_0002 विराटभार्या तां देवीं कारुण्याज् जातसंभ्रमा 04,008.007b@006_0003 अप्रेषयत् समीपस्थाः स्त्रियो वृद्धाश् च तत्पराः 04,008.007b@006_0004 अपनीय ततः सर्वा आनयध्वम् इहैव ताम् 04,008.007b@006_0005 यदा दृष्टा मया साध्वी कम्पते मे मनस् तदा 04,008.007b@006_0006 तस्माच् छीघ्रम् इहानाय्य दर्शयध्वं यदीच्छथ 04,008.007b@006_0007 तास् तथोक्ता उपागम्य द्रौपदीं परिसंगताम् 04,008.007b@006_0008 आनीय सर्वथा त्व् एनाम् अब्रुवन् मधुरां गिरम् 04,008.007b@006_0009 भद्रे त्वां द्रष्टुम् इच्छन्ती सुदेष्णा हर्म्यभूतले 04,008.007b@006_0010 स्थिता तदर्थं हि वयं त्वत्समीपम् इहागताः 04,008.007b@006_0011 अथ सा छिन्नपट्टाभ्यां वल्कलाजिनसंवृता 04,008.007b@006_0012 राजवेश्म उपागम्य यत्राग्रमहिषी स्थिता 04,008.007b@006_0013 सुदेष्णाम् अगमत् कृष्णा राजभार्यां यशस्विनीम् 04,008.007b@006_0014 कृष्णान् केशान् मृदून् दीर्घान् समुद्ग्रथ्यायतेक्षणा 04,008.007b@006_0015 कुञ्चिताग्रान् सुसूक्ष्मांस् तान् दर्शनीयान् निबध्य च 04,008.007b@006_0016 जुगूह दक्षिणे पार्श्वे मृदून् असितलोचना 04,008.007b@006_0017 सा प्रविश्य विराटस्य द्रौपद्य् अन्तःपुरां शुभा 04,008.007b@006_0018 ह्रीनिषेधान्विता बाला कम्पमाना लतेव सा 04,008.007b@006_0019 अभिगम्य च सुश्रोणी सर्वलक्षणसंयुता 04,008.007b@006_0020 ददर्शावस्थितां हैमे पीठे रत्नपरिच्छदे 04,008.007b@006_0021 रक्तसूक्ष्मांशुकधरां मेघे सौदामिनीम् इव 04,008.007b@006_0022 नानावर्णविचित्रां च सर्वाभरणभूषिताम् 04,008.007b@006_0023 सुभ्रूं सुकेशीं सुश्रोणीं कुब्जवामनमध्यगाम् 04,008.007b@006_0024 बहुपुष्पोपकीर्णायां भूम्यां वेदिम् इवाध्वरे 04,008.007b@006_0025 सुदेष्णां राजमहिषीं सर्वालंकारभूषिताम् 04,008.007b@006_0026 श्रीमतीं राजपुत्रीणां शतेन परिवारिताम् 04,008.007b@006_0027 ताः सर्वा द्रौपदीं दृष्ट्वा संतप्ताः परमाङ्गनाः 04,008.007b@006_0028 त्वरिताश् चोपतस्थुस् ताः सहसोत्थाय चासनात् 04,008.007b@006_0029 निरीक्षमाणास् ताः सर्वाः शचीं देवीम् इवागताम् 04,008.007b@006_0030 गूढगुल्फां वरारोहां कृष्णां ताम्रायतेक्षणाम् 04,008.007b@006_0031 अतिसर्वानवद्याङ्गीं नतगात्रीं सुमध्यमाम् 04,008.007b@006_0032 नह्रस्वां नातिमहतीं जातां बहुतृणे वने 04,008.007b@006_0033 ऋश्यरोहीम् इवानिन्द्यां सुकेशीं मृगलोचनाम् 04,008.007b@006_0034 तां मृगीम् इव वित्रस्तां यूथभ्रष्टाम् इव द्विपाम् 04,008.007b@006_0035 लक्ष्मीम् इव विशालाक्षीं विद्याम् इव यशस्विनीम् 04,008.007b@006_0036 रोहिणीम् इव ताराणां दीप्ताम् अग्निशिखाम् इव 04,008.007b@006_0037 पार्वतीम् इव रुद्राणीं वेलाम् इव महोदधेः 04,008.007b@006_0038 सुलभाम् इव नागीनां मृगीणाम् इव किंनरीम् 04,008.007b@006_0039 गङ्गाम् इव विशुद्धाङ्गीं शारदीम् इव शर्वरीम् 04,008.007b@006_0040 ताम् अचिन्त्यतमां लोके इलाम् इव यशस्विनीम् 04,008.007b@006_0041 सावित्रीम् इव दुर्धर्षां ब्राह्म्या लक्ष्म्या समन्विताम् 04,008.007b@006_0042 सुदेष्णा पर्यपृच्छत् तां विस्मयोत्फुल्ललोचना 04,008.007b@006_0043 का त्वं सर्वानवद्याङ्गी कुतो ऽसि त्वम् इहागता 04,008.007b@006_0044 कस्य वा त्वं विशालाक्षि किं वा ते करवाण्य् अहम् 04,008.007c समाहूयाब्रवीद् भद्रे का त्वं किं च चिकीर्षसि 04,008.008a सा ताम् उवाच राजेन्द्र सैरन्ध्र्य् अहम् उपागता 04,008.008c कर्म चेच्छाम्य् अहं कर्तुं तस्य यो मां पुपुक्षति 04,008.009 सुदेष्णोवाच 04,008.009a नैवंरूपा भवन्त्य् एवं यथा वदसि भामिनि 04,008.009c प्रेषयन्ति च वै दासीर् दासांश् चैवंविधान् बहून् 04,008.010a गूढगुल्फा संहतोरुस् त्रिगम्भीरा षडुन्नता 04,008.010c रक्ता पञ्चसु रक्तेषु हंसगद्गदभाषिणी 04,008.011a सुकेशी सुस्तनी श्यामा पीनश्रोणिपयोधरा 04,008.011c तेन तेनैव संपन्ना काश्मीरीव तुरंगमा 04,008.011d*0199_001 सार्वभौमस्य महिषी रक्तैः पञ्चभिर् अङ्गना 04,008.012a स्वरालपक्ष्मनयना बिम्बोष्ठी तनुमध्यमा 04,008.012c कम्बुग्रीवा गूढसिरा पूर्णचन्द्रनिभानना 04,008.012d*0200_001 शारदोत्पलपत्राक्ष्या शारदोत्पलगन्धया 04,008.012d*0200_002 शारदोत्पलसेविन्या रूपेण सदृशी श्रिया 04,008.012d*0201_001 सर्वलक्षणयुक्ता च भार्या त्वं पृथिवीपतेः 04,008.013a का त्वं ब्रूहि यथा भद्रे नासि दासी कथं चन 04,008.013c यक्षी वा यदि वा देवी गन्धर्वी यदि वाप्सराः 04,008.013d*0202_001 देवकन्या भुजङ्गी वा नगरस्याथ देवता 04,008.013d*0202_002 विद्याधरी किंनरी वा यदि वा रोहिणी स्वयम् 04,008.013d*0203_001 अप्सरा वापि नागी वा तारा वा त्वं विलासिनि 04,008.014a अलम्बुसा मिश्रकेशी पुण्डरीकाथ मालिनी 04,008.014b*0204_001 मेनका वा अहल्या वा रम्भा वापि तिलोत्तमा 04,008.014c इन्द्राणी वारुणी वा त्वं त्वष्टुर् धातुः प्रजापतेः 04,008.014e देव्यो देवेषु विख्यातास् तासां त्वं कतमा शुभे 04,008.014f*0205_001 तव ह्य् अनुपमं रूपं भूषणैर् अपि वर्जितम् 04,008.014f*0205_002 त्वां सृष्ट्वोपरतं मन्ये लोककर्तारम् ईश्वरम् 04,008.014f*0205_003 न तृप्यन्ति स्त्रियो दृष्ट्वा का नु पुंसां रतिर् भवेत् 04,008.014f*0206_001 प्रवालपुष्पस्तबकैर् आचिता वनदेवता 04,008.014f*0206_002 त्वाम् एव हि निरीक्षन्ते विस्मिता रूपसंपदा 04,008.014f*0206_003 अन्तःपुरगता नार्यो मृगपक्षिगणाश् च ये 04,008.014f*0206_004 सर्वे त्वाम् एव कल्याणि निरीक्षन्ते सुविस्मिताः 04,008.014f*0206_005 न त्वादृशी का चन मे त्रिषु लोकेषु सुन्दरी 04,008.014f*0206_006 दृष्टपूर्वा श्रुता वापि वपुषा विद्यते शुभे 04,008.014f*0207_001 एवम् उक्ता सुदेष्णां तां कृताञ्जलिपुटा स्थिता 04,008.014f*0207_002 अब्रवीद् विस्मयाविष्टा द्रौपदी योषितां वरा 04,008.015 द्रौपद्य् उवाच 04,008.015a नास्मि देवी न गन्धर्वी नासुरी न च राक्षसी 04,008.015c सैरन्ध्री तु भुजिष्यास्मि सत्यम् एतद् ब्रवीमि ते 04,008.015d*0208_001 पतीनां प्रेक्षमाणानां कस्मिंश् चित् कारणान्तरे 04,008.015d*0208_002 केशपक्षे परामृष्टा साहं त्रस्ता वनं गता 04,008.015d*0208_003 तत्र द्वादश वर्षाणि वन्यमूलफलाशना 04,008.015d*0208_004 चराम्य् अनिलया सुभ्रु सा तवान्तिकम् आगता 04,008.016a केश्ठजानाम्य् अहं कर्तुं पिंषे साधु विलेपनम् 04,008.016b*0209_001 मल्लिकोत्पलपद्मानां चम्पकानां तथा शुभे 04,008.016b*0210_001 सिन्दुवारकजातीनां रचयाम्य् अवतंसकान् 04,008.016b*0210_002 पत्रं मृणालम् अगरुं पिङ्क्ष्ये च हरिचन्दनम् 04,008.016c ग्रथयिष्ये विचित्राश् च स्रजः परमशोभनाः 04,008.017a आराधयं सत्यभामां कृष्णस्य महिषीं प्रियाम् 04,008.017c कृष्णां च भार्यां पाण्डूनां कुरूणाम् एकसुन्दरीम् 04,008.017d*0211_001 तयास्मि सुभृता चाहम् इष्टलाभेन तोषिता 04,008.018a तत्र तत्र चराम्य् एवं लभमाना सुशोभनम् 04,008.018c वासांसि यावच् च लभे तावत् तावद् रमे तथा 04,008.019a मालिनीत्य् एव मे नाम स्वयं देवी चकार सा 04,008.019b@007_0001 कृष्णा कमलपत्राक्षी सा मे प्राणसमा सखी 04,008.019b@007_0002 न चाहं चिरम् इच्छामि क्व चिद् वस्तुं शुभानने 04,008.019b@007_0003 व्रतं किलैतद् अस्माकं कुलधर्मो ऽयम् ईदृशः 04,008.019b@007_0004 यो ह्य् अस्माकं हरेद् द्रव्यं देशं वसनम् एव वा 04,008.019b@007_0005 न क्रोद्धव्यं किलास्माभिर् अस्मद् गुरुर् अरोषणः 04,008.019b@007_0006 साहं वनानि दुर्गाणि तीर्थानि च सरांसि च 04,008.019b@007_0007 शैलांश् च विविधान् रम्यान् सरितश् च समुद्रगाः 04,008.019b@007_0008 भर्तृशोकपरीताङ्गी भर्तृसब्रह्मचारिणी 04,008.019b@007_0009 विचरामि महीं दुर्गां यत्र सायंनिवेशना 04,008.019b@007_0010 वीरपत्नी यदा देवी चरमाणेषु भर्तृषु 04,008.019b@007_0011 साहं विवत्सा विधिना गन्धमादनपर्वतात् 04,008.019b@007_0012 शृणोमि तव सौशील्यं भर्तुर् मधुरभाषिणि 04,008.019b@007_0013 माहात्म्यं च ततः श्रुत्वा ब्राह्मणानां समीपतः 04,008.019b@007_0014 त्वाम् उपस्थातुम् इच्छामि ततश् चाहम् इहागता 04,008.019b@007_0015 गुरवो मम धर्मश् च वायुः शक्रस् तथाश्विनौ 04,008.019b@007_0016 तेषां प्रसादाच् च न मां कश् चिद् धर्षयते पुमान् 04,008.019c साहम् अभ्यागता देवि सुदेष्णे त्वन्निवेशनम् 04,008.020 सुदेष्णोवाच 04,008.020a मूर्ध्नि त्वां वासयेयं वै संशयो मे न विद्यते 04,008.020c नो चेद् इह तु राजा त्वां गच्छेत् सर्वेण चेतसा 04,008.020d*0212_001 साहं त्वां न क्षमां मन्ये वसन्तीम् इह वेश्मनि 04,008.020d*0212_002 एष दोषो ऽत्र सुश्रोणि कथं वा भीरु मन्यसे 04,008.021a स्त्रियो राजकुले पश्य याश् चेमा मम वेश्मनि 04,008.021c प्रसक्तास् त्वां निरीक्षन्ते पुमांसं कं न मोहयेः 04,008.021d*0213_001 त्वाम् एवैता निरीक्षन्ते विस्मयाद् वरवर्णिनि 04,008.022a वृक्षांश् चावस्थितान् पश्य य इमे मम वेश्मनि 04,008.022c ते ऽपि त्वां संनमन्तीव पुमांसं कं न मोहयेः 04,008.022d*0214_001 बिभर्षि परमं रूपम् अतिमानुषम् अद्भुतम् 04,008.022d*0214_002 तिर्यग्योनिगताश् चापि निरीक्षन्ते सविस्मयाः 04,008.022d*0214_003 तव रूपम् अनिन्द्याङ्गि किं पुनर् मानवा भुवि 04,008.023a राजा विराटः सुश्रोणि दृष्ट्वा वपुर् अमानुषम् 04,008.023c विहाय मां वरारोहे त्वां गच्छेत् सर्वचेतसा 04,008.024a यं हि त्वम् अनवद्याङ्गि नरम् आयतलोचने 04,008.024c प्रसक्तम् अभिवीक्षेथाः स कामवशगो भवेत् 04,008.024d*0215_001 सुस्नातालंकृता च त्वं यम् ईक्षेथा हि मानवम् 04,008.024d*0215_002 ग्लानिर् न तस्य दुःखं वा न तन्द्री न पराजयः 04,008.024d*0215_003 न शोचेन् न च संतप्येन् न क्रुध्येन् नानृतं वदेत् 04,008.024d*0215_004 यं त्वं सर्वानवद्याङ्गि भजेथाः समलंकृता 04,008.024d*0215_005 न व्याधिर् न जरा तस्य न तृष्णा न क्षुधा भवेत् 04,008.024d*0215_006 यस्य त्वं वशगा सुभ्रु भवेर् अङ्कगता सती 04,008.024d*0215_007 पञ्चत्वम् अपि संप्राप्तं यदि त्वं परिषस्वजेः 04,008.024d*0215_008 बाहुभ्याम् अनुरूपाभ्यां स जीवेद् इति मे मतिः 04,008.024d*0215_009 यस्य हि त्वं भवेर् भार्या यं च हृष्टा परिष्वजेः 04,008.024d*0215_010 अतिजीवेत् स सर्वेषु देवेष्व् इव पुरंदरः 04,008.024d*0216_001 अध्यारोहेद् यथा वृक्षान् वधायैवात्मनो नरः 04,008.024d*0216_002 राजवेश्मनि ते सुभ्रु गृहे तु स्यात् तथा मम 04,008.025a यश् च त्वां सततं पश्येत् पुरुषश् चारुहासिनि 04,008.025c एवं सर्वानवद्याङ्गि स चानङ्गवशो भवेत् 04,008.026a यथा कर्कटकी गर्भम् आधत्ते मृत्युम् आत्मनः 04,008.026c तथाविधम् अहं मन्ये वासं तव शुचिस्मिते 04,008.026d*0217_001 अनुमानये त्वां सैरन्ध्रि नावमन्ये कथं चन 04,008.026d*0217_002 भर्तृशीलभयाद् भद्रे तव वासं न रोचये 04,008.027 द्रौपद्य् उवाच 04,008.027a नास्मि लभ्या विराटेन न चान्येन कथं चन 04,008.027b*0218_001 देवगन्धर्वयक्षैश् च द्रष्टुं दुष्टेन चेतसा 04,008.027c गन्धर्वाः पतयो मह्यं युवानः पञ्च भामिनि 04,008.028a पुत्रा गन्धर्वराजस्य महासत्त्वस्य कस्य चित् 04,008.028c रक्षन्ति ते च मां नित्यं दुःखाचारा तथा न्व् अहम् 04,008.028d*0219_001 यश् च दुःशीलवान् मर्त्यो मां स्पृशेद् दुष्टचेतसा 04,008.028d*0219_002 स ताम् एव निशां शीघ्रं शयीत मुसलैर् हतः 04,008.028d*0219_003 यस्यापि हि शतं पूर्णं बान्धवानां भवेद् इह 04,008.028d*0219_004 सहस्रं वा विशालाक्षि कोटिर् वापि सहस्रिका 04,008.028d*0219_005 दुष्टचित्तश् च मां ब्रूयान् न स जीवेत् तवाग्रतः 04,008.028d*0219_006 न तस्य त्रिदशा देवा नासुरा न च पन्नगाः 04,008.028d*0219_007 तेभ्यो गन्धर्वराजेभ्यस् त्राणं कुर्युर् असंशयम् 04,008.028d*0219_008 सुदेष्णे विश्वस त्वं मे स्वजने बान्धवेषु वा 04,008.028d*0219_009 नाहं शक्या नरैः स्प्रष्टुं न च मे वृत्तम् ईदृशम् 04,008.029a यो मे न दद्याद् उच्छिष्टं न च पादौ प्रधावयेत् 04,008.029c प्रीयेयुस् तेन वासेन गन्धर्वाः पतयो मम 04,008.030a यो हि मां पुरुषो गृध्येद् यथान्याः प्राकृतस्त्रियः 04,008.030c ताम् एव स ततो रात्रिं प्रविशेद् अपरां तनुम् 04,008.031a न चाप्य् अहं चालयितुं शक्या केन चिद् अङ्गने 04,008.031c दुःखशीला हि गन्धर्वास् ते च मे बलवत्तराः 04,008.031d*0220_001 प्रच्छन्नाश् चापि रक्षन्ति ते मां नित्यं शुचिस्मिते 04,008.031d*0221_001 वैशंपायनः 04,008.031d*0221_001 एवं निवसमानायां मयि मा ते भयं ह्य् अभूत् 04,008.031d*0221_002 एवम् उक्ता तु सैरन्ध्र्या सुदेष्णा वाक्यम् अब्रवीत् 04,008.032 सुदेष्णोवाच 04,008.032a एवं त्वां वासयिष्यामि यथा त्वं नन्दिनीच्छसि 04,008.032c न च पादौ न चोच्छिष्टं स्प्रक्ष्यसि त्वं कथं चन 04,008.032d*0222_001 वसेह मयि कल्याणि यदि ते वृत्तम् ईदृशम् 04,008.032d*0222_002 कश् च ते दातुम् उच्छिष्टं पुमान् अर्हति शोभने 04,008.032d*0222_003 प्रधावयेच् च कः पादौ लक्ष्मीं दृष्ट्वैव बुद्धिमान् 04,008.032d*0223_001 एवम् आचारसंपन्ना एवं दैवपरायणा 04,008.032d*0223_002 रक्ष्या त्वम् असि भूतानां सावित्रीव द्विजन्मनाम् 04,008.032d*0223_003 देवता इव कल्याणि पूजिता वरवर्णिनि 04,008.032d*0223_004 वस भद्रे मयि प्रीता प्रीतिर् हि मम वर्तते 04,008.032d*0223_005 सर्वकामैः समुदिता निरुद्विग्नमनाः सुखम् 04,008.033 वैशंपायन उवाच 04,008.033a एवं कृष्णा विराटस्य भार्यया परिसान्त्विता 04,008.033b*0224_001 उवास नगरे तस्मिन् पतिधर्मवती सती 04,008.033b*0225_001 निर्विशङ्का विराटस्य विवेशान्तःपुरं तदा 04,008.033b*0225_002 याज्ञसेनी सुदेष्णां तु शुश्रूषन्ती विशां पते 04,008.033c न चैनां वेद तत्रान्यस् तत्त्वेन जनमेजय 04,008.033d*0226_001 एवं विराटे न्यवसन्त पाण्डवाः 04,008.033d*0226_002 कृष्णा तथान्तःपुरम् एत्य शोभना 04,008.033d*0226_003 अज्ञातचर्यां प्रतिरुद्धमानसा 04,008.033d*0226_004 यथाग्नयो भस्मनिगूढतेजसः 04,009.001 वैशंपायन उवाच 04,009.001a सहदेवो ऽपि गोपानां कृत्वा वेषम् अनुत्तमम् 04,009.001c भाषां चैषां समास्थाय विराटम् उपयाद् अथ 04,009.001d*0227_001 गोष्ठम् आसाद्य तिष्ठन्तं भवनस्य समीपतः 04,009.001d*0227_002 राजाथ दृष्ट्वा पुरुषान् प्राहिणोज् जातविस्मयः 04,009.002a तम् आयान्तम् अभिप्रेक्ष्य भ्राजमानं नरर्षभम् 04,009.002c समुपस्थाय वै राजा पप्रच्छ कुरुनन्दनम् 04,009.003a कस्य वा त्वं कुतो वा त्वं किं वा तात चिकीर्षसि 04,009.003c न हि मे दृष्टपूर्वस् त्वं तत्त्वं ब्रूहि नरर्षभ 04,009.004a स प्राप्य राजानम् अमित्रतापनस्; ततो ऽब्रवीन् मेघमहौघनिःस्वनः 04,009.004b@008_0000 वैशंपायनः 04,009.004b@008_0001 अथापरो ऽदृश्यत वै शशी यथा 04,009.004b@008_0002 हुतो हविर्भिर् हि यथाध्वरे शिखी 04,009.004b@008_0003 तथा समालक्ष्यत चारुदर्शनः 04,009.004b@008_0004 प्रकाशवान् सूर्य इवाचिरोदितः 04,009.004b@008_0005 तम् आव्रजन्तं सहदेवम् अग्रणीर् 04,009.004b@008_0006 नृपो विराटो नचिरात् समैक्षत 04,009.004b@008_0007 प्रैक्षन्त तं तत्र पृथक् समागताः 04,009.004b@008_0008 सभासदः सर्वमनोहरप्रभम् 04,009.004b@008_0009 युवानम् आयान्तम् अमित्रकर्शनं 04,009.004b@008_0010 प्रमुक्तम् अभ्राद् इव चन्द्रमण्डलम् 04,009.004b@008_0011 यष्ट्या प्रमाणान्वितया सुदर्शनं 04,009.004b@008_0012 दामानि पाशं च निबद्ध्य पृष्ठतः 04,009.004b@008_0013 मौञ्जीं च तन्त्रीं महतीं सुसंहितां 04,009.004b@008_0014 बालैश् च दामैर् बहुभिः समावृताम् 04,009.004b@008_0015 स चापि राजानम् उवाच वीर्यवान् 04,009.004b@008_0016 कुरुष्व मां पार्थिव गोष्व् अवस्थितम् 04,009.004b@008_0017 मया हि गुप्ताः पशवो भवन्तु ते 04,009.004b@008_0018 प्रनष्टनिद्राः प्रभवो ऽस्मि बल्लवः 04,009.004b@008_0019 न श्वापदेभ्यो न च रोगतो भयं 04,009.004b@008_0020 न चापि तासाम् उत तस्कराद् भयम् 04,009.004b@008_0021 पयःप्रभूता बहुला निरामया 04,009.004b@008_0022 भवन्ति गावः सुभृता नराधिप 04,009.004b@008_0023 निशम्य राजा सहदेवभाषितं 04,009.004b@008_0024 निरीक्ष्य माद्रीसुतम् अभ्यनन्दत 04,009.004b@008_0025 उवाच तुष्टो मुदितेन चेतसा 04,009.004b@008_0026 न बल्लवत्वं त्वयि वीर लक्षये 04,009.004b@008_0027 धैर्याद् वपुः क्षात्रम् इवेह ते दृढं 04,009.004b@008_0028 प्रकाशते कौरववंशजस्य वा 04,009.004b@008_0029 नापण्डितेयं तव दृश्यते तनुर् 04,009.004b@008_0030 भवेह राज्ये मम मन्त्रधर्मभृत् 04,009.004b@008_0031 प्रशाधि मत्स्यान् सहराजकान् इमान् 04,009.004b@008_0032 बृहस्पतिः शक्रयुतान् इवामरान् 04,009.004b@008_0033 बलं च मे रक्ष सुवेष सर्वशो 04,009.004b@008_0034 गृहाण खड्गं प्रतिरूपम् आत्मनः 04,009.004b@008_0035 अनीककर्णाग्रधरो बलस्य मे 04,009.004b@008_0036 प्रभुर् भवान् अस्तु गृहाण कार्मुकम् 04,009.004b@008_0037 विराटराज्ञाभिहितः कुरूत्तमः 04,009.004b@008_0038 प्रशस्य राजानम् अभिप्रणम्य च 04,009.004b@008_0039 उवाच मत्स्यप्रवरं महामतिः 04,009.004b@008_0040 शृणुष्व राजन् मम वाक्यम् उत्तमम् 04,009.004b@008_0041 बालो ह्य् अहं जातिविशेषदूषितः 04,009.004b@008_0042 कुतो ऽद्य मे नीतिषु युक्तमन्त्रिता 04,009.004b@008_0043 स्वकर्मतुष्टाश् च वयं नराधिप 04,009.004b@008_0044 प्रशाधि मां गाः परिरक्षणे ऽनघ 04,009.004c वैश्यो ऽस्मि नाम्नाहम् अरिष्टनेमिर्; गोसंख्य आसं कुरुपुंगवानाम् 04,009.005a वस्तुं त्वयीच्छामि विशां वरिष्ठ; तान् राजसिंहान् न हि वेद्मि पार्थान् 04,009.005c न शक्यते जीवितुम् अन्यकर्मणा; न च त्वद् अन्यो मम रोचते नृपः 04,009.006 विराट उवाच 04,009.006a त्वं ब्राह्मणो यदि वा क्षत्रियो ऽसि; समुद्रनेमीश्वररूपवान् असि 04,009.006c आचक्ष्व मे तत्त्वम् अमित्रकर्शन; न वैश्यकर्म त्वयि विद्यते समम् 04,009.007a कस्यासि राज्ञो विषयाद् इहागतः; किं चापि शिल्पं तव विद्यते कृतम् 04,009.007c कथं त्वम् अस्मासु निवत्स्यसे सदा; वदस्व किं चापि तवेह वेतनम् 04,009.008 सहदेव उवाच 04,009.008a पञ्चानां पाण्डुपुत्राणां ज्येष्ठो राजा युधिष्ठिरः 04,009.008c तस्याष्टशतसाहस्रा गवां वर्गाः शतं शताः 04,009.009a अपरे दशसाहस्रा द्विस् तावन्तस् तथापरे 04,009.009c तेषां गोसंख्य आसं वै तन्तिपालेति मां विदुः 04,009.010a भूतं भव्यं भविष्यच् च यच् च संख्यागतं क्व चित् 04,009.010c न मे ऽस्त्य् अविदितं किं चित् समन्ताद् दशयोजनम् 04,009.011a गुणाः सुविदिता ह्य् आसन् मम तस्य महात्मनः 04,009.011c आसीच् च स मया तुष्टः कुरुराजो युधिष्ठिरः 04,009.011d*0228_001 अनेकगुणिता गावो दुर्विज्ञेया महत्तराः 04,009.011d*0228_002 बहुक्षीरतरा गावो बह्व्यः सद्यः सपुत्रकाः 04,009.012a क्षिप्रं हि गावो बहुला भवन्ति; न तासु रोगो भवतीह कश् चित् 04,009.012c तैस् तैर् उपायैर् विदितं मयैतद्; एतानि शिल्पानि मयि स्थितानि 04,009.013a वृषभांश् चापि जानामि राजन् पूजितलक्षणान् 04,009.013c येषां मूत्रम् उपाघ्राय अपि वन्ध्या प्रसूयते 04,009.013d*0229_000 वैशंपायनः 04,009.013d*0229_001 मत्स्याधिपो हर्षकलेन चेतसा 04,009.013d*0229_002 माद्रीसुतं पाण्डवम् अभ्यभाषत 04,009.013d*0229_003 नैवानुमन्ये तव कर्म कुत्सितं 04,009.013d*0229_004 महीं समग्राम् अभिपातुम् अर्हसि 04,009.013d*0229_005 अथ त्व् इदानीं तव रोचितं विभो 04,009.013d*0229_006 यथेष्टतो गव्यम् अवेक्ष मामकम् 04,009.013d*0229_007 त्वदर्पणा मे पशवो भवन्तु वै 04,009.013d*0229_008 नृपो विराटस् तम् उवाच सत्तमम् 04,009.014 विराट उवाच 04,009.014a शतं सहस्राणि समाहितानि; वर्णस्य वर्णस्य विनिश्चिता गुणैः 04,009.014c पशून् सपालान् भवते ददाम्य् अहं; त्वदाश्रया मे पशवो भवन्त्व् इह 04,009.015 वैशंपायन उवाच 04,009.015a तथा स राज्ञो ऽविदितो विशां पते; उवास तत्रैव सुखं नरेश्वरः 04,009.015c न चैनम् अन्ये ऽपि विदुः कथं चन; प्रादाच् च तस्मै भरणं यथेप्सितम् 04,009.015d*0230_001 एवं विराटेन समेत्य पाण्डवो 04,009.015d*0230_002 लब्ध्वा च गोवल्लवतां यथेष्टतः 04,009.015d*0230_003 अज्ञातचर्याम् अवसन् महात्मा 04,009.015d*0230_004 यथा रविश् चास्तगिरिं निविष्टः 04,010.001 वैशंपायन उवाच 04,010.001a अथापरो ऽदृश्यत रूपसंपदा; स्त्रीणाम् अलंकारधरो बृहत् पुमान् 04,010.001c प्राकारवप्रे प्रतिमुच्य कुण्डले; दीर्घे च कम्बू परिहाटके शुभे 04,010.001d*0231_001 कृष्णे च दीर्घे च निबध्य वाससी 04,010.001d*0231_002 शरीरव्ठशक्रबृहस्पतिप्रभः 04,010.002a बहूंश् च दीर्घांश् च विकीर्य मूर्धजान्; महाभुजो वारणमत्तविक्रमः 04,010.002b*0232_001 क्लैब्येन वेषेण न भाति भाति च 04,010.002b*0232_002 ग्रहाभिपन्नो नभसीव चन्द्रमाः 04,010.002c गतेन भूमिम् अभिकम्पयंस् तदा; विराटम् आसाद्य सभासमीपतः 04,010.003a तं प्रेक्ष्य राजोपगतं सभातले; सत्रप्रतिच्छन्नम् अरिप्रमाथिनम् 04,010.003c विराजमानं परमेण वर्चसा; सुतं महेन्द्रस्य गजेन्द्रविक्रमम् 04,010.004a सर्वान् अपृच्छच् च समीपचारिणः; कुतो ऽयम् आयाति न मे पुरा श्रुतः 04,010.004c न चैनम् ऊचुर् विदितं तदा नराः; सविस्मितं वाक्यम् इदं नृपो ऽब्रवीत् 04,010.004d@009_0000 विराटः 04,010.004d@009_0001 गजेन्द्रलीलो मृगराजगामी 04,010.004d@009_0002 वृषेक्षणो देवसुतोग्रतेजाः 04,010.004d@009_0003 पीनांसबाहुः कनकावदातः 04,010.004d@009_0004 को ऽयं नरो मे नगरं प्रविष्टः 04,010.004d@009_0005 किम् एष देवेन्द्रसुतः किम् एष 04,010.004d@009_0006 ब्रह्मात्मजो वा किम् अयं स्वयंभूः 04,010.004d@009_0007 उमासुतो वैश्रवणात्मजो वा 04,010.004d@009_0008 प्रेक्ष्यैनम् आसीद् इति मे प्रतर्कः 04,010.004d@009_0008 वैशंपायनः 04,010.004d@009_0009 सभाम् अतिक्रम्य च वासवोपमो 04,010.004d@009_0010 निरीक्ष्यमाणो बहुभिः समागतैः 04,010.004d@009_0011 स तत्र राजानम् अमित्रहाब्रवीद् 04,010.004d@009_0012 बृहन्नलाहं नरदेव नर्तना 04,010.004d@009_0013 वेणीं प्रकुर्यां रुचिरे च कुण्डले 04,010.004d@009_0014 ग्रथे स्रजः प्रावरणानि संहरे 04,010.004d@009_0015 स्नानं रचेयं विमृजे च दर्पणं 04,010.004d@009_0016 विशेषकेष्व् एव च कौशलं मम 04,010.004d@009_0017 क्लीबेषु बालेषु जलेषु नर्तने 04,010.004d@009_0018 शिक्षाप्रदानेषु च योग्यता मम 04,010.004d@009_0019 करोमि वेणीषु च पुष्पपूरकान् 04,010.004d@009_0020 न मे स्त्रियः कर्मणि कौशलाधिकाः 04,010.004d@009_0021 तम् अब्रवीत् प्रांशुम् उदीक्ष्य विस्मितो 04,010.004d@009_0022 विराटराजोपसृतं महायशाः 04,010.005a सर्वोपपन्नः पुरुषो मनोरमः; श्यामो युवा वारणयूथपोपमः 04,010.005b*0233_001 जानीत को ऽयं मम दर्शने स्थितो 04,010.005b*0233_002 यत् काङ्क्षते तल् लभतां ममाचिरम् 04,010.005b*0233_003 एवं वितर्कन्तम् अमित्रघातिनं 04,010.005b*0233_004 संप्राप्य राजानम् अमित्रहाब्रवीत् 04,010.005b*0233_005 बृहन्नडाहं नरदेव नर्तकी 04,010.005b*0233_006 त्वां सेवितुं शत्रुदमोपयामि 04,010.005b*0233_007 त्वं मां भजस्वाद्य यथा त्वदागतां 04,010.005b*0233_008 भवामि ते पार्थिव नर्तकी ह्य् अहम् 04,010.005c विमुच्य कम्बू परिहाटके शुभे; विमुच्य वेणीम् अपिनह्य कुण्डले 04,010.006a शिखी सुकेशः परिधाय चान्यथा; भवस्व धन्वी कवची शरी तथा 04,010.006c आरुह्य यानं परिधावतां भवान्; सुतैः समो मे भव वा मया समः 04,010.007a वृद्धो ह्य् अहं वै परिहारकामः; सर्वान् मत्स्यांस् तरसा पालयस्व 04,010.007c नैवंविधाः क्लीबरूपा भवन्ति; कथं चनेति प्रतिभाति मे मनः 04,010.007d*0234_001 नार्हस् तु वेषो ऽयम् अनूर्जितस् ते 04,010.007d*0234_002 नापुंस् त्वम् अर्हो नरदेवसिंह 04,010.007d*0234_003 तवैष वेषः शुभवेषभूषणैर् 04,010.007d*0234_004 विभूषितो भूतपतेर् इव प्रभो 04,010.007d*0234_005 विभाति भानोर् इव रश्मिमालिनो 04,010.007d*0234_006 घनावरुद्धे गगने रवेर् इव 04,010.007d*0234_007 धनुर् हि मन्ये तव शोभयेद् भुजौ 04,010.007d*0234_008 तथा हि पीनावतिमात्रम् आयतौ 04,010.007d*0234_009 प्रगृह्य चापं प्रतिरूपम् आत्मनो 04,010.007d*0234_010 रक्षस्व देशं पुरम् अद्य सुस्थितः 04,010.007d*0234_011 पुत्रेण तुल्यो भव मे बृहन्नले 04,010.007d*0234_012 वृद्धो ऽस्मि वित्तं प्रतिपादयामि ते 04,010.007d*0234_013 त्वं रक्ष मे सर्वम् इदं पुरं प्रभो 04,010.007d*0234_014 न षण्डतां कांचन लक्षयामि ते 04,010.007d*0234_015 प्रशाधि मत्स्यांस् तरसाभिवर्धयन् 04,010.007d*0234_016 वैशंपायनः 04,010.007d*0234_016 ददामि राज्यं तव सत्यवाग् अहम् 04,010.007d*0234_017 तस्याग्रतः स्वानि धनूंषि पार्थिवो 04,010.007d*0234_018 बहूनि दीर्घाणि च वर्णवन्ति च 04,010.007d*0234_019 दधौ स सज्यानि बलान्वितानि 04,010.007d*0234_020 जिज्ञासमानः किम् अयं करिष्यति 04,010.007d*0234_021 ततो ऽर्जुनः क्लीबतरं वचो ऽब्रवीन् 04,010.007d*0234_022 न मे धनुर् धारितम् ईदृशं प्रभो 04,010.007d*0234_023 न चापि दृष्टं धनुर् ईदृशं क्व चिन् 04,010.007d*0234_024 न मादृशाः सन्ति धनुर्धरा भुवि 04,010.008 अर्जुन उवाच 04,010.008a गायामि नृत्याम्य् अथ वादयामि; भद्रो ऽस्मि नृत्ते कुशलो ऽस्मि गीते 04,010.008c त्वम् उत्तरायाः परिदत्स्व मां स्वयं; भवामि देव्या नरदेव नर्तकः 04,010.009a इदं तु रूपं मम येन किं नु तत्; प्रकीर्तयित्वा भृशशोकवर्धनम् 04,010.009c बृहन्नडां वै नरदेव विद्धि मां; सुतं सुतां वा पितृमातृवर्जिताम् 04,010.010 विराट उवाच 04,010.010a ददामि ते हन्त वरं बृहन्नडे; सुतां च मे नर्तय याश् च तादृशीः 04,010.010b*0235_001 न मद्गृहे चास्ति भवान्यकिं चनः (?) 04,010.010b*0235_002 प्रतीपकर्ता पुरुषः स्त्रियो ऽपि वा 04,010.010c इदं तु ते कर्म समं न मे मतं; समुद्रनेमिं पृथिवीं त्वम् अर्हसि 04,010.010d*0236_001 ततो विराटः स्वयम् आह्वयत् सुतां 04,010.010d*0236_002 नृपाधिपस् तां च सुमध्यसुन्दरीम् 04,010.010d*0236_003 उवाच चैनां मुदितेन चेतसा 04,010.010d*0236_004 बृहन्नळा नाम सखी भवत्व् इयम् 04,010.010d*0236_005 सुगात्रि संप्रीतिसुबद्धसौहृदा 04,010.010d*0236_006 तवाङ्गने प्राणसमा च नित्यदा 04,010.010d*0236_007 प्रकामभक्षाभरणाम्बरा शुभा 04,010.010d*0236_008 चरत्व् इयं सर्वजनेष्व् अवारिता 04,010.010d*0236_009 न दुष्कुलीना त्व् इयम् आकृतिर् भवेन् 04,010.010d*0236_010 न वृत्तभेदी भवतीदृशो जनः 04,010.010d*0237_001 इतीदम् उक्त्वा पुरुषैर् यथाक्रमं 04,010.010d*0237_002 परीक्ष्य राजा प्रमदाभिर् आगताम् 04,010.010d*0237_003 सुतां च तां नर्तयितुं शशास वै 04,010.010d*0237_004 बृहन्नलां क्लीबम् अवेक्ष्य वेश्मनि 04,010.010d*0238_001 तथा समादिश्य सुतां नराधिपः 04,010.010d*0238_002 प्रवेश्यतां साधु गृहं तवेति च 04,010.011 वैशंपायन उवाच 04,010.011a बृहन्नडां ताम् अभिवीक्ष्य मत्स्यराट्; कलासु नृत्ते च तथैव वादिते 04,010.011b*0239_001 संमन्त्र्य राजा विविधैः स्वमन्त्रिभिः 04,010.011b*0239_002 परीक्ष्य चैनं प्रमदाभिर् आशु वै 04,010.011c अपुंस्त्वम् अप्य् अस्य निशम्य च स्थिरं; ततः कुमारीपुरम् उत्ससर्ज तम् 04,010.012a स शिक्षयाम् आस च गीतवादितं; सुतां विराटस्य धनंजयः प्रभुः 04,010.012c सखीश् च तस्याः परिचारिकास् तथा; प्रियश् च तासां स बभूव पाण्डवः 04,010.013a तथा स सत्रेण धनंजयो ऽवसत्; प्रियाणि कुर्वन् सह ताभिर् आत्मवान् 04,010.013c तथागतं तत्र न जज्ञिरे जना; बहिश्चरा वाप्य् अथवान्तरेचराः 04,011.001 वैशंपायन उवाच 04,011.001a अथापरो ऽदृश्यत पाण्डवः प्रभुर्; विराटराज्ञस् तुरगान् समीक्षतः 04,011.001c तम् आपतन्तं ददृशे पृथग्जनो; विमुक्तम् अभ्राद् इव सूर्यमण्डलम् 04,011.002a स वै हयान् ऐक्षत तांस् ततस् ततः; समीक्षमाणं च ददर्श मत्स्यराट् 04,011.002c ततो ऽब्रवीत् तान् अनुगान् अमित्रहा; कुतो ऽयम् आयाति नरो ऽमरप्रभः 04,011.002d*0240_001 दृष्ट्वा तथैनं स कुरूत्तमं ततः 04,011.002d*0240_002 पप्रच्छ तान् सर्वसभासदस् तदा 04,011.002d*0240_003 को वा विजानाति पुरास्य दर्शनं 04,011.002d*0240_004 यो ऽयं युवाभ्येति हि मामिकां सभाम् 04,011.002d*0240_005 प्रियो हि मे दर्शनतो ऽपि संमतो 04,011.002d*0240_006 ब्रवीतु कश् चिद् यदि दृष्टवान् इमम् 04,011.003a अयं हयान् वीक्षति मामकान् दृढं; ध्रुवं हयज्ञो भविता विचक्षणः 04,011.003c प्रवेश्यताम् एष समीपम् आशु मे; विभाति वीरो हि यथामरस् तथा 04,011.004a अभ्येत्य राजानम् अमित्रहाब्रवीज्; जयो ऽस्तु ते पार्थिव भद्रम् अस्तु च 04,011.004c हयेषु युक्तो नृप संमतः सदा; तवाश्वसूतो निपुणो भवाम्य् अहम् 04,011.004d*0241_001 वितर्कत्य् एव हि मत्स्यराजनि 04,011.004d*0241_002 त्वरन् कुरूणाम् ऋषभः समागमत् 04,011.004d*0241_003 ततः प्रणम्योपनतः कुरूत्तमो 04,011.004d*0241_004 विराटराजानम् उवाच पार्थिवम् 04,011.004d*0241_005 तवागतो ऽहं पुरम् अद्य भूपते 04,011.004d*0241_006 जिजीविषुर् वेतनभोजनार्थिकः 04,011.004d*0241_007 तवाश्वबन्धः सुभृतो भवाम्य् अहं 04,011.004d*0241_008 कुरुष्व माम् अश्वपतिं यदीच्छसि 04,011.005 विराट उवाच 04,011.005a ददामि यानानि धनं निवेशनं; ममाश्वसूतो भवितुं त्वम् अर्हसि 04,011.005c कुतो ऽसि कस्यासि कथं त्वम् आगतः; प्रब्रूहि शिल्पं तव विद्यते च यत् 04,011.006 नकुल उवाच 04,011.006a पञ्चानां पाण्डुपुत्राणां ज्येष्ठो राजा युधिष्ठिरः 04,011.006c तेनाहम् अश्वेषु पुरा प्रकृतः शत्रुकर्शन 04,011.007a अश्वानां प्रकृतिं वेद्मि विनयं चापि सर्वशः 04,011.007c दुष्टानां प्रतिपत्तिं च कृत्स्नं चैव चिकित्सितम् 04,011.008a न कातरं स्यान् मम जातु वाहनं; न मे ऽस्ति दुष्टा वडवा कुतो हयाः 04,011.008c जनस् तु माम् आह स चापि पाण्डवो; युधिष्ठिरो ग्रन्थिकम् एव नामतः 04,011.008d*0242_001 मातलिर् इव देवपतेर् दशरथनृपतेः सुमन्त्र इव यन्ता 04,011.008d*0242_002 सहसाहो जामदग्नेस् तथैव तव शिक्षयाम्य् अश्वान् 04,011.008d*0242_003 युधिष्ठिरस्य राजेन्द्र नरराजस्य शासनात् 04,011.008d*0242_004 शतसाहस्रकोटीनाम् अश्वानाम् अस्मि रक्षिता 04,011.009 विराट उवाच 04,011.009a यद् अस्ति किं चिन् मम वाजिवाहनं; तद् अस्तु सर्वं त्वदधीनम् अद्य वै 04,011.009c ये चापि के चिन् मम वाजियोजकास्; त्वदाश्रयाः सारथयश् च सन्तु मे 04,011.010a इदं तवेष्टं यदि वै सुरोपम; ब्रवीहि यत् ते प्रसमीक्षितं वसु 04,011.010c न ते ऽनुरूपं हयकर्म विद्यते; प्रभासि राजेव हि संमतो मम 04,011.011a युधिष्ठिरस्येव हि दर्शनेन मे; समं तवेदं प्रियदर्श दर्शनम् 04,011.011c कथं तु भृत्यैः स विनाकृतो वने; वसत्य् अनिन्द्यो रमते च पाण्डवः 04,011.012 वैशंपायन उवाच 04,011.012a तथा स गन्धर्ववरोपमो युवा; विराटराज्ञा मुदितेन पूजितः 04,011.012c न चैनम् अन्ये ऽपि विदुः कथं चन; प्रियाभिरामं विचरन्तम् अन्तरा 04,011.013a एवं हि मत्स्ये न्यवसन्त पाण्डवा; यथाप्रतिज्ञाभिर् अमोघदर्शनाः 04,011.013c अज्ञातचर्यां व्यचरन् समाहिताः; समुद्रनेमीपतयो ऽतिदुःखिताः 04,012.001 जनमेजय उवाच 04,012.001a एवं मत्स्यस्य नगरे वसन्तस् तत्र पाण्डवाः 04,012.001c अत ऊर्ध्वं महावीर्याः किम् अकुर्वन्त वै द्विज 04,012.002 वैशंपायन उवाच 04,012.002a एवं ते न्यवसंस् तत्र प्रच्छन्नाः कुरुनन्दनाः 04,012.002c आराधयन्तो राजानं यद् अकुर्वन्त तच् छृणु 04,012.002d*0243_001 तृणबिन्दुप्रसादाच् च धर्मस्य च महात्मनः 04,012.002d*0243_002 अज्ञातवासम् एवं तु विराटनगरे ऽवसन् 04,012.003a युधिष्ठिरः सभास्तारः सभ्यानाम् अभवत् प्रियः 04,012.003c तथैव च विराटस्य सपुत्रस्य विशां पते 04,012.004a स ह्य् अक्षहृदयज्ञस् तान् क्रीडयाम् आस पाण्डवः 04,012.004c अक्षवत्यां यथाकामं सूत्रबद्धान् इव द्विजान् 04,012.005a अज्ञातं च विराटस्य विजित्य वसु धर्मराट् 04,012.005c भ्रातृभ्यः पुरुषव्याघ्रो यथार्हं स्म प्रयच्छति 04,012.006a भीमसेनो ऽपि मांसानि भक्ष्याणि विविधानि च 04,012.006c अतिसृष्टानि मत्स्येन विक्रीणाति युधिष्ठिरे 04,012.007a वासांसि परिजीर्णानि लब्धान्य् अन्तःपुरे ऽर्जुनः 04,012.007c विक्रीणानश् च सर्वेभ्यः पाण्डवेभ्यः प्रयच्छति 04,012.008a सहदेवो ऽपि गोपानां वेषम् आस्थाय पाण्डवः 04,012.008b*0244_001 अध्यक्षत्वाच् च यल् लेभे राज्ञः कल्याणकार्यवान् 04,012.008c दधि क्षीरं घृतं चैव पाण्डवेभ्यः प्रयच्छति 04,012.009a नकुलो ऽपि धनं लब्ध्वा कृते कर्मणि वाजिनाम् 04,012.009c तुष्टे तस्मिन् नरपतौ पाण्डवेभ्यः प्रयच्छति 04,012.009d*0245_001 विनीतान् ऋषभान् दृष्ट्वा सहदेवेन भावितान् 04,012.009d*0245_002 स तु हृष्टश् च संप्रादात् तदा राजा धनं बहु 04,012.010a कृष्णापि सर्वान् भ्रातॄंस् तान् निरीक्षन्ती तपस्विनी 04,012.010c यथा पुनर् अविज्ञाता तथा चरति भामिनी 04,012.011a एवं संपादयन्तस् ते तथान्योन्यं महारथाः 04,012.011b*0246_001 विराटनगरे चेरुः पुनर् गर्भधृता इव 04,012.011b*0246_002 साशङ्का धार्तराष्ट्रस्य भयात् पाण्डुसुतास् तदा 04,012.011c प्रेक्षमाणास् तदा कृष्णाम् ऊषुश् छन्ना नराधिप 04,012.012a अथ मासे चतुर्थे तु ब्रह्मणः सुमहोत्सवः 04,012.012c आसीत् समृद्धो मत्स्येषु पुरुषाणां सुसंमतः 04,012.013a तत्र मल्लाः समापेतुर् दिग्भ्यो राजन् सहस्रशः 04,012.013b*0247_001 समाजे ब्रह्मणो राजंस् तथा पशुपतेर् अपि 04,012.013c महाकाया महावीर्याः कालखञ्जा इवासुराः 04,012.014a वीर्योन्नद्धा बलोदग्रा राज्ञा समभिपूजिताः 04,012.014c सिंहस्कन्धकटिग्रीवाः स्ववदाता मनस्विनः 04,012.014e असकृल्लब्धलक्षास् ते रङ्गे पार्थिवसंनिधौ 04,012.015a तेषाम् एको महान् आसीत् सर्वमल्लान् समाह्वयत् 04,012.015c आवल्गमानं तं रङ्गे नोपतिष्ठति कश् चन 04,012.015d*0248_001 कीचको ऽपि तदा मल्लं व्यशेषयत नो बलात् 04,012.016a यदा सर्वे विमनसस् ते मल्ला हतचेतसः 04,012.016b@010_0001 अवाङ्मुखाश् च भीताश् च मल्लाश् चान्ये विचेतसः 04,012.016b@010_0002 व्यसुत्वम् अपरे चैव वाञ्छन्तीव प्रविह्वलाः 04,012.016b@010_0003 गां प्रवेष्टुम् इवेच्छन्ति खं गन्तुम् इव चोत्थिताः 04,012.016b@010_0004 त्रस्ताः शान्ता विषण्णाङ्गा निःशब्दा विह्वलेक्षणाः 04,012.016b@010_0005 विराटराजमल्लास् ते भग्नचित्ता हतप्रभाः 04,012.016b@010_0006 मल्लेन्द्रनिहताः सर्वे न किं चित् प्रवदन्ति ते 04,012.016b@010_0007 मल्ल उद्वीक्ष्य तान् मल्लांस् त्रस्तान् वाक्यम् उवाच ह 04,012.016b@010_0008 आगतं मल्लराजं मां कृत्स्ने पृथिविमण्डले 04,012.016b@010_0009 सिंहव्याघ्रगजैः सार्धं क्रीडन्तं विद्धि भूपते 04,012.016b@010_0010 मल्लेन्द्रस्य वचः श्रुत्वा बलदर्पसमन्वितम् 04,012.016b@010_0011 विराटो वीक्ष्य तान् मल्लांस् त्रस्तान् वाक्यम् उवाच ह 04,012.016b@010_0012 अनेन सह मल्लेन को योद्धुं शक्तिमान् नरः 04,012.016b@010_0013 ततो युधिष्ठिरो ऽवादीच् छ्रुत्वा मत्स्यपतेर् वचः 04,012.016b@010_0014 अस्ति मल्लो महाराज मया दृष्टो युधिष्ठिरे 04,012.016b@010_0015 अनेन सह मल्लेन योद्धुं शक्नोति भूपते 04,012.016b@010_0016 यो ऽसौ मल्लो मया दृष्टः पूर्वं यौधिष्ठिरे पुरे 04,012.016b@010_0017 सो ऽयं मल्लो वसत्य् एष राजंस् तव महानसे 04,012.016b@010_0018 युधिष्ठिरवचः श्रुत्वा व्यक्तम् आहेति पार्थिवः 04,012.016b@010_0019 सो ऽप्य् अथाहूयतां क्षिप्रं योद्धुं मल्लेन संसदि 04,012.016b@010_0020 भीमसेनो विराटेन आहूतश् चोदितस् तदा 04,012.016b@010_0021 योद्धुं ततो ऽब्रवीद् वाक्यं योद्धुं शक्नोमि भूपते 04,012.016b@010_0022 नरेन्द्र ते प्रभावेन श्रिया शक्त्या च शासनात् 04,012.016b@010_0023 अनेन सह मल्लेन योद्धुं राजेन्द्र शक्नुयाम् 04,012.016b@010_0024 युधिष्ठिरकृतं ज्ञात्वा श्रिया तव विशां पते 04,012.016b@010_0025 महादेवस्य भक्त्या च तं मल्लं पातयाम्य् अहम् 04,012.016b@010_0026 चोदितो भीमसेनस् तु मल्लम् आहूय मण्डले 04,012.016c अथ सूदेन तं मल्लं योधयाम् आस मत्स्यराट् 04,012.016d*0249_001 उभाभ्याम् एव घर्षो ऽभूद् यथा शैलौ परस्परम् 04,012.016d*0250_001 कीचको ऽपि तदा मल्लं योधयाम् आस मत्स्यराट् 04,012.017a चोद्यमानस् ततो भीमो दुःखेनैवाकरोन् मतिम् 04,012.017c न हि शक्नोति विवृते प्रत्याख्यातुं नराधिपम् 04,012.018a ततः स पुरुषव्याघ्रः शार्दूलशिथिलं चरन् 04,012.018c प्रविवेश महारङ्गं विराटम् अभिहर्षयन् 04,012.019a बबन्ध कक्ष्यां कौन्तेयस् ततस् तं हर्षयञ् जनम् 04,012.019c ततस् तं वृत्रसंकाशं भीमो मल्लं समाह्वयत् 04,012.019d*0251_001 जीमूतं नाम तं तत्र मल्लं प्रख्यातविक्रमम् 04,012.019d*0252_001 कक्षे मल्लं गृहीत्वा तु ननाद भुवि सिंहवत् 04,012.020a ताव् उभौ सुमहोत्साहाव् उभौ तीव्रपराक्रमौ 04,012.020c मत्ताव् इव महाकायौ वारणौ षष्टिहायनौ 04,012.020d*0253_001 वृषतुल्यबलौ वीरौ सिंहतुल्यपराक्रमौ 04,012.020d*0253_002 गजाव् इव मदोन्मत्तौ भीममल्लौ निपेततुः 04,012.020d*0253_003 उत्पपाताथ वेगेन मल्लं कक्षे गृहीतवान् 04,012.020d*0253_004 पार्श्वं निगृह्य हस्तेन पातयामास मल्लकम् 04,012.020d@011_0001 ततस् तौ नरशार्दूलौ बाहुयुद्धे समीयतुः 04,012.020d@011_0002 वीरौ परमसंहृष्टाव् अन्योन्यजयकाङ्क्षिणौ 04,012.020d@011_0003 आसीत् सुभीमः संपातो वज्रपर्वतयोर् इव 04,012.020d@011_0004 उभौ परमसंहृष्टौ बलेनातिबलाव् उभौ 04,012.020d@011_0005 अन्योन्यस्यान्तरं प्रेप्सू परस्परजयैषिणौ 04,012.020d@011_0006 उभौ परमसंहृष्टौ मत्ताव् इव महागजौ 04,012.020d@011_0007 कृतप्रतिकृतैश् चित्रैर् बाहुभिश् च सुसंकटैः 04,012.020d@011_0008 संनिपातावधूतैश् च प्रमाथोन्मथनैस् तथा 04,012.020d@011_0009 क्षेपणैर् मुष्टिभिश् चैव वराहोद्धूतनिस्वनैः 04,012.020d@011_0010 तलैर् वज्रनिपातैश् च प्रसृष्टाभिस् तथैव च 04,012.020d@011_0011 शलाकानखपातैश् च पादोद्धूतैश् च दारुणैः 04,012.020d@011_0012 जानुभिश् चाश्मनिर्घोषैः शिरोभिश् चावघट्टितैः 04,012.020d@011_0013 तद् युद्धम् अभवद् घोरम् अशस्त्रं बाहुतेजसा 04,012.020d@011_0014 बलप्राणेन शूराणां समाजोत्सवसंनिधौ 04,012.020d@011_0015 अरज्यत जनः सर्वः सोत्क्रुष्टनिनदोत्थितः 04,012.020d@011_0016 बलिनोः संयुगे राजन् वृत्रवासवयोर् इव 04,012.020d@011_0017 प्रकर्षणाकर्षणयोर् अभ्याकर्षविकर्षणैः 04,012.020d@011_0018 आकर्षतुर् अथान्योन्यं जानुभिश् चाभिजघ्नतुः 04,012.020d@011_0019 ततः शब्देन महता भर्त्सयन्तौ परस्परम् 04,012.020d@011_0020 व्यूढोरस्कौ दीर्घभुजौ नियुद्धकुशलाव् उभौ 04,012.020d@011_0021 बाहुभिः समसज्जेताम् आयसैः परिघैर् इव 04,012.021a चकर्ष दोर्भ्याम् उत्पाट्य भीमो मल्लम् अमित्रहा 04,012.021c विनदन्तम् अभिक्रोशञ् शार्दूल इव वारणम् 04,012.022a तम् उद्यम्य महाबाहुर् भ्रामयाम् आस वीर्यवान् 04,012.022c ततो मल्लाश् च मत्स्याश् च विस्मयं चक्रिरे परम् 04,012.022d*0254_001 आकृष्टक्रोडीकरणं प्रकर्षणम् उदाहृतम् 04,012.022d*0254_002 आकर्षणं लीलयैव संमुखीकरणं स्मृतम् 04,012.023a भ्रामयित्वा शतगुणं गतसत्त्वम् अचेतनम् 04,012.023c प्रत्यपिंषन् महाबाहुर् मल्लं भुवि वृकोदरः 04,012.024a तस्मिन् विनिहते मल्ले जीमूते लोकविश्रुते 04,012.024c विराटः परमं हर्षम् अगच्छद् बान्धवैः सह 04,012.025a संहर्षात् प्रददौ वित्तं बहु राजा महामनाः 04,012.025c बल्लवाय महारङ्गे यथा वैश्रवणस् तथा 04,012.026a एवं स सुबहून् मल्लान् पुरुषांश् च महाबलान् 04,012.026c विनिघ्नन् मत्स्यराजस्य प्रीतिम् आवहद् उत्तमाम् 04,012.027a यदास्य तुल्यः पुरुषो न कश् चित् तत्र विद्यते 04,012.027c ततो व्याघ्रैश् च सिंहैश् च द्विरदैश् चाप्य् अयोधयत् 04,012.027d*0255_001 विराटेन प्रदत्तानि रत्नानि विविधानि च 04,012.027d*0255_002 स्थितेभ्यः पुरुषेभ्यश् च दत्त्वा द्रव्याणि जग्मिवान् 04,012.028a पुनर् अन्तःपुरगतः स्त्रीणां मध्ये वृकोदरः 04,012.028c योध्यते स्म विराटेन सिंहैर् मत्तैर् महाबलैः 04,012.029a बीभत्सुर् अपि गीतेन सुनृत्तेन च पाण्डवः 04,012.029c विराटं तोषयाम् आस सर्वाश् चान्तःपुरस्त्रियः 04,012.030a अश्वैर् विनीतैर् जवनैस् तत्र तत्र समागतैः 04,012.030c तोषयाम् आस नकुलो राजानं राजसत्तम 04,012.031a तस्मै प्रदेयं प्रायच्छत् प्रीतो राजा धनं बहु 04,012.031b*0256_001 अरोगा बहुलक्षीरा दृष्ट्वा गास् ता नराधिपः 04,012.031b*0256_002 प्रीतः प्रादान् महावित्तं मत्स्यराजो बली महान् 04,012.031c विनीतान् वृषभान् दृष्ट्वा सहदेवस्य चाभिभो 04,012.031d*0257_001 धनं ददौ बहुविधं विराटः पुरुषर्षभ 04,012.031d*0258_001 तथैव प्रददौ वित्तम् अनेकं मत्स्यराट् स्वयम् 04,012.031d*0259_001 धनं प्रादात् सुबहुलं तस्य तुष्टः स पार्थिवः 04,012.031d*0260_001 गावः प्रसूता वत्सैश् च विराटो विस्मितो ऽभवत् 04,012.031d*0261_001 तस्मिन् काले ददौ तस्मै धनं प्रीतो नृपो बहु 04,012.031d*0262_001 द्रौपदी प्रेक्ष्य तान् सर्वान् क्लिश्यमानान् महारथान् 04,012.031d*0262_002 नातिप्रीतमना राजन् निःश्वासपरमाभवत् 04,012.032a एवं ते न्यवसंस् तत्र प्रच्छन्नाः पुरुषर्षभाः 04,012.032c कर्माणि तस्य कुर्वाणा विराटनृपतेस् तदा 04,013.001 वैशंपायन उवाच 04,013.001a वसमानेषु पार्थेषु मत्स्यस्य नगरे तदा 04,013.001c महारथेषु छन्नेषु मासा दश समत्ययुः 04,013.002a याज्ञसेनी सुदेष्णां तु शुश्रूषन्ती विशां पते 04,013.002c अवसत् परिचारार्हा सुदुःखं जनमेजय 04,013.003a तथा चरन्तीं पाञ्चालीं सुदेष्णाया निवेशने 04,013.003b*0263_001 तां देवीं तोषयाम् आस तथा चान्तःपुरस्त्रियः 04,013.003b*0263_002 तस्मिन् वर्षे गतप्राये कीचकस् तु महाबलः 04,013.003b*0264_001 सेनापतिर् द्वारदेशं जित्वा संग्रामम् आगतः 04,013.003c सेनापतिर् विराटस्य ददर्श जलजाननाम् 04,013.003d*0265_001 सारमेयो मन्त्रपूतं वेदिपार्श्वगतं हविः 04,013.004a तां दृष्ट्वा देवगर्भाभां चरन्तीं देवताम् इव 04,013.004c कीचकः कामयाम् आस कामबाणप्रपीडितः 04,013.005a स तु कामाग्निसंतप्तः सुदेष्णाम् अभिगम्य वै 04,013.005c प्रहसन्न् इव सेनानीर् इदं वचनम् अब्रवीत् 04,013.006a नेयं पुरा जातु मयेह दृष्टा; राज्ञो विराटस्य निवेशने शुभा 04,013.006c रूपेण चोन्मादयतीव मां भृशं; गन्धेन जाता मदिरेव भामिनी 04,013.007a का देवरूपा हृदयंगमा शुभे; आचक्ष्व मे का च कुतश् च शोभना 04,013.007c चित्तं हि निर्मथ्य करोति मां वशे; न चान्यद् अत्रौषधम् अद्य मे मतम् 04,013.008a अहो तवेयं परिचारिका शुभा; प्रत्यग्ररूपा प्रतिभाति माम् इयम् 04,013.008c अयुक्तरूपं हि करोति कर्म ते; प्रशास्तु मां यच् च ममास्ति किं चन 04,013.009a प्रभूतनागाश्वरथं महाधनं; समृद्धियुक्तं बहुपानभोजनम् 04,013.009c मनोहरं काञ्चनचित्रभूषणं; गृहं महच् छोभयताम् इयं मम 04,013.010a ततः सुदेष्णाम् अनुमन्त्र्य कीचकस्; ततः समभ्येत्य नराधिपात्मजाम् 04,013.010c उवाच कृष्णाम् अभिसान्त्वयंस् तदा; मृगेन्द्रकन्याम् इव जम्बुको वने 04,013.010d@012_0001 का त्वं कस्यासि कल्याणि कुतो वा त्वं वरानने 04,013.010d@012_0002 प्राप्ता विराटनगरं तत्त्वम् आचक्ष्व शोभने 04,013.010d@012_0003 रूपम् अग्र्यं तथा कान्तिः सौकुमार्यम् अनुत्तमम् 04,013.010d@012_0004 कान्त्या विभाति वक्त्रं ते शशाङ्क इव निर्मलम् 04,013.010d@012_0005 नेत्रे सुविपुले सुभ्रु पद्मपत्रनिभे शुभे 04,013.010d@012_0006 वाक्यं ते चारुसर्वाङ्गि परपुष्टरुतोपमम् 04,013.010d@012_0007 एवंरूपा मया नारी का चिद् अन्या महीतले 04,013.010d@012_0008 न दृष्टपूर्वा सुश्रोणि यादृशी त्वम् अनिन्दिते 04,013.010d@012_0009 लक्ष्मीः पद्मालया किं त्वम् अथ भूतिः सुमध्यमे 04,013.010d@012_0010 ह्रीः श्रीः कीर्तिर् अथो कान्तिर् आसां का त्वं वरानने 04,013.010d@012_0011 अतीव रूपिणी किं त्वम् अनङ्गाङ्गविहारिणी 04,013.010d@012_0012 अतीव भ्राजसे सुभ्रु प्रभेवेन्दोर् अनुत्तमा 04,013.010d@012_0013 अपि चेक्षणपक्ष्माणं स्मितज्योत्स्नोपमं शुभम् 04,013.010d@012_0014 दिव्यांशुरश्मिभिर् वृत्तं दिव्यकान्तिमनोरमम् 04,013.010d@012_0015 निरीक्ष्य वक्त्रचन्द्रं ते लक्ष्म्यानुपमया युतम् 04,013.010d@012_0016 कृत्स्ने जगति को नेह कामस्य वशगो भवेत् 04,013.010d@012_0017 हारालंकारयोग्यौ तु स्तनौ चोभौ सुशोभनौ 04,013.010d@012_0018 सुजातौ सहितौ लक्ष्म्या पीनौ वृत्तौ निरन्तरौ 04,013.010d@012_0019 कुड्मलाम्बुरुहाकारौ तव सुभ्रु पयोधरौ 04,013.010d@012_0020 कामप्रतोदाव् इव मां तुदतश् चारुहासिनि 04,013.010d@012_0021 वलीविभङ्गचतुरं स्तनभारविनामितम् 04,013.010d@012_0022 कराग्रसंमितं मध्यं तवेदं तनुमध्यमे 04,013.010d@012_0023 दृष्ट्वैव चारु जघनं सरित्पुलिनसंनिभम् 04,013.010d@012_0024 कामव्याधिर् असाध्यो माम् अप्य् आक्रामति भामिनि 04,013.010d@012_0025 जज्वाल चाग्निमदनो दावाग्निर् इव निर्दयः 04,013.010d@012_0026 त्वत्संगमाभिसंकल्पविवृद्धो मे दहत्य् अयम् 04,013.010d@012_0027 आत्मप्रदानवर्षेण संगमाम्भोधरेण च 04,013.010d@012_0028 शमयस्व वरारोहे ज्वलन्तं मन्मथानलम् 04,013.010d@012_0029 मच्चित्तोन्मादनकरा मन्मथस्य शरोत्कराः 04,013.010d@012_0030 त्वत्संगमाशानिशितास् तीव्राः शशिनिभानने 04,013.010d@012_0031 मह्यं विदार्य हृदयम् इदं निर्दयवेगिताः 04,013.010d@012_0032 प्रविष्टा ह्य् असितापाङ्गि प्रचण्डाश् चण्डदारुणाः 04,013.010d@012_0033 अत्युन्मादसमारम्भाः प्रीत्युन्मादकरा मम 04,013.010d@012_0034 आत्मप्रदानसंभोगैर् माम् उद्धर्तुम् इहार्हसि 04,013.010d@012_0035 चित्रमाल्याम्बरधरा सर्वाभरणभूषिता 04,013.010d@012_0036 कामं प्रकामं सेव त्वं मया सह विलासिनि 04,013.010d@012_0037 नार्हसीहासुखं वस्तुं सुखार्हा सुखवर्जिता 04,013.010d@012_0038 प्राप्नुह्य् अनुत्तमं सौख्यं मत्तस् त्वं मत्तगामिनि 04,013.010d@012_0039 स्वादून्य् अमृतकल्पानि पेयानि विविधानि च 04,013.010d@012_0040 पिबमाना मनोज्ञानि रममाणा यथासुखम् 04,013.010d@012_0041 भोगोपचारान् विविधान् सौभाग्यं चाप्य् अनुत्तमम् 04,013.010d@012_0042 पानं पिब महाभागे भोगैश् चानुत्तमैः शुभैः 04,013.011a इदं च रूपं प्रथमं च ते वयो; निरर्थकं केवलम् अद्य भामिनि 04,013.011c अधार्यमाणा स्रग् इवोत्तमा यथा; न शोभसे सुन्दरि शोभना सती 04,013.012a त्यजामि दारान् मम ये पुरातना; भवन्तु दास्यस् तव चारुहासिनि 04,013.012c अहं च ते सुन्दरि दासवत् स्थितः; सदा भविष्ये वशगो वरानने 04,013.012d*0266_001 त्वदीयसौन्दर्यगुणाकृतं मनो 04,013.012d*0266_002 निरर्थकं सुन्दरि जन्म यत् तव 04,013.012d*0267_001 (6a) न त्वं पुरा जातु मयेह दृष्टा 04,013.012d*0267_002 (6b) राज्ञो विराटस्य निवेशने शुभे 04,013.012d*0267_003 (6c) रूपेण मे नन्दयसे मनस् त्वं 04,013.012d*0267_004 (7b) सुगात्रि कस्यासि कुतो ऽसि का वा 04,013.012d*0267_005 (12c) दासस् तवाहं पृथुताम्रलोचने 04,013.012d*0267_006 (12d) वशानुगो वारणखेलगामिनि 04,013.012d*0267_007 कन्दर्पवेगाभिहतो ऽस्म्य् अनिन्दिते 04,013.012d*0267_008 खगो वसन्तेष्व् इव पुष्पमूर्च्छितः 04,013.012d*0267_009 त्वम् एवम् आचारपरीतदर्शना 04,013.012d*0267_010 (8a) नान्याः स्त्रियः संपरिचर्तुम् अर्हसि 04,013.012d*0267_011 किं राजवेश्मन्य् असितायतेक्षणे 04,013.012d*0267_012 करोषि केशान् स्वयम् एव भामिनि 04,013.012d*0267_013 अन्या हि नार्यस् तव कर्म कुर्युः 04,013.012d*0267_014 प्रतीतरूपास् तव चारुनेत्रे 04,013.012d*0267_015 (11c) अधार्यमाणेव जनेन मञ्जरी 04,013.012d*0267_016 सुगात्रि किं जीर्यसि चारुहासिनि 04,013.012d*0267_017 (12a) त्यजामि दारान् मम ये पुरातनान् 04,013.012d*0267_018 (12cd) भवामि दासश् च वशानुगश् च ते 04,013.012d*0267_019 सुगात्रि मह्यं सुकृतेन ते शपे 04,013.012d*0267_020 यथा मम त्वं हृदये प्रतिष्ठिता 04,013.012d*0267_021 ममानुरूपा त्वम् अनिन्द्यलोचने 04,013.012d*0267_022 स्वयं तथात्मानम् इहानुचिन्तय 04,013.012d*0267_023 प्रत्यक्षम् एतत् तव चारुदर्शने 04,013.012d*0267_024 यथा वयस् तुल्यवपुर् हि चावयोः 04,013.012d*0267_025 (9a) प्रभूतरत्नोपहितं सुभाजनं 04,013.012d*0267_026 (9d) परैर् हि चाद्यैव ममोत्तमं गृहम् 04,013.012d*0267_027 प्रासादमालाग्रविशालतोरणं 04,013.012d*0267_028 कुबेरपर्जन्यनिवेशनोपमम् 04,013.012d*0267_029 यद् अस्ति तत्रावसथे मद् अर्पणं 04,013.012d*0267_030 वसुप्रभावोपगतं ममान्तिके 04,013.012d*0267_031 ददामि तत् सर्वम् अधीरलोचने 04,013.012d*0267_032 त्वम् अस्य सर्वस्य सुगात्रि भाजनम् 04,013.012d*0268_001 प्रभूतशय्यासनपानभोजनं 04,013.012d*0268_002 प्रविश्य तत्रैव सुखी चिरं वस 04,013.012d@013_0001 देवं प्रपद्ये शरणं वृषध्वजं 04,013.012d@013_0002 त्रिलोचनं दक्षमखप्रणाशनम् 04,013.012d@013_0003 हरं भवं स्थाणुम् उमापतिं प्रभुं 04,013.012d@013_0004 त्वयाद्य मे सुभ्रु ददातु संगमम् 04,013.012d@013_0005 त्वया समागम्य तु चारुलोचने 04,013.012d@013_0006 षडाननं द्वादशदीप्तलोचने 04,013.012d@013_0007 वरं वरार्हं वरदं वरेश्वरं 04,013.012d@013_0008 वरेण तुष्टो वरगात्रि तोषये 04,013.012d@013_0009 अयं तु राजा परसैन्यवारणः 04,013.012d@013_0010 स्यालप्रियत्वान् मम चाद्य भामिनि 04,013.012d@013_0011 करिष्यते कामम् अयं यथेष्टतो 04,013.012d@013_0012 ह्य् अनीककर्णाग्रधरो ऽस्मि तस्य वै 04,013.012d@013_0013 अप्राप्य तु त्वाम् अहम् अद्य शोभने 04,013.012d@013_0014 श्रियं समृद्धाम् इव पापम् आचरन् 04,013.012d@013_0015 व्रजेयम् इन्द्रस्य निवेशनं शुभे 04,013.012d@013_0016 त्वया विसृष्टो ह्य् अपुनर्भवां गतिम् 04,013.012d@013_0017 प्रियांश् च दारान् ससुतान् कुलं धनं 04,013.012d@013_0018 यशश् च कीर्तिर् ह्य् अथ वापि जीवितम् 04,013.012d@013_0019 त्यजामि सर्वं सुकृतं च यत् कृतं 04,013.012d@013_0020 प्रिये त्वदर्थं च जिजीविषाम्य् अहम् 04,013.012d@013_0021 अपारयन्तं बत शोकम् उद्यतं 04,013.012d@013_0022 समुद्रवेगोपमम् आतुरं भृशम् 04,013.012d@013_0023 भजस्व माम् अद्य शुभेन चेतसा 04,013.012d@013_0024 यथा न शुष्ये न पताम्य् अचेतनः 04,013.012d@013_0025 यथा न गच्छेयम् अहं यमक्षयं 04,013.012d@013_0026 तथा कुरुष्वाद्य विशाललोचने 04,013.012d@013_0027 अहं हि कान्ते त्वदधीनजीवितस् 04,013.012d@013_0028 वैशंपायनः 04,013.012d@013_0028 त्वया वियुक्तो न चिरं जिजीविषे 04,013.012d@013_0029 एवम् उक्तानवद्याङ्गी कीचकेन दुरात्मना 04,013.012d@013_0030 द्रौपदी तम् उवाचेदं सैरन्ध्रीवेषधारिणी 04,013.013 द्रौपद्य् उवाच 04,013.013a अप्रार्थनीयाम् इह मां सूतपुत्राभिमन्यसे 04,013.013c विहीनवर्णां सैरन्ध्रीं बीभत्सां केशकारिकाम् 04,013.013d*0269_001 एतेनैव च वित्तेन यत्नेन च मनोरमा 04,013.013d*0269_002 शक्या चान्या त्वया प्राप्तुं स्वजातिकुलवर्धिनी 04,013.013d*0269_003 स्वेषु दारेषु मेधावी कुरुते यत्नम् उत्तमम् 04,013.013d*0269_004 स्वदारनिरतो ह्य् आशु नरो भद्राणि पश्यति 04,013.013d*0269_005 परदाररतो मर्त्यो न च भद्राणि पश्यति 04,013.013d*0269_006 न चाधर्मेण लिप्येत न चाकीर्तिम् अवाप्नुयात् 04,013.013d*0269_007 स्वदारे ऽभिरतिर् धर्मो मृतस्यापि न संशयः 04,013.013d*0269_008 स्वजातिदारा मर्त्यस्य इह लोके परत्र च 04,013.013d*0269_009 प्रेतकार्याणि कुर्वन्ति निवापैस् तर्पयन्ति च 04,013.013d*0269_010 तद् अक्षयं च धर्म्यं च स्वर्ग्यम् आहुर् मनीषिणः 04,013.013d*0269_011 स्वजातिदारे ये पुत्रा जायन्ते कुलपूजिताः 04,013.013d*0269_012 ते क्षेत्रजाश् च पुत्राश् च श्रूयन्ते कुलवर्धनाः 04,013.013d*0269_013 तस्मात् स्वदारनिरता भवन्ति पुरुषाः शुभाः 04,013.014a परदारास्मि भद्रं ते न युक्तं त्वयि सांप्रतम् 04,013.014b*0270_001 स्प्रष्टुं द्रष्टुं च वा सूत कामदग्धेन चेतसा 04,013.014b*0270_002 मां हि त्वम् अभिमन्वानः सूतपुत्र नशिष्यसि 04,013.014b*0270_003 आशु चाद्यैव न चिरात् सपुत्रपशुबान्धवः 04,013.014c दयिताः प्राणिनां दारा धर्मं समनुचिन्तय 04,013.015a परदारे न ते बुद्धिर् जातु कार्या कथं चन 04,013.015c विवर्जनं ह्य् अकार्याणाम् एतत् सत्पुरुषव्रतम् 04,013.016a मिथ्याभिगृध्नो हि नरः पापात्मा मोहम् आस्थितः 04,013.016c अयशः प्राप्नुयाद् घोरं सुमहत् प्राप्नुयाद् भयम् 04,013.016d*0271_001 परदाररतेः पुंसः संततिस् तस्य नश्यति 04,013.016d*0271_002 पतन्ति पितरश् चैव स्वयं पश्चात् पतत्य् अधः 04,013.016d@014_0000 वैशंपायन उवाच 04,013.016d@014_0001 एवम् उक्तस् तु सैरन्ध्र्या कीचकः काममोहितः 04,013.016d@014_0002 जानन्न् अपि सुदुर्बुद्धिः परदाराभिमर्षणे 04,013.016d@014_0003 दोषान् बहून् प्राणहरान् सर्वलोकविगर्हितान् 04,013.016d@014_0004 प्रोवाचेदं सुदुर्बुद्धिर् द्रौपदीम् अजितेन्द्रियः 04,013.016d@014_0005 नार्हस्य् एवं वरारोहे प्रत्याख्यातुं वरानने 04,013.016d@014_0006 मां मन्मथसमाविष्टं त्वत्कृते चारुहासिनि 04,013.016d@014_0007 प्रत्याख्याय हि मां भीरु वशगं प्रियवादिनम् 04,013.016d@014_0008 नूनं त्वम् असितापाङ्गि पश्चात्तापं करिष्यसि 04,013.016d@014_0009 अहं हि सुभ्रु राज्यस्य कृत्स्नस्यास्य सुमध्यमे 04,013.016d@014_0010 प्रभुर् वासयिता चैव वीर्ये चाप्रतिमः क्षितौ 04,013.016d@014_0011 पृथिव्यां मत्समो नास्ति कश् चिद् अन्यः पुमान् इह 04,013.016d@014_0012 रूपयौवनसौभाग्यैर् भोगैश् चानुत्तमैः शुभैः 04,013.016d@014_0013 सर्वकामसमृद्धेषु भोगेष्व् अनुपमेष्व् इह 04,013.016d@014_0014 भोक्तव्येषु च कल्याणि कस्माद् दास्ये रता ह्य् असि 04,013.016d@014_0015 मया दत्तम् इदं राज्यं स्वामिन्य् अस्मिञ् शुभानने 04,013.016d@014_0016 भजस्व मां वरारोहे भुङ्क्ष्व भोगान् अनुत्तमान् 04,013.016d@014_0017 एवम् उक्ता तु सा साध्वी कीचकेनाशुभं वचः 04,013.016d@014_0018 कीचकं प्रत्युवाचेदं गर्हयन्त्य् अस्य तद् वचः 04,013.017a मा सूतपुत्र हृष्यस्व माद्य त्यक्ष्यसि जीवितम् 04,013.017c दुर्लभाम् अभिमन्वानो मां वीरैर् अभिरक्षिताम् 04,013.017d*0272_001 पतिष्यस्य् अवशस् तूर्णं वृन्तात् तालफलं यथा 04,013.017d*0273_001 कामवेगोद्धताङ्गेन स्प्रष्टुं दुष्टेन चेतसा 04,013.018a न चाप्य् अहं त्वया शक्या गन्धर्वाः पतयो मम 04,013.018a*0274_001 **** **** स्प्रष्टुं दुष्टेन चेतसा 04,013.018a*0274_002 कामवेगोद्धताङ्गेन 04,013.018c ते त्वां निहन्युः कुपिताः साध्व् अलं मा व्यनीनशः 04,013.018d*0275_001 को ऽयं कण्ठे शिलां बद्ध्वा तर्तुम् इच्छति सागरम् 04,013.018d*0275_002 केन शक्यं विषं भोक्तुं चास्यते पुरुषाधम 04,013.018d*0276_001 सीतार्थं हि दशग्रीवं यथा रामः सबान्धवम् 04,013.018d*0276_002 पतिष्यसि तथा मूर्ख पाताले क्रूरदर्शने 04,013.018d*0277_001 रामो हत्वा तु मुदितस् तथा त्वां पतयो मम 04,013.019a अशक्यरूपैः पुरुषैर् अध्वानं गन्तुम् इच्छसि 04,013.019c यथा निश्चेतनो बालः कूलस्थः कूलम् उत्तरम् 04,013.019e तर्तुम् इच्छति मन्दात्मा तथा त्वं कर्तुम् इच्छसि 04,013.020a अन्तर्महीं वा यदि वोर्ध्वम् उत्पतेः; समुद्रपारं यदि वा प्रधावसि 04,013.020c तथापि तेषां न विमोक्षम् अर्हसि; प्रमाथिनो देवसुता हि मे वराः 04,013.021a त्वं कालरात्रीम् इव कश् चिद् आतुरः; किं मां दृढं प्रार्थयसे ऽद्य कीचक 04,013.021b*0278_001 तेषां प्रियां प्रार्थयतो न ते भुवि 04,013.021b*0278_002 गत्वा दिवं वा शरणं भविष्यति 04,013.021b*0278_003 न वर्तते कीचक ते दृशा शुभं 04,013.021b*0278_004 या तेन संजीवनम् अर्थयेत सा 04,013.021b*0279_001 पापं न वेत्सि न नयं दुरात्मन् 04,013.021b*0279_002 दुर्वृत्तबुद्धे किल कीचकाधम 04,013.021c किं मातुर् अङ्के शयितो यथा शिशुश्; चन्द्रं जिघृक्षुर् इव मन्यसे हि माम् 04,013.021d*0280_001 यो माम् अज्ञाय कामार्तः अबद्धानि प्रभाषते 04,013.021d*0280_002 अशक्तस् तु पुम्ठशैलं न लङ्घयितुम् अर्हति 04,013.021d*0280_003 पतन् हि पातालमुखे महोदधौ 04,013.021d*0280_004 (20a) क्षितिं प्रविष्टो यदि चोर्ध्वम् उत्पतेत् 04,013.021d*0280_005 दिशः प्रपन्नो गिरिगह्वराणि वा 04,013.021d*0280_006 गुहां प्रविष्टो ऽन्तगतो ऽपि वा क्षितेः 04,013.021d*0280_007 जुह्वञ् जपन् वा प्रपतन् गिरेस् तटे 04,013.021d*0280_008 हुताशनादित्यगतिं गतो ऽपि वा 04,013.021d*0280_009 भार्यावमन्ता पुरुषो महात्मनां 04,013.021d*0280_010 (20c) न जातु मुच्येत कथं चनाहतः 04,013.021d*0280_011 मोघं तवेदं वचनं भविष्यति 04,013.021d*0280_012 प्रतोलनं वा तुलया महागिरेः 04,013.021d*0280_013 (21cd) त्वं तारकाणाम् अधिपं यथा शिशुर् 04,013.021d*0280_014 न मां बलात् प्राप्स्यसि दुर्लभां सतीम् 04,013.021d*0280_015 दाराभिमर्शी पुरुषो महात्मनां 04,013.021d*0280_016 गत्वापि देव्ठशरणं न विन्दति 04,013.021d*0280_017 इमां मतिं कीचक मुञ्च कामिनां 04,013.021d*0280_018 मा नीनशो जीवितम् आत्मनः प्रियम् 04,013.021d*0280_019 हुताशनं प्रज्वलितं महावने 04,013.021d*0280_020 निदाघमध्यान्ह इवातुरः स्वयम् 04,013.021d*0280_021 प्रवेष्टुकामो ऽसि वधाय चात्मनः 04,013.021d*0280_022 कुलस्य सर्वस्य विनाशनाय च 04,013.021d*0280_023 न देवगन्धर्वमहर्षिसंनिधौ 04,013.021d*0280_024 न नागलोके ऽसुरराक्षसालये 04,013.021d*0280_025 इह स्थितां माम् अवमत्य चेतसा 04,013.021d*0280_026 न जीवितार्थे शरणं त्वम् आप्स्यसि 04,013.021d*0281_001 त्वं कालरात्रीम् इव कश् चिद् आतुरः 04,013.021d*0281_002 किं मादृशीं प्रार्थयसे ऽद्य कीचक 04,013.021d*0282_001 त्वं कालपाशं प्रतिमुच्य कण्ठे 04,013.021d*0282_002 प्रवेष्टुम् इच्छस्य् अथ दुष्प्रवेशम् 04,014.001 वैशंपायन उवाच 04,014.001a प्रत्याख्यातो राजपुत्र्या सुदेष्णां कीचको ऽब्रवीत् 04,014.001b*0283_001 प्रविश्य राज्ञो भवनं भगिन्या अग्रतः स्थितः 04,014.001b*0283_002 सो ऽभिवीक्ष्य सुकेशान्तां सुदेष्णां भगिनीं प्रियाम् 04,014.001c अमर्यादेन कामेन घोरेणाभिपरिप्लुतः 04,014.001d*0284_001 स तु मूर्ध्न्य् अञ्जलिं कृत्वा भगिन्याश् चरणाव् उभौ 04,014.001d*0284_002 संमोहाभिहतस् तूर्णं वातोद्धूत इवार्णवः 04,014.001d*0284_003 प्रोवाच हि सुदुःखार्तो भगिनीं निःश्वसन् मुहुः 04,014.001d*0284_004 अव्यक्तमृदुना साम्ना शुष्यता च पुनः पुनः 04,014.002a यथा कैकेयि सैरन्ध्र्या समेयां तद् विधीयताम् 04,014.002b*0285_001 येनोपायेन सैरन्ध्री भजेन् मां गजगामिनी 04,014.002c तां सुदेष्णे परीप्सस्व माहं प्राणान् प्रहासिषम् 04,014.002d@015_0001 यदीयम् अनवद्याङ्गि न माम् अद्याभिकाङ्क्षते 04,014.002d@015_0002 वैशंपायनः 04,014.002d@015_0002 चेतसाभिप्रपन्नेन गतो ऽस्मि यमसादनम् 04,014.002d@015_0003 तम् उवाच परिष्वज्य सुदेष्णा भ्रातरं प्रियम् 04,014.002d@015_0004 शरणागतेयं सुश्रोणी मया दत्ताभया च सा 04,014.002d@015_0005 शुभाचारा च भद्रं ते नैनां वक्तुम् इहोत्सहे 04,014.002d@015_0006 नैषा शक्या हि चान्येन स्प्रष्टुं पापेन चेतसा 04,014.002d@015_0007 गन्धर्वाः किल पञ्चैनां रक्षन्ति रमयन्ति च 04,014.002d@015_0008 एवम् एषा ममाचष्ट तथा प्रथमसंगमे 04,014.002d@015_0009 तथैव गजनासोरूः सत्यम् आह ममान्तिके 04,014.002d@015_0010 ते हि क्रुद्धा महात्मानो नाशयेयुर् हि जीवितम् 04,014.002d@015_0011 राजा चैव समीक्ष्यैनां संमोहं गतवान् इह 04,014.002d@015_0012 मया च सत्यवचनैर् अनुनीतो महीपतिः 04,014.002d@015_0013 सो ऽप्य् एनाम् अनिशं दृष्ट्वा मनसैवाभ्यनन्दत 04,014.002d@015_0014 भयाद् गन्धर्वमुख्यानां जीवितस्योपघातिनाम् 04,014.002d@015_0015 मनसापि ततस् त्व् एनां न चिन्तयति पार्थिवः 04,014.002d@015_0016 ते हि क्रुद्धा महात्मानो गरुडानिलतेजसः 04,014.002d@015_0017 दहेयुर् अपि लोकांस् त्रीन् युगान्तेष्व् इव भास्कराः 04,014.002d@015_0018 सैरन्ध्र्या ह्य् एतद् आख्यातं मम तेषां महद् बलम् 04,014.002d@015_0019 तव चाहम् इदं गुह्यं स्नेहाद् आख्यामि बन्धुवत् 04,014.002d@015_0020 मा गमिष्यसि वै कृच्छ्रां गतिं परमदुर्गमाम् 04,014.002d@015_0021 बलिनस् ते रुजं कुर्युः कुलस्य च जनस्य च 04,014.002d@015_0022 तस्मान् नास्यां मनः कर्तुं यदि प्राणाः प्रियास् तव 04,014.002d@015_0023 मा चिन्तयेथा मा गास् त्वं मत्प्रियं च यदीच्छसि 04,014.002d@015_0024 एवम् उक्तस् तु दुष्टात्मा भगिनीं कीचको ऽब्रवीत् 04,014.002d@015_0025 गन्धर्वाणां शतं वापि सहस्रम् अयुतानि वा 04,014.002d@015_0026 अहम् एको हनिष्यामि गन्धर्वान् पञ्च किं पुनः 04,014.002d@015_0027 न च त्वम् अभिजानीषे स्त्रीणां गुह्यम् अनुत्तमम् 04,014.002d@015_0028 पुत्रं वा किल पौत्रं वा भ्रातरं वा मनस्विनी 04,014.002d@015_0029 रहसीह नरं दृष्ट्वा नानागन्धविभूषितम् 04,014.002d@015_0030 योनिर् उत्स्विद्यते स्त्रीणाम् असतीनां मया श्रुतम् 04,014.002d@015_0031 सा त्वं ध्रुवं ब्रूहि चैनां मम चेच्छसि जीवितम् 04,014.002d@015_0032 एवम् उक्ता सुदेष्णा तु शोकेनाभिप्रपीडिता 04,014.002d@015_0033 अहो दुःखम् अहो कृच्छ्रम् अहो पापम् इति स्म ह 04,014.002d@015_0034 प्रारुदद् भृशदुःखार्ता विपाकं तस्य वीक्ष्य सा 04,014.002d@015_0035 पातालेषु पतत्य् एष विलपन् वडवामुखे 04,014.002d@015_0036 त्वत्कृते विनशिष्यन्ति भ्रातरः सुहृदश् च मे 04,014.002d@015_0037 किं नु शक्यं मया कर्तुं यत् त्वम् एवम् अभिप्लुतः 04,014.002d@015_0038 न च श्रेयो ऽभिजानीषे कामम् एवानुवर्तसे 04,014.002d@015_0039 ध्रुवं गतायुस् त्वं पाप यद् एवं काममोहितः 04,014.002d@015_0040 अकर्तव्ये हि मां पापे वियुनङ्क्षि नराधम 04,014.002d@015_0041 अपि चैतत् पुरा प्रोक्तं निपुणैर् मनुजोत्तमैः 04,014.002d@015_0042 एकस् तु कुरुते पापं स्वजातिस् तेन हन्यते 04,014.002d@015_0043 गतस् त्वं धर्मराजस्य विषयं नात्र संशयः 04,014.002d@015_0044 अदूषकम् इमं सर्वं स्वजनं घातयिष्यसि 04,014.002d@015_0045 एतत् तु मे दुःखतरं येनाहं भ्रातृसौहृदात् 04,014.002d@015_0046 विदितार्थो करिष्यामि तुष्टो भव कुलक्षयात् 04,014.002d@015_0047 गच्छ शीघ्रम् इतस् त्वं हि स्वम् एव भवनं शुभम् 04,014.003a तस्य तां बहुशः श्रुत्वा वाचं विलपतस् तदा 04,014.003c विराटमहिषी देवी कृपां चक्रे मनस्विनी 04,014.004a स्वम् अर्थम् अभिसंधाय तस्यार्थम् अनुचिन्त्य च 04,014.004c उद्वेगं चैव कृष्णायाः सुदेष्णा सूतम् अब्रवीत् 04,014.005a पर्विणीं त्वं समुद्दिष्य सुराम् अन्नं च कारय 04,014.005b*0286_001 कृते चान्ने सुरायां च प्रेषयिष्यसि मे पुनः 04,014.005c तत्रैनां प्रेषयिष्यामि सुराहारीं तवान्तिकम् 04,014.006a तत्र संप्रेषिताम् एनां विजने निरवग्रहाम् 04,014.006c सान्त्वयेथा यथाकामं सान्त्व्यमाना रमेद् यदि 04,014.006d*0287_001 सद्यः कृतम् इदं सर्वं शेषम् अत्रानुचिन्तय 04,014.007a कीचकस् तु गृहं गत्वा भगिन्या वचनात् तदा 04,014.007c सुराम् आहारयाम् आस राजार्हां सुपरिस्रुताम् 04,014.007d*0288_001 सुदेष्णयैवम् उक्तस् तु कीचकः कालचोदितः 04,014.007d*0288_002 त्वरमाणः प्रचक्राम स्वगृहं राजवेश्मनः 04,014.007d*0288_003 आगम्य च गृहं रम्यं सुराम् अन्नं चकार ह 04,014.008a आजौरभ्रं च सुभृशं बहूंश् चोच्चावचान् मृगान् 04,014.008c कारयाम् आस कुशलैर् अन्नपानं सुशोभनम् 04,014.009a तस्मिन् कृते तदा देवी कीचकेनोपमन्त्रिता 04,014.009c सुदेष्णा प्रेषयाम् आस सैरन्ध्रीं कीचकालयम् 04,014.009d*0289_001 त्वरावान् कालपाशेन कण्ठे बद्धः पशुर् यथा 04,014.009d*0289_002 नावबुध्यत मूढात्मा मरणं समुपस्थितम् 04,014.009d*0289_003 आनीतायां सुरायां तु कृते चान्ने सुसंस्कृते 04,014.009d*0289_004 कीचकः 04,014.009d*0289_004 कीचकः पुनर् आगम्य सुदेष्णां वाक्यम् अब्रवीत् 04,014.009d*0289_005 मधुमांसं बहुविधं भक्ष्याश् च विविधाः कृताः 04,014.009d*0289_006 सुदेष्णे ब्रूहि सैरन्ध्रीं यथा सा मे गृहं व्रजेत् 04,014.009d*0289_007 केन चित् त्व् अद्य कार्येण त्वर शीघ्रं मम प्रियम् 04,014.009d*0289_008 अहं हि शरणं देवं प्रपद्ये वृषभध्वजम् 04,014.009d*0289_009 समागमं मे सैरन्ध्र्या मरणं वा दिशेद् इति 04,014.009d*0289_009 वैशंपायनः 04,014.009d*0289_010 सा तम् आह विनिःश्वस्य प्रतिगच्छ स्वकं गृहम् 04,014.009d*0289_011 एषाहम् अपि सैरन्ध्रीं सुरार्थं तूर्णम् आदिशम् 04,014.009d*0289_012 एवम् उक्तस् तु पापात्मा कीचकस् त्वरितं पुनः 04,014.009d*0289_013 स्वगृहं प्राविशच् छीघ्रं सैरन्ध्रीगतमानसः 04,014.009d*0289_014 कीचकं तु गतं ज्ञात्वा त्वरमाणा गृहं स्वकम् 04,014.009d*0289_015 सैरन्ध्रीं तत आहूय सुदेष्णा वाक्यम् अब्रवीत् 04,014.010 सुदेष्णोवाच 04,014.010a उत्तिष्ठ गच्छ सैरन्ध्रि कीचकस्य निवेशनम् 04,014.010c पानम् आनय कल्याणि पिपासा मां प्रबाधते 04,014.010d*0290_000 वैशंपायनः 04,014.010d*0290_001 सुदेष्णयैवम् उक्ता सा निःश्वसन्ती नृपात्मजा 04,014.010d*0290_002 अब्रवीच् छोकसंतप्ता नाहं तत्र व्रजामि वै 04,014.010d*0290_003 सूतपुत्रो हि मां भद्रे कामात्मा चाभिमन्यते 04,014.011 द्रौपद्य् उवाच 04,014.011a न गच्छेयम् अहं तस्य राजपुत्रि निवेशनम् 04,014.011c त्वम् एव राज्ञि जानासि यथा स निरपत्रपः 04,014.012a न चाहम् अनवद्याङ्गि तव वेश्मनि भामिनि 04,014.012c कामवृत्ता भविष्यामि पतीनां व्यभिचारिणी 04,014.013a त्वं चैव देवि जानासि यथा स समयः कृतः 04,014.013c प्रविशन्त्या मया पूर्वं तव वेश्मनि भामिनि 04,014.014a कीचकश् च सुकेशान्ते मूढो मदनदर्पितः 04,014.014c सो ऽवमंस्यति मां दृष्ट्वा न यास्ये तत्र शोभने 04,014.014d*0291_001 कथं नु वै तत्र गतां मर्षयेन् माम् अबान्धवाम् 04,014.015a सन्ति बह्व्यस् तव प्रेष्या राजपुत्रि वशानुगाः 04,014.015c अन्यां प्रेषय भद्रं ते स हि माम् अवमंस्यते 04,014.015d*0292_001 कीचकस्यालयं देवि न यामि भयकम्पिता 04,014.015d*0292_002 वैशंपायनः 04,014.015d*0292_002 यद्य् अस्त्य् अन्यच् च ते कर्म करोम्य् अतिसुदुष्करम् 04,014.015d*0292_003 एवम् उक्ता तु पाञ्चाल्या दैवयोगेन कैकयी 04,014.015d*0292_004 तां विराटस्य महिषी क्रुद्धा भूयो ऽन्वशासत 04,014.016 सुदेष्णोवाच 04,014.016a नैव त्वां जातु हिंस्यात् स इतः संप्रेषितां मया 04,014.016b*0293_001 कीचकं त्व् एव गच्छ त्वं बलात्कारेण चोदिता 04,014.016b*0293_002 नास्ति मे ऽन्या त्वया तुल्या सा त्वं शीघ्रतरं व्रज 04,014.016b*0293_003 अवश्यं त्व् एव गन्तव्यं किमर्थं मां विलम्बसि 04,014.016b*0293_004 शीघ्रं गच्छ त्वरस्वेति मत्प्रीतिवशम् आचर 04,014.016b*0293_005 न हीदृशो मम भ्राता किं त्वं समभिशङ्कसे 04,014.017 वैशंपायन उवाच 04,014.017*0294_001 उक्त्वा चैनां बलाच् चैव विनियुज्य प्रभुत्वतः 04,014.017a इत्य् अस्याः प्रददौ कांस्यं सपिधानं हिरण्मयम् 04,014.017b*0295_001 या सुजाता सुगन्धा च ताम् आनय सुराम् इति 04,014.017c सा शङ्कमाना रुदती दैवं शरणम् ईयुषी 04,014.017e प्रातिष्ठत सुराहारी कीचकस्य निवेशनम् 04,014.018 द्रौपद्य् उवाच 04,014.018a यथाहम् अन्यं पाण्डुभ्यो नाभिजानामि कं चन 04,014.018c तेन सत्येन मां प्राप्तां कीचको मा वशे कृथाः 04,014.018d*0296_001 यथाहं पाण्डुपुत्रेभ्यः पञ्चभ्यो नान्यगामिनी 04,014.018d*0296_002 तेन सत्येन मां दृष्ट्वा कीचको मा वशं नयेत् 04,014.019 वैशंपायन उवाच 04,014.019*0297_001 अकीर्तयत सुश्रोणी धर्मं शक्रं दिवाकरम् 04,014.019*0297_002 मारुतं चाश्विनौ देवौ कुबेरं वरुणं यमम् 04,014.019*0297_003 रुद्रम् अग्निं भगं विष्णुं स्कन्दं पूषणम् एव च 04,014.019*0297_004 सावित्रीसहितं चैव ब्रह्माणं पर्यकीर्तयत् 04,014.019*0297_005 इत्य् एवं मृगशावाक्षी सुश्रोणी धर्मचारिणी 04,014.019a उपातिष्ठत सा सूर्यं मुहूर्तम् अबला ततः 04,014.019c स तस्यास् तनुमध्यायाः सर्वं सूर्यो ऽवबुद्धवान् 04,014.020a अन्तर्हितं ततस् तस्या रक्षो रक्षार्थम् आदिशत् 04,014.020c तच् चैनां नाजहात् तत्र सर्वावस्थास्व् अनिन्दिताम् 04,014.020d*0298_001 सा प्रतस्थे सुकेशान्ता त्वरमाणा पुनः पुनः 04,014.020d*0298_002 विलम्बमाना विवशा कीचकस्य निवेशनम् 04,014.021a तां मृगीम् इव वित्रस्तां दृष्ट्वा कृष्णां समीपगाम् 04,014.021c उदतिष्ठन् मुदा सूतो नावं लब्ध्वेव पारगः 04,014.021d*0299_001 श्लक्ष्णं चोवाच वाक्यं स कीचकः काममोहितः 04,015.001 कीचक उवाच 04,015.001a स्वागतं ते सुकेशान्ते सुव्युष्टा रजनी मम 04,015.001c स्वामिनी त्वम् अनुप्राप्ता प्रकुरुष्व मम प्रियम् 04,015.001d*0300_001 कुरुष्व च मयि प्रीतिं वशं चोपानयस्व माम् 04,015.001d*0300_002 प्रतिगृह्णीष्व मे भोगान् त्वदर्थम् उपकल्पितान् 04,015.002a सुवर्णमालाः कम्बूश् च कुण्डले परिहाटके 04,015.002b*0301_001 नानापत्तनजे शुभ्रे मणिरत्नं च शोभनम् 04,015.002c आहरन्तु च वस्त्राणि कौशिकान्य् अजिनानि च 04,015.002d*0302_001 प्रतिगृह्णीष्व भद्रं ते विहरस्व यथेच्छसि 04,015.002d*0302_002 प्रीत्या मे कुरु पद्माक्षि प्रसादं प्रियदर्शने 04,015.003a अस्ति मे शयनं शुभ्रं त्वदर्थम् उपकल्पितम् 04,015.003c एहि तत्र मया सार्धं पिबस्व मधुमाधवीम् 04,015.003d*0303_000 वैशंपायनः 04,015.003d*0303_001 स मूढः कीचकस् तत्र प्राप्तां राजीवलोचनाम् 04,015.003d*0303_002 अब्रवीद् द्रौपदीं दृष्ट्वा दुरात्मा ह्य् आत्मसंमतः 04,015.003d*0303_002 कीचकः 04,015.003d*0303_003 भजस्व मां विशालाक्षि भर्ता ते सदृशो ह्य् अहम् 04,015.003d*0303_004 वैशंपायनः 04,015.003d*0303_004 उपसर्प वरारोहे मेरुम् अर्कप्रभा यथा 04,015.003d*0303_005 कीचकेनैवम् उक्ता तु पाञ्चाली वरभाषिणी 04,015.003d*0303_006 अब्रवीन् न ममाचारम् ईदृशं वक्तुम् अर्हसि 04,015.003d*0303_007 नाहं शक्या त्वया स्प्रष्टुं श्वपाकेनेव ब्राह्मणी 04,015.003d*0303_008 मा गमिष्यसि दुर्बुद्धे गतिं दुर्गान्तरान्तराम् 04,015.003d*0303_009 यत्र गच्छन्ति बहवः परदाराभिमर्शकाः 04,015.003d*0303_010 नराः संभिन्नमर्यादाः कीटवच् च गुहाशयाः 04,015.004 द्रौपद्य् उवाच 04,015.004a अप्रैषीद् राजपुत्री मां सुराहारीं तवान्तिकम् 04,015.004b*0304_001 तस्यै नयिष्ये मदिरां भगिनी तृषिता हि ते 04,015.004c पानम् आनय मे क्षिप्रं पिपासा मेति चाब्रवीत् 04,015.004d*0305_001 दीयतां मे सुरा शीघ्रं सूतपुत्र व्रजाम्य् अहम् 04,015.005 कीचक उवाच 04,015.005a अन्या भद्रे नयिष्यन्ति राजपुत्र्याः परिस्रुतम् 04,015.005b*0306_001 किं त्वं यास्यसि सुश्रोणि मदर्थं त्वम् इहागता 04,015.006 वैशंपायन उवाच 04,015.006a इत्य् एनां दक्षिणे पाणौ सूतपुत्रः परामृशत् 04,015.006b*0307_000 द्रौपद्य् उवाच 04,015.006b*0307_001 यथैवाहं नाभिचरे कदा चित् 04,015.006b*0307_002 पतीन् मदाद् वै मनसापि जातु 04,015.006b*0307_003 तेनैव सत्येन वशीकृतं त्वां 04,015.006b*0307_004 द्रष्टास्मि पापं परिकृष्यमाणम् 04,015.006b*0307_004 वैशंपायन उवाच 04,015.006b*0307_005 स ताम् अनुप्रेक्ष्य विशालनेत्रां 04,015.006b*0307_006 जिघृक्षमाणः परिभर्त्सयन्तीम् 04,015.006b*0307_007 जग्राह ताम् उत्तरवस्त्रदेशे 04,015.006b*0307_008 स कीचकस् तां सहसाक्षिपन्तीम् 04,015.006b*0307_009 प्रगृह्यमाणा तु महाजवेन 04,015.006b*0307_010 मुहुर् विनिःश्वस्य च राजपुत्री 04,015.006b*0307_011 तया समाक्षिप्ततनुः स पापः 04,015.006b*0307_012 पपात शाखीव निकृत्तमूलः 04,015.006b*0308_001 चिक्षेप तं गाढम् अमृष्यमाणा 04,015.006b*0308_002 प्रवेपमानातिरुषा शुभाङ्गी 04,015.006c सा गृहीता विधुन्वाना भूमाव् आक्षिप्य कीचकम् 04,015.006e सभां शरणम् आधावद् यत्र राजा युधिष्ठिरः 04,015.007a तां कीचकः प्रधावन्तीं केशपक्षे परामृशत् 04,015.007c अथैनां पश्यतो राज्ञः पातयित्वा पदावधीत् 04,015.007d*0309_001 सभायां पश्यतो राज्ञो विराटस्य महात्मनः 04,015.007d*0309_002 ब्राह्मणानां च वृद्धानां क्षत्रियाणां च पश्यताम् 04,015.007d*0309_003 तस्याः पादाभितप्ताया मुखाद् रुधिरम् आस्रवत् 04,015.008a ततो यो ऽसौ तदार्केण राक्षसः संनियोजितः 04,015.008c स कीचकम् अपोवाह वातवेगेन भारत 04,015.009a स पपात ततो भूमौ रक्षोबलसमाहतः 04,015.009c विघूर्णमानो निश्चेष्टश् छिन्नमूल इव द्रुमः 04,015.009d*0310_001 तां दृष्ट्वा तत्र ते सभ्या हाहाभूताः समन्ततः 04,015.009d*0310_002 न युक्तं सूतपुत्रेति कीचकेति च मानवाः 04,015.009d*0310_003 किम् इयं वध्यते बाला कृपणा वाप्य् अबान्धवा 04,015.010a तां चासीनौ ददृशतुर् भीमसेनयुधिष्ठिरौ 04,015.010c अमृष्यमाणौ कृष्णायाः कीचकेन पदा वधम् 04,015.010d*0311_001 तां दृष्ट्वा भीमसेनस्य क्रोधाद् अस्रम् अवर्तत 04,015.010d*0312_001 धूमोच्छ्वासः समभवन् नेत्रे चोच्छ्रितपक्ष्मणी 04,015.010d*0312_002 सस्वेदा भ्रुकुटी चोग्रा ललाटे समवर्तत 04,015.011a तस्य भीमो वधप्रेप्सुः कीचकस्य दुरात्मनः 04,015.011c दन्तैर् दन्तांस् तदा रोषान् निष्पिपेष महामनाः 04,015.011d*0313_001 हस्तेन ममृदे चैव ललाटं परवीरहा 04,015.011d*0314_001 भूयश् च त्वरितः क्रुद्धः सहसोत्थातुम् ऐच्छत 04,015.011d*0315_001 निरैक्षत द्रुमं दीर्घं राजानं चान्ववैक्षत 04,015.011d*0315_002 वधम् आकाङ्क्षमाणं तं कीचकस्य दुरात्मनः 04,015.011d*0315_003 आकारेणैव भीमं स प्रत्यषेधद् युधिष्ठिरः 04,015.011d*0315_004 तस्य राजा शनैः संज्ञां कुर्वन् कुन्तीसुतो ऽनघः 04,015.011d*0315_005 चकार भीमसेनस्य रोषाविष्टस्य धीमतः 04,015.011d*0315_006 कङ्कः 04,015.011d*0315_006 उपाख्यानं तदा चाह कङ्कनामा युधिष्ठिरः 04,015.011d*0315_007 सूद मा साहसं कार्षीः फलितो ऽयं वनस्पतिः 04,015.011d*0315_008 नात्र शुष्काणि काष्ठानि साधनीयानि कानि चित् 04,015.011d*0315_009 यदि ते दारुकृत्यं स्यान् निष्क्रम्य नगराद् बहिः 04,015.011d*0315_010 समूलं शातयेर् वृक्षं श्रमस् ते न भविष्यति 04,015.011d*0315_011 यस्य चार्द्रस्य वृक्षस्य शीतां छायां समाश्रयेत् 04,015.011d*0315_012 न तस्य पर्णं द्रुह्येत पूर्ववृत्तम् अनुस्मरन् 04,015.011d*0315_013 न क्रोधकालसमयः सूद मा चापलं कृथाः 04,015.011d*0315_014 अपूर्णो ऽयं द्विपक्षो नो नेदं बलवतां बहु 04,015.012a अथाङ्गुष्ठेनावमृद्नाद् अङ्गुष्ठं तस्य धर्मराट् 04,015.012c प्रबोधनभयाद् राजन् भीमस्य प्रत्यषेधयत् 04,015.012d*0316_001 त्रिशंकोर् द्वादशाङ्गस्य चतुर्विंशतिपर्वणः 04,015.012d*0316_002 यत् त्रिषष्टिशतारस्य एकांशं न क्षमी कथम् 04,015.012d*0317_001 तं मत्तम् इव मातङ्गं वीक्षमाणं वनस्पतिम् 04,015.012d*0317_002 स तम् आवारयाम् आस भीमसेनं युधिष्ठिरः 04,015.012d*0317_003 आलोकयसि किं वृक्षं सूद दारुकृतेन वै 04,015.012d*0317_004 यदि ते दारुभिः कृत्यं बहिर् वृक्षान् निगृह्यताम् 04,015.012d*0318_000 वैशंपायनः 04,015.012d*0318_001 भीमसेनस् तु तद् वाक्यं श्रुत्वा परपुरंजयः 04,015.012d*0318_002 सहसोत्पतितं क्रोधं न्ययच्छद् धृतिमान् बलात् 04,015.012d*0318_003 इङ्गितज्ञः स तु भ्रातुस् तूष्णीम् आसीद् वृकोदरः 04,015.012d*0318_004 भीमस्य च समारम्भं दृष्ट्वा राज्ञश् च चेष्टितम् 04,015.012d*0318_005 द्रौपद्य् अभ्यधिकं क्रुद्धा प्रारुदत् सा पुनः पुनः 04,015.012d*0318_006 कीचकेनानुगमनात् कृतताम्रायतेक्षणा 04,015.013a सा सभाद्वारम् आसाद्य रुदती मत्स्यम् अब्रवीत् 04,015.013c अवेक्षमाणा सुश्रोणी पतींस् तान् दीनचेतसः 04,015.014a आकारम् अभिरक्षन्ती प्रतिज्ञां धर्मसंहिताम् 04,015.014c दह्यमानेव रौद्रेण चक्षुषा द्रुपदात्मजा 04,015.014d*0319_001 इदं ब्रुवन्ती सा देवी राजानं च वशं नयेत् 04,015.014d@016_0000 द्रौपदी 04,015.014d@016_0001 प्रजारक्षणशीलानां राज्ञां ह्य् अमिततेजसाम् 04,015.014d@016_0002 कार्यानुपालनान् नित्यं धर्मे सत्ये च तिष्ठताम् 04,015.014d@016_0003 स्वप्रजायां प्रजायां च विशेषं नाधिगच्छताम् 04,015.014d@016_0004 प्रियेष्व् अपि च द्वेष्येषु समत्वं ये समाश्रिताः 04,015.014d@016_0005 विवादेषु प्रवृत्तेषु समकार्यानुदर्शिना 04,015.014d@016_0006 राज्ञा धर्मासनस्थेन जितौ लोकाव् उभाव् अपि 04,015.014d@016_0007 राजन् धर्मासनस्थो ऽसि रक्ष मां त्वम् अनागसीम् 04,015.014d@016_0008 अहं त्व् अनपराध्यन्ती कीचकेन दुरात्मना 04,015.014d@016_0009 पश्यतस् ते महाराज हता पादेन दासिवत् 04,015.014d@016_0010 त्वत्समक्षं नरश्रेष्ठ निष्पिष्टा वसुधातले 04,015.014d@016_0011 अनागसीं कृपार्हां मां स्त्रियं त्वं परिपालय 04,015.014d@016_0012 रक्ष मां कीचकाद् भीतां धर्मं रक्ष नरेश्वर 04,015.014d@016_0013 मत्स्याधिप प्रजा रक्ष पिता पुत्रान् इवौरसान् 04,015.014d@016_0014 यस् त्व् अधर्मेण कार्याणि मोहाद् वा कुरुते नृपः 04,015.014d@016_0015 अचिरात् तं दुरात्मानं वशे कुर्वन्ति शत्रवः 04,015.014d@016_0016 मत्स्यानां कुलजस् त्वं हि तेषां सत्यं परायणम् 04,015.014d@016_0017 त्वं किलैवंविधो जातः कुले धर्मपरायणे 04,015.014d@016_0018 अतस् त्वाहम् अभिक्रन्दे शरणार्थं नराधिप 04,015.014d@016_0019 त्राहि माम् अद्य राजेन्द्र कीचकात् पापपूरुषात् 04,015.014d@016_0020 अनाथाम् इति मां ज्ञात्वा कीचकः पुरुषाधमः 04,015.014d@016_0021 प्रहरत्य् एव नीचात्मा न च धर्मम् अवेक्षते 04,015.014d@016_0022 अकार्याणाम् अनारम्भात् कार्याणाम् अनुपालनात् 04,015.014d@016_0023 प्रजासु ये सुवृत्तास् ते स्वर्गम् आयान्ति भूमिपाः 04,015.014d@016_0024 कार्याकार्यविशेषज्ञाः कामकारेण पार्थिवाः 04,015.014d@016_0025 प्रजासु किल्बिषं कृत्वा नरकं यान्त्य् अधोमुखाः 04,015.014d@016_0026 नैव यज्ञैर् न वा दानैर् न गुरोर् उपसेवनात् 04,015.014d@016_0027 प्राप्नुवन्ति तथा धर्मं यथा कार्यानुपालनात् 04,015.014d@016_0028 अपि चेदं पुरा ब्रह्मा प्रोवाचेन्द्राय पृच्छते 04,015.014d@016_0029 द्वन्द्वं कार्यम् अकार्यं च लोकेष्व् आसीत् परं यथा 04,015.014d@016_0030 धर्माधर्मौ पुनर् द्वन्द्वं विनियुक्तम् अथापि वा 04,015.014d@016_0031 क्रियायाम् अक्रियायां च प्रापणे पुण्यपापयोः 04,015.014d@016_0032 प्रजायां सृज्यमानायां पुरा ह्य् एतद् उदाहृतम् 04,015.014d@016_0033 एतद् वो मानुषाः सम्यक् कार्यं द्वन्द्वत्रयं भुवि 04,015.014d@016_0034 अस्मिन् सुनीते दुर्नीते लभते कर्मजं फलम् 04,015.014d@016_0035 कल्याणकारी कल्याणं पापकारी तु पापकम् 04,015.014d@016_0036 तेन गच्छन्ति संसर्गं स्वर्गाय नरकाय वा 04,015.014d@016_0037 एवम् उक्त्वा परं वाक्यं विससर्ज शतक्रतुम् 04,015.014d@016_0038 शक्रो ऽप्य् आपृच्छ्य ब्रह्माणं देवराज्यम् अपालयत् 04,015.014d@016_0039 यथोक्तं देवदेवेन ब्रह्मणा परमेष्ठिना 04,015.014d@016_0040 वैशंपायनः 04,015.014d@016_0040 तथा त्वम् अपि राजेन्द्र कार्याकार्ये स्थिरो भव 04,015.014d@016_0041 एवं विलपमानायां पाञ्चाल्यां मत्स्यपुंगवः 04,015.014d@016_0042 अशक्तः कीचकं तत्र शासितुं बलदर्पितम् 04,015.014d@016_0043 विराटराजः सूतं तु सान्त्वेनैव न्यवारयत् 04,015.014d@016_0044 कीचकं मत्स्यराजेन कृतागसम् अनिन्दिता 04,015.014d@016_0045 नापराधानुरूपेण दण्डेन प्रतिपादितम् 04,015.014d@016_0046 पाञ्चालराजस्य सुता दृष्ट्वा सुरसुतोपमा 04,015.014d@016_0047 धर्मज्ञा व्यवहाराणां कीचकं कृतकिल्बिषम् 04,015.014d@016_0048 पुनः प्रोवाच राजानं स्मरन्ती धर्मम् उत्तमम् 04,015.014d@016_0049 संप्रेक्ष्य च वरारोहा सर्वांस् तत्र सभासदः 04,015.014d@016_0050 विराटं चाह पाञ्चाली दुःखेनाविष्टचेतना 04,015.015 द्रौपद्य् उवाच 04,015.015a येषां वैरी न स्वपिति पदा भूमिम् उपस्पृशन् 04,015.015c तेषां मां मानिनीं भार्यां सूतपुत्रः पदावधीत् 04,015.016a ये दद्युर् न च याचेयुर् ब्रह्मण्याः सत्यवादिनः 04,015.016c तेषां मां मानिनीं भार्यां सूतपुत्रः पदावधीत् 04,015.017a येषां दुन्दुभिनिर्घोषो ज्याघोषः श्रूयते ऽनिशम् 04,015.017b*0320_001 येषां ज्यातलनिर्घोषात् समकम्पत मेदिनी 04,015.017c तेषां मां मानिनीं भार्यां सूतपुत्रः पदावधीत् 04,015.018a ये ते तेजस्विनो दान्ता बलवन्तो ऽभिमानिनः 04,015.018c तेषां मां मानिनीं भार्यां सूतपुत्रः पदावधीत् 04,015.018d*0321_001 महेष्वासा रणे शूरा गर्विता मानतत्पराः 04,015.018d*0322_001 येषां नास्ति समः कश् चिद् वीर्ये सत्ये बले दमे 04,015.018d*0322_002 तेषां मां दयितां भार्यां सूतपुत्रः पदावधीत् 04,015.018d*0322_003 येषां न सदृशः कश् चिद् धनौघैर् भुवि मानवः 04,015.018d*0322_004 तेषां मां दयितां भार्यां सूतपुत्रः पदावधीत् 04,015.018d*0322_005 तवाग्रतो विशेषेण प्रजानां च हितैषिणः 04,015.018d*0322_006 पश्यतो निहता राजंस् तेनेह जगतीपते 04,015.019a सर्वलोकम् इमं हन्युर् धर्मपाशसितास् तु ये 04,015.019c तेषां मां मानिनीं भार्यां सूतपुत्रः पदावधीत् 04,015.020a शरणं ये प्रपन्नानां भवन्ति शरणार्थिनाम् 04,015.020c चरन्ति लोके प्रच्छन्नाः क्व नु ते ऽद्य महारथाः 04,015.021a कथं ते सूतपुत्रेण वध्यमानां प्रियां सतीम् 04,015.021b*0323_001 धर्मवैतंसिको नूनं न धर्मम् अपि पूजयेत् 04,015.021b*0323_002 पश्यन् मां मर्षयति यो वध्यमानां दुरात्मना 04,015.021c मर्षयन्ति यथा क्लीबा बलवन्तो ऽमितौजसः 04,015.022a क्व नु तेषाम् अमर्षश् च वीर्यं तेजश् च वर्तते 04,015.022c न परीप्सन्ति ये भार्यां वध्यमानां दुरात्मना 04,015.023a मयात्र शक्यं किं कर्तुं विराटे धर्मदूषणम् 04,015.023c यः पश्यन् मां मर्षयति वध्यमानाम् अनागसम् 04,015.023d*0324_001 धर्मो विद्धो ह्य् अधर्मेण सभां यत्रोपतिष्ठति 04,015.023d*0324_002 न चेद् विशल्यः क्रियते सर्वे विद्धाः सभासदः 04,015.023d*0324_003 यत्र धर्मो ह्य् अधर्मेण सत्यं यत्रानृतेन च 04,015.023d*0324_004 हन्यते प्रेक्षमाणानां हतास् तत्र सभासदः 04,015.024a न राजन् राजवत् किं चित् समाचरसि कीचके 04,015.024c दस्यूनाम् इव धर्मस् ते न हि संसदि शोभते 04,015.025a न कीचकः स्वधर्मस्थो न च मत्स्यः कथं चन 04,015.025c सभासदो ऽप्य् अधर्मज्ञा य इमं पर्युपासते 04,015.025d*0325_001 न धर्मं कीचको वेत्ति राजभृत्यास् तथैव च 04,015.025d*0325_002 न राजा विनयं ब्रूते अमात्याश् च न जानते 04,015.026a नोपालभे त्वां नृपते विराट जनसंसदि 04,015.026b*0326_000 वैशंपायन उवाच 04,015.026b*0326_001 एवंविधैर् वचोभिः सा तदा कृष्णाश्रुलोचना 04,015.026b*0326_002 उपालभत राजानं मत्स्यानां वरवर्णिनी 04,015.026c नाहम् एतेन युक्ता वै हन्तुं मत्स्य तवान्तिके 04,015.026e सभासदस् तु पश्यन्तु कीचकस्य व्यतिक्रमम् 04,015.026f*0327_001 यत् पार्थिवस् तु भयकृद् विषयस्य लोके 04,015.026f*0327_002 यद् वै पितापि जननी नु विषं ददाति 04,015.026f*0327_003 ते ते शरीरवरुणो ज्वलते महान्तं 04,015.026f*0327_004 तत् कस्य यातु शरणं भयवत् स लोकः 04,015.026f*0328_001 विराट नृपते पश्य माम् अनाथाम् अनागसीम् 04,015.026f*0329_001 न साम फलते दुष्टे दुष्टे दण्डः प्रयुज्यते 04,015.026f*0329_002 अदण्ड्यान् दण्डयन् राजा दण्ड्यांश् चैवाप्य् अदण्डयन् 04,015.026f*0329_003 स राजा न भवेल् लोके राजशब्दस्य भाजनम् 04,015.026f*0329_004 दीनान्धकृपणानाथपङ्गुकुब्जजडादिकान् 04,015.026f*0329_005 अनाथबालवृद्धांश् च पुरुषान् वा स्त्रियो ऽपि वा 04,015.026f*0329_006 दुष्टचोराभिभूतांश् च पालयेद् अवनीपतिः 04,015.026f*0329_007 अनाथानां च नाथः स्याद् अपितॄणां पिता नृपः 04,015.026f*0329_008 माता भवेद् अमातॄणाम् अगुरूणां गुरुर् भवेत् 04,015.026f*0329_009 अगतीनां गती राजा नृणां राजा परायणम् 04,015.026f*0329_010 विशेषतः परैर् दुष्टैः परामृष्टां नरोत्तम 04,015.026f*0329_011 स्त्रियं साध्वीम् अनाथां च पालयेत् स्वसुताम् इव 04,015.026f*0329_012 त्वद्गृहे वसतिं राजन्न् एतावत्कालपर्ययम् 04,015.026f*0329_013 अधिकां त्वत्सुतायाश् च पश्य मां कीचकाहताम् 04,015.027 विराट उवाच 04,015.027a परोक्षं नाभिजानामि विग्रहं युवयोर् अहम् 04,015.027c अर्थतत्त्वम् अविज्ञाय किं नु स्यात् कुशलं मम 04,015.028 वैशंपायन उवाच 04,015.028*0330_001 तस्यास् तत् कृपणं श्रुत्वा सैरन्ध्र्याः परिदेवितम् 04,015.028a ततस् तु सभ्या विज्ञाय कृष्णां भूयो ऽभ्यपूजयन् 04,015.028c साधु साध्व् इति चाप्य् आहुः कीचकं च व्यगर्हयन् 04,015.028d*0331_001 के चित् कृष्णां प्रशंसन्ति के चिन् निन्दन्ति कीचकम् 04,015.028d*0331_002 के चिन् निन्दन्ति राजानं के चिद् देवीं च ते नराः 04,015.029 सभ्या ऊचुः 04,015.029a यस्येयं चारुसर्वाङ्गी भार्या स्याद् आयतेक्षणा 04,015.029c परो लाभश् च तस्य स्यान् न स शोचेत् कदा चन 04,015.029d*0332_001 न हीदृशी मनुष्येषु सुलभा वरवर्णिनी 04,015.029d*0332_002 नारी सर्वानवद्याङ्गी देवीं मन्यामहे वयम् 04,015.029d*0333_001 यस्या गात्रं शुभं पीनं मुखं जयति पङ्कजम् 04,015.029d*0333_002 गतिर् हंसं स्मितं कुन्दं सैषा नार्हति पद्वधम् 04,015.029d*0333_003 द्वात्रिंशद् दशना यस्याः श्वेता मांसनिबन्धनाः 04,015.029d*0333_004 स्निग्धाश् च मृदवः केशाः सैषा नार्हति पद्वधम् 04,015.029d*0333_005 पद्मं चक्रं ध्वजं शङ्खं प्रासादो मकरस् तथा 04,015.029d*0333_006 यस्याः पाणितले सन्ति सैषा नार्हति पद्वधम् 04,015.029d*0333_007 आवर्ताः खलु चत्वारः सर्वे चैव प्रदक्षिणाः 04,015.029d*0333_008 समं गात्रं शुभं स्निग्धं यस्या नार्हति पद्वधम् 04,015.029d*0333_009 अच्छिद्रहस्तपादा च अच्छिद्रदशना च या 04,015.029d*0333_010 कन्या कमलपत्राक्षी कथम् अर्हति पद्वधम् 04,015.029d*0333_011 सेयं लक्षणसंपन्ना पूर्णचन्द्रनिभानना 04,015.029d*0333_012 सुरूपिणी सुवदना नेयं योग्या पदा वधम् 04,015.029d*0333_013 देवदेवीव सुभगा शक्रदेवीव शोभना 04,015.029d*0333_014 अप्सरा इव सौरूप्यान् नेयं योग्या पदा वधम् 04,015.030 वैशंपायन उवाच 04,015.030a एवं संपूजयंस् तत्र कृष्णां प्रेक्ष्य सभासदः 04,015.030c युधिष्ठिरस्य कोपात् तु ललाटे स्वेद आसजत् 04,015.031a अथाब्रवीद् राजपुत्रीं कौरव्यो महिषीं प्रियाम् 04,015.031b*0334_001 कृष्णां तत्र नृपाभ्याशे परिव्राजकरूपधृक् 04,015.031c गच्छ सैरन्ध्रि मात्र स्थाः सुदेष्णाया निवेशनम् 04,015.031d*0335_001 राजा ह्य् अयं धर्मशीलो विराटः परलोकभीः 04,015.031d*0335_002 यतस् त्वां न परित्राति सत्ये धर्मव्रते स्थितः 04,015.032a भर्तारम् अनुरुध्यन्त्यः क्लिश्यन्ते वीरपत्नयः 04,015.032c शुश्रूषया क्लिश्यमानाः पतिलोकं जयन्त्य् उत 04,015.033a मन्ये न कालं क्रोधस्य पश्यन्ति पतयस् तव 04,015.033c तेन त्वां नाभिधावन्ति गन्धर्वाः सूर्यवर्चसः 04,015.033d@017_0001 श्रूयतां ते सुकेशान्ते मोक्षधर्माश्रयाः कथाः 04,015.033d@017_0002 यथा धर्मः कुलस्त्रीणां दृष्टो धर्मानुरोधनात् 04,015.033d@017_0003 नास्ति यज्ञः स्त्रियः कश् चिन् न श्राद्धं नाप्य् उपोषणम् 04,015.033d@017_0004 या तु भर्तरि शुश्रूषा सा स्वर्गायाभिजायते 04,015.033d@017_0005 पिता रक्षति कौमारे भर्ता रक्षति यौवने 04,015.033d@017_0006 पुत्रस् तु स्थविरीभावे न स्त्री स्वातन्त्र्यम् अर्हति 04,015.033d@017_0007 अनुरुध्यमाना भर्तारं दृश्यन्ते वीरपत्नयः 04,015.033d@017_0008 शुश्रूषया क्लिश्यमानाः पतिलोकं जयन्त्य् उत 04,015.033d@017_0009 भर्तॄन् प्रति तथा पत्न्यो न क्रुध्यन्ति कदा चन 04,015.033d@017_0010 बहुभिश् च परिक्लेशैर् अविज्ञाताश् च शत्रुभिः 04,015.033d@017_0011 अनन्यभावशुश्रूषाः पतिलोकं जयन्त्य् उत 04,015.033d@017_0012 न क्रोधकालं नियतं पश्यन्ति पतयस् तव 04,015.033d@017_0013 न क्रुद्धान् प्रतियायाद् वै पतींस् ते वृत्रहा अपि 04,015.033d@017_0014 तेन त्वां नाभिधावन्ति गन्धर्वाः कामरूपिणः 04,015.033d@017_0015 यदि ते समयः कश् चित् कृतो ह्य् आयतलोचने 04,015.033d@017_0016 तं स्मरस्व क्षमाशीले क्षमा धर्मो ह्य् अनुत्तमः 04,015.033d@017_0017 क्षमा धर्मः क्षमा सत्यं क्षमा दानं क्षमा तपः 04,015.033d@017_0018 द्व्यंशिनो द्वादशाङ्गस्य चतुर्विंशतिपर्वणः 04,015.033d@017_0019 वैशंपायनः 04,015.033d@017_0019 कस् त्रिषष्टिशतारस्य मासोनस्याक्षमी भवेत् 04,015.033d@017_0020 इत्य् एवम् उक्ते तिष्ठन्तीं पुनर् एवाह धर्मराट् 04,015.034a अकालज्ञासि सैरन्ध्रि शैलूषीव विधावसि 04,015.034b*0336_000 वैशंपायनः 04,015.034b*0336_001 एवम् उक्ता तु सा भद्रा समुद्वीक्ष्याब्रवीद् इदम् 04,015.034c विघ्नं करोषि मत्स्यानां दीव्यतां राजसंसदि 04,015.034e गच्छ सैरन्ध्रि गन्धर्वाः करिष्यन्ति तव प्रियम् 04,015.034f*0337_001 व्यपनेष्यन्ति ते दुःखं येन ते विप्रियं कृतम् 04,015.035 द्रौपद्य् उवाच 04,015.035a अतीव तेषां घृणिनाम् अर्थे ऽहं धर्मचारिणी 04,015.035c तस्य तस्येह ते वध्या येषां ज्येष्ठो ऽक्षदेविता 04,015.036 वैशंपायन उवाच 04,015.036a इत्य् उक्त्वा प्राद्रवत् कृष्णा सुदेष्णाया निवेशनम् 04,015.036c केशान् मुक्त्वा तु सुश्रोणी संरम्भाल् लोहितेक्षणा 04,015.037a शुशुभे वदनं तस्या रुदन्त्या विरतं तदा 04,015.037c मेघलेखाविनिर्मुक्तं दिवीव शशिमण्डलम् 04,015.037d*0338_000 वैशंपायनः 04,015.037d*0338_001 एवम् उक्त्वा वरारोहा परिमृज्याननं शुभम् 04,015.037d*0338_002 केशान् प्रमुक्तान् संयम्य रुधिरेण समुक्षितान् 04,015.037d*0338_003 पांसुकुण्ठितसर्वाङ्गी गजराजवधूर् इव 04,015.037d*0338_004 प्रतस्थे नागनासोरूर् भर्तुर् आज्ञाय शासनम् 04,015.037d*0338_005 विमुक्ता मृगशावाक्षी निरन्तरपयोधरा 04,015.037d*0338_006 प्रभा नक्षत्रराजस्य कालमेघैर् इवावृता 04,015.037d*0338_007 यस्या ह्य् अर्थे पाण्डवेयास् त्यजेयुर् अपि जीवितम् 04,015.037d*0338_008 तां ते दृष्ट्वा तथा कृष्णां क्षमिणो धर्मचारिणः 04,015.037d*0338_009 समयं नातिवर्तन्ते वेलाम् इव महोदधिः 04,015.037d*0338_010 सा प्रविश्य प्रवेपन्ती सुदेष्णाया निवेशनम् 04,015.037d*0338_011 रुदन्ती चारुसर्वाङ्गी तस्यास् तस्थाव् अथाग्रतः 04,015.037d*0338_012 ताम् उवाच विराटस्य महिषी शाठ्यम् आस्थिता 04,015.038 सुदेष्णोवाच 04,015.038*0339_001 किम् इदं पद्मसंकाशं सुदन्तोष्ठाक्षिनासिकम् 04,015.038*0339_002 रुदन्त्या अवसृष्टास्रं पूर्णेन्दुसमवर्चसम् 04,015.038*0339_003 बाष्पोष्णं कृष्णताराभ्याम् अत्यर्थं रुचिरप्रभम् 04,015.038*0339_004 नयनाभ्याम् अजिह्माभ्यां मुखं ते मुञ्चते जलम् 04,015.038a कस् त्वावधीद् वरारोहे कस्माद् रोदिषि शोभने 04,015.038b*0340_001 को विप्रयुज्यते दारैः सपुत्रपशुबान्धवैः 04,015.038c कस्याद्य न सुखं भद्रे केन ते विप्रियं कृतम् 04,015.038d*0341_001 वैशंपायनः 04,015.038d*0341_001 ब्रूहि किं ते प्रियं कुर्मि कं त्यजे घातयामि वा 04,015.038d*0341_002 तां निःश्वस्याब्रवीत् कृष्णा जानन्ती नाम पृच्छसि 04,015.038d*0341_003 भ्रात्रे त्वं माम् अनुप्रेष्य किम् एवं त्वं विकत्थसे 04,015.039 द्रौपद्य् उवाच 04,015.039a कीचको मावधीत् तत्र सुराहारीं गतां तव 04,015.039c सभायां पश्यतो राज्ञो यथैव विजने तथा 04,015.040 सुदेष्णोवाच 04,015.040a घातयामि सुकेशान्ते कीचकं यदि मन्यसे 04,015.040b*0342_001 भ्राता यद्य् एष मे व्यक्तं योनितो धर्मचारिणीम् 04,015.040c यो ऽसौ त्वां कामसंमत्तो दुर्लभाम् अभिमन्यते 04,015.041 द्रौपद्य् उवाच 04,015.041a अन्ये वै तं वधिष्यन्ति येषाम् आगः करोति सः 04,015.041c मन्ये चाद्यैव सुव्यक्तं परलोकं गमिष्यति 04,015.041d@019_0000 जनमेजयः 04,015.041d@019_0001 अहो दुःखतरं प्राप्ता कीचकेन समाहता 04,015.041d@019_0002 पतिव्रता महाभागा द्रौपदी योषितां वरा 04,015.041d@019_0003 दुःशलां मानयन्ती या भर्तॄणां भगिनीं शुभाम् 04,015.041d@019_0004 नाशपत् सिन्धुराजं सा बलात्कारेण वाहिता 04,015.041d@019_0005 किमर्थम् इह संप्राप्ता कीचकेन दुरात्मना 04,015.041d@019_0006 नाशपत् तं महाभागा कृष्णा पादेन ताडिता 04,015.041d@019_0007 तेजोराशिर् इयं देवी धर्मज्ञा सत्यवादिनी 04,015.041d@019_0008 केशपक्षे परामृष्टा मर्षयिष्यत्य् अशक्तवत् 04,015.041d@019_0009 नैतत् कारणम् अल्पं हि श्रोतुकामो ऽस्मि सत्तम 04,015.041d@019_0010 कृष्णायास् तु परिक्लेशान् मनो मे दूयते भृशम् 04,015.041d@019_0011 कस्य वंशे समुद्भूतः स च दुर्ललितो मुने 04,015.041d@019_0012 बलोन्मत्तः कथं चासीत् स्यालो मात्स्यस्य कीचकः 04,015.041d@019_0013 दृष्ट्वापि तां प्रियां भार्यां सूतपुत्रेण ताडिताम् 04,015.041d@019_0014 वैशंपायनः 04,015.041d@019_0014 नैव चुक्षुभिरे वीराः किम् अकुर्वन्त तं प्रति 04,015.041d@019_0015 त्वदुक्तो ऽयम् अनुप्रश्नः कुरूणां कीर्तिवर्धन 04,015.041d@019_0016 एतत् सर्वं यथा वक्ष्ये विस्तरेणेह पार्थिव 04,015.041d@019_0017 ब्राह्मण्यां क्षत्रियाज् जातः सूतो भवति पार्थिव 04,015.041d@019_0018 प्रातिलोम्येन जातानां स ह्य् एको द्विज एव तु 04,015.041d@019_0019 रथकारम् इतीमं हि क्रियायुक्तं द्विजन्मनाम् 04,015.041d@019_0020 क्षत्रियाद् अवरो वैश्याद् विशिष्टम् इति चक्षते 04,015.041d@019_0021 सह सूतेन संबन्धः कृतः पूर्वं नराधिपैः 04,015.041d@019_0022 तेन तु प्रातिलोम्येन राजशब्दो न लभ्यते 04,015.041d@019_0023 तेषां तु सूतविषयः सूतानां नामतः कृतः 04,015.041d@019_0024 उपजीव्यं च यत् क्षत्रं लब्धं सूतेन यत् पुरा 04,015.041d@019_0025 सूतानाम् अधिपो राजा केकयो नाम विश्रुतः 04,015.041d@019_0026 राजकन्यासमुद्भूतः सारथ्ये ऽनुपमो ऽभवत् 04,015.041d@019_0027 पुत्रास् तस्य कुरुश्रेष्ठ मालव्यां जज्ञिरे तदा 04,015.041d@019_0028 कीचका इति विख्याता शतं षट् चैव भारत 04,015.041d@019_0029 तेषाम् आसीद् बलश्रेष्ठः कीचकः सर्वजित् प्रभो 04,015.041d@019_0030 अग्रजो बलसंमत्तस् तेनासीत् सूतषट्शतम् 04,015.041d@019_0031 मालव्या एव कौरव्य तत्र ह्य् अवरजाभवत् 04,015.041d@019_0032 तस्यां केकयराज्ञस् तु सुदेष्णा दुहिताभवत् 04,015.041d@019_0033 तां विराटस्य मात्स्यस्य केकयः प्रददौ मुदा 04,015.041d@019_0034 सुरथायां मृतायां तु कौसल्यां श्वेतमातरि 04,015.041d@019_0035 श्वेते विनष्टे शङ्खे च गते मातुलवेश्मनि 04,015.041d@019_0036 सुदेष्णां महिषीं लब्ध्वा राजा दुःखम् अपानुदत् 04,015.041d@019_0037 उत्तरां चोत्तरां चैव विराटात् पृथिवीपते 04,015.041d@019_0038 सुदेष्णा सुषुवे देवी कैकेयी कुलवृद्धये 04,015.041d@019_0039 मातृष्वसृसुतां राजन् कीचकस् ताम् अनिन्दिताम् 04,015.041d@019_0040 सदा परिचरन् प्रीत्या विराटे न्यवसत् सुखी 04,015.041d@019_0041 भ्रातरश् चास्य विक्रान्ताः सर्वे च तम् अनुव्रताः 04,015.041d@019_0042 विराटस्यैव संहृष्टा बलं कोशं च वर्धयन् 04,015.041d@019_0043 कालेया नाम दैतेयाः प्रायशो भुवि विश्रुताः 04,015.041d@019_0044 जज्ञिरे कीचका राजन् बाणो ज्येष्ठस् ततो ऽभवत् 04,015.041d@019_0045 स हि सर्वास्त्रसंपन्नो बलवान् भीमविक्रमः 04,015.041d@019_0046 कीचको नष्टमर्यादो बभूव भयदो नृणाम् 04,015.041d@019_0047 तं प्राप्य बलसंमत्तं विराटः पृथिवीपतिः 04,015.041d@019_0048 जिगाय सर्वांश् च रिपून् यथेन्द्रो दानवान् पुरा 04,015.041d@019_0049 मेखलांश् च त्रिगर्तांश् च दशार्णांश् च कशेरुकान् 04,015.041d@019_0050 मालवान् यवनांश् चैव पुलिन्दान् काशिकोसलान् 04,015.041d@019_0051 अङ्गान् वङ्गान् कलिङ्गांश् च तङ्गणान् परतङ्गणान् 04,015.041d@019_0052 करदांश् च निषिद्धांश् च शिवान् मच्छिल्लिकांस् तथा 04,015.041d@019_0053 अन्ये च बहवः शूरा नानाजनपदेश्वराः 04,015.041d@019_0054 कीचकेन रणे भग्ना व्यद्रवन्त दिशो दश 04,015.041d@019_0055 तम् एवं वीर्यसंपन्नं नानायुतसमं बले 04,015.041d@019_0056 विराटस् तत्र सेनायाश् चकार पतिम् आत्मनः 04,015.041d@019_0057 विराटभ्रातरश् चैव दश दाशरथोपमाः 04,015.041d@019_0058 ते चैनान् अन्ववर्तन्त कीचकान् बलवत्तरान् 04,015.041d@019_0059 एवंविधबलो भीमः कीचकास् ते च तद्विधाः 04,015.041d@019_0060 राज्ञः स्याला महात्मानो विराटस्य हितैषिणः 04,015.041d@019_0061 एतत् ते कथितं सर्वं कीचकस्य पराक्रमम् 04,015.041d@019_0062 द्रौपदी न शशापैनं यस्मात् तद् गदतः शृणु 04,015.041d@019_0063 विक्षरन्ति तपः क्रोधाद् ऋषयो न शपन्ति च 04,015.041d@019_0064 जानन्ती तद् यथातत्त्वं द्रौपदी न शशाप तम् 04,015.041d@019_0065 क्षमा धर्मः क्षमा दानं क्षमा यज्ञः क्षमा यशः 04,015.041d@019_0066 क्षमा सत्यं क्षमा शीलं क्षमा कीर्तिः क्षमा परम् 04,015.041d@019_0067 क्षमा पुण्यं क्षमा तीर्थं क्षमा सर्वम् इति श्रुतिः 04,015.041d@019_0068 क्षमावताम् अयं लोकः परश् चैव क्षमावताम् 04,015.041d@019_0069 एतत् सर्वं विजानन्ती सा क्षमाम् अन्वपद्यत 04,015.041d@019_0070 भर्तॄणां मतम् आज्ञाय क्षमिणां धर्मचारिणाम् 04,015.041d@019_0071 नाशपत् तं विशालाक्षी सती शक्तापि भारत 04,015.041d@019_0072 पाण्डवाश् चापि ते सर्वे द्रौपदीं प्रेक्ष्य दुःखिताम् 04,015.041d@019_0073 क्रोधाग्निना व्यदह्यन्त तदा लज्जाव्यपेक्षया 04,015.041d@019_0074 अथ भीमो महाबाहुः सूदयिष्यंस् तु कीचकम् 04,015.041d@019_0075 वारितो धर्मपुत्रेण वेलयेव महोदधिः 04,015.041d@019_0076 संधार्य मनसा रोषं दिवारात्रं विनिःश्वसन् 04,015.041d@019_0077 महानसे तदा कृच्छ्रात् सुष्वाप रजनीं च ताम् 04,015.041d@018_0001 भ्रातुः प्रयच्छ त्वरिता जीवश्राद्धं तम् अद्य वै 04,015.041d@018_0002 सुदृष्टं कुरु चैवेनं नासून् मन्ये धरिष्यति 04,015.041d@018_0003 तेषां हि मम भर्तॄणां पञ्चानां धर्मचारिणाम् 04,015.041d@018_0004 एको दुर्मर्षणो ऽत्यर्थं बले चाप्रतिमो भुवि 04,015.041d@018_0005 निर्मनुष्यम् इमं लोकं कुर्यात् क्रुद्धो निशाम् इमाम् 04,015.041d@018_0006 न च संक्रुध्यते तावद् गन्धर्वः कामरूपधृक् 04,015.041d@018_0007 नूनं ज्ञास्यति यावद् वै ममैतत् पादघातनम् 04,015.041d@018_0008 तत्क्षणात् कीचकः पापः सपुत्रभ्रातृबान्धवः 04,015.041d@018_0009 विनशिष्यति दुष्टात्मा यथा दुष्कृतकर्मकृत् 04,015.041d@018_0010 अपि चैतत् पुरा प्रोक्तं निपुणैर् मनुजोत्तमैः 04,015.041d@018_0011 एकस् तु कुरुते पापं कालपाशवशं गतः 04,015.041d@018_0012 नीचो ह्य् आत्मापराधेन कुलं येन विनश्यति 04,015.041d@018_0013 सुदेष्णाम् एवम् उक्त्वा तु सैरन्ध्री दुःखमोहिता 04,015.041d@018_0014 कीचकस्य वधार्थाय व्रतदीक्षाम् उपागमत् 04,015.041d@018_0015 अभ्यर्थिता च नारीभिर् मानिता च सुदेष्णया 04,015.041d@018_0016 न च स्नाति न चाश्नाति पांसून् न परिमार्जति 04,015.041d@018_0017 रुधिरक्लिन्नवसना बभूव मृदितेक्षणा 04,015.041d@018_0018 तां तथा शोकसंतप्तां दृष्ट्वा प्ररुरुदुः स्त्रियः 04,015.041d@018_0019 कीचकस्य वधं सर्वा मनोभिश् चाशशंसिरे 04,016.001 वैशंपायन उवाच 04,016.001a सा हता सूतपुत्रेण राजपुत्री समज्वलत् 04,016.001c वधं कृष्णा परीप्सन्ती सेनावाहस्य भामिनी 04,016.001e जगामावासम् एवाथ तदा सा द्रुपदात्मजा 04,016.002a कृत्वा शौचं यथान्यायं कृष्णा वै तनुमध्यमा 04,016.002c गात्राणि वाससी चैव प्रक्षाल्य सलिलेन सा 04,016.003a चिन्तयाम् आस रुदती तस्य दुःखस्य निर्णयम् 04,016.003c किं करोमि क्व गच्छामि कथं कार्यं भवेन् मम 04,016.004a इत्य् एवं चिन्तयित्वा सा भीमं वै मनसागमत् 04,016.004c नान्यः कर्ता ऋते भीमान् ममाद्य मनसः प्रियम् 04,016.005a तत उत्थाय रात्रौ सा विहाय शयनं स्वकम् 04,016.005c प्राद्रवन् नाथम् इच्छन्ती कृष्णा नाथवती सती 04,016.005d*0343_001 भवनं भीमसेनस्य क्षिप्रम् आयतलोचना 04,016.005e दुःखेन महता युक्ता मानसेन मनस्विनी 04,016.006a सा वै महानसे प्राप्य भीमसेनं शुचिस्मिता 04,016.006c सर्वश्वेतेव माहेयी वने जाता त्रिहायनी 04,016.006d*0344_001 उपातिष्ठत पाञ्चाली भीमं कौरव्यम् अच्युतम् 04,016.006d*0344_002 मृगर्षभं यथा दृप्तं गन्धिनी वननिर्झरे 04,016.006e उपातिष्ठत पाञ्चाली वाशितेव महागजम् 04,016.007a सा लतेव महाशालं फुल्लं गोमतितीरजम् 04,016.007b*0345_001 परिष्वजत पाञ्चाली मध्यमं पाण्डुनन्दनम् 04,016.007c बाहुभ्यां परिरभ्यैनं प्राबोधयद् अनिन्दिता 04,016.007e सिंहं सुप्तं वने दुर्गे मृगराजवधूर् इव 04,016.007f*0346_001 भीमसेनम् उपाश्लिष्यद् धस्तिनीव महागजम् 04,016.007f*0347_001 परिस्पृश्य च पाणिभ्यां पतिं सुप्तम् अबोधयत् 04,016.007f*0347_002 श्रीर् इवान्या महोत्साहं सुप्तं विष्णुम् इवार्णवे 04,016.007f*0347_003 क्षौमावदाते शयने शयानम् ऋषभेक्षणम् 04,016.007f*0347_004 यथा शची देवराजं रुद्राणी शंकरं यथा 04,016.007f*0347_005 ब्रह्माणम् इव सावित्री यथा षष्ठी गुहं यथा 04,016.007f*0347_006 दिशागजसमाकारं गजं गजवधूर् इव 04,016.007f*0347_007 भीमं प्राबोधयत् कान्ता लक्ष्मीर् दामोदरं यथा 04,016.007f*0348_001 देवगर्भसमाभासं प्रियं प्रियमुदा प्रिया 04,016.008a वीणेव मधुराभाषा गान्धारं साधु मूर्च्छिता 04,016.008c अभ्यभाषत पाञ्चाली भीमसेनम् अनिन्दिता 04,016.009a उत्तिष्ठोत्तिष्ठ किं शेषे भीमसेन यथा मृतः 04,016.009c नामृतस्य हि पापीयान् भार्याम् आलभ्य जीवति 04,016.010a तस्मिञ् जीवति पापिष्ठे सेनावाहे मम द्विषि 04,016.010c तत् कर्म कृतवत्य् अद्य कथं निद्रां निषेवसे 04,016.010d*0349_000 वैशंपायन उवाच 04,016.010d*0349_001 एवम् उक्त्वाथ तां शालां प्रविवेश मनस्विनी 04,016.010d*0349_002 यस्यां भीमस् तदा शेते मृगराज इव श्वसन् 04,016.010d*0349_003 तस्या रूपेण सा शाला भीमस्य च महात्मनः 04,016.010d*0349_004 संमूर्छितेव कौरव्य प्रजज्वाल च तेजसा 04,016.010d*0350_000 वैशंपायनः 04,016.010d*0350_001 सुखसुप्तश् च तं शब्दं निशम्य स वृकोदरः 04,016.010d*0350_002 संवेदितः कुरुश्रेष्ठस् तोत्रैर् इव महागजः 04,016.011a स संप्रहाय शयनं राजपुत्र्या प्रबोधितः 04,016.011c उपातिष्ठत मेघाभः पर्यङ्के सोपसंग्रहे 04,016.011d*0351_001 उपविश्य च दुर्धर्षः पाञ्चालकुलवर्धिनीम् 04,016.012a अथाब्रवीद् राजपुत्रीं कौरव्यो महिषीं प्रियाम् 04,016.012c केनास्य् अर्थेन संप्राप्ता त्वरितेव ममान्तिकम् 04,016.013a न ते प्रकृतिमान् वर्णः कृशा पाण्डुश् च लक्ष्यसे 04,016.013b*0352_001 प्रकाशं यदि वा गुह्यं सर्वम् आख्यातुम् अर्हसि 04,016.013c आचक्ष्व परिशेषेण सर्वं विद्याम् अहं यथा 04,016.014a सुखं वा यदि वा दुःखं द्वेष्यं वा यदि वा प्रियम् 04,016.014c यथावत् सर्वम् आचक्ष्व श्रुत्वा ज्ञास्यामि यत् परम् 04,016.015a अहम् एव हि ते कृष्णे विश्वास्यः सर्वकर्मसु 04,016.015c अहम् आपत्सु चापि त्वां मोक्षयामि पुनः पुनः 04,016.016a शीघ्रम् उक्त्वा यथाकामं यत् ते कार्यं विवक्षितम् 04,016.016c गच्छ वै शयनायैव पुरा नान्यो ऽवबुध्यते 04,016.016d*0353_000 वैशंपायनः 04,016.016d*0353_001 सा लज्जमाना भीता च अधोमुखमुखी ततः 04,016.016d*0353_002 नोवाच किं चिद् वचनं बाष्पदूषितलोचना 04,016.016d*0353_003 अथाब्रवीद् भीमपराक्रमो बली 04,016.016d*0353_004 वृकोदरः पाण्डवमुख्यसंमतः 04,016.016d*0353_005 प्रब्रूहि किं ते करवाणि सुन्दरि 04,016.016d*0353_006 प्रियं प्रिये वारणखेलगामिनि 04,017.001 द्रौपद्य् उवाच 04,017.001a अशोच्यं नु कुतस् तस्या यस्या भर्ता युधिष्ठिरः 04,017.001c जानन् सर्वाणि दुःखानि किं मां त्वं परिपृच्छसि 04,017.002a यन् मां दासीप्रवादेन प्रातिकामी तदानयत् 04,017.002c सभायां पार्षदो मध्ये तन् मां दहति भारत 04,017.002d*0354_001 विकृष्टा हास्तिनपुरे सभायां राजसंसदि 04,017.002d*0354_002 दुःशासनेन केशान्ते परामृष्टा रजस्वला 04,017.002d*0354_003 क्षत्रियैस् तत्र कर्णाद्यैर् दृष्टा दुर्योधनेन च 04,017.002d*0354_004 श्वशुराभ्यां च भीष्मेण विदुरेण च धीमता 04,017.002d*0354_005 द्रोणेन च महाबाहो कृपेण च परंतप 04,017.002d*0354_006 साहं श्वशुरयोर् मध्ये भर्तृमध्ये च पाण्डव 04,017.002d*0354_007 केशे गृहीत्वैव सभां नीता जीवति वै त्वयि 04,017.002d*0355_001 विप्रमुक्ता ततश् चाहं नवे राज्याद् वनं गता 04,017.002d*0355_002 साहं वने दुर्वसतिं वसन्ती चाध्वकर्शिता 04,017.002d*0355_003 जटासुरपरिक्लेशात् प्राप्तापि सुमहद् भयम् 04,017.003a पार्थिवस्य सुता नाम का नु जीवेत मादृशी 04,017.003c अनुभूय भृशं दुःखम् अन्यत्र द्रौपदीं प्रभो 04,017.004a वनवासगतायाश् च सैन्धवेन दुरात्मना 04,017.004c परामर्शं द्वितीयं च सोढुम् उत्सहते नु का 04,017.004d*0356_001 पद्भ्यां पर्यचरं चाहं देशान् विषमसंस्थितान् 04,017.004d*0356_002 दुर्ग्ठश्वापदसंकीर्णांस् त्वयि जीवति पाण्डव 04,017.004d*0356_003 ततो ऽहं द्वादशे वर्षे वन्यमूलफलाशना 04,017.004d*0356_004 इदं पुरम् अनुप्राप्ता सुदेष्णापरिचारिका 04,017.004d*0356_005 परस्त्रियम् उपातिष्ठे सत्यधर्मपथे स्थिता 04,017.004d*0356_006 गोशीर्षकं पद्मकं च हरिश्यामं च चन्दनम् 04,017.004d*0356_007 नित्यं पिंषे विराटस्य त्वयि जीवति पाण्डव 04,017.004d*0356_008 साहं बहूनि दुःखानि गणयामि न ते कृते 04,017.005a मत्स्यराज्ञः समक्षं च तस्य धूर्तस्य पश्यतः 04,017.005c कीचकेन पदा स्पृष्टा का नु जीवेत मादृशी 04,017.006a एवं बहुविधैः क्लेशैः क्लिश्यमानां च भारत 04,017.006c न मां जानासि कौन्तेय किं फलं जीवितेन मे 04,017.006d*0357_001 द्रुपदस्य सुता चाहं धृष्टद्युम्नस्य चानुजा 04,017.006d*0357_002 अग्निकुण्डात् समुद्भूता नोर्व्यां जातु चरामि भोः 04,017.006d*0357_003 कीचकं चेन् न हन्यास् त्वं शिलां बद्ध्वा जले म्रिये 04,017.006d*0357_004 विषम् आलोड्य पास्यामि प्रवेक्ष्याम्य् अथवानलम् 04,017.006d*0357_005 आत्मानं नाशयिष्यामि वृक्षम् आरुह्य वा पते 04,017.006d*0357_006 शस्त्रेणाङ्गं च भेत्स्यामि किं फलं जीवितेन मे 04,017.007a यो ऽयं राज्ञो विराटस्य कीचको नाम भारत 04,017.007c सेनानीः पुरुषव्याघ्र स्यालः परमदुर्मतिः 04,017.008a स मां सैरन्ध्रिवेषेण वसन्तीं राजवेश्मनि 04,017.008c नित्यम् एवाह दुष्टात्मा भार्या मम भवेति वै 04,017.009a तेनोपमन्त्र्यमाणाया वधार्हेण सपत्नहन् 04,017.009c कालेनेव फलं पक्वं हृदयं मे विदीर्यते 04,017.009d*0358_001 शरणं भव कौन्तेय मा संगच्छ युधिष्ठिरम् 04,017.009d*0358_002 निरुद्योगं निरामर्षं निर्वीर्यम् अरिमर्दन 04,017.009d*0358_003 मा स्म सीमन्तिनी का चिज् जनयेत् पुत्रम् ईदृशम् 04,017.009d*0358_004 विजानामि तवामर्षं बलं वीर्यं च पाण्डव 04,017.009d*0358_005 ततो ऽहं परिदेवामि चाग्रतस् ते महाबल 04,017.009d*0358_006 यथा यूथपतिर् मत्तः कुञ्जरः षाष्टिहायनः 04,017.009d*0358_007 भूमौ निपतितं बिल्वं पद्भ्याम् आक्रम्य पीडयेत् 04,017.009d*0358_008 तथैव च शिरस् तस्य निपात्य धरणीतले 04,017.009d*0358_009 वामेन पुरुषव्याघ्र मर्द पादेन पाण्डव 04,017.009d*0358_010 स चेद् उद्यन्तम् आदित्यं प्रातर् उत्थाय पश्यति 04,017.009d*0358_011 कीचकः शर्वरीं व्युष्टां नाहं जीवितुम् उत्सहे 04,017.009d*0358_012 शापितो ऽसि मम प्राणैः सुकृतेनार्जुनेन च 04,017.009d*0358_013 युधिष्ठिरस्य पादाभ्यां यमयोर् जीवितेन च 04,017.009d*0358_014 यत् कीचकवधं नाद्य प्रतिज्ञास्यसि भारत 04,017.010a भ्रातरं च विगर्हस्व ज्येष्ठं दुर्द्यूतदेविनम् 04,017.010c यस्यास्मि कर्मणा प्राप्ता दुःखम् एतद् अनन्तकम् 04,017.010d*0359_001 एषां मुख्यतमो ज्येष्ठो भवेत् तु कुलपांसनः 04,017.010d*0359_002 भ्रातरं त्वरम् अन्वीयुस् ते ऽपि शालीनबुद्धयः 04,017.011a को हि राज्यं परित्यज्य सर्वस्वं चात्मना सह 04,017.011c प्रव्रज्यायैव दीव्येत विना दुर्द्यूतदेविनम् 04,017.012a यदि निष्कसहस्रेण यच् चान्यत् सारवद् धनम् 04,017.012c सायंप्रातर् अदेविष्यद् अपि संवत्सरान् बहून् 04,017.013a रुक्मं हिरण्यं वासांसि यानं युग्यम् अजाविकम् 04,017.013c अश्वाश्वतरसंघांश् च न जातु क्षयम् आवहेत् 04,017.014a सो ऽयं द्यूतप्रवादेन श्रिया प्रत्यवरोपितः 04,017.014c तूष्णीम् आस्ते यथा मूढः स्वानि कर्माणि चिन्तयन् 04,017.015a दश नागसहस्राणि पद्मिनां हेममालिनाम् 04,017.015c यं यान्तम् अनुयान्तीह सो ऽयं द्यूतेन जीवति 04,017.016a तथा शतसहस्राणि नृणाम् अमिततेजसाम् 04,017.016c उपासते महाराजम् इन्द्रप्रस्थे युधिष्ठिरम् 04,017.017a शतं दासीसहस्राणि यस्य नित्यं महानसे 04,017.017c पात्रीहस्तं दिवारात्रम् अतिथीन् भोजयन्त्य् उत 04,017.018a एष निष्कसहस्राणि प्रदाय ददतां वरः 04,017.018c द्यूतजेन ह्य् अनर्थेन महता समुपावृतः 04,017.019a एनं हि स्वरसंपन्ना बहवः सूतमागधाः 04,017.019c सायंप्रातर् उपातिष्ठन् सुमृष्टमणिकुण्डलाः 04,017.019d@020_0001 सहस्रं वालखिल्यानां सहस्रम् उदवासिनाम् 04,017.019d@020_0002 सहस्रम् अश्मकुट्टानां सहस्रं वायुभोजिनाम् 04,017.019d@020_0003 सहस्रं भुवि पत्नीनां सहस्रं ब्रह्मचारिणाम् 04,017.019d@020_0004 सहस्रं वानप्रस्थानां सहस्रं गृहमेधिनाम् 04,017.019d@020_0005 हंसाः परमहंसाश् च योगिनश् च द्विजातयः 04,017.019d@020_0006 कुटीचकाः परिव्राजो ये चान्ये वनचारिणः 04,017.019d@020_0007 नित्यं भक्तात्मकाश् चैव बहवश् चोर्ध्वरेतसः 04,017.019d@020_0008 चतुर्वेदविदो विप्राः शिक्षामीमांसयोः स्थिराः 04,017.019d@020_0009 पदक्रमपरा विप्राः सामाध्ययनिकाश् च ये 04,017.020a सहस्रम् ऋषयो यस्य नित्यम् आसन् सभासदः 04,017.020c तपःश्रुतोपसंपन्नाः सर्वकामैर् उपस्थिताः 04,017.020d*0360_001 अष्टाशीतिसहस्राणि स्नातका गृहमेधिनः 04,017.020d*0360_002 त्रिंशद्द् आसीक एकैको यान् बिभर्ति युधिष्ठिरः 04,017.020d*0360_003 अप्रतिग्राहिणां चैव यतीनाम् ऊर्ध्वरेतसाम् 04,017.020d*0360_004 दश चापि सहस्राणि सो ऽयम् आस्ते नरेश्वरः 04,017.020d*0360_005 आनृशंस्यम् अनुक्रोशं संविभागस् तथैव च 04,017.020d*0360_006 यस्मिन्न् एतानि सर्वाणि सो ऽयम् आस्ते नरेश्वरः 04,017.021a अन्धान् वृद्धांस् तथानाथान् सर्वान् राष्ट्रेषु दुर्गतान् 04,017.021c बिभर्त्य् अविमना नित्यम् आनृशंस्याद् युधिष्ठिरः 04,017.021d*0361_001 धृतिमान् सत्यविक्रमः 04,017.021d*0361_002 संविभागमना नित्यं 04,017.022a स एष निरयं प्राप्तो मत्स्यस्य परिचारकः 04,017.022c सभायां देविता राज्ञः कङ्को ब्रूते युधिष्ठिरः 04,017.023a इन्द्रप्रस्थे निवसतः समये यस्य पार्थिवाः 04,017.023c आसन् बलिभृतः सर्वे सो ऽद्यान्यैर् भृतिम् इच्छति 04,017.024a पार्थिवाः पृथिवीपाला यस्यासन् वशवर्तिनः 04,017.024c स वशे विवशो राजा परेषाम् अद्य वर्तते 04,017.025a प्रताप्य पृथिवीं सर्वां रश्मिवान् इव तेजसा 04,017.025c सो ऽयं राज्ञो विराटस्य सभास्तारो युधिष्ठिरः 04,017.026a यम् उपासन्त राजानः सभायाम् ऋषिभिः सह 04,017.026c तम् उपासीनम् अद्यान्यं पश्य पाण्डव पाण्डवम् 04,017.026d*0362_001 सदस्यं समुपासीनं परस्य प्रियवादिनम् 04,017.026d*0362_002 दृष्ट्वा युधिष्ठिरं शोको न विशेत् कम् असंशयम् 04,017.027a अतदर्हं महाप्राज्ञं जीवितार्थे ऽभिसंश्रितम् 04,017.027c दृष्ट्वा कस्य न दुःखं स्याद् धर्मात्मानं युधिष्ठिरम् 04,017.028a उपास्ते स्म सभायां यं कृत्स्ना वीर वसुंधरा 04,017.028c तम् उपासीनम् अद्यान्यं पश्य भारत भारतम् 04,017.029a एवं बहुविधैर् दुःखैः पीड्यमानाम् अनाथवत् 04,017.029c शोकसागरमध्यस्थां किं मां भीम न पश्यसि 04,018.001 द्रौपद्य् उवाच 04,018.001a इदं तु मे महद् दुःखं यत् प्रवक्ष्यामि भारत 04,018.001c न मे ऽभ्यसूया कर्तव्या दुःखाद् एतद् ब्रवीम्य् अहम् 04,018.001d*0363_001 सूदकर्मणि भीम त्वम् असमे भरतर्षभ 04,018.001d*0363_002 ब्रुवन् बल्लवजातीयः कस्य शोकं न वर्धयेः 04,018.001d*0363_003 सूपकारं विराटस्य बल्लवं त्वां विदुर् जनाः 04,018.001d*0363_004 प्रेष्यत्वं समनुप्राप्तं ततो दुःखतरं नु किम् 04,018.001d*0363_005 यदा महानसे सिद्धे विराटम् उपतिष्ठसि 04,018.001d*0363_006 ब्रुवाणो बल्लवः सूदस् तदा सीदति मे मनः 04,018.001d*0363_007 यदा प्रहृष्टः सम्राट् त्वां संयोधयति कुञ्जरैः 04,018.001d*0363_008 हसन्त्य् अन्तःपुरे नार्यो मम तूद्विजते मनः 04,018.001d*0363a_001 सर्वेषां बलिनां श्रेष्ठस् त्वं च भीम महाबलः 04,018.002a शार्दूलैर् महिषैः सिंहैर् आगारे युध्यसे यदा 04,018.002c कैकेय्याः प्रेक्षमाणायास् तदा मे कश्मलो भवेत् 04,018.002d*0364_001 तत उत्थाय कैकेयी सर्वास् ताः प्रत्यभाषत 04,018.003a प्रेक्षासमुत्थिता चापि कैकेयी ताः स्त्रियो वदेत् 04,018.003c प्रेक्ष्य माम् अनवद्याङ्गी कश्मलोपहताम् इव 04,018.004a स्नेहात् संवासजान् मन्ये सूदम् एषा शुचिस्मिता 04,018.004b*0365_001 एकान्तार्पितभावेन बल्लवं चारुहासिनी 04,018.004b*0366_001 तस्माच् छोचति भावेन दुष्करं चारुहासिनी 04,018.004b*0366_002 युध्यमानं मृगैर् व्याघ्रैर् नूनं च समबुध्य तम् 04,018.004b*0366_003 सौहार्दाद् अगतत्रासाद् यस्मात् समनुशोचति 04,018.004c योध्यमानं महावीर्यैर् इमं समनुशोचति 04,018.005a कल्याणरूपा सैरन्ध्री बल्लवश् चातिसुन्दरः 04,018.005c स्त्रीणां च चित्तं दुर्ज्ञेयं युक्तरूपौ च मे मतौ 04,018.006a सैरन्ध्री प्रियसंवासान् नित्यं करुणवेदिनी 04,018.006c अस्मिन् राजकुले चेमौ तुल्यकालनिवासिनौ 04,018.007a इति ब्रुवाणा वाक्यानि सा मां नित्यम् अवेदयत् 04,018.007c क्रुध्यन्तीं मां च संप्रेक्ष्य समशङ्कत मां त्वयि 04,018.008a तस्यां तथा ब्रुवत्यां तु दुःखं मां महद् आविशत् 04,018.008b*0367_001 त्वय्य् एवं निरयं प्राप्ते भीमे भीमपराक्रमे 04,018.008b*0368_001 नोवाच किं चिद् वचनं संरम्भाद् रक्तलोचनः 04,018.008b*0368_002 ज्ञात्वा तु रुषितं भीमं द्रौपदी पुनर् अब्रवीत् 04,018.008c शोके यौधिष्ठिरे मग्ना नाहं जीवितुम् उत्सहे 04,018.009a यः सदेवान् मनुष्यांश् च सर्पांश् चैकरथो ऽजयत् 04,018.009c सो ऽयं राज्ञो विराटस्य कन्यानां नर्तको युवा 04,018.009d*0369_001 यस्य ज्यातलनिर्घोषात् समकम्पत मेदिनी 04,018.009d*0369_002 सो ऽद्य पार्थो विराटस्य कन्यानां नर्तको युवा 04,018.010a यो ऽतर्पयद् अमेयात्मा खाण्डवे जातवेदसम् 04,018.010c सो ऽन्तःपुरगतः पार्थः कूपे ऽग्निर् इव संवृतः 04,018.011a यस्माद् भयम् अमित्राणां सदैव पुरुषर्षभात् 04,018.011c स लोकपरिभूतेन वेषेणास्ते धनंजयः 04,018.011d*0370_001 यस्य ज्याक्षेपकठिनौ बाहू परिघसंनिभौ 04,018.011d*0370_002 स शङ्खपरिपूर्णाभ्यां शोचन्न् आस्ते धनंजयः 04,018.012a यस्य ज्यातलनिर्घोषात् समकम्पन्त शत्रवः 04,018.012b*0371_001 षण्डरूपं वहन्तं तं गीतं नृत्तं च लम्बनम् 04,018.012b*0371_002 कुर्वन्तम् अर्जुनं दृष्ट्वा न मे स्वास्थ्यं मनो व्रजेत् 04,018.012c स्त्रियो गीतस्वनं तस्य मुदिताः पर्युपासते 04,018.013a किरीटं सूर्यसंकाशं यस्य मूर्धनि शोभते 04,018.013c वेणीविकृतकेशान्तः सो ऽयम् अद्य धनंजयः 04,018.014a यस्मिन्न् अस्त्राणि दिव्यानि समस्तानि महात्मनि 04,018.014c आधारः सर्वविद्यानां स धारयति कुण्डले 04,018.015a यं स्म राजसहस्राणि तेजसाप्रतिमानि वै 04,018.015c समरे नातिवर्तन्ते वेलाम् इव महार्णवः 04,018.016a सो ऽयं राज्ञो विराटस्य कन्यानां नर्तको युवा 04,018.016c आस्ते वेषप्रतिच्छन्नः कन्यानां परिचारकः 04,018.017a यस्य स्म रथघोषेण समकम्पत मेदिनी 04,018.017b*0372_001 आपतन्तं रणे दृष्ट्वा शात्रवा यान्ति संभ्रमम् 04,018.017b*0373_001 एवंविधम् इमं श्रुत्वा कुन्त्याः शोको भविष्यति 04,018.017c सपर्वतवना भीम सहस्थावरजङ्गमा 04,018.018a यस्मिञ् जाते महाभागे कुन्त्याः शोको व्यनश्यत 04,018.018c स शोचयति माम् अद्य भीमसेन तवानुजः 04,018.019a भूषितं तम् अलंकारैः कुण्डलैः परिहाटकैः 04,018.019c कम्बुपाणिनम् आयान्तं दृष्ट्वा सीदति मे मनः 04,018.020a तं वेणीकृतकेशान्तं भीमधन्वानम् अर्जुनम् 04,018.020c कन्यापरिवृतं दृष्ट्वा भीम सीदति मे मनः 04,018.020d*0374_001 यस्य नास्ति समो वीर्ये कश् चिद् उर्व्यां धनुर्धरः 04,018.020d*0374_002 सो ऽद्य कन्यापरिवृतो गायन्न् आस्ते धनंजयः 04,018.020d*0374_003 धर्मे शौर्ये च सत्ये च जीवलोकस्य संमतम् 04,018.020d*0374_004 स्त्रीवेषविकृतं पार्थं दृष्ट्वा सीदति मे मनः 04,018.020d*0375_001 यः स्वराष्ट्रं समासाद्य सादितोग्रारिर् अस्त्रवित् 04,018.020d*0375_002 बिभ्रच् छौर्यं परं तिष्ठेत् स्वसेनाम् अभिहर्षयन् 04,018.021a यदा ह्य् एनं परिवृतं कन्याभिर् देवरूपिणम् 04,018.021c प्रभिन्नम् इव मातङ्गं परिकीर्णं करेणुभिः 04,018.022a मत्स्यम् अर्थपतिं पार्थं विराटं समुपस्थितम् 04,018.022b*0376_001 संदृश्येमं मनस् त्व् आसीद् दुःखे परमके तदा 04,018.022c पश्यामि तूर्यमध्यस्थं दिशो नश्यन्ति मे तदा 04,018.023a नूनम् आर्या न जानाति कृच्छ्रं प्राप्तं धनंजयम् 04,018.023b*0377_001 अनर्हवेषप्रच्छन्नं भस्मच्छन्नम् इवानलम् 04,018.023c अजातशत्रुं कौरव्यं मग्नं दुर्द्यूतदेविनम् 04,018.023d*0378_001 ऐन्द्रवारुणवायव्यब्राह्माग्नेयैश् च वैष्णवैः 04,018.023d*0378_002 अग्नीन् संतर्पयन् पार्थः सर्वांश् चैकरथो ऽजयत् 04,018.023d*0378_003 दिव्यैर् अस्त्रैर् अचिन्त्यात्मा सर्वशत्रुनिबर्हणः 04,018.023d*0378_004 दिव्यं गान्धर्वम् अस्त्रं च वायव्यम् अथ वैष्णवम् 04,018.023d*0378_005 ब्राह्मं पाशुपतं चैव स्थाणुकर्णं च दर्शयन् 04,018.023d*0378_006 पौलोमान् कालकेयांश् च इन्द्रशत्रून् महासुरान् 04,018.023d*0378_007 निवातकवचैः सार्धं घोरान् एकरथो ऽजयत् 04,018.023d*0378_008 सो ऽन्तःपुरगतः पार्थः कूपे ऽग्निर् इव संवृतः 04,018.023d*0378_009 कन्यापुरगतं दृष्ट्वा गोष्ठेष्व् इव महर्षभम् 04,018.023d*0378_010 स्त्रीवेषविकृतं पार्थं कुन्तीं गच्छति मे मनः 04,018.024a तथा दृष्ट्वा यवीयांसं सहदेवं युधां पतिम् 04,018.024c गोषु गोवेषम् आयान्तं पाण्डुभूतास्मि भारत 04,018.025a सहदेवस्य वृत्तानि चिन्तयन्ती पुनः पुनः 04,018.025b*0379_001 न निद्राम् अभिगच्छामि भीमसेन कुतो रतिम् 04,018.025b*0380_001 युवानम् ऋषभं राज्ञां सर्वशास्त्रविशारदम् 04,018.025b*0380_002 दृष्ट्वा गोपालवेषं तं भृशं मुह्यति मे मनः 04,018.025c न विन्दामि महाबाहो सहदेवस्य दुष्कृतम् 04,018.025e यस्मिन्न् एवंविधं दुःखं प्राप्नुयात् सत्यविक्रमः 04,018.026a दूयामि भरतश्रेष्ठ दृष्ट्वा ते भ्रातरं प्रियम् 04,018.026c गोषु गोवृषसंकाशं मत्स्येनाभिनिवेशितम् 04,018.027a संरब्धं रक्तनेपथ्यं गोपालानां पुरोगमम् 04,018.027c विराटम् अभिनन्दन्तम् अथ मे भवति ज्वरः 04,018.028a सहदेवं हि मे वीरं नित्यम् आर्या प्रशंसति 04,018.028b*0381_001 त्वया सदैव रक्ष्यो ऽयं कृष्णे मद्वाक्यगौरवात् 04,018.028b*0381_002 कथं मया विहीनो हि वने दुःखं निवत्स्यति 04,018.028c महाभिजनसंपन्नो वृत्तव्ठशीलवान् इति 04,018.029a ह्रीनिषेधो मधुरवाग् धार्मिकश् च प्रियश् च मे 04,018.029c स ते ऽरण्येषु बोद्धव्यो याज्ञसेनि क्षपास्व् अपि 04,018.029d*0382_001 सुकुमारश् च शूरश् च राजानं चाप्य् अनुव्रतः 04,018.029d*0382_002 ज्येष्ठापचायिनम् इमं स्वयं पाञ्चालि भोजयेः 04,018.029d*0382_003 इत्य् उवाच हि मां कुन्ती रुदती पुत्रगृद्धिनी 04,018.029d*0382_004 प्रव्रजन्तं महारण्यं तं परिष्वज्य तिष्ठती 04,018.030a तं दृष्ट्वा व्यापृतं गोषु वत्सचर्मक्षपाशयम् 04,018.030b*0383_001 तं दृष्ट्वा गोषु गोपालवेषम् आस्थाय विष्ठितम् 04,018.030c सहदेवं युधां श्रेष्ठं किं नु जीवामि पाण्डव 04,018.031a यस् त्रिभिर् नित्यसंपन्नो रूपेणास्त्रेण मेधया 04,018.031c सो ऽश्वबन्धो विराटस्य पश्य कालस्य पर्ययम् 04,018.031d*0384_001 राजकन्याश् च वेश्याश् च विशां दुहितरश् च याः 04,018.031d*0384_002 सर्वाः सारयुता नार्यो दामग्रन्थिवशं गताः 04,018.032a अभ्यकीर्यन्त वृन्दानि दामग्रन्थिम् उदीक्षताम् 04,018.032c विनयन्तं जवेनाश्वान् महाराजस्य पश्यतः 04,018.033a अपश्यम् एनं श्रीमन्तं मत्स्यं भ्राजिष्णुम् उत्तमम् 04,018.033c विराटम् उपतिष्ठन्तं दर्शयन्तं च वाजिनः 04,018.034a किं नु मां मन्यसे पार्थ सुखितेति परंतप 04,018.034c एवं दुःखशताविष्टा युधिष्ठिरनिमित्ततः 04,018.034d*0385_001 अपश्यम् एव श्रीमन्तं विराटस्य पुरःसरम् 04,018.035a अतः प्रतिविशिष्टानि दुःखान्य् अन्यानि भारत 04,018.035c वर्तन्ते मयि कौन्तेय वक्ष्यामि शृणु तान्य् अपि 04,018.036a युष्मासु ध्रियमाणेषु दुःखानि विविधान्य् उत 04,018.036c शोषयन्ति शरीरं मे किं नु दुःखम् अतः परम् 04,018.036d*0386_001 एकभर्ता तु या नारी सा दुःखेनैव वर्तते 04,018.036d*0386_002 पञ्च मे पतयः सन्ति मम दुःखम् अनन्तकम् 04,019.001 द्रौपद्य् उवाच 04,019.001a अहं सैरन्ध्रिवेषेण चरन्ती राजवेश्मनि 04,019.001c शौचदास्मि सुदेष्णाया अक्षधूर्तस्य कारणात् 04,019.002a विक्रियां पश्य मे तीव्रां राजपुत्र्याः परंतप 04,019.002c आसे कालम् उपासीना सर्वं दुःखं किलार्तवत् 04,019.003a अनित्या किल मर्त्यानाम् अर्थसिद्धिर् जयाजयौ 04,019.003c इति कृत्वा प्रतीक्षामि भर्तॄणाम् उदयं पुनः 04,019.003d*0387_001 चक्रवत् किल मर्त्यानाम् अर्थाश् च व्यसनानि च 04,019.004a य एव हेतुर् भवति पुरुषस्य जयावहः 04,019.004c पराजये च हेतुः स इति च प्रतिपालये 04,019.004d*0388_001 किं मां न प्रतिजानीषे भीमसेन मृताम् इव 04,019.004d*0389_001 पराभवनिमित्तानि तथैवाचरते नरः 04,019.005a दत्त्वा याचन्ति पुरुषा हत्वा वध्यन्ति चापरे 04,019.005c पातयित्वा च पात्यन्ते परैर् इति च मे श्रुतम् 04,019.006a न दैवस्यातिभारो ऽस्ति न दैवस्यातिवर्तनम् 04,019.006c इति चाप्य् आगमं भूयो दैवस्य प्रतिपालये 04,019.007a स्थितं पूर्वं जलं यत्र पुनस् तत्रैव तिष्ठति 04,019.007c इति पर्यायम् इच्छन्ती प्रतीक्षाम्य् उदयं पुनः 04,019.008a दैवेन किल यस्यार्थः सुनीतो ऽपि विपद्यते 04,019.008c दैवस्य चागमे यत्नस् तेन कार्यो विजानता 04,019.009a यत् तु मे वचनस्यास्य कथितस्य प्रयोजनम् 04,019.009c पृच्छ मां दुःखितां तत् त्वम् अपृष्टा वा ब्रवीमि ते 04,019.010a महिषी पाण्डुपुत्राणां दुहिता द्रुपदस्य च 04,019.010c इमाम् अवस्थां संप्राप्ता का मद् अन्या जिजीविषेत् 04,019.011a कुरून् परिभवन् सर्वान् पाञ्चालान् अपि भारत 04,019.011c पाण्डवेयांश् च संप्राप्तो मम क्लेशो ह्य् अरिंदम 04,019.012a भ्रातृभिः श्वशुरैः पुत्रैर् बहुभिः परवीरहन् 04,019.012c एवं समुदिता नारी का न्व् अन्या दुःखिता भवेत् 04,019.013a नूनं हि बालया धातुर् मया वै विप्रियं कृतम् 04,019.013c यस्य प्रसादाद् दुर्नीतं प्राप्तास्मि भरतर्षभ 04,019.014a वर्णावकाशम् अपि मे पश्य पाण्डव यादृशम् 04,019.014c यादृशो मे न तत्रासीद् दुःखे परमके तदा 04,019.015a त्वम् एव भीम जानीषे यन् मे पार्थ सुखं पुरा 04,019.015c साहं दासत्वम् आपन्ना न शान्तिम् अवशा लभे 04,019.015d*0390_001 का प्रीतिर् जीवितेनाद्य ममानेन वृकोदर 04,019.016a नादैविकम् इदं मन्ये यत्र पार्थो धनंजयः 04,019.016c भीमधन्वा महाबाहुर् आस्ते शान्त इवानलः 04,019.017a अशक्या वेदितुं पार्थ प्राणिनां वै गतिर् नरैः 04,019.017c विनिपातम् इमं मन्ये युष्माकम् अविचिन्तितम् 04,019.018a यस्या मम मुखप्रेक्षा यूयम् इन्द्रसमाः सदा 04,019.018c सा प्रेक्षे मुखम् अन्यासाम् अवराणां वरा सती 04,019.019a पश्य पाण्डव मे ऽवस्थां यथा नार्हामि वै तथा 04,019.019c युष्मासु ध्रियमाणेषु पश्य कालस्य पर्ययम् 04,019.020a यस्याः सागरपर्यन्ता पृथिवी वशवर्तिनी 04,019.020c आसीत् साद्य सुदेष्णाया भीताहं वशवर्तिनी 04,019.021a यस्याः पुरःसरा आसन् पृष्ठतश् चानुगामिनः 04,019.021c साहम् अद्य सुदेष्णायाः पुरः पश्चाच् च गामिनी 04,019.021e इदं तु दुःखं कौन्तेय ममासह्यं निबोध तत् 04,019.022a या न जातु स्वयं पिंषे गात्रोद्वर्तनम् आत्मनः 04,019.022c अन्यत्र कुन्त्या भद्रं ते साद्य पिंषामि चन्दनम् 04,019.022e पश्य कौन्तेय पाणी मे नैवं यौ भवतः पुरा 04,019.023 वैशंपायन उवाच 04,019.023a इत्य् अस्य दर्शयाम् आस किणबद्धौ कराव् उभौ 04,019.024 द्रौपद्य् उवाच 04,019.024a बिभेमि कुन्त्या या नाहं युष्माकं वा कदा चन 04,019.024c साद्याग्रतो विराटस्य भीता तिष्ठामि किंकरी 04,019.024d*0391_001 तदाग्रतो विराटस्य किंकरीव स्थिता ह्य् अहम् 04,019.025a किं नु वक्ष्यति सम्रां मां वर्णकः सुकृतो न वा 04,019.025c नान्यपिष्टं हि मत्स्यस्य चन्दनं किल रोचते 04,019.026 वैशंपायन उवाच 04,019.026a सा कीर्तयन्ती दुःखानि भीमसेनस्य भामिनी 04,019.026c रुरोद शनकैः कृष्णा भीमसेनम् उदीक्षती 04,019.027a सा बाष्पकलया वाचा निःश्वसन्ती पुनः पुनः 04,019.027c हृदयं भीमसेनस्य घट्टयन्तीदम् अब्रवीत् 04,019.027d*0392_001 इदं तु समुपालम्भं त्वत्तो राजा युधिष्ठिरः 04,019.027d*0392_002 शृणुयाद् यदि कल्याणि कृत्स्नं जह्यात् स जीवितम् 04,019.027d*0392_003 धनंजयो ऽपि सुश्रोणि यमौ चापि शुचिस्मिते 04,019.027d*0392_004 रुरोद शनकैः कृष्णा पुनर् वाक्यम् अभाषत 04,019.028a नाल्पं कृतं मया भीम देवानां किल्बिषं पुरा 04,019.028c अभाग्या यत् तु जीवामि मर्तव्ये सति पाण्डव 04,019.028d*0393_001 कीचकं चेन् न हन्यास् त्वं स्वात्मानं नाशयाम्य् अहम् 04,019.028d*0393_002 विषम् आलोड्य पास्यामि प्रवेक्ष्याम्य् अथवानलम् 04,019.028d*0393_003 अभाग्याहम् अपुण्याहं नित्यदुःखा च विक्लवा 04,019.028d*0393_004 पापेन पातितायाश् च किं फलं जीवितेन मे 04,019.029a ततस् तस्याः करौ शूनौ किणबद्धौ वृकोदरः 04,019.029c मुखम् आनीय वेपन्त्या रुरोद परवीरहा 04,019.030a तौ गृहीत्वा च कौन्तेयो बाष्पम् उत्सृज्य वीर्यवान् 04,019.030c ततः परमदुःखार्त इदं वचनम् अब्रवीत् 04,020.001 भीमसेन उवाच 04,020.001*0394_001 शृणु भद्रे वरारोहे क्रोधात् तत्र तु चिन्तितम् 04,020.001*0394_002 त्वां वै सभागतां दृष्ट्वा मात्स्यानां कदनं महत् 04,020.001*0394_003 कर्तुकामेन भद्रं ते वृक्षश् चावेक्षितो मया 04,020.001*0394_004 तत्र मां धर्मराजस् तु कटाक्षेण न्यवारयत् 04,020.001*0394_005 तद् ध्यात्वावाङ्मुखस् तूष्णीम् आस्थितो ऽस्मि महानसम् 04,020.001*0394_006 शृणुष्वान्यत् प्रतिज्ञातं यद् वदामीह भामिनि 04,020.001*0394_006 वैशंपायनः 04,020.001*0394_007 आश्वासयन् हि पाञ्चालीं भीमसेन उवाच ह 04,020.001a धिग् अस्तु मे बाहुबलं गाण्डीवं फल्गुनस्य च 04,020.001c यत् ते रक्तौ पुरा भूत्वा पाणी कृतकिणाव् उभौ 04,020.001d*0395_001 तद् अद्य मानुतपति यत्कृतं न मया पुरा 04,020.001d*0396_001 द्यूते न निधनं भीरु कुरूणां पापकारिणाम् 04,020.002a सभायां स्म विराटस्य करोमि कदनं महत् 04,020.002b*0397_001 तत्र मे कारणं भाति कौन्तेयो यत् प्रतीक्षते 04,020.002b*0397_002 अथवा कीचकस्याहं पोथयामि पदा शिरः 04,020.002b*0397_003 ऐश्वर्यमदमत्तस्य क्रीडन्न् इव महाद्विपः 04,020.002b*0397_004 अपश्यं त्वां यदा कृष्णे कीचकेन पदा हताम् 04,020.002b*0397_005 तदैवाहं चिकीर्षामि मत्स्यानां कदनं महत् 04,020.002c तत्र मां धर्मराजस् तु कटाक्षेण न्यवारयत् 04,020.002e तद् अहं तस्य विज्ञाय स्थित एवास्मि भामिनि 04,020.003a यच् च राष्ट्रात् प्रच्यवनं कुरूणाम् अवधश् च यः 04,020.003c सुयोधनस्य कर्णस्य शकुनेः सौबलस्य च 04,020.004a दुःशासनस्य पापस्य यन् मया न हृतं शिरः 04,020.004c तन् मे दहति कल्याणि हृदि शल्यम् इवार्पितम् 04,020.004d*0398_001 अपि चान्यद् वरारोहे स्मरिष्यसि वचो मम 04,020.004d*0398_002 पुण्ये तीरे सरस्वत्या यत् प्रतिष्ठाम संगताः 04,020.004d*0398_003 तत्राहम् अब्रुवं कृष्णे पूर्वक्लेशान् अनुस्मरन् 04,020.004d*0398_004 न चाहम् अनुगच्छेयं धर्मराजं युधिष्ठिरम् 04,020.004d*0398_005 धनंजयं च पाञ्चालि माद्रीपुत्रौ च भ्रातरौ 04,020.004d*0398_006 कृत्वैतां च मतिं कृष्णे युधिष्ठिरम् अगर्हयम् 04,020.004d*0398_007 परुषं वचनं श्रुत्वा मम धर्मात्मजस् तदा 04,020.004d*0398_008 ह्रीमान् वाक्यम् अहीनार्थं ब्रुवन् राजा युधिष्ठिरः 04,020.004d*0398_009 सर्वान् अन्वनयद् भ्रातॄन् मुनेर् धौम्यस्य पश्यतः 04,020.004d*0398_010 मा रोदी राज्ञि लोकानां सर्वागमगुणान्विते 04,020.004d*0398_011 रक्षितव्यं सदास्माभिः सत्यम् अप्रतिमं भुवि 04,020.004d*0398_012 अनुनीतेषु चास्मासु अनुनीता त्वम् अप्य् उत 04,020.004e मा धर्मं जहि सुश्रोणि क्रोधं जहि महामते 04,020.005a इमं च समुपालम्भं त्वत्तो राजा युधिष्ठिरः 04,020.005c शृणुयाद् यदि कल्याणि कृत्स्नं जह्यात् स जीवितम् 04,020.006a धनंजयो वा सुश्रोणि यमौ वा तनुमध्यमे 04,020.006c लोकान्तरगतेष्व् एषु नाहं शक्ष्यामि जीवितुम् 04,020.006d*0399_001 धर्मं शृणुष्व पाञ्चालि यत् ते वक्ष्यामि भामिनि 04,020.007a सुकन्या नाम शार्याती भार्गवं च्यवनं वने 04,020.007c वल्मीकभूतं शाम्यन्तम् अन्वपद्यत भामिनी 04,020.008a नाडायनी चेन्द्रसेना रूपेण यदि ते श्रुता 04,020.008c पतिम् अन्वचरद् वृद्धं पुरा वर्षसहस्रिणम् 04,020.009a दुहिता जनकस्यापि वैदेही यदि ते श्रुता 04,020.009c पतिम् अन्वचरत् सीता महारण्यनिवासिनम् 04,020.010a रक्षसा निग्रहं प्राप्य रामस्य महिषी प्रिया 04,020.010b*0400_001 रावणेन हृता सीता राक्षसीभिश् च तर्जिता 04,020.010c क्लिश्यमानापि सुश्रोणी रामम् एवान्वपद्यत 04,020.011a लोपामुद्रा तथा भीरु वयोरूपसमन्विता 04,020.011c अगस्त्यम् अन्वयाद् धित्वा कामान् सर्वान् अमानुषान् 04,020.011d*0401_001 द्युमत्सेनसुतं वीरं सत्यवन्तम् अनिन्दिता 04,020.011d*0401_002 सावित्र्य् अनुचचारैका यमलोकं मनस्विनी 04,020.012a यथैताः कीर्तिता नार्यो रूपवत्यः पतिव्रताः 04,020.012b*0402_001 नलं राजानम् एवाथ दमयन्ती वनान्तरे 04,020.012b*0402_002 अन्वगच्छत् पुरा कृष्णे तथा भर्तॄंस् त्वम् अन्वगाः 04,020.012c तथा त्वम् अपि कल्याणि सर्वैः समुदिता गुणैः 04,020.013a मादीर्घं क्षम कालं त्वं मासम् अध्यर्धसंमितम् 04,020.013c पूर्णे त्रयोदशे वर्षे राज्ञो राज्ञी भविष्यसि 04,020.013d*0403_001 सत्येन ते शपे चाहं भविता नान्यथेति ह 04,020.013d*0403_002 सर्वासां परमस्त्रीणां प्रामाण्यं कर्तुम् अर्हसि 04,020.013d*0403_003 सर्वेषां च नरेन्द्राणां मूर्ध्नि स्थास्यसि भामिनि 04,020.013d*0403_004 भर्तृभक्त्या च वृत्तेन भोगान् प्राप्स्यसि दुर्लभान् 04,020.013d*0403_005 पूर्णायां तु प्रतिज्ञायां महान्तं भोगम् आप्नुयाः 04,020.013d*0403_006 कुरु भर्तृगतं ज्ञात्वा राज्ञां मूर्ध्नि स्थिता भवेः 04,020.014 द्रौपद्य् उवाच 04,020.014a आर्तयैतन् मया भीम कृतं बाष्पविमोक्षणम् 04,020.014c अपारयन्त्या दुःखानि न राजानम् उपालभे 04,020.014d*0404_001 व्यतीतं कथयित्वा किं भीमसेन महाबल 04,020.014d*0404_002 इदं तु दुःखं कौन्तेय ममासह्यं निबोध तत् 04,020.014d*0404_003 यो ऽयं राज्ञो विराटस्य सूतपुत्रस् तु कीचकः 04,020.014d*0404_004 स्यालो नाम प्रवादेन भोजस् त्रैगर्तदेशजः 04,020.014d*0404_005 त्यक्तधर्मो नृशंसश् च सर्वार्थेषु च वल्लभः 04,020.014d*0404_006 नित्यम् एवाह दुष्टात्मा भार्या मे भव शोभने 04,020.014d*0404_007 अविनीतः सुदुष्टात्मा माम् अनाथेति चिन्त्य सः 04,020.015a विमुक्तेन व्यतीतेन भीमसेन महाबल 04,020.015c प्रत्युपस्थितकालस्य कार्यस्यानन्तरो भव 04,020.016a ममेह भीम कैकेयी रूपाभिभवशङ्कया 04,020.016c नित्यम् उद्विजते राजा कथं नेयाद् इमाम् इति 04,020.017a तस्या विदित्वा तं भावं स्वयं चानृतदर्शनः 04,020.017c कीचको ऽयं सुदुष्टात्मा सदा प्रार्थयते हि माम् 04,020.018a तम् अहं कुपिता भीम पुनः कोपं नियम्य च 04,020.018c अब्रुवं कामसंमूढम् आत्मानं रक्ष कीचक 04,020.019a गन्धर्वाणाम् अहं भार्या पञ्चानां महिषी प्रिया 04,020.019c ते त्वां निहन्युर् दुर्धर्षाः शूराः साहसकारिणः 04,020.020a एवम् उक्तः स दुष्टात्मा कीचकः प्रत्युवाच ह 04,020.020c नाहं बिभेमि सैरन्ध्रि गन्धर्वाणां शुचिस्मिते 04,020.021a शतं सहस्रम् अपि वा गन्धर्वाणाम् अहं रणे 04,020.021c समागतं हनिष्यामि त्वं भीरु कुरु मे क्षणम् 04,020.022a इत्य् उक्ते चाब्रुवं सूतं कामातुरम् अहं पुनः 04,020.022c न त्वं प्रतिबलस् तेषां गन्धर्वाणां यशस्विनाम् 04,020.023a धर्मे स्थितास्मि सततं कुलशीलसमन्विता 04,020.023c नेच्छामि कं चिद् वध्यन्तं तेन जीवसि कीचक 04,020.024a एवम् उक्तः स दुष्टात्मा प्रहस्य स्वनवत् तदा 04,020.024b@021_0001 अथ मां तत्र कैकेयी प्रेषयत् प्रेषणेन तु 04,020.024b@021_0002 तेनैव चोदिता पूर्वं भ्रातृप्रियचिकीर्षया 04,020.024b@021_0003 सुराम् आनय सैरन्ध्रि कीचकस्य निवेशनात् 04,020.024b@021_0004 सूतपुत्रस् तु मां दृष्ट्वा महत् सान्त्वम् अवर्तयत् 04,020.024b@021_0005 सान्त्वे प्रतिहते क्रुद्धः परामर्शमनाभवत् 04,020.024b@021_0006 विदित्वा तस्य संकल्पं कीचकस्य दुरात्मनः 04,020.024b@021_0007 तथाहं राजशरणं जवेनैव प्रधाविता 04,020.024b@021_0008 संदर्शने तु मां राज्ञः सूतपुत्रः परामृशत् 04,020.024b@021_0009 पातयित्वा तु दुष्टात्मा पदाहं तेन ताडिता 04,020.024b@021_0010 प्रेक्षते स्म विराटस् तु कङ्कश् च बहवो जनाः 04,020.024b@021_0011 रथिनः पीठमर्दाश् च हस्त्यारोहाश् च नैगमाः 04,020.024b@021_0012 उपालब्धो मया राजा कङ्कश् चापि पुनः पुनः 04,020.024b@021_0013 ततो न वारितो राज्ञा न तस्याविनयः कृतः 04,020.024b@021_0014 यो ऽयं राज्ञो विराटस्य कीचको नाम सारथिः 04,020.024b@021_0015 त्यक्तधर्मा नृशंसश् च तरस्वी संमतः प्रियः 04,020.024b@021_0016 शूरो ऽभिमानी पापात्मा सर्वार्थेषु च मुग्धवान् 04,020.024b@021_0017 दारामर्शी महाभाग लभते ऽर्थान् बहून् अपि 04,020.024b@021_0018 हरेद् अपि च वित्तानि परेषां क्रोशताम् अपि 04,020.024c न तिष्ठति स्म सन्मार्गे न च धर्मं बुभूषति 04,020.025a पापात्मा पापभावश् च कामरागवशानुगः 04,020.025c अविनीतश् च दुष्टात्मा प्रत्याख्यातः पुनः पुनः 04,020.025e दर्शने दर्शने हन्यात् तथा जह्यां च जीवितम् 04,020.026a तद् धर्मे यतमानानां महान् धर्मो नशिष्यति 04,020.026c समयं रक्षमाणानां भार्या वो न भविष्यति 04,020.027a भार्यायां रक्ष्यमाणायां प्रजा भवति रक्षिता 04,020.027c प्रजायां रक्ष्यमाणायाम् आत्मा भवति रक्षितः 04,020.027d*0405_001 आत्मा हि जायते तस्यां तेन जायां विदुर् बुधाः 04,020.027d*0405_002 भर्ता तु भार्यया रक्ष्यः कथं जायान् ममोदरे 04,020.028a वदतां वर्णधर्मांश् च ब्राह्मणानां हि मे श्रुतम् 04,020.028c क्षत्रियस्य सदा धर्मो नान्यः शत्रुनिबर्हणात् 04,020.029a पश्यतो धर्मराजस्य कीचको मां पदावधीत् 04,020.029b*0406_001 येषां मतिर् न स्वपिति षष्ठे ऽपि विषये वसन् 04,020.029b*0406_002 तेषां मां मानिनीं भार्यां सूतपुत्रः पदावधीत् 04,020.029c तव चैव समक्षं वै भीमसेन महाबल 04,020.030a त्वया ह्य् अहं परित्राता तस्माद् घोराज् जटासुरात् 04,020.030c जयद्रथं तथैव त्वम् अजैषीर् भ्रातृभिः सह 04,020.031a जहीमम् अपि पापं त्वं यो ऽयं माम् अवमन्यते 04,020.031c कीचको राजवाल्लभ्याच् छोककृन् मम भारत 04,020.032a तम् एवं कामसंमत्तं भिन्धि कुम्भम् इवाश्मनि 04,020.032c यो निमित्तम् अनर्थानां बहूनां मम भारत 04,020.033a तं चेज् जीवन्तम् आदित्यः प्रातर् अभ्युदयिष्यति 04,020.033c विषम् आलोड्य पास्यामि मा कीचकवशं गमम् 04,020.033e श्रेयो हि मरणं मह्यं भीमसेन तवाग्रतः 04,020.034 वैशंपायन उवाच 04,020.034a इत्य् उक्त्वा प्रारुदत् कृष्णा भीमस्योरः समाश्रिता 04,020.034c भीमश् च तां परिष्वज्य महत् सान्त्वं प्रयुज्य च 04,020.034d*0407_001 आश्वासयित्वा बहुशो भृशम् आर्तां सुमध्यमाम् 04,020.034d*0407_002 हेतुतत्त्वार्थसंयुक्तैर् वचोभिर् द्रुपदात्मजाम् 04,020.034d*0407_003 प्रमृज्य वदनं तस्याः पाणिनाश्रुसमाकुलम् 04,020.034d*0408_001 उवाच चैनां दुःखार्तां भीमः क्रोधवशं गतः 04,020.034e कीचकं मनसागच्छत् सृक्किणी परिसंलिहन् 04,021.001 भीमसेन उवाच 04,021.001a तथा भद्रे करिष्यामि यथा त्वं भीरु भाषसे 04,021.001c अद्य तं सूदयिष्यामि कीचकं सहबान्धवम् 04,021.002a अस्याः प्रदोषे शर्वर्याः कुरुष्वानेन संगमम् 04,021.002c दुःखं शोकं च निर्धूय याज्ञसेनि शुचिस्मिते 04,021.003a यैषा नर्तनशाला वै मत्स्यराजेन कारिता 04,021.003c दिवात्र कन्या नृत्यन्ति रात्रौ यान्ति यथागृहम् 04,021.004a तत्रास्ति शयनं भीरु दृढाङ्गं सुप्रतिष्ठितम् 04,021.004c तत्रास्य दर्शयिष्यामि पूर्वप्रेतान् पितामहान् 04,021.004d*0409_001 त्वद्दर्शनसमुत्थेन कामरागेण मोहितम् 04,021.004d*0409_002 संकेतं सूतपुत्रस्य कारयस्व शुभानने 04,021.005a यथा च त्वां न पश्येयुः कुर्वाणां तेन संविदम् 04,021.005c कुर्यास् तथा त्वं कल्याणि यथा संनिहितो भवेत् 04,021.005d*0410_001 आवयोः संगमं भीरु यथा मर्त्यो न बुध्यति 04,021.005d*0410_002 कीचकस्य विनाशस्य तथा कुरु नृपात्मजे 04,021.006 वैशंपायन उवाच 04,021.006*0411_001 एवं सा भीरु तन्वङ्गी आमन्त्र्यैनं महानसे 04,021.006*0411_002 वधं तस्य परीप्सन्ती आजगाम स्ववेश्मनि 04,021.006a तथा तौ कथयित्वा तु बाष्पम् उत्सृज्य दुःखितौ 04,021.006b*0412_001 भीमेन च प्रतिज्ञाते कीचकस्य वधे तदा 04,021.006b*0412_002 द्रौपदी च सुदेष्णायाः प्रविवेश पुनर् गृहम् 04,021.006c रात्रिशेषं तद् अत्युग्रं धारयाम् आसतुर् हृदा 04,021.006d@022_0001 अथ ज्ञात्वा विराटो ऽपि कृष्णासख्यं तु कीचकम् 04,021.006d@022_0002 अब्रवीत् स प्रतीहारं द्वाःस्थ आनय कीचकम् 04,021.006d@022_0003 प्रहितः स विराटेन द्वाःस्थः कीचकमन्दिरम् 04,021.006d@022_0004 गत्वा तम् अब्रवीत् सूतं मत्स्यस् त्वां द्रष्टुम् इच्छति 04,021.006d@022_0005 कीचको ऽपि नृपादेशान् मत्स्यस्य भवनं ययौ 04,021.006d@022_0006 उवाच मत्स्यराजस्य प्रणिपत्य प्रविश्य च 04,021.006d@022_0007 आगतो ऽहं महाराज विराट वचनात् तव 04,021.006d@022_0008 विराट उवाच 04,021.006d@022_0008 वदस्व यदि वक्तव्यं श्रुत्वा यास्यामि वै गृहम् 04,021.006d@022_0009 कलत्रे वाथ वा मित्रे भृत्ये राज्ञि यथापि वा 04,021.006d@022_0010 निवेदिते सुखे दुःखे सुखं भवति कीचक 04,021.006d@022_0011 त्वम् एव शरणं मह्यं राज्यं च त्वत्प्रसादतः 04,021.006d@022_0012 सखा वापि ममैव त्वं तेन त्वां प्रतिपेदिरे 04,021.006d@022_0013 पश्याम्य् अहर्निशं दुःखं विपरीतं तु मण्डलम् 04,021.006d@022_0014 सधूमं ज्वलनं मन्ये वैमनस्यं च वाजिनाम् 04,021.006d@022_0015 शृणोमि च शिवां घोराम् अशिवां प्रतिभाषिणीम् 04,021.006d@022_0016 रात्रौ बलिभुजः संघ्ठछन्नं सूर्यस्य मण्डलम् 04,021.006d@022_0017 अन्यच् च संप्रभाषन्ते दैवज्ञा मम कीचक 04,021.006d@022_0018 मम द्वादशगः सौरिर् जन्मर्क्षे तव कीचक 04,021.006d@022_0019 पश्यामि हर्म्यपतनं कीचक प्रावृषं विना 04,021.006d@022_0020 जानाम्य् एतैर् महोत्पातैर् युगान्तप्रतिमैर् अलम् 04,021.006d@022_0021 मृत्युस् ते भविता तथ्यम् अथ वा मम कीचक 04,021.006d@022_0022 शृणोमि वीर सैरन्ध्र्याः शूराः साहसकारिणः 04,021.006d@022_0023 गन्धर्वाः पतयः पञ्च सन्ति देवेन्द्रवल्लभाः 04,021.006d@022_0024 मुनिना केन चिच् छप्ताश् चरन्तीमां वसुंधराम् 04,021.006d@022_0025 रक्षमाणाश् च सैरन्ध्रीं भार्यां स्वीयां पतिव्रताम् 04,021.006d@022_0026 तेषां नु भार्या त्वं वत्स सैरन्ध्रीं कर्तुम् इच्छसि 04,021.006d@022_0027 न च शक्ता त्वया भोक्तुम् एषा गन्धर्वरक्षिता 04,021.006d@022_0028 त्वं वातीव कामार्तः कार्यम् एतन् न बुध्यसे 04,021.006d@022_0029 विद्युत्पातैर् इमैः सौम्य मर्तव्यं भवता ध्रुवम् 04,021.006d@022_0030 कान्या चैवंविधा नारी चरेद् वै क्षितिमण्डले 04,021.006d@022_0031 विना सैरन्ध्रीं भद्रं ते स्वयं गन्धर्वरक्षिताम् 04,021.006d@022_0032 वृद्धो वा यदि वा स्वामी यदि वा भगिनीपतिः 04,021.006d@022_0033 राजा पूज्यः सदा मान्यः कर्तव्यं वचनं मम 04,021.006d@022_0034 कैकेयपुत्र तन्मात्रां त्यज सैरन्ध्रिजां कथाम् 04,021.006d@022_0035 कृत्यैषा महती भाति रूपेणातीव कीचक 04,021.006d@022_0036 त्यक्त्वा कामं सैरन्ध्र्यां त्वं मदीयां ध्वजिनीं भवान् 04,021.006d@022_0037 कीचक उवाच 04,021.006d@022_0037 संपालयस्व विश्रब्धो मद्वाक्यात् कैकयात्मज 04,021.006d@022_0038 सर्वथा भवदीयं मे कर्तव्यं वचनं तथा 04,021.006d@022_0039 तथाप्य् एषा मयावश्यं भोक्तव्या तनुमध्यमा 04,021.006d@022_0040 सैरन्ध्री यदि मे पार्श्वे श्लिष्टा स्नेहेन भामिनी 04,021.006d@022_0041 शेते न शयने मत्स्य तदा मन्ये मृतं स्वयम् 04,021.006d@022_0042 बाधते मां भृशं कामः सैरन्ध्र्यर्थं नराधिप 04,021.006d@022_0043 जीवितं तृणवत् त्यक्त्वा भोक्तव्या हि मया शुभा 04,021.006d@022_0044 वैशंपायनः 04,021.006d@022_0044 न स्तोकम् अपि गन्धर्वा मयि शक्ता विशां पते 04,021.006d@022_0045 स मन्मथार्तो नृपतिं गतस् तु 04,021.006d@022_0046 त्यक्त्वा तु वाक्यं नृपतेर् नरेन्द्र 04,021.006d@022_0047 संयोगम् इच्छन् द्रुपदात्मजायाः 04,021.006d@022_0048 संधायमानो विदितं स मृत्युम् 04,021.007a तस्यां रात्र्यां व्यतीतायां प्रातर् उत्थाय कीचकः 04,021.007c गत्वा राजकुलायैव द्रौपदीम् इदम् अब्रवीत् 04,021.008a सभायां पश्यतो राज्ञः पातयित्वा पदाहनम् 04,021.008c न चैवालभथास् त्राणम् अभिपन्ना बलीयसा 04,021.009a प्रवादेन हि मत्स्यानां राजा नाम्नायम् उच्यते 04,021.009c अहम् एव हि मत्स्यानां राजा वै वाहिनीपतिः 04,021.010a सा सुखं प्रतिपद्यस्व दासो भीरु भवामि ते 04,021.010b*0413_001 न ह्य् अहं त्वाम् ऋते भीरु चिरं जीवितुम् उत्सहे 04,021.010c अह्नाय तव सुश्रोणि शतं निष्कान् ददाम्य् अहम् 04,021.011a दासीशतं च ते दद्यां दासानाम् अपि चापरम् 04,021.011c रथं चाश्वतरीयुक्तम् अस्तु नौ भीरु संगमः 04,021.011d*0414_001 तुभ्यं दास्यामि सर्वाणि राजार्हाण्य् अपराणि च 04,021.012 द्रौपद्य् उवाच 04,021.012a एकं मे समयं त्व् अद्य प्रतिपद्यस्व कीचक 04,021.012b*0415_001 यदि त्वं खलु संयोगम् इच्छस्य् अद्य मया सह 04,021.012c न त्वां सखा वा भ्राता वा जानीयात् संगतं मया 04,021.012d*0416_001 अनुबोधाद् अनर्थः स्याद् अयशश् च महद् भवेत् 04,021.013a अवबोधाद् धि भीतास्मि गन्धर्वाणां यशस्विनाम् 04,021.013c एवं मे प्रतिजानीहि ततो ऽहं वशगा तव 04,021.014 कीचक उवाच 04,021.014a एवम् एतत् करिष्यामि यथा सुश्रोणि भाषसे 04,021.014c एको भद्रे गमिष्यामि शून्यम् आवसथं तव 04,021.015a समागमार्थं रम्भोरु त्वया मदनमोहितः 04,021.015c यथा त्वां नावभोत्स्यन्ति गन्धर्वाः सूर्यवर्चसः 04,021.016 द्रौपद्य् उवाच 04,021.016a यद् इदं नर्तनागारं मत्स्यराजेन कारितम् 04,021.016c दिवात्र कन्या नृत्यन्ति रात्रौ यान्ति यथागृहम् 04,021.017a तमिस्रे तत्र गच्छेथा गन्धर्वास् तन् न जानते 04,021.017c तत्र दोषः परिहृतो भविष्यति न संशयः 04,021.017d*0417_001 एकः सन् नर्तनागारं रात्रौ संकेतम् आव्रज 04,021.017d*0417_002 कीचकः 04,021.017d*0417_002 तत्राहं वशगा तुभ्यं भविता नात्र संशयः 04,021.017d*0417_003 तथा भद्रे करिष्यामि यथा त्वं भीरु मन्यसे 04,021.017d*0417_004 एकः सन् नर्तनागारम् आगमिष्यामि शोभने 04,021.017d*0417_005 समागमार्थं सुश्रोणि शपे च सुकृतेन मे 04,021.017d*0417_006 यथा त्वां नावबुध्यन्ते गन्धर्वा वरवर्णिनि 04,021.017d*0417_007 सत्यं ते प्रतिजानामि गन्धर्वेभ्यो न ते भयम् 04,021.017d*0417_008 अलंकरिष्याम्य् अद्याहं त्वत्समागमनाय वै 04,021.017d*0418_001 वासांसि च विचित्राणि मनोज्ञानि तवापि च 04,021.017d*0418_002 द्रौपदी 04,021.017d*0418_002 यथाहं न त्यजेथास् त्वं तथा रंस्ये त्वया सह 04,021.017d*0418_003 तथा चेद् अप्य् अहं सूत दर्शयिष्यामि ते सुखम् 04,021.017d*0418_004 यन् नानुभूतं भवता जन्मप्रभृति कीचक 04,021.018 वैशंपायन उवाच 04,021.018a तम् अर्थं प्रतिजल्पन्त्याः कृष्णायाः कीचकेन ह 04,021.018c दिवसार्धं समभवन् मासेनैव समं नृप 04,021.018d*0419_001 तत्र सा भीमसेनस्य तम् अर्थं समवेदयत् 04,021.019a कीचको ऽथ गृहं गत्वा भृशं हर्षपरिप्लुतः 04,021.019c सैरन्ध्रीरूपिणं मूढो मृत्युं तं नावबुद्धवान् 04,021.020a गन्धाभरणमाल्येषु व्यासक्तः स विशेषतः 04,021.020c अलंचकार सो ''त्मानं सत्वरः काममोहितः 04,021.021a तस्य तत् कुर्वतः कर्म कालो दीर्घ इवाभवत् 04,021.021c अनुचिन्तयतश् चापि ताम् एवायतलोचनाम् 04,021.022a आसीद् अभ्यधिका चास्य श्रीः श्रियं प्रमुमुक्षतः 04,021.022c निर्वाणकाले दीपस्य वर्तीम् इव दिधक्षतः 04,021.023a कृतसंप्रत्ययस् तत्र कीचकः काममोहितः 04,021.023c नाजानाद् दिवसं यान्तं चिन्तयानः समागमम् 04,021.024a ततस् तु द्रौपदी गत्वा तदा भीमं महानसे 04,021.024c उपातिष्ठत कल्याणी कौरव्यं पतिम् अन्तिकात् 04,021.025a तम् उवाच सुकेशान्ता कीचकस्य मया कृतः 04,021.025c संगमो नर्तनागारे यथावोचः परंतप 04,021.025d*0420_001 कालेन नियतं बद्धः कामेन च बलात्कृतः 04,021.026a शून्यं स नर्तनागारम् आगमिष्यति कीचकः 04,021.026c एको निशि महाबाहो कीचकं तं निषूदय 04,021.027a तं सूतपुत्रं कौन्तेय कीचकं मददर्पितम् 04,021.027c गत्वा त्वं नर्तनागारं निर्जीवं कुरु पाण्डव 04,021.028a दर्पाच् च सूतपुत्रो ऽसौ गन्धर्वान् अवमन्यते 04,021.028c तं त्वं प्रहरतां श्रेष्ठ नडं नाग इवोद्धर 04,021.029a अश्रु दुःखाभिभूताया मम मार्जस्व भारत 04,021.029b*0421_001 बाहुवीर्यानुरूपं च दर्शयाद्य पराक्रमम् 04,021.029c आत्मनश् चैव भद्रं ते कुरु मानं कुलस्य च 04,021.030 भीमसेन उवाच 04,021.030a स्वागतं ते वरारोहे यन् मा वेदयसे प्रियम् 04,021.030c न ह्य् अस्य कं चिद् इच्छामि सहायं वरवर्णिनि 04,021.031a या मे प्रीतिस् त्वयाख्याता कीचकस्य समागमे 04,021.031c हत्वा हिडिम्बं सा प्रीतिर् ममासीद् वरवर्णिनि 04,021.032a सत्यं भ्रातॄंश् च धर्मं च पुरस्कृत्य ब्रवीमि ते 04,021.032c कीचकं निहनिष्यामि वृत्रं देवपतिर् यथा 04,021.032d*0422_001 प्रसह्य सूदयिष्यामि केशवः केशिनं यथा 04,021.033a तं गह्वरे प्रकाशे वा पोथयिष्यामि कीचकम् 04,021.033b*0423_001 अहं भद्रे हनिष्यामि कीचकं मदनान्वितम् 04,021.033b*0423_002 यस् त्वां कामाभिभूतात्मा दुर्लभाम् अभिमन्यते 04,021.033c अथ चेद् अवभोत्स्यन्ति हंस्ये मत्स्यान् अपि ध्रुवम् 04,021.033d*0424_001 अथ चेद् अनुबुध्यन्ति सूतपुत्रं मया हतम् 04,021.033d*0424_002 निर्मनुष्यं करिष्यामि मत्स्यानाम् इमम् आलयम् 04,021.034a ततो दुर्योधनं हत्वा प्रतिपत्स्ये वसुंधराम् 04,021.034b*0425_001 मया हतांश् चेन् मात्स्यांस् तु धार्तराष्ट्रो ऽनुबुध्यति 04,021.034b*0425_002 दुर्योधनं ततो हत्वा सानुबन्धं सबान्धवम् 04,021.034b*0425_003 कुरूणाम् अखिलं राज्यं प्रतिपत्स्यामि भामिनि 04,021.034b*0426_001 नाहं शक्ष्ये ऽनुनयितुं कुन्तीपुत्रं युधिष्ठिरम् 04,021.034c कामं मत्स्यम् उपास्तां हि कुन्तीपुत्रो युधिष्ठिरः 04,021.034d*0427_001 कामम् अन्ये ह्य् उपासन्तु विनीता धर्मचारिणः 04,021.034d*0427_002 त्वां तु दुःखम् इदं प्राप्तां नाहं शक्नोम्य् उपेक्षितुम् 04,021.034d*0427_003 निर्वृता भव पाञ्चालि कीचकस्य वधात् पुनः 04,021.035 द्रौपद्य् उवाच 04,021.035*0428_001 कीचकस्य वधं भीम यदि जानन्ति नागराः 04,021.035*0428_002 त्वया कृतं महाबाहो यदि जीवितुम् अत्सहे 04,021.035a यथा न संत्यजेथास् त्वं सत्यं वै मत्कृते विभो 04,021.035c निगूढस् त्वं तथा वीर कीचकं विनिपातय 04,021.035d*0429_001 अनुबुद्धेद् धि कौन्तेयो धर्मराजो युधिष्ठिरः 04,021.035d*0429_002 पुनर् वनं व्रजेद् धीमान् अनुजैः परिवारितः 04,021.035d*0429_003 कश् च धर्मपरं श्रेष्ठम् अतिवर्तेत भारत 04,021.035d*0429_004 भीम भीतास्मि संबोधात् साधु मा चापलं कृथाः 04,021.035d*0430_001 यथा न कश् चिज् जानीते सूतपुत्रं त्वया हतम् 04,021.035d*0430_002 तथा कुरुष्व कौरव्य बलवन्न् अरिमर्दन 04,021.035d*0430_003 अदृश्यमानस् त्वं तस्य भिन्धि प्राणान् अरिंदम 04,021.036 भीमसेन उवाच 04,021.036a एवम् एतत् करिष्यामि यथा त्वं भीरु भाषसे 04,021.036b*0431_001 अद्य तं सूदयिष्यामि कीचकं सहबान्धवम् 04,021.036c अदृश्यमानस् तस्याद्य तमस्विन्याम् अनिन्दिते 04,021.037a नागो बिल्वम् इवाक्रम्य पोथयिष्याम्य् अहं शिरः 04,021.037c अलभ्याम् इच्छतस् तस्य कीचकस्य दुरात्मनः 04,021.037d*0432_001 मया यद् उक्तं पाञ्चालि धर्मराजसुतं प्रति 04,021.037d*0432_002 कोपाद् ऋते किम् अन्यत् तु नानुवर्तेत को नृपम् 04,021.038 वैशंपायन उवाच 04,021.038*0433_001 धर्मप्रसादात् पवनात्मजस् तु 04,021.038*0433_002 चकार रूपं परिवर्त्य बल्लवम् 04,021.038*0433_003 भीमो महोग्रो बलकालदुर्मदः 04,021.038*0433_004 स्थितो यथा हस्तिवधाय केसरी 04,021.038*0434_001 एवम् उक्त्वा महाबाहुस् तत्र पाण्डवनन्दनः 04,021.038*0435_001 अर्धरात्रे तदोत्थाय सत्त्ववान् भीमविक्रमः 04,021.038*0436_001 अवदातेन मृदुना पटेनाच्छादितस् तदा 04,021.038*0436_002 द्रौपदीं पृष्ठतः कृत्वा यत्रासीन् नर्तनालयः 04,021.038a भीमो ऽथ प्रथमं गत्वा रात्रौ छन्न उपाविशत् 04,021.038c मृगं हरिर् इवादृश्यः प्रत्याकाङ्क्षत् स कीचकम् 04,021.038d*0437_001 काङ्क्षमाणो वधं तस्य कीचकस्य दुरात्मनः 04,021.038d*0437_002 एतस्मिन्न् अन्तरे सूतस् तदा चास्तं गते रवौ 04,021.039a कीचकश् चाप्य् अलंकृत्य यथाकामम् उपाव्रजत् 04,021.039b*0438_001 संकेतम् अगमत् तूर्णं शून्यागारम् अपावृतम् 04,021.039c तां वेलां नर्तनागारे पाञ्चालीसंगमाशया 04,021.040a मन्यमानः स संकेतम् आगारं प्राविशच् च तम् 04,021.040c प्रविश्य च स तद् वेश्म तमसा संवृतं महत् 04,021.041a पूर्वागतं ततस् तत्र भीमम् अप्रतिमौजसम् 04,021.041c एकान्तम् आस्थितं चैनम् आससाद सुदुर्मतिः 04,021.041d*0439_001 भीमं समुपसंगम्य अभ्यभाषत दुर्मतिः 04,021.042a शयानं शयने तत्र मृत्युं सूतः परामृशत् 04,021.042b*0440_001 पतंगं पावकं दीप्तं सिंहं क्षुद्रपशुर् यथा 04,021.042c जाज्वल्यमानं कोपेन कृष्णाधर्षणजेन ह 04,021.043a उपसंगम्य चैवैनं कीचकः काममोहितः 04,021.043c हर्षोन्मथितचित्तात्मा स्मयमानो ऽभ्यभाषत 04,021.044a प्रापितं ते मया वित्तं बहुरूपम् अनन्तकम् 04,021.044b*0441_001 यत्कृतं धनरत्नाढ्यं दासीशतपरिच्छदम् 04,021.044b*0441_002 रूपलावण्ययुक्ताभिर् युवतीभिर् अलंकृतम् 04,021.044b*0441_003 गृहं चान्तःपुरं सुभ्रु क्रीडारतिविराजितम् 04,021.044c तत् सर्वं त्वां समुद्दिश्य सहसा समुपागतः 04,021.045a नाकस्मान् मां प्रशंसन्ति सदा गृहगताः स्त्रियः 04,021.045c सुवासा दर्शनीयश् च नान्यो ऽस्ति त्वादृशः पुमान् 04,021.045d*0442_001 अहं रूपेण संपन्नः स्नानागरुविभूषितः 04,021.045d*0442_002 नित्यम् एव प्रियः स्त्रीणां सौभाग्यात् प्रियदर्शनः 04,021.045d*0442_003 रूपस्य तन्मया प्राप्तं फलं कमललोचने 04,021.046 भीमसेन उवाच 04,021.046a दिष्ट्या त्वं दर्शनीयो ऽसि दिष्ट्यात्मानं प्रशंससि 04,021.046b*0443_001 त्वयापीदृग्गुणां नारीं रूपशीलगुणान्विताम् 04,021.046b*0443_002 अदृष्टपूर्वां पश्यस्व यतो जातो ऽसि सूतज 04,021.046b*0443_003 द्रक्ष्यसि त्वं मुहूर्तेन यथेयं स्त्री गुणान्विता 04,021.046b*0443_004 उपरंस्यसि कामाच् च शीघ्रं त्वं द्रष्टुम् अर्हसि 04,021.046c ईदृशस् तु त्वया स्पर्शः स्पृष्टपूर्वो न कर्हि चित् 04,021.046d*0444_001 स्पर्शं वेत्सि विदग्धस् त्वं कामधर्मविचक्षणः 04,021.046d*0444_002 स्त्रीणां प्रीतिकरो नान्यस् त्वत्समः पुरुषस् त्व् इह 04,021.047 वैशंपायन उवाच 04,021.047a इत्य् उक्त्वा तं महाबाहुर् भीमो भीमपराक्रमः 04,021.047c समुत्पत्य च कौन्तेयः प्रहस्य च नराधमम् 04,021.047d*0445_001 अद्य त्वां भगिनी पापं कृष्यमाणं मया भुवि 04,021.047d*0445_002 द्रक्ष्यत्य् अद्रिप्रतीकाशं सिंहेनेव महाद्विपम् 04,021.047d*0445_003 निराबाधा त्वयि हते सैरन्ध्री विचरिष्यति 04,021.047d*0445_004 सुखम् एव चरिष्यन्ति सैरन्ध्र्याः पतयस् तदा 04,021.047d*0446_001 तच् छ्रुत्वा वचनं तस्य भीमस्य स महाबलः 04,021.047d*0446_002 स्वरात्रक्रोधं तं तदा इदं वचनम् अब्रवीन् 04,021.047d*0446_003 * * * त्वां महावीर गन्धर्वो ऽसि न संशयः 04,021.047d*0446_004 अद्य त्वां निहनिष्यामि सहायैः सह बान्धवैः 04,021.047d*0446_005 एवम् उक्तस् तथा तेन कीचकेन दुरात्मना 04,021.047d*0446_006 तौ द्वाव् अपि महावीर्यौ सहसाभिनिपेततुः 04,021.047e भीमो जग्राह केशेषु माल्यवत्सु सुगन्धिषु 04,021.048a स केशेषु परामृष्टो बलेन बलिनां वरः 04,021.048c आक्षिप्य केशान् वेगेन बाह्वोर् जग्राह पाण्डवम् 04,021.049a बाहुयुद्धं तयोर् आसीत् क्रुद्धयोर् नरसिंहयोः 04,021.049c वसन्ते वाशिताहेतोर् बलवद्गजयोर् इव 04,021.049d*0447_001 शार्दूलाव् इव गर्जन्तौ तार्क्ष्यनागाव् इवोद्धतौ 04,021.049d*0447_002 समयत्नौ समक्रोधौ पतितौ भीमकीचकौ 04,021.049d*0447_003 गजाव् इव मदोन्मत्तौ गर्जन्तौ पतितौ क्षितौ 04,021.049d*0447_004 वृषभाव् इव वल्मीकं मृद्नन्तौ समविक्रमौ 04,021.049d@023_0001 कीचकानां तु मुख्यस्य नराणाम् उत्तमस्य च 04,021.049d@023_0002 अन्योन्यम् अभिसंरब्धौ परस्परवधैषिणौ 04,021.049d@023_0003 वालिसुग्रीवयोर् भ्रात्रोः पुरेव कपिसिंहयोः 04,021.049d@023_0004 ततः समुद्यम्य भुजौ पञ्चशीर्षाव् इवोरगौ 04,021.049d@023_0005 नखदंष्ट्राभिर् अन्योन्यं घ्नतः क्रोधविषोद्धतौ 04,021.049d@023_0006 वेगेनाभिहतो भीमः कीचकेन बलीयसा 04,021.049d@023_0007 स्थिरप्रतिज्ञः स रणे पदान् न चलितः पदम् 04,021.049d@023_0008 ताव् अन्योन्यं समाश्लिष्य प्रकर्षन्तौ परस्परम् 04,021.049d@023_0009 उभाव् अपि प्रकाशेते प्रवृद्धौ वृषभाव् इव 04,021.049d@023_0010 तयोर् ह्य् आसीत् सुतुमुलः संप्रहारः सुदारुणः 04,021.049d@023_0011 नखदन्तायुधवतोर् व्याघ्रयोर् इव दृप्तयोः 04,021.049d@023_0012 अभिपत्याथ बाहुभ्यां प्रत्यगृह्णाद् अमर्षितः 04,021.049d@023_0013 मातङ्ग इव मातङ्गं प्रभिन्नकरटामुखम् 04,021.049d@023_0014 स चाप्य् एनं तदा भीमः प्रतिजग्राह वीर्यवान् 04,021.049d@023_0015 तम् आक्षिपत् कीचको ऽथ बलेन बलिनां वरः 04,021.049d@023_0016 तयोर् भुजविनिष्पेषाद् उभयोर् बलिनोस् तदा 04,021.049d@023_0017 शब्दः समभवद् घोरो वेणुस्फोटसमो युधि 04,021.049d@023_0018 अथैनम् आक्षिप्य बलाद् गृहमध्ये वृकोदरः 04,021.049d@023_0019 धूनयाम् आस वेगेन वायुश् चण्ड इव द्रुमम् 04,021.049d@023_0020 भीमेन च परामृष्टो दुर्बलो बलिना रणे 04,021.049d@023_0021 व्यस्पन्दत यथाप्राणं विचकर्ष च पाण्डवम् 04,021.050a ईषद् आगलितं चापि क्रोधाच् चलपदं स्थितम् 04,021.050c कीचको बलवान् भीमं जानुभ्याम् आक्षिपद् भुवि 04,021.051a पातितो भुवि भीमस् तु कीचकेन बलीयसा 04,021.051c उत्पपाताथ वेगेन दण्डाहत इवोरगः 04,021.052a स्पर्धया च बलोन्मत्तौ ताव् उभौ सूतपाण्डवौ 04,021.052c निशीथे पर्यकर्षेतां बलिनौ निशि निर्जने 04,021.053a ततस् तद् भवनश्रेष्ठं प्राकम्पत मुहुर् मुहुः 04,021.053c बलवच् चापि संक्रुद्धाव् अन्योन्यं ताव् अगर्जताम् 04,021.054a तलाभ्यां तु स भीमेन वक्षस्य् अभिहतो बली 04,021.054c कीचको रोषसंतप्तः पदान् न चलितः पदम् 04,021.055a मुहूर्तं तु स तं वेगं सहित्वा भुवि दुःसहम् 04,021.055c बलाद् अहीयत तदा सूतो भीमबलार्दितः 04,021.056a तं हीयमानं विज्ञाय भीमसेनो महाबलः 04,021.056c वक्षस्य् आनीय वेगेन ममन्थैनं विचेतसम् 04,021.057a क्रोधाविष्टो विनिःश्वस्य पुनश् चैनं वृकोदरः 04,021.057c जग्राह जयतां श्रेष्ठः केशेष्व् एव तदा भृशम् 04,021.058a गृहीत्वा कीचकं भीमो विरुराव महाबलः 04,021.058c शार्दूलः पिशिताकाङ्क्षी गृहीत्वेव महामृगम् 04,021.058d*0448_001 पुनश् चातिबलस् तत्र कीचको बलदर्पितः 04,021.058d*0448_002 व्यायच्छन्न् एव दुर्धर्षः पाण्डवेन तरस्विना 04,021.058d*0448_003 मुष्टिना भीमसेनेन शिरस्य् अभिहतो भृशम् 04,021.058d*0448_004 कीचको वृत्तरक्ताक्षो गतासुर् अपतद् भुवि 04,021.058d@024_0001 तत एनं परिश्रान्तम् उपलभ्य वृकोदरः 04,021.058d@024_0002 योक्त्रयाम् आस बाहुभ्यां पशुं रशनया यथा 04,021.058d@024_0003 नदन्तं च महानादं भिन्नभेरीसमस्वनम् 04,021.058d@024_0004 भ्रामयाम् आस सुचिरं विस्फुरन्तम् अचेतसम् 04,021.058d@024_0005 प्रगृह्य तरसा दोर्भ्यां कण्ठं तस्य वृकोदरः 04,021.058d@024_0006 अपीडयत कृष्णायास् तदा कोपोपशान्तये 04,021.058d@024_0007 अथ तं भग्नसर्वाङ्गं व्याविद्धनयनाम्बरम् 04,021.058d@024_0008 आक्रम्य च कटीदेशे जानुना कीचकाधमम् 04,021.058d@024_0009 अपीडयत बाहुभ्यां पशुमारम् अमारयत् 04,021.058d@024_0010 तं विषीदन्तम् आज्ञाय कीचकं पाण्डुनन्दनः 04,021.058d@024_0011 भूतले भ्रामयाम् आस वाक्यं चेदम् उवाच ह 04,021.058d@024_0012 अद्याहम् अनृणो भूत्वा भ्रातुर् भार्यापहारिणम् 04,021.058d@024_0013 शान्तिं लब्धास्मि परमां हत्वा सैरन्ध्रिकण्टकम् 04,021.058d@024_0014 इत्य् एवम् उक्त्वा पुरुषप्रवीरस् 04,021.058d@024_0015 तं कीचकं क्रोधसरागनेत्रः 04,021.058d@024_0016 आस्रस्तवस्त्राभरणं स्फुरन्तम् 04,021.058d@024_0017 उद्भ्रान्तचित्तं व्यसुम् उत्ससर्ज 04,021.058d@024_0018 निष्पिष्य पाणिना पाणिं संदष्टौष्ठपुटो बली 04,021.058d@024_0019 समाक्रम्य च संक्रुद्धो बलेन बलिनां वरः 04,021.058d@025_0001 महतोत्प्लुत्य वेगेन कीचकोरसि वीर्यवान् 04,021.058d@025_0002 जानुभ्यां ताडयाम् आस सो ऽपि पादौ प्रगृह्य च 04,021.058d@025_0003 भ्रामयाम् आस वेगेन ताडयाम् आस च क्षितौ 04,021.058d@025_0004 भीमो ऽपि लाघवात् पादौ मोचयित्वोरुविक्रमः 04,021.058d@025_0005 उत्प्लुत्य सोर्ध्वम् अपतत् कीचकस्य शिरोपरि 04,021.058d@025_0006 केशे गृहीत्वा चाकृष्य विचकर्ष स सर्वतः 04,021.058d@025_0007 हस्तौ गृहीत्वा भीमस्य कीचको बलगर्वितः 04,021.058d@025_0008 मोचयित्वा केशपक्षं गले जग्राह पाण्डवम् 04,021.058d@025_0009 गृहीतकण्ठाव् अन्योन्यं पातयाम् आसतू रणे 04,021.058d@025_0010 हुंकारफूत्कृतोच्छ्वासौ मार्जाराव् इव कोपितौ 04,021.058d@025_0011 कीचकोपरि कौन्तेयः कौन्तेयोपरि कीचकः 04,021.058d@025_0012 अन्योन्यं पातयित्वैवं मुहूर्तं सूतपाण्डवौ 04,021.058d@025_0013 पुनर् उत्थाय तौ वीराव् अन्योन्यं बाहुशालिनौ 04,021.058d@025_0014 बाहुयुद्धम् अयुध्येताम् उपतापप्रकोपितौ 04,021.058d@025_0015 पादाभ्यां चैव जानुभ्यां मुष्टिभ्यां च परस्परम् 04,021.058d@025_0016 एवं तयोः प्रहरतोर् भीमकीचकयोस् तदा 04,021.058d@025_0017 स्वनः समभवद् रात्रौ विस्फूर्जितम् इवाशनेः 04,021.058d@025_0018 लब्ध्वान्तरम् अथो भीमः पाणिभ्यां कीचकं बली 04,021.058d@025_0019 हीयमानं समुद्वीक्ष्य बभञ्जालिङ्ग्य मध्यतः 04,021.058d@025_0020 उत्तानं पातयित्वैनं पादाभ्याम् उरसि स्थितः 04,021.058d@025_0021 संमृज्य पाणिना पांसुं दक्षिणेन दृढाकृतिः 04,021.058d@025_0022 मुष्टिं गृहीत्वा वेगेन शिरस्य् अभिजघान ह 04,021.058d@025_0023 मुष्टिघातेन तेनासौ निर्यज्जिह्वाक्षितारकः 04,021.058d@025_0024 विसृजन् मलमूत्रे च क्रोशन् महिषवत् खरम् 04,021.059a तस्य पादौ च पाणी च शिरो ग्रीवां च सर्वशः 04,021.059c काये प्रवेशयाम् आस पशोर् इव पिनाकधृक् 04,021.060a तं संमथितसर्वाङ्गं मांसपिण्डोपमं कृतम् 04,021.060b*0449_001 तत्राग्निं स्वयम् उज्ज्वाल्य दर्शयाम् आस कीचकम् 04,021.060c कृष्णायै दर्शयाम् आस भीमसेनो महाबलः 04,021.061a उवाच च महातेजा द्रौपदीं पाण्डुनन्दनः 04,021.061c पश्यैनम् एहि पाञ्चालि कामुको ऽयं यथा कृतः 04,021.061d*0450_001 एवम् उक्त्वा महाराज भीमो भीमपराक्रमः 04,021.061d*0450_002 पादेन पीडयाम् आस तस्य कायं दुरात्मनः 04,021.061d*0450_003 ततो ऽग्निं तत्र प्रज्वाल्य दर्शयित्वा तु कीचकम् 04,021.061d*0450_004 पाञ्चालीं स तदा वीर इदं प्रोवाच तां पुनः 04,021.061d*0450_005 प्रार्थयन्ति सुकेशान्ते ये त्वां शीलगुणान्विताम् 04,021.061d*0450_006 एवं ते भीरु वध्यन्ते कीचकः शोभते यथा 04,021.061d*0450_007 तत् कृत्वा दुष्करं कर्म कृष्णायाः प्रियम् उत्तमम् 04,021.061d*0451_001 यस् त्वाम् अभ्यहनद् भद्रे पदा भूमौ निपात्य च 04,021.061d*0451_002 एवम् उक्त्वा महाबाहुर् गन्धर्वेण हतं तदा 04,021.061d*0451_003 विज्ञापनार्थम् अन्येषां विरराम महाहवात् 04,021.062a तथा स कीचकं हत्वा गत्वा रोषस्य वै शमम् 04,021.062c आमन्त्र्य द्रौपदीं कृष्णां क्षिप्रम् आयान् महानसम् 04,021.062d*0452_001 स्नात्वानुलेपनं कृत्वा ह्य् आपूर्य च मनोरथम् 04,021.062d*0452_002 सुखोपविष्टः शयने भीमो भीमपराक्रमः 04,021.062d*0452_003 ततः कृष्णा यदा मेने गतं भीमं महानसम् 04,021.063a कीचकं घातयित्वा तु द्रौपदी योषितां वरा 04,021.063c प्रहृष्टा गतसंतापा सभापालान् उवाच ह 04,021.064a कीचको ऽयं हतः शेते गन्धर्वैः पतिभिर् मम 04,021.064c परस्त्रीकामसंमत्तः समागच्छत पश्यत 04,021.065a तच् छ्रुत्वा भाषितं तस्या नर्तनागाररक्षिणः 04,021.065c सहसैव समाजग्मुर् आदायोल्काः सहस्रशः 04,021.065d*0453_001 तस्यास् तं निनदं श्रुत्वा कीचकस्य सहोदराः 04,021.066a ततो गत्वाथ तद् वेश्म कीचकं विनिपातितम् 04,021.066c गतासुं ददृशुर् भूमौ रुधिरेण समुक्षितम् 04,021.066d*0454_001 नास्य ग्रीवा न चरणौ न पाणी न शिरस् तथा 04,021.066d*0455_001 पाणिपादविहीनं तु दृष्ट्वा ते व्यथिताभवन् 04,021.066d*0455_002 निरीक्षन्ति ततः सर्वे परं विस्मयम् आगताः 04,021.066d*0455_003 अमानुषं कृतं कर्म तं दृष्ट्वा विनिपातितम् 04,021.066d*0456_001 ततो भयं ययुः शीघ्रं सायुधा भरतर्षभ 04,021.066d*0456_002 अथैनं हृष्टरोमाणो विस्मिताः प्रेक्ष्य कीचकम् 04,021.067a क्वास्य ग्रीवा क्व चरणौ क्व पाणी क्व शिरस् तथा 04,021.067c इति स्म तं परीक्षन्ते गन्धर्वेण हतं तदा 04,021.067d*0457-04 तं मेनिरे दत्तम् उषाधिदेव्याः 04,021.067d*0457_001 हतं हि दृष्ट्वा निशि सैन्यनाथं 04,021.067d*0457_002 राज्ञो विराटस्य बलाभिमुख्याः 04,021.067d*0457_003 कीलालमिश्रं पिशितस्य पिण्डं 04,022.001 वैशंपायन उवाच 04,022.001a तस्मिन् काले समागम्य सर्वे तत्रास्य बान्धवाः 04,022.001c रुरुदुः कीचकं दृष्ट्वा परिवार्य समन्ततः 04,022.002a सर्वे संहृष्टरोमाणः संत्रस्ताः प्रेक्ष्य कीचकम् 04,022.002c तथा सर्वाङ्गसंभुग्नं कूर्मं स्थल इवोद्धृतम् 04,022.003a पोथितं भीमसेनेन तम् इन्द्रेणेव दानवम् 04,022.003b*0458_001 कीचकं बलसंमत्तं दुर्धर्षं येन केन चित् 04,022.003b*0458_002 गन्धर्वेण हतं श्रुत्वा कीचकं पुरुषर्षभम् 04,022.003c संस्कारयितुम् इच्छन्तो बहिर् नेतुं प्रचक्रमुः 04,022.004a ददृशुस् ते ततः कृष्णां सूतपुत्राः समागताः 04,022.004c अदूराद् अनवद्याङ्गीं स्तम्भम् आलिङ्ग्य तिष्ठतीम् 04,022.005a समवेतेषु सूतेषु तान् उवाचोपकीचकः 04,022.005b*0459_001 हसन्न् इव तदामर्षान् निर्दहन्न् इव चक्षुषा 04,022.005c हन्यतां शीघ्रम् असती यत्कृते कीचको हतः 04,022.006a अथ वा नेह हन्तव्या दह्यतां कामिना सह 04,022.006c मृतस्यापि प्रियं कार्यं सूतपुत्रस्य सर्वथा 04,022.006d*0460_001 इयं हि दुष्टचारित्रा मम भ्रातुर् अमित्रिणी 04,022.006d*0460_002 यत्कृते मरणं प्राप्तो नेयं जीवितुम् अर्हति 04,022.006d*0460_003 सहेयं दह्यतां सूता आपृच्छ्य च जनाधिपम् 04,022.006d*0460_004 हतस्यापि हि गन्धर्वैः कीचकस्य प्रियं भवेत् 04,022.007a ततो विराटम् ऊचुस् ते कीचको ऽस्याः कृते हतः 04,022.007c सहाद्यानेन दह्येत तदनुज्ञातुम् अर्हसि 04,022.007d*0461_000 वैशंपायनः 04,022.007d*0461_001 सूताः 04,022.007d*0461_001 ततो विराटम् आगम्य सूताः प्राञ्जलयो ऽब्रुवन् 04,022.007d*0461_002 कीचको ऽयं हतः शेते गन्धर्वैः कामरूपिभिः 04,022.007d*0461_003 सैरन्ध्र्या घातितो रात्रौ तं दहेम सहानया 04,022.007d*0461_004 मानिता हि त्वया राजंस् तद् अनुज्ञातुम् अर्हसि 04,022.008a पराक्रमं तु सूतानां मत्वा राजान्वमोदत 04,022.008c सैरन्ध्र्याः सूतपुत्रेण सह दाहं विशां पते 04,022.009a तां समासाद्य वित्रस्तां कृष्णां कमललोचनाम् 04,022.009c मोमुह्यमानां ते तत्र जगृहुः कीचका भृशम् 04,022.010a ततस् तु तां समारोप्य निबध्य च सुमध्यमाम् 04,022.010c जग्मुर् उद्यम्य ते सर्वे श्मशानम् अभितस् तदा 04,022.010d*0462_001 ततस् ते समनुज्ञाताः सर्वे तत्रास्य बान्धवाः 04,022.010d*0462_002 रुरुदुः कीचकं दृष्ट्वा परिचार्याभितः स्थिताः 04,022.010d*0462_003 आरोप्य कृष्णाम् अथ कीचकेन 04,022.010d*0462_004 निबध्य केशेषु च पादयोश् च 04,022.010d*0462_005 ते चापि सूता वचनैर् अवोचन्न् 04,022.010d*0462_006 उद्दिश्य कृष्णाम् अभिवीक्ष्य चैनाम् 04,022.010d*0462_007 यस्याः कृते ऽयं निहतो महात्मा 04,022.010d*0462_008 तस्माद् धि सा कीचकमार्गगास् तु 04,022.010d*0462_009 अनार्यसत्त्वेन च कीचकेन 04,022.010d*0462_010 वैशंपायनः 04,022.010d*0462_010 गतासुना सुन्दरी स्वर्गलोकम् 04,022.010d*0462_011 साशेत कृष्णा शयने निबद्धा 04,022.010d*0462_012 मनस्विनी चैव यशस्विनी च 04,022.010d*0462_013 विलम्बमाना विवशा हि दुष्टैस् 04,022.010d*0462_014 तत्रैव पर्यङ्कवरे शुभाङ्गी 04,022.011a ह्रियमाणा तु सा राजन् सूतपुत्रैर् अनिन्दिता 04,022.011c प्राक्रोशन् नाथम् इच्छन्ती कृष्णा नाथवती सती 04,022.011d*0463_001 मृतेन सह बद्धाङ्गी निराशा जीविते तदा 04,022.011d*0463_002 श्मशानाभिमुखं नीता करेणुर् इव रौति सा 04,022.012 द्रौपद्य् उवाच 04,022.012a जयो जयन्तो विजयो जयत्सेनो जयद्बलः 04,022.012c ते मे वाचं विजानन्तु सूतपुत्रा नयन्ति माम् 04,022.012d*0464_001 येषां दुन्दुभिनिर्घोषो ज्याघोषः श्रूयते महान् 04,022.013a येषां ज्यातलनिर्घोषो विस्फूर्जितम् इवाशनेः 04,022.013c व्यश्रूयत महायुद्धे भीमघोषस् तरस्विनाम् 04,022.014a रथघोषश् च बलवान् गन्धर्वाणां यशस्विनाम् 04,022.014c ते मे वाचं विजानन्तु सूतपुत्रा नयन्ति माम् 04,022.014d*0465_001 येषां वीर्यम् अतुल्यं तु शक्रस्येव बलं यशः 04,022.014d*0465_002 राजसिंहा इवाग्र्यास् ते मां जानन्तु सुदुःखिताम् 04,022.015 वैशंपायन उवाच 04,022.015a तस्यास् ताः कृपणा वाचः कृष्णायाः परिदेविताः 04,022.015c श्रुत्वैवाभ्यपतद् भीमः शयनाद् अविचारयन् 04,022.016 भीमसेन उवाच 04,022.016a अहं शृणोमि ते वाचं त्वया सैरन्ध्रि भाषिताम् 04,022.016c तस्मात् ते सूतपुत्रेभ्यो न भयं भीरु विद्यते 04,022.017 वैशंपायन उवाच 04,022.017a इत्य् उक्त्वा स महाबाहुर् विजजृम्भे जिघांसया 04,022.017c ततः स व्यायतं कृत्वा वेषं विपरिवर्त्य च 04,022.017e अद्वारेणाभ्यवस्कन्द्य निर्जगाम बहिस् तदा 04,022.018a स भीमसेनः प्राकाराद् आरुज्य तरसा द्रुमम् 04,022.018c श्मशानाभिमुखः प्रायाद् यत्र ते कीचका गताः 04,022.018d*0466_001 स लङ्घयित्वा प्राकारं निःसृत्य च पुरोत्तमात् 04,022.018d*0466_002 जवेनोत्पतितो भीमः सूतानाम् अग्रतस् तदा 04,022.018d*0466_003 चितासमीपे गत्वा स तत्रापश्यद् वनस्पतिम् 04,022.018d*0466_004 तालमात्रं महास्कन्धम् ऊर्ध्वशुष्कं विशां पते 04,022.018d*0466_005 तं नागवद् उपक्रम्य बाहुभ्यां परिरभ्य च 04,022.018d*0466_006 स्कन्धम् आरोपयाम् आस दशव्यामं परंतपः 04,022.019a स तं वृक्षं दशव्यामं सस्कन्धविटपं बली 04,022.019b*0467_001 तं महाकायम् उद्यम्य भ्रामयित्वा च वेगितः 04,022.019c प्रगृह्याभ्यद्रवत् सूतान् दण्डपाणिर् इवान्तकः 04,022.020a ऊरुवेगेन तस्याथ न्यग्रोधाश्वत्थकिंशुकाः 04,022.020c भूमौ निपतिता वृक्षाः संघशस् तत्र शेरते 04,022.021a तं सिंहम् इव संक्रुद्धं दृष्ट्वा गन्धर्वम् आगतम् 04,022.021c वित्रेसुः सर्वतः सूता विषादभयकम्पिताः 04,022.022a तम् अन्तकम् इवायान्तं गन्धर्वं प्रेक्ष्य ते तदा 04,022.022c दिधक्षन्तस् तदा ज्येष्ठं भ्रातरं ह्य् उपकीचकाः 04,022.022e परस्परम् अथोचुस् ते विषादभयकम्पिताः 04,022.023a गन्धर्वो बलवान् एति क्रुद्ध उद्यम्य पादपम् 04,022.023b*0468_001 प्रबुद्धाः सुमहाभागा गन्धर्वाः सूर्यवर्चसः 04,022.023c सैरन्ध्री मुच्यतां शीघ्रं महन् नो भयम् आगतम् 04,022.024a ते तु दृष्ट्वा तम् आविद्धं भीमसेनेन पादपम् 04,022.024c विमुच्य द्रौपदीं तत्र प्राद्रवन् नगरं प्रति 04,022.024d*0469_001 अथ भीमः समुत्पत्य द्रवतां पुरतो ऽपतत् 04,022.024d*0469_002 ते तं दृष्ट्वा भयोद्विग्ना निश्चेष्टाः समवस्थिताः 04,022.024d*0469_003 दृष्ट्वा tठशतसंख्यानान् स वज्री दानवान् इव 04,022.024d*0469_004 एकेनैव प्रहारेण दश सप्त च विंशतिः 04,022.024d*0469_005 त्रिंशच् चत्वारिपञ्चाश्ठजघान स वृकोदरः 04,022.025a द्रवतस् तांस् तु संप्रेक्ष्य स वज्री दानवान् इव 04,022.025c शतं पञ्चाधिकं भीमः प्राहिणोद् यमसादनम् 04,022.025d*0470_001 वृक्षेणैतेन राजेन्द्र प्रभञ्जनसुतो बली 04,022.025d*0471_001 वायुवेगसमः श्रीमान् सर्वान् सूतान् अशेषतः 04,022.025d*0471_002 तान् निहत्य महाबाहुर् भीमसेनो महाबलः 04,022.026a तत आश्वासयत् कृष्णां प्रविमुच्य विशां पते 04,022.026c उवाच च महाबाहुः पाञ्चालीं तत्र द्रौपदीम् 04,022.026e अश्रुपूर्णमुखीं दीनां दुर्धर्षः स वृकोदरः 04,022.026f@026_0001 मा खिदस् त्वं याज्ञसेनि पातिव्रत्यव्रते स्थिता 04,022.026f@026_0002 पातिव्रत्यस्थिता नारी व्रतं रक्षेत् सदात्मनः 04,022.026f@026_0003 पुरा स्त्री देवरातस्य पतिप्रीता शिरोमणिः 04,022.026f@026_0004 कदा चिद् भर्तृरूपेण रक्षसापहृता सती 04,022.026f@026_0005 कस्य चित् सरसस् तीरे तां निवेश्य स राक्षसः 04,022.026f@026_0006 तद्भर्तृरूपं संत्यज्य रक्षो भूत्वा सुदारुणम् 04,022.026f@026_0007 साम्ना दानेन भेदेन सा यदा नान्वमन्यत 04,022.026f@026_0008 तदा तां पातयित्वा स मैथुनायोपचक्रमे 04,022.026f@026_0009 ततः सा धैर्यम् आस्थाय विवरं न ददौ तदा 04,022.026f@026_0010 ततः स खड्गम् उत्कृष्य भीषयाम् आस तां सतीम् 04,022.026f@026_0011 साभित्यक्तभया साध्वी प्राणत्यागे सुनिश्चिता 04,022.026f@026_0012 प्रतिज्ञाम् अकरोत् कृष्णे पतिव्रतपरायणा 04,022.026f@026_0013 आराधितो यदि मया भर्ता मे दैवतं महत् 04,022.026f@026_0014 कर्मणा मनसा वाचा गुरवस् तोषिता मया 04,022.026f@026_0015 तेन सत्येन योनिर् मे भवत्व् अद्य शिला दृढा 04,022.026f@026_0016 एवं तया प्रतिज्ञाते तद्योनिः सा शिलाभवत् 04,022.026f@026_0017 अन्तरा नाभिजान्वोर् यत् तत् सर्वं च शिलाभवत् 04,022.026f@026_0018 ततः स खड्गम् उत्कृष्य वेगेनास्याः शिरो ऽहरत् 04,022.026f@026_0019 जया नाम सखी साभूत् पार्वत्या नखमांसवत् 04,022.026f@026_0020 तस्मात् पतिव्रतायाश् च दुःखम् अल्पं सुखं बहु 04,022.027a एवं ते भीरु वध्यन्ते ये त्वां क्लिश्यन्त्य् अनागसम् 04,022.027c प्रैहि त्वं नगरं कृष्णे न भयं विद्यते तव 04,022.027d*0472_001 अन्येन त्वं पथा शीघ्रं सुदेष्णाया निवेशनम् 04,022.027d*0473_001 इत्य् उक्ता भीमसेनेन अदृश्या सा च तत्क्षणात् 04,022.027d*0473_002 अपसर्पत मा कश् चित् पश्येद् इत्य् अभिशङ्कया 04,022.027d*0474_001 वैशंपायनः 04,022.027d*0474_001 यथा नौ नावबुध्येरन् रात्राव् एवं व्यवस्थितौ 04,022.027d*0474_002 सागच्छन् नगरं कृष्णा भीमसेनाश्वासिता सती 04,022.027d*0474_003 कृतकृत्या सुदेष्णाया भवनं शुभलक्षणा 04,022.027d*0474_004 शचीव नहुषे शप्ते प्रविवेश त्रिविष्टपम् 04,022.027d*0474_005 भीमो ऽप्य् अमितवीर्यस् तु बलवान् अरिमर्दनः 04,022.027d*0474_006 सर्वांस् तान् कीचकान् हत्वा तत्र धर्मात्मजानुजः 04,022.027d*0474_007 निःशेषान् कीचकान् हत्वा रामो रात्रिंचरान् इव 04,022.027d*0474_008 जितशत्रुर् अदीनात्मा प्रविवेश पुरं ततः 04,022.027e अन्येनाहं गमिष्यामि विराटस्य महानसम् 04,022.028a पञ्चाधिकं शतं तच् च निहतं तत्र भारत 04,022.028c महावनम् इव छिन्नं शिश्ये विगलितद्रुमम् 04,022.029a एवं ते निहता राजञ् शतं पञ्च च कीचकाः 04,022.029c स च सेनापतिः पूर्वम् इत्य् एतत् सूतषट्शतम् 04,022.029d*0475_001 न गन्धर्वभयाच् छेकुर् वक्तुं कीचकबान्धवाः 04,022.029d*0475_002 अशक्नुवन्तस् तां तत्र भयाद् अप्य् अभिवीक्षितुम् 04,022.029d*0476_001 विराटनगरे चापि सर्वे मात्स्याः समागताः 04,022.029d*0476_002 काल्यं पञ्चशतं चैतान् अपश्यन् सारथीन् हतान् 04,022.030a तद् दृष्ट्वा महद् आश्चर्यं नरा नार्यश् च संगताः 04,022.030b*0477_001 नागराश् च तथा राजन् विस्मयं परमं गताः 04,022.030c विस्मयं परमं गत्वा नोचुः किं चन भारत 04,023.001 वैशंपायन उवाच 04,023.001*0478_001 ततो रजन्यां व्युष्टायाम् उत्थाय सगणो नृपः 04,023.001*0478_002 कल्ये शतं षडधिकं हत्ठशुश्राव कीचकान् 04,023.001a ते दृष्ट्वा निहतान् सूतान् राज्ञे गत्वा न्यवेदयन् 04,023.001a*0479_001 **** **** भीमसेनेन भारत 04,023.001a*0479_002 पौराश् च सहिताः सर्वे 04,023.001c गन्धर्वैर् निहता राजन् सूतपुत्राः परःशताः 04,023.002a यथा वज्रेण वै दीर्णं पर्वतस्य महच् छिरः 04,023.002c विनिकीर्णं प्रदृश्येत तथा सूता महीतले 04,023.003a सैरन्ध्री च विमुक्तासौ पुनर् आयाति ते गृहम् 04,023.003c सर्वं संशयितं राजन् नगरं ते भविष्यति 04,023.004a तथारूपा हि सैरन्ध्री गन्धर्वाश् च महाबलाः 04,023.004c पुंसाम् इष्टश् च विषयो मैथुनाय न संशयः 04,023.005a यथा सैरन्ध्रिवेषेण न ते राजन्न् इदं पुरम् 04,023.005c विनाशम् एति वै क्षिप्रं तथा नीतिर् विधीयताम् 04,023.005d*0480_001 सर्वाङ्गसौष्ठवयुतां रूपलावण्यशालिनीम् 04,023.005d*0480_002 पश्यताम् अनिमेषेण चक्षुषा वनितां शुभाम् 04,023.005d*0480_003 मनसश् चक्षुषश् चैव प्रतिबन्धो न विद्यते 04,023.005d*0480_004 तस्मात् तां यः पुमान् दृष्ट्वा रूपेणाप्रतिमां भुवि 04,023.005d*0480_005 गच्छेत् कामवशं मूढः गन्धर्वैः स निहन्यते 04,023.005d*0480_006 निष्कासयैनां भवनात् पुराच् चैव विशेषतः 04,023.005d*0480_007 कामः प्रविश्य सैरन्ध्रीं पुरं नाशयते ध्रुवम् 04,023.006a तेषां तद् वचनं श्रुत्वा विराटो वाहिनीपतिः 04,023.006c अब्रवीत् क्रियताम् एषां सूतानां परमक्रिया 04,023.007a एकस्मिन्न् एव ते सर्वे सुसमिद्धे हुताशने 04,023.007c दह्यन्तां कीचकाः शीघ्रं रत्नैर् गन्धैश् च सर्वशः 04,023.007d*0481_001 एकस्मिन्न् एव तान् सर्वे सुसमिद्धे हुताशने 04,023.007d*0481_002 अदहन् कीचकान् सर्वान् संस्कारैश् चैव सर्वशः 04,023.008a सुदेष्णां चाब्रवीद् राजा महिषीं जातसाध्वसः 04,023.008c सैरन्ध्रीम् आगतां ब्रूया ममैव वचनाद् इदम् 04,023.009a गच्छ सैरन्ध्रि भद्रं ते यथाकामं चराबले 04,023.009c बिभेति राजा सुश्रोणि गन्धर्वेभ्यः पराभवात् 04,023.010a न हि ताम् उत्सहे वक्तुं स्वयं गन्धर्वरक्षिताम् 04,023.010c स्त्रियस् त्व् अदोषास् तां वक्तुम् अतस् त्वां प्रब्रवीम्य् अहम् 04,023.011a अथ मुक्ता भयात् कृष्णा सूतपुत्रान् निरस्य च 04,023.011c मोक्षिता भीमसेनेन जगाम नगरं प्रति 04,023.012a त्रासितेव मृगी बाला शार्दूलेन मनस्विनी 04,023.012c गात्राणि वाससी चैव प्रक्षाल्य सलिलेन सा 04,023.013a तां दृष्ट्वा पुरुषा राजन् प्राद्रवन्त दिशो दश 04,023.013c गन्धर्वाणां भयत्रस्ताः के चिद् दृष्टीर् न्यमीलयन् 04,023.013d*0482_001 प्रदुद्रुवुश् चाप्य् अपरे तथा जना 04,023.013d*0482_002 हस्तैश् च चक्षूंषि पिधाय मोहिताः 04,023.013d*0482_003 मा पश्यत स्मेति च तां ब्रुवन्तस् 04,023.013d*0482_004 तथा जनाश् चक्रुशुर् आर्तरूपाः 04,023.013d*0482_005 ताम् अद्य यः पश्यति रूपशालिनीं 04,023.013d*0482_006 शयीत भग्नो ऽत्र यथैव कीचकाः 04,023.013d*0482_007 इति ब्रुवन्तो भयवेगचेतना 04,023.013d*0482_008 भयेन गन्धर्वगतेन मोहिताः 04,023.014a ततो महानसद्वारि भीमसेनम् अवस्थितम् 04,023.014c ददर्श राजन् पाञ्चाली यथा मत्तं महाद्विपम् 04,023.015a तं विस्मयन्ती शनकैः संज्ञाभिर् इदम् अब्रवीत् 04,023.015c गन्धर्वराजाय नमो येनास्मि परिमोचिता 04,023.015d*0483_001 कीचकेभ्यो विनिर्दोषाम् अनाथां वसतीं गृहे 04,023.015d*0483_002 यो मां रक्षति संत्रस्तां गन्धर्वाय नमो ऽस्तु ते 04,023.016 भीमसेन उवाच 04,023.016a ये यस्या विचरन्तीह पुरुषा वशवर्तिनः 04,023.016b*0484_001 तेषां वशगता नित्यं विचर त्वं यथेष्टतः 04,023.016c तस्यास् ते वचनं श्रुत्वा अनृणा विचरन्त्य् उत 04,023.017 वैशंपायन उवाच 04,023.017*0485_001 तयोस् तद् वचनं श्रुत्वा जज्ञिरे नेतरे जनाः 04,023.017*0485_002 ततः पाञ्चालराजस्य सुता चापि जगाम ह 04,023.017a ततः सा नर्तनागारे धनंजयम् अपश्यत 04,023.017c राज्ञः कन्या विराटस्य नर्तयानं महाभुजम् 04,023.018a ततस् ता नर्तनागाराद् विनिष्क्रम्य सहार्जुनाः 04,023.018c कन्या ददृशुर् आयान्तीं कृष्णां क्लिष्टाम् अनागसम् 04,023.019 कन्या ऊचुः 04,023.019a दिष्ट्या सैरन्ध्रि मुक्तासि दिष्ट्यासि पुनरागता 04,023.019c दिष्ट्या विनिहताः सूता ये त्वां क्लिश्यन्त्य् अनागसम् 04,023.020 बृहन्नडोवाच 04,023.020a कथं सैरन्ध्रि मुक्तासि कथं पापाश् च ते हताः 04,023.020c इच्छामि वै तव श्रोतुं सर्वम् एव यथातथम् 04,023.021 सैरन्ध्र्य् उवाच 04,023.021a बृहन्नडे किं नु तव सैरन्ध्र्या कार्यम् अद्य वै 04,023.021c या त्वं वससि कल्याणि सदा कन्यापुरे सुखम् 04,023.022a न हि दुःखं समाप्नोषि सैरन्ध्री यद् उपाश्नुते 04,023.022b*0486_001 सुखेन वर्तसे येह न तद् दुःखम् अवाप्यते 04,023.022c तेन मां दुःखिताम् एवं पृच्छसे प्रहसन्न् इव 04,023.023 बृहन्नडोवाच 04,023.023a बृहन्नडापि कल्याणि दुःखम् आप्नोत्य् अनुत्तमम् 04,023.023c तिर्यग्योनिगता बाले न चैनाम् अवबुध्यसे 04,023.023d*0487_001 त्वया सहोषिता चास्मि त्वं च सर्वैः सहोषिता 04,023.023d*0487_002 क्लिश्यन्त्यां त्वयि सुश्रोणि को नु दुःखं न चिन्तयेत् 04,023.023d*0487_003 न तु केन चिद् अत्यन्तं कस्य चिद् धृदयं क्व चित् 04,023.023d*0487_004 वेदितुं शक्यते नूनं तेन मां नावबुध्यसे 04,023.023d*0488_001 त्वत्तः कृच्छ्रतरं वासं वसेयम् अहम् अङ्गने 04,023.023d*0489_001 कस्य वै हृदयं केन वेदितुं परिशक्यते 04,023.024 वैशंपायन उवाच 04,023.024a ततः सहैव कन्याभिर् द्रौपदी राजवेश्म तत् 04,023.024c प्रविवेश सुदेष्णायाः समीपम् अपलायिनी 04,023.025a ताम् अब्रवीद् राजपुत्री विराटवचनाद् इदम् 04,023.025c सैरन्ध्रि गम्यतां शीघ्रं यत्र कामयसे गतिम् 04,023.026a राजा बिभेति भद्रं ते गन्धर्वेभ्यः पराभवात् 04,023.026c त्वं चापि तरुणी सुभ्रु रूपेणाप्रतिमा भुवि 04,023.026d*0490_001 पुंसाम् इष्टश् च विषयो गन्धर्वाश् चातिकोपनाः 04,023.026d*0491_001 चित्तानि च नृणां शुभ्रे रक्तानि स्पर्शजे सुखे 04,023.026d*0491_002 तस्मात् त्वत्तो भयं मह्यं राष्ट्रस्य नगरस्य च 04,023.026d*0491_003 गच्छाद्यैव यथेष्टं त्वं नगराद् यत्र रंस्यसे 04,023.026d*0491_004 त्वन्निमित्तं शुभे मह्यं सर्वे बन्धुजना हताः 04,023.026d*0491_005 नृशंसा खलु ते बुद्धिर् भ्रातॄणां मे कृतो वधः 04,023.026d*0491_006 तस्माद् गन्धर्वराजेभ्यो भयम् अद्य प्रवर्तते 04,023.026d*0491_007 यथेष्टं गच्छ सैरन्ध्रि इह स्वस्ति यथा भवेत् 04,023.026d*0491_007 वैशंपायनः 04,023.026d*0491_008 सुदेष्णावचनं श्रुत्वा सैरन्ध्री चेदम् अब्रवीत् 04,023.027 सैरन्ध्र्य् उवाच 04,023.027a त्रयोदशाहमात्रं मे राजा क्षमतु भामिनि 04,023.027c कृतकृत्या भविष्यन्ति गन्धर्वास् ते न संशयः 04,023.028a ततो मां ते ऽपनेष्यन्ति करिष्यन्ति च ते प्रियम् 04,023.028c ध्रुवं च श्रेयसा राजा योक्ष्यते सह बान्धवैः 04,023.028d*0492_001 एवम् उक्ताथ कैकेयी नृपायोक्त्वा परामृशत् 04,023.028d*0492_002 पूर्णकामा कृता कृष्णा वायुपुत्रेण चावसत् 04,023.028d*0493_001 राज्ञा कृतोपकाराश् च कृतज्ञाश् च सदा शुभे 04,023.028d*0493_002 साधवश् च बलोत्सिक्ताः कृतप्रतिकृतेप्सवः 04,023.028d*0493_003 अर्थिनी प्रब्रवीम्य् एषा यद्वा तद्वेति चिन्तय 04,023.028d*0493_004 वैशंपायनः 04,023.028d*0493_004 भरस्व तद् अहर्मात्रं तत् ते श्रेयो भविष्यति 04,023.028d*0493_005 तस्यास् तद् वचनं श्रुत्वा कैकेयी दुःखमोहिता 04,023.028d*0493_006 उवाच द्रौपदीम् आर्ता भ्रातृव्यसनकर्शिता 04,023.028d*0493_007 वस भद्रे यथेष्टं त्वं त्वाम् अहं शरणं गता 04,023.028d*0493_008 त्रायस्व मम भर्तारं पुत्रांश् चैव विशेषतः 04,024.000*0494_001 इति पाण्डवनिगूढवाससंवत्सरचरितम् अभिधाय पाराशर्यः 04,024.000*0494_002 कीचकवधान्तं यत्र त्रयोदशाहम् अज्ञा(न)तशेषवासनिवृत्तये 04,024.000*0494_003 कुरुपतिकार्यानुसंधानाय दूरान्वेषितफलावाप्तये हि सुयोधनादीनां 04,024.000*0494_004 चारप्रत्याचारम् अभिधातुम् आह 04,024.001 वैशंपायन उवाच 04,024.001*0495_001 कीचके तु हते राजा विराटः परवीरहा 04,024.001*0495_002 शोकम् आहारयत् तीव्रं सामात्यः सपुरोहितः 04,024.001a कीचकस्य तु घातेन सानुजस्य विशां पते 04,024.001c अत्याहितं चिन्तयित्वा व्यस्मयन्त पृथग्जनाः 04,024.002a तस्मिन् पुरे जनपदे संजल्पो ऽभूच् च सर्वशः 04,024.002c शौर्याद् धि वल्लभो राज्ञो महासत्त्वश् च कीचकः 04,024.002d*0496_001 सांपराये परिक्रुष्टो बलवान् दुर्जयो रणे 04,024.003a आसीत् प्रहर्ता च नृणां दारामर्शी च दुर्मतिः 04,024.003c स हतः खलु पापात्मा गन्धर्वैर् दुष्टपूरुषः 04,024.004a इत्य् अजल्पन् महाराज परानीकविशातनम् 04,024.004c देशे देशे मनुष्याश् च कीचकं दुष्प्रधर्षणम् 04,024.005a अथ वै धार्तराष्ट्रेण प्रयुक्ता ये बहिश्चराः 04,024.005c मृगयित्वा बहून् ग्रामान् राष्ट्राणि नगराणि च 04,024.006a संविधाय यथादिष्टं यथादेशप्रदर्शनम् 04,024.006c कृतचिन्ता न्यवर्तन्त ते च नागपुरं प्रति 04,024.006d*0497_001 आगम्य हास्तिनपुरं धार्तराष्ट्रम् अरिंदमम् 04,024.007a तत्र दृष्ट्वा तु राजानं कौरव्यं धृतराष्ट्रजम् 04,024.007b*0498_001 प्रणम्य शिरसा भूमौ वर्धयित्वा जयाशिषा 04,024.007b*0498_002 आसीनं सूर्यसंकाशे काञ्चने परमासने 04,024.007b*0498_003 उपास्यमानं सचिवैर् मरुद्भिर् इव वासवम् 04,024.007c द्रोणकर्णकृपैः सार्धं भीष्मेण च महात्मना 04,024.007d*0499_001 विद्वद्भिर् गायकैः सार्धं कविभिः स्तुतिपाठकैः 04,024.007d*0499_002 अनेकैर् अपि राजन्यैः सेवितं सपरिच्छदैः 04,024.008a संगतं भ्रातृभिश् चापि त्रिगर्तैश् च महारथैः 04,024.008c दुर्योधनं सभामध्ये आसीनम् इदम् अब्रुवन् 04,024.009a कृतो ऽस्माभिः परो यत्नस् तेषाम् अन्वेषणे सदा 04,024.009c पाण्डवानां मनुष्येन्द्र तस्मिन् महति कानने 04,024.010a निर्जने मृगसंकीर्णे नानाद्रुमलतावृते 04,024.010c लताप्रतानबहुले नानागुल्मसमावृते 04,024.011a न च विद्मो गता येन पार्थाः स्युर् दृढविक्रमाः 04,024.011c मार्गमाणाः पदन्यासं तेषु तेषु तथा तथा 04,024.012a गिरिकूटेषु तुङ्गेषु नानाजनपदेषु च 04,024.012c जनाकीर्णेषु देशेषु खर्वटेषु पुरेषु च 04,024.013a नरेन्द्र बहुशो ऽन्विष्टा नैव विद्मश् च पाण्डवान् 04,024.013c अत्यन्तभावं नष्टास् ते भद्रं तुभ्यं नरर्षभ 04,024.013d*0500_001 गिरीणां कूटकुञ्जेषु कन्दरान्तरसानुषु 04,024.013d*0500_002 नदीप्रस्रवणेष्व् एव ह्रदेषु च सरःसु च 04,024.013d*0500_003 गह्वरेषु च दुर्गेषु ग्रामेषूपवनेषु च 04,024.013d*0500_004 दुर्विज्ञेया गतिस् तेषां मृग्यन्ते ऽस्माभिर् एव हि 04,024.013d*0500_005 गजव्यालसमीपेषु सिंहान्ते शरभान्तरे 04,024.014a वर्त्मान्य् अन्विष्यमाणास् तु रथानां रथसत्तम 04,024.014b*0501_001 न हि विद्मो गतिं तेषां वासं हि नरसत्तम 04,024.014c कं चित् कालं मनुष्येन्द्र सूतानाम् अनुगा वयम् 04,024.015a मृगयित्वा यथान्यायं विदितार्थाः स्म तत्त्वतः 04,024.015c प्राप्ता द्वारवतीं सूता ऋते पार्थैः परंतप 04,024.015d*0502_001 सन्तीतरे जनपदा ये पार्थान् वेषिभिर् नृप 04,024.015d*0502_002 प्रविचितास् ते ह्य् अस्माभिः पृथिवीमण्डले ऽखिले 04,024.016a न तत्र पाण्डवा राजन् नापि कृष्णा पतिव्रता 04,024.016b*0503_001 नरदेव यथोद्दिष्टं नैव विद्म च पाण्डवान् 04,024.016b*0503_002 निर्वृतो भव नष्टास् ते स्वस्थो भव परंतप 04,024.016c सर्वथा विप्रनष्टास् ते नमस् ते भरतर्षभ 04,024.017a न हि विद्मो गतिं तेषां वासं वापि महात्मनाम् 04,024.017c पाण्डवानां प्रवृत्तिं वा विद्मः कर्मापि वा कृतम् 04,024.017d*0504_001 सर्वा च पृथिवी कृत्स्ना सशैलवनकानना 04,024.017d*0504_002 सराष्ट्रनगरग्रामा पत्तनैश् च समन्विता 04,024.017d*0504_003 अन्वेषिता च तत्सर्वं न च पश्याम पाण्डवान् 04,024.017e स नः शाधि मनुष्येन्द्र अत ऊर्ध्वं विशां पते 04,024.018a अन्वेषणे पाण्डवानां भूयः किं करवामहे 04,024.018c इमां च नः प्रियाम् ईक्ष वाचं भद्रवतीं शुभाम् 04,024.019a येन त्रिगर्ता निकृता बलेन महता नृप 04,024.019c सूतेन राज्ञो मत्स्यस्य कीचकेन महात्मना 04,024.020a स हतः पतितः शेते गन्धर्वैर् निशि भारत 04,024.020b*0505_001 स्यालो राज्ञो विराटस्य सेनापतिर् उदारधीः 04,024.020b*0505_002 सुदेष्णाया मःठज्येष्ठः शूरो वीरो गतव्यथः 04,024.020b*0505_003 उत्साहवान् महावीर्यो नीतिमान् बलवान् अपि 04,024.020b*0505_004 युद्धज्ञो रिपुवीरघ्नः सिंहतुल्यपराक्रमः 04,024.020b*0505_005 प्रजारक्षणदक्षश् च शत्रुग्रहणशक्तिमान् 04,024.020b*0505_006 विजितारिर् महायुद्धे प्रचण्डो मानतत्परः 04,024.020b*0505_007 नरनारीमनोह्लादी धीरो वाग्मी रणप्रियः 04,024.020b*0505_008 पुण्यधर्मार्थकामानां भाजनं मनुजोत्तमः 04,024.020b*0506_001 स हतो निशि गन्धर्वैः स्त्रीनिमित्तं नराधिप 04,024.020b*0507_001 गन्धर्वाणां च महिषी का चिद् अस्ति नितम्बिनी 04,024.020b*0507_002 सैरन्ध्री नाम तां दृप्तो दुष्टात्माकामयद् बली 04,024.020c अदृश्यमानैर् दुष्टात्मा सह भ्रातृभिर् अच्युत 04,024.020d*0508_001 सुहृदाश् चात्र निहता योधाश् च प्रवरा हताः 04,024.020d*0509_001 इत्य् एवं श्रुतम् अस्माभिर् गन्धर्वैर् निहतो निशि 04,024.020d*0509_002 बान्धवैर् बहुभिः सार्धं कीचको निहतो ऽभवत् 04,024.020d*0509_003 अद्य प्रभृति राजेन्द्र पाण्डवान्वेषणं प्रति 04,024.020d*0509_004 चारांस् तान् सर्वतश् चर्तुं प्रेषयेति मतिर् हि नः 04,024.020d*0509_005 निहतो निशि गन्धर्वैर् दुष्टात्मा भ्रातृभिः सह 04,024.021a प्रियम् एतद् उपश्रुत्य शत्रूणां तु पराभवम् 04,024.021b*0510_001 एतावच् छ्रुतम् अस्माभिर् भद्रं ते ऽस्तु नराधिप 04,024.021c कृतकृत्यश् च कौरव्य विधत्स्व यद् अनन्तरम् 04,025.001 वैशंपायन उवाच 04,025.001a ततो दुर्योधनो राजा श्रुत्वा तेषां वचस् तदा 04,025.001c चिरम् अन्तर्मना भूत्वा प्रत्युवाच सभासदः 04,025.001d*0511_001 जानन्न् अपि महाराज सशल्येनान्तरात्मना 04,025.001d*0511_002 कीचकस्य वधं श्रुत्वा न चाकारम् अदर्शयत् 04,025.001d*0511_003 केवलं शौर्यम् आलम्ब्य गतसत्त्व इव श्वसन् 04,025.001d*0511_004 भूयः प्रत्यागतप्राणो धृतराष्ट्रात्मजो बली 04,025.001d*0512_001 श्रुत्वा तेषां वचस् तावच् चिन्तयाम् आस कौरवः 04,025.002a सुदुःखा खलु कार्याणां गतिर् विज्ञातुम् अन्ततः 04,025.002c तस्मात् सर्वे उदीक्षध्वं क्व नु स्युः पाण्डवा गताः 04,025.003a अल्पावशिष्टं कालस्य गतभूयिष्ठम् अन्ततः 04,025.003c तेषाम् अज्ञातचर्यायाम् अस्मिन् वर्षे त्रयोदशे 04,025.004a अस्य वर्षस्य शेषं चेद् व्यतीयुर् इह पाण्डवाः 04,025.004c निवृत्तसमयास् ते हि सत्यव्रतपरायणाः 04,025.005a क्षरन्त इव नागेन्द्राः सर्व आशीविषोपमाः 04,025.005c दुःखा भवेयुः संरब्धाः कौरवान् प्रति ते ध्रुवम् 04,025.005d*0513_001 विज्ञातव्या मनुष्येन्द्रास् तर्कया सुप्रणीतया 04,025.005d*0513_002 निपुणैश् चारपुरुषैः प्राज्ञैर् दक्षैः सुसंवृतैः 04,025.006a अर्वाक् कालस्य विज्ञाताः कृच्छ्ररूपधराः पुनः 04,025.006c प्रविशेयुर् जितक्रोधास् तावद् एव पुनर् वनम् 04,025.007a तस्मात् क्षिप्रं बुभुत्सध्वं यथा नो ऽत्यन्तम् अव्ययम् 04,025.007c राज्यं निर्द्वन्द्वम् अव्यग्रं निःसपत्नं चिरं भवेत् 04,025.008a अथाब्रवीत् ततः कर्णः क्षिप्रं गच्छन्तु भारत 04,025.008a*0515_001 सत्यधर्मार्थसंयुतम् 04,025.008a*0515_002 कर्णः 04,025.008a*0515_003 एते पुनर् न गच्छन्तु 04,025.008c अन्ये धूर्ततरा दक्षा निभृताः साधुकारिणः 04,025.008d*0514_001 दुर्योधनेनैवम् उक्ते वचने ऽतीव दुःखिना 04,025.009a चरन्तु देशान् संवीताः स्फीत्ठजनपदाकुलान् 04,025.009c तत्र गोष्ठीष्व् अथान्यासु सिद्धप्रव्रजितेषु च 04,025.009d*0516_001 परिचारेषु तीर्थेषु ग्रामेषु नगरेषु च 04,025.010a परिचारेषु तीर्थेषु विविधेष्व् आकरेषु च 04,025.010c विज्ञातव्या मनुष्यैस् तैस् तर्कया सुविनीतया 04,025.011a विविधैस् तत्परैः सम्यक् तज्ज्ञैर् निपुणसंवृतैः 04,025.011c अन्वेष्टव्याश् च निपुणं पाण्डवाश् छन्नवासिनः 04,025.012a नदीकुञ्जेषु तीर्थेषु ग्रामेषु नगरेषु च 04,025.012c आश्रमेषु च रम्येषु पर्वतेषु गुहासु च 04,025.013a अथाग्रजानन्तरजः पापभावानुरागिणम् 04,025.013c ज्येष्ठं दुःशासनस् तत्र भ्राता भ्रातरम् अब्रवीत् 04,025.013d*0517_001 येषु नः प्रत्ययो राजंश् चारेषु मनुजाधिप 04,025.013d*0518_001 ते यान्तु दत्तदेया वै भूयस् तान् परिमार्गितुम् 04,025.013d*0519_001 तान् अहं प्रेषयिष्यामि यतन्तो दृढभक्तयः 04,025.013d*0520_001 एतन् मतं महाराज मदीयं प्रियदर्शन 04,025.013d*0521_001 अपरे तत्र गच्छन्तु चराः प्रच्छन्नचारिणः 04,025.014a एतच् च कर्णो यत् प्राह सर्वम् ईक्षामहे तथा 04,025.014b*0522_001 घ्राणैः पश्यन्ति पशवो वेदैः पश्यन्ति ब्राह्मणाः 04,025.014b*0522_002 चारैः पश्यन्ति राजानश् चक्षुर्भ्याम् इतरे जनाः 04,025.014c यथोद्दिष्टं चराः सर्वे मृगयन्तु ततस् ततः 04,025.014e एते चान्ये च भूयांसो देशाद् देशं यथाविधि 04,025.015a न तु तेषां गतिर् वासः प्रवृत्तिश् चोपलभ्यते 04,025.015c अत्याहितं वा गूढास् ते पारं वोर्मिमतो गताः 04,025.015d*0523_001 प्रत्याहर्तुं च मूढास् ते पथि नाशम् अतो गताः 04,025.016a व्यालैर् वापि महारण्ये भक्षिताः शूरमानिनः 04,025.016b*0524_001 द्वीपं वा परमं प्राप्ता गिरिदुर्गं वनानि वा 04,025.016b*0524_002 हीनदर्पा निराशास् ते भक्षिता वापि राक्षसैः 04,025.016c अथ वा विषमं प्राप्य विनष्टाः शाश्वतीः समाः 04,025.017a तस्मान् मानसम् अव्यग्रं कृत्वा त्वं कुरुनन्दन 04,025.017c कुरु कार्यं यथोत्साहं मन्यसे यन् नराधिप 04,026.001 वैशंपायन उवाच 04,026.001a अथाब्रवीन् महावीर्यो द्रोणस् तत्त्वार्थदर्शिवान् 04,026.001c न तादृशा विनश्यन्ति नापि यान्ति पराभवम् 04,026.002a शूराश् च कृतविद्याश् च बुद्धिमन्तो जितेन्द्रियाः 04,026.002c धर्मज्ञाश् च कृतज्ञाश् च धर्मराजम् अनुव्रताः 04,026.003a नीतिधर्मार्थतत्त्वज्ञं पितृवच् च समाहितम् 04,026.003c धर्मे स्थितं सत्यधृतिं ज्येष्ठं ज्येष्ठापचायिनम् 04,026.004a अनुव्रता महात्मानं भ्रातरं भ्रातरो नृप 04,026.004c अजातशत्रुं ह्रीमन्तं तं च भ्रातॄन् अनुव्रतम् 04,026.005a तेषां तथा विधेयानां निभृतानां महात्मनाम् 04,026.005c किमर्थं नीतिमान् पार्थः श्रेयो नैषां करिष्यति 04,026.006a तस्माद् यत्नात् प्रतीक्षन्ते कालस्योदयम् आगतम् 04,026.006c न हि ते नाशम् ऋच्छेयुर् इति पश्याम्य् अहं धिया 04,026.007a सांप्रतं चैव यत् कार्यं तच् च क्षिप्रम् अकालिकम् 04,026.007c क्रियतां साधु संचिन्त्य वासश् चैषां प्रचिन्त्यताम् 04,026.007d*0525_001 तथाभिवादिनं मत्स्यं कौरवेयाः पृथक् पृथक् 04,026.007d*0525_002 ऊचुः प्राञ्जलयः सर्वे युधिष्ठिरपुरोगमाः 04,026.007d*0525_003 प्रतिनन्दाम ते वाक्यं सर्व एव विशां पते 04,026.008a यथावत् पाण्डुपुत्राणां सर्वार्थेषु धृतात्मनाम् 04,026.008b*0526_001 प्रवृत्तिर् उपलभ्येत तथा नीतिर् विधीयताम् 04,026.008b*0526_002 सर्वोपायैर् यतस्व त्वं यथा पश्यसि पाण्डवान् 04,026.008c दुर्ज्ञेयाः खलु शूरास् ते अपापास् तपसा वृताः 04,026.009a शुद्धात्मा गुणवान् पार्थः सत्यवान् नीतिम्ठशुचिः 04,026.009c तेजोराशिर् असंख्येयो गृह्णीयाद् अपि चक्षुषी 04,026.010a विज्ञाय क्रियतां तस्माद् भूयश् च मृगयामहे 04,026.010c ब्राह्मणैश् चारकैः सिद्धैर् ये चान्ये तद्विदो जनाः 04,027.001 वैशंपायन उवाच 04,027.001a ततः शांतनवो भीष्मो भरतानां पितामहः 04,027.001c श्रुतवान् देशकालज्ञस् तत्त्वज्ञः सर्वधर्मवित् 04,027.002a आचार्यवाक्योपरमे तद् वाक्यम् अभिसंदधत् 04,027.002c हितार्थं स उवाचेमां भारतीं भारतान् प्रति 04,027.003a युधिष्ठिरे समासक्तां धर्मज्ञे धर्मसंश्रिताम् 04,027.003b*0527_001 पाण्डवे नित्यम् अव्यग्रां गिरं भीष्मः समाददे 04,027.003c असत्सु दुर्लभां नित्यं सतां चाभिमतां सदा 04,027.003e भीष्मः समवदत् तत्र गिरं साधुभिर् अर्चिताम् 04,027.004a यथैष ब्राह्मणः प्राह द्रोणः सर्वार्थतत्त्ववित् 04,027.004b*0528_001 तद् वाक्यम् अभिनन्दामि न मे ऽस्त्य् अत्र विचारणा 04,027.004b*0529_001 निःसंशयं तथैवैतद् भूयश् चैनां विबोधत 04,027.004c सर्वलक्षणसंपन्ना नाशं नार्हन्ति पाण्डवाः 04,027.005a श्रुतवृत्तोपसंपन्नाः साधुव्रतसमन्विताः 04,027.005c वृद्धानुशासने मग्नाः सत्यव्रतपरायणाः 04,027.006a समयं समयज्ञास् ते पालयन्तः शुचिव्रताः 04,027.006c नावसीदितुम् अर्हन्ति उद्वहन्तः सतां धुरम् 04,027.006d*0530_001 क्षत्रधर्मरता नित्यं केशवानुगताः सदा 04,027.006d*0530_002 प्रवीरपुरुषास् ते वै महात्मानो महाबलाः 04,027.007a धर्मतश् चैव गुप्तास् ते स्ववीर्येण च पाण्डवाः 04,027.007c न नाशम् अधिगच्छेयुर् इति मे धीयते मतिः 04,027.008a तत्र बुद्धिं प्रणेष्यामि पाण्डवान् प्रति भारत 04,027.008c न तु नीतिः सुनीतस्य शक्यते ऽन्वेषितुं परैः 04,027.009a यत् तु शक्यम् इहास्माभिस् तान् वै संचिन्त्य पाण्डवान् 04,027.009c बुद्ध्या प्रवक्तुं न द्रोहात् प्रवक्ष्यामि निबोध तत् 04,027.009d*0531_001 न त्व् इयं मादृशैर् नीतिस् तस्य वाच्या कथं चन 04,027.010a सा त्व् इयं साधु वक्तव्या न त्व् अनीतिः कथं चन 04,027.010c वृद्धानुशासने तात तिष्ठतः सत्यशीलिनः 04,027.010d*0532_001 अयुक्तं तु मया वक्तुं तुल्या मे कुरुपाण्डवाः 04,027.010d*0532_002 निवासं पाण्डुपुत्राणां संचिन्त्य च वदाम्य् अहम् 04,027.010d*0532_003 बहुना किं प्रलापेन यतो धर्मस् ततो जयः 04,027.011a अवश्यं त्व् इह धीरेण सतां मध्ये विवक्षता 04,027.011c यथामति विवक्तव्यं सर्वशो धर्मलिप्सया 04,027.012a तत्र नाहं तथा मन्ये यथायम् इतरो जनः 04,027.012b*0533_001 निवासं धर्मराजस्य वर्षे ऽस्मिन् वै त्रयोदशे 04,027.012b*0533_002 तत्र तात न तेषां हि राज्ञां भाव्यम् असांप्रतम् 04,027.012b*0534_001 निवासं पाण्डुपुत्राणां शृणुष्व मनुजाधिप 04,027.012b*0535_001 भ्रातृभिः सहितो वीरैः कृष्णया च महायशाः 04,027.012b*0535_002 किमर्थं स महाराजो नात्मश्रेयो भविष्यति 04,027.012b*0535_003 पाण्डवो निकृतः पूर्वं यथावद् विदितं तव 04,027.012b*0535_004 क्लेशितश् च पुरे नित्यं राज्यकामैश् च सांप्रतम् 04,027.012b*0535_005 छन्नश् चरति तस्मात् स प्रकृत्या नीतिमान् नृपः 04,027.012b*0535_006 वर्षम् एकं सुसंछन्नम् उष्य वासम् अनुत्तमम् 04,027.012b*0535_007 आयाति चोदये काले क्षिप्रं द्रक्ष्यसि पाण्डवम् 04,027.012b*0535_008 सोदरैः सहितं वीरं द्रौपद्या च परंतप 04,027.012b*0535_009 संविधत्स्व महाबाहो यथा न स्यात् सुखोदयः 04,027.012b*0535_010 यस्मिन् स राजा वसतिश् छन्नः सत्त्वभृतां वरः 04,027.012b*0535_011 भविष्यन्ति नरास् तत्र रागमोहविवर्जिताः 04,027.012b*0535_012 नाधयो हि महाराज न व्याधिः क्षत्रियर्षभ 04,027.012c पुरे जनपदे वापि यत्र राजा युधिष्ठिरः 04,027.012d*0536_001 दानशीलो वदान्यश् च निभृतो ह्रीनिषेधकः 04,027.012d*0536_002 जनो जनपदे भाव्यो यत्र राजा युधिष्ठिरः 04,027.012d*0536_003 प्रियवादी सदा दान्तो भव्यः सत्यपरो जनः 04,027.012d*0536_004 हृष्टः पुष्टः शुचिर् दक्षो यत्र राजा युधिष्ठिरः 04,027.013a नासूयको न चापीर्षुर् नातिवादी न मत्सरी 04,027.013c भविष्यति जनस् तत्र स्वं स्वं धर्मम् अनुव्रतः 04,027.014a ब्रह्मघोषाश् च भूयांसः पूर्णाहुत्यस् तथैव च 04,027.014c क्रतवश् च भविष्यन्ति भूयांसो भूरिदक्षिणाः 04,027.015a सदा च तत्र पर्जन्यः सम्यग् वर्षी न संशयः 04,027.015c संपन्नसस्या च मही निरीतीका भविष्यति 04,027.016a रसवन्ति च धान्यानि गुणवन्ति फलानि च 04,027.016c गन्धवन्ति च माल्यानि शुभशब्दा च भारती 04,027.017a वायुश् च सुखसंस्पर्शो निष्प्रतीपं च दर्शनम् 04,027.017b*0537_001 न रोगास् तत्र विद्यन्ते वधबन्धा न सन्ति च 04,027.017b*0537_002 न चोरा न हि दम्भाश् च न च बाधा भवन्ति च 04,027.017b*0537_003 नाशक्ता न च दुष्टाश् च यत्र राजा युधिष्ठिरः 04,027.017c भयं नाभ्याविशेत् तत्र यत्र राजा युधिष्ठिरः 04,027.018a गावश् च बहुलास् तत्र न कृशा न च दुर्दुहाः 04,027.018c पयांसि दधिसर्पींषि रसवन्ति हितानि च 04,027.018d*0538_001 सलिलानि प्रसन्नानि सर्वे भावाश् च शोभनाः 04,027.019a गुणवन्ति च पानानि भोज्यानि रसवन्ति च 04,027.019c तत्र देशे भविष्यन्ति यत्र राजा युधिष्ठिरः 04,027.020a रसाः स्पर्शाश् च गन्धाश् च शब्दाश् चापि गुणान्विताः 04,027.020c दृश्यानि च प्रसन्नानि यत्र राजा युधिष्ठिरः 04,027.020d*0539_001 धर्माश् च तत्र दृश्यन्ते सेविताश् च द्विजातिभिः 04,027.021a स्वैः स्वैर् गुणैः सुसंयुक्तास् तस्मिन् वर्षे त्रयोदशे 04,027.021c देशे तस्मिन् भविष्यन्ति तात पाण्डवसंयुते 04,027.022a संप्रीतिम्ठजनस् तत्र संतुष्टः शुचिर् अव्ययः 04,027.022c देवतातिथिपूजासु सर्वभूतानुरागवान् 04,027.023a इष्टदानो महोत्साहः शश्वद् धर्मपरायणः 04,027.023c अशुभद्विट् शुभप्रेप्सुर् नित्ययज्ञः शुभव्रतः 04,027.023e भविष्यति जनस् तत्र यत्र राजा युधिष्ठिरः 04,027.023f*0540_001 नित्योत्सवप्रमुदितो नित्यहृष्टः श्रिया वृतः 04,027.023f*0540_002 भविष्यति निवासो ऽयं यत्र राजा युधिष्ठिरः 04,027.024a त्यक्तवाक्यानृतस् तात शुभकल्याणमङ्गलः 04,027.024c शुभार्थेप्सुः शुभमतिर् यत्र राजा युधिष्ठिरः 04,027.024d*0541_001 सर्वभूतदयायुक्तः सदा निर्मलमानसः 04,027.024d*0542_001 अनिर्दिश्यः स धर्मात्मा द्विजैर् अपि हि भारत 04,027.024e भविष्यति जनस् तत्र नित्यं चेष्टप्रियव्रतः 04,027.025a धर्मात्मा स तदादृश्यः सो ऽपि तात द्विजातिभिः 04,027.025c किं पुनः प्राकृतैः पार्थः शक्यो विज्ञातुम् अन्ततः 04,027.026a यस्मिन् सत्यं धृतिर् दानं परा शान्तिर् ध्रुवा क्षमा 04,027.026c ह्रीः श्रीः कीर्तिः परं तेज आनृशंस्यम् अथार्जवम् 04,027.027a तस्मात् तत्र निवासं तु छन्नं सत्रेण धीमतः 04,027.027c गतिं वा परमां तस्य नोत्सहे वक्तुम् अन्यथा 04,027.028a एवम् एतत् तु संचिन्त्य यत्कृतं मन्यसे हितम् 04,027.028c तत् क्षिप्रं कुरु कौरव्य यद्य् एवं श्रद्दधासि मे 04,027.028d*0543_001 कुलस्य हि क्षमं तात यद् अहं तद् ब्रवीमि ते 04,028.001 वैशंपायन उवाच 04,028.001a ततः शारद्वतो वाक्यम् इत्य् उवाच कृपस् तदा 04,028.001c युक्तं प्राप्तं च वृद्धेन पाण्डवान् प्रति भाषितम् 04,028.002a धर्मार्थसहितं श्लक्ष्णं तत्त्वतश् च सहेतुमत् 04,028.002c तत्रानुरूपं भीष्मेण ममाप्य् अत्र गिरं शृणु 04,028.003a तेषां चैव गतिस् तीर्थैर् वासश् चैषां प्रचिन्त्यताम् 04,028.003c नीतिर् विधीयतां चापि सांप्रतं या हिता भवेत् 04,028.004a नावज्ञेयो रिपुस् तात प्राकृतो ऽपि बुभूषता 04,028.004c किं पुनः पाण्डवास् तात सर्वास्त्रकुशला रणे 04,028.005a तस्मात् सत्रं प्रविष्टेषु पाण्डवेषु महात्मसु 04,028.005c गूढभावेषु छन्नेषु काले चोदयम् आगते 04,028.006a स्वराष्ट्रपरराष्ट्रेषु ज्ञातव्यं बलम् आत्मनः 04,028.006c उदये पाण्डवानां च प्राप्ते काले न संशयः 04,028.006d*0544_001 निवासं पाण्डुपुत्राणां दर्शने मृगयामहे 04,028.007a निवृत्तसमयाः पार्था महात्मानो महाबलाः 04,028.007c महोत्साहा भविष्यन्ति पाण्डवा ह्य् अतितेजसः 04,028.008a तस्माद् बलं च कोशं च नीतिश् चापि विधीयताम् 04,028.008c यथा कालोदये प्राप्ते सम्यक् तैः संदधामहे 04,028.009a तात मन्यामि तत् सर्वं बुध्यस्व बलम् आत्मनः 04,028.009c नियतं सर्वमित्रेषु बलवत्स्व् अबलेषु च 04,028.010a उच्चावचं बलं ज्ञात्वा मध्यस्थं चापि भारत 04,028.010c प्रहृष्टम् अप्रहृष्टं च संदधाम तथा परैः 04,028.011a साम्ना भेदेन दानेन दण्डेन बलिकर्मणा 04,028.011c न्यायेनानम्य च परान् बलाच् चानम्य दुर्बलान् 04,028.012a सान्त्वयित्वा च मित्राणि बलं चाभाष्यतां सुखम् 04,028.012c सकोशबलसंवृद्धः सम्यक् सिद्धिम् अवाप्स्यसि 04,028.013a योत्स्यसे चापि बलिभिर् अरिभिः प्रत्युपस्थितैः 04,028.013c अन्यैस् त्वं पाण्डवैर् वापि हीनस्वबलवाहनैः 04,028.014a एवं सर्वं विनिश्चित्य व्यवसायं स्वधर्मतः 04,028.014c यथाकालं मनुष्येन्द्र चिरं सुखम् अवाप्स्यसि 04,028.014d@027_0000 वैशंपायनः 04,028.014d@027_0001 ततो दुर्योधनो वाक्यं श्रुत्वा तेषां महात्मनाम् 04,028.014d@027_0002 मुहूर्तम् इव संचिन्त्य सचिवान् इदम् अब्रवीत् 04,028.014d@027_0003 श्रुतं ह्य् एतन् मया पूर्वं कथासु जनसंसदि 04,028.014d@027_0004 धीराणां शास्त्रविदुषां प्राज्ञानां मतिनिश्चये 04,028.014d@027_0005 कृतीनां सारफल्गुत्वे जानामि नयचक्षुषा 04,028.014d@027_0006 सत्त्वे बाहुबले धैर्ये प्राणे शारीरसंभवे 04,028.014d@027_0007 सांप्रतं मानुषे लोके सदैत्यनरराक्षसे 04,028.014d@027_0008 चत्वारस् तु नरव्याघ्रा बले शक्रोपमा भुवि 04,028.014d@027_0009 उत्तमाः प्राणिनां तेषां नास्ति कश् चिद् बले समः 04,028.014d@027_0010 समप्राणबला नित्यं संपूर्णबलपौरुषाः 04,028.014d@027_0011 बलदेवश् च भीमश् च मद्रराजश् च वीर्यवान् 04,028.014d@027_0012 चतुर्थः कीचकस् तेषां पञ्चमं नानुशुश्रुमः 04,028.014d@027_0013 अन्योन्यानन्तरबलाः परस्परजयैषिणः 04,028.014d@027_0014 बाहुयुद्धम् अभीप्सन्तो नित्यं संरब्धमानसाः 04,028.014d@027_0015 तेनाहम् अवगच्छामि प्रत्ययेन वृकोदरम् 04,028.014d@027_0016 मनस्य् अभिनिविष्टं मे व्यक्तं जीवन्ति पाण्डवाः 04,028.014d@027_0017 तत्राहं कीचकं मन्ये भीमसेनेन मारितम् 04,028.014d@027_0018 सैरन्ध्रीं द्रौपदीं मन्ये नात्र कार्या विचारणा 04,028.014d@027_0019 शङ्के कृष्णानिमित्तं तु भीमसेनेन कीचकः 04,028.014d@027_0020 गन्धर्वव्यपदेशेन हतो निशि महाबलः 04,028.014d@027_0021 को हि शक्तो ऽपरो भीमात् कीचकं हन्तुम् ओजसा 04,028.014d@027_0022 शस्त्रं विना बाहुवीर्यात् तथा सर्वाङ्गचूर्णितम् 04,028.014d@027_0023 मर्दितुं वा तथा शीघ्रं चर्ममांसास्थिचूर्णितम् 04,028.014d@027_0024 रूपम् अन्यत् समास्थाय भीमस्यैतद् विचेष्टितम् 04,028.014d@027_0025 ध्रुवं कृष्णानिमित्तं तु भीमसेनेन सूतजः 04,028.014d@027_0026 गन्धर्वव्यपदेशेन हतो निशि न संशयः 04,028.014d@027_0027 पितामहेन ये चोक्ता देशस्य च जनस्य च 04,028.014d@027_0028 गुणास् ते मत्स्यराष्ट्रेषु बहुशो ऽपि मया श्रुताः 04,028.014d@027_0029 विराटनगरे मन्ये पाण्डवाश् छन्नचारिणः 04,028.014d@027_0030 निवसन्ति पुरे रम्ये तत्र यात्रा विधीयताम् 04,028.014d@027_0031 मत्स्यराष्ट्रं गमिष्यामो ग्रहीष्यामश् च गोधनम् 04,028.014d@027_0032 गृहीते गोधने नूनं ते ऽपि योत्स्यन्ति पाण्डवाः 04,028.014d@027_0033 अपूर्णे समये चापि यदि पश्याम पाण्डवान् 04,028.014d@027_0034 द्वादशान्यानि वर्षाणि प्रवेक्ष्यन्ति पुनर् वनम् 04,028.014d@027_0035 तस्माद् अन्यतरेणापि लाभो ऽस्माकं भविष्यति 04,028.014d@027_0036 कोशवृद्धिर् इहास्माकं शत्रूणां निधनं भवेत् 04,028.014d@027_0037 कथं सुयोधनं गच्छेद् युधिष्ठिरभृतः पुरा 04,028.014d@027_0038 एतच् चापि वदत्य् एष मात्स्यः परिभवान् मयि 04,028.014d@027_0039 तस्मात् कर्तव्यम् एतद् वै तस्मिन् यात्रा विधीयताम् 04,028.014d@027_0040 एतत् सुनीतं मन्ये ऽहं सर्वेषां यदि रोचते 04,029.001 वैशंपायन उवाच 04,029.001a अथ राजा त्रिगर्तानां सुशर्मा रथयूथपः 04,029.001b*0545_001 पूर्वम् आभाष्य कर्णेन तथा दुःशासनेन च 04,029.001c प्राप्तकालम् इदं वाक्यम् उवाच त्वरितो भृशम् 04,029.002a असकृन् निकृतः पूर्वं मत्स्यैः साल्वेयकैः सह 04,029.002c सूतेन चैव मत्स्यस्य कीचकेन पुनः पुनः 04,029.003a बाधितो बन्धुभिः सार्धं बलाद् बलवता विभो 04,029.003c स कर्णम् अभ्युदीक्ष्याथ दुर्योधनम् अभाषत 04,029.004a असकृन् मत्स्यराज्ञा मे राष्ट्रं बाधितम् ओजसा 04,029.004c प्रणेता कीचकश् चास्य बलवान् अभवत् पुरा 04,029.005a क्रूरो ऽमर्षी स दुष्टात्मा भुवि प्रख्यातविक्रमः 04,029.005c निहतस् तत्र गन्धर्वैः पापकर्मा नृशंसवान् 04,029.006a तस्मिंश् च निहते राजन् हीनदर्पो निराश्रयः 04,029.006c भविष्यति निरुत्साहो विराट इति मे मतिः 04,029.007a तत्र यात्रा मम मता यदि ते रोचते ऽनघ 04,029.007c कौरवाणां च सर्वेषां कर्णस्य च महात्मनः 04,029.008a एतत् प्राप्तम् अहं मन्ये कार्यम् आत्ययिकं हितम् 04,029.008c राष्ट्रं तस्याभियात्व् आशु बहुधान्यसमाकुलम् 04,029.009a आददामो ऽस्य रत्नानि विविधानि वसूनि च 04,029.009c ग्रामान् राष्ट्राणि वा तस्य हरिष्यामो विभागशः 04,029.010a अथ वा गोसहस्राणि बहूनि च शुभानि च 04,029.010b*0546_001 विधमित्वा हरिष्यामः प्रविश्य च पुराद् बलम् 04,029.010c विविधानि हरिष्यामः प्रतिपीड्य पुरं बलात् 04,029.011a कौरवैः सह संगम्य त्रिगर्तैश् च विशां पते 04,029.011c गास् तस्यापहरामाशु सह सर्वैः सुसंहताः 04,029.012a संधिं वा तेन कृत्वा तु निबध्नीमो ऽस्य पौरुषम् 04,029.012c हत्वा चास्य चमूं कृत्स्नां वशम् अन्वानयामहे 04,029.013a तं वशे न्यायतः कृत्वा सुखं वत्स्यामहे वयम् 04,029.013c भवतो बलवृद्धिश् च भविष्यति न संशयः 04,029.014a तच् छ्रुत्वा वचनं तस्य कर्णो राजानम् अब्रवीत् 04,029.014c सूक्तं सुशर्मणा वाक्यं प्राप्तकालं हितं च नः 04,029.015a तस्मात् क्षिप्रं विनिर्यामो योजयित्वा वरूथिनीम् 04,029.015b*0547_001 यद्य् एतत् ते ऽभिरुचितं मम चैतद् धि रोचते 04,029.015c विभज्य चाप्य् अनीकानि यथा वा मन्यसे ऽनघ 04,029.016a प्रज्ञावान् कुरुवृद्धो ऽयं सर्वेषां नः पितामहः 04,029.016c आचार्यश् च तथा द्रोणः कृपः शारद्वतस् तथा 04,029.017a मन्यन्ते ते यथा सर्वे तथा यात्रा विधीयताम् 04,029.017c संमन्त्र्य चाशु गच्छामः साधनार्थं महीपतेः 04,029.018a किं च नः पाण्डवैः कार्यं हीनार्थबलपौरुषैः 04,029.018c अत्यर्थं वा प्रनष्टास् ते प्राप्ता वापि यमक्षयम् 04,029.018d*0548_001 तद् भवांश् चतुरङ्गेण बलेन महता वृतः 04,029.019a यामो राजन्न् अनुद्विग्ना विराटविषयं वयम् 04,029.019c आदास्यामो हि गास् तस्य विविधानि वसूनि च 04,029.019d@028_0000 दुर्योधन उवाच 04,029.019d@028_0001 उक्तम् एतद् विधेयं वा वाक्यम् उक्तं त्वयानघ 04,029.019d@028_0002 यदैव चारैः प्रहितैर् इहागम्य निवेदितम् 04,029.019d@028_0003 निधनं सूतपुत्रस्य कीचकस्य बलीयसः 04,029.019d@028_0004 तदैव हि महाचिन्ता हृदि पाण्डुसुतान् प्रति 04,029.019d@028_0005 कीचकं बलसंपन्नं नान्यो हन्ता वृकोदरात् 04,029.019d@028_0006 नित्यम् एव हि पार्थानां विराटः प्रियम् इच्छति 04,029.019d@028_0007 तस्मिंस् ते चापि विश्वस्ता निवासाय स्थिता ध्रुवम् 04,029.019d@028_0008 पितामहेन यच् चोक्तं चिह्नं पार्थाभिवेदने 04,029.019d@028_0009 तद् धि राज्ञो विराटस्य श्रूयते विषये किल 04,029.019d@028_0010 तत् तत्र गत्वा कर्णाशु विराटं गोधनं वयम् 04,029.019d@028_0011 गृह्णीमस् तस्य राष्ट्रं च प्रमथ्य स्वबलैर् युताः 04,029.019d@028_0012 अनुयास्यन्ति ते चास्मान् विराटस्य हितैषिणः 04,029.019d@028_0013 तत्र वेत्स्यामहे तान् वै बुद्ध्वा चैषां यथागतिम् 04,029.019d@028_0014 अपूर्णसमयान् भूयो वनाय गमयामहे 04,029.019d@028_0015 हत्वापि चैतांस् तत्रैव सुखं भोक्ष्याम मेदिनीम् 04,029.019d@028_0016 अल्पावशिष्टः कालो ऽयं समयश् च विभाति मे 04,029.019d@028_0017 उद्योजयाम सैन्यानि श्वोभूते गमनं प्रति 04,029.019d@028_0017 कर्ण उवाच 04,029.019d@028_0018 यदि तत्र स्म ते पार्था भवेयू राजसत्तम 04,029.019d@028_0019 सिद्धिं चोभयकीं तत् स्यात् तथापि खलु यास्यथ 04,029.019d@028_0020 निग्रहाद् या विराटस्य पाण्डवानां प्रबोधनम् 04,029.019d@028_0021 दीनास् ते कोशहीनाश् च वनवासेन कर्शिताः 04,029.019d@028_0022 सुखेन हन्तुम् अर्हन्ति अथ प्रव्राजनाय वै 04,029.020a ततो दुर्योधनो राजा वाक्यम् आदाय तस्य तत् 04,029.020c वैकर्तनस्य कर्णस्य क्षिप्रम् आज्ञापयत् स्वयम् 04,029.021a शासने नित्यसंयुक्तं दुःशासनम् अनन्तरम् 04,029.021c सह वृद्धैस् तु संमन्त्र्य क्षिप्रं योजय वाहिनीम् 04,029.022a यथोद्देशं च गच्छामः सहिताः सर्वकौरवैः 04,029.022c सुशर्मा तु यथोद्दिष्टं देशं यातु महारथः 04,029.023a त्रिगर्तैः सहितो राजा समग्रबलवाहनः 04,029.023c प्राग् एव हि सुसंवीतो मत्स्यस्य विषयं प्रति 04,029.024a जघन्यतो वयं तत्र यास्यामो दिवसान्तरम् 04,029.024c विषयं मत्स्यराजस्य सुसमृद्धं सुसंहताः 04,029.024d*0549_001 सुशर्मणा गृहीते तु मत्स्यराजस्य गोधने 04,029.024d*0549_002 विराटः सैन्यम् आदाय त्रिगर्तैः सह योत्स्यते 04,029.024d*0549_003 अपरं दिवसं गास् तु तत्र गृह्णन्तु कौरवाः 04,029.024d*0549_004 गवार्थे पाण्डवास् तत्र योत्स्यन्ति कुरुभिः सह 04,029.025a ते यात्वा सहसा तत्र विराटनगरं प्रति 04,029.025c क्षिप्रं गोपान् समासाद्य गृह्णन्तु विपुलं धनम् 04,029.026a गवां शतसहस्राणि श्रीमन्ति गुणवन्ति च 04,029.026c वयम् अपि निगृह्णीमो द्विधा कृत्वा वरूथिनीम् 04,029.027*0550_001 असतां सङ्गदोषेण साधवो यान्ति विक्रियाम् 04,029.027*0550_002 दुर्योधनप्रसङ्गेन भीष्मो गोग्रहणे गतः 04,029.027*0551_001 संनद्धा रथिनः सर्वे सपदातिबलोत्कटाः 04,029.027*0551_002 प्रतिवैरं चिकीर्षन्तो गोषु संन्यपतन् परे 04,029.027a स स्म गत्वा यथोद्दिष्टां दिशं वह्नेर् महीपतिः 04,029.027c आदत्त गाः सुशर्माथ घर्मपक्षस्य सप्तमीम् 04,029.028a अपरं दिवसं सर्वे राजन् संभूय कौरवाः 04,029.028c अष्टम्यां तान्य् अगृह्णन्त गोकुलानि सहस्रशः 04,029.028d*0552_001 कौरवास् तु महावीर्या मत्स्यानां विषयान्तरे 04,030.001 वैशंपायन उवाच 04,030.001a ततस् तेषां महाराज तत्रैवामिततेजसाम् 04,030.001c छद्मलिङ्गप्रविष्टानां पाण्डवानां महात्मनाम् 04,030.002a व्यतीतः समयः सम्यग् वसतां वै पुरोत्तमे 04,030.002c कुर्वतां तस्य कर्माणि विराटस्य महीपतेः 04,030.002d*0553_001 कीचके तु हते राजा विराटः परवीरहा 04,030.002d*0553_002 आसां चक्रे सहामात्यः कुन्तीपुत्रश् च वीर्यवान् 04,030.003a ततस् त्रयोदशस्यान्ते तस्य वर्षस्य भारत 04,030.003c सुशर्मणा गृहीतं तु गोधनं तरसा बहु 04,030.003d@029_0001 ततः शब्दो महान् आसीद् रेणुश् च दिवम् अस्पृशत् 04,030.003d@029_0002 शङ्खदुन्दुभिनिर्घोषो भेरीणां च महास्वनः 04,030.003d@029_0003 गवाश्वरथनागानां नराणां च पदातिनाम् 04,030.003d@029_0004 एवं तैस् त्व् अभिनिर्याय मत्स्यराजस्य गोधने 04,030.003d@029_0005 त्रिगर्तैर् गृह्यमाणे तु गोपालाः प्रत्यषेधयन् 04,030.003d@029_0006 अथ त्रिगर्ता बहवः परिगृह्य धनं बहु 04,030.003d@029_0007 परिक्षिप्य हयैः शीघ्रै रथव्रातैश् च भारत 04,030.003d@029_0008 गोपालान् प्रत्ययुध्यन्त रणे कृत्वा जये धृतिम् 04,030.003d@029_0009 ते हन्यमाना बहुभिः प्रासतोमरपाणिभिः 04,030.003d@029_0010 गोपाला गोकुले भक्ता वारयाम् आसुर् ओजसा 04,030.003d@029_0011 परश्वधैश् च मुसलैर् भिण्डिपालैश् च मुद्गरैः 04,030.003d@029_0012 गोपालाः कर्पणैश् चित्रैर् जघ्नुर् अश्वान् समन्ततः 04,030.003d@029_0013 ते हन्यमानाः संक्रुद्धास् त्रिगर्ता रथयोधिनः 04,030.003d@029_0014 विसृज्य शरवर्षाणि गोपान् व्यद्रावयन् रणे 04,030.003d@029_0015 ततो युवानः संभीताः श्वसन्तो रेणुगुण्ठिताः 04,030.004a ततो जवेन महता गोपाः पुरम् अथाव्रजत् 04,030.004c अपश्यन् मत्स्यराजं च रथात् प्रस्कन्द्य कुण्डली 04,030.004d*0554_001 विराटनगरं प्राप्य नरा राजानम् अब्रुवन् 04,030.005a शूरैः परिवृतं योधैः कुण्डलाङ्गदधारिभिः 04,030.005c सद्भिश् च मन्त्रिभिः सार्धं पाण्डवैश् च नरर्षभैः 04,030.006a तं सभायां महाराजम् आसीनं राष्ट्रवर्धनम् 04,030.006c सो ऽब्रवीद् उपसंगम्य विराटं प्रणतस् तदा 04,030.007a अस्मान् युधि विनिर्जित्य परिभूय सबान्धवान् 04,030.007c गवां शतसहस्राणि त्रिगर्ताः कालयन्ति ते 04,030.007e तान् परीप्स मनुष्येन्द्र मा नेशुः पशवस् तव 04,030.007f*0555_000 वैशंपायनः 04,030.007f*0555_001 श्रुत्वा तु वचनं तेषां गोपालानाम् अरिंदमः 04,030.008a तच् छ्रुत्वा नृपतिः सेनां मत्स्यानां समयोजयत् 04,030.008c रथनागाश्वकलिलां पत्तिध्वजसमाकुलाम् 04,030.008d*0556_001 समादिश्य तदा राजा मत्स्यानां परवीरहा 04,030.009a राजानो राजपुत्राश् च तनुत्राण्य् अत्र भेजिरे 04,030.009c भानुमन्ति विचित्राणि सूपसेव्यानि भागशः 04,030.009d*0557_001 पृथक् काञ्चनसंनाहान् रथेष्व् अश्वान् अयोजयन् 04,030.009d*0557_002 उत्कृष्य पाशान् मौर्वीणां वीराश् चापेष्व् अयोजयन् 04,030.010a सवज्रायसगर्भं तु कवचं तप्तकाञ्चनम् 04,030.010c विराटस्य प्रियो भ्राता शतानीको ऽभ्यहारयत् 04,030.011a सर्वपारसवं वर्म कल्याणपटलं दृढम् 04,030.011c शतानीकाद् अवरजो मदिराश्वो ऽभ्यहारयत् 04,030.012a शतसूर्यं शतावर्तं शतबिन्दु शताक्षिमत् 04,030.012c अभेद्यकल्पं मत्स्यानां राजा कवचम् आहरत् 04,030.013a उत्सेधे यस्य पद्मानि शतं सौगन्धिकानि च 04,030.013c सुवर्णपृष्ठं सूर्याभं सूर्यदत्तो ऽभ्यहारयत् 04,030.014a दृढम् आयसगर्भं तु श्वेतं वर्म शताक्षिमत् 04,030.014c विराटस्य सुतो ज्येष्ठो वीरः शङ्खो ऽभ्यहारयत् 04,030.015a शतशश् च तनुत्राणि यथास्वानि महारथाः 04,030.015c योत्स्यमानाभ्यनह्यन्त देवरूपाः प्रहारिणः 04,030.016a सूपस्करेषु शुभ्रेषु महत्सु च महारथाः 04,030.016c पृथक् काञ्चनसंनाहान् रथेष्व् अश्वान् अयोजयन् 04,030.017a सूर्यचन्द्रप्रतीकाशो रथे दिव्ये हिरण्मयः 04,030.017c महानुभावो मत्स्यस्य ध्वज उच्छिश्रिये तदा 04,030.018a अथान्यान् विविधाकारान् ध्वजान् हेमविभूषितान् 04,030.018b*0558_001 वाजिनो विविधांश् चैव तप्तकाञ्चनभूषणान् 04,030.018c यथास्वं क्षत्रियाः शूरा रथेषु समयोजयन् 04,030.018d*0559_001 रथेषु युज्यमानेषु कङ्को राजानम् अब्रवीत् 04,030.018d*0559_002 मयाप्य् अस्त्रं चतुर्मार्गम् अवाप्तम् ऋषिसत्तमात् 04,030.018d*0559_003 दंशितो रथम् आस्थाय पदं निर्याम्य् अहं गवाम् 04,030.018d*0559_004 अयं च बलव्ठछूरो वललो दृश्यते ऽनघ 04,030.018d*0559_005 गोसंख्यम् अश्वबन्धं च रथेषु समयोजय 04,030.018d*0559_006 नैते न जातु युध्येयुर् गवार्थम् इति मे मतिः 04,030.019a अथ मत्स्यो ऽब्रवीद् राजा शतानीकं जघन्यजम् 04,030.019c कङ्कबल्लवगोपाला दामग्रन्थिश् च वीर्यवान् 04,030.019d*0560_001 तन्तिपालश् च गोसंख्यो य एतत् पुरुषर्षभाः 04,030.019e युध्येयुर् इति मे बुद्धिर् वर्तते नात्र संशयः 04,030.020a एतेषाम् अपि दीयन्तां रथा ध्वजपताकिनः 04,030.020c कवचानि विचित्राणि दृढानि च मृदूनि च 04,030.020e प्रतिमुञ्चन्तु गात्रेषु दीयन्ताम् आयुधानि च 04,030.021a वीराङ्गरूपाः पुरुषा नागराजकरोपमाः 04,030.021c नेमे जातु न युध्येरन्न् इति मे धीयते मतिः 04,030.022a एतच् छ्रुत्वा तु नृपतेर् वाक्यं त्वरितमानसः 04,030.022c शतानीकस् तु पार्थेभ्यो रथान् राजन् समादिशत् 04,030.022e सहदेवाय राज्ञे च भीमाय नकुलाय च 04,030.023a तान् प्रहृष्टास् ततः सूता राजभक्तिपुरस्कृताः 04,030.023c निर्दिष्टान् नरदेवेन रथ्ठशीघ्रम् अयोजयन् 04,030.024a कवचानि विचित्राणि दृढानि च मृदूनि च 04,030.024c विराटः प्रादिशद् यानि तेषाम् अक्लिष्टकर्मणाम् 04,030.024d*0561_001 तानि ते प्रतिगृह्याशु समनह्यन्त पाण्डवाः 04,030.024d*0561_002 वीराश् च सिंहविक्रान्ता बलवन्तो मनस्विनः 04,030.024e तान्य् आमुच्य शरीरेषु दंशितास् ते परंतपाः 04,030.024f*0562_001 रथान् हयैः सुसंपन्नान् आस्थाय च नरोत्तमाः 04,030.024f*0562_002 निर्युयुर् मुदिताः पार्थाः शत्रुसंघावमर्दिनः 04,030.025a तरस्विनश् छन्नरूपाः सर्वे युद्धविशारदाः 04,030.025b*0563_001 रथान् हेमपरिच्छिन्नान् आस्थाय च महारथाः 04,030.025b*0564_001 पाण्डवा निर्ययुर् हृष्टा दंशिता राजसत्तमाः 04,030.025c विराटम् अन्वयुः पश्चात् सहिताः कुरुपुंगवाः 04,030.025e चत्वारो भ्रातरः शूराः पाण्डवाः सत्यविक्रमाः 04,030.025f*0565_001 दीर्घाणां च दृढानां च धनुषां ते यथाबलम् 04,030.025f*0565_002 उत्कृष्य पाशान् मौर्वीणां वीराश् चापेष्व् अयोजयन् 04,030.025f*0565_003 ततः सुवाससः सर्वे ते वीराश् चन्दनोक्षिताः 04,030.025f*0565_004 चोदिता नरदेवेन क्षिप्रम् अश्वान् अचोदयन् 04,030.025f*0565_005 ते हया हेमसंछन्ना बृहन्तः साधुवाहिनः 04,030.025f*0565_006 चोदिताः प्रत्यदृश्यन्त पक्षिणाम् इव पङ्क्तयः 04,030.026a भीमाश् च मत्तमातङ्गाः प्रभिन्नकरटामुखाः 04,030.026c क्षरन्त इव जीमूताः सुदन्ताः षष्टिहायनाः 04,030.027a स्वारूढा युद्धकुशलैः शिक्षितैर् हस्तिसादिभिः 04,030.027c राजानम् अन्वयुः पश्चाच् चलन्त इव पर्वताः 04,030.028a विशारदानां वश्यानां हृष्टानां चानुयायिनाम् 04,030.028b*0566_001 विंशतिस् तु सहस्राणि नराणाम् अनुयायिनाम् 04,030.028c अष्टौ रथसहस्राणि दश नागशतानि च 04,030.028e षष्टिश् चाश्वसहस्राणि मत्स्यानाम् अभिनिर्ययुः 04,030.028f*0567_001 पूर्णे शतसहस्रे द्वे पदातीनां च भारत 04,030.028f*0568_001 एतद् बलम् अपर्यन्तं मत्स्यानाम् अभिनिर्ययौ 04,030.029a तद् अनीकं विराटस्य शुशुभे भरतर्षभ 04,030.029b*0569_001 वसन्ते बहुपुष्पाढ्यं काननं चित्रितं यथा 04,030.029c संप्रयातं महाराज निनीषन्तं गवां पदम् 04,030.030a तद् बलाग्र्यं विराटस्य संप्रस्थितम् अशोभत 04,030.030c दृढायुधजनाकीर्णं गजाश्वरथसंकुलम् 04,031.001 वैशंपायन उवाच 04,031.001a निर्याय नगराच् छूरा व्यूढानीकाः प्रहारिणः 04,031.001c त्रिगर्तान् अस्पृशन् मत्स्याः सूर्ये परिणते सति 04,031.001d*0569a_001 त्रिगर्ता अस्पृशन् मात्स्यान् पूर्वम् एव महारथाः 04,031.002a ते त्रिगर्ताश् च मत्स्याश् च संरब्धा युद्धदुर्मदाः 04,031.002c अन्योन्यम् अभिगर्जन्तो गोषु गृद्धा महाबलाः 04,031.003a भीमाश् च मत्तमातङ्गास् तोमराङ्कुशचोदिताः 04,031.003c ग्रामणीयैः समारूढाः कुशलैर् हस्तिसादिभिः 04,031.004a तेषां समागमो घोरस् तुमुलो लोमहर्षणः 04,031.004b*0570_001 घ्नतां परस्परं घोरो यमराष्ट्रविवर्धनः 04,031.004c देवासुरसमो राजन्न् आसीत् सूर्ये विलम्बति 04,031.004d*0571_001 पदातिरथनागेन्द्रहयारोहबलौघवान् 04,031.004d*0571_002 अन्योन्यम् अभ्यापततां निघ्नतां चेतरेतरम् 04,031.005a उदतिष्ठद् रजो भौमं न प्रज्ञायत किं चन 04,031.005c पक्षिणश् चापतन् भूमौ सैन्येन रजसावृताः 04,031.006a इषुभिर् व्यतिसंयद्भिर् आदित्यो ऽन्तरधीयत 04,031.006c खद्योतैर् इव संयुक्तम् अन्तरिक्षं व्यराजत 04,031.006d*0572_001 रुक्मपुङ्खैः सुतीक्ष्णाग्रैर् वज्राग्निसदृशप्रभैः 04,031.007a रुक्मपृष्ठानि चापानि व्यतिषक्तानि धन्विनाम् 04,031.007c पततां लोकवीराणां सव्यदक्षिणम् अस्यताम् 04,031.008a रथा रथैः समाजग्मुः पादातैश् च पदातयः 04,031.008c सादिभिः सादिनश् चैव गजैश् चापि महागजाः 04,031.008d*0573_001 रथिनः सादिनश् चात्र संप्रहारम् अकुर्वत 04,031.009a असिभिः पट्टिशैः प्रासैः शक्तिभिस् तोमरैर् अपि 04,031.009c संरब्धाः समरे राजन् निजघ्नुर् इतरेतरम् 04,031.009d*0574_001 अन्तरिक्षे गतिर् येषां ददृशुश् चापि वध्यताम् 04,031.010a निघ्नन्तः समरे ऽन्योन्यं शूराः परिघबाहवः 04,031.010c न शेकुर् अभिसंरब्धाः शूरान् कर्तुं पराङ्मुखान् 04,031.011a कॢप्तोत्तरोष्ठं सुनसं कॢप्तकेशम् अलंकृतम् 04,031.011c अदृश्यत शिरश् छिन्नं रजोध्वस्तं सकुण्डलम् 04,031.012a अदृश्यंस् तत्र गात्राणि शरैश् छिन्नानि भागशः 04,031.012c शालस्कन्धनिकाशानि क्षत्रियाणां महामृधे 04,031.013a नागभोगनिकाशैश् च बाहुभिश् चन्दनोक्षितैः 04,031.013c आकीर्णा वसुधा तत्र शिरोभिश् च सकुण्डलैः 04,031.013d*0575_001 रथिनां रथिभिश् चात्र संप्रहारो ऽभ्यवर्तत 04,031.013d*0575_002 सादिभिः सादिनां चात्र पादातानां पदातिभिः 04,031.013d*0576_001 यथा वा वाससी श्लक्ष्णे महारजतरञ्जिते 04,031.013d*0576_002 बिभ्रती युवती श्यामा भाति तद्वद् वसुंधरा 04,031.014a उपशाम्यद् रजो भौमं रुधिरेण प्रसर्पता 04,031.014c कश्मलं प्राविशद् घोरं निर्मर्यादम् अवर्तत 04,031.014d*0577_001 उपाक्रोशंस् तदान्योन्यं शरैर् गाढं प्रवेजिताः 04,031.014d*0577_002 अन्तरिक्षे गतिर् येषां दर्शनं चाप्य् अरुध्यत 04,031.014d*0578_001 उपानिघ्नंत सुभृशं गोषु गोवृषभा इव 04,031.014d*0579_001 युधिष्ठिरो ऽपि धर्मात्मा भ्रातृभिः सहितस् तदा 04,031.014d*0579_002 व्यूहं कृत्वा विराटस्य अन्वयुध्यत पाण्डवः 04,031.014d*0579_003 आत्मानं श्येनवत् कृत्वा तुण्डम् आसीद् युधिष्ठिरः 04,031.014d*0579_004 पक्षौ यमौ च भवतः पुच्छम् आसीद् वृकोदरः 04,031.014d*0579_005 सहस्रं न्यहनत् तत्र कुन्तीपुत्रो युधिष्ठिरः 04,031.014d*0579_006 भीमसेनः सुसंक्रुद्धः सर्वशस्त्रभृतां वरः 04,031.014d*0579_007 द्विसाहस्रं रथान् वीरः परलोकं प्रवेशयत् 04,031.014d*0579_008 नकुलस् त्रिशतं जघ्ने सहदेवश् चतुःशतम् 04,031.015a शतानीकः शतं हत्वा विशालाक्षश् चतुःशतम् 04,031.015c प्रविष्टौ महतीं सेनां त्रिगर्तानां महारथौ 04,031.015d*0580_001 तौ प्रविश्य महासेनां बलवन्तौ यशस्विनौ 04,031.015e आर्च्छेतां बहुसंरब्धौ केशाकेशि नखानखि 04,031.016a लक्षयित्वा त्रिगर्तानां तौ प्रविष्टौ रथव्रजम् 04,031.016c जग्मतुः सूर्यदत्तश् च मदिराश्वश् च पृष्ठतः 04,031.016d*0581_001 शङ्खो विराटपुत्रस् तु महेष्वासो महाबलः 04,031.016d*0581_002 विनिघ्नन् समरे शत्रून् प्रविवेश महाचमूम् 04,031.017a विराटस् तत्र संग्रामे हत्वा पञ्चशतान् रथान् 04,031.017c हयानां च शतान्य् अत्र हत्वा पञ्च महारथान् 04,031.018a चरन् स विविधान् मार्गान् रथेषु रथयूथपः 04,031.018c त्रिगर्तानां सुशर्माणम् आर्च्छद् रुक्मरथं रणे 04,031.019a तौ व्यावहरतां तत्र महात्मानौ महाबलौ 04,031.019c अन्योन्यम् अभिगर्जन्तौ गोष्ठे गोवृषभाव् इव 04,031.019d*0582_001 ततो राजा त्रिगर्तानां सुशर्मा युद्धदुर्मदः 04,031.019d*0582_002 मत्स्यं समीयाद् यत्ताश्वं द्वैरथेन नरर्षभः 04,031.019d*0583_001 त्रिगर्तानां च मुख्यो ऽसौ मत्स्यानां च महाबलः 04,031.019d*0583_002 अभीयतुर् अथान्योन्यं द्वैरथेन नरर्षभ 04,031.019d*0584_001 राजसिंहौ सुसंरब्धौ विरेजतुर् अमर्षणौ 04,031.019d@030_0001 अयुध्यन्त रणे वीराः शूराः परिघबाहवः 04,031.019d@030_0002 कबन्धाः समरे हन्तुं महायोधाः प्रचक्रमुः 04,031.019d@030_0003 हन्यतां हन्यताम् एव शिरांसि पतितान्य् अपि 04,031.019d@030_0004 कबन्धान् प्रेरयाम् आसुर् हुंकारोच्चारणादिभिः 04,031.019d@030_0005 विराटश् च महाश्चर्यं दृष्ट्वा कौतुकम् आगतम् 04,031.019d@030_0006 हर्षं लेभे परं राजा ममाप्य् एवंविधा नराः 04,031.019d@030_0007 कबन्धेन शतं योधाः पातिता रणमूर्धनि 04,031.019d@030_0008 ततः कबन्धः पतितः पुष्पवर्षैः सहैव तु 04,031.019d@030_0009 विमानं प्रेरितं देवैर् अप्सरोभिः समावृतम् 04,031.019d@030_0010 समक्षं सर्वयोधानां तत्रारूढो दिवं ययौ 04,031.019d@030_0011 न शेकुर् इति संक्रुद्धाः शूराः कर्तुं पराङ्मुखान् 04,031.020a ततो रथाभ्यां रथिनौ व्यतियाय समन्ततः 04,031.020c शरान् व्यसृजतां शीघ्रं तोयधारा घनाव् इव 04,031.021a अन्योन्यं चातिसंरब्धौ विचेरतुर् अमर्षणौ 04,031.021c कृतास्त्रौ निशितैर् बाणैर् असिशक्तिगदाभृतौ 04,031.022a ततो राजा सुशर्माणं विव्याध दशभिः शरैः 04,031.022c पञ्चभिः पञ्चभिश् चास्य विव्याध चतुरो हयान् 04,031.022d*0585_001 द्वाभ्यां सूतं तु विव्याध केतुं च त्रिभिर् आशुगैः 04,031.023a तथैव मत्स्यराजानं सुशर्मा युद्धदुर्मदः 04,031.023c पञ्चाशता शितैर् बाणैर् विव्याध परमास्त्रवित् 04,031.024a ततः सैन्यं समावृत्य मत्स्यराजसुशर्मणोः 04,031.024c नाभ्यजानंस् तदान्योन्यं प्रदोषे रजसावृते 04,032.001 वैशंपायन उवाच 04,032.001a तमसाभिप्लुते लोके रजसा चैव भारत 04,032.001c व्यतिष्ठन् वै मुहूर्तं तु व्यूढानीकाः प्रहारिणः 04,032.002a ततो ऽन्धकारं प्रणुदन्न् उदतिष्ठत चन्द्रमाः 04,032.002c कुर्वाणो विमलां रात्रिं नन्दयन् क्षत्रियान् युधि 04,032.003a ततः प्रकाशम् आसाद्य पुनर् युद्धम् अवर्तत 04,032.003c घोररूपं ततस् ते स्म नावेक्षन्त परस्परम् 04,032.004a ततः सुशर्मा त्रैगर्तः सह भ्रात्रा यवीयसा 04,032.004c अभ्यद्रवन् मत्स्यराजं रथव्रातेन सर्वशः 04,032.005a ततो रथाभ्यां प्रस्कन्द्य भ्रातरौ क्षत्रियर्षभौ 04,032.005c गदापाणी सुसंरब्धौ समभ्यद्रवतां हयान् 04,032.006a तथैव तेषां तु बलानि तानि; क्रुद्धान्य् अथान्योन्यम् अभिद्रवन्ति 04,032.006c गदासिखड्गैश् च परश्वधैश् च; प्रासैश् च तीक्ष्णाग्रसुपीतधारैः 04,032.007a बलं तु मत्स्यस्य बलेन राजा; सर्वं त्रिगर्ताधिपतिः सुशर्मा 04,032.007c प्रमथ्य जित्वा च प्रसह्य मत्स्यं; विराटम् ओजस्विनम् अभ्यधावत् 04,032.007d*0586_001 मत्ताव् इव वृषाव् एतौ गजाव् इव मदोद्धतौ 04,032.007d*0586_002 सिंहाव् इव गजग्राहौ शक्रवृत्राव् इवोत्थितौ 04,032.007d*0586_003 उभौ तुल्यबलोत्साहाव् उभौ तुल्यपराक्रमौ 04,032.007d*0586_004 उभौ तुल्यास्त्रविक्षेपाव् उभौ युद्धविशारदौ 04,032.008a तौ निहत्य पृथग् धुर्याव् उभौ च पार्ष्णिसारथी 04,032.008b*0587_001 आस्तां तुल्यधनुर्ग्राहौ विष्णुकंसाव् इवोद्धतौ 04,032.008b*0587_002 सुशर्मा परवीरघ्नो बलवान् वीर्यवान् गदी 04,032.008c विरथं मत्स्यराजानं जीवग्राहम् अगृह्णताम् 04,032.009a तम् उन्मथ्य सुशर्मा तु रुदतीं वधुकाम् इव 04,032.009c स्यन्दनं स्वं समारोप्य प्रययौ शीघ्रवाहनः 04,032.010a तस्मिन् गृहीते विरथे विराटे बलवत्तरे 04,032.010b*0588_001 बलं सर्वं विभग्नं तन् निरुत्साहं निराशकम् 04,032.010c प्राद्रवन्त भयान् मत्स्यास् त्रिगर्तैर् अर्दिता भृशम् 04,032.010d*0589_001 विदिक्षु दिक्षु सर्वासु पलायन्ति च यान्ति च 04,032.011a तेषु संत्रास्यमानेषु कुन्तीपुत्रो युधिष्ठिरः 04,032.011c अभ्यभाषन् महाबाहुं भीमसेनम् अरिंदमम् 04,032.012a मत्स्यराजः परामृष्टस् त्रिगर्तेन सुशर्मणा 04,032.012c तं मोक्षय महाबाहो न गच्छेद् द्विषतां वशम् 04,032.013a उषिताः स्मः सुखं सर्वे सर्वकामैः सुपूजिताः 04,032.013b*0590_001 भीमसेन महाबाहो गृहीतं तं सुशर्मणा 04,032.013b*0590_002 त्रायस्व मोक्षय क्षिप्रम् अस्मत्प्रीतिकरं नृपम् 04,032.013c भीमसेन त्वया कार्या तस्य वासस्य निष्कृतिः 04,032.013d*0591_000 वैशंपायनः 04,032.013d*0591_001 तं तथावादिनं तत्र भीमसेनो महाबलः 04,032.013d*0591_002 अभ्यभाषत दुर्धर्षो रणमध्ये युधिष्ठिरम् 04,032.014 भीमसेन उवाच 04,032.014a अहम् एनं परित्रास्ये शासनात् तव पार्थिव 04,032.014c पश्य मे सुमहत् कर्म युध्यतः सह शत्रुभिः 04,032.015a स्वबाहुबलम् आश्रित्य तिष्ठ त्वं भ्रातृभिः सह 04,032.015c एकान्तम् आश्रितो राजन् पश्य मे ऽद्य पराक्रमम् 04,032.016a सुस्कन्धो ऽयं महावृक्षो गदारूप इव स्थितः 04,032.016c एनम् एव समारुज्य द्रावयिष्यामि शात्रवान् 04,032.017 वैशंपायन उवाच 04,032.017a तं मत्तम् इव मातङ्गं वीक्षमाणं वनस्पतिम् 04,032.017c अब्रवीद् भ्रातरं वीरं धर्मराजो युधिष्ठिरः 04,032.018a मा भीम साहसं कार्षीस् तिष्ठत्व् एष वनस्पतिः 04,032.018c मा त्वा वृक्षेण कर्माणि कुर्वाणम् अतिमानुषम् 04,032.018e जनाः समवबुध्येरन् भीमो ऽयम् इति भारत 04,032.018f*0592_001 मा ग्रहीस् त्वम् इमं वृक्षं सिंहनादं च मा नद 04,032.018f*0592_002 इमं वृक्षं गृहीत्वा त्वं नेमां सेनाम् अभिद्रव 04,032.018f*0592_003 वृक्षं चेत् त्वं नयेर् वीर विज्ञास्यति जनो ध्रुवम् 04,032.019a अन्यद् एवायुधं किं चित् प्रतिपद्यस्व मानुषम् 04,032.019c चापं वा यदि वा शक्तिं निस्त्रिंशं वा परश्वधम् 04,032.020a यद् एव मानुषं भीम भवेद् अन्यैर् अलक्षितम् 04,032.020c तद् एवायुधम् आदाय मोक्षयाशु महीपतिम् 04,032.021a यमौ च चक्ररक्षौ ते भवितारौ महाबलौ 04,032.021c व्यूहतः समरे तात मत्स्यराजं परीप्सतः 04,032.021d*0593_000 वैशंपायनः 04,032.021d*0593_001 भ्रातुर् वचनम् आज्ञाय भीमो वृक्षं विसृज्य च 04,032.021d*0593_002 चापम् आदाय संप्राप्तो रथम् आरुह्य पाण्डवः 04,032.021d*0594_001 इत्य् उक्त्वा भीमसेनं तं स्वयम् एव युधिष्ठिरः 04,032.021d*0594_002 अन्वयाज् जवनैर् अश्वैः परीप्सन् मात्स्यसत्तमम् 04,032.021d@031_0000 वैशंपायन उवाच 04,032.021d@031_0001 एवम् उक्तस् तु वेगेन भीमसेनो महाबलः 04,032.021d@031_0002 गृहीत्वा तु धनुःश्रेष्ठं जवेन सुमहाजवः 04,032.021d@031_0003 विमुञ्चच् छरवर्षाणि सतोय इव तोयदः 04,032.021d@031_0004 तं भीमो भीमकर्माणं सुशर्माणम् अथाद्रवत् 04,032.021d@031_0005 विराटं समवीक्ष्यैनं तिष्ठ तिष्ठेति चावदत् 04,032.021d@031_0006 सुशर्मा चिन्तयाम् आस कालान्तकयमोपमम् 04,032.021d@031_0007 तिष्ठ तिष्ठेति भाषन्तं पृष्ठतो रथपुंगवः 04,032.021d@031_0008 पश्यतां सुमहत् कर्म महद् युद्धम् उपस्थितम् 04,032.021d@031_0009 परावृत्तो धनुर् गृह्य सुशर्मा भ्रातृभिः सह 04,032.021d@031_0010 निमेषान्तरमात्रेण भीमसेनेन ते रथाः 04,032.021d@031_0011 पातिता भीमसेनेन विराटस्य समीपतः 04,032.021d@031_0012 रथानां च गजानां च वाजिनां च ससादिनाम् 04,032.021d@031_0013 सहस्रशतसंघाताः शूराणाम् उग्रधन्विनाम् 04,032.021d@031_0014 पत्तयो निहतास् तेषां गदां गृह्य महात्मना 04,032.021d@031_0015 तद् दृष्ट्वा तादृशं युद्धं सुशर्मा युद्धदुर्मदः 04,032.021d@031_0016 चिन्तयाम् आस मनसा किंशेषं हि बलस्य मे 04,032.021d@031_0017 अपरो दृश्यते सैन्ये पुरा मग्नो महाबले 04,032.021d@031_0018 आकर्णपूर्णेन तदा धनुषा प्रत्यदृश्यत 04,032.021d@031_0019 सुशर्मा सायकांस् तीक्ष्णान् क्षिपते च पुनः पुनः 04,032.022a ततः समस्तास् ते सर्वे तुरगान् अभ्यचोदयन् 04,032.022c दिव्यम् अस्त्रं विकुर्वाणास् त्रिगर्तान् प्रत्यमर्षणाः 04,032.023a तान् निवृत्तरथान् दृष्ट्वा पाण्डवान् सा महाचमूः 04,032.023c वैराटी परमक्रुद्धा युयुधे परमाद्भुतम् 04,032.023d*0595_001 त्रिगर्ताः समतिक्रम्य व्ययुध्यन्त जयैषिणः 04,032.023d*0595_002 तान् भीमसेनः संक्रुद्धः सर्वशस्त्रभृतां वरः 04,032.024a सहस्रं न्यवधीत् तत्र कुन्तीपुत्रो युधिष्ठिरः 04,032.024c भीमः सप्तशतान् योधान् परलोकम् अदर्शयत् 04,032.024e नकुलश् चापि सप्तैव शतानि प्राहिणोच् छरैः 04,032.025a शतानि त्रीणि शूराणां सहदेवः प्रतापवान् 04,032.025c युधिष्ठिरसमादिष्टो निजघ्ने पुरुषर्षभः 04,032.025d*0596_001 ततो ऽभ्यपतद् अत्युग्रः सुशर्माणम् उदायुधम् 04,032.025e भित्त्वा तां महतीं सेनां त्रिगर्तानां नरर्षभ 04,032.025f*0597_001 क्षोभयन् सर्वसैन्यानि सिंहः क्षुद्रमृगान् इव 04,032.026a ततो युधिष्ठिरो राजा त्वरमाणो महारथः 04,032.026c अभिद्रुत्य सुशर्माणं शरैर् अभ्यतुदद् भृशम् 04,032.027a सुशर्मापि सुसंक्रुद्धस् त्वरमाणो युधिष्ठिरम् 04,032.027c अविध्यन् नवभिर् बाणैश् चतुर्भिश् चतुरो हयान् 04,032.028a ततो राजन्न् आशुकारी कुन्तीपुत्रो वृकोदरः 04,032.028c समासाद्य सुशर्माणम् अश्वान् अस्य व्यपोथयत् 04,032.029a पृष्ठगोपौ च तस्याथ हत्वा परमसायकैः 04,032.029c अथास्य सारथिं क्रुद्धो रथोपस्थाद् अपाहरत् 04,032.030a चक्ररक्षश् च शूरश् च शोणाश्वो नाम विश्रुतः 04,032.030c स भयाद् द्वैरथं दृष्ट्वा त्रैगर्तं प्राजहत् तदा 04,032.031a ततो विराटः प्रस्कन्द्य रथाद् अथ सुशर्मणः 04,032.031c गदाम् अस्य परामृश्य तम् एवाजघ्निवान् बली 04,032.031e स चचार गदापाणिर् वृद्धो ऽपि तरुणो यथा 04,032.031f*0598_001 तयोः स दृष्ट्वा तत्कर्म मत्स्यपाण्डवयोर् मृधे 04,032.031f*0598_002 त्वरमाणो रथं त्यक्त्वा पदातिः प्राद्रवद् रणात् 04,032.031f*0599_001 पलायमानं त्रैगर्तं दृष्ट्वा भीमो ऽभ्यभाषत 04,032.031f*0599_002 अनेन वीर्येण कथं गास् त्वं प्रार्थयसे बलात् 04,032.031f*0599_003 राजपुत्र निवर्तस्व न ते युक्तं पलायनम् 04,032.031f*0599_004 कथं चानुचरांस् त्यक्त्वा शत्रुमध्ये विषीदसि 04,032.031f*0599_005 इत्य् उक्तः स तु पार्थेन सुशर्मा रथयूथपः 04,032.031f*0599_006 तिष्ठ तिष्ठेति भीमं स सहसाभ्यद्रवद् बली 04,032.031f*0600_001 पञ्चभिस् त्वरितो भीमं जघान समरे बली 04,032.031f*0600_002 तां * बाणान् त्रिणीकृत्य जीवितेप्सुस् ततो रणात् 04,032.031f*0601_001 प्राद्रवत् तूर्णम् अव्यग्रो जीवितेप्सुः सुशर्मणः 04,032.032a भीमस् तु भीमसंकाशो रथात् प्रस्कन्द्य कुण्डली 04,032.032c त्रिगर्तराजम् आदत्त सिंहः क्षुद्रमृगं यथा 04,032.032d*0602_001 तं भीमसेनो धावन्तम् अभ्यधावत वीर्यवान् 04,032.032d*0603_001 उत्प्लुत्यागत्य वेगेन तद्रथे विनिपत्य च 04,032.032d*0603_002 सुशर्मणः शिरो ऽगृह्णात् पुनर् आश्वास्य युध्यतः 04,032.032d*0604_001 अभिद्रुत्य सुशर्माणं केशपक्षे परामृशत् 04,032.032d*0604_002 समुद्यम्य च रोषात् तं निष्पिपेष महीतले 04,032.032d*0604_003 पदा मूर्ध्नि महाबाहुः प्राहरद् विलपिष्यतः 04,032.032d*0604_004 तस्य जानुं ददौ भीमो जघ्ने चैनम् अरत्निना 04,032.032d*0604_005 स मोहम् अगमद् राजा प्रहारवरपीडितः 04,032.032d*0605_001 तं निषेधयतां भीमं यमौ त्रैगर्तम् आरणे 04,032.032d*0605_002 तदा भीमो ऽभिसंक्रुद्धस् तस्य दर्पं ननाश ह 04,032.032d*0606_001 ऊर्ध्वम् उत्प्लुत्य मार्जार आखोर् यद्वच् छिरो रुषा 04,032.033a तस्मिन् गृहीते विरथे त्रिगर्तानां महारथे 04,032.033c अभज्यत बलं सर्वं त्रैगर्तं तद्भयातुरम् 04,032.034a निवर्त्य गास् ततः सर्वाः पाण्डुपुत्रा महाबलाः 04,032.034c अवजित्य सुशर्माणं धनं चादाय सर्वशः 04,032.035a स्वबाहुबलसंपन्ना ह्रीनिषेधा यतव्रताः 04,032.035b*0607_001 मोचयित्वा विराटं तं पाण्डवास् ते हतद्विषः 04,032.035b@032_0001 विराटस्य महात्मानः परिक्लेशविनाशनाः 04,032.035b@032_0002 स्थिताः समक्षं ते सर्वे त्व् अथ भीमो ऽभ्यभाषत 04,032.035b@032_0003 नायं पापसमाचारो मत्तो जीवितुम् अर्हति 04,032.035b@032_0004 किं नु शक्यं मया कर्तुं यद् राजा सततं घृणी 04,032.035b@032_0005 गले गृहीत्वा राजानम् आनीय विवशं वशम् 04,032.035b@032_0006 तत एनं विचेष्टन्तं बद्ध्वा पार्थो वृकोदरः 04,032.035b@032_0007 रथम् आरोपयाम् आस विसंज्ञं पांसुगुण्ठितम् 04,032.035b@032_0008 अभ्येत्य रणमध्यस्थम् अभ्यगच्छद् युधिष्ठिरम् 04,032.035b@032_0009 दर्शयाम् आस भीमस् तु ताम् अवस्थां सुशर्मणः 04,032.035b@032_0010 प्रोवाच पुरुषव्याघ्रो भीमम् आहवशोभिनम् 04,032.035b@032_0011 तं राजा प्राहसद् दृष्ट्वा मुच्यतां वै नराधमः 04,032.035b@032_0012 एवम् उक्तो ऽब्रवीद् भीमः सुशर्माणं महाबलम् 04,032.035b@032_0013 जीवितुं चेच्छसे मूढ हेतुं ते वदतः शृणु 04,032.035b@032_0014 दासो ऽस्मीति त्वया वाच्यं संसत्सु च सभासु च 04,032.035b@032_0015 एवं ते जीवितं दद्याम् एष युद्धजितो विधिः 04,032.035b@032_0016 तम् उवाच ततो ज्येष्ठो भ्राता सप्रणयं वचः 04,032.035b@032_0017 मुञ्चेमम् अधमाचारं प्रमाणं यदि ते वयम् 04,032.035b@032_0018 दासभावं गतो ह्य् एष विराटस्य महीपतेः 04,032.035b@032_0019 अदासो गच्छ मुक्तो ऽसि मैवं कार्षीः पुनः क्व चित् 04,032.035b@032_0020 एवम् उक्ते तु सव्रीडः सुशर्मासीद् अधोमुखः 04,032.035b@032_0021 स मुक्तो ऽभ्येत्य राजानम् अभिवाद्य प्रतस्थिवान् 04,032.035b@032_0022 प्रमुच्य च सुशर्माणं पाण्डवास् ते हतद्विषः 04,032.035b@032_0023 स्वबाहुबलसंपन्ना ह्रीनिषेवा यतव्रताः 04,032.035c संग्रामशिरसो मध्ये तां रात्रिं सुखिनो ऽवसन् 04,032.035d*0608_001 स भीमसेनः समरे निहत्य 04,032.035d*0608_002 शत्रून् विराटस्य महानुभावः 04,032.035d*0608_003 ननाद हृष्टो बलवान् अमर्षी 04,032.035d*0608_004 सिंहो यथा क्षुद्रमृगं निहत्य 04,032.036a ततो विराटः कौन्तेयान् अतिमानुषविक्रमान् 04,032.036c अर्चयाम् आस वित्तेन मानेन च महारथान् 04,032.036d*0609_001 वचसा चैव सान्त्वेन स्नेहेन च मुदान्वितः 04,032.037 विराट उवाच 04,032.037a यथैव मम रत्नानि युष्माकं तानि वै तथा 04,032.037c कार्यं कुरुत तैः सर्वे यथाकामं यथासुखम् 04,032.038a ददान्य् अलंकृताः कन्या वसूनि विविधानि च 04,032.038c मनसश् चाप्य् अभिप्रेतं यद् वः शत्रुनिबर्हणाः 04,032.039a युष्माकं विक्रमाद् अद्य मुक्तो ऽहं स्वस्तिमान् इह 04,032.039c तस्माद् भवन्तो मत्स्यानाम् ईश्वराः सर्व एव हि 04,032.040 वैशंपायन उवाच 04,032.040a तथाभिवादिनं मत्स्यं कौरवेयाः पृथक् पृथक् 04,032.040c ऊचुः प्राञ्जलयः सर्वे युधिष्ठिरपुरोगमाः 04,032.041a प्रतिनन्दाम ते वाक्यं सर्वं चैव विशां पते 04,032.041c एतेनैव प्रतीताः स्मो यत् त्वं मुक्तो ऽद्य शत्रुभिः 04,032.041d*0610_001 यत् त्वं मुक्तो ऽसि शत्रुभ्य एतत् कार्यं हितं हि नः 04,032.041d*0610_002 न किं चित् कार्यम् अस्माकं न धनं मृगयामहे 04,032.042a अथाब्रवीत् प्रीतमना मत्स्यराजो युधिष्ठिरम् 04,032.042b*0611_001 निर्भरः प्रीतिपूर्वेण हर्षगद्गदया गिरा 04,032.042c पुनर् एव महाबाहुर् विराटो राजसत्तमः 04,032.042e एहि त्वाम् अभिषेक्ष्यामि मत्स्यराजो ऽस्तु नो भवान् 04,032.043a मनसश् चाप्य् अभिप्रेतं यत् ते शत्रुनिबर्हण 04,032.043c तत् ते ऽहं संप्रदास्यामि सर्वम् अर्हति नो भवान् 04,032.044a रत्नानि गाः सुवर्णं च मणिमुक्तम् अथापि वा 04,032.044c वैयाघ्रपद्य विप्रेन्द्र सर्वथैव नमो ऽस्तु ते 04,032.045a त्वत्कृते ह्य् अद्य पश्यामि राज्यम् आत्मानम् एव च 04,032.045b*0612_001 एवम् उक्तस् तु मत्स्येन तम् अभाषत पाण्डवः 04,032.045c यतश् च जातः संरम्भः स च शत्रुर् वशं गतः 04,032.045d*0613_001 विनयेनेति राजानं वदन्तं तत्र संसदि 04,032.045d*0613_002 धर्मराजो महाराज जगाद सदृशीं गिरम् 04,032.046a ततो युधिष्ठिरो मत्स्यं पुनर् एवाभ्यभाषत 04,032.046c प्रतिनन्दामि ते वाक्यं मनोज्ञं मत्स्य भाषसे 04,032.047a आनृशंस्यपरो नित्यं सुसुखः सततं भव 04,032.047b@033_0001 पुनर् एव विराटश् च राजा कङ्कम् अभाषत 04,032.047b@033_0002 अहो शूद्रस्य कर्माणि वललस्य द्विजोत्तम 04,032.047b@033_0003 सो ऽहं शूद्रेण संग्रामे वललेनाभिरक्षितः 04,032.047b@033_0004 त्वत्कृते सर्वम् एवैतद् उपपन्नं ममानघ 04,032.047b@033_0005 वरं वृणीष्व भद्रं ते ब्रूहि किं करवाणि ते 04,032.047b@033_0006 ददानि ते महाप्रीत्या रत्नान्य् उच्चावचान्य् अपि 04,032.047b@033_0007 शयनासनयानानि कन्याश् च समलंकृताः 04,032.047b@033_0008 हस्त्यश्वरथसंघाश् च राष्ट्राणि विविधानि च 04,032.047b@033_0009 वैशंपायनः 04,032.047b@033_0009 तथैव च मम प्रीत्या प्रतिगृह्ण ममान्तिके 04,032.047b@033_0010 तं तथा वादिनं तत्र कौरव्यः प्रत्यभाषत 04,032.047b@033_0011 एषैव तु मम प्रीतिर् यत् त्वं मुक्तो ऽसि शत्रुभिः 04,032.047b@033_0012 प्रतीतश् चेत् पुनस् तुष्टः प्रवेक्ष्यसि तदानघ 04,032.047b@033_0013 दारैः पुत्रैश् च संश्लिष्य सा हि प्रीतिर् ममातुला 04,032.047b@033_0014 सुशर्माणं तु राजेन्द्र सभृत्यबलवाहनम् 04,032.047b@033_0015 विसर्जय नरश्रेष्ठ वरम् एतद् अहं वृणे 04,032.047b@033_0016 एवम् उक्तस् तु कङ्केन विराटो राजसत्तमः 04,032.047b@033_0017 प्रत्युवाच ततः कङ्कं सुशर्मा यातु चेष्टतः 04,032.047c गच्छन्तु दूतास् त्वरितं नगरं तव पार्थिव 04,032.047e सुहृदां प्रियम् आख्यातुं घोषयन्तु च ते जयम् 04,032.048a ततस् तद्वचनान् मत्स्यो दूतान् राजा समादिशत् 04,032.048c आचक्षध्वं पुरं गत्वा संग्रामे विजयं मम 04,032.049a कुमाराः समलंकृत्य पर्यागच्छन्तु मे पुरात् 04,032.049c वादित्राणि च सर्वाणि गणिकाश् च स्वलंकृताः 04,032.049d*0614_001 एतद् आज्ञां ततः श्रुत्वा राज्ञा मत्स्येन नोदिताः 04,032.049d*0614_002 ताम् आज्ञां शिरसा कृत्वा प्रस्थिता हृष्टमानसाः 04,032.049d*0615_001 प्रत्यायान्तु च ते सर्वे नागराः सर्व एव हि 04,032.050a ते गत्वा केवलां रात्रिम् अथ सूर्योदयं प्रति 04,032.050b*0616_001 एवम् उक्तास् तथा दूता रात्रौ यात्वा तु केवलम् 04,032.050b*0616_002 ततो ऽन्तरे वै उषिता दूताः शीघ्रानुयायिनः 04,032.050b*0616_003 नगरं प्राविशंस् ते वै सूर्ये सम्यग् अथोदिते 04,032.050c विराटस्य पुराभ्याशे दूता जयम् अघोषयन् 04,032.050d*0617_001 पताकोच्छ्रयमालाढ्यं पुरम् अप्रतिमं यथा 04,033.001 वैशंपायन उवाच 04,033.001a याते त्रिगर्तं मत्स्ये तु पशूंस् तान् स्वान् परीप्सति 04,033.001c दुर्योधनः सहामात्यो विराटम् उपयाद् अथ 04,033.002a भीष्मो द्रोणश् च कर्णश् च कृपश् च परमास्त्रवित् 04,033.002c द्रौणिश् च सौबलश् चैव तथा दुःशासनः प्रभुः 04,033.003a विविंशतिर् विकर्णश् च चित्रसेनश् च वीर्यवान् 04,033.003c दुर्मुखो दुःसहश् चैव ये चैवान्ये महारथाः 04,033.004a एते मत्स्यान् उपागम्य विराटस्य महीपतेः 04,033.004c घोषान् विद्राव्य तरसा गोधनं जह्रुर् ओजसा 04,033.005a षष्टिं गवां सहस्राणि कुरवः कालयन्ति ते 04,033.005c महता रथवंशेन परिवार्य समन्ततः 04,033.006a गोपालानां तु घोषेषु हन्यतां तैर् महारथैः 04,033.006c आरावः सुमहान् आसीत् संप्रहारे भयंकरे 04,033.007a गवाध्यक्षस् तु संत्रस्तो रथम् आस्थाय सत्वरः 04,033.007c जगाम नगरायैव परिक्रोशंस् तदार्तवत् 04,033.008a स प्रविश्य पुरं राज्ञो नृपवेश्माभ्ययात् ततः 04,033.008c अवतीर्य रथात् तूर्णम् आख्यातुं प्रविवेश ह 04,033.009a दृष्ट्वा भूमिंजयं नाम पुत्रं मत्स्यस्य मानिनम् 04,033.009c तस्मै तत् सर्वम् आचष्ट राष्ट्रस्य पशुकर्षणम् 04,033.010a षष्टिं गवां सहस्राणि कुरवः कालयन्ति ते 04,033.010c तद् विजेतुं समुत्तिष्ठ गोधनं राष्ट्रवर्धनम् 04,033.011a राजपुत्र हितप्रेप्सुः क्षिप्रं निर्याहि वै स्वयम् 04,033.011c त्वां हि मत्स्यो महीपालः शून्यपालम् इहाकरोत् 04,033.012a त्वया परिषदो मध्ये श्लाघते स नराधिपः 04,033.012c पुत्रो ममानुरूपश् च शूरश् चेति कुलोद्वहः 04,033.013a इष्वस्त्रे निपुणो योधः सदा वीरश् च मे सुतः 04,033.013b*0618_001 समर्थः समरे योद्धुं कौरवैः सह तादृशैः 04,033.013c तस्य तत् सत्यम् एवास्तु मनुष्येन्द्रस्य भाषितम् 04,033.013d*0619_001 जयश् च नियतो युद्धे कौरवाश् च ध्रुवं हताः 04,033.014a आवर्तय कुरूञ् जित्वा पशून् पशुमतां वर 04,033.014c निर्दहैषाम् अनीकानि भीमेन शरतेजसा 04,033.015a धनुश्च्युतै रुक्मपुङ्खैः शरैः संनतपर्वभिः 04,033.015c द्विषतां भिन्ध्य् अनीकानि गजानाम् इव यूथपः 04,033.016a पाशोपधानां ज्यातन्त्रीं चापदण्डां महास्वनाम् 04,033.016c शरवर्णां धनुर्वीणां शत्रुमध्ये प्रवादय 04,033.016d*0620_001 निर्याहि नगराच् छीघ्रं राजपुत्र किम् आस्यते 04,033.017a श्वेता रजतसंकाशा रथे युज्यन्तु ते हयाः 04,033.017c ध्वजं च सिंहं सौवर्णम् उच्छ्रयन्तु तवाभिभोः 04,033.018a रुक्मपुङ्खाः प्रसन्नाग्रा मुक्ता हस्तवता त्वया 04,033.018c छादयन्तु शराः सूर्यं राज्ञाम् आयुर् निरोधिनः 04,033.019a रणे जित्वा कुरून् सर्वान् वज्रपाणिर् इवासुरान् 04,033.019c यशो महद् अवाप्य त्वं प्रविशेदं पुरं पुनः 04,033.020a त्वं हि राष्ट्रस्य परमा गतिर् मत्स्यपतेः सुतः 04,033.020b*0621_001 यथा हि पाण्डुपुत्राणाम् अर्जुनो जयतां वरः 04,033.020b*0621_002 एवम् एव गतिर् नूनं भवान् विषयवासिनाम् 04,033.020c गतिमन्तो भवन्त्व् अद्य सर्वे विषयवासिनः 04,033.020d*0622_000 वैशंपायनः 04,033.020d*0622_001 महाजनसमक्षं तु स्त्रीमध्ये तु विशेषतः 04,033.020d*0622_002 गवाध्यक्षेण संप्रोक्तं वाक्यं तेजःप्रवर्धनम् 04,033.021a स्त्रीमध्य उक्तस् तेनासौ तद् वाक्यम् अभयंकरम् 04,033.021c अन्तःपुरे श्लाघमान इदं वचनम् अब्रवीत् 04,034.001 उत्तर उवाच 04,034.001a अद्याहम् अनुगच्छेयं दृढधन्वा गवां पदम् 04,034.001c यदि मे सारथिः कश् चिद् भवेद् अश्वेषु कोविदः 04,034.002a तम् एव नाधिगच्छामि यो मे यन्ता भवेन् नरः 04,034.002c पश्यध्वं सारथिं क्षिप्रं मम युक्तं प्रयास्यतः 04,034.003a अष्टाविंशतिरात्रं वा मासं वा नूनम् अन्ततः 04,034.003c यत् तद् आसीन् महद् युद्धं तत्र मे सारथिर् हतः 04,034.004a स लभेयं यदि त्व् अन्यं हययानविदं नरम् 04,034.004c त्वरावान् अद्य यात्वाहं समुच्छ्रितमहाध्वजम् 04,034.005a विगाह्य तत्परानीकं गजवाजिरथाकुलम् 04,034.005c शस्त्रप्रतापनिर्वीर्यान् कुरूञ् जित्वानये पशून् 04,034.006a दुर्योधनं शांतनवं कर्णं वैकर्तनं कृपम् 04,034.006c द्रोणं च सह पुत्रेण महेष्वासान् समागतान् 04,034.007a वित्रासयित्वा संग्रामे दानवान् इव वज्रभृत् 04,034.007c अनेनैव मुहूर्तेन पुनः प्रत्यानये पशून् 04,034.008a शून्यम् आसाद्य कुरवः प्रयान्त्य् आदाय गोधनम् 04,034.008c किं नु शक्यं मया कर्तुं यद् अहं तत्र नाभवम् 04,034.009a पश्येयुर् अद्य मे वीर्यं कुरवस् ते समागताः 04,034.009c किं नु पार्थो ऽर्जुनः साक्षाद् अयम् अस्मान् प्रबाधते 04,034.010 वैशंपायन उवाच 04,034.010a तस्य तद् वचनं स्त्रीषु भाषतः स्म पुनः पुनः 04,034.010c नामर्षयत पाञ्चाली बीभत्सोः परिकीर्तनम् 04,034.011a अथैनम् उपसंगम्य स्त्रीमध्यात् सा तपस्विनी 04,034.011c व्रीडमानेव शनकैर् इदं वचनम् अब्रवीत् 04,034.011d*0623_001 श्रुत्वा तद् अर्जुनो वाक्यम् उत्तरेण प्रभाषितम् 04,034.011d*0623_002 पाञ्चालीम् अर्जुनो वाक्यम् उपांशु तद् अनुस्मरन् 04,034.011d*0623_003 अतीतसमये काले प्रियां भार्याम् अभाषत 04,034.011d*0623_004 द्रुपदस्य सुतां राज्ञः पाञ्चालीं रूपसंमताम् 04,034.011d*0623_005 सत्यार्जवगुणोपेतां भर्तुः प्रियहितैषिणीम् 04,034.011d*0623_006 उत्तरां ब्रूहि पाञ्चालि गत्वा क्षिप्रं शुचिस्मिते 04,034.011d*0623_007 अयं किल पुरा युद्धे खाण्डवे सव्यसाचिनः 04,034.011d*0623_008 सारथिः पाण्डुपुत्रस्य पार्थस्य तु बृहन्नला 04,034.011d*0623_009 वैशंपायनः 04,034.011d*0623_009 मःठजयो भवेद् युद्धे सा चेद् यन्ता बृहन्नला 04,034.011d*0623_010 सा चोदिता तदा तेन अर्जुनेन शुचिस्मिता 04,034.011d*0623_011 पाञ्चाली च तदागम्य उत्तराया निवेशनम् 04,034.011d*0623_012 ज्ञात्वा तु समयान् मुक्तं चन्द्रं राहुमुखाद् इव 04,034.011d*0623_013 युधिष्ठिरं धर्मपरं सत्यार्जवपथे स्थितम् 04,034.011d*0623_014 अमर्षयन्ती तद् दुःखं कृष्णा कमललोचना 04,034.011d*0623_015 उत्तराम् आह वचनं सखिमध्ये विलासिनी 04,034.012a यो ऽसौ बृहद्वारणाभो युवा सुप्रियदर्शनः 04,034.012b*0624_000 द्रौपदी 04,034.012b*0624_001 यो ऽयं युवा वारणयूथपोपमो 04,034.012b*0624_002 बृहन्नलास्मीति जने ऽभ्यभाषत 04,034.012b*0624_003 पुरा हि पार्थस्य स सारथिस् तदा 04,034.012b*0624_004 धनुर्धराणां प्रवरस्य मन्ये 04,034.012c बृहन्नडेति विख्यातः पार्थस्यासीत् स सारथिः 04,034.012d@034_0001 एतेन वै सारथिना तदार्जुनः 04,034.012d@034_0002 स देवगन्धर्वमहोरगासुरान् 04,034.012d@034_0003 सर्वाणि भूतान्य् अजयत् स वीर्यवान् 04,034.012d@034_0004 अतर्पयच् चापि हिरण्यरेतसम् 04,034.012d@034_0005 यद् अस्य संस्थाम् अपि तस्य संयुगे 04,034.012d@034_0006 जानामि वीर्यं परवीर्यमध्यगः 04,034.012d@034_0007 संगृह्य रश्मीन् अपि वार्य वीर्यवान् 04,034.012d@034_0008 आदाय चापं प्रययौ रथे स्थितः 04,034.012d@034_0009 न सर्वभूतानि न देवदानवाः 04,034.012d@034_0010 न चापि सर्वे कुरवः समागताः 04,034.012d@034_0011 धनं हरेयुस् तव जातु धन्विनो 04,034.012d@034_0012 बृहन्नला तूत्तरसारथिर् यदि 04,034.013a धनुष्य् अनवरश् चासीत् तस्य शिष्यो महात्मनः 04,034.013c दृष्टपूर्वो मया वीर चरन्त्या पाण्डवान् प्रति 04,034.014a यदा तत् पावको दावम् अदहत् खाण्डवं महत् 04,034.014c अर्जुनस्य तदानेन संगृहीता हयोत्तमाः 04,034.015a तेन सारथिना पार्थः सर्वभूतानि सर्वशः 04,034.015c अजयत् खाण्डवप्रस्थे न हि यन्तास्ति तादृशः 04,034.015d*0625_000 वैशंपायनः 04,034.015d*0625_001 ततः सैरन्ध्रिसहिता उत्तरा भ्रातुर् अब्रवीत् 04,034.015d*0625_002 अभ्यर्थयेमां सारथ्ये वीर शीघ्रं बृहन्नलाम् 04,034.015d*0625_003 शिक्षितैषां हि सारथ्ये नर्तने गीतवादिते 04,034.015d*0625_004 सैरन्ध्र्य् आह महाप्राज्ञ स्तुवन्ती वै बृहन्नलाम् 04,034.015d*0626_001 श्रुत्वोत्तरोत्तरावाक्यं सैरन्ध्र्या समुदीरितम् 04,034.015d*0626_002 संधार्य मनसा सम्यक् सैरन्ध्रीं पुनर् अब्रवीत् 04,034.015d*0627_000 उत्तरः 04,034.015d*0627_001 सैरन्ध्रि जानासि मम व्रतं हि 04,034.015d*0627_002 क्लीबो न एष पुरुषः स्वयं हि 04,034.015d*0627_003 नाहं प्रवक्ष्यामि बृहन्नलां शुभे 04,034.015d*0627_004 वक्तुं स्वयं यच्छ हयान् ममेति 04,034.015d*0628_000 सैरन्ध्री 04,034.015d*0628_001 भयकाले तु संप्राप्ते न व्रतं नाव्रतं पुनः 04,034.015d*0628_002 यथा दुःखं प्रतरति कर्तुं युक्तं चरेद् बुधः 04,034.015d*0628_003 इति धर्मविदः प्राहुस् तस्माद् वाच्या बृहन्नला 04,034.016a येयं कुमारी सुश्रोणी भगिनी ते यवीयसी 04,034.016c अस्याः स वचनं वीर करिष्यति न संशयः 04,034.017a यदि वै सारथिः स स्यात् कुरून् सर्वान् असंशयम् 04,034.017c जित्वा गाश् च समादाय ध्रुवम् आगमनं भवेत् 04,034.018a एवम् उक्तः स सैरन्ध्र्या भगिनीं प्रत्यभाषत 04,034.018c गच्छ त्वम् अनवद्याङ्गि ताम् आनय बृहन्नडाम् 04,034.019a सा भ्रात्रा प्रेषिता शीघ्रम् अगच्छन् नर्तनागृहम् 04,034.019c यत्रास्ते स महाबाहुश् छन्नः सत्रेण पाण्डवः 04,035.000*0629_000 वैशंपायन उवाच 04,035.000*0629_001 सा प्राद्रवत् काञ्चनमाल्यधारिणी 04,035.000*0629_002 ज्येष्ठेन भ्रात्रा प्रहिता यशस्विनी 04,035.000*0629_003 सुदक्षिणा वेदिविलग्नमध्या 04,035.000*0629_004 सा पद्मपत्राभनिभा शिखण्डिनी 04,035.000*0629_005 तन्वी शुभाङ्गी मणिचित्रमेखला 04,035.000*0629_006 मत्स्यस्य राज्ञो दुहिता श्रिया वृता 04,035.000*0629_007 तन् नर्तनागारम् अरालपक्ष्मा 04,035.000*0629_008 शतह्रदा मेघम् इवान्वपद्यत 04,035.000*0629_009 सा हस्तिहस्तोपमसंहतोरूः 04,035.000*0629_010 स्वनिन्दिता चारुदती सुमध्यमा 04,035.000*0629_011 आसाद्य तं वै वरमाल्यधारिणी 04,035.000*0629_012 पार्थं शुभा नागवधूर् इव द्विपम् 04,035.000*0629_013 सा रत्नभूता मनसः प्रियार्चिता 04,035.000*0629_014 सुता विराटस्य यथेन्द्रलक्ष्मीः 04,035.000*0629_015 सुदर्शनीया प्रमुखे यशस्विनी 04,035.000*0629_016 प्रीत्याब्रवीद् अर्जुनम् आयतेक्षणा 04,035.000*0629_017 सुसंहतोरुं कनकोज्ज्वलत्वचं 04,035.000*0629_018 पार्थः कुमारीं स तदाभ्यभाषत 04,035.000*0629_019 किम् आगमः काञ्चनमाल्यधारिणि 04,035.000*0629_020 मृगाक्षि किं त्वं त्वरितेव भामिनि 04,035.000*0629_021 किं ते मुखं सुन्दरि न प्रसन्नम् 04,035.000*0629_022 आचक्ष्व तत्त्वं मम शीघ्रम् अङ्गने 04,035.000*0630_001 भ्रातुर् नियोगं तु निशम्य सुभ्रूः 04,035.000*0630_002 शुभानना हाटकरत्नभूषणा 04,035.000*0630_003 सवज्रमुक्तामणिहेमकुण्डला 04,035.000*0630_004 मृदुक्रमा भ्रातृनियोगचोदिता 04,035.000*0630_005 प्रदक्षिणावर्ततनुः शिखण्डिनी 04,035.000*0630_006 पद्मानना पद्मदलायताक्षी 04,035.001 वैशंपायन उवाच 04,035.001a स तां दृष्ट्वा विशालाक्षीं राजपुत्रीं सखीं सखा 04,035.001c प्रहसन्न् अब्रवीद् राजन् कुत्रागमनम् इत्य् उत 04,035.002a तम् अब्रवीद् राजपुत्री समुपेत्य नरर्षभम् 04,035.002c प्रणयं भावयन्ती स्म सखीमध्य इदं वचः 04,035.002d*0631_001 उवाच त्वरया युक्ता चोत्तरा मधुराक्षरम् 04,035.003a गावो राष्ट्रस्य कुरुभिः काल्यन्ते नो बृहन्नडे 04,035.003c तान् विजेतुं मम भ्राता प्रयास्यति धनुर्धरः 04,035.004a नचिरं च हतस् तस्य संग्रामे रथसारथिः 04,035.004c तेन नास्ति समः सूतो यो ऽस्य सारथ्यम् आचरेत् 04,035.005a तस्मै प्रयतमानाय सारथ्यर्थं बृहन्नडे 04,035.005c आचचक्षे हयज्ञाने सैरन्ध्री कौशलं तव 04,035.005d*0632_001 अर्जुनस्य किलासीस् त्वं सारथिर् दयितः पुरा 04,035.005d*0632_002 त्वयाजयत् सहायेन पृथिवीं पाण्डवर्षभः 04,035.006a सा सारथ्यं मम भ्रातुः कुरु साधु बृहन्नडे 04,035.006c पुरा दूरतरं गावो ह्रियन्ते कुरुभिर् हि नः 04,035.007a अथैतद् वचनं मे ऽद्य नियुक्ता न करिष्यसि 04,035.007c प्रणयाद् उच्यमाना त्वं परित्यक्ष्यामि जीवितम् 04,035.008a एवम् उक्तस् तु सुश्रोण्या तया सख्या परंतपः 04,035.008c जगाम राजपुत्रस्य सकाशम् अमितौजसः 04,035.008d*0633_000 वैशंपायनः 04,035.008d*0633_001 सा वज्रवैडूर्यविकारकुण्डला 04,035.008d*0633_002 विनिद्रपद्मोत्पलपत्रगन्धिनी 04,035.008d*0633_003 प्रसन्नताराधिपसंनिभानना 04,035.008d*0633_004 पार्थं कुमारी वचनं बभाषे 04,035.008d*0633_005 हरन्ति वित्तं कुरवः पितुर् मे 04,035.008d*0633_006 शतं सहस्राणि गवां बृहन्नले 04,035.008d*0633_007 सा भ्रातुर् अश्वान् मम संयमस्व 04,035.008d*0633_008 पुरा परे दूरतरं हरन्ति गाः 04,035.008d*0633_009 सैरन्ध्रिर् आख्याति बृहन्नले त्वां 04,035.008d*0633_010 सुशिक्षितां संग्रहणे रथाश्वयोः 04,035.008d*0633_011 अहं मरिष्यामि न मे ऽत्र संशयो 04,035.008d*0633_012 मया वृता तत्र न चेद् गमिष्यसि 04,035.008d*0633_013 तथा नियुक्तो नरदेवकन्यया 04,035.008d*0633_014 नरोत्तमः प्रीतमना धनंजयः 04,035.008d*0633_015 उवाच पार्थः शुभमन्दया गिरा 04,035.008d*0633_016 शुभाननां शुक्लदतीं शुचिस्मिताम् 04,035.008d*0633_017 गच्छामि यत्रेच्छसि चारुहासिनि 04,035.008d*0633_018 हुताशनं प्रज्वलितं व्रजामि वा 04,035.008d*0633_019 इच्छामि ते ऽहं वरगात्रि जीवितं 04,035.008d*0633_020 करोमि किं ते प्रियम् अद्य सुन्दरि 04,035.008d*0633_021 न मत्कृते द्रक्ष्यसि तत् पुरं प्रिये 04,035.008d*0633_022 वैवस्वतं प्रेतपतेर् महाभयम् 04,035.008d*0633_023 स एवम् उक्त्वा कुरुवीरपुंगवो 04,035.008d*0633_024 विलासिनीं शुक्लदतीं शुचिस्मिताम् 04,035.008d*0633_025 बृहन्नलारूपविभूषिताननो 04,035.008d*0633_026 विराटपुत्रस्य समीपम् आव्रजत् 04,035.008d*0634_001 तम् आव्रजन्तं वरभूषणैर् वृतं 04,035.008d*0634_002 महाप्रभं वारणयूथपोपमम् 04,035.008d*0634_003 गजेन्द्रबाहुं कमलायतेक्षणं 04,035.008d*0634_004 कवाटवक्षःस्थलम् उन्नतांसम् 04,035.008d*0634_005 तम् आगतं पार्थम् अमित्रकर्शनं 04,035.008d*0634_006 महाबलं नागम् इव प्रमाथिनम् 04,035.008d*0634_007 वैराटिर् आमन्त्र्य ततो बृहन्नलां 04,035.008d*0634_008 गवां निनीषन् पदम् उत्तरो ऽब्रवीत् 04,035.009a तं सा व्रजन्तं त्वरितं प्रभिन्नम् इव कुञ्जरम् 04,035.009c अन्वगच्छद् विशालाक्षी शिशुर् गजवधूर् इव 04,035.010a दूराद् एव तु तं प्रेक्ष्य राजपुत्रो ऽभ्यभाषत 04,035.010c त्वया सारथिना पार्थः खाण्डवे ऽग्निम् अतर्पयत् 04,035.011a पृथिवीम् अजयत् कृत्स्नां कुन्तीपुत्रो धनंजयः 04,035.011c सैरन्ध्री त्वां समाचष्ट सा हि जानाति पाण्डवान् 04,035.012a संयच्छ मामकान् अश्वांस् तथैव त्वं बृहन्नडे 04,035.012c कुरुभिर् योत्स्यमानस्य गोधनानि परीप्सतः 04,035.013a अर्जुनस्य किलासीस् त्वं सारथिर् दयितः पुरा 04,035.013c त्वयाजयत् सहायेन पृथिवीं पाण्डवर्षभः 04,035.013d*0635_001 देवेन्द्रसारथिर् वीरो मातलिः ख्यातविक्रमः 04,035.013d*0635_002 सुहोत्रो जामदग्न्यस्य विष्णोर् यन्ता च दारुकः 04,035.013d*0635_003 अरुणः सूर्ययन्ता च सुमन्त्रो दशरथस्य च 04,035.013d*0635_004 सर्वे सारथयः ख्याता न बृहन्नलया समाः 04,035.013d*0635_005 इत्य् उक्तो ऽहं च सैरन्ध्र्या तेन त्वाम् आह्वयामि वै 04,035.013d*0635_006 आहूता त्वं मया सार्धं योद्धुं याहि बृहन्नले 04,035.013d*0635_007 दूराद् दूरतरं गावो भवन्ति कुरुभिर् हृताः 04,035.014a एवम् उक्ता प्रत्युवाच राजपुत्रं बृहन्नडा 04,035.014c का शक्तिर् मम सारथ्यं कर्तुं संग्राममूर्धनि 04,035.015a गीतं वा यदि वा नृत्तं वादित्रं वा पृथग्विधम् 04,035.015c तत् करिष्यामि भद्रं ते सारथ्यं तु कुतो मयि 04,035.016 उत्तर उवाच 04,035.016a बृहन्नडे गायनो वा नर्तनो वा पुनर् भव 04,035.016c क्षिप्रं मे रथम् आस्थाय निगृह्णीष्व हयोत्तमान् 04,035.016d*0636_001 त्वं नर्तको वा यदि वापि गायकः 04,035.016d*0636_002 क्षिप्रं तनुत्रं परिधत्स्व भानुमत् 04,035.016d*0637_001 अभीक्ष्णम् आहुस् तव कर्म पौरुषं 04,035.016d*0637_002 स्त्रियः प्रशंसन्ति ममाद्य चान्तिके 04,035.016d*0637_002 वैशंपायनः 04,035.016d*0637_003 इत्य् एवम् उक्त्वा नृपसूनुसत्तमस् 04,035.016d*0637_004 तदा स्मयित्वार्जुनम् अभ्यनन्दयत् 04,035.016d*0637_005 अथोत्तरः पारशवं शताक्षिमत् 04,035.016d*0637_006 सुवर्णचित्रं परिगृह्य भानुमत् 04,035.016d*0637_007 बृहन्नलायै प्रददौ स्वयं तदा 04,035.016d*0637_008 विराटपुत्रः परवीरघातिने 04,035.016d*0637_009 तदाज्ञया मात्स्यसुतस्य वीर्यवान् 04,035.016d*0637_010 अकर्तुकामेव समाददे तदा 04,035.016d*0637_010 बृहन्नला 04,035.016d*0637_011 यद्य् अस्ति च रणे शौर्यं शक्तिः स्याद् द्विषतां वधे 04,035.016d*0637_012 अहं त्वाम् अभिगच्छामि यत्र त्वं यासि तत्र भोः 04,035.017 वैशंपायन उवाच 04,035.017a स तत्र नर्मसंयुक्तम् अकरोत् पाण्डवो बहु 04,035.017c उत्तरायाः प्रमुखतः सर्वं जानन्न् अरिंदम 04,035.018a ऊर्ध्वम् उत्क्षिप्य कवचं शरीरे प्रत्यमुञ्चत 04,035.018c कुमार्यस् तत्र तं दृष्ट्वा प्राहसन् पृथुलोचनाः 04,035.018d*0638_001 तम् आददानं प्रमदा जहासिरे 04,035.018d*0638_002 ह्य् अधोमुखं वीरवरो ऽभ्यहारयत् 04,035.018d*0638_003 ततस् तिरश्चीनकृतं सपत्नहा 04,035.018d*0638_004 ह्य् अधोमुखं कवचम् अथाभ्यकर्षयत् 04,035.018d*0638_005 सम्यक् प्रजानन्न् अपि सत्यविक्रमो 04,035.018d*0638_006 ह्य् अज्ञातवत् सर्वकुरुप्रवीरः 04,035.018d*0638_007 ऊर्ध्वं क्षिपन् वीरवरो ऽभ्यहारयत् 04,035.018d*0638_008 पुनश् च यत्नात् कवचं धनंजयः 04,035.018d*0638_009 एवंप्रकाराणि बहूनि कुर्वति 04,035.018d*0638_010 तस्मिन् कुमार्यः प्रमदा जहासिरे 04,035.019a स तु दृष्ट्वा विमुह्यन्तं स्वयम् एवोत्तरस् ततः 04,035.019c कवचेन महार्हेण समनह्यद् बृहन्नडाम् 04,035.019d*0639_001 तथा विकुर्वन्तम् अमित्रकर्शनं 04,035.019d*0639_002 नैवोत्तरः पर्यभवद् धनंजयम् 04,035.019d*0639_003 तं राजपुत्रः समनाहयत् स्वयं 04,035.019d*0639_004 जाम्बूनदान्तेन शुभेन वर्मणा 04,035.019d*0639_005 कृशानुतप्तप्रतिमेन भास्वता 04,035.019d*0639_006 जाज्वल्यमानेन सहस्ररश्मिना 04,035.020a स बिभ्रत् कवचं चाग्र्यं स्वयम् अप्य् अंशुमत्प्रभम् 04,035.020c ध्वजं च सिंहम् उच्छ्रित्य सारथ्ये समकल्पयत् 04,035.020d*0640_001 अथास्य शीघ्रं प्रसमीक्ष्य योजयद् 04,035.020d*0640_002 रथे हयान् काञ्चनजालसंवृतान् 04,035.020d*0640_003 सुवर्णजालान्तरयोक्तृभूषणान् 04,035.020d*0640_004 सिंहं च सौवर्णम् उपाश्रयद् रथे 04,035.021a धनूंषि च महार्हाणि बाणांश् च रुचिरान् बहून् 04,035.021b*0641_001 आयुधानि च वै तत्र रथोपस्थे च संन्यसत् 04,035.021c आदाय प्रययौ वीरः स बृहन्नडसारथिः 04,035.022a अथोत्तरा च कन्याश् च सख्यस् ताम् अब्रुवंस् तदा 04,035.022c बृहन्नडे आनयेथा वासांसि रुचिराणि नः 04,035.023a पाञ्चालिकार्थं सूक्ष्माणि चित्राणि विविधानि च 04,035.023c विजित्य संग्रामगतान् भीष्मद्रोणमुखान् कुरून् 04,035.024a अथ ता ब्रुवतीः कन्याः सहिताः पाण्डुनन्दनः 04,035.024c प्रत्युवाच हसन् पार्थो मेघदुन्दुभिनिःस्वनः 04,035.025a यद्य् उत्तरो ऽयं संग्रामे विजेष्यति महारथान् 04,035.025c अथाहरिष्ये वासांसि दिव्यानि रुचिराणि च 04,035.026a एवम् उक्त्वा तु बीभत्सुस् ततः प्राचोदयद् धयान् 04,035.026c कुरून् अभिमुख्ठशूरो नानाध्वजपताकिनः 04,035.026d*0642_001 अथोत्तरो वर्म महाप्रभावं 04,035.026d*0642_002 सुवर्णवैडूर्यपरिष्कृतं दृढम् 04,035.026d*0642_003 आमुच्य वीरः प्रययौ रथोत्तमं 04,035.026d*0642_004 धनंजयं सारथिनं प्रगृह्य 04,035.026d*0643_001 तम् उत्तरं वीक्ष्य रथोत्तमे स्थितं 04,035.026d*0643_002 बृहन्नडायाः सहितं महाभुजम् 04,035.026d*0643_003 स्त्रियश् च कन्याश् च द्विजाश् च सुव्रताः 04,035.026d*0643_004 प्रदक्षिणं चक्रुर् अथोचुरङ्गनाः 04,035.026d*0643_005 यद् अर्जुनस्यर्षभतुल्यगामिनः 04,035.026d*0643_006 पुराभवत् खाण्डवदाहमङ्गलम् 04,035.026d*0643_007 कुरून् समासाद्य रणे बृहन्नडे 04,035.026d*0643_008 सहोत्तरेणास्तु तद् अद्य मङ्गलम् 04,036.001 वैशंपायन उवाच 04,036.001a स राजधान्या निर्याय वैराटिः पृथिवींजयः 04,036.001c प्रयाहीत्य् अब्रवीत् सूतं यत्र ते कुरवो गताः 04,036.002a समवेतान् कुरून् यावज् जिगीषून् अवजित्य वै 04,036.002c गाश् चैषां क्षिप्रम् आदाय पुनर् आयामि स्वं पुरम् 04,036.003a ततस् तांश् चोदयाम् आस सदश्वान् पाण्डुनन्दनः 04,036.003c ते हया नरसिंहेन चोदिता वातरंहसः 04,036.003e आलिखन्त इवाकाशम् ऊहुः काञ्चनमालिनः 04,036.004a नातिदूरम् अथो यात्वा मत्स्यपुत्रधनंजयौ 04,036.004c अवेक्षेताम् अमित्रघ्नौ कुरूणां बलिनां बलम् 04,036.004e श्मशानम् अभितो गत्वा आससाद कुरून् अथ 04,036.004f*0644_001 तां शमीम् अन्ववीक्षेतां व्यूढानीकांश् च सर्वशः 04,036.005a तद् अनीकं महत् तेषां विबभौ सागरस्वनम् 04,036.005c सर्पमाणम् इवाकाशे वनं बहुलपादपम् 04,036.006a ददृशे पार्थिवो रेणुर् जनितस् तेन सर्पता 04,036.006c दृष्टिप्रणाशो भूतानां दिवस्पृङ् नरसत्तम 04,036.007a तद् अनीकं महद् दृष्ट्वा गजाश्वरथसंकुलम् 04,036.007c कर्णदुर्योधनकृपैर् गुप्तं शांतनवेन च 04,036.008a द्रोणेन च सपुत्रेण महेष्वासेन धीमता 04,036.008b*0645_001 तेषां तत् सैन्यम् अतुलं दृष्ट्वा भयविवर्धनम् 04,036.008c हृष्टरोमा भयोद्विग्नः पार्थं वैराटिर् अब्रवीत् 04,036.009a नोत्सहे कुरुभिर् योद्धुं रोमहर्षं हि पश्य मे 04,036.009c बहुप्रवीरम् अत्युग्रं देवैर् अपि दुरासदम् 04,036.009e प्रतियोद्धुं न शक्ष्यामि कुरुसैन्यम् अनन्तकम् 04,036.010a नाशंसे भारतीं सेनां प्रवेष्टुं भीमकार्मुकाम् 04,036.010b*0646_001 देवैर् अपि सहेन्द्रेण न शक्यं किं पुनर् नरैः 04,036.010c रथनागाश्वकलिलां पत्तिध्वजसमाकुलाम् 04,036.010e दृष्ट्वैव हि परान् आजाव् आत्मा प्रव्यथतीव मे 04,036.011a यत्र द्रोणश् च भीष्मश् च कृपः कर्णो विविंशतिः 04,036.011c अश्वत्थामा विकर्णश् च सोमदत्तो ऽथ बाह्लिकः 04,036.012a दुर्योधनस् तथा वीरो राजा च रथिनां वरः 04,036.012c द्युतिमन्तो महेष्वासाः सर्वे युद्धविशारदाः 04,036.012d*0647_001 मत्ता इव महानागा युक्तध्वजपताकिनः 04,036.012d*0647_002 नीतिमन्तो महेष्वासाः सर्वास्त्रकृतनिश्चयाः 04,036.012d*0647_003 दुर्जयाः सर्वसैन्यानां देवैर् अपि सवासवैः 04,036.012d*0647_004 पताकिनश् च मातङ्गाः सध्वजाश् च महारथाः 04,036.012d*0647_005 विप्रकीर्णाः कृतोद्योगा वाजिनश् चित्रभूषिताः 04,036.012d*0647_006 tठजेतुं समरे शूरान् दुर्बुद्धिर् अहम् आगतः 04,036.013a दृष्ट्वैव हि कुरून् एतान् व्यूढानीकान् प्रहारिणः 04,036.013c हृषितानि च रोमाणि कश्मलं चागतं मम 04,036.014 वैशंपायन उवाच 04,036.014a अवियातो वियातस्य मौर्ख्याद् धूर्तस्य पश्यतः 04,036.014b*0648_001 दृष्ट्वा तु महतीं सेनां कुरूणां दृढधन्विनाम् 04,036.014c परिदेवयते मन्दः सकाशे सव्यसाचिनः 04,036.015a त्रिगर्तान् मे पिता यातः शून्ये संप्रणिधाय माम् 04,036.015c सर्वां सेनाम् उपादाय न मे सन्तीह सैनिकाः 04,036.016a सो ऽहम् एको बहून् बालः कृतास्त्रान् अकृतश्रमः 04,036.016c प्रतियोद्धुं न शक्ष्यामि निवर्तस्व बृहन्नडे 04,036.016d*0649_000 वैशंपायनः 04,036.016d*0649_001 तं तथावादिनं तत्र बीभत्सुः प्रत्यभाषत 04,036.016d*0649_002 संप्रहस्य पुनस् तं वै सर्वलोकमहारथः 04,036.017 अर्जुन उवाच 04,036.017a भयेन दीनरूपो ऽसि द्विषतां हर्षवर्धनः 04,036.017c न च तावत् कृतं किं चित् परैः कर्म रणाजिरे 04,036.018a स्वयम् एव च माम् आत्थ वह मां कौरवान् प्रति 04,036.018c सो ऽहं त्वां तत्र नेष्यामि यत्रैते बहुला ध्वजाः 04,036.019a मध्यम् आमिषगृध्राणां कुरूणाम् आततायिनाम् 04,036.019c नेष्यामि त्वां महाबाहो पृथिव्याम् अपि युध्यताम् 04,036.019d*0650_001 समुद्रम् इव गम्भीरं कुरुसैन्यम् अरिंदम 04,036.019d*0650_002 स्त्रीसकाशे प्रतिज्ञाय पुरुषाणां हि शृण्वताम् 04,036.019d*0650_003 विकत्थमानो निर्यात्वा ब्रूहि किं नात्र बुध्यसे 04,036.020a तथा स्त्रीषु प्रतिश्रुत्य पौरुषं पुरुषेषु च 04,036.020c कत्थमानो ऽभिनिर्याय किमर्थं न युयुत्ससे 04,036.021a न चेद् विजित्य गास् तास् त्वं गृहान् वै प्रतियास्यसि 04,036.021c प्रहसिष्यन्ति वीर त्वां नरा नार्यश् च संगताः 04,036.022a अहम् अप्य् अत्र सैरन्ध्र्या स्तुतः सारथ्यकर्मणि 04,036.022c न हि शक्ष्याम्य् अनिर्जित्य गाः प्रयातुं पुरं प्रति 04,036.023a स्तोत्रेण चैव सैरन्ध्र्यास् तव वाक्येन तेन च 04,036.023c कथं न युध्येयम् अहं कुरून् सर्वान् स्थिरो भव 04,036.024 उत्तर उवाच 04,036.024a कामं हरन्तु मत्स्यानां भूयांसं कुरवो धनम् 04,036.024b*0651_001 अग्निदो गरदश् चैव शस्त्रपाणिर् धनापहः 04,036.024b*0651_002 क्षेत्रदारहरश् चैव षडेते ह्य् आततायिनः 04,036.024b*0651_003 आततायिनम् आयान्तम् अपि वेदाङ्गपारगम् 04,036.024b*0651_004 जिघांसन्तं जिघांसीयान् न नरो ब्रह्महा भवेत् 04,036.024b*0652_001 संग्रामेण न मे कार्यं गावो गच्छन्तु चापि मे 04,036.024b*0652_002 शून्यं मे नगरं चापि पितुश् चैव बिभेम्य् अहम् 04,036.024b*0653_001 क्षीरं वा दधि वाज्यं वा तक्रं वा न पिबाम्य् अहम् 04,036.024b*0653_002 आरनालं हि पास्यामि न मे गोभिः प्रयोजनम् 04,036.024b*0654_001 नगरं च प्रवेक्ष्यामि पश्यतस् ते बृहन्नले 04,036.024b*0655_001 निवर्तय रथं तूर्णं हृदयं मे विदीर्यते 04,036.024b*0656_001 वरं कालेन जीवक्षभुन् न मे गोभिः प्रयोजनम् 04,036.024b*0656_002 यद्य् अहं जीवमानस् तु गच्छामि नगरं प्रति ] 04,036.024c प्रहसन्तु च मां नार्यो नरा वापि बृहन्नडे 04,036.024d*0657_001 भोजनं गोरसैर् हीनं काञ्जिकेनाप्य् अतः परम् 04,036.024d*0657_002 भोक्ष्ये ऽहं बहुभिर् वापि यास्ये बालो मृतेर् भयात् 04,036.025 वैशंपायन उवाच 04,036.025a इत्य् उक्त्वा प्राद्रवद् भीतो रथात् प्रस्कन्द्य कुण्डली 04,036.025c त्यक्त्वा मानं स मन्दात्मा विसृज्य सशरं धनुः 04,036.026 बृहन्नडोवाच 04,036.026a नैष पूर्वैः स्मृतो धर्मः क्षत्रियस्य पलायनम् 04,036.026c श्रेयस् ते मरणं युद्धे न भीतस्य पलायनम् 04,036.027 वैशंपायन उवाच 04,036.027a एवम् उक्त्वा तु कौन्तेयः सो ऽवप्लुत्य रथोत्तमात् 04,036.027c तम् अन्वधावद् धावन्तं राजपुत्रं धनंजयः 04,036.027e दीर्घां वेणीं विधुन्वानः साधु रक्ते च वाससी 04,036.027f*0658_001 विक्रमन्तं पदन्यासैर् नमयन्न् इव भूतलम् 04,036.028a विधूय वेणीं धावन्तम् अजानन्तो ऽर्जुनं तदा 04,036.028c सैनिकाः प्राहसन् के चित् तथारूपम् अवेक्ष्य तम् 04,036.029a तं शीघ्रम् अभिधावन्तं संप्रेक्ष्य कुरवो ऽब्रुवन् 04,036.029b*0659_000 सैनिकाः 04,036.029b*0659_001 को ऽयं धावत्य् असंगेन पूर्वं मुक्त्वा रथोत्तमम् 04,036.029c क एष वेषप्रच्छन्नो भस्मनेव हुताशनः 04,036.030a किं चिद् अस्य यथा पुंसः किं चिद् अस्य यथा स्त्रियः 04,036.030b*0660_001 इत्य् एवं सैनिकाः प्राहुर् द्रोणस् तान् इदम् अब्रवीत् 04,036.030b*0660_002 आचार्यः कुरुपाण्डूनां मतौ शुक्राङ्गिरोपमः 04,036.030b*0660_003 किं विचारेण वः कार्यम् एतेनानुसृतेन वै 04,036.030b*0660_004 धावन्तम् अनुधावंश् च निर्भयो भयविप्लुतम् 04,036.030b*0660_005 वेणीकलापं निर्धूय प्रविभाति नरर्षभः 04,036.030c सारूप्यम् अर्जुनस्येव क्लीबरूपं बिभर्ति च 04,036.030d*0661_001 रूपेण पार्थसदृशः स्त्रीवेषसमलंकृतः 04,036.031a तद् एवैतच् छिरोग्रीवं तौ बाहू परिघोपमौ 04,036.031c तद्वद् एवास्य विक्रान्तं नायम् अन्यो धनंजयात् 04,036.032a अमरेष्व् इव देवेन्द्रो मानुषेषु धनंजयः 04,036.032c एकः को ऽस्मान् उपायायाद् अन्यो लोके धनंजयात् 04,036.032d*0662_001 द्रोणेन चैवम् उक्ते तु कर्णः प्रोवाच बुद्धिमान् 04,036.033a एकः पुत्रो विराटस्य शून्ये संनिहितः पुरे 04,036.033c स एष किल निर्यातो बालभावान् न पौरुषात् 04,036.033d*0663_001 क्लीबं वै सारथिं कृत्वा निर्यातो नगराद् बहिः 04,036.034a सत्रेण नूनं छन्नं हि चरन्तं पार्थम् अर्जुनम् 04,036.034b*0664_001 ते हि नः प्रतिसंयातुं संग्रामे न हि शक्नुयुः 04,036.034b*0664_002 कथम् एकतरस् तेषां समस्तान् योधयेत् कुरून् 04,036.034c उत्तरः सारथिं कृत्वा निर्यातो नगराद् बहिः 04,036.035a स नो मन्ये ध्वजान् दृष्ट्वा भीत एष पलायति 04,036.035c तं नूनम् एष धावन्तं जिघृक्षति धनंजयः 04,036.035d*0665_001 एको ऽस्मान् अनुयात्य् एष नान्यो लोके धनंजयात् 04,036.035d*0665_002 सारथिं ह्य् उत्तरं कृत्वा स्वयं योद्धुम् इहेच्छति 04,036.036a इति स्म कुरवः सर्वे विमृशन्तः पृथक् पृथक् 04,036.036c न च व्यवसितुं किं चिद् उत्तरं शक्नुवन्ति ते 04,036.036d*0666_001 दुर्योधन उवाचेदं सैनिकान् रथसत्तमान् 04,036.036d*0666_002 अर्जुनो वासुदेवो वा रामः प्रद्युम्न एव वा 04,036.036d*0666_003 ते हि नः प्रतिसंयोद्धुं संग्रामे न हि शक्नुयुः 04,036.036d*0666_004 कथम् एकतरस् तेषां समस्तान् योधयेत् कुरून् 04,036.036d*0666_005 अन्यो वै क्लीबवेषेण यद्य् आगच्छेद् गवां पदम् 04,036.036d*0666_006 शरैस् तीक्ष्णैर् अर्पयित्वा पातयिष्यामि भूतले 04,036.036e छन्नं तथा तं सत्रेण पाण्डवं प्रेक्ष्य भारत 04,036.036f*0667_001 अर्जुनं नेति चेत्य् एनं न व्यवस्यन्ति ते पुनः 04,036.036f*0667_002 इति स्म कुरवः सर्वे मन्त्रयन्ति महारथाः 04,036.036f*0667_003 दृढवेधी महासत्त्वः शक्रतुल्यपराक्रमः 04,036.036f*0667_004 अभ्यागच्छति चेद् योद्धुं सर्वं संशयितं बलम् 04,036.036f*0667_005 न चाप्य् अन्यतरं तत्र व्यवस्यन्ति धनंजयात् 04,036.037a उत्तरं तु प्रधावन्तम् अनुद्रुत्य धनंजयः 04,036.037c गत्वा पदशतं तूर्णं केशपक्षे परामृशत् 04,036.037d*0668_001 मा मा गृहाण भद्रं ते दासो ऽहं ते बृहन्नले 04,036.037d*0668_002 इति वादिनम् एवाशु धावन्तं तरसाग्रहीत् 04,036.037d*0669_001 विराटपुत्रं बीभत्सुर् बलवान् अरिमर्दनः 04,036.038a सो ऽर्जुनेन परामृष्टः पर्यदेवयद् आर्तवत् 04,036.038b*0670_001 मा मा मारय भद्रं ते मुञ्च माम् एमि मे गृहम् 04,036.038b*0670_002 मुञ्च मां मुञ्च मुञ्चेति तत्पादाव् अग्रहीद् ब्रुवन् 04,036.038b*0670_003 दर्शयित्वा ततः सर्वान् अदशत् सो ऽङ्गुलिं नृप 04,036.038b*0670_004 मा भैस् त्वम् इति पार्थेन प्रार्थितः पर्यदेवयत् 04,036.038c बहुलं कृपणं चैव विराटस्य सुतस् तदा 04,036.038d*0671_000 उत्तर उवाच 04,036.038d*0671_001 शृणुयास् त्वं हि कल्याणि बृहन्नडे सुमध्यमे 04,036.038d*0671_002 निवर्तय रथं शीघ्रं जीवन् भद्राणि पश्यति 04,036.038d*0672_001 ग्रामाश् चतुर्दश तथा पूर्णाश् च धनगोकुलैः 04,036.038d*0672_002 ददाम्य् एतद् धनं तुभ्यं मुञ्च मां त्वं बृहन्नडे 04,036.038d*0672_003 अश्वानां तु सहस्रे द्वे शुभ्राणां हेममालिनाम् 04,036.038d*0672_004 सर्वलक्षणयुक्तानां मुञ्च मां त्वं बृहन्नडे 04,036.038d*0673_000 उत्तरः 04,036.038d*0673_001 सुवर्णमणिमुक्तानां यद् यद् इच्छसि दद्मि ते 04,036.038d*0673_002 हस्तिनो ऽश्वान् रथान् गावः स्त्रियश् च समलंकृताः 04,036.039a शातकुम्भस्य शुद्धस्य शतं निष्कान् ददामि ते 04,036.039a*0674_001 **** **** श्रेष्ठस्य रजतस्य च 04,036.039a*0674_002 ददामि शतनिष्कं ते मुञ्च मां त्वं बृहन्नले 04,036.039c मणीन् अष्टौ च वैडूर्यान् हेमबद्धान् महाप्रभान् 04,036.040a हेमदण्डप्रतिच्छन्नं रथं युक्तं च सुव्रजैः 04,036.040c मत्तांश् च दश मातङ्गान् मुञ्च मां त्वं बृहन्नडे 04,036.040d*0675_001 षष्टिं स्वलंकृताः कन्या ग्रामम् एकं ददामि ते 04,036.040d*0675_002 मुञ्च मां त्वं भृशं दीनं विह्वलं भयकम्पितम् 04,036.040d*0675_003 गमिष्यामि पुरं षण्ढ द्रष्टुं मातरम् अर्दिताम् 04,036.040d*0676_001 मात्स्यस्य पुत्रो बालो ऽहं तेन चास्मि सुखोषितः 04,036.040d*0676_002 मातृपार्श्वशयानो ऽहम् अस्पृष्टातपवायुमान् 04,036.040d*0676_003 अदृष्टबलयुद्धो ऽहं कुतस् ते कुरवः कुतः 04,036.040d*0676_004 मातृपार्श्वं गमिष्यामि मुञ्च मां त्वं बृहन्नले 04,036.040d*0676_005 प्रलयार्णवसंकाशं दृश्यते कौरवं बलम् 04,036.040d*0676_006 स्त्रीणां मध्ये ऽहम् अज्ञानाद् वीर्यशौर्याङ्कितां गिरम् 04,036.040d*0676_007 उक्तवान् मदगर्वेण को जेतुं शक्नुयात् कुरून् 04,036.040d*0676_008 अमुक्त्वा वा यदि नयेर् मरिष्यामि तवाग्रतः 04,036.040d@035_0001 प्रगृह्यैतद् धनं सर्वं मुञ्च मां त्वं बृहन्नडे 04,036.040d@035_0002 आरनालेन जीविष्ये न मे गोभिः प्रयोजनम् 04,036.040d@035_0003 अर्जुन उवाच 04,036.040d@035_0003 जीवन् प्राप्स्यामि गा ह्य् अन्या निवर्तस्व बृहन्नडे 04,036.040d@035_0004 यशो हि कल्पान्तशतैकसाक्षि 04,036.040d@035_0005 न जीवितं कुञ्जरकर्णलोलम् 04,036.040d@035_0006 क्षितिपालसूनो भव रङ्गमध्ये 04,036.040d@035_0007 उत्तर उवाच 04,036.040d@035_0007 लज्जामहे संगररङ्गभङ्गात् 04,036.040d@035_0008 या कीर्तिर् उत्सर्पति देहनाशे 04,036.040d@035_0009 धिग् दुःखदां मूलविनाशिनीं ताम् 04,036.040d@035_0010 विक्रीय देहं द्रविणेन को नु 04,036.040d@035_0011 यात्राकृतं देवकुले करोति 04,036.041 वैशंपायन उवाच 04,036.041a एवमादीनि वाक्यानि विलपन्तम् अचेतसम् 04,036.041c प्रहस्य पुरुषव्याघ्रो रथस्यान्तिकम् आनयत् 04,036.042a अथैनम् अब्रवीत् पार्थो भयार्तं नष्टचेतसम् 04,036.042b*0677_000 अर्जुनः 04,036.042b*0677_001 अहं योत्स्यामि कौरव्यैर् हयान् संयच्छ चोत्तर 04,036.042b*0677_002 आददानः किमर्थं त्वं पलायनपरोभवः 04,036.042b*0677_003 युध्यस्व कौरवैः सार्धं विजयस् ते भविष्यति 04,036.042b*0677_004 यस्य यन्तास्म्य् अहं युद्धे संयच्छामि हयोत्तमान् 04,036.042b*0677_005 राज्ञो वा राजपुत्रस्य तस्य नित्यं जयो ध्रुवः 04,036.042b*0677_006 सर्वथोत्तर युध्यस्व यन्त्रा साकं मया कुरून् 04,036.042b*0677_007 जित्वा महीं यशः प्राप्य भोक्ष्यसे सकलाम् इमाम् 04,036.042b*0677_008 हतो ऽपि प्राप्स्यसे स्वर्गं न श्रेयस् ते पलायनम् 04,036.042b*0677_009 अद्य सर्वान् कुरूञ् जित्वा यथा जयम् अवाप्स्यसि 04,036.042b*0677_010 तथाहं प्रयतिष्ये ऽत्र सहायो ऽत्र मतो ह्य् अहम् 04,036.042b*0678_001 संयच्छामि हयान् यस्य न स भीतः पलायति 04,036.042c यदि नोत्सहसे योद्धुं शत्रुभिः शत्रुकर्शन 04,036.042e एहि मे त्वं हयान् यच्छ युध्यमानस्य शत्रुभिः 04,036.043a प्रयाह्य् एतद् रथानीकं मद्बाहुबलरक्षितः 04,036.043c अप्रधृष्यतमं घोरं गुप्तं वीरैर् महारथैः 04,036.044a मा भैस् त्वं राजपुत्राग्र्य क्षत्रियो ऽसि परंतप 04,036.044b*0679_001 कथं पुरुषशार्दूल शत्रुमध्ये विषीदसि 04,036.044c अहं वै कुरुभिर् योत्स्याम्य् अवजेष्यामि ते पशून् 04,036.045a प्रविश्यैतद् रथानीकम् अप्रधृष्यं दुरासदम् 04,036.045c यन्ता भूस् त्वं नरश्रेष्ठ योत्स्ये ऽहं कुरुभिः सह 04,036.045d*0680_001 शूरान् समरचण्डांश् च नयिष्ये यमसादनम् 04,036.046a एवं ब्रुवाणो बीभत्सुर् वैराटिम् अपराजितः 04,036.046c समाश्वास्य मुहूर्तं तम् उत्तरं भरतर्षभ 04,036.047a तत एनं विचेष्टन्तम् अकामं भयपीडितम् 04,036.047c रथम् आरोपयाम् आस पार्थः प्रहरतां वरः 04,036.047d*0681_001 कुरून् अभिमुखं पार्थः प्रययौ शीघ्रवाहनः 04,036.047d*0681_002 यथेन्द्रो दानवान् हन्तुं प्रयाति च समातलिः 04,036.047d*0682_001 तम् आरोप्य रथोपस्थे विलपन्तं धनंजयः 04,036.047d*0682_002 गाण्डीवं धनुर् आदातुम् उपायात् तां शमीं प्रति 04,036.047d*0682_003 उत्तरं स समाश्वास्य कृत्वा यन्तारम् अर्जुनः 04,037.001 वैशंपायन उवाच 04,037.001a तं दृष्ट्वा क्लीबवेषेण रथस्थं नरपुंगवम् 04,037.001c शमीम् अभिमुखं यान्तं रथम् आरोप्य चोत्तरम् 04,037.002a भीष्मद्रोणमुखास् तत्र कुरूणां रथसत्तमाः 04,037.002c वित्रस्तमनसः सर्वे धनंजयकृताद् भयात् 04,037.003a तान् अवेक्ष्य हतोत्साहान् उत्पातान् अपि चाद्भुतान् 04,037.003c गुरुः शस्त्रभृतां श्रेष्ठो भारद्वाजो ऽभ्यभाषत 04,037.004a चलाश् च वाताः संवान्ति रूक्षाः परुषनिःस्वनाः 04,037.004c भस्मवर्णप्रकाशेन तमसा संवृतं नभः 04,037.005a रूक्षवर्णाश् च जलदा दृश्यन्ते ऽद्भुतदर्शनाः 04,037.005c निःसरन्ति च कोशेभ्यः शस्त्राणि विविधानि च 04,037.006a शिवाश् च विनदन्त्य् एता दीप्तायां दिशि दारुणाः 04,037.006c हयाश् चाश्रूणि मुञ्चन्ति ध्वजाः कम्पन्त्य् अकम्पिताः 04,037.007a यादृशान्य् अत्र रूपाणि संदृश्यन्ते बहून्य् अपि 04,037.007c यत्ता भवन्तस् तिष्ठन्तु स्याद् युद्धं समुपस्थितम् 04,037.008a रक्षध्वम् अपि चात्मानं व्यूहध्वं वाहिनीम् अपि 04,037.008c वैशसं च प्रतीक्षध्वं रक्षध्वं चापि गोधनम् 04,037.008d*0683_001 एतावद् उक्त्वा वचनं भीष्मम् आलोक्य चाब्रवीत् 04,037.008d*0683_002 नदीज लङ्केशवनारिकेतुर् 04,037.008d*0683_003 नगाह्वयो नाम नगारिसूनुः 04,037.008d*0683_004 गत्या सुरेशः क्व चिद् अङ्गनेव 04,037.008d*0683_005 गुरुर् बभाषे वचनं तद् एव 04,037.008d*0683_006 इत्य् उक्त्वा संज्ञया द्रोणस् तूष्णीम् आसीद् विशां पते 04,037.008d*0683_007 भारद्वाजवचः श्रुत्वा गाङ्गेयः संज्ञयाब्रवीत् 04,037.008d*0683_008 अतीतं चक्रम् अस्माकं विषयान्तरम् आगताः 04,037.008d*0683_009 अतीतः समयश् चोक्तो ह्य् अस्माभिर् यः सभातले 04,037.008d*0683_010 न भयं शत्रुतः कार्यं शङ्कां त्यज नरर्षभ 04,037.008d*0683_011 दुर्योधनम् अथालोक्य संज्ञया द्रोण अब्रवीत् 04,037.008d*0684_001 देवव्रतेनैवम् उक्ते वचने हितकारिणा 04,037.009a एष वीरो महेष्वासः सर्वशस्त्रभृतां वरः 04,037.009b*0685_001 गवाम् अर्थे हि विक्रान्तः सव्यसाची परंतपः 04,037.009b*0686_001 नदीज लङ्केशवनारिकेतुर् 04,037.009b*0686_002 नगाह्वयो नाम नगारिसूनुः 04,037.009b*0686_003 एषो ऽङ्गनावेषधरः किरीटी 04,037.009b*0686_004 जित्वाव यं नेष्यति चाद्य गा वः 04,037.009c आगतः क्लीबवेषेण पार्थो नास्त्य् अत्र संशयः 04,037.010a स एष पार्थो विक्रान्तः सव्यसाची परंतपः 04,037.010c नायुद्धेन निवर्तेत सर्वैर् अपि मरुद्गणैः 04,037.010d@036_0001 ये जेतारो महीपानाम् अमुना बहवो हताः 04,037.010d@036_0002 यस्मिंस् तेजो महत् कृत्स्नं निर्भरोच्छ्वसितं भवेत् 04,037.010d@036_0003 येन मे दक्षिणा दत्ता बद्ध्वा द्रुपदम् ओजसा 04,037.010d@036_0004 विद्ध्वा वियद्गतं लक्ष्यं विनिर्जित्य च पार्थिवान् 04,037.010d@036_0005 निर्जितानेन पाञ्चाली पुरानेन स्वयंवरे 04,037.010d@036_0006 खाण्डवे येन संतृप्तो वह्निर् जित्वा सुरासुरान् 04,037.010d@036_0007 परिणीता सुभद्रा च येन निर्जित्य यादवान् 04,037.010d@036_0008 निर्जितो येन युद्धेन त्रिपुरारिः स्मरार्दनः 04,037.010d@036_0009 गत्वा त्रिविष्टपं येन जितेन्द्रा दानवा युधि 04,037.010d@036_0010 निवातकवचा राजन् दानवानां त्रिकोटयः 04,037.010d@036_0011 निर्जिताः कालकेयाश् च हिरण्यपुरवासिनः 04,037.010d@036_0012 येन त्वं मोचितो बद्धश् चित्रसेनेन तद्वने 04,037.010d@036_0013 येन गत्वोत्तरं मेरोर् आनिनाय महद् धनम् 04,037.010d@036_0014 याजितो धर्मसूनुश् च नृपान् सर्वान् विजित्य च 04,037.010d@036_0015 यस्मिञ् शौर्यं च वीर्यं च तेजो धैर्यं पराक्रमः 04,037.010d@036_0016 औदार्यं चैव गाम्भीर्यं ह्रीः श्रीर् धर्मो दयार्जवम् 04,037.010d@036_0017 एवमादिगुणोपेतः सो ऽयं पार्थो न संशयः 04,037.011a क्लेशितश् च वने शूरो वासवेन च शिक्षितः 04,037.011c अमर्षवशम् आपन्नो योत्स्यते नात्र संशयः 04,037.012a नेहास्य प्रतियोद्धारम् अहं पश्यामि कौरवाः 04,037.012c महादेवो ऽपि पार्थेन श्रूयते युधि तोषितः 04,037.012d*0687_001 किरातवेषप्रच्छन्नो गिरौ हिमवति प्रभुः 04,037.012d*0688_001 इत्य् एवं वादिनं द्रोणं कर्णः क्रुद्धो ऽब्रवीद् वचः 04,037.013 कर्ण उवाच 04,037.013a सदा भवान् फल्गुनस्य गुणैर् अस्मान् विकत्थसे 04,037.013c न चार्जुनः कला पूर्णा मम दुर्योधनस्य वा 04,037.014 दुर्योधन उवाच 04,037.014a यद्य् एष पार्थो राधेय कृतं कार्यं भवेन् मम 04,037.014c ज्ञाताः पुनश् चरिष्यन्ति द्वादशान्यान् हि वत्सरान् 04,037.015a अथैष कश् चिद् एवान्यः क्लीबवेषेण मानवः 04,037.015c शरैर् एनं सुनिशितैः पातयिष्यामि भूतले 04,037.016 वैशंपायन उवाच 04,037.016a तस्मिन् ब्रुवति तद् वाक्यं धार्तराष्ट्रे परंतपे 04,037.016c भीष्मो द्रोणः कृपो द्रौणिः पौरुषं तद् अपूजयन् 04,038.001 वैशंपायन उवाच 04,038.001a तां शमीम् उपसंगम्य पार्थो वैराटिम् अब्रवीत् 04,038.001c सुकुमारं समाज्ञातं संग्रामे नातिकोविदम् 04,038.001d*0689_001 एहि भूमिंजयारुह्य वैराटे महतीं शमीम् 04,038.002a समादिष्टो मया क्षिप्रं धनूंष्य् अवहरोत्तर 04,038.002c नेमानि हि त्वदीयानि सोढुं शक्ष्यन्ति मे बलम् 04,038.003a भारं वापि गुरुं हर्तुं कुञ्जरं वा प्रमर्दितुम् 04,038.003c मम वा बाहुविक्षेपं शत्रून् इह विजेष्यतः 04,038.003d*0690_001 नैभिः कामम् अहं कर्तुं कर्म वैजयिकं त्व् इह 04,038.003d*0690_002 अतिसूक्ष्माणि ह्रस्वानि सर्वाणि च मृदूनि च 04,038.003d*0690_003 आयुधानि महाबाहो तवैतानि परंतप 04,038.004a तस्माद् भूमिंजयारोह शमीम् एतां पलाशिनीम् 04,038.004c अस्यां हि पाण्डुपुत्राणां धनूंषि निहितान्य् उत 04,038.005a युधिष्ठिरस्य भीमस्य बीभत्सोर् यमयोस् तथा 04,038.005c ध्वजाः शराश् च शूराणां दिव्यानि कवचानि च 04,038.006a अत्र चैतन् महावीर्यं धनुः पार्थस्य गाण्डिवम् 04,038.006c एकं शतसहस्रेण संमितं राष्ट्रवर्धनम् 04,038.007a व्यायामसहम् अत्यर्थं तृणराजसमं महत् 04,038.007c सर्वायुधमहामात्रं शत्रुसंबाधकारकम् 04,038.008a सुवर्णविकृतं दिव्यं श्लक्ष्णम् आयतम् अव्रणम् 04,038.008c अलं भारं गुरुं वोढुं दारुणं चारुदर्शनम् 04,038.008e तादृशान्य् एव सर्वाणि बलवन्ति दृढानि च 04,038.008f*0691_001 प्रधानानि विशिष्टानि दुर्दर्शानि भवन्त्य् उत 04,038.008f*0692_001 अर्जुनेनैवम् उक्तस् तु वैराटिः प्रत्यभाषत 04,038.009 उत्तर उवाच 04,038.009a अस्मिन् वृक्षे किलोद्बद्धं शरीरम् इति नः श्रुतम् 04,038.009c तद् अहं राजपुत्रः सन् स्पृशेयं पाणिना कथम् 04,038.010a नैवंविधं मया युक्तम् आलब्धुं क्षत्रयोनिना 04,038.010c महता राजपुत्रेण मन्त्रयज्ञविदा सता 04,038.010d*0693_001 स्पृशामीह शरीरं चेद् अप्य् अस्यां शोकवर्जितः 04,038.011a स्पृष्टवन्तं शरीरं मां शववाहम् इवाशुचिम् 04,038.011c कथं वा व्यवहार्यं वै कुर्वीथास् त्वं बृहन्नडे 04,038.011d*0694_000 वैशंपायनः 04,038.011d*0694_001 तम् उवाच ततः शूरः पार्थः परपुरंजयः 04,038.011d*0694_002 दायादं सर्वमत्स्यानां कुले जातं विशारदम् 04,038.011d*0694_003 जानामि त्वां महाप्राज्ञ शुभं जात्या कुलेन च 04,038.011d*0694_004 कथं नु पापकं कर्म ब्रूयां त्वाहं परंतप 04,038.012 बृहन्नडोवाच 04,038.012a व्यवहार्यश् च राजेन्द्र शुचिश् चैव भविष्यसि 04,038.012c धनूंष्य् एतानि मा भैस् त्वं शरीरं नात्र विद्यते 04,038.013a दायादं मत्स्यराजस्य कुले जातं मनस्विनम् 04,038.013c कथं त्वा निन्दितं कर्म कारयेयं नृपात्मज 04,038.014 वैशंपायन उवाच 04,038.014a एवम् उक्तः स पार्थेन रथात् प्रस्कन्द्य कुण्डली 04,038.014c आरुरोह शमीवृक्षं वैराटिर् अवशस् तदा 04,038.015a तम् अन्वशासच् छत्रुघ्नो रथे तिष्ठन् धनंजयः 04,038.015b*0695_001 अवारोपय वृक्षाग्राद् धनूंष्य् एतानि मा बिभः 04,038.015c परिवेष्टनम् एतेषां क्षिप्रं चैव व्यपानुद 04,038.015d*0696_001 सो ऽपहृत्य महार्हाणि धनूंषि पृथुवक्षसाम् 04,038.015d*0696_002 परिवेष्टनपत्राणि विमुच्य समुपानयत् 04,038.016a तथा संनहनान्य् एषां परिमुच्य समन्ततः 04,038.016c अपश्यद् गाण्डिवं तत्र चतुर्भिर् अपरैः सह 04,038.017a तेषां विमुच्यमानानां धनुषाम् अर्कवर्चसाम् 04,038.017c विनिश्चेरुः प्रभा दिव्या ग्रहाणाम् उदयेष्व् इव 04,038.018a स तेषां रूपम् आलोक्य भोगिनाम् इव जृम्भताम् 04,038.018c हृष्टरोमा भयोद्विग्नः क्षणेन समपद्यत 04,038.018c*0697_001 **** **** प्रवेपिततनुस् तदा 04,038.018c*0697_002 अर्जुनेन समाश्वस्तः 04,038.018c*0698_001 **** **** किं चिद् धृष्टो नृपात्मजः 04,038.018c*0698_002 तेषां संदर्शनाभ्यासं स्पर्शाभ्यासं पुनः पुनः 04,038.018c*0698_003 आमील्य पुनर् उन्मील्य स्पृष्ट्वा स्पृष्ट्वा चकार सः 04,038.018c*0698_004 सम्यग् दृष्ट्वा तदाश्वस्तः 04,038.018d*0699_001 तद् उपश्रुत्य शत्रुघ्नः स तदार्जुनम् अब्रवीत् 04,038.018d*0699_002 सारथे किम् इदं शेते नागेन्द्रो वापि वा धनुः 04,038.019a संस्पृश्य तानि चापानि भानुमन्ति बृहन्ति च 04,038.019c वैराटिर् अर्जुनं राजन्न् इदं वचनम् अब्रवीत् 04,038.020 उत्तर उवाच 04,038.020*0700_001 न दृष्टं न श्रुतं चित्रं धनुषो रूपम् ईदृशम् 04,038.020a बिन्दवो जातरूपस्य शतं यस्मिन् निपातिताः 04,038.020c सहस्रकोटि सौवर्णाः कस्यैतद् धनुर् उत्तमम् 04,038.021a वारणा यस्य सौवर्णाः पृष्ठे भासन्ति दंशिताः 04,038.021c सुपार्श्वं सुग्रहं चैव कस्यैतद् धनुरुत्तमम् 04,038.022a तपनीयस्य शुद्धस्य षष्टिर् यस्येन्द्रगोपकाः 04,038.022c पृष्ठे विभक्ताः शोभन्ते कस्यैतद् धनुर् उत्तमम् 04,038.023a सूर्या यत्र च सौवर्णास् त्रयो भासन्ति दंशिताः 04,038.023c तेजसा प्रज्वलन्तो हि कस्यैतद् धनुर् उत्तमम् 04,038.024a शालभा यत्र सौवर्णास् तपनीयविचित्रिताः 04,038.024c सुवर्णमणिचित्रं च कस्यैतद् धनुर् उत्तमम् 04,038.025a इमे च कस्य नाराचाः सहस्रा लोमवाहिनः 04,038.025c समन्तात् कलधौताग्रा उपासङ्गे हिरण्मये 04,038.026a विपाठाः पृथवः कस्य गार्ध्रपत्राः शिलाशिताः 04,038.026c हारिद्रवर्णाः सुनसाः पीताः सर्वायसाः शराः 04,038.027a कस्यायम् असितावापः पञ्चशार्दूललक्षणः 04,038.027c वराहकर्णव्यामिश्रः शरान् धारयते दश 04,038.028a कस्येमे पृथवो दीर्घाः सर्वपारशवाः शराः 04,038.028c शतानि सप्त तिष्ठन्ति नाराचा रुधिराशनाः 04,038.029a कस्येमे शुकपत्राभैः पूर्वैर् अर्धैः सुवाससः 04,038.029c उत्तरैर् आयसैः पीतैर् हेमपुङ्खैः शिलाशितैः 04,038.029d*0701_001 गुरुभारसहो दिव्यः शात्रवाणां भयंकरः 04,038.029d*0702_001 हेमपुङ्खो गार्धपत्रः शात्रवाणां भयंकरः 04,038.030a कस्यायं सायको दीर्घः शिलीपृष्ठः शिलीमुखः 04,038.030c वैयाघ्रकोशे निहितो हेमचित्रत्सरुर् महान् 04,038.031a सुफलश् चित्रकोशश् च किङ्किणीसायको महान् 04,038.031c कस्य हेमत्सरुर् दिव्यः खड्गः परमनिर्व्रणः 04,038.032a कस्यायं विमलः खड्गो गव्ये कोशे समर्पितः 04,038.032c हेमत्सरुर् अनाधृष्यो नैषध्यो भारसाधनः 04,038.033a कस्य पाञ्चनखे कोशे सायको हेमविग्रहः 04,038.033c प्रमाणरूपसंपन्नः पीत आकाशसंनिभः 04,038.034a कस्य हेममये कोशे सुतप्ते पावकप्रभे 04,038.034c निस्त्रिंशो ऽयं गुरुः पीतः सैक्यः परमनिर्व्रणः 04,038.034d*0703_001 कस्यायम् असितः खड्गो हेमबिन्दुभिर् आवृतः 04,038.034d*0703_002 आशीविषसमस्पर्शः परकायप्रभेदनः 04,038.034d*0703_003 गुरुभारसहो दिव्यः सपत्नानां भयप्रदः 04,038.034d*0704_000 उत्तरः 04,038.034d*0704_001 सारथे किम् इदं दिव्यं नागो वा यदि वा धनुः 04,038.034d*0704_002 सौवर्णान्य् अत्र पद्मानि शतपत्राणि भागशः 04,038.034d*0704_003 कुशाग्निप्रतितप्तानि भानुमन्ति बृहन्ति च 04,038.034d*0704_004 (20a) बिन्दवश् चात्र सौवर्णा मणिप्रोताः समन्ततः 04,038.034d*0704_005 शशिसूर्यप्रभाः पृष्ठे भान्ति रुक्मपरिष्कृताः 04,038.034d*0704_006 पुघ्पाण्य् अत्र सुवर्णानि शतपत्राणि भागशः 04,038.034d*0704_007 विस्मापनीयरूपं च भीमं भीमप्रदर्शनम् 04,038.034d*0704_008 नीलोत्पलनिभं कस्य शातकुम्भपरिष्कृतम् 04,038.034d*0704_009 (21ab) ऋषभा यस्य सौवर्णाः पृष्ठे तिष्ठन्ति शृङ्गिणः 04,038.034d*0704_010 तालप्रमाणं कस्येदं मणिरुक्मविभूषितम् 04,038.034d*0704_011 हाटकस्य सुवर्णस्य यस्मिञ् शाखामृगा दश 04,038.034d*0704_012 दुरानमं महद् दीर्घं सुरूपं दुष्प्रधर्षणम् 04,038.034d*0704_013 कस्येदम् ईदृशं चित्रं धनुः सर्वे च दंसिताः 04,038.034d*0704_014 चन्द्रार्कविमला भासः सुरूपाः सुप्रदर्शनाः 04,038.034d*0704_015 हंसाः पृष्ठे श्रिता यस्य कुशाग्निप्रतिमार्चिषः 04,038.034d*0704_016 शार्ङ्गगाण्डीवसदृशं कस्येदं सारथे धनुः 04,038.034d*0704_017 चतुर्थं काञ्चनवपुर् भाति विद्युद्गणोपमम् 04,038.034d*0704_018 नीलोत्पलितम् अच्छिद्रं जातरूपप्रभं धनुः 04,038.034d*0704_019 मत्स्या यस्य हिरण्यस्य पृष्ठे तिष्ठन्ति संचिताः 04,038.034d*0704_020 शक्रचापोपमं दिव्यं कस्येदं सारथे धनुः 04,038.034d*0704_021 उच्छ्रितं फणिवद् दीर्घं सारवत्त्वाद् दुरानमम् 04,038.034d*0704_022 (20c) सहस्रगोधाः सौवर्णा द्वीपिनश् च चतुर्दश 04,038.034d*0704_023 बर्हिणश् चात्र सौवर्णाः शतचन्द्रार्कभूषणाः 04,038.034d*0704_024 जाम्बूनदविचित्राङ्गं कस्येदं पञ्चमं धनुः 04,038.034d*0704_025 (25ab) कस्येमे क्षुरनाराचाः सहस्रं लोमवापिनः 04,038.034d*0704_026 पक्षिणस् तीक्ष्णतुण्डाग्राः कस्येमे निशिताः शराः 04,038.034d*0704_027 (26ab) विपाटाः पृथवः कस्य गृध्रपत्रार्धवाजिताः 04,038.034d*0704_028 (27c,28ab) वराहकर्णास् तीक्ष्णाग्राः कस्येमे रुचिराः शराः 04,038.034d*0704_029 वज्राशनिसमस्पर्शा वैश्वानरसमार्चिषः 04,038.034d*0704_030 सुवर्णपुङ्खास् तीक्ष्णाग्राः कस्य सप्तशतं शराः 04,038.034d*0704_031 (30a) कस्यायं सायको दीर्घो गव्ये कोशे च दंसितः 04,038.034d*0704_032 कस्य दण्डो दृढः श्लक्ष्णो रुचिरो ऽयं प्रकाशते 04,038.034d*0704_033 (30c) वैयाघ्रकोशः कस्यायं दिव्यः खड्गो महाप्रभः 04,038.034d*0704_034 (27ab) कस्यायम् असिर् आवापे पञ्चशार्दूललक्षणः 04,038.034d*0704_035 (32ab) कस्यायं निर्मलः खड्गो द्वीपिचर्माधिवासितः 04,038.034d*0704_036 नीलोत्पलसवर्णो ऽयं कस्य खड्गः पृथुर् महान् 04,038.034d*0704_037 मृगेन्द्रचर्मावसितस् तीक्ष्णधारः सुनिर्मलः 04,038.034d*0704_038 ऋषभाजिनकोशस् तु कस्य खड्गो महान् अयम् 04,038.034d*0704_039 यस्यापिधाने दृश्यन्ते सूर्याः पञ्च परिष्कृताः 04,038.034d*0704_040 (32a) कस्यायं विपुलः खड्गः शृङ्गत्सरुमनोहरः 04,038.034d*0704_041 निहितः पार्षते कोशे तैलधौतः समाहितः 04,038.034d*0704_042 (33c) प्रमाणवर्णयुक्तश् च कस्य खड्गो महान् अयम् 04,038.034d*0704_043 नैतेन प्रतिविद्धः सञ् जीवेत् कश् चन कुञ्जरः 04,038.034d*0705_001 विप्रक्षिप्तास् तीक्ष्णदंष्ट्रा उपासङ्गे हिरण्मये 04,038.034d*0706_001 हारिद्रवर्णाः कस्येमे शिताः पञ्चशतं शराः 04,038.034d*0706_002 आशीविषसमस्पर्शा गतौ चाजिह्मगा दृढाः 04,038.034d*0707_001 यस्यापिधाने दृश्यन्ते शार्दूलाः काञ्चनाः शुभाः 04,038.035a निर्दिशस्व यथातत्त्वं मया पृष्टा बृहन्नडे 04,038.035c विस्मयो मे परो जातो दृष्ट्वा सर्वम् इदं महत् 04,038.036 बृहन्नडोवाच 04,038.036*0708_000 वैशंपायनः 04,038.036*0708_001 उत्तरेणैवम् उक्तस् तु पार्थो वैराटिम् अब्रवीत् 04,038.036*0708_002 मृद्व्या प्रत्याययन् वाचा भीतं शङ्कावशं गतम् 04,038.036a यन् मां पूर्वम् इहापृच्छः शत्रुसेनानिबर्हणम् 04,038.036c गाण्डीवम् एतत् पार्थस्य लोकेषु विदितं धनुः 04,038.036d*0709_001 अभेद्यम् अजरं श्रीमद् दिव्यम् अच्छेद्यम् अव्रणम् 04,038.037a सर्वायुधमहामात्रं शातकुम्भपरिष्कृतम् 04,038.037c एतत् तद् अर्जुनस्यासीद् गाण्डीवं परमायुधम् 04,038.038a यत् तच् छतसहस्रेण संमितं राष्ट्रवर्धनम् 04,038.038c येन देवान् मनुष्यांश् च पार्थो विषहते मृधे 04,038.038d*0710_001 चित्रम् उच्चावचैर् वर्णैः श्लक्ष्णम् आयतम् अव्रणम् 04,038.039a देवदानवगन्धर्वैः पूजितं शाश्वतीः समाः 04,038.039c एतद् वर्षसहस्रं तु ब्रह्मा पूर्वम् अधारयत् 04,038.040a ततो ऽनन्तरम् एवाथ प्रजापतिर् अधारयत् 04,038.040c त्रीणि पञ्चशतं चैव शक्रो ऽशीति च पञ्च च 04,038.041a सोमः पञ्चशतं राजा तथैव वरुणः शतम् 04,038.041b*0711_001 तस्माच् च वरुणाद् अग्निः प्रेम्णा प्राहृत्य तच् छुभम् 04,038.041b*0711_002 अग्निना प्रतिभाव्येन दत्तं पार्थाय गाण्डिवम् 04,038.041c पार्थः पञ्च च षष्टिं च वर्षाणि श्वेतवाहनः 04,038.042a महावीर्यं महद् दिव्यम् एतत् तद् धनुर् उत्तमम् 04,038.042b*0712_001 एतन् माम् अनुसंप्राप्तं वरुणाच् चारुदर्शनम् 04,038.042b*0713_001 नीलोत्पलनिभं राज्ञः कौरव्यस्य महात्मनः 04,038.042b*0713_002 बिन्दवश् चास्य सौवर्णाः पृष्ठे साधु नियोजिताः 04,038.042c पूजितं सुरमर्त्येषु बिभर्ति परमं वपुः 04,038.042d*0714_001 तालप्रमाणं भीमस्य मणिरुक्मविभूषितम् 04,038.042d*0714_002 दुरानमं महद् दीर्घं सुरूपं दुष्प्रधर्षणम् 04,038.043a सुपार्श्वं भीमसेनस्य जातरूपग्रहं धनुः 04,038.043b*0715_001 सहस्रगोधा हैरण्या द्वीपिनश् च चतुर्दश 04,038.043b*0715_002 ऋषभाश् चापि सौवर्णाः पृष्ठे तिष्ठन्ति शृङ्गिणः 04,038.043c येन पार्थो ऽजयत् कृत्स्नां दिशं प्राचीं परंतपः 04,038.043d*0716_001 पृष्ठे विभक्ताः शोभन्ते कुशाग्निप्रतिभाविताः 04,038.044a इन्द्रगोपकचित्रं च यद् एतच् चारुविग्रहम् 04,038.044c राज्ञो युधिष्ठिरस्यैतद् वैराटे धनुर् उत्तमम् 04,038.045a सूर्या यस्मिंस् तु सौवर्णाः प्रभासन्ते प्रभासिनः 04,038.045c तेजसा प्रज्वलन्तो वै नकुलस्यैतद् आयुधम् 04,038.046a शलभा यत्र सौवर्णास् तपनीयविचित्रिताः 04,038.046c एतन् माद्रीसुतस्यापि सहदेवस्य कार्मुकम् 04,038.046d*0717_001 तपनीयविचित्रं च वैराटे नाकुलं धनुः 04,038.047a ये त्व् इमे क्षुरसंकाशाः सहस्रा लोमवाहिनः 04,038.047c एते ऽर्जुनस्य वैराटे शराः सर्पविषोपमाः 04,038.048a एते ज्वलन्तः संग्रामे तेजसा शीघ्रगामिनः 04,038.048c भवन्ति वीरस्याक्षय्या व्यूहतः समरे रिपून् 04,038.048d*0718_001 घोराग्रा दीर्घरूपाश् च गिरीणाम् अपि दारणाः 04,038.049a ये चेमे पृथवो दीर्घाश् चन्द्रबिम्बार्धदर्शनाः 04,038.049c एते भीमस्य निशिता रिपुक्षयकराः शराः 04,038.050a हारिद्रवर्णा ये त्व् एते हेमपुङ्खाः शिलाशिताः 04,038.050c नकुलस्य कलापो ऽयं पञ्चशार्दूललक्षणः 04,038.051a येनासौ व्यजयत् कृत्स्नां प्रतीचीं दिशम् आहवे 04,038.051c कलापो ह्य् एष तस्यासीन् माद्रीपुत्रस्य धीमतः 04,038.052a ये त्व् इमे भास्कराकाराः सर्वपारशवाः शराः 04,038.052c एते चित्राः क्रियोपेताः सहदेवस्य धीमतः 04,038.053a ये त्व् इमे निशिताः पीताः पृथवो दीर्घवाससः 04,038.053c हेमपुङ्खास् त्रिपर्वाणो राज्ञ एते महाशराः 04,038.054a यस् त्व् अयं सायको दीर्घः शिलीपृष्ठः शिलीमुखः 04,038.054c अर्जुनस्यैष संग्रामे गुरुभारसहो दृढः 04,038.055a वैयाघ्रकोशस् तु महान् भीमसेनस्य सायकः 04,038.055c गुरुभारसहो दिव्यः शात्रवाणां भयंकरः 04,038.056a सुफलश् चित्रकोशश् च हेमत्सरुर् अनुत्तमः 04,038.056c निस्त्रिंशः कौरवस्यैष धर्मराजस्य धीमतः 04,038.057a यस् तु पाञ्चनखे कोशे निहितश् चित्रसेवने 04,038.057c नकुलस्यैष निस्त्रिंशो गुरुभारसहो दृढः 04,038.058a यस् त्व् अयं विमलः खड्गो गव्ये कोशे समर्पितः 04,038.058c सहदेवस्य विद्ध्य् एनं सर्वभारसहं दृढम् 04,038.058d*0719_000 वैशंपायनः 04,038.058d*0719_001 एवम् आख्यातवांस् तत्र स्वायुधानि परंतपः 04,038.058d*0719_002 विराटपुत्राय तदा पार्थः सत्यपराक्रमः 04,038.058d*0720_001 (45a) बर्हिणश् चात्र सौवर्णाः शतचन्द्रार्कभूषणाः 04,038.058d*0720_002 नकुलस्य धनुस् त्व् एतन् माद्रीपुत्रस्य धीमतः 04,038.058d*0720_003 एतेन सदृशं चित्रं धनुश् चैतद् यवीयसः 04,038.058d*0720_004 (50a) हारिद्रवर्णं राज्ञश् च कौरव्यस्य महात्मनः 04,038.058d*0720_005 विपाटा भीमसेनस्य गिरीणाम् अपि दारणाः 04,038.058d*0720_006 सुप्रभाः सुमहाकायास् तीक्ष्णाग्राः सुकृता दृढाः 04,038.058d*0720_007 भीमेन प्रहिता ह्य् एते वारणानां निवारणाः 04,038.058d*0720_008 सुवर्णवर्णा रुचिराः कालदण्डोपमाः शुभाः 04,038.058d*0720_009 (50c) नकुलस्य शरा ह्य् एते वज्राशनिसमप्रभाः 04,038.058d*0720_010 यांश् च त्वं पृच्छसे दीर्घान् समधारान् समाहितान् 04,038.058d*0720_011 (52d) वराहकर्णास् तीक्ष्णाग्राः सहदेवस्य ते शराः 04,038.058d*0720_012 (54a) यस् त्व् अयं सायको दिव्यो गव्ये कोशे च दंसितः 04,038.058d*0720_013 (54d) पार्थस्यास्त्रम् इदं घोरं सर्वभारसहं महत् 04,038.058d*0720_014 यस् त्व् अयं निर्मलः खड्गो द्वीपिचर्मणि दंसितः 04,038.058d*0720_015 राज्ञो युधिष्ठिरस्यायं कुन्तीपुत्रस्य धीमतः 04,038.058d*0720_016 (55a,50d) वैयाघ्रकोशो भीमस्य पञ्चशार्दूललक्षणः 04,038.058d*0720_017 वारणानां सुदृप्तानां शिक्षितः स्कन्धशातने 04,038.058d*0720_018 नीलोत्पलसवर्णाभः खड्गः पार्थस्य धीमतः 04,038.058d*0720_019 मृगेन्द्रचर्मपिहितस् तीक्ष्णधारः समाहितः 04,038.058d*0720_020 दर्शनीयः सुतीक्ष्णाग्रः कुन्तीपुत्रस्य धीमतः 04,038.058d*0720_021 (54c) अर्जुनस्यैष निस्त्रिंशः परसैन्याग्रदूषणः 04,038.058d*0720_022 (57a) यस् त्व् अयं पार्षते कोशे प्रक्षिप्तो रुचिरत्सरुः 04,038.058d*0720_023 (57c) नकुलस्यैष निस्त्रिंशो वैश्वानरसमप्रभः 04,038.058d*0720_024 (58a) यस् त्व् अयं पिङ्गलः खड्गश् चित्रो मणिमयत्सरुः 04,038.058d*0720_025 (58cd) सहदेवस्य खड्गो ऽयं भारसाहो ऽतिदंसितः 04,038.058d*0720_026 वैशंपायनः 04,038.058d*0720_026 भीमस्यायं महादण्डः सर्वामित्रविनाशनः 04,038.058d*0720_027 भेदतो ह्य् अर्जुनस् तूर्णं कथयाम् आस तत्त्वतः 04,038.058d*0720_028 आयुधानि कलापांश् च निस्त्रिंशांश् चातुलप्रभान् 04,038.058d*0721_001 अन्यत् तु सहदेवस्य धनुः श्रेष्ठं महौजसः 04,038.058d*0722_001 क्वासौ प्रच्छन्नवासानां पाण्डवानां महात्मनाम् 04,038.058d*0722_002 न्यस्तान्य् अत्र महार्हाणि व्रतसिद्धिम् उपेयुषाम् 04,038.058d*0722_003 इत्य् उत्तरं तु तत् सर्वम् अर्जुनस् तत्त्वतो ऽब्रवीत् 04,039.001 उत्तर उवाच 04,039.001a सुवर्णविकृतानीमान्य् आयुधानि महात्मनाम् 04,039.001c रुचिराणि प्रकाशन्ते पार्थानाम् आशुकारिणाम् 04,039.001d*0723_000 वैशंपायनः 04,039.001d*0723_001 एतस्मिन्न् अन्तरे पार्थं मूढात्मा न व्यजानत 04,039.001d*0723_002 विराटपुत्रः प्रमुखे पप्रच्छ पुनर् एव तु 04,039.002a क्व नु स्विद् अर्जुनः पार्थः कौरव्यो वा युधिष्ठिरः 04,039.002c नकुलः सहदेवश् च भीमसेनश् च पाण्डवः 04,039.002d*0724_001 क्व नु ते पाण्डवाः शूराः संग्रामेष्व् अपराजिताः 04,039.002d*0724_002 एषाम् इमानि दिव्यानि श्रिया दीव्यन्ति भान्ति च 04,039.002d*0724_003 कस्मिन् वसन्ति ते देशे धर्मज्ञा बन्धुवत्सलाः 04,039.002d*0724_004 क्व धर्मराजः कौरव्यो धर्मपुत्रो युधिष्ठिरः 04,039.002d*0724_005 भीमसेनार्जुनौ चापि सर्वे ते मातुला मम 04,039.002d*0724_006 नकुलः सहदेवो वा सर्वास्त्रकुशलो रणे 04,039.002d*0725_001 धर्मशीलश् च धर्मात्मा धर्मवान् धर्मवित् सुधीः 04,039.002d*0725_002 धर्माध्यक्षो धर्मव्रतो धर्मज्ञो धर्ममूर्तिमान् 04,039.002d*0725_003 धर्मनिष्ठो धर्मकर्ता धर्मगोप्ता सुधर्मकृत् 04,039.002d*0725_004 सत्यार्जवक्षमाधारो घृणी धर्मपरायणः 04,039.003a सर्व एव महात्मानः सर्वामित्रविनाशनाः 04,039.003c राज्यम् अक्षैः पराकीर्य न श्रूयन्ते कदा चन 04,039.004a द्रौपदी क्व च पाञ्चाली स्त्रीरत्नम् इति विश्रुता 04,039.004c जितान् अक्षैस् तदा कृष्णा तान् एवान्वगमद् वनम् 04,039.004d*0726_001 उत्सृज्य धर्मराज्यं ते न श्रूयन्ते वनं गताः 04,039.004d*0726_002 पाण्डवान् यदि जानीषे क्व नु ते धर्मचारिणः 04,039.004d*0726_003 क्व चाद्य निवसन्तीति सत्यं ब्रूहि बृहन्नले 04,039.004d*0726_003 वैशंपायनः 04,039.004d*0726_004 ततः प्रहस्य बीभत्सुः कौन्तेयः श्वेतवाहनः 04,039.004d*0726_005 उवाच राजपुत्रं तम् उत्तरं शृणु मे वचः 04,039.004d*0727_001 किमर्थम् आगतान्य् अत्र शस्त्रास्त्राणि महात्मनाम् 04,039.004d*0727_002 कथं ज्ञातानि भवता तथा मे ब्रूहि शोभने 04,039.004d*0728_001 ततः प्रहस्य कौन्तेयो राजपुत्रम् उवाच ह 04,039.004d*0729_001 मा भैस् त्वं राजशार्दूल सर्वं ते वर्णयाम्य् अहम् 04,039.004d*0729_002 नात्र भेतव्यम् अद्यापि राजपुत्र यथा तथा 04,039.004d*0729_003 वयं ते पाण्डवा नाम वनवासस्य पारगाः 04,039.004d*0729_004 अतीते द्वादशे वर्षे छन्नवासम् इहोषिताः 04,039.004d*0729_005 तस्माद् अशङ्कितमनाः शृणुष्व महितोत्तर 04,039.005 अर्जुन उवाच 04,039.005a अहम् अस्म्य् अर्जुनः पार्थः सभास्तारो युधिष्ठिरः 04,039.005c बल्लवो भीमसेनस् तु पितुस् ते रसपाचकः 04,039.006a अश्वबन्धो ऽथ नकुलः सहदेवस् तु गोकुले 04,039.006c सैरन्ध्रीं द्रौपदीं विद्धि यत्कृते कीचका हताः 04,039.006d*0730_001 भीमसेनेन दुर्वृत्तः सह भ्रातृभिर् आहवे 04,039.006d*0731_001 श्रुत्वैतद् वचनं जिष्णोर् विस्मयस्फारितेक्षणः 04,039.006d*0731_002 पश्यन्न् अनिमिषः पार्थं शनैर् वाचम् उवाच ह 04,039.007 उत्तर उवाच 04,039.007a दश पार्थस्य नामानि यानि पूर्वं श्रुतानि मे 04,039.007c प्रब्रूयास् तानि यदि मे श्रद्दध्यां सर्वम् एव ते 04,039.008 अर्जुन उवाच 04,039.008a हन्त ते ऽहं समाचक्षे दश नामानि यानि मे 04,039.008b*0732_001 वैराटे शृणु तानि त्वं यानि पूर्वं श्रुतानि ते 04,039.008b*0733_001 एकाग्रमानसो भूत्वा शृणु सर्वं समाहितः 04,039.008b*0734_001 ईशानो विदधे देवस् त्रिदिवस्येश्वरो दिवि 04,039.008b*0735_001 तानि लोके प्रवृत्तानि वैराटे शृणु तत्त्वतः 04,039.008c अर्जुनः फल्गुनो जिष्णुः किरीटी श्वेतवाहनः 04,039.008e बीभत्सुर् विजयः कृष्णः सव्यसाची धनंजयः 04,039.008f*0736_001 एतानि मम नामानि स्थापितानि सुरोत्तमैः 04,039.009 उत्तर उवाच 04,039.009*0737_001 गुणतो दश नामानि समवेतानि पाण्डवे 04,039.009*0737_002 चरन्ति लोके ख्यातानि विदितानि ममानघ 04,039.009a केनासि विजयो नाम केनासि श्वेतवाहनः 04,039.009c किरीटी नाम केनासि सव्यसाची कथं भवान् 04,039.010a अर्जुनः फल्गुनो जिष्णुः कृष्णो बीभत्सुर् एव च 04,039.010c धनंजयश् च केनासि प्रब्रूहि मम तत्त्वतः 04,039.010e श्रुता मे तस्य वीरस्य केवला नामहेतवः 04,039.010f*0738_001 तत्सर्वं यदि मे ब्रूयाः श्रद्दध्यां सर्वम् एव ते 04,039.010f*0739_001 इतस् ततश् चलत्य् एतन् मनो मे चञ्चलं त्वयि 04,039.010f*0739_002 अर्जुनो वा भवान् नेति वद शीघ्रं बृहन्नले 04,039.011 अर्जुन उवाच 04,039.011a सर्व्ठजनपद्ठजित्वा वित्तम् आच्छिद्य केवलम् 04,039.011c मध्ये धनस्य तिष्ठामि तेनाहुर् मां धनंजयम् 04,039.012a अभिप्रयामि संग्रामे यद् अहं युद्धदुर्मदान् 04,039.012c नाजित्वा विनिवर्तामि तेन मां विजयं विदुः 04,039.013a श्वेताः काञ्चनसंनाहा रथे युज्यन्ति मे हयाः 04,039.013c संग्रामे युध्यमानस्य तेनाहं श्वेतवाहनः 04,039.013d*0740_001 किरीटं सूर्यसंकाशं भ्राजते मे शिरोगतम् 04,039.013d*0740_002 रणमध्ये रथस्थस्य सूर्यपावकसंनिभम् 04,039.014a उत्तराभ्यां च पूर्वाभ्यां फल्गुनीभ्याम् अहं दिवा 04,039.014c जातो हिमवतः पृष्ठे तेन मां फल्गुनं विदुः 04,039.014d*0741_001 यो ममाङ्गे व्रणं कुर्यान् मम ज्येष्ठस्य पश्यतः 04,039.014d*0741_002 युधिष्ठिरस्य रुधिरं दर्शयेद् वा कदा चन 04,039.014d*0741_003 पराभवम् अहं तस्य कुले कुर्यां न संशयः 04,039.015a पुरा शक्रेण मे दत्तं युध्यतो दानवर्षभैः 04,039.015c किरीटं मूर्ध्नि सूर्याभं तेन माहुः किरीटिनम् 04,039.015d*0742_001 अच्छेद्यं रुचिरं चित्रं जाम्बूनदपरिष्कृतम् 04,039.015d*0742_002 इन्द्रदत्तम् अनाहार्यं 04,039.016a न कुर्यां कर्म बीभत्सं युध्यमानः कथं चन 04,039.016c तेन देवमनुष्येषु बीभत्सुर् इति मां विदुः 04,039.017a उभौ मे दक्षिणौ पाणी गाण्डीवस्य विकर्षणे 04,039.017b*0743_001 धनुषाहं समायुक्तः शरवर्षं सृजामि च 04,039.017b*0744_001 भुजौ मे भवतः संख्ये परसैन्यविनाशने 04,039.017c तेन देवमनुष्येषु सव्यसाचीति मां विदुः 04,039.018a पृथिव्यां चतुरन्तायां वर्णो मे दुर्लभः समः 04,039.018c करोमि कर्म शुक्लं च तेन माम् अर्जुनं विदुः 04,039.019a अहं दुरापो दुर्धर्षो दमनः पाकशासनिः 04,039.019c तेन देवमनुष्येषु जिष्णुनामास्मि विश्रुतः 04,039.019d@037_0001 माता मम पृथा नाम तेन मां पार्थम् अब्रुवन् 04,039.019d@037_0002 देवदानवगन्धर्वान् पिशाचोरगराक्षसान् 04,039.019d@037_0003 अहं पुरा रणे जित्वा खाण्डवे ऽग्निम् अतर्पयम् 04,039.019d@037_0004 हुताशनं तर्पयित्वा सहितः शार्ङ्गधन्वना 04,039.019d@037_0005 त्रिविष्टपगतौ दृष्ट्वा पितामहमहेश्वरौ 04,039.019d@037_0006 मूर्च्छया पतितं भूमाव् आगतौ देवसत्तमौ 04,039.019d@037_0007 दृष्ट्वा तौ वरदौ देवौ संज्ञां लब्ध्वोत्थितं पुरा 04,039.019d@037_0008 मूर्ध्नाभिप्रणतं भूमौ तौ तदा वरदौ वरौ 04,039.019d@037_0009 कृष्णेत्य् एकादशं नाम प्रीत्या मे तत्र चक्रतुः 04,039.019d@037_0010 तुष्टौ च मम वीर्येण कर्मणा चाभिराधितौ 04,039.019d@037_0011 सर्वदेवैः परिवृतौ भूयो मां स्वयम् ऊचतुः 04,039.019d@037_0012 वरं तात वृणीष्वेति यत् प्रार्थयसि पाण्डव 04,039.019d@037_0013 ततो ऽहम् अस्त्राण्य् अलभं दिव्यानि च दृढानि च 04,039.019d@037_0014 ब्राह्मं पाशुपतं चैव स्थूणाकर्णं च दुर्जयम् 04,039.019d@037_0015 ऐन्द्रं वारुणम् आग्नेयं वायव्यम् अथ वैष्णवम् 04,039.019d@037_0016 ततो ऽहम् अजयं भूयो रथेनैन्द्रेण दुर्जयान् 04,039.019d@037_0017 मातलिं सारथिं कृत्वा निवातकवचान् रणे 04,039.019d@037_0018 अवध्यकवचान् देवैर् वरदत्तान् महासुरान् 04,039.019d@037_0019 तिस्रः कोटीर् दानवानां संयुगेष्व् अनिवर्तिनाम् 04,039.019d@037_0020 एको निर्जित्य संग्रामे भूयो देवान् अतोषयम् 04,039.019d@037_0021 ततो मे भगवान् इन्द्रः किरीटम् अददात् स्वयम् 04,039.019d@037_0022 देवाश् च शङ्खम् अददुः शत्रुसैन्यनिवारणम् 04,039.019d@037_0023 अहं पारे समुद्रस्य हिरण्यपुरवासिनाम् 04,039.019d@037_0024 हत्वा षष्टिसहस्राणि जयं संप्राप्तवान् अहम् 04,039.019d@037_0025 असंभ्रान्तो रथे तिष्ठन् सहस्रेषु शतेषु च 04,039.019d@037_0026 शत्रुमध्ये दुराधर्षो न मुह्यन्ति च मे दिशः 04,039.019d@037_0027 अहं गन्धर्वराजेन ह्रियमाणं सुयोधनम् 04,039.019d@037_0028 भ्रातृभिः सहितं तात गन्धर्वैः समरे जितम् 04,039.019d@037_0029 चतुर्दश सहस्राणि हत्वा चैनम् अमोचयम् 04,039.019d@037_0030 मा भैर् विगतसंत्रासः कुरून् एतान् समागतान् 04,039.019d@037_0031 सुयोधनस्य मिषतः कर्णस्य च कृपस्य च 04,039.019d@037_0032 पितामहस्य भीष्मस्य द्रौणेर् द्रोणस्य च स्वयम् 04,039.019d@037_0033 सर्वान् एव कुरूञ् जित्वा प्रत्यानेष्यामि ते पशून् 04,039.020a कृष्ण इत्य् एव दशमं नाम चक्रे पिता मम 04,039.020c कृष्णावदातस्य सतः प्रियत्वाद् बालकस्य वै 04,039.020d*0745_001 स्थितो ऽस्मि यत्तः संग्रामे वैराटे व्येतु ते भयम् 04,039.020d*0745_002 एतच् छ्रुत्वा प्रहृष्टात्मा विस्मयोत्फुल्ललोचनः 04,039.021 वैशंपायन उवाच 04,039.021a ततः पार्थं स वैराटिर् अभ्यवादयद् अन्तिकात् 04,039.021b*0746_001 तस्य तद् वचनं श्रुत्वा वैराटिः पार्षतोत्तम 04,039.021b*0746_002 प्रहृष्टरोमा हृष्टो ऽभूद् विस्मयोत्फुल्ललोचनः 04,039.021b*0746_003 तं प्रेक्ष्य वै महात्मानम् अर्जुनं मत्स्यनन्दनः 04,039.021b*0746_004 प्राञ्जलिश् चाभिवाद्याथ इदं वचनम् अब्रवीत् 04,039.021c अहं भूमिंजयो नाम नाम्नाहम् अपि चोत्तरः 04,039.022a दिष्ट्या त्वां पार्थ पश्यामि स्वागतं ते धनंजय 04,039.022c लोहिताक्ष महाबाहो नागराजकरोपम 04,039.022e यद् अज्ञानाद् अवोचं त्वां क्षन्तुम् अर्हसि तन् मम 04,039.022e*0747_001 **** **** प्रमादेन नरोत्तम 04,039.022e*0747_002 अकृत्वा हृदये सर्वं 04,039.023a यतस् त्वया कृतं पूर्वं विचित्रं कर्म दुष्करम् 04,039.023c अतो भयं व्यतीतं मे प्रीतिश् च परमा त्वयि 04,039.023d*0748_001 दासो ऽहं ते भविष्यामि पश्य माम् अनुकम्पया 04,039.023d*0748_002 या प्रतिज्ञा कृता पूर्वं तव सारथ्यकारणात् 04,039.023d*0748_003 मनःस्वास्थ्यं च मे जातं जातं भाग्यं च मे महत् 04,039.023d*0749_001 यद् अज्ञानाद् अवोचं त्वां विस्मर्तव्यं धनंजय 04,039.023d*0749_002 यावद् अर्वाग् अहं विद्यां त्वां न तत्त्वेन भारत 04,039.023d*0749_003 तावन् मे ऽभूद् भयं तात कुरुभ्यो नात्र संशयः 04,039.023d*0749_004 यदा त्व् अज्ञासिषम् अहं छन्नं तत्त्वेन भारत 04,039.023d*0749_005 विस्मितो ऽस्मि महासत्त्व सर्वशत्रून् विनाशय 04,039.023d*0749_006 त्वद्वाक्यजलसंसिक्तम् उत्पलं हृदयं मम 04,039.023d*0749_007 घर्माभितप्तं विजले म्लानपद्मम् इव ह्रदे 04,039.023d*0750_001 नेयं प्रतिज्ञा पूर्णा मे हर्षश् चार्जुन जायते 04,039.023d*0750_002 देवेन्द्रतनयस्येह सारथिः स्यां महामृधे 04,039.023d*0750_003 इति पूर्वं कृतास्माभिः प्रतिज्ञा युद्धदुर्मद 04,039.023d*0750_004 प्रतिज्ञा मम संपूर्णा तव सारथ्यकारणात् 04,039.023d@038_0001 न स्मर्तव्यं त्वया वीर लोकपालसमो ह्य् असि 04,039.023d@038_0002 प्रसादये महाबाहो पूर्वं यत् स्खलितं मम 04,039.023d@038_0003 तावन् मे ऽभूद् भयं पार्थ यावत् त्वां नावलोकये 04,039.023d@038_0004 विभयो दर्शनात् तुभ्यं कस् त्वां योत्स्येज् जिजीविषुः 04,039.023d@038_0005 एवं प्रहृष्टरोमासौ ब्रूते मत्स्यसुतो ऽर्जुनम् 04,039.023d@038_0006 प्राञ्जलिः समुपातिष्ठद् वासवो द्रुहिणं यथा 04,039.023d@038_0007 ततो ऽर्जुनः समाश्वास्य मत्स्यं वैराटिम् अब्रवीत् 04,039.023d@038_0008 उवाच मुदितः काले तमो हत्वा यथा रविः 04,039.023d@038_0009 आश्वास्य पुत्रं मत्स्यस्य धनुर् विस्फार्य गाण्डिवम् 04,039.023d@038_0010 प्रेक्षणीयतमो भूत्वा तस्थौ दीप्तो रविर् यथा 04,040.001 उत्तर उवाच 04,040.001a आस्थाय विपुलं वीर रथं सारथिना मया 04,040.001c कतमं यास्यसे ऽनीकम् उक्तो यास्याम्य् अहं त्वया 04,040.002 अर्जुन उवाच 04,040.002a प्रीतो ऽस्मि पुरुषव्याघ्र न भयं विद्यते तव 04,040.002c सर्वान् नुदामि ते शत्रून् रणे रणविशारद 04,040.003a स्वस्थो भव महाबुद्धे पश्य मां शत्रुभिः सह 04,040.003c युध्यमानं विमर्दे ऽस्मिन् कुर्वाणं भैरवं महत् 04,040.003d*0751_001 गाण्डीवं देवदत्तं च शरान् कनकभूषितान् 04,040.004a एतान् सर्वान् उपासङ्गान् क्षिप्रं बध्नीहि मे रथे 04,040.004c एतं चाहर निस्त्रिंशं जातरूपपरिष्कृतम् 04,040.004d*0752_001 गाञ्जीवं देवदत्तं च तथाक्षय्यौ महेषुधी 04,040.004d*0752_002 रथम् आरोपयैतन् मे प्रत्यानेष्यामि ते पशून् 04,040.004d*0753_000 वैशंपायन उवाच 04,040.004d*0753_001 अर्जुनस्य वचः श्रुत्वा त्वरावान् उत्तरस् तदा 04,040.004d*0753_002 अर्जुनस्यायुधान् गृह्य शीघ्रेणावातरत् ततः 04,040.004d*0753_002 अर्जुन उवाच 04,040.004e अहं वै कुरुभिर् योत्स्याम्य् अवजेष्यामि ते पशून् 04,040.004f*0754_001 तोषयिष्यामि राजानं प्रवेक्ष्यामि पुरं पुनः 04,040.005a संकल्पपक्षविक्षेपं बाहुप्राकारतोरणम् 04,040.005c त्रिदण्डतूणसंबाधम् अनेकध्वजसंकुलम् 04,040.006a ज्याक्षेपणं क्रोधकृतं नेमीनिनददुन्दुभि 04,040.006b*0755_001 शरजालवितानाढ्यम् आक्ष्वेळितमहास्वनम् 04,040.006c नगरं ते मया गुप्तं रथोपस्थं भविष्यति 04,040.007a अधिष्ठितो मया संख्ये रथो गाण्डीवधन्वना 04,040.007c अजेयः शत्रुसैन्यानां वैराटे व्येतु ते भयम् 04,040.008 उत्तर उवाच 04,040.008a बिभेमि नाहम् एतेषां जानामि त्वां स्थिरं युधि 04,040.008c केशवेनापि संग्रामे साक्षाद् इन्द्रेण वा समम् 04,040.008d*0756_001 बहुना किं प्रलापेन शृणु मे चरमं वचः 04,040.008d*0756_002 नाहं बिभेमि कौन्तेय साक्षाद् अपि शतक्रतोः 04,040.008d*0756_003 यमपाशिकुबेरेभ्यो द्रोणभीष्मशताद् अपि 04,040.009a इदं तु चिन्तयन्न् एव परिमुह्यामि केवलम् 04,040.009c निश्चयं चापि दुर्मेधा न गच्छामि कथं चन 04,040.010a एवं वीराङ्गरूपस्य लक्षणैर् उचितस्य च 04,040.010c केन कर्मविपाकेन क्लीबत्वम् इदम् आगतम् 04,040.011a मन्ये त्वां क्लीबवेषेण चरन्तं शूलपाणिनम् 04,040.011c गन्धर्वराजप्रतिमं देवं वापि शतक्रतुम् 04,040.012 अर्जुन उवाच 04,040.012a भ्रातुर् नियोगाज् ज्येष्ठस्य संवत्सरम् इदं व्रतम् 04,040.012c चरामि ब्रह्मचर्यं वै सत्यम् एतद् ब्रवीमि ते 04,040.013a नास्मि क्लीबो महाबाहो परवान् धर्मसंयुतः 04,040.013b*0757_001 पुराहम् आज्ञया भ्रातुर् ज्येष्ठस्याहं सुरालयम् 04,040.013b*0757_002 प्राप्तवान् उर्वशीं दृष्ट्वा सुधर्मायाम् अहं तदा 04,040.013b*0757_003 नृत्यन्तीं परमं रूपं बिभ्रतीं वज्रिसंनिधौ 04,040.013b*0757_004 अपश्यं ताम् अनिमिषं कूटस्थाम् अन्वयस्य मे 04,040.013b*0757_005 रात्रौ समागता मह्यं शयनं रन्तुम् इच्छया 04,040.013b*0757_006 अहं ताम् अभिवाद्यैव मातृसत्कारम् आचरम् 04,040.013b*0757_007 सा च माम् अशपत् क्रुद्धा शिखण्डी त्वं भवेर् इति 04,040.013b*0757_008 श्रुत्वा तम् इन्द्रो माम् आह मा भैस् त्वं पार्थ षण्डतः 04,040.013b*0757_009 उपकारो भवेत् तुभ्यम् अज्ञातवसतौ पुरा 04,040.013b*0757_010 इतीन्द्रो माम् अनुग्राह्य ततः प्रेषितवान् वृषा 04,040.013b*0757_011 तद् इदं समनुप्राप्तं व्रतं चीर्णं मयानघ 04,040.013b*0758_001 उर्वशीशापसंभूतं क्लैब्यं मां समुपस्थितम् 04,040.013c समाप्तव्रतम् उत्तीर्णं विद्धि मां त्वं नृपात्मज 04,040.014 उत्तर उवाच 04,040.014a परमो ऽनुग्रहो मे ऽद्य यत् प्रतर्को न मे वृथा 04,040.014c न हीदृशाः क्लीबरूपा भवन्तीह नरोत्तमाः 04,040.015a सहायवान् अस्मि रणे युध्येयम् अमरैर् अपि 04,040.015c साध्वसं तत् प्रनष्टं मे किं करोमि ब्रवीहि मे 04,040.016a अहं ते संग्रहीष्यामि हय्ठशत्रुरथारुजः 04,040.016c शिक्षितो ह्य् अस्मि सारथ्ये तीर्थतः पुरुषर्षभ 04,040.017a दारुको वासुदेवस्य यथा शक्रस्य मातलिः 04,040.017c तथा मां विद्धि सारथ्ये शिक्षितं नरपुंगव 04,040.017d*0759_001 एतासु पञ्चस्व् अश्वानां रथचर्यासु पाण्डव 04,040.017d*0759_002 शत्रवो विद्रविष्यन्ति गच्छमानम् इतस् ततः 04,040.017d*0760_001 अश्वा ह्य् एते महाबाहो तवैवाहवदुर्जयाः 04,040.017d*0760_002 योग्या रथवरे युक्ताः प्राणवन्तो जितश्रमाः 04,040.018a यस्य याते न पश्यन्ति भूमौ प्राप्तं पदं पदम् 04,040.018c दक्षिणं यो धुरं युक्तः सुग्रीवसदृशो हयः 04,040.019a यो ऽयं धुरं धुर्यवरो वामं वहति शोभनः 04,040.019c तं मन्ये मेघपुष्पस्य जवेन सदृशं हयम् 04,040.020a यो ऽयं काञ्चनसंनाहः पार्ष्णिं वहति शोभनः 04,040.020c वामं सैन्यस्य मन्ये तं जवेन बलवत्तरम् 04,040.021a यो ऽयं वहति ते पार्ष्णिं दक्षिणाम् अञ्चितोद्यतः 04,040.021c बलाहकाद् अपि मतः स जवे वीर्यवत्तरः 04,040.022a त्वाम् एवायं रथो वोढुं संग्रामे ऽर्हति धन्विनम् 04,040.022c त्वं चेमं रथम् आस्थाय योद्धुम् अर्हो मतो मम 04,040.022d*0761_001 सर्वशत्रुभिर् आयातैर् देवराज इवासुरैः 04,040.023 वैशंपायन उवाच 04,040.023*0762_001 ततो रथाद् अवस्कन्द्य वीर्यवान् अरिमर्दनः 04,040.023*0762_002 प्रणम्य देवान् गाण्डीवम् आदाय रुरुचे श्रिया 04,040.023a ततो निर्मुच्य बाहुभ्यां वलयानि स वीर्यवान् 04,040.023c चित्रे दुन्दुभिसंनादे प्रत्यमुञ्चत् तले शुभे 04,040.023d*0763_001 इन्द्रदत्ते च ते दिव्ये उद्धृत्यामुच्य कुण्डले 04,040.024a कृष्णान् भङ्गीमतः केश्ठश्वेतेनोद्ग्रथ्य वाससा 04,040.024b*0764_001 अथासो प्राङ्मुखो भूत्वा शुचिः प्रयतमानसः 04,040.024b*0764_002 अभिदध्यौ महाबाहुः सर्वास्त्राणि रथोत्तमे 04,040.024b*0764_003 ऊचुश् च पार्थं सर्वाणि प्राञ्जलीनि नृपात्मजम् 04,040.024b*0764_004 इमे स्म परमोदाराः किंकराः पाण्डुनन्दन 04,040.024b*0764_005 प्रणिपत्य ततः पार्थः समालभ्य च पाणिना 04,040.024b*0764_006 सर्वाणि मानसानीह भवतेत्य् अभ्यभाषत 04,040.024b*0764_007 प्रतिगृह्य ततो ऽस्त्राणि प्रहृष्टवदनो ऽभवत् 04,040.024b*0765_001 सस्मार दिव्यान्य् अस्त्राणि यथावद् भरतर्षभः 04,040.024b*0766_001 अभ्युपेयुर् महाभागं महास्त्राणि तदार्जुनम् 04,040.024c अधिज्यं तरसा कृत्वा गाण्डीवं व्याक्षिपद् धनुः 04,040.025a तस्य विक्षिप्यमाणस्य धनुषो ऽभून् महास्वनः 04,040.025c यथा शैलस्य महतः शैलेनैवाभिजघ्नुषः 04,040.026a सनिर्घाताभवद् भूमिर् दिक्षु वायुर् ववौ भृशम् 04,040.026b*0767_001 पपात महती चोल्का दिशो न प्रचकाशिरे 04,040.026c भ्रान्तद्विजं खं तदासीत् प्रकम्पितमहाद्रुमम् 04,040.027a तं शब्दं कुरवो ऽजानन् विस्फोटम् अशनेर् इव 04,040.027b*0768_001 तार्क्ष्यं शब्दम् इव श्रुत्वा वित्रेसुर् दीनमानसाः 04,040.027b*0768_002 यथेन्द्रो व्याक्षिपद् भीमं विस्फोटम् अशनेर् विभुः 04,040.027b*0769_001 महाशनिमहाशब्दः सदृशो ज्यास्वनो महान् 04,040.027b*0769_002 शत्रून् वीरांश् च संत्यज्य निग्रहस्थो रथे स्थितः 04,040.027c यद् अर्जुनो धनुःश्रेष्ठं बाहुभ्याम् आक्षिपद् रथे 04,040.027d@039_0000 उत्तर उवाच 04,040.027d@039_0001 एकस् त्वं पाण्डवश्रेष्ठ बहून् एतान् महारथान् 04,040.027d@039_0002 कथं जेष्यसि संग्रामे सर्वशस्त्रास्त्रपारगान् 04,040.027d@039_0003 असहायो ऽसि कौन्तेय ससहायाश् च कौरवाः 04,040.027d@039_0004 वैशंपायन उवाच 04,040.027d@039_0004 अत एव महाबाहो भीतस् तिष्ठामि ते ऽग्रतः 04,040.027d@039_0005 उवाच पार्थो मा भैषीः प्रहस्य स्वनवत् तदा 04,040.027d@039_0006 युध्यमानस्य मे वीर गन्धर्वैः सुमहाबलैः 04,040.027d@039_0007 सहायो घोषयात्रायां कस् तदासीत् सखा मम 04,040.027d@039_0008 तथा प्रतिभये तस्मिन् देवदानवसंकुले 04,040.027d@039_0009 खाण्डवे युध्यमानस्य कस् तदासीत् सखा मम 04,040.027d@039_0010 निवातकवचैः सार्धं पौलोमैश् च महाबलैः 04,040.027d@039_0011 युध्यतो देवराजार्थे कः सहायस् तदाभवत् 04,040.027d@039_0012 स्वयंवरे तु पाञ्चाल्या राजभिः सह संयुगे 04,040.027d@039_0013 युध्यतो बहुभिस् तात कः सहायस् तदाभवत् 04,040.027d@039_0014 उपजीव्य गुरुं द्रोणं शक्रं वैश्रवणं यमम् 04,040.027d@039_0015 वरुणं पावकं चैव कृपं कृष्णं च माधवम् 04,040.027d@039_0016 पिनाकपाणिनं चैव कथम् एतान् न योधये 04,040.027d@039_0017 रथं वाहय मे शीघ्रं व्येतु ते मानसो ज्वरः 04,041.001 वैशंपायन उवाच 04,041.001a उत्तरं सारथिं कृत्वा शमीं कृत्वा प्रदक्षिणम् 04,041.001c आयुधं सर्वम् आदाय ततः प्रायाद् धनंजयः 04,041.002a ध्वजं सिंहं रथात् तस्माद् अपनीय महारथः 04,041.002c प्रणिधाय शमीमूले प्रायाद् उत्तरसारथिः 04,041.003a दैवीं मायां रथे युक्त्वा विहितां विश्वकर्मणा 04,041.003c काञ्चनं सिंहलाङ्गूलं ध्वजं वानरलक्षणम् 04,041.004a मनसा चिन्तयाम् आस प्रसादं पावकस्य च 04,041.004c स च तच् चिन्तितं ज्ञात्वा ध्वजे भूतान्य् अचोदयत् 04,041.004d*0770_001 ध्वजे वानरम् उच्छ्रित्य गाण्डीवं विक्षिपन् धनुः 04,041.004d*0771_001 उत्तस्थौ चोत्तरस् तात स्मृत्वा पुनर् इहागतः 04,041.004d*0771_002 तं समाश्वास्य बीभत्सुर् अभियातुं प्रतत्वरे 04,041.005a सपताकं विचित्राङ्गं सोपासङ्गं महारथः 04,041.005b*0772_001 खात् पपात रथे तूर्णं दिव्यरूपं मनोरमम् 04,041.005b*0772_002 रथं तम् आगतं दृष्ट्वा दक्षिणं प्राकरोत् तदा 04,041.005c रथम् आस्थाय बीभत्सुः कौन्तेयः श्वेतवाहनः 04,041.006a बद्धासिः सतनुत्राणः प्रगृहीतशरासनः 04,041.006c ततः प्रायाद् उदीचीं स कपिप्रवरकेतनः 04,041.006d*0773_001 सैन्याभ्याशम् अनुप्राप्य गृहीत्वा भीमम् उत्तमम् 04,041.007a स्वनवन्तं महाशङ्खं बलवान् अरिमर्दनः 04,041.007c प्राधमद् बलम् आस्थाय द्विषतां लोमहर्षणम् 04,041.007d*0774_001 शशाङ्ककुन्दधवलं मुखे निक्षिप्य वासविः 04,041.007d*0774_002 उच्छ्वसद् गण्डयुगुलं सिराऌयाचितफालकम् 04,041.007d*0774_003 आयत्तनिम्ननयनं ह्रस्वस्थूलशिरोधरम् 04,041.007d*0774_004 अतिश्लिष्टोदरोरस्कं तिर्यग् आननशोभितम् 04,041.007d*0774_005 यावत् स्वशक्तिसामग्र्यं त्रैलोक्यं क्षोभयन्न् इव 04,041.007d*0774_006 मरुद्भिर् दशभिश् चैव प्राध्मापयद् अरिंदमः 04,041.007d*0775_001 शङ्खशब्दो ऽस्य सो ऽत्यर्थं श्रूयते कालमेघवत् 04,041.007d*0775_002 तस्य शङ्खस्य शब्देन धनुषो निस्वनेन च 04,041.007d*0775_003 वानरस्य च नादेन रथनेमिस्वनेन च 04,041.007d*0775_004 जङ्गमस्य भयं घोरम् अकरोत् पाकशासनिः 04,041.008a ततस् ते जवना धुर्या जानुभ्याम् अगमन् महीम् 04,041.008c उत्तरश् चापि संत्रस्तो रथोपस्थ उपाविशत् 04,041.009a संस्थाप्य चाश्वान् कौन्तेयः समुद्यम्य च रश्मिभिः 04,041.009b*0776_001 व्यभ्राजत रथोपस्थे भानुर् मेराव् इवोत्तरे 04,041.009b*0776_002 शङ्खशब्देन वित्रस्तं ज्याघातेन च मूर्छितम् 04,041.009c उत्तरं च परिष्वज्य समाश्वासयद् अर्जुनः 04,041.010a मा भैस् त्वं राजपुत्राग्र्य क्षत्रियो ऽसि परंतप 04,041.010c कथं पुरुषशार्दूल शत्रुमध्ये विषीदसि 04,041.011a श्रुतास् ते शङ्खशब्दाश् च भेरीशब्दाश् च पुष्कलाः 04,041.011c कुञ्जराणां च नदतां व्यूढानीकेषु तिष्ठताम् 04,041.012a स त्वं कथम् इहानेन शङ्खशब्देन भीषितः 04,041.012c विषण्णरूपो वित्रस्तः पुरुषः प्राकृतो यथा 04,041.013 उत्तर उवाच 04,041.013a श्रुता मे शङ्खशब्दाश् च भेरीशब्दाश् च पुष्कलाः 04,041.013c कुञ्जराणां च निनदा व्यूढानीकेषु तिष्ठताम् 04,041.014a नैवंविधः शङ्खशब्दः पुरा जातु मया श्रुतः 04,041.014c ध्वजस्य चापि रूपं मे दृष्टपूर्वं न हीदृशम् 04,041.014e धनुषश् चैव निर्घोषः श्रुतपूर्वो न मे क्व चित् 04,041.015a अस्य शङ्खस्य शब्देन धनुषो निस्वनेन च 04,041.015b*0777_001 अमानुषाणां शब्देन भूतानां ध्वजवासिनाम् 04,041.015c रथस्य च निनादेन मनो मुह्यति मे भृशम् 04,041.016a व्याकुलाश् च दिशः सर्वा हृदयं व्यथतीव मे 04,041.016c ध्वजेन पिहिताः सर्वा दिशो न प्रतिभान्ति मे 04,041.016e गाण्डीवस्य च शब्देन कर्णौ मे बधिरीकृतौ 04,041.016f*0778_001 तान् * * परिभाषन्तम् उत्तरं युद्धदुर्मदः 04,041.016f*0779_001 स मुहूर्तं प्रयातं तु पार्थो वैराटिम् अब्रवीत् 04,041.016f*0780_000 वैशंपायनः 04,041.016f*0780_001 पुनर् ध्वजं पुनः शङ्खं धनुश् चैव पुनः पुनः 04,041.016f*0780_002 संमूढचेता वैराटिर् अर्जुनं समुदैक्षत 04,041.016f*0780_002 अर्जुनः 04,041.016f*0780_003 स्थिरो भव महाबाहो संज्ञां चात्मानम् आनय 04,041.017 अर्जुन उवाच 04,041.017a एकान्ते रथम् आस्थाय पद्भ्यां त्वम् अवपीडय 04,041.017c दृढं च रश्मीन् संयच्छ शङ्खं ध्मास्याम्य् अहं पुनः 04,041.017d*0781_001 न भयं विद्यते चान्यन् मयि तिष्ठति संयुगे 04,041.017d*0781_002 पश्य बाहुबलं वीर युध्यतः शत्रुभिः सह 04,041.017d*0782_001 स्थिरीकुरुष्व हृदयं यथा शब्दो महान् भवेत् 04,041.017d*0783_001 एवम् उक्त्वा महाबाहुः सव्यसाची परंतपः 04,041.017d*0783_002 प्रदध्मौ च महाशङ्खं देवदत्तम् अनुत्तमम् 04,041.017d*0783_003 ज्याघोषं तलघोषं च कृत्वा भूतान्य् अमोहयत् 04,041.018 वैशंपायन उवाच 04,041.018*0784_001 ततः स पुनर् एवाथ तं शङ्खं प्राधमद् बली 04,041.018*0784_002 द्विषतां दुःखजननं सुहृदां प्रीतिवर्धनम् 04,041.018*0785_001 ततः शङ्खम् उपाध्मासीद् दारयन्न् इव पर्वतान् 04,041.018*0785_002 गुहा गिरीणां च तदा दिशः शैलांस् तथैव च 04,041.018*0785_003 उत्तरश् चापि संलीनो रथोपस्थ उपाविशत् 04,041.018*0786_001 ततो ऽर्जुनः शङ्खशब्दं चकारातीव दुःसहम् 04,041.018a तस्य शङ्खस्य शब्देन रथनेमिस्वनेन च 04,041.018c गाण्डीवस्य च घोषेण पृथिवी समकम्पत 04,041.018d*0787_001 श्रुत्वा शब्दं तदा द्रोणो गाङ्गेयं वाक्यम् अब्रवीत् 04,041.018d*0788_001 उत्तरं तु रथे दृष्ट्वा शङ्खशब्देन मोहितम् 04,041.018d*0789_001 स रथः संस्मृतस् तेन उपायाद् वानरध्वजः 04,041.018d*0790_001 तं समाश्वासयाम् आस पुनर् एव धनंजयः 04,041.018d*0791_001 ततो द्रोणो महाबुद्धिः सर्वशस्त्रभृतां वरः 04,041.018d*0791_002 उवाच ह कुरोर् मध्ये सर्वं संबोधयन्न् इव 04,041.018d*0792_000 वैशंपायनः 04,041.018d*0792_001 शङ्खशब्दं च तं श्रुत्वा मेघस्य निनदं यथा 04,041.018d*0792_002 गाण्डीवज्यास्वनेनैव विस्मयोत्फुल्ललोचनः 04,041.018d*0793_000 वैशंपायनः 04,041.018d*0793_001 भारद्वाजस् ततो द्रोणः सर्वशस्त्रभृतां वरः 04,041.018d*0793_002 राजानं चाह संप्रेक्ष्य दुर्योधनम् अरिंदमम् 04,041.019 द्रोण उवाच 04,041.019*0794_001 नदीज लङ्केशवनारिकेतुर् 04,041.019*0794_002 नगाह्वयो नाम नगारिसूनुः 04,041.019*0794_003 एषो ऽङ्गनावेषधरस् तरस्वी 04,041.019*0794_004 विजेष्यते सर्वकुरुप्रवीरान् 04,041.019*0795_001 एषा न योषा यदि योषिद् एषा 04,041.019*0795_002 तत् सैव या शुम्भनिशुम्भहन्त्री 04,041.019*0795_003 मायामयस्त्रीवपुर् आतनोति 04,041.019*0795_004 लीलायितं वा पुरुषः पुराणः 04,041.019*0796_001 यथेन्द्रजित् क्षत्रियाण्य् अङ्गनेयं 04,041.019*0796_002 गुरुर् बभाषे वचनं किलैतत् 04,041.019a यथा रथस्य निर्घोषो यथा शङ्ख उदीर्यते 04,041.019c कम्पते च यथा भूमिर् नैषो ऽन्यः सव्यसाचिनः 04,041.019d*0797_001 औत्पातिकम् इदं राजन् निमित्तं भवतीह नः 04,041.019d*0797_002 न हि पश्यामि विजयं सैन्ये ऽस्माकं परंतप 04,041.020a शस्त्राणि न प्रकाशन्ते न प्रहृष्यन्ति वाजिनः 04,041.020c अग्नयश् च न भासन्ते समिद्धास् तन् न शोभनम् 04,041.021a प्रत्य् आदित्यं च नः सर्वे मृगा घोरप्रवादिनः 04,041.021c ध्वजेषु च निलीयन्ते वायसास् तन् न शोभनम् 04,041.021e शकुनाश् चापसव्या नो वेदयन्ति महद् भयम् 04,041.022a गोमायुर् एष सेनाया रुवन् मध्ये ऽनुधावति 04,041.022c अनाहतश् च निष्क्रान्तो महद् वेदयते भयम् 04,041.022e भवतां रोमकूपाणि प्रहृष्टान्य् उपलक्षये 04,041.022f*0798_001 ध्रुवं विनाशो युद्धेन क्षत्रियाणां प्रदृश्यते 04,041.022f*0798_002 ज्योतींषि न प्रकाशन्ते दारुणा मृगपक्षिणः 04,041.022f*0798_003 उत्पाता विविधा घोरा दृश्यन्ते क्षत्रनाशनाः 04,041.022f*0798_004 विशेषत इहास्माकं निमित्तानि विनाशने 04,041.022f*0798_005 उल्काभिश् च प्रदीप्ताभिर् बाध्यते पृतना तव 04,041.022f*0798_006 वाहनान्य् अप्रहृष्टानि रुदन्तीव विशां पते 04,041.022f*0798_007 उपासते च सैन्यानि गृध्रास् तव समन्ततः 04,041.022f*0798_008 तप्स्यसे वाहिनीं दृष्ट्वा पार्थबाणप्रपीडिताम् 04,041.022f*0799_001 अनुष्णाङ्गाश् च संस्विन्ना जृम्भन्ते चाप्य् अभीक्ष्णशः 04,041.022f*0799_002 विष्टम्भन्तीह मातङ्गा मुञ्चन्त्य् अश्रूणि वाजिनः 04,041.022f*0799_003 सदा मूत्रं पुरीषं च उत्सृजन्ते पुनः पुनः 04,041.022f*0799_004 लोहितार्द्रा च पृथिवी दिशः सर्वाः प्रधूपिताः 04,041.022f*0799_005 न च सूर्यः प्रतपति महद् वेदयते भयम् 04,041.022f*0799_006 हस्तिनश् चापि वित्रस्ता योधाश् चापि वितत्रसुः 04,041.023a पराभूता च वः सेना न कश् चिद् योद्धुम् इच्छति 04,041.023c विवर्णमुखभूयिष्ठाः सर्वे योधा विचेतसः 04,041.023d*0800_001 दिशं ते दक्षिणां सर्वे विप्रेक्षन्ते पुनः पुनः 04,041.023d*0800_002 मृगाश् च पक्षिणश् चैव सव्यम् एव पतन्ति नः 04,041.023d*0800_003 वादित्रोद्धुष्टघोषाश् च न गाढं प्रस्वनन्ति नः 04,041.023d*0800_004 यथा मेघस्य निनदो गम्भीरस् तूर्णम् आयतः 04,041.023d*0800_005 श्रूयते रथनिर्घोषो नायम् अन्यो धनंजयात् 04,041.023d*0800_006 अश्वानां स्वनतां शब्दो वहतां पाकशासनिम् 04,041.023d*0800_007 वानरश् च ध्वजो नित्यो निःसङ्गं धूयते महान् 04,041.023d*0800_008 शङ्खशब्देन पार्थस्य कर्णौ मे बधिरीकृतौ 04,041.023d*0800_009 सर्वसैन्यं च वित्रस्तं नायम् अन्यो धनंजयात् 04,041.023d*0800_010 राजानम् अग्रतः कृत्वा दुर्योधनम् अरिंदमम् 04,041.023e गाः संप्रस्थाप्य तिष्ठामो व्यूढानीकाः प्रहारिणः 04,041.023f*0801_001 प्रविभज्य त्रिधा सेनां समुच्छ्रित्य ध्वजान् अपि 04,041.023f*0801_002 दिक्षु गुल्मा निवेश्यन्तां यत्ता योत्स्यामहे ऽर्जुनम् 04,041.023f*0802_001 शितैर् बाणैः प्रतप्येमां चमूम् एष धनंजयः 04,041.023f*0802_002 मूर्ध्नि सर्वनरेन्द्राणां वामपादं करिष्यति 04,041.023f*0802_003 न ह्य् एष शक्यो बीभत्सुर् जेतुं देवासुरैर् अपि 04,042.001 वैशंपायन उवाच 04,042.001a अथ दुर्योधनो राजा समरे भीष्मम् अब्रवीत् 04,042.001c द्रोणं च रथशार्दूलं कृपं च सुमहारथम् 04,042.002a उक्तो ऽयम् अर्थ आचार्यो मया कर्णेन चासकृत् 04,042.002c पुनर् एव च वक्ष्यामि न हि तृप्यामि तं ब्रुवन् 04,042.003a पराजितैर् हि वस्तव्यं तैश् च द्वादश वत्सरान् 04,042.003c वने जनपदे ऽज्ञातैर् एष एव पणो हि नः 04,042.004a तेषां न तावन् निर्वृत्तं वर्तते तु त्रयोदशम् 04,042.004c अज्ञातवासं बीभत्सुर् अथास्माभिः समागतः 04,042.005a अनिवृत्ते तु निर्वासे यदि बीभत्सुर् आगतः 04,042.005c पुनर् द्वादश वर्षाणि वने वत्स्यन्ति पाण्डवाः 04,042.006a लोभाद् वा ते न जानीयुर् अस्मान् वा मोह आविशत् 04,042.006c हीनातिरिक्तम् एतेषां भीष्मो वेदितुम् अर्हति 04,042.007a अर्थानां तु पुनर् द्वैधे नित्यं भवति संशयः 04,042.007b*0803_001 स्वार्थे सर्वे विमुह्यन्ति ये ऽपि धर्मविदो जनाः 04,042.007c अन्यथा चिन्तितो ह्य् अर्थः पुनर् भवति चान्यथा 04,042.008a उत्तरं मार्गमाणानां मत्स्यसेनां युयुत्सताम् 04,042.008c यदि बीभत्सुर् आयातस् तेषां कः स्यात् पराङ्मुखः 04,042.009a त्रिगर्तानां वयं हेतोर् मत्स्यान् योद्धुम् इहागताः 04,042.009c मत्स्यानां विप्रकारांस् ते बहून् अस्मान् अकीर्तयन् 04,042.010a तेषां भयाभिपन्नानां तद् अस्माभिः प्रतिश्रुतम् 04,042.010a*0804_001 **** **** त्रस्तानां त्राणम् इच्छताम् 04,042.010a*0804_002 अभयं याचमानानां 04,042.010c प्रथमं तैर् ग्रहीतव्यं मत्स्यानां गोधनं महत् 04,042.011a सप्तमीम् अपराह्णे वै तथा नस् तैः समाहितम् 04,042.011c अष्टम्यां पुनर् अस्माभिर् आदित्यस्योदयं प्रति 04,042.011d*0805_001 इमा गावो गृहीतव्या गते मत्स्ये गवां पदम् 04,042.011d*0806_001 इत्य् एष निश्चयो ऽस्माकं मन्त्रो ऽभून् नागसाह्वये 04,042.011d*0806_002 पाण्डवानां परिज्ञाने सर्वेषां नः परस्परम् 04,042.012a ते वा गावो न पश्यन्ति यदि व स्युः पराजिताः 04,042.012c अस्मान् वाप्य् अतिसंधाय कुर्युर् मत्स्येन संगतम् 04,042.013a अथ वा तान् उपायातो मत्स्यो जानपदैः सह 04,042.013c सर्वया सेनया सार्धम् अस्मान् योद्धुम् उपागतः 04,042.013c*0807_001 **** **** संवृतो भीमरूपया 04,042.013c*0807_002 आयातः केवलां रात्रिम् 04,042.014a तेषाम् एव महावीर्यः कश् चिद् एव पुरःसरः 04,042.014c अस्म्ठजेतुम् इहायातो मत्स्यो वापि स्वयं भवेत् 04,042.015a यद्य् एष राजा मत्स्यानां यदि बीभत्सुर् आगतः 04,042.015c सर्वैर् योद्धव्यम् अस्माभिर् इति नः समयः कृतः 04,042.015d*0808_001 शरैर् एनं सुनिशितैः पातयिष्यामि भूतले 04,042.016a अथ कस्मात् स्थिता ह्य् एते रथेषु रथसत्तमाः 04,042.016c भीष्मो द्रोणः कृपश् चैव विकर्णो द्रौणिर् एव च 04,042.017a संभ्रान्तमनसः सर्वे काले ह्य् अस्मिन् महारथाः 04,042.017c नान्यत्र युद्धाच् छ्रेयो ऽस्ति तथात्मा प्रणिधीयताम् 04,042.017d*0809_001 सर्वलोकेन वा युद्धं देवैर् वास्तु सवासवैः 04,042.018a आच्छिन्ने गोधने ऽस्माकम् अपि देवेन वज्रिणा 04,042.018c यमेन वापि संग्रामे को हास्तिनपुरं व्रजेत् 04,042.019a शरैर् अभिप्रणुन्नानां भग्नानां गहने वने 04,042.019c को हि जीवेत् पदातीनां भवेद् अश्वेषु संशयः 04,042.019e आचार्यं पृष्ठतः कृत्वा तथा नीतिर् विधीयताम् 04,042.019f*0810_001 दुर्योधनवचः श्रुत्वा रांधेयस् त्व् अब्रवीद् वचः 04,042.020a जानाति हि मतं तेषाम् अतस् त्रासयतीव नः 04,042.020c अर्जुनेनास्य संप्रीतिम् अधिकाम् उपलक्षये 04,042.021a तथा हि दृष्ट्वा बीभत्सुम् उपायान्तं प्रशंसति 04,042.021c यथा सेना न भज्येत तथा नीतिर् विधीयताम् 04,042.021d*0811_001 हेषितं ह्य् उपशृण्वाने द्रोणे सर्वं विघट्टितम् 04,042.022a अदेशिका महारण्ये ग्रीष्मे शत्रुवशं गता 04,042.022c यथा न विभ्रमेत् सेना तथा नीतिर् विधीयताम् 04,042.022d*0812_001 इष्टा हि पाण्डवा नित्यम् आचार्यस्य विशेषतः 04,042.022d*0813_001 आसयन्न् अपरार्थाश् च कथ्यते स्म स्वयं तथा 04,042.023a अश्वानां हेषितं श्रुत्वा का प्रशंसा भवेत् परे 04,042.023c स्थाने वापि व्रजन्तो वा सदा हेषन्ति वाजिनः 04,042.024a सदा च वायवो वान्ति नित्यं वर्षति वासवः 04,042.024c स्तनयित्नोश् च निर्घोषः श्रूयते बहुशस् तथा 04,042.024d*0814_001 भीषयन् पाण्डवेयेभ्यो भवान् सर्वान् इम्ठजनान् 04,042.024d*0814_002 प्रमुखे सर्वसैन्यानाम् अबद्धं बहु भाषते 04,042.024d*0814_003 यथैवाश्वान् मार्गमाणास् तान् एवाभिपरीप्सवः 04,042.024d*0814_004 हेषितान्य् एव शृण्वन्ति स्याद् इदं भवतस् तथा 04,042.025a किम् अत्र कार्यं पार्थस्य कथं वा स प्रशस्यते 04,042.025c अन्यत्र कामाद् द्वेषाद् वा रोषाद् वास्मासु केवलात् 04,042.026a आचार्या वै कारुणिकाः प्राज्ञाश् चापायदर्शिनः 04,042.026c नैते महाभये प्राप्ते संप्रष्टव्याः कथं चन 04,042.027a प्रासादेषु विचित्रेषु गोष्ठीष्व् आवसथेषु च 04,042.027c कथा विचित्राः कुर्वाणाः पण्डितास् तत्र शोभनाः 04,042.028a बहून्य् आश्चर्यरूपाणि कुर्वन्तो जनसंसदि 04,042.028c इष्वस्त्रे चारुसंधाने पण्डितास् तत्र शोभनाः 04,042.029a परेषां विवरज्ञाने मनुष्याचरितेषु च 04,042.029b*0815_001 हस्त्यश्वरथचर्यासु खरोष्ट्राजाविकर्मणि 04,042.029b*0815_002 गोधनेषु प्रतोलीषु वरद्वारमुखेषु च 04,042.029c अन्नसंस्कारदोषेषु पण्डितास् तत्र शोभनाः 04,042.030a पण्डितान् पृष्ठतः कृत्वा परेषां गुणवादिनः 04,042.030c विधीयतां तथा नीतिर् यथा वध्येत वै परः 04,042.031a गावश् चैव प्रतिष्ठन्तां सेनां व्यूहन्तु माचिरम् 04,042.031c आरक्षाश् च विधीयन्तां यत्र योत्स्यामहे परान् 04,042.031d*0816_001 यथास्माकं जयो वीर चिन्तनीयस् तथा त्वया 04,043.001 कर्ण उवाच 04,043.001a सर्वान् आयुष्मतो भीतान् संत्रस्तान् इव लक्षये 04,043.001c अयुद्धमनसश् चैव सर्वांश् चैवानवस्थितान् 04,043.001d*0817_001 यद्य् एष जामदग्न्यो वा यदि वेन्द्रः पुरंदरः 04,043.002a यद्य् एष राजा मत्स्यानां यदि बीभत्सुर् आगतः 04,043.002c अहम् आवारयिष्यामि वेलेव मकरालयम् 04,043.003a मम चापप्रमुक्तानां शराणां नतपर्वणाम् 04,043.003c नावृत्तिर् गच्छताम् अस्ति सर्पाणाम् इव सर्पताम् 04,043.004a रुक्मपुङ्खाः सुतीक्ष्णाग्रा मुक्ता हस्तवता मया 04,043.004c छादयन्तु शराः पार्थं शलभा इव पादपम् 04,043.005a शराणां पुङ्खसक्तानां मौर्व्याभिहतया दृढम् 04,043.005c श्रूयतां तलयोः शब्दो भेर्योर् आहतयोर् इव 04,043.005d*0818_001 एकैकं चतुरः पञ्च क्व चित् षष्टिं क्व चिच् छतम् 04,043.005d*0818_002 मया पश्यत मत्स्यानाम् इषुभिर् निहतान् रथान् 04,043.005d*0818_003 एकं द्वौ चतुरः पञ्च क्व चित् षष्टिं क्व चिच् छतम् 04,043.005d*0818_004 हतान् पश्यत मातङ्गान् कीर्णान् एकेषुणा मया 04,043.005d*0818_005 मद्बाहुमुक्तैर् इषुभिस् तैलधौतैः पतत्रिभिः 04,043.005d*0818_006 खद्योतैर् इव संवृत्तम् अन्तरिक्षं व्यराजताम् 04,043.006a समाहितो हि बीभत्सुर् वर्षाण्य् अष्टौ च पञ्च च 04,043.006c जातस्नेहश् च युद्धस्य मयि संप्रहरिष्यति 04,043.007a पात्रीभूतश् च कौन्तेयो ब्राह्मणो गुणवान् इव 04,043.007c शरौघान् प्रतिगृह्णातु मया मुक्तान् सहस्रशः 04,043.008a एष चैव महेष्वासस् त्रिषु लोकेषु विश्रुतः 04,043.008c अहं चापि कुरुश्रेष्ठा अर्जुनान् नावरः क्व चित् 04,043.008d*0819_001 मम हस्तप्रमुक्तानां शराणां नतपर्वणाम् 04,043.008d*0820_001 निवृत्तिर् गच्छतां नास्ति वैश्वानरसमत्विषाम् 04,043.009a इतश् चेतश् च निर्मुक्तैः काञ्चनैर् गार्ध्रवाजितैः 04,043.009c दृश्यताम् अद्य वै व्योम खद्योतैर् इव संवृतम् 04,043.009d*0821_001 तुमुलः श्रूयतां नादः षट्पदां गायताम् इव 04,043.009d*0822_001 मत्कार्मुकविमुक्तानां शराणां नतपर्वणाम् 04,043.009d*0822_002 कः सहेताग्रतः स्थातुम् अपि सर्वैः सुरासुरैः 04,043.010a अद्याहम् ऋणम् अक्षय्यं पुरा वाचा प्रतिश्रुतम् 04,043.010c धार्तराष्ट्रस्य दास्यामि निहत्य समरे ऽर्जुनम् 04,043.011a अन्तरा छिद्यमानानां पुङ्खानां व्यतिशीर्यताम् 04,043.011c शलभानाम् इवाकाशे प्रचारः संप्रदृश्यताम् 04,043.012a इन्द्राशनिसमस्पर्शं महेन्द्रसमतेजसम् 04,043.012c अर्दयिष्याम्य् अहं पार्थम् उल्काभिर् इव कुञ्जरम् 04,043.012d*0823_001 रथाद् अतिरथं शूरं सर्वशस्त्रभृतां वरम् 04,043.012d*0823_002 विवशं पार्थम् आदास्ये गरुत्मान् इव पन्नगम् 04,043.013a तम् अग्निम् इव दुर्धर्षम् असिशक्तिशरेन्धनम् 04,043.013c पाण्डवाग्निम् अहं दीप्तं प्रदहन्तम् इवाहितान् 04,043.014a अश्ववेगपुरोवातो रथौघस्तनयित्नुमान् 04,043.014c शरधारो महामेघः शमयिष्यामि पाण्डवम् 04,043.014d*0824_001 निर्दहन्तम् अनीकानि शमयिष्ये ऽर्जुनानलम् 04,043.014d*0825_001 क्षुद्रकैर् विविधैर् भल्लैर् निपतद्भिश् च मामकैः 04,043.014d*0825_002 संमूढचेताः कौन्तेयः कर्तव्यं नाभिपद्यते 04,043.015a मत्कार्मुकविनिर्मुक्ताः पार्थम् आशीविषोपमाः 04,043.015c शराः समभिसर्पन्तु वल्मीकम् इव पन्नगाः 04,043.015d*0826_001 सुतेजनै रुक्मपुङ्खैः सुपीतैर् नतपर्वभिः 04,043.015d*0826_002 आचितं पश्य कौन्तेयं कर्णिकारैर् इवाचलम् 04,043.015d*0827_001 बर्हिबर्हिणवाजानां बर्हिणां बर्हिणाम् इव 04,043.015d*0827_002 पततां पततां घोषः पततां पतताम् इव 04,043.016a जामदग्न्यान् मया ह्य् अस्त्रं यत् प्राप्तम् ऋषिसत्तमात् 04,043.016c तद् उपाश्रित्य वीर्यं च युध्येयम् अपि वासवम् 04,043.017a ध्वजाग्रे वानरस् तिष्ठन् भल्लेन निहतो मया 04,043.017c अद्यैव पततां भूमौ विनदन् भैरवान् रवान् 04,043.018a शत्रोर् मयाभिपन्नानां भूतानां ध्वजवासिनाम् 04,043.018c दिशः प्रतिष्ठमानानाम् अस्तु शब्दो दिवं गतः 04,043.018d*0828_001 क्रुद्धेनास्त्रं मया मुक्तं निर्दहेत् पृथिवीम् इमाम् 04,043.018d*0828_002 स्थितं संग्रामशिरसि पार्थम् एकाकिनं किमु 04,043.019a अद्य दुर्योधनस्याहं शल्यं हृदि चिरस्थितम् 04,043.019c समूलम् उद्धरिष्यामि बीभत्सुं पातयन् रथात् 04,043.020a हताश्वं विरथं पार्थं पौरुषे पर्यवस्थितम् 04,043.020c निःश्वसन्तं यथा नागम् अद्य पश्यन्तु कौरवाः 04,043.021a कामं गच्छन्तु कुरवो धनम् आदाय केवलम् 04,043.021c रथेषु वापि तिष्ठन्तो युद्धं पश्यन्तु मामकम् 04,043.021d*0829_001 पश्यन्तु वीर्यम् इह मामकम् अद्य नाम 04,043.021d*0829_002 मग्ने जने समनुजाः सुरसिद्धसंघाः 04,043.021d*0829_003 शक्रात्मजस्य समरे विरथीकृतस्य 04,043.021d*0829_004 एवं पुनः स विरराम कृपो बभाषे 04,044.001 कृप उवाच 04,044.001*0830_000 वैशंपायनः 04,044.001*0830_001 तस्य तद् वचनं श्रुत्वा नीतिशास्त्रविशारदः 04,044.001*0830_002 आचार्यः कुरुवीराणां कृपः शारद्वतो ऽब्रवीत् 04,044.001a सदैव तव राधेय युद्धे क्रूरतरा मतिः 04,044.001c नार्थानां प्रकृतिं वेत्थ नानुबन्धम् अवेक्षसे 04,044.002a नया हि बहवः सन्ति शास्त्राण्य् आश्रित्य चिन्तिताः 04,044.002c तेषां युद्धं तु पापिष्ठं वेदयन्ति पुराविदः 04,044.003a देशकालेन संयुक्तं युद्धं विजयदं भवेत् 04,044.003c हीनकालं तद् एवेह फलवन् न भवत्य् उत 04,044.003e देशे काले च विक्रान्तं कल्याणाय विधीयते 04,044.004a आनुकूल्येन कार्याणाम् अन्तरं संविधीयताम् 04,044.004c भारं हि रथकारस्य न व्यवस्यन्ति पण्डिताः 04,044.005a परिचिन्त्य तु पार्थेन संनिपातो न नः क्षमः 04,044.005b*0831_001 एको हि समरे शत्रून् समर्थः प्रतिबाधितुम् 04,044.005c एकः कुरून् अभ्यरक्षद् एकश् चाग्निम् अतर्पयत् 04,044.006a एकश् च पञ्च वर्षाणि ब्रह्मचर्यम् अधारयत् 04,044.006c एकः सुभद्राम् आरोप्य द्वैरथे कृष्णम् आह्वयत् 04,044.006d*0832_001 एकः किरातरूपेण स्थितं शर्वम् अयोधयत् 04,044.006e अस्मिन्न् एव वने कृष्णो हृतां कृष्णाम् अवाजयत् 04,044.007a एकश् च पञ्च वर्षाणि शक्राद् अस्त्राण्य् अशिक्षत 04,044.007b*0833_001 एको देवेश्वरं जित्वा अस्त्रराजम् अवाप्तवान् 04,044.007c एकः सांयमिनीं जित्वा कुरूणाम् अकरोद् यशः 04,044.008a एको गन्धर्वराजानं चित्रसेनम् अरिंदमः 04,044.008c विजिग्ये तरसा संख्ये सेनां चास्य सुदुर्जयाम् 04,044.008d*0834_001 पाञ्चालीं श्रीमतीं प्राप्तः क्षत्रं जित्वा स्वयंवरे 04,044.008d*0834_002 आदाय गतवान् पार्थो भवान् क्व नु गतस् तदा 04,044.009a तथा निवातकवचाः कालखञ्जाश् च दानवाः 04,044.009c दैवतैर् अप्य् अवध्यास् ते एकेन युधि पातिताः 04,044.010a एकेन हि त्वया कर्ण किं नामेह कृतं पुरा 04,044.010c एकैकेन यथा तेषां भूमिपाला वशीकृताः 04,044.011a इन्द्रो ऽपि हि न पार्थेन संयुगे योद्धुम् अर्हति 04,044.011c यस् तेनाशंसते योद्धुं कर्तव्यं तस्य भेषजम् 04,044.012a आशीविषस्य क्रुद्धस्य पाणिम् उद्यम्य दक्षिणम् 04,044.012c अविमृश्य प्रदेशिन्या दंष्ट्राम् आदातुम् इच्छसि 04,044.013a अथ वा कुञ्जरं मत्तम् एक एव चरन् वने 04,044.013c अनङ्कुशं समारुह्य नगरं गन्तुम् इच्छसि 04,044.014a समिद्धं पावकं वापि घृतमेदोवसाहुतम् 04,044.014b*0835_001 प्रावृतः कुशचीरेण पतितुं मूर्ख मन्यसे 04,044.014c घृताक्तश् चीरवासास् त्वं मध्येनोत्तर्तुम् इच्छसि 04,044.015a आत्मानं यः समुद्बध्य कण्ठे बद्ध्वा महाशिलाम् 04,044.015c समुद्रं प्रतरेद् दोर्भ्यां तत्र किं नाम पौरुषम् 04,044.016a अकृतास्त्रः कृतास्त्रं वै बलवन्तं सुदुर्बलः 04,044.016c तादृशं कर्ण यः पार्थं योद्धुम् इच्छेत् स दुर्मतिः 04,044.017a अस्माभिर् एष निकृतो वर्षाणीह त्रयोदश 04,044.017c सिंहः पाशविनिर्मुक्तो न नः शेषं करिष्यति 04,044.018a एकान्ते पार्थम् आसीनं कूपे ऽग्निम् इव संवृतम् 04,044.018c अज्ञानाद् अभ्यवस्कन्द्य प्राप्ताः स्मो भयम् उत्तमम् 04,044.018d*0836_001 उत्सृष्टं तूलराशौ तु एको ऽग्निं शमयेत् कथम् 04,044.019a सह युध्यामहे पार्थम् आगतं युद्धदुर्मदम् 04,044.019c सैन्यास् तिष्ठन्तु संनद्धा व्यूढानीकाः प्रहारिणः 04,044.019d*0837_001 युद्धायावस्थितं पार्थम् आगतं पाकशासनिम् 04,044.020a द्रोणो दुर्योधनो भीष्मो भवान् द्रौणिस् तथा वयम् 04,044.020c सर्वे युध्यामहे पार्थं कर्ण मा साहसं कृथाः 04,044.020d*0838_001 न ह्य् असंहत्य समरे पार्थं जेष्यामहे वयम् 04,044.021a वयं व्यवसितं पार्थं वज्रपाणिम् इवोद्यतम् 04,044.021c षड्रथाः प्रतियुध्येम तिष्ठेम यदि संहताः 04,044.022a व्यूढानीकानि सैन्यानि यत्ताः परमधन्विनः 04,044.022c युध्यामहे ऽर्जुनं संख्ये दानवा वासवं यथा 04,044.022d@041_0000 वैशंपायनः 04,044.022d@041_0001 कृपस्य तु वचः श्रुत्वा कर्णो राजन् युधां पतिः 04,044.022d@041_0002 पुनः प्रोवाच संक्रुद्धो गर्हयन् ब्राह्मणं कृपम् 04,044.022d@041_0003 लक्षयाम्य् अहम् आचार्यं भयाद् भक्तिं गतं रिपौ 04,044.022d@041_0004 भीतेन हि न योद्धव्यम् अहं योत्स्ये धनंजयम् 04,044.022d@041_0005 ननु वारुणम् आग्नेयं याम्यं वायव्यम् एव च 04,044.022d@041_0006 अस्त्रं ब्रह्मशिरश् चैव सत्त्वहीनश् च ते वृथा 04,044.022d@041_0007 मित्रकार्यं कृतम् इदं पितापुत्रैर् महारथैः 04,044.022d@041_0008 भर्तृपिण्डश् च निर्दिष्टो यथेष्टं गन्तुम् अर्हथ 04,044.022d@041_0009 भिक्षां हरस्व त्वं नित्यं यज्ञान् अनुचरस्व च 04,044.022d@041_0010 आमन्त्रणं हि भुङ्क्ष्वाद्य मास्मान् युद्धेन भीषय 04,044.022d@041_0011 भार्गवास्त्रं मया मुक्तं निर्दहेत् पृथिवीम् इमाम् 04,044.022d@041_0012 किं पुनः पाण्डुपुत्राणाम् एकम् अर्जुनम् आहवे 04,044.022d@041_0013 आगमिष्यन्ति पदवीं मात्स्याः पाण्डवम् आश्रिताः 04,044.022d@041_0014 तान् अहं निहनिष्यामि भवता गम्यतां गृहम् 04,044.022d@041_0015 तस्य तद् वचनं श्रुत्वा अश्वत्थामा प्रतापवान् 04,044.022d@041_0016 उवाच वदतां श्रेष्ठो दुर्योधनम् अवेक्ष्य च 04,044.022d*0839_001 यत्ताः सर्वे रथश्रेष्ठं परिवार्य समन्ततः 04,044.022d*0839_002 षड्रथाः परिकीर्यन्तां वज्रपाणिम् इवासुराः 04,045.001 अश्वत्थामोवाच 04,045.001a न च तावज् जिता गावो न च सीमान्तरं गताः 04,045.001c न हास्तिनपुरं प्राप्तास् त्वं च कर्ण विकत्थसे 04,045.001d*0840_001 बहूनि धर्मशास्त्राणि पठन्ति द्विजसत्तमाः 04,045.001d*0840_002 तेषु किं स्विद् इदं दृष्टं द्यूते जीयेत यन् नृपः 04,045.002a संग्रामान् सुबहूञ् जित्वा लब्ध्वा च विपुलं धनम् 04,045.002c विजित्य च परां भूमिं नाहुः किं चन पौरुषम् 04,045.003a पचत्य् अग्निर् अवाक्यस् तु तूष्णीं भाति दिवाकरः 04,045.003c तूष्णीं धारयते लोकान् वसुधा सचराचरान् 04,045.004a चातुर्वर्ण्यस्य कर्माणि विहितानि मनीषिभिः 04,045.004c धनं यैर् अधिगन्तव्यं यच् च कुर्वन् न दुष्यति 04,045.005a अधीत्य ब्राह्मणो वेदान् याजयेत यजेत च 04,045.005c क्षत्रियो धनुर् आश्रित्य यजेतैव न याजयेत् 04,045.005e वैश्यो ऽधिगम्य द्रव्याणि ब्रह्मकर्माणि कारयेत् 04,045.005f*0841_001 शूद्रः शुश्रूषणं कुर्यात् त्रिषु वर्णेषु नित्यशः 04,045.005f*0841_002 वन्दनायोगविधिभिर् वैतसीं वृत्तिम् आस्थितः 04,045.006a वर्तमाना यथाशास्त्रं प्राप्य चापि महीम् इमाम् 04,045.006c सत् कुर्वन्ति महाभागा गुरून् सुविगुणान् अपि 04,045.006d*0842_001 का जातिस् तेषु सूतेयं के ऽन्यमन्त्राः क्रियाश् च काः 04,045.006d*0842_002 वैशंपायनः 04,045.006d*0842_002 केयं वर्णेषु या राज्ञो वक्तृभोक्तृनियन्तृषु 04,045.006d*0842_003 दुर्योधनम् अभिप्रेक्ष्य कर्णं च कुरुसंसदि 04,045.006d*0842_004 अश्वत्थामा भृशं क्रुद्धो दुर्योधनम् अतर्जयत् 04,045.007a प्राप्य द्यूतेन को राज्यं क्षत्रियस् तोष्टुम् अर्हति 04,045.007c तथा नृशंसरूपेण यथान्यः प्राकृतो जनः 04,045.007d*0843_001 यद् वृत्तं प्राकृतैश् चीर्णं लोके सद्भिर् विगर्हितम् 04,045.008a तथावाप्तेषु वित्तेषु को विकत्थेद् विचक्षणः 04,045.008b*0844_001 बुद्धिमान् नीतिमान् राजा क्षत्रियो यदि वेतरः 04,045.008c निकृत्या वञ्चनायोगैश् चरन् वैतंसिको यथा 04,045.009a कतमद् द्वैरथं युद्धं यत्राजैषीर् धनंजयम् 04,045.009c नकुलं सहदेवं च धनं येषां त्वया हृतम् 04,045.010a युधिष्ठिरो जितः कस्मिन् भीमश् च बलिनां वरः 04,045.010c इन्द्रप्रस्थं त्वया कस्मिन् संग्रामे निर्जितं पुरा 04,045.011a तथैव कतमं युद्धं यस्मिन् कृष्णा जिता त्वया 04,045.011c एकवस्त्रा सभां नीता दुष्टकर्मन् रजस्वला 04,045.012a मूलम् एषां महत् कृत्तं सारार्थी चन्दनं यथा 04,045.012c कर्म कारयिथाः शूर तत्र किं विदुरो ऽब्रवीत् 04,045.013a यथाशक्ति मनुष्याणां शमम् आलक्षयामहे 04,045.013c अन्येषां चैव सत्त्वानाम् अपि कीटपिपीलिके 04,045.014a द्रौपद्यास् तं परिक्लेशं न क्षन्तुं पाण्डवो ऽर्हति 04,045.014c दुःखाय धार्तराष्ट्राणां प्रादुर्भूतो धनंजयः 04,045.015a त्वं पुनः पण्डितो भूत्वा वाचं वक्तुम् इहेच्छसि 04,045.015c वैरान्तकरणो जिष्णुर् न नः शेषं करिष्यति 04,045.016a नैष देवान् न गन्धर्वान् नासुरान् न च राक्षसान् 04,045.016c भयाद् इह न युध्येत कुन्तीपुत्रो धनंजयः 04,045.017a यं यम् एषो ऽभिसंक्रुद्धः संग्रामे ऽभिपतिष्यति 04,045.017c वृक्षं गरुडवेगेन विनिहत्य तम् एष्यति 04,045.018a त्वत्तो विशिष्टं वीर्येण धनुष्य् अमरराट्समम् 04,045.018c वासुदेवसमं युद्धे तं पार्थं को न पूजयेत् 04,045.019a दैवं दैवेन युध्येत मानुषेण च मानुषम् 04,045.019c अस्त्रेणास्त्रं समाहन्यात् को ऽर्जुनेन समः पुमान् 04,045.019d*0845_001 एवम् आभाष्य राधेयं दुर्योधनम् अथाब्रवीत् 04,045.020a पुत्राद् अनन्तरः शिष्य इति धर्मविदो विदुः 04,045.020c एतेनापि निमित्तेन प्रियो द्रोणस्य पाण्डवः 04,045.021a यथा त्वम् अकरोर् द्यूतम् इन्द्रप्रस्थं यथाहरः 04,045.021c यथानैषीः सभां कृष्णां तथा युध्यस्व पाण्डवम् 04,045.022a अयं ते मातुलः प्राज्ञः क्षत्रधर्मस्य कोविदः 04,045.022c दुर्द्यूतदेवी गान्धारः शकुनिर् युध्यताम् इह 04,045.023a नाक्षान् क्षिपति गाण्डीवं न कृतं द्वापरं न च 04,045.023c ज्वलतो निशितान् बाणांस् तीक्ष्णान् क्षिपति गाण्डिवम् 04,045.024a न हि गाण्डीवनिर्मुक्ता गार्ध्रपत्राः सुतेजनाः 04,045.024c अन्तरेष्व् अवतिष्ठन्ति गिरीणाम् अपि दारणाः 04,045.025a अन्तकः शमनो मृत्युस् तथाग्निर् वडवामुखः 04,045.025b*0846_001 क्षुरधारा विषं सर्पो वह्निर् इत्य् एकतः स्त्रियः 04,045.025c कुर्युर् एते क्व चिच् छेषं न तु क्रुद्धो धनंजयः 04,045.025d*0847_001 यथा सभायां द्यूतं त्वं मातुलेन सहाकरोः 04,045.025d*0847_002 तथा युध्यस्व संग्रामे सौबलेन सुरक्षितः 04,045.026a युध्यतां कामम् आचार्यो नाहं योत्स्ये धनंजयम् 04,045.026c मत्स्यो ह्य् अस्माभिर् आयोध्यो यद्य् आगच्छेद् गवां पदम् 04,045.026d@042_0000 कर्ण उवाच 04,045.026d@042_0001 सदैव द्रोणपुत्रो ऽयं पापात्मा पापपौरुषः 04,045.026d@042_0002 किम् अत्र कार्यं पार्थेन कथं वा स प्रशस्यते 04,045.026d@042_0003 अन्यत्र कामान् मोहाद् वा लोभाद् वास्मासु केवलात् 04,045.026d@042_0004 प्रशंसति दुरात्मानं पाण्डवं पापपौरुषम् 04,045.026d@042_0005 मां चापि निन्दते नित्यं द्विषतस्यैव काम्यया 04,045.026d@042_0006 तस्माद् अयं सुदुर्बुद्धिः पश्यतां मम पौरुषम् 04,045.026d@042_0006 अश्वत्थामोवाच 04,045.026d@042_0007 वाक्छूरा ब्राह्मणाः प्रोक्ता बाहुशूराश् च क्षत्रियाः 04,045.026d@042_0008 कर्ण उवाच 04,045.026d@042_0008 धनुषा चार्जुनः शूरः कर्णः शूरो मनोरथैः 04,045.026d@042_0009 सदा भीषयते सर्वां वाहिनीं ब्राह्मणो गुरुः 04,045.026d@042_0010 प्रीत्या च पाण्डुपुत्राणां दर्शयन्न् अहितं तव 04,045.026d@042_0011 सदा च वायवो वान्ति नित्यं वर्षति वासवः 04,045.026d@042_0012 अर्जुनं समरे जित्वा लब्ध्वा च विजयं महत् 04,045.026d@042_0013 ततश् छेत्स्यामि खड्गेन शिरस् ते ब्राह्मणाधम 04,045.026d@042_0013 वैशंपायन उवाच 04,045.026d@042_0014 एवम् उक्ते तु वचने कर्णेनामित्रसूदन 04,045.026d@042_0015 अश्वत्थामा ततो राजन् खड्गं जग्राह चर्म च 04,045.026d@042_0016 गृहीत्वा विमलं खड्गं चर्म चादाय सुप्रभम् 04,045.026d@042_0017 दुद्राव योद्धुं तं कर्णं सिंहः क्षुद्रमृगं यथा 04,045.026d@042_0018 तस्मिन् गृहीते खड्गे तु कर्णो ऽपि रथिनां वरः 04,045.026d@042_0019 उत्ततार रथात् तूर्णं गृह्णन् खड्गं स वीर्यवान् 04,045.026d@042_0020 ततस् तौ तु महावीर्यौ धृतास्त्रौ युद्धदुर्मदौ 04,045.026d@042_0021 अन्योन्यस्य वधं प्रेप्सू सिंहाव् इव मदोत्कटौ 04,045.026d@042_0022 तौ दृष्ट्वा सुमहावीर्यौ युद्धाय समवस्थितौ 04,045.026d@042_0023 दुर्योधनस् ततस् तूर्णं रथाद् उत्तीर्य वेगवान् 04,045.026d@042_0024 अभिगम्य गुरोः पुत्रम् अश्वत्थामानम् अब्रवीत् 04,045.026d@042_0025 अश्वत्थामन् गुरोः पुत्र क्षम्यतां द्विजसत्तम 04,045.026d@042_0026 कर्णो वक्तुं न जानाति ब्राह्मणाश् चातिकोपनाः 04,045.026d@042_0027 त्वयि संनिहितो भारो युद्धस्यैष विनिश्चयः 04,045.026d@042_0028 स तथाभिहितो राजन् राज्ञा चैव निवारितः 04,045.026d@042_0029 स्वरथं प्राप्य तूर्णं वै न च किं चिद् उवाच ह 04,045.026d@042_0030 कर्णो ऽपि स्वं रथं तूर्णम् आरुरोह नृपाज्ञया 04,046.000*0848_000 वैशंपायनः 04,046.000*0848_001 ततः शांतनवस् तत्र धर्मार्थकुशलं हितम् 04,046.000*0848_002 दुर्योधनम् इदं वाक्यम् अब्रवीत् कुरुसंसदि 04,046.001 भीष्म उवाच 04,046.001a साधु पश्यति वै द्रोणः कृपः साध्व् अनुपश्यति 04,046.001b*0849_001 आचार्यपुत्रः सहजं निश्चितं साधु भाषते 04,046.001c कर्णस् तु क्षत्रधर्मेण यथावद् योद्धुम् इच्छति 04,046.002a आचार्यो नाभिषक्तव्यः पुरुषेण विजानता 04,046.002c देशकालौ तु संप्रेक्ष्य योद्धव्यम् इति मे मतिः 04,046.003a यस्य सूर्यसमाः पञ्च सपत्नाः स्युः प्रहारिणः 04,046.003c कथम् अभ्युदये तेषां न प्रमुह्येत पण्डितः 04,046.004a स्वार्थे सर्वे विमुह्यन्ति ये ऽपि धर्मविदो जनाः 04,046.004b*0850_001 तस्मात् तत्त्वं न जानाति यत् तु कार्यं नराधिपः 04,046.004b*0850_002 धार्तराष्ट्रो हि दुर्बुद्धिः पश्यन्न् अपि धनंजयम् 04,046.004b*0850_003 नैव पश्यति नाघ्राति मन्दः क्रोधवशं गतः 04,046.004b*0850_003 वैशंपायनः 04,046.004b*0850_004 एवम् उक्त्वा तु राजानं पुनर् द्रौणिम् उवाच ह 04,046.004b*0850_005 प्राञ्जलिर् भरतश्रेष्ठः साम्ना बुद्धिमतां वरः 04,046.004c तस्माद् राजन् ब्रवीम्य् एष वाक्यं ते यदि रोचते 04,046.005a कर्णो यद् अभ्यवोचन् नस् तेजःसंजननाय तत् 04,046.005c आचार्यपुत्रः क्षमतां महत् कार्यम् उपस्थितम् 04,046.006a नायं कालो विरोधस्य कौन्तेये समुपस्थिते 04,046.006c क्षन्तव्यं भवता सर्वम् आचार्येण कृपेण च 04,046.006d*0851_001 बलस्य व्यसनान्य् आहुस् तानि धीरा मनीषिणः 04,046.006d*0851_002 मुखे भेदं च तेषां तु पापिष्ठं विदुषां मतम् 04,046.007a भवतां हि कृतास्त्रत्वं यथादित्ये प्रभा तथा 04,046.007c यथा चन्द्रमसो लक्ष्म सर्वथा नापकृष्यते 04,046.007e एवं भवत्सु ब्राह्मण्यं ब्रह्मास्त्रं च प्रतिष्ठितम् 04,046.008a चत्वार एकतो वेदाः क्षात्रम् एकत्र दृश्यते 04,046.008c नैतत् समस्तम् उभयं कस्मिंश् चिद् अनुशुश्रुमः 04,046.009a अन्यत्र भारताचार्यात् सपुत्राद् इति मे मतिः 04,046.009b*0852_001 वेदान्ताश् च पुराणानि इतिहासं पुरातनम् 04,046.009b*0852_002 जामदग्न्यम् ऋते राजन् को द्रोणाद् अधिको भवेत् 04,046.009c ब्रह्मास्त्रं चैव वेदाश् च नैतद् अन्यत्र दृश्यते 04,046.010a आचार्यपुत्रः क्षमतां नायं कालः स्वभेदने 04,046.010c सर्वे संहत्य युध्यामः पाकशासनिम् आगतम् 04,046.011a बलस्य व्यसनानीह यान्य् उक्तानि मनीषिभिः 04,046.011c मुख्यो भेदो हि तेषां वै पापिष्ठो विदुषां मतः 04,046.012 अश्वत्थामोवाच 04,046.012*0853_001 नैव न्याय्यम् इदं वाच्यम् अस्माकं पुरुषर्षभ 04,046.012*0853_002 किं तु रोषपरीतेन गुरुणा भाषिता गुणाः 04,046.012*0853_003 शत्रोर् अपि गुणा ग्राह्या दोषा वाच्या गुरोर् अपि 04,046.012*0853_004 दुर्योधन उवाच 04,046.012*0853_004 सर्वथा सर्वयत्नेन पुत्रे शिष्ये हितं वदेत् 04,046.012a आचार्य एव क्षमतां शान्तिर् अत्र विधीयताम् 04,046.012c अभिषज्यमाने हि गुरौ तद्वृत्तं रोषकारितम् 04,046.013 वैशंपायन उवाच 04,046.013a ततो दुर्योधनो द्रोणं क्षमयाम् आस भारत 04,046.013c सह कर्णेन भीष्मेण कृपेण च महात्मना 04,046.014 द्रोण उवाच 04,046.014a यद् एव प्रथमं वाक्यं भीष्मः शांतनवो ऽब्रवीत् 04,046.014c तेनैवाहं प्रसन्नो वै परम् अत्र विधीयताम् 04,046.015a यथा दुर्योधने ऽयत्ते नागः स्पृशति सैनिकान् 04,046.015c साहसाद् यदि वा मोहात् तथा नीतिर् विधीयताम् 04,046.016a वनवासे ह्य् अनिर्वृत्ते दर्शयेन् न धनंजयः 04,046.016c धनं वालभमानो ऽत्र नाद्य नः क्षन्तुम् अर्हति 04,046.017a यथा नायं समायुज्याद् धार्तराष्ट्रान् कथं चन 04,046.017c यथा च न पराजय्यात् तथा नीतिर् विधीयताम् 04,046.018a उक्तं दुर्योधनेनापि पुरस्ताद् वाक्यम् ईदृशम् 04,046.018c तद् अनुस्मृत्य गाङ्गेय यथावद् वक्तुम् अर्हसि 04,047.001 भीष्म उवाच 04,047.001a कलांशास् तात युज्यन्ते मुहूर्ताश् च दिनानि च 04,047.001c अर्धमासाश् च मासाश् च नक्षत्राणि ग्रहास् तथा 04,047.002a ऋतवश् चापि युज्यन्ते तथा संवत्सरा अपि 04,047.002c एवं कालविभागेन कालचक्रं प्रवर्तते 04,047.003a तेषां कालातिरेकेण ज्योतिषां च व्यतिक्रमात् 04,047.003c पञ्चमे पञ्चमे वर्षे द्वौ मासाव् उपजायतः 04,047.004a तेषाम् अभ्यधिका मासाः पञ्च द्वादश च क्षपाः 04,047.004c त्रयोदशानां वर्षाणाम् इति मे वर्तते मतिः 04,047.004d*0854_001 पूर्वेद्युर् एव निर्वृत्ते ततो बीभत्सुर् आगतः 04,047.004d*0855_001 गते वर्षद्वये चैव पञ्चपक्षे दिनद्वये 04,047.004d*0855_002 दिवसस्याष्टमे भागे पतत्य् एको ऽधिमासकः 04,047.005a सर्वं यथावच् चरितं यद् यद् एभिः परिश्रुतम् 04,047.005c एवम् एतद् ध्रुवं ज्ञात्वा ततो बीभत्सुर् आगतः 04,047.006a सर्वे चैव महात्मानः सर्वे धर्मार्थकोविदाः 04,047.006c येषां युधिष्ठिरो राजा कस्माद् धर्मे ऽपराध्नुयुः 04,047.006d*0856_001 कामात् क्रोधाच् च लोभाच् च कामक्रोधभयाद् अपि 04,047.006d*0856_002 स्नेहाद् वा यदि वा मोहाद् धर्मं नात्येति धर्मजः 04,047.007a अलुब्धाश् चैव कौन्तेयाः कृतवन्तश् च दुष्करम् 04,047.007c न चापि केवलं राज्यम् इच्छेयुस् ते ऽनुपायतः 04,047.008a तदैव ते हि विक्रान्तुम् ईषुः कौरवनन्दनाः 04,047.008c धर्मपाशनिबद्धास् तु न चेलुः क्षत्रियव्रतात् 04,047.009a यच् चानृत इति ख्यायेद् यच् च गच्छेत् पराभवम् 04,047.009c वृणुयुर् मरणं पार्था नानृतत्वं कथं चन 04,047.010a प्राप्ते तु काले प्राप्तव्यं नोत्सृजेयुर् नरर्षभाः 04,047.010c अपि वज्रभृता गुप्तं तथावीर्या हि पाण्डवाः 04,047.011a प्रतियुध्याम समरे सर्वशस्त्रभृतां वरम् 04,047.011b*0857_001 आगतं फाल्गुनं राजन् सर्वे तत्र न संशयः 04,047.011c तस्माद् यद् अत्र कल्याणं लोके सद्भिर् अनुष्ठितम् 04,047.011e तत् संविधीयतां क्षिप्रं मा नो ह्य् अर्थो ऽतिगात् परान् 04,047.012a न हि पश्यामि संग्रामे कदा चिद् अपि कौरव 04,047.012c एकान्तसिद्धिं राजेन्द्र संप्राप्तश् च धनंजयः 04,047.013a संप्रवृत्ते तु संग्रामे भावाभावौ जयाजयौ 04,047.013c अवश्यम् एकं स्पृशतो दृष्टम् एतद् असंशयम् 04,047.014a तस्माद् युद्धावचरिकं कर्म वा धर्मसंहितम् 04,047.014c क्रियताम् आशु राजेन्द्र संप्राप्तो हि धनंजयः 04,047.014d*0858_001 एको ऽपि समरे पार्थः पृथिवीं निर्दहेच् छरैः 04,047.014d*0858_002 भ्रातृभिः सहितस् तात किं पुनः कौरवान् रणे 04,047.014d*0858_003 तस्मात् संधिं कुरुश्रेष्ठ कुरुष्व यदि मन्यसे 04,047.015 दुर्योधन उवाच 04,047.015a नाहं राज्यं प्रदास्यामि पाण्डवानां पितामह 04,047.015b*0859_001 ग्रामं सेनां च दासीं च स्वल्पं द्रव्यम् अपि प्रभो 04,047.015c युद्धावचारिकं यत् तु तच् छीघ्रं संविधीयताम् 04,047.015d*0860_000 वैशंपायनः 04,047.015d*0860_001 भीष्मस्योपरते वाक्ये तथा दुर्योधनस्य च 04,047.015d*0860_002 प्राप्तम् अर्थ्यं च यद् वाक्यं द्रोणश् चाह द्विजोत्तमः 04,047.016 भीष्म उवाच 04,047.016*0861_001 यत् तु युद्धाय चरितं भवेद् वा धर्मसंहितम् 04,047.016*0861_002 कस् त्वया सदृशो लोके भूयस् त्वं वक्तुम् अर्हसि 04,047.016a अत्र या मामकी बुद्धिः श्रूयतां यदि रोचते 04,047.016b*0862_001 सर्वथा हि मया श्रेयो वक्तव्यं कुरुनन्दन 04,047.016c क्षिप्रं बलचतुर्भागं गृह्य गच्छ पुरं प्रति 04,047.016e ततो ऽपरश् चतुर्भागो गाः समादाय गच्छतु 04,047.017a वयं त्व् अर्धेन सैन्येन प्रतियोत्स्याम पाण्डवम् 04,047.017b*0863_001 अहं द्रोणश् च कर्णश् च अश्वत्थामा कृपस् तथा 04,047.017b*0863_002 प्रतियोत्स्याम बीभत्सुम् आगतं कृतनिश्चयम् 04,047.017b*0864_001 एवं राजा सुगुप्तः स्यान् न क्लैब्यम् अनुपश्यति 04,047.017c मत्स्यं वा पुनर् आयातम् अथ वापि शतक्रतुम् 04,047.017d*0865_001 अहम् आवारयिष्यामि वेलेव मकरालयम् 04,047.017d*0866_001 युध्याम सह संहत्य पाकशासनिम् आगतम् 04,047.017d*0867_000 वैशंपायनः 04,047.017d*0867_001 द्रोणस्योपरते वाक्ये भीष्मः प्रोवाच बुद्धिमान् 04,047.017d*0868_000 वैशंपायन उवाच 04,047.017d*0868_001 तद् वाक्यं रुरुचे तेषां भीष्मेणोक्तं महात्मना 04,047.017d*0868_002 तथा हि कृतवान् राजा कौरवाणाम् अनन्तरम् 04,047.017d*0868_003 भीष्मः प्रस्थाप्य राजानं गोधनं तद् अनन्तरम् 04,047.017d*0868_004 सेनामुख्यान् व्यवस्थाप्य व्यूहितुं संप्रचक्रमे 04,047.018a आचार्यो मध्यतस् तिष्ठत्व् अश्वत्थामा तु सव्यतः 04,047.018c कृपः शारद्वतो धीमान् पार्श्वं रक्षतु दक्षिणम् 04,047.018d*0869_001 विकर्णश् च महावीर्यो दुर्मुखश् च परंतपः 04,047.018d*0869_002 शकुनिः सौबलश् चैव दुःसहश् च महाबलः 04,047.018d*0869_003 द्रोणस्य पार्श्वम् अजिताः पालयन्तु महारथाः 04,047.019a अग्रतः सूतपुत्रस् तु कर्णस् तिष्ठतु दंशितः 04,047.019c अहं सर्वस्य सैन्यस्य पश्चात् स्थास्यामि पालयन् 04,047.019d*0870_001 सर्वे महारथाः शूरा महेष्वासा महाबलाः 04,047.019d*0870_002 वैशंपायनः 04,047.019d*0870_002 युध्यन्तु पाण्डवश्रेष्ठम् आगतं यत्नतो युधि 04,047.019d*0870_003 अभेद्यं परसैन्यानां व्यूहं व्यूह्य कुरूत्तमः 04,047.019d*0870_004 वज्रगर्भं व्रीहिमुखं पद्मचन्द्रार्धमण्डलम् 04,047.019d*0870_005 तस्य व्यूहस्य पश्चार्धे भीष्मश् चाथोद्यतायुधः 04,047.019d*0870_006 सौवर्णं तालम् उच्छ्रित्य रथे तिष्ठन्न् अशोभत 04,048.001 वैशंपायन उवाच 04,048.001a तथा व्यूढेष्व् अनीकेषु कौरवेयैर् महारथैः 04,048.001c उपायाद् अर्जुनस् तूर्णं रथघोषेण नादयन् 04,048.002a ददृशुस् ते ध्वजाग्रं वै शुश्रुवुश् च रथस्वनम् 04,048.002c दोधूयमानस्य भृशं गाण्डीवस्य च निस्वनम् 04,048.002d*0871_001 त्रिकोशमात्रं गत्वा तु पाण्डवः श्वेतवाहनः 04,048.002d*0871_002 सेनामुखम् अभिप्रेक्ष्य पार्थो वैराटिम् अब्रवीत् 04,048.002d*0871_003 राजानं नात्र पश्यामि रथानीके व्यवस्थितम् 04,048.002d*0871_004 दक्षिणं पक्षम् आस्थाय कुरवो यान्त्य् उदङ्मुखाः 04,048.002d*0871_005 उत्सृज्यैतद् रथानीकं महेष्वासाभिरक्षितम् 04,048.002d*0871_006 गवाग्रम् अभितो याहि यावत् पश्यामि मे रिपुम् 04,048.002d*0871_007 गवाग्रम् अभितो गत्वा गाश् चाशु विनिवर्तय 04,048.002d*0871_008 यावद् एते निवर्तन्ते कुरवो जवम् आस्थिताः 04,048.002d*0871_009 तावद् एव पशून् सर्वान् निवर्तिष्ये तवाभिभो 04,048.002d*0871_010 इत्य् उक्त्वा समरे पार्थो वैराटिम् अपराजितः 04,048.002d*0871_011 सव्यं पक्षम् अनुप्राप्य जवेनाश्वान् अचोदयत् 04,048.002d*0871_012 ततो ऽभ्यवादयत् पार्थो भीष्मं शांतनवं कृपम् 04,048.002d*0871_013 द्वाभ्यां द्वाभ्यां तथाचार्यं द्रोणं च निशितैः शरैः 04,048.002d*0872_001 द्रोणं कृपं च भीष्मं च पृषत्कैर् अभ्यवादयत् 04,048.003a ततस् तत् सर्वम् आलोक्य द्रोणो वचनम् अब्रवीत् 04,048.003b*0873_000 द्रोणः 04,048.003b*0873_001 न कश् चिद् योद्धुम् इच्छेत न च गुप्तं स्वजीवितम् 04,048.003b*0873_002 अयं वीरश् च शूरश् च दुर्धर्षश् चैव संयुगे 04,048.003c महारथम् अनुप्राप्तं दृष्ट्वा गाण्डीवधन्विनम् 04,048.004a एतद् ध्वजाग्रं पार्थस्य दूरतः संप्रकाशते 04,048.004c एष घोषः सजलदो रोरवीति च वानरः 04,048.004d*0874_001 अवस्थाय रथं याति गाण्डीवं विक्षिपन् धनुः 04,048.004d*0874_002 अश्वानां स्तनतां शब्दो वहतां पाकशासनिम् 04,048.004d*0874_003 रथस्याम्बुधरस्येव श्रूयते भृशदारुणः 04,048.004d*0874_004 दारयन्न् इव तेजस्वी वसुधां वासवात्मजः 04,048.004d*0875_001 एष उदार आयाति रथे च रथिनां वरः 04,048.005a एष तिष्ठन् रथश्रेष्ठो रथे रथवरप्रणुत् 04,048.005b*0876_001 एष दृष्ट्वा रथानीकम् अस्माकम् अरिमर्दनः 04,048.005b*0876_002 ह्रीमान् वदान्यो धृतिमान् सत्करोति च पाण्डवः 04,048.005c उत्कर्षति धनुःश्रेष्ठं गाण्डीवम् अशनिस्वनम् 04,048.006a इमौ हि बाणौ सहितौ पादयोर् मे व्यवस्थितौ 04,048.006b*0877_001 बन्धुर् आग्रौ निखातौ मे चित्रपुङ्खावजिह्मगौ 04,048.006c अपरौ चाप्य् अतिक्रान्तौ कर्णौ संस्पृश्य मे शरौ 04,048.006d*0878_001 संस्पृशन्तावतिक्रान्तौ पृष्ट्वैवानामयं भृशम् 04,048.006d*0879_001 चिरदृष्टो ऽयम् अस्माभिः प्रज्ञावान् बान्धवप्रियः 04,048.006d*0879_002 अतीव ज्वलितो लक्ष्म्या पाण्डुपुत्रो धनंजयः 04,048.007a निरुष्य हि वने वासं कृत्वा कर्मातिमानुषम् 04,048.007c अभिवादयते पार्थः श्रोत्रे च परिपृच्छति 04,048.007d*0880_001 कुशलं परिपृष्ट्वा च गतास् ते कङ्कवाससः 04,048.007d*0881_001 अमर्षेणाभिसंपूर्णो दुःखेन प्रतिबोधितः 04,048.007d*0881_002 अद्येमां भारतीं सेनाम् एको नाशयते ध्रुवम् 04,048.007d*0881_003 द्व्यधिकं दश उष्य वत्सराणां 04,048.007d*0881_004 स्वजनेनाविदितस् त्रयोदशं च 04,048.007d*0881_005 ज्वलते रथम् आस्थितः किरीटी 04,048.007d*0881_006 तम इव रात्रिजम् अभ्युदस्य सूर्यः 04,048.007d*0882_001 रथी शरी चारुतली निषङ्गी 04,048.007d*0882_002 शङ्खी पताकी कवची किरीटी 04,048.007d*0882_003 खड्गी च धन्वी च विभाति पार्थः 04,048.007d*0882_004 शिखी वृतः स्रुग्भिर् इवाज्यसिक्तः 04,048.007d*0883_000 वैशंपायनः 04,048.007d*0883_001 तम् अदूरम् उपायान्तं दृष्ट्वा पाण्डवम् अर्जुनम् 04,048.007d*0883_002 नारयः प्रेक्षितुं शेकुस् तपस्यन्तं यथा रविम् 04,048.007d*0883_003 स तं दृष्ट्वा रथानीकं पार्थः सारथिम् अब्रवीत् 04,048.008 अर्जुन उवाच 04,048.008a इषुपाते च सेनाया हयान् संयच्छ सारथे 04,048.008c यावत् समीक्षे सैन्ये ऽस्मिन् क्वासौ कुरुकुलाधमः 04,048.008d*0884_001 रत्नवैडूर्यविकृतं मणिप्रवरभूषितम् 04,048.008d*0884_002 परिजानाम्य् अहं तस्य ध्वजं दूरात् समुच्छ्रितम् 04,048.008d*0884_003 यद्य् एनम् इह पश्यामि दुर्बुद्धिम् अतिमानिनम् 04,048.008d*0884_004 यमाय प्रेषयिष्यामि सहायो ऽस्य यदीश्वरः 04,048.009a सर्वान् अन्यान् अनादृत्य दृष्ट्वा तम् अतिमानिनम् 04,048.009c तस्य मूर्ध्नि पतिष्यामि तत एते पराजिताः 04,048.010a एष व्यवस्थितो द्रोणो द्रौणिश् च तदनन्तरम् 04,048.010c भीष्मः कृपश् च कर्णश् च महेष्वासा व्यवस्थिताः 04,048.011a राजानं नात्र पश्यामि गाः समादाय गच्छति 04,048.011c दक्षिणं मार्गम् आस्थाय शङ्के जीवपरायणः 04,048.012a उत्सृज्यैतद् रथानीकं गच्छ यत्र सुयोधनः 04,048.012c तत्रैव योत्स्ये वैराटे नास्ति युद्धं निरामिषम् 04,048.012e तं जित्वा विनिवर्तिष्ये गाः समादाय वै पुनः 04,048.012f*0885_001 (9c) सिंहः क्षुद्रमृगस्येव पतिष्ये तस्य मूर्धनि 04,048.012f*0885_002 हनिष्यामि तम् एवाशु शरैर् गाण्डीवनिःसृतैः 04,048.012f*0885_003 (9d) तस्मिन् हते भविष्यन्ति सर्व एव पराजिताः 04,048.012f*0885_004 शरैः समर्पयिष्यामि धार्तराष्ट्रं ससौबलम् 04,048.012f*0885_005 असभ्यानां च वक्तारं कुरूणां किल किल्बिषम् 04,048.012f*0885_006 (11a,12d) राजानं नेह पश्यामि निरामिषम् इदं बलम् 04,048.012f*0885_007 अभिद्रवे ह राजानं व्यक्तम् इत्य् अत्र निर्भयः 04,048.012f*0885_008 (10ab) आस्थितो मध्यमाचार्यो ह्य् अश्वत्थामा त्व् अनन्तरम् 04,048.012f*0885_009 (10cd) कृपकर्णौ पुरस्तात् तु महेष्वासौ व्यवस्थितौ 04,048.012f*0885_010 भूरिश्रवाः सोमदत्तो बाह्लीकश् च जयद्रथः 04,048.012f*0885_011 (11c) दक्षिणं पक्षम् आश्रित्य स्थिता युद्धविशारदाः 04,048.012f*0885_012 साल्वराजो द्युमत्सेनो वृषसेनश् च सौबलः 04,048.012f*0885_013 दशार्णश् चैव कालिङ्गो वामं पक्षं समाश्रिताः 04,048.012f*0885_014 पृष्ठतः कुरुमुख्यस् तु भीष्मस् तिष्ठति दंसितः 04,048.012f*0885_015 अर्धसैन्येन बलवान् सर्वेषां नः पितामहः 04,048.012f*0885_016 (11ab) दुर्योधनं न पश्यामि क्व नु राजा स गच्छति 04,048.012f*0885_017 (12ab) उत्सृजइतद् रथानीकं याहि यत्र सुयोधनः 04,048.012f*0885_018 (12ef) तं हत्वा विनिवर्तिष्ये गाः स आदाय गच्छति 04,048.012f*0885_019 गवाग्रम् अभितो याहि यत्र राजा भविष्यति 04,048.012f*0886_001 इत्य् उक्त्वा समरे पार्थो वैराटिम् अपराजितः 04,048.012f*0886_002 संस्पृशानो धनुर् दिव्यं त्वरमाणो ऽगमत् तदा 04,048.012f*0886_003 ततो भीष्मो ऽब्रवीद् वाक्यं कुरुमध्ये परंतपः 04,048.012f*0886_004 चिरदृष्टो ऽयम् अस्माभिर् धर्मज्ञो बान्धवप्रियः 04,048.012f*0886_005 अतीव ज्वलते लक्ष्म्या पाकशासनिर् अच्युतः 04,048.012f*0886_006 एष दुर्योधनं पार्थो मार्गते विकृतिं स्मरन् 04,048.012f*0886_007 सेनाम् अत्यर्थम् आलोक्य त्वरते ग्रहणे कृतम् 04,048.012f*0886_008 मृगं सिंह इवादातुम् ईक्षते पाकशासनिः 04,048.012f*0887_001 पश्चाद् एते प्रदातव्या इति मे वर्तते मतिः 04,048.013 वैशंपायन उवाच 04,048.013a एवम् उक्तः स वैराटिर् हयान् संयम्य यत्नतः 04,048.013c नियम्य च ततो रश्मीन् यत्र ते कुरुपुंगवाः 04,048.013e अचोदयत् ततो वाहान् यतो दुर्योधनस् ततः 04,048.014a उत्सृज्य रथवंशं तु प्रयाते श्वेतवाहने 04,048.014c अभिप्रायं विदित्वास्य द्रोणो वचनम् अब्रवीत् 04,048.015a नैषो ऽन्तरेण राजानं बीभत्सुः स्थातुम् इच्छति 04,048.015c तस्य पार्ष्णिं ग्रहीष्यामो जवेनाभिप्रयास्यतः 04,048.016a न ह्य् एनम् अभिसंक्रुद्धम् एको युध्येत संयुगे 04,048.016c अन्यो देवात् सहस्राक्षात् कृष्णाद् वा देवकीसुतात् 04,048.016d*0888_001 आचार्यप्रवराद् वापि भारद्वाजान् महारथात् 04,048.017a किं नो गावः करिष्यन्ति धनं वा विपुलं तथा 04,048.017c दुर्योधनः पार्थजले पुरा नौर् इव मज्जति 04,048.017d*0889_001 इत्य् उक्त्वा समरे भीष्मः सेनया सह कौरवः 04,048.017d*0889_002 वैशंपायनः 04,048.017d*0889_002 अन्वधावत् तदा पार्थं धार्तराष्ट्रस्य रक्षणे 04,048.017d*0889_003 त्रिकोशमात्रं गत्वा तु पार्थो वैराटिम् अब्रवीत् 04,048.017d*0889_004 इषुपातेन सेनायाः स्थापयाश्वान् अरिंदम 04,048.017d*0889_005 एतद् अग्रं गवां दृष्टं मन्दं वाहय सारथे 04,048.017d*0889_006 याह्य् उत्तरेण सेनाया गाश् चैव प्रविभज्य च 04,048.017d*0889_007 परिक्षिप्य गवां यूथम् अत्र योत्स्ये सुयोधनम् 04,048.017d*0889_008 गच्छन्ति सत्वरं गावः सगोपाः परिमोचय 04,048.017d*0889_009 तत्र गत्वा पशून् वीर सगोपान् परिमोचय 04,048.017d*0889_010 अन्तरेण च सेनायाः प्राङ्मुखो गच्छ चोत्तर 04,048.017d*0889_011 इमे त्व् अतिरथाः सर्वे मम वीर्यपराक्रमम् 04,048.017d*0889_012 पश्यन्तु कुरवो युद्धे महेन्द्रस्येव दानवाः 04,048.018a तथैव गत्वा बीभत्सुर् नाम विश्राव्य चात्मनः 04,048.018b*0890_001 निशिताग्र्ठछरांस् तीक्ष्णान् मुमोचान्तकसंनिभान् 04,048.018c शलभैर् इव तां सेनां शरैः शीघ्रम् अवाकिरत् 04,048.018d*0891_001 निरावकाशम् अभवच् छरैः क्षिप्तैः किरीटिना 04,048.018d*0892_001 सा चापि बहुला सेना पार्थबाणाभिपीडिता 04,048.019a कीर्यमाणाः शरौघैस् तु योधास् ते पार्थचोदितैः 04,048.019c नापश्यन् नावृतां भूमिम् अन्तरिक्षं च पत्रिभिः 04,048.019d*0893_001 गाश् चैव हि न पश्यन्ति पार्थमुक्तैर् अजिह्मगैः 04,048.019d*0893_002 अर्जुनस् तु तदा हृष्टो दर्शयन् वीर्यम् आत्मनः 04,048.019d*0893_003 पीडयाम् आस सैन्यानि गाण्डीवप्रसृतैः शरैः 04,048.020a तेषां नात्मनिनो युद्धे नापयाने ऽभवन् मतिः 04,048.020c शीघ्रत्वम् एव पार्थस्य पूजयन्ति स्म चेतसा 04,048.020d*0894_001 चन्द्रावदातं सामुद्रं कुरुसैन्यभयंकरम् 04,048.021a ततः शङ्खं प्रदध्मौ स द्विषतां लोमहर्षणम् 04,048.021c विस्फार्य च धनुःश्रेष्ठं ध्वजे भूतान्य् अचोदयत् 04,048.022a तस्य शङ्खस्य शब्देन रथनेमिस्वनेन च 04,048.022b*0895_001 गाण्डीवस्य च घोषेण पृथिवी समकम्पत 04,048.022c अमानुषाणां तेषां च भूतानां ध्वजवासिनाम् 04,048.022d*0896_001 शब्देन महता राजन् संत्रस्तं गोधनं महत् 04,048.022d*0897_001 वियद्गतानां देवानां मानुषाणां रवेण च 04,048.023a ऊर्ध्वं पुच्छान् विधुन्वाना रेभमाणाः समन्ततः 04,048.023c गावः प्रतिन्यवर्तन्त दिशम् आस्थाय दक्षिणाम् 04,048.023d@043_0001 ततः स समरे वीरो बीभत्सुः शत्रुपूगहा 04,048.023d@043_0002 गोपालांश् चोदयाम् आस गाश् चैताश् चोदयेति च 04,048.023d@043_0003 उत्तरं चाह बीभत्सुर् हर्षयन् पाण्डुनन्दनः 04,048.023d@043_0004 गवाम् अग्रं समीक्षस्व गाश् चैवाशु निवर्तय 04,048.023d@043_0005 यावद् एते निवर्तन्ते कुरवो जवम् आस्थिताः 04,048.023d@043_0006 याह्य् उत्तरेण गाश् चैताः सैन्यानां च नृपात्मज 04,048.023d@043_0007 पश्यन्तु कुरवः सर्वे मम वीर्यपराक्रमम् 04,048.023d@043_0008 ते लाभम् इव मन्वानाः कुरवो ऽर्जुनम् आहवे 04,048.023d@043_0009 दृष्ट्वा यान्तम् अदूरस्थं क्षिप्रम् अभ्यपतन् रथैः 04,048.023d@043_0010 हस्त्यश्वपरिवारेण महताभिविराजता 04,048.023d@043_0011 योधैः प्रासासिहस्तैश् च चापबाणोद्यतायुधैः 04,048.023d@043_0012 तान्य् अनीकान्य् अशोभन्त कुरूणाम् आततायिनाम् 04,048.023d@043_0013 संसर्पन्त इवाकाशे विद्युत्वन्तो बलाहकाः 04,048.023d@043_0014 तानि दृष्ट्वा ह्य् अनीकानि निवर्तितरथानि च 04,048.023d@043_0015 पार्थो ऽपि वायुवद् घोरं सैन्याग्रं व्यधुनोच् छरैः 04,049.001 वैशंपायन उवाच 04,049.001a स शत्रुसेनां तरसा प्रणुद्य; गास् ता विजित्याथ धनुर्धराग्र्यः 04,049.001c दुर्योधनायाभिमुखं प्रयातो; भूयो ऽर्जुनः प्रियम् आजौ चिकीर्षन् 04,049.002a गोषु प्रयातासु जवेन मत्स्यान्; किरीटिनं कृतकार्यं च मत्वा 04,049.002b*0898_001 पशून् समादाय ततो निवृत्ता 04,049.002b*0898_002 गोपागणाः स्वान् प्रययुश् च राष्ट्रान् 04,049.002b*0899_000 वैशंपायनः 04,049.002b*0899_001 ततस् त्रीणि सहस्राणि रथानां च धनुष्मताम् 04,049.002b*0899_002 घोराणि कुरुवीराणां पर्यकीर्यन्त भारत 04,049.002b*0899_003 कर्णो रथसहस्रेण प्रत्यतिष्ठद् धनंजयम् 04,049.002b*0899_004 भीष्मः शांतनवो धीमान् सहस्रेण पुरस्कृतः 04,049.002b*0899_005 तथा रथसहस्रेण भ्रातृभिः परिवारितः 04,049.002b*0899_006 पश्चाद् दुर्योधनो ऽतिष्ठद् धस्तावापी श्रिया ज्वलन् 04,049.002b*0899_007 अतिष्ठन्न् अवकाशेषु पादाताः सह वाजिभिः 04,049.002b*0899_008 भीमरूपाश् च मातङ्गास् तोमराङ्कुशचोदिताः 04,049.002b*0899_009 तानि दृष्ट्वा ह्य् अनीकानि विततानि महात्मनाम् 04,049.002b*0899_010 वैराटिम् उत्तरं तं तु प्रत्यभाषत पाण्डवः 04,049.002b*0900_001 वर्मिता वाजिनो ऽतिष्ठन् सहारूढैः प्रहारिभिः 04,049.002b*0901_001 तत्र तत्रावकाशेषु पादाताश् च सहस्रशः 04,049.002c दुर्योधनायाभिमुखं प्रयान्तं; कुरुप्रवीराः सहसाभिपेतुः 04,049.002d*0902_000 उत्तर उवाच 04,049.002d*0902_001 पुरं प्रतिनिवर्तस्व पार्थ प्रहरतां वर 04,049.002d*0902_002 गावस् त्वया जिताश् चेमाः किं युद्धेनेति वै वृथा 04,049.002d*0902_003 संदिग्धे ऽर्थे न युध्येत पुष्टे वापि बले सति 04,049.002d*0902_004 त्वयैकेन बहूनां हि विग्रहेण तु किं वृथा 04,049.002d*0902_005 श्रुत्वैतद् अर्जुनो वाक्यं वैराटेर् भीतवत् तदा 04,049.002d*0902_006 प्रहस्य प्राह तं भूयो मा भैः पश्येह कौतुकम् 04,049.002d*0902_007 बहूनि दृष्टपूर्वाणि प्राग् युद्धान्य् उत्तर त्वया 04,049.002d*0902_008 पश्येमम् एवं संग्रामं बहूनाम् एककेन यत् 04,049.002d*0902_009 ततो दुर्योधनं यान्तम् अर्जुनं तरसा तदा 04,049.002d*0902_010 रथाग्र्याः कौरवेन्द्रस्य निपेतुः सहसाखिलाः 04,049.003a तेषाम् अनीकानि बहूनि गाढं; व्यूढानि दृष्ट्वा बहुलध्वजानि 04,049.003c मत्स्यस्य पुत्रं द्विषतां निहन्ता; वैराटिम् आमन्त्र्य ततो ऽभ्युवाच 04,049.003d*0903_000 अर्जुनः 04,049.003d*0903_001 सुसंगृहीतैर् अथ रश्मिभिस् त्वं 04,049.003d*0903_002 हयान् नियम्य प्रसमीक्ष्य यत्तः 04,049.003d*0903_003 संप्रेषयाशु प्रतिवीरम् एनं 04,049.003d*0903_004 वैकर्तनं योधयितुं वृणोमि 04,049.003d*0903_005 यां हस्तिकक्ष्यां बहुधा विचित्रां 04,049.003d*0903_006 स्तम्भे रथे पश्यसि दर्शनीयाम् 04,049.003d*0903_007 विवर्तमानं ज्वलनप्रकाशं 04,049.003d*0903_008 वैकर्तनस्यैतद् अनीकम् अग्र्यम् 04,049.004a एतेन तूर्णं प्रतिपादयेमाञ्; श्वेतान् हयान् काञ्चनरश्मियोक्त्रान् 04,049.004c जवेन सर्वेण कुरु प्रयत्नम्; आसादयैतद् रथसिंहवृन्दम् 04,049.005a गजो गजेनेव मया दुरात्मा; यो योद्धुम् आकाङ्क्षति सूतपुत्रः 04,049.005b*0904_001 तद् अद्य युद्धं कुरुवीरमध्ये 04,049.005b*0904_002 करोमि तं याहि तथाप्रवृत्तः 04,049.005c तम् एव मां प्रापय राजपुत्र; दुर्योधनापाश्रयजातदर्पम् 04,049.005d*0905_001 तं पातयिष्यामि रथस्य मध्ये 04,049.005d*0905_002 सहस्रनेत्रो ऽशनिनेव वृत्रम् 04,049.005d*0906_001 गाण्डीवमुक्तैर् इषुभिः सिताग्रैः 04,049.005d*0907_001 शरैः सुतीक्ष्णैर् हृदयं विभिद्य 04,049.006a स तैर् हयैर् वातजवैर् बृहद्भिः; पुत्रो विराटस्य सुवर्णकक्ष्यैः 04,049.006c विध्वंसयंस् तद्रथिनाम् अनीकं; ततो ऽवहत् पाण्डवम् आजिमध्ये 04,049.006d*0908_001 तम् आपतन्तं परमेण तेजसा 04,049.006d*0908_002 समीक्ष्य वैकर्तनम् अभ्यरक्षन् 04,049.006d*0908_003 अभ्यद्रवंस् ते रथवीरवृन्दा 04,049.006d*0908_004 व्याघ्रेण चाक्रान्तम् इवर्षभं रणे 04,049.006d*0908_005 चित्राङ्गदश् चित्ररथश् च वीरः 04,049.006d*0908_006 संग्रामजिद् दुःसहचित्रसेनौ 04,049.006d*0908_007 विविंशतिर् दुर्जयदुर्मुखौ च 04,049.006d*0908_008 विकर्णदुःशासनसौबलाश् च 04,049.006d*0908_009 शोणो निषेधश् च तम् अन्वयुस् ते 04,049.006d*0908_010 वैकर्तनं शीघ्रतरं युवानः 04,049.006d*0908_011 पुत्रा ययुस् ते सहसोदराश् च 04,049.006d*0908_012 वैकर्तनं पार्थगतं समीक्ष्य 04,049.006d*0908_013 प्रगृह्य चापानि महाबला रणे 04,049.006d*0908_014 धनंजयं पर्यकिरञ् छरौघैः 04,049.006d*0908_015 तेषां दृढज्याकृतनैकतन्त्रीं 04,049.006d*0908_016 प्रासोपवीणां शरसंघकोणाम् 04,049.006d*0908_017 कराग्रयन्त्रां स्थिरचापदण्डां 04,049.006d*0908_018 वीणाम् उपावादयद् आशु पार्थः 04,049.007a तं चित्रसेनो विशिखैर् विपाठैः; संग्रामजिच् छत्रुसहो जयश् च 04,049.007c प्रत्युद्ययुर् भारतम् आपतन्तं; महारथाः कर्णम् अभीप्समानाः 04,049.008a ततः स तेषां पुरुषप्रवीरः; शरासनार्चिः शरवेगतापः 04,049.008c व्रातान् रथानाम् अदहत् स मन्युर्; वनं यथाग्निः कुरुपुंगवानाम् 04,049.009a तस्मिंस् तु युद्धे तुमुले प्रवृत्ते; पार्थं विकर्णो ऽतिरथं रथेन 04,049.009c विपाठवर्षेण कुरुप्रवीरो; भीमेन भीमानुजम् आससाद 04,049.010a ततो विकर्णस्य धनुर् विकृष्य; जाम्बूनदाग्र्योपचितं दृढज्यम् 04,049.010c अपातयद् ध्वजम् अस्य प्रमथ्य; छिन्नध्वजः सो ऽप्य् अपयाज् जवेन 04,049.011a तं शात्रवाणां गणबाधितारं; कर्माणि कुर्वाणम् अमानुषाणि 04,049.011c शत्रुंतपः कोपम् अमृष्यमाणः; समर्पयत् कूर्मनखेन पार्थम् 04,049.012a स तेन राज्ञातिरथेन विद्धो; विगाहमानो ध्वजिनीं कुरूणाम् 04,049.012c शत्रुंतपं पञ्चभिर् आशु विद्ध्वा; ततो ऽस्य सूतं दशभिर् जघान 04,049.013a ततः स विद्धो भरतर्षभेण; बाणेन गात्रावरणातिगेन 04,049.013c गतासुर् आजौ निपपात भूमौ; नगो नगाग्राद् इव वातरुग्णः 04,049.014a रथर्षभास् ते तु रथर्षभेण; वीरा रणे वीरतरेण भग्नाः 04,049.014c चकम्पिरे वातवशेन काले; प्रकम्पितानीव महावनानि 04,049.015a हतास् तु पार्थेन नरप्रवीरा; भूमौ युवानः सुषुपुः सुवेषाः 04,049.015c वसुप्रदा वासवतुल्यवीर्याः; पराजिता वासवजेन संख्ये 04,049.015e सुवर्णकार्ष्णायसवर्मनद्धा; नागा यथा हैमवताः प्रवृद्धाः 04,049.016a तथा स शत्रून् समरे विनिघ्नन्; गाण्डीवधन्वा पुरुषप्रवीरः 04,049.016c चचार संख्ये प्रदिशो दिशश् च; दहन्न् इवाग्निर् वनम् आतपान्ते 04,049.017a प्रकीर्णपर्णानि यथा वसन्ते; विशातयित्वात्यनिलो नुदन् खे 04,049.017c तथा सपत्नान् विकिरन् किरीटी; चचार संख्ये ऽतिरथो रथेन 04,049.018a शोणाश्ववाहस्य हयान् निहत्य; वैकर्तनभ्रातुर् अदीनसत्त्वः 04,049.018c एकेन संग्रामजितः शरेण; शिरो जहाराथ किरीटमाली 04,049.019a तस्मिन् हते भ्रातरि सूतपुत्रो; वैकर्तनो वीर्यम् अथाददानः 04,049.019c प्रगृह्य दन्ताव् इव नागराजो; महर्षभं व्याघ्र इवाभ्यधावत् 04,049.020a स पाण्डवं द्वादशभिः पृषत्कैर्; वैकर्तनः शीघ्रम् उपाजघान 04,049.020c विव्याध गात्रेषु हयांश् च सर्वान्; विराटपुत्रं च शरैर् निजघ्ने 04,049.020d@044_0001 तम् आपतन्तं सहसा किरीटी 04,049.020d@044_0002 वैकर्तनं वै तरसाभिपत्य 04,049.020d@044_0003 प्रगृह्य वेगं न्यपतज् जवेन 04,049.020d@044_0004 नागं गरुत्मान् इव चित्रपक्षः 04,049.020d@044_0005 ताव् उत्तमौ सर्वधनुर्धराणां 04,049.020d@044_0006 महाबलौ सर्वसपत्नसाहौ 04,049.020d@044_0007 कर्णस्य पार्थस्य निशम्य युद्धं 04,049.020d@044_0008 दिदृक्षमाणाः कुरवो ऽभितस्थुः 04,049.020d@044_0009 स पाण्डवस् तूर्णम् उदीर्णकोपः 04,049.020d@044_0010 कृतागसं कर्णम् उदीक्ष्य हर्षात् 04,049.020d@044_0011 क्षणेन साश्वं सरथं ससारथिम् 04,049.020d@044_0012 अन्तर्दधे घोरशरौघवृष्ट्या 04,049.020d@044_0013 ततः सुविद्धाः सरथाः सनागा 04,049.020d@044_0014 योधा विनेदुर् भरतर्षभाणाम् 04,049.020d@044_0015 अन्तर्हिता भीष्ममुखाः सहाश्वाः 04,049.020d@044_0016 किरीटिना कीर्णरथाः पृषत्कैः 04,049.020d@044_0017 स चापि तान् arjunabàhumuktठ04,049.020d@044_0018 शर्ठशरौघैः प्रतिहत्य कर्णः 04,049.020d@044_0019 तस्थौ महात्मा सधनुः सबाणः 04,049.020d@044_0020 सविस्फुलिङ्गो ऽग्निर् इवाशु कर्णः 04,049.020d@044_0021 ततस् तु जज्ञे तलतालशब्दः 04,049.020d@044_0022 सशङ्खभेरीप्रणवप्रणादः 04,049.020d@044_0023 प्रक्ष्वेडितज्यातलनिस्वनं तं 04,049.020d@044_0024 वैकर्तनं पूजयतां कुरूणाम् 04,049.020d@044_0025 उद्धूतलाङ्गूलमहापताकं 04,049.020d@044_0026 ध्वजोत्तमं साकुलभीषयन्तम् 04,049.020d@044_0027 गाण्डीवनिर्ह्रादकृतप्रणादं 04,049.020d@044_0028 किरीटिनं प्रेक्ष्य ननाद कर्णः 04,049.020d@044_0029 स चापि वैकर्तनम् अर्दयित्वा 04,049.020d@044_0030 साश्वं ससूतं सरथं पृषत्कैः 04,049.020d@044_0031 तम् आववर्ष प्रसभं किरीटी 04,049.020d@044_0032 पितामहं द्रोणकृपौ च दृष्ट्वा 04,049.020d@044_0033 स चापि पार्थं बहुभिः पृषत्कैर् 04,049.020d@044_0034 वैकर्तनो मेघ इवाभ्यवर्षत् 04,049.020d@044_0035 तथैव कर्णं च किरीटमाली 04,049.020d@044_0036 संछादयाम् आस शितैः पृषत्कैः 04,049.020d@044_0037 तयोः सुतीक्ष्णान् सृजतोः शरौघान् 04,049.020d@044_0038 महाशरौघास्त्रविवर्धने रणे 04,049.020d@044_0039 रथे विलग्नाव् इव चन्द्रसूर्यौ 04,049.020d@044_0040 घनान्तरेणानुददर्श लोकः 04,049.020d@044_0041 अथाशुकारी चतुरो हयांश् च 04,049.020d@044_0042 विव्याध कर्णो निशितैः किरीटिनः 04,049.020d@044_0043 त्रिभिश् च यन्तारम् अमृष्यमाणो 04,049.020d@044_0044 विव्याध तूर्णं त्रिभिर् अस्य केतुम् 04,049.020d@044_0045 तेनातिविद्धः समरावमर्दी 04,049.020d@044_0046 प्रबोधितः सिंह इव प्रसुप्तः 04,049.020d@044_0047 गाण्डीवधन्वा ऋषभः कुरूणाम् 04,049.020d@044_0048 अजिह्मगैः कर्णम् इयाय जिष्णुः 04,049.020d@044_0049 शरास्त्रवृष्ट्या निहतो महात्मा 04,049.020d@044_0050 प्रादुश्चकारातिमनुष्यकर्म 04,049.020d@044_0051 प्राच्छादयत् कर्णरथं पृषत्कैर् 04,049.020d@044_0052 लोकान् इमान् सूर्य इवांशुजालैः 04,049.021a स हस्तिनेवाभिहतो गजेन्द्रः; प्रगृह्य भल्लान् निशितान् निषङ्गात् 04,049.021c आकर्णपूर्णं च धनुर् विकृष्य; विव्याध बाणैर् अथ सूतपुत्रम् 04,049.022a अथास्य बाहूरुशिरोललाटं; ग्रीवां रथाङ्गानि परावमर्दी 04,049.022c स्थितस्य बाणैर् युधि निर्बिभेद; गाण्डीवमुक्तैर् अशनिप्रकाशैः 04,049.023a स पार्थमुक्तैर् विशिखैः प्रणुन्नो; गजो गजेनेव जितस् तरस्वी 04,049.023c विहाय संग्रामशिरः प्रयातो; वैकर्तनः पाण्डवबाणतप्तः 04,050.001 वैशंपायन उवाच 04,050.001a अपयाते तु राधेये दुर्योधनपुरोगमाः 04,050.001c अनीकेन यथास्वेन शरैर् आर्च्छन्त पाण्डवम् 04,050.002a बहुधा तस्य सैन्यस्य व्यूढस्यापततः शरैः 04,050.002b@045_0001 ततः प्रहस्य बीभत्सुः कौन्तेयः श्वेतवाहनः 04,050.002b@045_0002 दिव्यम् अस्त्रं प्रकुर्वाणः प्रत्ययाद् रथसत्तमान् 04,050.002b@045_0003 यथा रश्मिभिर् आदित्यः प्रच्छादयति मेदिनीम् 04,050.002b@045_0004 तथा गाण्डीवनिर्मुक्ताश् छादयन्ति शरा दिशः 04,050.002b@045_0005 न रथानां न चाश्वानां न ध्वजानां न वर्मणाम् 04,050.002b@045_0006 अतिविद्धैः शितैर् बाणैर् आसीद् द्व्यङ्गुलम् अन्तरम् 04,050.002b@045_0007 दैवयोगाद् धि पार्थस्य हयानाम् उत्तरस्य च 04,050.002b@045_0008 शिक्षाबलोपपन्नत्वाद् अस्त्राणां च परिक्रमात् 04,050.002b@045_0009 ध्वजगाण्डीवयोश् चापि दैवी मायाकृतेति च 04,050.002b@045_0010 इतस् ततश् च संयाने दूरे वाप्य् अथ वान्तिके 04,050.002b@045_0011 दुर्गे विषमजाते वा स्थले निम्ने तथा क्षितौ 04,050.002b@045_0012 न च रुध्येद् गतिस् तस्य रथस्य मनसो यथा 04,050.002b@045_0013 समरेषु तु विद्वांसस् तस्य तांस् तान् पराक्रमान् 04,050.002b@045_0014 वीर्यम् अत्यद्भुतं दृष्ट्वा तथा पार्थस्य तद् बलम् 04,050.002b@045_0015 त्रेसुर् एव परे भीताः पराङ्मुखरथा अपि 04,050.002b@045_0016 कालाग्निम् इव बीभत्सुं निर्दहन्तम् इव प्रजाः 04,050.002b@045_0017 नारयः प्रेक्षितुं शेकुर् ज्वलन्तम् इव पावकम् 04,050.002b@045_0018 तानि भिन्नान्य् अनीकानि रेजुर् अर्जुनमार्गणैः 04,050.002b@045_0019 तिग्मांशोश् च वनाग्राणि व्याप्तानीव गभस्तिभिः 04,050.002b@045_0020 अशोकानां वनानीव संचितैः कुसुमैः शुभैः 04,050.002b@045_0021 पार्थः संरञ्जयाम् आस रुधिरेणाकुलं बलम् 04,050.002b@045_0022 सहस्रशो ऽर्जुनशरैश् छिन्नान्य् उच्चावचानि च 04,050.002b@045_0023 छत्राणि च पताकाश् च खे ऽभ्युवाह सदागतिः 04,050.002b@045_0024 ये ह्य् अर्जुनबलत्रस्ताः परिपेतुर् दिशो दश 04,050.002b@045_0025 रथाङ्गदेशम् उत्सृज्य पार्थच्छिन्नयुगा हयाः 04,050.002b@045_0026 निकृत्तपूर्वचरणास् ते निपेतुः शितैः शरैः 04,050.002b@045_0027 शिरोभिः प्रथमं जग्मुर् मेदिनीं जघनैर् हयाः 04,050.002b@045_0028 चक्षुर् नखविषाणेषु दन्तवेष्टेषु च द्विपान् 04,050.002b@045_0029 मर्मस्व् अन्येषु चाहत्य तथा निघ्नन् गजोत्तमान् 04,050.002b@045_0030 कौरवाणां गजानां तु शरीरैर् गतचेतसाम् 04,050.002b@045_0031 क्षणेन संवृता भूमिर् मेघैर् इव नभस्तलम् 04,050.002b@045_0032 अस्त्रैर् दिव्यैर् महाबाहुर् अर्जुनः प्रदहन्न् इव 04,050.002b@045_0033 वडवामुखसंभूतः कालाग्निर् इव सर्वतः 04,050.002b@045_0034 यथा युगान्तसमये सर्वं स्थावरजङ्गमम् 04,050.002b@045_0035 कालपक्वम् अशेषेण धक्ष्येद् उग्रशिखः शिखी 04,050.002b@045_0036 तद्वत् पार्थो ऽस्त्रतेजोभिर् धनुषो निस्वनेन च 04,050.002b@045_0037 दैवाद् वीर्याच् च बीभत्सुस् तस्मिन् दौर्योधने बले 04,050.002b@045_0038 रणशक्तिम् अमित्राणां प्रायेणापनिनाय सः 04,050.002b@045_0039 चेष्टां प्रायेण भूतानां रात्रिः प्राणभृताम् इव 04,050.002b@045_0040 सो ऽतीयात् सहसा शत्रून् सहसा चाभिपेदिवान् 04,050.002b@045_0041 शीघ्रं दूरं दृढामोघम् अस्त्रम् अस्यातिमानुषम् 04,050.002b@045_0042 खगयानाभिसंवीतैः खंविष्टैः खगमैर् इव 04,050.002b@045_0043 अर्जुनेन खम् आवव्रे लोहितप्राणपैः खगैः 04,050.002b@045_0044 अर्जुनास्त्रविनिर्मुक्ताः शरा गाण्डीवधन्वनः 04,050.002b@045_0045 तार्क्ष्यवेगा इवाकाशे न ससर्जुः परात्मसु 04,050.002b@045_0046 वर्माणि सारथींश् चैव हैमजालानि वाजिनाम् 04,050.002b@045_0047 किरीटं सूर्यसंकाशं वैयाघ्रम् अथ चर्म च 04,050.002b@045_0048 तस्य सर्वाणि गात्राणि रथस्य द्विषतां शरैः 04,050.002b@045_0049 नीहारेणेव भूतानि छन्नानीव चकाशिरे 04,050.002b@045_0050 सकृद् एव न तं शेकू रथम् अभ्यसितुं परे 04,050.002b@045_0051 अनभ्यस्तः पुनस् तैर् हि रथः सो ऽतिपपात तान् 04,050.002b@045_0052 तच्छरा द्विट्शरीरेषु यथैव न ससञ्जिरे 04,050.002b@045_0053 द्विडनीकेषु बीभत्सोर् न ससञ्ज रथस् तथा 04,050.002b@045_0054 स तद् विक्षोभयाम् आस विगाह्यारिबलं रथी 04,050.002b@045_0055 अनन्तवेगो भुजगः क्रीडन्न् इव महार्णवे 04,050.002b@045_0056 अस्यतो नित्यम् अत्यर्थं सर्वघोषातिगस् तथा 04,050.002b@045_0057 सततं श्रूयते भूतैर् धनुषश् च किरीटिनः 04,050.002b@045_0058 संछिन्नास् तत्र मातङ्गा बाणैर् अल्पान्तरान्तरे 04,050.002b@045_0059 संस्यूतास् तत्र दृश्यन्ते मेघा इव गभस्तिभिः 04,050.002b@045_0060 दिशो ऽनुभ्रमतः सर्वाः सव्यं दक्षिणम् अस्यतः 04,050.002b@045_0061 सततं दृश्यते युद्धे सायकासनमण्डलम् 04,050.002b@045_0062 पतन्त्य् अरूपेषु यथा चक्षूंषि न कदा चन 04,050.002b@045_0063 नालक्ष्येषु शराः पेतुस् तथा गाण्डीवधन्वनः 04,050.002b@045_0064 मार्गो गजसहस्रस्य युगपन् मर्दतो वनम् 04,050.002b@045_0065 कौन्तेयरथमार्गस् तु रणे घोरतरो ऽभवत् 04,050.002b@045_0066 नूनं पार्थजयैषित्वाच् छक्रः सर्वामरैः सह 04,050.002b@045_0067 हन्त्य् अस्मान् इति मन्यन्ते पार्थेनैवार्दिताः परे 04,050.002b@045_0068 घ्नन्तम् अत्यर्थम् अहितान् सव्यसाचिं तु मेनिरे 04,050.002b@045_0069 कालम् अर्जुनरूपेण ग्रसन्तम् इव च प्रजाः 04,050.002b@045_0070 कुरुसेनाशरीराणि पार्थेनानाहतान्य् अपि 04,050.002b@045_0071 पेतुः पार्थहतानीव पार्थकर्मानुदर्शनात् 04,050.002b@045_0072 ओषधीनां शिरांसीव कालपक्तिसमन्वयात् 04,050.002b@045_0073 अवनेमुः कुरूणां हि वीर्याद् अर्जुनजाद् भयात् 04,050.002b@045_0074 बाह्वोर् अथास्फोटयतोः प्रध्माते शङ्खम् अर्जुने 04,050.002b@045_0075 चकार चार्जुनः क्रोधाद् विमुखान् रुषितान् अपि 04,050.002b@045_0076 अर्जुनेन विभिन्नानि बलाग्राणि पुनः क्व चित् 04,050.002b@045_0077 चक्रुर् लोहितधाराभिर् धरणीं लोहितोत्तराम् 04,050.002b@045_0078 लोहितेनापि संपृक्तैः पांसुभिः पवनोद्धतैः 04,050.002b@045_0079 तेनैव च समुद्धूतैः सूक्ष्मैर् लोहितबिन्दुभिः 04,050.002b@045_0080 लोहितार्द्रैः प्रहरणैर् निमग्ना लोहितोक्षिताः 04,050.002b@045_0081 लोहितेषु निमग्नास् ते निहताश् च किरीटिना 04,050.002b@045_0082 बभूवुर् लोहितास् तत्र भृशम् आदित्यरश्मयः 04,050.002b@045_0083 सार्कं तत् तत्क्षणेनासीत् संध्याभ्रम् इव लोहितम् 04,050.002b@045_0084 अप्यस्तं प्राप्य चादित्यो निवर्तेत न पाण्डवः 04,050.002b@045_0085 निवर्तेत न जित्वारीन् इत्य् अजल्पन् विचक्षणाः 04,050.002b@045_0086 तान् सर्वान् समरे शूरान् पौरुषे पर्यवस्थितान् 04,050.002b@045_0087 दिव्यैर् अस्त्रैर् अमेयात्मा सर्वान् आर्च्छद् धनुर्धरान् 04,050.002b@045_0088 स तु द्रोणं त्रिसप्तत्या क्षुद्रकाणां समर्पयत् 04,050.002b@045_0089 अशीत्या शकुनिं चैव द्रौणिम् अप्य् आशु सप्तभिः 04,050.002b@045_0090 दुःषहं दशभिर् बाणैर् अर्जुनः समविध्यत 04,050.002b@045_0091 दुःशासनं द्वादशभिः कृपं शारद्वतं त्रिभिः 04,050.002b@045_0092 भीष्मं शांतनवं षष्ट्या प्रत्यविध्यत् स्तनान्तरे 04,050.002b@045_0093 स कर्णं कर्णिनाविध्यत् पीतेन निशितेन च 04,050.002b@045_0094 वासविर् द्विषतां मध्ये विव्याध परमेषु च 04,050.002b@045_0095 स कर्णं सतनुत्राणं निर्भिद्य निशितैः शरैः 04,050.002b@045_0096 अगच्छद् दारयन् भूमिं चोदितो दृढधन्वना 04,050.002b@045_0097 ततो ऽस्य वाहान् व्यहनच् चतुर्भिश् च क्षुरेण तु 04,050.002b@045_0098 सारथेश् च शिरः कायाद् अपाहरद् अरिंदमः 04,050.002b@045_0099 अर्धचन्द्रेण चिच्छेद चापं तस्य करे स्थितम् 04,050.002b@045_0100 तस्मिन् विद्धे महाभागे कर्णे सर्वास्त्रपारगे 04,050.002b@045_0101 वैशंपायनः 04,050.002b@045_0101 हताश्वसूते विरथे ततो ऽनीकम् अभज्यत 04,050.002b@045_0102 तत् प्रभग्नं बलं सर्वं विपुलौघबलं तथा 04,050.002b@045_0103 भीष्मम् आसाद्य संतस्थौ वेलाम् इव महोदधिः 04,050.002b@045_0104 तानि सर्वाणि गाङ्गेयः समाश्वास्य परंतपः 04,050.002b@045_0105 ततो व्यूहं महाबाहुः समरेष्व् अपराजितः 04,050.002b@045_0106 रथनागाश्वकलिलं युयुधे युद्धकोविदः 04,050.002b@045_0107 अभेद्यं परसैन्यानां शूरैर् अथ समीक्षितम् 04,050.002b@045_0108 आचार्यदुर्योधनसूतपुत्रैः 04,050.002b@045_0109 कृपेण भीष्मेण च पालितानि 04,050.002b@045_0110 अवध्यकल्पानि दुरासदानि 04,050.002b@045_0111 नराश्वमातङ्गसमाकुलानि 04,050.002c अभियानीयम् आज्ञाय वैराटिर् इदम् अब्रवीत् 04,050.003a आस्थाय रुचिरं जिष्णो रथं सारथिना मया 04,050.003c कतमद् यास्यसे ऽनीकम् उक्तो यास्याम्य् अहं त्वया 04,050.004 अर्जुन उवाच 04,050.004a लोहिताक्षम् अरिष्टं यं वैयाघ्रम् अनुपश्यसि 04,050.004c नीलां पताकाम् आश्रित्य रथे तिष्ठन्तम् उत्तर 04,050.005a कृपस्यैतद् रथानीकं प्रापयस्वैतद् एव माम् 04,050.005c एतस्य दर्शयिष्यामि शीघ्रास्त्रं दृढधन्विनः 04,050.006a कमण्डलुर् ध्वजे यस्य शातकुम्भमयः शुभः 04,050.006c आचार्य एष वै द्रोणः सर्वशस्त्रभृतां वरः 04,050.007a सुप्रसन्नमना वीर कुरुष्वैनं प्रदक्षिणम् 04,050.007c अत्रैव चाविरोधेन एष धर्मः सनातनः 04,050.008a यदि मे प्रथमं द्रोणः शरीरे प्रहरिष्यति 04,050.008c ततो ऽस्य प्रहरिष्यामि नास्य कोपो भविष्यति 04,050.009a अस्याविदूरे तु धनुर् ध्वजाग्रे यस्य दृश्यते 04,050.009c आचार्यस्यैष पुत्रो वै अश्वत्थामा महारथः 04,050.010a सदा ममैष मान्यश् च सर्वशस्त्रभृताम् अपि 04,050.010c एतस्य त्वं रथं प्राप्य निवर्तेथाः पुनः पुनः 04,050.011a य एष तु रथानीके सुवर्णकवचावृतः 04,050.011c सेनाग्र्येण तृतीयेन व्यवहार्येण तिष्ठति 04,050.012a यस्य नागो ध्वजाग्रे वै हेमकेतनसंश्रितः 04,050.012c धृतराष्ट्रात्मजः श्रीमान् एष राजा सुयोधनः 04,050.013a एतस्याभिमुखं वीर रथं पररथारुजः 04,050.013c प्रापयस्वैष तेजोभिप्रमाथी युद्धदुर्मदः 04,050.014a एष द्रोणस्य शिष्याणां शीघ्रास्त्रः प्रथमो मतः 04,050.014c एतस्य दर्शयिष्यामि शीघ्रास्त्रं विपुलं शरैः 04,050.015a नागकक्ष्या तु रुचिरा ध्वजाग्रे यस्य तिष्ठति 04,050.015c एष वैकर्तनः कर्णो विदितः पूर्वम् एव ते 04,050.016a एतस्य रथम् आस्थाय राधेयस्य दुरात्मनः 04,050.016c यत्तो भवेथाः संग्रामे स्पर्धत्य् एष मया सदा 04,050.017a यस् तु नीलानुसारेण पञ्चतारेण केतुना 04,050.017c हस्तावापी बृहद्धन्वा रथे तिष्ठति वीर्यवान् 04,050.018a यस्य तारार्कचित्रो ऽसौ रथे ध्वजवरः स्थितः 04,050.018c यस्यैतत् पाण्डुरं छत्रं विमलं मूर्ध्नि तिष्ठति 04,050.019a महतो रथवंशस्य नानाध्वजपताकिनः 04,050.019c बलाहकाग्रे सूर्यो वा य एष प्रमुखे स्थितः 04,050.020a हैमं चन्द्रार्कसंकाशं कवचं यस्य दृश्यते 04,050.020c जातरूपशिरस्त्राणस् त्रासयन्न् इव मे मनः 04,050.021a एष शांतनवो भीष्मः सर्वेषां नः पितामहः 04,050.021c राजश्रियावबद्धस् तु दुर्योधनवशानुगः 04,050.022a पश्चाद् एष प्रयातव्यो न मे विघ्नकरो भवेत् 04,050.022c एतेन युध्यमानस्य यत्तः संयच्छ मे हयान् 04,050.022d*0909_001 एवम् उक्तस् तदा तेन पार्थेनामित्रकर्शिना 04,050.022d*0910_000 अर्जुनः 04,050.022d*0910_001 जाम्बूनदमयी वेदी ध्वजाग्रे यस्य दृश्यते 04,050.022d*0910_002 शोणाश् चाश्वा रथे युक्ता द्रोण एष प्रकाशते 04,050.022d*0910_003 आचार्यो निपुणो धीमान् ब्रह्मविच् छूरसत्तमः 04,050.022d*0910_004 लाघवे चाप्रतिद्वन्द्वो दूरपाती महारथः 04,050.022d*0910_005 (7ab) सुप्रसन्नमना वीरः कुरुष्वैनं प्रदक्षिणम् 04,050.022d*0910_006 (7cd) अत्रैव चाविरोधेन एष धर्मः सनातनः 04,050.022d*0910_007 (8ab) यदि मे प्रहरेद् द्रोणः शरीरे प्रहरिष्यतः 04,050.022d*0910_008 (8cd) ततो ऽस्मिन् प्रहरिष्यामि नान्यथा युद्धम् अस्ति मे 04,050.022d*0910_009 भारताचार्यमुख्येन ब्राह्मणेन महात्मना 04,050.022d*0910_010 तेन मे युध्यमानस्य मन्दं वाहय सारथे 04,050.022d*0910_011 ध्वजाग्रे सिंहलाङ्गूलो दिक्षु सर्वासु भासते 04,050.022d*0910_012 (9cd) भारताचार्यपुत्रस् तु सो ऽश्वत्थामा विराजते 04,050.022d*0910_013 ध्वजाग्रे दृश्यते यस्य बालसूर्यसमप्रभः 04,050.022d*0910_014 दुर्जयः सर्वसैन्यानां देवैर् अपि सवासवैः 04,050.022d*0910_015 तेन मे युध्यमानस्य मन्दं वाहय सारथे 04,050.022d*0910_016 ध्वजाग्रे वृषभो यस्य दिक्षु सर्वासु शोभते 04,050.022d*0910_017 आचार्यवरमुख्यस् तु कृप एष महारथः 04,050.022d*0910_018 द्रोणेन च समो वीर्ये पितुर् मे परमः सखा 04,050.022d*0910_019 तेन मे युध्यमानस्य मन्दं वाहय सारथे 04,050.022d*0910_020 (15a) यस्य काञ्चनकम्बूभिर् हस्तिकक्ष्यापरिष्कृतः 04,050.022d*0910_021 ध्वजः प्रकाशते दूराद् रथे विद्युद्गुणोपमः 04,050.022d*0910_022 (15c) एष वैकर्तनः कर्णः प्रतिमानं धनुष्मताम् 04,050.022d*0910_023 (16d) एष वै स्पर्धते नित्यं मया सह सुदुर्जयः 04,050.022d*0910_024 जामदग्न्यस्य रामस्य शिष्यो ह्य् एष महारथः 04,050.022d*0910_025 सर्वास्त्रकुशलः कर्णः सर्वशस्त्रभृतां वरः 04,050.022d*0910_026 युद्धे ऽप्रतिमवीर्यश् च दृढवेधी पराक्रमी 04,050.022d*0910_027 अद्याहं युद्धम् एतेन करिष्ये सूतबन्धुना 04,050.022d*0910_028 युद्धम् एतत् तु द्रष्टासि बलिवासवयोर् इव 04,050.022d*0910_029 महारथेन शूरेण सूतपुत्रेण धन्विना 04,050.022d*0910_030 तेन मे युध्यमानस्य मन्दं वाहय सारथे 04,050.022d*0910_031 (12ab) यस्य चैव रथोपस्थे नागो मणिमयो ध्वजः 04,050.022d*0910_032 (12cd) एष दुर्योधनस् तत्र कौरवो यशसावृतः 04,050.022d*0910_033 लब्धलक्षो दृढं वेधी लघुहस्तः प्रतापवान् 04,050.022d*0910_034 तेन मे युध्यमानस्य मन्दं वाहय सारथे 04,050.022d*0910_035 (17ab) यस् तु श्वेतावदातेन पञ्चतालेन केतुना 04,050.022d*0910_036 वैडूर्यदण्डेन तथा तालवृक्षेण राजते 04,050.022d*0910_037 (17cd) हस्तावापी बृहद्धन्वा सेनां तिष्ठति हर्षयन् 04,050.022d*0910_038 रामेण जामदग्न्येन द्वैरथे न जितः पुरा 04,050.022d*0910_039 शीघ्रश् च लघुवेधी च लघुहस्तः प्रतापवान् 04,050.022d*0910_040 (21ab) एष शांतनवो भीष्मः सर्वेषां नः पितामहः 04,050.022d*0910_041 ककुदः सर्वयोधानां सर्वशस्त्रभृतां वरः 04,050.022d*0910_042 (21cd) राजश्रियावबद्धस् तु सुयोधनवशानुगः 04,050.022d*0910_043 (22ab) पश्चाद् एष प्रयातव्यो न मे विघ्नकरो भवेत् 04,050.022d*0910_044 (22cd) एतेन युध्यमानस्य यत्नात् संयच्छ मे हयान् 04,050.022d*0910_045 इत्य् एतांस् त्वरितः पार्थः कथयित्वा तु चोत्तरे 04,050.022d*0910_046 रूपतश् चिह्नतश् चैव युद्धाय त्वरते पुनः 04,050.022d*0911_001 दृढवैरी सदास्माकं नित्यं कटुकभाषणः 04,050.022d*0911_002 यस्याश्रयबलाद् एव धार्तराष्ट्रः ससौबलः 04,050.022d*0911_003 अस्मान् निरस्य राज्याच् च पुनर् अद्यापि योत्स्यति 04,050.023a ततो ऽभ्यवहद् अव्यग्रो वैराटिः सव्यसाचिनम् 04,050.023c यत्रातिष्ठत् कृपो राजन् योत्स्यमानो धनंजयम् 04,050.023d@046_0000 वैशंपायनः 04,050.023d@046_0001 अश्वत्थामा ततः कर्णं तत्र संप्रेक्ष्य वीर्यवान् 04,050.023d@046_0002 उवाच स्मयमानो वै सूतपुत्रम् अरिंदमम् 04,050.023d@046_0003 कर्ण यत् तत् सभामध्ये बह्वबद्धं विकत्थसे 04,050.023d@046_0004 न मे युधि समो ऽस्तीति तद् इदं प्रत्युपस्थितम् 04,050.023d@046_0005 एषो ऽन्तक इव क्रुद्धः सर्वभूतावमर्दनः 04,050.023d@046_0006 संग्रामशिरसो मध्ये जृम्भते केसरी यथा 04,050.023d@046_0007 शूरो ऽसि यदि संग्रामे दर्शयस्व सभां विना 04,050.023d@046_0008 यद्य् अशक्तोसि वीरेण पार्थेनाद्भुतकर्मणा 04,050.023d@046_0009 पुनर् एव सभां गत्वा धार्तराष्ट्रेण धीमता 04,050.023d@046_0010 मातुलं प्रतिगृह्याशु मन्त्रयस्व यथासुखम् 04,050.023d@046_0011 एवम् उक्तस् तदा कर्णः क्रोधाद् उद्वृत्य लोचने 04,050.023d@046_0012 द्रोणपुत्रम् इदं वाक्यम् उवाच कुरुसंनिधौ 04,050.023d@046_0013 नाहं बिभेमि बीभत्सोर् न कृष्णाद् देवकीसुतात् 04,050.023d@046_0014 पाण्डवेभ्यो ऽपि सर्वेभ्यः क्षत्रधर्मम् अनुव्रतः 04,050.023d@046_0015 सत्त्वाधिकानां पुंसां हि धनुर्वेदोपजीविनाम् 04,050.023d@046_0016 गर्जतां जायते दर्पः स्वरश् च न विषीदति 04,050.023d@046_0017 पश्यत्व् आचार्यपुत्रो माम् अर्जुनेन चिरं सह 04,050.023d@046_0018 युध्यमानं सुसंयत्तं जयो वै मय्य् अवस्थितः 04,050.023d@046_0019 ततः प्रहस्य बीभत्सुः कौन्तेयः श्वेतवाहनः 04,050.023d@046_0020 दिव्यम् अस्त्रं विकुर्वाणः प्रत्ययाद् रथसत्तमान् 04,050.023d@046_0021 महामना मन्दबुद्धिर् निःश्वसन् धृतराष्ट्रजः 04,050.023d@046_0022 उवाच स महाराज राजा दुर्योधनस् तदा 04,050.023d@046_0023 न विद्म ह्य् अर्जुनं तत्र वसन्तं मात्स्यवेश्मनि 04,050.023d@046_0024 तेनेदं कर्ण मात्स्यानाम् अग्रहीष्म धनं बहु 04,050.023d@046_0025 एतच् चेत् तर्हि गच्छामो विसृजन्तो धनं बहु 04,050.023d@046_0026 अयशो नातिवर्तेत लोकयोर् उभयोर् अपि 04,050.023d@046_0027 न च युद्धात् परं नास्ति क्षत्रियाणां सुखावहम् 04,050.023d@046_0028 तस्मात् पार्थेन संग्रामं कुर्महे न पलायनम् 04,050.023d@046_0029 एतावद् उक्त्वा राजा वै अभियानम् इयेष सः 04,050.023d@046_0030 तानि पञ्च सहस्राणि वीराणां हि धनुष्मताम् 04,050.023d@046_0031 अभ्यद्रवंस् तदा पार्थं शलभा इव पावकम् 04,050.023d@046_0032 वर्मिता वाजिनस् तत्र संभृताश् च पदातिभिः 04,050.023d@046_0033 भीमरूपाश् च मातङ्गास् तोमराङ्कुशपाणिभिः 04,050.023d@046_0034 अधिष्ठिताः सुसंयत्तैर् हस्तिशिक्षाविशारदैः 04,050.023d@046_0035 अभ्यद्रवन्त संक्रुद्धाश् चापहस्तोद्यतायुधैः 04,050.023d@046_0036 पञ्च चैनं रथोदग्रास् त्वरिताः पर्यवारयन् 04,050.023d@046_0037 द्रोणो भीष्मश् च कर्णश् च कुरुराजश् च वीर्यवान् 04,050.023d@046_0038 अश्वत्थामा महाबाहुर् धनुर्वेदपरायणः 04,050.023d@046_0039 इषून् वै सम्यग् अस्यन्तो जीमूता इव वार्षिकाः 04,050.023d@046_0040 ते लाभम् इव मन्वानाः प्रत्यगृह्णन् धनंजयम् 04,050.023d@046_0041 शरौघान् अभिवर्षन्तो नादयन्तो दिशो दश 04,051.001 वैशंपायन उवाच 04,051.001a तान्य् अनीकान्य् अदृश्यन्त कुरूणाम् उग्रधन्विनाम् 04,051.001c संसर्पन्तो यथा मेघा घर्मान्ते मन्दमारुताः 04,051.002a अभ्याशे वाजिनस् तस्थुः समारूढाः प्रहारिभिः 04,051.002c भीमरूपाश् च मातङ्गास् तोमराङ्कुशचोदिताः 04,051.002d*0912_001 महामात्रैः समारूढा विचित्रकवचोज्ज्वलाः 04,051.002d*0912a_001 आरूढा युद्धकुशलैः शिक्षितैर् गजसादिभिः 04,051.003a ततः शक्रः सुरगणैः समारुह्य सुदर्शनम् 04,051.003b*0913_001 सर्वान् देवान् समारोप्य वैडूर्यकवचावृतम् 04,051.003c सहोपायात् तदा राजन् विश्वाश्विमरुतां गणैः 04,051.004a तद् देवयक्षगन्धर्वमहोरगसमाकुलम् 04,051.004c शुशुभे ऽभ्रविनिर्मुक्तं ग्रहैर् इव नभस्तलम् 04,051.004d*0914_001 दर्शनार्थं तदा सर्वे समेता वासवादयः 04,051.005a अस्त्राणां च बलं तेषां मानुषेषु प्रयुज्यताम् 04,051.005c तच् च घोरं महद् युद्धं भीष्मार्जुनसमागमे 04,051.005d*0915_001 द्रष्टुम् अभ्यागता देवाः स्वविमानैः पृथक् पृथक् 04,051.006a शतं शतसहस्राणां यत्र स्थूणा हिरण्मयाः 04,051.006c मणिरत्नमयाश् चान्याः प्रासादम् उपधारयन् 04,051.007a तत्र कामगमं दिव्यं सर्वरत्नविभूषितम् 04,051.007c विमानं देवराजस्य शुशुभे खेचरं तदा 04,051.008a तत्र देवास् त्रयस्त्रिंशत् तिष्ठन्ति सहवासवाः 04,051.008c गन्धर्वा राक्षसाः सर्पाः पितरश् च महर्षिभिः 04,051.009a तथा राजा वसुमना बलाक्षः सुप्रतर्दनः 04,051.009c अष्टकश् च शिबिश् चैव ययातिर् नहुषो गयः 04,051.010a मनुः क्षुपो रघुर् भानुः कृशाश्वः सगरः शलः 04,051.010c विमाने देवराजस्य समदृश्यन्त सुप्रभाः 04,051.011a अग्नेर् ईशस्य सोमस्य वरुणस्य प्रजापतेः 04,051.011c तथा धातुर् विधातुश् च कुबेरस्य यमस्य च 04,051.012a अलम्बुसोग्रसेनस्य गन्धर्वस्य च तुम्बुरोः 04,051.012c यथाभागं यथोद्देशं विमानानि चकाशिरे 04,051.013a सर्वदेवनिकायाश् च सिद्धाश् च परमर्षयः 04,051.013c अर्जुनस्य कुरूणां च द्रष्टुं युद्धम् उपागताः 04,051.014a दिव्यानां तत्र माल्यानां गन्धः पुण्यो ऽथ सर्वशः 04,051.014c प्रससार वसन्ताग्रे वनानाम् इव पुष्पिताम् 04,051.015a रक्तारक्तानि देवानां समदृश्यन्त तिष्ठताम् 04,051.015c आतपत्राणि वासांसि स्रजश् च व्यजनानि च 04,051.016a उपशाम्यद् रजो भौमं सर्वं व्याप्तं मरीचिभिः 04,051.016c दिव्यान् गन्धान् उपादाय वायुर् योधान् असेवत 04,051.017a प्रभासितम् इवाकाशं चित्ररूपम् अलंकृतम् 04,051.017c संपतद्भिः स्थितैश् चैव नानारत्नावभासितैः 04,051.017e विमानैर् विविधैश् चित्रैर् उपानीतैः सुरोत्तमैः 04,051.017f*0916_001 वज्रभृच् छुशुभे तत्र विमानस्थः सुरैर् वृतः 04,051.017f*0916_002 बिभ्रन् मालां महातेजाः पद्मोत्पलसमायुताम् 04,051.017f*0916_003 विप्रेक्ष्यमाणो बलभिन् नातृप्यत् सुमहाहवम् 04,051.017f*0917_000 वैशंपायनः 04,051.017f*0917_001 ततः सुदर्शनं नाम प्रासादं हरिवाहनः 04,051.017f*0917_002 सर्वान् देवान् समारोप्य प्रययौ यत्र पाण्डवः 04,051.017f*0917_003 स्थूणाराजिसहस्रं तु यस्य मध्ये प्रतिष्ठितम् 04,051.017f*0917_004 तत्र सूर्यपथे ऽतिष्ठद् विमला वासवी सभा 04,051.017f*0917_005 आदित्या वसवो रुद्रा अश्विनौ च मरुद्गणाः 04,051.017f*0917_006 तत्र श्वेतानि छत्राणि काञ्चनस्फाटिकानि च 04,051.017f*0917_007 मणिरत्नविचित्राणि नानारूपाणि भागशः 04,051.017f*0917_008 आकाशे समदृश्यन्त भानुमन्ति शुभानि च 04,051.017f*0917_009 (11ab) अग्नेर् इन्द्रस्य सोमस्य यमस्य वरुणस्य च 04,051.017f*0917_010 (11cd) तथा धातुर् विधातुश् च मित्रस्य धनदस्य च 04,051.017f*0917_011 रुद्रस्य विष्णोः सवितुस् त्रिदशानां तथैव च 04,051.017f*0917_012 काञ्चनानि च दामानि विविधाश् चोत्तमस्रजः 04,051.017f*0917_013 दिव्यपुष्पाभिसंवीतास् तत्र छत्राणि भेजिरे 04,051.017f*0917_014 (6cd) तस्मिंश् च राजन् प्रासादे दिव्यरत्नविभूषिते 04,051.017f*0917_015 दिव्यगन्धसमाविष्टाः स्रजो दिव्याश् चकाशिरे 04,051.017f*0917_016 (14ab) दिव्यश् च वायुः प्रववौ गन्धम् आदाय सर्वशः 04,051.017f*0917_017 ऋतवः पुष्पम् आदाय समतिष्ठन्त भारत 04,051.017f*0917_018 प्रजानां पतयश् चैव सप्त चैव महर्षयः 04,051.017f*0917_019 तत्र देवर्षयश् चैव ते च राजन् दिवौकसः 04,051.017f*0917_020 इन्द्रेण सहिताः सर्वे त्रिदशाश् च व्यवस्थिताः 04,051.017f*0917_021 न पङ्को न रजस् तत्र प्रविवेश कथं चन 04,051.017f*0917_022 आदित्यश् चापि रूक्षो ऽत्र नातिवेलम् इवातपत् 04,051.017f*0917_023 (16cd) दिव्यं गन्धं समादाय वायुस् तत्राभिगच्छति 04,051.017f*0917_024 आकाशं च दिशः सर्वा दर्शनीयम् अदृश्यत 04,051.017f*0917_025 तत्र देवाः समारुह्य तं दिव्यं सर्वतःप्रभम् 04,051.017f*0917_026 अम्बरे विमले ऽगच्छन् प्रासादं कामगामिनम् 04,051.017f*0917_027 तत्र राजर्षयश् चैव समारूढा दिवौकसः 04,051.017f*0917_028 (9ab) श्वेतो राजा वसुमनास् तथा भद्रः प्रतर्दनः 04,051.017f*0917_029 नृगो ययातिर् नहुषो मान्धाता भरतः कुरुः 04,051.017f*0917_030 अष्टकश् च शिबिः पूरुः स च राजा पुरूरवाः 04,051.017f*0917_031 डम्भोद्भवः कार्तवीर्यो ह्य् अर्जुनः सगरस् तथा 04,051.017f*0917_032 दिलीपो भरतः पूरुः शय्यातिः सोमकस् तथा 04,051.017f*0917_033 हरिश्चन्द्रश् च तेजस्वी रघुर् दशरथस् तथा 04,051.017f*0917_034 भगीरथश् च राजर्षिः सर्वे च जनमेजय 04,051.017f*0917_035 पाण्डुश् चैव महाबाहुश् चामरव्यजनायुतः 04,051.017f*0917_036 छत्रेण ध्रियमाणेन राजसूयश्रिया वृतः 04,051.017f*0917_037 एते चान्ये च बहवः पुण्यशीलाः शुचिव्रताः 04,051.017f*0917_038 कीर्तिमन्तो महावीर्यास् तत्रैवासन् दिवि स्थिताः 04,051.017f*0917_039 गणाश् चाप्सरसां सर्वे गन्धर्वाश् चापि सर्वशः 04,051.017f*0917_040 दैत्यराक्षसयक्षाश् च सुपर्णाः पन्नगास् तथा 04,051.017f*0917_041 वासवप्रमुखाः सर्वे देवाश् च सगणेश्वराः 04,051.017f*0917_042 आसंस् तत्र समारूढाः संग्रामं तं दिदृक्षवः 04,051.017f*0917_043 इत्य् अम्बरे व्यवस्थाय प्रासादस्था दिवौकसः 04,051.017f*0917_044 (13cd) एकस्य च बहूनां च द्रष्टुं युद्धं व्यवस्थिताः 04,051.017f*0918_001 तथा चित्राणि छत्राणि दिव्यरूपाणि भारत 04,052.001 वैशंपायन उवाच 04,052.001@047_0001 दृष्ट्वा व्यूढान्य् अनीकानि कुरूणां कुरुनन्दनः 04,052.001@047_0002 तत्र वैराटिम् आभाष्य पाण्डवो ऽथाब्रवीद् इदम् 04,052.001@047_0003 जाम्बूनदमयी वेदी ध्वजे यस्य प्रकाशते 04,052.001@047_0004 तस्य दक्षिणतो याहि कृपः शारद्वतो यतः 04,052.001@047_0005 धनंजयवचः श्रुत्वा वैराटिस् त्वरितस् तदा 04,052.001@047_0006 हयान् रजतसंकाशान् हेमभाण्डान् अचोदयत् 04,052.001@047_0007 आनुपूर्व्या नुदञ् शूर आस्थाय जवम् उत्तमम् 04,052.001@047_0008 प्राहिणोच् चन्द्रसंकाशान् कुपितान् इव तान् हयान् 04,052.001@047_0009 स गत्वा कुरुसेनायाः समीपं हयकोविदः 04,052.001@047_0010 पुनर् आवर्तयाम् आस तान् हयान् वातरंहसः 04,052.001@047_0011 प्रदक्षिणम् उपावृत्य मण्डलं सव्यम् एव च 04,052.001@047_0012 कुरून् संमोहयाम् आस मत्स्यो यानेन तत्त्ववित् 04,052.001@047_0013 कृपस्य रथम् आस्थाय वैराटिर् अकुतोभयः 04,052.001@047_0014 प्रदक्षिणम् उपावृत्य तस्थौ तस्याग्रतो बली 04,052.001@047_0015 ततो ऽर्जुनः शङ्खवरं देवदत्तं महारवम् 04,052.001@047_0016 प्रदध्मौ रथम् आस्थाय नाम विश्राव्य चात्मनः 04,052.001@047_0017 तस्य शब्दो महान् आसीद् धम्यमानस्य जिष्णुना 04,052.001@047_0018 तथा वीर्यवता संख्ये पर्वतस्येव दीर्यतः 04,052.001@047_0019 पूजयां चक्रिरे शङ्खं कुरवस् ते ससैनिकाः 04,052.001@047_0020 अर्जुनेन तथा ध्मातः शतधा यन् न दीर्यते 04,052.001@047_0021 दिवम् आवृत्य शब्दस् तु निवृत्तः शुश्रुवे पुनः 04,052.001@047_0022 सृष्टो मघवता वज्रः प्रपतन्न् इव पर्वते 04,052.001a एतस्मिन्न् अन्तरे तत्र महावीर्यपराक्रमः 04,052.001b*0919_001 अर्जुनं प्रति संरब्धः कृपः परमदुर्जयः 04,052.001c आजगाम महासत्त्वः कृपः शस्त्रभृतां वरः 04,052.001e अर्जुनं प्रति संयोद्धुं युद्धार्थी स महारथः 04,052.001f*0920_001 महोदधिजम् आदाय दध्मौ वेगेन वीर्यवान् 04,052.001f*0920_002 स तु शब्देन लोकांस् त्रीन् आवृत्य रथिनां वरः 04,052.001f*0920_003 धनुर् आदाय सुमहज् ज्याशब्दम् अकरोत् तदा 04,052.001f*0921_001 अथ द्रौणे रथं त्यक्त्वा कृपस्य रथम् उत्तमम् 04,052.001f*0921_002 आजगामार्जुनस् तूर्णं सूर्यवैश्वानरप्रभम् 04,052.002a तौ रथौ सूर्यसंकाशौ योत्स्यमानौ महाबलौ 04,052.002c शारदाव् इव जीमूतौ व्यरोचेतां व्यवस्थितौ 04,052.002d*0922_001 ततः शारद्वतस् तूर्णं पार्थं दशभिर् आशुगैः 04,052.002d*0922_002 विव्याध परवीरघ्नं निशितैर् मर्मभेदिभिः 04,052.003a पार्थो ऽपि विश्रुतं लोके गाण्डीवं परमायुधम् 04,052.003c विकृष्य चिक्षेप बहून् नाराचान् मर्मभेदिनः 04,052.003d*0923_001 कृपश् च धनुर् आदाय तथैवार्जुनम् अभ्ययात् 04,052.004a तान् अप्राप्त्ठशितैर् बाणैर् नाराचान् रक्तभोजनान् 04,052.004c कृपश् चिच्छेद पार्थस्य शतशो ऽथ सहस्रशः 04,052.004d*0924_001 जीमूत इव घर्मान्ते शरवर्षं विमुञ्चति 04,052.004d*0924_002 नन्दयन् सुहृदः सर्वान् प्रत्ययुध्यत फल्गुनम् 04,052.004d*0924_003 विकृष्य बलवच् चापं पाण्डवो भीमविक्रमः 04,052.005a ततः पार्थश् च संक्रुद्धश् चित्रान् मार्गान् प्रदर्शयन् 04,052.005c दिशः संछादयन् बाणैः प्रदिशश् च महारथः 04,052.006a एकच्छायम् इवाकाशं प्रकुर्वन् सर्वतः प्रभुः 04,052.006c प्रच्छादयद् अमेयात्मा पार्थः शरशतैः कृपम् 04,052.006d*0925_001 उद्गतः समये मेघो धाराभिर् इव पर्वतम् 04,052.007a स शरैर् अर्पितः क्रुद्धः शितैर् अग्निशिखोपमैः 04,052.007b*0926_001 कृपो बभूव समरे विधूमो ऽग्निर् इव ज्वलन् 04,052.007c तूर्णं शरसहस्रेण पार्थम् अप्रतिमौजसम् 04,052.007e अर्पयित्वा महात्मानं ननाद समरे कृपः 04,052.008a ततः कनकपुङ्खाग्रैर् वीरः संनतपर्वभिः 04,052.008b*0927_001 धनुर् आदाय विव्याध पार्थं दशभिर् आशुगैः 04,052.008b*0928_001 बिभेद समरे पार्थः कृपस्य ध्वजम् उत्तमम् 04,052.008b*0928_002 ततः पश्चान् महातेजा नाराचान् सूर्यसंनिभान् 04,052.008b*0928_003 जग्राह समरे पार्थो भूयो बहुशिलीमुखान् 04,052.008b*0928_004 तैस् तदानीं महाबाहुः कृपस्य रथरक्षिणः 04,052.008b*0928_005 जघान क्षत्रियश्रेष्ठान् युध्यमानान् महाबलान् 04,052.008b*0928_006 चन्द्रकेतुः सुकेतुश् च चित्राश्वो मणिमांस् तथा 04,052.008b*0928_007 मुञ्जमौली च विक्रान्तो हेमवर्मा भयावहः 04,052.008b*0928_008 सुरथो ऽतिरथश् चैव सुषेणो ऽरिष्ट एव च 04,052.008b*0928_009 नृकेतुश् च सहानीकास् ते निपेतुर् गतासवः 04,052.008c त्वरन् गाण्डीवनिर्मुक्तैर् अर्जुनस् तस्य वाजिनः 04,052.008e चतुर्भिश् चतुरस् तीक्ष्णैर् अविध्यत् परमेषुभिः 04,052.009a ते हया निशितैर् विद्धा ज्वलद्भिर् इव पन्नगैः 04,052.009c उत्पेतुः सहसा सर्वे कृपः स्थानाद् अथाच्यवत् 04,052.010a च्युतं तु गौतमं स्थानात् समीक्ष्य कुरुनन्दनः 04,052.010c नाविध्यत् परवीरघ्नो रक्षमाणो ऽस्य गौरवम् 04,052.011a स तु लब्ध्वा पुनः स्थानं गौतमः सव्यसाचिनम् 04,052.011c विव्याध दशभिर् बाणैस् त्वरितः कङ्कपत्रिभिः 04,052.012a ततः पार्थो धनुस् तस्य भल्लेन निशितेन च 04,052.012c चिच्छेदैकेन भूयश् च हस्ताच् चापम् अथाहरत् 04,052.013a अथास्य कवचं बाणैर् निशितैर् मर्मभेदिभिः 04,052.013c व्यधमन् न च पार्थो ऽस्य शरीरम् अवपीडयत् 04,052.014a तस्य निर्मुच्यमानस्य कवचात् काय आबभौ 04,052.014c समये मुच्यमानस्य सर्पस्येव तनुर् यथा 04,052.015a छिन्ने धनुषि पार्थेन सो ऽन्यद् आदाय कार्मुकम् 04,052.015c चकार गौतमः सज्यं तद् अद्भुतम् इवाभवत् 04,052.016a स तद् अप्य् अस्य कौन्तेयश् चिच्छेद नतपर्वणा 04,052.016c एवम् अन्यानि चापानि बहूनि कृतहस्तवत् 04,052.016e शारद्वतस्य चिच्छेद पाण्डवः परवीरहा 04,052.017a स छिन्नधनुर् आदाय अथ शक्तिं प्रतापवान् 04,052.017c प्राहिणोत् पाण्डुपुत्राय प्रदीप्ताम् अशनीम् इव 04,052.017d*0929_001 अथ शक्तिं परामृश्य सूर्यवैश्वानरप्रभाम् 04,052.017d*0929_002 चिक्षेप सहसा क्रुद्धः पार्थायाद्भुतकर्मणे 04,052.018a ताम् अर्जुनस् तदायान्तीं शक्तिं हेमविभूषिताम् 04,052.018c वियद्गतां महोल्काभां चिच्छेद दशभिः शरैः 04,052.018e सापतद् दशधा छिन्ना भूमौ पार्थेन धीमता 04,052.018f*0930_001 शक्त्यां तु विनिकृत्तायां विरथः शरपीडितः 04,052.019a युगमध्ये तु भल्लैस् तु ततः स सधनुः कृपः 04,052.019b*0931_001 प्रगृहीत्वा रथस् तूर्णं रथाद् अन्यन् महाधनुः 04,052.019c तम् आशु निशितैः पार्थं बिभेद दशभिः शरैः 04,052.020a ततः पार्थो महातेजा विशिखान् अग्नितेजसः 04,052.020c चिक्षेप समरे क्रुद्धस् त्रयोदश शिलाशितान् 04,052.020d*0932_001 तान् निहत्य ततः पार्थो निमेषाद् इव भारत 04,052.020d*0932_002 पुनर् अन्यान् समादत्त त्रयोदश शिलीमुखान् 04,052.021a अथास्य युगम् एकेन चतुर्भिश् चतुरो हयान् 04,052.021c षष्ठेन च शिरः कायाच् छरेण रथसारथेः 04,052.022a त्रिभिस् त्रिवेणुं समरे द्वाभ्याम् अक्षौ महाबलः 04,052.022c द्वादशेन तु भल्लेन चकर्तास्य ध्वजं तथा 04,052.023a ततो वज्रनिकाशेन फल्गुनः प्रहसन्न् इव 04,052.023c त्रयोदशेनेन्द्रसमः कृपं वक्षस्य् अताडयत् 04,052.024a स छिन्नधन्वा विरथो हताश्वो हतसारथिः 04,052.024c गदापाणिर् अवप्लुत्य तूर्णं चिक्षेप तां गदाम् 04,052.024c*0933_001 **** **** रथात् तूर्णम् अमित्रहा 04,052.024c*0933_002 गदां चिक्षेप सहसा पार्थायामिततेजसे 04,052.025a सा तु मुक्ता गदा गुर्वी कृपेण सुपरिष्कृता 04,052.025c अर्जुनेन शरैर् नुन्ना प्रतिमार्गम् अथागमत् 04,052.025d*0934_001 अथ खड्गं समुद्धृत्य शतचन्द्रं च भानुमत् 04,052.025d*0934_002 इयेष पाण्डवं हन्तुं कृपो ऽलघुपराक्रमः 04,052.025d*0934_003 स शरद्वत्सुतस् तूर्णं महाचार्यः सुशिक्षितः 04,052.025d*0934_004 खेचरो विचचारैकः क्रमाच् चर्मासिधृग् विभुः 04,052.025d*0934_005 ततः क्षुराग्रैः कौन्तेयो दशभिः खड्गचर्मणी 04,052.025d*0934_006 निमेषाद् इव चिच्छेद तद् अद्भुतम् इवाभवत् 04,052.025d*0934_007 विषण्णवदनस् तत्र युद्धाद् अपगतोद्यमः 04,052.025d*0934_008 अश्वत्थाम्नस् तु स रथं कृपः समभिपुप्लुवे 04,052.025d*0934_009 स्वस्रीयस्य महातेजा जग्राह च धनुः पुनः 04,052.025d*0935_001 तदा गाण्डीवनिर्मुक्तैः खड्गं तस्य न्यवारयत् 04,052.025d*0936_001 विनाशात् खड्गचर्मणोः 04,052.025d*0936_002 दन्तैर् दन्तच्छदान् दष्ट्वा चुकोप हृदि दीर्घवत् 04,052.025d*0936_003 भवत्व् इति पुनश् चोक्त्वा 04,052.026a ततो योधाः परीप्सन्तः शारद्वतम् अमर्षणम् 04,052.026c सर्वतः समरे पार्थं शरवर्षैर् अवाकिरन् 04,052.027a ततो विराटस्य सुतः सव्यम् आवृत्य वाजिनः 04,052.027c यमकं मण्डलं कृत्वा तान् योधान् प्रत्यवारयत् 04,052.028a ततः कृपम् उपादाय विरथं ते नरर्षभाः 04,052.028c अपाजह्रुर् महावेगाः कुन्तीपुत्राद् धनंजयात् 04,053.000*0937_000 वैशंपायन उवाच 04,053.000*0937_001 कृपे ऽपनीते द्रोणस् तु प्रगृह्य सुमहद् धनुः 04,053.000*0937_002 अभ्यद्रवद् अनाधृष्यः शोणाश्वः श्वेतवाहनम् 04,053.000*0937_003 स तु रुक्मरथं दृष्ट्वा गुरुम् आयान्तम् अन्तिकात् 04,053.000*0937_004 अर्जुनो रथिनां श्रेष्ठ उत्तरं वाक्यम् अब्रवीत् 04,053.001 अर्जुन उवाच 04,053.001a यत्रैषा काञ्चनी वेदी प्रदीप्ताग्निशिखोपमा 04,053.001c उच्छ्रिता काञ्चने दण्डे पताकाभिर् अलंकृता 04,053.001e तत्र मां वह भद्रं ते द्रोणानीकाय मारिष 04,053.001f*0938_001 भारद्वाजेन योत्स्ये ऽहम् आचार्येण महात्मना 04,053.001f@048_0000 वैशंपायनः 04,053.001f@048_0001 जितं वैकर्तनं दृष्ट्वा पार्थो वैराटिम् अब्रवीत् 04,053.001f@048_0002 स्थिरो भव त्वं संग्रामे जयो ऽस्माकं नृपात्मज 04,053.001f@048_0003 यावच् छङ्खम् उपाध्मास्ये द्विषतां रोमहर्षणम् 04,053.001f@048_0004 अविक्लवम् असंभ्रान्तम् अव्यग्रहृदयेक्षणम् 04,053.001f@048_0005 याहि शीघ्रं यतो द्रोणो ममाचार्यो महारथः 04,053.001f@048_0006 तथा संक्रीडमानस्य अर्जुनस्य रणाजिरे 04,053.001f@048_0007 बलं सत्त्वं च तेजश् च लाघवं चाप्य् अवर्धत 04,053.001f@048_0008 उत्तरः 04,053.001f@048_0008 तच् चाद्भुतम् अभिप्रेक्ष्य भयम् उत्तरम् आविशत् 04,053.001f@048_0009 अस्त्राणां तव दिव्यानां शरौघान् क्षिपतश् च ते 04,053.001f@048_0010 मनो मे मुह्यते ऽत्यर्थं तव दृष्ट्वा पराक्रमम् 04,053.001f@048_0011 द्वैधीभूतं मनो मह्यं भयाद् भरतसत्तम 04,053.001f@048_0012 अदृष्टपूर्वं पश्यामि तव गाण्डीवनिस्वनम् 04,053.001f@048_0013 तव बाहुबलं चैव धनुः प्राकर्षतो बहु 04,053.001f@048_0014 वैशंपायनः 04,053.001f@048_0014 तव तेजो दुराधर्षं यथा विष्णोस् त्रिविक्रमे 04,053.001f@048_0015 तम् उत्तरश् चित्रम् अवेक्ष्य गाण्डिवं 04,053.001f@048_0016 शरांश् च मुक्तान् सहसा किरीटिना 04,053.001f@048_0017 भीतो ऽब्रवीद् अर्जुनम् आजिमध्ये 04,053.001f@048_0018 नाहं तवाश्वान् विषहे नियन्तुम् 04,053.001f@048_0019 तम् अब्रवीद् ईषद् इव प्रहस्य 04,053.001f@048_0020 गाण्डीवधन्वा द्विषतां निहन्ता 04,053.001f@048_0021 मया सहायेन कुतो ऽस्ति ते भयं 04,053.001f@048_0022 प्रैह्य् उत्तराश्वान् उपमन्त्र्य वाहय 04,053.001f@048_0023 आश्वासितस् तेन धनंजयेन 04,053.001f@048_0024 वैराटिर् अश्वान् प्रतुतोद शीघ्रम् 04,053.001f@048_0025 धनंजयश् चापि निकृष्य चापं 04,053.001f@048_0026 विष्फारयाम् आस महेन्द्रकल्पः 04,053.001f@048_0027 उत्तरं चैव बीभत्सुर् अब्रवीत् पुनर् अर्जुनः 04,053.001f@048_0028 न भेतव्यं मया सार्धं तात संग्राममूर्धनि 04,053.001f@048_0029 राजपुत्रो ऽसि भद्रं ते कुले महति मात्स्यके 04,053.001f@048_0030 जातस् त्वं क्षत्रियकुले न विषीदितुम् अर्हसि 04,053.001f@048_0031 धृतिं कृत्वा सुविपुलां राजपुत्र रथं मम 04,053.001f@048_0032 युध्यमानस्य समरे शत्रुभिः सह वाहय 04,053.001f@048_0033 उक्त्वा तम् एवं बीभत्सुर् अर्जुनः पुनर् अब्रवीत् 04,053.001f@048_0034 पाण्डवो रथिनां श्रेष्ठो भारद्वाजं समीक्ष्य तु 04,053.002a अश्वाः शोणाः प्रकाशन्ते बृहन्तश् चारुवाहिनः 04,053.002c स्निग्धविद्रुमसंकाशास् ताम्रास्याः प्रियदर्शनाः 04,053.002e युक्ता रथवरे यस्य सर्वशिक्षाविशारदाः 04,053.002f*0939_001 यत्तो रथवरे शूरः सर्वशस्त्रभृतां वरः 04,053.003a दीर्घबाहुर् महातेजा बलरूपसमन्वितः 04,053.003c सर्वलोकेषु विख्यातो भारद्वाजः प्रतापवान् 04,053.004a बुद्ध्या तुल्यो ह्य् उशनसा बृहस्पतिसमो नये 04,053.004c वेदास् तथैव चत्वारो ब्रह्मचर्यं तथैव च 04,053.005a ससंहाराणि दिव्यानि सर्वाण्य् अस्त्राणि मारिष 04,053.005c धनुर्वेदश् च कार्त्स्न्येन यस्मिन् नित्यं प्रतिष्ठितः 04,053.005d*0940_001 पुराणम् इतिहासं च अर्थविद्या च मानवी 04,053.006a क्षमा दमश् च सत्यं च आनृशंस्यम् अथार्जवम् 04,053.006c एते चान्ये च बहवो गुणा यस्मिन् द्विजोत्तमे 04,053.006d*0941_001 यस्याहम् इष्टः सततं मम चेष्टः सदा च यः 04,053.007a तेनाहं योद्धुम् इच्छामि महाभागेन संयुगे 04,053.007c तस्मात् त्वं प्रापयाचार्यं क्षिप्रम् उत्तर वाहय 04,053.007d*0942_001 अपरं पश्य संग्रामम् अद्भुतं मम तस्य च 04,053.008 वैशंपायन उवाच 04,053.008a अर्जुनेनैवम् उक्तस् तु वैराटिर् हेमभूषितान् 04,053.008c चोदयाम् आस तान् अश्वान् भारद्वाजरथं प्रति 04,053.009a तम् आपतन्तं वेगेन पाण्डवं रथिनां वरम् 04,053.009c द्रोणः प्रत्युद्ययौ पार्थं मत्तो मत्तम् इव द्विपम् 04,053.009d*0943_001 स तु रुक्मरथं दृष्ट्वा कौन्तेयं समभिद्रुतम् 04,053.009d*0943_002 आचार्यं तं महाबाहुः प्राञ्जलिर् वाक्यम् अब्रवीत् 04,053.010a ततः प्राध्मापयच् छङ्खं भेरीशतनिनादितम् 04,053.010c प्रचुक्षुभे बलं सर्वम् उद्धूत इव सागरः 04,053.011a अथ शोणान् सदश्वांस् तान् हंसवर्णैर् मनोजवैः 04,053.011c मिश्रितान् समरे दृष्ट्वा व्यस्मयन्त रणे जनाः 04,053.012a तौ रथौ वीर्यसंपन्नौ दृष्ट्वा संग्राममूर्धनि 04,053.012c आचार्यशिष्याव् अजितौ कृतविद्यौ मनस्विनौ 04,053.013a समाश्लिष्टौ तदान्योन्यं द्रोणपार्थौ महाबलौ 04,053.013c दृष्ट्वा प्राकम्पत मुहुर् भरतानां महद् बलम् 04,053.014a हर्षयुक्तस् तथा पार्थः प्रहसन्न् इव वीर्यवान् 04,053.014c रथं रथेन द्रोणस्य समासाद्य महारथः 04,053.015a अभिवाद्य महाबाहुः सान्त्वपूर्वम् इदं वचः 04,053.015c उवाच श्लक्ष्णया वाचा कौन्तेयः परवीरहा 04,053.016a उषिताः स्म वने वासं प्रतिकर्म चिकीर्षवः 04,053.016c कोपं नार्हसि नः कर्तुं सदा समरदुर्जय 04,053.017a अहं तु प्रहृते पूर्वं प्रहरिष्यामि ते ऽनघ 04,053.017c इति मे वर्तते बुद्धिस् तद् भवान् कर्तुम् अर्हति 04,053.018a ततो ऽस्मै प्राहिणोद् द्रोणः शरान् अधिकविंशतिम् 04,053.018c अप्राप्तांश् चैव तान् पार्थश् चिच्छेद कृतहस्तवत् 04,053.019a ततः शरसहस्रेण रथं पार्थस्य वीर्यवान् 04,053.019c अवाकिरत् ततो द्रोणः शीघ्रम् अस्त्रं विदर्शयन् 04,053.019d*0944_001 हयांश् च रजतप्रख्यान् कङ्कपत्रैः शिलाशितैः 04,053.019d*0944_002 अवाकिरद् अमेयात्मा पार्थं संकोपयन्न् इव 04,053.020a एवं प्रववृते युद्धं भारद्वाजकिरीटिनोः 04,053.020c समं विमुञ्चतोः संख्ये विशिखान् दीप्ततेजसः 04,053.021a ताव् उभौ ख्यातकर्माणाव् उभौ वायुसमौ जवे 04,053.021c उभौ दिव्यास्त्रविदुषाव् उभाव् उत्तमतेजसौ 04,053.021e क्षिपन्तौ शरजालानि मोहयाम् आसतुर् नृपान् 04,053.021f*0945_001 अर्जुनं वा विना द्रोणात् को ऽन्यो योद्धुं रणे ऽर्हति 04,053.022a व्यस्मयन्त ततो योधाः सर्वे तत्र समागताः 04,053.022c शरान् विसृजतोस् तूर्णं साधु साध्व् इति पूजयन् 04,053.023a द्रोणं हि समरे को ऽन्यो योद्धुम् अर्हति फल्गुनात् 04,053.023c रौद्रः क्षत्रियधर्मो ऽयं गुरुणा यद् अयुध्यत 04,053.023e इत्य् अब्रुवञ् जनास् तत्र संग्रामशिरसि स्थिताः 04,053.024a वीरौ ताव् अपि संरब्धौ संनिकृष्टौ महारथौ 04,053.024c छादयेतां शरव्रातैर् अन्योन्यम् अपराजितौ 04,053.024d*0946_001 संयुगे संचकाशेतां कालसूर्याव् इवोदितौ 04,053.025a विस्फार्य सुमहच् चापं हेमपृष्ठं दुरासदम् 04,053.025c संरब्धो ऽथ भरद्वाजः फल्गुनं प्रत्ययुध्यत 04,053.026a स सायकमयैर् जालैर् अर्जुनस्य रथं प्रति 04,053.026c भानुमद्भिः शिलाधौतैर् भानोः प्रच्छादयत् प्रभाम् 04,053.027a पार्थं च स महाबाहुर् महावेगैर् महारथः 04,053.027c विव्याध निशितैर् बाणैर् मेघो वृष्ट्येव पर्वतम् 04,053.027d*0947_001 कालमेघ इवोष्णान्ते फल्गुनः समवाकिरत् 04,053.027d*0947_002 तस्य जाम्बूनदमयैः शितैश् चापच्युतैः शरैः 04,053.027d*0947_003 प्रच्छादयद् रथश्रेष्ठं भारद्वाजो ऽर्जुनस्य वै 04,053.028a तथैव दिव्यं गाण्डीवं धनुर् आदाय पाण्डवः 04,053.028c शत्रुघ्नं वेगवद् धृष्टो भारसाधनम् उत्तमम् 04,053.028d*0948_001 शोभते स्म महाबाहुर् गाण्डीवं विक्षिपन् धनुः 04,053.028e विससर्ज शरांश् चित्रान् सुवर्णविकृतान् बहून् 04,053.029a नाशयञ् शरवर्षाणि भारद्वाजस्य वीर्यवान् 04,053.029c तूर्णं चापविनिर्मुक्तैस् तद् अद्भुतम् इवाभवत् 04,053.030a स रथेन चरन् पार्थः प्रेक्षणीयो धनंजयः 04,053.030c युगपद् दिक्षु सर्वासु सर्वशस्त्राण्य् अदर्शयत् 04,053.030d*0949_001 आददानं शरान् घोरान् संदधानं च पाण्डवम् 04,053.030d*0949_002 विसृजन्तं च कौन्तेयं न स्म पश्यन्ति लाघवात् 04,053.031a एकच्छायम् इवाकाशं बाणैश् चक्रे समन्ततः 04,053.031c नादृश्यत तदा द्रोणो नीहारेणेव संवृतः 04,053.031d*0950_001 मरीचिविकचस्येव राजन् भानुमतो वपुः 04,053.031d*0950_002 आसीत् पार्थस्य सुमहद् वपुः शरशतार्चिषः 04,053.031d*0950_003 क्षिपतः शरजालानि कौन्तेयस्य महात्मनः 04,053.032a तस्याभवत् तदा रूपं संवृतस्य शरोत्तमैः 04,053.032c जाज्वल्यमानस्य यथा पर्वतस्येव सर्वतः 04,053.033a दृष्ट्वा तु पार्थस्य रणे शरैः स्वरथम् आवृतम् 04,053.033c स विस्फार्य धनुश् चित्रं मेघस्तनितनिस्वनम् 04,053.033d*0951_001 असकृन् मुञ्चतो बाणान् ददृशुः कुरवो युधि 04,053.033d*0951_002 दिक्षु सर्वासु विपुलः शुश्रुवे चरतस् तदा 04,053.033d*0951_003 द्रोणस्यापि धनुर् घोषो विद्युत्स्तनितनिस्वनः 04,053.033d*0951_004 अभवद् विस्मयकरः सैन्यानां भरतर्षभ 04,053.034a अग्निचक्रोपमं घोरं विकर्षन् परमायुधम् 04,053.034c व्यशातयच् छरांस् तांस् तु द्रोणः समितिशोभनः 04,053.034d*0952_001 बभासे तिमिरं व्योम्नि विधूय सविता यथा 04,053.034e महान् अभूत् ततः शब्दो वंशानाम् इव दह्यताम् 04,053.035a जाम्बूनदमयैः पुङ्खैश् चित्रचापवरातिगैः 04,053.035c प्राच्छादयद् अमेयात्मा दिशः सूर्यस्य च प्रभाम् 04,053.036a ततः कनकपुङ्खानां शराणां नतपर्वणाम् 04,053.036c वियच्चराणां वियति दृश्यन्ते बहुशः प्रजाः 04,053.037a द्रोणस्य पुङ्खसक्ताश् च प्रभवन्तः शरासनात् 04,053.037c एको दीर्घ इवादृश्यद् आकाशे संहतः शरः 04,053.037d*0953_001 आकाशे समदृश्यन्त हंसानाम् इव पङ्क्तयः 04,053.038a एवं तौ स्वर्णविकृतान् विमुञ्चन्तौ महाशरान् 04,053.038c आकाशं संवृतं वीराव् उल्काभिर् इव चक्रतुः 04,053.039a शरास् तयोश् च विबभुः कङ्कबर्हिणवाससः 04,053.039c पङ्क्त्यः शरदि खस्थानां हंसानां चरताम् इव 04,053.040a युद्धं समभवत् तत्र सुसंरब्धं महात्मनोः 04,053.040c द्रोणपाण्डवयोर् घोरं वृत्रवासवयोर् इव 04,053.041a तौ गजाव् इव चासाद्य विषाणाग्रैः परस्परम् 04,053.041c शरैः पूर्णायतोत्सृष्टैर् अन्योन्यम् अभिजघ्नतुः 04,053.042a तौ व्यवाहरतां शूरौ संरब्धौ रणशोभिनौ 04,053.042c उदीरयन्तौ समरे दिव्यान्य् अस्त्राणि भागशः 04,053.042d*0954_001 पार्थस् तु समरे शूरो दर्शयन् वीर्यम् आत्मनः 04,053.042d*0954_002 स महास्त्रैर् महात्मानं द्रोणं प्राच्छादयच् छरैः 04,053.043a अथ त्व् आचार्यमुख्येन शरान् सृष्ट्ठशिलाशितान् 04,053.043c न्यवारयच् छितैर् बाणैर् अर्जुनो जयतां वरः 04,053.044a दर्शयन्न् ऐन्द्रिर् आत्मानम् उग्रम् उग्रपराक्रमः 04,053.044c इषुभिस् तूर्णम् आकाशं बहुभिश् च समावृणोत् 04,053.045a जिघांसन्तं नरव्याघ्रम् अर्जुनं तिग्मतेजसम् 04,053.045b*0955_001 विव्याध निशितैर् द्रोणः शरैः संनतपर्वभिः 04,053.045b*0955_002 हृष्टः समभवद् द्रोणो रणशौण्डः प्रतापवान् 04,053.045c आचार्यमुख्यः समरे द्रोणः शस्त्रभृतां वरः 04,053.045e अर्जुनेन सहाक्रीडच् छरैः संनतपर्वभिः 04,053.046a दिव्यान्य् अस्त्राणि मुञ्चन्तं भारद्वाजं महारणे 04,053.046c अस्त्रैर् अस्त्राणि संवार्य फल्गुनः समयोधयत् 04,053.047a तयोर् आसीत् संप्रहारः क्रुद्धयोर् नरसिंहयोः 04,053.047c अमर्षिणोस् तदान्योन्यं देवदानवयोर् इव 04,053.047d*0956_001 दर्शयेतां महास्त्राणि भारद्वाजार्जुनौ रणे 04,053.048a ऐन्द्रं वायव्यम् आग्नेयम् अस्त्रम् अस्त्रेण पाण्डवः 04,053.048c द्रोणेन मुक्तं मुक्तं तु ग्रसते स्म पुनः पुनः 04,053.049a एवं शूरौ महेष्वासौ विसृजन्तौ शित्ठशरान् 04,053.049c एकच्छायं चक्रतुस् ताव् आकाशं शरवृष्टिभिः 04,053.050a ततो ऽर्जुनेन मुक्तानां पततां च शरीरिषु 04,053.050c पर्वतेष्व् इव वज्राणां शराणां श्रूयते स्वनः 04,053.051a ततो नागा रथाश् चैव सादिनश् च विशां पते 04,053.051c शोणिताक्ता व्यदृश्यन्त पुष्पिता इव किंशुकाः 04,053.051d*0957_001 अशोकानां वनानीव छन्नानि कुसुमैर् नवैः 04,053.051d*0957_002 रेजुः पार्थशरैस् तत्र तदा सैन्यानि भारत 04,053.052a बाहुभिश् च सकेयूरैर् विचित्रैश् च महारथैः 04,053.052c सुवर्णचित्रैः कवचैर् ध्वजैश् च विनिपातितैः 04,053.053a योधैश् च निहतैस् तत्र पार्थबाणप्रपीडितैः 04,053.053c बलम् आसीत् समुद्भ्रान्तं द्रोणार्जुनसमागमे 04,053.054a विधुन्वानौ तु तौ वीरौ धनुषी भारसाधने 04,053.054c आच्छादयेताम् अन्योन्यं तितक्षन्तौ रणेषुभिः 04,053.054d*0958_001 तयोः समभवद् युद्धं तुमुलं भरतर्षभ 04,053.054d*0958_002 द्रोणकौन्तेययोस् तत्र बलिवासवयोर् इव 04,053.054d*0958_003 अथ पूर्णायतोत्सृष्टैः शरैः संनतपर्वभिः 04,053.054d*0958_004 व्यदारयेताम् अन्योन्यं प्राणद्यूते प्रवर्तिते 04,053.055a अथान्तरिक्षे नादो ऽभूद् द्रोणं तत्र प्रशंसताम् 04,053.055c दुष्करं कृतवान् द्रोणो यद् अर्जुनम् अयोधयत् 04,053.056a प्रमाथिनं महावीर्यं दृढमुष्टिं दुरासदम् 04,053.056c जेतारं देवदैत्यानां सर्पाणां च महारथम् 04,053.057a अविश्रमं च शिक्षां च लाघवं दूरपातिताम् 04,053.057c पार्थस्य समरे दृष्ट्वा द्रोणस्याभूच् च विस्मयः 04,053.057d*0959_001 तत्प्रवृत्तं चिरं घोरं तयोर् युद्धं महात्मनोः 04,053.057d*0959_002 अवर्तत महारौद्रं लोकसंक्षोभकारकम् 04,053.058a अथ गाण्डीवम् उद्यम्य दिव्यं धनुर् अमर्षणः 04,053.058c विचकर्ष रणे पार्थो बाहुभ्यां भरतर्षभ 04,053.059a तस्य बाणमयं वर्षं शलभानाम् इवायतम् 04,053.059b*0960_001 दृष्ट्वा ते विस्मिताः सर्वे साधु साध्व् इत्य् अपूजयन् 04,053.059c न च बाणान्तरे वायुर् अस्य शक्नोति सर्पितुम् 04,053.060a अनिशं संदधानस्य शरान् उत्सृजतस् तदा 04,053.060c ददृशे नान्तरं किं चित् पार्थस्याददतो ऽपि च 04,053.061a तथा शीघ्रास्त्रयुद्धे तु वर्तमाने सुदारुणे 04,053.061c शीघ्राच् छीघ्रतरं पार्थः शरान् अन्यान् उदीरयत् 04,053.062a ततः शतसहस्राणि शराणां नतपर्वणाम् 04,053.062c युगपत् प्रापतंस् तत्र द्रोणस्य रथम् अन्तिकात् 04,053.063a अवकीर्यमाणे द्रोणे तु शरैर् गाण्डीवधन्वना 04,053.063c हाहाकारो महान् आसीत् सैन्यानां भरतर्षभ 04,053.064a पाण्डवस्य तु शीघ्रास्त्रं मघवान् समपूजयत् 04,053.064c गन्धर्वाप्सरसश् चैव ये च तत्र समागताः 04,053.064d*0961_001 द्रोणं युद्धार्णवे मग्नं दृष्ट्वा पुत्रः प्रतापवान् 04,053.065a ततो वृन्देन महता रथानां रथयूथपः 04,053.065c आचार्यपुत्रः सहसा पाण्डवं प्रत्यवारयत् 04,053.066a अश्वत्थामा तु तत् कर्म हृदयेन महात्मनः 04,053.066c पूजयाम् आस पार्थस्य कोपं चास्याकरोद् भृशम् 04,053.067a स मन्युवशम् आपन्नः पार्थम् अभ्यद्रवद् रणे 04,053.067c किरञ् शरसहस्राणि पर्जन्य इव वृष्टिमान् 04,053.068a आवृत्य तु महाबाहुर् यतो द्रौणिस् ततो हयान् 04,053.068c अन्तरं प्रददौ पार्थो द्रोणस्य व्यपसर्पितुम् 04,053.069a स तु लब्ध्वान्तरं तूर्णम् अपायाज् जवनैर् हयैः 04,053.069c छिन्नवर्मध्वजः शूरो निकृत्तः परमेषुभिः 04,053.069d*0962_001 पराजिते रणे द्रोणे द्रोणपुत्रः समागतः 04,053.069d*0962_002 सदण्ड इव रक्ताक्षः कृतान्तः समरे स्थितः 04,054.001 वैशंपायन उवाच 04,054.001*0963_001 ततो द्रौणिर् महावीर्यः प्रययाव् अर्जुनं प्रति 04,054.001a तं पार्थः प्रतिजग्राह वायुवेगम् इवोद्धतम् 04,054.001c शरजालेन महता वर्षमाणम् इवाम्बुदम् 04,054.002a तयोर् देवासुरसमः संनिपातो महान् अभूत् 04,054.002c किरतोः शरजालानि वृत्रवासवयोर् इव 04,054.003a न स्म सूर्यस् तदा भाति न च वाति समीरणः 04,054.003c शरगाढे कृते व्योम्नि छायाभूते समन्ततः 04,054.004a महांश् चटचटाशब्दो योधयोर् हन्यमानयोः 04,054.004c दह्यताम् इव वेणूनाम् आसीत् परपुरंजय 04,054.005a हयान् अस्यार्जुनः सर्वान् कृतवान् अल्पजीवितान् 04,054.005c स राजन् न प्रजानाति दिशं कां चन मोहितः 04,054.006a ततो द्रौणिर् महावीर्यः पार्थस्य विचरिष्यतः 04,054.006c विवरं सूक्ष्मम् आलोक्य ज्यां चिच्छेद क्षुरेण ह 04,054.006e तद् अस्यापूजयन् देवाः कर्म दृष्ट्वातिमानुषम् 04,054.006f*0964_001 न शक्तो ऽन्यः पुमान् स्थातुम् ऋते पार्थं धनंजयम् 04,054.006f*0965_001 द्रोणो भीष्मश् च कर्णश् च कृपश् चैव महारथः 04,054.006f*0966_001 साधु साध्व् इति भाषन्तो पूजयन् कर्म तस्य तत् 04,054.007a ततो द्रौणिर् धनूंष्य् अष्टौ व्यपक्रम्य नरर्षभम् 04,054.007c पुनर् अभ्याहनत् पार्थं हृदये कङ्कपत्रिभिः 04,054.008a ततः पार्थो महाबाहुः प्रहस्य स्वनवत् तदा 04,054.008c योजयाम् आस नवया मौर्व्या गाण्डीवम् ओजसा 04,054.008d*0967_001 तं दृष्ट्वा क्रुद्धम् आयान्तं प्रभिन्नम् इव कुञ्जरम् 04,054.008d*0967_002 क्रुद्धः समाह्वयाम् आस द्रौणिर् युद्धाय भारत 04,054.009a ततो ऽर्धचन्द्रम् आवृत्य तेन पार्थः समागमत् 04,054.009b*0968_001 चिच्छेद तस्य चापं च सूतं चाश्वान् रथस्य वै 04,054.009b*0968_002 विव्याध निशितैश् चापि शरैर् आशीविषोपमैः 04,054.009b*0968_003 सो ऽन्यं रथं समास्थाय प्रत्ययाद् रथिपुंगवः 04,054.009c वारणेनेव मत्तेन मत्तो वारणयूथपः 04,054.010a ततः प्रववृते युद्धं पृथिव्याम् एकवीरयोः 04,054.010c रणमध्ये द्वयोर् एव सुमहल् लोमहर्षणम् 04,054.011a तौ वीरौ कुरवः सर्वे ददृशुर् विस्मयान्विताः 04,054.011c युध्यमानौ महात्मानौ यूथपाव् इव संगतौ 04,054.012a तौ समाजघ्नतुर् वीराव् अन्योन्यं पुरुषर्षभौ 04,054.012c शरैर् आशीविषाकारैर् ज्वलद्भिर् इव पन्नगैः 04,054.013a अक्षय्याव् इषुधी दिव्यौ पाण्डवस्य महात्मनः 04,054.013c तेन पार्थो रणे शूरस् तस्थौ गिरिर् इवाचलः 04,054.014a अश्वत्थाम्नः पुनर् बाणाः क्षिप्रम् अभ्यस्यतो रणे 04,054.014c जग्मुः परिक्षयं शीघ्रम् अभूत् तेनाधिको ऽर्जुनः 04,054.015a ततः कर्णो महच् चापं विकृष्याभ्यधिकं रुषा 04,054.015c अवाक्षिपत् ततः शब्दो हाहाकारो महान् अभूत् 04,054.016a तत्र चक्षुर् दधे पार्थो यत्र विस्फार्यते धनुः 04,054.016c ददर्श तत्र राधेयं तस्य कोपो ऽत्यवीवृधत् 04,054.017a स रोषवशम् आपन्नः कर्णम् एव जिघांसया 04,054.017c अवैक्षत विवृत्ताभ्यां नेत्राभ्यां कुरुपुंगवः 04,054.018a तथा तु विमुखे पार्थे द्रोणपुत्रस्य सायकान् 04,054.018c त्वरिताः पुरुषा राजन्न् उपाजह्रुः सहस्रशः 04,054.019a उत्सृज्य च महाबाहुर् द्रोणपुत्रं धनंजयः 04,054.019c अभिदुद्राव सहसा कर्णम् एव सपत्नजित् 04,054.020a तम् अभिद्रुत्य कौन्तेयः क्रोधसंरक्तलोचनः 04,054.020c कामयन् द्वैरथे युद्धम् इदं वचनम् अब्रवीत् 04,055.001 अर्जुन उवाच 04,055.001a कर्ण यत् ते सभामध्ये बहु वाचा विकत्थितम् 04,055.001c न मे युधि समो ऽस्तीति तद् इदं प्रत्युपस्थितम् 04,055.001d*0969_001 सो ऽद्य कर्ण मया सार्धं व्यवहृत्य महामृधे 04,055.001d*0969_002 ज्ञास्यस्य् अवरम् आत्मानं न चान्यान् अवमन्यसे 04,055.002a अवोचः परुषा वाचो धर्मम् उत्सृज्य केवलम् 04,055.002c इदं तु दुष्करं मन्ये यद् इदं ते चिकीर्षितम् 04,055.003a यत् त्वया कथितं पूर्वं माम् अनासाद्य किं चन 04,055.003c तद् अद्य कुरु राधेय कुरुमध्ये मया सह 04,055.004a यत् सभायां स्म पाञ्चालीं क्लिश्यमानां दुरात्मभिः 04,055.004c दृष्टवान् असि तस्याद्य फलम् आप्नुहि केवलम् 04,055.005a धर्मपाशनिबद्धेन यन् मया मर्षितं पुरा 04,055.005c तस्य राधेय कोपस्य विजयं पश्य मे मृधे 04,055.005d*0970_001 वने द्वादश वर्षाणि यानि सोढानि दुर्मते 04,055.005d*0970_002 तस्याद्य प्रतिकोपस्य फलं प्राप्नुहि संप्रति 04,055.006a एहि कर्ण मया सार्धं प्रतिपद्यस्व संगरम् 04,055.006c प्रेक्षकाः कुरवः सर्वे भवन्तु सहसैनिकाः 04,055.007 कर्ण उवाच 04,055.007a ब्रवीषि वाचा यत् पार्थ कर्मणा तत् समाचर 04,055.007c अतिशेते हि वै वाचं कर्मेति प्रथितं भुवि 04,055.008a यत् त्वया मर्षितं पूर्वं तद् अशक्तेन मर्षितम् 04,055.008c इति गृह्णामि तत् पार्थ तव दृष्ट्वापराक्रमम् 04,055.009a धर्मपाशनिबद्धेन यदि ते मर्षितं पुरा 04,055.009c तथैव बद्धम् आत्मानम् अबद्धम् इव मन्यसे 04,055.010a यदि तावद् वने वासो यथोक्तश् चरितस् त्वया 04,055.010c तत् त्वं धर्मार्थवित् क्लिष्टः समयं भेत्तुम् इच्छसि 04,055.011a यदि शक्रः स्वयं पार्थ युध्यते तव कारणात् 04,055.011c तथापि न व्यथा का चिन् मम स्याद् विक्रमिष्यतः 04,055.012a अयं कौन्तेय कामस् ते नचिरात् समुपस्थितः 04,055.012c योत्स्यसे त्वं मया सार्धम् अद्य द्रक्ष्यसि मे बलम् 04,055.013 अर्जुन उवाच 04,055.013a इदानीम् एव तावत् त्वम् अपयातो रणान् मम 04,055.013c तेन जीवसि राधेय निहतस् त्व् अनुजस् तव 04,055.013d*0971_001 खद्योतो द्योतते तावद् यावन् नोदयते शशी 04,055.013d*0971_002 उदिते च सहस्रांशौ न खद्योतो न चन्द्रमाः 04,055.013d*0971_003 प्राकृतान् पुरुष्ठजित्वा वृथा ते कर्ण गर्जितम् 04,055.014a भ्रातरं घातयित्वा च त्यक्त्वा रणशिरश् च कः 04,055.014c त्वद् अन्यः पुरुषः सत्सु ब्रूयाद् एवं व्यवस्थितः 04,055.015 वैशंपायन उवाच 04,055.015a इति कर्णं ब्रुवन्न् एव बीभत्सुर् अपराजितः 04,055.015c अभ्ययाद् विसृजन् बाणान् कायावरणभेदिनः 04,055.016a प्रतिजग्राह तान् कर्णः शरान् अग्निशिखोपमान् 04,055.016c शरवर्षेण महता वर्षमाण इवाम्बुदः 04,055.016d*0972_001 अभियाय हि बीभत्सुर् गाण्डीवं विक्षिपन् धनुः 04,055.016d*0972_002 जिघांसुः समरे कर्णं विससर्ज शरान् बहून् 04,055.016d*0972_003 (cf. 16a) तं कर्णः प्रतिजग्राह वायुवेगम् इवाचलः 04,055.016d*0972_004 (cf. 16cd) शरजालेन महता वर्षमाणम् इवाम्बुदम् 04,055.016d*0972_005 तयोर् देवासुरसमः संनिपातो ऽभवन् महान् 04,055.016d*0972_006 किरतोः शरजालानि निराकाशम् अनन्तरम् 04,055.017a उत्पेतुः शरजालानि घोररूपाणि सर्वशः 04,055.017b*0973_001 ववर्ष च रजो भौमं कर्णपार्थसमागमे 04,055.017b*0973_002 न स्म सूर्यः प्रतपति न च वाति समीरणः 04,055.017b*0973_003 शरप्रच्छादितं व्योम छायाभूतम् इवाभवत् 04,055.017b*0973_004 गाण्डीवस्य च निर्घोषः कर्णस्य धनुषस् तथा 04,055.017b*0973_005 दह्यताम् इव वेणूनाम् आसीत् परमदारुणः 04,055.017b*0973_006 अर्जुनस् तु हयान् नागान् रथांश् च विनिपातयन् 04,055.017b*0973_007 क्षोभयाम् आस तत् सैन्यं कर्णं विव्याध चासकृत् 04,055.017c अविध्यद् अश्वान् बाह्वोश् च हस्तावापं पृथक् पृथक् 04,055.018a सो ऽमृष्यमाणः कर्णस्य निषङ्गस्यावलम्बनम् 04,055.018c चिच्छेद निशिताग्रेण शरेण नतपर्वणा 04,055.019a उपासङ्गाद् उपादाय कर्णो बाणान् अथापरान् 04,055.019c विव्याध पाण्डवं हस्ते तस्य मुष्टिर् अशीर्यत 04,055.020a ततः पार्थो महाबाहुः कर्णस्य धनुर् अच्छिनत् 04,055.020c स शक्तिं प्राहिणोत् तस्मै तां पार्थो व्यधमच् छरैः 04,055.020d*0974_001 छिन्नधन्वा ततः कर्णः शक्तिं चिक्षेप वेगवान् 04,055.020d*0974_002 तां शक्तिं समरे पार्थश् चिच्छेद निशितैः शरैः 04,055.021a ततो ऽभिपेतुर् बहवो राधेयस्य पदानुगाः 04,055.021c तांश् च गाण्डीवनिर्मुक्तैः प्राहिणोद् यमसादनम् 04,055.021d*0975_001 अशेरतावृत्य महीं समग्रां 04,055.021d*0975_002 पार्थेषुमार्गेषु महाद्विपेन्द्राः 04,055.021d*0975_003 हिरण्यकक्ष्याः शरजालचित्रा 04,055.021d*0975_004 यथा नगाः पावकजालनद्धाः 04,055.021d*0975_005 तं शत्रुसेनाङ्गनिबर्हणानि 04,055.021d*0975_006 कर्माणि कुर्वन्तम् अमानुषाणि 04,055.021d*0975_007 वैकर्तनः पूर्वम् अमृष्यमाणः 04,055.021d*0975_008 समर्पयल् लक्षम् इवाशु दूरात् 04,055.022a ततो ऽस्याश्व्ठशरैस् तीक्ष्णैर् बीभत्सुर् भारसाधनैः 04,055.022c आकर्णमुक्तैर् अभ्यघ्नंस् ते हताः प्रापतन् भुवि 04,055.023a अथापरेण बाणेन ज्वलितेन महाभुजः 04,055.023c विव्याध कर्णं कौन्तेयस् तीक्ष्णेनोरसि वीर्यवान् 04,055.024a तस्य भित्त्वा तनुत्राणं कायम् अभ्यपतच् छरः 04,055.024c ततः स तमसाविष्टो न स्म किं चित् प्रजज्ञिवान् 04,055.025a स गाढवेदनो हित्वा रणं प्रायाद् उदङ्मुखः 04,055.025c ततो ऽर्जुन उपाक्रोशद् उत्तरश् च महारथः 04,055.025d*0976_001 दृष्ट्वा कर्णं तदा राजन्न् अपयान्तं रणाजिरात् 04,056.001 वैशंपायन उवाच 04,056.001a ततो वैकर्तनं जित्वा पार्थो वैराटिम् अब्रवीत् 04,056.001c एतन् मां प्रापयानीकं यत्र तालो हिरण्मयः 04,056.002a अत्र शांतनवो भीष्मो रथे ऽस्माकं पितामहः 04,056.002c काङ्क्षमाणो मया युद्धं तिष्ठत्य् अमरदर्शनः 04,056.002d*0977_001 तालो ऽसौ काञ्चनो यत्र वज्रवैडूर्यभूषितः 04,056.002d*0977_002 अतीव समरे भाति मातरिश्वप्रकम्पितः 04,056.002d*0977_003 दारुणं प्रहरिष्यामि रथवृन्दानि दारयन् 04,056.002e आदास्याम्य् अहम् एतस्य धनुर्ज्याम् अपि चाहवे 04,056.002f@049_0001 अथ सैन्यं महद् दृष्ट्वा रथनागहयाकुलम् 04,056.002f@049_0002 अब्रवीद् उत्तरः पार्थं प्रतिविद्धः शरैर् भृशम् 04,056.002f@049_0003 नाहं शक्ष्यामि वीरेह नियन्तुं ते हयोत्तमान् 04,056.002f@049_0004 विषीदन्ति मम प्राणा मनो विह्वलतीव मे 04,056.002f@049_0005 अस्त्राणाम् इह दिव्यानां प्रभावात् संप्रयुज्यताम् 04,056.002f@049_0006 त्वया च कुरुभिश् चैव भ्रमन्तीव दिशो दश 04,056.002f@049_0007 गन्धेन मूर्च्छितश् चास्मि वसारुधिरमेदसाम् 04,056.002f@049_0008 द्वैधीभूतं मनो मे ऽद्य त्रासं चैव प्रपश्यतः 04,056.002f@049_0009 अदृष्टपूर्वः शूराणां महासंख्ये समागमः 04,056.002f@049_0010 गोधाघातेन महता शङ्खानां निनदेन च 04,056.002f@049_0011 सिंहनादैश् च शूराणां गजानां बृंहितैस् तथा 04,056.002f@049_0012 गाण्डीवशब्देन भृशम् अशनिप्रतिमेन च 04,056.002f@049_0013 श्रुतिः स्मृतिश् च मे वीर प्रनष्टा मूढचेतसः 04,056.002f@049_0014 अलातचक्रप्रतिमं मण्डलं सततं त्वया 04,056.002f@049_0015 व्याक्षिप्यमाणं समरे गाण्डीवं च प्रपश्यतः 04,056.002f@049_0016 दृष्टिर् विचलिता वीर हृदयं दीर्यतीव मे 04,056.002f@049_0017 वपुश् चोग्रं तव रणे क्रुद्धस्येव पिनाकिनः 04,056.002f@049_0018 व्यायच्छतस् तव भुजं दृष्ट्वा भीर् मे भवत्य् अपि 04,056.002f@049_0019 नाददानं न संधानं न मुञ्चन्तं शरोत्तमान् 04,056.002f@049_0020 त्वाम् अहं संप्रपश्यामि पश्यन्न् अपि विचेतनः 04,056.002f@049_0021 अवसीदन्ति मे प्राणा भूर् इयं चलतीव मे 04,056.002f@049_0022 अर्जुन उवाच 04,056.002f@049_0022 न च प्रतोदं नाभीषून् संयन्तुं शक्तिर् अस्ति मे 04,056.002f@049_0023 मा भैषीः स्तम्भयात्मानं त्वयापि नरपुंगव 04,056.002f@049_0024 अत्यद्भुतानि कर्माणि कृतानि रणमूर्धनि 04,056.002f@049_0025 राजपुत्रो ऽसि भद्रं ते कुले मत्स्यस्य विश्रुते 04,056.002f@049_0026 जातस् त्वं शत्रुदमने न विषीदितुम् अर्हसि 04,056.002f@049_0027 धृतिं कृत्वा सुविपुलां राजपुत्र रथे मम 04,056.002f@049_0028 युध्यमानस्य समरे हयान् संयच्छ शत्रुहन् 04,056.002f@049_0028 वैशंपायन उवाच 04,056.002f@049_0029 एवम् उक्त्वा महाबाहुर् वैराटिं रथसत्तमः 04,056.002f@049_0030 अर्जुनो रथिनां श्रेष्ठः पुनर् एवेदम् अब्रवीत् 04,056.002f@049_0031 सेनाग्रम् आशु भीष्मस्य प्रापयस्वैतद् एव माम् 04,056.003a अस्यन्तं दिव्यम् अस्त्रं मां चित्रम् अद्य निशामय 04,056.003c शतह्रदाम् इवायान्तीं स्तनयित्नोर् इवाम्बरे 04,056.004a सुवर्णपृष्ठं गाण्डीवं द्रक्ष्यन्ति कुरवो मम 04,056.004c दक्षिणेनाथ वामेन कतरेण स्विद् अस्यति 04,056.004e इति मां संगताः सर्वे तर्कयिष्यन्ति शत्रवः 04,056.005a शोणितोदां रथावर्तां नागनक्रां दुरत्ययाम् 04,056.005c नदीं प्रस्यन्दयिष्यामि परलोकप्रवाहिनीम् 04,056.006a पाणिपादशिरःपृष्ठबाहुशाखानिरन्तरम् 04,056.006c वनं कुरूणां छेत्स्यामि भल्लैः संनतपर्वभिः 04,056.006d*0978_001 तूणीशयाः सुपुङ्खाग्रा निशिता दुन्दुभिस्वनाः 04,056.006d*0978_002 मया प्रमुक्ताः संग्रामे कुरून् धक्ष्यन्ति सायकाः 04,056.007a जयतः कौरवीं सेनाम् एकस्य मम धन्विनः 04,056.007c शतं मार्गा भविष्यन्ति पावकस्येव कानने 04,056.007e मया चक्रम् इवाविद्धं सैन्यं द्रक्ष्यसि केवलम् 04,056.007f*0979_001 इष्वस्त्रे शिक्षितं चित्रम् अहं दर्शयितास्मि ते 04,056.008a असंभ्रान्तो रथे तिष्ठ समेषु विषमेषु च 04,056.008c दिवम् आवृत्य तिष्ठन्तं गिरिं भेत्स्यामि धारिभिः 04,056.009a अहम् इन्द्रस्य वचनात् संग्रामे ऽभ्यहनं पुरा 04,056.009b*0980_001 मातलिं सारथिं कृत्वा निवातकवचान् रणे 04,056.009b*0980_002 हतवान् सर्वतः सर्वान् धावतो युध्यतस् तदा 04,056.009b*0980_003 निवातकवचान् हत्वा गाण्डीवास्त्रैः सहस्रशः 04,056.009c पौलोमान् कालखञ्जांश् च सहस्राणि शतानि च 04,056.009d*0981_001 असुरान् अहनं रौद्रान् रौद्रेणास्त्रेण सारथे 04,056.010a अहम् इन्द्राद् दृढां मुष्टिं ब्रह्मणः कृतहस्तताम् 04,056.010c प्रगाढं तुमुलं चित्रम् अतिविद्धं प्रजापतेः 04,056.011a अहं पारे समुद्रस्य हिरण्यपुरम् आरुजम् 04,056.011c जित्वा षष्टिसहस्राणि रथिनाम् उग्रधन्विनाम् 04,056.011d*0982_001 शीर्यमाणानि तूलानि प्रवृद्धेनेव वायुना 04,056.011d*0982_002 मया कुरूणां वृन्दानि पात्यमानानि पश्य वै 04,056.012a ध्वजवृक्षं पत्तितृणं रथसिंहगणायुतम् 04,056.012b*0983_001 रथसिंहगणैर् युक्तं धनुर् वल्लीसमाकुलम् 04,056.012c वनम् आदीपयिष्यामि कुरूणाम् अस्त्रतेजसा 04,056.013a तान् अहं रथनीडेभ्यः शरैः संनतपर्वभिः 04,056.013b*0984_001 यत् तान् सर्वान् अतिबलान् योत्स्यमानान् अवस्थितान् 04,056.013c एकः संकालयिष्यामि वज्रपाणिर् इवासुरान् 04,056.014a रौद्रं रुद्राद् अहं ह्य् अस्त्रं वारुणं वरुणाद् अपि 04,056.014b*0985_001 सौर्यं सूर्याद् अहं वेद्मि याम्यं दण्डधराद् अपि 04,056.014c अस्त्रम् आग्नेयम् अग्नेश् च वायव्यं मातरिश्वनः 04,056.014d*0986_001 गारुडं गरुडात् पाशुपतं पशुपतेर् अहम् 04,056.014d*0986_002 नागास्त्रं वासुकेश् चापि सर्पेभ्यः सार्पबन्धनम् 04,056.014d*0986_003 गन्धर्वगुह्यकेभ्यश् च गान्धर्वं गौह्यकं तथा 04,056.014d*0986_004 महामायां प्रसाद्याहं मायास्त्रं चाप्य् अशिक्षयम् 04,056.014d*0986_005 श्रीसूर्याच् चाक्षुषीं विद्यां ब्रह्मास्त्रं ब्रह्मणो मुखात् 04,056.014d*0986_006 ग्रहास्त्राणि ग्रहेभ्यो ऽहं मोक्षं तत्तद्गुरोर् अपि 04,056.014d*0986_007 आदानसंधानविकर्षणादि 04,056.014d*0986_008 मोक्षोपसंहारमुखास् तु पञ्च 04,056.014d*0986_009 दिव्यास्त्रयोगे खलु ये प्रकारास् 04,056.014d*0986_010 तत्तद्गुरोमुखतः शिक्षिता मे 04,056.014d*0986_011 प्रस्थापनं यद् दिव्यास्त्रं तथा संमोहनं परम् 04,056.014d*0986_012 वैकल्यकरणादीनि दिव्यान्य् अस्त्राण्य् अनेकशः 04,056.014d*0986_013 पश्य मां शत्रुसैन्येषु प्रयुञ्जन्तं प्रयोगतः 04,056.014d*0986_014 प्राप्ते त्व् अवसरे तेषां यद् यद् योगेषु युञ्जताम् 04,056.014d*0987_001 अन्यैर् देवैर् अहं प्राप्तः को मां विषहते पुमान् 04,056.014d*0987_002 अद्य गाण्डीवनिर्मुक्तैः शरौघै रोमहर्षणैः 04,056.014d*0987_003 कुरूणां पातयिष्यामि रथवृन्दानि धन्विनाम् 04,056.014e वज्रादीनि तथास्त्राणि शक्राद् अहम् अवाप्तवान् 04,056.014f*0988_001 दिक्पाललोकपालादीन् प्रसाद्यार्चनसेवया 04,056.014f*0988_002 तपोभिश् चोग्ररूपैश् च चिरकालं जितेन्द्रियः 04,056.014f*0988_003 तन् निष्ठश् च निराहारः स्थाणुभूतो निराश्रयः 04,056.014f*0988_004 वर्षशीतातपसहः प्राप्तवान् अस्त्रसंचयम् 04,056.015a धार्तराष्ट्रवनं घोरं नरसिंहाभिरक्षितम् 04,056.015c अहम् उत्पाटयिष्यामि वैराटे व्येतु ते भयम् 04,056.016a एवम् आश्वासितस् तेन वैराटिः सव्यसाचिना 04,056.016c व्यगाहत रथानीकं भीमं भीष्मस्य धीमतः 04,056.017a तम् आयान्तं महाबाहुं जिगीषन्तं रणे परान् 04,056.017c अभ्यवारयद् अव्यग्रः क्रूरकर्मा धनंजयम् 04,056.017d*0989_001 तस्य जिष्णुरुपावृत्य ध्वजं मूले न्यपातयत् 04,056.017d*0989_002 विकृष्य कलधौताग्रैः स विद्धः प्रापतद् रथात् 04,056.017d*0990_001 दुःशासनो ऽभ्ययात् तूर्णम् अर्जुनं भरतर्षभ 04,056.017d*0990_002 अन्ये ऽपि चित्राभरणा युवानो मृष्टकुण्डलाः 04,056.018a तं चित्रमाल्याभरणाः कृतविद्या मनस्विनः 04,056.018c आगच्छन् भीमधन्वानं मौर्वीं पर्यस्य बाहुभिः 04,056.019a दुःशासनो विकर्णश् च दुःसहो ऽथ विविंशतिः 04,056.019c आगत्य भीमधन्वानं बीभत्सुं पर्यवारयन् 04,056.019d*0991_001 तस्य दुःशासनः षष्टिं वामे पार्श्वे समर्पयत् 04,056.019d*0991_002 अस्यतः प्रतिसंधाय कुन्तीपुत्रस्य धीमतः 04,056.020a दुःशासनस् तु भल्लेन विद्ध्वा वैराटिम् उत्तरम् 04,056.020c द्वितीयेनार्जुनं वीरः प्रत्यविध्यत् स्तनान्तरे 04,056.021a तस्य जिष्णुर् उपावृत्य पृथुधारेण कार्मुकम् 04,056.021c चकर्त गार्ध्रपत्रेण जातरूपपरिष्कृतम् 04,056.022a अथैनं पञ्चभिः पश्चात् प्रत्यविध्यत् स्तनान्तरे 04,056.022c सो ऽपयातो रणं हित्वा पार्थबाणप्रपीडितः 04,056.023a तं विकर्णः शरैस् तीक्ष्णैर् गार्ध्रपत्रैर् अजिह्मगैः 04,056.023c विव्याध परवीरघ्नम् अर्जुनं धृतराष्ट्रजः 04,056.024a ततस् तम् अपि कौन्तेयः शरेणानतपर्वणा 04,056.024c ललाटे ऽभ्यहनत् तूर्णं स विद्धः प्रापतद् रथात् 04,056.025a ततः पार्थम् अभिद्रुत्य दुःसहः सविविंशतिः 04,056.025c अवाकिरच् छरैस् तीक्ष्णैः परीप्सन् भ्रातरं रणे 04,056.026a ताव् उभौ गार्ध्रपत्राभ्यां निशिताभ्यां धनंजयः 04,056.026c विद्ध्वा युगपद् अव्यग्रस् तयोर् वाहान् असूदयत् 04,056.027a तौ हताश्वौ विविद्धाङ्गौ धृतराष्ट्रात्मजाव् उभौ 04,056.027c अभिपत्य रथैर् अन्यैर् अपनीतौ पदानुगैः 04,056.027d*0992_001 तथैव क्रुद्धः सुबलस्य पुत्रो 04,056.027d*0992_002 बाणैश् च पीतैर् निशितैर् धनुर्धरम् 04,056.027d*0992_003 त्रिभिश् च विव्याध ननाद शूरः 04,056.027d*0992_004 पुनश् च विव्याध त्रिभिः पृषत्कैः 04,056.027d*0992_005 स तं दृष्ट्वा समायान्तं नदन्तं रणमूर्धनि 04,056.027d*0992_006 जग्राह शूरो निशितांस् त्रयोदश शिलीमुखान् 04,056.027d*0992_007 एकेन चापं हस्ताच् च चतुर्भिश् चतुरो हयान् 04,056.027d*0992_008 द्वाभ्यां च मुकुटं तस्य शिरस् त्व् एकेन सारथिः 04,056.027d*0992_009 रथं च द्वाभ्यां तिलशः कृतवान् अर्जुनो रणे 04,056.027d*0992_010 तथा तदैनं हृदये त्रिभिर् बाणैर् अजिह्मगैः 04,056.027d*0992_011 सो ऽतिविद्धो बलवता अर्जुनेन महात्मना 04,056.027d*0992_012 हताश्वं रथम् उत्सृज्य गतो यत्र सुयोधनः 04,056.027d*0992_013 ननाद तत्र बीभत्सुर् जित्वा राज्ञो ऽनुजान् रणे 04,056.027d*0993_001 व्यद्रावयत् स शेषांश् च धृतराष्ट्रात्मजांस् तदा 04,056.027d*0993_002 विद्राव्य च रणे पार्थो रणभूमिं व्यराजयत् 04,056.028a सर्वा दिशश् चाभ्यपतद् बीभत्सुर् अपराजितः 04,056.028c किरीटमाली कौन्तेयो लब्धलक्षो महाबलः 04,056.028d*0994_001 पातयन्न् उत्तमाङ्गानि बाहूंश् च परिघोपमान् 04,056.028d*0994_002 अशोभत महातेजाः शतशो रुक्ममालिनः 04,056.028d*0994_003 कमलदिनकरेन्दुसंनिभैः 04,056.028d*0994_004 सितदशनैः सुमुखाक्षिनासिकैः 04,056.028d*0994_005 रुचिरमुकुटकुण्डलैर् मही 04,056.028d*0994_006 पुरुषशिरोभिर् अवास्तृता बभौ 04,056.028d*0994_007 सुनसं चारु दीप्ताक्षं क्लृप्तश्मश्रु स्वलंकृतम् 04,056.028d*0994_008 अदृश्यत शिरश् छिन्नम् अनीकं हेमकुण्डलम् 04,056.028d*0994_009 एवं तत् प्रहतं सैन्यं समन्तात् प्रद्रुतं भयात् 04,056.028d*0995_001 सर्वा दिशश् चानुदिशः कौन्तेयस्याभितो रथम् 04,056.028d*0996_001 अर्जुनस्य शरास् तीक्ष्णा गाण्डीवात् तस्य निःसृताः 04,056.028d*0997_001 धावन्त इव पार्थस्य निरमित्रं चिकीर्षवः 04,056.028d*0997_002 ययुः पुङ्खाग्रपातेन फल्गुनस्य पतत्रिणः 04,056.028d*0997_003 आददाना रथेभ्यश् च प्राणान् बाहूञ् शिरांसि च 04,056.028d*0997_004 आकाशे समदृश्यन्त हंसानाम् इव पङ्क्तयः 04,056.028d*0997_005 क्षिपतो लघु चित्रं च सव्यं दक्षिणम् अस्यतः 04,056.028d*0997_006 पार्थस्य विशिखा जग्मुः शतशो ऽथ सहस्रशः 04,056.028d*0997_007 प्रमथन्न् उत्तमाङ्गानि सोत्सेधानि धनुष्मताम् 04,056.028d*0997_008 प्राहिणोत् त्रिशतं योधान् कुरूणाम् आततायिनाम् 04,056.028d*0997_009 प्रवृत्तान् रथनीडेभ्यः क्षत्रियान् क्षत्रियर्षभः 04,056.028d*0997_010 प्रगाढधन्वा कौन्तेयो लब्धलक्षः प्रतापवान् 04,057.001 वैशंपायन उवाच 04,057.001a अथ संगम्य सर्वे तु कौरवाणां महारथाः 04,057.001c अर्जुनं सहिता यत्ताः प्रत्ययुध्यन्त भारत 04,057.001d*0998_001 एतस्मिन्न् अन्तरे क्रुद्धो भीष्मो द्रोणम् अथाब्रवीत् 04,057.001d*0998_002 दृष्ट्वा कृपं फल्गुनेन पीडितं च जितं रणे 04,057.001d*0998_003 एकैकम् अस्मान् संग्रामे पराजयति फल्गुनः 04,057.001d*0998_004 अहं द्रोणश् च कर्णश् च द्रौणिर् गौतम एव च 04,057.001d*0998_005 अन्ये च बहवः शूरा वयं जेष्याम वासविम् 04,057.002a स सायकमयैर् जालैः सर्वतस् तान् महारथान् 04,057.002c प्राच्छादयद् अमेयात्मा नीहार इव पर्वतान् 04,057.003a नदद्भिश् च महानागैर् हेषमाणैश् च वाजिभिः 04,057.003c भेरीशङ्खनिनादैश् च स शब्दस् तुमुलो ऽभवत् 04,057.004a नराश्वकायान् निर्भिद्य लोहानि कवचानि च 04,057.004c पार्थस्य शरजालानि विनिष्पेतुः सहस्रशः 04,057.005a त्वरमाणः शरान् अस्यन् पाण्डवः स बभौ रणे 04,057.005c मध्यंदिनगतो ऽर्चिष्म्ठशरदीव दिवाकरः 04,057.005d*0999_001 अविषह्य शरान् सर्वे पार्थचापच्युतान् रणे 04,057.006a उपप्लवन्त वित्रस्ता रथेभ्यो रथिनस् तदा 04,057.006c सादिनश् चाश्वपृष्ठेभ्यो भूमौ चापि पदातयः 04,057.007a शरैः संताड्यमानानां कवचानां महात्मनाम् 04,057.007c ताम्रराजतलोहानां प्रादुरासीन् महास्वनः 04,057.008a छन्नम् आयोधनं सर्वं शरीरैर् गतचेतसाम् 04,057.008c गजाश्वसादिभिस् तत्र शितबाणात्तजीवितैः 04,057.008d*1000_001 श्रान्त्या गलितशस्त्राणां पतताम् अश्वसादिनाम् 04,057.009a रथोपस्थाभिपतितैर् आस्तृता मानवैर् मही 04,057.009c प्रनृत्यद् इव संग्रामे चापहस्तो धनंजयः 04,057.009d*1001_001 शिरांस्य् अपातयत् संख्ये क्षत्रियाणां नरर्षभः 04,057.010a श्रुत्वा गाण्डीवनिर्घोषं विस्फूर्जितम् इवाशनेः 04,057.010c त्रस्तानि सर्वभूतानि व्यगच्छन्त महाहवात् 04,057.011a कुण्डलोष्णीषधारीणि जातरूपस्रजानि च 04,057.011c पतितानि स्म दृश्यन्ते शिरांसि रणमूर्धनि 04,057.012a विशिखोन्मथितैर् गात्रैर् बाहुभिश् च सकार्मुकैः 04,057.012c सहस्ताभरणैश् चान्यैः प्रच्छन्ना भाति मेदिनी 04,057.013a शिरसां पात्यमानानाम् अन्तरा निशितैः शरैः 04,057.013c अश्मवृष्टिर् इवाकाशाद् अभवद् भरतर्षभ 04,057.014a दर्शयित्वा तथात्मानं रौद्रं रुद्रपराक्रमः 04,057.014b*1002_001 जघान समरे योध्ठशतशो ऽथ सहस्रशः 04,057.014c अवरुद्धश् चरन् पार्थो दशवर्षाणि त्रीणि च 04,057.014e क्रोधाग्निम् उत्सृजद् घोरं धार्तराष्ट्रेषु पाण्डवः 04,057.015a तस्य तद् दहतः सैन्यं दृष्ट्वा चैव पराक्रमम् 04,057.015c सर्वे शान्तिपरा योधा धार्तराष्ट्रस्य पश्यतः 04,057.015d*1003_001 यथा नलवनं नागः प्रभिन्नः षष्टिहायनः 04,057.015d*1003_002 परं सर्वान् अपामृद्नाद् अर्जुनः शस्त्रतेजसा 04,057.016a वित्रासयित्वा तत् सैन्यं द्रावयित्वा महारथान् 04,057.016c अर्जुनो जयतां श्रेष्ठः पर्यवर्तत भारत 04,057.016d*1004_001 तस्य मार्गान् विचरतो निघ्नतश् च रणाजिरे 04,057.017a प्रावर्तयन् नदीं घोरां शोणितौघतरङ्गिणीम् 04,057.017c अस्थिशैवलसंबाधां युगान्ते कालनिर्मिताम् 04,057.018a शरचापप्लवां घोरां मांसशोणितकर्दमाम् 04,057.018b*1005_001 तनुत्रोष्णीषसंबाधां नागकूर्ममहाद्विपाम् 04,057.018b*1005_002 मेदोवसासृक् प्रवहां महाभयविवर्धिनीम् 04,057.018b*1005_003 रौद्ररूपां महाभीमां श्वापदैर् अभिनादिताम् 04,057.018b*1005_004 तीक्ष्णशस्त्रमहाग्राहां क्रव्यादगणसेविताम् 04,057.018b*1005_005 मुक्ताहारोर्मिकलिलां चित्रालंकारभूषिताम् 04,057.018b*1005_006 शरसंघमहावर्तां नागनक्रां दुरत्ययाम् 04,057.018b*1006_001 रौद्ररूपां महाभीमां शरदुन्दुभिनिःस्वनाम् 04,057.018b*1007_001 प्रावर्तयन् नदीं घोरां पिशाचगणसेविताम् 04,057.018b*1007_002 करवालासिपाठीनां चामरोष्णीषफेनिलाम् 04,057.018b*1007_003 अश्वग्रीवमहावर्तां कबन्धजलमानुषाम् 04,057.018b*1007_004 काककङ्करुतां तीव्रां सारसक्रौञ्चनादिताम् 04,057.018c महारथमहाद्वीपां शङ्खदुन्दुभिनिस्वनाम् 04,057.018d*1008_001 सिंहनादमहानादां शङ्खकम्बुकसंकुलाम् 04,057.018d*1009_001 वीरोत्तमाङ्गपद्माढ्यां शरचापमहानलाम् 04,057.018d*1009_002 पदातिमत्स्यकलिलां गजशीर्षककच्छपाम् 04,057.018d*1009_003 गोमायुमृगसंघुष्टां मांसशोणितकर्दमाम् 04,057.018d*1009_004 प्रावर्तयन् नदीं घोरां पिशाचगणसेविताम् 04,057.018d*1009_005 अपाराम् अनपारां च रक्तोदां सर्वतो वृताम् 04,057.018e चकार महतीं पार्थो नदीम् उत्तरशोणिताम् 04,057.018f*1010_001 गजवर्ष्ममहाद्वीपाम् अश्वदेहमहाशिलाम् 04,057.018f*1010_002 पदातिदेहसंघाटां रथावलिमहातरुम् 04,057.018f*1010_003 केशशाड्वलसंच्छन्नां सुतरां भीतिदां नृणाम् 04,057.018f*1010_004 अगाधरक्तोदवहां यमसागरगामिनीम् 04,057.018f*1010_005 दुस्तरां भीरुमर्त्यानां शूराणां सुतरां नृप 04,057.018f*1010_006 प्रावर्तयन् नदीम् एवं भीषणां पाकशासनिः 04,057.019a आददानस्य हि शरान् संधाय च विमुञ्चतः 04,057.019c विकर्षतश् च गाण्डीवं न किं चिद् दृश्यते ऽन्तरम् 04,058.001 वैशंपायन उवाच 04,058.001a अथ दुर्योधनः कर्णो दुःशासनविविंशती 04,058.001c द्रोणश् च सह पुत्रेण कृपश् चातिरथो रणे 04,058.002a पुनर् ईयुः सुसंरब्धा धनंजयजिघांसया 04,058.002c विस्फारयन्तश् चापानि बलवन्ति दृढानि च 04,058.003a तान् प्रकीर्णपताकेन रथेनादित्यवर्चसा 04,058.003c प्रत्युद्ययौ महाराज समस्तान् वानरध्वजः 04,058.004a ततः कृपश् च कर्णश् च द्रोणश् च रथिनां वरः 04,058.004c तं महास्त्रैर् महावीर्यं परिवार्य धनंजयम् 04,058.004d*1011_001 अभ्यवर्षन् सुसंक्रुद्धा महामेघा इवाचलम् 04,058.005a शरौघान् सम्यग् अस्यन्तो जीमूता इव वार्षिकाः 04,058.005c ववर्षुः शरवर्षाणि प्रपतन्तं किरीटिनम् 04,058.006a इषुभिर् बहुभिस् तूर्णं समरे लोमवाहिभिः 04,058.006c अदूरात् पर्यवस्थाय पूरयाम् आसुर् आदृताः 04,058.006d*1012_001 नोत्तरस्य च गात्राणां चक्रयोर् न च वाजिनाम् 04,058.007a तथावकीर्णस्य हि तैर् दिव्यैर् अस्त्रैः समन्ततः 04,058.007c न तस्य द्व्यङ्गुलम् अपि विवृतं समदृश्यत 04,058.008a ततः प्रहस्य बीभत्सुर् दिव्यम् ऐन्द्रं महारथः 04,058.008c अस्त्रम् आदित्यसंकाशं गाण्डीवे समयोजयत् 04,058.008d*1013_001 मोहयित्वा तु तान् सर्वान् स तत्र ह्य् अस्त्रतेजसा 04,058.008d*1013_002 अर्दयाम् आस वै बाणैर् अर्जुनः समितिंजयः 04,058.008d*1013_003 दुर्योधनं त्रिसप्तत्या शकुनिं पञ्चभिः शरैः 04,058.008d*1013_004 द्रोणम् एकेन बाणेन कृपं द्वाभ्यां महाबलः 04,058.008d*1013_005 अशीत्या सूतपुत्रं तु षष्ट्या द्रौणिं तथैव च 04,058.008d*1013_006 दुःशासनमुखान् सर्वान् स तत्र ह्य् अस्त्रतेजसा 04,058.008d*1013_007 अर्दयाम् आस तैर् बाणैः पाण्डवो ऽस्त्रभृतां वरः 04,058.008d*1014_001 नाक्षाणां न च चक्राणां न रथानां न वाजिनाम् 04,058.009a स रश्मिभिर् इवादित्यः प्रतपन् समरे बली 04,058.009c किरीटमाली कौन्तेयः सर्वान् प्राच्छादयत् कुरून् 04,058.010a यथा बलाहके विद्युत् पावको वा शिलोच्चये 04,058.010c तथा गाण्डीवम् अभवद् इन्द्रायुधम् इवाततम् 04,058.011a यथा वर्षति पर्जन्ये विद्युद् विभ्राजते दिवि 04,058.011b*1015_001 द्योतयन्ती दिशः सर्वाः पृथिवीं च समन्ततः 04,058.011c तथा दश दिशः सर्वाः पतद् गाण्डीवम् आवृणोत् 04,058.012a त्रस्ताश् च रथिनः सर्वे बभूवुस् तत्र सर्वशः 04,058.012c सर्वे शान्तिपरा भूत्वा स्वचित्तानि न लेभिरे 04,058.012d*1016_001 एवं ते सैनिकास् तत्र धार्तराष्ट्रस्य पश्यतः 04,058.012e संग्रामविमुखाः सर्वे योधास् ते हतचेतसः 04,058.013a एवं सर्वाणि सैन्यानि भग्नानि भरतर्षभ 04,058.013c प्राद्रवन्त दिशः सर्वा निराशानि स्वजीविते 04,059.001 वैशंपायन उवाच 04,059.001a ततः शांतनवो भीष्मो दुराधर्षः प्रतापवान् 04,059.001c वध्यमानेषु योधेषु धनंजयम् उपाद्रवत् 04,059.001d@050_0000 वैशंपायनः 04,059.001d@050_0001 एवं विद्राव्य तत् सैन्यं पार्थो भीष्मम् उपाद्रवत् 04,059.001d@050_0002 त्रस्तेषु सर्वसैन्येषु कौरव्यस्य महात्मनः 04,059.001d@050_0003 नरसिंहम् उपायान्तं जिगीषन्तं परान् रणे 04,059.001d@050_0004 वृषसेनो ऽभ्ययात् तूर्णं योद्धुकामो धनंजयम् 04,059.001d@050_0005 तस्य पार्थस् तदा क्षिप्रं क्षुरधारेण कार्मुकम् 04,059.001d@050_0006 न्यकृन्तद् गृध्रपत्रेण जाम्बूनदपरिष्कृतम् 04,059.001d@050_0007 अथैनं पञ्चभिर् भूयः प्रत्यविध्यत् स्तनान्तरे 04,059.001d@050_0008 स पार्थबाणाभिहतो रथात् प्रस्कन्द्य प्राद्रवत् 04,059.001d@050_0009 दुःशासनो विकर्णश् च शकुनिश् च विविंशतिः 04,059.001d@050_0010 आयान्तं भीमधन्वानं पर्यकीर्यन्त पाण्डवम् 04,059.001d@050_0011 तेषां पार्थो रणे क्रुद्धः शरैः संनतपर्वभिः 04,059.001d@050_0012 युगं ध्वजम् अथेषां च चिच्छेद तरसा रणे 04,059.001d@050_0013 ते निकृत्तध्वजाः सर्वे छिन्नकार्मुकवेष्टनाः 04,059.001d@050_0014 रणमध्याद् अपययुः पार्थबाणाभिपीडिताः 04,059.001d@050_0015 ततः प्रहस्य बीभत्सुर् वैराटिम् इदम् अब्रवीत् 04,059.001d@050_0016 एतं मे प्रापयेदानीं तालं सौवर्णम् उच्छ्रितम् 04,059.001d@050_0017 मेघमध्ये यथा विद्युद् उच्चरन्ती पुनः पुनः 04,059.001d@050_0018 असौ शांतनवो भीष्मस् तत्र याहि परंतप 04,059.001d@050_0019 अस्त्राणि तस्य दिव्यानि दर्शयिष्यामि संयुगे 04,059.001d@050_0020 घोररूपाणि चित्राणि लघूनि च गुरूणि च 04,059.001d@050_0021 तस्य तद् वचनं श्रुत्वा वैराटिः पार्थसारथिः 04,059.001d@050_0022 वाहयच् चोदितस् तेन रथं भीष्मरथं प्रति 04,059.001d@050_0023 अथ तं चोदितं दृष्ट्वा फल्गुनस्य रथोत्तमम् 04,059.001d@050_0024 वायुनेव महामेघं सहसाभिसमीरितम् 04,059.001d@050_0025 तं प्रत्ययाच् च गाङ्गेयो रथेनादित्यवर्चसा 04,059.001d@050_0026 आयान्तम् अर्जुनं दृष्ट्वा भीष्मः परपुरंजयः 04,059.001d@050_0027 प्रत्युज्जगाम युद्धार्थी महर्षभ इवर्षभम् 04,059.002a प्रगृह्य कार्मुकश्रेष्ठं जातरूपपरिष्कृतम् 04,059.002c शरान् आदाय तीक्ष्णाग्रान् मर्मभेदप्रमाथिनः 04,059.003a पाण्डुरेणातपत्रेण ध्रियमाणेन मूर्धनि 04,059.003c शुशुभे स नरव्याघ्रो गिरिः सूर्योदये यथा 04,059.004a प्रध्माय शङ्खं गाङ्गेयो धार्तराष्ट्रान् प्रहर्षयन् 04,059.004c प्रदक्षिणम् उपावृत्य बीभत्सुं समवारयत् 04,059.005a तम् उद्वीक्ष्य तथायान्तं कौन्तेयः परवीरहा 04,059.005b*1017_001 देवदत्तं महाशङ्खं प्रदध्मौ युधि वीर्यवान् 04,059.005b*1017_002 तौ शङ्खनादावत्यर्थं भीष्मपाण्डवयोस् तदा 04,059.005b*1017_003 नादयाम् आसतुर् द्यां च खं च भूमिं च सर्वशः 04,059.005c प्रत्यगृह्णात् प्रहृष्टात्मा धाराधरम् इवाचलः 04,059.005d@051_0001 अन्तरिक्षे प्रजल्पन्ति सर्वे देवाः सवासवाः 04,059.005d@051_0002 यद् अर्जुनः कुरून् सर्वान् प्राकृन्तच् छस्त्रतेजसा 04,059.005d@051_0003 कुरुश्रेष्ठाव् इमौ वीरौ रणे भीष्मधनंजयौ 04,059.005d@051_0004 सर्वास्त्रकुशलौ लोके एताव् अतिरथाव् उभौ 04,059.005d@051_0005 उभौ देवमनुष्येषु विश्रुतौ स्वपराक्रमैः 04,059.005d@051_0006 उभौ परमसंरब्धाव् उभौ दीप्तधनुर्धरौ 04,059.005d@051_0007 समागतौ नरव्याघ्रौ व्याघ्राव् इव तरस्विनौ 04,059.005d@051_0008 उभौ सदृशकर्माणौ सूर्यस्याग्नेश् च भारत 04,059.005d@051_0009 वासुदेवस्य सदृशौ कार्तवीर्यसमाव् उभौ 04,059.005d@051_0010 उभौ विश्रुतकर्माणाव् उभौ शूरौ महाबलौ 04,059.005d@051_0011 सर्वास्त्रविदुषां श्रेष्ठौ सर्वशस्त्रभृतां वरौ 04,059.005d@051_0012 अग्नेर् इन्द्रस्य सोमस्य यमस्य धनदस्य च 04,059.005d@051_0013 अनयोः सदृशं वीर्यं मित्रस्य वरुणस्य च 04,059.005d@051_0014 को वा कुन्तीसुतं युद्धे द्वैरथेनोपयास्यति 04,059.005d@051_0015 ऋते शांतनवाद् अन्यः क्षत्रियो भुवि विद्यते 04,059.005d@051_0016 इति संपूजयाम् आसुर् भीष्मं दृष्ट्वार्जुनं गतम् 04,059.005d@051_0017 रणे संप्रहरिष्यन्तं दृष्ट्वा देवाः सवासवाः 04,059.005d@051_0018 अथ बहुविधशङ्खतूर्यघोषैर् 04,059.005d@051_0019 विविधरवैः सह सिंहनादमिश्रैः 04,059.005d@051_0020 कुरुवृषभम् अपूजयत् कुरूणां 04,059.005d@051_0021 बलम् अमराधिअपसैन्यसप्रभं तत् 04,059.006a ततो भीष्मः शरान् अष्टौ ध्वजे पार्थस्य वीर्यवान् 04,059.006c समपर्यन् महावेग्ठश्वसमानान् इवोरगान् 04,059.007a ते ध्वजं पाण्डुपुत्रस्य समासाद्य पतत्रिणः 04,059.007c ज्वलन्तः कपिम् आजघ्नुर् ध्वजाग्रनिलयांश् च तान् 04,059.007d*1018_001 सारथिं च हयांश् चास्य विव्याध दशभिः शरैः 04,059.007d*1018_002 उरस्य् अताडयत् पार्थं त्रिभिर् एवायसैः शरैः 04,059.007d*1018_003 ततो ऽर्जुनः शरैस् तीक्ष्णैर् विद्ध्वा कुरुपितामहम् 04,059.008a ततो भल्लेन महता पृथुधारेण पाण्डवः 04,059.008c छत्रं चिच्छेद भीष्मस्य तूर्णं तद् अपतद् भुवि 04,059.009a ध्वजं चैवास्य कौन्तेयः शरैर् अभ्यहनद् दृढम् 04,059.009c शीघ्रकृद् रथवाहांश् च तथोभौ पार्ष्णिसारथी 04,059.009d*1019_001 अमृष्यमाणस् तद् भीष्मो जानन्न् अपि च पाण्डवम् 04,059.009d*1019_002 दिव्येनास्त्रेण महता धनंजयम् अवाकिरत् 04,059.009d*1019_003 तथैव पाण्डवो भीष्मं दिव्यम् अस्त्रम् उदीरयन् 04,059.009d*1019_004 प्रत्यगृह्णाद् अदीनात्मा महामेघम् इवाचलः 04,059.010a तयोस् तद् अभवद् युद्धं तुमुलं लोमहर्षणम् 04,059.010c भीष्मस्य सह पार्थेन बलिवासवयोर् इव 04,059.010d*1020_001 प्रैक्षन्त कुरवः सर्वे योधाश् च सहसैनिकाः 04,059.010d*1021_001 संततं शरमालाभिर् आकाशं समपद्यत 04,059.010d*1021_002 अम्बुदैर् इव धाराभिस् तयोः कार्मुकनिःसृतैः 04,059.011a भल्लैर् भल्लाः समागम्य भीष्मपाण्डवयोर् युधि 04,059.011c अन्तरिक्षे व्यराजन्त खद्योताः प्रावृषीव हि 04,059.012a अग्निचक्रम् इवाविद्धं सव्यदक्षिणम् अस्यतः 04,059.012c गाण्डीवम् अभवद् राजन् पार्थस्य सृजतः शरान् 04,059.013a स तैः संछादयाम् आस भीष्मं शरशतैः शितैः 04,059.013c पर्वतं वारिधाराभिश् छादयन्न् इव तोयदः 04,059.014a तां स वेलाम् इवोद्धूतां शरवृष्टिं समुत्थिताम् 04,059.014c व्यधमत् सायकैर् भीष्मो अर्जुनं संनिवारयत् 04,059.015a ततस् तानि निकृत्तानि शरजालानि भागशः 04,059.015c समरे ऽभिव्यशीर्यन्त फल्गुनस्य रथं प्रति 04,059.016a ततः कनकपुङ्खानां शरवृष्टिं समुत्थिताम् 04,059.016c पाण्डवस्य रथात् तूर्णं शलभानाम् इवायतिम् 04,059.016e व्यधमत् तां पुनस् तस्य भीष्मः शरशतैः शितैः 04,059.016f*1022_001 पतद्भिः खगवाजैश् च द्यौर् आसीत् संवृता शरैः 04,059.016f*1022_002 ततः प्रासृजद् उग्राणि शरजालानि पाण्डवः 04,059.016f*1022_003 तावन्ति शरजालानि भीष्मः पार्थाय प्राहिणोत् 04,059.016f*1023_001 साश्वं ससूतं सरथं च पार्थं 04,059.016f*1023_002 समाचिनोद् भारत वत्सदन्तैः 04,059.016f*1023_003 प्रच्छादयाम् आस दिशश् च सर्वा 04,059.016f*1023_004 नभश् च बाणैस् तपनीयपुङ्खैः 04,059.017a ततस् ते कुरवः सर्वे साधु साध्व् इति चाब्रुवन् 04,059.017c दुष्करं कृतवान् भीष्मो यद् अर्जुनम् अयोधयत् 04,059.018a बलवांस् तरुणो दक्षः क्षिप्रकारी च पाण्डवः 04,059.018c को ऽन्यः समर्थः पार्थस्य वेगं धारयितुं रणे 04,059.019a ऋते शांतनवाद् भीष्मात् कृष्णाद् वा देवकीसुतात् 04,059.019c आचार्यप्रवराद् वापि भारद्वाजान् महाबलात् 04,059.020a अस्त्रैर् अस्त्राणि संवार्य क्रीडतः पुरुषर्षभौ 04,059.020c चक्षूंषि सर्वभूतानां मोहयन्तौ महाबलौ 04,059.021a प्राजापत्यं तथैवैन्द्रम् आग्नेयं च सुदारुणम् 04,059.021c कौबेरं वारुणं चैव याम्यं वायव्यम् एव च 04,059.021e प्रयुञ्जानौ महात्मानौ समरे तौ विचेरतुः 04,059.022a विस्मितान्य् अथ भूतानि तौ दृष्ट्वा संयुगे तदा 04,059.022c साधु पार्थ महाबाहो साधु भीष्मेति चाब्रुवन् 04,059.023a नेदं युक्तं मनुष्येषु यो ऽयं संदृश्यते महान् 04,059.023c महास्त्राणां संप्रयोगः समरे भीष्मपार्थयोः 04,059.024a एवं सर्वास्त्रविदुषोर् अस्त्रयुद्धम् अवर्तत 04,059.024b*1024_001 अस्त्रयुद्धे तु निर्वृत्ते शरयुद्धम् अवर्तत 04,059.024c अथ जिष्णुर् उपावृत्य पृथुधारेण कार्मुकम् 04,059.024e चकर्त भीष्मस्य तदा जातरूपपरिष्कृतम् 04,059.025a निमेषान्तरमात्रेण भीष्मो ऽन्यत् कार्मुकं रणे 04,059.025c समादाय महाबाहुः सज्यं चक्रे महाबलः 04,059.025e शरांश् च सुबहून् क्रुद्धो मुमोचाशु धनंजये 04,059.026a अर्जुनो ऽपि शरांश् चित्रान् भीष्माय निशितान् बहून् 04,059.026c चिक्षेप सुमहातेजास् तथा भीष्मश् च पाण्डवे 04,059.027a तयोर् दिव्यास्त्रविदुषोर् अस्यतोर् अनिशं शरान् 04,059.027c न विशेषस् तदा राजंल् लक्ष्यते स्म महात्मनोः 04,059.028a अथावृणोद् दश दिशः शरैर् अतिरथस् तदा 04,059.028c किरीटमाली कौन्तेयः शूरः शांतनवस् तथा 04,059.029a अतीव पाण्डवो भीष्मं भीष्मश् चातीव पाण्डवम् 04,059.029c बभूव तस्मिन् संग्रामे राजंल् लोके तद् अद्भुतम् 04,059.030a पाण्डवेन हताः शूरा भीष्मस्य रथरक्षिणः 04,059.030c शेरते स्म तदा राजन् कौन्तेयस्याभितो रथम् 04,059.031a ततो गाण्डीवनिर्मुक्ता निरमित्रं चिकीर्षवः 04,059.031c आगच्छन् पुङ्खसंश्लिष्टाः श्वेतवाहनपत्रिणः 04,059.032a निष्पतन्तो रथात् तस्य धौता हैरण्यवाससः 04,059.032c आकाशे समदृश्यन्त हंसानाम् इव पङ्क्तयः 04,059.033a तस्य तद् दिव्यम् अस्त्रं हि प्रगाढं चित्रम् अस्यतः 04,059.033c प्रेक्षन्ते स्मान्तरिक्षस्थाः सर्वे देवाः सवासवाः 04,059.034a तद् दृष्ट्वा परमप्रीतो गन्धर्वश् चित्रम् अद्भुतम् 04,059.034c शशंस देवराजाय चित्रसेनः प्रतापवान् 04,059.035a पश्येमान् अरिनिर्दारान् संसक्तान् इव गच्छतः 04,059.035c चित्ररूपम् इदं जिष्णोर् दिव्यम् अस्त्रम् उदीर्यतः 04,059.036a नेदं मनुष्याः श्रद्दध्युर् न हीदं तेषु विद्यते 04,059.036c पौराणानां महास्त्राणां विचित्रो ऽयं समागमः 04,059.036d*1025_001 आददानस्य हि शरान् संधाय च विमुञ्चतः 04,059.036d*1025_002 विकर्षतश् च गाण्डीवं नान्तरं समदृश्यत 04,059.037a मध्यंदिनगतं सूर्यं प्रतपन्तम् इवाम्बरे 04,059.037c न शक्नुवन्ति सैन्यानि पाण्डवं प्रतिवीक्षितुम् 04,059.037d*1026_001 तथैव भीष्मं गाङ्गेयं द्रष्टुं नोत्सहते जनः 04,059.038a उभौ विश्रुतकर्माणाव् उभौ युद्धविशारदौ 04,059.038c उभौ सदृशकर्माणाव् उभौ युधि दुरासदौ 04,059.039a इत्य् उक्तो देवराजस् तु पार्थभीष्मसमागमम् 04,059.039c पूजयाम् आस दिव्येन पुष्पवर्षेण भारत 04,059.039d*1027_001 अश्वत्थामा 04,059.039d*1027_001 अश्वत्थामा ततो ऽभ्येत्य द्रुतं कर्णम् अभाषत 04,059.039d*1027_002 अहम् एको हनिष्यामि समेतान् सर्वपाण्डवान् 04,059.039d*1027_003 इति कर्ण समक्षं नः सभामध्ये त्वयोदितम् 04,059.039d*1027_004 न तु तत् कृतम् एकस्माद् भीतो धावसि सूतज 04,059.039d*1027_005 वैचित्रवीर्यजाः सर्वे त्वाम् आश्रित्य पृथासुतान् 04,059.039d*1027_006 वैशंपायनः 04,059.039d*1027_006 जेतुम् इच्छन्ति संग्रामे भवान् युध्यस्व फल्गुनम् 04,059.039d*1027_007 अश्वत्थामोदितं वाक्यं श्रुत्वा दुर्योधनस् तदा 04,059.039d*1027_008 प्रत्युवाच रुषा द्रौणिं कर्णप्रियचिकीर्षया 04,059.039d*1027_009 मा मानभङ्गं विप्रेन्द्र कुरु विश्रुतकर्मणः 04,059.039d*1027_010 मानभङ्गेन राज्ञां तु बलहानिर् भविष्यति 04,059.039d*1027_011 शूरा वदन्ति संग्रामे वाचा कर्माणि कुर्वते 04,059.039d*1027_012 पराक्रमन्ति संग्रामे स्वस्ववीर्यानुसारतः 04,059.039d*1027_013 तस्मात् तं नार्हसि भवान् गर्हितुं शूरसंमतम् 04,059.039d*1027_014 राज्ञैवम् उक्तः स द्रौणिर् गतरोषो ऽभवत् तदा 04,059.040a ततो भीष्मः शांतनवो वामे पार्श्वे समर्पयत् 04,059.040c अस्यतः प्रतिसंधाय विवृतं सव्यसाचिनः 04,059.041a ततः प्रहस्य बीभत्सुः पृथुधारेण कार्मुकम् 04,059.041c न्यकृन्तद् गार्ध्रपत्रेण भीष्मस्यामिततेजसः 04,059.042a अथैनं दशभिर् बाणैः प्रत्यविध्यत् स्तनान्तरे 04,059.042c यतमानं पराक्रान्तं कुन्तीपुत्रो धनंजयः 04,059.043a स पीडितो महाबाहुर् गृहीत्वा रथकूबरम् 04,059.043c गाङ्गेयो युधि दुर्धर्षस् तस्थौ दीर्घम् इवातुरः 04,059.043d*1028_001 ततः पार्थो ऽग्निसंकाशं ज्वलमानम् इवोरगम् 04,059.043d*1028_002 निचखान ललाटाग्रे भीष्मस्य शरम् उत्तमम् 04,059.043d*1028_003 व्यामुह्यत तदा भीष्मस् तस्थौ दीर्घम् इवान्तरम् 04,059.043d*1029_001 दीर्घस्वरेण चोवाच बीभत्सुः कौरवान् प्रति 04,059.043d*1029_002 वृद्धार्यस्य प्रपश्यन्तु सुतार्थे शृङ्गम् अद्भुतम् 04,059.043d*1029_003 मानं यथा ज्ञानिनो ऽस्य चापत्यं प्रतियुध्यतः 04,059.043d*1030_001 पार्थो ऽपि क्षात्रधर्मज्ञो विसंज्ञः प्राहरत् ततः 04,059.044a तं विसंज्ञम् अपोवाह संयन्ता रथवाजिनाम् 04,059.044c उपदेशम् अनुस्मृत्य रक्षमाणो महारथम् 04,059.044d@052_0000 वैशंपायनः 04,059.044d@052_0001 गास् ता विजित्य संग्रामे कुरूणां मिषतां वने 04,059.044d@052_0002 ततो योद्धुमनाः पार्थः प्रायात् पञ्च रथान् प्रति 04,059.044d@052_0003 आददानश् च नाराचान् व्यामृशन्न् इषुधी अपि 04,059.044d@052_0004 अश्वत्थामा 04,059.044d@052_0004 संस्पृशानश् च गाण्डीवं भूयः कर्णं समभ्ययात् 04,059.044d@052_0005 कर्ण यत् तत् सभामध्ये बह्व् अबद्धं प्रभाषसे 04,059.044d@052_0006 न मे युधि समो ऽस्तीति तद् इदं प्रत्युपस्थितम् 04,059.044d@052_0007 एषो ऽन्तक इव क्रुद्धः सर्वभूतावमर्दनः 04,059.044d@052_0008 कर्णः 04,059.044d@052_0008 अदूरात् प्रत्युपस्थाय जृम्भते केसरी यथा 04,059.044d@052_0009 नाहं बिभेमि बीभत्सोः कृष्णाद् वा देवकीसुतात् 04,059.044d@052_0010 पाण्डवेभ्यो ऽपि सर्वेभ्यः क्षत्रधर्मम् अनुव्रतः 04,059.044d@052_0011 सत्त्वाधिकानां पुंसां तु धनुर्वेदोपजीविनाम् 04,059.044d@052_0012 दर्शनाज् जायते दर्पः स्वरश् च न विषीदति 04,059.044d@052_0013 पश्यत्व् आचार्यपुत्रो माम् अर्जुनेन रणे सह 04,059.044d@052_0014 वैशंपायनः 04,059.044d@052_0014 युध्यमानं सुसंयत्तं दैवं तु दुरतिक्रमम् 04,059.044d@052_0015 तं समन्ताद् रथाः पञ्च परिवार्य धनंजयम् 04,059.044d@052_0016 त इषून् सम्यग् अस्यन्तो मुमुक्षन्तो ऽपि जीवितम् 04,059.044d@052_0017 ते लाभम् इव मन्वानाः क्षिप्रम् आर्छन् धनंजयम् 04,059.044d@052_0018 शरौघान् सम्यग् अस्यन्तो जीमूता इव वार्षिकाः 04,059.044d@052_0019 बहुभिर् विविधैर् बाणैर् निशितैर् लोमवापिभिः 04,059.044d@052_0020 आद्रवन् प्रत्यवस्थाय प्रत्यविध्यन् धनंजयम् 04,059.044d@052_0021 ततः प्रहस्य बीभत्सुः सर्वशस्त्रभृतां वरः 04,059.044d@052_0022 दिव्यम् अस्त्रं विकुर्वाणः प्रत्ययाद् रथसत्तमान् 04,059.044d@052_0023 यथा रश्मिभिर् आदित्यः प्रच्छादयति मेदिनीम् 04,059.044d@052_0024 एवं गाण्डीवनिर्मुक्तैः शरैः प्राच्छादयद् दिशः 04,059.044d@052_0025 न रथानां न नागानां न ध्वजानां न वाजिनाम् 04,059.044d@052_0026 अविद्धं निशितैर् बाणैर् आसीद् द्व्यङ्गुलम् अन्तरम् 04,059.044d@052_0027 सर्वे शान्तिपरा योधाः स्वचित्तं नाभिजज्ञिरे 04,059.044d@052_0028 हस्तिनो ऽश्वाश् च वित्रस्ता व्यवलीयन्त सर्वशः 04,059.044d@052_0029 यथा नलवनं नागः प्रभिन्नः षाष्टिहायनः 04,059.044d@052_0030 एवं सर्वान् अपामृद्नाद् अर्जुनः शस्त्रतेजसा 04,059.044d@052_0031 गाण्डीवस्य तु घोषेण पृथिवी समकम्पत 04,059.044d@052_0032 मनांसि धार्तराष्ट्राणाम् अभ्यकृन्तद् धनंजयः 04,059.044d@052_0033 ततो विगाह्य सैन्यानां मध्यं शस्त्रभृतां वरः 04,059.044d@052_0034 सारथिं समरे शूरम् अभ्यभाषत वीर्यवान् 04,059.044d@052_0035 संनियम्य हयान् एतान् मन्दं वाहय सारथे 04,059.044d@052_0036 आचार्यपुत्रं समरे योधयिष्ये ऽपराजितम् 04,059.044d@052_0037 पुरा ह्य् एष मया मुक्तः स मे भवति पृष्ठतः 04,059.044d@052_0038 एवम् उक्तो ऽर्जुनेनाजाव् अश्वत्थामरथं प्रति 04,059.044d@052_0039 कर्णः 04,059.044d@052_0039 विराटपुत्रो जवनान् भृशम् अश्वान् अचोदयत् 04,059.044d@052_0040 एषोपयाति बीभत्सुर् व्यथितो गाढवेदनः 04,059.044d@052_0041 तं तु तत्रैव यास्यामि नायं मुच्येत जीवितात् 04,059.044d@052_0041 द्रोणः 04,059.044d@052_0042 नैषो भयेन निर्यातो महात्मा पाकशासनिः 04,059.044d@052_0043 एवं भीता निवर्तन्ते न पुनर् गाढवेदनाः 04,059.044d@052_0044 यद्य् एनम् अभिसंरब्धं पुनर् एवाभियास्यसि 04,059.044d@052_0045 बहून्य् अस्त्राणि जानीते न पुनर् मोक्ष्यते भवान् 04,059.044d@052_0046 दिष्ट्या दुर्योधनो मुक्तो दिष्ट्या गावः पलायिताः 04,059.044d@052_0047 मुक्तमुष्टिषु संग्रामे किं रणेन करिष्यसि 04,059.044d@052_0048 क्रोशमात्रम् अतिक्रम्य बलम् अन्वानयामहे 04,059.044d@052_0049 अन्वागतबलाः पार्थं पुनर् एवाभियास्यथ 04,059.044d*1031_001 पराक्रमे च शौर्ये च वीर्ये सत्त्वे महारणे 04,059.044d*1031_002 शस्त्रास्त्रेषु च सर्वेषु लाघवे दूरपातने 04,059.044d*1031_003 यस्य नास्ति समो लोके पितृदत्तवरश् च यः 04,059.044d*1031_004 जितश्रमो जितारातिर् निस्तन्द्रिः खेदवर्जितः 04,059.044d*1031_005 यः स्वेच्छामरणो जातः पितृशुश्रूषणे रतः 04,059.044d*1031_006 दुर्योधनहितार्थाय युद्ध्वा पार्थेन संगरे 04,059.044d*1031_007 पृथासुतहितार्थाय पराजित इवाभवत् 04,059.044d@053_0000 अर्जुनः 04,059.044d@053_0001 दक्षिणाम् एव तु दिशं हयान् उत्तर वाहय 04,059.044d@053_0002 पुरा सार्थीभवत्य् एषाम् अयं शब्दो ऽत्र तिष्ठताम् 04,059.044d@053_0003 अश्वत्थाम्नः प्रतिरथं प्राचीम् उद्याहि सारथे 04,059.044d@053_0004 अचिराद् द्रष्टुम् इच्छामि गुरुपुत्रं यशस्विनम् 04,059.044d@053_0004 वैशंपायनः 04,059.044d@053_0005 मोहयित्वा तु तान् सर्वान् धनुर्घोषेण पाण्डवः 04,059.044d@053_0006 प्रसव्यं चैवम् आवृत्य क्रोशार्धं प्राद्रवत् ततः 04,059.044d@053_0007 यथा सुसंस्कृतो बाणः सुपर्णश् चापि शीघ्रगः 04,059.044d@053_0008 तथा पार्थरथः शीघ्रम् आकाशे पर्यवर्तत 04,059.044d@053_0009 मुहूर्तोपरते शब्दे प्रतियाते धनंजये 04,059.044d@053_0010 हस्त्यश्वरथपादातं पुरस्कृत्य महारथाः 04,059.044d@053_0011 द्रोणभीष्ममुखाः सर्वे सैन्यानां जघने ययुः 04,059.044d@053_0012 सैनिकाः 04,059.044d@053_0012 यत्ताः पार्थम् अपश्यन्तः सहिताः शरविक्षताः 04,059.044d@053_0013 दिष्ट्या दुर्योधनो मुक्तः सैन्यं भूयिष्ठम् आगतम् 04,059.044d@053_0014 क्रोशमात्रम् अतिक्रम्य बलम् अन्वानयामहे 04,059.044d@053_0015 वैशंपायनः 04,059.044d@053_0015 याम यत्र वनं गुल्मं नदीम् अन्वश्मकां प्रति 04,059.044d@053_0016 अथ दुर्योधनो दृष्ट्वा भग्नं स्वबलम् आहवे 04,059.044d@053_0017 अमृष्यमाणः कोपेन परिमार्गन् धनंजयम् 04,059.044d@053_0018 न्यवर्तत कुरुश्रेष्ठः स्वेनानीकेन संवृतः 04,059.044d@053_0019 वार्यमाणो दुराधर्षैर् भीष्मद्रोणकृपैर् भृशम् 04,059.044d@053_0020 ततो ऽर्जुनश् चित्रम् उदारवेगं 04,059.044d@053_0021 समीक्ष्य गाण्डीवम् उवाच वाक्यम् 04,059.044d@053_0022 इदं त्व् इदानीम् अनयं कुरूणां 04,059.044d@053_0023 शिवं धनुः शत्रुनिबर्हणं च 04,059.044d@053_0024 अत्याशुगं वेगवद् आशुकर्तृ 04,059.044d@053_0025 अवारणीयं महते रणाय 04,059.044d@053_0026 प्रदारणं शत्रुवरूथिनीनाम् 04,059.044d@053_0027 अनीकभित् संयति वज्रकल्पम् 04,059.044d@053_0028 प्रयाहि यत्रैष सुयोधनो हि 04,059.044d@053_0029 तं पातयिष्यामि शरैः सुतीक्ष्णैः 04,059.044d@053_0030 आचार्यपुत्रं च पितामहं च 04,059.044d@053_0031 सुयोधनं सूतसुतं च संख्ये 04,059.044d@053_0032 द्रोणं कृपं चैव निवार्य युद्धे 04,059.044d@053_0033 शिरो हरिष्यामि सुयोधनस्य 04,059.044d@053_0034 तम् उत्तरश् चित्रम् उदारवेगं 04,059.044d@053_0035 धनुश् च दृष्ट्वा निशित्ठशरांश् च 04,059.044d@053_0036 भीतो ऽब्रवीद् अर्जुनम् आजिमध्ये 04,059.044d@053_0037 नाहं तवाश्वान् विषहे नियन्तुम् 04,059.044d@053_0038 तम् अब्रवीन् मात्स्यसुतं प्रहस्य 04,059.044d@053_0039 गाण्डीवधन्वा द्विषतां निहन्ता 04,059.044d@053_0040 मया सहायेन कुतो ऽस्ति ते भयं 04,059.044d@053_0041 प्रैह्य् उत्तराश्वान् उपमन्त्रयस्व 04,059.044d@053_0042 आश्वासितस् तेन धनंजयेन 04,059.044d@053_0043 वैराटिर् अश्वान् प्रतुतोद शीघ्रम् 04,059.044d@053_0044 विष्फारयंस् तद् धनुर् उग्रवेगं 04,059.044d@053_0045 युयुत्समानः पुनर् एव जिष्णुः 04,059.044d@053_0046 गाण्डीवशब्देन तु तत्र योधा 04,059.044d@053_0047 भूमौ निपेतुर् बहवो ऽतिवेलम् 04,059.044d@053_0048 शङ्खस्य शब्देन तु वानरस्य 04,059.044d@053_0049 अर्जुनः 04,059.044d@053_0049 शब्देन ते योधवराः समन्तात् 04,059.044d@053_0050 एषो ऽतिमानी धृतराष्ट्रसूनुः 04,059.044d@053_0051 सेनामुखे सर्वसमृद्धतेजाः 04,059.044d@053_0052 पराजयं नित्यम् अमृष्यमाणो 04,059.044d@053_0053 निवर्तते युद्धमनाः पुरस्तात् 04,059.044d@053_0054 तम् एव याहि प्रसमीक्ष्य यत्तः 04,059.044d@053_0055 सुयोधनं तत्र सहानुजं च 04,059.044d@053_0055 वैशंपायनः 04,059.044d@053_0056 तम् आपतन्तं प्रसमीक्ष्य सर्वे 04,059.044d@053_0057 कुरुप्रवीराः सहसाभ्यगच्छन् 04,059.044d@053_0058 प्रहस्य वीरः स तु तान् अतीत्य 04,059.044d@053_0059 दुर्योधने द्वौ निचखान बाणौ 04,059.044d@053_0060 तेनार्दितो नाग इव प्रभिन्नः 04,059.044d@053_0061 पार्थेन विद्धो धृतराष्ट्रसूनुः 04,059.044d@053_0062 युयुत्समानो ऽतिरथेन संख्ये 04,059.044d@053_0063 स्वयं निगृह्यार्जुनम् आससाद 04,060.001 वैशंपायन उवाच 04,060.001a भीष्मे तु संग्रामशिरो विहाय; पलायमाने धृतराष्ट्रपुत्रः 04,060.001c उच्छ्रित्य केतुं विनदन् महात्मा; स्वयं विगृह्यार्जुनम् आससाद 04,060.002a स भीमधन्वानम् उदग्रवीर्यं; धनंजयं शत्रुगणे चरन्तम् 04,060.002c आकर्णपूर्णायतचोदितेन; भल्लेन विव्याध ललाटमध्ये 04,060.003a स तेन बाणेन समर्पितेन; जाम्बूनदाभेन सुसंशितेन 04,060.003c रराज राजन् महनीयकर्मा; यथैकपर्वा रुचिरैकशृङ्गः 04,060.004a अथास्य बाणेन विदारितस्य; प्रादुर्बभूवासृग् अजस्रम् उष्णम् 04,060.004c सा तस्य जाम्बूनदपुष्पचित्रा; मालेव चित्राभिविराजते स्म 04,060.005a स तेन बाणाभिहतस् तरस्वी; दुर्योधनेनोद्धतमन्युवेगः 04,060.005c शरान् उपादाय विषाग्निकल्पान्; विव्याध राजानम् अदीनसत्त्वः 04,060.006a दुर्योधनश् चापि तम् उग्रतेजाः; पार्थश् च दुर्योधनम् एकवीरः 04,060.006c अन्योन्यम् आजौ पुरुषप्रवीरौ; समं समाजघ्नतुर् आजमीढौ 04,060.007a ततः प्रभिन्नेन महागजेन; महीधराभेन पुनर् विकर्णः 04,060.007c रथैश् चतुर्भिर् गजपादरक्षैः; कुन्तीसुतं जिष्णुम् अथाभ्यधावत् 04,060.008a तम् आपतन्तं त्वरितं गजेन्द्रं; धनंजयः कुम्भविभागमध्ये 04,060.008c आकर्णपूर्णेन दृढायसेन; बाणेन विव्याध महाजवेन 04,060.009a पार्थेन सृष्टः स तु गार्ध्रपत्र; आ पुङ्खदेशात् प्रविवेश नागम् 04,060.009c विदार्य शैलप्रवरप्रकाशं; यथाशनिः पर्वतम् इन्द्रसृष्टः 04,060.010a शरप्रतप्तः स तु नागराजः; प्रवेपिताङ्गो व्यथितान्तरात्मा 04,060.010c संसीदमानो निपपात मह्यां; वज्राहतं शृङ्गम् इवाचलस्य 04,060.011a निपातिते दन्तिवरे पृथिव्यां; त्रासाद् विकर्णः सहसावतीर्य 04,060.011c तूर्णं पदान्य् अष्टशतानि गत्वा; विविंशतेः स्यन्दनम् आरुरोह 04,060.012a निहत्य नागं तु शरेण तेन; वज्रोपमेनाद्रिवराम्बुदाभम् 04,060.012c तथाविधेनैव शरेण पार्थो; दुर्योधनं वक्षसि निर्बिभेद 04,060.013a ततो गजे राजनि चैव भिन्ने; भग्ने विकर्णे च सपादरक्षे 04,060.013c गाण्डीवमुक्तैर् विशिखैः प्रणुन्नास्; ते योधमुख्याः सहसापजग्मुः 04,060.014a दृष्ट्वैव बाणेन हतं तु नागं; योधांश् च सर्वान् द्रवतो निशम्य 04,060.014c रथं समावृत्य कुरुप्रवीरो; रणात् प्रदुद्राव यतो न पार्थः 04,060.015a तं भीमरूपं त्वरितं द्रवन्तं; दुर्योधनं शत्रुसहो निषङ्गी 04,060.015c प्राक्ष्वेडयद् योद्धुमनाः किरीटी; बाणेन विद्धं रुधिरं वमन्तम् 04,060.015d@054_0001 तस्मिन् महेष्वासवरे ऽतिविद्धे 04,060.015d@054_0002 धनंजयेनाप्रतिमेन युद्धे 04,060.015d@054_0003 सर्वाणि सैन्यानि भयार्दितानि 04,060.015d@054_0004 त्रासं ययुः पार्थम् उदीक्ष्य तानि 04,060.015d@054_0005 ततस् तु ते शान्तिपराश् च सर्वे 04,060.015d@054_0006 दृष्ट्वार्जुनं नागम् इव प्रभिन्नम् 04,060.015d@054_0007 उच्चैर् नदन्तं बलवन्तम् आजौ 04,060.015d@054_0008 मध्ये स्थितं सिंहम् इवर्षभाणाम् 04,060.015d@054_0009 गाण्डीवशब्देन तु पाण्डवस्य 04,060.015d@054_0010 योधा निपेतुः सहसा रथेभ्यः 04,060.015d@054_0011 भयार्दिताः पार्थशराभितप्ताः 04,060.015d@054_0012 सिंहाभिपन्ना इव वारणेन्द्राः 04,060.015d@054_0013 संरक्तनेत्रः पुनर् इन्द्रकर्मा 04,060.015d@054_0014 वैकर्तनं द्वादशभिः पृषत्कैः 04,060.015d@054_0015 विद्राव्य तेषां द्रवतां समीक्ष्य 04,060.015d@054_0016 दुःशासनं चैकरथेन पार्थः 04,060.015d@054_0017 कर्णो ऽब्रवीत् पार्थशराभितप्तो 04,060.015d@054_0018 दुर्योधनं दुष्प्रसहं च दृष्ट्वा 04,060.015d@054_0019 दृष्टो ऽर्जुनो ऽयं प्रतियाम शीघ्रं 04,060.015d@054_0020 श्रेयो विधास्याम इतो गतेन 04,060.015d@054_0021 मन्ये त्वया तात कृतं च कार्यं 04,060.015d@054_0022 यद् अर्जुनो ऽस्माभिर् इहाद्य दृष्टः 04,060.015d@054_0023 भूयो वनं गच्छतु सव्यसाची 04,060.015d@054_0024 पश्यामि पूर्णं समयं न तेषाम् 04,060.015d@054_0025 शरार्दितास् ते युधि पाण्डवेन 04,060.015d@054_0026 प्रसस्रुर् अन्योन्यम् अथाह्वयन्तः 04,060.015d@054_0027 कर्णो ऽब्रवीद् आपतत्य् एष जिष्णुर् 04,060.015d@054_0028 दुर्योधनं संपरिवार्य यामः 04,060.015d@054_0029 सर्वास्त्रविद् वारणयूथपाभः 04,060.015d@054_0030 काले प्रहर्ता युधि शात्रवाणाम् 04,060.015d@054_0031 अयं च पार्थः पुनरागतो नो 04,060.015d@054_0032 मूलं च रक्ष्यं भरतर्षभाणाम् 04,060.015d@054_0033 समीक्ष्य पार्थं तरसापतन्तं 04,060.015d@054_0034 दुर्योधनः कालम् इवात्तशस्त्रम् 04,060.015d@054_0035 भयार्तरूपः शरणं प्रपेदे 04,060.015d@054_0036 द्रोणं च कर्णं च कृपं च भीष्मम् 04,060.015d@054_0037 तं भीतरूपं शरणं व्रजन्तं 04,060.015d@054_0038 दुर्योधनं शत्रुसहो निषङ्गी 04,060.015d@054_0039 इत्य् अब्रवीत् प्रीतमनाः किरीटी 04,060.015d@054_0040 बाणेन विद्धं रुधिरं वमन्तम् 04,060.016 अर्जुन उवाच 04,060.016a विहाय कीर्तिं विपुलं यशश् च; युद्धात् परावृत्य पलायसे किम् 04,060.016c न ते ऽद्य तूर्याणि समाहतानि; यथावद् उद्यान्ति गतस्य युद्धे 04,060.016d*1032_001 न भोक्ष्यसे सो ऽद्य महीं समग्रां 04,060.016d*1032_002 यानानि वस्त्राण्य् अथ भोजनानि 04,060.016d*1032_003 कल्याणगन्धीनि च चन्दनानि 04,060.016d*1032_004 युद्धात् पराजित्य तु भोक्ष्यसे किम् 04,060.016d*1032_005 सुवर्णमाल्यानि च कुण्डलानि 04,060.016d*1032_006 हारांश् च वैडूर्यकृतोपधानान् 04,060.016d*1032_007 च्युतस्य युद्धान् न तु शङ्खशब्दास् 04,060.016d*1032_008 तथा भविष्यन्ति तवाद्य पाप 04,060.016d*1032_009 न भोगहेतोर् वरचन्दनं च 04,060.016d*1032_010 स्त्रियश् च मुख्या मधुरप्रलापाः 04,060.016d*1032_011 युद्धात् प्रयातस्य नरेन्द्रसूनोः 04,060.016d*1032_012 परे च लोके फलता न चेह 04,060.017a युधिष्ठिरस्यास्मि निदेशकारी; पार्थस् तृतीयो युधि च स्थिरो ऽस्मि 04,060.017c तदर्थम् आवृत्य मुखं प्रयच्छ; नरेन्द्रवृत्तं स्मर धार्तराष्ट्र 04,060.018a मोघं तवेदं भुवि नामधेयं; दुर्योधनेतीह कृतं पुरस्तात् 04,060.018b*1033_001 दुर्योधनस् त्वं प्रथितो ऽसि नाम्ना 04,060.018b*1033_002 सुयोधनस् त्वं निकृतिप्रधानः 04,060.018c न हीह दुर्योधनता तवास्ति; पलायमानस्य रणं विहाय 04,060.019a न ते पुरस्ताद् अथ पृष्ठतो वा; पश्यामि दुर्योधन रक्षितारम् 04,060.019c परैहि युद्धेन कुरुप्रवीर; प्राणान् प्रियान् पाण्डवतो ऽद्य रक्ष 04,060.019d@055_0001 भीतं विवस्त्रं विरथं यतो ऽहं 04,060.019d@055_0002 विसंज्ञम् आजौ विकलं विवस्त्रम् 04,060.019d@055_0003 विमुक्तकेशं च पलायमानं 04,060.019d@055_0004 प्राप्तं तवाहं शरणं वदन्तम् 04,060.019d@055_0005 तवास्मि चेति प्रलपन्तम् एवं 04,060.019d@055_0006 रक्षेति मां वादिनम् एव वादीन् 04,060.019d@055_0007 पराङ्मुखान् नाहम् अहो निहन्मि 04,060.019d@055_0008 यतस् ततो जीव सुयोधन त्वम् 04,060.019d@055_0009 वचांसि चेत् त्वं स्मरसि स्वकीयान्य् 04,060.019d@055_0010 उक्तान्य् अहो द्यूतजये सभायाम् 04,060.019d@055_0011 ऊरुं स्वकं दर्शयता समक्षम् 04,060.019d@055_0012 अस्मान् समाक्षिप्य जगाद कृष्णाम् 04,060.019d@055_0013 मृता यथैते किल पाण्डुपुत्रा 04,060.019d@055_0014 व्याघ्रा यथा चर्ममयाश् च सर्पाः 04,060.019d@055_0015 प्रभग्नदंष्ट्राश् च सकूर्चषण्ढास् 04,060.019d@055_0016 तिला यथारण्यभवास् तथैते 04,060.019d@055_0017 जनो यथा काकयव्ठजगाद 04,060.019d@055_0018 पाण्डूंस् तथा नामधरांस् तु विद्धि 04,060.019d@055_0019 समाविशस् त्व् अङ्कम् इमं ममेति 04,060.019d@055_0020 राज्यस्य मे ऽलंकरणं भव त्वम् 04,060.019d@055_0021 द्रोणस्य भीष्मस्य कृपस्य चैव 04,060.019d@055_0022 यच् छृण्वतस् त्वं बहुधालपद् भोः 04,060.019d@055_0023 तद् एहि भो न त्व् अकजस्व सैन्यैः 04,060.019d@055_0024 सहापि माम् एकरथं रथैः स्वैः 04,060.019d@055_0025 सर्वैः स्वयोधैर् बहुभिः समं त्वं 04,060.019d@055_0026 युध्यस्व माम् एकम् अपीह वीरम् 04,060.019d@055_0027 जीवन् विमोक्षे न पलायमानो 04,060.019d@055_0028 मन्द स्वयुक्तं स्मर तत्सभायाम् 04,060.019d@055_0029 परीप्स युद्धेन कुरून् समक्षं 04,060.019d@055_0030 प्राणान् मया बाहुबलाभिसृष्टान् 04,061.001 वैशंपायन उवाच 04,061.001a आहूयमानस् तु स तेन संख्ये; महामना धृतराष्ट्रस्य पुत्रः 04,061.001c निवर्तितस् तस्य गिराङ्कुशेन; गजो यथा मत्त इवाङ्कुशेन 04,061.002a सो ऽमृष्यमाणो वचसाभिमृष्टो; महारथेनातिरथस् तरस्वी 04,061.002b*1034_001 ततो दुर्योधनः क्रुद्धो विक्षिपन् धनुर् उत्तमम् 04,061.002b*1034_002 दुर्योधनः 04,061.002b*1034_002 धृतिं कृत्वा सुविपुलां प्रत्युवाच धनंजयम् 04,061.002b*1034_003 नाहम् इन्द्राद् अपि क्रुद्धाद् बिभेमि भरतर्षभ 04,061.002b*1034_004 भुक्त्वा सुविपुलं राज्यं वित्तानि च सुखानि च 04,061.002b*1034_005 वैशंपायनः 04,061.002b*1034_005 किमर्थं युद्धसमये पलायिष्ये नरोत्तम 04,061.002b*1034_006 एवम् उक्त्वा महाराजः प्रत्ययुध्यत फल्गुनम् 04,061.002b*1034_007 संनिपत्य तु शीघ्राश्वस् तोत्रार्दित इव द्विपः 04,061.002b*1034_008 आक्रान्तभोगस् तेजस्वी धनुर् वक्र इवोरगः 04,061.002b*1034_009 रथं रथेन संगम्य योधयाम् आस पाण्डवम् 04,061.002c पर्याववर्ताथ रथेन वीरो; भोगी यथा पादतलाभिमृष्टः 04,061.003a तं प्रेक्ष्य कर्णः परिवर्तमानं; निवर्त्य संस्तभ्य च विद्धगात्रः 04,061.003c दुर्योधनं दक्षिणतो ऽभ्यगच्छत्; पार्थं नृवीरो युधि हेममाली 04,061.004a भीष्मस् ततः शांतनवो निवृत्य; हिरण्यकक्ष्यांस् त्वरयंस् तुरंगान् 04,061.004c दुर्योधनं पश्चिमतो ऽभ्यरक्षत्; पार्थान् महाबाहुर् अधिज्यधन्वा 04,061.005a द्रोणः कृपश् चैव विविंशतिश् च; दुःशासनश् चैव निवृत्य शीघ्रम् 04,061.005c सर्वे पुरस्ताद् विततेषुचापा; दुर्योधनार्थं त्वरिताभ्युपेयुः 04,061.006a स तान्य् अनीकानि निवर्तमानान्य्; आलोक्य पूर्णौघनिभानि पार्थः 04,061.006c हंसो यथा मेघम् इवापतन्तं; धनंजयः प्रत्यपतत् तरस्वी 04,061.007a ते सर्वतः संपरिवार्य पार्थम्; अस्त्राणि दिव्यानि समाददानाः 04,061.007c ववर्षुर् अभ्येत्य शरैः समन्तान्; मेघा यथा भूधरम् अम्बुवेगैः 04,061.008a ततो ऽस्त्रम् अस्त्रेण निवार्य तेषां; गाण्डीवधन्वा कुरुपुंगवानाम् 04,061.008c संमोहनं शत्रुसहो ऽन्यद् अस्त्रं; प्रादुश्चकारैन्द्रिर् अपारणीयम् 04,061.009a ततो दिशश् चानुदिशो विवृत्य; शरैः सुधारैर् निशितैः सुपुङ्खैः 04,061.009c गाण्डीवघोषेण मनांसि तेषां; महाबलः प्रव्यथयां चकार 04,061.010a ततः पुनर् भीमरवं प्रगृह्य; दोर्भ्यां महाशङ्खम् उदारघोषम् 04,061.010c व्यनादयत् स प्रदिशो दिशः खं; भुवं च पार्थो द्विषतां निहन्ता 04,061.011a ते शङ्खनादेन कुरुप्रवीराः; संमोहिताः पार्थसमीरितेन 04,061.011c उत्सृज्य चापानि दुरासदानि; सर्वे तदा शान्तिपरा बभूवुः 04,061.012a तथा विसंज्ञेषु परेषु पार्थः; स्मृत्वा तु वाक्यानि तथोत्तरायाः 04,061.012c निर्याहि मध्याद् इति मत्स्यपुत्रम्; उवाच यावत् कुरवो विसंज्ञाः 04,061.013a आचार्य शारद्वतयोः सुशुक्ले; कर्णस्य पीतं रुचिरं च वस्त्रम् 04,061.013c द्रौणेश् च राज्ञश् च तथैव नीले; वस्त्रे समादत्स्व नरप्रवीर 04,061.014a भीष्मस्य संज्ञां तु तथैव मन्ये; जानाति मे ऽस्त्रप्रतिघातम् एषः 04,061.014c एतस्य वाहान् कुरु सव्यतस् त्वम्; एवं हि यातव्यम् अमूढसंज्ञैः 04,061.015a रश्मीन् समुत्सृज्य ततो महात्मा; रथाद् अवप्लुत्य विराटपुत्रः 04,061.015b*1035_001 नानाविधान्य् अद्भुतवर्णकानि 04,061.015b*1035_002 महान्ति चीनांशुदुकूलकानि 04,061.015b*1035_003 पट्टांशुकानि विविधानि मनोज्ञकानि 04,061.015b*1035_004 हारांश् च राज्ञां मणिभूषणानि 04,061.015b*1035_005 सुवर्णनिष्काभरणानि मारिष 04,061.015b*1035_006 माणिक्यबाह्वङ्गदकङ्कणानि 04,061.015b*1035_007 अन्यानि राज्ञां मणिभूषणानि 04,061.015c वस्त्राण्य् उपादाय महारथानां; तूर्णं पुनः स्वं रथम् आरुरोह 04,061.015d*1036_001 राज्ञश् च सर्वान् मृतसंनिकाशान् 04,061.015d*1036_002 संमोहनास्त्रेण विसंज्ञकल्पान् 04,061.015d*1036_003 नासाग्रविन्यस्तकराङ्गुलीकः 04,061.015d*1036_004 पार्थो जहास स्मयमानचेताः 04,061.015d@056_0001 ततो ऽर्जुनो स्वापनम् अस्त्रम् उग्रं 04,061.015d@056_0002 कोदण्डम् आरोप्य कुरून् प्रतीह 04,061.015d@056_0003 भीष्मं गुरुं पुत्रयुतं कृपं च 04,061.015d@056_0004 मुक्त्वा मुमोचान्यशिरस्य् अमर्षी 04,061.015d@056_0005 शिरांसि तेषाम् अथ तत् प्रपद्य 04,061.015d@056_0006 प्रस्वापनास्त्रं कुरुपुंगवानाम् 04,061.015d@056_0007 एकैकशः कूर्चशिरो ऽर्धम् अर्धं 04,061.015d@056_0008 पृथक् पृथग् वा लुनद् अन्यम् अन्यम् 04,061.015d@056_0009 भागं शिरः कूर्चभवं विमुण्ड्य 04,061.015d@056_0010 प्रत्याययौ पार्थकरं तद् अस्त्रम् 04,061.015d@056_0011 ततः प्रहृष्टः पुरुषप्रवीरो 04,061.015d@056_0012 गुरून् नमस्कृत्य जगाद चोच्चैः 04,061.015d@056_0013 प्रयान्तु भो ऽन्तःपुरम् आशु वीराः 04,061.015d@056_0014 स्वं स्वं प्रियाणां प्रतिदर्शयन्तु 04,061.015d@056_0015 प्राणान् उपादाय मयाद्य मुक्ता 04,061.015d@056_0016 मोक्ष्यामि रोषं पुनर् अप्य् अहो स्वम् 04,061.016a ततो ऽन्वशासच् चतुरः सदश्वान्; पुत्रो विराटस्य हिरण्यकक्ष्यान् 04,061.016c ते तद् व्यतीयुर् ध्वजिनाम् अनीकं; श्वेता वहन्तो ऽर्जुनम् आजिमध्यात् 04,061.017a तथा तु यान्तं पुरुषप्रवीरं; भीष्मः शरैर् अभ्यहनत् तरस्वी 04,061.017c स चापि भीष्मस्य हयान् निहत्य; विव्याध पार्श्वे दशभिः पृषत्कैः 04,061.018a ततो ऽर्जुनो भीष्मम् अपास्य युद्धे; विद्ध्वास्य यन्तारम् अरिष्टधन्वा 04,061.018c तस्थौ विमुक्तो रथवृन्दमध्याद्; राहुं विदार्येव सहस्ररश्मिः 04,061.019a लब्ध्वा तु संज्ञां च कुरुप्रवीरः; पार्थं समीक्ष्याथ महेन्द्रकल्पम् 04,061.019c रणाद् विमुक्तं स्थितम् एकम् आजौ; स धार्तराष्ट्रस् त्वरितो बभाषे 04,061.019c*1037_001 सर्व्ठजितान् मुण्डितशीर्षकूर्चान् 04,061.019c*1037_002 पृथक्पृथग्भागविरूपरौद्रान् 04,061.020a अयं कथं स्विद् भवतां विमुक्तस्; तं वै प्रबध्नीत यथा न मुच्येत् 04,061.020c तम् अब्रवीच् छांतनवः प्रहस्य; क्व ते गता बुद्धिर् अभूत् क्व वीर्यम् 04,061.021a शान्तिं पराश्वस्य यथा स्थितो ऽभूर्; उत्सृज्य बाणांश् च धनुश् च चित्रम् 04,061.021c न त्व् एव बीभत्सुर् अलं नृशंसं; कर्तुं न पापे ऽस्य मनो निविष्टम् 04,061.022a त्रैलोक्यहेतोर् न जहेत् स्वधर्मं; तस्मान् न सर्वे निहता रणे ऽस्मिन् 04,061.022b*1038_001 अद्यापि चैतन्यम् अहो तवात्र 04,061.022b*1038_002 नास्त्य् एव राजन् गतचीरकस्य 04,061.022b*1038_003 संभालयात्मानम् अमित्रसाह 04,061.022b*1038_004 क्व ते गतं चीरम् अदीनसत्त्व 04,061.022b*1038_005 योधांश् च सर्वान् अभिवीक्ष्य नग्नांस् 04,061.022b*1038_006 तस्मान् न वाच्यं धृतराष्ट्रपुत्र 04,061.022c क्षिप्रं कुरून् याहि कुरुप्रवीर; विजित्य गाश् च प्रतियातु पार्थः 04,061.022d*1039_001 युष्मान् समेतान् कुपितो न हन्यात् 04,061.022d*1039_002 तस्मात् पुरं (ज)याम स नो ऽस्तु लाभः 04,061.022d*1040_001 मा ते स्वको ऽर्थो निपतेत मोहात् 04,061.022d*1040_002 तत् संविधातव्यम् अरिष्टधन्वन् 04,061.022d*1041_001 संमोहनास्त्रप्रतिमोहिताः स्थ 04,061.022d*1041_002 यूयं न जानीत धनापहारम् 04,061.022d*1041_003 पश्यात्मवस्त्राभरणानि राजन् 04,061.022d*1041_004 विराटपुत्रेण समाहृतानि 04,061.022d*1041_005 नृपेषु सर्वेषु च मोहितेषु 04,061.022d*1041_006 हन्तुं यद् इच्छेत् स हनिष्यतीति 04,061.022d*1041_007 तदा तु धर्मात्मतया नृवीरो 04,061.022d*1041_008 न चाहनद् वो बलभित् तनूजः 04,061.022d*1041_009 भाग्येन युष्मान् अवधीन् न पार्थः 04,061.022d*1041_010 संधिं कुरूणाम् अनुमन्यमानः 04,061.022d*1041_011 तद् यात यूयं सह सैनिकैश् च 04,061.022d*1041_012 हतावशिष्टैर् गजसाह्वयं पुरम् 04,061.023a दुर्योधनस् तस्य तु तन् निशम्य; पितामहस्यात्महितं वचो ऽथ 04,061.023b*1042_001 नीतानि वस्त्राणि च फाल्गुनेन 04,061.023b*1042_002 समीक्ष्य राजा हृदि लज्जितश् च 04,061.023c अतीतकामो युधि सो ऽत्यमर्षी; राजा विनिःश्वस्य बभूव तूष्णीम् 04,061.024a तद् भीष्मवाक्यं हितम् ईक्ष्य सर्वे; धनंजयाग्निं च विवर्धमानम् 04,061.024c निवर्तनायैव मनो निदध्युर्; दुर्योधनं ते परिरक्षमाणाः 04,061.025a तान् प्रस्थितान् प्रीतमनाः स पार्थो; धनंजयः प्रेक्ष्य कुरुप्रवीरान् 04,061.025c आभाषमाणो ऽनुययौ मुहूर्तं; संपूजयंस् तत्र गुरून् महात्मा 04,061.025c*1043_001 तेषाम् अनीकानि निरीक्ष्य पार्थो 04,061.025c*1043_002 विशीर्णतूर्यध्वजकार्मुकानि 04,061.025c*1043_003 गाण्डीवधन्वा प्रवरः कुरूणां 04,061.025c*1043_004 शङ्खं प्रदध्मौ बलवान् बलेन 04,061.025c*1043_005 ते शङ्खशब्दं तुमुलं निशम्य 04,061.025c*1043_006 ध्वजस्य श्रुत्वा नदतो ऽन्तरिक्षे 04,061.025c*1043_007 गाण्डीवशब्देन मुहुर् मुहुस् ते 04,061.025c*1043_008 भीता ययुः सर्वधनं विहाय 04,061.025c*1043_009 तान् अर्जुनो दूरतरं विभज्य 04,061.025c*1043_010 धनं च सर्वं निखिलं निवर्त्य 04,061.025c*1043_011 आपृच्छ्य तान् दूरतरं प्रयात्वा 04,061.025d*1044_001 गुरूंश् च सर्वान् अभिवाद्य बाणैर् 04,061.025d*1044_002 न्यवर्ततोदग्रमनाः शनैः सः 04,061.026a पितामहं शांतनवं स वृद्धं; द्रोणं गुरुं च प्रतिपूज्य मूर्ध्ना 04,061.026c द्रौणिं कृपं चैव गुरूंश् च सर्वाञ्; शरैर् विचित्रैर् अभिवाद्य चैव 04,061.027a दुर्योधनस्योत्तमरत्नचित्रं; चिच्छेद पार्थो मुकुटं शरेण 04,061.027b*1045_001 तन् नाम विश्राव्य ततो निवृत्तः 04,061.027b*1046_001 धनंजयं सिंहम् इवात्तवक्त्रं 04,061.027b*1046_002 गा वै विजित्याभिमुखं प्रयान्तम् 04,061.027b*1046_003 उदीक्षितुं पार्थिवास् ते न शेकुर् 04,061.027b*1046_004 यथैव मध्याह्नगतं तु सूर्यम् 04,061.027b*1046_005 रत्नानि वासांसि च तानि गृह्य 04,061.027b*1046_006 रणोत्कटो नाग इव प्रभिन्नः 04,061.027b*1046_007 जित्वा च वैराटिम् उवाच पार्थः 04,061.027b*1046_008 प्रहृष्टरूपो रथिनां वरिष्ठः 04,061.027c आमन्त्र्य वीरांश् च तथैव मान्यान्; गाण्डीवघोषेण विनाद्य लोकान् 04,061.028a स देवदत्तं सहसा विनाद्य; विदार्य वीरो द्विषतां मनांसि 04,061.028c ध्वजेन सर्वान् अभिभूय शत्रून्; स हेमजालेन विराजमानः 04,061.029a दृष्ट्वा प्रयातांस् तु कुरून् किरीटी; हृष्टो ऽब्रवीत् तत्र स मत्स्यपुत्रम् 04,061.029c आवर्तयाश्वान् पशवो जितास् ते; याताः परे याहि पुरं प्रहृष्टः 04,061.029d*1047_001 देवास् तु दृष्ट्वा महद् अद्भुतं तद् 04,061.029d*1047_002 युद्धं कुरूणां सह फाल्गुनेन 04,061.029d*1047_003 जग्मुर् यथास्वं भवनं प्रतीताः 04,061.029d*1047_004 पार्थस्य कर्माणि विचिन्तयन्तः 04,061.029d*1048_001 स हेममालेन विराजमानो 04,061.029d*1048_002 रथेन वीरो रुधिरोक्षितेन 04,061.029d*1049_001 उद्धुष्यतां ते विजयो ऽद्य शीघ्रं 04,061.029d*1049_002 गात्रं तु ते सेवतु माल्यगन्धान् 04,061.029d*1049_003 माता तु ते नन्दतु बान्धवाश् च 04,061.029d*1049_004 त्वाम् अद्य दृष्ट्वैवम् उदीर्णहर्षम् 04,061.029d*1050_001 देवाश् च गन्धर्वगणाश् च पार्थं 04,061.029d*1050_002 राजर्षयश् चापि मुदं प्रतीताः 04,061.029d*1050_003 संपूजयन्तो जवम् एव सर्वे 04,061.029d*1050_004 ययुः पुरस्कृत्य तदा महेन्द्रम् 04,062.001 वैशंपायन उवाच 04,062.001*1051_001 ततो हृष्टमनाः पार्थम् उत्तरः प्रत्यभाषत 04,062.001*1051_002 कुरून् पराजितान् दृष्ट्वा भ्राजमानं च पाण्डवम् 04,062.001*1051_003 दिष्ट्या जयसि दुर्धर्ष महाबाहो धनंजय 04,062.001*1051_004 प्रादुर्भावं जयं चैव दृष्ट्वा प्रीतो ऽस्मि पाण्डव 04,062.001*1051_005 निशम्य वचनं तस्य उत्तरस्य महात्मनः 04,062.001*1051_006 अर्जुनः परवीरघ्नः प्रत्युवाचोत्तरं तदा 04,062.001*1051_007 दिष्ट्या त्वम् अक्षतस् तात दिष्ट्या गावस् तवानघ 04,062.001*1051_008 प्रत्यागता यथान्यायं शत्रवश् च जिता रणे 04,062.001*1051_009 आवर्तय रथं शीघ्रं सदश्वान् संप्रणोदय 04,062.001*1051_010 अपवर्तय गाः सर्वा याहि चैव शमीं प्रति 04,062.001a ततो विजित्य संग्रामे कुरून् गोवृषभेक्षणः 04,062.001c समानयाम् आस तदा विराटस्य धनं महत् 04,062.002a गतेषु च प्रभग्नेषु धार्तराष्ट्रेषु सर्वशः 04,062.002c वनान् निष्क्रम्य गहनाद् बहवः कुरुसैनिकाः 04,062.003a भयात् संत्रस्तमनसः समाजग्मुस् ततस् ततः 04,062.003c मुक्तकेशा व्यदृश्यन्त स्थिताः प्राञ्जलयस् तदा 04,062.004a क्षुत्पिपासापरिश्रान्ता विदेशस्था विचेतसः 04,062.004c ऊचुः प्रणम्य संभ्रान्ताः पार्थ किं करवाम ते 04,062.004d*1052_001 प्राणान् अन्तर्मनोयातान् प्रयाचिष्यामहे वयम् 04,062.004d*1052_002 अर्जुनः 04,062.004d*1052_002 वयं चार्जुन ते दासा ह्य् अनुरक्ष्या ह्य् अनाथकाः 04,062.004d*1052_003 अनाथान् दुःखितान् दीनान् कृशान् वृद्धान् पराजितान् 04,062.004d*1052_004 न्यस्तशस्त्रान् निराशांश् च नाहं हन्मि कृताञ्जलीन् 04,062.004d*1052_005 भवन्तो यान्तु विस्रब्धा निर्भया अमृतास् तथा 04,062.004d*1052_006 मम पादरजोरक्ष्या जीवन्तु सुचिरं भुवि 04,062.005 अर्जुन उवाच 04,062.005a स्वस्ति व्रजत भद्रं वो न भेतव्यं कथं चन 04,062.005c नाहम् आर्त्ठजिघांसामि भृशम् आश्वासयामि वः 04,062.006 वैशंपायन उवाच 04,062.006a तस्य ताम् अभयां वाचं श्रुत्वा योधाः समागताः 04,062.006c आयुःकीर्तियशोदाभिस् तम् आशिर्भिर् अनन्दयन् 04,062.006d*1053_001 स कर्म कृत्वा परमार्यकर्मा 04,062.006d*1053_002 निहत्य शत्रून् द्विषतां निहन्ता 04,062.006d*1054_001 प्रयाताः सर्वतस् तत्र नमस्कृत्य धनंजयम् 04,062.006d@057_0001 ततो ऽर्जुनं नागम् इव प्रभिन्नम् 04,062.006d@057_0002 उत्सृज्य शत्रून् विनिवर्तमानम् 04,062.006d@057_0003 विराटराष्ट्राभिमुखं प्रयान्तं 04,062.006d@057_0004 नाशक्नुवंस् तं कुरवो ऽभियातुम् 04,062.006d@057_0005 ततः स तं मेघम् इवापतन्तं 04,062.006d@057_0006 विद्राव्य पार्थः कुरुमेघसैन्यम् 04,062.006d@057_0007 तं मत्स्यपुत्रं द्विषतां निहन्ता 04,062.006d@057_0008 वचो ऽब्रवीत् संपरिगृह्य भूयः 04,062.006d@057_0009 पितुः सकाशे तव तात सर्वे 04,062.006d@057_0010 वसन्ति पार्था विदितं तवैव 04,062.006d@057_0011 तान् मा प्रशंसेर् नगरं प्रविश्य 04,062.006d@057_0012 भीतः प्रणश्येत स मत्स्यराजः 04,062.006d@057_0013 मया जिता सा ध्वजिनी कुरूणां 04,062.006d@057_0014 मया च गावो विजिता द्विषद्भ्यः 04,062.006d@057_0015 एवं तु कामं नगरं प्रविश्य 04,062.006d@057_0016 उत्तर उवाच 04,062.006d@057_0016 त्वम् आत्मना कर्म कृतं ब्रवीहि 04,062.006d@057_0017 यत् ते कृतं कर्म न पारणीयं 04,062.006d@057_0018 तत् कर्म कर्तुं मम नास्ति शक्तिः 04,062.006d@057_0019 न त्वां प्रवक्ष्यामि पितुः सकाशे 04,062.006d@057_0020 वैशंपायन उवाच 04,062.006d@057_0020 यावन् न मां वक्ष्यसि सव्यसाचिन् 04,062.006d@057_0021 स शत्रुसेनाम् अवजित्य जिष्णुर् 04,062.006d@057_0022 आच्छिद्य सर्वं च धनं कुरुभ्यः 04,062.006d@057_0023 श्मशानम् आगम्य पुनः शमीं ताम् 04,062.006d@057_0024 अभ्येत्य तस्थौ शरविक्षताङ्गः 04,062.006d@057_0025 ततः स वह्निप्रतिमो महाकपिः 04,062.006d@057_0026 सहैव भूतैर् दिवम् उत्पपात 04,062.006d@057_0027 तथैव माया विहिता बभूव 04,062.006d@057_0028 ध्वजं च सिंहं युयुजे रथे पुनः 04,062.006d@057_0029 निधाय तच् चायुधम् आजिवर्धनं 04,062.006d@057_0030 कुरूत्तमानाम् इषुधीर् ध्वजांस् तथा 04,062.006d@057_0031 प्रायात् स मत्स्यो नगरं प्रहृष्टः 04,062.006d@057_0032 किरीटिना सारथिना महात्मा 04,062.006d@057_0033 पार्थश् च कृत्वा परम् आर्यकर्म 04,062.006d@057_0034 निहत्य शत्रून् द्विषतां निहन्ता 04,062.006d@057_0035 विधाय वेणीं च तथैव भूयो 04,062.006d@057_0036 जग्राह रश्मीन् पुनर् उत्तरस्य 04,062.006d@057_0037 विवेश हृष्टो नगरं महात्मा 04,062.006d@057_0038 बृहन्नलारूपम् उपेत्य सारथिः 04,062.007a ततो निवृत्ताः कुरवः प्रभग्ना वशम् आस्थिताः 04,062.007b*1055_001 हस्तिनापुरम् उद्दिश्य सर्वे दीना ययुस् तदा 04,062.007c पन्थानम् उपसंगम्य फल्गुनो वाक्यम् अब्रवीत् 04,062.008a राजपुत्र प्रत्यवेक्ष समानीतानि सर्वशः 04,062.008c गोकुलानि महाबाहो वीर गोपालकैः सह 04,062.008d*1056_000 अर्जुनः 04,062.008d*1056_001 अग्रे प्रयान्तु नगरं घोषयन्तु च ते जयम् 04,062.009a ततो ऽपराह्णे यास्यामो विराटनगरं प्रति 04,062.009c आश्वास्य पाययित्वा च परिप्लाव्य च वाजिनः 04,062.010a गच्छन्तु त्वरिताश् चैव गोपालाः प्रेषितास् त्वया 04,062.010c नगरे प्रियम् आख्यातुं घोषयन्तु च ते जयम् 04,062.011 वैशंपायन उवाच 04,062.011a उत्तरस् त्वरमाणो ऽथ दूतान् आज्ञापयत् ततः 04,062.011c वचनाद् अर्जुनस्यैव आचक्षध्वं जयं मम 04,062.011d*1057_001 अथोत्तरस् त्वरमाणः स दूतान् 04,062.011d*1057_002 आज्ञापयद् वचनात् फाल्गुनस्य 04,062.011d*1057_003 आचक्षध्वं विजयं पार्थिवस्य 04,062.011d*1057_004 भग्नाः परे विजिताश् चापि गावः 04,062.011d*1058_001 प्रहृष्टास् ते ऽथ गोपालाः प्रविश्य नगरं ततः 04,062.011d*1058_002 ऊचुर् जयं विराटस्य दिष्ट्या गोधनम् आहृतम् 04,062.011d*1059_000 वैशंपायन उवाच 04,062.011d*1059_001 इत्य् एवं तौ भारतमत्स्यवीरौ 04,062.011d*1059_002 संमन्त्र्य संगम्य ततः शमीं ताम् 04,062.011d*1059_003 अभ्येत्य भूयो विजयेन तृप्ताव् 04,062.011d*1059_004 उत्सृष्टम् आरोपयतां स्वभाण्डम् 04,062.011d*1059_005 स शत्रुसेनाम् अभिभूय सर्वाम् 04,062.011d*1059_006 आच्छिद्य सर्वं च धनं कुरुभ्यः 04,062.011d*1059_007 वैराटिर् आयान् नगरं प्रतीतो 04,062.011d*1059_008 बृहन्नलासारथिर् एकवीरः 04,063.001 वैशंपायन उवाच 04,063.001a अवजित्य धनं चापि विराटो वाहिनीपतिः 04,063.001c प्राविशन् नगरं हृष्टश् चतुर्भिः सह पाण्डवैः 04,063.002a जित्वा त्रिगर्तान् संग्रामे गाश् चैवादाय केवलाः 04,063.002c अशोभत महाराजः सह पार्थैः श्रिया वृतः 04,063.003a तम् आसनगतं वीरं सुहृदां प्रीतिवर्धनम् 04,063.003b*1060_001 उपासां चक्रिरे सर्वे पाण्डवाः सह सैनिकैः 04,063.003c उपतस्थुः प्रकृतयः समस्ता ब्राह्मणैः सह 04,063.004a सभाजितः ससैन्यस् तु प्रतिनन्द्याथ मत्स्यराट् 04,063.004c विसर्जयाम् आस तदा द्विजांश् च प्रकृतीस् तथा 04,063.005a ततः स राजा मत्स्यानां विराटो वाहिनीपतिः 04,063.005b*1061_001 प्रविश्यान्तःपुरं रम्यं स्त्रीशतैर् उपशोभितम् 04,063.005c उत्तरं परिपप्रच्छ क्व यात इति चाब्रवीत् 04,063.006a आचख्युस् तस्य संहृष्टाः स्त्रियः कन्याश् च वेश्मनि 04,063.006c अन्तःपुरचराश् चैव कुरुभिर् गोधनं हृतम् 04,063.007a विजेतुम् अभिसंरब्ध एक एवातिसाहसात् 04,063.007c बृहन्नडासहायश् च निर्यातः पृथिवींजयः 04,063.008a उपयातान् अतिरथान् द्रोणं शांतनवं कृपम् 04,063.008c कर्णं दुर्योधनं चैव द्रोणपुत्रं च षड्रथान् 04,063.009a राजा विराटो ऽथ भृशं प्रतप्तः; श्रुत्वा सुतं ह्य् एकरथेन यातम् 04,063.009c बृहन्नडासारथिम् आजिवर्धनं; प्रोवाच सर्वान् अथ मन्त्रिमुख्यान् 04,063.009d*1062_000 राजा 04,063.009d*1062_001 गवां शतसहस्राणि अभिभूय ममात्मजम् 04,063.009d*1062_002 कुरवः कालयन्ति स्म सर्वे युद्धविशारदाः 04,063.010a सर्वथा कुरवस् ते हि ये चान्ये वसुधाधिपाः 04,063.010c त्रिगर्तान् निर्जित्ठश्रुत्वा न स्थास्यन्ति कदा चन 04,063.011a तस्माद् गच्छन्तु मे योधा बलेन महता वृताः 04,063.011c उत्तरस्य परीप्सार्थं ये त्रिगर्तैर् अविक्षताः 04,063.012a हयांश् च नागांश् च रथांश् च शीघ्रं; पदातिसंघांश् च ततः प्रवीरान् 04,063.012c प्रस्थापयाम् आस सुतस्य हेतोर्; विचित्रशस्त्राभरणोपपन्नान् 04,063.013a एवं स राजा मत्स्यानां विराटो ऽक्षौहिणीपतिः 04,063.013c व्यादिदेशाथ तां क्षिप्रं वाहिनीं चतुरङ्गिणीम् 04,063.014a कुमारम् आशु जानीत यदि जीवति वा न वा 04,063.014c यस्य यन्ता गतः षण्ढो मन्ये ऽहं न स जीवति 04,063.014d*1063_001 मत्सैन्यं त्वरितं गत्वा कुरून् प्राप्य च चोत्तरम् 04,063.014d*1063_002 दृष्ट्वा यदि जिता गावो विजयेनाभ्यनन्दत 04,063.015a तम् अब्रवीद् धर्मराजः प्रहस्य; विराटम् आर्तं कुरुभिः प्रतप्तम् 04,063.015c बृहन्नडा सारथिश् चेन् नरेन्द्र; परे न नेष्यन्ति तवाद्य गास् ताः 04,063.016a सर्वान् महीपान् सहितान् कुरूंश् च; तथैव देवासुरयक्षनागान् 04,063.016c अलं विजेतुं समरे सुतस् ते; स्वनुष्ठितः सारथिना हि तेन 04,063.017a अथोत्तरेण प्रहिता दूतास् ते शीघ्रगामिनः 04,063.017c विराटनगरं प्राप्य जयम् आवेदयंस् तदा 04,063.018a राज्ञस् ततः समाचख्यौ मन्त्री विजयम् उत्तमम् 04,063.018c पराजयं कुरूणां चाप्य् उपायान्तं तथोत्तरम् 04,063.019a सर्वा विनिर्जिता गावः कुरवश् च पराजिताः 04,063.019c उत्तरः सह सूतेन कुशली च परंतप 04,063.020 कङ्क उवाच 04,063.020a दिष्ट्या ते निर्जिता गावः कुरवश् च पराजिताः 04,063.020c दिष्ट्या ते जीवितः पुत्रः श्रूयते पार्थिवर्षभ 04,063.021a नाद्भुतं त्व् एव मन्ये ऽहं यत् ते पुत्रो ऽजयत् कुरून् 04,063.021c ध्रुव एव जयस् तस्य यस्य यन्ता बृहन्नडा 04,063.021d*1064_001 देवेन्द्रसारथिश् चैव मातलिः ख्यातविक्रमः 04,063.021d*1064_002 कृष्णस्य सारथिश् चैव न बृहन्नलया समौ 04,063.022 वैशंपायन उवाच 04,063.022a ततो विराटो नृपतिः संप्रहृष्टतनूरुहः 04,063.022c श्रुत्वा तु विजयं तस्य कुमारस्यामितौजसः 04,063.022e आच्छादयित्वा दूतांस् तान् मन्त्रिणः सो ऽभ्यचोदयत् 04,063.022f*1065_001 गते त्व् अनुबले तस्मिन् दूतवाक्यं निशम्य तु 04,063.022f*1065_002 उत्तरस्य जयात् प्रीतो विराटः प्रत्यभाषत 04,063.023a राजमार्गाः क्रियन्तां मे पताकाभिर् अलंकृताः 04,063.023c पुष्पोपहारैर् अर्च्यन्तां देवताश् चापि सर्वशः 04,063.024a कुमारा योधमुख्याश् च गणिकाश् च स्वलंकृताः 04,063.024c वादित्राणि च सर्वाणि प्रत्युद्यान्तु सुतं मम 04,063.024d*1066_001 भवन्तु ते लब्धजये सुते मे 04,063.024d*1066_002 पौराश् च नार्यश् च पुरे च मर्त्याः 04,063.024d*1066_003 ते शुक्लवस्त्राः प्रभवन्तु मार्गे 04,063.024d*1066_004 सुगन्धमाल्याभरणाश् च नार्यः 04,063.024d*1066_005 भजन्तु सर्वा गणिका सुतं मे 04,063.024d*1066_006 नार्यश् च सर्वाः सहसैनिकाश् च 04,063.024d*1066_007 स्वलंकृतास् ताः सुभगाश् च वेश्याः 04,063.024d*1066_008 पुत्रस्य पन्थानम् अनुव्रजन्तु 04,063.025a घण्टापणवकः शीघ्रं मत्तम् आरुह्य वारणम् 04,063.025c शृङ्गाटकेषु सर्वेषु आख्यातु विजयं मम 04,063.026a उत्तरा च कुमारीभिर् बह्वीभिर् अभिसंवृता 04,063.026c शृङ्गारवेषाभरणा प्रत्युद्यातु बृहन्नडाम् 04,063.027a श्रुत्वा तु तद् वचनं पार्थिवस्य; सर्वे पुनः स्वस्तिकपाणयश् च 04,063.027c भेर्यश् च तूर्याणि च वारिजाश् च; वेषैः परार्ध्यैः प्रमदाः शुभाश् च 04,063.028a तथैव सूताः सह मागधैश् च; नन्दीवाद्याः पणवास् तूर्यवाद्याः 04,063.028c पुराद् विराटस्य महाबलस्य; प्रत्युद्ययुः पुत्रम् अनन्तवीर्यम् 04,063.028d*1067_001 श्रुत्वा तु वचनं राज्ञः पौराः स्वस्तिकपाणयः 04,063.028d*1067_002 सूताश् च सर्वे सह मागधाश् च 04,063.028d*1067_003 हृष्टा विराटस्य पुरे जनौघाः 04,063.028d*1067_004 भेर्यश् च तूर्याणि च वारिजाश् च 04,063.028d*1067_005 वेषैः परार्ध्यैः प्रमदाजनाश् च 04,063.028d*1067_006 वन्दिप्रवादैः पणवानकैश् च 04,063.028d*1067_007 तथैव वाद्यानि च शङ्खशब्दाः 04,063.028d*1067_008 सकांस्यतालं मधुरं च गीतं 04,063.028d*1067_009 आदाय नार्यो नगरात् तदीयात् 04,063.028d*1067_010 प्रत्युद्ययुः पुत्रम् अनन्तवीर्यं 04,063.028d*1067_011 ते ब्राह्मणाः शान्तिपराः प्रधानाः 04,063.028d*1067_012 स्वाध्यायवेदाध्ययनक्रमज्ञाः 04,063.028d*1067_013 स्वस्तिक्रियागीतजयप्रधानाः 04,063.028d*1068_001 सर्वे सुप्रीतमनसः प्रतिजग्मुर् यथोचितम् 04,063.029a प्रस्थाप्य सेनां कन्याश् च गणिकाश् च स्वलंकृताः 04,063.029b*1069_001 अभ्यभाषत मत्स्यानां राजा कङ्कम् अमित्रहा 04,063.029b*1069_002 त्रिगर्ताः कुरवः सर्वे संग्रामे निर्जिता मया 04,063.029b*1069_003 प्रविश्यान्तःपुरं हृष्टौ द्यूतं देव्यामहे वयम् 04,063.029c मत्स्यराजो महाप्राज्ञः प्रहृष्ट इदम् अब्रवीत् 04,063.029e अक्षान् आहर सैरन्ध्रि कङ्क द्यूतं प्रवर्तताम् 04,063.029e*1070_001 **** **** आसनं चोपकल्पय 04,063.029e*1070_002 आदाय व्यजनं त्वं च पार्श्वतो ऽनन्तरा भव 04,063.030a तं तथा वादिनं दृष्ट्वा पाण्डवः प्रत्यभाषत 04,063.030c न देवितव्यं हृष्टेन कितवेनेति नः श्रुतम् 04,063.031a न त्वाम् अद्य मुदा युक्तम् अहं देवितुम् उत्सहे 04,063.031c प्रियं तु ते चिकीर्षामि वर्ततां यदि मन्यसे 04,063.031d*1071_001 द्यूतं कर्तुं न वाञ्छामि नरेन्द्र तव संसदि 04,063.032 विराट उवाच 04,063.032a स्त्रियो गावो हिरण्यं च यच् चान्यद् वसु किं चन 04,063.032a*1072_001 **** **** धान्यं युग्यम् अजाविकम् 04,063.032a*1072_002 विविधानि च रत्नानि 04,063.032c न मे किं चित् त्वया रक्ष्यम् अन्तरेणापि देवितुम् 04,063.033 कङ्क उवाच 04,063.033a किं ते द्यूतेन राजेन्द्र बहुदोषेण मानद 04,063.033c देवने बहवो दोषास् तस्मात् तत् परिवर्जयेत् 04,063.034a श्रुतस् ते यदि वा दृष्टः पाण्डवो वै युधिष्ठिरः 04,063.034c स राज्यं सुमहत् स्फीतं भ्रातॄंश् च त्रिदशोपमान् 04,063.034c*1073_001 **** **** पणम् एकम् अमन्यत 04,063.034c*1073_002 कृष्णां च भार्यां दयितां 04,063.034c*1074_001 निःसंशयं च कितवः पश्चात् तप्यति पाण्डवः 04,063.034c*1074_002 विविधानां च रत्नानां धनानां च पराजये 04,063.034c*1074_003 अभक्षितविनाशश् च वाक्पारुष्यम् अनन्तरम् 04,063.034c*1074_004 अविश्वास्यं बुधैर् नित्यम् एकाह्ना द्रव्यनाशनम् 04,063.035a द्यूते हारितवान् सर्वं तस्माद् द्यूतं न रोचये 04,063.035c अथ वा मन्यसे राजन् दीव्याव यदि रोचते 04,063.035d*1075_001 एवम् आभाष्य वाक्यैस् तु क्रीडतुस् तौ नरोत्तमौ 04,063.036 वैशंपायन उवाच 04,063.036a प्रवर्तमाने द्यूते तु मत्स्यः पाण्डवम् अब्रवीत् 04,063.036c पश्य पुत्रेण मे युद्धे तादृशाः कुरवो जिताः 04,063.036d*1076_001 कुरवो ऽतिरथाः सर्वे देवैर् अपि सुदुर्जयाः 04,063.037a ततो ऽब्रवीन् मत्स्यराजं धर्मपुत्रो युधिष्ठिरः 04,063.037b*1077_000 कङ्कः 04,063.037b*1077_001 दिष्ट्या ते विजिता गावः कुरवश् च पराजिताः 04,063.037b*1077_002 अत्यद्भुतम् अहं मन्ये उत्तरश् चेत् कुरूञ् जयेत् 04,063.037c बृहन्नडा यस्य यन्ता कथं स न विजेष्यति 04,063.037d*1078_001 ततो विराटः क्षुभितो मन्युनाभिपरिप्लुतः 04,063.037d*1078_002 उवाच वचनं क्रुद्धः परिव्राजम् अनन्तरम् 04,063.037d*1078_003 तादृशेन तु योधेन महेष्वासेन धीमता 04,063.037d*1078_004 कङ्कः 04,063.037d*1078_004 कुरवो निर्जिता युद्धे तत्र किं ब्राह्मणाद्भुतम् 04,063.037d*1078_005 यन्ता तथाविधो यस्य रथे तिष्ठति वीर्यवान् 04,063.037d*1078_006 यद् एतद् दुष्करं कुर्यात् तत्र किं नाद्भुतं भवेत् 04,063.037d*1078_006 विराटः 04,063.037d*1078_007 पुमांसो बहवो दृष्टाः सूताश् च बलिनो मया 04,063.037d*1078_008 विक्रम्य यन्ता योद्धा च न मे दृष्टः कदा चन 04,063.037d*1078_009 विप्रियं नाचरेद् राज्ञाम् आनुकूल्यं प्रियं वदेत् 04,063.037d*1078_010 आचरन् विप्रियं राज्ञां न जातु सुखम् एधते 04,063.038a इत्य् उक्तः कुपितो राजा मत्स्यः पाण्डवम् अब्रवीत् 04,063.038c समं पुत्रेण मे षण्ढं ब्रह्मबन्धो प्रशंससि 04,063.039a वाच्यावाच्यं न जानीषे नूनं माम् अवमन्यसे 04,063.039c भीष्मद्रोणमुखान् सर्वान् कस्मान् न स विजेष्यति 04,063.040a वयस्यत्वात् तु ते ब्रह्मन्न् अपराधम् इमं क्षमे 04,063.040c नेदृशं ते पुनर् वाच्यं यदि जीवितुम् इच्छसि 04,063.040d*1079_001 ततो ऽब्रवीत् पुनः कङ्कः प्रहस्य कुरुवर्धन 04,063.040d*1079_002 बृहन्नलाया राजेन्द्र घुष्यतां नगरे जयः 04,063.040d*1079_003 उत्तरेण तु सारथ्यं कृतं नूनं भविष्यति 04,063.040d*1079_004 निमित्तं किं चिद् उत्पन्नं तर्कश् चापि दृढो मम 04,063.040d*1079_005 यतो जानामि राजेन्द्र नान्यथा तद् भविष्यति 04,063.040d*1079_006 कुरवो ऽपि महावीर्या देवैर् अपि सुदुर्जयाः 04,063.040d*1079_007 ससोमवरुणादित्यैः सकुबेरहुताशनैः 04,063.041 युधिष्ठिर उवाच 04,063.041a यत्र द्रोणस् तथा भीष्मो द्रौणिर् वैकर्तनः कृपः 04,063.041b*1080_001 अश्वत्थामा विकर्णश् च सोमदत्तो जयद्रथः 04,063.041b*1080_002 भूरिश्रवाः शलो भूरिर् जलसंधिश् च वीर्यवान् 04,063.041b*1080_003 दुर्योधनो दुष्प्रसहो दुःशासनविविंशती 04,063.041b*1080_004 वृषसेनो ऽश्वसेनश् च वातवेगसुवर्चसौ 04,063.041b*1080_005 बाह्लीको भूरिसेनश् च युयुत्सुश् च परंतपः 04,063.041b*1080_006 सौबलः शकुनिश् चैव द्युमत्सेनश् च साल्वराट् 04,063.041b*1080_007 अन्ये च बहवः शूरा नानाजनपदेश्वराः 04,063.041b*1080_008 कृपेणाचार्यमुख्येन सहिताः कुरवो नृप 04,063.041b*1080_009 सज्जकार्मुकनिस्त्रिंशा रथिनो रथयूथपाः 04,063.041c दुर्योधनश् च राजेन्द्र तथान्ये च महारथाः 04,063.042a मरुद्गणैः परिवृतः साक्षाद् अपि शतक्रतुः 04,063.042b*1081_001 तद् बलं न जयेत् क्रुद्धो भीष्मद्रोणादिभिर् वृतम् 04,063.042c को ऽन्यो बृहन्नडायास् तान् प्रतियुध्येत संगतान् 04,063.042d*1082_001 यस्य बाहुबले तुल्यो न भूतो न भविष्यति 04,063.042d*1082_002 अतीव समरं दृष्ट्वा हर्षो यस्योपजायते 04,063.042d*1083_001 यो ऽजयत् सहितान् सर्वान् सुरासुरमहोरगान् 04,063.042d*1083_002 तादृशेन सहायेन कस्मात् स न विजेष्यते 04,063.042d*1084_001 किम् एवं पुरुषो लोके दिवि वा भुवि विद्यते 04,063.042d*1085_001 किं पुनर् मानुषेणेह विजिता त्व् इह विद्यते 04,063.042d*1086_000 वैशंपायनः 04,063.042d*1086_001 तेन संक्षुभितो राजा दीर्यमाणेन चेतसा 04,063.042d*1086_002 अब्रवीद् वचनं तात अजानन् वै युधिष्ठिरम् 04,063.042d*1086_003 कङ्क मा मा ब्रवीर् वाक्यं प्रतिकूलं द्विजोत्तम 04,063.043 विराट उवाच 04,063.043a बहुशः प्रतिषिद्धो ऽसि न च वाचं नियच्छसि 04,063.043c नियन्ता चेन् न विद्येत न कश् चिद् धर्मम् आचरेत् 04,063.044 वैशंपायन उवाच 04,063.044a ततः प्रकुपितो राजा तम् अक्षेणाहनद् भृशम् 04,063.044b*1087_001 तस्य तक्षकभोगाभं बाहुम् उद्यम्य दक्षिणम् 04,063.044b*1087_002 विराटः प्राहरत् क्रुद्धः कर्णम् आश्रित्य दक्षिणम् 04,063.044c मुखे युधिष्ठिरं कोपान् नैवम् इत्य् एव भर्त्सयन् 04,063.045a बलवत् प्रतिविद्धस्य नस्तः शोणितम् आगमत् 04,063.045b*1088_001 अक्षेणाभिहतो राजा विराटेन महीपतिः 04,063.045b*1088_002 तूष्णीम् आसीन् महाबाहुः कृष्णां संप्रेक्ष्य दुःखितः 04,063.045b*1088_003 तस्य रक्तोत्पलनिभं शिरसः शोणितं तदा 04,063.045b*1088_004 प्रावर्तत महाबाहोर् अभिघातान् महात्मनः 04,063.045c तद् अप्राप्तं महीं पार्थः पाणिभ्यां प्रत्यगृह्णत 04,063.046a अवैक्षत च धर्मात्मा द्रौपदीं पार्श्वतः स्थिताम् 04,063.046c सा वेद तम् अभिप्रायं भर्तुश् चित्तवशानुगा 04,063.046d*1089_001 सा विषण्णा च भीता च क्रुद्धा च द्रुपदात्मजा 04,063.046d*1089_002 बाष्पं नियम्य दुःखं च भर्तुर् निःश्रेयकारिणी 04,063.046d*1089_003 उत्तरीयेण सूक्ष्मेण तूर्णं जग्राह शोणितस् 04,063.046d*1089_004 निगृह्य रक्तं वस्त्रेण सैरन्ध्री दुःखमोहिता 04,063.047a पूरयित्वा च सौवर्णं पात्रं कांस्यम् अनिन्दिता 04,063.047b*1090_001 पूरयित्वा च सौवर्णं पानीयस्य च भाजनम् 04,063.047c तच् छोणितं प्रत्यगृह्णाद् यत् प्रसुस्राव पाण्डवात् 04,063.047d*1091_001 विराटो ऽस्याब्रवीत् तत्र किम् एतत् क्रियताम् इति 04,063.047d*1091_002 सैरन्ध्रि उवाच 04,063.047d*1091_002 सैरन्ध्रि ब्रूहि तत्त्वेन मम प्रश्नम् अशेषतः 04,063.047d*1091_003 यद् इदं शोणितं राजन् कङ्कस्य पतति क्षितौ 04,063.047d*1091_004 इदं च राष्ट्रं ते क्षिप्रं विनश्येत न संशयः 04,063.047d*1091_005 न च द्वादश वर्षाणि वर्षयेत पुरंदरः 04,063.047d*1091_006 ईतयश् च प्रवर्तन्ते न सस्यं जायते क्व चित् 04,063.047d*1091_007 अशुभं स्याच् च राजेन्द्र नृपस्य च पुरस्य च 04,063.047d@058_0000 विराटः 04,063.047d@058_0001 सैरन्ध्रि किम् इदं रक्तम् उत्तरीयेण गृह्यते 04,063.047d@058_0002 को ऽत्र हेतुर् विशालाक्षि तन् ममाचक्ष्व पृच्छतः 04,063.047d@058_0002 सैरन्ध्री 04,063.047d@058_0003 रक्तबिन्दूनि कङ्कस्य यावन्ति धरणीम् इयुः 04,063.047d@058_0004 तावद् वर्षाणि राष्ट्रे ते अनावृष्टिर् भविष्यति 04,063.047d@058_0005 एतन् निमित्तं राजेन्द्र कङ्कस्य रुधिरं मया 04,063.047d@058_0006 गृहीतम् उत्तरीयेण विनाशो मा भवेत् तव 04,063.047d@058_0006 जनमेजयः 04,063.047d@058_0007 युद्धं त्व् अमानुषं द्रष्टुम् आगतास् त्रिदशाः पुनः 04,063.047d@058_0008 वैशंपायनः 04,063.047d@058_0008 किम् अकुर्वन्त ते पश्चात् कथयस्व ममानघ 04,063.047d@058_0009 वासवप्रमुखाः सर्वे देवाः सर्षिपुरोगमाः 04,063.047d@058_0010 यक्षगन्धर्वसंघाश् च गणा ह्य् अप्सरसां तथा 04,063.047d@058_0011 युद्धं त्व् अमानुषं दृष्ट्वा कुरूणां फल्गुनस्य च 04,063.047d@058_0012 एकस्य च बहूनां च रौद्रम् अत्युग्रदर्शनम् 04,063.047d@058_0013 अस्त्राणाम् अथ दिव्यानां प्रयोगान् अथ संग्रहान् 04,063.047d@058_0014 लघु सुष्ठु च चित्रं च कृतीनां च प्रयत्नतः 04,063.047d@058_0015 भीष्मं शारद्वतं द्रोणं कर्णं गाण्डीवधन्वना 04,063.047d@058_0016 जितान् अन्यांश् च भूपालान् दृष्ट्वा जग्मुर् दिवौकसः 04,063.047d@058_0017 सर्वे ते परितुष्टाश् च प्रशस्य च मुहुर् मुहुः 04,063.047d@058_0018 असङ्गगतिना तेन विमानेनाशुगामिना 04,063.047d@058_0019 प्रतिजग्मुर् असङ्गेन त्रिदिवं च दिवौकसः 04,063.047d@058_0020 कुरवो ऽर्जुनबाणैश् च ताडिताः शरविक्षताः 04,063.047d@058_0021 कुरून् अभिमुखा याताः समग्रबलवाहनाः 04,063.047d@058_0022 विराटनगराच् चैव गजाश्वरथसंकुलाः 04,063.047d@058_0023 योधैः क्षत्रियदायादैर् बलवद्भिर् अधिष्ठिताः 04,063.047d@058_0024 विराटप्रहिता सेना नगराच् छीघ्रयायिनी 04,063.047d@058_0025 उत्तरं सह सूतेन प्रत्ययात् तम् अरिंदमम् 04,063.047d@058_0026 तस्मिंस् तूर्यशताकीर्णे हस्त्यश्वरथसंकुले 04,063.047d@058_0027 अर्जुनः 04,063.047d@058_0027 प्रहर्षः स्त्रीकुमाराणां तुमुलः समपद्यत 04,063.047d@058_0028 नगरे तुमुलः शब्दो रेणुश् चाक्रमते नभः 04,063.047d@058_0029 किं नु खल्व् अपयातास् ते कुरवो नगरं गताः 04,063.047d@058_0030 ते चैव निर्जितास्माभिर् महेष्वासाः सचेतसः 04,063.047d@058_0031 आमुञ्च कवचं वीर चोदयस्व च वाजिनः 04,063.047d@058_0032 जवेनाभिप्रपद्यस्व विराटनगरं प्रति 04,063.047d@058_0033 न तावत् तलनिर्घोषं गाण्डीवस्य च निस्वनम् 04,063.047d@058_0034 उत्तरः 04,063.047d@058_0034 ध्वजं वा दर्शयिष्यामि कदा चित् स्वजनो भवेत् 04,063.047d@058_0035 सेनाग्रम् एतन् मात्स्यानां गणिकाश् च स्वलंकृताः 04,063.047d@058_0036 कन्या रथेषु दृश्यन्ते योधा विविधवाससः 04,063.047d@058_0037 उत्तराम् अत्र पश्यामि सखीभिः परिवारिताम् 04,063.047d@058_0038 अनीकानि प्रकाशन्ते हस्तिनो ऽश्वाश् च वर्मिताः 04,063.047d@058_0039 रथिनश् च पदाताश् च बहवो न च शस्त्रिणः 04,063.047d@058_0040 विरागवसनाः सर्वे संहृष्टाः प्रतिभाति मे 04,063.047d@058_0041 वैशंपायनः 04,063.047d@058_0041 न च मे ऽत्र प्रतीघातश् चित्तस्य स्वजने यथा 04,063.047d@058_0042 ततः शीघ्रं समागम्य उत्तरः स्वजनं बहु 04,063.047d@058_0043 परस्परम् अमित्रघ्नः सस्वजे तं समागतम् 04,063.047d@058_0044 प्रीतिमान् पुरुषव्याघ्रो हर्षयुक्तः पुनः पुनः 04,063.047d@058_0045 दिष्ट्या जयसि भद्रं ते दिष्ट्या सूतो बृहन्नला 04,063.047d@058_0046 उत्तरः 04,063.047d@058_0046 दिष्ट्या संग्रामम् आगम्य भयं तव न किं चन 04,063.047d@058_0047 अजैषीद् एष tठजिष्णुः कुरून् एकरथो रणे 04,063.047d@058_0048 एतस्य बाहुवीर्येण यद् गावो विजिता मया 04,063.047d@058_0049 कुरवो निर्जिता यस्मात् संग्रामे ऽमिततेजसः 04,063.047d@058_0050 अकार्षीद् एष तत् कर्म देवपुत्रोपमो युवा 04,063.047d@058_0051 एष तत् पुरुषव्याघ्रो विक्षोभ्य कुरुमण्डलम् 04,063.047d@058_0052 गावः प्रसह्य विजिता रणे मां चाभ्यपालयत् 04,063.047d@058_0052 वैशंपायनः 04,063.047d@058_0053 उत्तरस्य वचः श्रुत्वा शंसमानस्य चार्जुनम् 04,063.047d@058_0054 चोदिता राजपुत्रेण जयमङ्गलवादिनः 04,063.047d@058_0055 ततो गन्धैश् च माल्यैश् च धूपैश् चैव सुसंभृतैः 04,063.047d@058_0056 कन्याः पार्थम् अमित्रघ्नं किरन्त्यः समपूजयन् 04,063.048a अथोत्तरः शुभैर् गन्धैर् माल्यैश् च विविधैस् तथा 04,063.048c अवकीर्यमाणः संहृष्टो नगरं स्वैरम् आगमत् 04,063.048d*1092_001 भेर्यश् च तूर्याणि च वेणवश् च 04,063.048d*1092_002 विचित्रवेषः प्रमदाजनश् च 04,063.048d*1092_003 पुराद् विराटस्य महाबलस्य 04,063.048d*1092_004 निष्क्रम्य भूमिंजयम् अभ्यनन्दन् 04,063.048d*1092_005 प्रशस्यमानस् तु जयेन तत्र 04,063.048d*1092_006 पुत्रो विराटस्य न हृष्यति स्म 04,063.048d*1092_007 संभाष्यमाणस् तु जनेन तेन 04,063.048d*1092_008 सो ऽन्तर्मनाः पाण्डवम् ईक्षमाणः 04,063.048d*1092_009 पुत्रो विराटस्य ततो वराणि 04,063.048d*1092_010 वस्त्राण्य् आदात् पाण्डुसुतः सखीभ्यः 04,063.048d*1092_011 सभाजयंश् चापि समागतास् ता 04,063.048d*1092_012 दिष्ट्याजयन्तच् च बलं कुमार्यः 04,063.048d*1093_001 बृहन्नलासारथिनं प्रशस्य 04,063.049a सभाज्यमानः पौरैश् च स्त्रीभिर् जानपदैस् तथा 04,063.049c आसाद्य भवनद्वारं पित्रे स प्रत्यहारयत् 04,063.050a ततो द्वाःस्थः प्रविश्यैव विराटम् इदम् अब्रवीत् 04,063.050a*1094_001 **** **** प्रणिपत्य कृताञ्जलिः 04,063.050a*1094_002 वर्धयित्वा जयाशीर्भिर् 04,063.050b*1095_000 द्वाःस्थः 04,063.050b*1095_001 राजन् पृथुयशास् तुभ्यं जित्वा शत्रून् समागतः 04,063.050c बृहन्नडासहायस् ते पुत्रो द्वार्य् उत्तरः स्थितः 04,063.050d*1096_001 कुमारो योधमुख्यैश् च गणिकाभिश् च संवृतः 04,063.050d*1096_002 पौरजानपदैर् युक्तः पूज्यमानो जयाशिषा 04,063.051a ततो हृष्टो मत्स्यराजः क्षत्तारम् इदम् अब्रवीत् 04,063.051c प्रवेश्यताम् उभौ तूर्णं दर्शनेप्सुर् अहं तयोः 04,063.052a क्षत्तारं कुरुराजस् तु शनैः कर्ण उपाजपत् 04,063.052c उत्तरः प्रविशत्व् एको न प्रवेश्या बृहन्नडा 04,063.053a एतस्य हि महाबाहो व्रतम् एतत् समाहितम् 04,063.053c यो ममाङ्गे व्रणं कुर्याच् छोणितं वापि दर्शयेत् 04,063.053e अन्यत्र संग्रामगतान् न स जीवेद् असंशयम् 04,063.054a न मृष्याद् भृशसंक्रुद्धो मां दृष्ट्वैव सशोणितम् 04,063.054c विराटम् इह सामात्यं हन्यात् सबलवाहनम् 04,063.054d*1097_001 उत्तरस् त्व् एक एवास्मात् प्रवेश्यो न बृहन्नडा 04,063.054d*1098_001 इन्द्रं वापि कुबेरं वा यमं वा वरुणं तथा 04,063.054d*1098_002 मम शोणितकर्तारं मृद्नीयात् किं पुनर् नरम् 04,063.054d*1098_003 क्षणमात्रं तु तत्रैव द्वारि तिष्ठतु वीर्यवान् 04,063.054d*1098_004 इति प्रोवाच धर्मात्मा युधिष्ठिर उदारधीः 04,063.054d*1098_005 इत्य् उक्त्वा क्षमया युक्तो धर्मराजो युधिष्ठिरः 04,063.054d*1098_006 सभायां सह मात्स्येन तूष्णीम् उपविवेश ह 04,064.001 वैशंपायन उवाच 04,064.001a ततो राज्ञः सुतो ज्येष्ठः प्राविशत् पृथिवींजयः 04,064.001c सो ऽभिवाद्य पितुः पादौ धर्मराजम् अपश्यत 04,064.001d*1099_001 पश्यन् युधिष्ठिरं दृष्ट्या वक्रया चरणौ पितुः 04,064.002a स तं रुधिरसंसिक्तम् अनेकाग्रम् अनागसम् 04,064.002b*1100_001 हृदये ऽदह्यत तदा मृत्युग्रस्त इवोत्तरः 04,064.002b*1100_002 को वा जिगमिषन् मृत्युं केन स्पृष्टः पदोरगः 04,064.002b*1100_003 श्रोत्रियो ब्राह्मणश्रेष्ठ इन्द्रासनरतिक्षमः 04,064.002b*1100_004 वैशंपायनः 04,064.002b*1100_004 पूजनीयो ऽभिवाद्यश् च न प्रबाध्यो ऽयम् ईदृशः 04,064.002b*1100_005 स पुत्रवचनं श्रुत्वा विराटो राष्ट्रवर्धनः 04,064.002b*1100_006 प्रत्युवाचोत्तरं वाक्यं साध्वसाद्ध्वस्तमानसः 04,064.002b*1100_006 विराटः 04,064.002b*1100_007 पुत्र ते विजयं श्रुत्वा प्रहृष्टो ऽहं महाभुज 04,064.002b*1100_008 अक्षक्रीडनयानेन कालक्षेपम् अकारिषम् 04,064.002b*1100_009 ततो ऽजयत् कुरून् सर्वान् उत्तरो राष्ट्रवर्धनः 04,064.002b*1100_010 इत्य् उक्तं हि मया पुत्र नेति कङ्को बृहन्नला 04,064.002b*1100_011 अजयत् सा कुरून् सर्वान् इति माम् अब्रवीन् मुहुः 04,064.002b*1100_012 प्रशंसिते मया पुत्र विजये तव विश्रुते 04,064.002b*1100_013 बृहन्नलाया विजयं कङ्कस् तु वदते रुषा 04,064.002c भूमाव् आसीनम् एकान्ते सैरन्ध्र्या समुपस्थितम् 04,064.003a ततः पप्रच्छ पितरं त्वरमाण इवोत्तरः 04,064.003c केनायं ताडितो राजन् केन पापम् इदं कृतम् 04,064.004 विराट उवाच 04,064.004a मयायं ताडितो जिह्मो न चाप्य् एतावद् अर्हति 04,064.004c प्रशस्यमाने यः शूरे त्वयि षण्ढं प्रशंसति 04,064.004d*1101_001 ताडितो ऽयं मया पुत्र दुरात्मा शत्रुपक्षकृत् 04,064.004d*1101_002 बृहन्नलाप्रशंसाभिर् अभ्यसूयाम्य् अहं तदा 04,064.004d*1102_000 वैशंपायनः 04,064.004d*1102_001 श्रुत्वा पितुर् भृशं क्रुद्धः पितरं वाक्यम् अब्रवीत् 04,064.005 उत्तर उवाच 04,064.005a अकार्यं ते कृतं राजन् क्षिप्रम् एव प्रसाद्यताम् 04,064.005c मा त्वा ब्रह्मविषं घोरं समूलम् अपि निर्दहेत् 04,064.005d*1103_001 यावन् न क्षयम् आयाति कुलं सर्वम् अशेषतः 04,064.005d*1103_002 स्फीतं वृद्धं च मात्स्यानाम् अयं तावत् प्रधक्ष्यति 04,064.005d*1103_003 प्रणम्य पादयोर् अस्य दण्डवत् क्षितिमण्डले 04,064.005d*1103_004 प्रगृह्य पादौ पाणिभ्याम् अयं तावत् प्रसाद्यताम् 04,064.006 वैशंपायन उवाच 04,064.006a स पुत्रस्य वचः श्रुत्वा विराटो राष्ट्रवर्धनः 04,064.006c क्षमयाम् आस कौन्तेयं भस्मच्छन्नम् इवानलम् 04,064.007a क्षमयन्तं तु राजानं पाण्डवः प्रत्यभाषत 04,064.007c चिरं क्षान्तम् इदं राजन् na manyur vidyate mama 04,064.008a yadi hy etat pated भूमौ रुधिरं मम नस्ततः 04,064.008c सराष्ट्रस् त्वं महाराज विनश्येथा न संशयः 04,064.009a न दूषयामि ते राजन् यच् च हन्याद् अदूषकम् 04,064.009c बलवन्तं महाराज क्षिप्रं दारुणम् आप्नुयात् 04,064.009d*1104_001 इत्य् उक्त्वा मार्जयाम् आस शोणितं स नराधिपः 04,064.010a शोणिते तु व्यतिक्रान्ते प्रविवेश बृहन्नडा 04,064.010a*1105_001 **** **** पुत्रो राजानम् अब्रवीत् 04,064.010a*1105_002 न युक्तम् इव तस्यात्र द्वारि स्थातुं महात्मनः 04,064.010a*1105_003 अनुत्तमभुजस्यास्य श्लाघ्यस्याद्भुतकर्मणः 04,064.010a*1105_004 * * * * * * * * 04,064.010c अभिवाद्य विराटं च कङ्कं चाप्य् उपतिष्ठत 04,064.011a क्षमयित्वा तु कौरव्यं रणाद् उत्तरम् आगतम् 04,064.011b*1106_001 परिष्वज्य दृढं राजा प्रवेश्य भवनोत्तमम् 04,064.011c प्रशशंस ततो मत्स्यः शृण्वतः सव्यसाचिनः 04,064.012a त्वया दायादवान् अस्मि कैकेयीनन्दिवर्धन 04,064.012c त्वया मे सदृशः पुत्रो न भूतो न भविष्यति 04,064.013a पदं पदसहस्रेण यश् चरन् नापराध्नुयात् 04,064.013b*1107_001 शूरश् च लघुहस्तश् च कर्णो लघुपराक्रमः 04,064.013c तेन कर्णेन ते तात कथम् आसीत् समागमः 04,064.014a मनुष्यलोके सकले यस्य तुल्यो न विद्यते 04,064.014c यः समुद्र इवाक्षोभ्यः कालाग्निर् इव दुःसहः 04,064.014e तेन भीष्मेण ते तात कथम् आसीत् समागमः 04,064.014f*1108_001 यस्य तद् विश्रुतं लोके महद् व्रतम् अनुत्तमम् 04,064.014f*1108_002 पितुः कृते कृतं घोरं ब्रह्मचर्यं सुदुष्करम् 04,064.014f*1108_003 येन युद्धं कृतं पूर्वं जामदग्न्येन वै सह 04,064.014f*1108_004 भीष्मेण पुरुषव्याघ्र न च युद्धे पराजितः 04,064.014f*1108_005 पराक्रमी वै दुर्धर्षो विद्व्ठशूरो जितेन्द्रियः 04,064.014f*1108_006 क्षिप्रकारी दृढं वेधी विश्रुतः सर्वकर्मसु 04,064.014f*1108_007 तेन ते सह भीष्मेण कुरुवृद्धेन संयुगे 04,064.014f*1108_008 युद्धम् आसीत् कथं तात सर्वम् एतद् ब्रवीहि मे 04,064.014f*1109_001 रामं यो जितवान् संख्ये भार्गवं सुमहाबलम् 04,064.014f*1109_002 क्षत्रियान्तकरं वीरं तेजोराशिं दुरासदम् 04,064.014f*1109_003 अक्षशिष्यं महाबाहुम् अजेयं दैवतैर् अपि 04,064.014f*1109_004 कालाग्निरुद्रसंकाशं कथम् आसीत् समागमः 04,064.015a आचार्यो वृष्णिवीराणां पाण्डवानां च यो द्विजः 04,064.015c सर्वक्षत्रस्य चाचार्यः सर्वशस्त्रभृतां वरः 04,064.015e तेन द्रोणेन ते तात कथम् आसीत् समागमः 04,064.016a आचार्यपुत्रो यः शूरः सर्वशस्त्रभृताम् अपि 04,064.016c अश्वत्थामेति विख्यातः कथं तेन समागमः 04,064.016d*1110_001 सर्वे चैव महावीर्या धार्तराष्ट्रा महाबलाः 04,064.016d*1110_002 तैश् च वीरैश् च ते तात कथम् आसीत् समागमः 04,064.017a रणे यं प्रेक्ष्य सीदन्ति हृतस्वा वणिजो यथा 04,064.017c कृपेण तेन ते तात कथम् आसीत् समागमः 04,064.018a पर्वतं यो ऽभिविध्येत राजपुत्रो महेषुभिः 04,064.018c दुर्योधनेन ते तात कथम् आसीत् समागमः 04,064.018d*1111_001 अवगाढा द्विषन्तो मे सुखो वातो ऽभिवाति माम् 04,064.018d*1111_002 यस् त्वं धनम् अथाजैषीः कुरुभिर् ग्रस्तम् आहवे 04,064.018d*1111_003 तेषां भयाभिभूतानां सर्वेषां बाहुशालिनाम् 04,064.018d*1111_004 नूनं प्रकाल्य तान् सर्वांस् त्वया युद्धे नरर्षभान् 04,064.018d*1111_005 आच्छिन्नं गोधनं सर्वं शार्दूलानाम् इवामिषम् 04,064.018d*1112_001 परिगृह्य विनिर्मुक्ता लब्धवान् बलवान् पुनः 04,064.018d*1112_002 उत्तर क्षत्रियश्रेष्ठ केनोपायेन शात्रवान् 04,064.018d*1112_003 विनिर्जयसि संग्रामे * * * * * * * * 04,064.018d*1113_001 सर्वे चैव महावीर्या धार्तराष्ट्रा महाबलाः 04,064.018d*1113_002 तैश् च वीरैश् च ते तात कथम् आसीत् समागमः 04,064.019 उत्तर उवाच 04,064.019a न मया निर्जिता गावो न मया निर्जिताः परे 04,064.019c कृतं तु कर्म तत् सर्वं देवपुत्रेण केन चित् 04,064.020a स हि भीतं द्रवन्तं मां देवपुत्रो न्यवारयत् 04,064.020a*1114_001 **** **** भीष्मद्रोणमुखान् कुरून् 04,064.020a*1114_002 दृष्ट्वा विषण्णं संग्रामे 04,064.020c स चातिष्ठद् रथोपस्थे वज्रहस्तनिभो युवा 04,064.021a तेन ता निर्जिता गावस् तेन ते कुरवो जिताः 04,064.021c तस्य तत् कर्म वीरस्य न मया तात तत् कृतम् 04,064.022a स हि शारद्वतं द्रोणं द्रोणपुत्रं च वीर्यवान् 04,064.022c सूतपुत्रं च भीष्मं च चकार विमुख्ठशरैः 04,064.023a दुर्योधनं च समरे सनागम् इव यूथपम् 04,064.023c प्रभग्नम् अब्रवीद् भीतं राजपुत्रं महाबलम् 04,064.024a न हास्तिनपुरे त्राणं तव पश्यामि किं चन 04,064.024b*1115_001 न हास्तिनपुरे भोगा भोक्तुं शक्याः पलायता 04,064.024c व्यायामेन परीप्सस्व जीवितं कौरवात्मज 04,064.025a न मोक्ष्यसे पलायंस् त्वं राजन् युद्धे मनः कुरु 04,064.025c पृथिवीं भोक्ष्यसे जित्वा हतो वा स्वर्गम् आप्स्यसि 04,064.026a स निवृत्तो नरव्याघ्रो मुञ्चन् वज्रनिभ्ठशरान् 04,064.026c सचिवैः संवृतो राजा रथे नाग इव श्वसन् 04,064.027a तत्र मे रोमहर्षो ऽभूद् ऊरुस्तम्भश् च मारिष 04,064.027c यद् अभ्रघनसंकाशम् अनीकं व्यधमच् छरैः 04,064.028a तत् प्रणुद्य रथानीकं सिंहसंहननो युवा 04,064.028c कुरूंस् तान् प्रहसन् राजन् वासांस्य् अपहरद् बली 04,064.029a एकेन तेन वीरेण षड्रथाः परिवारिताः 04,064.029c शार्दूलेनेव मत्तेन मृगास् तृणचरा वने 04,064.029d*1116_001 हयानां च गजानां च शूराणां च धनुष्मताम् 04,064.029d*1116_002 निहतानि सहस्राणि भग्ना च कुरुवाहिनी 04,064.029d*1116_003 सूतपुत्रं शरैर् विद्ध्वा हयान् हत्वा महारथः 04,064.029d*1116_004 देवपुत्रसमः संख्ये रक्तं वस्त्रं समाददे 04,064.029d*1116_005 चतुर्भिः पुनर् आनर्च्छद् भीष्मं शांतवनं रणे 04,064.029d*1116_006 तं विद्ध्वाथ हयांश् चास्य शुक्लं वस्त्रं समाददे 04,064.029d*1116_007 दुर्योधनं च बलवान् बाणैर् विव्याध सप्तभिः 04,064.029d*1116_008 तं स विद्ध्वा हयांश् चास्य पीतं वस्त्रं समाददे 04,064.029d*1116_009 द्रोणं कृपं च बलवान् सोमदत्तं जयद्रथम् 04,064.029d*1116_010 भूरिश्रवसम् इन्द्राभं शकुनिं च महारथम् 04,064.029d*1116_011 त्रिभिस् त्रिभिः स विद्ध्वा तु दुःशासनमुखान् अपि 04,064.029d*1116_012 विविधानि च वस्त्राणि महार्हाण्य् आजहार सः 04,064.029d*1116_013 द्वाभ्यां शराभ्यां विद्ध्वा तु तथाचार्यसुतं रणे 04,064.029d*1116_014 चापं छित्वा विकर्णस्य नीले चादत्त वाससी 04,064.030 विराट उवाच 04,064.030a क्व स वीरो महाबाहुर् देवपुत्रो महायशाः 04,064.030c यो मे धनम् अवाजैषीत् कुरुभिर् ग्रस्तम् आहवे 04,064.031a इच्छामि तम् अहं द्रष्टुम् अर्चितुं च महाबलम् 04,064.031c येन मे त्वं च गावश् च रक्षिता देवसूनुना 04,064.031d*1117_001 तस्मै दास्यामि तां पुत्रीं ग्रामांश् चैव तु हाटकान् 04,064.031d*1117_002 स्फुरितं कटिसूत्रं च स्त्रीसहस्रशतानि च 04,064.032 उत्तर उवाच 04,064.032a अन्तर्धानं गतस् तात देवपुत्रः प्रतापवान् 04,064.032c स तु श्वो वा परश्वो वा मन्ये प्रादुर्भविष्यति 04,064.033 वैशंपायन उवाच 04,064.033a एवम् आख्यायमानं तु छन्नं सत्रेण पाण्डवम् 04,064.033c वसन्तं तत्र नाज्ञासीद् विराटः पार्थम् अर्जुनम् 04,064.034a ततः पार्थो ऽभ्यनुज्ञातो विराटेन महात्मना 04,064.034b*1118_001 सह पुत्रेण मात्स्यस्य मन्त्रयित्वा धनंजयः 04,064.034b*1118_002 इत्य् एवं ब्रूहि राजानं विराटस्य युधिष्ठिरम् 04,064.034b*1118_003 इत्य् उक्त्वा सहसा पार्थः प्रविश्यान्तःपुरं शुभम् 04,064.034b*1119_001 आमन्त्रयित्वा कौन्तेयम् उत्तरो वाक्यम् अब्रवीत् 04,064.034b*1119_002 इति राज्ञः प्रवक्ष्यामि धर्मराजं युधिष्ठिरम् 04,064.034c प्रददौ तानि वासांसि विराटदुहितुः स्वयम् 04,064.035a उत्तरा तु महार्हाणि विविधानि तनूनि च 04,064.035c प्रतिगृह्याभवत् प्रीता तानि वासांसि भामिनी 04,064.035d@059_0000 वैशंपायनः 04,064.035d@059_0001 प्रदाय वस्त्राणि किरीटमाली 04,064.035d@059_0002 विराटगेहे मुदितः सखिभ्यः 04,064.035d@059_0003 कृत्वा महत् कर्म तद् आजिमध्ये 04,064.035d@059_0004 दिदृक्षया सो ऽभिजगाम पार्थम् 04,064.035d@059_0005 तं प्रेक्षमाणस् त्व् अथ धर्मराजं 04,064.035d@059_0006 पप्रच्छ पार्थो ऽथ स भीमसेनम् 04,064.035d@059_0007 किं धर्मराजो हि यथापुरं मां 04,064.035d@059_0008 मुखं प्रतिच्छाद्य न चाह किं चित् 04,064.035d@059_0009 तम् एवम् उक्त्वा परिशङ्कमानं 04,064.035d@059_0010 दृष्ट्वार्जुनं भीमसेनं च राजा 04,064.035d@059_0011 तत्राब्रवीत् ताव् अभिवीक्ष्य वीरौ 04,064.035d@059_0012 युधिष्ठिरस् तत् परिमृज्य रक्तम् 04,064.035d@059_0013 दुरात्मना त्वय्य् अभिपूज्यमाने 04,064.035d@059_0014 विराटराज्ञाभिहतो ऽस्मि पार्थ 04,064.035d@059_0015 तस्मात् प्रहाराद् रुधिरस्य बिन्दून् 04,064.035d@059_0016 पश्यन् न चेमे पृथिवीं स्पृशेयुः 04,064.035d@059_0017 इति प्रतिच्छाद्य मुखं ततो ऽहं 04,064.035d@059_0018 मन्युं नियच्छन्न् उपविष्ट आसम् 04,064.035d@059_0019 क्रुद्धे तु वीरे त्वयि चाप्रतीते 04,064.035d@059_0020 राजा विराटो न लभेत शर्म 04,064.035d@059_0021 अजानता तेन तवैव वीर्यं 04,064.035d@059_0022 छन्नस्य सत्रेण बलं च पार्थ 04,064.035d@059_0023 इदं विराटेन मयि प्रयुक्तं 04,064.035d@059_0024 त्वां वीक्षमाणो न गतो ऽस्मि हर्षम् 04,064.035d@059_0025 तेनाप्रमेयेन महाबलेन 04,064.035d@059_0026 तस्मिंस् तथोक्ते शमम् आश्रितेन 04,064.035d@059_0027 तं भीमसेनो बलवान् अमर्षी 04,064.035d@059_0028 धनंजयं क्रुद्ध उवाच वाक्यम् 04,064.035d@059_0029 न पार्थ नित्यं क्षमकालम् आह 04,064.035d@059_0030 बृहस्पतिर् ज्ञानवतां वरिष्ठः 04,064.035d@059_0031 क्षमी हि सर्वैः परिभूयते हि 04,064.035d@059_0032 यथा भुजंगो विषवीर्यहीनः 04,064.035d@059_0033 विराटम् अद्यैव निहत्य शीघ्रं 04,064.035d@059_0034 सपुत्रपौत्रं सकुलं ससैन्यम् 04,064.035d@059_0035 योक्ष्यामहे धर्मसुतं तु राज्ये 04,064.035d@059_0036 अद्यैव शीघ्रं त्व् अरिर् एष मात्स्यः 04,064.035d@059_0037 अनेन पाञ्चालसुताथ कृष्णा 04,064.035d@059_0038 उपेक्षिता कीचकेनानुयाता 04,064.035d@059_0039 तस्माद् अयं नार्हति राजशब्दं 04,064.035d@059_0040 राजा भव त्वं तव पार्थ वीर्यात् 04,064.035d@059_0041 राजा कुरूणां च युधिष्ठिरो ऽयं 04,064.035d@059_0042 मात्स्येषु राजा भवतु प्रतीतः 04,064.035d@059_0043 तस्याद्य देहं शतधा भिनद्मि 04,064.035d@059_0044 अर्जुनः 04,064.035d@059_0044 कुम्भं घनेनेव यथाम्बुपूर्णम् 04,064.035d@059_0045 भवतः क्षमया राजन् सर्वे दोषाश् च नो ऽभवन् 04,064.035d@059_0046 तस्माद् एनं च हत्वा वै सबलं सहबान्धवम् 04,064.035d@059_0047 वैशंपायनः 04,064.035d@059_0047 पश्चाच् चैव कुरून् सर्वान् हनिष्यामो न संशयः 04,064.035d@059_0048 भीमसेनश् च ये चान्ये तथैवेति तम् अब्रुवन् 04,064.035d@059_0049 तम् अब्रवीद् धर्मसुतो महात्मा 04,064.035d@059_0050 क्षमी वदान्यः कुपितं च भीमम् 04,064.035d@059_0051 न प्रत्युपस्थास्यति चेत् सदारः 04,064.035d@059_0052 प्रसादने सम्यग् अथास्तु वध्यः 04,064.035d@059_0053 न हन्तव्यो दुरात्मायं कुरवश् चापि ते ऽर्जुन 04,064.035d@059_0054 श्वः प्रभाते प्रवेक्ष्यामः सभां सिंहासनेष्व् इह 04,064.035d@059_0055 राजवेषेण संयुक्तान् यदि तत्र न मंस्यते 04,064.035d@059_0056 पश्चाद् वध्यामहे सर्वान् विराटेन सबान्धवान् 04,064.036a मन्त्रयित्वा तु कौन्तेय उत्तरेण रहस् तदा 04,064.036c इतिकर्तव्यतां सर्वां राजन्य् अथ युधिष्ठिरे 04,064.037a ततस् तथा तद् व्यदधाद् यथावत् पुरुषर्षभ 04,064.037c सह पुत्रेण मत्स्यस्य प्रहृष्टो भरतर्षभः 04,064.037d*1120_001 इतिकर्तव्यतां सर्वे मन्त्रयित्वा तु पाण्डवाः 04,064.037d*1120_002 न्यवसंश् चैव तां रात्रिं पाण्डवा धर्मवत्सलाः 04,064.037d*1120_003 पुत्रेण सह मात्स्यस् तु संप्रहृष्टो नराधिपः 04,064.037d*1120_004 तां रात्रिम् अवसद् धीमान् समाश्वस्तेन चेतसा 04,065.001 वैशंपायन उवाच 04,065.001a ततस् तृतीये दिवसे भ्रातरः पञ्च पाण्डवाः 04,065.001b*1121_001 स्वमन्त्रितेति विज्ञाय हर्षेणोत्फुल्ललोचनाः 04,065.001b*1121_002 विराटस्य सभां जग्मुस् ते तीर्णा व्रतम् उत्तमम् 04,065.001b*1121_003 जगृहुश् च तथा सर्वं राज्ञो धर्मसुतस्य च 04,065.001b*1121_004 समये ते तु तं दृष्ट्वा चार्जुनश् छत्रम् आददे 04,065.001b*1121_005 चामरं भीमसेनेन माद्रेयौ च वरायुधान् 04,065.001b*1121_006 वरं ताम्बूलसंपूर्णं द्रौपदी च स्वभाजनम् 04,065.001b*1121_007 ययौ तस्य सुता हृष्टा परचर्याकृते स्थिताः 04,065.001c स्नाताः शुक्लाम्बरधराः समये चरितव्रताः 04,065.002a युधिष्ठिरं पुरस्कृत्य सर्वाभरणभूषिताः 04,065.002c अभिपद्मा यथा नागा भ्राजमाना महारथाः 04,065.003a विराटस्य सभां गत्वा भूमिपालासनेष्व् अथ 04,065.003c निषेदुः पावकप्रख्याः सर्वे धिष्ण्येष्व् इवाग्नयः 04,065.004a तेषु तत्रोपविष्टेषु विराटः पृथिवीपतिः 04,065.004b*1122_001 तस्यां रात्र्यां व्यतीतायां प्रातःकृत्यं समाप्य च 04,065.004b*1122_002 गोसुवर्णादिकं दत्त्वा ब्राह्मणेभ्यो यथाविधि 04,065.004c आजगाम सभां कर्तुं राजकार्याणि सर्वशः 04,065.004d*1123_001 अचिन्तयत् कथम् इमे सभाम् आगम्य भूषिताः 04,065.004d*1123_002 अतिष्ठन् देवसंकाशाः कथम् अन्वाविशन्न् इह 04,065.005a श्रीमतः पाण्डवान् दृष्ट्वा ज्वलतः पावकान् इव 04,065.005b*1124_001 राजवेषान् उपादाय पार्थिवो विस्मितो ऽभवत् 04,065.005b*1124_002 किम् इदं को विधिस् त्व् एष भयार्त इव पार्थिवः 04,065.005b*1125_001 पुरुषप्रवरान् दृष्ट्वा विषादम् अगमन् नृपः 04,065.005b*1126_001 राजासनगतं दृष्ट्वा नृपतिर् विस्मितो ऽभवत् 04,065.005b*1127_001 मुहूर्तम् इव च ध्यात्वा सरोषः पृथिवीपतिः 04,065.005c अथ मत्स्यो ऽब्रवीत् कङ्कं देवरूपम् अवस्थितम् 04,065.005e मरुद्गणैर् उपासीनं त्रिदशानाम् इवेश्वरम् 04,065.006a स किलाक्षातिवापस् त्वं सभास्तारो मया कृतः 04,065.006c अथ राजासने कस्माद् उपविष्टो ऽस्य् अलंकृतः 04,065.007a परिहासेप्सया वाक्यं विराटस्य निशम्य तत् 04,065.007c स्मयमानो ऽर्जुनो राजन्न् इदं वचनम् अब्रवीत् 04,065.008a इन्द्रस्याप्य् आसनं राजन्न् अयम् आरोढुम् अर्हति 04,065.008c ब्रह्मण्यः श्रुतवांस् त्यागी यज्ञशीलो दृढव्रतः 04,065.008d*1128_001 एष विग्रहवान् धर्म एष वीर्यवतां वरः 04,065.008d*1128_002 एष बुद्ध्याधिको लोके तपसां च परायणम् 04,065.008d*1128_003 एषो ऽस्त्रविच् च संग्रामे त्रैलोक्ये सचराचरे 04,065.008d*1128_004 न चैवान्यः पुमान् वेत्ति न वेत्स्यति कदा चन 04,065.008d*1128_005 न देवा नासुराः के चिन् न मनुष्या न राक्षसाः 04,065.008d*1128_006 गन्धर्वयक्षप्रवराः किंनराः समहोरगाः 04,065.008d*1128_007 दीर्घदर्शी महातेजाः पौरजानपदप्रियः 04,065.008d*1128_008 पाण्डवानाम् अतिरथो यज्ञधर्मपरो वशी 04,065.008d*1128_009 महर्षिकल्पो राजर्षिस् त्रिषु लोकेषु विश्रुतः 04,065.008d*1128_010 बलवान् धृतिमान् सौम्यः सत्यवादी जितेन्द्रियः 04,065.008d*1128_011 धनैश् च संचयैश् चैव शक्रवैश्रवणोपमः 04,065.008d*1128_012 यथा मनुर् महातेजा लोकानां परिरक्षिता 04,065.008d*1128_013 एवम् एष महातेजाः प्रजानुग्रहकारकः 04,065.009a अयं कुरूणाम् ऋषभः कुन्तीपुत्रो युधिष्ठिरः 04,065.009b*1129_001 अस्य प्रभावात् सर्वे ऽपि भ्रातरो ऽमी वयं नृप 04,065.009b*1129_002 महाप्रभावसंयुक्ता महाबलपराक्रमाः 04,065.009b*1129_003 अस्यैव तपसास्माकं प्रभावाः सन्त्य् अनेकशः 04,065.009b*1129_004 विनास्य मनुजैस् तुल्या वयं सर्वे भवाम भोः 04,065.009b*1129_005 यावद् एतस्य चादेशं तिष्ठामो वयम् आदृताः 04,065.009b*1129_006 पालयन्तः सुरैस् तावद् अभिपूज्यतमाश् च ह 04,065.009c अस्य कीर्तिः स्थिता लोके सूर्यस्येवोद्यतः प्रभा 04,065.010a संसरन्ति दिशः सर्वा यशसो ऽस्य गभस्तयः 04,065.010c उदितस्येव सूर्यस्य तेजसो ऽनु गभस्तयः 04,065.011a एनं दश सहस्राणि कुञ्जराणां तरस्विनाम् 04,065.011c अन्वयुः पृष्ठतो राजन् यावद् अध्यावसत् कुरून् 04,065.012a त्रिंशद् एनं सहस्राणि रथाः काञ्चनमालिनः 04,065.012c सदश्वैर् उपसंपन्नाः पृष्ठतो ऽनुययुः सदा 04,065.012d*1130_001 वाजिनां च शतं राजन् सहस्राण्य् अन्वयुस् तदा 04,065.013a एनम् अष्टशताः सूताः सुमृष्टमणिकुण्डलाः 04,065.013c अस्तुवन् मागधैः सार्धं पुरा शक्रम् इवर्षयः 04,065.014a एनं नित्यम् उपासन्त कुरवः किंकरा यथा 04,065.014c सर्वे च राजन् राजानो धनेश्वरम् इवामराः 04,065.015a एष सर्वान् महीपालान् करम् आहारयत् तदा 04,065.015c वैश्यान् इव महाराज विवशान् स्ववशान् अपि 04,065.016a अष्टाशीतिसहस्राणि स्नातकानां महात्मनाम् 04,065.016c उपजीवन्ति राजानम् एनं सुचरितव्रतम् 04,065.017a एष वृद्धान् अनाथांश् च व्यङ्गान् पङ्गूंश् च मानवान् 04,065.017b*1131_001 मूकमिम्मिणिरोग्यादीन् दीनेडव्यद्धिरादिकान् 04,065.017c पुत्रवत् पालयाम् आस प्रजा धर्मेण चाभिभो 04,065.018a एष धर्मे दमे चैव क्रोधे चापि यतव्रतः 04,065.018c महाप्रसादो ब्रह्मण्यः सत्यवादी च पार्थिवः 04,065.019a श्रीप्रतापेन चैतस्य तप्यते स सुयोधनः 04,065.019c सगणः सह कर्णेन सौबलेनापि वा विभुः 04,065.020a न शक्यन्ते ह्य् अस्य गुणाः प्रसंख्यातुं नरेश्वर 04,065.020c एष धर्मपरो नित्यम् आनृशंस्यश् च पाण्डवः 04,065.021a एवंयुक्तो महाराजः पाण्डवः पार्थिवर्षभः 04,065.021c कथं नार्हति राजार्हम् आसनं पृथिवीपतिः 04,065.021d*1132_001 छलेन यावद् रिपुभिः सत्यपाशेन बन्धितः 04,065.021d*1132_002 अभूत् तावन् मनुष्येषु सर्वसाधारणो ह्य् अयम् 04,065.021d*1132_003 त्रयोदशमवर्षस्य नष्टचर्याव्रतं त्व् इदम् 04,065.021d*1132_004 पारितं त्वत्समक्षं वै तन् निस्तीर्णो ऽद्य पाण्डवः 04,065.021d*1132_005 यथावद् व्रतचीर्णो ऽयं मेघमध्याद् यथा रविः 04,065.021d*1132_006 भवेत् प्रतापासह्यस् तु तद्वत् पश्यैनम् अप्य् अहो 04,065.021d*1132_007 योग्यस् त्व् अयं नरपतिर् मन्ये शक्रासनस्य च 04,065.021d*1132_008 तस्मान् मा विस्मयस् ते ऽस्तु न मृषा प्रब्रवीमि ते 04,066.001 विराट उवाच 04,066.001a यद्य् एष राजा कौरव्यः कुन्तीपुत्रो युधिष्ठिरः 04,066.001c कतमो ऽस्यार्जुनो भ्राता भीमश् च कतमो बली 04,066.002a नकुलः सहदेवो वा द्रौपदी वा यशस्विनी 04,066.002c यदा द्यूते जिताः पार्था न प्राज्ञायन्त ते क्व चित् 04,066.003 अर्जुन उवाच 04,066.003a य एष बल्लवो ब्रूते सूदस् तव नराधिप 04,066.003c एष भीमो महाबाहुर् भीमवेगपराक्रमः 04,066.004a एष क्रोधवशान् हत्वा पर्वते गन्धमादने 04,066.004c सौगन्धिकानि दिव्यानि कृष्णार्थे समुपाहरत् 04,066.005a गन्धर्व एष वै हन्ता कीचकानां दुरात्मनाम् 04,066.005c व्याघ्रान् ऋक्षान् वराहांश् च हतवान् स्त्रीपुरे तव 04,066.005d*1133_001 हिडिम्बं च बकं चैव किर्मीरं च जटासुरम् 04,066.005d*1133_002 हत्वा निष्कण्टकं चक्रे अरण्यं सर्वतः सुखम् 04,066.006a यश् चासीद् अश्वबन्धस् ते नकुलो ऽयं परंतपः 04,066.006c गोसंख्यः सहदेवश् च माद्रीपुत्रौ महारथौ 04,066.007a शृङ्गारवेषाभरणौ रूपवन्तौ यशस्विनौ 04,066.007c नानारथसहस्राणां समर्थौ पुरुषर्षभौ 04,066.008a एषा पद्मपलाशाक्षी सुमध्या चारुहासिनी 04,066.008c सैरन्ध्री द्रौपदी राजन् यत्कृते कीचका हताः 04,066.008d*1134_001 द्रुपदस्य प्रिया पुत्री धृष्टद्युम्नस्य चानुजा 04,066.008d*1134_002 भीमः 04,066.008d*1134_002 अग्निकुण्डात् समुद्भूता द्रौपदीत्य् अवगम्यताम् 04,066.008d*1134_003 अस्त्रज्ञो दुर्लभः कश् चित् केवलं पृथिवीमनु 04,066.008d*1134_004 धनुःस्पृशां तथा श्रेष्ठः कौन्तेयो ऽयं धनंजयः 04,066.008d*1134_005 एतेन खाण्डवं यस्य अकामस्य शतक्रतोः 04,066.008d*1134_006 दग्धं नागवनं चैव सह नागैर् नराधिप 04,066.008d*1134_007 वर्षं च शरवर्षेण वारितं दुर्जयेन वै 04,066.008d*1134_008 करम् आहारिताः सर्वे पार्थिवाः पृथिवीपते 04,066.008d*1134_009 स्त्रीवेषं कृतवान् एष तव राजन् निवेशने 04,066.008d*1134_010 बृहन्नळेति याम् आहुर् अर्जुनं जयतां वरं 04,066.009a अर्जुनो ऽहं महाराज व्यक्तं ते श्रोत्रम् आगतः 04,066.009c भीमाद् अवरजः पार्थो यमाभ्यां चापि पूर्वजः 04,066.010a उषिताः स्म महाराज सुखं तव निवेशने 04,066.010c अज्ञातवासम् उषिता गर्भवास इव प्रजाः 04,066.011 वैशंपायन उवाच 04,066.011a यदार्जुनेन ते वीराः कथिताः पञ्च पाण्डवाः 04,066.011c तदार्जुनस्य वैराटिः कथयाम् आस विक्रमम् 04,066.011d*1135_001 महेन्द्रकल्पस्य तदा संप्रहृष्टतनूरुहः 04,066.011d*1136_001 उत्तर उवाच 04,066.011d*1136_001 पुनर् एव तु तान् पार्थान् दर्शयाम् आस चोत्तरः 04,066.011d*1136_002 य एष जाम्बूनदशुद्धगौर- 04,066.011d*1136_003 तनुर् महासिंह इव प्रवृद्धः 04,066.011d*1136_004 प्रचण्डघोणः पृथुदीर्घनेत्रस् 04,066.011d*1136_005 ताम्रायताक्षः कुरुराज एषः 04,066.011d*1136_006 अयं पुनर् मत्तगजेन्द्रगामी 04,066.011d*1136_007 प्रतप्तचामीकरशुद्धगौरः 04,066.011d*1136_008 पृथ्वायतांसो गुरुदीर्घबाहुर् 04,066.011d*1136_009 वृकोदरः पश्यत पश्यतैनम् 04,066.011d*1136_010 यस् त्व् एष पार्श्वे ऽस्य महाधनुष्म्ठ04,066.011d*1136_011 श्यामो युवा वारणयूथपोपमः 04,066.011d*1136_012 सिंहोन्नतांसो गजराजगामी 04,066.011d*1136_013 पद्मायताक्षो ऽर्जुन एष वीरः 04,066.011d*1136_014 राज्ञः समीपे पुरुषोत्तमौ यौ 04,066.011d*1136_015 यमाविमौ विष्णुमहेन्द्रकल्पौ 04,066.011d*1136_016 मनुष्यलोके सकले समो ऽस्ति 04,066.011d*1136_017 ययोर् न रूपे न बले न शीले 04,066.011d*1136_018 आभ्यां तु पार्श्वे कनकोत्तमाङ्गी 04,066.011d*1136_019 यैषा प्रभा मूर्तिमतीव गौरी 04,066.011d*1136_020 नीलोत्पलाभा सुरदेवतेव 04,066.011d*1136_021 कृष्णा स्थिता मूर्तिमतीव लक्ष्मीः 04,066.011d*1137_000 वैशंपायन उवाच 04,066.011d*1137_001 एवं निवेद्य तान् पार्थान् पाण्डवान् पञ्च भूपतेः 04,066.011d*1138_001 भूतपूर्वं न कस्यापि हर्षेणोत्फुल्ललोचनः 04,066.011d*1139_001 विराटनृपतेर् अग्रे यथादृष्टं कुरून् प्रति 04,066.012a अयं स द्विषतां मध्ये मृगाणाम् इव केसरी 04,066.012c अचरद् रथवृन्देषु निघ्नंस् तेषां वरान् वरान् 04,066.013a अनेन विद्धो मातङ्गो महान् एकेषुणा हतः 04,066.013c हिरण्यकक्ष्यः संग्रामे दन्ताभ्याम् अगमन् महीम् 04,066.014a अनेन विजिता गावो जिताश् च कुरवो युधि 04,066.014b*1140_001 तस्य तत्कर्म वीरस्य न मया तात तत्कृतम् 04,066.014c अस्य शङ्खप्रणादेन कर्णौ मे बधिरीकृतौ 04,066.014d*1141_001 जायते रोमहर्षो मे संस्मृत्यास्य धनुर् ध्वनिम् 04,066.014d*1141_002 ध्वजस्य वानरं भूतैर् आक्रोशन्तं सहानुगैः 04,066.014d*1141_003 नाददानं शरान् घोरान् न मुञ्चन्तं शरोत्करान् 04,066.014d*1141_004 न कार्मुकं विकर्षन्तम् एनं पश्यामि संयुगे 04,066.014d*1141_005 एतद्धनुःप्रमुक्ताश् च शराः पुङ्खानुपुङ्खिनः 04,066.014d*1141_006 नालक्ष्येषु रणे पेतुर् नाराचा रक्तभोजनाः 04,066.014d*1141_007 तीक्ष्णनाराचसंकृत्तशिरोबाहूरुवक्षसाम् 04,066.014d*1141_008 कलेवराणि दृश्यन्ते योधानां साश्वसादिनाम् 04,066.014d*1141_009 अनेन तटिनी तत्र शोणिताम्बुप्रवाहिनी 04,066.014d*1141_010 प्रवर्तिता भीमरूपा यां स्मृत्वाद्यापि मे मनः 04,066.014d*1141_011 प्रकम्पते चण्डवायुकम्पिता कदली यथा 04,066.014d*1142_001 अनेन तात वीरेण भीष्मद्रोणमुखा रथाः 04,066.014d*1142_002 दुर्योधनेन सहिता निर्जिता भीमकर्मणा 04,066.014d*1142_003 अयं द्रवन्तं भीतं मां देवपुत्रो न्यवारयत् 04,066.014d*1142_004 अस्य बाहुबलेनास्मि जीवन् प्रत्यागतः पुनः 04,066.015a तस्य तद् वचनं श्रुत्वा मत्स्यराजः प्रतापवान् 04,066.015c उत्तरं प्रत्युवाचेदम् अभिपन्नो युधिष्ठिरे 04,066.016a प्रसादनं पाण्डवस्य प्राप्तकालं हि रोचये 04,066.016c उत्तरां च प्रयच्छामि पार्थाय यदि ते मतम् 04,066.017 उत्तर उवाच 04,066.017a अर्च्याः पूज्याश् च मान्याश् च प्राप्तकालं च मे मतम् 04,066.017c पूज्यन्तां पूजनार्हाश् च महाभागाश् च पाण्डवाः 04,066.018 विराट उवाच 04,066.018a अहं खल्व् अपि संग्रामे शत्रूणां वशम् आगतः 04,066.018c मोक्षितो भीमसेनेन गावश् च विजितास् तथा 04,066.019a एतेषां बाहुवीर्येण यद् अस्माकं जयो मृधे 04,066.019c वयं सर्वे सहामात्याः कुन्तीपुत्रं युधिष्ठिरम् 04,066.019e प्रसादयामो भद्रं ते सानुजं पाण्डवर्षभम् 04,066.020a यद् अस्माभिर् अजानद्भिः किं चिद् उक्तो नराधिपः 04,066.020c क्षन्तुम् अर्हति तत् सर्वं धर्मात्मा ह्य् एष पाण्डवः 04,066.021 वैशंपायन उवाच 04,066.021a ततो विराटः परमाभितुष्टः; समेत्य राज्ञा समयं चकार 04,066.021c राज्यं च सर्वं विससर्ज तस्मै; सदण्डकोशं सपुरं महात्मा 04,066.022a पाण्डवांश् च ततः सर्वान् मत्स्यराजः प्रतापवान् 04,066.022c धनंजयं पुरस्कृत्य दिष्ट्या दिष्ट्येति चाब्रवीत् 04,066.023a समुपाघ्राय मूर्धानं संश्लिष्य च पुनः पुनः 04,066.023c युधिष्ठिरं च भीमं च माद्रीपुत्रौ च पाण्डवौ 04,066.024a नातृप्यद् दर्शने तेषां विराटो वाहिनीपतिः 04,066.024c संप्रीयमाणो राजानं युधिष्ठिरम् अथाब्रवीत् 04,066.025a दिष्ट्या भवन्तः संप्राप्ताः सर्वे कुशलिनो वनात् 04,066.025c दिष्ट्या च पारितं कृच्छ्रम् अज्ञातं वै दुरात्मभिः 04,066.025d*1143_001 पृच्छे ऽहं कारणं किं चिद् उच्यतां तद् यथातथम् 04,066.025d*1143_002 देवानाम् अपि शक्तिर् वो रूपप्रावर्तकारिणी 04,066.025d*1143_003 मन्ये ऽप्य् अहं यथा पूर्वं रूपं वो नाधुना तथा 04,066.025d*1143_004 यदा मनुष्यसामान्यम् अभूद् एतर्हि देववत् 04,066.025d*1143_005 रूपं कान्तिं बलं धैर्यं गुणाः सर्वे ऽप्य् अनीदृशाः 04,066.025d*1143_006 सूर्याग्निरुद्रवज् जाता यूयं देवोपमाः क्षणात् 04,066.025d*1143_006 युधिष्ठिर उवाच 04,066.025d*1143_007 सत्यशौचतपोभिर् नो गुणैः प्रीताः सुरा ददुः 04,066.025d*1143_008 धर्मदुर्गाप्रभृतयो रूपप्रावर्तकृद्गुणान् 04,066.026a इदं च राज्यं नः पार्था यच् चान्यद् वसु किं चन 04,066.026c प्रतिगृह्णन्तु तत् सर्वं कौन्तेया अविशङ्कया 04,066.026d*1144_000 वैशंपायनः 04,066.026d*1144_001 (15ab) तस्य तद् वचनं श्रुत्वा मत्स्यराजः प्रतापवान् 04,066.026d*1144_002 (22ca,23) धनंजयं परिष्वज्य पांडवान् अथ सर्वशः 04,066.026d*1144_003 नमस्कृत्वा तु राजानं राजन् राज्ये ऽभिषेचितम् 04,066.026d*1144_004 (24ab) नातृप्यद् दर्शने तेषां विराटो वाहिनीपतिः 04,066.026d*1144_005 (24cd) संप्रीयमाणो राजानं युधिष्ठिरम् अथाब्रवीत् 04,066.026d*1144_006 (25ab) दिष्ट्या भवन्तः संप्राप्ताः सर्वे कुशलिनो वनात् 04,066.026d*1144_007 (25cd) दिष्ट्या च चरितं कृच्छ्रम् अज्ञातं तैर् दुरात्मभिः 04,066.026d*1144_008 (26ab) इदं राज्यं च वः सर्वं यच् चास्ति वसु किं चन 04,066.026d*1144_009 (26cd) अविभक्तम् एतद् भवतां नोत्कण्ठां कर्तुम् अर्हथ 04,066.026d*1144_009 वैशंपायनः 04,066.026d*1144_010 विराटस्य वचः श्रुत्वा पार्थस्य च महात्मनः 04,066.026d*1144_011 (15cd) उत्तरः प्रत्युवाचेदम् अभिपन्नो युधिष्ठिरे 04,066.026d*1144_012 (16ab) प्रसादनं प्राप्तकालं पाण्डवस्याभिरोचये 04,066.026d*1144_013 तेजस्वी बलव्ठशूरो राजराजेश्वरः प्रभुः 04,066.026d*1144_014 (16cd) { उत्तरां च वरारोहां पार्थस्यामित्रकर्शन 04,066.026d*1144_015 { प्रणिपत्य प्रयच्छामस् ततः शिष्टा भवामहे 04,066.026d*1144_016 (19cd) वयं च सर्वे सामात्याः कुन्तीपुत्रं युधिष्ठिरम् 04,066.026d*1144_017 प्रसाद्य ह्य् उपतिष्ठामो राजन् किं करवामहे 04,066.026d*1144_018 (18a,c) राजंस् त्वम् असि संग्रामे गृहीतस् तेन मोक्षितः 04,066.026d*1144_019 (19a,18d) एतेषां बाहुवीर्येण गावश् च विजितास् त्वया 04,066.026d*1144_020 कुरवो निर्जिता यस्मात् संग्रामे ऽमिततेजसः 04,066.026d*1144_021 एष तत् सर्वम् अकरोत् कुन्तीपुत्रो युधिष्ठिरः 04,066.026d*1144_022 (17a) अर्च्याः पूज्याश् च मान्याश् च प्रत्युत्थेयाश् च पाण्डवाः 04,066.026d*1144_023 (17b) अर्घ्यार्हाश् चाभिवाद्याश् च प्राप्तकालं च मे मतम् 04,066.026d*1144_024 (17cd) पूज्यन्तां पूजनीयाश् च महाभागाश् च पाण्डवाः 04,066.026d*1144_025 न ह्य् एते कुपिताः शेषं कुर्युर् आशीविषोपमाः 04,066.026d*1144_026 तस्माच् छीघ्रं प्रपद्यामः कुन्तीपुत्रं युधिष्ठिरम् 04,066.026d*1144_027 (19e) प्रसादयाम भद्रं ते सह पार्थैर् महात्मभिः 04,066.026d*1144_028 उत्तराम् अग्रतः कृत्वा शिरःस्नाताम् अलंकृताम् 04,066.026d*1144_029 जानाम्य् अहम् इदं सर्वम् एषां तु बलपौरुषम् 04,066.026d*1144_030 कुले च जन्म महति फल्गुनस्य च विक्रमम् 04,066.026d*1144_031 उत्तरात् पाण्डव्ठश्रुत्वा विराटो दुःखमोहितः 04,066.026d*1144_032 उत्तरां चापि संप्रेक्ष्य प्राप्तकालम् अचिन्तयत् 04,066.026d*1144_033 ततो विराटः सामात्यः सकलत्रः सबान्धवः 04,066.026d*1144_034 उत्तराम् अग्रतः कृत्वा शिरःस्नातां कृताञ्जलिः 04,066.026d*1144_035 विराटः 04,066.026d*1144_035 भूमौ निपतितस् तूर्णं पाण्डवस्य समीपतः 04,066.026d*1144_036 प्रसीदतु महाराजो धर्मपुत्रो युधिष्ठिरः 04,066.026d*1144_037 प्रच्छन्नरूपवेषत्वान् नाग्निर् दृष्टस् तृणैर् वृतः 04,066.026d*1144_038 शिरसाभिप्रपन्नो ऽस्मि सपुत्रपरिचारकः 04,066.026d*1144_039 (20ab) यद् अस्माभिर् अजानद्भिर् अधिक्षिप्तो महीपतिः 04,066.026d*1144_040 अवमत्य कृतं सर्वम् अयुक्तं प्राकृतो यथा 04,066.026d*1144_041 (20cd) क्षन्तुम् अर्हति तत् सर्वं धर्मज्ञो बन्धुवत्सलः 04,066.026d*1144_042 यद् इदं मामकं राष्ट्रं पुरं राज्यं च पार्थिव 04,066.026d*1144_043 सदण्डकोशं विसृजे तव भृत्यो ऽस्मि पार्थिव 04,066.026d*1144_044 वैशंपायनः 04,066.026d*1144_044 वयं च सर्वे सामात्या भवन्तं शरणं गताः 04,066.026d*1144_045 तं धर्मराजः पतितं महीतले 04,066.026d*1144_046 सबन्धुवर्गं प्रसमीक्ष्य पार्थिवम् 04,066.026d*1144_047 उवाच वाक्यं परलोकदर्शनः 04,066.026d*1144_048 प्रनष्टमन्युर् गतशोकमत्सरः 04,066.026d*1144_048 युधिष्ठिरः 04,066.026d*1144_049 न ते भयं पार्थिव विद्यते मयि 04,066.026d*1144_050 प्रतीतरूपो ऽस्म्य् अनुचिन्त्य मानसम् 04,066.026d*1144_051 एतत् त्वया सम्यग् इहोपपादितं 04,066.026d*1144_052 द्विजैर् अमात्यैः सदृशैश् च पण्डितैः 04,066.026d*1144_053 इमां च कन्यां समलंकृतां भृशं 04,066.026d*1144_054 समीक्ष्य तुष्टो ऽस्मि नरेन्द्रसत्तम 04,066.026d*1144_055 क्षान्तम् एतन् महाबाहो यन् मां वदसि पार्थिव 04,066.026d*1144_056 न चैव किं चित् पश्यामि विकृतं ते नराधिप 04,066.026d*1144_056 वैशंपायनः 04,066.026d*1144_057 (21a) ततो विराटः परमाभितुष्टः 04,066.026d*1144_058 (21b) समेत्य राज्ञा समयं चकार 04,066.026d*1144_059 (21c) राज्यं च सर्वं विससर्ज तस्मै 04,066.026d*1144_060 (21d) सदण्डकोशं सपुरं महात्मा 04,066.026d*1144_060 विराटः 04,066.026d*1144_061 यच् च वक्ष्यामि ते सर्वं मा शङ्केथा युधिष्ठिर 04,066.026d*1144_062 इदं सनगरं राष्ट्रं सवनं सवधूजनम् 04,066.026d*1144_063 युष्मभ्यं संप्रदास्यामि भोक्ष्याम्य् उच्छिष्टम् एव च 04,066.026d*1144_064 अहं वृद्धश् चिरं राजन् भुक्तभोगश् चिरं सुखम् 04,066.026d*1144_065 राज्यं दत्त्वा तु युष्मभ्यं प्रव्रजिष्यामि काननम् 04,066.027a उत्तरां प्रतिगृह्णातु सव्यसाची धनंजयः 04,066.027c अयं ह्य् औपयिको भर्ता तस्याः पुरुषसत्तमः 04,066.028a एवम् उक्तो धर्मराजः पार्थम् ऐक्षद् धनंजयम् 04,066.028c ईक्षितश् चार्जुनो भ्रात्रा मत्स्यं वचनम् अब्रवीत् 04,066.028d*1145_001 वयं वनान्तरात् प्राप्ता न ते राज्यं गृहामहे 04,066.028d*1145_002 किं तु दुर्योधनादीनां राज्ञां राज्यं गृहामहे 04,066.029a प्रतिगृह्णाम्य् अहं राजन् स्नुषां दुहितरं तव 04,066.029c युक्तश् चावां हि संबन्धो मत्स्यभारतसत्तमौ 04,067.001 विराट उवाच 04,067.001a किमर्थं पाण्डवश्रेष्ठ भार्यां दुहितरं मम 04,067.001c प्रतिग्रहीतुं नेमां त्वं मया दत्ताम् इहेच्छसि 04,067.002 अर्जुन उवाच 04,067.002a अन्तःपुरे ऽहम् उषितः सदा पश्यन् सुतां तव 04,067.002c रहस्यं च प्रकाशं च विश्वस्ता पितृवन् मयि 04,067.003a प्रियो बहुमतश् चाहं नर्तको गीतकोविदः 04,067.003c आचार्यवच् च मां नित्यं मन्यते दुहिता तव 04,067.004a वयःस्थया तया राजन् सह संवत्सरोषितः 04,067.004c अतिशङ्का भवेत् स्थाने तव लोकस्य चाभिभो 04,067.005a तस्मान् निमन्त्रये त्वाहं दुहितुः पृथिवीपते 04,067.005c शुद्धो जितेन्द्रियो दान्तस् तस्याः शुद्धिः कृता मया 04,067.006a स्नुषाया दुहितुर् वापि पुत्रे चात्मनि वा पुनः 04,067.006c अत्र शङ्कां न पश्यामि तेन शुद्धिर् भविष्यति 04,067.007a अभिषङ्गाद् अहं भीतो मिथ्याचारात् परंतप 04,067.007c स्नुषार्थम् उत्तरां राजन् प्रतिगृह्णामि ते सुताम् 04,067.008a स्वस्रीयो वासुदेवस्य साक्षाद् देवशिशुर् यथा 04,067.008c दयितश् चक्रहस्तस्य बाल एवास्त्रकोविदः 04,067.009a अभिमन्युर् महाबाहुः पुत्रो मम विशां पते 04,067.009c जामाता तव युक्तो वै भर्ता च दुहितुस् तव 04,067.010 विराट उवाच 04,067.010a उपपन्नं कुरुश्रेष्ठे कुन्तीपुत्रे धनंजये 04,067.010c य एवं धर्मनित्यश् च जातज्ञानश् च पाण्डवः 04,067.011a यत्कृत्यं मन्यसे पार्थ क्रियतां तदनन्तरम् 04,067.011c सर्वे कामाः समृद्धा मे संबन्धी यस्य मे ऽर्जुनः 04,067.012 वैशंपायन उवाच 04,067.012a एवं ब्रुवति राजेन्द्रे कुन्तीपुत्रो युधिष्ठिरः 04,067.012c अन्वजानात् स संयोगं समये मत्स्यपार्थयोः 04,067.013a ततो मित्रेषु सर्वेषु वासुदेवे च भारत 04,067.013c प्रेषयाम् आस कौन्तेयो विराटश् च महीपतिः 04,067.013d@060_0001 प्रतिगृह्य स्नुषार्थं वै दर्शयन् वृत्तम् आत्मनः 04,067.013d@060_0002 शीलशौचसमाचारं लोकस्यावेद्य फल्गुनः 04,067.013d@060_0003 लोके विख्याप्य माहात्म्यं यशश् च स परंतपः 04,067.013d@060_0004 युधिष्ठिरः 04,067.013d@060_0004 कृतार्थः शुचिर् अव्यग्रस् तुष्टिमान् अभवत् तदा 04,067.013d@060_0005 राजन् प्रीतो ऽस्मि भद्रं ते सखा मे ऽसि परंतप 04,067.013d@060_0006 वैशंपायनः 04,067.013d@060_0006 सुखम् अध्युषिताः सर्वे अज्ञातास् त्वयि पार्थिव 04,067.013d@060_0007 विराटनगरे राजा धर्मात्मा संशितव्रतः 04,067.013d@060_0008 पूजितश् चाभिषिक्तश् च रत्नैश् च शतशश् चितः 04,067.013d@060_0009 तथा ब्रुवन्तं प्रसमीक्ष्य राजा 04,067.013d@060_0010 परं प्रहृष्टः स्वजनेन तेन 04,067.013d@060_0011 स्नेहात् परिष्वज्य नृपो भुजाभ्यां 04,067.013d@060_0012 ददौ तम् अर्थं कुरुपुंगवानाम् 04,067.013d@060_0013 युद्धात् प्रयाताः कुरवो हि मार्गे 04,067.013d@060_0014 समेत्य सर्वे हितम् एव तत्र 04,067.013d@060_0015 आचार्यपुत्रः शकुनिश् च राजा 04,067.013d@060_0016 दुर्योधनः सूतपुत्रश् च कर्णः 04,067.013d@060_0017 संमन्त्र्य राजन् सहिताः समर्थाः 04,067.013d@060_0018 समादिशन् दूतम् अथो समग्राः 04,067.013d@060_0019 युधिष्ठिरश् चापि सुसंप्रहृष्टो 04,067.013d@060_0020 दुर्योधनाद् दूतम् अपश्यद् आगतम् 04,067.013d@060_0021 स चाब्रवीद् धर्मराजं समेत्य 04,067.013d@060_0022 युधिष्ठिरं पाण्डवम् उग्रवीर्यम् 04,067.013d@060_0023 धनंजयेनासि पुनर् वनाय 04,067.013d@060_0024 प्रव्राजितः समये तिष्ठ पार्थ 04,067.013d@060_0025 त्रयोदशे ह्य् एष किरीटमाली 04,067.013d@060_0026 संवत्सरे पाण्डवेयो ऽद्य दृष्टः 04,067.013d@060_0027 ततो ऽब्रवीद् धर्मसुतः प्रहस्य 04,067.013d@060_0028 क्षिप्रं गत्वा ब्रूहि सुयोधनं तम् 04,067.013d@060_0029 पितामहः शांतनवो ब्रवीतु 04,067.013d@060_0030 यद्य् अत्र पूर्णो ऽद्य त्रयोदशो नः 04,067.013d@060_0031 संवत्सरान्ते तु धनंजयेन 04,067.013d@060_0032 विष्फारितं गाण्डिवम् आजिमध्ये 04,067.013d@060_0033 पूर्णो न पूर्णो न इति ब्रवीतु 04,067.013d@060_0034 यद् अस्य सत्यं मम तत् प्रमाणम् 04,067.013d@060_0035 तेनैवम् उक्तः स निवृत्य दूतो 04,067.013d@060_0036 दुर्योधनं प्राप्य शशंस तत्त्वम् 04,067.013d@060_0037 समेत्य दूतेन स राजपुत्रो 04,067.013d@060_0038 दुर्योधनो मन्त्रयाम् आस तत्र 04,067.013d@060_0039 भीष्मेण कर्णेन कृपेण चैव 04,067.013d@060_0040 द्रोणेन भूरिश्रवसा च सार्धम् 04,067.013d@060_0041 संमन्त्र्य रात्रौ बहुभिः सुहृद्भिर् 04,067.013d@060_0042 भीष्मो ऽब्रवीद् धार्तराष्ट्रं महात्मा 04,067.013d@060_0043 तीर्णप्रतिज्ञेन धनंजयेन 04,067.013d@060_0044 विष्फारितं गाण्डिवम् आजिमध्ये 04,067.013d@060_0045 ते धार्तराष्ट्राः समयं निशम्य 04,067.013d@060_0046 तीर्णप्रतिज्ञस्य धनंजयस्य 04,067.013d@060_0047 संचिन्त्य सर्वे सहिताः सुहृद्भिः 04,067.013d@060_0048 सपार्थिवाः स्वानि गृहाणि जग्मुः 04,067.014a ततस् त्रयोदशे वर्षे निवृत्ते पञ्च पाण्डवाः 04,067.014c उपप्लव्ये विराटस्य समपद्यन्त सर्वशः 04,067.014d*1146_001 विराटेन सपुत्रेण पूज्यमानाः समावसन् 04,067.014d*1147_001 दूतान् मित्रेषु सर्वेषु ज्ञातिसंबन्धिकेष्व् अपि 04,067.014d*1147_002 प्रेषयाम् आस कौन्तेयो विराटश् च महीपतिः 04,067.015a तस्मिन् वसंश् च बीभत्सुर् आनिनाय जनार्दनम् 04,067.015c आनर्तेभ्यो ऽपि दाशार्हान् अभिमन्युं च पाण्डवः 04,067.015d*1148_001 अभिमन्युं समादाय रामेण सहितस् तदा 04,067.015d*1148_002 सर्वयादवमुख्यैश् च संवृतः परवीरहा 04,067.015d*1148_003 शङ्खदुन्दुभिनिर्घोषैर् विराटनगरं ययौ 04,067.016a काशिराजश् च शैब्यश् च प्रीयमाणौ युधिष्ठिरे 04,067.016c अक्षौहिणीभ्यां सहिताव् आगतौ पृथिवीपते 04,067.017a अक्षौहिण्या च तेजस्वी यज्ञसेनो महाबलः 04,067.017b*1149_001 सह पुत्रैर् महावीर्यैर् धृष्टद्युम्नशिखण्डिभिः 04,067.017b*1150_001 उपप्लाव्यं ययुः शीघ्रं पाण्डवार्थे महाबलाः 04,067.017b*1150_002 ततः शतसहस्राणि प्रयुतान्य् अर्बुदानि च 04,067.017b*1150_003 समीपम् अभिवर्तन्ते योधा यौधिष्ठिरं बलम् 04,067.017b*1150_004 समुद्रम् इव घर्मान्ते स्रोतःश्रेष्ठाः पृथक् पृथक् 04,067.017c द्रौपद्याश् च सुता वीराः शिखण्डी चापराजितः 04,067.018a धृष्टद्युम्नश् च दुर्धर्षः सर्वशस्त्रभृतां वरः 04,067.018c समस्ताक्षौहिणीपाला यज्वानो भूरिदक्षिणाः 04,067.018e सर्वे शस्त्रास्त्रसंपन्नाः सर्वे शूरास् तनुत्यजः 04,067.019a तान् आगतान् अभिप्रेक्ष्य मत्स्यो धर्मभृतां वरः 04,067.019b*1151_001 पूजयाम् आस विधिवत् सभृत्यबलवाहनान् 04,067.019c प्रीतो ऽभवद् दुहितरं दत्त्वा ताम् अभिमन्यवे 04,067.020a ततः प्रत्युपयातेषु पार्थिवेषु ततस् ततः 04,067.020c तत्रागमद् वासुदेवो वनमाली हलायुधः 04,067.020d*1152_001 ते दूता द्वारकाम् एत्य दृष्ट्वा वृष्णीन् महारथान् 04,067.020d*1152_002 ऊचुः प्राञ्जलयस् तत्र पाण्डवानां मतं तदा 04,067.020d*1153_001 तस्मिन् काले निशम्याथ दूतवाक्यं जनार्दनः 04,067.020d*1153_002 दयितं स्वस्त्रियं पुत्रं सुभद्रायाः सुमानितम् 04,067.020e कृतवर्मा च हार्दिक्यो युयुधानश् च सात्यकिः 04,067.021a अनाधृष्टिस् तथाक्रूरः साम्बो निशठ एव च 04,067.021b*1154_001 अन्ये ऽपि बहवः शूरा नृपाः प्रीतिपरायणाः 04,067.021b*1154_002 बिभ्यन् के ऽपि समाजग्मुः पाण्डवेभ्यो हितैषिणः 04,067.021b*1155_001 प्रद्युम्नश् च महाबाहुर् उल्मुकश् च महाबलः 04,067.021c अभिमन्युम् उपादाय सह मात्रा परंतपाः 04,067.021d*1156_001 कृष्णेन सहिताः सर्वे पाण्डवान् द्रष्टुम् आगताः 04,067.022a इन्द्रसेनादयश् चैव रथैस् तैः सुसमाहितैः 04,067.022c आययुः सहिताः सर्वे परिसंवत्सरोषिताः 04,067.023a दश नागसहस्राणि हयानां च शतायुतम् 04,067.023c रथानाम् अर्बुदं पूर्णं निखर्वं च पदातिनाम् 04,067.024a वृष्ण्यन्धकाश् च बहवो भोजाश् च परमौजसः 04,067.024c अन्वयुर् वृष्णिशार्दूलं वासुदेवं महाद्युतिम् 04,067.024d@061_0001 वासुदेवं तथायान्तं दृष्ट्वा पाण्डुसुतास् तदा 04,067.024d@061_0002 मात्स्येन सहिताः सर्वे प्रत्युद्याता जनार्दनम् 04,067.024d@061_0003 शङ्खदुन्दुभिनिर्घोषैर् मङ्गल्यैश् च जनार्दनम् 04,067.024d@061_0004 ववन्दुर् मुदिताः सर्वे पादयोस् तस्य पाण्डवाः 04,067.024d@061_0005 पाण्डवाः 04,067.024d@061_0005 मात्स्येन सहिताः सर्वे आनन्दाश्रुपरिप्लुताः 04,067.024d@061_0006 एवं तव प्रसादाद् वै वर्षाण्य् एतानि सर्वशः 04,067.024d@061_0007 त्रयोदशापि दाशार्ह यथा स समयः कृतः 04,067.024d@061_0008 उषिताः स्मो जगन्नाथ त्वं नाथो नो जनार्दन 04,067.024d@061_0009 वैशंपायनः 04,067.024d@061_0009 रक्षस्व देवदेवेश त्वाम् अद्य शरणं गताः 04,067.024d@061_0010 तान् वन्दमानान् सहसा परिष्वज्य जनार्दनः 04,067.024d@061_0011 विराटस्य सहायांस् तान् सर्वयादवसवृतः 04,067.024d@061_0012 यथार्हं पूजयाम् आस मुदा परमया युतः 04,067.024d@061_0013 वृष्णिवीरांश् च तान् सर्वान् यथार्हं प्रतिपेदिरे 04,067.024d@061_0014 कृष्णा च देवकीपुत्रं ववन्दे पादयोस् तथा 04,067.024d@061_0015 ताम् उद्यम्य सुकेशान्तां नयने परिमृज्य च 04,067.024d@061_0016 उवाच वाक्यं देवेशः सर्वयादवसंनिधौ 04,067.024d@061_0017 मा शोकं कुरु कल्याणि धार्तराष्ट्रान् समाहितान् 04,067.024d@061_0018 अचिराद् घातयित्वाहं पार्थेन सहितः क्षितिम् 04,067.024d@061_0019 युधिष्ठिराय दास्यामि व्येतु ते मानसो ज्वरः 04,067.024d@061_0020 अभिमन्युना च पार्थेन रौक्मिणेयेन ते शपे 04,067.024d@061_0021 सत्यम् एतद् वचो मह्यम् अवैहि त्वम् अनिन्दिते 04,067.024d@061_0022 इत्य् उक्त्वा तां विसृज्याथ प्रीयमाणो युधिष्ठिरम् 04,067.024d@061_0023 अन्वास्त वृष्णिशार्दूलः सह वृष्ण्यन्धकैस् तदा 04,067.025a पारिबर्हं ददौ कृष्णः पाण्डवानां महात्मनाम् 04,067.025c स्त्रियो रत्नानि वासांसि पृथक् पृथग् अनेकशः 04,067.025d*1157_001 राजानो राजपुत्राश् च निवृत्ते समये तदा 04,067.025d*1157_002 यथार्हं पाण्डवश्रेष्ठे ह्य् अवर्तन्ताभिपूजिताः 04,067.025d*1157_003 आसन् प्रहृष्टमनसः पारिबर्हं ददुस् तदा 04,067.025d*1158_000 वैशंपायनः 04,067.025d*1158_001 तेषु तत्र समेतेषु राजानो वृष्णिभिः सह 04,067.025d@062_0001 अनेकशः समाजग्मुर् नानादिग्भ्यो नराधिपाः 04,067.025d@062_0002 विराटनगरं प्राप्य हस्त्यश्वरथसादिनः 04,067.025d@062_0003 नानादेशोद्भवांश् चैव रत्नानि सुबहून्य् अपि 04,067.025d@062_0004 वस्त्राणि च महार्हाणि मणीनां निचयानि च 04,067.025d@062_0005 रौक्मं चोच्चावचं वस्त्रं श्लक्ष्णानीव मृदूनि च 04,067.025d@062_0006 मणिकाञ्चनचित्राणि दिव्यान्य् आभरणानि च 04,067.025d@062_0007 अश्वांस् तित्तिरकल्माष्ठश्वेताश्वांश् चैव सर्वशः 04,067.025d@062_0008 विवाहार्थम् अनुप्राप्ताः सौभद्रस्य महात्मनः 04,067.025d@062_0009 मङ्गलेन च संयुक्तं ब्रह्मघोषेण नादितम् 04,067.025d@062_0010 वेदोद्गीतैः सामभिश् च स्तुतिभिर् ब्रह्मचारिणाम् 04,067.025d@062_0011 वेदी विरचिता तत्र सर्वरत्नविभूषिता 04,067.025d@062_0012 हृष्टपुष्टजनाकीर्णाः सर्वशः शुक्लवाससः 04,067.025d@062_0013 नानादेशोद्भवाश् चैव गायनास् तत्र चागताः 04,067.025d@062_0014 समेताः सर्वशस् तत्र ब्राह्मणा वेदपारगाः 04,067.025e ततो विवाहो विधिवद् ववृते मत्स्यपार्थयोः 04,067.026a ततः शङ्खाश् च भेर्यश् च गोमुखाडम्बरास् तथा 04,067.026c पार्थैः संयुज्यमानस्य नेदुर् मत्स्यस्य वेश्मनि 04,067.027a उच्चावचान् मृग्ठजघ्नुर् मेध्यांश् च शतशः पशून् 04,067.027c सुरामैरेयपानानि प्रभूतान्य् अभ्यहारयन् 04,067.028a गायनाख्यानशीलाश् च नटा वैतालिकास् तथा 04,067.028c स्तुवन्तस् तान् उपातिष्ठन् सूताश् च सह मागधैः 04,067.028d*1159_001 स्त्रियो वृद्धाः कुटुम्बिन्य उत्सवज्ञाश् च मङ्गलैः 04,067.028d*1159_002 द्रौपद्य् अन्तःपुरे चैव विराटस्य गृहे स्त्रियः 04,067.029a सुदेष्णां च पुरस्कृत्य मत्स्यानां च वरस्त्रियः 04,067.029c आजग्मुश् चारुसर्वाङ्ग्यः सुमृष्टमणिकुण्डलाः 04,067.030a वर्णोपपन्नास् ता नार्यो रूपवत्यः स्वलंकृताः 04,067.030c सर्वाश् चाभ्यभवत् कृष्णा रूपेण यशसा श्रिया 04,067.031a परिवार्योत्तरां तास् तु राजपुत्रीम् अलंकृताम् 04,067.031c सुताम् इव महेन्द्रस्य पुरस्कृत्योपतस्थिरे 04,067.031d*1160_001 धौम्यो महर्षिभिस् तत्र समाधाय च पावकम् 04,067.031d*1160_002 जुहाव विधिवद् विद्वान् पाण्डवानां पुरोहितः 04,067.031d*1161_001 भृङ्गारं तु समादाय सौवर्णं जलपूरितम् 04,067.031d*1161_002 पार्थस्य हस्ते सहसा सताम् इन्दीवरेक्षणाम् 04,067.031d*1161_003 स्नुषार्थं प्राक्षिपद् द्वारि विराटो वाहिनीपतिः 04,067.032a तां प्रत्यगृह्णात् कौन्तेयः सुतस्यार्थे धनंजयः 04,067.032c सौभद्रस्यानवद्याङ्गीं विराटतनयां तदा 04,067.033a तत्रातिष्ठन् महाराजो रूपम् इन्द्रस्य धारयन् 04,067.033c स्नुषां तां प्रतिजग्राह कुन्तीपुत्रो युधिष्ठिरः 04,067.033d*1162_001 द्रुपदश् च विराटश् च शिखण्डी च महायशाः 04,067.033d*1162_002 काशिराजश् च शैब्यश् च धृष्टद्युम्नश् च सात्यकिः 04,067.033d*1162_003 सप्तैते ऽक्षौहिणीपाला यज्वानो भूरिदक्षिणाः 04,067.033d*1162_004 परिवार्य पाण्डवं सर्वे निवेशं चक्रिरे तदा 04,067.034a प्रतिगृह्य च तां पार्थः पुरस्कृत्य जनार्दनम् 04,067.034c विवाहं कारयाम् आस सौभद्रस्य महात्मनः 04,067.034d*1163_001 धौम्यः शिष्यैः परिवृतो भानुमान् इव रश्मिभिः 04,067.034d*1164_001 ततो विवाहो ववृधे स्फीतः सर्वगुणान्वितः 04,067.034d*1164_002 सौभद्रस्याद्भुतश् चैव पितुस् तव पितुस् तदा 04,067.034d*1165_001 धौम्यः शिष्यैः परिवृतो जुहावाग्नौ विधानतः 04,067.034d*1165_002 अग्निं प्रदक्षिणं कुर्वन् सौभद्रः पाणिम् अग्रहीत् 04,067.034d*1166_001 ततः पार्थाय संहृष्टो मात्स्यराजो धनं महत् 04,067.035a तस्मै सप्त सहस्राणि हयानां वातरंहसाम् 04,067.035c द्वे च नागशते मुख्ये प्रादाद् बहु धनं तदा 04,067.035d*1167_001 प्रादान् मत्स्यपतिर् हृष्टः कन्याधनम् अनुत्तमम् 04,067.035d*1168_001 पारिबर्हं च पार्थस्य प्रददौ मत्स्यपुंगवः 04,067.035d*1168_002 कृष्णेन सह कौन्तेयः प्रत्यगृह्णात् प्रभूतवत् 04,067.035d*1169_001 हुत्वा सम्यक् समिद्धाग्निम् अर्चयित्वा द्विजन्मनः 04,067.035d*1169_002 राज्यं बलं च कोशं च सर्वम् आत्मानम् एव च 04,067.035d*1170_001 न्यवेदयन् पाण्डवेभ्यो विराटः प्रीतिमांस् तदा 04,067.036a कृते विवाहे तु तदा धर्मपुत्रो युधिष्ठिरः 04,067.036c ब्राह्मणेभ्यो ददौ वित्तं यद् उपाहरद् अच्युतः 04,067.037a गोसहस्राणि रत्नानि वस्त्राणि विविधानि च 04,067.037c भूषणानि च मुख्यानि यानानि शयनानि च 04,067.037d*1171_001 पट्टवासांसि चित्राणि दासीदासान् बहून् ददौ 04,067.037d*1172_001 नागरान् प्रीतिभिर् दिव्यैस् तर्पयाम् आस भूपतिः 04,067.037d*1173_001 भोजनानि च हृद्यानि पानानि विविधानि च 04,067.038a तन् महोत्सवसंकाशं हृष्टपुष्टजनावृतम् 04,067.038c नगरं मत्स्यराजस्य शुशुभे भरतर्षभ 04,067.038d*1174_001 पुरोहितैर् अमात्यैश् च पौरैर् जानपदैर् अपि 04,067.038d*1174_002 विराटनृपतिः श्रीमान् सौभद्रायाभिमन्यवे 04,067.038d*1174_003 तां सुताम् उत्तरां दत्त्वा मुमुदे परमं तदा 04,067.038d*1175_001 एवं वृत्ते विवाहे तु पार्थसूनोः परंतप 04,067.038d*1175_002 पुराद् बहिर् उपप्लाव्य ऊषुः पाण्डुसुतास् तदा 04,067.038d*1176_000 जनमेजयः 04,067.038d*1176_001 वृत्ते विवाहे हृष्टात्मा यद् उवाच युधिष्ठिरः 04,067.038d*1176_002 तत् सर्वं कथयस्वेह कृतवन्तो यद् उत्तरम् 04,067.038d*1177_001 चतुर्थम् एतद् विपुलं वैराटं पर्ववर्णनम् 04,067.038d*1177_002 अत्रापि परिसंख्याता अध्यायानां महात्मना 04,067.038d*1177_003 सप्तषष्टिर् अथो पूर्णा श्लोकानाम् अपि मे शृणु 04,067.038d*1177_004 श्लोकानां द्वे सहस्रे तु त्रीणि श्लोकशतानि च 04,067.038d*1177_005 पर्वण्य् अस्मिन् समाख्यातं संख्यानं परमर्षिणा 04,067.038d*1177_006 विराटपर्वे देयानि वासांसि विविधानि च 04,067.038d*1178_001 कृत्वा विवाहं तु कुरुप्रवीरास् 04,067.038d*1178_002 तदाभिमन्योर् मुदितस्य पक्षाः 04,067.038d*1178_003 विश्रम्य चत्वार्य् उषसः प्रतीताः 04,067.038d*1178_004 सभां विराटस्य ततो ऽभिजग्मुः