% Mahabharata: Aranyakaparvan % Electronic text (C) Bhandarkar Oriental Research Institute, % Pune, India, 1999 % Appendix 21A not included! % On the basis of the text entered by Muneo Tokunaga et al., % revised by John Smith, Cambridge, et al. ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a à 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r ç 231 vocalic R è 232 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 velar n ï 239 velar N ð 240 palatal n ¤ 164 palatal N ¥ 165 retroflex t ñ 241 retroflex T ò 242 retroflex d ó 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ù 249 retroflex S ú 250 anusvara ü 252 capital anusvara ý 253 visarga þ 254 long e ¹ 185 long o º 186 l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ 03,001.000*0001_01 नारायणं नमस्कृत्य नरं चैव नरोत्तमम् 03,001.000*0001_02 देवीं सरस्वतीं चैव ततो जयम् उदीरयेत् 03,001.000*0002_01 शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् 03,001.000*0002_02 प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये 03,001.000*0003_01 ओं व्यासं वसिष्ठनप्तारं शक्तेः पौत्रम् अकल्मषम् 03,001.000*0003_02 पराशरात्मजं वन्दे शुकतातं तपोनिधिम् 03,001.000*0003_03 व्यासाय विष्णुरूपाय व्यासरूपाय विष्णवे 03,001.000*0003_04 नमो वै ब्रह्मनिधये वासिष्ठाय नमो नमः 03,001.001 जनमेजय उवाच 03,001.001a एवं द्यूतजिताः पार्थाः कोपिताश् च दुरात्मभिः 03,001.001c धार्तराष्ट्रैः सहामात्यैर् निकृत्या द्विजसत्तम 03,001.002a श्राविताः परुषा वाचः सृजद्भिर् वैरम् उत्तमम् 03,001.002c किम् अकुर्वन्त कौरव्या मम पूर्वपितामहाः 03,001.003a कथं चैश्वर्यविभ्रष्टाः सहसा दुःखम् एयुषः 03,001.003c वने विजह्रिरे पार्थाः शक्रप्रतिमतेजसः 03,001.004a के चैनान् अन्ववर्तन्त प्राप्तान् व्यसनम् उत्तमम् 03,001.004c किमाहाराः किमाचाराः क्व च वासो महात्मनाम् 03,001.005a कथं द्वादश वर्षाणि वने तेषां महात्मनाम् 03,001.005c व्यतीयुर् ब्राह्मणश्रेष्ठ शूराणाम् अरिघातिनाम् 03,001.006a कथं च राजपुत्री सा प्रवरा सर्वयोषिताम् 03,001.006c पतिव्रता महाभागा सततं सत्यवादिनी 03,001.006e वनवासम् अदुःखार्हा दारुणं प्रत्यपद्यत 03,001.007a एतद् आचक्ष्व मे सर्वं विस्तरेण तपोधन 03,001.007c श्रोतुम् इच्छामि चरितं भूरिद्रविणतेजसाम् 03,001.007e कथ्यमानं त्वया विप्र परं कौतूहलं हि मे 03,001.008 वैशंपायन उवाच 03,001.008a एवं द्यूतजिताः पार्थाः कोपिताश् च दुरात्मभिः 03,001.008c धार्तराष्ट्रैः सहामात्यैर् निर्ययुर् गजसाह्वयात् 03,001.009a वर्धमानपुरद्वारेणाभिनिष्क्रम्य ते तदा 03,001.009c उदङ्मुखाः शस्त्रभृतः प्रययुः सह कृष्णया 03,001.010a इन्द्रसेनादयश् चैनान् भृत्याः परिचतुर्दश 03,001.010c रथैर् अनुययुः शीघ्रैः स्त्रिय आदाय सर्वशः 03,001.010d*0004_01 ततस् ते पुरुषव्याघ्रा रथान् आस्थाय भारत 03,001.010d*0004_02 ददृशुर् जाह्नवीतीरे प्रमाणाख्यं महावटम् 03,001.011a व्रजतस् तान् विदित्वा तु पौराः शोकाभिपीडिताः 03,001.011c गर्हयन्तो ऽसकृद् भीष्मविदुरद्रोणगौतमान् 03,001.011e ऊचुर् विगतसंत्रासाः समागम्य परस्परम् 03,001.012a नेदम् अस्ति कुलं सर्वं न वयं न च नो गृहाः 03,001.012c यत्र दुर्योधनः पापः सौबलेयेन पालितः 03,001.012e कर्णदुःशासनाभ्यां च राज्यम् एतच् चिकीर्षति 03,001.013a नो चेत् कुलं न चाचारो न धर्मो ऽर्थः कुतः सुखम् 03,001.013c यत्र पापसहायो ऽयं पापो राज्यं बुभूषते 03,001.014a दुर्योधनो गुरुद्वेषी त्यक्ताचारसुहृज्जनः 03,001.014c अर्थलुब्धो ऽभिमानी च नीचः प्रकृतिनिर्घृणः 03,001.015a नेयम् अस्ति मही कृत्स्ना यत्र दुर्योधनो नृपः 03,001.015c साधु गच्छामहे सर्वे यत्र गच्छन्ति पाण्डवाः 03,001.016a सानुक्रोशा महात्मानो विजितेन्द्रियशत्रवः 03,001.016c ह्रीमन्तः कीर्तिमन्तश् च धर्माचारपरायणाः 03,001.017a एवम् उक्त्वानुजग्मुस् तान् पाण्डवांस् ते समेत्य च 03,001.017c ऊचुः प्राञ्जलयः सर्वे तान् कुन्तीमाद्रिनन्दनान् 03,001.018a क्व गमिष्यथ भद्रं वस् त्यक्त्वास्मान् दुःखभागिनः 03,001.018c वयम् अप्य् अनुयास्यामो यत्र यूयं गमिष्यथ 03,001.019a अधर्मेण जित्ठश्रुत्वा युष्मांस् त्यक्तघृणैः परैः 03,001.019c उद्विग्नाः स्म भृशं सर्वे नास्मान् हातुम् इहार्हथ 03,001.020a भक्तानुरक्ताः सुहृदः सदा प्रियहिते रतान् 03,001.020c कुराजाधिष्ठिते राज्ये न विनश्येम सर्वशः 03,001.021a श्रूयतां चाभिधास्यामो गुणदोषान् नरर्षभाः 03,001.021c शुभाशुभाधिवासेन संसर्गं कुरुते यथा 03,001.022a वस्त्रम् आपस् तिलान् भूमिं गन्धो वासयते यथा 03,001.022c पुष्पाणाम् अधिवासेन तथा संसर्गजा गुणाः 03,001.023a मोहजालस्य योनिर् हि मूढैर् एव समागमः 03,001.023c अहन्य् अहनि धर्मस्य योनिः साधुसमागमः 03,001.024a तस्मात् प्राज्ञैश् च वृद्धैश् च सुस्वभावैस् तपस्विभिः 03,001.024c सद्भिश् च सह संसर्गः कार्यः शमपरायणैः 03,001.025a येषां त्रीण्य् अवदातानि योनिर् विद्या च कर्म च 03,001.025c तान् सेवेत् तैः समास्या हि शास्त्रेभ्यो ऽपि गरीयसी 03,001.026a निरारम्भा ह्य् अपि वयं पुण्यशीलेषु साधुषु 03,001.026c पुण्यम् एवाप्नुयामेह पापं पापोपसेवनात् 03,001.027a असतां दर्शनात् स्पर्शात् संजल्पनसहासनात् 03,001.027c धर्माचाराः प्रहीयन्ते न च सिध्यन्ति मानवाः 03,001.028a बुद्धिश् च हीयते पुंसां नीचैः सह समागमात् 03,001.028c मध्यमैर् मध्यतां याति श्रेष्ठतां याति चोत्तमैः 03,001.028d*0005_01 अनीचैर् नाप्य् अविषयैर् नाधर्मिष्ठैर् विशेषतः 03,001.029a ये गुणाः कीर्तिता लोके धर्मकामार्थसंभवाः 03,001.029c लोकाचारात्मसंभूता वेदोक्ताः शिष्टसंमताः 03,001.030a ते युष्मासु समस्ताश् च व्यस्ताश् चैवेह सद्गुणाः 03,001.030c इच्छामो गुणवन् मध्ये वस्तुं श्रेयो ऽभिकाङ्क्षिणः 03,001.031 युधिष्ठिर उवाच 03,001.031a धन्या वयं यद् अस्माकं स्नेहकारुण्ययन्त्रिताः 03,001.031c असतो ऽपि गुणान् आहुर् ब्राह्मणप्रमुखाः प्रजाः 03,001.032a तद् अहं भ्रातृसहितः सर्वान् विज्ञापयामि वः 03,001.032c नान्यथा तद् धि कर्तव्यम् अस्मत्स्नेहानुकम्पया 03,001.033a भीष्मः पितामहो राजा विदुरो जननी च मे 03,001.033c सुहृज्जनश् च प्रायो मे नगरे नागसाह्वये 03,001.034a ते त्व् अस्मद्धितकामार्थं पालनीयाः प्रयत्नतः 03,001.034c युष्माभिः सहितैः सर्वैः शोकसंतापविह्वलाः 03,001.035a निवर्ततागता दूरं समागमनशापिताः 03,001.035c स्वजने न्यासभूते मे कार्या स्नेहान्विता मतिः 03,001.036a एतद् धि मम कार्याणां परमं हृदि संस्थितम् 03,001.036c सुकृतानेन मे तुष्टिः सत्कारश् च भविष्यति 03,001.037 वैशंपायन उवाच 03,001.037a तथानुमन्त्रितास् तेन धर्मराजेन ताः प्रजाः 03,001.037c चक्रुर् आर्तस्वरं घोरं हा राजन्न् इति दुःखिताः 03,001.038a गुणान् पार्थस्य संस्मृत्य दुःखार्ताः परमातुराः 03,001.038c अकामाः संन्यवर्तन्त समागम्याथ पाण्डवान् 03,001.039a निवृत्तेषु तु पौरेषु रथान् आस्थाय पाण्डवाः 03,001.039c प्रजग्मुर् जाह्नवीतीरे प्रमाणाख्यं महावटम् 03,001.040a तं ते दिवसशेषेण वटं गत्वा तु पाण्डवाः 03,001.040c ऊषुस् तां रजनीं वीराः संस्पृश्य सलिलं शुचि 03,001.040e उदकेनैव तां रात्रिम् ऊषुस् ते दुःखकर्शिताः 03,001.041a अनुजग्मुश् च तत्रैतान् स्नेहात् के चिद् द्विजातयः 03,001.041c साग्नयो ऽनग्नयश् चैव सशिष्यगणबान्धवाः 03,001.041e स तैः परिवृतो राजा शुशुभे ब्रह्मवादिभिः 03,001.042a तेषां प्रादुष्कृताग्नीनां मुहूर्ते रम्यदारुणे 03,001.042c ब्रह्मघोषपुरस्कारः संजल्पः समजायत 03,001.043a राजानं तु कुरुश्रेष्ठं ते हंसमधुरस्वराः 03,001.043c आश्वासयन्तो विप्राग्र्याः क्षपां सर्वां व्यनोदयन् 03,001.043d*0006_01 राजा तु भ्रातृभिः सार्धं तथा सर्वैः सुहृद्गणैः 03,001.043d*0006_02 अशेत तां निशां राजा दुःखशोकसमाहतः 03,002.001 वैशंपायन उवाच 03,002.001a प्रभातायां तु शर्वर्यां तेषाम् अक्लिष्टकर्मणाम् 03,002.001c वनं यियासतां विप्रास् तस्थुर् भिक्षाभुजो ऽग्रतः 03,002.001e तान् उवाच ततो राजा कुन्तीपुत्रो युधिष्ठिरः 03,002.002a वयं हि हृतसर्वस्वा हृतराज्या हृतश्रियः 03,002.002c फलमूलामिषाहारा वनं यास्याम दुःखिताः 03,002.003a वनं च दोषबहुलं बहुव्यालसरीसृपम् 03,002.003c परिक्लेशश् च वो मन्ये ध्रुवं तत्र भविष्यति 03,002.004a ब्राह्मणानां परिक्लेशो दैवतान्य् अपि सादयेत् 03,002.004c किं पुनर् माम् इतो विप्रा निवर्तध्वं यथेष्टतः 03,002.005 ब्राह्मणा ऊचुः 03,002.005a गतिर् या भवतां राजंस् तां वयं गन्तुम् उद्यताः 03,002.005c नार्हथास्मान् परित्यक्तुं भक्तान् सद्धर्मदर्शिनः 03,002.006a अनुकम्पां हि भक्तेषु दैवतान्य् अपि कुर्वते 03,002.006c विशेषतो ब्राह्मणेषु सदाचारावलम्बिषु 03,002.007 युधिष्ठिर उवाच 03,002.007a ममापि परमा भक्तिर् ब्राह्मणेषु सदा द्विजाः 03,002.007c सहायविपरिभ्रंशस् त्व् अयं सादयतीव माम् 03,002.008a आहरेयुर् हि मे ये ऽपि फलमूलमृगांस् तथा 03,002.008c त इमे शोकजैर् दुःखैर् भ्रातरो मे विमोहिताः 03,002.009a द्रौपद्या विप्रकर्षेण राज्यापहरणेन च 03,002.009c दुःखान्वितान् इमान् क्लेशैर् नाहं योक्तुम् इहोत्सहे 03,002.010 ब्राह्मणा ऊचुः 03,002.010a अस्मत्पोषणजा चिन्ता मा भूत् ते हृदि पार्थिव 03,002.010c स्वयम् आहृत्य वन्यानि अनुयास्यामहे वयम् 03,002.011a अनुध्यानेन जप्येन विधास्यामः शिवं तव 03,002.011c कथाभिश् चानुकूलाभिः सह रंस्यामहे वने 03,002.012 युधिष्ठिर उवाच 03,002.012a एवम् एतन् न संदेहो रमेयं ब्राह्मणैः सह 03,002.012c न्यूनभावात् तु पश्यामि प्रत्यादेशम् इवात्मनः 03,002.013a कथं द्रक्ष्यामि वः सर्वान् स्वयम् आहृतभोजनान् 03,002.013c मद्भक्त्या क्लिश्यतो ऽनर्हान् धिक् पापान् धृतराष्ट्रजान् 03,002.014 वैशंपायन उवाच 03,002.014a इत्य् उक्त्वा स नृपः शोचन् निषसाद महीतले 03,002.014c तम् अध्यात्मरतिर् विद्व्ठशौनको नाम वै द्विजः 03,002.014e योगे सांख्ये च कुशलो राजानम् इदम् अब्रवीत् 03,002.015a शोकस्थानसहस्राणि भयस्थानशतानि च 03,002.015c दिवसे दिवसे मूढम् आविशन्ति न पण्डितम् 03,002.016a न हि ज्ञानविरुद्धेषु बहुदोषेषु कर्मसु 03,002.016c श्रेयोघातिषु सज्जन्ते बुद्धिमन्तो भवद्विधाः 03,002.017a अष्टाङ्गां बुद्धिम् आहुर् यां सर्वाश्रेयोविघातिनीम् 03,002.017c श्रुतिस्मृतिसमायुक्तां सा राजंस् त्वय्य् अवस्थिता 03,002.017d*0007_01 शुश्रूषा श्रवणं चैव ग्रहणं धारणं तथा 03,002.017d*0007_02 ऊहापोहो ऽपि विज्ञानं तत्त्वज्ञानं च धीगुणाः 03,002.018a अर्थकृच्छ्रेषु दुर्गेषु व्यापत्सु स्वजनस्य च 03,002.018c शारीरमानसैर् दुःखैर् न सीदन्ति भवद्विधाः 03,002.019a श्रूयतां चाभिधास्यामि जनकेन यथा पुरा 03,002.019c आत्मव्यवस्थानकरा गीताः श्लोका महात्मना 03,002.020a मनोदेहसमुत्थाभ्यां दुःखाभ्याम् अर्दितं जगत् 03,002.020c तयोर् व्याससमासाभ्यां शमोपायम् इमं शृणु 03,002.020d*0008_01 व्याधयो ऽत्र शरीरे ऽस्मिन् वातपित्तकफोद्भवाः 03,002.020d*0008_02 अजीर्णप्रभवाः सर्वे दुःखाः पापोद्भवास् तथा 03,002.021a व्याधेर् अनिष्टसंस्पर्शाच् छ्रमाद् इष्टविवर्जनात् 03,002.021c दुःखं चतुर्भिः शारीरं कारणैः संप्रवर्तते 03,002.022a तद् आशुप्रतिकाराच् च सततं चाविचिन्तनात् 03,002.022c आधिव्याधिप्रशमनं क्रियायोगद्वयेन तु 03,002.023a मतिमन्तो ह्य् अतो वैद्याः शमं प्राग् एव कुर्वते 03,002.023c मानसस्य प्रियाख्यानैः संभोगोपनयैर् नृणाम् 03,002.024a मानसेन हि दुःखेन शरीरम् उपतप्यते 03,002.024c अयःपिण्डेन तप्तेन कुम्भसंस्थम् इवोदकम् 03,002.025a मानसं शमयेत् तस्माज् ज्ञानेनाग्निम् इवाम्बुना 03,002.025c प्रशान्ते मानसे दुःखे शारीरम् उपशाम्यति 03,002.026a मनसो दुःखमूलं तु स्नेह इत्य् उपलभ्यते 03,002.026c स्नेहात् तु सज्जते जन्तुर् दुःखयोगम् उपैति च 03,002.027a स्नेहमूलानि दुःखानि स्नेहजानि भयानि च 03,002.027c शोकहर्षौ तथायासः सर्वं स्नेहात् प्रवर्तते 03,002.028a स्नेहात् करणरागश् च प्रजज्ञे वैषयस् तथा 03,002.028c अश्रेयस्काव् उभाव् एतौ पूर्वस् तत्र गुरुः स्मृतः 03,002.029a कोटराग्निर् यथाशेषं समूलं पादपं दहेत् 03,002.029c धर्मार्थिनं तथाल्पो ऽपि रागदोषो विनाशयेत् 03,002.030a विप्रयोगे न तु त्यागी दोषदर्शी समागमात् 03,002.030c विरागं भजते जन्तुर् निर्वैरो निष्परिग्रहः 03,002.031a तस्मात् स्नेहं स्वपक्षेभ्यो मित्रेभ्यो धनसंचयात् 03,002.031c स्वशरीरसमुत्थं तु ज्ञानेन विनिवर्तयेत् 03,002.032a ज्ञानान्वितेषु मुख्येषु शास्त्रज्ञेषु कृतात्मसु 03,002.032c न तेषु सज्जते स्नेहः पद्मपत्रेष्व् इवोदकम् 03,002.033a रागाभिभूतः पुरुषः कामेन परिकृष्यते 03,002.033c इच्छा संजायते तस्य ततस् तृष्णा प्रवर्तते 03,002.034a तृष्णा हि सर्वपापिष्ठा नित्योद्वेगकरी नृणाम् 03,002.034c अधर्मबहुला चैव घोरा पापानुबन्धिनी 03,002.035a या दुस्त्यजा दुर्मतिभिर् या न जीर्यति जीर्यतः 03,002.035c यो ऽसौ प्राणान्तिको रोगस् तां तृष्णां त्यजतः सुखम् 03,002.036a अनाद्यन्ता तु सा तृष्णा अन्तर्देहगता नृणाम् 03,002.036c विनाशयति संभूता अयोनिज इवानलः 03,002.037a यथैधः स्वसमुत्थेन वह्निना नाशम् ऋच्छति 03,002.037c तथाकृतात्मा लोभेन सहजेन विनश्यति 03,002.038a राजतः सलिलाद् अग्नेश् चोरतः स्वजनाद् अपि 03,002.038b*0009_01 अर्थिभ्यः कालतस् तस्मान् नित्यम् अर्थवतां भयम् 03,002.038c भयम् अर्थवतां नित्यं मृत्योः प्राणभृताम् इव 03,002.039a यथा ह्य् आमिषम् आकाशे पक्षिभिः श्वापदैर् भुवि 03,002.039c भक्ष्यते सलिले मत्स्यैस् तथा सर्वेण वित्तवान् 03,002.040a अर्थ एव हि केषां चिद् अनर्थो भविता नृणाम् 03,002.040c अर्थश्रेयसि चासक्तो न श्रेयो विन्दते नरः 03,002.040e तस्माद् अर्थागमाः सर्वे मनोमोहविवर्धनाः 03,002.041a कार्पण्यं दर्पमानौ च भयम् उद्वेग एव च 03,002.041c अर्थजानि विदुः प्राज्ञा दुःखान्य् एतानि देहिनाम् 03,002.042a अर्थस्योपार्जने दुःखं पालने च क्षये तथा 03,002.042c नाशे दुःखं व्यये दुःखं घ्नन्ति चैवार्थकारणात् 03,002.043a अर्था दुःखं परित्यक्तुं पालिताश् चापि ते ऽसुखाः 03,002.043c दुःखेन चाधिगम्यन्ते तेषां नाशं न चिन्तयेत् 03,002.044a असंतोषपरा मूढाः संतोषं यान्ति पण्डिताः 03,002.044c अन्तो नास्ति पिपासायाः संतोषः परमं सुखम् 03,002.045a तस्मात् संतोषम् एवेह धनं पश्यन्ति पण्डिताः 03,002.045c अनित्यं यौवनं रूपं जीवितं द्रव्यसंचयः 03,002.045e ऐश्वर्यं प्रियसंवासो गृध्येद् एषु न पण्डितः 03,002.046a त्यजेत संचयांस् तस्मात् तज्जं क्लेशं सहेत कः 03,002.046c न हि संचयवान् कश् चिद् दृश्यते निरुपद्रवः 03,002.047a अतश् च धर्मिभिः पुम्भिर् अनीहार्थः प्रशस्यते 03,002.047b*0010_01 धर्मार्थं यस्य वित्तेहा वरं तस्य निरीहता 03,002.047c प्रक्षालनाद् धि पङ्कस्य दूराद् अस्पर्शनं वरम् 03,002.048a युधिष्ठिरैवम् अर्थेषु न स्पृहां कर्तुम् अर्हसि 03,002.048c धर्मेण यदि ते कार्यं विमुक्तेच्छो भवार्थतः 03,002.049 युधिष्ठिर उवाच 03,002.049a नार्थोपभोगलिप्सार्थम् इयम् अर्थेप्सुता मम 03,002.049c भरणार्थं तु विप्राणां ब्रह्मन् काङ्क्षे न लोभतः 03,002.050a कथं ह्य् अस्मद्विधो ब्रह्मन् वर्तमानो गृहाश्रमे 03,002.050c भरणं पालनं चापि न कुर्याद् अनुयायिनाम् 03,002.051a संविभागो हि भूतानां सर्वेषाम् एव शिष्यते 03,002.051c तथैवापचमानेभ्यः प्रदेयं गृहमेधिना 03,002.052a तृणानि भूमिर् उदकं वाक् चतुर्थी च सूनृता 03,002.052c सताम् एतानि गेहेषु नोच्छिद्यन्ते कदा चन 03,002.053a देयम् आर्तस्य शयनं स्थितश्रान्तस्य चासनम् 03,002.053c तृषितस्य च पानीयं क्षुधितस्य च भोजनम् 03,002.054a चक्षुर् दद्यान् मनो दद्याद् वाचं दद्याच् च सूनृताम् 03,002.054b*0011_01 उत्थाय चासनं दद्याद् एष धर्मः सनातनः 03,002.054c प्रत्युद्गम्याभिगमनं कुर्यान् न्यायेन चार्चनम् 03,002.055a अघिहोत्रम् अनड्वांश् च ज्ञातयो ऽतिथिबान्धवाः 03,002.055c पुत्रदारभृताश् चैव निर्दहेयुर् अपूजिताः 03,002.056a नात्मार्थं पाचयेद् अन्नं न वृथा घातयेत् पशून् 03,002.056c न च तत् स्वयम् अश्नीयाद् विधिवद् यन् न निर्वपेत् 03,002.057a श्वभ्यश् च श्वपचेभ्यश् च वयोभ्यश् चावपेद् भुवि 03,002.057c वैश्वदेवं हि नामैतत् सायंप्रातर् विधीयते 03,002.058a विघसाशी भवेत् तस्मान् नित्यं चामृतभोजनः 03,002.058c विघसं भृत्यशेषं तु यज्ञशेषं तथामृतम् 03,002.058d*0012_01 चक्षुर् दद्यान् मनो दद्याद् वाचं दद्याच् च सूनृताम् 03,002.058d*0012_02 अनुव्रजेद् उपासीत स यज्ञः पञ्चदक्षिणः 03,002.058d*0012_03 यो दद्याद् अपरिक्लिष्टम् अध्वनि वर्तते 03,002.058d*0012_04 श्रान्तायादृष्टपूर्वाय तस्य पुण्यफलं महत् 03,002.059a एतां यो वर्तते वृत्तिं वर्तमानो गृहाश्रमे 03,002.059c तस्य धर्मं परं प्राहुः कथं वा विप्र मन्यसे 03,002.060 शौनक उवाच 03,002.060a अहो बत महत् कष्टं विपरीतम् इदं जगत् 03,002.060c येनापत्रपते साधुर् असाधुस् तेन तुष्यति 03,002.061a शिश्नोदरकृते ऽप्राज्ञः करोति विघसं बहु 03,002.061c मोहरागसमाक्रान्त इन्द्रियार्थवशानुगः 03,002.062a ह्रियते बुध्यमानो ऽपि नरो हारिभिर् इन्द्रियैः 03,002.062c विमूढसंज्ञो दुष्टाश्वैर् उद्भ्रान्तैर् इव सारथिः 03,002.063a षडिन्द्रियाणि विषयं समागच्छन्ति वै यदा 03,002.063c तदा प्रादुर्भवत्य् एषां पूर्वसंकल्पजं मनः 03,002.064a मनो यस्येन्द्रियग्रामविषयं प्रति चोदितम् 03,002.064c तस्यौत्सुक्यं संभवति प्रवृत्तिश् चोपजायते 03,002.065a ततः संकल्पवीर्येण कामेन विषयेषुभिः 03,002.065c विद्धः पतति लोभाग्नौ ज्योतिर् लोभात् पतंगवत् 03,002.066a ततो विहारैर् आहारैर् मोहितश् च विशां पते 03,002.066c महामोहमुखे मग्नो नात्मानम् अवबुध्यते 03,002.067a एवं पतति संसारे तासु तास्व् इह योनिषु 03,002.067c अविद्याकर्मतृष्णाभिर् भ्राम्यमाणो ऽथ चक्रवत् 03,002.068a ब्रह्मादिषु तृणान्तेषु हूतेषु परिवर्तते 03,002.068c जले भुवि तथाकाशे जायमानः पुनः पुनः 03,002.069a अबुधानां गतिस् त्व् एषा बुधानाम् अपि मे शृणु 03,002.069c ये धर्मे श्रेयसि रता विमोक्षरतयो जनाः 03,002.070a यद् इदं वेदवचनं कुरु कर्म त्यजेति च 03,002.070c तस्माद् धर्मान् इमान् सर्वान् नाभिमानात् समाचरेत् 03,002.071a इज्याध्ययनदानानि तपः सत्यं क्षमा दमः 03,002.071c अलोभ इति मार्गो ऽयं धर्मस्याष्टविधः स्मृतः 03,002.072a तत्र पूर्वश् चतुर्वर्गः पितृयानपथे स्थितः 03,002.072c कर्तव्यम् इति यत् कार्यं नाभिमानात् समाचरेत् 03,002.073a उत्तरो देवयानस् तु सद्भिर् आचरितः सदा 03,002.073c अष्टाङ्गेनैव मार्गेण विशुद्धात्मा समाचरेत् 03,002.074a सम्यक् संकल्पसंबन्धात् सम्यक् चेन्द्रियनिग्रहात् 03,002.074c सम्यग् व्रतविशेषाच् च सम्यक् च गुरुसेवनात् 03,002.075a सम्यग् आहारयोगाच् च सम्यक् चाध्ययनागमात् 03,002.075c सम्यक् कर्मोपसंन्यासात् सम्यक् चित्तनिरोधनात् 03,002.075e एवं कर्माणि कुर्वन्ति संसारविजिगीषवः 03,002.076a रागद्वेषविनिर्मुक्ता ऐश्वर्यं देवता गताः 03,002.076c रुद्राः साध्यास् तथादित्या वसवो ऽथाश्विनाव् अपि 03,002.076e योगैश्वर्येण संयुक्ता धारयन्ति प्रजा इमाः 03,002.077a तथा त्वम् अपि कौन्तेय शमम् आस्थाय पुष्कलम् 03,002.077c तपसा सिद्धिम् अन्विच्छ योगसिद्धिं च भारत 03,002.078a पितृमातृमयी सिद्धिः प्राप्ता कर्ममयी च ते 03,002.078c तपसा सिद्धिम् अन्विच्छ द्विजानां भरणाय वै 03,002.079a सिद्धा हि यद् यद् इच्छन्ति कुर्वते तद् अनुग्रहात् 03,002.079c तस्मात् तपः समास्थाय कुरुष्वात्ममनोरथम् 03,003.001 वैशंपायन उवाच 03,003.001a शौनकेनैवम् उक्तस् तु कुन्तीपुत्रो युधिष्ठिरः 03,003.001c पुरोहितम् उपागम्य भ्रातृमध्ये ऽब्रवीद् इदम् 03,003.002a प्रस्थितं मानुयान्तीमे ब्राह्मणा वेदपारगाः 03,003.002c न चास्मि पालने शक्तो बहुदुःखसमन्वितः 03,003.003a परित्यक्तुं न शक्नोमि दानशक्तिश् च नास्ति मे 03,003.003c कथम् अत्र मया कार्यं भगवांस् तद् ब्रवीतु मे 03,003.004a मुहूर्तम् इव स ध्यात्वा धर्मेणान्विष्य तां गतिम् 03,003.004c युधिष्ठिरम् उवाचेदं धौम्यो धर्मभृतां वरः 03,003.005a पुरा सृष्टानि भूतानि पीड्यन्ते क्षुधया भृशम् 03,003.005c ततो ऽनुकम्पया तेषां सविता स्वपिता इव 03,003.005d*0013_01 सान्त्वयित्वा ततो देवः प्राणिकार्ये युयोज च 03,003.006a गत्वोत्तरायणं तेजोरसान् उद्धृत्य रश्मिभिः 03,003.006c दक्षिणायनम् आवृत्तो महीं निविशते रविः 03,003.007a क्षेत्रभूते ततस् तस्मिन्न् ओषधीर् ओषधीपतिः 03,003.007c दिवस् तेजः समुद्धृत्य जनयाम् आस वारिणा 03,003.008a निषिक्तश् चन्द्रतेजोभिः सूयते भूगतो रविः 03,003.008c ओषध्यः षड्रसा मेध्यास् तदन्नं प्राणिनां भुवि 03,003.009a एवं भानुमयं ह्य् अन्नं भूतानां प्राणधारणम् 03,003.009c पितैष सर्वभूतानां तस्मात् तं शरणं व्रज 03,003.010a राजानो हि महात्मानो योनिकर्मविशोधिताः 03,003.010c उद्धरन्ति प्रजाः सर्वास् तप आस्थाय पुष्कलम् 03,003.011a भीमेन कार्तवीर्येण वैन्येन नहुषेण च 03,003.011c तपोयोगसमाधिस्थैर् उद्धृता ह्य् आपदः प्रजाः 03,003.012a तथा त्वम् अपि धर्मात्मन् कर्मणा च विशोधितः 03,003.012c तप आस्थाय धर्मेण द्विजातीन् भर भारत 03,003.013a एवम् उक्तस् तु धौम्येन तत् कालसदृशं वचः 03,003.013b*0014_01 विप्रत्यागसमाधिस्थः संयतात्मा दृढव्रतः 03,003.013b*0015_01 ततस् त्व् अध्यापयाम् आस मन्त्रं सर्वार्थसाधकम् 03,003.013b*0015_02 अष्टाक्षरं परं मन्त्रम् आर्तस्य सततं प्रियम् 03,003.013c धर्मराजो विशुद्धात्मा तप आतिष्ठद् उत्तमम् 03,003.014a पुष्पोपहारैर् बलिभिर् अर्चयित्वा दिवाकरम् 03,003.014b*0016_01 सो ऽवगाह्य जलं राजा देवस्याभिमुखो ऽभवत् 03,003.014c योगम् आस्थाय धर्मात्मा वायुभक्षो जितेन्द्रियः 03,003.014e गाङ्गेयं वार्य् उपस्पृष्य प्राणायामेन तस्थिवान् 03,003.014f@001_0001 शुचिः प्रयतवाग् भूत्वा स्तोत्रम् आरब्धवांस् ततः 03,003.014f@001_0001 युधिष्ठिर उवाच 03,003.014f@001_0002 त्वं भानो जगतश् चक्षुस् त्वम् आत्मा सर्वदेहिनाम् 03,003.014f@001_0003 त्वं योनिः सर्वभूतानां त्वम् आचारः क्रियावताम् 03,003.014f@001_0004 त्वं गतिः सर्वसांख्यानां योगिनां त्वं परायणम् 03,003.014f@001_0005 अनावृतार्गलद्वारं त्वं गतिस् त्वं मुमुक्षताम् 03,003.014f@001_0006 त्वया संधार्यते लोकस् त्वया लोकः प्रकाश्यते 03,003.014f@001_0007 त्वया पवित्रीक्रियते निर्व्याजं पाल्यते त्वया 03,003.014f@001_0008 त्वाम् उपस्थाय काले तु ब्राह्मणा वेदपारगाः 03,003.014f@001_0009 स्वशाखाविहितैर् मन्त्रैर् अर्चन्त्य् ऋषिगणार्चितम् 03,003.014f@001_0010 तव दिव्यं रथं यान्तम् अनुयान्ति वरार्थिनः 03,003.014f@001_0011 सिद्धचारणगन्धर्वा यक्षगुह्यकपन्नगाः 03,003.014f@001_0012 त्रयस्त्रिंशच् च वै देवास् तथा वैमानिका गणाः 03,003.014f@001_0013 सोपेन्द्राः समहेन्द्राश् च त्वाम् इष्ट्वा सिद्धिम् आगताः 03,003.014f@001_0014 उपयान्त्य् अर्चयित्वा तु त्वां वै प्राप्तमनोरथाः 03,003.014f@001_0015 दिव्यमन्दारमालाभिस् तूर्णं विद्याधरोत्तमाः 03,003.014f@001_0016 गुह्याः पितृगणाः सप्त ये दिव्या ये च मानुषाः 03,003.014f@001_0017 ते पूजयित्वा त्वाम् एव गच्छन्त्याशु प्रधानताम् 03,003.014f@001_0018 वसवो मरुतो रुद्रा ये च साध्या मरीचिपाः 03,003.014f@001_0019 वालखिल्यादयः सिद्धाः श्रेष्ठत्वं प्राणिनां गताः 03,003.014f@001_0020 सब्रह्मकेषु लोकेषु सप्तस्व् अप्य् अखिलेषु च 03,003.014f@001_0021 न तद् भूतम् अहं मन्ये यद् अर्काद् अतिरिच्यते 03,003.014f@001_0022 सन्ति चान्यानि सत्त्वानि वीर्यवन्ति महान्ति च 03,003.014f@001_0023 न तु तेषां तथा दीप्तिः प्रभावो वा यथा तव 03,003.014f@001_0024 ज्योतींषि त्वयि सर्वाणि त्वं सर्वज्योतिषां पतिः 03,003.014f@001_0025 त्वयि सत्यं च सत्त्वं च सर्वे भावाश् च सात्त्विकाः 03,003.014f@001_0026 त्वत्तेजसा कृतं चक्रं सुनाभं विश्वकर्मणा 03,003.014f@001_0027 देवारीणां मदो येन नाशितः शार्ङ्गधन्वना 03,003.014f@001_0028 त्वम् आदायांशुभिस् तेजो निदाघे सर्वदेहिनाम् 03,003.014f@001_0029 सर्वौषधिरसानां च पुनर् वर्षासु मुञ्चसि 03,003.014f@001_0030 तपन्त्य् अन्ये दहन्त्य् अन्ये गर्जन्त्य् अन्ये तथा घनाः 03,003.014f@001_0031 विद्योतन्ते प्रवर्षन्ति तव प्रावृषि रश्मयः 03,003.014f@001_0032 न तथा सुखयत्य् अग्निर् न प्रावारा न कम्बलाः 03,003.014f@001_0033 शीतवातार्दितं लोके यथा तव मरीचयः 03,003.014f@001_0034 त्रयोदशद्वीपवतीं गोभिर् भासयसे महीम् 03,003.014f@001_0035 त्रयाणाम् अपि लोकानां हितायैकः प्रवर्तसे 03,003.014f@001_0036 तव यद्य् उदयो न स्याद् अन्धं जगद् इदं भवेत् 03,003.014f@001_0037 न च धर्मार्थकामेषु प्रवर्तेरन् मनीषिणः 03,003.014f@001_0038 आधानपशुबन्धेष्टिमन्त्रयज्ञतपःक्रियाः 03,003.014f@001_0039 त्वत्प्रसादाद् अवाप्यन्ते ब्रह्मक्षत्रविशां गणैः 03,003.014f@001_0040 यद् अहर् ब्रह्मणः प्रोक्तं सहस्रयुगसंमितम् 03,003.014f@001_0041 तस्य त्वम् आदिर् अन्तश् च कालज्ञैः परिकीर्तितः 03,003.014f@001_0042 मनूनां मनुपुत्राणां जगतो ऽमानवस्य च 03,003.014f@001_0043 मन्वन्तराणां सर्वेषाम् ईश्वराणां त्वम् ईश्वरः 03,003.014f@001_0044 संहारकाले संप्राप्ते तव क्रोधविनिःसृतः 03,003.014f@001_0045 संवर्तकाग्निस् त्रैलोक्यं भस्मीकृत्यावतिष्ठते 03,003.014f@001_0046 त्वद्दीधितिसमुत्पन्ना नानावर्णा महाघनाः 03,003.014f@001_0047 सैरावताः साशनयः कुर्वन्त्य् आभूतसंप्लवम् 03,003.014f@001_0048 कृत्वा द्वादशधात्मानं द्वादशादित्यतां गतः 03,003.014f@001_0049 संहृत्यैकार्णवं सर्वं त्वं शोषयसि रश्मिभिः 03,003.014f@001_0050 त्वाम् इन्द्रम् आहुस् त्वं रुद्रस् त्वं विष्णुस् त्वं प्रजापतिः 03,003.014f@001_0051 त्वम् अग्निस् त्वं मनः सूक्ष्मं प्रभुस् त्वं ब्रह्म शाश्वतम् 03,003.014f@001_0052 त्वं हंसः सविता भानुर् अंशुमाली वृषाकपिः 03,003.014f@001_0053 विवस्वान् मिहिरः पूषा मित्रो धर्मस् तथैव च 03,003.014f@001_0054 सहस्ररश्मिर् आदित्यस् तपनस् त्वं गवां पतिः 03,003.014f@001_0055 मार्तण्डो ऽर्को रविः सूर्यः शरण्यो दिनकृत् तथा 03,003.014f@001_0056 दिवाकरः सप्तसप्तिर् धामकेशी विरोचनः 03,003.014f@001_0057 आशुगामी तमोघ्नश् च हरिताश्वश् च कीर्त्यसे 03,003.014f@001_0058 सप्तम्याम् अथ वा षष्ठ्यां भक्त्या पूजां करोति यः 03,003.014f@001_0059 अनिर्विण्णो ऽनहंकारी तं लक्ष्मीर् भजते नरम् 03,003.014f@001_0060 न तेषाम् आपदः सन्ति नाधयो व्याधयस् तथा 03,003.014f@001_0061 ये तवानन्यमनसः कुर्वन्त्य् अर्चनवन्दनम् 03,003.014f@001_0062 सर्वरोगैर् विरहिताः सर्वपापविवर्जिताः 03,003.014f@001_0063 त्वद्भावभक्ताः सुखिनो भवन्ति चिरजीविनः 03,003.014f@001_0064 त्वं ममाप्य् अन्नकामस्य सर्वातिथ्यं चिकीर्षतः 03,003.014f@001_0065 अन्नम् अन्नपते दातुम् अभितः श्रद्धयार्हसि 03,003.014f@001_0066 ये च ते ऽनुचराः सर्वे पादोपान्तं समाश्रिताः 03,003.014f@001_0067 माठरारुणदण्डाद्यास् तांस् तान् वन्दे ऽशनिक्षुभान् 03,003.014f@001_0068 क्षुभया सहिता मैत्री याश् चान्या भूतमातरः 03,003.014f@001_0069 ताश् च सर्वा नमस्यामि पान्तु मां शरणागतम् 03,003.014f@001_0069 वैशंपायन उवाच 03,003.014f@001_0070 एवं स्तुतो महाराज भास्करो लोकभावनः 03,003.015 जनमेजय उवाच 03,003.015*0017_01 पुष्पोपहारैर् बलिभिर् बहुशश् च यथाविधि 03,003.015*0017_02 सर्वात्मभूतं संपूज्य यतप्राणो जितेन्द्रियः 03,003.015a कथं कुरूणाम् ऋषभः स तु राजा युधिष्ठिरः 03,003.015c विप्रार्थम् आराधितवान् सूर्यम् अद्भुतविक्रमम् 03,003.015d*0018_01 मयि स्नेहो ऽस्ति चेद् ब्रह्मन् यद्य् अनुग्रहभाग् अहम् 03,003.015d*0018_02 भगवन् नास्ति चेद् गुह्यं तच् च मे ब्रूहि सांप्रतम् 03,003.016 वैशंपायन उवाच 03,003.016a शृणुष्वावहितो राजञ् शुचिर् भूत्वा समाहितः 03,003.016c क्षणं च कुरु राजेन्द्र सर्वं वक्ष्याम्य् अशेषतः 03,003.017a धौम्येन तु यथ प्रोक्तं पार्थाय सुमहात्मने 03,003.017c नाम्नाम् अष्टशतं पुण्यं तच् छृणुष्व महामते 03,003.018a सूर्यो ऽर्यमा भगस् त्वष्टा पूषार्कः सविता रविः 03,003.018c गभस्तिमान् अजः कालो मृत्युर् धाता प्रभाकरः 03,003.019a पृथिव्य् आपश् च तेजश् च खं वायुश् च परायणम् 03,003.019c सोमो बृहस्पतिः शुक्रो बुधो ऽङ्गारक एव च 03,003.020a इन्द्रो विवस्वान् दीप्तांशुः शुचिः शौरिः शनैश्चरः 03,003.020c ब्रह्मा विष्णुश् च रुद्रश् च स्कन्दो वैश्रवणो यमः 03,003.021a वैद्युतो जाठरश् चाग्निर् ऐन्धनस् तेजसां पतिः 03,003.021c धर्मध्वजो वेदकर्ता वेदाङ्गो वेदवाहनः 03,003.022a कृतं त्रेता द्वापरश् च कलिः सर्वामराश्रयः 03,003.022c कला काष्ठा मुहूर्ताश् च पक्षा मासा ऋतुस् तथा 03,003.023a संवत्सरकरो ऽश्वत्थः कालचक्रो विभावसुः 03,003.023c पुरुषः शाश्वतो योगी व्यक्ताव्यक्तः सनातनः 03,003.024a लोकाध्यक्षः प्रजाध्यक्षो विश्वकर्मा तमोनुदः 03,003.024c वरुणः सागरो ऽंशुश् च जीमूतो जीवनो ऽरिहा 03,003.025a भूताश्रयो भूतपतिः सर्वभूतनिषेवितः 03,003.025b*0019_01 स्रष्टा संवर्तको वह्निः सर्वस्यादिर् अलोलुपः 03,003.025b*0019_02 अनन्तः कपिलो भानुः 03,003.025c मणिः सुवर्णो भूतादिः कामदः सर्वतोमुखः 03,003.026a जयो विशालो वरदः शीघ्रगः प्राणधारणः 03,003.026a*0020_01 **** **** सर्वधातुनिषेवितः 03,003.026c धन्वन्तरिर् धूमकेतुर् आदिदेवो ऽदितेः सुतः 03,003.027a द्वादशात्मारविन्दाक्षः पिता माता पितामहः 03,003.027c स्वर्गद्वारं प्रजाद्वारं मोक्षद्वारं त्रिविष्टपम् 03,003.028a देहकर्ता प्रशान्तात्मा विश्वात्मा विश्वतोमुखः 03,003.028c चराचरात्मा सूक्ष्मात्मा मैत्रेण वपुषान्वितः 03,003.029a एतद् वै कीर्तनीयस्य सूर्यस्यैव महात्मनः 03,003.029c नाम्नाम् अष्टशतं पुण्यं शक्रेणोक्तं महात्मना 03,003.030a शक्राच् च नारदः प्राप्तो धौम्यश् च तदनन्तरम् 03,003.030c धौम्याद् युधिष्ठिरः प्राप्य सर्वान् कामान् अवाप्तवान् 03,003.031a सुरपितृगणयक्षसेवितं; ह्य् असुरनिशाचरसिद्धवन्दितम् 03,003.031c वरकनकहुताशनप्रभं; त्वम् अपि मनस्य् अभिधेहि भास्करम् 03,003.032a सूर्योदये यस् तु समाहितः पठेत्; स पुत्रलाभं धनरत्नसंचयान् 03,003.032c लभेत जातिस्मरतां सदा नरः; स्मृतिं च मेधां च स विन्दते पराम् 03,003.033a इमं स्तवं देववरस्य यो नरः; प्रकीर्तयेच् छुचिसुमनाः समाहितः 03,003.033c स मुच्यते शोकदवाग्निसागराल्; लभेत कामान् मनसा यथेप्सितान् 03,004.001 वैशंपायन उवाच 03,004.001a ततो दिवाकरः प्रीतो दर्शयाम् आस पाण्डवम् 03,004.001c दीप्यमानः स्ववपुषा ज्वलन्न् इव हुताशनः 03,004.002a यत् ते ऽभिलषितं राजन् सर्वम् एतद् अवाप्स्यसि 03,004.002c अहम् अन्नं प्रदास्यामि सप्त पञ्च च ते समाः 03,004.003a फलमूलामिषं शाकं संस्कृतं यन् महानसे 03,004.003b*0021_01 गृह्णीष्व पिठरं ताम्रं मया दत्तं नराधिप 03,004.003b*0021_02 यावद् वाञ्छति पाञ्चाली पात्रेणानेन सुव्रत 03,004.003c चतुर्विधं तदन्नाद्यम् अक्षय्यं ते भविष्यति 03,004.003d*0022_01 इतश् चतुर्दशे वर्षे भूयो राज्यम् अवाप्स्यसि 03,004.003e धनं च विविधं तुभ्यम् इत्य् उक्त्वान्तरधीयत 03,004.003f@002_0001 इमं स्तवं प्रयतमानाः समाधिना 03,004.003f@002_0002 पठेद् इहान्यो ऽपि वरं समर्थयन् 03,004.003f@002_0003 तत् तस्य दद्याच् च रविर् मनीषितं 03,004.003f@002_0004 तद् आप्नुयाद् यद्य् अपि तत् सुदुर्लभम् 03,004.003f@002_0005 यश् चेदं धारयेन् नित्यं शृणुयाद् वाप्य् अभीक्ष्णशः 03,004.003f@002_0006 पुत्रार्थी लभते पुत्रं धनार्थी लभते धनम् 03,004.003f@002_0007 विद्यार्थी लभते विद्यां पुरुषो ऽप्य् अथ वा स्त्रियः 03,004.003f@002_0008 उभे संध्ये पठेन् नित्यं नारी वा पुरुषो यदि 03,004.003f@002_0009 आपदं प्राप्य मुच्येत बद्धो मुच्येत बन्धनात् 03,004.003f@002_0010 एतद् ब्रह्मा ददौ पूर्वं शक्राय सुमहात्मने 03,004.003f@002_0011 शक्राच् च नारदः प्राप्तो धौम्यस् तु तदनन्तरम् 03,004.003f@002_0012 धौम्याद् युधिष्ठिरः प्राप्य सर्वान् कामान् अवाप्तवान् 03,004.003f@002_0013 संग्रामे च जयेन् नित्यं विपुलं चाप्नुयाद् वसु 03,004.003f@002_0014 मुच्यते सर्वपापेभ्यः सूर्यलोकं स गच्छति 03,004.004a लब्ध्वा वरं तु कौन्तेयो जलाद् उत्तीर्य धर्मवित् 03,004.004c जग्राह पादौ धौम्यस्य भ्रातॄंश् चास्वजताच्युतः 03,004.004d*0023_00 युधिष्ठिर उवाच 03,004.004d*0023_01 त्वत्प्रसादाद् द्विजश्रेष्ठ यद् इष्टं प्राप्तवान् अहम् 03,004.005a द्रौपद्या सह संगम्य पश्यमानो ऽभ्ययात् प्रभुः 03,004.005c महानसे तदान्नं तु साधयाम् आस पाण्डवः 03,004.006a संस्कृतं प्रसवं याति वन्यम् अन्नं चतुर्विधम् 03,004.006c अक्षय्यं वर्धते चान्नं तेन भोजयते द्विजान् 03,004.007a भुक्तवत्सु च विप्रेषु भोजयित्वानुजान् अपि 03,004.007c शेषं विघससंज्ञं तु पश्चाद् भुङ्क्ते युधिष्ठिरः 03,004.007e युधिष्ठिरं भोजयित्वा शेषम् अश्नाति पार्षती 03,004.008a एवं दिवाकरात् प्राप्य दिवाकरसमद्युतिः 03,004.008c कामान् मनो ऽभिलषितान् ब्राह्मणेभ्यो ददौ प्रभुः 03,004.009a पुरोहितपुरोगाश् च तिथिनक्षत्रपर्वसु 03,004.009c यज्ञियार्थाः प्रवर्तन्ते विधिमन्त्रप्रमाणतः 03,004.010a ततः कृतस्वस्त्ययना धौम्येन सह पाण्डवाः 03,004.010c द्विजसंघैः परिवृताः प्रययुः काम्यकं वनम् 03,005.001 वैशंपायन उवाच 03,005.001a वनं प्रविष्टेष्व् अथ पाण्डवेषु; प्रज्ञाचक्षुस् तप्यमानो ऽम्बिकेयः 03,005.001c धर्मात्मानं विदुरम् अगाधबुद्धिं; सुखासीनो वाक्यम् उवाच राजा 03,005.002a प्रज्ञा च ते भार्गवस्येव शुद्धा; धर्मं च त्वं परमं वेत्थ सूक्ष्मम् 03,005.002c समश् च त्वं संमतः कौरवाणां; पथ्यं चैषां मम चैव ब्रवीहि 03,005.003a एवं गते विदुर यद् अद्य कार्यं; पौराश् चेमे कथम् अस्मान् भजेरन् 03,005.003c ते चाप्य् अस्मान् नोद्धरेयुः समूलान्; न कामये तांश् च विनश्यमानान् 03,005.003d*0024_01 सौबलेनैव पापेन दुर्योधनहितैषिणा 03,005.003d*0024_02 क्रूरम् आचरितं कर्म न मे प्रियम् अनुष्ठितम् 03,005.003d*0024_03 तथैवं हि कृते तत्र तद् भवान् वक्तुम् अर्हति 03,005.003d*0024_04 उत्तरं प्राप्तकालं च किम् अन्यन् मन्यते क्षमम् 03,005.003d*0024_05 नास्ति धर्मे सहायत्वम् इति मे दीर्यते मनः 03,005.003d*0024_06 यत्र पाण्डुसुताः सर्वे क्लिश्यन्ति वनम् आगताः 03,005.004 विदुर उवाच 03,005.004a त्रिवर्गो ऽयं धर्ममूलो नरेन्द्र; राज्यं चेदं धर्ममूलं वदन्ति 03,005.004c धर्मे राजन् वर्तमानः स्वशक्त्या; पुत्रान् सर्वान् पाहि कुन्तीसुतांश् च 03,005.005a स वै धर्मो विप्रलुप्तः सभायां; पापात्मभिः सौबलेयप्रधानैः 03,005.005c आहूय कुन्तीसुतम् अक्षवत्यां; पराजैषीत् सत्यसंधं सुतस् ते 03,005.006a एतस्य ते दुष्प्रणीतस्य राजञ्; शेषस्याहं परिपश्याम्य् उपायम् 03,005.006c यथा पुत्रस् तव कौरव्य पापान्; मुक्तो लोके प्रतितिष्ठेत साधु 03,005.007a तद् वै सर्वं पाण्डुपुत्रा लभन्तां; यत् तद् राजन्न् अतिसृष्टं त्वयासीत् 03,005.007c एष धर्मः परमो यत् स्वकेन; राजा तुष्येन् न परस्वेषु गृध्येत् 03,005.007d*0025_01 यशो न नश्येज् ज्ञातिभेदश् च न स्याद् 03,005.007d*0025_02 धर्मो न स्यान् नैव चैवं कृते त्वाम् 03,005.008a एतत् कार्यं तव सर्वप्रधानं; तेषां तुष्टिः शकुनेश् चावमानः 03,005.008c एवं शेषं यदि पुत्रेषु ते स्याद्; एतद् राजंस् त्वरमाणः कुरुष्व 03,005.009a अथैतद् एवं न करोषि राजन्; ध्रुवं कुरूणां भविता विनाशः 03,005.009c न हि क्रुद्धो भीमसेनो ऽर्जुनो वा; शेषं कुर्याच् छात्रवाणाम् अनीके 03,005.010a येषां योद्धा सव्यसाची कृतास्त्रो; धनुर् येषां गाण्डिवं लोकसारम् 03,005.010c येषां भीमो बाहुशाली च योद्धा; तेषां लोके किं नु न प्राप्यम् अस्ति 03,005.010d*0026_01 येषां राजा धर्मपुत्रो महात्मा 03,005.010d*0026_02 तेषां लोके किं नु दुष्प्रापम् अस्ति 03,005.011a उक्तं पूर्वं जातमात्रे सुते ते; मया यत् ते हितम् आसीत् तदानीम् 03,005.011c पुत्रं त्यजेमम् अहितं कुलस्येत्य्; एतद् राजन् न च तत् त्वं चकर्थ 03,005.011e इदानीं ते हितम् उक्तं न चेत् त्वं; कर्तासि राजन् परितप्तासि पश्चात् 03,005.012a यद्य् एतद् एवम् अनुमन्ता सुतस् ते; संप्रीयमाणः पाण्डवैर् एकराज्यम् 03,005.012c तापो न ते वै भविता प्रीतियोगात्; त्वं चेन् न गृह्णासि सुतं सहायैः 03,005.012e अथापरो भवति हि तं निगृह्य; पाण्डोः पुत्रं प्रकुरुष्वाधिपत्ये 03,005.012f*0027_01 ध्रुवं विनाशस् तव पुत्रेण धीमन् 03,005.012f*0027_02 सबन्धुवर्गेण सहैव राजभिः 03,005.012f*0027_03 चतुर्दशे चैव वर्षे नरेन्द्र 03,005.012f*0027_04 कुलक्षयं प्राप्स्यसि राजसिंह 03,005.012f*0027_05 तस्मात् कुरुष्वाधिपत्ये नरेन्द्र 03,005.012f*0027_06 युधिष्ठिरं धर्मवतां वरिष्ठम् 03,005.013a अजातशत्रुर् हि विमुक्तरागो; धर्मेणेमां पृथिवीं शास्तु राजन् 03,005.013c ततो राजन् पार्थिवाः सर्व एव; वैश्या इवास्मान् उपतिष्ठन्तु सद्यः 03,005.014a दुर्योधनः शकुनिः सूतपुत्रः; प्रीत्या राजन् पाण्डुपुत्रान् भजन्ताम् 03,005.014c दुःशासनो याचतु भीमसेनं; सभामध्ये द्रुपदस्यात्मजां च 03,005.015a युधिष्ठिरं त्वं परिसान्त्वयस्व; राज्ये चैनं स्थापयस्वाभिपूज्य 03,005.015c त्वया पृष्टः किम् अहम् अन्यद् वदेयम्; एतत् कृत्वा कृतकृत्यो ऽसि राजन् 03,005.016 धृतराष्ट्र उवाच 03,005.016a एतद् वाक्यं विदुर यत् ते सभायाम्; इह प्रोक्तं पाण्डवान् प्राप्य मां च 03,005.016c हितं तेषाम् अहितं मामकानाम्; एतत् सर्वं मम नोपैति चेतः 03,005.017a इदं त्व् इदानीं कुत एव निश्चितं; तेषाम् अर्थे पाण्डवानां यद् आत्थ 03,005.017c तेनाद्य मन्ये नासि हितो ममेति; कथं हि पुत्रं पाण्डवार्थे त्यजेयम् 03,005.018a असंशयं ते ऽपि ममैव पुत्रा; दुर्योधनस् तु मम देहात् प्रसूतः 03,005.018c स्वं वै देहं परहेतोस् त्यजेति; को नु ब्रूयात् समताम् अन्ववेक्षन् 03,005.019a स मा जिह्मं विदुर सर्वं ब्रवीषि; मानं च ते ऽहम् अधिकं धारयामि 03,005.019c यथेच्छकं गच्छ वा तिष्ठ वा त्वं; सुसान्त्व्यमानाप्य् असती स्त्री जहाति 03,005.020 वैशंपायन उवाच 03,005.020a एतावद् उक्त्वा धृतराष्ट्रो ऽन्वपद्यद्; अन्तर्वेश्म सहसोत्थाय राजन् 03,005.020c नेदम् अस्तीत्य् अथ विदुरो भाषमाणः; संप्राद्रवद् यत्र पार्था बभूवुः 03,006.001 वैशंपायन उवाच 03,006.001a पाण्डवास् तु वने वासम् उद्दिश्य भरतर्षभाः 03,006.001c प्रययुर् जाह्नवीकूलात् कुरुक्षेत्रं सहानुगाः 03,006.002a सरस्वतीदृषद्वत्यौ यमुनां च निषेव्य ते 03,006.002c ययुर् वनेनैव वनं सततं पश्चिमां दिशम् 03,006.003a ततः सरस्वतीकूले समेषु मरुधन्वसु 03,006.003c काम्यकं नाम ददृशुर् वनं मुनिजनप्रियम् 03,006.004a तत्र ते न्यवसन् वीरा वने बहुमृगद्विजे 03,006.004c अन्वास्यमाना मुनिभिः सान्त्व्यमानाश् च भारत 03,006.005a विदुरस् त्व् अपि पाण्डूनां तदा दर्शनलालसः 03,006.005c जगामैकरथेनैव काम्यकं वनम् ऋद्धिमत् 03,006.006a ततो यात्वा विदुरः काननं तच्; छीघ्रैर् अश्वैर् वाहिना स्यन्दनेन 03,006.006c ददर्शासीनं धर्मराजं विविक्ते; सार्धं द्रौपद्या भ्रातृभिर् ब्राह्मणैश् च 03,006.007a ततो ऽपश्यद् विदुरं तूर्णम् आराद्; अभ्यायान्तं सत्यसंधः स राजा 03,006.007c अथाब्रवीद् भ्रातरं भीमसेनं; किं नु क्षत्ता वक्ष्यति नः समेत्य 03,006.008a कच्चिन् नायं वचनात् सौबलस्य; समाह्वाता देवनायोपयाति 03,006.008c कच्चित् क्षुद्रः शकुनिर् नायुधानि; जेष्यत्य् अस्मान् पुनर् एवाक्षवत्याम् 03,006.009a समाहूतः केन चिद् आद्रवेति; नाहं शक्तो भीमसेनापयातुम् 03,006.009c गाण्डीवे वा संशयिते कथं चिद्; राज्यप्राप्तिः संशयिता भवेन् नः 03,006.010a तत उत्थाय विदुरं पाण्डवेयाः; प्रत्यगृह्णन् नृपते सर्व एव 03,006.010c तैः सत्कृतः स च तान् आजमीढो; यथोचितं पाण्डुपुत्रान् समेयात् 03,006.011a समाश्वस्तं विदुरं ते नरर्षभास्; ततो ऽपृच्छन्न् आगमनाय हेतुम् 03,006.011c स चापि तेभ्यो विस्तरतः शशंस; यथावृत्तो धृतराष्ट्रो ''म्बिकेयः 03,006.012 विदुर उवाच 03,006.012a अवोचन् मां धृतराष्ट्रो ऽनुगुप्तम्; अजातशत्रो परिगृह्याभिपूज्य 03,006.012c एवं गते समताम् अभ्युपेत्य; पथ्यं तेषां मम चैव ब्रवीहि 03,006.013a मयाप्य् उक्तं यत् क्षमं कौरवाणां; हितं पथ्यं धृतराष्ट्रस्य चैव 03,006.013c तद् वै पथ्यं तन् मनो नाभ्युपैति; ततश् चाहं क्षमम् अन्यन् न मन्ये 03,006.014a परं श्रेयः पाण्डवेया मयोक्तं; न मे तच् च श्रुतवान् आम्बिकेयः 03,006.014c यथातुरस्येव हि पथ्यम् अन्नं; न रोचते स्मास्य तद् उच्यमानम् 03,006.015a न श्रेयसे नीयते ऽजातशत्रो; स्त्री श्रोत्रियस्येव गृहे प्रदुष्टा 03,006.015c ब्रुवन् न रुच्यै भरतर्षभस्य; पतिः कुमार्या इव षष्टिवर्षः 03,006.016a ध्रुवं विनाशो नृप कौरवाणां; न वै श्रेयो धृतराष्ट्रः परैति 03,006.016c यथा पर्णे पुष्करस्येव सिक्तं; जलं न तिष्ठेत् पथ्यम् उक्तं तथास्मिन् 03,006.017a ततः क्रुद्धो धृतराष्ट्रो ऽब्रवीन् मां; यत्र श्रद्धा भारत तत्र याहि 03,006.017c नाहं भूयः कामये त्वां सहायं; महीम् इमां पालयितुं पुरं वा 03,006.018a सो ऽहं त्यक्तो धृतराष्ट्रेण राजंस्; त्वां शासितुम् उपयातस् त्वरावान् 03,006.018c तद् वै सर्वं यन् मयोक्तं सभायां; तद् धार्यतां यत् प्रवक्ष्यामि भूयः 03,006.019a क्लेशैस् तीव्रैर् युज्यमानः सपत्नैः; क्षमां कुर्वन् कालम् उपासते यः 03,006.019c सं वर्धयन् स्तोकम् इवाग्निम् आत्मवान्; स वै भुङ्क्ते पृथिवीम् एक एव 03,006.020a यस्याविभक्तं वसु राजन् सहायैस्; तस्य दुःखे ऽप्य् अंशभाजः सहायाः 03,006.020c सहायानाम् एष संग्रहणे ऽभ्युपायः; सहायाप्तौ पृथिवीप्राप्तिम् आहुः 03,006.020d*0028_01 तस्मात् सत्यं सततं वै ब्रुवाणो 03,006.020d*0028_02 लोकस्य हृद्यो भवतीति सद्यः 03,006.021a सत्यं श्रेष्ठं पाण्डव निष्प्रलापं; तुल्यं चान्नं सह भोज्यं सहायैः 03,006.021c आत्मा चैषाम् अग्रतो नातिवर्तेद्; एवंवृत्तिर् वर्धते भूमिपालः 03,006.021d*0029_01 मित्रैः पुत्रैर् भूमिहस्त्यश्वभूरि 03,006.021d*0029_02 महीम् इमां पालयितुं पुरस्तात् 03,006.022 युधिष्ठिर उवाच 03,006.022a एवं करिष्यामि यथा ब्रवीषि; परां बुद्धिम् उपगम्याप्रमत्तः 03,006.022c यच् चाप्य् अन्यद् देशकालोपपन्नं; तद् वै वाच्यं तत् करिष्यामि कृत्स्नम् 03,007.001 वैशंपायन उवाच 03,007.001a गते तु विदुरे राजन्न् आश्रमं पाण्डवान् प्रति 03,007.001c धृतराष्ट्रो महाप्राज्ञः पर्यतप्यत भारत 03,007.001d*0030_01 विदुरस्य प्रभावं च संधिविग्रहकारितम् 03,007.001d*0030_02 विवृद्धिं च परां मत्वा पाण्डवानां भविष्यति 03,007.002a स सभाद्वारम् आगम्य विदुरस्मारमोहितः 03,007.002c समक्षं पार्थिवेन्द्राणां पपाताविष्टचेतनः 03,007.002d*0031_01 पपात सहसा राजा छिन्नद्रुम इवावशः 03,007.003a स तु लब्ध्वा पुनः संज्ञां समुत्थाय महीतलात् 03,007.003c समीपोपस्थितं राजा संजयं वाक्यम् अब्रवीत् 03,007.004a भ्राता मम सुहृच् चैव साक्षाद् धर्म इवापरः 03,007.004c तस्य स्मृत्वाद्य सुभृशं हृदयं दीर्यतीव मे 03,007.005a तम् आनयस्व धर्मज्ञं मम भ्रातरम् आशु वै 03,007.005c इति ब्रुवन् स नृपतिः करुणं पर्यदेवयत् 03,007.006a पश्चात्तापाभिसंतप्तो विदुरस्मारकर्शितः 03,007.006c भ्रातृस्नेहाद् इदं राजन् संजयं वाक्यम् अब्रवीत् 03,007.007a गच्छ संजय जानीहि भ्रातरं विदुरं मम 03,007.007c यदि जीवति रोषेण मया पापेन निर्धुतः 03,007.008a न हि तेन मम भ्रात्रा सुसूक्ष्मम् अपि किं चन 03,007.008c व्यलीकं कृतपूर्वं मे प्राज्ञेनामितबुद्धिना 03,007.009a स व्यलीकं कथं प्राप्तो मत्तः परमबुद्धिमान् 03,007.009c न जह्याज् जीवितं प्राज्ञस् तं गच्छानय संजय 03,007.010a तस्य तद् वचनं श्रुत्वा राज्ञस् तम् अनुमान्य च 03,007.010c संजयो बाढम् इत्य् उक्त्वा प्राद्रवत् काम्यकं वनम् 03,007.011a सो ऽचिरेण समासाद्य तद् वनं यत्र पाण्डवाः 03,007.011c रौरवाजिनसंवीतं ददर्शाथ युधिष्ठिरम् 03,007.012a विदुरेण सहासीनं ब्राह्मणैश् च सहस्रशः 03,007.012c भ्रातृभिश् चाभिसंगुप्तं देवैर् इव शतक्रतुम् 03,007.013a युधिष्ठिरम् अथाभ्येत्य पूजयाम् आस संजयः 03,007.013c भीमार्जुनयमांश् चापि तदर्हं प्रत्यपद्यत 03,007.014a राज्ञा पृष्टः स कुशलं सुखासीनश् च संजयः 03,007.014c शशंसागमने हेतुम् इदं चैवाब्रवीद् वचः 03,007.015a राजा स्मरति ते क्षत्तर् धृतराष्ट्रो ऽम्बिकासुतः 03,007.015c तं पश्य गत्वा त्वं क्षिप्रं संजीवय च पार्थिवम् 03,007.016a सो ऽनुमान्य नरश्रेष्ठान् पाण्डवान् कुरुनन्दनान् 03,007.016c नियोगाद् राजसिंहस्य गन्तुम् अर्हसि मानद 03,007.017a एवम् उक्तस् तु विदुरो धीमान् स्वजनवत्सलः 03,007.017c युधिष्ठिरस्यानुमते पुनर् आयाद् गजाह्वयम् 03,007.017d*0032_01 सो ऽभिगत्वा तदा वेश्म राज्ञः समभिवाद्य च 03,007.017d*0032_02 उपातिष्ठन् महात्मानं राजानं प्रेष्यवत् तदा 03,007.018a तम् अब्रवीन् महाप्राज्ञं धृतराष्ट्रः प्रतापवान् 03,007.018c दिष्ट्या प्राप्तो ऽसि धर्मज्ञ दिष्ट्या स्मरसि मे ऽनघ 03,007.019a अद्य रात्रौ दिवा चाहं त्वत्कृते भरतर्षभ 03,007.019c प्रजागरे प्रपश्यामि विचित्रं देहम् आत्मनः 03,007.020a सो ऽङ्कम् आदाय विदुरं मूर्ध्न्य् उपाघ्राय चैव ह 03,007.020c क्षम्यताम् इति चोवाच यद् उक्तो ऽसि मया रुषा 03,007.020d*0033_01 धृतराष्ट्रो महाराज भ्रातृस्नेहाद् उवाच ह 03,007.020d*0033_02 युधिष्ठिरस् तु कुशली भ्रातृभिः सह तिष्ठति 03,007.020d*0033_03 अथ रात्रिं दिनं चाहं त्वत्कृते भरतर्षभ 03,007.020d*0033_04 प्रीतस् त्वम् एव मे नित्यं भ्राता सर्वगुणान्वितः 03,007.021 विदुर उवाच 03,007.021a क्षान्तम् एव मया राजन् गुरुर् नः परमो भवान् 03,007.021c तथा ह्य् अस्म्य् आगतः क्षिप्रं त्वद्दर्शनपरायणः 03,007.022a भवन्ति हि नरव्याघ्र पुरुषा धर्मचेतसः 03,007.022c दीनाभिपातिनो राजन् नात्र कार्या विचारणा 03,007.023a पाण्डोः सुता यादृशा मे तादृशा मे सुतास् तव 03,007.023c दीना इति हि मे बुद्धिर् अभिपन्नाद्य तान् प्रति 03,007.024 वैशंपायन उवाच 03,007.024a अन्योन्यम् अनुनीयैवं भ्रातरौ तौ महाद्युती 03,007.024c विदुरो धृतराष्ट्रश् च लेभाते परमां मुदम् 03,008.001 वैशंपायन उवाच 03,008.001a श्रुत्वा च विदुरं प्राप्तं राज्ञा च परिसान्त्वितम् 03,008.001c धृतराष्ट्रात्मजो राजा पर्यतप्यत दुर्मतिः 03,008.002a स सौबलं समानाय्य कर्णदुःशासनाव् अपि 03,008.002c अब्रवीद् वचनं राजा प्रविश्याबुद्धिजं तमः 03,008.003a एष प्रत्यागतो मन्त्री धृतराष्ट्रस्य संमतः 03,008.003c विदुरः पाण्डुपुत्राणां सुहृद् विद्वान् हिते रतः 03,008.004a यावद् अस्य पुनर् बुद्धिं विदुरो नापकर्षति 03,008.004c पाण्डवानयने तावन् मन्त्रयध्वं हितं मम 03,008.005a अथ पश्याम्य् अहं पार्थान् प्राप्तान् इह कथं चन 03,008.005c पुनः शोषं गमिष्यामि निरासुर् निरवग्रहः 03,008.006a विषम् उद्बन्धनं वापि शस्त्रम् अग्निप्रवेशनम् 03,008.006c करिष्ये न हि तान् ऋद्धान् पुनर् द्रष्टुम् इहोत्सहे 03,008.007 शकुनिर् उवाच 03,008.007a किं बालिषां मतिं राजन्न् आस्थितो ऽसि विशां पते 03,008.007c गतास् ते समयं कृत्वा नैतद् एवं भविष्यति 03,008.008a सत्यवाक्ये स्थिताः सर्वे पाण्डवा भरतर्षभ 03,008.008c पितुस् ते वचनं तात न ग्रहीष्यन्ति कर्हि चित् 03,008.009a अथ वा ते ग्रहीष्यन्ति पुनर् एष्यन्ति वा पुरम् 03,008.009b*0034_01 अथागमिष्यन्ति पुनः पाण्डवा वारणाह्वयम् 03,008.009c निरस्य समयं भूयः पणो ऽस्माकं भविष्यति 03,008.010a सर्वे भवामो मध्यस्था राज्ञश् छन्दानुवर्तिनः 03,008.010c छिद्रं बहु प्रपश्यन्तः पाण्डवानां सुसंवृताः 03,008.011 दुःशासन उवाच 03,008.011a एवम् एतन् महाप्राज्ञ यथा वदसि मातुल 03,008.011c नित्यं हि मे कथयतस् तव बुद्धिर् हि रोचते 03,008.011d*0035_01 तथा तद् भविता राजन् नान्यथा तद् भविष्यति 03,008.011d*0036_01 नागमिष्यन्ति ते वीरा अकृत्वा कालसंविदम् 03,008.011d*0036_02 आगच्छेयुश् च ते मोहात् पुनर् द्यूतं न संशयः 03,008.012 कर्ण उवाच 03,008.012a कामम् ईक्षामहे सर्वे दुर्योधन तवेप्सितम् 03,008.012c ऐकमत्यं हि नो राजन् सर्वेषाम् एव लक्ष्यते 03,008.013 वैशंपायन उवाच 03,008.013a एवम् उक्तस् तु कर्णेन राजा दुर्योधनस् तदा 03,008.013c नातिहृष्टमनाः क्षिप्रम् अभवत् स पराङ्मुखः 03,008.014a उपलभ्य ततः कर्णो विवृत्य नयने शुभे 03,008.014c रोषाद् दुःशासनं चैव सौबलेयं च ताव् उभौ 03,008.015a उवाच परमक्रुद्ध उद्यम्यात्मानम् आत्मना 03,008.015c अहो मम मतं यत् तन् निबोधत नराधिपाः 03,008.016a प्रियं सर्वे चिकीर्षामो राज्ञः किंकरपाणयः 03,008.016c न चास्य शक्नुमः सर्वे प्रिये स्थातुम् अतन्द्रिताः 03,008.017a वयं तु शस्त्राण्य् आदाय रथान् आस्थाय दंशिताः 03,008.017c गच्छामः सहिता हन्तुं पाण्डवान् वनगोचरान् 03,008.018a तेषु सर्वेषु शान्तेषु गतेष्व् अविदितां गतिम् 03,008.018c निर्विवादा भविष्यन्ति धार्तराष्ट्रास् तथा वयम् 03,008.019a यावद् एव परिद्यूना यावच् छोकपरायणाः 03,008.019c यावन् मित्रविहीनाश् च तावच् छक्या मतं मम 03,008.020a तस्य तद् वचनं श्रुत्वा पूजयन्तः पुनः पुनः 03,008.020c बाढम् इत्य् एव ते सर्वे प्रत्यूचुः सूतजं तदा 03,008.020d*0037_01 एतत् कृत्यतमं राज्ञः कौरव्यस्य महात्मनः 03,008.021a एवम् उक्त्वा तु संक्रुद्धा रथैः सर्वे पृथक् पृथक् 03,008.021c निर्ययुः पाण्डवान् हन्तुं संघशः कृतनिश्चयाः 03,008.022a तान् प्रस्थितान् परिज्ञाय कृष्णद्वैपायनस् तदा 03,008.022c आजगाम विशुद्धात्मा दृष्ट्वा दिव्येन चक्षुषा 03,008.023a प्रतिषिध्याथ तान् सर्वान् भगवांल् लोकपूजितः 03,008.023c प्रज्ञाचक्षुषम् आसीनम् उवाचाभ्येत्य सत्वरः 03,009.001 व्यास उवाच 03,009.001a धृतराष्ट्र महाप्राज्ञ निबोध वचनं मम 03,009.001c वक्ष्यामि त्वा कौरवाणां सर्वेषां हितम् उत्तमम् 03,009.002a न मे प्रियं महाबाहो यद् गताः पाण्डवा वनम् 03,009.002c निकृत्या निर्जिताश् चैव दुर्योधनवशानुगैः 03,009.003a ते स्मरन्तः परिक्लेशान् वर्षे पूर्णे त्रयोदशे 03,009.003c विमोक्ष्यन्ति विषं क्रुद्धाः करवेयेषु भारत 03,009.004a तद् अयं किं नु पापात्मा तव पुत्रः सुमन्दधीः 03,009.004c पाण्डवान् नित्यसंक्रुद्धो राज्यहेतोर् जिघांसति 03,009.005a वार्यतां साध्व् अयं मूढः शमं गच्छतु ते सुतः 03,009.005c वनस्थांस् तान् अयं हन्तुम् इच्छन् प्राणैर् विमोक्ष्यते 03,009.006a यथाह विदुरः प्राज्ञो यथा भीष्मो यथा वयम् 03,009.006c यथा कृपश् च द्रोणश् च तथा साधु विधीयताम् 03,009.007a विग्रहो हि महाप्राज्ञ स्वजनेन विगर्हितः 03,009.007c अधर्म्यम् अयशस्यं च मा राजन् प्रतिपद्यथाः 03,009.008a समीक्षा यादृशी ह्य् अस्य पाण्डवान् प्रति भारत 03,009.008c उपेक्ष्यमाणा सा राजन् महान्तम् अनयं स्पृशेत् 03,009.009a अथ वायं सुमन्दात्मा वनं गच्छतु ते सुतः 03,009.009c पाण्डवैः सहितो राजन्न् एक एवासहायवान् 03,009.010a ततः संसर्गजः स्नेहः पुत्रस्य तव पाण्डवैः 03,009.010c यदि स्यात् कृतकार्यो ऽद्य भवेस् त्वं मनुजेश्वर 03,009.011a अथ वा जायमानस्य यच् छीलम् अनुजायते 03,009.011c श्रूयते तन् महाराज नामृतस्यापसर्पति 03,009.012a कथं वा मन्यते भीष्मो द्रोणो वा विदुरो ऽपि वा 03,009.012c भवान् वात्र क्षमं कार्यं पुरा चार्थो ऽतिवर्तते 03,010.001 धृतराष्ट्र उवाच 03,010.001a भगवन् नाहम् अप्य् एतद् रोचये द्यूतसंस्तवम् 03,010.001c मन्ये तद् विधिनाक्रम्य कारितो ऽस्मीति वै मुने 03,010.002a नैतद् रोचयते भीष्मो न द्रोणो विदुरो न च 03,010.002c गान्धारी नेच्छति द्यूतं तच् च मोहात् प्रवर्तितम् 03,010.003a परित्यक्तुं न शक्नोमि दुर्योधनम् अचेतनम् 03,010.003c पुत्रस्नेहेन भगवञ् जानन्न् अपि यतव्रत 03,010.004 व्यास उवाच 03,010.004a वैचित्रवीर्य नृपते सत्यम् आह यथा भवान् 03,010.004c दृढं वेद्मि परं पुत्रं परं पुत्रान् न विद्यते 03,010.005a इन्द्रो ऽप्य् अश्रुनिपातेन सुरभ्या प्रतिबोधितः 03,010.005c अन्यैः समृद्धैर् अप्य् अर्थैर् न सुताद् विद्यते परम् 03,010.006a अत्र ते वर्तयिष्यामि महद् आख्यानम् उत्तमम् 03,010.006c सुरभ्याश् चैव संवादम् इन्द्रस्य च विशां पते 03,010.007a त्रिविष्टपगता राजन् सुरभिः प्रारुदत् किल 03,010.007c गवां मात पुरा तात ताम् इन्द्रो ऽन्वकृपायत 03,010.008 इन्द्र उवाच 03,010.008a किम् इदं रोदिषि शुभे कच्चित् क्षेमं दिवौकसाम् 03,010.008c मानुषेष्व् अथ वा गोषु नैतद् अल्पं भविष्यति 03,010.009 सुरभिर् उवाच 03,010.009a विनिपातो न वः कश् चिद् दृश्यते त्रिदशाधिप 03,010.009c अहं तु पुत्रं शोचामि तेन रोदिमि कौशिक 03,010.010a पश्यैनं कर्षकं रौद्रं दुर्बलं मम पुत्रकम् 03,010.010c प्रतोदेनाभिनिघ्नन्तं लाङ्गलेन निपीडितम् 03,010.011a एतं दृष्ट्वा भृशं श्रन्तं वध्यमानं सुराधिप 03,010.011c कृपाविष्टास्मि देवेन्द्र मनश् चोद्विजते मम 03,010.012a एकस् तत्र बलोपेतो धुरम् उद्वहते ऽधिकाम् 03,010.012c अपरो ऽल्पबलप्राणः कृशो धमनिसंततः 03,010.012e कृच्छ्राद् उद्वहते भारं तं वै शोचामि वासव 03,010.013a वध्यमानः प्रतोदेन तुद्यमानः पुनः पुनः 03,010.013c नैव शक्नोति तं भारम् उद्वोढुं पश्य वासव 03,010.014a ततो ऽहं तस्य दुःखार्ता विरौमि भृशदुःखिता 03,010.014c अश्रूण्य् आवर्तयन्ती च नेत्राभ्यां करुणायती 03,010.015 इन्द्र उवाच 03,010.015a तव पुत्रसहस्रेषु पीड्यमानेषु शोभने 03,010.015c किं कृपायितम् अस्त्य् अत्र पुत्र एको ऽत्र पीड्यते 03,010.016 सुरभिर् उवाच 03,010.016a यदि पुत्रसहस्रं मे सर्वत्र समम् एव मे 03,010.016c दीनस्य तु सतः शक्र पुत्रस्याभ्यधिका कृपा 03,010.017 व्यास उवाच 03,010.017a तद् इन्द्रः सुरभीवाक्यं निशम्य भृशविस्मितः 03,010.017c जीवितेनापि कौरव्य मेने ऽभ्यधिकम् आत्मजम् 03,010.018a प्रववर्ष च तत्रैव सहसा तोयम् उल्बणम् 03,010.018c कर्षकस्याचरन् विघ्नं भगवान् पाकशासनः 03,010.019a तद् यथा सुरभिः प्राह समम् एवास्तु ते तथा 03,010.019c सुतेषु राजन् सर्वेषु दीनेष्व् अभ्यधिका कृपा 03,010.020a यादृशो मे सुतः पण्डुस् तादृशो मे ऽसि पुत्रक 03,010.020c विदुरश् च महाप्राज्ञः स्नेहाद् एतद् ब्रवीम्य् अहम् 03,010.021a चिराय तव पुत्राणां शतम् एकश् च पार्थिव 03,010.021c पाण्डोः पञ्चैव लक्ष्यन्ते ते ऽपि मन्दाः सुदुःखिताः 03,010.022a कथं जीवेयुर् अत्यन्तं कथं वर्धेयुर् इत्य् अपि 03,010.022c इति दीनेषु पार्थेषु मनो मे परितप्यते 03,010.023a यदि पार्थिव कौरव्य्ठजीवमानान् इहेच्छसि 03,010.023c दुर्योधनस् तव सुतः शमं गच्छतु पाण्डवैः 03,011.001 धृतराष्ट्र उवाच 03,011.001a एवम् एतन् महाप्राज्ञ यथा वदसि नो मुने 03,011.001c अहं चैव विजानामि सर्वे चेमे नराधिपाः 03,011.002a भवांस् तु मन्यते साधु यत् कुरूणां सुखोदयम् 03,011.002c तद् एव विदुरो ऽप्य् आह भीष्मो द्रोणश् च मां मुने 03,011.003a यदि त्व् अहम् अनुग्राह्यः कौरवेषु दया यदि 03,011.003c अनुशाधि दुरात्मानं पुत्रं दुर्योधनं मम 03,011.004 व्यास उवाच 03,011.004a अयम् आयाति वै राजन् मैत्रेयो भगवान् ऋषिः 03,011.004c अन्वीय पाण्डवान् भ्रातॄन् इहैवास्मद् दिदृक्षया 03,011.005a एष दुर्योधनं पुत्रं तव राजन् महान् ऋषिः 03,011.005c अनुशास्ता यथान्यायं शमायास्य कुलस्य ते 03,011.006a ब्रूयाद् यद् एष राजेन्द्र तत् कार्यम् अविशङ्कया 03,011.006c अक्रियायां हि कार्यस्य पुत्रं ते शप्स्यते रुषा 03,011.007 वैशंपायन उवाच 03,011.007a एवम् उक्त्वा ययौ व्यासो मैत्रेयः प्रत्यदृश्यत 03,011.007b*0038_01 तम् आगतम् ऋषिं दृष्ट्वा धृतराष्ट्रो जनेश्वरः 03,011.007b*0038_02 पूजयित्वा यथान्यायं पप्रच्छागमनक्रियाम् 03,011.007c पूजया प्रतिजग्राह सपुत्रस् तं नराधिपः 03,011.008a दत्त्वार्घ्याद्याः क्रियाः सर्वा विश्रान्तं मुनिपुंगवम् 03,011.008c प्रश्रयेणाब्रवीद् राजा धृतराष्ट्रो ऽम्बिकासुतः 03,011.009a सुखेनागमनं कच्चिद् भगवन् कुरुजाङ्गले 03,011.009c कच्चित् कुशलिनो वीरा भ्रातरः पञ्च पाण्डवाः 03,011.010a समये स्थातुम् इच्छन्ति कच्चिच् च पुरुषर्षभाः 03,011.010c कच्चित् कुरूणां सौभ्रात्रम् अव्युच्छिन्नं भविष्यति 03,011.011 मैत्रेय उवाच 03,011.011a तीर्थयात्राम् अनुक्रामन् प्राप्तो ऽस्मि कुरुजाङ्गलम् 03,011.011c यदृच्छया धर्मराजं दृष्टवान् काम्यके वने 03,011.012a तं जटाजिनसंवीतं तपोवननिवासिनम् 03,011.012c समाजग्मुर् महात्मानं द्रष्टुं मुनिगणाः प्रभो 03,011.013a तत्राश्रौषं महाराज पुत्राणां तव विभ्रमम् 03,011.013c अनयं द्यूतरूपेण महापायम् उपस्थितम् 03,011.014a ततो ऽहं त्वाम् अनुप्राप्तः कौरवाणाम् अवेक्षया 03,011.014c सदा ह्य् अभ्यधिकः स्नेहः प्रीतिश् च त्वयि मे प्रभो 03,011.015a नैतद् औपयिकं राजंस् त्वयि भीष्मे च जीवति 03,011.015c यद् अन्योन्येन ते पुत्रा विरुध्यन्ते नराधिप 03,011.016a मेढीभूतः स्वयं राजन् निग्रहे प्रग्रहे भवान् 03,011.016c किमर्थम् अनयं घोरम् उत्पतन्तम् उपेक्षसे 03,011.017a दस्यूनाम् इव यद्वृत्तं सभायां कुरुनन्दन 03,011.017c तेन न भ्राजसे राजंस् तापसानां समागमे 03,011.018 वैशंपायन उवाच 03,011.018a ततो व्यावृत्य राजानं दुर्योधनम् अमर्षणम् 03,011.018c उवाच श्लक्ष्णया वाचा मैत्रेयो भगवान् ऋषिः 03,011.019a दुर्योधन महाबाहो निबोध वदतां वर 03,011.019c वचनं मे महाप्राज्ञ ब्रुवतो यद् धितं तव 03,011.020a मा द्रुहः पाण्डवान् राजन् कुरुष्व हितम् आत्मनः 03,011.020c पाण्डवानां कुरूणां च लोकस्य च नरर्षभ 03,011.021a ते हि सर्वे नरव्याघ्राः शूरा विक्रान्तयोधिनः 03,011.021c सर्वे नागायुतप्राणा वज्रसंहनना दृढाः 03,011.022a सत्यव्रतपराः सर्वे सर्वे पुरुषमानिनः 03,011.022c हन्तारो देवशत्रूणां रक्षसां कामरूपिणाम् 03,011.022e हिडिम्बबकमुख्यानां किर्मीरस्य च रक्षसः 03,011.023a इतः प्रच्यवतां रात्रौ यः स तेषां महात्मनाम् 03,011.023c आवृत्य मार्गं रौद्रात्मा तस्थौ गिरिर् इवाचलः 03,011.024a तं भीमः समरश्लाघी बलेन बलिनां वरः 03,011.024c जघान पशुमारेण व्याघ्रः क्षुद्रमृगं यथा 03,011.025a पश्य दिग्विजये राजन् यथा भीमेन पातितः 03,011.025c जरासंधो महेष्वासो नागायुतबलो युधि 03,011.026a संबन्धी वासुदेवश् च येषां श्यालश् च पार्षतः 03,011.026c कस् तान् युधि समासीत जरामरणवान् नरः 03,011.027a तस्य ते शम एवास्तु पाण्डवैर् भरतर्षभ 03,011.027c कुरु मे वचनं राजन् मा मृत्युवशम् अन्वगाः 03,011.028a एवं तु ब्रुवतस् तस्य मैत्रेयस्य विशां पते 03,011.028c ऊरुं गजकराकारं करेणाभिजघान सः 03,011.029a दुर्योधनः स्मितं कृत्वा चरणेनालिखन् महीम् 03,011.029c न किं चिद् उक्त्वा दुर्मेधास् तस्थौ किं चिद् अवाङ्मुखः 03,011.030a तम् अशुश्रूषमाणं तु विलिखन्तं वसुंधराम् 03,011.030c दृष्ट्वा दुर्योधनं राजन् मैत्रेयं कोप आविशत् 03,011.031a स कोपवशम् आपन्नो मैत्रेयो मुनिसत्तमः 03,011.031c विधिना संप्रयुक्तश् च शापायास्य मनो दधे 03,011.032a ततः स वार्य् उपस्पृश्य कोपसंरक्तलोचनः 03,011.032c मैत्रेयो धार्तराष्ट्रं तम् अशपद् दुष्टचेतसम् 03,011.033a यस्मात् त्वं माम् अनादृत्य नेमां वाचं चिकीर्षसि 03,011.033c तस्माद् अस्याभिमानस्य सद्यः फलम् अवाप्नुहि 03,011.034a त्वदभिद्रोहसंयुक्तं युद्धम् उत्पत्स्यते महत् 03,011.034c यत्र भीमो गदापातैस् तवोरुं भेत्स्यते बली 03,011.035a इत्य् एवम् उक्ते वचने धृतराष्ट्रो महीपतिः 03,011.035c प्रसादयाम् आस मुनिं नैतद् एवं भवेद् इति 03,011.036 मैत्रेय उवाच 03,011.036a शमं यास्यति चेत् पुत्रस् तव राजन् यथा तथा 03,011.036c शापो न भविता तात विपरीते भविष्यति 03,011.037 वैशंपायन उवाच 03,011.037a स विलक्षस् तु राजेन्द्र दुर्योधनपिता तदा 03,011.037c मैत्रेयं प्राह किर्मीरः कथं भीमेन पातितः 03,011.038 मैत्रेय उवाच 03,011.038a नाहं वक्ष्याम्य् असूया ते न ते शुश्रूषते सुतः 03,011.038c एष ते विदुरः सर्वम् आख्यास्यति गते मयि 03,011.039 वैशंपायन उवाच 03,011.039a इत्य् एवम् उक्त्वा मैत्रेयः प्रातिष्ठत यथागतम् 03,011.039c किर्मीरवधसंविग्नो बहिर् दुर्योधनो ऽगमत् 03,012.001 धृतराष्ट्र उवाच 03,012.001a किर्मीरस्य वधं क्षत्तः श्रोतुम् इच्छामि कथ्यताम् 03,012.001c रक्षसा भीमसेनस्य कथम् आसीत् समागमः 03,012.002 विदुर उवाच 03,012.002a शृणु भीमस्य कर्मेदम् अतिमानुषकर्मणः 03,012.002c श्रुतपूर्वं मया तेषां कथान्तेषु पुनः पुनः 03,012.002d*0039_01 यं जघानैकचक्रायां भीमो भीमपराक्रमः 03,012.002d*0039_02 राक्षसं क्रोधताम्राक्षं दर्पोत्सिक्तं बलाधिकम् 03,012.002d*0039_03 तस्य भ्राता महावीर्यः कनीयान् उरुविक्रमः 03,012.002d*0039_04 भ्रातृनाशसमुत्थेन छन्नो व्यसनभस्मना 03,012.002d*0039_05 भीमसेनान्तरप्रेप्सुश् चचार पृथिवीम् इमाम् 03,012.002d*0039_06 स निर्जितान् उपाश्रौषीत् पाण्डवान् अनुलक्षये 03,012.003a इतः प्रयाता राजेन्द्र पाण्डवा द्यूतनिर्जिताः 03,012.003c जग्मुस् त्रिभिर् अहोरात्रैः काम्यकं नाम तद् वनम् 03,012.004a रात्रौ निशीथे स्वाभीले गते ऽर्धसमये नृप 03,012.004c प्रचारे पुरुषादानां रक्षसां भीमकर्मणाम् 03,012.005a तद् वनं तापसा नित्यं शेषाश् च वनचारिणः 03,012.005c दूरात् परिहरन्ति स्म पुरुषादभयात् किल 03,012.006a तेषां प्रविशतां तत्र मार्गम् आवृत्य भारत 03,012.006c दीप्ताक्षं भीषणं रक्षः सोल्मुकं प्रत्यदृश्यत 03,012.007a बाहू महान्तौ कृत्वा तु तथास्यं च भयानकम् 03,012.007c स्थितम् आवृत्य पन्थानं येन यान्ति कुरूद्वहाः 03,012.008a दष्टोष्ठदंष्ट्रं ताम्राक्षं प्रदीप्तोर्ध्वशिरोरुहम् 03,012.008c सार्करश्मितडिच्चक्रं सबलाकम् इवाम्बुदम् 03,012.009a सृजन्तं राक्षसीं मायां महारावविराविणम् 03,012.009c मुञ्चन्तं विपुलं नादं सतोयम् इव तोयदम् 03,012.010a तस्य नादेन संत्रस्ताः पक्षिणः सर्वतोदिशम् 03,012.010c विमुक्तनादाः संपेतुः स्थलजा जलजैः सह 03,012.011a संप्रद्रुतमृगद्वीपिमहिषर्क्षसमाकुलम् 03,012.011c तद् वनं तस्य नादेन संप्रस्थितम् इवाभवत् 03,012.012a तस्योरुवाताभिहता ताम्रपल्लवबाहवः 03,012.012c विदूरजाताश् च लताः समाश्लिष्यन्त पादपान् 03,012.013a तस्मिन् क्षणे ऽथ प्रववौ मारुतो भृशदारुणः 03,012.013c रजसा संवृतं तेन नष्टर्ष्कम् अभवन् नभः 03,012.014a पञ्चानां पाण्डुपुत्राणाम् अविज्ञातो महारिपुः 03,012.014c पञ्चानाम् इन्द्रियाणां तु शोकवेग इवातुलः 03,012.015a स दृष्ट्वा पाण्डवान् दूरात् कृष्णाजिनसमावृतान् 03,012.015c आवृणोत् तद् वनद्वारं मैनाक इव पर्वतः 03,012.016a तं समासाद्य वित्रस्ता कृष्णा कमललोचना 03,012.016c अदृष्टपूर्वं संत्रासान् न्यमीलयत लोचने 03,012.017a दुःशासनकरोत्सृष्टविप्रकीर्णशिरोरुहा 03,012.017c पञ्चपर्वतमध्यस्था नदीवाकुलतां गता 03,012.018a मोमुह्यमानां तां तत्र जगृहुः पञ्च पाण्डवाः 03,012.018c इन्द्रियाणि प्रसक्तानि विषयेषु यथा रतिम् 03,012.019a अथ तां राक्षसीं मायाम् उत्थितां घोरदर्शनाम् 03,012.019c रक्षोघ्नैर् विविधैर् मन्त्रैर् धौम्यः सम्यक्प्रयोजितैः 03,012.019e पश्यतां पाण्डुपुत्राणां नाशयाम् आस वीर्यवान् 03,012.020a स नष्टमायो ऽतिबलः क्रोधविस्फारितेक्षणः 03,012.020c काममूर्तिधरः क्षुद्रः कालकल्पो व्यदृश्यत 03,012.021a तम् उवाच ततो राजा दीर्घप्रज्ञो युधिष्ठिरः 03,012.021c को भवान् कस्य वा किं ते क्रियतां कार्यम् उच्यताम् 03,012.022a प्रत्युवाचाथ तद् रक्षो धर्मराजं युधिष्ठिरम् 03,012.022c अहं बकस्य वै भ्राता किर्मीर इति विश्रुतः 03,012.022d*0040_01 पैठीनगोत्रे उत्पन्नो नास्तिको वेदनिन्दकः 03,012.023a वने ऽस्मिन् काम्यके शून्ये निवसामि गतज्वरः 03,012.023c युधि निर्जित्य पुरुषान् आहारं नित्यम् आचरन् 03,012.024a के यूयम् इह संप्राप्ता भक्ष्यभूता ममान्तिकम् 03,012.024c युधि निर्जित्य वः सर्वान् भक्षयिष्ये गतज्वरः 03,012.025a युधिष्ठिरस् तु तच् छ्रुत्वा वचस् तस्य दुरात्मनः 03,012.025c आचचक्षे ततः सर्वं गोत्रनामादि भारत 03,012.026a पाण्डवो धर्मराजो ऽहं यदि ते श्रोत्रम् आगतः 03,012.026c सहितो भ्रातृभिः सर्वैर् भीमसेनार्जुनादिभिः 03,012.027a हृतराज्यो वने वासं वस्तुं कृतमतिस् ततः 03,012.027c वनम् अभ्यागतो घोरम् इदं तव परिग्रहम् 03,012.028a किर्मीरस् त्व् अब्रवीद् एनं दिष्ट्या देवैर् इदं मम 03,012.028c उपपादितम् अद्येह चिरकालान् मनोगतम् 03,012.028d*0041_01 विस्मयं परमं गत्वा राक्षसो घोरदर्शनः 03,012.029a भीमसेनवधार्थं हि नित्यम् अभ्युद्यतायुधः 03,012.029c चरामि पृथिवीं कृत्स्नां नैनम् आसादयाम्य् अहम् 03,012.030a सो ऽयम् आसादितो दिष्ट्या भ्रातृहा काङ्क्षितश् चिरम् 03,012.030c अनेन हि मम भ्राता बको विनिहतः प्रियः 03,012.031a वेत्रकीयगृहे राजन् ब्राह्मणच्छद्मरूपिणा 03,012.031c विद्याबलम् उपाश्रित्य न ह्य् अस्त्य् अस्यौरसं बलम् 03,012.032a हिडिम्बश् च सखा मह्यं दयितो वनगोचरः 03,012.032c हतो दुरात्मनानेन स्वसा चास्य हृता पुरा 03,012.033a सो ऽयम् अभ्यागतो मूढो ममेदं गहनं वनम् 03,012.033c प्रचारसमये ऽस्माकम् अर्धरात्रे समास्थिते 03,012.034a अद्यास्य यातयिष्यामि तद् वैरं चिरसंभृतम् 03,012.034c तर्पयिष्यामि च बकं रुधिरेणास्य भूरिणा 03,012.035a अद्याहम् अनृणो भूत्वा भ्रातुः सख्युस् तथैव च 03,012.035c शान्तिं लब्धास्मि परमां हत्व राक्षसकण्टकम् 03,012.036a यदि तेन पुरा मुक्तो भीमसेनो बकेन वै 03,012.036c अद्यैनं भक्षयिष्यामि पश्यतस् ते युधिष्ठिर 03,012.037a एनं हि विपुलप्राणम् अद्य हत्वा वृकोदरम् 03,012.037c संभक्ष्य जरयिष्यामि यथागस्त्यो महासुरम् 03,012.038a एवम् उक्तस् तु धर्मात्मा सत्यसंधो युधिष्ठिरः 03,012.038c नैतद् अस्तीति सक्रोधो भर्त्सयाम् आस राक्षसम् 03,012.039a ततो भीमो महाबाहुर् आरुज्य तरसा द्रुम 03,012.039c दशव्यामम् इवोद्विद्धं निष्पत्रम् अकरोत् तदा 03,012.040a चकार सज्यं गाण्डीवं वज्रनिष्पेषगौरवम् 03,012.040c निमेषान्तरमात्रेण तथैव विजयो ऽर्जुनः 03,012.041a निवार्य भीमो जिष्णुं तु तद् रक्षो घोरदर्शनम् 03,012.041c अभिद्रुत्याब्रवीद् वाक्यं तिष्ठ तिष्ठेति भारत 03,012.042a इत्य् उक्त्वैनम् अभिक्रुद्धः कक्ष्याम् उत्पीड्य पाण्डवः 03,012.042c निष्पिष्य पाणिना पाणिं संदष्टोष्ठपुटो बली 03,012.042e तम् अभ्यधावद् वेगेन भीमो वृक्षायुधस् तदा 03,012.043a यमदण्डप्रतीकाशं ततस् तं तस्य मूर्धनि 03,012.043c पातयाम् आस वेगेन कुलिशं मघवान् इव 03,012.044a असंभ्रान्तं तु तद् रक्षः समरे प्रत्यदृश्यत 03,012.044c चिक्षेप चोल्मुकं दीप्तम् अशनिं ज्वलिताम् इव 03,012.045a तद् उदस्तम् अलातं तु भीमः प्रहरतां वरः 03,012.045c पदा सव्येन चिक्षेप तद् रक्षः पुनर् आव्रजत् 03,012.046a किर्मीरश् चापि सहसा वृक्षम् उत्पाट्य पाण्डवम् 03,012.046c दण्डपाणिर् इव क्रुद्धः समरे प्रत्ययुध्यत 03,012.047a तद् वृक्षयुद्धम् अभवन् महीरुहविनाशनम् 03,012.047c वालिसुग्रीवयोर् भ्रात्रोर् यथा श्रीकाङ्क्षिणोः पुरा 03,012.048a शीर्षयोः पतिता वृक्षा बिभिदुर् नैकधा तयोः 03,012.048c यथैवोत्पलपद्मानि मत्तयोर् द्विपयोस् तथा 03,012.049a मुञ्जवज् जर्जरीभूता बहवस् तत्र पादपाः 03,012.049c चीराणीव व्युदस्तानि रेजुस् तत्र महावने 03,012.050a तद् वृक्षयुद्धम् अभवत् सुमुहूर्तं विशां पते 03,012.050c राक्षसानां च मुख्यस्य नराणाम् उत्तमस्य च 03,012.051a ततः शिलां समुत्क्षिप्य भीमस्य युधि तिष्ठतः 03,012.051c प्राहिणोद् राक्षसः क्रुद्धो भीमसेनश् चचाल ह 03,012.052a तं शिलाताडनजडं पर्यधावत् स राक्षसः 03,012.052c बाहुविक्षिप्तकिरणः स्वर्भानुर् इव भास्करम् 03,012.053a ताव् अन्योन्यं समाश्लिष्य प्रकर्षन्तौ परस्परम् 03,012.053c उभाव् अपि चकाशेते प्रयुद्धौ वृषभाव् इव 03,012.054a तयोर् आसीत् सुतुमुलः संप्रहारः सुदारुणः 03,012.054c नखदंष्ट्रायुधवतोर् व्याघ्रयोर् इव दृप्तयोः 03,012.055a दुर्योधननिकाराच् च बाहुवीर्याच् च दर्पितः 03,012.055c कृष्णानयनदृष्टश् च व्यवर्धत वृकोदरः 03,012.056a अभिपत्याथ बाहुभ्यां प्रत्यगृह्णाद् अमर्षितः 03,012.056c मातङ्ग इव मातङ्गं प्रभिन्नकरटामुखः 03,012.057a तं चाप्य् आथ ततो रक्षः प्रतिजग्राह वीर्यवान् 03,012.057c तम् आक्षिपद् भीमसेनो बलेन बलिनां वरः 03,012.058a तयोर् भुजविनिष्पेषाद् उभयोर् बलिनोस् तदा 03,012.058c शब्दः समभवद् घोरो वेणुस्फोटसमो युधि 03,012.059a अथैनम् आक्षिप्य बलाद् गृह्य मध्ये वृकोदरः 03,012.059c धूनयाम् आस वेगेन वायुश् चण्ड इव द्रुमम् 03,012.060a स भीमेन परामृष्टो दुर्बलो बलिना रणे 03,012.060c व्यस्पन्दत यथाप्राणं विचकर्ष च पाण्डवम् 03,012.061a तत एनं परिश्रान्तम् उपलभ्य वृकोदरः 03,012.061c योक्त्रयाम् आस बाहुभ्यां पशुं रशनया यथा 03,012.062a विनदन्तं महानादं भिन्नभेरीसमस्वनम् 03,012.062c भ्रामयाम् आस सुचिरं विस्फुरन्तम् अचेतसम् 03,012.063a तं विषीदन्तम् आज्ञाय राक्षसं पाण्डुनन्दनः 03,012.063c प्रगृह्य तरसा दोर्भ्यां पशुमारम् अमारयत् 03,012.064a आक्रम्य स कटीदेशे जानुना राक्षसाधमम् 03,012.064c अपीडयत बाहुभ्यां कण्ठं तस्य वृकोदरः 03,012.065a अथ तं जडसर्वाङ्गं व्यावृत्तनयनोल्बणम् 03,012.065c भूतले पातयाम् आस वाक्यं चेदम् उवाच ह 03,012.066a हिडिम्बबकयोः पाप न त्वम् अश्रुप्रमार्जनम् 03,012.066c करिष्यसि गतश् चासि यमस्य सदनं प्रति 03,012.067a इत्य् एवम् उक्त्वा पुरुषप्रवीरस्; तं राक्षसं क्रोधविवृत्तनेत्रः 03,012.067c प्रस्रस्तवस्त्राभरणं स्फुरन्तम्; उद्भ्रान्तचित्तं व्यसुम् उत्ससर्ज 03,012.068a तस्मिन् हते तोयदतुल्यरूपे; कृष्णां पुरस्कृत्य नरेन्द्रपुत्राः 03,012.068c भीमं प्रशस्याथ गुणैर् अनेकैर्; हृष्टास् ततो द्वैतवनाय जग्मुः 03,012.069a एवं विनिहतः संख्ये किर्मीरो मनुजाधिप 03,012.069c भीमेन वचनात् तस्य धर्मराजस्य कौरव 03,012.070a ततो निष्कण्टकं कृत्वा वनं तद् अपराजितः 03,012.070c द्रौपद्या सह धर्मज्ञो वसतिं ताम् उवास ह 03,012.071a समाश्वास्य च ते सर्वे द्रौपदीं भरतर्षभाः 03,012.071c प्रहृष्टमनसः प्रीत्या प्रशशंसुर् वृकोदरम् 03,012.072a भीमबाहुबलोत्पिष्टे विनष्टे राक्षसे ततः 03,012.072c विविशुस् तद् वनं वीराः क्षेमं निहतकण्टकम् 03,012.073a स मया गच्छता मार्गे विनिकीर्णो भयावहः 03,012.073c वने महति दुष्टात्मा दृष्टो भीमबलाद् धतः 03,012.074a तत्राश्रौषम् अहं चैतत् कर्म भीमस्य भारत 03,012.074c ब्राह्मणानां कथयतां ये तत्रासन् समागताः 03,012.075 वैशंपायन उवाच 03,012.075a एवं विनिहतं संख्ये किर्मीरं राक्षसोत्तमम् 03,012.075c श्रुत्वा ध्यानपरो राजा निशश्वासार्तवत् तदा 03,013.001 वैशंपायन उवाच 03,013.001a भोजाः प्रव्रजित्ठश्रुत्वा वृष्णयश् चान्धकैः सह 03,013.001c पाण्डवान् दुःखसंतप्तान् समाजग्मुर् महावने 03,013.002a पाञ्चालस्य च दायादा धृष्टकेतुश् च चेदिपः 03,013.002a*0042_01 **** **** धृष्टद्युम्नः प्रतापवान् 03,013.002a*0042_02 शिशुपालसुतः श्रीमान् 03,013.002c केकयाश् च महावीर्या भ्रातरो लोकविश्रुताः 03,013.003a वने ते ऽभिययुः पार्थान् क्रोधामर्शसमन्विताः 03,013.003b*0043_01 केशवः सात्यकिश् चैव धृष्टद्युम्नश् च पार्षतः 03,013.003b*0043_02 अमात्यैः सह मित्रैश् च बलेन स्वजनेन च 03,013.003b*0043_03 वने तेन ययुः पार्थान् ऊचुः किं करवामहे 03,013.003c गर्हयन्तो धार्तराष्ट्रान् किं कुर्म इति चाब्रुवन् 03,013.004a वासुदेवं पुरस्कृत्य सर्वे ते क्षत्रियर्षभाः 03,013.004c परिवार्योपविविशुर् धर्मराजं युधिष्ठिरम् 03,013.004d*0044_01 अभिवाद्य कुरुश्रेष्ठं विषण्णः केशवो ऽब्रवीत् 03,013.005 वासुदेव उवाच 03,013.005a दुर्योधनस्य कर्णस्य शकुनेश् च दुरात्मनः 03,013.005c दुःशासनचतुर्थानां भूमिः पास्यति शोणितम् 03,013.005d*0045_01 एतान् निहत्य समरे ये च तेषां पदानुगाः 03,013.005d*0045_02 तांश् च सर्वान् विनिर्जित्य सहितान् सनराधिपान् 03,013.006a ततः सर्वे ऽभिषिञ्चामो धर्मराजं युधिष्ठिरम् 03,013.006c निकृत्योपचरन् वध्य एष धर्मः सनातनः 03,013.007 वैशंपायन उवाच 03,013.007a पार्थानाम् अभिषङ्गेण तथा क्रुद्धं जनार्दनम् 03,013.007c अर्जुनः शमयाम् आसा दिधक्षन्तम् इव प्रजाः 03,013.008a संक्रुद्धं केशवं दृष्ट्वा पूर्वदेहेषु फल्गुनः 03,013.008c कीर्तयाम् आस कर्माणि सत्यकीर्तेर् महात्मनः 03,013.009a पुरुषस्याप्रमेयस्य सत्यस्यामिततेजसः 03,013.009c प्रजापतिपतेर् विष्णोर् लोकनाथस्य धीमतः 03,013.010 अर्जुन उवाच 03,013.010a दश वर्षसहस्राणि यत्रसायंगृहो मुनिः 03,013.010c व्यचरस् त्वं पुरा कृष्ण पर्वते गन्धमादने 03,013.011a दश वर्षसहस्राणि दश वर्षशतानि च 03,013.011c पुष्करेष्व् अवसः कृष्ण त्वम् अपो भक्षयन् पुरा 03,013.012a ऊर्ध्वबाहुर् विशालायां बदर्यां मधुसूदन 03,013.012c अतिष्ठ एकपादेन वायुभक्षः शतं समाः 03,013.013a अपकृष्टोत्तरासङ्गः कृशो धमनिसंततः 03,013.013c आसीः कृष्ण सरस्वत्यां सत्रे द्वादशवार्षिके 03,013.014a प्रभासं चाप्य् अथासाद्य तीर्थं पुण्यजनोचितम् 03,013.014c तथा कृष्ण महातेजा दिव्यं वर्षसहस्रकम् 03,013.014e आतिष्ठस् तप एकेन पादेन नियमे स्थितः 03,013.014f*0046_01 लोकप्रवृत्तिहेतोस् त्वम् इति व्यासो ममाब्रवीत् 03,013.015a क्षेत्रज्ञः सर्वभूतानाम् आदिर् अन्तश् च केशव 03,013.015c निधानं तपसां कृष्ण यज्ञस् त्वं च सनातनः 03,013.015d*0047_01 योगकर्ता हृषीकेश सांख्यकर्ता सनातनः 03,013.015d*0047_02 शीलस् त्वं सर्वयोगानां वीराणां नियमस्य च 03,013.016a निहत्य नरकं भौमम् आहृत्य मणिकुण्डले 03,013.016c प्रथमोत्पादितं कृष्ण मेध्यम् अश्वम् अवासृजः 03,013.017a कृत्वा तत् कर्म लोकानाम् ऋषभः सर्वलोकजित् 03,013.017c अवधीस् त्वं रणे सर्वान् समेतान् दैत्यदानवान् 03,013.018a ततः सर्वेश्वरत्वं च संप्रदाय शचीपतेः 03,013.018c मानुषेषु महाबाहो प्रादुर्भूतो ऽसि केशव 03,013.019a स त्वं नारायणो भूत्वा हरिर् आसीः परंतप 03,013.019c ब्रह्मा सोमश् च सूर्यश् च धर्मो धाता यमो ऽनलः 03,013.020a वायुर् वैश्रवणो रुद्रः कालः खं पृथिवी दिशः 03,013.020c अजश् चराचरगुरुः स्रष्टा त्वं पुरुषोत्तम 03,013.021a तुरायणादिभिर् देव क्रतुभिर् भूरिदक्षिणैः 03,013.021c अयजो भूरितेजा वै कृष्ण चैत्ररथे वने 03,013.022a शतं शतसहस्राणि सुवर्णस्य जनार्दन 03,013.022c एकैकस्मिंस् तदा यज्ञे परिपूर्णानि भागशः 03,013.023a अदितेर् अपि पुत्रत्वम् एत्य यादवनन्दन 03,013.023c त्वं विष्णुर् इति विख्यात इन्द्राद् अवरजो भुवि 03,013.024a शिशुर् भूत्वा दिवं खं च पृथिवीं च परंतप 03,013.024c त्रिभिर् विक्रमणैः कृष्ण क्रान्तवान् असि तेजसा 03,013.025a संप्राप्य दिवम् आकाशम् आदित्यसदने स्थितः 03,013.025c अत्यरोचश् च भूतात्मन् भास्करं स्वेन तेजसा 03,013.025d*0048_01 प्रादुर्भावसहस्रेषु तेषु तेषु त्वया विभो 03,013.025d*0048_02 अधर्मरुचयः कृष्ण निहताः शतशो ऽसुराः 03,013.026a सादिता मौरवाः पाशा निसुन्दनरकौ हतौ 03,013.026c कृतः क्षेमः पुनः पन्थाः पुरं प्राग्ज्योतिषं प्रति 03,013.027a जारूथ्याम् आहुतिः क्राथः शिशुपालो जनैः सह 03,013.027c भीमसेनश् च शैब्यश् च शतधन्वा च निर्जितः 03,013.028a तथा पर्जन्यघोषेण रथेनादित्यवर्चसा 03,013.028c अवाक्षीर् महिषीं भोज्यां रणे निर्जित्य रुक्मिणम् 03,013.029a इन्द्रद्युम्नो हतः कोपाद् यवनश् च कशेरुमान् 03,013.029c हतः सौभपतिः शाल्वस् त्वया सौभं च पातितम् 03,013.029d*0049_01 एवम् एते युधि हता भूयश् चान्य्ठशृणुष्व ह 03,013.030a इरावत्यां तथा भोजः कार्तवीर्यसमो युधि 03,013.030c गोपतिस् तालकेतुश् च त्वया विनिहताव् उभौ 03,013.031a तां च भोगवतीं पुण्याम् ऋषिकान्तां जनार्दन 03,013.031c द्वारकाम् आत्मसात् कृत्वा समुद्रं गमयिष्यसि 03,013.032a न क्रोधो न च मात्सर्यं नानृतं मधुसूदन 03,013.032c त्वयि तिष्ठति दाशार्ह न नृशंस्यं कुतो ऽनृजु 03,013.033a आसीनं चित्तमध्ये त्वां दीप्यमानं स्वतेजसा 03,013.033c आगम्य ऋषयः सर्वे ऽयाचन्ताभयम् अच्युत 03,013.034a युगान्ते सर्वभूतानि संक्षिप्य मधुसूदन 03,013.034c आत्मन्य् एवात्मसात् कृत्वा जगद् आस्से परंतप 03,013.034d*0050_01 युगादौ तव वार्ष्णेय नाभिपद्माद् अजायत 03,013.034d*0050_02 ब्रह्मा चराचरगुरुर् यस्येदं सकलं जगत् 03,013.034d*0050_03 तं हन्तुम् उद्यतौ घोरौ दानवौ मधुकैटभौ 03,013.034d*0050_04 तयोर् व्यतिक्रमं दृष्ट्वा क्रुद्धस्य भवतो हरेः 03,013.034d*0050_05 ललाटाज् जातव्ठशम्भुः शूलपाणिस् त्रिलोचनः 03,013.034d*0050_06 इत्थं ताव् अपि देवेशौ त्वच्छरीरसमुद्भवौ 03,013.034d*0050_07 त्वन्नियोगकाराव् एताव् इति मे नारदो ऽब्रवीत् 03,013.034d*0051_01 तथा नारायण पुरा क्रतुभिर् भूरिदक्षिणैः 03,013.034d*0051_02 इष्टवांस् त्वं महासत्रं कृष्ण चैत्ररथे वने 03,013.035a नैवं पूर्वे नापरे वा करिष्यन्ति कृतानि ते 03,013.035c कर्माणि यानि देव त्वं बाल एव महाद्युते 03,013.036a कृतवान् पुण्डरीकाक्ष बलदेवसहायवान् 03,013.036c वैराजभवने चापि ब्रह्मणा न्यवसः सह 03,013.037 वैशंपायन उवाच 03,013.037a एवम् उक्त्वा तदात्मानम् आत्मा कृष्णस्य पाण्डवः 03,013.037c तूष्णीम् आसीत् ततः पार्थम् इत्य् उवाच जनार्दनः 03,013.038a ममैव त्वं तवैवाहं ये मदीयास् तवैव ते 03,013.038c यस् त्वां द्वेष्टि स मां द्वेष्टि यस् त्वाम् अनु स माम् अनु 03,013.039a नरस् त्वम् असि दुर्धर्ष हरिर् नारायणो ह्य् अहम् 03,013.039c लोकाल् लोकम् इमं प्राप्तौ नरनारायणाव् ऋषी 03,013.040a अनन्यः पार्थ मत्तस् त्वम् अहं त्वत्तश् च भारत 03,013.040c नावयोर् अन्तरं शक्यं वेदितुं भरतर्षभ 03,013.041*0052_01 एवम् उक्ते तु वचने केशवेन महात्मना 03,013.041*0053_01 इत्य् उक्त्वा पुण्डरीकाक्षः पाण्डवं सुप्रियं प्रियम् 03,013.041*0053_02 प्रीयमाणो हृषीकेशस् तूष्णीम् आसां बभूव ह 03,013.041a तस्मिन् वीरसमावाये संरब्धेष्व् अथ राजसु 03,013.041c धृष्टद्युम्नमुखैर् वीरैर् भ्रातृभिः परिवारिता 03,013.042a पाञ्चाली पुण्डरीकाक्षम् आसीनं यादवैः सह 03,013.042c अभिगम्याब्रवीत् कृष्णा शरण्यं शरणैषिणी 03,013.043*0054_01 वासुदेव वसूनां च वासवो बहुधाच्युत 03,013.043*0054_02 देवदेवो ऽसि लोकानां कृष्णद्वैपायनो ऽब्रवीत् 03,013.043a पूर्वे प्रजानिसर्गे त्वाम् आहुर् एकं प्रजापतिम् 03,013.043c स्रष्टारं सर्वभूतानाम् असितो देवलो ऽब्रवीत् 03,013.044a विष्णुस् त्वम् असि दुर्धर्ष त्वं यज्ञो मधुसूदन 03,013.044c यष्टा त्वम् असि यष्टव्यो जामदग्न्यो यथाब्रवीत् 03,013.045a ऋषयस् त्वां क्षमाम् आहुः सत्यं च पुरुषोत्तम 03,013.045c सत्याद् यज्ञो ऽसि संभूतः कश्यपस् त्वां यथाब्रवीत् 03,013.046a साध्यानाम् अपि देवानां वसूनाम् ईश्वरेश्वरः 03,013.046c लोकभावन लोकेश यथा त्वां नारदो ऽब्रवीत् 03,013.046d*0055_01 ब्रह्मशंकरशक्राद्यैर् देववृन्दैः पुनः पुनः 03,013.046d*0055_02 क्रीडसे त्वं नरव्याघ्र बालः क्रीडनकैर् इव 03,013.047a दिवं ते शिरसा व्याप्तं पद्भ्यां च पृथिवी विभो 03,013.047c जठरं ते इमे लोकाः पुरुषो ऽसि सनातनः 03,013.048a विद्यातपो ऽभितप्तानां तपसा भावितात्मनाम् 03,013.048c आत्मदर्शनसिद्धानाम् ऋषीणाम् ऋषिसत्तम 03,013.049a राजर्षीणां पुण्यकृताम् आहवेष्व् अनिवर्तिनाम् 03,013.049c सर्वधर्मोपपन्नानां त्वं गतिः पुरुषोत्तम 03,013.050a त्वं प्रभुस् त्वं विभुस् त्वं भूर् आत्मभूस् त्वं सनातनः 03,013.050c लोकपालाश् च लोकाश् च नक्षत्राणि दिशो दश 03,013.050e नभश् चन्द्रश् च सूर्यश् च त्वयि सर्वं प्रतिष्ठितम् 03,013.051a मर्त्यता चैव भूतानाम् अमरत्वं दिवौकसाम् 03,013.051c त्वयि सर्वं महाबाहो लोककार्यं प्रतिष्ठितम् 03,013.052a सा ते ऽहं दुःखम् आख्यास्ये प्रणयान् मधुसूदन 03,013.052c ईशस् त्वं सर्वभूतानां ये दिव्या ये च मानुषाः 03,013.053a कथं नु भार्या पार्थानां तव कृष्ण सखी विभो 03,013.053c धृष्टद्युम्नस्य भगिनी सभां कृष्येत मादृशी 03,013.054a स्त्रीधर्मिणी वेपमाना रुधिरेण समुक्षिता 03,013.054c एकवस्त्रा विकृष्टास्मि दुःखिता कुरुसंसदि 03,013.055a राजमध्ये सभायां तु रजसाभिसमीरिताम् 03,013.055c दृष्ट्वा च मां धार्तराष्ट्राः प्राहसन् पापचेतसः 03,013.055d*0056_01 कृष्यमाणां तथा दीनाम् अनाथाम् इव माधव 03,013.055d*0056_02 आहुश् चैतान् षण्डतिलान् पञ्च चैव तु पाण्डवान् 03,013.055d*0056_03 पतिम् अन्यं वृणीष्वेति सर्वे ते मधुसूदन 03,013.056a दासीभावेन भोक्तुं माम् ईषुस् ते मधुसूदन 03,013.056c जीवत्सु पाण्डुपुत्रेषु पाञ्चालेष्व् अथ वृष्णिषु 03,013.057a नन्व् अहं कृष्ण भीष्मस्य धृतराष्ट्रस्य चोभयोः 03,013.057c स्नुषा भवामि धर्मेण साहं दासीकृता बलात् 03,013.058a गर्हये पाण्डवांस् त्व् एव युधि श्रेष्ठान् महाबलान् 03,013.058c ये क्लिश्यमानां प्रेक्षन्ते धर्मपत्नीं यशस्विनीम् 03,013.059a धिग् बलं भीमसेनस्य धिक् पार्थस्य धनुष्मताम् 03,013.059c यौ मां विप्रकृतां क्षुद्रैर् मर्षयेतां जनार्दन 03,013.060a शाश्वतो ऽयं धर्मपथः सद्भिर् आचरितः सदा 03,013.060c यद् भार्यां परिरक्षन्ति भर्तारो ऽल्पबला अपि 03,013.061a भार्यायां रक्ष्यमाणायां प्रजा भवति रक्षिता 03,013.061c प्रजायां रक्ष्यमाणायाम् आत्मा भवति रक्षितः 03,013.062a आत्मा हि जायते तस्यां तस्माज् जाया भवत्य् उत 03,013.062c भर्ता च भार्यया रक्ष्यः कथं जायान् ममोदरे 03,013.063a नन्व् इमे शरणं प्राप्तान् न त्यजन्ति कदा चन 03,013.063c ते मां शरणम् आपन्नां नान्वपद्यन्त पाण्डवाः 03,013.064a पञ्चेमे पञ्चभिर् जाताः कुमाराश् चामितौजसः 03,013.064c एतेषाम् अप्य् अवेक्षार्थं त्रातव्यास्मि जनार्दन 03,013.065a प्रतिविन्ध्यो युधिष्ठिरात् सुतसोमो वृकोदरात् 03,013.065c अर्जुनाच् छ्रुतकीर्तिस् तु शतानीकस् तु नाकुलिः 03,013.066a कनिष्ठाच् छ्रुतकर्मा तु सर्वे सत्यपराक्रमाः 03,013.066c प्रद्युम्नो यादृशः कृष्ण तादृशास् ते महारथाः 03,013.067a नन्व् इमे धनुषि श्रेष्ठा अजेया युधि शात्रवैः 03,013.067c किमर्थं धार्तराष्ट्राणां सहन्ते दुर्बलीयसाम् 03,013.068a अधर्मेण हृतं राज्यं सर्वे दासाः कृतास् तथा 03,013.068c सभायां परिकृष्टाहम् एकवस्त्रा रजस्वला 03,013.069a नाधिज्यम् अपि यच् छक्यं कर्तुम् अन्येन गाण्डिवम् 03,013.069c अन्यत्रार्जुनभीमाभ्यां त्वया वा मधुसूदन 03,013.070a धिग् भीमसेनस्य बलं धिक् पार्थस्य च गाण्डिवम् 03,013.070c यत्र दुर्योधनः कृष्ण मुहूर्तम् अपि जीवति 03,013.070d*0057_01 कालः सृजति भूतानि कालः संहरते प्रजाः 03,013.070d*0057_02 तत् कालेन कृतं मन्ये न ते पौरुषवर्धनम् 03,013.071a य एतान् आक्षिपद् राष्ट्रात् सह मात्राविहिंसकान् 03,013.071c अधीयानान् पुरा बालान् व्रतस्थान् मधुसूदन 03,013.072a भोजने भीमसेनस्य पापः प्राक्षेपयद् विषम् 03,013.072c कालकूटं नवं तीक्ष्णं संभृतं लोमहर्षणम् 03,013.073a तज् जीर्णम् अविकारेण सहान्नेन जनार्दन 03,013.073c सशेषत्वान् महाबाहो भीमस्य पुरुषोत्तम 03,013.074a प्रमाणकोट्यां विश्वस्तं तथा सुप्तं वृकोदरम् 03,013.074c बद्ध्वैनं कृष्ण गङ्गायां प्रक्षिप्य पुनर् आव्रजत् 03,013.075a यदा विबुद्धः कौन्तेयस् तदा संछिद्य बन्धनम् 03,013.075c उदतिष्ठन् महाबाहुर् भीमसेनो महाबलः 03,013.076a आशीविषैः कृष्णसर्पैः सुप्तं चैनम् अदंशयत् 03,013.076c सर्वेष्व् एवाङ्गदेशेषु न ममार च शत्रुहा 03,013.077a प्रतिबुद्धस् तु कौन्तेयः सर्वान् सर्पान् अपोथयत् 03,013.077c सारथिं चास्य दयितम् अपहस्तेन जघ्निवान् 03,013.078a पुनः सुप्तान् उपाधाक्षीद् बालकान् वारणावते 03,013.078c शयानान् आर्यया सार्धं को नु तत् कर्तुम् अर्हति 03,013.079a यत्रार्या रुदती भीता पाण्डवान् इदम् अब्रवीत् 03,013.079c महद् व्यसनम् आपन्ना शिखिना परिवारिता 03,013.080a हा हतास्मि कुतो न्व् अद्य भवेच् छान्तिर् इहानलात् 03,013.080c अनाथा विनशिष्यामि बालकैः पुत्रकैः सह 03,013.081a तत्र भीमो महाबाहुर् वायुवेगपराक्रमः 03,013.081c आर्याम् आश्वासयाम् आस भ्रातॄंश् चापि वृकोदरः 03,013.082a वैनतेयो यथा पक्षी गरुडः पततां वरः 03,013.082c तथैवाभिपतिष्यामि भयं वो नेह विद्यते 03,013.083a आर्याम् अङ्केन वामेन राजानं दक्षिणेन च 03,013.083c अंसयोश् च यमौ कृत्वा पृष्ठे बीभत्सुम् एव च 03,013.084a सहसोत्पत्य वेगेन सर्वान् आदाय वीर्यवान् 03,013.084c भ्रातॄन् आर्यां च बलवान् मोक्षयाम् आस पावकात् 03,013.085a ते रात्रौ प्रस्थिताः सर्वे मात्रा सह यशस्विनः 03,013.085c अभ्यगच्छन् महारण्यं हिडिम्बवनम् अन्तिकात् 03,013.086a श्रान्ताः प्रसुप्तास् तत्रेमे मात्रा सह सुदुःखिताः 03,013.086c सुप्तांश् चैनान् अभ्यगच्छद् धिडिम्बा नाम राक्षसी 03,013.086d*0058_01 सा दृष्ट्वा पाण्डवं तत्र शयानं भ्रातृभिः सह 03,013.086d*0058_02 हृच्छयेनाभिभूता हि भीमसेनम् अकामयत् 03,013.087a भीमस्य पादौ कृत्वा तु स्व उत्सङ्गे ततो बलात् 03,013.087c पर्यमर्दत संहृष्टा कल्याणी मृदुपाणिना 03,013.088a ताम् अबुध्यद् अमेयात्मा बलवान् सत्यविक्रमः 03,013.088c पर्यपृच्छच् च तां भीमः किम् इहेच्छस्य् अनिन्दिते 03,013.088d*0059_01 सैवम् उक्ता तु भीमेन राक्षसी कामरूपिणी 03,013.088d*0059_02 भीमसेनं महात्मानम् इदम् आह शुचिस्मिता 03,013.088d*0059_03 पलायध्वम् इतः क्षिप्रं मम भ्राता सुवीर्यवान् 03,013.088d*0059_04 आगमिष्यति वो हन्तुं तस्माद् गच्छत माचिरम् 03,013.088d*0059_05 अथ भीमो ऽभ्युवाचैनां साभिमानम् इदं वचः 03,013.088d*0059_06 नोद्विजेयम् अहं तस्मान् निहनिष्ये ऽहम् आगतम् 03,013.088d*0060_01 आगतं प्रतियोत्स्यामि राक्षसं भ्रातरं तव 03,013.089a तयोः श्रुत्वा तु कथितम् आगच्छद् राक्षसाधमः 03,013.089c भीमरूपो महानादान् विसृजन् भीमदर्शनः 03,013.090*0061_01 अथैनाम् अब्रवीत् क्रुद्धो राक्षसः पुरुषादकः 03,013.090a केन सार्धं कथयसि आनयैनं ममान्तिकम् 03,013.090c हिडिम्बे भक्षयिष्यावो न चिरं कर्तुम् अर्हसि 03,013.091a सा कृपासंगृहीतेन हृदयेन मनस्विनी 03,013.091c नैनम् ऐच्छत् तदाख्यातुम् अनुक्रोशाद् अनिन्दिता 03,013.092a स नादान् विनदन् घोरान् राक्षसः पुरुषादकः 03,013.092c अभ्यद्रवत वेगेन भीमसेनं तदा किल 03,013.092d*0062_01 तम् आगतम् अभिप्रेक्ष्य भीमसेनो महाबलम् 03,013.092d*0062_02 उत्थाय सहसा रक्षो निजग्राह महाबलः 03,013.093a तम् अभिद्रुत्य संक्रुद्धो वेगेन महता बली 03,013.093c अगृह्णात् पाणिना पाणिं भीमसेनस्य राक्षसः 03,013.094a इन्द्राशनिसमस्पर्शं वज्रसंहननं दृढम् 03,013.094c संहत्य भीमसेनाय व्याक्षिपत् सहसा करम् 03,013.095a गृहीतं पाणिना पाणिं भीमसेनो ऽथ रक्षसा 03,013.095c नामृष्यत महाबाहुस् तत्राक्रुध्यद् वृकोदरः 03,013.096a तत्रासीत् तुमुलं युद्धं भीमसेनहिडिम्बयोः 03,013.096c सर्वास्त्रविदुषोर् घोरं वृत्रवासवयोर् इव 03,013.096d*0063_01 विक्रीड्य सुचिरं भीमो राक्षसेन सहानघ 03,013.096d*0063_02 निजघान महावीर्यस् तं तदा निर्बलं बली 03,013.096d*0064_01 तलैर् अशनिकल्पैश् च मुष्टिभिश् चाहनत् तदा 03,013.096d*0065_01 ततो भीमो महाबाहू रूपम् आस्थाय वै महत् 03,013.096d*0065_02 जघान राक्षसं क्रुद्धो वृत्रं देवपतिर् यथा 03,013.097a हत्वा हिडिम्बं भीमो ऽथ प्रस्थितो भ्रातृभिः सह 03,013.097c हिडिम्बाम् अग्रतः कृत्वा यस्यां जातो घटोत्कचः 03,013.098a ततश् च प्राद्रवन् सर्वे सह मात्रा यशस्विनः 03,013.098c एकचक्राम् अभिमुखाः संवृता ब्राह्मणव्रजैः 03,013.099a प्रस्थाने व्यास एषां च मन्त्री प्रियहितो ऽभवत् 03,013.099c ततो ऽगच्छन्न् एकचक्रां पाण्डवाः संशितव्रताः 03,013.100a तत्राप्य् आसादयाम् आसुर् बकं नाम महाबलम् 03,013.100c पुरुषादं प्रतिभयं हिडिम्बेनैव संमितम् 03,013.101a तं चापि विनिहत्योग्रं भीमः प्रहरतां वरः 03,013.101c सहितो भ्रातृभिः सर्वैर् द्रुपदस्य पुरं ययौ 03,013.102a लब्धाहम् अपि तत्रैव वसता सव्यसाचिना 03,013.102c यथा त्वया जिता कृष्ण रुक्मिणी भीष्मकात्मजा 03,013.103a एवं सुयुद्धे पार्थेन जिताहं मधुसूदन 03,013.103c स्वयंवरे महत् कर्म कृत्वा नसुकरं परैः 03,013.104a एवं क्लेशैः सुबहुभिः क्लिश्यमानाः सुदुःखिताः 03,013.104c निवसामार्यया हीनाः कृष्ण धौम्यपुरःसराः 03,013.105a त इमे सिंहविक्रान्ता वीर्येणाभ्यधिकाः परैः 03,013.105c विहीनैः परिक्लिश्यन्तीं समुपेक्षन्त मां कथम् 03,013.106a एतादृशानि दुःखानि सहन्ते दुर्बलीयसाम् 03,013.106c दीर्घकालं प्रदीप्तानि पापानां क्षुद्रकर्मणाम् 03,013.107a कुले महति जातास्मि दिव्येन विधिना किल 03,013.107c पाण्डवानां प्रिया भार्या स्नुषा पाण्डोर् महात्मनः 03,013.108a कचग्रहम् अनुप्राप्ता सास्मि कृष्ण वरा सती 03,013.108c पञ्चानाम् इन्द्रकल्पानां प्रेक्षतां मधुसूदन 03,013.109a इत्य् उक्त्वा प्रारुदत् कृष्णा मुखं प्रच्छाद्य पाणिना 03,013.109c पद्मकोशप्रकाशेन मृदुना मृदुभाषिणी 03,013.110a स्तनाव् अपतितौ पीनौ सुजातौ शुभलक्षणौ 03,013.110c अभ्यवर्षत पाञ्चाली दुःखजैर् अश्रुबिन्दुभिः 03,013.111a चक्षुषी परिमार्जन्ती निःश्वसन्ती पुनः पुनः 03,013.111c बाष्पपूर्णेन कण्ठेन क्रुद्धा वचनम् अब्रवीत् 03,013.112a नैव मे पतयः सन्ति न पुत्रा मधुसूदन 03,013.112c न भ्रातरो न च पिता नैव त्वं न च बान्धवाः 03,013.113a ये मां विप्रकृतां क्षुद्रैर् उपेक्षध्वं विशोकवत् 03,013.113c न हि मे शाम्यते दुःखं कर्णो यत् प्राहसत् तदा 03,013.113d*0066_01 चतुर्भिः कारणैः कृष्ण त्वया रक्ष्यास्मि नित्यशः 03,013.113d*0066_02 संबन्धाद् गौरवात् सख्यात् प्रभुत्वेनैव केशव 03,013.114a अथैनाम् अब्रवीत् कृष्णस् तस्मिन् वीरसमागमे 03,013.114b*0067_01 द्रौपद्यास् तद् वचः श्रुत्वा क्रोधामर्षसमन्वितः 03,013.114b*0068_01 सान्त्वयंश् च वरारोहां सुवाक्यैर् भरतर्षभ 03,013.114c रोदिष्यन्ति स्त्रियो ह्य् एवं येषां क्रुद्धासि भामिनि 03,013.115a बीभत्सुशरसंछन्न्ठशोणितौघपरिप्लुतान् 03,013.115c निहत्ठजीवितं त्यक्त्वा शयानान् वसुधातले 03,013.115d*0069_01 त्वं श्रोष्यस्य् अनवद्याङ्गि दुर्योधनमुखान् रिपून् 03,013.116a यत् समर्थं पाण्डवानां तत् करिष्यामि मा शुचः 03,013.116c सत्यं ते प्रतिजानामि राज्ञां राज्ञी भविष्यसि 03,013.117a pated dyaur himavठशीर्येत् पृथिवी शकलीभवेत् 03,013.117c शुष्येत् तोयनिधिः कृष्णे न मे मोघं वचो भवेत् 03,013.117d*0070_01 तच् छ्रुत्वा द्रौपदी वाक्यं प्रतिवाक्यम् अथाच्युतात् 03,013.117d*0070_02 साचीकृतम् अवैक्षत् सा पाञ्चाली मध्यमं पतिम् 03,013.117d*0070_03 आबभाषे महाराज द्रौपदीम् अर्जुनस् तदा 03,013.117d*0070_04 मा रोदीः शुभताम्राक्षि यद् आह मधुसूदनः 03,013.117d*0070_05 तथा तद् भविता देवि नान्यथा वरवर्णिनि 03,013.118 धृष्टद्युम्न उवाच 03,013.118a अहं द्रोणं हनिष्यामि शिखण्डी तु पितामहम् 03,013.118c दुर्योधनं भीमसेनः कर्णं हन्ता धनंजयः 03,013.118d*0071_01 शकुनिं त्व् अक्षकितवं माद्रीपुत्रो हनिष्यति 03,013.119a रामकृष्णौ व्यपाश्रित्य अजेयाः स्म शुचिस्मिते 03,013.119c अपि वृत्रहणा युद्धे किं पुनर् धृतराष्ट्रजैः 03,013.120 वैशंपायन उवाच 03,013.120a इत्य् उक्ते ऽभिमुखा वीरा वासुदेवम् उपस्थिता 03,013.120c तेषां मध्ये महाबाहुः केशवो वाक्यम् अब्रवीत् 03,014.001 वासुदेव उवाच 03,014.001a नेदं कृच्छ्रम् अनुप्राप्तो भवान् स्याद् वसुधाधिप 03,014.001c यद्य् अहं द्वारकायां स्यां राजन् संनिहितः पुरा 03,014.002a आगच्छेयम् अहं द्यूतम् अनाहूतो ऽपि कौरवैः 03,014.002c आम्बिकेयेन दुर्धर्ष राज्ञा दुर्योधनेन च 03,014.003a वारयेयम् अहं द्यूतं बहून् दोषान् प्रदर्शयन् 03,014.003c भीष्मद्रोणौ समानाय्य कृपं बाह्लीकम् एव च 03,014.004a वैचित्रवीर्यं राजानम् अलं द्यूतेन कौरव 03,014.004c पुत्राणां तव राजेन्द्र त्वन्निमित्तम् इति प्रभो 03,014.005a तत्र वक्ष्याम्य् अहं दोषान् यैर् भवान् अवरोपितः 03,014.005c वीरसेनसुतो यैश् च राज्यात् प्रभ्रंशितः पुरा 03,014.005d*0072_01 पुष्करेण नरेन्द्रेण tठच वक्ष्यामि तस्य वै 03,014.006a अभक्षितविनाशं च देवनेन विशां पते 03,014.006c सातत्यं च प्रसङ्गस्य वर्णयेयं यथातथम् 03,014.007a स्त्रियो ऽक्षा मृगया पानम् एतत् कामसमुत्थितम् 03,014.007c व्यसनं चतुष्टयं प्रोक्तं यै राजन् भ्रश्यते श्रियः 03,014.008a तत्र सर्वत्र वक्तव्यं मन्यन्ते शास्त्रकोविदाः 03,014.008c विशेषतश् च वक्तव्यं द्यूते पश्यन्ति तद्विदः 03,014.009a एकाह्ना द्रव्यनाशो ऽत्र ध्रुवं व्यसनम् एव च 03,014.009c अभुक्तनाशश् चार्थानां वाक्पारुष्यं च केवलम् 03,014.010a एतच् चान्यच् च कौरव्य प्रसङ्गि कटुकोदयम् 03,014.010c द्यूते ब्रूयां महाबाहो समासाद्याम्बिकासुतम् 03,014.011a एवम् उक्तो यदि मया गृह्णीयाद् वचनं मम 03,014.011c अनामयं स्याद् धर्मस्य कुरूणां कुरुनन्दन 03,014.012a न चेत् स मम राजेन्द्र गृह्णीयान् मधुरं वचः 03,014.012c पथ्यं च भरतश्रेष्ठ निगृह्णीयां बलेन तम् 03,014.013a अथैनान् अभिनीयैवं सुहृदो नाम दुर्हृदः 03,014.013c सभासदश् च तान् सर्वान् भेदयेयं दुरोदरान् 03,014.013d*0073_01 सर्वांस् तान् अनुगृह्णीम बद्ध्वा पाशैस् तु वारुणैः 03,014.014a असांनिध्यं तु कौरव्य ममानर्तेष्व् अभूत् तदा 03,014.014c येनेदं व्यसनं प्राप्ता भवन्तो द्यूतकारितम् 03,014.015a सो ऽहम् एत्य कुरुश्रेष्ठ द्वारकां पाण्डुनन्दन 03,014.015c अश्रौषं त्वां व्यसनिनं युयुधानाद् यथातथम् 03,014.016a श्रुत्वैव चाहं राजेन्द्र परमोद्विग्नमानसः 03,014.016c तूर्णम् अभ्यागतो ऽस्मि त्वां द्रष्टुकामो विशां पते 03,014.017a अहो कृच्छ्रम् अनुप्राप्ताः सर्वे स्म भरतर्षभ 03,014.017c ये वयं त्वां व्यसनिनं पश्यामः सह सोदरैः 03,015.001 युधिष्ठिर उवाच 03,015.001a असांनिध्यं कथं कृष्ण तवासीद् वृष्णिनन्दन 03,015.001c क्व चासीद् विप्रवासस् ते किं वाकार्षीः प्रवासकः 03,015.002 कृष्ण उवाच 03,015.002a शाल्वस्य नगरं सौभं गतो ऽहं भरतर्षभ 03,015.002c विनिहन्तुं नरश्रेष्ठ तत्र मे शृणु कारणम् 03,015.003a महातेजा महाबाहुर् यः स राजा महायशाः 03,015.003c दमघोषात्मजो वीरः शिशुपालो मया हतः 03,015.004a यज्ञे ते भरतश्रेष्ठ राजसूये ऽर्हणां प्रति 03,015.004c स रोषवशसंप्राप्तो नामृष्यत दुरात्मवान् 03,015.005a श्रुत्वा तं निहतं शाल्वस् तीव्ररोषसमन्वितः 03,015.005c उपायाद् द्वारकां शून्याम् इहस्थे मयि भारत 03,015.006a स तत्र योधितो राजन् बालकैर् वृष्णिपुंगवैः 03,015.006c आगतः कामगं सौभम् आरुह्यैव नृशंसकृत् 03,015.006d*0074_01 चिरजीवी नृपः सो ऽपि प्रसादात् पद्मजन्मनः 03,015.007a ततो वृष्णिप्रवीरांस् तान् बालान् हत्वा बहूंस् तदा 03,015.007c पुरोद्यानानि सर्वाणि भेदयाम् आस दुर्मतिः 03,015.008a उक्तवांश् च महाबाहो क्वासौ वृष्णिकुलाधमः 03,015.008c वासुदेवः सुमन्दात्मा वसुदेवसुतो गतः 03,015.009a तस्य युद्धार्थिनो दर्पं युद्धे नाशयितास्म्य् अहम् 03,015.009c आनर्ताः सत्यम् आख्यात तत्र गन्तास्मि यत्र सः 03,015.010a तं हत्वा विनिवर्तिष्ये कंसकेशिनिषूदनम् 03,015.010c अहत्वा न निवर्तिष्ये सत्येनायुधम् आलभे 03,015.011a क्वासौ क्वासाव् इति पुनस् तत्र तत्र विधावति 03,015.011c मया किल रणे युद्धं काङ्क्षमाणः स सौभराट् 03,015.012a अद्य तं पापकर्माणं क्षुद्रं विश्वासघातिनम् 03,015.012c शिशुपालवधामर्षाद् गमयिष्ये यमक्षयम् 03,015.013a मम पापस्वभावेन भ्राता येन निपातितः 03,015.013c शिशुपालो महीपालस् तं वधिष्ये महीतले 03,015.014a भ्राता बालश् च राजा च न च संग्राममूर्धनि 03,015.014c प्रमत्तश् च हतो वीरस् तं हनिष्ये जनार्दनम् 03,015.015a एवमादि महाराज विलप्य दिवम् आस्थितः 03,015.015c कामगेन स सौभेन क्षिप्त्वा मां कुरुनन्दन 03,015.015d*0075_01 गतः कौरव्य दुष्टात्मा मार्तिकावतिको नृपः 03,015.016a तम् अश्रौषम् अहं गत्वा यथा वृत्तः सुदुर्मतिः 03,015.016c मयि कौरव्य दुष्टात्मा मार्त्तिकावतको नृपः 03,015.017a ततो ऽहम् अपि कौरव्य रोषव्याकुललोचनः 03,015.017c निश्चित्य मनसा राजन् वधायास्य मनो दधे 03,015.018a आनर्तेषु विमर्दं च क्षेपं चात्मनि कौरव 03,015.018c प्रवृद्धम् अवलेपं च तस्य दुष्कृतकर्मणः 03,015.019a ततः सौभवधायाहं प्रतस्थे पृथिवीपते 03,015.019c स मया सागरावर्ते दृष्ट आसीत् परीप्सता 03,015.020a ततः प्रध्माप्य जलजं पाञ्चजन्यम् अहं नृप 03,015.020c आहूय शाल्वं समरे युद्धाय समवस्थितः 03,015.021a सुमुहूर्तम् अभूद् युद्धं तत्र मे दानवैः सह 03,015.021c वशीभूताश् च मे सर्वे भूतले च निपातिताः 03,015.022a एतत् कार्यं महाबाहो येनाहं नागमं तदा 03,015.022c श्रुत्वैव हास्तिनपुरं द्यूतं चाविनयोत्थितम् 03,015.022d*0076_01 द्रुतम् आगतवान् युष्मान् द्रष्टुकामः सुदुःखितान् 03,015.022d*0077_01 श्रुत्वैव तत् क्षणं वेगाद् आगतो ऽहं नराधिप 03,016.001 युधिष्ठिर उवाच 03,016.001a वासुदेव महाबाहो विस्तरेण महामते 03,016.001c सौभस्य वधम् आचक्ष्व न हि तृप्यामि कथ्यतः 03,016.002 वासुदेव उवाच 03,016.002a हतं श्रुत्वा महाबाहो मया श्रौतश्रवं नृपम् 03,016.002c उपायाद् भरतश्रेष्ठ शाल्वो द्वारवतीं पुरीम् 03,016.003a अरुन्धत् तां सुदुष्टात्मा सर्वतः पाण्डुनन्दन 03,016.003c शाल्वो वैहायसं चापि तत् पुरं व्यूह्य विष्ठितः 03,016.004a तत्रस्थो ऽथ महीपालो योधयाम् आस तां पुरीम् 03,016.004c अभिसारेण सर्वेण तत्र युद्धम् अवर्तत 03,016.005a पुरी समन्ताद् विहिता सपताका सतोरणा 03,016.005c सचक्रा सहुडा चैव सयन्त्रखनका तथा 03,016.006a सोपतल्पप्रतोलीका साट्टाट्टालकगोपुरा 03,016.006c सकचग्रहणी चैव सोल्कालातावपोथिका 03,016.007a सोष्ट्रिका भरतश्रेष्ठ सभेरीपणवानका 03,016.007c समित्तृणकुशा राजन् सशतघ्नीकलाङ्गला 03,016.008a सभुशुण्ड्यश्मलगुडा सायुधा सपरश्वधा 03,016.008c लोहचर्मवती चापि साग्निः सहुडशृङ्गिका 03,016.009a शास्त्रदृष्टेन विधिना संयुक्ता भरतर्षभ 03,016.009c द्रव्यैर् अनेकैर् विविधैर् गदसाम्बोद्धवादिभिः 03,016.010a पुरुषैः कुरुशार्दूल समर्थैः प्रतिबाधने 03,016.010c अभिख्यातकुलैर् वीरैर् दृष्टवीर्यैश् च संयुगे 03,016.011a मध्यमेन च गुल्मेन रक्षिता सारसंज्ञिता 03,016.011c उत्क्षिप्तगुल्मैश् च तथा हयैश् चैव पदातिभिः 03,016.012a आघोषितं च नगरे न पातव्या सुरेति ह 03,016.012c प्रमादं परिरक्षद्भिर् उग्रसेनोद्धवादिभिः 03,016.013a प्रमत्तेष्व् अभिघातं हि कुर्याच् छाल्वो नराधिपः 03,016.013c इति कृत्वाप्रमत्तास् ते सर्वे वृष्ण्यन्धकाः स्थिताः 03,016.014a आनर्ताश् च तथा सर्वे नटनर्तकगायनाः 03,016.014c बहिर् विवासिताः सर्वे रक्षद्भिर् वित्तसंचयान् 03,016.015a संक्रमा भेदिताः सर्वे नावश् च प्रतिषेधिताः 03,016.015c परिखाश् चापि कौरव्य कीलैः सुनिचिताः कृताः 03,016.016a उदपानाः कुरुश्रेष्ठ तथैवाप्य् अम्बरीषकाः 03,016.016c समन्तात् क्रोशमात्रं च कारिता विषमा च भूः 03,016.016d*0078_01 संक्रमा भेदिताः सर्वे प्राकाराश् च नवीकृताः 03,016.017a प्रकृत्या विषमं दुर्गं प्रकृत्या च सुरक्षितम् 03,016.017c प्रकृत्या चायुधोपेतं विशेषेण तदानघ 03,016.018a सुरक्षितं सुगुप्तं च सर्वायुधसमन्वितम् 03,016.018c तत् पुरं भरतश्रेष्ठ यथेन्द्रभवनं तथा 03,016.019a न चामुद्रो ऽभिनिर्याति न चामुद्रः प्रवेश्यते 03,016.019c वृष्ण्यन्धकपुरे राजंस् तदा सौभसमागमे 03,016.020a अनु रथ्यासु सर्वासु चत्वरेषु च कौरव 03,016.020c बलं बभूव राजेन्द्र प्रभूतगजवाजिमत् 03,016.021a दत्तवेतनभक्तं च दत्तायुधपरिच्छदम् 03,016.021c कृतापदानं च तदा बलम् आसीन् महाभुज 03,016.022a न कुप्यवेतनी कश् चिन् न चातिक्रान्तवेतनी 03,016.022c नानुग्रहभृतः कश् चिन् न चादृष्टपराक्रमः 03,016.023a एवं सुविहिता राजन् द्वारका भूरिदक्षिणैः 03,016.023c आहुकेन सुगुप्ता च राज्ञा राजीवलोचन 03,017.001 वासुदेव उवाच 03,017.001a तां तूपयात्वा राजेन्द्र शाल्वः सौभपतिस् तदा 03,017.001c प्रभूतनरनागेन बलेनोपविवेश ह 03,017.002a समे निविष्टा सा सेना प्रभूतसलिलाशये 03,017.002c चतुरङ्गबलोपेता शाल्वराजाभिपालिता 03,017.003a वर्जयित्वा श्मशानानि देवतायतनानि च 03,017.003c वल्मीकांश् चैव चैत्यांश् च तन्निविष्टम् अभूद् बलम् 03,017.004a अनीकानां विभागेन पन्थानः षट् कृताभवन् 03,017.004c प्रवणा नव चैवासञ् शाल्वस्य शिबिरे नृप 03,017.005a सर्वायुधसमोपेतं सर्वशस्त्रविशारदम् 03,017.005c रथनागाश्वकलिलं पदातिध्वजसंकुलम् 03,017.006a तुष्टपुष्टजनोपेतं वीरलक्षणलक्षितम् 03,017.006c विचित्रध्वजसंनाहं विचित्ररथकार्मुकम् 03,017.007a संनिवेश्य च कौरव्य द्वारकायां नरर्षभ 03,017.007c अभिसारयाम् आस तदा वेगेन पतगेन्द्रवत् 03,017.008a तदापतन्तं संदृश्य बलं शाल्वपतेस् तदा 03,017.008c निर्याय योधयाम् आसुः कुमारा वृष्णिनन्दनाः 03,017.009a असहन्तो ऽभियानं तच् छाल्वराजस्य कौरव 03,017.009c चारुदेष्णश् च साम्बश् च प्रद्युम्नश् च महारथः 03,017.010a ते रथैर् दंशिताः सर्वे विचित्राभरणध्वजाः 03,017.010c संसक्ताः शाल्वराजस्य बहुभिर् योधपुंगवैः 03,017.011a गृहीत्वा तु धनुः साम्बः शाल्वस्य सचिवं रणे 03,017.011c योधयाम् आस संहृष्टः क्षेमवृद्धिं चमूपतिम् 03,017.012a तस्य बाणमयं वर्षं जाम्बवत्याः सुतो महत् 03,017.012c मुमोच भरतश्रेष्ठ यथा वर्षं सहस्रदृक् 03,017.013a तद् बाणवर्षं तुमुलं विषेहे स चमूपतिः 03,017.013c क्षेमवृद्धिर् महाराज हिमवान् इव निश्चलः 03,017.014a ततः साम्बाय राजेन्द्र क्षेमवृद्धिर् अपि स्म ह 03,017.014c मुमोच मायाविहितं शरजालं महत्तरम् 03,017.015a ततो मायामयं जालं माययैव विदार्य सः 03,017.015c साम्बः शरसहस्रेण रथम् अस्याभ्यवर्षत 03,017.016a ततः स विद्धः साम्बेन क्षेमवृद्धिश् चमूपतिः 03,017.016c अपायाज् जवनैर् अश्वैः साम्बबाणप्रपीडितः 03,017.017a तस्मिन् विप्रद्रुते क्रूरे शाल्वस्याथ चमूपतौ 03,017.017c वेगवान् नाम दैतेयः सुतं मे ऽभ्यद्रवद् बली 03,017.018a अभिपन्नस् तु राजेन्द्र साम्बो वृष्णिकुलोद्वहः 03,017.018c वेगं वेगवतो राजंस् तस्थौ वीरो विधारयन् 03,017.019a स वेगवति कौन्तेय साम्बो वेगवतीं गदाम् 03,017.019c चिक्षेप तरसा वीरो व्याविध्य सत्यविक्रमः 03,017.020a तया त्व् अभिहतो राजन् वेगवान् अपतद् भुवि 03,017.020c वातरुग्ण इव क्षुण्णो जीर्णमूलो वनस्पतिः 03,017.021a तस्मिन् निपतिते वीरे गदानुन्ने महासुरे 03,017.021c प्रविश्य महतीं सेनां योधयाम् आस मे सुतः 03,017.022a चारुदेष्णेन संसक्तो विविन्ध्यो नाम दानवः 03,017.022c महारथः समाज्ञातो महाराज महाधनुः 03,017.023a ततः सुतुमुलं युद्धं चारुदेष्णविविन्ध्ययोः 03,017.023c वृत्रवासवयो राजन् यथा पूर्वं तथाभवत् 03,017.024a अन्योन्यस्याभिसंक्रुद्धाव् अन्योन्यं जघ्नतुः शरैः 03,017.024c विनदन्तौ महाराज सिंहाव् इव महाबलौ 03,017.025a रौक्मिणेयस् ततो बाणम् अग्न्यर्कोपमवर्चसम् 03,017.025c अभिमन्त्र्य महास्त्रेण संदधे शत्रुनाशनम् 03,017.026a स विविन्ध्याय सक्रोधः समाहूय महारथः 03,017.026c चिक्षेप मे सुतो राजन् स गतासुर् अथापतत् 03,017.027a विविन्ध्यं निहतं दृष्ट्वा तां च विक्षोभितां चमूम् 03,017.027c कामगेन स सौभेन शाल्वः पुनर् उपागमत् 03,017.028a ततो व्याकुलितं सर्वं द्वारकावासि तद् बलम् 03,017.028c दृष्ट्वा शाल्वं महाबाहो सौभस्थं पृथिवीगतम् 03,017.029a ततो निर्याय कौन्तेय व्यवस्थाप्य च तद् बलम् 03,017.029c आनर्तानां महाराज प्रद्युम्नो वाक्यम् अब्रवीत् 03,017.030a सर्वे भवन्तस् तिष्ठन्तु सर्वे पश्यन्तु मां युधि 03,017.030c निवारयन्तं संग्रामे बलात् सौभं सराजकम् 03,017.031a अहं सौभपतेः सेनाम् आयसैर् भुजगैर् इव 03,017.031c धनुर्भुजविनिर्मुक्तैर् नाशयाम्य् अद्य यादवाः 03,017.032a आश्वसध्वं न भीः कार्या सौभराड् अद्य नश्यति 03,017.032c मयाभिपन्नो दुष्टात्मा ससौभो विनशिष्यति 03,017.033a एवं ब्रुवति संहृष्टे प्रद्युम्ने पाण्डुनन्दन 03,017.033c विष्ठितं तद् बलं वीर युयुधे च यथासुखम् 03,018.001 वासुदेव उवाच 03,018.001a एवम् उक्त्वा रौक्मिणेयो यादवान् भरतर्षभ 03,018.001c दंशितैर् हरिभिर् युक्तं रथम् आस्थाय काञ्चनम् 03,018.002a उच्छ्रित्य मकरं केतुं व्यात्ताननम् अलंकृतम् 03,018.002c उत्पतद्भिर् इवाकाशं तैर् हयैर् अन्वयात् परान् 03,018.003a विक्षिपन् नादयंश् चापि धनुःश्रेष्ठं महाबलः 03,018.003c तूणखड्गधरः शूरो बद्धगोधाङ्गुलित्रवान् 03,018.004a स विद्युच्चलितं चापं विहरन् वै तलात् तलम् 03,018.004c मोहयाम् आस दैतेयान् सर्वान् सौभनिवासिनः 03,018.005a नास्य विक्षिपतश् चापं संदधानस्य चासकृत् 03,018.005c अन्तरं ददृशे कश् चिन् निघ्नतः शात्रवान् रणे 03,018.006a मुखस्य वर्णो न विकल्पते ऽस्य; चेलुश् च गात्राणि न चापि तस्य 03,018.006c सिंहोन्नतं चाप्य् अभिगर्जतो ऽस्य; शुश्राव लोको ऽद्भुतरूपम् अग्र्यम् 03,018.007a जलेचरः काञ्चनयष्टिसंस्थो; व्यात्ताननः सर्वतिमिप्रमाथी 03,018.007c वित्रासयन् राजति वाहमुख्ये; शाल्वस्य सेनाप्रमुखे ध्वजाग्र्यः 03,018.008a ततः स तूर्णं निष्पत्य प्रद्युम्नः शत्रुकर्शनः 03,018.008c शाल्वम् एवाभिदुद्राव विधास्यन् कलहं नृप 03,018.009a अभियानं तु वीरेण प्रद्युम्नेन महाहवे 03,018.009c नामर्षयत संक्रुद्धः शाल्वः कुरुकुलोद्वह 03,018.010a स रोषमदमत्तो वै कामगाद् अवरुह्य च 03,018.010c प्रद्युम्नं योधयाम् आस शाल्वः परपुरंजयः 03,018.011a तयोः सुतुमुलं युद्धं शाल्ववृष्णिप्रवीरयोः 03,018.011c समेता ददृशुर् लोका बलिवासवयोर् इव 03,018.012a तस्य मायामयो वीर रथो हेमपरिष्कृतः 03,018.012c सध्वजः सपताकश् च सानुकर्षः सतूणवान् 03,018.013a स तं रथवरं श्रीमान् समारुह्य किल प्रभो 03,018.013c मुमोच बाणान् कौरव्य प्रद्युम्नाय महाबलः 03,018.014a ततो बाणमयं वर्षं व्यसृजत् तरसा रणे 03,018.014c प्रद्युम्नो भुजवेगेन शाल्वं संमोहयन्न् इव 03,018.015a स तैर् अभिहतः संख्ये नामर्षयत सौभराट् 03,018.015c शरान् दीप्ताग्निसंकाशान् मुमोच तनये मम 03,018.015d*0079_01 तान् आपतत (सिच्!) बाणौघान् स चिच्छेद महाबलः 03,018.015d*0079_02 ततश् चान्य्ठशरान् दीप्तान् प्रचिक्षेप सुते मम 03,018.016a स शाल्वबाणइ राजेन्द्र विद्धो रुक्मिणिनन्दनः 03,018.016c मुमोच बाणं त्वरितो मर्मभेदिनम् आहवे 03,018.017a तस्य वर्म विभिद्याशु स बाणो मत्सुतेरितः 03,018.017c बिभेद हृदयं पत्री स पपात मुमोह च 03,018.018a तस्मिन् निपतिते वीरे शाल्वराजे विचेतसि 03,018.018c संप्राद्रवन् दानवेन्द्रा दारयन्तो वसुंधराम् 03,018.019a हाहाकृतम् अभूत् सैन्यं शाल्वस्य पृथिवीपते 03,018.019c नष्टसंज्ञे निपतिते तदा सौभपतौ नृप 03,018.020a तत उत्थाय कौरव्य प्रतिलभ्य च चेतनाम् 03,018.020c मुमोच बाणं तरसा प्रद्युम्नाय महाबलः 03,018.021a तेन विद्धो महाबाहुः प्रद्युम्नः समरे स्थितः 03,018.021c जत्रुदेशे भृशं वीरो व्यवासीदद् रथे तदा 03,018.022a तं स विद्ध्वा महाराज शाल्वो रुक्मिणिनन्दनम् 03,018.022c ननाद सिंहनादं वै नादेनापूरयन् महीम् 03,018.023a ततो मोहं समापन्ने तनये मम भारत 03,018.023c मुमोच बाणांस् त्वरितः पुनर् अन्यान् दुरासदान् 03,018.024a स तैर् अभिहतो बाणैर् बहुभिस् तेन मोहितः 03,018.024c निश्चेष्टः कौरवश्रेष्ठ प्रद्युम्नो ऽभूद् रणाजिरे 03,019.001 वासुदेव उवाच 03,019.001a शाल्वबाणार्दिते तस्मिन् प्रद्युम्ने बलिनां वरे 03,019.001c वृष्णयो भग्नसंकल्पा विव्यथुः पृतनागताः 03,019.002a हाहाकृतम् अभूत् सार्वं वृष्ण्यन्धकबलं तदा 03,019.002c प्रद्युम्ने पतिते राजन् परे च मुदिताभवन् 03,019.003a तं तथा मोहितं दृष्ट्वा सारथिर् जवनैर् हयैः 03,019.003c रणाद् अपाहरत् तूर्णं शिक्षितो दारुकिस् ततः 03,019.004a नातिदूरापयाते तु रथे रथवरप्रणुत् 03,019.004c धनुर् गृहीत्वा यन्तारं लब्धसंज्ञो ऽब्रवीद् इदम् 03,019.005a सौते किं ते व्यवसितं कस्माद् यासि पराङ्मुखः 03,019.005c नैष वृष्णिप्रवीराणाम् आहवे धर्म उच्यते 03,019.006a कच्चित् सौते न ते मोहः शाल्वं दृष्ट्वा महाहवे 03,019.006c विषादो वा रणं दृष्ट्वा ब्रूहि मे त्वं यथातथम् 03,019.007 सूत उवाच 03,019.007a जानार्दने न मे मोहो नापि मे भयम् आविशत् 03,019.007c अतिभारं तु ते मन्ये शाल्वं केशवनन्दन 03,019.008a सो ऽपयामि शनैर् वीर बलवान् एष पापकृत् 03,019.008c मोहितश् च रणे शूरो रक्ष्यः सारथिना रथी 03,019.009a आयुष्मंस् त्वं मया नित्यं रक्षितव्यस् त्वयाप्य् अहम् 03,019.009c रक्षितव्यो रथी नित्यम् इति कृत्वापयाम्य् अहम् 03,019.010a एकश् चासि महाबाहो बहवश् चापि दानवाः 03,019.010c नसमं रौक्मिणेयाहं रणं मत्वापयाम्य् अहम् 03,019.011 वासुदेव उवाच 03,019.011a एवं ब्रुवति सूते तु तदा मकरकेतुमान् 03,019.011c उवाच सूतं कौरव्य निवर्तय रथं पुनः 03,019.012a दारुकात्मज मैवं त्वं पुनः कार्षीः कथं चन 03,019.012c व्यपयानं रणात् सौते जीवतो मम कर्हि चित् 03,019.013a न स वृष्णिकुले जातो यो वै त्यजति संगरम् 03,019.013c यो वा निपतितं हन्ति तवास्मीति च वादिनम् 03,019.014a तथा स्त्रियं वै यो हन्ति वृद्धं बालं तथैव च 03,019.014c विरथं विप्रकीर्णं च भग्नशस्त्रायुधं तथा 03,019.015a त्वं च सूतकुले जातो विनीतः सूतकर्मणि 03,019.015c धर्मज्ञश् चासि वृष्णीनाम् आहवेष्व् अपि दारुके 03,019.016a स जानंश् चरितं कृत्स्नं वृष्णीनां पृतनामुखे 03,019.016c अपयानं पुनः सौते मैवं कार्षीः कथं चन 03,019.017a अपयातं हतं पृष्ठे भीतं रणपलायिनम् 03,019.017c गदाग्रजो दुराधर्षः किं मां वक्ष्यति माधवः 03,019.018a केशवस्याग्रजो वापि नीलवासा मदोत्कटः 03,019.018c किं वक्ष्यति महाबाहुर् बलदेवः समागतः 03,019.019a किं वक्ष्यति शिनेर् नप्ता नरसिंहो महाधनुः 03,019.019c अपयातं रणात् सौते साम्बश् च समितिंजयः 03,019.020a चारुदेष्णश् च दुर्धर्षस् तथैव गदसारणौ 03,019.020c अक्रूरश् च महाबाहुः किं मां वक्ष्यति सारथे 03,019.021a शूरं संभावितं सन्तं नित्यं पुरुषमानिनम् 03,019.021c स्त्रियश् च वृष्णीवीराणां किं मां वक्ष्यन्ति संगताः 03,019.022a प्रद्युम्नो ऽयम् उपायाति भीतस् त्यक्त्वा महाहवम् 03,019.022c धिग् एनम् इति वक्ष्यन्ति न तु वक्ष्यन्ति साध्व् इति 03,019.023a धिग् वाचा परिहासो ऽपि मम वा मद्विधस्य वा 03,019.023c मृत्युनाभ्यधिकः सौते स त्वं मा व्यपयाः पुनः 03,019.024a भारं हि मयि संन्यस्य यातो मधुनिहा हरिः 03,019.024c यज्ञं भरतसिंहस्य पार्थस्यामिततेजसः 03,019.025a कृतवर्मा मया वीरो निर्यास्यन्न् एव वारितः 03,019.025c शाल्वं निवारयिष्ये ऽहं तिष्ठ त्वम् इति सूतज 03,019.026a स च संभावयन् मां वै निवृत्तो हृदिकात्मजः 03,019.026c तं समेत्य रणं त्यक्त्वा किं वक्ष्यामि महारथम् 03,019.027a उपयातं दुराधर्षं शङ्खचक्रगदाधरम् 03,019.027c पुरुषं पुण्डरीकाक्षं किं वक्ष्यामि महाभुजम् 03,019.028a सात्यकिं बलदेवं च ये चान्ये ऽन्धकवृष्णयः 03,019.028c मया स्पर्धन्ति सततं किं नु वक्ष्यामि तान् अहम् 03,019.029a त्यक्त्वा रणम् इमं सौते पृष्ठतो ऽभ्याहतः शरैः 03,019.029c त्वयापनीतो विवशो न जीवेयं कथं चन 03,019.030a स निवर्त रथेनाशु पुनर् दारुकनन्दन 03,019.030c न चैतद् एवं कर्तव्यम् अथापत्सु कथं चन 03,019.031a न जीवितम् अहं सौते बहु मन्ये कदा चन 03,019.031c अपयातो रणाद् भीतः पृष्ठतो ऽभ्याहतः शरैः 03,019.032a कदा वा सूतपुत्र त्वं जानीषे मां भयार्दितम् 03,019.032c अपयातं रणं हित्वा यथा कापुरुषं तथा 03,019.033a न युक्तं भवता त्यक्तुं संग्रामं दारुकात्मज 03,019.033c मयि युद्धार्थिनि भृशं स त्वं याहि यतो रणम् 03,020.001 वासुदेव उवाच 03,020.001a एवम् उक्तस् तु कौन्तेय सूतपुत्रस् तदा मृधे 03,020.001c प्रद्युम्नम् अब्रवीच् छ्लक्ष्णं मधुरं वाक्यम् अञ्जसा 03,020.002a न मे भयं रौक्मिणेय संग्रामे यच्छतो हयान् 03,020.002c युद्धज्ञश् चास्मि वृष्णीनां नात्र किं चिद् अतो ऽन्यथा 03,020.003a आयुष्मन्न् उपदेशस् तु सारथ्ये वर्ततां स्मृतः 03,020.003c सर्वार्थेषु रथी रक्ष्यस् त्वं चापि भृशपीडितः 03,020.004a त्वं हि शाल्वप्रयुक्तेन पत्रिणाभिहतो भृशम् 03,020.004c कश्मलाभिहतो वीर ततो ऽहम् अपयातवान् 03,020.005a स त्वं सात्वतमुख्याद्य लब्धसंज्ञो यदृच्छया 03,020.005c पश्य मे हयसंयाने शिक्षां केशवनन्दन 03,020.006a दारुकेणाहम् उत्पन्नो यथावच् चैव शिक्षितः 03,020.006c वीतभीः प्रविशाम्य् एतां शाल्वस्य महतीं चमूम् 03,020.007a एवम् उक्त्वा ततो वीर हयान् संचोद्य संगरे 03,020.007c रश्मिभिश् च समुद्यम्य जवेनाभ्यपतत् तदा 03,020.008a मण्डलानि विचित्राणि यमकानीतराणि च 03,020.008c सव्यानि च विचित्राणि दक्षिणानि च सर्वशः 03,020.009a प्रतोदेनाहता राजन् रश्मिभिश् च समुद्यताः 03,020.009c उत्पतन्त इवाकाशं विबभुस् ते हयोत्तमाः 03,020.010a ते हस्तलाघवोपेतं विज्ञाय नृप दारुकिम् 03,020.010c दह्यमाना इव तदा पस्पृशुश् चरणैर् महीम् 03,020.011a सो ऽपसव्यां चमूं तस्य शाल्वस्य भरतर्षभ 03,020.011c चकार नातियत्नेन तद् अद्भुतम् इवाभवत् 03,020.012a अमृष्यमाणो ऽपसव्यं प्रद्युम्नेन स सौभराट् 03,020.012c यन्तारम् अस्य सहसा त्रिभिर् बाणैः समर्पयत् 03,020.013a दारुकस्य सुतस् तं तु बाणवेगम् अचिन्तयन् 03,020.013c भूय एव महाबाहो प्रययौ हयसंमतः 03,020.014a ततो बाणान् बहुविधान् पुनर् एव स सौभराट् 03,020.014c मुमोच तनये वीरे मम रुक्मिणिनन्दने 03,020.015a तान् अप्राप्त्ठशितैर् बाणैश् चिच्छेद परवीरहा 03,020.015c रौक्मिणेयः स्मितं कृत्वा दर्शयन् हस्तलाघवम् 03,020.016a छिन्नान् दृष्ट्वा तु तान् बाणान् प्रद्युम्नेन स सौभराट् 03,020.016c आसुरीं दारुणीं मायाम् आस्थाय व्यसृजच् छरान् 03,020.017a प्रयुज्यमानम् आज्ञाय दैतेयास्त्रं महाबलः 03,020.017c ब्रह्मास्त्रेणान्तरा छित्त्वा मुमोचान्यान् पतत्रिणः 03,020.018a ते तद् अस्त्रं विधूयाशु विव्यधू रुधिराशनाः 03,020.018c शिरस्य् उरसि वक्त्रे च स मुमोह पपात च 03,020.019a तस्मिन् निपतिते क्षुद्रे शाल्वे बाणप्रपीडिते 03,020.019c रौक्मिणेयो ऽपरं बाणं संदधे शत्रुनाशनम् 03,020.020a तम् अर्चितं सर्वदाशार्हपूगैर्; आशीर्भिर् अर्कज्वलनप्रकाशम् 03,020.020c दृष्ट्वा शरं ज्याम् अभिनीयमानं; बभूव हाहाकृतम् अन्तरिक्षम् 03,020.021a ततो देवगणाः सर्वे सेन्द्राः सह धनेश्वराः 03,020.021c नारदं प्रेषयाम् आसुः श्वसनं च महाबलम् 03,020.022a तौ रौक्मिणेयम् आगम्य वचो ऽब्रूतां दिवौकसाम् 03,020.022c नैष वध्यस् त्वया वीर शाल्वराजः कथं चन 03,020.023a संहरस्व पुनर् बाणम् अवध्यो ऽयं त्वया रणे 03,020.023c एतस्य हि शरस्याजौ नावध्यो ऽस्ति पुमान् क्व चित् 03,020.024a मृत्युर् अस्य महाबाहो रणे देवकिनन्दनः 03,020.024c कृष्णः संकल्पितो धात्रा तन् न मिथ्या भवेद् इति 03,020.025a ततः परमसंहृष्टः प्रद्युम्नः शरम् उत्तमम् 03,020.025c संजहार धनुःश्रेष्ठात् तूणे चैव न्यवेशयत् 03,020.026a तत उत्थाय राजेन्द्र शाल्वः परमदुर्मनाः 03,020.026c व्यपायात् सबलस् तूर्णं प्रद्युम्नशरपीडितः 03,020.027a स द्वारकां परित्यज्य क्रूरो वृष्णिभिर् अर्दितः 03,020.027c सौभम् आस्थाय राजेन्द्र दिवम् आचक्रमे तदा 03,021.001 वासुदेव उवाच 03,021.001a आनर्तनगरं मुक्तं ततो ऽहम् अगमं तदा 03,021.001c महाक्रतौ राजसूये निवृत्ते नृपते तव 03,021.002a अपश्यं द्वारकां चाहं महाराज हतत्विषम् 03,021.002c निःस्वाध्यायवषट्कारां निर्भूषणवरस्त्रियम् 03,021.003a अनभिज्ञेयरूपाणि द्वारकोपवनानि च 03,021.003c दृष्ट्वा शङ्कोपपन्नो ऽहम् अपृच्छं हृदिकात्मजम् 03,021.004a अस्वस्थनरनारीकम् इदं वृष्णिपुरं भृषम् 03,021.004c किम् इदं नरशार्दूल श्रोतुम् इच्छामहे वयम् 03,021.005a एवम् उक्तस् तु स मया विस्तरेणेदम् अब्रवीत् 03,021.005c रोधं मोक्षं च शाल्वेन हार्दिक्यो राजसत्तम 03,021.006a ततो ऽहं कौरवश्रेष्ठ श्रुत्वा सर्वम् अशेषतः 03,021.006c विनाशे शाल्वराजस्य तदैवाकरवं मतिम् 03,021.007a ततो ऽहं भरतश्रेष्ठ समाश्वास्य पुरे जनम् 03,021.007c राजानम् आहुकं चैव तथैवानकदुन्दुभिम् 03,021.007e सर्ववृष्णिप्रवीरांश् च हर्षयन्न् अब्रुवं तदा 03,021.008a अप्रमादः सदा कार्यो नगरे यादवर्षभाः 03,021.008c शाल्वराजविनाशाय प्रयातं मां निबोधत 03,021.009a नाहत्वा तं निवर्तिष्ये पुरीं द्वारवतीं प्रति 03,021.009c सशाल्वं सौभनगरं हत्वा द्रष्टास्मि वः पुनः 03,021.009e त्रिसामा हन्यताम् एषा दुन्दुभिः शत्रुभीषणी 03,021.010a ते मयाश्वासिता वीरा यथावद् भरतर्षभ 03,021.010c सर्वे माम् अब्रुवन् हृष्टाः प्रयाहि जहि शात्रवान् 03,021.011a तैः प्रहृष्टात्मभिर् वीरैर् आशीर्भिर् अभिनन्दितः 03,021.011c वाचयित्वा द्विजश्रेष्ठान् प्रणम्य शिरसाहुकम् 03,021.012a सैन्यसुग्रीवयुक्तेन रथेनानादयन् दिशः 03,021.012c प्रध्माप्य शङ्खप्रवरं पाञ्चजन्यम् अहं नृप 03,021.013a प्रयातो ऽस्मि नरव्याघ्र बलेन महता वृतः 03,021.013c कॢप्तेन चतुरङ्गेण बलेन जितकाशिना 03,021.014a समतीत्य बहून् देशान् गिरींश् च बहुपादपान् 03,021.014c सरांसि सरितश् चैव मार्त्तिकावतम् आसदम् 03,021.015a तत्राश्रौषं नरव्याघ्र शाल्वं नगरम् अन्तिकात् 03,021.015c प्रयातं सौभम् आस्थाय तम् अहं पृष्ठतो ऽन्वयाम् 03,021.015d*0080_01 दृष्टवान् अस्मि राजेन्द्र साल्वराजम् अथान्तिके 03,021.016a ततः सागरम् आसाद्य कुक्षौ तस्य महोर्मिणः 03,021.016c समुद्रनाभ्यां शाल्वो ऽभूत् सौभम् आस्थाय शत्रुहन् 03,021.016d*0081_01 स माम् आलोक्य सहसा सेनां स्वां प्राहिणोन् मृधे 03,021.016d*0081_02 मद्बाहुना च सेनायां शिष्टायां किं चिद् एव च 03,021.017a स समालोक्य दूरान् मां स्मयन्न् इव युधिष्ठिर 03,021.017c आह्वयाम् आस दुष्टात्मा युद्धायैव मुहुर् मुहुः 03,021.018a तस्य शार्ङ्गविनिर्मुक्तैर् बहुभिर् मर्मभेदिभिः 03,021.018c पुरं नासाद्यत शरैस् ततो मां रोष आविशत् 03,021.019a स चापि पापप्रकृतिर् दैतेयापसदो नृप 03,021.019c मय्य् अवर्षत दुर्धर्षः शरधाराः सहस्रशः 03,021.020a सैनिकान् मम सूतं च हयांश् च समवाकिरत् 03,021.020c अचिन्तयन्तस् तु शरान् वयं युध्याम भारत 03,021.021a ततः शतसहस्राणि शराणां नतपर्वणाम् 03,021.021c चिक्षिपुः समरे वीरा मयि शाल्वपदानुगाः 03,021.022a ते हयान् मे रथं चैव तदा दारुकम् एव च 03,021.022c छादयाम् आसुर् असुरा बाणैर् मर्मविभेदिभिः 03,021.023a न हया न रथो वीर न यन्ता मम दारुकः 03,021.023c अदृश्यन्त शरैश् छन्नास् तथाहं सैनिकाश् च मे 03,021.024a ततो ऽहम् अपि कौरव्य शराणाम् अयुतान् बहून् 03,021.024c अभिमन्त्रितानां धनुषा दिव्येन विधिनाक्षिपम् 03,021.025a न तत्र विषयस् त्व् आसीन् मम सैन्यस्य भारत 03,021.025c खे विषक्तं हि तत् सौभं क्रोशमात्र इवाभवत् 03,021.026a ततस् ते प्रेक्षकाः सर्वे रङ्गवाट इव स्थिताः 03,021.026c हर्षयाम् आसुर् उच्चैर् मां सिंहनादतलस्वनैः 03,021.027a मत्कार्मुकविनिर्मुक्ता दानवानां महारणे 03,021.027c अङ्गेषु रुधिराक्तास् ते विविशुः शलभा इव 03,021.028a ततो हलहलाशब्दः सौभमध्ये व्यवर्धत 03,021.028c वध्यतां विशिखैस् तीक्ष्णैः पततां च महार्णवे 03,021.029a ते निकृत्तभुजस्कन्धाः कबन्धाकृतिदर्शनाः 03,021.029c नदन्तो भैरवान् नादन् निपतन्ति स्म दानवाः 03,021.029d*0082_01 पतितास् ते ऽपि भक्ष्यन्ते समुद्राम्भोनिवासिभिः 03,021.030a ततो गोक्षीरकुन्देन्दुमृणालरजतप्रभम् 03,021.030c जलजं पाञ्चजन्यं वै प्राणेनाहम् अपूरयम् 03,021.031a तान् दृष्ट्वा पतितांस् तत्र शाल्वः सौभपतिस् तदा 03,021.031c मायायुद्धेन महता योधयाम् आस मां युधि 03,021.032a ततो हुडहुडाः प्रासाः शक्तिशूलपरश्वधाः 03,021.032b*0083_01 असयः शक्तिमुशलपाशार्ष्टिकणपाः शराः 03,021.032c पट्टिशाश् च भुशुण्ड्यश् च प्रापतन्न् अनिशं मयि 03,021.033a तान् अहं माययैवाशु प्रतिगृह्य व्यनाशयम् 03,021.033c तस्यां हतायां मायायां गिरिशृङ्गैर् अयोधयत् 03,021.034a ततो ऽभवत् तम इव प्रभातम् इव चाभवत् 03,021.034c दुर्दिनं सुदिनं चैव शीतम् उष्णं च भारत 03,021.034d*0084_01 अङ्गारपांशुवर्षं च शस्त्रवर्षं च भारत 03,021.035a एवं मायां विकुर्वाणो योधयाम् आस मां रिपुः 03,021.035c विज्ञाय तद् अहं सर्वं माययैव व्यनाशयम् 03,021.035d*0085_01 स मोहयाम् आस तदा मायया युधि दानवः 03,021.035d*0085_02 ततो हतायां च मया मायायां युधि दानवः 03,021.035e यथाकालं तु युद्धेन व्यधमं सर्वतः शरैः 03,021.036a ततो व्योम महाराज शतसूर्यम् इवाभवत् 03,021.036c शतचन्द्रं च कौन्तेय सहस्रायुततारकम् 03,021.037a ततो नाज्ञायत तदा दिवारात्रं तथा दिशः 03,021.037c ततो ऽहं मोहम् आपन्नः प्रज्ञास्त्रं समयोजयम् 03,021.037e ततस् तद् अस्त्रम् अस्त्रेण विधूतं शरतूलवत् 03,021.038a तथा तद् अभवद् युद्धं तुमुलं लोमहर्षणम् 03,021.038c लब्धालोकश् च राजेन्द्र पुनः शत्रुम् अयोधयम् 03,022.001 वासुदेव उवाच 03,022.001a एवं स पुरुषव्याघ्र शाल्वो राज्ञां महारिपुः 03,022.001c युध्यमानो मया संख्ये वियद् अभ्यागमत् पुनः 03,022.002a ततः शतघ्नीश् च महागदाश् च; दीप्तांश् च शूलान् मुसलान् असींश् च 03,022.002c चिक्षेप रोषान् मयि मन्दबुद्धिः; शाल्वो महाराज जयाभिकाङ्क्षी 03,022.003a तान् आशुगैर् आपततो ऽहम् आशु; निवार्य तूर्णं खगमान् ख एव 03,022.003c द्विधा त्रिधा चाच्छिनम् आशु मुक्तैस्; ततो ऽन्तरिक्षे निनदो बभूव 03,022.004a ततः शतसहस्रेण शराणां नतपर्वणाम् 03,022.004c दारुकं वाजिनश् चैव रथं च समवाकिरत् 03,022.005a ततो माम् अब्रवीद् वीर दारुको विह्वलन्न् इव 03,022.005c स्थातव्यम् इति तिष्ठामि शाल्वबाणप्रपीडितः 03,022.005d*0086_01 अवस्थातुं न शक्यामि अङ्गं मे व्यवसीदति 03,022.006a इति तस्य निशम्याहं सारथेः करुणं वचः 03,022.006c अवेक्षमाणो यन्तारम् अपश्यं शरपीडितम् 03,022.007a न तस्योरसि नो मूर्ध्नि न काये न भुजद्वये 03,022.007c अन्तरं पाण्डवश्रेष्ठ पश्यामि नहतं शरैः 03,022.008a स तु बाणवरोत्पीडाद् विस्रवत्य् असृग् उल्बणम् 03,022.008c अभिवृष्टो यथा मेघैर् गिरिर् गैरिकधातुमान् 03,022.008d*0087_01 शरैर् नानाविधाकारैर् दिव्यास्त्रप्रतिमन्त्रितैः 03,022.008d*0087_02 अस्त्रैः शस्त्रैश् च विविधैः खस्था ह्य् अन्तर्हिता अपि 03,022.009a अभीषुहस्तं तं दृष्ट्वा सीदन्तं सारथिं रणे 03,022.009c अस्तम्भयं महाबाहो शाल्वबाणप्रपीडितम् 03,022.010a अथ मां पुरुषः कश् चिद् द्वारकानिलयो ऽब्रवीत् 03,022.010c त्वरितो रथम् अभ्येत्य सौहृदाद् इव भारत 03,022.011a आहुकस्य वचो वीर तस्यैव परिचारकः 03,022.011c विषण्णः सन्नकण्ठो वै तन् निबोध युधिष्ठिर 03,022.012a द्वारकाधिपतिर् वीर आह त्वाम् आहुको वचः 03,022.012c केशवेह विजानीष्व यत् त्वां पितृसखो ऽब्रवीत् 03,022.013a उपयात्वाद्य शाल्वेन द्वारकां वृष्णिनन्दन 03,022.013c विषक्ते त्वयि दुर्धर्ष हतः शूरसुतो बलात् 03,022.014a तद् अलं साधु युद्धेन निवर्तस्व जनार्दन 03,022.014c द्वारकाम् एव रक्षस्व कार्यम् एतन् महत् तव 03,022.015a इत्य् अहं तस्य वचनं श्रुत्वा परमदुर्मनाः 03,022.015c निश्चयं नाधिगच्छामि कर्तव्यस्येतरस्य वा 03,022.016a सात्यकिं बलदेवं च प्रद्युम्नं च महारथम् 03,022.016c जगर्हे मनसा वीर तच् छ्रुत्वा विप्रियं वचः 03,022.017a अहं हि द्वारकायाश् च पितुश् च कुरुनन्दन 03,022.017c तेषु रक्षां समाधाय प्रयातः सौभपातने 03,022.018a बलदेवो महाबाहुः कच्चिज् जीवति शत्रुहा 03,022.018c सात्यकी रौक्मिणेयश् च चारुदेष्णश् च वीर्यवान् 03,022.018e साम्बप्रभृतयश् चैवेत्य् अहम् आसं सुदुर्मनाः 03,022.019a एतेषु हि नरव्याघ्र जीवत्सु न कथं चन 03,022.019c शक्यः शूरसुतो हन्तुम् अपि वज्रभृता स्वयम् 03,022.020a हतः शूरसुतो व्यक्तं व्यक्तं ते च परासवः 03,022.020c बलदेवमुखाः सर्वे इति मे निश्चिता मतिः 03,022.021a सो ऽहं सर्वविनाशं तं चिन्तयानो मुहुर् मुहुः 03,022.021c सुविह्वलो महाराज पुनः शाल्वम् अयोधयम् 03,022.022a ततो ऽपश्यं महाराज प्रपतन्तम् अहं तदा 03,022.022c सौभाच् छूरसुतं वीर ततो मां मोह आविशत् 03,022.023a तस्य रूपं प्रपततः पितुर् मम नराधिप 03,022.023c ययातेः क्षीणपुण्यस्य स्वर्गाद् इव महीतलम् 03,022.024a विशीर्णगलितोष्णीषः प्रकीर्णाम्बरमूर्धजः 03,022.024c प्रपतन् दृश्यते ह स्म क्षीणपुण्य इव ग्रहः 03,022.025a ततः शार्ङ्गं धनुःश्रेष्ठं करात् प्रपतितं मम 03,022.025c मोहात् सन्नश् च कौन्तेय रथोपस्थ उपाविशम् 03,022.026a ततो हाहाकृतं सर्वं सैन्यं मे गतचेतनम् 03,022.026c मां दृष्ट्वा रथनीडस्थं गतासुम् इव भारत 03,022.027a प्रसार्य बाहू पततः प्रसार्य चरणाव् अपि 03,022.027c रूपं पितुर् अपश्यं तच् छकुनेः पततो यथा 03,022.028a तं पतन्तं महाबाहो शूलपट्टिशपाणयः 03,022.028c अभिघ्नन्तो भृशं वीरा मम चेतो व्यकम्पयन् 03,022.029a ततो मुहूर्तात् प्रतिलभ्य संज्ञाम्; अहं तदा वीर महाविमर्दे 03,022.029c न तत्र सौभं न रिपुं न शाल्वं; पश्यामि वृद्धं पितरं न चापि 03,022.030a ततो ममासीन् मनसि मायेयम् इति निश्चितम् 03,022.030c प्रबुद्धो ऽस्मि ततो भूयः शतशो विकिरञ् शरान् 03,023.001 वासुदेव उवाच 03,023.001a ततो ऽहं भरतश्रेष्ठ प्रगृह्य रुचिरं धनुः 03,023.001c शरैर् अपातयं सौभाच् छिरांसि विबुधद्विषाम् 03,023.002a शरांश् चाशीविषाकारान् ऊर्ध्वगांस् तिग्मतेजसः 03,023.002c अप्रैषं शाल्वराजाय शार्ङ्गमुक्तान् सुवाससः 03,023.003a ततो नादृश्यत तदा सौभं कुरुकुलोद्वह 03,023.003c अन्तर्हितं माययाभूत् ततो ऽहं विस्मितो ऽभवम् 03,023.004a अथ दानवसंघास् ते विकृताननमूर्धजाः 03,023.004c उदक्रोशन् महाराज विष्ठिते मयि भारत 03,023.005a ततो ऽस्त्रं शब्दसाहं वै त्वरमाणो महाहवे 03,023.005c अयोजयं तद्वधाय ततः शब्द उपारमत् 03,023.006a हतास् ते दानवाः सर्वे यैः स शब्द उदीरितः 03,023.006c शरैर् आदित्यसंकाशैर् ज्वलितैः शब्दसाधनैः 03,023.007a तस्मिन्न् उपरते शब्दे पुनर् एवान्यतो ऽभवत् 03,023.007c शब्दो ऽपरो महाराज तत्रापि प्राहरं शरान् 03,023.008a एवं दश दिशः सर्वास् तिर्यग् ऊर्ध्वं च भारत 03,023.008c नादयाम् आसुर् असुरास् ते चापि निहता मया 03,023.009a ततः प्राग्ज्योतिषं गत्वा पुनर् एव व्यदृश्यत 03,023.009c सौभं कामगमं वीर मोहयन् मम चक्षुषी 03,023.010a ततो लोकान्तकरणो दानवो वानराकृतिः 03,023.010c शिलावर्षेण सहसा महता मां समावृणोत् 03,023.011a सो ऽहं पर्वतवर्षेण वध्यमानः समन्ततः 03,023.011c वल्मीक इव राजेन्द्र पर्वतोपचितो ऽभवम् 03,023.012a ततो ऽहं पर्वतचितः सहयः सहसारथिः 03,023.012c अप्रख्यातिम् इयां राजन् सध्वजः पर्वतैश् चितः 03,023.013a ततो वृष्णिप्रवीरा ये ममासन् सैनिकास् तदा 03,023.013c ते भयार्ता दिशः सर्वाः सहसा विप्रदुद्रुवुः 03,023.014a ततो हाहाकृतं सर्वम् अभूत् किल विशां पते 03,023.014c द्यौश् च भूमिश् च खं चैवादृश्यमाने तथा मयि 03,023.015a ततो विषण्णमनसो मम राजन् सुहृज्जनाः 03,023.015c रुरुदुश् चुक्रुशुश् चैव दुःखशोकसमन्विताः 03,023.016a द्विषतां च प्रहर्षो ऽभूद् आर्तिश् चाद्विषताम् अपि 03,023.016c एवं विजितवान् वीर पश्चाद् अश्रौषम् अच्युत 03,023.017a ततो ऽहम् अस्त्रं दयितं सर्वपाषाणभेदनम् 03,023.017c वज्रम् उद्यम्य तान् सर्वान् पर्वतान् समशातयम् 03,023.018a ततः पर्वतभारार्ता मन्दप्राणविचेष्टिताः 03,023.018c हया मम महाराज वेपमाना इवाभवन् 03,023.019a मेघजालम् इवाकाशे विदार्याभ्युदितं रविम् 03,023.019c दृष्ट्वा मां बान्धवाः सर्वे हर्षम् आहारयन् पुनः 03,023.020a ततो माम् अब्रवीत् सूतः प्राञ्जलिः प्रणतो नृप 03,023.020c साधु संपश्य वार्ष्णेय शाल्वं सौभपतिं स्थितम् 03,023.021a अलं कृष्णावमन्यैनं साधु यत्नं समाचर 03,023.021c मार्दवं सखितां चैव शाल्वाद् अद्य व्यपाहर 03,023.022a जहि शाल्वं महाबाहो मैनं जीवय केशव 03,023.022c सर्वैः पराक्रमैर् वीर वध्यः शत्रुर् अमित्रहन् 03,023.023a न शत्रुर् अवमन्तव्यो दुर्बलो ऽपि बलीयसा 03,023.023c यो ऽपि स्यात् पीठगः कश् चित् किं पुनः समरे स्थितः 03,023.024a स त्वं पुरुषशार्दूल सर्वयत्नैर् इमं प्रभो 03,023.024c जहि वृष्णिकुलश्रेष्ठ मा त्वां कालो ऽत्यगात् पुनः 03,023.024d*0088_01 जितव्ठजामदग्न्यं यः कोटिवर्षगणान् बहून् 03,023.024d*0088_02 स एष नान्यैर् वध्यो हि त्वाम् ऋते नैव कैश् चन 03,023.025a नैष मार्दवसाध्यो वै मतो नापि सखा तव 03,023.025c येन त्वं योधितो वीर द्वारका चावमर्दिता 03,023.026a एवमादि तु कौन्तेय श्रुत्वाहं सारथेर् वचः 03,023.026c तत्त्वम् एतद् इति ज्ञात्वा युद्धे मतिम् अधारयम् 03,023.027a वधाय शाल्वराजस्य सौभस्य च निपातने 03,023.027c दारुकं चाब्रुवं वीर मुहूर्तं स्थीयताम् इति 03,023.028a ततो ऽप्रतिहतं दिव्यम् अभेद्यम् अतिवीर्यवत् 03,023.028c आग्नेयम् अस्त्रं दयितं सर्वसाहं महाप्रभम् 03,023.028d*0089_01 योजयं तत्र धनुषा दानवान्तकरं रणे 03,023.029a यक्षाणां राक्षसानां च दानवानां च संयुगे 03,023.029c राज्ञां च प्रतिलोमानां भस्मान्तकरणं महत् 03,023.030a क्षुरान्तम् अमलं चक्रं कालान्तकयमोपमम् 03,023.030c अभिमन्त्र्याहम् अतुलं द्विषतां च निबर्हणम् 03,023.031a जहि सौभं स्ववीर्येण ये चात्र रिपवो मम 03,023.031c इत्य् उक्त्वा भुजवीर्येण तस्मै प्राहिणवं रुषा 03,023.032a रूपं सुदर्शनस्यासीद् आकाशे पततस् तदा 03,023.032c द्वितीयस्येव सूर्यस्य युगान्ते परिविष्यतः 03,023.033a तत् समासाद्य नगरं सौभं व्यपगतत्विषम् 03,023.033c मध्येन पाटयाम् आस क्रकचो दार्व् इवोच्छ्रितम् 03,023.034a द्विधा कृतं ततः सौभं सुदर्शनबलाद् धतम् 03,023.034c महेश्वरशरोद्धूतं पपात त्रिपुरं यथा 03,023.035a तस्मिन् निपतिते सौभे चक्रम् आगात् करं मम 03,023.035c पुनश् चोद्धूय वेगेन शाल्वायेत्य् अहम् अब्रुवम् 03,023.036a ततः शाल्वं गदां गुर्वीम् आविध्यन्तं महाहवे 03,023.036c द्विधा चकार सहसा प्रजज्वाल च तेजसा 03,023.037a तस्मिन् निपतिते वीरे दानवास् त्रस्तचेतसः 03,023.037c हाहाभूता दिशो जग्मुर् अर्दिता मम सायकैः 03,023.038a ततो ऽहं समवस्थाप्य रथं सौभसमीपतः 03,023.038c शङ्खं प्रध्माप्य हर्षेण सुहृदः पर्यहर्षयम् 03,023.039a तन् मेरुशिखराकारं विध्वस्ताट्टालगोपुरम् 03,023.039c दह्यमानम् अभिप्रेक्ष्य स्त्रियस् ताः संप्रदुद्रुवुः 03,023.040a एवं निहत्य समरे शाल्वं सौभं निपात्य च 03,023.040c आनर्तान् पुनर् आगम्य सुहृदां प्रीतिम् आवहम् 03,023.041a एतस्मात् कारणाद् राजन् नागमं नागसाह्वयम् 03,023.041c यद्य् अगां परवीरघ्न न हि जीवेत् सुयोधनः 03,023.041d*0090_01 मय्य् आगते ऽथवा वीर द्यूतं न भविता तथा 03,023.041d*0091_01 अद्याहं किं करिष्यामि भिन्नसेतुर् इवोदकम् 03,023.042 वैशंपायन उवाच 03,023.042a एवम् उक्त्वा महाबाहुः कौरवं पुरुषोत्तमः 03,023.042c आमन्त्र्य प्रययौ धीमान् पाण्डवान् मधुसूदनः 03,023.043a अभिवाद्य महाबाहुर् धर्मराजं युधिष्ठिरम् 03,023.043c राज्ञा मूर्धन्य् उपाघ्रातो भीमेन च महाभुजः 03,023.043d*0092_01 परिष्वक्तश् चार्जुनेन यमाभ्यां चाभिवादितः 03,023.043d*0092_02 संमानितश् च धौम्येन द्रौपद्या चार्चितो ऽश्रुभिः 03,023.044a सुभद्राम् अभिमन्युं च रथम् आरोप्य काञ्चनम् 03,023.044c आरुरोह रथं कृष्णः पाण्डवैर् अभिपूजितः 03,023.045a सैन्यसुग्रीवयुक्तेन रथेनादित्यवर्चसा 03,023.045c द्वारकां प्रययौ कृष्णः समाश्वास्य युधिष्ठिरम् 03,023.046a ततः प्रयाते दाशार्हे धृष्टद्युम्नो ऽपि पार्षतः 03,023.046c द्रौपदेयान् उपादाय प्रययौ स्वपुरं तदा 03,023.047a धृष्टकेतुः स्वसारं च समादायाथ चेदिराट् 03,023.047c जगाम पाण्डवान् दृष्ट्वा रम्यां शुक्तिमतीं पुरीम् 03,023.048a केकयाश् चाप्य् अनुज्ञाताः कौन्तेयेनामितौजसा 03,023.048c आमन्त्र्य पाण्डवान् सर्वान् प्रययुस् ते ऽपि भारत 03,023.049a ब्राह्मणाश् च विशश् चैव तथा विषयवासिनः 03,023.049c विसृज्यमानाः सुभृशं न त्यजन्ति स्म पाण्डवान् 03,023.050a समवायः स राजेन्द्र सुमहाद्भुतदर्शनः 03,023.050c आसीन् महात्मनां तेषां काम्यके भरतर्षभ 03,023.051a युधिष्ठिरस् तु विप्रांस् तान् अनुमान्य महामनाः 03,023.051c शशास पुरुषान् काले रथान् योजयतेति ह 03,024.001 वैशंपायन उवाच 03,024.001a तस्मिन् दशार्हाधिपतौ प्रयाते; युधिष्ठिरो भीमसेनार्जुनौ च 03,024.001c यमौ च कृष्णा च पुरोहितश् च; रथान् महार्हान् परमाश्वयुक्तान् 03,024.002a आस्थाय वीराः सहिता वनाय; प्रतस्थिरे भूतपतिप्रकाशाः 03,024.002c हिरण्यनिष्कान् वसनानि गाश् च; प्रदाय शिक्षाक्षरमन्त्रविद्भ्यः 03,024.003a प्रेष्याः पुरो विंशतिर् आत्तशस्त्रा; धनूंषि वर्माणि शरांश् च पीतान् 03,024.003c मौर्वीश् च यन्त्राणि च सायकांश् च; सर्वे समादाय जघन्यम् ईयुः 03,024.004a ततस् तु वासांसि च राजपुत्र्या; धात्र्यश् च दास्यश् च विभूषणं च 03,024.004c तद् इन्द्रसेनस् त्वरितं प्रगृह्य; जघन्यम् एवोपययौ रथेन 03,024.005a ततः कुरुश्रेष्ठम् उपेत्य पौराः; प्रदक्षिणं चक्रुर् अदीनसत्त्वाः 03,024.005c तं ब्राह्मणाश् चाभ्यवदन् प्रसन्ना; मुख्याश् च सर्वे कुरुजाङ्गलानाम् 03,024.006a स चापि तान् अभ्यवदत् प्रसन्नः; सहैव तैर् भ्रातृभिर् धर्मराजः 03,024.006c तस्थौ च तत्राधिपतिर् महात्मा; दृष्ट्वा जनौघं कुरुजाङ्गलानाम् 03,024.007a पितेव पुत्रेषु स तेषु भावं; चक्रे कुरूणाम् ऋषभो महात्मा 03,024.007c ते चापि तस्मिन् भरतप्रबर्हे; तदा बभूवुः पितरीव पुत्राः 03,024.008a ततः समासाद्य महाजनौघाः; कुरुप्रवीरं परिवार्य तस्थुः 03,024.008c हा नाथ हा धर्म इति ब्रुवन्तो; ह्रिया च सर्वे ऽश्रुमुखा बभूवुः 03,024.009a वरः कुरूणाम् अधिपः प्रजानां; पितेव पुत्रान् अपहाय चास्मान् 03,024.009c पौरान् इम्ठजानपदांश् च सर्वान्; हित्वा प्रयातः क्व नु धर्मराजः 03,024.010a धिग् धार्तराष्ट्रं सुनृशंसबुद्धिं; ससौबलं पापमतिं च कर्णम् 03,024.010c अनर्थम् इच्छन्ति नरेन्द्र पापा; ये धर्मनित्यस्य सतस् तवोग्राः 03,024.011a स्वयं निवेश्याप्रतिमं महात्मा; पुरं महद् देवपुरप्रकाशम् 03,024.011c शतक्रतुप्रस्थम् अमोघकर्मा; हित्वा प्रयातः क्व नु धर्मराजः 03,024.012a चकार याम् अप्रतिमां महात्मा; सभां मयो देवसभाप्रकाशाम् 03,024.012c तां देवगुप्ताम् इव देवमायां; हित्वा प्रयातः क्व नु धर्मराजः 03,024.013a तान् धर्मकामार्थविद् उत्तमौजा; बीभत्सुर् उच्चैः सहितान् उवाच 03,024.013c आदास्यते वासम् इमं निरुष्य; वनेषु राजा द्विषतां यशांसि 03,024.014a द्विजातिमुख्याः सहिताः पृथक् च; भवद्भिर् आसाद्य तपस्विनश् च 03,024.014c प्रसाद्य धर्मार्थविदश् च वाच्या; यथार्थसिद्धिः परमा भवेन् नः 03,024.015a इत्य् एवम् उक्ते वचने ऽर्जुनेन; ते ब्राह्मणाः सर्ववर्णाश् च राजन् 03,024.015c मुदाभ्यनन्दन् सहिताश् च चक्रुः; प्रदक्षिणं धर्मभृतां वरिष्ठम् 03,024.016a आमन्त्र्य पार्थं च वृकोदरं च; धनंजयं याज्ञसेनीं यमौ च 03,024.016c प्रतस्थिरे राष्ट्रम् अपेतहर्षा; युधिष्ठिरेणानुमता यथास्वम् 03,025.001 वैशंपायन उवाच 03,025.001a ततस् तेषु प्रयातेषु कौन्तेयः सत्यसंगरः 03,025.001c अभ्यभाषत धर्मात्मा भ्रातॄन् सर्वान् युधिष्ठिरः 03,025.002a द्वादशेमाः समास्माभिर् वस्तव्यं निर्जने वने 03,025.002c समीक्षध्वं महारण्ये देशं बहुमृगद्विजम् 03,025.003a बहुपुष्पफलं रम्यं शिवं पुण्यजनोचितम् 03,025.003c यत्रेमाः शरदः सर्वाः सुखं प्रतिवसेमहि 03,025.004a एवम् उक्ते प्रत्युवाच धर्मराजं धनंजयः 03,025.004c गुरुवन् मानवगुरुं मानयित्वा मनस्विनम् 03,025.005 अर्जुन उवाच 03,025.005a भवान् एव महर्षीणां वृद्धानां पर्युपासिता 03,025.005c अज्ञातं मानुषे लोके भवतो नास्ति किं चन 03,025.006a त्वया ह्य् उपासिता नित्यं ब्राह्मणा भरतर्षभ 03,025.006c द्वैपायनप्रभृतयो नारदश् च महातपाः 03,025.007a यः सर्वलोकद्वाराणि नित्यं संचरते वशी 03,025.007c देवलोकाद् ब्रह्मलोकं गन्धर्वाप्सरसाम् अपि 03,025.008a सर्वा गतीर् विजानासि ब्राह्मणानां न संशयः 03,025.008c प्रभावांश् चैव वेत्थ त्वं सर्वेषाम् एव पार्थिव 03,025.009a त्वम् एव राजञ् जानासि श्रेयःकारणम् एव च 03,025.009c यत्रेच्छसि महाराज निवासं तत्र कुर्महे 03,025.010a इदं द्वैतवनं नाम सरः पुण्यजनोचितम् 03,025.010c बहुपुष्पफलं रम्यं नानाद्विजनिषेवितम् 03,025.011a अत्रेमा द्वादश समा विहरेमेति रोचये 03,025.011c यदि ते ऽनुमतं राजन् किं वान्यन् मन्यते भवान् 03,025.012 युधिष्ठिर उवाच 03,025.012a ममाप्य् एतन् मतं पार्थ त्वया यत् समुदाहृतम् 03,025.012c गच्छाम पुण्यं विख्यातं महद् द्वैतवनं सरः 03,025.013 वैशंपायन उवाच 03,025.013a ततस् ते प्रययुः सर्वे पाण्डवा धर्मचारिणः 03,025.013c ब्राह्मणैर् बहुभिः सार्धं पुण्यं द्वैतवनं सरः 03,025.014a ब्राह्मणाः साग्निहोत्राश् च तथैव च निरग्नयः 03,025.014c स्वाध्यायिनो भिक्षवश् च सजपा वनवासिनः 03,025.015a बहवो ब्राह्मणास् तत्र परिवव्रुर् युधिष्ठिरम् 03,025.015c तपस्विनः सत्यशीलाः शतशः संशितव्रताः 03,025.016a ते यात्वा पाण्डवास् तत्र बहुभिर् ब्राह्मणैः सह 03,025.016c पुण्यं द्वैतवनं रम्यं विविशुर् भरतर्षभाः 03,025.017a तच् छालतालाम्रमधूकनीप; कदम्बसर्जार्जुनकर्णिकारैः 03,025.017c तपात्यये पुष्पधरैर् उपेतं; महावनं राष्ट्रपतिर् ददर्श 03,025.018a महाद्रुमाणां शिखरेषु तस्थुर्; मनोरमां वाचम् उदीरयन्तः 03,025.018c मयूरदात्यूहचकोरसंघास्; तस्मिन् वने काननकोकिलाश् च 03,025.019a करेणुयूथैः सह यूथपानां; मदोत्कटानाम् अचलप्रभाणाम् 03,025.019c महान्ति यूथानि महाद्विपानां; तस्मिन् वने राष्ट्रपतिर् ददर्श 03,025.020a मनोरमां भोगवतीम् उपेत्य; धृतात्मनां चीरजटाधराणाम् 03,025.020c तस्मिन् वने धर्मभृतां निवासे; ददर्श सिद्धर्षिगणान् अनेकान् 03,025.021a ततः स यानाद् अवरुह्य राजा; सभ्रातृकः सजनः काननं तत् 03,025.021c विवेश धर्मात्मवतां वरिष्ठस्; त्रिविष्टपं शक्र इवामितौजाः 03,025.022a तं सत्यसंधं सहिताभिपेतुर्; दिदृक्षवश् चारणसिद्धसंघाः 03,025.022c वनौकसश् चापि नरेन्द्रसिंहं; मनस्विनं संपरिवार्य तस्थुः 03,025.023a स तत्र सिद्धान् अभिवाद्य सर्वान्; प्रत्यर्चितो राजवद् देववच् च 03,025.023c विवेश सर्वैः सहितो द्विजाग्र्यैः; कृताञ्जलिर् धर्मभृतां वरिष्ठः 03,025.024a स पुण्यशीलः पितृवन् महात्मा; तपस्विभिर् धर्मपरैर् उपेत्य 03,025.024c प्रत्यर्चितः पुष्पधरस्य मूले; महाद्रुमस्योपविवेश राजा 03,025.025a भीमश् च कृष्णा च धनंजयश् च; यमौ च ते चानुचरा नरेन्द्रम् 03,025.025c विमुच्य वाहान् अवरुह्य सर्वे; तत्रोपतस्थुर् भरतप्रबर्हाः 03,025.026a लतावतानावनतः स पाण्डवैर्; महाद्रुमः पञ्चभिर् उग्रधन्विभिः 03,025.026c बभौ निवासोपगतैर् महात्मभिर्; महागिरिर् वारणयूथपैर् इव 03,026.001 वैशंपायन उवाच 03,026.001a तत् काननं प्राप्य नरेन्द्रपुत्राः; सुखोचिता वासम् उपेत्य कृच्छ्रम् 03,026.001c विजह्रुर् इन्द्रप्रतिमाः शिवेषु; सरस्वतीशालवनेषु तेषु 03,026.002a यतींश् च सर्वान् स मुनींश् च राजा; तस्मिन् वने मूलफलैर् उदग्रैः 03,026.002c द्विजातिमुख्यान् ऋषभः कुरूणां; संतर्पयाम् आस महानुभावः 03,026.003a इष्टीश् च पित्र्याणि तथाग्रियाणि; महावने वसतां पाण्डवानाम् 03,026.003c पुरोहितः सर्वसमृद्धतेजाश्; चकार धौम्यः पितृवत् कुरूणाम् 03,026.004a अपेत्य राष्ट्राद् वसतां तु तेषाम्; ऋषिः पुराणो ऽतिथिर् आजगाम 03,026.004c तम् आश्रमं तीव्रसमृद्धतेजा; मार्कण्डेयः श्रीमतां पाण्डवानाम् 03,026.004d*0093_01 तम् आगतं ज्वलितहुताशनप्रभं 03,026.004d*0093_02 महामनाः कुरुवृषभो युधिष्ठिरः 03,026.004d*0093_03 अपूजयत् सुरऋषिमानवार्चितं 03,026.004d*0093_04 महामुनिं ह्य् अनुपमसत्त्ववीर्यवान् 03,026.005a स सर्वविद् द्रौपदीं प्रेक्ष्य कृष्णां; युधिष्ठिरं भीमसेनार्जुनौ च 03,026.005c संस्मृत्य रामं मनसा महात्मा; तपस्विमध्ये ऽस्मयतामितौजाः 03,026.006a तं धर्मराजो विमना इवाब्रवीत्; सर्वे ह्रिया सन्ति तपस्विनो ऽमी 03,026.006c भवान् इदं किं स्मयतीव हृष्टस्; तपस्विनां पश्यतां माम् उदीक्ष्य 03,026.007 मार्कण्डेय उवाच 03,026.007a न तात हृष्यामि न च स्मयामि; प्रहर्षजो मां भजते न दर्पः 03,026.007c तवापदं त्व् अद्य समीक्ष्य रामं; सत्यव्रतं दाशरथिं स्मरामि 03,026.008a स चापि राजा सह लक्ष्मणेन; वने निवासं पितुर् एव शासनात् 03,026.008c धन्वी चरन् पार्थ पुरा मयैव; दृष्टो गिरेर् ऋष्यमूकस्य सानौ 03,026.009a सहस्रनेत्रप्रतिमो महात्मा; मयस्य जेत नमुचेश् च हन्ता 03,026.009c पितुर् निदेशाद् अनघः स्वधर्मं; वने वासं दाशरथिश् चकार 03,026.010a स चापि शक्रस्य समप्रभावो; महानुभावः समरेष्व् अजेयः 03,026.010c विहाय भोगान् अचरद् वनेषु; नेशे बलस्येति चरेद् अधर्मम् 03,026.011a नृपाश् च नाभागभगीरथादयो; महीम् इमां सागरान्तां विजित्य 03,026.011c सत्येन ते ऽप्य् अजयंस् तात लोकान्; नेशे बलस्येति चरेद् अधर्मम् 03,026.012a अलर्कम् आहुर् नरवर्य सन्तं; सत्यव्रतं काशिकरूषराजम् 03,026.012c विहाय राष्ट्राणि वसूनि चैव; नेशे बलस्येति चरेद् अधर्मम् 03,026.013a धात्रा विधिर् यो विहितः पुराणस्; तं पूजयन्तो नरवर्य सन्तः 03,026.013c सप्तर्षयः पार्थ दिवि प्रभान्ति; नेशे बलस्येति चरेद् अधर्मम् 03,026.014a महाबलान् पर्वतकूटमात्रान्; विषाणिनः पश्य गजान् नरेन्द्र 03,026.014c स्थितान् निदेशे नरवर्य धातुर्; नेशे बलस्येति चरेद् अधर्मम् 03,026.015a सर्वाणि भूतानि नरेन्द्र पश्य; यथा यथावद् विहितं विधात्रा 03,026.015c स्वयोनितस् तत् कुरुते प्रभावान्; नेशे बलस्येति चरेद् अधर्मम् 03,026.016a सत्येन धर्मेण यथार्हवृत्त्या; ह्रिया तथा सर्वभूतान्य् अतीत्य 03,026.016c यशश् च तेजश् च तवापि दीप्तं; विभावसोर् भास्करस्येव पार्थ 03,026.017a यथाप्रतिज्ञं च महानुभाव; कृच्छ्रं वने वासम् इमं निरुष्य 03,026.017c ततः श्रियं तेजसा स्वेन दीप्ताम्; आदास्यसे पार्थिव कौरवेभ्यः 03,026.018 वैशंपायन उवाच 03,026.018a तम् एवम् उक्त्वा वचनं महर्षिस्; तपस्विमध्ये सहितं सुहृद्भिः 03,026.018c आमन्त्र्य धौम्यं सहितांश् च पार्थांस्; ततः प्रतस्थे दिशम् उत्तरां सः 03,027.001 वैशंपायन उवाच 03,027.001a वसत्स्व् अथ द्वैतवने पाण्डवेषु महात्मसु 03,027.001c अनुकीर्णं महारण्यं ब्राह्मणैः समपद्यत 03,027.002a ईर्यमाणेन सततं ब्रह्मघोषेण सर्वतः 03,027.002c ब्रह्मलोकसमं पुण्यम् आसीद् द्वैतवनं सरः 03,027.003a यजुषाम् ऋचां च साम्नां च गद्यानां चैव सर्वशः 03,027.003c आसीद् उच्चार्यमाणानां निस्वनो हृदयंगमः 03,027.004a ज्याघोषः पाण्डवेयानां ब्रह्मघोषश् च धीमताम् 03,027.004c संसृष्टं ब्रह्मणा क्षत्रं भूय एव व्यरोचत 03,027.005a अथाब्रवीद् बको दाल्भ्यो धर्मराजं युधिष्ठिरम् 03,027.005c संध्यां कौन्तेयम् आसीनम् ऋषिभिः परिवारितम् 03,027.006a पश्य द्वैतवने पार्थ ब्राह्मणानां तपस्विनाम् 03,027.006c होमवेलां कुरुश्रेष्ठ संप्रज्वलितपावकाम् 03,027.007a चरन्ति धर्मं पुण्ये ऽस्मिंस् त्वया गुप्ता धृतव्रताः 03,027.007c भृगवो ऽङ्गिरसश् चैव वासिष्ठाः काश्यपैः सह 03,027.008a आगस्त्याश् च महाभागा आत्रेयाश् चोत्तमव्रताः 03,027.008c सर्वस्य जगतः श्रेष्ठा ब्राह्मणाः संगतास् त्वया 03,027.009a इदं तु वचनं पार्थ शृण्व् एकाग्रमना मम 03,027.009c भ्रातृभिः सह कौन्तेय यत् त्वां वक्ष्यामि कौरव 03,027.010a ब्रह्म क्षत्रेण संसृष्टं क्षत्रं च ब्रह्मणा सह 03,027.010c उदीर्णौ दहतः शत्रून् वनानीवाग्निमारुतौ 03,027.011a नाब्राह्मणस् तात चिरं बुभूषेद्; इच्छन्न् इमं लोकम् अमुं च जेतुम् 03,027.011c विनीतधर्मार्थम् अपेतमोहं; लब्ध्वा द्विजं नुदति नृपः सपत्नान् 03,027.012a चरन् नैःश्रेयसं धर्मं प्रजापालनकारितम् 03,027.012c नाध्यगच्छद् बलिर् लोके तीर्थम् अन्यत्र वै द्विजात् 03,027.013a अनूनम् आसीद् असुरस्य कामैर्; वैरोचनेः श्रीर् अपि चाक्षयासीत् 03,027.013c लब्ध्वा महीं ब्राह्मणसंप्रयोगात्; तेष्व् आचरन् दुष्टम् अतो व्यनश्यत् 03,027.014a नाब्राह्मणं भूमिर् इयं सभूतिर्; वर्णं द्वितीयं भजते चिराय 03,027.014c समुद्रनेमिर् नमते तु तस्मै; यं ब्राह्मणः शास्ति नयैर् विनीतः 03,027.015a कुञ्जरस्येव संग्रामे ऽपरिगृह्याङ्कुशग्रहम् 03,027.015c ब्राह्मणैर् विप्रहीणस्य क्षत्रस्य क्षीयते बलम् 03,027.016a ब्रह्मण्य् अनुपमा दृष्टिः क्षात्रम् अप्रतिमं बलम् 03,027.016c तौ यदा चरतः सार्धम् अथ लोकः प्रसीदति 03,027.017a यथा हि सुमहान् अग्निः कक्षं दहति सानिलः 03,027.017c तथा दहति राजन्यो ब्राह्मणेन समं रिपून् 03,027.018a ब्राह्मणेभ्यो ऽथ मेधावी बुद्धिपर्येषणं चरेत् 03,027.018c अलब्धस्य च लाभाय लब्धस्य च विवृद्धये 03,027.019a अलब्धलाभाय च लब्धवृद्धये; यथार्हतीर्थप्रतिपादनाय 03,027.019c यशस्विनं वेदविदं विपश्चितं; बहुश्रुतं ब्राह्मणम् एव वासय 03,027.020a ब्राह्मणेषूत्तमा वृत्तिस् तव नित्यं युधिष्ठिर 03,027.020c तेन ते सर्वलोकेषु दीप्यते प्रथितं यशः 03,027.021a ततस् ते ब्राह्मणाः सर्वे बकं दाल्भ्यम् अपूजयन् 03,027.021c युधिष्ठिरे स्तूयमाने भूयः सुमनसो ऽभवन् 03,027.022a द्वैपायनो नारदश् च जामदग्न्यः पृथुश्रवाः 03,027.022c इन्द्रद्युम्नो भालुकिश् च कृतचेताः सहस्रपात् 03,027.023a कर्णश्रवाश् च मुञ्जश् च लवणाश्वश् च काश्यपः 03,027.023c हारीतः स्थूणकर्णश् च अग्निवेश्यो ऽथ शौनकः 03,027.024a ऋतवाक् च सुवाक् चैव बृहदश्व ऋतावसुः 03,027.024c ऊर्ध्वरेता वृषामित्रः सुहोत्रो होत्रवाहनः 03,027.025a एते चान्ये च बहवो ब्राह्मणाः संशितव्रताः 03,027.025c अजातशत्रुम् आनर्चुः पुरंदरम् इवर्षयः 03,028.001 वैशंपायन उवाच 03,028.001a ततो वनगताः पार्थाः सायाह्ने सह कृष्णया 03,028.001c उपविष्टाः कथाश् चक्रुर् दुःखशोकपरायणाः 03,028.002a प्रिया च दर्शनीया च पण्डिता च पतिव्रता 03,028.002c ततः कृष्णा धर्मराजम् इदं वचनम् अब्रवीत् 03,028.003a न नूनं तस्य पापस्य दुःखम् अस्मासु किं चन 03,028.003c विद्यते धार्तराष्ट्रस्य नृशंसस्य दुरात्मनः 03,028.004a यस् त्वां राजन् मया सार्धम् अजिनैः प्रतिवासितम् 03,028.004c भ्रातृभिश् च तथा सर्वैर् नाभ्यभाषत किं चन 03,028.004e वनं प्रस्थाप्य दुष्टात्मा नान्वतप्यत दुर्मतिः 03,028.005a आयसं हृदयं नूनं तस्य दुष्कृतकर्मणः 03,028.005c यस् त्वां धर्मपरं श्रेष्ठं रूक्षाण्य् अश्रावयत् तदा 03,028.005d*0094_01 वचनान्य् अमनोज्ञानि दुर्वाच्यानि च संसदि 03,028.006a सुखोचितम् अदुःखार्हं दुरात्मा ससुहृद्गणः 03,028.006c ईदृशं दुःखम् आनीय मोदते पापपूरुषः 03,028.007a चतुर्णाम् एव पापानाम् अश्रु वै नापतत् तदा 03,028.007c त्वयि भारत निष्क्रान्ते वनायाजिनवाससि 03,028.008a दुर्योधनस्य कर्णस्य शकुनेश् च दुरात्मनः 03,028.008c दुर्भ्रातुस् तस्य चोग्रस्य तथा दुःशासनस्य च 03,028.009a इतरेषां तु सर्वेषां कुरूणां कुरुसत्तम 03,028.009c दुःखेनाभिपरीतानां नेत्रेभ्यः प्रापतज् जलम् 03,028.010a इदं च शयनं दृष्ट्वा यच् चासीत् ते पुरातनम् 03,028.010c शोचामि त्वां महाराज दुःखानर्हं सुखोचितम् 03,028.011a दान्तं यच् च सभामध्ये आसनं रत्नभूषितम् 03,028.011c दृष्ट्वा कुशबृसीं चेमां शोको मां रुन्धयत्य् अयम् 03,028.012a यद् अपश्यं सभायां त्वां राजभिः परिवारितम् 03,028.012c तच् च राजन्न् अपश्यन्त्याः का शान्तिर् हृदयस्य मे 03,028.013a या त्वाहं चन्दनादिग्धम् अपश्यं सूर्यवर्चसम् 03,028.013c सा त्वा पङ्कमलादिग्धं दृष्ट्वा मुह्यामि भारत 03,028.014a या वै त्वा कौशिकैर् वस्त्रैः शुभ्रैर् बहुधनैः पुरा 03,028.014c दृष्टवत्य् अस्मि राजेन्द्र सा त्वां पश्यामि चीरिणम् 03,028.015a यच् च तद् रुक्मपात्रीभिर् ब्राह्मणेभ्यः सहस्रशः 03,028.015c ह्रियते ते गृहाद् अन्नं संस्कृतं सार्वकामिकम् 03,028.016a यतीनाम् अगृहाणां ते तथैव गृहमेधिनाम् 03,028.016c दीयते भोजनं राजन्न् अतीव गुणवत् प्रभो 03,028.016e तच् च राजन्न् अपश्यन्त्याः का शान्तिर् हृदयस्य मे 03,028.016f*0095_01 सत्कृतानि सहस्राणि सर्वकामैः पुरा गृहे 03,028.016f*0095_02 सर्वकामैः सुविहितैर् यद् अपूजयथा द्विजान् 03,028.017a यांस् ते भ्रातॄन् महाराज युवानो मृष्टकुण्डलाः 03,028.017c अभोजयन्त मृष्टान्नैः सूदाः परमसंस्कृतैः 03,028.018a सर्वांस् तान् अद्य पश्यामि वने वन्येन जीवतः 03,028.018c अदुःखार्हान् मनुष्येन्द्र नोपशाम्यति मे मनः 03,028.019a भीमसेनम् इमं चापि दुःखितं वनवासिनम् 03,028.019c ध्यायन्तं किं न मन्युस् ते प्राप्ते काले विवर्धते 03,028.020a भीमसेनं हि कर्माणि स्वयं कुर्वाणम् अच्युत 03,028.020c सुखार्हं दुःखितं दृष्ट्वा कस्मान् मन्युर् न वर्धते 03,028.021a सत्कृतं विविधैर् यानैर् वस्त्रैर् उच्चावचैस् तथा 03,028.021c तं ते वनगतं दृष्ट्वा कस्मान् मन्युर् न वर्धते 03,028.022a कुरून् अपि हि यः सर्वान् हन्तुम् उत्सहते प्रभुः 03,028.022c त्वत्प्रसादं प्रतीक्षंस् तु सहते ऽयं वृकोदरः 03,028.023a यो ऽर्जुनेनार्जुनस् तुल्यो द्विबाहुर् बहुबाहुना 03,028.023c शरातिसर्गे शीघ्रत्वात् कालान्तकयमोपमः 03,028.024a यस्य शस्त्रप्रतापेन प्रणताः सर्वपार्थिवाः 03,028.024c यज्ञे तव महाराज ब्राह्मणान् उपतस्थिरे 03,028.025a तम् इमं पुरुषव्याघ्रं पूजितं देवदानवैः 03,028.025c ध्यायन्तम् अर्जुनं दृष्ट्वा कस्मान् मन्युर् न वर्धते 03,028.026a दृष्ट्वा वनगतं पार्थम् अदुःखार्हं सुखोचितम् 03,028.026c न च ते वर्धते मन्युस् तेन मुह्यामि भारत 03,028.027a यो देवांश् च मनुष्यांश् च सर्पांश् चैकरथो ऽजयत् 03,028.027c तं ते वनगतं दृष्ट्वा कस्मान् मन्युर् न वर्धते 03,028.028a यो यानैर् अद्भुताकारैर् हयैर् नागैश् च संवृतः 03,028.028c प्रसह्य वित्तान्य् आदत्त पार्थिवेभ्यः परंतपः 03,028.029a क्षिपत्य् एकेन वेगेन पञ्च बाणशतानि यः 03,028.029c तं ते वनगतं दृष्ट्वा कस्मान् मन्युर् न वर्धते 03,028.030a श्यामं बृहन्तं तरुणं चर्मिणाम् उत्तमं रणे 03,028.030c नकुलं ते वने दृष्ट्वा कस्मान् मन्युर् न वर्धते 03,028.031a दर्शनीयं च शूरं च माद्रीपुत्रं युधिष्ठिर 03,028.031c सहदेवं वने दृष्ट्वा कस्मान् मन्युर् न वर्धते 03,028.031c*0096_01 **** **** कस्मात् क्षमसि पार्थिव 03,028.031c*0096_02 नकुलं सहदेवं च दृष्ट्वा ते दुःखिताव् उभौ 03,028.031c*0096_03 अदुःखार्हौ मनुष्येन्द्र 03,028.032a द्रुपदस्य कुले जातां स्नुषां पाण्डोर् महात्मनः 03,028.032b*0097_01 धृष्टद्युम्नस्य भगिनीं वीरपत्नीम् अनुव्रताम् 03,028.032c मां ते वनगतां दृष्ट्वा कस्मान् मन्युर् न वर्धते 03,028.033a नूनं च तव नैवास्ति मन्युर् भरतसत्तम 03,028.033b*0098_01 त्यक्तवांस् त्वं विनाशाय व्यक्तं भृगुपतिर् यथा 03,028.033c यत् ते भ्रातॄंश् च मां चैव दृष्ट्वा न व्यथते मनः 03,028.034a न निर्मन्युः क्षत्रियो ऽस्ति लोके निर्वचनं स्मृतम् 03,028.034c तद् अद्य त्वयि पश्यामि क्षत्रिये विपरीतवत् 03,028.035a यो न दर्शयते तेजः क्षत्रियः काल आगते 03,028.035c सर्वभूतानि तं पार्थ सदा परिभवन्त्य् उत 03,028.036a तत् त्वया न क्षमा कार्या शत्रून् प्रति कथं चन 03,028.036c तेजसैव हि ते शक्या निहन्तुं नात्र संशयः 03,028.037a तथैव यः क्षमाकाले क्षत्रियो नोपशाम्यति 03,028.037c अप्रियः सर्वभूतानां सो ऽमुत्रेह च नश्यति 03,029.001 द्रौपद्य् उवाच 03,029.001a अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम् 03,029.001c प्रह्लादस्य च संवादं बलेर् वैरोचनस्य च 03,029.002a असुरेन्द्रं महाप्राज्ञं धर्माणाम् आगतागमम् 03,029.002c बलिः पप्रच्छ दैत्येन्द्रं प्रह्लादं पितरं पितुः 03,029.003a क्षमा स्विच् छ्रेयसी तात उताहो तेज इत्य् उत 03,029.003c एतन् मे संशयं तात यथावद् ब्रूहि पृच्छते 03,029.004a श्रेयो यद् अत्र धर्मज्ञ ब्रूहि मे तद् असंशयम् 03,029.004c करिष्यामि हि तत् सर्वं यथावद् अनुशासनम् 03,029.005a तस्मै प्रोवाच तत् सर्वम् एवं पृष्टः पितामहः 03,029.005c सर्वनिश्चयवित् प्राज्ञः संशयं परिपृच्छते 03,029.006 प्रह्लाद उवाच 03,029.006a न श्रेयः सततं तेजो न नित्यं श्रेयसी क्षमा 03,029.006c इति तात विजानीहि द्वयम् एतद् असंशयम् 03,029.007a यो नित्यं क्षमते तात बहून् दोषान् स विन्दति 03,029.007c भृत्याः परिभवन्त्य् एनम् उदासीनास् तथैव च 03,029.008a सर्वभूतानि चाप्य् अस्य न नमन्ते कदा चन 03,029.008c तस्मान् नित्यं क्षमा तात पण्डितैर् अपवादिता 03,029.009a अवज्ञाय हि तं भृत्या भजन्ते बहुदोषताम् 03,029.009c आदातुं चास्य वित्तानि प्रार्थयन्ते ऽल्पचेतसः 03,029.010a यानं वस्त्राण्य् अलंकार्ठशयनान्य् आसनानि च 03,029.010c भोजनान्य् अथ पानानि सर्वोपकरणानि च 03,029.011a आददीरन्न् अधिकृता यथाकामम् अचेतसः 03,029.011c प्रदिष्टानि च देयानि न दद्युर् भर्तृशासनात् 03,029.012a न चैनं भर्तृपूजाभिः पूजयन्ति कदा चन 03,029.012c अवज्ञानं हि लोके ऽस्मिन् मरणाद् अपि गर्हितम् 03,029.013a क्षमिणं तादृशं तात ब्रुवन्ति कटुकान्य् अपि 03,029.013c प्रेष्याः पुत्राश् च भृत्याश् च तथोदासीनवृत्तयः 03,029.014a अप्य् अस्य दारान् इच्छन्ति परिभूय क्षमावतः 03,029.014c दाराश् चास्य प्रवर्तन्ते यथाकामम् अचेतसः 03,029.015a तथा च नित्यम् उदिता यदि स्वल्पम् अपीश्वरात् 03,029.015c दण्डम् अर्हन्ति दुष्यन्ति दुष्टाश् चाप्य् अपकुर्वते 03,029.016a एते चान्ये च बहवो नित्यं दोषाः क्षमावताम् 03,029.016c अथ वैरोचने दोषान् इमान् विद्ध्य् अक्षमावताम् 03,029.017a अस्थाने यदि वा स्थाने सततं रजसावृतः 03,029.017c क्रुद्धो दण्डान् प्रणयति विविधान् स्वेन तेजसा 03,029.018a मित्रैः सह विरोधं च प्राप्नुते तेजसावृतः 03,029.018c प्राप्नोति द्वेष्यतां चैव लोकात् स्वजनतस् तथा 03,029.019a सो ऽवमानाद् अर्थहानिम् उपालम्भम् अनादरम् 03,029.019c संतापद्वेषलोभांश् च शत्रूंश् च लभते नरः 03,029.020a क्रोधाद् दण्डान् मनुष्येषु विविधान् पुरुषो नयन् 03,029.020c भ्रश्यते शीघ्रम् ऐश्वर्यात् प्राणेभ्यः स्वजनाद् अपि 03,029.021a यो ऽपकर्तॄंश् च कर्तॄंश् च तेजसैवोपगच्छति 03,029.021c तस्माद् उद्विजते लोकः सर्पाद् वेश्मगताद् इव 03,029.022a यस्माद् उद्विजते लोकः कथं तस्य भवो भवेत् 03,029.022c अन्तरं ह्य् अस्य दृष्ट्वैव लोको विकुरुते ध्रुवम् 03,029.022e तस्मान् नात्युत्सृजेत् तेजो न च नित्यं मृदुर् भवेत् 03,029.022f*0099_01 काले काले तु संप्राप्ते मृदुस् तीक्ष्णो ऽपि वा भवेत् 03,029.023a काले मृदुर् यो भवति काले भवति दारुणः 03,029.023c स वै सुखम् अवाप्नोति लोके ऽमुष्मिन्न् इहैव च 03,029.024a क्षमाकालांस् तु वक्ष्यामि शृणु मे विस्तरेण तान् 03,029.024c ये ते नित्यम् असंत्याज्या यथा प्राहुर् मनीषिणः 03,029.025a पूर्वोपकारी यस् तु स्याद् अपराधे ऽगरीयसि 03,029.025c उपकारेण तत् तस्य क्षन्तव्यम् अपराधिनः 03,029.026a अबुद्धिम् आश्रितानां च क्षन्तव्यम् अपराधिनाम् 03,029.026c न हि सर्वत्र पाण्डित्यं सुलभं पुरुषेण वै 03,029.027a अथ चेद् बुद्धिजं कृत्वा ब्रूयुस् ते तद् अबुद्धिजम् 03,029.027c पापान् स्वल्पे ऽपि तान् हन्याद् अपराधे तथानृजून् 03,029.028a सर्वस्यैको ऽपराधस् ते क्षन्तव्यः प्राणिनो भवेत् 03,029.028c द्वितीये सति वध्यस् तु स्वल्पे ऽप्य् अपकृते भवेत् 03,029.029a अजानता भवेत् कश् चिद् अपराधः कृतो यदि 03,029.029c क्षन्तव्यम् एव तस्याहुः सुपरीक्ष्य परीक्षया 03,029.030a मृदुना मार्दवं हन्ति मृदुना हन्ति दारुणम् 03,029.030c नासाध्यं मृदुना किं चित् तस्मात् तीक्ष्णतरो मृदुः 03,029.031a देशकालौ तु संप्रेक्ष्य बलाबलम् अथात्मनः 03,029.031b*0100_01 अन्वीक्ष्य कारणं चैव कार्यं तेजः क्षमापि वा 03,029.031c नादेशकाले किं चित् स्याद् देशः कालः प्रतीक्ष्यते 03,029.031e तथा लोकभयाच् चैव क्षन्तव्यम् अपराधिनः 03,029.032a एत एवंविधाः कालाः क्षमायाः परिकीर्तिताः 03,029.032c अतो ऽन्यथानुवर्तत्सु तेजसः काल उच्यते 03,029.033 द्रौपद्य् उवाच 03,029.033a तद् अहं तेजसः कालं तव मन्ये नराधिप 03,029.033c धार्तराष्ट्रेषु लुब्धेषु सततं चापकारिषु 03,029.034a न हि कश् चित् क्षमाकालो विद्यते ऽद्य कुरून् प्रति 03,029.034c तेजसश् चागते काले तेज उत्स्रष्टुम् अर्हसि 03,029.035a मृदुर् भवत्य् अवज्ञातस् तीक्ष्णाद् उद्विजते जनः 03,029.035c काले प्राप्ते द्वयं ह्य् एतद् यो वेद स महीपतिः 03,030.000*0101_00 वैशंपायन उवाच 03,030.000*0101_01 द्रौपद्या वचनं श्रुत्वा श्लक्ष्णाक्षरपदं शुभम् 03,030.000*0101_02 उवाच द्रौपदीं राजा स्मयमानो युधिष्ठिरः 03,030.000*0101_03 कारणे भवती क्रुद्धा धार्तराष्ट्रस्य दुर्मतेः 03,030.000*0101_04 येन क्रोधं महाप्राज्ञे बहुधा बहु मन्यसे 03,030.000*0101_05 क्रोधं मूलहरं शत्रुं कारणैः शृणु तं मम 03,030.001 युधिष्ठिर उवाच 03,030.001a क्रोधो हन्ता मनुष्याणां क्रोधो भावयिता पुनः 03,030.001c इति विद्धि महाप्राज्ञे क्रोधमूलौ भवाभवौ 03,030.002a यो हि संहरते क्रोधं भावस् तस्य सुशोभने 03,030.002b*0102_01 यो न संहरते क्रोधं तस्याभावो भवत्य् उत 03,030.002b*0102_02 अभावकरणं तस्मात् क्रोधो भवति शोभने 03,030.002c यः पुनः पुरुषः क्रोधं नित्यं न सहते शुभे 03,030.002e तस्याभावाय भवति क्रोधः परमदारुणः 03,030.003a क्रोधमूलो विनाशो हि प्रजानाम् इह दृश्यते 03,030.003c तत् कथं मादृशः क्रोधम् उत्सृजेल् लोकनाशनम् 03,030.004a क्रुद्धः पापं नरः कुर्यात् क्रुद्धो हन्याद् गुरून् अपि 03,030.004c क्रुद्धः परुषया वाचा श्रेयसो ऽप्य् अवमन्यते 03,030.005a वाच्यावाच्ये हि कुपितो न प्रजानाति कर्हि चित् 03,030.005c नाकार्यम् अस्ति क्रुद्धस्य नावाच्यं विद्यते तथा 03,030.006a हिंस्यात् क्रोधाद् अवध्यांश् च वध्यान् संपूजयेद् अपि 03,030.006c आत्मानम् अपि च क्रुद्धः प्रेषयेद् यमसादनम् 03,030.007a एतान् दोषान् प्रपश्यद्भिर् जितः क्रोधो मनीषिभिः 03,030.007c इच्छद्भिः परमं श्रेय इह चामुत्र चोत्तमम् 03,030.008a तं क्रोधं वर्जितं धीरैः कथम् अस्मद्विधश् चरेत् 03,030.008c एतद् द्रौपदि संधाय न मे मन्युः प्रवर्धते 03,030.009a आत्मानं च परं चैव त्रायते महतो भयात् 03,030.009c क्रुध्यन्तम् अप्रतिक्रुध्यन् द्वयोर् एष चिकित्सकः 03,030.010a मूढो यदि क्लिश्यमानः क्रुध्यते ऽशक्तिमान् नरः 03,030.010c बलीयसां मनुष्याणां त्यजत्य् आत्मानम् अन्ततः 03,030.011a तस्यात्मानं संत्यजतो लोका नश्यन्त्य् अनात्मनः 03,030.011c तस्माद् द्रौपद्य् अशक्तस्य मन्योर् नियमनं स्मृतम् 03,030.012a विद्वांस् तथैव यः शक्तः क्लिश्यमानो न कुप्यति 03,030.012c स नाशयित्वा क्लेष्टारं परलोके च नन्दति 03,030.013a तस्माद् बलवता चैव दुर्बलेन च नित्यदा 03,030.013c क्षन्तव्यं पुरुषेणाहुर् आपत्स्व् अपि विजानता 03,030.014a मन्योर् हि विजयं कृष्णे प्रशंसन्तीह साधवः 03,030.014c क्षमावतो जयो नित्यं साधोर् इह सतां मतम् 03,030.015a सत्यं चानृततः श्रेयो नृशंसाच् चानृशंसता 03,030.015c तम् एवं बहुदोषं तु क्रोधं साधुविवर्जितम् 03,030.015e मादृशः प्रसृजेत् कस्मात् सुयोधनवधाद् अपि 03,030.016a तेजस्वीति यम् आहुर् वै पण्डिता दीर्घदर्शिनः 03,030.016c न क्रोधो ऽभ्यन्तरस् तस्य भवतीति विनिश्चितम् 03,030.017a यस् तु क्रोधं समुत्पन्नं प्रज्ञया प्रतिबाधते 03,030.017c तेजस्विनं तं विद्वांसो मन्यन्ते तत्त्वदर्शिनः 03,030.018a क्रुद्धो हि कार्यं सुश्रोणि न यथावत् प्रपश्यति 03,030.018c न कार्यं न च मर्यादां नरः क्रुद्धो ऽनुपश्यति 03,030.019a हन्त्य् अवध्यान् अपि क्रुद्धो गुरून् रूक्षैस् तुदत्य् अपि 03,030.019c तस्मात् तेजसि कर्तव्ये क्रोधो दूरात् प्रतिष्ठितः 03,030.020a दाक्ष्यं ह्य् अमर्षः शौर्यं च शीघ्रत्वम् इति तेजसः 03,030.020c गुणाः क्रोधाभिभूतेन न शक्याः प्राप्तुम् अञ्जसा 03,030.021a क्रोधं त्यक्त्वा तु पुरुषः सम्यक् तेजो ऽभिपद्यते 03,030.021c कालयुक्तं महाप्राज्ञे क्रुद्धैस् तेजः सुदुःसहम् 03,030.022a क्रोधस् त्व् अपण्डितैः शश्वत् तेज इत्य् अभिधीयते 03,030.022c रजस् तल् लोकनाशाय विहितं मानुषान् प्रति 03,030.023a तस्माच् छश्वत् त्यजेत् क्रोधं पुरुषः सम्यग् आचरन् 03,030.023c श्रेयान् स्वधर्मानपगो न क्रुद्ध इति निश्चितम् 03,030.024a यदि सर्वम् अबुद्धीनाम् अतिक्रान्तम् अमेधसाम् 03,030.024c अतिक्रमो मद्विधस्य कथं स्वित् स्याद् अनिन्दिते 03,030.025a यदि न स्युर् मनुष्येषु क्षमिणः पृथिवीसमाः 03,030.025c न स्यात् संधिर् मनुष्याणां क्रोधमूलो हि विग्रहः 03,030.026a अभिषक्तो ह्य् अभिषजेद् आहन्याद् गुरुणा हतः 03,030.026c एवं विनाशो भूतानाम् अधर्मः प्रथितो भवेत् 03,030.027a आक्रुष्टः पुरुषः सर्वः प्रत्याक्रोशेद् अनन्तरम् 03,030.027c प्रतिहन्याद् धतश् चैव तथा हिंस्याच् च हिंसितः 03,030.028a हन्युर् हि पितरः पुत्रान् पुत्राश् चापि तथा पितॄन् 03,030.028c हन्युश् च पतयो भार्याः पतीन् भार्यास् तथैव च 03,030.029a एवं संकुपिते लोके जन्म कृष्णे न विद्यते 03,030.029c प्रजानां संधिमूलं हि जन्म विद्धि शुभानने 03,030.030a ताः क्षीयेरन् प्रजाः सर्वाः क्षिप्रं द्रौपदि तादृशे 03,030.030c तस्मान् मन्युर् विनाशाय प्रजानाम् अभवाय च 03,030.031a यस्मात् तु लोके दृश्यन्ते क्षमिणः पृथिवीसमाः 03,030.031c तस्माज् जन्म च भूतानां भवश् च प्रतिपद्यते 03,030.032a क्षन्तव्यं पुरुषेणेह सर्वास्व् आपत्सु शोभने 03,030.032c क्षमा भवो हि भूतानां जन्म चैव प्रकीर्तितम् 03,030.033a आक्रुष्टस् ताडितः क्रुद्धः क्षमते यो बलीयसा 03,030.033c यश् च नित्यं जितक्रोधो विद्वान् उत्तमपूरुषः 03,030.034a प्रभाववान् अपि नरस् तस्य लोकाः सनातनाः 03,030.034c क्रोधनस् त्व् अल्पविज्ञानः प्रेत्य चेह च नश्यति 03,030.035a अत्राप्य् उदाहरन्तीमा गाथा नित्यं क्षमावताम् 03,030.035c गीताः क्षमावता कृष्णे काश्यपेन महात्मना 03,030.036a क्षमा धर्मः क्षमा यज्ञः क्षमा वेदाः क्षमा श्रुतम् 03,030.036c यस् ताम् एवं विजानाति स सर्वं क्षन्तुम् अर्हति 03,030.037a क्षमा ब्रह्म क्षमा सत्यं क्षमा भूतं च भावि च 03,030.037c क्षमा तपः क्षमा शौचं क्षमया चोद्धृतं जगत् 03,030.038a अति ब्रह्मविदां लोकान् अति चापि तपस्विनाम् 03,030.038c अति यज्ञविदां चैव क्षमिणः प्राप्नुवन्ति तान् 03,030.039a क्षमा तेजस्विनां तेजः क्षमा ब्रह्म तपस्विनाम् 03,030.039c क्षमा सत्यं सत्यवतां क्षमा दानं क्षमा यशः 03,030.040a तां क्षमाम् ईदृशीं कृष्णे कथम् अस्मद्विधस् त्यजेत् 03,030.040c यस्यां ब्रह्म च सत्यं च यज्ञा लोकाश् च विष्ठिताः 03,030.040e भुज्यन्ते यज्वनां लोकाः क्षमिणाम् अपरे तथा 03,030.040f*0103_01 क्षमावतां ब्रह्मलोके लोकाः परमपूजिताः 03,030.041a क्षन्तव्यम् एव सततं पुरुषेण विजानता 03,030.041c यदा हि क्षमते सर्वं ब्रह्म संपद्यते तदा 03,030.042a क्षमावताम् अयं लोकः परश् चैव क्षमावताम् 03,030.042c इह संमानम् ऋच्छन्ति परत्र च शुभां गतिम् 03,030.043a येषां मन्युर् मनुष्याणां क्षमया निहतः सदा 03,030.043c तेषां परतरे लोकास् तस्मात् क्षान्तिः परा मता 03,030.044a इति गीताः काश्यपेन गाथा नित्यं क्षमावताम् 03,030.044c श्रुत्वा गाथाः क्षमायास् त्वं तुष्य द्रौपदि मा क्रुधः 03,030.045a पितामहः शांतनवः शमं संपूजयिष्यति 03,030.045c आचार्यो विदुरः क्षत्ता शमम् एव वदिष्यतः 03,030.045d*0104_01 कृष्णश् च देवकीपुत्रः शमं संपूजयिष्यति 03,030.045e कृपश् च संजयश् चैव शमम् एव वदिष्यतः 03,030.046a सोमदत्तो युयुत्सुश् च द्रोणपुत्रस् तथैव च 03,030.046c पितामहश् च नो व्यासः शमं वदति नित्यशः 03,030.047a एतैर् हि राजा नियतं चोद्यमानः शमं प्रति 03,030.047c राज्यं दातेति मे बुद्धिर् न चेल् लोभान् नशिष्यति 03,030.047d*0105_01 यत्र पार्थो धनुष्पाणिर् भीमः कृष्णश् च वीर्यवान् 03,030.048a कालो ऽयं दारुणः प्राप्तो भरतानाम् अभूतये 03,030.048b*0106_01 क्षयः सर्वस्य लोकस्य पृथिव्याम् इति मे मतिः 03,030.048b*0106_02 भीष्मो द्रोणश् च कर्णश् च किं शेषं तत्र पश्यसि 03,030.048c निश्चितं मे सदैवैतत् पुरस्ताद् अपि भामिनि 03,030.049a सुयोधनो नार्हतीति क्षमाम् एवं न विन्दति 03,030.049c अर्हस् तस्याहम् इत्य् एव तस्मान् मां विन्दते क्षमा 03,030.050a एतद् आत्मवतां वृत्तम् एष धर्मः सनातनः 03,030.050c क्षमा चैवानृशंस्यं च तत् कर्तास्म्य् अहम् अञ्जसा 03,031.001 द्रौपद्य् उवाच 03,031.001a नमो धात्रे विधात्रे च यौ मोहं चक्रतुस् तव 03,031.001c पितृपैतामहे वृत्ते वोढव्ये ते ऽन्यथा मतिः 03,031.001d*0107_01 कर्मभिश् चिन्तितो लोको गत्यागत्या पृथग्विधः 03,031.001d*0107_02 तस्मात् कर्माणि नित्यानि लोभान् मोक्षं यियासति 03,031.002a नेह धर्मानृशंस्याभ्यां न क्षान्त्या नार्जवेन च 03,031.002c पुरुषः श्रियम् आप्नोति न घृणित्वेन कर्हि चित् 03,031.003a त्वां चेद् व्यसनम् अभ्यागाद् इदं भारत दुःसहम् 03,031.003c यत् त्वं नार्हसि नापीमे भ्रातरस् ते महौजसः 03,031.004a न हि ते ऽध्यगमज् जातु तदानीं नाद्य भारत 03,031.004c धर्मात् प्रियतरं किं चिद् अपि चेज् जीविताद् इह 03,031.005a धर्मार्थम् एव ते राज्यं धर्मार्थं जीवितं च ते 03,031.005c ब्राह्मणा गुरवश् चैव जानन्त्य् अपि च देवताः 03,031.006a भीमसेनार्जुनौ चैव माद्रेयौ च मया सह 03,031.006c त्यजेस् त्वम् इति मे बुद्धिर् न तु धर्मं परित्यजेः 03,031.007a राजानं धर्मगोप्तारं धर्मो रक्षति रक्षितः 03,031.007c इति मे श्रुतम् आर्याणां त्वां तु मन्ये न रक्षति 03,031.008a अनन्या हि नरव्याघ्र नित्यदा धर्मम् एव ते 03,031.008c बुद्धिः सततम् अन्वेति छायेव पुरुषं निजा 03,031.008d*0108_01 छायेवान्वेति पुरुषं धर्मः साधु मयार्जितः 03,031.009a नावमंस्था हि सदृशान् नावर्ठश्रेयसः कुतः 03,031.009c अवाप्य पृथिवीं कृत्स्नां न ते शृङ्गम् अवर्धत 03,031.010a स्वाहाकारैः स्वधाभिश् च पूजाभिर् अपि च द्विजान् 03,031.010c दैवतानि पितॄंश् चैव सततं पार्थ सेवसे 03,031.011a ब्राह्मणाः सर्वकामैस् ते सततं पार्थ तर्पिताः 03,031.011c यतयो मोक्षिणश् चैव गृहस्थाश् चैव भारत 03,031.011d*0109_01 भुञ्जते रुक्मपात्रीभिर् यत्राहं परिचारिका 03,031.012a आरण्यकेभ्यो लौहानि भाजनानि प्रयच्छसि 03,031.012c नादेयं ब्राह्मणेभ्यस् ते गृहे किं चन विद्यते 03,031.013a यद् इदं वैश्वदेवान्ते सायंप्रातः प्रदीयते 03,031.013c तद् दत्त्वातिथिभृत्येभ्यो राजञ् शेषेण जीवसि 03,031.013d*0110_01 श्वभ्यश् च श्वपचेभ्यश् च दत्त्वा शिष्टेन जीवसि 03,031.014a इष्टयः पशुबन्धाश् च काम्यनैमित्तिकाश् च ये 03,031.014c वर्तन्ते पाकयज्ञाश् च यज्ञकर्म च नित्यदा 03,031.015a अस्मिन्न् अपि महारण्ये विजने दस्युसेविते 03,031.015c राष्ट्राद् अपेत्य वसतो धार्मस् ते नावसीदति 03,031.016a अश्वमेधो राजसूयः पुण्डरीको ऽथ गोसवः 03,031.016c एतैर् अपि महायज्ञैर् इष्टं ते भूरिदक्षिणैः 03,031.017a राजन् परीतया बुद्ध्या विषमे ऽक्षपराजये 03,031.017c राज्यं वसून्य् आयुधानि भ्रातॄन् मां चासि निर्जितः 03,031.018a ऋजोर् मृदोर् वदान्यस्य ह्रीमतः सत्यवादिनः 03,031.018c कथम् अक्षव्यसनजा बुद्धिर् आपतिता तव 03,031.019a अतीव मोहम् आयाति मनश् च परिदूयते 03,031.019c निशाम्य ते दुःखम् इदम् इमां चापदम् ईदृशीम् 03,031.020a अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम् 03,031.020c ईश्वरस्य वशे लोकस् तिष्ठते नात्मनो यथा 03,031.021a धातैव खलु भूतानां सुखदुःखे प्रियाप्रिये 03,031.021c दधाति सर्वम् ईशानः पुरस्ताच् छुक्रम् उच्चरन् 03,031.022a यथा दारुमयी योषा नरवीर समाहिता 03,031.022c ईरयत्य् अङ्गम् अङ्गानि तथा राजन्न् इमाः प्रजाः 03,031.023a आकाश इव भूतानि व्याप्य सर्वाणि भारत 03,031.023c ईश्वरो विदधातीह कल्याणं यच् च पापकम् 03,031.024a शकुनिस् तन्तुबद्धो वा नियतो ऽयम् अनीश्वरः 03,031.024c ईश्वरस्य वशे तिष्ठन् नान्येषां नात्मनः प्रभुः 03,031.025a मणिः सूत्र इव प्रोतो नस्योत इव गोवृषः 03,031.025c धातुर् आदेशम् अन्वेति तन्मयो हि तदर्पणः 03,031.026a नात्माधीनो मनुष्यो ऽयं कालं भवति कं चन 03,031.026c स्रोतसो मध्यम् आपन्नः कूलाद् वृक्श इव च्युतः 03,031.027a अज्ञो जन्तुर् अनीशो ऽयम् आत्मनः सुखदुःखयोः 03,031.027c ईश्वरप्रेरितो गच्छेत् स्वर्गं नरकम् एव च 03,031.028a यथा वायोस् तृणाग्राणि वशं यान्ति बलीयसः 03,031.028c धातुर् एवं वशं यान्ति सर्वभूतानि भारत 03,031.029a आर्यकर्मणि युञ्जानः पापे वा पुनर् ईश्वरः 03,031.029c व्याप्य भूतानि चरते न चायम् इति लक्ष्यते 03,031.030a हेतुमात्रम् इदं धातुः शरीरं क्षेत्रसंज्ञितम् 03,031.030c येन कारयते कर्म शुभाशुभफलं विभुः 03,031.031a पश्य मायाप्रभावो ऽयम् ईश्वरेण यथा कृतः 03,031.031c यो हन्ति भूतैर् भूतानि मोहयित्वात्ममायया 03,031.032a अन्यथा परिदृष्टानि मुनिभिर् वेददर्शिभिः 03,031.032c अन्यथा परिवर्तन्ते वेगा इव नभस्वतः 03,031.033a अन्यथैव हि मन्यन्ते पुरुषास् तानि तानि च 03,031.033c अन्यथैव प्रभुस् तानि करोति विकरोति च 03,031.034a यथा काष्ठेन वा काष्ठम् अश्मानं चाश्मना पुनः 03,031.034c अयसा चाप्य् अयश् छिन्द्यान् निर्विचेष्टम् अचेतनम् 03,031.035a एवं स भगवान् देवः स्वयम्भूः प्रपितामहः 03,031.035c हिनस्ति भूतैर् भूतानि छद्म कृत्वा युधिष्ठिर 03,031.036a संप्रयोज्य वियोज्यायं कामकारकरः प्रभुः 03,031.036c क्रीडते भगवन् भूतैर् बालः क्रीडनकैर् इव 03,031.037a न मातृपितृवद् राजन् धाता भूतेषु वर्तते 03,031.037c रोषाद् इव प्रवृत्तो ऽयं यथायम् इतरो जनः 03,031.038a आर्य्ठशीलवतो दृष्ट्वा ह्रीमतो वृत्तिकर्शितान् 03,031.038c अनार्यान् सुखिनश् चैव विह्वलामीव चिन्तया 03,031.039a तवेमाम् आपदं दृष्ट्वा समृद्धिं च सुयोधने 03,031.039c धातारं गर्हये पार्थ विषमं यो ऽनुपश्यति 03,031.040a आर्यशास्त्रातिगे क्रूरे लुब्धे धर्मापचायिनि 03,031.040c धार्तराष्ट्रे श्रियं दत्त्वा धाता किं फलम् अश्नुते 03,031.041a कर्म चेत् कृतम् अन्वेति कर्तारं नान्यम् ऋच्छति 03,031.041c कर्मणा तेन पापेन लिप्यते नूनम् ईश्वरः 03,031.042a अथ कर्म कृतं पापं न चेत् कर्तारम् ऋच्छति 03,031.042c कारणं बलम् एवेह जन्ठशोचामि दुर्बलान् 03,032.001 युधिष्ठिर उवाच 03,032.001a वल्गु चित्रपदं श्लक्ष्णं याज्ञसेनि त्वया वचः 03,032.001c उक्तं तच् छ्रुतम् अस्माभिर् नास्तिक्यं तु प्रभाषसे 03,032.002a नाहं धर्मफलान्वेषी राजपुत्रि चराम्य् उत 03,032.002c ददामि देयम् इत्य् एव यजे यष्टव्यम् इत्य् उत 03,032.003a अस्तु वात्र फलं मा वा कर्तव्यं पुरुषेण यत् 03,032.003c गृहान् आवसता कृष्णे यथाशक्ति करोमि तत् 03,032.004a धर्मं चरामि सुश्रोणि न धर्मफलकारणात् 03,032.004c आगमान् अनतिक्रम्य सतां वृत्तम् अवेक्ष्य च 03,032.004e धर्म एव मनः कृष्णे स्वभावाच् चैव मे धृतम् 03,032.004f*0111_01 धर्मवाणिज्यको हीनो जघन्यो धर्मवादिनाम् 03,032.005a न धर्मफलम् आप्नोति यो धर्मं दोग्धुम् इच्छति 03,032.005c यश् चैनं शङ्कते कृत्वा नास्तिक्यात् पापचेतनः 03,032.006a अतिवादान् मदाच् चैव मा धर्मम् अतिशङ्किथाः 03,032.006c धर्मातिशङ्की पुरुषस् तिर्यग्गतिपरायणः 03,032.007a धर्मो यस्यातिशङ्क्यः स्याद् आर्षं वा दुर्बलात्मनः 03,032.007c वेदाच् छूद्र इवापेयात् स लोकाद् अजरामरात् 03,032.008a वेदाध्यायी धर्मपरः कुले जातो यशस्विनि 03,032.008c स्थविरेषु स योक्तव्यो राजभिर् धर्मचारिभिः 03,032.009a पापीयान् हि स शूद्रेभ्यस् तस्करेभ्यो विशेषतः 03,032.009c शास्त्रातिगो मन्दबुद्धिर् यो धर्मम् अतिशङ्कते 03,032.010a प्रत्यक्षं हि त्वया दृष्ट ऋषिर् गच्छन् महातपाः 03,032.010c मार्कण्डेयो ऽप्रमेयात्मा धर्मेण चिरजीविताम् 03,032.011a व्यासो वसिष्ठो मैत्रेयो नारदो लोमशः शुकः 03,032.011c अन्ये च ऋषयः सिद्धा धर्मेणैव सुचेतसः 03,032.012a प्रत्यक्षं पश्यसि ह्य् एतान् दिव्ययोगसमन्वितान् 03,032.012c शापानुग्रहणे शक्तान् देवैर् अपि गरीयसः 03,032.013a एते हि धर्मम् एवादौ वर्णयन्ति सदा मम 03,032.013c कर्तव्यम् अमरप्रख्याः प्रत्यक्षागमबुद्धयः 03,032.014a अतो नार्हसि कल्याणि धातारं धर्मम् एव च 03,032.014c रजोमूढेन मनसा क्षेप्तुं शङ्कितुम् एव च 03,032.014d*0112_01 उन्मत्तान् मन्यते बालः सर्वान् आगतनिश्चयान् 03,032.015a धर्मातिशङ्की नान्यस्मिन् प्रमाणम् अधिगच्छति 03,032.015c आत्मप्रमाण उन्नद्धः श्रेयसो ह्य् अवमन्यकः 03,032.016a इन्द्रियप्रीतिसंबद्धं यद् इदं लोकसाक्षिकम् 03,032.016c एतावान् मन्यते बालो मोहम् अन्यत्र गच्छति 03,032.017a प्रायश्चित्तं न तस्यास्ति यो धर्मम् अतिशङ्कते 03,032.017c ध्यायन् स कृपणः पापो न लोकान् प्रतिपद्यते 03,032.018a प्रमाणान्य् अतिवृत्तो हि वेदशास्त्रार्थनिन्दकः 03,032.018c कामलोभानुगो मूढो नरकं प्रतिपद्यते 03,032.019a यस् तु नित्यं कृतमतिर् धर्मम् एवाभिपद्यते 03,032.019c अशङ्कमानः कल्याणि सो ऽमुत्रानन्त्यम् अश्नुते 03,032.020a आर्षं प्रमाणम् उत्क्रम्य धर्मान् अपरिपालयन् 03,032.020c सर्वशास्त्रातिगो मूढः शं जन्मसु न विन्दति 03,032.020d*0113_01 यस्य नार्षं प्रमाणं स्याच् छिष्टाचारश् च भामिनि 03,032.020d*0113_02 नैव तस्य परो लोको नायम् अस्तीति निश्चयः 03,032.021a शिष्टैर् आचरितं धर्मं कृष्णे मा स्मातिशङ्किथाः 03,032.021c पुराणम् ऋषिभिः प्रोक्तं सर्वज्ञैः सर्वदर्शिभिः 03,032.022a धर्म एव प्लवो नान्यः स्वर्गं द्रौपदि गच्छताम् 03,032.022c सैव नौः सागरस्येव वणिजः पारम् ऋच्छतः 03,032.023a अफालो यदि धर्मः स्याच् चरितो धर्मचारिभिः 03,032.023c अप्रतिष्ठे तमस्य् एतज् जगन् मज्जेद् अनिन्दिते 03,032.024a निर्वाणं नाधिगच्छेयुर् जीवेयुः पशुजीविकाम् 03,032.024c विघातेनैव युज्येयुर् न चार्थं किं चिद् आप्नुयुः 03,032.025a तपश् च ब्रह्मचर्यं च यज्ञः स्वाध्याय एव च 03,032.025c दानम् आर्जवम् एतानि यदि स्युर् अफलानि वै 03,032.026a नाचरिष्यन् परे धर्मं परे परतरे च ये 03,032.026c विप्रलम्भो ऽयम् अत्यन्तं यदि स्युर् अफलाः क्रियाः 03,032.027a ऋषयश् चैव देवाश् च गन्धर्वासुरराक्षसाः 03,032.027c ईश्वराः कस्य हेतोस् ते चरेयुर् धर्मम् आदृताः 03,032.028a फलदं त्व् इह विज्ञाय धातारं श्रेयसि ध्रुवे 03,032.028c धर्मं ते ह्य् आचरन् कृष्णे तद् धि धर्मसनातनम् 03,032.029a स चायं सफलो धर्मो न धर्मो ऽफल उच्यते 03,032.029c दृश्यन्ते ऽपि हि विद्यानां फलानि तपसां तथा 03,032.030a त्वय्य् एतद् वै विजानीहि जन्म कृष्णे यथा श्रुतम् 03,032.030c वेत्थ चापि यथा जातो धृष्टद्युम्नः प्रतापवान् 03,032.031a एतावद् एव पर्याप्तम् उपमानं शुचिस्मिते 03,032.031c कर्मणां फलम् अस्तीति धीरो ऽल्पेनापि तुष्यति 03,032.032a बहुनापि ह्य् अविद्वांसो नैव तुष्यन्त्य् अबुद्धयः 03,032.032c तेषां न धर्मजं किं चित् प्रेत्य शर्मास्ति कर्म वा 03,032.033a कर्मणाम् उत पुण्यानां पापानां च फलोदयः 03,032.033c प्रभवश् चाप्ययश् चैव देवगुह्यानि भामिनि 03,032.034a नैतानि वेद यः कश् चिन् मुह्यन्त्य् अत्र प्रजा इमाः 03,032.034b*0114_01 अपि कल्पसहस्रेण नरः श्रेयो ऽधिगच्छति 03,032.034c रक्ष्याण्य् एतानि देवानां गूढमाया हि देवताः 03,032.035a कृशाङ्गाः सुव्रताश् चैव तपसा दग्धकिल्बिषाः 03,032.035c प्रसन्नैर् मानसैर् युक्ताः पश्यन्त्य् एतानि वै द्विजाः 03,032.036a न फलादर्शनाद् धर्मः शङ्कितव्यो न देवताः 03,032.036c यष्टव्यं चाप्रमत्तेन दातव्यं चानसूयता 03,032.037a कर्मणां फलम् अस्तीति तथैतद् धर्म शाश्वतम् 03,032.037c ब्रह्मा प्रोवाच पुत्राणां यद् ऋषिर् वेद कश्यपः 03,032.038a तस्मात् ते संशयः कृष्णे नीहार इव नश्यतु 03,032.038c व्यवस्य सर्वम् अस्तीति नास्तिक्यं भावम् उत्सृज 03,032.039a ईश्वरं चापि भूतानां धातारं मा विचिक्षिपः 03,032.039c शिक्षस्वैनं नमस्वैनं मा ते भूद् बुद्धिर् ईदृशी 03,032.040a यस्य प्रसादात् तद्भक्तो मर्त्यो गच्छत्य् अमर्त्यताम् 03,032.040c उत्तमं दैवतं कृष्णे मातिवोचः कथं चन 03,033.001 द्रौपद्य् उवाच 03,033.001a नावमन्ये न गर्हे च धर्मं पार्थ कथं चन 03,033.001c ईश्वरं कुत एवाहम् अवमंस्ये प्रजापतिम् 03,033.002a आर्ताहं प्रलपामीदम् इति मां विद्धि भारत 03,033.002c भूयश् च विलपिष्यामि सुमनास् तन् निबोध मे 03,033.003a कर्म खल्व् इह कर्तव्यं जातेनामित्रकर्शन 03,033.003c अकर्माणो हि जीवन्ति स्थावरा नेतरे जनाः 03,033.004a आ मातृस्तनपानाच् च यावच् छय्योपसर्पणम् 03,033.004c जङ्गमाः कर्मणा वृत्तिम् आप्नुवन्ति युधिष्ठिर 03,033.005a जङ्गमेषु विशेषेण मनुष्या भरतर्षभ 03,033.005c इच्छन्ति कर्मणा वृत्तिम् अवाप्तुं प्रेत्य चेह च 03,033.006a उत्थानम् अभिजानन्ति सर्वभूतानि भारत 03,033.006c प्रत्यक्षं फलम् अश्नन्ति कर्मणां लोकसाक्षिकम् 03,033.007a पश्यामि स्वं समुत्थानम् उपजीवन्ति जन्तवः 03,033.007c अपि धाता विधाता च यथायम् उदके बकः 03,033.007d*0115_01 अकर्मणां वै भूतानां वृत्तिः स्यान् न हि का चन 03,033.007d*0115_02 तद् एवाभिप्रपद्येत न विहन्यात् कथं चन 03,033.008a स्वकर्म कुरु मा ग्लासीः कर्मणा भव दंशितः 03,033.008c कृत्यं हि यो ऽभिजानाति सहस्रे नास्ति सो ऽस्ति वा 03,033.009a तस्य चापि भवेत् कार्यं विवृद्धौ रक्षणे तथा 03,033.009c भक्ष्यमाणो ह्य् अनावापः क्षीयते हिमवान् अपि 03,033.010a उत्सीदेरन् प्रजाः सर्वा न कुर्युः कर्म चेद् यदि 03,033.010b*0116_01 तथा ह्य् एता न वर्धेरन् कर्म चेद् अफलं भवेत् 03,033.010c अपि चाप्य् अफलं कर्म पश्यामः कुर्वतो जनान् 03,033.010e नान्यथा ह्य् अभिजानन्ति वृत्तिं लोके कथं चन 03,033.011a यश् च दिष्टपरो लोके यश् चायं हठवादकः 03,033.011c उभाव् अपसदाव् एतौ कर्मबुद्धिः प्रशस्यते 03,033.012a यो हि दिष्टम् उपासीनो निर्विचेष्टः सुखं स्वपेत् 03,033.012c अवसीदेत् सुदुर्बुद्धिर् आमो घट इवाम्भसि 03,033.013a तथैव हठबुद्धिर् यः शक्तः कर्मण्य् अकर्मकृत् 03,033.013c आसीत न चिरं जीवेद् अनाथ इव दुर्बलः 03,033.014a अकस्माद् अपि यः कश् चिद् अर्थं प्राप्नोति पूरुषः 03,033.014c तं हठेनेति मन्यन्ते स हि यत्नो न कस्य चित् 03,033.015a यच् चापि किं चित् पुरुषो दिष्टं नाम लभत्य् उत 03,033.015c दैवेन विधिना पार्थ तद् दैवम् इति निश्चितम् 03,033.016a यत् स्वयं कर्मणा किं चित् फलम् आप्नोति पूरुषः 03,033.016c प्रत्यक्षं चक्षुषा दृष्टं तत् पौरुषम् इति स्मृतम् 03,033.017a स्वभावतः प्रवृत्तो ऽन्यः प्राप्नोत्य् अर्थान् अकारणात् 03,033.017c तत् स्वभावात्मकं विद्धि फलं पुरुषसत्तम 03,033.018a एवं हठाच् च दैवाच् च स्वभावात् कर्मणस् तथा 03,033.018c यानि प्राप्नोति पुरुषस् तत् फलं पूर्वकर्मणः 03,033.019a धातापि हि स्वकर्मैव तैस् तैर् हेतुभिर् ईश्वरः 03,033.019c विदधाति विभज्येह फलं पूर्वकृतं नृणाम् 03,033.020a यद् ध्य् अयं पुरुषः किं चित् कुरुते वै शुभाशुभम् 03,033.020c तद् धातृविहितं विद्धि पूर्वकर्मफलोदयम् 03,033.021a कारणं तस्य देहो ऽयं धातुः कर्मणि कर्मणि 03,033.021c स यथा प्रेरयत्य् एनं तथायं कुरुते ऽवशः 03,033.022a तेषु तेषु हि कृत्येषु विनियोक्ता महेश्वरः 03,033.022c सर्वभूतानि कौन्तेय कारयत्य् अवशान्य् अपि 03,033.023a मनसार्थान् विनिश्चित्य पश्चात् प्राप्नोति कर्मणा 03,033.023c बुद्धिपूर्वं स्वयं धीरः पुरुषस् तत्र कारणम् 03,033.024a संख्यातुं नैव शक्यानि कर्माणि पुरुषर्षभ 03,033.024c अगारनगराणां हि सिद्धिः पुरुषहइतुकी 03,033.025a तिले तैलं गवि क्षीरं काष्ठे पावकम् अन्ततः 03,033.025c धिया धीरो विजानीयाद् उपायं चास्य सिद्धये 03,033.026a ततः प्रवर्तते पश्चात् करणेष्व् अस्य सिद्धये 03,033.026c तां सिद्धिम् उपजीवन्ति कर्मणाम् इह जन्तवः 03,033.027a कुशलेन कृतं कर्म कर्त्रा साधु विनिश्चितम् 03,033.027c इदं त्व् अकुशलेनेति विशेषाद् उपलभ्यते 03,033.028a इष्टापूर्तफलं न स्यान् न शिष्यो न गुरुर् भवेत् 03,033.028c पुरुषः कर्मसाध्येषु स्याच् चेद् अयम् अकारणम् 03,033.029a कर्तृत्वाद् एव पुरुषः कर्मसिद्धौ प्रशस्यते 03,033.029c असिद्धौ निन्द्यते चापि कर्मनाशः कथं त्व् इह 03,033.030a सर्वम् एव हठेनैके दिष्टेनैके वदन्त्य् उत 03,033.030c पुरुषप्रयत्नजं के चित् त्रैधम् एतन् निरुच्यते 03,033.031a न चैवैतावता कार्यं मन्यन्त इति चापरे 03,033.031c अस्ति सर्वम् अदृश्यं तु दिष्टं चैव तथा हठः 03,033.031e दृश्यते हि हठाच् चैव दिष्टाच् चार्थस्य संततिः 03,033.032a किं चिद् दैवाद् धठात् किं चित् किं चिद् एव स्वकर्मतः 03,033.032c पुरुषः फलम् आप्नोति चतुर्थं नात्र कारणम् 03,033.032e कुशलाः प्रतिजानन्ति ये तत्त्वविदुषो जनाः 03,033.033a तथैव धाता भूतानाम् इष्टानिष्टफलप्रदः 03,033.033c यदि न स्यान् न भूतानां कृपणो नाम कश् चन 03,033.034a यं यम् अर्थम् अभिप्रेप्सुः कुरुते कर्म पूरुषः 03,033.034c तत् तत् सफलम् एव स्याद् यदि न स्यात् पुराकृतम् 03,033.035a त्रिद्वाराम् अर्थसिद्धिं तु नानुपश्यन्ति ये नराः 03,033.035c तथैवानर्थसिद्धिं च यथा लोकास् तथैव ते 03,033.036a कर्तव्यं त्व् एव कर्मेति मनोर् एष विनिश्चयः 03,033.036b*0117_01 आ मृत्योः श्रियम् अन्विच्छेन् नैनां मन्येत दुर्लभाम् 03,033.036c एकान्तेन ह्य् अनीहो ऽयं पराभवति पूरुषः 03,033.036d*0118_01 तत् तु निःसंशयं न स्यात् त्वय्य् अकर्मण्य् अवस्थिते 03,033.037a कुर्वतो हि भवत्य् एव प्रायेणेह युधिष्ठिर 03,033.037c एकान्तफलसिद्धिं तु न विन्दत्य् अलसः क्व चित् 03,033.038a असंभवे त्व् अस्य हेतुः प्रायश्चित्तं तु लक्ष्यते 03,033.038c कृते कर्मणि राजेन्द्र तथानृण्यम् अवाप्यते 03,033.039a अलक्ष्मीर् आविशत्य् एनं शयानम् अलसं नरम् 03,033.039c निःसंशयं फलं लब्ध्वा दक्षो भूतिम् उपाश्नुते 03,033.040a अनर्थं संशयावस्थं वृण्वते मुक्तसंशयाः 03,033.040c धीरा नराः कर्मरता न तु निःसंशयं क्व चित् 03,033.041a एकान्तेन ह्य् अनर्थो ऽयं वर्तते ऽस्मासु सांप्रतम् 03,033.041c न तु निःसंशयं न स्यात् त्वयि कर्मण्य् अवस्थिते 03,033.042a अथ वा सिद्धिर् एव स्यान् महिमा तु तथैव ते 03,033.042c वृकोदरस्य बीभत्सोर् भ्रात्रोश् च यमयोर् अपि 03,033.043a अन्येषां कर्म सफलम् अस्माकम् अपि वा पुनः 03,033.043c विप्रकर्षेण बुध्येत कृतकर्मा यथा फलम् 03,033.044a पृथिवीं लाङ्गलेनैव भित्त्वा बीजं वपत्य् उत 03,033.044c आस्ते ऽथ कर्षकस् तूष्णीं पर्जन्यस् तत्र कारणम् 03,033.045a वृष्टिश् चेन् नानुगृह्णीयाद् अनेनास् तत्र कर्षकः 03,033.045c यद् अन्यः पुरुषः कुर्यात् कृतं तत् सकलं मया 03,033.046a तच् चेद् अफलम् अस्माकं नापराधो ऽस्ति नः क्व चित् 03,033.046c इति धीरो ऽन्ववेक्ष्यैव नात्मानं तत्र गर्हयेत् 03,033.047a कुर्वतो नार्थसिद्धिर् मे भवतीति ह भारत 03,033.047c निर्वेदो नात्र गन्तव्यो द्वाव् एतौ ह्य् अस्य कर्मणः 03,033.047e सिद्धिर् वाप्य् अथ वासिद्धिर् अप्रवृत्तिर् अतो ऽन्यथा 03,033.048a बहूनां समवाये हि भावानां कर्म सिध्यति 03,033.048c गुणाभावे फलं न्यूनं भवत्य् अफलम् एव वा 03,033.048e अनारम्भे तु न फलं न गुणो दृश्यते ऽच्युत 03,033.049a देशकालाव् उपायांश् च मङ्गलं स्वस्ति वृद्धये 03,033.049c युनक्ति मेधया धीरो यथाशक्ति यथाबलम् 03,033.050a अप्रमत्तेन तत् कार्यम् उपदेष्टा पराक्रमः 03,033.050c भूयिष्ठं कर्मयोगेषु सर्व एव पराक्रमः 03,033.051a यं तु धीरो ऽन्ववेक्षेत श्रेयांसं बहुभिर् गुणैः 03,033.051c साम्नैवार्थं ततो लिप्सेत् कर्म चास्मै प्रयोजयेत् 03,033.052a व्यसनं वास्य काङ्क्षेत विनाशं वा युधिष्ठिर 03,033.052c अपि सिन्धोर् गिरेर् वापि किं पुनर् मर्त्यधर्मिणः 03,033.053a उत्थानयुक्तः सततं परेषाम् अन्तरैषणे 03,033.053c आनृण्यम् आप्नोति नरः परस्यात्मन एव च 03,033.054a न चैवात्मावमन्तव्यः पुरुषेण कदा चन 03,033.054c न ह्य् आत्मपरिभूतस्य भूतिर् भवति भारत 03,033.055a एवं संस्थितिका सिद्धिर् इयं लोकस्य भारत 03,033.055c चित्रा सिद्धिगतिः प्रोक्ता कालावस्थाविभागतः 03,033.056a ब्राह्मणं मे पिता पूर्वं वासयाम् आस पण्डितम् 03,033.056c सो ऽस्मा अर्थम् इमं प्राह पित्रे मे भरतर्षभ 03,033.057a नीतिं बृहस्पतिप्रोक्तां भ्रातॄन् मे ऽग्राहयत् पुरा 03,033.057c तेषां सांकथ्यम् अश्रौषम् अहम् एतत् तदा गृहे 03,033.058a स मां राजन् कर्मवतीम् आगताम् आह सान्त्वयन् 03,033.058c शुश्रूषमाणाम् आसीनां पितुर् अङ्के युधिष्ठिर 03,034.001 वैशंपायन उवाच 03,034.001a याज्ञसेन्या वचः श्रुत्वा भीमसेनो ऽत्यमर्षणः 03,034.001c निःश्वसन्न् उपसंगम्य क्रुद्धो राजानम् अब्रवीत् 03,034.002a राज्यस्य पदवीं धर्म्यां व्रज सत्पुरुषोचिताम् 03,034.002c धर्मकामार्थहीनानां किं नो वस्तुं तपोवने 03,034.003a नैव धर्मेण तद् राज्यं नार्जवेन न चौजसा 03,034.003c अक्षकूटम् अधिष्ठाय हृतं दुर्योधनेन नः 03,034.004a गोमायुनेव सिंहानां दुर्बलेन बलीयसाम् 03,034.004c आमिषं विघसाशेन तद्वद् राज्यं हि नो हृतम् 03,034.005a धर्मलेशप्रतिच्छन्नः प्रभवं धर्मकामयोः 03,034.005c अर्थम् उत्सृज्य किं राजन् दुर्गेषु परितप्यसे 03,034.006a भवतो ऽनुविधानेन राज्यं नः पश्यतां हृतम् 03,034.006c अहार्यम् अपि शक्रेण गुप्तं गाण्डीवधन्वना 03,034.007a कुणीनाम् इव बिल्वानि पङ्गूनाम् इव धेनवः 03,034.007c हृतम् ऐश्वर्यम् अस्माकं जीवतां भवतः कृते 03,034.008a भवतः प्रियम् इत्य् एवं महद् व्यसनम् ईदृशम् 03,034.008c धर्मकामे प्रतीतस्य प्रतिपन्नाः स्म भारत 03,034.009a कर्शयामः स्वमित्राणि नन्दयामश् च शात्रवान् 03,034.009c आत्मानं भवतः शास्त्रे नियम्य भरतर्षभ 03,034.010a यद् वयं न तदैवैतान् धार्तराष्ट्रान् निहन्महि 03,034.010c भवतः शास्त्रम् आदाय तन् नस् तपति दुष्कृतम् 03,034.011a अथैनाम् अन्ववेक्षस्व मृगचर्याम् इवात्मनः 03,034.011c अवीराचरितां राजन् न बलस्थैर् निषेविताम् 03,034.012a यां न कृष्णो न बीभत्सुर् नाभिमन्युर् न सृञ्जयः 03,034.012c न चाहम् अभिनन्दामि न च माद्रीसुताव् उभौ 03,034.013a भवान् धर्मो धर्म इति सततं व्रतकर्शितः 03,034.013c कच्चिद् राजन् न निर्वेदाद् आपन्नः क्लीबजीविकाम् 03,034.013d*0119_01 अशक्यम् इति वा कश् चित् क्षात्रं नैव स्मरिष्यसि 03,034.013d*0120_01 दुर्मनुष्या हि निर्वेदाद् आपन्नाः क्लीबजीविकाम् 03,034.014a दुर्मनुष्या हि निर्वेदम् अफलं सर्वघातिनम् 03,034.014b*0121_01 प्रतिपन्ना विषीदन्ति पङ्के गौर् इव दुर्बला 03,034.014b*0122_01 यद् अस्मान् सर्वकार्येषु समर्था धृतराष्ट्रजाः 03,034.014c अशक्ताः श्रियम् आहर्तुम् आत्मनः कुर्वते प्रियम् 03,034.015a स भवान् दृष्टिम्ठशक्तः पश्यन्न् आत्मनि पौरुषम् 03,034.015c आनृशंस्यपरो राजन् नानर्थम् अवबुध्यसे 03,034.016a अस्मान् अमी धार्तराष्ट्राः क्षममाणान् अलं सतः 03,034.016c अशक्तान् एव मन्यन्ते तद्दुःखं नाहवे वधः 03,034.017a तत्र चेद् युध्यमानानाम् अजिह्मम् अनिवर्तिनाम् 03,034.017c सर्वशो हि वधः श्रेयान् प्रेत्य लोकांल् लभेमहि 03,034.018a अथ वा वयम् एवैतान् निहत्य भरतर्षभ 03,034.018c आददीमहि गां सर्वां तथापि श्रेय एव नः 03,034.019a सर्वथा कार्यम् एतन् नः स्वधर्मम् अनुतिष्ठताम् 03,034.019c काङ्क्षतां विपुलां कीर्तिं वैरं प्रतिचिकीर्षताम् 03,034.020a आत्मार्थं युध्यमानानां विदिते कृत्यलक्षणे 03,034.020c अन्यैर् अपहृते राज्ये प्रशंसैव न गर्हणा 03,034.021a कर्शनार्थो हि यो धर्मो मित्राणाम् आत्मनस् तथा 03,034.021c व्यसनं नाम तद् राजन् न स धर्मः कुधर्म तत् 03,034.022a सर्वथा धर्मनित्यं तु पुरुषं धर्मदुर्बलम् 03,034.022c जहतस् तात धर्मार्थौ प्रेतं दुःखसुखे यथा 03,034.023a यस्य धर्मो हि धर्मार्थं क्लेशभाङ् न स पण्डितः 03,034.023c न स धर्मस्य वेदार्थं सूर्यस्यान्धः प्रभाम् इव 03,034.024a यस्य चार्थार्थम् एवार्थः स च नार्थस्य कोविदः 03,034.024c रक्षते भृतको ऽरण्यं यथा स्यात् तादृग् एव सः 03,034.025a अतिवेलं हि यो ऽर्थार्थी नेतराव् अनुतिष्ठति 03,034.025c स वध्यः सर्वभूतानां ब्रह्महेव जुगुप्सितः 03,034.026a सततं यश् च कामार्थी नेतराव् अनुतिष्ठति 03,034.026c मित्राणि तस्य नश्यन्ति धर्मार्थाभ्यां च हीयते 03,034.027a तस्य धर्मार्थहीनस्य कामान्ते निधनं ध्रुवम् 03,034.027c कामतो रममाणस्य मीनस्येवाम्भसः क्षये 03,034.028a तस्माद् धर्मार्थयोर् नित्यं न प्रमाद्यन्ति पण्डिताः 03,034.028c प्रकृतिः सा हि कामस्य पावकस्यारणिर् यथा 03,034.029a सर्वथा धर्ममूलो ऽर्थो धर्मश् चार्थपरिग्रहः 03,034.029c इतरेतरयोनी तौ विद्धि मेघोदधी यथा 03,034.030a द्रव्यार्थस्पर्शसंयोगे या प्रीतिर् उपजायते 03,034.030c स कामश् चित्तसंकल्पः शरीरं नास्य विद्यते 03,034.031a अर्थार्थी पुरुषो राजन् बृहन्तं धर्मम् ऋच्छति 03,034.031c अर्थम् ऋच्छति कामार्थी न कामाद् अन्यम् ऋच्छती 03,034.031d*0123_01 कामार्थी चैव यः कामं न कामाद् अन्यम् ऋच्छति 03,034.032a न हि कामेन कामो ऽन्यः साध्यते फलम् एव तत् 03,034.032c उपयोगात् फलस्येव काष्ठाद् भस्मेव पण्डितः 03,034.033a इम्ठशकुनिकान् राजन् हन्ति वैतंसिको यथा 03,034.033c एतद् रूपम् अधर्मस्य भूतेषु च विहिंसताम् 03,034.034a कामाल् लोभाच् च धर्मस्य प्रवृत्तिं यो न पश्यति 03,034.034c स वध्यः सर्वभूतानां प्रेत्य चेह च दुर्मतिः 03,034.035a व्यक्तं ते विदितो राजन्न् अर्थो द्रव्यपरिग्रहः 03,034.035c प्रकृतिं चापि वेत्थास्य विकृतिं चापि भूयसीम् 03,034.036a तस्य नाशं विनाशं वा जरया मरणेन वा 03,034.036b*0124_01 द्रव्यपरिग्रहायार्थो गरीयान् दुर्बलात्मनः 03,034.036c अनर्थम् इति मन्यन्ते सो ऽयम् अस्मासु वर्तते 03,034.037a इन्द्रियाणां च पञ्चानां मनसो हृदयस्य च 03,034.037c विषये वर्तमानानां या प्रीतिर् उपजायते 03,034.037e स काम इति मे बुद्धिः कर्मणां फलम् उत्तमम् 03,034.038a एवम् एव पृथग् दृष्ट्वा धर्मार्थौ कामम् एव च 03,034.038c न धर्मपर एव स्यान् न चार्थपरमो नरः 03,034.038e न कामपरमो वा स्यात् सर्वान् सेवेत सर्वदा 03,034.039a धर्मं पूर्वं धनं मध्ये जघन्ये कामम् आचरेत् 03,034.039c अहन्य् अनुचरेद् एवम् एष शास्त्रकृतो विधिः 03,034.040a कामं पूर्वं धनं मध्ये जघन्ये धर्मम् आचरेत् 03,034.040c वयस्य् अनुचरेद् एवम् एष शास्त्रकृतो विधिः 03,034.041a धर्मं चार्थं च कामं च यथावद् वदतां वर 03,034.041c विभज्य काले कालज्ञः सर्वान् सेवेत पण्डितः 03,034.042a मोक्षो वा परमं श्रेय एष राजन् सुखार्थिनाम् 03,034.042c प्राप्तिर् वा बुद्धिम् आस्थाय सोपायं कुरुनन्दन 03,034.043a तद् वाशु क्रियतां राजन् प्राप्तिर् वाप्य् अधिगम्यताम् 03,034.043c जीवितं ह्य् आतुरस्येव दुःखम् अन्तरवर्तिनः 03,034.044a विदितश् चैव ते धर्मः सततं चरितश् च ते 03,034.044c जानते त्वयि शंसन्ति सुहृदः कर्मचोदनाम् 03,034.045a दानं यज्ञः सतां पूजा वेदधारणम् आर्जवम् 03,034.045c एष धर्मः परो राजन् फलवान् प्रेत्य चेह च 03,034.046a एष नार्थविहीनेन शक्यो राजन् निषेवितुम् 03,034.046c अखिलाः पुरुषव्याघ्र गुणाः स्युर् यद्य् अपीतरे 03,034.047a धर्ममूलं जगद् राजन् नान्यद् धर्माद् विशिष्यते 03,034.047c धर्मश् चार्थेन महता शक्यो राजन् निषेवितुम् 03,034.048a न चार्थो भैक्षचर्येण नापि क्लैब्येन कर्हि चित् 03,034.048c वेत्तुं शक्यः सदा राजन् केवलं धर्मबुद्धिना 03,034.049a प्रतिषिद्धा हि ते याच्ञा यया सिध्यति वै द्विजः 03,034.049c तेजसैवार्थलिप्सायां यतस्व पुरुषर्षभ 03,034.050a भैक्षचर्या न विहिता न च विट्शूद्रजीविका 03,034.050c क्षत्रियस्य विशेषेण धर्मस् तु बलम् औरसम् 03,034.050d*0125_01 स्वधर्मं प्रतिपद्यस्व जहि शत्रून् समागतान् 03,034.050d*0125_02 धार्तराष्ट्रवनं पार्थ मया पार्थेन नाशय 03,034.051a उदारम् एव विद्वांसो धर्मं प्राहुर् मनीषिणः 03,034.051c उदारं प्रतिपद्यस्व नावरे स्थातुम् अर्हसि 03,034.052a अनुबुध्यस्व राजेन्द्र वेत्थ धर्मान् सनातनान् 03,034.052c क्रूरकर्माभिजातो ऽसि यस्माद् उद्विजते जनः 03,034.053a प्रजापालनसंभूतं फलं तव न गर्हितम् 03,034.053c एष ते विहितो राजन् धात्रा धर्मः सनातनः 03,034.054a तस्माद् विचलितः पार्थ लोके हास्यं गमिष्यसि 03,034.054c स्वधर्माद् धि मनुष्याणां चलनं न प्रशस्यते 03,034.055a स क्षात्रं हृदयं कृत्वा त्यक्त्वेदं शिथिलं मनः 03,034.055c वीर्यम् आस्थाय कौन्तेय धुरम् उद्वह धुर्यवत् 03,034.056a न हि केवलधर्मात्मा पृथिवीं जातु कश् चन 03,034.056c पार्थिवो व्यजयद् राजन् न भूतिं न पुनः श्रियम् 03,034.057a जिह्वां दत्त्वा बहूनां हि क्षुद्राणां लुब्धचेतसाम् 03,034.057c निकृत्या लभते राज्यम् आहारम् इव शल्यकः 03,034.058a भ्रातरः पूर्वजाताश् च सुसमृद्धाश् च सर्वशः 03,034.058c निकृत्या निर्जिता देवैर् असुराः पाण्डवर्षभ 03,034.059a एवं बलवतः सर्वम् इति बुद्ध्वा महीपते 03,034.059c जहि शत्रून् महाबाहो परां निकृतिम् आस्थितः 03,034.060a न ह्य् अर्जुनसमः कश् चिद् युधि योद्धा धनुर्धरः 03,034.060c भविता वा पुमान् कश् चिन् मत्समो वा गदाधरः 03,034.061a सत्त्वेन कुरुते युद्धं राजन् सुबलवान् अपि 03,034.061c न प्रमाणेन नोत्साहात् सत्त्वस्थो भव पाण्डव 03,034.062a सत्त्वं हि मूलम् अर्थस्य वितथं यद् अतो ऽन्यथा 03,034.062c न तु प्रसक्तं भवति वृक्षच्छायेव हैमनी 03,034.063a अर्थत्यागो हि कार्यः स्याद् अर्थं श्रेयांसम् इच्छता 03,034.063c बीजौपम्येन कौन्तेय मा ते भूद् अत्र संशयः 03,034.064a अर्थेन तु समो ऽनर्थो यत्र लभ्येत नोदयः 03,034.064c न तत्र विपणः कार्यः खरकण्डूयितं हि तत् 03,034.065a एवम् एव मनुष्येन्द्र धर्मं त्यक्त्वाल्पकं नरः 03,034.065c बृहन्तं धर्मम् आप्नोति स बुद्ध इति निश्चितः 03,034.066a अमित्रं मित्रसंपन्नं मित्रैर् भिन्दन्ति पण्डिताः 03,034.066c भिन्नैर् मित्रैः परित्यक्तं दुर्बलं कुरुते वशे 03,034.067a सत्त्वेन कुरुते युद्धं राजन् सुबलवान् अपि 03,034.067c नोद्यमेन न होत्राभिः सर्वाः स्वीकुरुते प्रजाः 03,034.068a सर्वथा संहतैर् एव दुर्बलैर् बलवान् अपि 03,034.068c अमित्रः शक्यते हन्तुं मधुहा भ्रमरैर् इव 03,034.069a यथा राजन् प्रजाः सर्वाः सूर्यः पाति गभस्तिभिः 03,034.069c अत्ति चैव तथैव त्वं सवितुः सदृशो भव 03,034.070a एतद् ध्य् अपि तपो राजन् पुराणम् इति नः श्रुतम् 03,034.070c विधिना पालनं भूमेर् यत् कृतं नः पितामहैः 03,034.070d*0126_01 न तथा तपसा राजंल् लोकान् प्राप्नोति क्षत्रियः 03,034.070d*0126_02 यथा सृष्टेन युद्धेन विजयेनेतरेण वा 03,034.071a अपेयात् किल भाः सूर्याल् लक्ष्मीश् चन्द्रमसस् तथा 03,034.071c इति लोको व्यवसितो दृष्ट्वेमां भवतो व्यथाम् 03,034.072a भवतश् च प्रशंसाभिर् निन्दाभिर् इतरस्य च 03,034.072c कथायुक्ताः परिषदः पृथग् राजन् समागताः 03,034.073a इदम् अभ्यधिकं राजन् ब्राह्मणा गुरवश् च ते 03,034.073c समेताः कथयन्तीह मुदिताः सत्यसंधताम् 03,034.074a यन् न मोहान् न कार्पण्यान् न लोभान् न भयाद् अपि 03,034.074c अनृतं किं चिद् उक्तं ते न कामान् नार्थकारणात् 03,034.075a यद् एनः कुरुते किं चिद् राजा भूमिम् अवाप्नुवन् 03,034.075c सर्वं तन् नुदते पश्चाद् यज्ञैर् विपुलदक्षिणैः 03,034.076a ब्राह्मणेभ्यो ददद् ग्रामान् गाश् च राजन् सहस्रशः 03,034.076c मुच्यते सर्वपापेभ्यस् तमोभ्य इव चन्द्रमाः 03,034.077a पौरजानपदाः सर्वे प्रायशः कुरुनन्दन 03,034.077c सवृद्धबालाः सहिताः शंसन्ति त्वां युधिष्ठिर 03,034.077d*0127_01 धार्तराष्ट्रीं महाराज न शंसन्ति मतिं जनाः 03,034.078a श्वदृतौ क्षीरम् आसक्तं ब्रह्म वा वृषले यथा 03,034.078c सत्यं स्तेने बलं नार्यां राज्यं दुर्योधने तथा 03,034.079a इति निर्वचनं लोके चिरं चरति भारत 03,034.079c अपि चैतत् स्त्रियो बालाः स्वाध्यायम् इव कुर्वते 03,034.079d*0128_01 इमाम् अवस्थां च गते सहास्माभिर् अरिंदम 03,034.079d*0128_02 हन्त नष्टाः स्म सर्वे वै भवतोपद्रवे सति 03,034.080a स भवान् रथम् आस्थाय सर्वोपकरणान्वितम् 03,034.080c त्वरमाणो ऽभिनिर्यातु चिरम् अर्थोपपादकम् 03,034.081a वाचयित्वा द्विजश्रेष्ठान् अद्यैव गजसाह्वयम् 03,034.081c अस्त्रविद्भिः परिवृतो भ्रातृभिर् दृढधन्विभिः 03,034.081e आशीविषसमैर् वीरैर् मरुद्भिर् इव वृत्रहा 03,034.082a अमित्रांस् तेजसा मृद्नन्न् असुरेभ्य इवारिहा 03,034.082c श्रियम् आदत्स्व कौन्तेय धार्तराष्ट्रान् महाबल 03,034.083a न हि गाण्डीवमुक्तानां शराणां गार्ध्रवाससाम् 03,034.083c स्पर्शम् आशीविषाभानां मर्त्यः कश् चन संसहेत् 03,034.083d*0129_01 कः परैर् ह्रियमाणानाम् आत्मभावेन संसहेत् 03,034.084a न स वीरो न मातङ्गो न सदश्वो ऽस्ति भारत 03,034.084c यः सहेत गदावेगं मम क्रुद्धस्य संयुगे 03,034.085a सृञ्जयैः सह कैकेयैर् वृष्णीनाम् ऋषभेण च 03,034.085c कथं स्विद् युधि कौन्तेय राज्यं न प्राप्नुयामहे 03,034.085d*0130_01 शत्रुहस्तगतां राजन् कथं स्विन्न् आहरेर् महीम् 03,034.085d*0130_02 इह यत्नम् उपाहृत्य बलेन महतान्वितः 03,035.000*0131_00 वैशंपायन उवाच 03,035.000*0131_01 स एवम् उक्तस् तु महानुभावः 03,035.000*0131_02 सत्यव्रतो भीमसेनेन राजा 03,035.000*0131_03 अजातशत्रुस् तदनन्तरं वै 03,035.000*0131_04 धैर्यान्वितो वाक्यम् इदं बभाषे 03,035.001 युधिष्ठिर उवाच 03,035.001a असंशयं भारत सत्यम् एतद्; यन् मा तुदन् वाक्यशल्यैः क्षिणोषि 03,035.001c न त्वा विगर्हे प्रतिकूलम् एतन्; ममानयाद् धि व्यसनं व आगात् 03,035.002a अहं ह्य् अक्षान् अन्वपद्यं जिहीर्षन्; राज्यं सराष्ट्रं धृतराष्ट्रस्य पुत्रात् 03,035.002c तन् मा शठः कितवः प्रत्यदेवीत्; सुयोधनार्थं सुबलस्य पुत्रः 03,035.003a महामायः शकुनिः पार्वतीयः; सदा सभायां प्रवपन्न् अक्षपूगान् 03,035.003c अमायिनं मायया प्रत्यदेवीत्; ततो ऽपश्यं वृजिनं भीमसेन 03,035.004a अक्षान् हि दृष्ट्वा शकुनेर् यथावत्; कामानुलोमान् अयुजो युजश् च 03,035.004c शक्यं नियन्तुम् अभविष्यद् आत्मा; मन्युस् तु हन्ति पुरुषस्य धैर्यम् 03,035.005a यन्तुं नात्मा शक्यते पौरुषेण; मानेन वीर्येण च तात नद्धः 03,035.005c न ते वाचं भीमसेनाभ्यसूये; मन्ये तथा तद् भवितव्यम् आसीत् 03,035.006a स नो राजा धृतराष्ट्रस्य पुत्रो; न्यपातयद् व्यसने राज्यम् इच्छन् 03,035.006c दास्यं च नो ऽगमयद् भीमसेन; यत्राभवच् छरणं द्रौपदी नः 03,035.007a त्वं चापि तद् वेत्थ धनंजयश् च; पुनर्द्यूतायागतानां सभां नः 03,035.007c यन् माब्रवीद् धृतराष्ट्रस्य पुत्र; एकग्लहार्थं भरतानां समक्षम् 03,035.008a वने समा द्वादश राजपुत्र; यथाकामं विदितम् अजातशत्रो 03,035.008c अथापरं चाविदितं चरेथाः; सर्वैः सह भ्रातृभिश् छद्मगूढः 03,035.009a त्वां चेच् छ्रुत्वा तात तथा चरन्तम्; अवभोत्स्यन्ते भारतानां चराः स्म 03,035.009c अन्यांश् चरेथास् तावतो ऽब्दांस् ततस् त्वं; निश्चित्य तत् प्रतिजानीहि पार्थ 03,035.010a चरैश् चेन् नो ऽविदितः कालम् एतं; युक्तो राजन् मोहयित्वा मदीयान् 03,035.010c ब्रवीमि सत्यं कुरुसंसदीह; तवैव ता भारत पञ्च नद्यः 03,035.011a वयं चैवं भ्रातरः सर्व एव; त्वया जिताः कालम् अपास्य भोगान् 03,035.011c वसेम इत्य् आह पुरा स राजा; मध्ये कुरूणां स मयोक्तस् तथेति 03,035.012a तत्र द्यूतम् अभवन् नो जघन्यं; तस्मिञ् जिताः प्रव्रजिताश् च सर्वे 03,035.012c इत्थं च देशान् अनुसंचरामो; वनानि कृच्छ्राणि च कृच्छ्ररूपाः 03,035.013a सुयोधनश् चापि न शान्तिम् इच्छन्; भूयः स मन्योर् वशम् अन्वगच्छत् 03,035.013c उद्योजयाम् आस कुरूंश् च सर्वान्; ये चास्य के चिद् वशम् अन्वगच्छन् 03,035.014a तं संधिम् आस्थाय सतां सकाशे; को नाम जह्याद् इह राज्यहेतोः 03,035.014c आर्यस्य मन्ये मरणाद् गरीयो; यद् धर्मम् उत्क्रम्य महीं प्रशिष्यात् 03,035.015a तदैव चेद् वीरकर्माकरिष्यो; यदा द्यूते परिघं पर्यमृक्षः 03,035.015c बाहू दिधक्षन् वारितः फल्गुनेन; किं दुष्कृतं भीम तदाभविष्यत् 03,035.016a प्राग् एव चैवं समयक्रियायाः; किं नाब्रवीः पौरुषम् आविदानः 03,035.016c प्राप्तं तु कालं त्व् अभिपद्य पश्चात्; किं माम् इदानीम् अतिवेलम् आत्थ 03,035.017a भूयो ऽपि दुःखं मम भीमसेन; दूये विषस्येव रसं विदित्वा 03,035.017c यद् याज्ञसेनीं परिकृष्यमाणां; संदृश्य तत् क्षान्तम् इति स्म भीम 03,035.018a न त्व् अद्य शक्यं भरतप्रवीर; कृत्वा यद् उक्तं कुरुवीरमध्ये 03,035.018c कालं प्रतीक्षस्व सुखोदयस्य; पक्तिं फलानाम् इव बीजवापः 03,035.019a यदा हि पूर्वं निकृतो निकृत्या; वैरं सपुष्पं सफलं विदित्वा 03,035.019c महागुणं हरति हि पौरुषेण; तदा वीरो जीवति जीवलोके 03,035.020a श्रियं च लोके लभते समग्रां; मन्ये चास्मै शत्रवः संनमन्ते 03,035.020c मित्राणि चैनम् अतिरागाद् भजन्ते; देवा इवेन्द्रम् अनुजीवन्ति चैनम् 03,035.021a मम प्रतिज्ञां च निबोध सत्यां; वृणे धर्मम् अमृताज् जीविताच् च 03,035.021c राज्यं च पुत्राश् च यशो धनं च; सर्वं न सत्यस्य कलाम् उपैति 03,036.001 भीमसेन उवाच 03,036.001a संधिं कृत्वैव कालेन अन्तकेन पतत्रिणा 03,036.001c अनन्तेनाप्रमेयेन स्रोतसा सर्वहारिणा 03,036.002a प्रत्यक्षं मन्यसे कालं मर्त्यः सन् कालबन्धनः 03,036.002c फेनधर्मा महाराज फलधर्मा तथैव च 03,036.003a निमेषाद् अपि कौन्तेय यस्यायुर् अपचीयते 03,036.003c सूच्येवाञ्जनचूर्णस्य किम् इति प्रतिपालयेत् 03,036.004a यो नूनम् अमितायुः स्याद् अथ वापि प्रमाणवित् 03,036.004c स कालं वै प्रतीक्षेत सर्वप्रत्यक्षदर्शिवान् 03,036.005a प्रतीक्षमाणान् कालो नः समा राजंस् त्रयोदश 03,036.005c आयुषो ऽपचयं कृत्वा मरणायोपनेष्यति 03,036.006a शरीरिणां हि मरणं शरीरे नित्यम् आश्रितम् 03,036.006c प्राग् एव मरणात् तस्माद् राज्यायैव घटामहे 03,036.006d*0132_01 कालो नूनं मनुष्यस्य नित्यं संनिहितो ऽमृतः 03,036.007a यो न याति प्रसंख्यानम् अस्पष्टो भूमिवर्धनः 03,036.007c अयातयित्वा वैराणि सो ऽवसीदति गौर् इव 03,036.008a यो न यातयते वैरम् अल्पसत्त्वोद्यमः पुमान् 03,036.008c अफलं तस्य जन्माहं मन्ये दुर्जातजायिनः 03,036.009a हैरण्यौ भवतो बाहू श्रुतिर् भवति पार्थिव 03,036.009c हत्वा द्विषन्तं संग्रामे भुक्त्वा बाह्वर्जितं वसु 03,036.010a हत्वा चेत् पुरुषो राजन् निकर्तारम् अरिंदम 03,036.010c अह्नाय नरकं गच्छेत् स्वर्गेणास्य स संमितः 03,036.011a अमर्षजो हि संतापः पावकाद् दीप्तिमत्तरः 03,036.011c येनाहम् अभिसंतप्तो न नक्तं न दिवा शये 03,036.012a अयं च पार्थो बीभत्सुर् वरिष्ठो ज्याविकर्षणे 03,036.012c आस्ते परमसंतप्तो नूनं सिंह इवाशये 03,036.013a यो ऽयम् एको ऽभिमनुते सर्वांल् लोके धनुर्भृतः 03,036.013c सो ऽयम् आत्मजम् ऊष्माणं महाहस्तीव यच्छति 03,036.014a नकुलः सहदेवश् च वृद्धा माता च वीरसूः 03,036.014c तवैव प्रियम् इच्छन्त आसते जडमूकवत् 03,036.015a सर्वे ते प्रियम् इच्छन्ति बान्धवाः सह सृञ्जयैः 03,036.015c अहम् एको ऽभिसंतप्तो माता च प्रतिविन्ध्यतः 03,036.016a प्रियम् एव तु सर्वेषां यद् ब्रवीम्य् उत किं चन 03,036.016c सर्वे ही व्यसनं प्राप्ताः सर्वे युद्धाभिनन्दिनः 03,036.017a नेतः पापीयसी का चिद् आपद् राजन् भविष्यति 03,036.017c यन् नो नीचैर् अल्पबलै राज्यम् आच्छिद्य भुज्यते 03,036.018a शीलदोषाद् घृणाविष्ट आनृशंस्यात् परंतप 03,036.018c क्लेशांस् तितिक्षसे राजन् नान्यः कश् चित् प्रशंसति 03,036.018d*0133_01 श्रोत्रियस्येव ते राजन् मन्दकस्याविपश्चितः 03,036.018d*0133_02 अनुवाकहता बुद्धिर् नैषा तत्त्वार्थदर्शिनी 03,036.019a घृणी ब्राह्मणरूपो ऽसि कथं क्षत्रे अजायथाः 03,036.019c अस्यां हि योनौ जायन्ते प्रायशः क्रूरबुद्धयः 03,036.020a अश्रौषीस् त्वं राजधर्मान् यथा वै मनुर् अब्रवीत् 03,036.020c क्रूरान् निकृतिसंयुक्तान् विहितान् अशमात्मकान् 03,036.020d*0134_01 धार्तराष्ट्रान् महाराज क्षमसे किं दुरात्मनः 03,036.020d*0135_01 ज्ञाने तपसि शौर्ये वा यस्य न प्रथितं यशः 03,036.020d*0135_02 विद्यायाम् अथ लाभे वा मातुर् उच्चार एव सः 03,036.021a कर्तव्ये पुरुषव्याघ्र किम् आस्से पीठसर्पवत् 03,036.021c बुद्ध्या वीर्येण संयुक्तः श्रुतेनाभिजनेन च 03,036.022a तृणानां मुष्टिनैकेन हिमवन्तं तु पर्वतम् 03,036.022c छन्नम् इच्छसि कौन्तेय यो ऽस्मान् संवर्तुम् इच्छसि 03,036.023a अज्ञातचर्या गूढेन पृथिव्यां विश्रुतेन च 03,036.023c दिवीव पार्थ सूर्येण न शक्या चरितुं त्वया 03,036.024a बृहच्छाल इवानूपे शाखापुष्पपलाशवान् 03,036.024c हस्ती श्वेत इवाज्ञातः कथं जिष्णुश् चरिष्यति 03,036.025a इमौ च सिंहसंकाशौ भ्रातरौ सहितौ शिशू 03,036.025c नकुलः सहदेवश् च कथं पार्थ चरिष्यतः 03,036.026a पुण्यकीर्ती राजपुत्री द्रौपदी वीरसूर् इयम् 03,036.026c विश्रुता कथम् अज्ञाता कृष्णा पार्थ चरिष्यति 03,036.027a मां चापि राजञ् जानन्ति आकुमारम् इमाः प्रजाः 03,036.027c अज्ञातचर्यां पश्यामि मेरोर् इव निगूहनम् 03,036.028a तथैव बहवो ऽस्माभी राष्ट्रेभ्यो विप्रवासिताः 03,036.028c राजानो राजपुत्राश् च धृतराष्ट्रम् अनुव्रताः 03,036.029a न हि ते ऽप्य् उपशाम्यन्ति निकृतानां निराकृताः 03,036.029c अवश्यं तैर् निकर्तव्यम् अस्माकं तत्प्रियैषिभिः 03,036.030a ते ऽप्य् अस्मासु प्रयुञ्जीरन् प्रच्छन्नान् सुबहूञ् जनान् 03,036.030c आचक्षीरंश् च नो ज्ञात्वा तन् नः स्यात् सुमहद् भयम् 03,036.031a अस्माभिर् उषिताः सम्यग् वने मासास् त्रयोदश 03,036.031c परिमाणेन तान् पश्य तावतः परिवत्सरान् 03,036.032a अस्ति मासः प्रतिनिधिर् यथा प्राहुर् मनीषिणः 03,036.032c पूतिकान् इव सोमस्य तथेदं क्रियताम् इति 03,036.033a अथ वानडुहे राजन् साधवे साधुवाहिने 03,036.033c सौहित्यदानाद् एकस्माद् एनसः प्रतिमुच्यते 03,036.034a तस्माच् छत्रुवधे राजन् क्रियतां निश्चयस् त्वया 03,036.034c क्षत्रियस्य तु सर्वस्य नान्यो धर्मो ऽस्ति संयुगात् 03,037.001 वैशंपायन उवाच 03,037.001a भीमसेनवचः श्रुत्वा कुन्तीपुत्रो युधिष्ठिरः 03,037.001c निःश्वस्य पुरुषव्याघ्रः संप्रदध्यौ परंतपः 03,037.001d*0136_01 श्रुता मे राजधर्माश् च वर्णानां च पृथक् पृथक् 03,037.001d*0136_02 आयत्यां च तदात्वे च यः पश्यति स पश्यति 03,037.001d*0136_03 धर्मस्य जानमानो ऽहं गतिम् अग्र्यां सुदुर्विदाम् 03,037.001d*0136_04 कथं बलात् करिष्यामि मेरोर् इव विमर्दनम् 03,037.002a स मुहूर्तम् इव ध्यात्वा विनिश्चित्येतिकृत्यताम् 03,037.002c भीमसेनम् इदं वाक्यम् अपदान्तरम् अब्रवीत् 03,037.003a एवम् एतन् महाबाहो यथा वदसि भारत 03,037.003c इदम् अन्यत् समाधत्स्व वाक्यं मे वाक्यकोविद 03,037.004a महापापानि कर्माणि यानि केवलसाहसात् 03,037.004c आरभ्यन्ते भीमसेन व्यथन्ते तानि भारत 03,037.005a सुमन्त्रिते सुविक्रान्ते सुकृते सुविचारिते 03,037.005c सिध्यन्त्य् अर्था महाबाहो दैवं चात्र प्रदक्षिणम् 03,037.006a त्वं तु केवलचापल्याद् बलदर्पोच्छ्रितः स्वयम् 03,037.006c आरब्धव्यम् इदं कर्म मन्यसे शृणु तत्र मे 03,037.007a भूरिश्रवाः शलश् चैव जलसंधश् च वीर्यवान् 03,037.007c भीष्मो द्रोणश् च कर्णश् च द्रोणपुत्रश् च वीर्यवान् 03,037.008a धार्तराष्ट्रा दुराधर्षा दुर्योधनपुरोगमाः 03,037.008c सर्व एव कृतास्त्राश् च सततं चाततायिनः 03,037.009a राजानः पार्थिवाश् चैव ये ऽस्माभिर् उपतापिताः 03,037.009c संश्रिताः कौरवं पक्षं जातस्नेहाश् च सांप्रतम् 03,037.010a दुर्योधनहिते युक्ता न तथास्मासु भारत 03,037.010c पूर्णकोशा बलोपेताः प्रयतिष्यन्ति रक्षणे 03,037.011a सर्वे कौरवसैन्यस्य सपुत्रामात्यसैनिकाः 03,037.011c संविभक्ता हि मात्राभिर् भोगैर् अपि च सर्वशः 03,037.012a दुर्योधनेन ते वीरा मानिताश् च विशेषतः 03,037.012c प्राणांस् त्यक्ष्यन्ति संग्रामे इति मे निश्चिता मतिः 03,037.013a समा यद्य् अपि भीष्मस्य वृत्तिर् अस्मासु तेषु च 03,037.013c द्रोणस्य च महाबाहो कृपस्य च महात्मनः 03,037.014a अवश्यं राजपिण्डस् तैर् निर्वेश्य इति मे मतिः 03,037.014c तस्मात् त्यक्ष्यन्ति संग्रामे प्राणान् अपि सुदुस्त्यजान् 03,037.015a सर्वे दिव्यास्त्रविद्वांसः सर्वे धर्मपरायणाः 03,037.015c अजेयाश् चेति मे बुद्धिर् अपि देवैः सवासवैः 03,037.016a अमर्षी नित्यसंहृष्टस् तत्र कर्णो महारथः 03,037.016c सर्वास्त्रविद् अनाधृष्य अभेद्यकवचावृतः 03,037.017a अनिर्जित्य रणे सर्वान् एतान् पुरुषसत्तमान् 03,037.017c अशक्यो ह्य् असहायेन हन्तुं दुर्योधनस् त्वया 03,037.018a न निद्राम् अधिगच्छामि चिन्तयानो वृकोदर 03,037.018c अति सर्वान् धनुर्ग्राहान् सूतपुत्रस्य लाघवम् 03,037.019a एतद् वचनम् आज्ञाय भीमसेनो ऽत्यमर्षणः 03,037.019c बभूव विमनास् त्रस्तो न चैवोवाच किं चन 03,037.020a तयोः संवदतोर् एवं तदा पाण्डवयोर् द्वयोः 03,037.020c आजगाम महायोगी व्यासः सत्यवतीसुतः 03,037.021a सो ऽभिगम्य यथान्यायं पाण्डवैः प्रतिपूजितः 03,037.021c युधिष्ठिरम् इदं वाक्यम् उवाच वदतां वरः 03,037.022a युधिष्ठिर महाबाहो वेद्मि ते हृदि मानसम् 03,037.022c मनीषया ततः क्षिप्रम् आगतो ऽस्मि नरर्षभ 03,037.023a भीष्माद् द्रोणात् कृपात् कर्णाद् द्रोणपुत्राच् च भारत 03,037.023b*0137_01 दुर्योधनान् नृपसुतात् तथा दुःशासनाद् अपि 03,037.023c यत् ते भयम् अमित्रघ्न हृदि संपरिवर्तते 03,037.024a तत् ते ऽहं नाशयिष्यामि विधिदृष्टेन हेतुना 03,037.024c तच् छ्रुत्वा धृतिम् आस्थाय कर्मणा प्रतिपादय 03,037.024d*0138_01 प्रतिपाद्य तु राजेन्द्र ततः क्षिप्रं ज्वरं जहि 03,037.025a तत एकान्तम् उन्नीय पाराशर्यो युधिष्ठिरम् 03,037.025c अब्रवीद् उपपन्नार्थम् इदं वाक्यविशारदः 03,037.026a श्रेयसस् ते परः कालः प्राप्तो भरतसत्तम 03,037.026c येनाभिभविता शत्रून् रणे पार्थो धनंजयः 03,037.027a गृहाणेमां मया प्रोक्तां सिद्धिं मूर्तिमतीम् इव 03,037.027c विद्यां प्रतिस्मृतिं नाम प्रपन्नाय ब्रवीमि ते 03,037.027e याम् अवाप्य महाबाहुर् अर्जुनः साधयिष्यति 03,037.028a अस्त्रहेतोर् महेन्द्रं च रुद्रं चैवाभिगच्छतु 03,037.028c वरुणं च धनेशं च धर्मराजं च पाण्डव 03,037.028e शक्तो ह्य् एष सुरान् द्रष्टुं तपसा विक्रमेण च 03,037.029a ऋषिर् एष महातेजा नारायणसहायवान् 03,037.029c पुराणः शाश्वतो देवो विष्णोर् अंशः सनातनः 03,037.030a अस्त्राणीन्द्राच् च रुद्राच् च लोकपालेभ्य एव च 03,037.030c समादाय महाबाहुर् महत् कर्म करिष्यति 03,037.031a वनाद् अस्माच् च कौन्तेय वनम् अन्यद् विचिन्त्यताम् 03,037.031c निवासार्थाय यद् युक्तं भवेद् वः पृथिवीपते 03,037.032a एकत्र चिरवासो हि न प्रीतिजननो भवेत् 03,037.032c तापसानां च शान्तानां भवेद् उद्वेगकारकः 03,037.033a मृगाणाम् उपयोगश् च वीरुदोषधिसंक्षयः 03,037.033c बिभर्षि हि बहून् विप्रान् वेदवेदाङ्गपारगान् 03,037.034a एवम् उक्त्वा प्रपन्नाय शुचये भगवान् प्रभुः 03,037.034c प्रोवाच योगतत्त्वज्ञो योगविद्याम् अनुत्तमाम् 03,037.035a धर्मराज्ञे तदा धीमान् व्यासः सत्यवतीसुतः 03,037.035c अनुज्ञाय च कौन्तेयं तत्रैवान्तरधीयत 03,037.036a युधिष्ठिरस् तु धर्मात्मा तद् ब्रह्म मनसा यतः 03,037.036c धारयाम् आस मेधावी काले काले समभ्यसन् 03,037.037a स व्यासवाक्यमुदितो वनाद् द्वैतवनात् ततः 03,037.037c ययौ सरस्वतीतीरे काम्यकं नाम काननम् 03,037.038a तम् अन्वयुर् महाराज शिक्षाक्षरविदस् तथा 03,037.038c ब्राह्मणास् तपसा युक्ता देवेन्द्रम् ऋषयो यथा 03,037.039a ततः काम्यकम् आसाद्य पुनस् ते भरतर्षभाः 03,037.039a*0139_01 **** **** र्षयो देवपतिं यथा 03,037.039a*0139_02 संप्राप्य तद् वनं रम्यं 03,037.039c न्यविशन्त महात्मानः सामात्याः सपदानुगाः 03,037.040a तत्र ते न्यवसन् राजन् कं चित् कालं मनस्विनः 03,037.040c धनुर्वेदपरा वीराः शृण्वाना वेदम् उत्तमम् 03,037.041a चरन्तो मृगयां नित्यं शुद्धैर् बाणैर् मृगार्थिनः 03,037.041c पितृदैवतविप्रेभ्यो निर्वपन्तो यथाविधि 03,038.001 वैशंपायन उवाच 03,038.001a कस्य चित् त्व् अथ कालस्य धर्मराजो युधिष्ठिरः 03,038.001c संस्मृत्य मुनिसंदेशम् इदं वचनम् अब्रवीत् 03,038.002a विविक्ते विदितप्रज्ञम् अर्जुनं भरतर्षभम् 03,038.002c सान्त्वपूर्वं स्मितं कृत्वा पाणिना परिसंस्पृशन् 03,038.003a स मुहूर्तम् इव ध्यात्वा वनवासम् अरिंदमः 03,038.003c धनंजयं धर्मराजो रहसीदम् उवाच ह 03,038.004a भीष्मे द्रोणे कृपे कर्णे द्रोणपुत्रे च भारत 03,038.004c धनुर्वेदश् चतुष्पाद एतेष्व् अद्य प्रतिष्ठितः 03,038.005a ब्राह्मं दैवम् आसुरं च सप्रयोगचिकित्सितम् 03,038.005c सर्वास्त्राणां प्रयोगं च ते ऽभिजानन्ति कृत्स्नशः 03,038.006a ते सर्वे धृतराष्ट्रस्य पुत्रेण परिसान्त्विताः 03,038.006c संविभक्ताश् च तुष्टाश् च गुरुवत् तेषु वर्तते 03,038.006d*0140_01 ऐकात्म्यं च गताः सर्वे धार्तराष्ट्रेण भारत 03,038.007a सर्वयोधेषु चैवास्य सदा वृत्तिर् अनुत्तमा 03,038.007b*0141_01 आचार्या मानितास् तुष्टाः शान्तिं व्यवहरन्त्य् उत 03,038.007c शक्तिं न हापयिष्यन्ति ते काले प्रतिपूजिताः 03,038.008a अद्य चेयं मही कृत्स्ना दुर्योधनवशानुगा 03,038.008b*0142_01 सग्रामनगरा पार्थ ससागरवनाकरा 03,038.008b*0143_01 अनेन ब्रह्मणा तात सर्वं संप्रतिपद्यते 03,038.008c त्वयि व्यपाश्रयो ऽस्माकं त्वयि भारः समाहितः 03,038.008e तत्र कृत्यं प्रपश्यामि प्राप्तकालम् अरिंदम 03,038.009a कृष्णद्वैपायनात् तात गृहीतोपनिषन् मया 03,038.009c तया प्रयुक्तया सम्यग् जगत् सर्वं प्रकाशते 03,038.009e तेन त्वं ब्रह्मणा तात संयुक्तः सुसमाहितः 03,038.010a देवतानां यथाकालं प्रसादं प्रतिपालय 03,038.010c तपसा योजयात्मानम् उग्रेण भरतर्षभ 03,038.011a धनुष्मान् कवची खड्गी मुनिः सारसमन्वितः 03,038.011c न कस्य चिद् ददन् मार्गं गच्छ तातोत्तरां दिशम् 03,038.011e इन्द्रे ह्य् अस्त्राणि दिव्यानि समस्तानि धनंजय 03,038.012a वृत्राद् भीतैस् तदा देवैर् बलम् इन्द्रे समर्पितम् 03,038.012c तान्य् एकस्थानि सर्वाणि ततस् त्वं प्रतिपत्स्यसे 03,038.013a शक्रम् एव प्रपद्यस्व स ते ऽस्त्राणि प्रदास्यति 03,038.013b@003_0001 योगयुक्तस्य ते पार्थ तत्र नास्ति विचारणा 03,038.013b@003_0002 प्रवराम् अतुलां सत्यां निर्दोषां सर्वदा सताम् 03,038.013b@003_0003 ताम् एकः पाण्डवेष्व् अद्य अस्त्रं प्राप्तो धनंजयः 03,038.013b@003_0004 न चाधर्मम् इमं देवा नासिद्धं नातपस्विनम् 03,038.013b@003_0005 द्रष्टुम् इच्छन्ति कौन्तेय चलचित्तं कथं चन 03,038.013b@003_0006 रोरूयमाणं कटुक ईर्षुकः कटुकाक्षरम् 03,038.013b@003_0007 दुष्टः श्लाघनकः क्षेप्ता हन्ताथ विचिकित्सितः 03,038.013b@003_0008 विश्वस्तहन्ता मायावी क्रोधनो ऽनृतभाषिता 03,038.013b@003_0009 अत्याशी नास्तिको ऽदान्तो मित्रधृक् सर्वशङ्कितः 03,038.013b@003_0010 आक्रोष्टा चातिमानी च रौद्रो लुब्धो ऽथ लोलुपः 03,038.013b@003_0011 स्तेनश् च मद्यपश् चैव भ्रूणहा गुरुतल्पगः 03,038.013b@003_0012 संभावितात्मा चात्यर्थं नृशंसः परुषश् च ह 03,038.013b@003_0013 नैते लोकान् आप्नुवन्ति निर्लोकास् ते धनंजय 03,038.013b@003_0014 आनृशंस्यम् अनुक्रोशं सत्यं करुणवेदिता 03,038.013b@003_0015 दमः स्थितिर् धृतिर् धर्मः क्षमा रूपम् अनुत्तमम् 03,038.013b@003_0016 दया दमश् च धर्मश् च गुरुपूजा कृतज्ञता 03,038.013b@003_0017 मित्रता द्विजभक्तिश् च वसन्ति त्वयि फाल्गुन 03,038.013b@003_0018 व्यपेक्षा सर्वभूतेषु क्षमा दानं मतिः स्मृतिः 03,038.013b@003_0019 तस्मात् कौरव्य शक्रेण समेष्यसि धनंजय 03,038.013b@003_0020 त्वादृशेन हि देवानां श्लाघनीयः समागमः 03,038.013b@003_0021 सुहृदां सोदराणां च सर्वेषां भरतर्षभ 03,038.013b@003_0022 त्वं गतिः परमा तात वृत्रहा मरुताम् इव 03,038.013b@003_0023 तस्मिंस् त्रयोदशे वर्षे भ्रातरः सुहृदश् च ते 03,038.013b@003_0024 सर्वे ऽभिसंश्रयिष्यन्ति बाहुवीर्यं महाबल 03,038.013b@003_0025 स पार्थ पितरं गच्छ सहस्राक्षम् अरिंदम 03,038.013b@003_0026 मुष्टिग्रहणम् आदत्स्व सर्वास्त्राणि च वासवात् 03,038.013b@003_0027 शतशृङ्गे महाबाहो मघवान् इदम् अब्रवीत् 03,038.013b@003_0028 शृण्वतां सर्वभूतानां त्वाम् उपाघ्राय मूर्धनि 03,038.013b@003_0029 विदितः सर्वभूतानां दिवं तात गमिष्यसि 03,038.013b@003_0030 प्राप्य पुण्यकृतां लोकान् रंस्यते जयतां वरः 03,038.013b@003_0031 मानितस् त्रिदशैः पार्थ विहृत्य सुसुखं दिवि 03,038.013b@003_0032 अवाप्य परमास्त्राणि पृथिवीं पुनर् एष्यसि 03,038.013b@003_0033 गुणांस् ते वासवस् तात खाण्डवं दह्यतस् तव 03,038.013b@003_0034 शृण्वतां किल भूतानां पुनः पुनर् अभाषत 03,038.013b@003_0035 तां प्रतिज्ञां नरश्रेष्ठ कर्तुम् अर्हसि वासवे 03,038.013b@003_0036 किं चिद् दिशम् इतः प्राप्य तपोयोगमना भव 03,038.013b@003_0037 कर्तुम् अर्हसि कौन्तेय मघवद्वचनं हितम् 03,038.013c दीक्षितो ऽद्यैव गच्छ त्वं द्रष्टुं देवं पुरंदरम् 03,038.014a एवम् उक्त्वा धर्मराजस् तम् अध्यापयत प्रभुः 03,038.014c दीक्षितं विधिना तेन यतवाक्कायमानसम् 03,038.014e अनुजज्ञे ततो वीरं भ्राता भ्रातरम् अग्रजः 03,038.015a निदेशाद् धर्मराजस्य द्रष्टुं देवं पुरंदरम् 03,038.015c धनुर् गाण्डीवम् आदाय तथाक्षय्यौ महेषुधी 03,038.016a कवची सतलत्राणो बद्धगोधाङ्गुलित्रवान् 03,038.016c हुत्वाग्निं ब्राह्मणान् निष्कैः स्वस्ति वाच्य महाभुजः 03,038.017a प्रातिष्ठत महाबाहुः प्रगृहीतशरासनः 03,038.017c वधाय धार्तराष्ट्राणां निःश्वस्योर्ध्वम् उदीक्ष्य च 03,038.018a तं दृष्ट्वा तत्र कौन्तेयं प्रगृहीतशरासनम् 03,038.018c अब्रुवन् ब्राह्मणाः सिद्धा भूतान्य् अन्तर्हितानि च 03,038.018d@004_0001 सिद्धचारणसंघाश् च गन्धर्वाश् च तम् अब्रुवन् 03,038.018d@004_0002 स्वस्ति व्रतं समाधत्स्व संकल्पस् तव सिध्यताम् 03,038.018d@004_0003 मनोरथाश् च ते सर्वे समृध्यन्तां महारथ 03,038.018d@004_0004 एवम् उक्तो ऽभिवाद्यैतान् बद्धाञ्जलिपुटस् तथा 03,038.018d@004_0005 तपोयोगमनाः पार्थः पुरोहितम् अवन्दत 03,038.018d@004_0006 ततः प्रीतमना जिष्णुस् ताव् उभाव् अभ्यवन्दत 03,038.018d@004_0007 सहोदराव् अतिरथौ युधिष्ठिरवृकोदरौ 03,038.018d@004_0008 संक्लान्तमनसौ तूर्णम् अभिगम्य महारथौ 03,038.018d@004_0009 यमौ गाण्डीवधन्वानम् अभ्यवादयताम् उभौ 03,038.018d@004_0010 अभिवाद्य तु तौ वीराव् ऊचतुः पाकशासनिम् 03,038.018d@004_0011 अवाप्तव्यानि सर्वाणि दिव्यान्य् अस्त्राणि वासवात् 03,038.018d@004_0012 अस्त्राण्य् आप्नुहि कौन्तेय मनसा यद् यद् इच्छसि 03,038.018d@004_0013 गिरो ह्य् अशिथिलाः सर्वा निर्दोषाः संमताः सताम् 03,038.018d@004_0014 त्वम् एकः पाण्डवेष्व् अद्य संप्राप्तो ऽसि धनंजय 03,038.018d@004_0015 न चाधर्मविदं देवा नासिद्धं नातपस्विनम् 03,038.018d@004_0016 द्रष्टुम् इच्छन्ति कौन्तेय चलचित्तं शठं न च 03,038.018d@004_0017 रोरूयमाणः कटुकम् ईर्ष्यकः कटुकाक्षरः 03,038.018d@004_0018 शठकः श्लाघकः क्षेप्ता हन्ता च विचिकित्सिता 03,038.018d@004_0019 विश्वस्तहन्ता मायावी क्रोधनो ऽनृतभाषिता 03,038.018d@004_0020 अत्याशी नास्तिको ऽदाता मित्रधृक् सर्वशङ्कितः 03,038.018d@004_0021 आक्रोष्टा चातिमानी च रौद्रो लुब्धो ऽथ लोलुपः 03,038.018d@004_0022 स्तेनश् च मद्यपश् चैव भ्रूणहा गुरुतल्पगः 03,038.018d@004_0023 संभावितात्मा चात्यर्थं नृशंसः पुरुषश् च यः 03,038.018d@004_0024 नैते लोकान् आप्नुवन्ति निर्लोकास् ते धनंजय 03,038.018d@004_0025 आनृशंस्यम् अनुक्रोशः सत्यं करुणवेदिता 03,038.018d@004_0026 दमः स्थितिर् धृतिर् धर्मः क्षमा रूपम् अनुत्तमम् 03,038.018d@004_0027 दया शमश् च धर्मश् च गुरुपूजा कृतज्ञता 03,038.018d@004_0028 मैत्रता द्विजभक्तिश् च वसन्ति त्वयि फल्गुन 03,038.018d@004_0029 व्यपेक्षा सर्वभूतेषु कृपा दानं मतिः स्मृतिः 03,038.018d@004_0030 तस्मात् कौरव्य शक्रेण समेष्यसि धनंजय 03,038.018d@004_0031 त्वादृशेन हि देवानां श्लाघनीयः समागमः 03,038.018d@004_0032 सुहृदां सोदराणां च सर्वेषां भरतर्षभ 03,038.018d@004_0033 त्वं गतिः परमा तात वृत्रहा मरुताम् इव 03,038.018d@004_0034 तस्मिंस् त्रयोदशे वर्षे भ्रातरः सुहृदश् च ते 03,038.018d@004_0035 सर्वे हि संश्रयिष्यन्ति बाहुवीर्यं महाबल 03,038.018d@004_0036 स पार्थ पितरं गच्छ सहस्राक्षम् अरिंदमम् 03,038.018d@004_0037 मुष्टिग्रहणम् आदत्स्व सर्वाण्य् अस्त्राणि वासवात् 03,038.018d@004_0038 शतशृङ्गे महाबाहो मघवान् इदम् अब्रवीत् 03,038.018d@004_0039 शृण्वतां सर्वभूतानां त्वाम् उपाघ्राय मूर्धनि 03,038.018d@004_0040 विदितः सर्वभूतानां दिवं तात गमिष्यसि 03,038.018d@004_0041 प्राप्य पुण्यकृतां लोकान् रंस्यसे जयतां वर 03,038.018d@004_0042 मानितस् त्रिदशैः पार्थ विहृत्य सुसुखं दिवि 03,038.018d@004_0043 अवाप्य परमास्त्राणि पृथिवीं पुनर् एष्यसि 03,038.018d@004_0044 गुणांस् ते वासवस् तात खाण्डवं दहति त्वयि 03,038.018d@004_0045 शृण्वतां सर्वभूतानां पुनः पुनर् अभाषत 03,038.018d@004_0046 तां प्रतिज्ञां नरश्रेष्ठ कर्तुम् अर्हसि वासवीम् 03,038.018d@004_0047 कं चिद् देशम् इतः प्राप्य तपोयोगमना भव 03,038.018d@004_0048 कर्तुम् अर्हसि कौरव्य मघवद्वचनं हितम् 03,038.018d@004_0049 दीक्षितो ऽद्यैव गच्छ त्वं द्रष्टासि त्वं पुरंदरम् 03,038.018d@004_0050 तौ परिष्वज्य बीभत्सुः कृष्णाम् आमन्त्र्य चाभिभो 03,038.018d@004_0051 अभ्यवादयत प्रीतः तपस्विप्रवरान् अपि 03,038.018e क्षिप्रं प्राप्नुहि कौन्तेय मनसा यद् यद् इच्छसि 03,038.018f*0144_01 अब्रुवन् ब्राह्मणाः पार्थम् इति कृत्वा जयाशिषः 03,038.018f*0145_01 संसाधयस्व कौन्तेय ध्रुवो ऽस्तु विजयस् तव 03,038.019a तं सिंहम् इव गच्छन्तं शालस्कन्धोरुम् अर्जुनम् 03,038.019c मनांस्य् आदाय सर्वेषां कृष्णा वचनम् अब्रवीत् 03,038.020a यत् ते कुन्ती महाबाहो जातस्यैच्छद् धनंजय 03,038.020c तत् ते ऽस्तु सर्वं कौन्तेय यथा च स्वयम् इच्छसि 03,038.021a मास्माकं क्षत्रियकुले जन्म कश् चिद् अवाप्नुयात् 03,038.021c ब्राह्मणेभ्यो नमो नित्यं येषां युद्धे न जीविका 03,038.021d*0146_01 इदं च मे परं दुःखं यत् त्वां पार्थ सुयोधनः 03,038.021d*0146_02 दृष्ट्वा मां गौर् इति प्राह प्रहसन् राजसंसदि 03,038.021d*0146_03 तस्माद् दुःखाद् इदं दुःखं गरीय इति मे मतिः 03,038.021d*0146_04 यद् अस्मान् प्रति सभ्येषु बह्व् अयुक्तम् अभाषत 03,038.022a नूनं ते भ्रातरः सर्वे त्वत्कथाभिः प्रजागरे 03,038.022c रंस्यन्ते वीरकर्माणि कीर्तयन्तः पुनः पुनः 03,038.023a नैव नः पार्थ भोगेषु न धने नोत जीविते 03,038.023c तुष्टिर् बुद्धिर् भवित्री वा त्वयि दीर्घप्रवासिनि 03,038.024a त्वयि नः पार्थ सर्वेषां सुखदुःखे समाहिते 03,038.024c जीवितं मरणं चैव राज्यम् ऐश्वर्यम् एव च 03,038.024e आपृष्टो मे ऽसि कौन्तेय स्वस्ति प्राप्नुहि पाण्डव 03,038.024f*0147_01 बलवद्भिर् विरुद्धेन कार्यम् एतत् त्वयानघ 03,038.024f*0147_02 प्रयाह्य् अविघ्नेनैवाशु विजयाय महाबल 03,038.025a नमो धात्रे विधात्रे च स्वस्ति गच्छ ह्य् अनामयम् 03,038.025b*0148_01 धर्मस् त्वां द्विषतः पातु भास्करश् च विभावसुः 03,038.025b*0149_01 ह्रीः श्रीः कीर्तिर् धृतिः पुष्टिर् उमा लक्ष्मीः सरस्वती 03,038.025b*0149_02 इमा वै तव पान्थस्य पालयन्तु धनंजय 03,038.025b*0150_01 ज्येष्ठापचायी ज्येष्ठस्य भ्रातुर् वचनकारकः 03,038.025b*0150_02 प्रपद्ये ऽहं वसून् रुद्रान् आदित्यान् समरुद्गणान् 03,038.025b*0150_03 विश्वेदेवांस् तथा साध्य्ठशान्त्यर्थं भरतर्षभ 03,038.025b*0151_01 एवम् उक्त्वाशिषः कृष्णा विरराम यशस्विनी 03,038.025b*0152_01 अवरोधाद् वने वासात् सर्वस्वहरणाद् अपि 03,038.025b*0152_02 इदं दुःखतरं मन्ये पुत्रेभ्यश् च विवासनम् 03,038.025b*0153_01 प्राञ्जलिः पाण्डवं कृष्णा देवानां कुर्वती नमः 03,038.025b*0153_02 वाग्भिः परमशक्ताभिर् मङ्गलाभिर् अभाषत 03,038.025b*0153_03 (25ab) नमो धात्रे विधात्रे च स्वस्ति गच्छ वनाद् वनम् 03,038.025b*0153_04 धर्मस् त्वां जुषतां पार्थ भास्करश् च विभावसुः 03,038.025b*0153_05 ब्रह्मा त्वां ब्राह्मणाश् चैव पालयन्तु धनंजय 03,038.025b*0153_06 ज्येष्ठापचायी ज्येष्ठस्य भ्रातुर् वचनम् आस्थितः 03,038.025b*0153_07 प्रपद्येथा वसून् रुद्रान् आदित्यान् समरुद्गणान् 03,038.025b*0153_08 विश्वेदेवांस् तथादित्य्ठशान्त्यर्थं भरतर्षभ 03,038.025b*0153_09 (25cd) स्वस्ति ते ऽस्त्व् आन्तरिक्षेभ्यो दिव्येभ्यो भरतर्षभ 03,038.025b*0153_10 (25ef) पार्थिवेभ्यश् च सर्वेभ्यो ये के चित् परिपन्थिनः 03,038.025b*0153_11 अवरोधाद् वने वासात् सर्वस्वहरणाद् अपि 03,038.025b*0153_12 इदं दुःखतरं मन्ये पुत्रेभ्यश् च विवासनात् 03,038.025b*0153_13 (21ab) मा स्माहं क्षत्रियकुले जातु चित् पुनर् आभवम् 03,038.025b*0153_14 (21cd) ब्राह्मणेभ्यो नमस्यामि येषां नायुधजीविका 03,038.025b*0153_15 ध्वंसितः स्वगृहेभ्यश् च राष्ट्राच् च भरतर्षभ 03,038.025b*0153_16 वने प्रतिष्ठितो भूत्वा सौहार्दाद् अवतिष्ठसे 03,038.025b*0153_17 जेता यः सर्वशत्रूणां यः पावकम् अतर्पयत् 03,038.025b*0153_18 जनस् त्वां पश्यतीदानीं गच्छन्तं भरतर्षभ 03,038.025b*0153_19 अस्मिन् नूनं महारण्ये भ्रातरः सुहृदश् च ते 03,038.025b*0153_20 त्वत्कथाः कथयिष्यन्ति चारणा ऋषयस् तथा 03,038.025b*0153_21 (20ab) यत् तत् कुन्ती महाबाहो जातस्यैच्छद् धनंजय 03,038.025b*0153_22 (20cd) तत् ते सर्वं तथैवास्तु यथा च मनसेच्छसि 03,038.025b*0153_23 वसुदेवस्वसा देवी त्वाम् आर्या पुनर् आगतम् 03,038.025b*0153_24 सा पश्यतु पृथा पार्थ सहस्राक्षम् इवादितिः 03,038.025b*0153_25 (22ab) नूनं ते भ्रातरः सर्वे त्वत्कथाभिः प्रजागरे 03,038.025b*0153_26 (22cd) रंस्यन्ते तव कर्माणि कीर्तयन्तः पुनः पुनः 03,038.025b*0153_27 (23ab) नैव नः पार्थ भोगेषु न धने नोत जीविते 03,038.025b*0153_28 (23cd) तुष्टा बुद्धिर् भवित्री वा त्वयि दीर्घप्रवासिनि 03,038.025b*0153_29 आशा संजायते वीर त्वय्य् अरण्यं प्रपद्यति 03,038.025b*0153_30 (24ab) त्वयि नः पार्थ सर्वेषां सुखदुःखे प्रतिष्ठिते 03,038.025b*0153_31 (24cd) जीवितं मरणं चैव स्वर्गो ऽथ नरकस् तथा 03,038.025b*0153_32 (24ef) आपृष्टो मे ऽसि कौन्तेय स्वस्ति प्राप्नुहि पाण्डव 03,038.025b*0153_33 कृतास्त्रं स्वस्तिमन्तं त्वां द्रक्ष्यामि पुनर् आगतम् 03,038.025c स्वस्ति ते ऽस्त्व् आन्तरिक्षेभ्यः पार्थिवेभ्यश् च भारत 03,038.025e दिव्येभ्यश् चैव भूतेभ्यो ये चान्ये परिपन्थिनः 03,038.025f*0154_01 एवम् उक्त्वाशिषः कृष्णा विरराम यशस्विनी 03,038.026a ततः प्रदक्षिणं कृत्वा भ्रातॄन् धौम्यं च पाण्डवः 03,038.026b*0155_01 कृष्णाकटाक्षपाथेयं हृदि कृत्वा ततो ऽर्जुनः 03,038.026c प्रातिष्ठत महाबाहुः प्रगृह्य रुचिरं धनुः 03,038.026d*0156_01 शनैर् इव दिशं वीर उदीचीं भरतर्षभः 03,038.026d*0156_02 संहरंस् तरसा वृक्षांल् लतावल्लीश् च भारत 03,038.026d*0156_03 असज्जमानो वृक्षेषु जगाम सुमहाबलः 03,038.027a तस्य मार्गाद् अपाक्रामन् सर्वभूतानि गच्छतः 03,038.027c युक्तस्यैन्द्रेण योगेन पराक्रान्तस्य शुष्मिणः 03,038.027d*0157_01 सो ऽगच्छत् पर्वतांस् तात तपोधननिषेवितान् 03,038.027d*0157_02 दिव्यं हैमवतं पुण्यं देवजुष्टं परंतपः 03,038.028a सो ऽगच्छत् पर्वतं पुण्यम् एकाह्नैव महामनाः 03,038.028c मनोजवगतिर् भूत्वा योगयुक्तो यथानिलः 03,038.029a हिमवन्तम् अतिक्रम्य गन्धमादनम् एव च 03,038.029c अत्यक्रामत् स दुर्गाणि दिवारात्रम् अतन्द्रितः 03,038.030a इन्द्रकीलं समासाद्य ततो ऽतिष्ठद् धनंजयः 03,038.030c अन्तरिक्षे हि शुश्राव तिष्ठेति स वचस् तदा 03,038.030d*0158_01 तच् छ्रुत्वा सर्वतो दृष्टिं चारयाम् आस पाण्डवः 03,038.030d*0159_01 गत्वा स षड् अहोरात्रान् सप्तमे ऽहनि पाण्डवः 03,038.030d*0159_02 प्रस्थेन्द्रकीलस्य शुभे तपोयोगपरो ऽभवत् 03,038.030d*0159_03 ऊर्ध्वबाहुर् न चाङ्गानि प्रास्पन्दयत किं चन 03,038.030d*0159_04 समाहितात्मा नियतः सहस्राक्षसुतो ऽच्युतः 03,038.031a ततो ऽपश्यत् सव्यसाची वृक्षमूले तपस्विनम् 03,038.031c ब्राह्म्या श्रिया दीप्यमानं पिङ्गलं जटिलं कृशम् 03,038.032a सो ऽब्रवीद् अर्जुनं तत्र स्थितं दृष्ट्वा महातपाः 03,038.032c कस् त्वं तातेह संप्राप्तो धनुष्मान् कवची शरी 03,038.032e निबद्धासितलत्राणः क्षत्रधर्मम् अनुव्रतः 03,038.033a नेह शस्त्रेण कर्तव्यं शान्तानाम् अयम् आलयः 03,038.033c विनीतक्रोधहर्षाणां ब्राह्मणानां तपस्विनाम् 03,038.034a नेहास्ति धनुषा कार्यं न संग्रामेण कर्हि चित् 03,038.034c निक्षिपैतद् धनुस् तात प्राप्तो ऽसि परमां गतिम् 03,038.035a इत्य् अनन्तौजसं वीरं यथा चान्यं पृथग्जनम् 03,038.035c तथा वाचम् अथाभीक्ष्णं ब्राह्मणो ऽर्जुनम् अब्रवीत् 03,038.035e न चैनं चालयाम् आस धैर्यात् सुदृढनिश्चयम् 03,038.036a तम् उवाच ततः प्रीतः स द्विजः प्रहसन्न् इव 03,038.036c वरं वृणीष्व भद्रं ते शक्रो ऽहम् अरिसूदन 03,038.037a एवम् उक्तः प्रत्युवाच सहस्राक्षं धनंजयः 03,038.037c प्राञ्जलिः प्रणतो भूत्वा शूरः कुरुकुलोद्वहः 03,038.038a ईप्सितो ह्य् एष मे कामो वरं चैनं प्रयच्छ मे 03,038.038c त्वत्तो ऽद्य भगवन्न् अस्त्रं कृत्स्नम् इच्छामि वेदितुम् 03,038.039a प्रत्युवाच महेन्द्रस् तं प्रीतात्मा प्रहसन्न् इव 03,038.039c इह प्राप्तस्य किं कार्यम् अस्त्रैस् तव धनंजय 03,038.039e कामान् वृणीष्व लोकांश् च प्राप्तो ऽसि परमां गतिम् 03,038.040a एवम् उक्तः प्रत्युवाच सहस्राक्षं धनंजयः 03,038.040c न लोकान् न पुनः कामान् न देवत्वं कुतः सुखम् 03,038.041a न च सर्वामरैश्वर्यं कामये त्रिदशाधिप 03,038.041c भ्रातॄंस् तान् विपिने त्यक्त्वा वैरम् अप्रतियात्य च 03,038.041e अकीर्तिं सर्वलोकेषु गच्छेयं शाश्वतीः समाः 03,038.042a एवम् उक्तः प्रत्युवाच वृत्रहा पाण्डुनन्दनम् 03,038.042c सान्त्वयञ् श्लक्ष्णया वाचा सर्वलोकनमस्कृतः 03,038.043a यदा द्रक्ष्यसि भूतेशं त्र्यक्षं शूलधरं शिवम् 03,038.043c तदा दातास्मि ते तात दिव्यान्य् अस्त्राणि सर्वशः 03,038.044a क्रियतां दर्शने यत्नो देवस्य परमेष्ठिनः 03,038.044c दर्शनात् तस्य कौन्तेय संसिद्धः स्वर्गम् एष्यसि 03,038.045a इत्य् उक्त्वा फल्गुनं शक्रो जगामादर्शनं ततः 03,038.045c अर्जुनो ऽप्य् अथ तत्रैव तस्थौ योगसमन्वितः 03,039.001 जनमेजय उवाच 03,039.001a भगवञ् श्रोतुम् इच्छामि पार्थस्याक्लिष्टकर्मणः 03,039.001c विस्तरेण कथाम् एतां यथास्त्राण्य् उपलब्धवान् 03,039.002a कथं स पुरुषव्याघ्रो दीर्घबाहुर् धनंजयः 03,039.002c वनं प्रविष्टस् तेजस्वी निर्मनुष्यम् अभीतवत् 03,039.003a किं च तेन कृतं तत्र वसता ब्रह्मवित्तम 03,039.003c कथं च भगवान् स्थाणुर् देवराजश् च तोषितः 03,039.004a एतद् इच्छाम्य् अहं श्रोतुं त्वत्प्रसादाद् द्विजोत्तम 03,039.004c त्वं हि सर्वज्ञ दिव्यं च मानुषं चैव वेत्थ ह 03,039.005a अत्यद्भुतं महाप्राज्ञ रोमहर्षणम् अर्जुनः 03,039.005c भवेन सह संग्रामं चकाराप्रतिमं किल 03,039.005e पुरा प्रहरतां श्रेष्ठः संग्रामेष्व् अपराजितः 03,039.006a यच् छ्रुत्वा नरसिंहानां दैन्यहर्षातिविस्मयात् 03,039.006c शूराणाम् अपि पार्थानां हृदयानि चकम्पिरे 03,039.007a यद् यच् च कृतवान् अन्यत् पार्थस् तद् अखिलं वद 03,039.007c न ह्य् अस्य निन्दितं जिष्णोः सुसूक्ष्मम् अपि लक्षये 03,039.007e चरितं तस्य शूरस्य तन् मे सर्वं प्रकीर्तय 03,039.008 वैशंपायन उवाच 03,039.008a कथयिष्यामि ते तात कथाम् एतां महात्मनः 03,039.008c दिव्यां कौरवशार्दूल महतीम् अद्भुतोपमाम् 03,039.009a गात्रसंस्पर्शसंबन्धं त्र्यम्बकेण सहानघ 03,039.009c पार्थस्य देवदेवेन शृणु सम्यक् समागमम् 03,039.010a युधिष्ठिरनियोगात् स जगामामितविक्रमः 03,039.010c शक्रं सुरेश्वरं द्रष्टुं देवदेवं च शंकरम् 03,039.011a दिव्यं तद् धनुर् आदाय खड्गं च पुरुषर्षभः 03,039.011c महाबलो महाबाहुर् अर्जुनः कार्यसिद्धये 03,039.011e दिशं ह्य् उदीचीं कौरव्यो हिमवच्छिखरं प्रति 03,039.012a ऐन्द्रिः स्थिरमना राजन् सर्वलोकमहारथः 03,039.012c त्वरया परया युक्तस् तपसे धृतनिश्चयः 03,039.012e वनं कण्टकितं घोरम् एक एवान्वपद्यत 03,039.013a नानापुष्पफलोपेतं नानापक्षिनिषेवितम् 03,039.013c नानामृगगणाकीर्णं सिद्धचारणसेवितम् 03,039.013d*0160_01 गन्धर्वैर् अप्सरोभिश् च क्रीडद्भिर् उपशोभितम् 03,039.013d*0160_02 मत्तैः किंपुरुषैश् चैव पानभूमिगतैस् तथा 03,039.013d*0160_03 तत् प्रियाभिः समन्ताच् च व्यावृत्य परिवीक्षितः 03,039.013d*0160_04 जगाम नरशार्दूलो देवं द्रष्टुं पिनाकिनम् 03,039.014a ततः प्रयाते कौन्तेये वनं मानुषवर्जितम् 03,039.014c शङ्खानां पटहानां च शब्दः समभवद् दिवि 03,039.015a पुष्पवर्षं च सुमहन् निपपात महीतले 03,039.015c मेघजालं च विततं छादयाम् आस सर्वतः 03,039.016a अतीत्य वनदुर्गाणि संनिकर्षे महागिरेः 03,039.016c शुशुभे हिमवत्पृष्ठे वसमानो ऽर्जुनस् तदा 03,039.017a तत्रापश्यद् द्रुमान् फुल्लान् विहगैर् वल्गु नादितान् 03,039.017c नदीश् च बहुलावर्ता नीलवैडूर्यसंनिभाः 03,039.018a हंसकारण्डवोद्गीताः सारसाभिरुतास् तथा 03,039.018c पुंस्कोकिलरुताश् चैव क्रौञ्चबर्हिणनादिताः 03,039.019a मनोहरवनोपेतास् तस्मिन्न् अतिरथो ऽर्जुनः 03,039.019c पुण्यशीतामलजलाः पश्यन् प्रीतमनाभवत् 03,039.020a रमणीये वनोद्देशे रममाणो ऽर्जुनस् तदा 03,039.020c तपस्य् उग्रे वर्तमान उग्रतेजा महामनाः 03,039.021a दर्भचीरं निवस्याथ दण्डाजिनविभूषितः 03,039.021c पूर्णे पूर्णे त्रिरात्रे तु मासम् एकं फलाशनः 03,039.021e द्विगुणेनैव कालेन द्वितीयं मासम् अत्यगात् 03,039.022a तृतीयम् अपि मासं स पक्षेणाहारम् आचरन् 03,039.022c शीर्णं च पतितं भूमौ पर्णं समुपयुक्तवान् 03,039.023a चतुर्थे त्व् अथ संप्राप्ते मासि पूर्णे ततः परम् 03,039.023c वायुभक्षो महाबाहुर् अभवत् पाण्डुनन्दनः 03,039.023e ऊर्ध्वबाहुर् निरालम्बः पादाङ्गुष्ठाग्रविष्ठितः 03,039.024a सदोपस्पर्शनाच् चास्य बभूवुर् अमितौजसः 03,039.024c विद्युदम्भोरुहनिभा जटास् तस्य महात्मनः 03,039.025a ततो महर्षयः सर्वे जग्मुर् देवं पिनाकिनम् 03,039.025b*0161_01 निवेदयिषवः पार्थं तपस्य् उग्रे समास्थितम् 03,039.025c शितिकण्ठं महाभागं प्रणिपत्य प्रसाद्य च 03,039.025e सर्वे निवेदयाम् आसुः कर्म तत् फल्गुनस्य ह 03,039.026a एष पार्थो महातेजा हिमवत्पृष्ठम् आश्रितः 03,039.026c उग्रे तपसि दुष्पारे स्थितो धूमाययन् दिशः 03,039.027a तस्य देवेश न वयं विद्मः सर्वे चिकीर्षितम् 03,039.027c संतापयति नः सर्वान् असौ साधु निवार्यताम् 03,039.027d*0162_01 तेषां तद् वचनं श्रुत्वा मुनीनां भावितात्मनाम् 03,039.027d*0162_02 उमापतिर् भूतपतिर् वाक्यम् एतद् उवाच ह 03,039.028 महेश्वर उवाच 03,039.028a शीघ्रं गच्छत संहृष्टा यथागतम् अतन्द्रिताः 03,039.028c अहम् अस्य विजानामि संकल्पं मनसि स्थितम् 03,039.028d*0163_01 न वो विषादः कर्तव्यः फल्गुनं प्रति सर्वशः 03,039.029a नास्य स्वर्गस्पृहा का चिन् नैश्वर्यस्य न चायुषः 03,039.029c यत् त्व् अस्य काङ्क्षितं सर्वं तत् करिष्ये ऽहम् अद्य वै 03,039.030 वैशंपायन उवाच 03,039.030a ते श्रुत्व शर्ववचनम् ऋषयः सत्यवादिनः 03,039.030c प्रहृष्टमनसो जग्मुर् यथास्वं पुनर् आश्रमान् 03,040.001 वैशंपायन उवाच 03,040.001a गतेषु तेषु सर्वेषु तपस्विषु महात्मसु 03,040.001c पिनाकपाणिर् भगवान् सर्वपापहरो हरः 03,040.002a कैरातं वेषम् आस्थाय काञ्चनद्रुमसंनिभम् 03,040.002c विभ्राजमानो वपुषा गिरिर् मेरुर् इवापरः 03,040.003a श्रीमद् धनुर् उपादाय शरांश् चाशीविषोपमान् 03,040.003c निष्पपात महार्चिष्मान् दहन् कक्षम् इवानलः 03,040.004a देव्या सहोमया श्रीमान् समानव्रतवेषया 03,040.004c नानावेषधरैर् हृष्टैर् भूतैर् अनुगतस् तदा 03,040.005a किरातवेषप्रच्छन्नः स्त्रीभिश् चानु सहस्रशः 03,040.005c अशोभत तदा राजन् स देवो ऽतीव भारत 03,040.006a क्षणेन तद् वनं सर्वं निःशब्दम् अभवत् तदा 03,040.006c नादः प्रस्रवणानां च पक्षिणां चाप्य् उपारमत् 03,040.006d*0164_01 प्रेषयित्वा नु दितिजं मूकं वा पार्थनिश्चितम् 03,040.006d*0164_02 मयेप्सितं मदीयैस् तु वस्तुं सह महाबलः 03,040.006d*0164_03 तस्माद् अर्जुनबाणैस् त्वं निर्विद्धो हि ममैव च 03,040.006d*0164_04 देहं त्यक्त्वा महाबाहो माम् एवैष्यसि दानव 03,040.007a स संनिकर्षम् आगम्य पार्थस्याक्लिष्टकर्मणः 03,040.007c मूकं नाम दितेः पुत्रं ददर्शाद्भुतदर्शनम् 03,040.008a वाराहं रूपम् आस्थाय तर्कयन्तम् इवार्जुनम् 03,040.008c हन्तुं परमदुष्टात्मा तम् उवाचाथ फल्गुनः 03,040.009a गाण्डीवं धनुर् आदाय शरांश् चाशीविषोपमान् 03,040.009c सज्यं धनुर्वरं कृत्वा ज्याघोषेण निनादयन् 03,040.010a यन् मां प्रार्थयसे हन्तुम् अनागसम् इहागतम् 03,040.010c तस्मात् त्वां पूर्वम् एवाहं नेष्यामि यमसादनम् 03,040.011a तं दृष्ट्वा प्रहरिष्यन्तं फल्गुनं दृढधन्विनम् 03,040.011c किरातरूपी सहसा वारयाम् आस शंकरः 03,040.012a मयैष प्रार्थितः पूर्वं नीलमेघसमप्रभः 03,040.012c अनादृत्यैव तद् वाक्यं प्रजहाराथ फल्गुनः 03,040.012d*0165_01 मुमोच निशितं बाणं वज्राशनिसमं बलम् 03,040.013a किरातश् च समं तस्मिन्न् एकलक्ष्ये महाद्युतिः 03,040.013c प्रमुमोचाशनिप्रख्यं शरम् अग्निशिखोपमम् 03,040.014a तौ मुक्तौ सायकौ ताभ्यां समं तत्र निपेततुः 03,040.014c मूकस्य गात्रे विस्तीर्णे शैलसंहनने तदा 03,040.015a यथाशनिविनिष्पेषो वज्रस्येव च पर्वते 03,040.015c तथा तयोः संनिपातः शरयोर् अभवत् तदा 03,040.016a स विद्धो बहुभिर् बाणैर् दीप्तास्यैः पन्नगैर् इव 03,040.016c ममार राक्षसं रूपं भूयः कृत्वा विभीषणम् 03,040.017a ददर्शाथ ततो जिष्णुः पुरुषं काञ्चनप्रभम् 03,040.017c किरातवेषप्रच्छन्नं स्त्रीसहायम् अमित्रहा 03,040.017e तम् अब्रवीत् प्रीतमनाः कौन्तेयः प्रहसन्न् इव 03,040.018a को भवान् अटते शून्ये वने स्त्रीगणसंवृतः 03,040.018c न त्वम् अस्मिन् वने घोरे बिभेषि कनकप्रभ 03,040.019a किमर्थं च त्वया विद्धो मृगो ऽयं मत्परिग्रहः 03,040.019c मयाभिपन्नः पूर्वं हि राक्षसो ऽयम् इहागतः 03,040.020a कामात् परिभवाद् वापि न मे जीवन् विमोक्ष्यसे 03,040.020c न ह्य् एष मृगयाधर्मो यस् त्वयाद्य कृतो मयि 03,040.020e तेन त्वां भ्रंशयिष्यामि जीवितात् पर्वताश्रय 03,040.021a इत्य् उक्तः पाण्डवेयेन किरातः प्रहसन्न् इव 03,040.021c उवाच श्लक्ष्णया वाचा पाण्डवं सव्यसाचिनम् 03,040.021d*0166_01 न मत्कृते त्वया वीर भीः कार्या वनम् अन्तिकात् 03,040.021d*0166_02 इयं भूमिः सदास्माकम् उचिता वसतां वने 03,040.021d*0166_03 त्वया तु दुष्करः कस्माद् इह वासः प्ररोचितः 03,040.021d*0166_04 वयं तु बहुसत्त्वे ऽस्मिन् निवसामस् तपोधन 03,040.021d*0166_05 भवांस् तु कृष्णवर्त्माभः सुकुमारः सुखोचितः 03,040.021d*0166_06 अर्जुन उवाच 03,040.021d*0166_06 कथं शून्यम् इमं देशम् एकाकी विचरिष्यति 03,040.021d*0166_07 गाण्डीवम् आश्रयं कृत्वा नाराचांश् चाग्निसंनिभान् 03,040.021d*0166_08 निवसामि महारण्ये द्वितीय इव पावकिः 03,040.021d*0166_09 एष चापि मया जन्तुर् मृगरूपं समाश्रितः 03,040.021d*0166_10 किरात उवाच 03,040.021d*0166_10 राक्षसो निहतो घोरो हन्तुं माम् इह चागतः 03,040.021d*0166_11 मयैष धनुनिर्मुक्तैस् ताडितः पूर्वम् एव हि 03,040.021d*0166_12 बाणैर् अभिहतः शेते नीतश् च यमसादनम् 03,040.022a ममैवायं लक्ष्यभूतः पूर्वम् एव परिग्रहः 03,040.022c ममैव च प्रहारेण जीविताद् व्यवरोपितः 03,040.023a दोषान् स्वान् नार्हसे ऽन्यस्मै वक्तुं स्वबलदर्पितः 03,040.023c अभिषक्तो ऽस्मि मन्दात्मन् न मे जीवन् विमोक्ष्यसे 03,040.024a स्थिरो भवस्व मोक्ष्यामि सायकान् अशनीन् इव 03,040.024c घटस्व परया शक्त्या मुञ्च त्वम् अपि सायकान् 03,040.024d*0167_01 तस्य तद् वचनं श्रुत्वा किरातस्यार्जुनस् तदा 03,040.024d*0167_02 रोषम् आहारयाम् आस ताडयाम् आस चेषुभिः 03,040.024d*0167_03 ततो हृष्टेन मनसा प्रतिजग्राह सायकान् 03,040.024d*0167_04 भूयो भूय इति प्राह मन्द मन्देत्य् उवाच ह 03,040.024d*0167_05 प्रहरस्व शरैर् एतान् नाराचान् मर्मभेदिनः 03,040.024d*0167_06 इत्य् उक्तो बाणवर्षं स मुमोच सहसार्जुनः 03,040.025a ततस् तौ तत्र संरब्धौ गर्जमानौ मुहुर् मुहुः 03,040.025c शरैर् आशीविषाकारैस् ततक्षाते परस्परम् 03,040.026a ततो ऽर्जुनः शरवर्षं किराते समवासृजत् 03,040.026c तत् प्रसन्नेन मनसा प्रतिजग्राह शंकरः 03,040.027a मुहूर्तं शरवर्षं तत् प्रतिगृह्य पिनाकधृक् 03,040.027c अक्षतेन शरीरेण तस्थौ गिरिर् इवाचलः 03,040.028a स दृष्ट्वा बाणवर्षं तन् मोघीभूतं धनंजयः 03,040.028c परमं विस्मयं चक्रे साधु साध्व् इति चाब्रवीत् 03,040.029a अहो ऽयं सुकुमाराङ्गो हिमवच्छिखरालयः 03,040.029c गाण्डीवमुक्तान् नाराचान् प्रतिगृह्णात्य् अविह्वलः 03,040.030a को ऽयं देवो भवेत् साक्षाद् रुद्रो यक्षः सुरेश्वरः 03,040.030c विद्यते हि गिरिश्रेष्ठे त्रिदशानां समागमः 03,040.031a न हि मद्बाणजालानाम् उत्सृष्टानां सहस्रशः 03,040.031c शक्तो ऽन्यः सहितुं वेगम् ऋते देवं पिनाकिनम् 03,040.032a देवो वा यदि वा यक्षो रुद्राद् अन्यो व्यवस्थितः 03,040.032c अहम् एनं शरैस् तीक्ष्णैर् नयामि यमसादनम् 03,040.033a ततो हृष्टमना जिष्णुर् नाराचान् मर्मभेदिनः 03,040.033c व्यसृजच् छतधा राजन् मयूखान् इव भास्करः 03,040.034a तान् प्रसन्नेन मनसा भगवांल् लोकभावनः 03,040.034c शूलपाणिः प्रत्यगृह्णाच् छिलावर्षम् इवाचलः 03,040.035a क्षणेन क्षीणबाणो ऽथ संवृत्तः फल्गुनस् तदा 03,040.035c वित्रासं च जगामाथ तं दृष्ट्वा शरसंक्षयम् 03,040.036a चिन्तयाम् आस जिष्णुस् तु भगवन्तं हुताशनम् 03,040.036c पुरस्ताद् अक्षयौ दत्तौ तूणौ येनास्य खाण्डवे 03,040.037a किं नु मोक्ष्यामि धनुषा यन् मे बाणाः क्षयं गताः 03,040.037c अयं च पुरुषः को ऽपि बाणान् ग्रसति सर्वशः 03,040.038a अहम् एनं धनुष्कोट्या शूलाग्रेणेव कुञ्जरम् 03,040.038c नयामि दण्डधारस्य यमस्य सदनं प्रति 03,040.038d*0168_01 प्रगृह्याथ धनुष्कोट्या ज्यापाशेनावकृष्य च 03,040.038d*0168_02 मुष्टिभिश् चापि हतवान् वज्रकल्पैर् महाद्युतिः 03,040.039a संप्रायुध्यद् धनुष्कोट्या कौन्तेयः परवीरहा 03,040.039c तद् अप्य् अस्य धनुर् दिव्यं जग्रास गिरिगोचरः 03,040.040a ततो ऽर्जुनो ग्रस्तधनुः खड्गपाणिर् अतिष्ठत 03,040.040c युद्धस्यान्तम् अभीप्सन् वै वेगेनाभिजगाम तम् 03,040.041a तस्य मूर्ध्नि शितं खड्गम् असक्तं पर्वतेष्व् अपि 03,040.041c मुमोच भुजवीर्येण विक्रम्य कुरुनन्दनः 03,040.041e तस्य मूर्धानम् आसाद्य पफालासिवरो हि सः 03,040.042a ततो वृक्षैः शिलाभिश् च योधयाम् आस फल्गुनः 03,040.042c यथा वृक्षान् महाकायः प्रत्यगृह्णाद् अथो शिलाः 03,040.043a किरातरूपी भगवांस् ततः पार्थो महाबलः 03,040.043c मुष्टिभिर् वज्रसंस्पर्शैर् धूमम् उत्पादयन् मुखे 03,040.043e प्रजहार दुराधर्षे किरातसमरूपिणि 03,040.044a ततः शक्राशनिसमैर् मुष्टिभिर् भृशदारुणैः 03,040.044c किरातरूपी भगवान् अर्दयाम् आस फल्गुनम् 03,040.045a ततश् चटचटाशब्दः सुघोरः समजायत 03,040.045c पाण्डवस्य च मुष्टीनां किरातस्य च युध्यतः 03,040.046a सुमुहूर्तं महद् युद्धम् आसीत् तल् लोमहर्षणम् 03,040.046c भुजप्रहारसंयुक्तं वृत्रवासवयोर् इव 03,040.047a जहाराथ ततो जिष्णुः किरातम् उरसा बली 03,040.047c पाण्डवं च विचेष्टन्तं किरातो ऽप्य् अहनद् बलात् 03,040.048a तयोर् भुजविनिष्पेषात् संघर्षेणोरसोस् तथा 03,040.048c समजायत गात्रेषु पावको ऽङ्गारधूमवान् 03,040.049a तत एनं महादेवः पीड्य गात्रैः सुपीडितम् 03,040.049c तेजसा व्याक्रमद् रोषाच् चेतस् तस्य विमोहयन् 03,040.050a ततो निपीडितैर् गात्रैः पिण्डीकृत इवाबभौ 03,040.050b*0169_01 सुमुहूर्तं तथा ध्यात्वा सचेताः पुनर् उत्थितः 03,040.050b*0169_02 ततः प्रीतो भवस् तस्य भगवान् कामनाशनः 03,040.050c फल्गुनो गात्रसंरुद्धो देवदेवेन भारत 03,040.051a निरुच्छ्वासो ऽभवच् चैव संनिरुद्धो महात्मना 03,040.051b*0170_01 आत्मानं दर्शयाम् आस फाल्गुनः परवीरहा 03,040.051b*0170_02 धृतिम् आस्थाय महतीं तोलयाम् आस शंकरम् 03,040.051b*0170_03 तावद् आस्थाय रूपं स्वम् उवाच भगवान् भवः 03,040.051c ततः पपात संमूढस् ततः प्रीतो ऽभवद् भवः 03,040.051d*0171_01 स मुहूर्तं तथा भूत्वा सचेताः पुनर् उत्थितः 03,040.051d*0171_02 रुधिरेणाप्लुताङ्गस् तु पाण्डवो भृशदुःखितः 03,040.051d*0171_03 शरण्यं शरणं गत्वा भगवन्तं पिनाकिनम् 03,040.051d*0171_04 मृन्मयं स्थण्डिलं कृत्वा माल्येनापूजयद् भवम् 03,040.051d*0171_05 तच् च माल्यं तदा पार्थः किरातशिरसि स्थितम् 03,040.051d*0171_06 अपश्यत् पाण्डवश्रेष्ठो हर्षेण प्रकृतिं गतः 03,040.051d*0171_07 पपात पादयोस् तस्य ततः प्रीतो ऽभवद् भवः 03,040.051d*0172_01 उवाच चैनं वचसा मेघगम्भीरगीर् हरः 03,040.051d*0172_02 जातविस्मयम् आलोक्य ततः क्षीणाङ्गसंहतिम् 03,040.052 भगवान् उवाच 03,040.052a भो भो फल्गुन तुष्टो ऽस्मि कर्मणाप्रतिमेन ते 03,040.052c शौर्येणानेन धृत्या च क्षत्रियो नास्ति ते समः 03,040.053a समं तेजश् च वीर्यं च ममाद्य तव चानघ 03,040.053c प्रीतस् ते ऽहं महाबाहो पश्य मां पुरुषर्षभ 03,040.054a ददानि ते विशालाक्ष चक्षुः पूर्वऋषिर् भवान् 03,040.054c विजेष्यसि रणे शत्रून् अपि सर्वान् दिवौकसः 03,040.054d*0173_01 प्रीत्या च ते ऽहं दास्यामि यद् अस्त्रम् अनिवारितम् 03,040.054d*0173_02 त्वं हि शक्तो मदीयं तच् छस्त्रं धारयितुं क्षणात् 03,040.055 वैशंपायन उवाच 03,040.055a ततो देवं महादेवं गिरिशं शूलपाणिनम् 03,040.055c ददर्श फल्गुनस् तत्र सह देव्या महाद्युतिम् 03,040.056a स जानुभ्यां महीं गत्वा शिरसा प्रणिपत्य च 03,040.056c प्रसादयाम् आस हरं पार्थः परपुरंजयः 03,040.057 अर्जुन उवाच 03,040.057a कपर्दिन् सर्वभूतेश भगनेत्रनिपातन 03,040.057c व्यतिक्रमं मे भगवन् क्षन्तुम् अर्हसि शंकर 03,040.057d*0174_01 देवदेव महादेव नीलग्रीव जटाधर 03,040.057d*0174_02 कारणानां च परमं जाने त्वां त्र्यम्बकं विभुम् 03,040.057d*0174_03 देवानां च गतिं देवं त्वत्प्रसूतम् इदं जगत् 03,040.057d*0174_04 अजेयस् त्वं त्रिभिर् लोकैः सदेवासुरमानुषैः 03,040.057d*0174_05 शिवाय विष्णुरूपाय विष्णवे शिवरूपिणे 03,040.057d*0174_06 दक्षयज्ञविनाशाय हरिरुद्राय वै नमः 03,040.057d*0174_07 ललाटाक्षाय शर्वाय मीढुषे शूलपाणये 03,040.057d*0174_08 पिनाकगोप्त्रे सूर्याय मार्जालीयाय वेधसे 03,040.057d*0174_09 प्रसादये त्वां भगवन् सर्वभूतमहेश्वर 03,040.057d*0174_10 गणेशं जगतः शंभुं लोककारणकारणम् 03,040.057d*0174_11 प्रधानपुरुषातीतं परं सूक्ष्मतरं हरम् 03,040.058a भवगद्दर्शनाकाङ्क्षी प्राप्तो ऽस्मीमं महागिरिम् 03,040.058c दयितं तव देवेश तापसालयम् उत्तमम् 03,040.059a प्रसादये त्वां भगवन् सर्वभूतनमस्कृत 03,040.059c न मे स्याद् अपराधो ऽयं महादेवातिसाहसात् 03,040.060a कृतो मया यद् अज्ञानाद् विमर्दो ऽयं त्वया सह 03,040.060c शरणं संप्रपन्नाय तत् क्षमस्वाद्य शंकर 03,040.061 वैशंपायन उवाच 03,040.061a तम् उवाच महातेजाः प्रहस्य वृषभध्वजः 03,040.061c प्रगृह्य रुचिरं बाहुं क्षान्तम् इत्य् एव फल्गुनम् 03,040.061d*0175_01 परिष्वज्य च बाहुभ्यां प्रीतात्मा भगवान् हरः 03,040.061d*0175_02 पुनः पार्थं सान्त्वपूर्वम् उवाच वृषभध्वजः 03,040.061d*0176_01 गङ्गाङ्कितजटः शर्वः पार्थस्यामिततेजसः 03,040.061d*0176_02 प्रगृह्य रुचिरं बाहुं वृत्तं ताम्रतलाङ्गुलिम् 03,041.001 भगवान् उवाच 03,041.001a नरस् त्वं पूर्वदेहे वै नारायणसहायवान् 03,041.001c बदर्यां तप्तवान् उग्रं तपो वर्षायुतान् बहून् 03,041.002a त्वयि वा परमं तेजो विष्णौ वा पुरुषोत्तमे 03,041.002c युवाभ्यां पुरुषाग्र्याभ्यां तेजसा धार्यते जगत् 03,041.003a शक्राभिषेके सुमहद् धनुर् जलदनिस्वनम् 03,041.003c प्रगृह्य दानवाः शस्तास् त्वया कृष्णेन च प्रभो 03,041.004a एतत् तद् एव गाण्डीवं तव पार्थ करोचितम् 03,041.004c मायाम् आस्थाय यद् ग्रस्तं मया पुरुषसत्तम 03,041.004e तूणौ चाप्य् अक्षयौ भूयस् तव पार्थ यथोचितौ 03,041.004f*0177_01 भविष्यति शरीरं च नीरुजं कुरुनन्दन 03,041.005a प्रीतिमान् अस्मि वै पार्थ तव सत्यपराक्रम 03,041.005c गृहाण वरम् अस्मत्तः काङ्क्षितं यन् नरर्षभ 03,041.006a न त्वया सदृशः कश् चित् पुमान् मर्त्येषु मानद 03,041.006c दिवि वा विद्यते क्षत्रं त्वत्प्रधानम् अरिंदम 03,041.007 अर्जुन उवाच 03,041.007a भगवन् ददासि चेन् मह्यं कामं प्रीत्या वृषध्वज 03,041.007c कामये दिव्यम् अस्त्रं तद् घोरं पाशुपतं प्रभो 03,041.008a यत् तद् ब्रह्मशिरो नाम रौद्रं भीमपराक्रमम् 03,041.008c युगान्ते दारुणे प्राप्ते कृत्स्नं संहरते जगत् 03,041.008d*0178_01 कर्णभीष्मकृपद्रोणैर् भविता तु महाहवः 03,041.008d*0178_02 त्वत्प्रसादान् महादेव जयेयं तान् यथा युधि 03,041.008d*0179_01 ब्रह्मास्त्रज्ञानसंपन्नैर् भविता मे महाहवः 03,041.009a दहेयं येन संग्रामे दानवान् राक्षसांस् तथा 03,041.009c भूतानि च पिशाचांश् च गन्धर्वान् अथ पन्नगान् 03,041.010a यतः शूलसहस्राणि गदाश् चोग्रप्रदर्शनाः 03,041.010c शराश् चाशीविषाकाराः संभवन्त्य् अनुमन्त्रिताः 03,041.011a युध्येयं येन भीष्मेण द्रोणेन च कृपेण च 03,041.011c सूतपुत्रेण च रणे नित्यं कटुकभाषिणा 03,041.012a एष मे प्रथमः कामो भगवन् भगनेत्रहन् 03,041.012c त्वत्प्रसादाद् विनिर्वृत्तः समर्थः स्याम् अहं यथा 03,041.013 भगवान् उवाच 03,041.013a ददानि ते ऽस्त्रं दयितम् अहं पाशुपतं महत् 03,041.013c समर्थो धारणे मोक्षे संहारे चापि पाण्डव 03,041.014a नैतद् वेद महेन्द्रो ऽपि न यमो न च यक्षराट् 03,041.014c वरुणो वाथ वा वायुः कुतो वेत्स्यन्ति मानवाः 03,041.015a न त्व् एतत् सहसा पार्थ मोक्तव्यं पुरुषे क्व चित् 03,041.015c जगद् विनिर्दहेत् सर्वम् अल्पतेजसि पातितम् 03,041.016a अवध्यो नाम नास्त्य् अस्य त्रैलोक्ये सचराचरे 03,041.016c मनसा चक्षुषा वाचा धनुषा च निपात्यते 03,041.017 वैशंपायन उवाच 03,041.017a तच् छ्रुत्वा त्वरितः पार्थः शुचिर् भूत्वा समाहितः 03,041.017c उपसंगृह्य विश्वेशम् अधीष्वेति च सो ऽब्रवीत् 03,041.018a ततस् त्व् अध्यापयाम् आस सरहस्य निवर्तनम् 03,041.018c तद् अस्त्रं पाण्डवश्रेष्ठं मूर्तिमन्तम् इवान्तकम् 03,041.019a उपतस्थे महात्मानं यथा त्र्यक्षम् उमापतिम् 03,041.019c प्रतिजग्राह तच् चापि प्रीतिमान् अर्जुनस् तदा 03,041.020a ततश् चचाल पृथिवी सपर्वतवनद्रुमा 03,041.020c ससागरवनोद्देशा सग्रामनगराकरा 03,041.021a शङ्खदुन्दुभिघोषाश् च भेरीणां च सहस्रशः 03,041.021c तस्मिन् मुहूर्ते संप्राप्ते निर्घातश् च महान् अभूत् 03,041.022a अथास्त्रं जाज्वलद् घोरं पाण्डवस्यामितौजसः 03,041.022c मूर्तिमद् विष्ठितं पार्श्वे ददृशुर् देवदानवाः 03,041.023a स्पृष्टस्य च त्र्यम्बकेन फल्गुनस्यामितौजसः 03,041.023c यत् किं चिद् अशुभं देहे तत् सर्वं नाशम् एयिवत् 03,041.024a स्वर्गं गच्छेत्य् अनुज्ञातस् त्र्यम्बकेन तदार्जुनः 03,041.024c प्रणम्य शिरसा पार्थः प्राञ्जलिर् देवम् ऐक्षत 03,041.025a ततः प्रभुस् त्रिदिवनिवासिनां वशी; महामतिर् गिरिश उमापतिः शिवः 03,041.025c धनुर् महद् दितिजपिशाचसूदनं; ददौ भवः पुरुषवराय गाण्डिवम् 03,041.026a ततः शुभं गिरिवरम् ईश्वरस् तदा; सहोमया सिततटसानुकन्दरम् 03,041.026c विहाय तं पतगमहर्षिसेवितं; जगाम खं पुरुषवरस्य पश्यतः 03,042.001 वैशंपायन उवाच 03,042.001a तस्य संपश्यतस् त्व् एव पिनाकी वृषभध्वजः 03,042.001c जगामादर्शनं भानुर् लोकस्येवास्तम् एयिवान् 03,042.002a ततो ऽर्जुनः परं चक्रे विस्मयं परवीरहा 03,042.002c मया साक्षान् महादेवो दृष्ट इत्य् एव भारत 03,042.003a धन्यो ऽस्म्य् अनुगृहीतो ऽस्मि यन् मया त्र्यम्बको हरः 03,042.003c पिनाकी वरदो रूपी दृष्टः स्पृष्टश् च पाणिना 03,042.004a कृतार्थं चावगच्छामि परम् आत्मानम् आत्मना 03,042.004c शत्रूंश् च विजितान् सर्वान् निर्वृत्तं च प्रयोजनम् 03,042.004d*0180_01 इत्य् एवं चिन्तयानस्य पार्थस्यामिततेजसः 03,042.005a ततो वैडूर्यवर्णाभो भासयन् सर्वतो दिशः 03,042.005c यादोगणवृतः श्रीमान् आजगाम जलेश्वरः 03,042.006a नागैर् नदैर् नदीभिश् च दैत्यैः साध्यैश् च दैवतैः 03,042.006c वरुणो यादसां भर्ता वशी तं देशम् आगमत् 03,042.007a अथ जाम्बूनदवपुर् विमानेन महार्चिषा 03,042.007c कुबेरः समनुप्राप्तो यक्षैर् अनुगतः प्रभुः 03,042.008a विद्योतयन्न् इवाकाशम् अद्भुतोपमदर्शनः 03,042.008c धनानाम् ईश्वरः श्रीमान् अर्जुनं द्रष्टुम् आगतः 03,042.009a तथा लोकान्तकृच् छ्रीमान् यमः साक्षात् प्रतापवान् 03,042.009c मूर्त्य् अमूर्तिधरैः सार्धं पितृभिर् लोकभावनैः 03,042.010a दण्डपाणिर् अचिन्त्यात्मा सर्वभूतविनाशकृत् 03,042.010c वैवस्वतो धर्मराजो विमानेनावभासयन् 03,042.011a त्रींल् लोकान् गुह्यकांश् चैव गन्धर्वांश् च सपन्नगान् 03,042.011c द्वितीय इव मार्तण्डो युगान्ते समुपस्थिते 03,042.012a भानुमन्ति विचित्राणि शिखराणि महागिरेः 03,042.012c समास्थायार्जुनं तत्र ददृशुस् तपसान्वितम् 03,042.013a ततो मुहूर्ताद् भगवान् ऐरावतशिरोगतः 03,042.013c आजगाम सहेन्द्राण्या शक्रः सुरगणैर् वृतः 03,042.014a पाण्डुरेणातपत्रेण ध्रियमाणेन मूर्धनि 03,042.014c शुशुभे तारकाराजः सितम् अभ्रम् इवास्थितः 03,042.015a संस्तूयमानो गन्धर्वैर् ऋषिभिश् च तपोधनैः 03,042.015c शृङ्गं गिरेः समासाद्य तस्थौ सूर्य इवोदितः 03,042.016a अथ मेघस्वनो धीमान् व्याजहार शुभां गिरम् 03,042.016c यमः परमधर्मज्ञो दक्षिणां दिशम् आस्थितः 03,042.017a अर्जुनार्जुन पश्यास्मांल् लोकपालान् समागतान् 03,042.017c दृष्टिं ते वितरामो ऽद्य भवान् अर्हो हि दर्शनम् 03,042.018a पूर्वर्षिर् अमितात्मा त्वं नरो नाम महाबलः 03,042.018c नियोगाद् ब्रह्मणस् तात मर्त्यतां समुपागतः 03,042.018e त्वं वासवसमुद्भूतो महावीर्यपराक्रमः 03,042.018f*0181_01 भीष्मः परमधर्मात्मा संसाध्यश् च रणे ऽनघ 03,042.018f*0182_01 त्वया सह समुद्भूतो महावीर्यः पितामहः 03,042.019a क्षत्रं चाग्निसमस्पर्शं भारद्वाजेन रक्षितम् 03,042.019c दानवाश् च महावीर्या ये मनुष्यत्वम् आगताः 03,042.019e निवातकवचाश् चैव संसाध्याः कुरुनन्दन 03,042.020a पितुर् ममांशो देवस्य सर्वलोकप्रतापिनः 03,042.020c कर्णः स सुमहावीर्यस् त्वया वध्यो धनंजय 03,042.021a अंशाश् च क्षितिसंप्राप्ता देवगन्धर्वरक्षसाम् 03,042.021c तया निपातिता युद्धे स्वकर्मफलनिर्जिताम् 03,042.021e गतिं प्राप्स्यन्ति कौन्तेय यथास्वम् अरिकर्शन 03,042.022a अक्षया तव कीर्तिश् च लोके स्थास्यति फल्गुन 03,042.022c त्वया साक्षान् महादेवस् तोषितो हि महामृधे 03,042.022e लघ्वी वसुमती चापि कर्तव्या विष्णुना सह 03,042.023a गृहाणास्त्रं महाबाहो दण्डम् अप्रतिवारणम् 03,042.023c अनेनास्त्रेण सुमहत् त्वं हि कर्म करिष्यसि 03,042.024a प्रतिजग्राह तत् पार्थो विधिवत् कुरुनन्दनः 03,042.024c समन्त्रं सोपचारं च समोक्षं सनिवर्तनम् 03,042.025a ततो जलधरश्यामो वरुणो यादसां पतिः 03,042.025c पश्चिमां दिशम् आस्थाय गिरम् उच्चारयन् प्रभुः 03,042.026a पार्थ क्षत्रियमुख्यस् त्वं क्षत्रधर्मे व्यवस्थितः 03,042.026c पश्य मां पृथुताम्राक्ष वरुणो ऽस्मि जलेश्वरः 03,042.027a मया समुद्यतान् पाशान् वारुणान् अनिवारणान् 03,042.027c प्रतिगृह्णीष्व कौन्तेय सरहस्यनिवर्तनान् 03,042.028a एभिस् तदा मया वीर संग्रामे तारकामये 03,042.028c दैतेयानां सहस्राणि संयतानि महात्मनाम् 03,042.029a तस्माद् इमान् महासत्त्व मत्प्रसादात् समुत्थितान् 03,042.029c गृहाण न हि ते मुच्येद् अन्तको ऽप्य् आततायिनः 03,042.030a अनेन त्वं यदास्त्रेण संग्रामे विचरिष्यसि 03,042.030c तदा निःक्षत्रिया भूमिर् भविष्यति न संशयः 03,042.030d*0183_01 ततस् तान् वारुणान् दिव्यान् अस्त्रान् अस्त्रविदां वरः 03,042.030d*0183_02 प्रतिजग्राह विधिवद् वरुणाद् वासविस् तदा 03,042.031a ततः कैलासनिलयो धनाध्यक्षो ऽभ्यभाषत 03,042.031c दत्तेष्व् अस्त्रेषु दिव्येषु वरुणेन यमेन च 03,042.031d*0184_01 प्रीतो ऽहम् अपि ते प्राज्ञ पाण्डवेय महाबल 03,042.031d*0184_02 त्वया सह समागम्य अजितेन तथैव च 03,042.032a सव्यसाचिन् महाबाहो पूर्वदेव सनातन 03,042.032c सहास्माभिर् भव्ठश्रान्तः पुराकल्पेषु नित्यशः 03,042.032d*0185_01 दर्शनात् ते त्व् इदं दिव्यं प्रदिशामि नरर्षभ 03,042.032d*0185_02 अमनुष्यान् महाबाहो दुर्जयान् अपि जेष्यसि 03,042.033a मत्तो ऽपि त्वं गृहाणास्त्रम् अन्तर्धानं प्रियं मम 03,042.033b*0186_01 गृह्णात्व् अस्त्रम् अनुत्तमम् 03,042.033b*0186_02 अनेन त्वम् अनीकानि धार्तराष्ट्रस्य धक्ष्यसि 03,042.033b*0186_03 तद् इदं प्रतिगृह्णीष्व 03,042.033c ओजस्तेजोद्युतिहरं प्रस्वापनम् अरातिहन् 03,042.033d*0187_01 महात्मना शंकरेण त्रिपुरं निहतं यदा 03,042.033d*0187_02 तदैतद् अस्त्रं निर्मुक्तं येन दग्धा महासुराः 03,042.033d*0187_03 त्वदर्थम् उद्यतं चेदं मया सत्यपराक्रम 03,042.033d*0187_04 त्वम् अर्हो धारणे चास्य मेरुप्रतिमगौरव 03,042.034a ततो ऽर्जुनो महाबाहुर् विधिवत् कुरुनन्दनः 03,042.034c कौबेरम् अपि जग्राह दिव्यम् अस्त्रं महाबलः 03,042.035a ततो ऽब्रवीद् देवराजः पार्थम् अक्लिष्टकारिणम् 03,042.035c सान्त्वयञ् श्लक्ष्णया वाचा मेघदुन्दुभिनिस्वनः 03,042.036a कुन्तीमातर् महाबाहो त्वम् ईशानः पुरातनः 03,042.036c परां सिद्धिम् अनुप्राप्तः साक्षाद् देवगतिं गतः 03,042.037a देवकार्यं हि सुमहत् त्वया कार्यम् अरिंदम 03,042.037c आरोढव्यस् त्वया स्वर्गः सज्जीभव महाद्युते 03,042.038a रथो मातलिसंयुक्त आगन्ता त्वत्कृते महीम् 03,042.038c तत्र ते ऽहं प्रदास्यामि दिव्यान्य् अस्त्राणि कौरव 03,042.039a तान् दृष्ट्वा लोकपालांस् तु समेतान् गिरिमूर्धनि 03,042.039c जगाम विस्मयं धीमान् कुन्तीपुत्रो धनंजयः 03,042.040a ततो ऽर्जुनो महातेजा लोकपालान् समागतान् 03,042.040c पूजयाम् आस विधिवद् वाग्भिर् अद्भिः फलैर् अपि 03,042.041a ततः प्रतिययुर् देवाः प्रतिपूज्य धनंजयम् 03,042.041c यथागतेन विबुधाः सर्वे काममनोजवाः 03,042.042a ततो ऽर्जुनो मुदं लेभे लब्धास्त्रः पुरुषर्षभः 03,042.042c कृतार्थम् इव चात्मानं स मेने पूर्णमानसः 03,043.001 वैशंपायन उवाच 03,043.001a गतेषु लोकपालेषु पार्थः शत्रुनिबर्हणः 03,043.001c चिन्तयाम् आस राजेन्द्र देवराजरथागमम् 03,043.002a ततश् चिन्तयमानस्य गुडाकेशस्य धीमतः 03,043.002c रथो मातलिसंयुक्त आजगाम महाप्रभः 03,043.003a नभो वितिमिरं कुर्वञ् जलदान् पाटयन्न् इव 03,043.003c दिशः संपूरयन् नादैर् महामेघरवोपमैः 03,043.004a असयः शक्तयो भीमा गदाश् चोग्रप्रदर्शनाः 03,043.004c दिव्यप्रभावाः प्रासाश् च विद्युतश् च महाप्रभाः 03,043.005a तथैवाशनयस् तत्र चक्रयुक्ता हुडागुडाः 03,043.005c वायुस्फोटाः सनिर्घाता बर्हिमेघनिभस्वनाः 03,043.006a तत्र नागा महाकाया ज्वलितास्याः सुदारुणाः 03,043.006c सिताभ्रकूटप्रतिमाः संहताश् च यथोपलाः 03,043.007a दश वाजिसहस्राणि हरीणां वातरंहसाम् 03,043.007c वहन्ति यं नेत्रमुषं दिव्यं मायामयं रथम् 03,043.008a तत्रापश्यन् महानीलं वैजयन्तं महाप्रभम् 03,043.008c ध्वजम् इन्दीवरश्यामं वंशं कनकभूषणम् 03,043.009a तस्मिन् रथे स्थितं सूतं तप्तहेमविभूषितम् 03,043.009c दृष्ट्वा पार्थो महाबाहुर् देवम् एवान्वतर्कयत् 03,043.010a तथा तर्कयतस् तस्य फल्गुनस्याथ मातलिः 03,043.010c संनतः प्रश्रितो भूत्वा वाक्यम् अर्जुनम् अब्रवीत् 03,043.011a भो भो शक्रात्मज श्रीम्ठशक्रस् त्वां द्रष्टुम् इच्छति 03,043.011c आरोहतु भव्ठशीघ्रं रथम् इन्द्रस्य संमतम् 03,043.012a आह माम् अमरश्रेष्ठः पिता तव शतक्रतुः 03,043.012c कुन्तीसुतम् इह प्राप्तं पश्यन्तु त्रिदशालयाः 03,043.013a एष शक्रः परिवृतो देवैर् ऋषिगणैस् तथा 03,043.013c गन्धर्वैर् अप्सरोभिश् च त्वां दिदृक्षुः प्रतीक्षते 03,043.014a अस्माल् लोकाद् देवलोकं पाकशासनशासनात् 03,043.014c आरोह त्वं मया सार्धं लब्धास्त्रः पुनर् एष्यसि 03,043.015 अर्जुन उवाच 03,043.015a मातले गच्छ शीघ्रं त्वम् आरोहस्व रथोत्तमम् 03,043.015c राजसूयाश्वमेधानां शतैर् अपि सुदुर्लभम् 03,043.016a पार्थिवैः सुमहाभागैर् यज्वभिर् भूरिदक्षिणैः 03,043.016c दैवतैर् वा समारोढुं दानवैर् वा रथोत्तमम् 03,043.017a नातप्ततपसा शक्य एष दिव्यो महारथः 03,043.017c द्रष्टुं वाप्य् अथ वा स्प्रष्टुम् आरोढुं कुत एव तु 03,043.018a त्वयि प्रतिष्ठिते साधो रथस्थे स्थिरवाजिनि 03,043.018c पश्चाद् अहम् अथारोक्ष्ये सुकृती सत्पथं यथा 03,043.019 वैशंपायन उवाच 03,043.019a तस्य तद् वचनं श्रुत्वा मातलिः शक्रसारथिः 03,043.019c आरुरोह रथं शीघ्रं हयान् येमे च रश्मिभिः 03,043.020a ततो ऽर्जुनो हृष्टमना गङ्गायाम् आप्लुतः शुचिः 03,043.020c जजाप जप्यं कौन्तेयो विधिवत् कुरुनन्दनः 03,043.021a ततः पितॄन् यथान्यायं तर्पयित्वा यथाविधि 03,043.021c मन्दरं शैलराजं तम् आप्रष्टुम् उपचक्रमे 03,043.022a साधूनां धर्मशीलानां मुनीनां पुण्यकर्मणाम् 03,043.022c त्वं सदा संश्रयः शैल स्वर्गमार्गाभिकाङ्क्षिणाम् 03,043.023a त्वत्प्रसादात् सदा शैल ब्राह्मणाः क्षत्रिया विशः 03,043.023c स्वर्गं प्राप्ताश् चरन्ति स्म देवैः सह गतव्यथाः 03,043.024a अद्रिराज महाशैल मुनिसंश्रय तीर्थवन् 03,043.024c गच्छाम्य् आमन्त्रयामि त्वां सुखम् अस्म्य् उषितस् त्वयि 03,043.025a तव सानूनि कुञ्जाश् च नद्यः प्रस्रवणानि च 03,043.025c तीर्थानि च सुपुण्यानि मया दृष्टान्य् अनेकशः 03,043.025d*0188_01 फलानि च सुगन्धीनि भक्षितानि ततस् ततः 03,043.025d*0188_02 सुसुगन्धाश् च वार्योघास् त्वच् छरीरविनिःसृताः 03,043.025d*0188_03 अमृतास्वादनीया मे पीताः प्रस्रवणोदकाः 03,043.025d*0188_04 शिशुर् यथा पितुर् अङ्के सुसुखं वर्तते नग 03,043.025d*0188_05 तथा तवाङ्के ललितं शैलराज मया प्रभो 03,043.025d*0188_06 अप्सरोगणसंकीर्णे ब्रह्मघोषानुनादिते 03,043.025d*0188_07 सुखम् अस्म्य् उषितः शैल तव सानुषु नित्यदा 03,043.026a एवम् उक्त्वार्जुनः शैलम् आमन्त्र्य परवीरहा 03,043.026c आरुरोह रथं दिव्यं द्योतयन्न् इव भास्करः 03,043.027a स तेनादित्यरूपेण दिव्येनाद्भुतकर्मणा 03,043.027c ऊर्ध्वम् आचक्रमे धीमान् प्रहृष्टः कुरुनन्दनः 03,043.028a सो ऽदर्शनपथं यात्वा मर्त्यानां भूमिचारिणाम् 03,043.028c ददर्शाद्भुतरूपाणि विमानानि सहस्रशः 03,043.029a न तत्र सूर्यः सोमो वा द्योतते न च पावकः 03,043.029c स्वयैव प्रभया तत्र द्योतन्ते पुण्यलब्धया 03,043.030a तारारूपाणि यानीह दृश्यन्ते द्युतिमन्ति वै 03,043.030c दीपवद् विप्रकृष्टत्वाद् अणूनि सुमहान्त्य् अपि 03,043.031a तानि तत्र प्रभास्वन्ति रूपवन्ति च पाण्डवः 03,043.031c ददर्श स्वेषु धिष्ण्येषु दीप्तिमन्ति स्वयार्चिषा 03,043.032a तत्र राजर्षयः सिद्धा वीराश् च निहता युधि 03,043.032c तपसा च जितस्वर्गाः संपेतुः शतसंघशः 03,043.033a गन्धर्वाणां सहस्राणि सूर्यज्वलनतेजसाम् 03,043.033c गुह्यकानाम् ऋषीणां च तथैवाप्सरसां गणाः 03,043.034a लोकान् आत्मप्रभान् पश्यन् फल्गुनो विस्मयान्वितः 03,043.034c पप्रच्छ मातलिं प्रीत्या स चाप्य् एनम् उवाच ह 03,043.035a एते सुकृतिनः पार्थ स्वेषु धिष्ण्येष्व् अवस्थिताः 03,043.035c यान् दृष्टवान् असि विभो तारारूपाणि भूतले 03,043.036a ततो ऽपश्यत् स्थितं द्वारि सितं वैजयिनं गजम् 03,043.036c ऐरावतं चतुर्दन्तं कैलासम् इव शृङ्गिणम् 03,043.037a स सिद्धमार्गम् आक्रम्य कुरुपाण्डवसत्तमः 03,043.037c व्यरोचत यथा पूर्वं मान्धाता पार्थिवोत्तमः 03,043.038a अतिचक्राम लोकान् स राज्ञां राजीवलोचनः 03,043.038b*0189_01 एवं स संक्रमंस् तत्र स्वर्गलोके महायशाः 03,043.038c ततो ददर्श शक्रस्य पुरीं ताम् अमरावतीम् 03,044.001 वैशंपायन उवाच 03,044.001a स ददर्श पुरीं रम्यां सिद्धचारणसेविताम् 03,044.001c सर्वर्तुकुसुमैः पुण्यैः पादपैर् उपशोभिताम् 03,044.002a तत्र सौगन्धिकानां स द्रुमाणां पुण्यगन्धिनाम् 03,044.002c उपवीज्यमानो मिश्रेण वायुना पुण्यगन्धिना 03,044.003a नन्दनं च वनं दिव्यम् अप्सरोगणसेवितम् 03,044.003c ददर्श दिव्यकुसुमैर् आह्वयद्भिर् इव द्रुमैः 03,044.004a नातप्ततपसा शक्यो द्रष्टुं नानाहिताग्निना 03,044.004c स लोकः पुण्यकर्तॄणां नापि युद्धपराङ्मुखैः 03,044.005a नायज्वभिर् नानृतकैर् न वेदश्रुतिवर्जितैः 03,044.005c नानाप्लुताङ्गैस् तीर्थेषु यज्ञदानबहिष्कृतैः 03,044.006a नापि यज्ञहनैः क्षुद्रैर् द्रष्टुं शक्यः कथं चन 03,044.006c पानपैर् गुरुतल्पैश् च मांसादैर् वा दुरात्मभिः 03,044.007a स तद् दिव्यं वनं पश्यन् दिव्यगीतनिनादितम् 03,044.007c प्रविवेश महाबाहुः शक्रस्य दयितां पुरीम् 03,044.008a तत्र देवविमानानि कामगानि सहस्रशः 03,044.008c संस्थितान्य् अभियातानि ददर्शायुतशस् तदा 03,044.009a संस्तूयमानो गन्धर्वैर् अप्सरोभिश् च पाण्डवः 03,044.009c पुष्पगन्धवहैः पुण्यैर् वायुभिश् चानुवीजितः 03,044.009d*0190_01 पुष्पोत्करैः शुभैः सो ऽथ कीर्यमाणो नरर्षभः 03,044.010a ततो देवाः सगन्धर्वाः सिद्धाश् च परमर्षयः 03,044.010c हृष्टाः संपूजयाम् आसुः पार्थम् अक्लिष्टकारिणम् 03,044.011a आशीर्वादैः स्तूयमानो दिव्यवादित्रनिस्वनैः 03,044.011c प्रतिपेदे महाबाहुः शङ्खदुन्दुभिनादितम् 03,044.012a नक्षत्रमार्गं विपुलं सुरवीथीति विश्रुतम् 03,044.012c इन्द्राज्ञया ययौ पार्थः स्तूयमानः समन्ततः 03,044.013a तत्र साध्यास् तथा विश्वे मरुतो ऽथाश्विनाव् अपि 03,044.013c आदित्या वसवो रुद्रास् तथा ब्रह्मर्षयो ऽमलाः 03,044.014a राजर्षयश् च बहवो दिलीपप्रमुखा नृपाः 03,044.014c तुम्बुरुर् नारदश् चैव गन्धर्वौ च हहाहुहू 03,044.015a तान् सर्वान् स समागम्य विधिवत् कुरुनन्दनः 03,044.015c ततो ऽपश्यद् देवराजं शतक्रतुम् अरिंदमम् 03,044.016a ततः पार्थो महाबाहुर् अवतीर्य रथोत्तमात् 03,044.016c ददर्श साक्षाद् देवेन्द्रं पितरं पाकशासनम् 03,044.017a पाण्डुरेणातपत्रेण हेमदण्डेन चारुणा 03,044.017c दिव्यगन्धाधिवासेन व्यजनेन विधूयता 03,044.018a विश्वावसुप्रभृतिभिर् गन्धर्वैः स्तुतिवन्दनैः 03,044.018c स्तूयमानं द्विजाग्र्यैश् च ऋग्यजुःसामसंस्तवैः 03,044.019a ततो ऽभिगम्य कौन्तेयः शिरसाभ्यनमद् बली 03,044.019c स चैनम् अनुवृत्ताभ्यां भुजाभ्यां प्रत्यगृह्णत 03,044.020a ततः शक्रासने पुण्ये देवराजर्षिपूजिते 03,044.020c शक्रः पाणौ गृहीत्वैनम् उपावेशयद् अन्तिके 03,044.021a मूर्ध्नि चैनम् उपाघ्राय देवेन्द्रः परवीरहा 03,044.021c अङ्कम् आरोपयाम् आस प्रश्रयावनतं तदा 03,044.022a सहस्राक्षनियोगात् स पार्थः शक्रासनं तदा 03,044.022c अध्यक्रामद् अमेयात्मा द्वितीय इव वासवः 03,044.023a ततः प्रेम्णा वृत्रशत्रुर् अर्जुनस्य शुभं मुखम् 03,044.023c पस्पर्श पुण्यगन्धेन करेण परिसान्त्वयन् 03,044.023d*0191_01 दिव्यकान्ताकराहूतवालव्यजनमारुतैः 03,044.024a परिमार्जमानः शनकैर् बाहू चास्यायतौ शुभौ 03,044.024c ज्याशरक्षेपकठिनौ स्तम्भाव् इव हिरण्मयौ 03,044.025a वज्रग्रहणचिह्नेन करेण बलसूदनः 03,044.025c मुहुर् मुहुर् वज्रधरो बाहू संस्फालयञ् शनैः 03,044.026a स्मयन्न् इव गुडाकेशं प्रेक्षमाणः सहस्रदृक् 03,044.026c हर्षेणोत्फुल्लनयनो न चातृप्यत वृत्रहा 03,044.027a एकासनोपविष्टौ तौ शोभयां चक्रतुः सभाम् 03,044.027c सूर्याचन्द्रमसौ व्योम्नि चतुर्दश्याम् इवोदितौ 03,044.028a तत्र स्म गाथा गायन्ति साम्ना परमवल्गुना 03,044.028c गन्धर्वास् तुम्बुरुश्रेष्ठाः कुशला गीतसामसु 03,044.029a घृताची मेनका रम्भा पूर्वचित्तिः स्वयंप्रभा 03,044.029c उर्वशी मिश्रकेशी च डुण्डुर् गौरी वरूथिनी 03,044.030a गोपाली सहजन्या च कुम्भयोनिः प्रजागरा 03,044.030c चित्रसेना चित्रलेखा सहा च मधुरस्वरा 03,044.031a एताश् चान्याश् च ननृतुस् तत्र तत्र वराङ्गनाः 03,044.031c चित्तप्रमथने युक्ताः सिद्धानां पद्मलोचनाः 03,044.032a महाकटितटश्रोण्यः कम्पमानैः पयोधरैः 03,044.032c कटाक्षहावमाधुर्यैश् चेतोबुद्धिमनोहराः 03,045.001 वैशंपायन उवाच 03,045.001a ततो देवाः सगन्धर्वाः समादायार्घ्यम् उत्तमम् 03,045.001c शक्रस्य मतम् आज्ञाय पार्थम् आनर्चुर् अञ्जसा 03,045.002a पाद्यम् आचमनीयं च प्रतिग्राह्य नृपात्मजम् 03,045.002c प्रवेशयाम् आसुर् अथो पुरंदरनिवेशनम् 03,045.003a एवं संपूजितो जिष्णुर् उवास भवने पितुः 03,045.003c उपशिक्षन् महास्त्राणि ससंहाराणि पाण्डवः 03,045.004a शक्रस्य हस्ताद् दयितं वज्रम् अस्त्रं दुरुत्सहम् 03,045.004c अशनीश् च महानादा मेघबर्हिणलक्षणाः 03,045.005a गृहीतास्त्रस् तु कौन्तेयो भ्रातॄन् सस्मार पाण्डवः 03,045.005c पुरंदरनियोगाच् च पञ्चाब्दम् अवसत् सुखी 03,045.006a ततः शक्रो ऽब्रवीत् पार्थं कृतास्त्रं काल आगते 03,045.006c नृत्तं गीतं च कौन्तेय चित्रसेनाद् अवाप्नुहि 03,045.007a वादित्रं देवविहितं नृलोके यन् न विद्यते 03,045.007c तद् अर्जयस्व कौन्तेय श्रेयो वै ते भविष्यति 03,045.008a सखायं प्रददौ चास्य चित्रसेनं पुरंदरः 03,045.008c स तेन सह संगम्य रेमे पार्थो निरामयः 03,045.008d*0192_01 गीतवादित्रनृत्यानि भूय एवादिदेश ह 03,045.008d*0192_02 तथापि नालभच् छर्म तरस्वी द्यूतकारितम् 03,045.008d*0192_03 दुःशासनवधामर्षी शकुनेः सौबलस्य च 03,045.008d*0192_04 ततस् तेनातुलां प्रीतिम् उपगम्य क्व चित् क्व चित् 03,045.008d*0192_05 गान्धर्वम् अतुलं नृत्यं वादित्रं चोपलब्धवान् 03,045.008d*0192_06 स शिक्षितो नृत्यगुणान् अनेकान् 03,045.008d*0192_07 वादित्रगीतार्थगुणांश् च सर्वान् 03,045.008d*0192_08 न शर्म लेभे परवीरहन्ता 03,045.008d*0192_09 भ्रातॄन् स्मरन् मातरं चैव कुन्तीम् 03,045.008d*0192a_01 तद् इन्द्रस् तस्य विज्ञाय चिकीर्षितम् अनुत्तमम् 03,045.008d@006_0000 वैशंपायन उवाच 03,045.008d@006_0001 आदाव् एवाथ तं शक्रश् चित्रसेनं रहो ऽब्रवीत् 03,045.008d@006_0002 पार्थस्य चक्षुर् उर्वश्यां सक्तं विज्ञाय वासव 03,045.008d@006_0003 गन्धर्वराज गच्छाद्य प्रहितो ऽप्सरसां वराम् 03,045.008d@006_0004 उर्वशीं पुरुषव्याघ्र सोपातिष्ठतु फाल्गुनम् 03,045.008d@006_0005 यथार्चितो गृहीतास्त्रो विद्यया मन् नियोगतः 03,045.008d@006_0006 तथा त्वया विधातव्यं स्त्रीषु सङ्गविशारदः 03,045.008d@006_0007 एवम् उक्तस् तथेत्य् उक्त्वा सो ऽनुज्ञां प्राप्य वासवात् 03,045.008d@006_0008 गन्धर्वराजो ऽप्सरसम् अभ्यगाद् उर्वशीं वराम् 03,045.008d@006_0009 तां दृष्ट्वा विदितो हृष्टः स्वागतेनार्चितस् तया 03,045.008d@006_0010 सुखासीनः सुखासीनां स्मितपूर्वं वचो ऽब्रवीत् 03,045.008d@006_0011 विदितं ते ऽस्तु सुश्रोणि प्रहितो ऽहम् इहागतः 03,045.008d@006_0012 त्रिदिवस्यैकराजेन त्वत्प्रसादाभिनन्दिना 03,045.008d@006_0013 यस् तु देवमनुष्येषु प्रख्यातः सहजैर् गुणैः 03,045.008d@006_0014 श्रिया शीलेन रूपेण व्रतेन च दमेन च 03,045.008d@006_0015 प्रख्यातो बलवीर्येण संमतः प्रतिभानवान् 03,045.008d@006_0016 वर्चस्वी तेजसा युक्तः क्षमावान् वीतमत्सरः 03,045.008d@006_0017 साङ्गोपनिषदान् वेदांश् चतुराख्यानपञ्चमान् 03,045.008d@006_0018 यो ऽधीते गुरुशुश्रूषां मेधां चाष्टगुणाश्रयाम् 03,045.008d@006_0019 ब्रह्मचर्येण दाक्ष्येण प्रसवैर् वयसापि च 03,045.008d@006_0020 एको वै रक्षिता चैव त्रिदिवं मघवान् इव 03,045.008d@006_0021 अकत्थनो मानयिता स्थूललक्ष्यः प्रियंवदः 03,045.008d@006_0022 सुहृदश् चान्नपानेन विविधेनाभिवर्षति 03,045.008d@006_0023 सत्यवाक् पूजितो वक्ता रूपवान् अनहंकृतः 03,045.008d@006_0024 भक्तानुकम्पी कान्तश् च प्रियश् च स्थिरसंगरः 03,045.008d@006_0025 प्रार्थनीयैर् गुणगणैर् महेन्द्रवरुणोपमः 03,045.008d@006_0026 विदितस् ते ऽर्जुनो वीरः स स्वर्गफलम् आप्नुयात् 03,045.008d@006_0027 तव शक्राभ्यनुज्ञातः पादाव् अद्य प्रपद्यताम् 03,045.008d@006_0028 तद् एवं कुरु कल्याणि प्रपन्नस् त्वां धनंजयः 03,045.008d@006_0029 एवम् उक्ता स्मितं कृत्वा संमानं बहुमन्य च 03,045.008d@006_0030 प्रत्युवाचोर्वशी प्रीता चित्रसेनम् अनिन्दिता 03,045.008d@006_0031 यस् त्व् अस्य कथितः सत्यो गुणोद्देशस् त्वया मम 03,045.008d@006_0032 तं श्रुत्वाव्यथयं पुंसो वृणुयां किम् अतो ऽर्जुनम् 03,045.008d@006_0033 महेन्द्रस्य नियोगेन त्वत्तः संप्रणयेन च 03,045.008d@006_0034 तस्य चाहं गुणौघेन फाल्गुने जातमन्मथा 03,045.008d@006_0035 वैशंपायन उवाच 03,045.008d@006_0035 गच्छ त्वं हि यथाकामम् आगमिष्याम्य् अहं सुखम् 03,045.008d@006_0036 ततो विसृज्य गन्धर्वं कृतकृत्यं शुचिस्मिता 03,045.008d@006_0037 उर्वशी चाकरोत् स्नानं पार्थप्रार्थनलालसा 03,045.008d@006_0038 स्नानालंकरणैर् हृद्यैर् गन्धमाल्यैश् च सुप्रभैः 03,045.008d@006_0039 धनंजयस्य रूपेण शरैर् मन्मथचोदितैः 03,045.008d@006_0040 अतिविद्धेन मनसा मन्मथेन प्रदीपिता 03,045.008d@006_0041 दिव्यास्तरणसंस्तीर्णे विस्तीर्णे शयनोत्तमे 03,045.008d@006_0042 चित्तसंकल्पभावेन सुचित्तानन्यमानसा 03,045.008d@006_0043 मनोरथेन संप्राप्तं रमन्त्य् एनं हि फाल्गुनं 03,045.008d@006_0044 निर्गम्य चन्द्रोदयने विगाढे रजनीमुखे 03,045.008d@006_0045 प्रस्थिता सा पृथुश्रोणी पार्थस्य भवनं प्रति 03,045.008d@006_0046 मृदुकुञ्चितदीर्घेण कुमुदोत्करधारिणा 03,045.008d@006_0047 केशहस्तेन ललना जगामाथ विराजती 03,045.008d@006_0048 भ्रूक्षेपालापमाधुर्यैः कान्त्या सौम्यतयापि च 03,045.008d@006_0049 शशिनं वक्त्रचन्द्रेण साह्वयन्तीव गच्छती 03,045.008d@006_0050 दिव्याङ्गरागौ सुमुखौ दिव्यचन्दनरूषितौ 03,045.008d@006_0051 गच्छन्त्या हारविकचौ स्तनौ तस्या ववल्गतुः 03,045.008d@006_0052 स्तनोद्वहनसंक्षोभान् नाम्यमाना पदे पदे 03,045.008d@006_0053 त्रिवलीदामचित्रेण मध्येनातीव शोभिना 03,045.008d@006_0054 अधो भूधरविस्तीर्णं नितम्बोन्नतपीवरम् 03,045.008d@006_0055 मन्मथायतनं शुभ्रं रसनादामभूषितम् 03,045.008d@006_0056 ऋषीणाम् अपि दिव्यानां मनोव्याघातकारणम् 03,045.008d@006_0057 सूक्ष्मवस्त्रधरं रेजे जघनं निरवद्यवत् 03,045.008d@006_0058 गूढगुल्फधरौ पादौ ताम्रायततलाङ्गुली 03,045.008d@006_0059 कूर्मपृष्ठोन्नतौ चापि शोभेते किङ्किणीकिणौ 03,045.008d@006_0060 सीधुपानेन चाल्पेन तुष्ट्याथ मदनेन च 03,045.008d@006_0061 विलासनैश् च विविधैः प्रेक्षणीयतराभवत् 03,045.008d@006_0062 सिद्धचारणगन्धर्वैः सा प्रयाता विलासिनी 03,045.008d@006_0063 बह्वाश्चर्ये ऽपि वै स्वर्गे दर्शनीयतमाकृतिः 03,045.008d@006_0064 सुसूक्ष्मेणोत्तरीयेण मेघवर्णेन राजता 03,045.008d@006_0065 तनुर् अभ्रावृता व्योम्नि चन्द्रलेखेव गच्छती 03,045.008d@006_0066 ततः प्राप्ता क्षणेनैव मनःपवनगामिनी 03,045.008d@006_0067 भवनं पाण्डुपुत्रस्य फाल्गुनस्य शुचिस्मिता 03,045.008d@006_0068 तत्र द्वारम् अनुप्राप्ता द्वारस्थैश् च निवेदिता 03,045.008d@006_0069 अर्जुनस्य नरश्रेष्ठ उर्वशी शुभलोचना 03,045.008d@006_0070 उपातिष्ठत तद् वेश्म निर्मलं सुमनोहरम् 03,045.008d@006_0071 स शङ्कितमना राजन् प्रत्युद्गच्छत तां निशि 03,045.008d@006_0072 दृष्ट्वैव चोर्वशीं पार्थो लज्जासंवृतलोचनः 03,045.008d@006_0073 अर्जुन उवाच 03,045.008d@006_0073 तदाभिवादनं कृत्वा गुरुपूजां प्रयुक्तवान् 03,045.008d@006_0074 अभिवादये त्वां शिरसा प्रवराप्सरसां वरे 03,045.008d@006_0075 किम् आज्ञापयसे देवि प्रेष्यस् ते ऽहम् उपस्थितः 03,045.008d@006_0075 वैशंपायन उवाच 03,045.008d@006_0076 फाल्गुनस्य वचः श्रुत्वा गतसंज्ञा तदोर्वशी 03,045.008d@006_0077 उर्वश्य् उवाच 03,045.008d@006_0077 गन्धर्ववचनं सर्वं श्रावयाम् आस तं तदा 03,045.008d@006_0078 यथा मे चित्रसेनेन कथितं मनुजोत्तम 03,045.008d@006_0079 तत् ते ऽहं संप्रवक्ष्यामि यथा चाहम् इहागता 03,045.008d@006_0080 उपस्थाने महेन्द्रस्य वर्तमाने मनोरमे 03,045.008d@006_0081 तवागमनतो वृत्ते स्वर्गस्य परमोत्सवे 03,045.008d@006_0082 रुद्राणां चैव सांनिध्यम् आदित्यानां च सर्वशः 03,045.008d@006_0083 समागमे ऽश्विनोश् चैव वसूनां च नरोत्तम 03,045.008d@006_0084 महर्षीणां च संघेषु राजर्षिप्रवरेषु च 03,045.008d@006_0085 सिद्धचारणयक्षेषु महोरगगणेषु च 03,045.008d@006_0086 उपविष्टेषु सर्वेषु स्थानमानप्रभावतः 03,045.008d@006_0087 ऋद्ध्या प्रज्वलमानेषु अग्निसोमार्कवर्ष्मसु 03,045.008d@006_0088 वीणासु वाद्यमानासु गन्धर्वैः शक्रनन्दन 03,045.008d@006_0089 दिव्ये मनोरमे गेये प्रवृत्ते पृथुलोचन 03,045.008d@006_0090 सर्वाप्सरःसु मुख्यासु प्रनृत्तासु कुरूद्वह 03,045.008d@006_0091 त्वं किलानिमिषः पार्थ माम् एकां तत्र दृष्टवान् 03,045.008d@006_0092 तत्र चावभृथे तस्मिन्न् उपस्थाने दिवौकसाम् 03,045.008d@006_0093 तव पित्राभ्यनुज्ञाता गताः स्वं स्वं गृहं सुराः 03,045.008d@006_0094 तथैवाप्सरसः सर्वा विसृष्टाः स्वगृहं गताः 03,045.008d@006_0095 अपि चान्याश् च शत्रुघ्न तव पित्रा विसर्जिताः 03,045.008d@006_0096 ततः शक्रेण संदिष्टश् चित्रसेनो ममान्तिकम् 03,045.008d@006_0097 प्राप्तः कमलपत्राक्ष स च माम् अब्रवीद् अथ 03,045.008d@006_0098 त्वत्कृते ऽहं सुरेशेन प्रेषितो वरवर्णिनि 03,045.008d@006_0099 प्रियं कुरु महेन्द्रस्य मम चैवात्मनश् च ह 03,045.008d@006_0100 शक्रतुल्यं रणे शूरं रूपौदार्यगुणान्वितम् 03,045.008d@006_0101 पार्थं प्रार्थय सुश्रोणि त्वम् इत्य् एवं तदाब्रवीत् 03,045.008d@006_0102 ततो ऽहं समनुज्ञाता तेन पित्रा च ते ऽनघ 03,045.008d@006_0103 तवान्तिकम् अनुप्राप्ता शुश्रूषितुम् अरिंदम 03,045.008d@006_0104 त्वद्गुणाकृष्टचित्ताहम् अनङ्गवशम् आगता 03,045.008d@006_0105 वैशंपायन उवाच 03,045.008d@006_0105 चिराभिलषितो वीर ममाप्य् एष मनोरथः 03,045.008d@006_0106 तां तथा ब्रुवतीं श्रुत्वा भृशं लज्जावृतो ऽर्जुनः 03,045.008d@006_0107 उवाच कर्णौ हस्ताभ्यां पिधाय त्रिदशालये 03,045.008d@006_0108 दुःश्रुतं मे ऽस्तु सुभगे यन् मां वदसि भाविनि 03,045.008d@006_0109 गुरुदारैः समाना मे निश्चयेन वरानने 03,045.008d@006_0110 यथा कुन्ती महाभागा यथेन्द्राणी शची मम 03,045.008d@006_0111 तथा त्वम् अपि कल्याणी नात्र कार्या विचारणा 03,045.008d@006_0112 यच् चेक्षितासि विस्पष्टं विशेषेण मया शुभे 03,045.008d@006_0113 तच् च कारणपूर्वं हि शृणु सत्यं शुचिस्मिते 03,045.008d@006_0114 इयं पौरववंशस्य जननी मुदितेति ह 03,045.008d@006_0115 त्वाम् अहं दृष्टवांस् तत्र विज्ञायोत्फुल्ललोचनः 03,045.008d@006_0116 न माम् अर्हसि कल्याणि अन्यथा ध्यातुम् अप्सरः 03,045.008d@006_0117 गुरोर् गुरुतरी मे त्वं मम वंशविवर्धिनी 03,045.008d@006_0117 उर्वश्य् उवाच 03,045.008d@006_0118 अनावृताश् च सर्वाः स्म देवराजाभिनन्दन 03,045.008d@006_0119 गुरुस्थाने न मां वीर नियोक्तुं त्वम् इहार्हसि 03,045.008d@006_0120 पूरोर् वंशे हि ये पुत्रा नप्तारो वा त्व् इहागताः 03,045.008d@006_0121 तपसा रमयन्त्य् अस्मान् न च तेषां व्यतिक्रमः 03,045.008d@006_0122 तत् प्रसीद न माम् आर्तां विसर्जयितुम् अर्हसि 03,045.008d@006_0123 हृच्छयेन च संतप्तां भक्तां च भज मानद 03,045.008d@006_0123 अर्जुन उवाच 03,045.008d@006_0124 श्रुणु सत्यं वरारोहे यत् त्वां वक्ष्याम्य् अनिन्दिते 03,045.008d@006_0125 शृण्वन्तु मे दिशश् चैव विदिशश् च सदेवताः 03,045.008d@006_0126 यथा कुन्ती च माद्री च शची चैव ममानघे 03,045.008d@006_0127 तथा स्ववंशजननी त्वं हि मे ऽद्य गरीयसी 03,045.008d@006_0128 गच्छ मूर्ध्ना प्रपन्नो ऽस्मि पादौ ते वरवर्णिनि 03,045.008d@006_0129 वैशंपायन उवाच 03,045.008d@006_0129 त्वं हि मे मातृवत् पूज्या रक्ष्यो ऽहं पुत्रवत् त्वया 03,045.008d@006_0130 एवम् उक्ता तु पार्थेन उर्वशी क्रोधमूर्छिता 03,045.008d@006_0131 वेपन्ती भ्रुकुटीवक्रा शशापाथ धनंजयम् 03,045.008d@006_0131 उर्वश्य् उवाच 03,045.008d@006_0132 तव पित्राभ्यनुज्ञातां स्वयं च गृहम् आगताम् 03,045.008d@006_0133 यस्मान् मां नाभिनन्देथाः कामबाणवशं गताम् 03,045.008d@006_0134 तस्मात् त्वं नर्तनः पार्थ स्त्रीमध्ये मानवर्जितः 03,045.008d@006_0135 वैशंपायन उवाच 03,045.008d@006_0135 अपुमान् इति विख्यातः षण्ढवद् विचरिष्यसि 03,045.008d@006_0136 एवं दत्त्वार्जुने शापं स्फुरदोष्ठी श्वसन्त्य् अथ 03,045.008d@006_0137 पुनः प्रत्यागता क्षिप्रम् उर्वशी गृहम् आत्मनः 03,045.008d@006_0138 ततो ऽर्जुनस् त्वरमाणश् चित्रसेनम् अरिंदमः 03,045.008d@006_0139 संप्राप्य रजनीवृत्तं तद् उर्वश्या यथा तथा 03,045.008d@006_0140 निवेदयाम् आस तदा चित्रसेनाय पाण्डवः 03,045.008d@006_0141 तत्र चैवं यथावृत्तं शापं चैव पुनः पुनः 03,045.008d@006_0142 न्यवेदयच् च शक्रस्य चित्रसेनो ऽपि सर्वशः 03,045.008d@006_0143 तत आनाय्य तनयं विविक्ते हरिवाहनः 03,045.008d@006_0144 सान्त्वयित्वा शुभैर् वाक्यैः स्मयमानो ऽभ्यभाषत 03,045.008d@006_0145 सुपुत्राद्य पृथा तात त्वया पुत्रेण सत्तम 03,045.008d@006_0146 ऋषयो ऽपि हि धैर्येण जिता वै ते महाभुज 03,045.008d@006_0147 यत् तु दत्तवती शापम् उर्वशी तव मानद 03,045.008d@006_0148 स चापि ते ऽर्थकृत् तात साधकश् च भविष्यति 03,045.008d@006_0149 अज्ञातवासो वस्तव्यो युष्माभिर् भूतले ऽनघ 03,045.008d@006_0150 वर्षे त्रयोदशे वीर तत्र त्वं क्षपयिष्यसि 03,045.008d@006_0151 तेन नर्तनवेषेण अपुंस्त्वेन तथैव च 03,045.008d@006_0152 वर्षम् एकं विहृत्यैव ततः पुंस्त्वम् अवाप्स्यसि 03,045.008d@006_0153 एवम् उक्तस् तु शक्रेण फाल्गुनः परवीरहा 03,045.008d@006_0154 मुदं परमिकां लेभे न च शापं व्यचिन्तयत् 03,045.008d@006_0155 चित्रसेनेन सहितो गन्धर्वेण यशस्विना 03,045.008d@006_0156 रेमे स स्वर्गभवने पाण्डुपुत्रो धनंजयः 03,045.008d@006_0157 य इदं श्रुणुयान् नित्यं वृत्तं पाण्डुसुतस्य वै 03,045.008d@006_0158 न तस्य कामः कामेषु पापकेषु प्रवर्तते 03,045.008d@006_0159 इदम् अमरवरात्मजस्य घोरं 03,045.008d@006_0160 शुचि चरितं विनिशम्य फाल्गुनस्य 03,045.008d@006_0161 व्यपगतमददम्भरागदोषास् 03,045.008d@006_0162 त्रिदिवगताभिरमन्ति मानवेन्द्राः 03,045.009a कदा चिद् अटमानस् तु महर्षिर् उत लोमशः 03,045.009c जगाम शक्रभवनं पुरंदरदिदृक्षया 03,045.010a स समेत्य नमस्कृत्य देवराजं महामुनिः 03,045.010c ददर्शार्धासनगतं पाण्डवं वासवस्य ह 03,045.011a ततः शक्राभ्यनुज्ञात आसने विष्टरोत्तरे 03,045.011c निषसाद द्विजश्रेष्ठः पूज्यमानो महर्षिभिः 03,045.012a तस्य दृष्ट्वाभवद् बुद्धिः पार्थम् इन्द्रासने स्थितम् 03,045.012c कथं नु क्षत्रियः पार्थः शक्रासनम् अवाप्तवान् 03,045.013a किं त्व् अस्य सुकृतं कर्म लोका वा के विनिर्जिताः 03,045.013c य एवम् उपसंप्राप्तः स्थानं देवनमस्कृतम् 03,045.014a तस्य विज्ञाय संकल्पं शक्रो वृत्रनिषूदनः 03,045.014c लोमशं प्रहसन् वाक्यम् इदम् आह शचीपतिः 03,045.015a ब्रह्मर्षे श्रूयतां यत् ते मनसैतद् विवक्षितम् 03,045.015c नायं केवलमर्त्यो वै क्षत्रियत्वम् उपागतः 03,045.016a महर्षे मम पुत्रो ऽयं कुन्त्यां जातो महाभुजः 03,045.016c अस्त्रहेतोर् इह प्राप्तः कस्माच् चित् कारणान्तरात् 03,045.017a अहो नैनं भवान् वेत्ति पुराणम् ऋषिसत्तमम् 03,045.017c शृणु मे वदतो ब्रह्मन् यो ऽयं यच् चास्य कारणम् 03,045.018a नरनारायणौ यौ तौ पुराणाव् ऋषिसत्तमौ 03,045.018c ताव् इमाव् अभिजानीहि हृषीकेशधनंजयौ 03,045.018d*0193_01 विख्यातौ त्रिषु लोकेषु नरनारायणाव् ऋषी 03,045.018d*0193_02 कार्यार्थम् अवतीर्णौ तौ पृथ्वीं पुण्यप्रतिश्रयाम् 03,045.019a यन् न शक्यं सुरैर् द्रष्टुम् ऋषिभिर् वा महात्मभिः 03,045.019c तद् आश्रमपदं पुण्यं बदरी नाम विश्रुतम् 03,045.020a स निवासो ऽभवद् विप्र विष्णोर् जिष्णोस् तथैव च 03,045.020c यतः प्रववृते गङ्गा सिद्धचारणसेविता 03,045.021a तौ मन्नियोगाद् ब्रह्मर्षे क्षितौ जातौ महाद्युती 03,045.021c भूमेर् भारावतरणं महावीर्यौ करिष्यतः 03,045.022a उद्वृत्ता ह्य् असुराः के चिन् निवातकवचा इति 03,045.022c विप्रियेषु स्थितास्माकं वरदानेन मोहिताः 03,045.023a तर्कयन्ते सुरान् हन्तुं बलदर्पसमन्विताः 03,045.023c देवान् न गणयन्ते च तथा दत्तवरा हि ते 03,045.024a पातालवासिनो रौद्रा दनोः पुत्रा महाबलाः 03,045.024c सर्वे देवनिकाया हि नालं योधयितुं स्म तान् 03,045.025a यो ऽसौ भूमिगतः श्रीमान् विष्णुर् मधुनिषूदनः 03,045.025c कपिलो नाम देवो ऽसौ भगवान् अजितो हरिः 03,045.026a येन पूर्वं महात्मानः खनमाना रसातलम् 03,045.026c दर्शनाद् एव निहताः सगरस्यात्मजा विभो 03,045.027a तेन कार्यं महत् कार्यम् अस्माकं द्विजसत्तम 03,045.027c पार्थेन च महायुद्धे समेताभ्याम् असंशयम् 03,045.027d*0194_01 सो ऽसुरान् दर्शनाद् एव शक्तो हन्तुं सहानुगान् 03,045.027d*0194_02 निवातकवचान् सर्वान् नागान् इव महाह्रदे 03,045.027d*0194_03 किं तु नाल्पेन कार्येण प्रबोध्यो मधुसूदनः 03,045.027d*0194_04 तेजसः सुमहान् राशिः प्रबुद्धः प्रदहेज् जगत् 03,045.028a अयं तेषां समस्तानां शक्तः प्रतिसमासने 03,045.028c तान् निहत्य रणे शूरः पुनर् यास्यति मानुषान् 03,045.029a भवांश् चास्मन्नियोगेन यातु तावन् महीतलम् 03,045.029c काम्यके द्रक्ष्यसे वीरं निवसन्तं युधिष्ठिरम् 03,045.030a स वाच्यो मम संदेशाद् धर्मात्मा सत्यसंगरः 03,045.030c नोत्कण्ठा फल्गुने कार्या कृतास्त्रः शीघ्रम् एष्यति 03,045.031a नाशुद्धबाहुवीर्येण नाकृतास्त्रेण वा रणे 03,045.031c भीष्मद्रोणादयो युद्धे शक्याः प्रतिसमासितुम् 03,045.032a गृहीतास्त्रो गुडाकेशो महाबाहुर् महामनाः 03,045.032c नृत्तवादित्रगीतानां दिव्यानां पारम् एयिवान् 03,045.033a भवान् अपि विविक्तानि तीर्थानि मनुजेश्वर 03,045.033c भ्रातृभिः सहितः सर्वैर् द्रष्टुम् अर्हत्य् अरिंदम 03,045.034a तीर्थेष्व् आप्लुत्य पुण्येषु विपाप्मा विगतज्वरः 03,045.034c राज्यं भोक्ष्यसि राजेन्द्र सुखी विगतकल्मषः 03,045.035a भवांश् चैनं द्विजश्रेष्ठ पर्यटन्तं महीतले 03,045.035c त्रातुम् अर्हति विप्राग्र्य तपोबलसमन्वितः 03,045.036a गिरिदुर्गेषु हि सदा देशेषु विषमेषु च 03,045.036c वसन्ति राक्षसा रौद्रास् तेभ्यो रक्षेत् सदा भवान् 03,045.036d*0195_01 एवम् उक्ते महेन्द्रेण बीभत्सुर् अपि लोमशम् 03,045.036d*0195_02 उवाच प्रयतो वाक्यं रक्षेथाः पाण्डुनन्दनम् 03,045.036d*0195_03 यथा गुप्तस् त्वया राजा चरेत् तीर्थानि सत्तम 03,045.036d*0195_04 दानं दद्याद् यथा चैव तथा कुरु महामुने 03,045.037a स तथेति प्रतिज्ञाय लोमशः सुमहातपाः 03,045.037c काम्यकं वनम् उद्दिश्य समुपायान् महीतलम् 03,045.038a ददर्श तत्र कौन्तेयं धर्मराजम् अरिंदमम् 03,045.038c तापसैर् भ्रातृभिश् चैव सर्वतः परिवारितम् 03,046.001 जनमेजय उवाच 03,046.001a अत्यद्भुतम् इदं कर्म पार्थस्यामिततेजसः 03,046.001c धृतराष्ट्रो महातेजाः श्रुत्वा विप्र किम् अब्रवीत् 03,046.002 वैशंपायन उवाच 03,046.002a शक्रलोकगतं पार्थं श्रुत्वा राजाम्बिकासुतः 03,046.002c द्वैपायनाद् ऋषिश्रेष्ठात् संजयं वाक्यम् अब्रवीत् 03,046.003a श्रुतं मे सूत कार्त्स्न्येन कर्म पार्थस्य धीमतः 03,046.003c कच्चित् तवापि विदितं यथातथ्येन सारथे 03,046.004a प्रमत्तो ग्राम्यधर्मेषु मन्दात्मा पापनिश्चयः 03,046.004c मम पुत्रः सुदुर्बुद्धिः पृथिवीं घातयिष्यति 03,046.005a यस्य नित्यम् ऋता वाचः स्वैरेष्व् अपि महात्मनः 03,046.005c त्रैलोक्यम् अपि तस्य स्याद् योद्धा यस्य धनंजयः 03,046.006a अस्यतः कर्णिनाराचांस् तीक्ष्णाग्रांश् च शिलाशितान् 03,046.006c को ऽर्जुनस्याग्रतस् तिष्ठेद् अपि मृत्युर् जरातिगः 03,046.007a मम पुत्रा दुरात्मानः सर्वे मृत्युवशं गताः 03,046.007c येषां युद्धं दुराधर्षैः पाण्डवैः प्रत्युपस्थितम् 03,046.008a तस्यैव च न पश्यामि युधि गाण्डीवधन्वनः 03,046.008c अनिशं चिन्तयानो ऽपि य एनम् उदियाद् रथी 03,046.009a द्रोणकर्णौ प्रतीयातां यदि भीष्मो ऽपि वा रणे 03,046.009c महान् स्यात् संशयो लोके न तु पश्यामि नो जयम् 03,046.010a घृणी कर्णः प्रमादी च आचार्यः स्थविरो गुरुः 03,046.010c अमर्षी बलवान् पार्थः संरम्भी दृढविक्रमः 03,046.011a भवेत् सुतुमुलं युद्धं सर्वशो ऽप्य् अपराजितम् 03,046.011c सर्वे ह्य् अस्त्रविदः शूराः सर्वे प्राप्ता महद् यशः 03,046.012a अपि सर्वेश्वरत्वं हि न वाञ्छेरन् पराजिताः 03,046.012c वधे नूनं भवेच् छान्तिस् तेषां वा फल्गुनस्य वा 03,046.013a न तु हन्तार्जुनस्यास्ति जेता वास्य न विद्यते 03,046.013c मन्युस् तस्य कथं शाम्येन् मन्दान् प्रति समुत्थितः 03,046.014a त्रिदशेशसमो वीरः खाण्डवे ऽग्निम् अतर्पयत् 03,046.014c जिगाय पार्थिवान् सर्वान् राजसूये महाक्रतौ 03,046.015a शेषं कुर्याद् गिरेर् वज्रं निपतन् मूर्ध्नि संजय 03,046.015c न तु कुर्युः शराः शेषम् अस्तास् तात किरीटिना 03,046.016a यथा हि किरणा भानोस् तपन्तीह चराचरम् 03,046.016c तथा पार्थभुजोत्सृष्टाः शरास् तप्स्यन्ति मे सुतान् 03,046.017a अपि वा रथघोषेण भयार्ता सव्यसाचिनः 03,046.017c प्रतिभाति विदीर्णेव सर्वतो भारती चमूः 03,046.018a यद् उद्वपन् प्रवपंश् चैव बाणान्; स्थाताततायी समरे किरीटी 03,046.018c सृष्टो ऽन्तकः सर्वहरो विधात्रा; भवेद् यथा तद्वद् अपारणीयः 03,046.019 संजय उवाच 03,046.019a यद् एतत् कथितं राजंस् त्वया दुर्योधनं प्रति 03,046.019c सर्वम् एतद् यथात्थ त्वं नैतन् मिथ्या महीपते 03,046.020a मन्युना हि समाविष्टाः पाण्डवास् ते ऽमितौजसः 03,046.020c दृष्ट्वा कृष्णां सभां नीतां धर्मपत्नीं यशस्विनीम् 03,046.021a दुःशासनस्य ता वाचः श्रुत्वा ते दारुणोदयाः 03,046.021c कर्णस्य च महाराज न स्वप्स्यन्तीति मे मतिः 03,046.022a श्रुतं हि ते महाराज यथा पार्थेन संयुगे 03,046.022c एकादशतनुः स्थाणुर् धनुषा परितोषितः 03,046.023a कैरातं वेषम् आस्थाय योधयाम् आस फल्गुनम् 03,046.023c जिज्ञासुः सर्वदेवेशः कपर्दी भगवान् स्वयम् 03,046.023d*0196_01 लेभे पाशुपतं चापि परमास्त्रं महाद्युतिः 03,046.024a तत्रैनं लोकपालास् ते दर्शयाम् आसुर् अर्जुनम् 03,046.024c अस्त्रहेतोः पराक्रान्तं तपसा कौरवर्षभम् 03,046.025a नैतद् उत्सहते ऽन्यो हि लब्धुम् अन्यत्र फल्गुनात् 03,046.025c साक्षाद् दर्शनम् एतेषाम् ईश्वराणां नरो भुवि 03,046.026a महेश्वरेण यो राजन् न जीर्णो ग्रस्तमूर्तिमान् 03,046.026c कस् तम् उत्सहते वीरं युद्धे जरयितुं पुमान् 03,046.027a आसादितम् इदं घोरं तुमुलं लोमहर्षणम् 03,046.027c द्रौपदीं परिकर्षद्भिः कोपयद्भिश् च पाण्डवान् 03,046.028a यत्र विस्फुरमाणोष्ठो भीमः प्राह वचो महत् 03,046.028c दृष्ट्वा दुर्योधनेनोरू द्रौपद्या दर्शिताव् उभौ 03,046.029a ऊरू भेत्स्यामि ते पाप गदया वज्रकल्पया 03,046.029c त्रयोदशानां वर्षाणाम् अन्ते दुर्द्यूतदेविनः 03,046.030a सर्वे प्रहरतां श्रेष्ठाः सर्वे चामिततेजसः 03,046.030c सर्वे सर्वास्त्रविद्वांसो देवैर् अपि सुदुर्जयाः 03,046.031a मन्ये मन्युसमुद्धूताः पुत्राणां तव संयुगे 03,046.031c अन्तं पार्थाः करिष्यन्ति वीर्यामर्षसमन्विताः 03,046.032 धृतराष्ट्र उवाच 03,046.032a किं कृतं सूत कर्णेन वदता परुषं वचः 03,046.032c पर्याप्तं वैरम् एतावद् यत् कृष्णा सा सभां गता 03,046.033a अपीदानीं मम सुतास् तिष्ठेरन् मन्दचेतसः 03,046.033c येषां भ्राता गुरुर् ज्येष्ठो विनये नावतिष्ठते 03,046.034a ममापि वचनं सूत न शुश्रूषति मन्दभाक् 03,046.034c दृष्ट्वा मां चक्षुषा हीनं निर्विचेष्टम् अचेतनम् 03,046.035a ये चास्य सचिवा मन्दाः कर्णसौबलकादयः 03,046.035c ते ऽप्य् अस्य भूयसो दोषान् वर्धयन्ति विचेतसः 03,046.036a स्वैरमुक्ता अपि शराः पार्थेनामिततेजसा 03,046.036c निर्दहेयुर् मम सुतान् किं पुनर् मन्युनेरिताः 03,046.037a पार्थबाहुबलोत्सृष्टा महाचापविनिःसृताः 03,046.037c दिव्यास्त्रमन्त्रमुदिताः सादयेयुः सुरान् अपि 03,046.038a यस्य मन्त्री च गोप्ता च सुहृच् चैव जनार्दनः 03,046.038c हरिस् त्रैलोक्यनाथः स किं नु तस्य न निर्जितम् 03,046.039a इदं च सुमहच् चित्रम् अर्जुनस्येह संजय 03,046.039c महादेवेन बाहुभ्यां यत् समेत इति श्रुतिः 03,046.040a प्रत्यक्षं सर्वलोकस्य खाण्डवे यत्कृतं पुरा 03,046.040c फल्गुनेन सहायार्थे वह्नेर् दामोदरेण च 03,046.041a सर्वथा नास्ति मे पुत्रः सामात्यः सहबान्धवः 03,046.041c क्रुद्धे पार्थे च भीमे च वासुदेवे च सात्वते 03,047.001 जनमेजय उवाच 03,047.001a यद् इदं शोचितं राज्ञा धृतराष्ट्रेण वै मुने 03,047.001c प्रव्राज्य पाण्डवान् वीरान् सर्वम् एतन् निरर्थकम् 03,047.002a कथं हि राजा पुत्रं स्वम् उपेक्षेताल्पचेतसम् 03,047.002c दुर्योधनं पाण्डुपुत्रान् कोपयानं महारथान् 03,047.003a किम् आसीत् पाण्डुपुत्राणां वने भोजनम् उच्यताम् 03,047.003c वानेयम् अथ वा कृष्टम् एतद् आख्यातु मे भवान् 03,047.004 वैशंपायन उवाच 03,047.004a वानेयं च मृगांश् चैव शुद्धैर् बाणैर् निपातितान् 03,047.004c ब्राह्मणानां निवेद्याग्रम् अभुञ्जन् पुरुषर्षभाः 03,047.005a तांस् तु शूरान् महेष्वासांस् तदा निवसतो वने 03,047.005c अन्वयुर् ब्राह्मणा राजन् साग्नयो ऽनग्नयस् तथा 03,047.006a ब्राह्मणानां सहस्राणि स्नातकानां महात्मनाम् 03,047.006c दश मोक्षविदां तद्वद् यान् बिभर्ति युधिष्ठिरः 03,047.007a रुरून् कृष्णमृगांश् चैव मेध्यांश् चान्यान् वनेचरान् 03,047.007c बाणैर् उन्मथ्य विधिवद् ब्राह्मणेभ्यो न्यवेदयत् 03,047.008a न तत्र कश् चिद् दुर्वर्णो व्याधितो वाप्य् अदृश्यत 03,047.008c कृशो वा दुर्बलो वापि दीनो भीतो ऽपि वा नरः 03,047.008d*0197_01 न तत्राविनयः कश् चिद् अदृश्यत तदा द्विजः 03,047.009a पुत्रान् इव प्रिय्ठज्ञातीन् भ्रातॄन् इव सहोदरान् 03,047.009c पुपोष कौरवश्रेष्ठो धर्मराजो युधिष्ठिरः 03,047.010a पतींश् च द्रौपदी सर्वान् द्विजांश् चैव यशस्विनी 03,047.010c मातेव भोजयित्वाग्रे शिष्टम् आहारयत् तदा 03,047.011a प्राचीं राजा दक्षिणां भीमसेनो; यमौ प्रतीचीम् अथ वाप्य् उदीचीम् 03,047.011c धनुर्धरा मांसहेतोर् मृगाणां; क्षयं चक्रुर् नित्यम् एवोपगम्य 03,047.012a तथा तेषां वसतां काम्यके वै; विहीनानाम् अर्जुनेनोत्सुकानाम् 03,047.012c पञ्चैव वर्षाणि तदा व्यतीयुर्; अधीयतां जपतां जुह्वतां च 03,048.001 वैशंपायन उवाच 03,048.001a सुदीर्घम् उष्णं निःश्वस्य धृतराष्ट्रो ऽम्बिकासुतः 03,048.001c अब्रवीत् संजयं सूतम् आमन्त्र्य भरतर्षभ 03,048.001d*0198_01 तेषां तच् चरितं श्रुत्वा मनुष्यातीतम् अद्भुतम् 03,048.001d*0198_02 चिन्ताशोकपरीतात्मा मन्युनाभिपरिप्लुतः 03,048.001d*0199_01 न रात्रौ न दिवा सूत शान्तिं प्राप्नोमि वै क्षणम् 03,048.001d*0199_02 संचिन्त्य दुर्नयं घोरम् अतीतं द्यूतजं हि तत् 03,048.001d*0199_03 तेषाम् असह्यवीर्याणां शौर्यं धैर्यं धृतिं पराम् 03,048.001d*0199_04 अन्योन्यम् अनुरागं च भ्रातॄणाम् अतिमानुषम् 03,048.002a देवपुत्रौ महाभागौ देवराजसमद्युती 03,048.002c नकुलः सहदेवश् च पाण्डवौ युद्धदुर्मदौ 03,048.003a दृढायुधौ दूरपातौ युद्धे च कृतनिश्चयौ 03,048.003c शीघ्रहस्तौ दृढक्रोधौ नित्ययुक्तौ तरस्विनौ 03,048.004a भीमार्जुनौ पुरोधाय यदा तौ रणमूर्धनि 03,048.004c स्थास्येते सिंहविक्रान्ताव् अश्विनाव् इव दुःसहौ 03,048.004e न शेषम् इह पश्यामि तदा सैन्यस्य संजय 03,048.005a तौ ह्य् अप्रतिरथौ युद्धे देवपुत्रौ महारथौ 03,048.005c द्रौपद्यास् तं परिक्लेशं न क्षंस्येते त्व् अमर्षिणौ 03,048.006a वृष्णयो वा महेष्वासा पाञ्चाला वा महौजसः 03,048.006c युधि सत्याभिसंधेन वासुदेवेन रक्षिताः 03,048.006e प्रधक्ष्यन्ति रणे पार्थाः पुत्राणां मम वाहिनीम् 03,048.007a रामकृष्णप्रणीतानां वृष्णीनां सूतनन्दन 03,048.007c न शक्यः सहितुं वेगः पर्वतैर् अपि संयुगे 03,048.008a तेषां मध्ये महेष्वासो भीमो भीमपराक्रमः 03,048.008c शैक्यया वीरघातिन्या गदया विचरिष्यति 03,048.009a तथा गाण्डीवनिर्घोषं विस्फूर्जितम् इवाशनेः 03,048.009c गदावेगं च भीमस्य नालं सोढुं नराधिपाः 03,048.010a ततो ऽहं सुहृदां वाचो दुर्योधनवशानुगः 03,048.010c स्मरणीयाः स्मरिष्यामि मया या न कृताः पुरा 03,048.011 संजय उवाच 03,048.011a व्यतिक्रमो ऽयं सुमहांस् त्वया राजन्न् उपेक्षितः 03,048.011c समर्थेनापि यन् मोहात् पुत्रस् ते न निवारितः 03,048.012a श्रुत्वा हि निर्जितान् द्यूते पाण्डवान् मधुसूदनः 03,048.012c त्वरितः काम्यके पार्थान् समभावयद् अच्युतः 03,048.013a द्रुपदस्य तथा पुत्रा धृष्टद्युम्नपुरोगमाः 03,048.013c विराटो धृष्टकेतुश् च केकयाश् च महारथाः 03,048.014a तैश् च यत् कथितं तत्र दृष्ट्वा पार्थान् पराजितान् 03,048.014c चारेण विदितं सर्वं तन् मया वेदितं च ते 03,048.015a समागम्य वृतस् तत्र पाण्डवैर् मधुसूदनः 03,048.015c सारथ्ये फल्गुनस्याजौ तथेत्य् आह च तान् हरिः 03,048.016a अमर्षितो हि कृष्णो ऽपि दृष्ट्वा पार्थांस् तथागतान् 03,048.016c कृष्णाजिनोत्तरासङ्गान् अब्रवीच् च युधिष्ठिरम् 03,048.017a या सा समृद्धिः पार्थानाम् इन्द्रप्रस्थे बभूव ह 03,048.017c राजसूये मया दृष्टा नृपैर् अन्यैः सुदुर्लभा 03,048.018a यत्र सर्वान् महीपाल्ठशस्त्रतेजोभयार्दितान् 03,048.018c सवङ्गाङ्गान् सपौण्ड्रोड्रान् सचोलद्रविडान्धकान् 03,048.019a सागरानूपगांश् चैव ये च पत्तनवासिनः 03,048.019c सिंहलान् बर्बरान् म्लेच्छान् ये च जाङ्गलवासिनः 03,048.020a पश्चिमानि च राज्यानि शतशः सागरान्तिकान् 03,048.020c पह्लवान् दरदान् सर्वान् किरातान् यवन्ठशकान् 03,048.021a हारहूणांश् च चीनांश् च तुखारान् सैन्धवांस् तथा 03,048.021c जागुडान् रमठान् मुण्डान् स्त्रीराज्यान् अथ तङ्गणान् 03,048.022a एते चान्ये च बहवो ये च ते भरतर्षभ 03,048.022b*0200_01 तांश् चान्यांश् च सुबहून् आहूतान् भरतर्षभ 03,048.022c आगतान् अहम् अद्राक्षं यज्ञे ते परिवेषकान् 03,048.023a सा ते समृद्धिर् यैर् आत्ता चपला प्रतिसारिणी 03,048.023c आदाय जीवितं तेषाम् आहरिष्यामि ताम् अहम् 03,048.024a रामेण सह कौरव्य भीमार्जुनयमैस् तथा 03,048.024c अक्रूरगदसाम्बैश् च प्रद्युम्नेनाहुकेन च 03,048.024e धृष्टद्युम्नेन वीरेण शिशुपालात्मजेन च 03,048.025a दुर्योधनं रणे हत्वा सद्यः कर्णं च भारत 03,048.025c दुःशासनं सौबलेयं यश् चान्यः प्रतियोत्स्यते 03,048.026a ततस् त्वं हास्तिनपुरे भ्रातृभिः सहितो वसन् 03,048.026c धार्तराष्ट्रीं श्रियं प्राप्य प्रशाधि पृथिवीम् इमाम् 03,048.027a अथैनम् अब्रवीद् राजा तस्मिन् वीरसमागमे 03,048.027c शृण्वत्सु तेषु सर्वेषु धृष्टद्युम्नमुखेषु च 03,048.028a प्रतिगृह्णामि ते वाचं सत्याम् एतां जनार्दन 03,048.028c अमित्रान् मे महाबाहो सानुबन्धान् हनिष्यसि 03,048.029a वर्षात् त्रयोदशाद् ऊर्ध्वं सत्यं मां कुरु केशव 03,048.029c प्रतिज्ञातो वने वासो राजमध्ये मया ह्य् अयम् 03,048.030a तद् धर्मराजवचनं प्रतिश्रुत्य सभासदः 03,048.030c धृष्टद्युम्नपुरोगास् ते शमयाम् आसुर् अञ्जसा 03,048.030e केशवं मधुरैर् वाक्यैः कालयुक्तैर् अमर्षितम् 03,048.031a पाञ्चालीं चाहुर् अक्लिष्टां वासुदेवस्य शृण्वतः 03,048.031c दुर्योधनस् तव क्रोधाद् देवि त्यक्ष्यति जीवितम् 03,048.031e प्रतिजानीम ते सत्यं मा शुचो वरवर्णिनि 03,048.032a ये स्म ते कुपितां कृष्णे दृष्ट्वा त्वां प्राहसंस् तदा 03,048.032c मांसानि तेषां खादन्तो हसिष्यन्ति मृगद्विजाः 03,048.033a पास्यन्ति रुधिरं तेषां गृध्रा गोमायवस् तथा 03,048.033c उत्तमाङ्गानि कर्षन्तो यैस् त्वं कृष्टा सभातले 03,048.034a तेषां द्रक्ष्यसि पाञ्चालि गात्राणि पृथिवीतले 03,048.034c क्रव्यादैः कृष्यमाणानि भक्ष्यमाणानि चासकृत् 03,048.035a परिक्लिष्टासि यैस् तत्र यैश् चापि समुपेक्षिता 03,048.035c तेषाम् उत्कृत्तशिरसां भूमिः पास्यति शोणितम् 03,048.036a एवं बहुविधा वाचस् तदोचुः पुरुषर्षभाः 03,048.036c सर्वे तेजस्विनः शूराः सर्वे चाहतलक्षणाः 03,048.037a ते धर्मराजेन वृता वर्षाद् ऊर्ध्वं त्रयोदशात् 03,048.037c पुरस्कृत्योपयास्यन्ति वासुदेवं महारथाः 03,048.038a रामश् च कृष्णश् च धनंजयश् च; प्रद्युम्नसाम्बौ युयुधानभीमौ 03,048.038c माद्रीसुतौ केकयराजपुत्राः; पाञ्चालपुत्राः सह धर्मराज्ञा 03,048.039a एतान् सर्वांल् लोकवीरान् अजेयान्; महात्मनः सानुबन्धान् ससैन्यान् 03,048.039c को जीवितार्थी समरे प्रत्युदीयात्; क्रुद्धान् सिंहान् केसरिणो यथैव 03,048.040 धृतराष्ट्र उवाच 03,048.040a यन् माब्रवीद् विदुरो द्यूतकाले; त्वं पाण्डव्ठजेष्यसि चेन् नरेन्द्र 03,048.040c ध्रुवं कुरूणाम् अयम् अन्तकालो; महाभयो भविता शोणितौघः 03,048.041a मन्ये तथा तद् भवितेति सूत; यथा क्षत्ता प्राह वचः पुरा माम् 03,048.041c असंशयं भविता युद्धम् एतद्; गते काले पाण्डवानां यथोक्तम् 03,049.001 जनमेजय उवाच 03,049.001a अस्त्रहेतोर् गते पार्थे शक्रलोकं महात्मनि 03,049.001c युधिष्ठिरप्रभृतयः किम् अकुर्वन्त पाण्डवाः 03,049.002 वैशंपायन उवाच 03,049.002a अस्त्रहेतोर् गते पार्थे शक्रलोकं महात्मनि 03,049.002c न्यवसन् कृष्णया सार्धं काम्यके पुरुषर्षभाः 03,049.003a ततः कदा चिद् एकान्ते विविक्त इव शाद्वले 03,049.003c दुःखार्ता भरतश्रेष्ठा निषेदुः सह कृष्णया 03,049.003e धनंजयं शोचमानाः साश्रुकण्ठाः सुदुःखिताः 03,049.004a तद् वियोगाद् धि तान् सर्व्ठशोकः समभिपुप्लुवे 03,049.004c धनंजयवियोगाच् च राज्यनाशाच् च दुःखिताः 03,049.005a अथ भीमो महाबाहुर् युधिष्ठिरम् अभाषत 03,049.005c निदेशात् ते महाराज गतो ऽसौ पुरुषर्षभः 03,049.005e अर्जुनः पाण्डुपुत्राणां यस्मिन् प्राणाः प्रतिष्ठिताः 03,049.006a यस्मिन् विनष्टे पाञ्चालाः सह पुत्रैस् तथा वयम् 03,049.006c सात्यकिर् वासुदेवश् च विनश्येयुर् असंशयम् 03,049.007a यो ऽसौ गच्छति तेजस्वी बहून् क्लेशान् अचिन्तयन् 03,049.007c भवन्नियोगाद् बीभत्सुस् ततो दुःखतरं नु किम् 03,049.008a यस्य बाहू समाश्रित्य वयं सर्वे महात्मनः 03,049.008c मन्यामहे जितान् आजौ परान् प्राप्तां च मेदिनीम् 03,049.008d*0201_01 यस्य प्रभावाद् धि वयं सभामध्ये धनुष्मतः 03,049.008d*0201_02 जितान् मन्यामहे सर्वान् धार्तराष्ट्रान् ससौबलान् 03,049.009a यस्य प्रभावान् न मया सभामध्ये धनुष्मतः 03,049.009c नीता लोकम् अमुं सर्वे धार्तराष्ट्राः ससौबलाः 03,049.010a ते वयं बाहुबलिनः क्रोधम् उत्थितम् आत्मनः 03,049.010c सहामहे भवन्मूलं वासुदेवेन पालिताः 03,049.011a वयं हि सह कृष्णेन हत्वा कर्णमुखान् परान् 03,049.011c स्वबाहुविजितां कृत्स्नां प्रशासेम वसुंधराम् 03,049.012a भवतो द्यूतदोषेण सर्वे वयम् उपप्लुताः 03,049.012c अहीनपौरुषा राजन् बलिभिर् बलवत्तमाः 03,049.013a क्षात्रं धर्मं महाराज समवेक्षितुम् अर्हसि 03,049.013c न हि धर्मो महाराज क्षत्रियस्य वनाश्रयः 03,049.013e राज्यम् एव परं धर्मं क्षत्रियस्य विदुर् बुधाः 03,049.014a स क्षत्रधर्मविद् राजन् मा धर्म्यान् नीनशः पथः 03,049.014c प्राग् द्वादश समा राजन् धार्तराष्ट्रान् निहन्महि 03,049.014c*0202_01 **** **** हृदयेन विचिन्त्यताम् 03,049.014c*0202_02 तद् उत्तिष्ठ महाबाहो 03,049.015a निवर्त्य च वनात् पार्थम् आनाय्य च जनार्दनम् 03,049.015c व्यूढानीकान् महाराज जवेनैव महाहवे 03,049.015e धार्तराष्ट्रान् अमुं लोकं गमयामि विशां पते 03,049.016a सर्वान् अहं हनिष्यामि धार्तराष्ट्रान् ससौबलान् 03,049.016c दुर्योधनं च कर्णं च यो वान्यः प्रतियोत्स्यते 03,049.017a मया प्रशमिते पश्चात् त्वम् एष्यसि वनात् पुनः 03,049.017c एवं कृते न ते दोषो भविष्यति विशां पते 03,049.018a यज्ञैश् च विविधैस् तात कृतं पापम् अरिंदम 03,049.018c अवधूय महाराज गच्छेम स्वर्गम् उत्तमम् 03,049.019a एवम् एतद् भवेद् राजन् यदि राजा न बालिशः 03,049.019c अस्माकं दीर्घसूत्रः स्याद् भवान् धर्मपरायणः 03,049.020a निकृत्या निकृतिप्रज्ञा हन्तव्या इति निश्चयः 03,049.020c न हि नैकृतिकं हत्वा निकृत्या पापम् उच्यते 03,049.021a तथा भारत धर्मेषु धर्मज्ञैर् इह दृश्यते 03,049.021c अहोरात्रं महाराज तुल्यं संवत्सरेण हि 03,049.022a तथैव वेदवचनं श्रूयते नित्यदा विभो 03,049.022c संवत्सरो महाराज पूर्णो भवति कृच्छ्रतः 03,049.023a यदि वेदाः प्रमाणं ते दिवसाद् ऊर्ध्वम् अच्युत 03,049.023c त्रयोदश समाः कालो ज्ञायतां परिनिष्ठितः 03,049.024a कालो दुर्योधनं हन्तुं सानुबन्धम् अरिंदम 03,049.024c एकाग्रां पृथिवीं सर्वां पुरा राजन् करोति सः 03,049.024d@007_0001 द्यूतप्रियेण राजेन्द्र कृतं तद् भवता तथा 03,049.024d@007_0002 प्रायेणाज्ञातचर्यायां वयं सर्वे निपातिताः 03,049.024d@007_0003 न तं देशं प्रपश्यामि यत्र सो ऽस्मान् सुदुर्जनः 03,049.024d@007_0004 न विज्ञास्यति दुष्टात्मा चारैर् इति सुयोधनः 03,049.024d@007_0005 अधिगम्य च सर्वान् नो वनवासम् इमं ततः 03,049.024d@007_0006 प्रव्राजयिष्यति पुनर् निकृत्याधमपूरुषः 03,049.024d@007_0007 यद्य् अस्मान् अभिगच्छेत पापः स हि कथं चन 03,049.024d@007_0008 अज्ञातचर्याम् उत्तीर्णान् दृष्ट्वा च पुनर् आह्वयेत् 03,049.024d@007_0009 द्यूतेन ते महाराज पुनर् द्यूतम् अवर्तत 03,049.024d@007_0010 भवांश् च पुनर् आहूतो द्यूतेनैवापनेष्यति 03,049.024d@007_0011 स तथाक्षेषु कुशलो निश्चितो गतचेतनः 03,049.024d@007_0012 चरिष्यसि महाराज वनेषु वसतीः पुनः 03,049.024d@007_0013 यद्य् अस्मान् सुमहाराज कृपणान् कर्तुम् अर्हसि 03,049.024d@007_0014 यावज्जीवम् अवेक्षस्व वेदधर्मांश् च कृत्स्नशः 03,049.024d@007_0015 निकृत्या निकृतिप्रज्ञा हन्तव्या इति निश्चयः 03,049.024d@007_0016 अनुज्ञातस् त्वया गत्वा यावच्छक्ति सुयोधनम् 03,049.024d@007_0017 यथैव कक्षम् उत्सृष्टो दहेद् अनिलसारथिः 03,049.024d@007_0018 हनिष्यामि तथा मन्दम् अनुजानातु नो भवान् 03,049.025a एवं ब्रुवाणं भीमं तु धर्मराजो युधिष्ठिरः 03,049.025c उवाच सान्त्वयन् राजा मूर्ध्न्य् उपाघ्राय पाण्डवम् 03,049.026a असंशयं महाबाहो हनिष्यसि सुयोधनम् 03,049.026c वर्षात् त्रयोदशाद् ऊर्ध्वं सह गाण्डीवधन्वना 03,049.027a यच् च मा भाषसे पार्थ प्राप्तः काल इति प्रभो 03,049.027c अनृतं नोत्सहे वक्तुं न ह्य् एतन् मयि विद्यते 03,049.028a अन्तरेणापि कौन्तेय निकृतिं पापनिश्चयम् 03,049.028c हन्ता त्वम् असि दुर्धर्ष सानुबन्धं सुयोधनम् 03,049.029a एवं ब्रुवति भीमं तु धर्मराजे युधिष्ठिरे 03,049.029c आजगाम महाभागो बृहदश्वो महान् ऋषिः 03,049.030a तम् अभिप्रेक्ष्य धर्मात्मा संप्राप्तं धर्मचारिणम् 03,049.030c शास्त्रवन् मधुपर्केण पूजयाम् आस धर्मराट् 03,049.031a आश्वस्तं चैनम् आसीनम् उपासीनो युधिष्ठिरः 03,049.031c अभिप्रेक्ष्य महाबाहुः कृपणं बह्व् अभाषत 03,049.032a अक्षद्यूतेन भगवन् धनं राज्यं च मे हृतम् 03,049.032c आहूय निकृतिप्रज्ञैः कितवैर् अक्षकोविदैः 03,049.033a अनक्षज्ञस्य हि सतो निकृत्या पापनिश्चयैः 03,049.033c भार्या च मे सभां नीता प्राणेभ्यो ऽपि गरीयसी 03,049.033d*0203_01 पुनर् द्यूतेन मां जित्वा वनवासं सुदारुणम् 03,049.033d*0203_02 प्राव्राजयन् महारण्यम् अजिनैः परिवारितम् 03,049.033d*0203_03 अहं वने दुर्वसतीर् वसन् परमदुःखितः 03,049.033d*0203_04 अक्षद्यूताधिकारे च गिरः शृण्वन् सुदारुणाः 03,049.033d*0203_05 आर्तानां सुहृदां वाचो द्यूतप्रभृति शंसताम् 03,049.033d*0203_06 अहं हृदि श्रिताः स्मृत्वा सर्वरात्रीर् विचिन्तयन् 03,049.033d*0203_07 यस्मिंश् चैव समस्तानां प्राणा गाण्डीवधन्वनि 03,049.033d*0203_08 विना महात्मना तेन गतसत्त्व इवाभवम् 03,049.033d*0203_09 कदा द्रक्ष्यामि बीभत्सुं कृतास्त्रं पुनर् आगतम् 03,049.033d*0203_10 प्रियवादिनम् अक्षुद्रं दयायुक्तम् अतन्द्रितम् 03,049.033d*0204_01 इति सर्वे महेष्वासं चिन्तयाना धनंजयम् 03,049.033d*0204_02 अनेन तु विषण्णो ऽहं कारणेन सहानुजः 03,049.033d*0204_03 वनवासान् निवृत्तं मां पुनस् ते पापबुद्धयः 03,049.033d*0204_04 जयन्तः प्रीयमाणा वै देवने भ्रातृभिः सह 03,049.033d*0204_05 द्यूतेनैवाह्वयिष्यन्ति बलाद् अक्षेषु तद्विदः 03,049.033d*0204_06 आहूतश् च पुनर् द्यूते नास्मि शक्तो निवर्तितुम् 03,049.033d*0204_07 पणे च मम नास्त्य् अर्थं विद्यते वसु किं चन 03,049.033d*0204_08 एतत् सर्वम् अनुध्यायंश् चिन्तयानो दिवानिशम् 03,049.033d*0204_09 न मत्तो दुःखिततरः पुमान् अस्तीह कश् चन 03,049.034a अस्ति राजा मया कश् चिद् अल्पभाग्यतरो भुवि 03,049.034c भवता दृष्टपूर्वो वा श्रुतपूर्वो ऽपि वा भवेत् 03,049.034e न मत्तो दुःखिततरः पुमान् अस्तीति मे मतिः 03,049.034f*0205_01 अल्पभाग्यतरो वापि कश् चिद् अस्ति महामुने 03,049.034f*0206_01 इति ब्रुवाणं राजानं बृहदश्वो ऽब्रवीन् मुनिः 03,049.034f*0207_01 एवं ब्रुवन्तं दुःखार्तम् उवाच भगवान् ऋषिः 03,049.034f*0207_02 शोकं व्यपनुदन् राज्ञो धर्मराजस्य धीमतः 03,049.035 बृहदश्व उवाच 03,049.035a यद् ब्रवीषि महाराज न मत्तो विद्यते क्व चित् 03,049.035c अल्पभाग्यतरः कश् चित् पुमान् अस्तीति पाण्डव 03,049.035d*0208_01 न विषादे मनः कार्यं त्वया बुद्धिमतां वर 03,049.035d*0208_02 आगमिष्यति बीभत्सुर् अमित्रांश् च विजेष्यते 03,049.036a अत्र ते कथयिष्यामि यदि शुश्रूषसे ऽनघ 03,049.036c यस् त्वत्तो दुःखिततरो राजासीत् पृथिवीपते 03,049.037 वैशंपायन उवाच 03,049.037a अथैनम् अब्रवीद् राजा ब्रवीतु भगवान् इति 03,049.037c इमाम् अवस्थां संप्राप्तं श्रोतुम् इच्छामि पार्थिवम् 03,049.038 बृहदश्व उवाच 03,049.038a शृणु राजन्न् अवहितः सह भ्रातृभिर् अच्युत 03,049.038c यस् त्वत्तो दुःखिततरो राजासीत् पृथिवीपते 03,049.039a निषधेषु महीपालो वीरसेन इति स्म ह 03,049.039c तस्य पुत्रो ऽभवन् नाम्ना नलो धर्मार्थदर्शिवान् 03,049.040a स निकृत्या जितो राजा पुष्करेणेति नः श्रुतम् 03,049.040c वनवासम् अदुःखार्हो भार्यया न्यवसत् सह 03,049.041a न तस्याश्वो न च रथो न भ्राता न च बान्धवाः 03,049.041c वने निवसतो राजञ् शिष्यन्ते स्म कदा चन 03,049.042a भवान् हि संवृतो वीरैर् भ्रातृभिर् देवसंमितैः 03,049.042c ब्रह्मकल्पैर् द्विजाग्र्यैश् च तस्मान् नार्हसि शोचितुम् 03,049.043 युधिष्ठिर उवाच 03,049.043a विस्तरेणाहम् इच्छामि नलस्य सुमहात्मनः 03,049.043c चरितं वदतां श्रेष्ठ तन् ममाख्यातुम् अर्हसि 03,050.001 बृहदश्व उवाच 03,050.001a आसीद् राजा नलो नाम वीरसेनसुतो बली 03,050.001c उपपन्नो गुणैर् इष्टै रूपवान् अश्वकोविदः 03,050.001d*0209_01 यज्वा दानपतिर् दक्षः सदा शीलपुरस्कृतः 03,050.002a अतिष्ठन् मनुजेन्द्राणां मूर्ध्नि देवपतिर् यथा 03,050.002c उपर्य् उपरि सर्वेषाम् आदित्य इव तेजसा 03,050.003a ब्रह्मण्यो वेदविच् छूरो निषधेषु महीपतिः 03,050.003c अक्षप्रियः सत्यवादी महान् अक्षौहिणीपतिः 03,050.004a ईप्सितो वरनारीणाम् उदारः संयतेन्द्रियः 03,050.004c रक्षिता धन्विनां श्रेष्ठः साक्षाद् इव मनुः स्वयम् 03,050.005a तथैवासीद् विदर्भेषु भीमो भीमपराक्रमः 03,050.005c शूरः सर्वगुणैर् युक्तः प्रजाकामः स चाप्रजः 03,050.006a स प्रजार्थे परं यत्नम् अकरोत् सुसमाहितः 03,050.006c तम् अभ्यगच्छद् ब्रह्मर्षिर् दमनो नाम भारत 03,050.007a तं स भीमः प्रजाकामस् तोषयाम् आस धर्मवित् 03,050.007c महिष्या सह राजेन्द्र सत्कारेण सुवर्चसम् 03,050.008a तस्मै प्रसन्नो दमनः सभार्याय वरं ददौ 03,050.008c कन्यारत्नं कुमारांश् च त्रीन् उदारान् महायशाः 03,050.009a दमयन्तीं दमं दान्तं दमनं च सुवर्चसम् 03,050.009c उपपन्नान् गुणैः सर्वैर् भीमान् भीमपराक्रमान् 03,050.010a दमयन्ती तु रूपेण तेजसा यशसा श्रिया 03,050.010c सौभाग्येन च लोकेषु यशः प्राप सुमध्यमा 03,050.011a अथ तां वयसि प्राप्ते दासीनां समलंकृतम् 03,050.011c शतं सखीनां च तथा पर्युपास्ते शचीम् इव 03,050.012a तत्र स्म भ्राजते भैमी सर्वाभरणभूषिता 03,050.012c सखीमध्ये ऽनवद्याङ्गी विद्युत् सौदामिनी यथा 03,050.012e अतीव रूपसंपन्ना श्रीर् इवायतलोचना 03,050.013a न देवेषु न यक्षेषु तादृग् रूपवती क्व चित् 03,050.013c मानुषेष्व् अपि चान्येषु दृष्टपूर्वा न च श्रुता 03,050.013e चित्तप्रमाथिनी बाला देवानाम् अपि सुन्दरी 03,050.014a नलश् च नरशार्दूलो रूपेणाप्रतिमो भुवि 03,050.014c कन्दर्प इव रूपेण मूर्तिमान् अभवत् स्वयम् 03,050.015a तस्याः समीपे तु नलं प्रशशंसुः कुतूहलात् 03,050.015c नैषधस्य समीपे तु दमयन्तीं पुनः पुनः 03,050.016a तयोर् अदृष्टकामो ऽभूच् छृण्वतोः सततं गुणान् 03,050.016c अन्योन्यं प्रति कौन्तेय स व्यवर्धत हृच्छयः 03,050.017a अशक्नुवन् नलः कामं तदा धारयितुं हृदा 03,050.017c अन्तःपुरसमीपस्थे वन आस्ते रहोगतः 03,050.017d*0210_01 कस्य चित् त्व् अथ कालस्य नलः पार्थिवसत्तमः 03,050.018a स ददर्श तदा हंस्ठजातरूपपरिच्छदान् 03,050.018c वने विचरतां तेषाम् एकं जग्राह पक्षिणम् 03,050.019a ततो ऽन्तरिक्षगो वाचं व्याजहार तदा नलम् 03,050.019c न हन्तव्यो ऽस्मि ते राजन् करिष्यामि हि ते प्रियम् 03,050.020a दमयन्तीसकाशे त्वां कथयिष्यामि नैषध 03,050.020c यथा त्वद् अन्यं पुरुषं न सा मंस्यति कर्हि चित् 03,050.020d*0211_01 तव चैव यथा भार्या भविष्यति तथानघ 03,050.020d*0211_02 विधास्यामि नरव्याघ्र सो ऽनुजानातु मा भवान् 03,050.021a एवम् उक्तस् ततो हंसम् उत्ससर्ज महीपतिः 03,050.021c ते तु हंसाः समुत्पत्य विदर्भान् अगमंस् ततः 03,050.022a विदर्भनगरीं गत्वा दमयन्त्यास् तदान्तिके 03,050.022c निपेतुस् ते गरुत्मन्तः सा ददर्शाथ तान् खगान् 03,050.023a सा तान् अद्भुतरूपान् वै दृष्ट्वा सखिगणावृता 03,050.023c हृष्टा ग्रहीतुं खगमांस् त्वरमाणोपचक्रमे 03,050.024a अथ हंसा विससृपुः सर्वतः प्रमदावने 03,050.024c एकैकशस् ततः कन्यास् तान् हंसान् समुपाद्रवन् 03,050.025a दमयन्ती तु यं हंसं समुपाधावद् अन्तिके 03,050.025c स मानुषीं गिरं कृत्वा दमयन्तीम् अथाब्रवीत् 03,050.026a दमयन्ति नलो नाम निषधेषु महीपतिः 03,050.026c अश्विनोः सदृशो रूपे न समास् तस्य मानुषाः 03,050.027a तस्य वै यदि भार्या त्वं भवेथा वरवर्णिनि 03,050.027c सफलं ते भवेज् जन्म रूपं चेदं सुमध्यमे 03,050.028a वयं हि देवगन्धर्वमनुष्योरगराक्षसान् 03,050.028c दृष्टवन्तो न चास्माभिर् दृष्टपूर्वस् तथाविधः 03,050.029a त्वं चापि रत्नं नारीणां नरेषु च नलो वरः 03,050.029c विशिष्टाया विशिष्टेन संगमो गुणवान् भवेत् 03,050.030a एवम् उक्ता तु हंसेन दमयन्ती विशां पते 03,050.030c अब्रवीत् तत्र तं हंसं तम् अप्य् एवं नलं वद 03,050.031a तथेत्य् उक्त्वाण्डजः कन्यां वैदर्भस्य विशां पते 03,050.031c पुनर् आगम्य निषधान् नले सर्वं न्यवेदयत् 03,050.031d*0212_01 वयं हि देवगन्धर्वाः शप्ताश् चेन्द्रेण कारणात् 03,050.031d*0212_02 अस्मान् संस्पृश्य पाणिभ्यां यथा मोक्षे व्रजामहे 03,050.031d*0212_03 एवम् उक्तस् ततो हंसान् प्रममज्जाथ नैषधः 03,050.031d*0212_04 नैषधेन तु संस्पृष्टा इन्द्रलोकं पुनर् गताः 03,051.001 बृहदश्व उवाच 03,051.001a दमयन्ती तु तच् छ्रुत्वा वचो हंसस्य भारत 03,051.001c तदा प्रभृति नस्वस्था नलं प्रति बभूव सा 03,051.002a ततश् चिन्तापरा दीना विवर्णवदना कृशा 03,051.002c बभूव दमयन्ती तु निःश्वासपरमा तदा 03,051.003a ऊर्ध्वदृष्टिर् ध्यानपरा बभूवोन्मत्तदर्शना 03,051.003b*0213_01 पाण्डुवर्णा क्षणेनाथ हृच्छयाविष्टचेतना 03,051.003c न शय्यासनभोगेषु रतिं विन्दति कर्हि चित् 03,051.004a न नक्तं न दिवा शेते हा हेति वदती मुहुः 03,051.004c ताम् अस्वस्थां तदाकारां सख्यस् ता जज्ञुर् इङ्गितैः 03,051.005a ततो विदर्भपतये दमयन्त्याः सखीगणः 03,051.005c न्यवेदयत नस्वस्थां दमयन्तीं नरेश्वर 03,051.006a तच् छ्रुत्वा नृपतिर् भीमो दमयन्तीसखीगणात् 03,051.006c चिन्तयाम् आस तत् कार्यं सुमहत् स्वां सुतां प्रति 03,051.006d*0214_01 किमर्थं दुहिता मे ऽद्य नातिस्वस्थेव लक्ष्यते 03,051.007a स समीक्ष्य महीपालः स्वां सुतां प्राप्तयौवनाम् 03,051.007c अपश्यद् आत्मनः कार्यं दमयन्त्याः स्वयंवरम् 03,051.008a स संनिपातयाम् आस महीपालान् विशां पते 03,051.008c अनुभूयताम् अयं वीराः स्वयंवर इति प्रभो 03,051.009a श्रुत्वा तु पार्थिवाः सर्वे दमयन्त्याः स्वयंवरम् 03,051.009c अभिजग्मुस् तदा भीमं राजानो भीमशासनात् 03,051.010a हस्त्यश्वरथघोषेण नादयन्तो वसुंधराम् 03,051.010c विचित्रमाल्याभरणैर् बलैर् दृश्यैः स्वलंकृतैः 03,051.010d*0215_01 तेषां भीमो महाबाहुः पार्थिवानां महात्मनाम् 03,051.010d*0215_02 यथार्हम् अकरोत् पूजां ते ऽवसंस् तत्र पूजिताः 03,051.011a एतस्मिन्न् एव काले तु पुराणाव् ऋषिसत्तमौ 03,051.011c अटमानौ महात्मानाव् इन्द्रलोकम् इतो गतौ 03,051.012a नारदः पर्वतश् चैव महात्मानौ महाव्रतौ 03,051.012c देवराजस्य भवनं विविशाते सुपूजितौ 03,051.013a ताव् अर्चित्वा सहस्राक्षस् ततः कुशलम् अव्ययम् 03,051.013c पप्रच्छानामयं चापि तयोः सर्वगतं विभुः 03,051.014 नारद उवाच 03,051.014a आवयोः कुशलं देव सर्वत्रगतम् ईश्वर 03,051.014c लोके च मघवन् कृत्स्ने नृपाः कुशलिनो विभो 03,051.015 बृहदश्व उवाच 03,051.015a नारदस्य वचः श्रुत्वा पप्रच्छ बलवृत्रहा 03,051.015c धर्मज्ञाः पृथिवीपालास् त्यक्तजीवितयोधिनः 03,051.016a शस्त्रेण निधनं काले ये गच्छन्त्य् अपराङ्मुखाः 03,051.016c अयं लोको ऽक्षयस् तेषां यथैव मम कामधुक् 03,051.017a क्व नु ते क्षत्रियाः शूरा न हि पश्यामि तान् अहम् 03,051.017c आगच्छतो महीपालान् अतिथीन् दयितान् मम 03,051.018a एवम् उक्तस् तु शक्रेण नारदः प्रत्यभाषत 03,051.018c शृणु मे भगवन् येन न दृश्यन्ते महीक्षितः 03,051.019a विदर्भराजदुहिता दमयन्तीति विश्रुता 03,051.019c रूपेण समतिक्रान्ता पृथिव्यां सर्वयोषितः 03,051.020a तस्याः स्वयंवरः शक्र भविता नचिराद् इव 03,051.020c तत्र गच्छन्ति राजानो राजपुत्राश् च सर्वशः 03,051.021a तां रत्नभूतां लोकस्य प्रार्थयन्तो महीक्षितः 03,051.021c काङ्क्षन्ति स्म विशेषेण बलवृत्रनिषूदन 03,051.022a एतस्मिन् कथ्यमाने तु लोकपालाश् च साग्निकाः 03,051.022c आजग्मुर् देवराजस्य समीपम् अमरोत्तमाः 03,051.023a ततस् तच् छुश्रुवुः सर्वे नारदस्य वचो महत् 03,051.023c श्रुत्वा चैवाब्रुवन् हृष्टा गच्छामो वयम् अप्य् उत 03,051.024a ततः सर्वे महाराज सगणाः सहवाहनाः 03,051.024c विदर्भान् अभितो जग्मुर् यत्र सर्वे महीक्षितः 03,051.025a नलो ऽपि राजा कौन्तेय श्रुत्वा राज्ञां समागमम् 03,051.025c अभ्यगच्छद् अदीनात्मा दमयन्तीम् अनुव्रतः 03,051.026a अथ देवाः पथि नलं ददृशुर् भूतले स्थितम् 03,051.026c साक्षाद् इव स्थितं मूर्त्या मन्मथं रूपसंपदा 03,051.027a तं दृष्ट्वा लोकपालास् ते भ्राजमानं यथा रविम् 03,051.027c तस्थुर् विगतसंकल्पा विस्मिता रूपसंपदा 03,051.028a ततो ऽन्तरिक्षे विष्टभ्य विमानानि दिवौकसः 03,051.028c अब्रुवन् नैषधं राजन्न् अवतीर्य नभस्तलात् 03,051.029a भो भो नैषध राजेन्द्र नल सत्यव्रतो भवान् 03,051.029c अस्माकं कुरु साहाय्यं दूतो भव नरोत्तम 03,052.001 बृहदश्व उवाच 03,052.001a तेभ्यः प्रतिज्ञाय नलः करिष्य इति भारत 03,052.001c अथैनान् परिपप्रच्छ कृताञ्जलिर् अवस्थितः 03,052.002a के वै भवन्तः कश् चासौ यस्याहं दूत ईप्सितः 03,052.002c किं च तत्र मया कार्यं कथयध्वं यथातथम् 03,052.003a एवम् उक्ते नैषधेन मघवान् प्रत्यभाषत 03,052.003c अमरान् वै निबोधास्मान् दमयन्त्यर्थम् आगतान् 03,052.004a अहम् इन्द्रो ऽयम् अग्निश् च तथैवायम् अपांपतिः 03,052.004c शरीरान्तकरो नॄणां यमो ऽयम् अपि पार्थिव 03,052.005a स वै त्वम् आगतान् अस्मान् दमयन्त्यै निवेदय 03,052.005c लोकपालाः सहेन्द्रास् त्वां समायान्ति दिदृक्षवः 03,052.006a प्राप्तुम् इच्छन्ति देवास् त्वां शक्रो ऽग्निर् वरुणो यमः 03,052.006c तेषाम् अन्यतमं देवं पतित्वे वरयस्व ह 03,052.007a एवम् उक्तः स शक्रेण नलः प्राञ्जलिर् अब्रवीत् 03,052.007c एकार्थसमवेतं मां न प्रेषयितुम् अर्हथ 03,052.007d*0216_01 कथं तु जातसंकल्पः स्त्रियम् उत्सहते पुमान् 03,052.007d*0216_02 परार्थम् ईदृशं वक्तुं तत् क्षमन्तु महेश्वराः 03,052.007d*0217_01 एवम् उक्तो नैषधेन मघवान् पुनर् अब्रवीत् 03,052.008 देवा ऊचुः 03,052.008a करिष्य इति संश्रुत्य पूर्वम् अस्मासु नैषध 03,052.008c न करिष्यसि कस्मात् त्वं व्रज नैषध माचिरम् 03,052.008d*0218_01 स वै त्वम् आगतान् अस्मान् दमयन्त्यै निवेदय 03,052.008d*0218_02 श्रेयसा योक्ष्यसे हि त्वं कुर्वन्न् अमरशासनम् 03,052.009 बृहदश्व उवाच 03,052.009a एवम् उक्तः स देवैस् तैर् नैषधः पुनर् अब्रवीत् 03,052.009c सुरक्षितानि वेश्मानि प्रवेष्टुं कथम् उत्सहे 03,052.009d*0219_01 अस्माकं मायया छन्नस् त्वं प्रवेक्ष्यसि निश्चयम् 03,052.009d*0219_02 इति शक्रो नैषधं तं पुनर् एवाभ्यभाषत 03,052.010a प्रवेक्ष्यसीति तं शक्रः पुनर् एवाभ्यभाषत 03,052.010c जगाम स तथेत्य् उक्त्वा दमयन्त्या निवेशनम् 03,052.011a ददर्श तत्र वैदर्भीं सखीगणसमावृताम् 03,052.011c देदीप्यमानां वपुषा श्रिया च वरवर्णिनीम् 03,052.012a अतीव सुकुमाराङ्गीं तनुमध्यां सुलोचनाम् 03,052.012c आक्षिपन्तीम् इव च भाः शशिनः स्वेन तेजसा 03,052.013a तस्य दृष्ट्वैव ववृधे कामस् तां चारुहासिनीम् 03,052.013c सत्यं चिकीर्षमाणस् तु धारयाम् आस हृच्छयम् 03,052.014a ततस् ता नैषधं दृष्ट्वा संभ्रान्ताः परमाङ्गनाः 03,052.014c आसनेभ्यः समुत्पेतुस् तेजसा तस्य धर्षिताः 03,052.015a प्रशशंसुश् च सुप्रीता नलं ता विस्मयान्विताः 03,052.015c न चैनम् अभ्यभाषन्त मनोभिस् त्व् अभ्यचिन्तयन् 03,052.016a अहो रूपम् अहो कान्तिर् अहो धैर्यं महात्मनः 03,052.016c को ऽयं देवो नु यक्षो नु गन्धर्वो नु भविष्यति 03,052.017a न त्व् एनं शक्नुवन्ति स्म व्याहर्तुम् अपि किं चन 03,052.017c तेजसा धर्षिताः सर्वा लज्जावत्यो वराङ्गनाः 03,052.018a अथैनं स्मयमानेव स्मितपूर्वाभिभाषिणी 03,052.018c दमयन्ती नलं वीरम् अभ्यभाषत विस्मिता 03,052.019a कस् त्वं सर्वानवद्याङ्ग मम हृच्छयवर्धन 03,052.019c प्राप्तो ऽस्य् अमरवद् वीर ज्ञातुम् इच्छामि ते ऽनघ 03,052.020a कथम् आगमनं चेह कथं चासि न लक्षितः 03,052.020c सुरक्षितं हि मे वेश्म राजा चैवोग्रशासनः 03,052.021a एवम् उक्तस् तु वैदर्भ्या नलस् तां प्रत्युवाच ह 03,052.021c नलं मां विद्धि कल्याणि देवदूतम् इहागतम् 03,052.022a देवास् त्वां प्राप्तुम् इच्छन्ति शक्रो ऽग्निर् वरुणो यमः 03,052.022c तेषाम् अन्यतमं देवं पतिं वरय शोभने 03,052.023a तेषाम् एव प्रभावेन प्रविष्टो ऽहम् अलक्षितः 03,052.023c प्रविशन्तं हि मां कश् चिन् नापश्यन् नाप्य् अवारयत् 03,052.024a एतदर्थम् अहं भद्रे प्रेषितः सुरसत्तमैः 03,052.024c एतच् छ्रुत्वा शुभे बुद्धिं प्रकुरुष्व यथेच्छसि 03,053.001 बृहदश्व उवाच 03,053.001a सा नमस्कृत्य देवेभ्यः प्रहस्य नलम् अब्रवीत् 03,053.001c प्रणयस्व यथाश्रद्धं राजन् किं करवाणि ते 03,053.002a अहं चैव हि यच् चान्यन् ममास्ति वसु किं चन 03,053.002c सर्वं तत् तव विश्रब्धं कुरु प्रणयम् ईश्वर 03,053.003a हंसानां वचनं यत् तत् तन् मां दहति पार्थिव 03,053.003c त्वत्कृते हि मया वीर राजानः संनिपातिताः 03,053.004a यदि चेद् भजमानां मां प्रत्याख्यास्यसि मानद 03,053.004c विषम् अग्निं जलं रज्जुम् आस्थास्ये तव कारणात् 03,053.005a एवम् उक्तस् तु वैदर्भ्या नलस् तां प्रत्युवाच ह 03,053.005c तिष्ठत्सु लोकपालेषु कथं मानुषम् इच्छसि 03,053.006a येषाम् अहं लोककृताम् ईश्वराणां महात्मनाम् 03,053.006c न पादरजसा तुल्यो मनस् ते तेषु वर्तताम् 03,053.007a विप्रियं ह्य् आचरन् मर्त्यो देवानां मृत्युम् ऋच्छति 03,053.007c त्राहि माम् अनवद्याङ्गि वरयस्व सुरोत्तमान् 03,053.007d@008_0001 विरजांसि च वासांसि दिव्याश् चित्राः स्रजस् तथा 03,053.007d@008_0002 भूषणानि तु मुख्यानि देवान् प्राप्य तु भुङ्क्ष्व वै 03,053.007d@008_0003 य इमां पृथिवीं कृत्स्नां संक्षिप्य ग्रसते पुनः 03,053.007d@008_0004 हुताशम् ईशं देवानां का तं न वरयेत् पतिम् 03,053.007d@008_0005 यस्य दण्डभयात् सर्वे भूतग्रामाः समागताः 03,053.007d@008_0006 धर्मम् एवानुरुध्यन्ति का तं न वरयेत् पतिम् 03,053.007d@008_0007 धर्मात्मानं महात्मानं दैत्यदानवमर्दनम् 03,053.007d@008_0008 महेन्द्रं सर्वदेवानां का तं न वरयेत् पतिम् 03,053.007d@008_0009 क्रियताम् अविशङ्केन मनसा यदि मन्यसे 03,053.007d@008_0010 वरुणं लोकपालानां सुहृद्वाक्यम् इदं शृणु 03,053.007d@008_0011 नैषधेनैवम् उक्ता सा दमयन्ती वचो ऽब्रवीत् 03,053.007d@008_0012 समाप्लुताभ्यां नेत्राभ्यां शोकजेनाथ वारिणा 03,053.007d@008_0013 देवेभ्यो ऽहं नमस्कृत्य सर्वेभ्यः पृथिवीपते 03,053.007d@008_0014 वृणे त्वाम् एव भर्तारं सत्यम् एतद् ब्रवीमि ते 03,053.007d@008_0015 ताम् उवाच ततो राजा वेपमानां कृताञ्जलिम् 03,053.007d@008_0016 दौत्येनागत्य कल्याणि तथा भद्रे विधीयताम् 03,053.007d@008_0017 कथं ह्य् अहं प्रतिश्रुत्य देवतानां विशेषतः 03,053.007d@008_0018 परार्थे यत्नम् आरभ्य कथं स्वार्थम् इहोत्सहे 03,053.007d@008_0019 एष धर्मो यदि स्वार्थो ममापि भविता ततः 03,053.007d@008_0020 एवं स्वार्थं करिष्यामि तथा भद्रे विधीयताम् 03,053.008a ततो बाष्पकलां वाचं दमयन्ती शुचिस्मिता 03,053.008c प्रव्याहरन्ती शनकैर् नलं राजानम् अब्रवीत् 03,053.009a अस्त्य् उपायो मया दृष्टो निरपायो नरेश्वर 03,053.009c येन दोषो न भविता तव राजन् कथं चन 03,053.010a त्वं चैव हि नरश्रेष्ठ देवाश् चाग्निपुरोगमाः 03,053.010c आयान्तु सहिताः सर्वे मम यत्र स्वयंवरः 03,053.011a ततो ऽहं लोकपालानां संनिधौ त्वां नरेश्वर 03,053.011c वरयिष्ये नरव्याघ्र नैवं दोषो भविष्यति 03,053.012a एवम् उक्तस् तु वैदर्भ्या नलो राजा विशां पते 03,053.012c आजगाम पुनस् तत्र यत्र देवाः समागताः 03,053.013a तम् अपश्यंस् तथायान्तं लोकपालाः सहेश्वराः 03,053.013c दृष्ट्वा चैनं ततो ऽपृच्छन् वृत्तान्तं सर्वम् एव तत् 03,053.014 देवा ऊचुः 03,053.014a कच्चिद् दृष्टा त्वया राजन् दमयन्ती शुचिस्मिता 03,053.014c किम् अब्रवीच् च नः सर्वान् वद भूमिपते ऽनघ 03,053.015 नल उवाच 03,053.015a भवद्भिर् अहम् आदिष्टो दमयन्त्या निवेशनम् 03,053.015c प्रविष्टः सुमहाकक्ष्यं दण्डिभिः स्थविरैर् वृतम् 03,053.016a प्रविशन्तं च मां तत्र न कश् चिद् दृष्टवान् नरः 03,053.016c ऋते तां पार्थिवसुतां भवताम् एव तेजसा 03,053.017a सख्यश् चास्या मया दृष्टास् ताभिश् चाप्य् उपलक्षितः 03,053.017c विस्मिताश् चाभवन् दृष्ट्वा सर्वा मां विबुधेश्वराः 03,053.018a वर्ण्यमानेषु च मया भवत्सु रुचिरानना 03,053.018c माम् एव गतसंकल्पा वृणीते सुरसत्तमाः 03,053.019a अब्रवीच् चैव मां बाला आयान्तु सहिताः सुराः 03,053.019c त्वया सह नरश्रेष्ठ मम यत्र स्वयंवरः 03,053.020a तेषाम् अहं संनिधौ त्वां वरयिष्ये नरोत्तम 03,053.020c एवं तव महाबाहो दोषो न भवितेति ह 03,053.021a एतावद् एव विबुधा यथावृत्तम् उदाहृतम् 03,053.021c मयाशेषं प्रमाणं तु भवन्तस् त्रिदशेश्वराः 03,054.001 बृहदश्व उवाच 03,054.001a अथ काले शुभे प्राप्ते तिथौ पुण्ये क्षणे तथा 03,054.001c आजुहाव महीपालान् भीमो राजा स्वयंवरे 03,054.002a तच् छ्रुत्वा पृथिवीपालाः सर्वे हृच्छयपीडिताः 03,054.002c त्वरिताः समुपाजग्मुर् दमयन्तीम् अभीप्सवः 03,054.003a कनकस्तम्भरुचिरं तोरणेन विराजितम् 03,054.003c विविशुस् ते महारङ्गं नृपाः सिंहा इवाचलम् 03,054.004a तत्रासनेषु विविधेष्व् आसीनाः पृथिवीक्षितः 03,054.004c सुरभिस्रग्धराः सर्वे सुमृष्टमणिकुण्डलाः 03,054.005a तां राजसमितिं पूर्णां नागैर् भोगवतीम् इव 03,054.005b*0220_01 प्रविवेश नलो देवैः पुण्यश्लोको नराधिपः 03,054.005c संपूर्णां पुरुषव्याघ्रैर् व्याघ्रैर् गिरिगुहाम् इव 03,054.005d*0221_01 देवगन्धर्वपतयो ददृशुर् विस्मयान्विताः 03,054.005d*0221_02 पौरजानपदाश् चैव ये तत्रासन् समाहिताः 03,054.006a तत्र स्म पीना दृश्यन्ते बाहवः परिघोपमाः 03,054.006c आकारवन्तः सुश्लक्ष्णाः पञ्चशीर्षा इवोरगाः 03,054.007a सुकेशान्तानि चारूणि सुनासानि शुभानि च 03,054.007c मुखानि राज्ञां शोभन्ते नक्षत्राणि यथा दिवि 03,054.008a दमयन्ती ततो रङ्गं प्रविवेश शुभानना 03,054.008c मुष्णन्ती प्रभया राज्ञां चक्षूंषि च मनांसि च 03,054.009a तस्या गात्रेषु पतिता तेषां दृष्टिर् महात्मनाम् 03,054.009c तत्र तत्रैव सक्ताभून् न चचाल च पश्यताम् 03,054.010a ततः संकीर्त्यमानेषु राज्ञां नामसु भारत 03,054.010c ददर्श भैमी पुरुषान् पञ्च तुल्याकृतीन् इव 03,054.011a तान् समीक्ष्य ततः सर्वान् निर्विशेषाकृतीन् स्थितान् 03,054.011c संदेहाद् अथ वैदर्भी नाभ्यजानान् नलं नृपम् 03,054.011d*0222_01 निर्विशेषवयोवेषरूपाणां तत्र सा शुभा 03,054.011e यं यं हि ददृशे तेषां तं तं मेने नलं नृपम् 03,054.012a सा चिन्तयन्ती बुद्ध्याथ तर्कयाम् आस भामिनी 03,054.012c कथं नु देव्ठजानीयां कथं विद्यां नलं नृपम् 03,054.013a एवं संचिन्तयन्ती सा वैदर्भी भृशदुःखिता 03,054.013c श्रुतानि देवलिङ्गानि चिन्तयाम् आस भारत 03,054.014a देवानां यानि लिङ्गानि स्थविरेभ्यः श्रुतानि मे 03,054.014c तानीह तिष्ठतां भूमाव् एकस्यापि न लक्षये 03,054.015a सा विनिश्चित्य बहुधा विचार्य च पुनः पुनः 03,054.015c शरणं प्रति देवानां प्राप्तकालम् अमन्यत 03,054.016a वाचा च मनसा चैव नमस्कारं प्रयुज्य सा 03,054.016c देवेभ्यः प्राञ्जलिर् भूत्वा वेपमानेदम् अब्रवीत् 03,054.017a हंसानां वचनं श्रुत्वा यथा मे नैषधो वृतः 03,054.017c पतित्वे तेन सत्येन देवास् तं प्रदिशन्तु मे 03,054.018a वाचा च मनसा चैव यथा नाभिचराम्य् अहम् 03,054.018c तेन सत्येन विबुधास् तम् एव प्रदिशन्तु मे 03,054.019a यथा देवैः स मे भर्ता विहितो निषधाधिपः 03,054.019c तेन सत्येन मे देवास् तम् एव प्रदिशन्तु मे 03,054.019d*0223_01 यथेदं व्रतम् आरब्धं नलस्याराधने मया 03,054.020a स्वं चैव रूपं पुष्यन्तु लोकपालाः सहेश्वराः 03,054.020c यथाहम् अभिजानीयां पुण्यश्लोकं नराधिपम् 03,054.021a निशम्य दमयन्त्यास् तत् करुणं परिदेवितम् 03,054.021c निश्चयं परमं तथ्यम् अनुरागं च नैषधे 03,054.022a मनोविशुद्धिं बुद्धिं च भक्तिं रागं च भारत 03,054.022c यथोक्तं चक्रिरे देवाः सामर्थ्यं लिङ्गधारणे 03,054.023a सापश्यद् विबुधान् सर्वान् अस्वेदान् स्तब्धलोचनान् 03,054.023c हृषितस्रग्रजोहीनान् स्थितान् अस्पृशतः क्षितिम् 03,054.024a छायाद्वितीयो म्लानस्रग् रजःस्वेदसमन्वितः 03,054.024c भूमिष्ठो नैषधश् चैव निमेषेण च सूचितः 03,054.025a सा समीक्ष्य ततो देवान् पुण्यश्लोकं च भारत 03,054.025c नैषधं वरयाम् आस भैमी धर्मेण भारत 03,054.026a विलज्जमाना वस्त्रान्ते जग्राहायतलोचना 03,054.026c स्कन्धदेशे ऽसृजच् चास्य स्रजं परमशोभनाम् 03,054.026e वरयाम् आस चैवैनं पतित्वे वरवर्णिनी 03,054.027a ततो हा हेति सहसा शब्दो मुक्तो नराधिपैः 03,054.027c देवैर् महर्षिभिश् चैव साधु साध्व् इति भारत 03,054.027e विस्मितैर् ईरितः शब्दः प्रशंसद्भिर् नलं नृपम् 03,054.027f*0224_01 दमयन्तीं तु कौरव्य वीरसेनसुतो नृपः 03,054.027f*0224_02 आश्वासयद् वरारोहां प्रहृष्टेनान्तरात्मना 03,054.027f*0224_03 यत् त्वं भजसि कल्याणि पुमांसं देवसंनिधौ 03,054.027f*0224_04 तस्मान् मां विद्धि भर्तारम् एतत् ते वचने रतम् 03,054.027f*0224_05 यावच् च मे धरिष्यन्ति प्राणा देहे शुचिस्मिते 03,054.027f*0224_06 तावत् त्वयि भविष्यामि सत्यम् एतद् ब्रवीमि ते 03,054.027f*0224_07 दमयन्ती तथा वाग्भिर् अभिनन्द्य कृताञ्जलिः 03,054.027f*0224_08 तौ परस्परतः प्रीतौ दृष्ट्वा त्व् अग्निपुरोगमान् 03,054.027f*0224_09 तान् एव शरणं देव्ठजग्मतुर् मनसा तदा 03,054.028a वृते तु नैषधे भैम्या लोकपाला महौजसः 03,054.028c प्रहृष्टमनसः सर्वे नलायाष्टौ वरान् ददुः 03,054.029a प्रत्यक्षदर्शनं यज्ञे गतिं चानुत्तमां शुभाम् 03,054.029c नैषधाय ददौ शक्रः प्रीयमाणः शचीपतिः 03,054.030a अग्निर् आत्मभवं प्रादाद् यत्र वाञ्छति नैषधः 03,054.030c लोकान् आत्मप्रभांश् चैव ददौ तस्मै हुताशनः 03,054.031a यमस् त्व् अन्नरसं प्रादाद् धर्मे च परमां स्थितिम् 03,054.031b*0225_01 वरद्वयं ददौ तस्मै प्रीयमाणो ऽर्कनन्दनः 03,054.031c अपांपतिर् अपां भावं यत्र वाञ्छति नैषधः 03,054.032a स्रजं चोत्तमगन्धाढ्यां सर्वे च मिथुनं ददुः 03,054.032c वरान् एवं प्रदायास्य देवास् ते त्रिदिवं गताः 03,054.032d*0226_01 एतत् सर्वं नलो ऽपश्यद् दमयन्ती च भारत 03,054.032d*0226_02 यथा स्वप्नं महाराज तथैव ददृशुर् जनाः 03,054.032d*0226_03 ततः स्वयंवरं चक्रे भीमो राजातिमानुषम् 03,054.032d*0226_04 समागतेषु सर्वेषु भूपालेषु विशां पते 03,054.032d*0226_05 दमयन्त्य् अपि तद् दृष्ट्वा राजमण्डलम् ऋद्धिमत् 03,054.032d*0226_06 अन्वीक्ष्य नैषधं वव्रे भैमी धर्मेण भारत 03,054.033a पार्थिवाश् चानुभूयास्या विवाहं विस्मयान्विताः 03,054.033c दमयन्त्याः प्रमुदिताः प्रतिजग्मुर् यथागतम् 03,054.033d*0227_01 गतेषु पार्थिवेन्द्रेषु भीमः प्रीतो महामनाः 03,054.033d*0227_02 विवाहं कारयाम् आस दमयन्त्या नलस्य च 03,054.033d*0228_01 उष्य तत्र यथाकामं नैषधो द्विपदां वरः 03,054.033d*0228_02 भीमेन समनुज्ञातो जगाम नगरं स्वकम् 03,054.034a अवाप्य नारीरत्नं तत् पुण्यश्लोको ऽपि पार्थिवः 03,054.034c रेमे सह तया राजा शच्येव बलवृत्रहा 03,054.035a अतीव मुदितो राजा भ्राजमानो ऽंशुमान् इव 03,054.035c अरञ्जयत् प्रजा वीरो धर्मेण परिपालयन् 03,054.036a ईजे चाप्य् अश्वमेधेन ययातिर् इव नाहुषः 03,054.036c अन्यैश् च क्रतुभिर् धीमान् बहुभिश् चाप्तदक्षिणैः 03,054.037a पुनश् च रमणीयेषु वनेषूपवनेषु च 03,054.037c दमयन्त्या सह नलो विजहारामरोपमः 03,054.037d*0229_01 जनयाम् आस च नलो दमयन्त्यां महामनाः 03,054.037d*0229_02 इन्द्रसेनं सुतं चापि इन्द्रसेनां च कन्याकाम् 03,054.038a एवं स यजमानश् च विहरंश् च नराधिपः 03,054.038c ररक्ष वसुसंपूर्णां वसुधां वसुधाधिपः 03,055.001 बृहदश्व उवाच 03,055.001a वृते तु नैषधे भैम्या लोकपाला महौजसः 03,055.001c यान्तो ददृशुर् आयान्तं द्वापरं कलिना सह 03,055.001d@009_0001 मद्यपूर्णं समादाय घटं कटिसमन्वितम् 03,055.001d@009_0002 अपरेण तु मांसं च दग्धकाष्ठाचितं बहु 03,055.001d@009_0003 श्वभिः परिवृतो रौद्रः कपटी भ्रुकुटीमुखः 03,055.001d@009_0004 रक्ताम्बरधरः काळो रक्तस्रग् अनुलेपनः 03,055.001d@009_0005 कथयन् विविधास् तत्र कथाः परमदारुणाः 03,055.001d@009_0006 परदारापहरणं परद्रव्यप्रलम्भनम् 03,055.001d@009_0007 पाने चातिप्रसङ्गं च विश्वासस्य च घातनम् 03,055.001d@009_0008 द्यूते च मृगयायां च चौर्ये चाशुचिकर्मणि 03,055.002a अथाब्रवीत् कलिं शक्रः संप्रेक्ष्य बलवृत्रहा 03,055.002c द्वापरेण सहायेन कले ब्रूहि क्व यास्यसि 03,055.003a ततो ऽब्रवीत् कलिः शक्रं दमयन्त्याः स्वयंवरम् 03,055.003c गत्वाहं वरयिष्ये तां मनो हि मम तद्गतम् 03,055.004a तम् अब्रवीत् प्रहस्येन्द्रो निर्वृत्तः स स्वयंवरः 03,055.004c वृतस् तया नलो राजा पतिर् अस्मत्समीपतः 03,055.005a एवम् उक्तस् तु शक्रेण कलिः कोपसमन्वितः 03,055.005c देवान् आमन्त्र्य तान् सर्वान् उवाचेदं वचस् तदा 03,055.006a देवानां मानुषं मध्ये यत् सा पतिम् अविन्दत 03,055.006c ननु तस्या भवेन् न्याय्यं विपुलं दण्डधारणम् 03,055.007a एवम् उक्ते तु कलिना प्रत्यूचुस् ते दिवौकसः 03,055.007c अस्माभिः समनुज्ञातो दमयन्त्या नलो वृतः 03,055.008a कश् च सर्वगुणोपेतं नाश्रयेत नलं नृपम् 03,055.008c यो वेद धर्मान् अखिलान् यथावच् चरितव्रतः 03,055.008d*0230_01 यो ऽधीते चतुरो वेदान् सर्वान् आख्यानपञ्चमान् 03,055.008d*0230_02 नित्यं तृप्ता गृहे यस्य देवा यज्ञेषु धर्मतः 03,055.008d*0230_03 अहिंसानिरतो यश् च सत्यवादी दृढव्रतः 03,055.009a यस्मिन् सत्यं धृतिर् दानं तपः शौचं दमः शमः 03,055.009c ध्रुवाणि पुरुषव्याघ्रे लोकपालसमे नृपे 03,055.009d*0231_01 एवंरूपं नलं यो वै कामयेच् छपितुं कले 03,055.010a आत्मानं स शपेन् मूढो हन्याच् चात्मानम् आत्मना 03,055.010c एवंगुणं नलं यो वै कामयेच् छपितुं कले 03,055.011a कृच्छ्रे स नरके मज्जेद् अगाधे विपुले ऽप्लवे 03,055.011c एवम् उक्त्वा कलिं देवा द्वापरं च दिवं ययुः 03,055.012a ततो गतेषु देवेषु कलिर् द्वापरम् अब्रवीत् 03,055.012c संहर्तुं नोत्सहे कोपं नले वत्स्यामि द्वापर 03,055.013a भ्रंशयिष्यामि तं राज्यान् न भैम्या सह रंस्यते 03,055.013c त्वम् अप्य् अक्षान् समाविश्य कर्तुं साहाय्यम् अर्हसि 03,055.013d*0232_01 मम प्रिये कृते तस्मिन् कृतवांश् च भविष्यसि 03,056.001 बृहदश्व उवाच 03,056.001a एवं स समयं कृत्वा द्वापरेण कलिः सह 03,056.001c आजगाम ततस् तत्र यत्र राजा स नैषधः 03,056.002a स नित्यम् अन्तरप्रेक्षी निषधेष्व् अवसच् चिरम् 03,056.002c अथास्य द्वादशे वर्षे ददर्श कलिर् अन्तरम् 03,056.003a कृत्वा मूत्रम् उपस्पृश्य संध्याम् आस्ते स्म नैषधः 03,056.003c अकृत्वा पादयोः शौचं तत्रैनं कलिर् आविशत् 03,056.004a स समाविश्य तु नलं समीपं पुष्करस्य ह 03,056.004c गत्वा पुष्करम् आहेदम् एहि दीव्य नलेन वै 03,056.005a अक्षद्यूते नलं जेता भवान् हि सहितो मया 03,056.005c निषधान् प्रतिपद्यस्व जित्वा राजन् नलं नृपम् 03,056.005d*0233_01 एवम् उक्तस् तु कलिना पुष्करस् तम् अभाषत 03,056.005d*0234_00 पुष्कर उवाच 03,056.005d*0234_01 पणेन दीव्यते वीर नास्ति वित्तं पणाय मे 03,056.005d*0234_02 वित्तहीनेन च नलः क्रीडते न मया सह 03,056.005d*0234_03 पुष्करेणैवम् उक्तस् तु कलिर् वचनम् अब्रवीत् 03,056.005d*0234_04 भविष्ये ऽहं वृषश्रेष्ठस् तेन दीव्य पणेन वै 03,056.006a एवम् उक्तस् तु कलिना पुष्करो नलम् अभ्ययात् 03,056.006c कलिश् चैव वृषो भूत्वा गवां पुष्करम् अभ्ययात् 03,056.007a आसाद्य तु नलं वीरं पुष्करः परवीरहा 03,056.007c दीव्यावेत्य् अब्रवीद् भ्राता वृषेणेति मुहुर् मुहुः 03,056.008a न चक्षमे ततो राजा समाह्वानं महामनाः 03,056.008c वैदर्भ्याः प्रेक्षमाणायाः पणकालम् अमन्यत 03,056.008d*0235_01 आहूतो न निवर्तेत द्यूताद् अपि पणाद् अपि 03,056.008d*0236_01 ततः स राजा सहसा देवितुं संप्रचक्रमे 03,056.008d*0236_02 भ्रात्रा दैवाभिभूतेन दैवाविष्टो जनाधिपः 03,056.009a हिरण्यस्य सुवर्णस्य यानयुग्यस्य वाससाम् 03,056.009c आविष्टः कलिना द्यूते जीयते स्म नलस् तदा 03,056.010a तम् अक्षमदसंमत्तं सुहृदां न तु कश् चन 03,056.010c निवारणे ऽभवच् छक्तो दीव्यमानम् अचेतसम् 03,056.011a ततः पौरजनः सर्वो मन्त्रिभिः सह भारत 03,056.011c राजानं द्रष्टुम् आगच्छन् निवारयितुम् आतुरम् 03,056.012a ततः सूत उपागम्य दमयन्त्यै न्यवेदयत् 03,056.012c एष पौरजनः सर्वो द्वारि तिष्ठति कार्यवान् 03,056.013a निवेद्यतां नैषधाय सर्वाः प्रकृतयः स्थिताः 03,056.013c अमृष्यमाणा व्यसनं राज्ञो धर्मार्थदर्शिनः 03,056.014a ततः सा बाष्पकलया वाचा दुःखेन कर्शिता 03,056.014c उवाच नैषधं भैमी शोकोपहतचेतना 03,056.015a राजन् पौरजनो द्वारि त्वां दिदृक्षुर् अवस्थितः 03,056.015c मन्त्रिभिः सहितः सर्वै राजभक्तिपुरस्कृतः 03,056.015d*0237_01 वृद्धैर् ब्राह्मणमुख्यैश् च वणिग्भिश् च समन्वितः 03,056.015d*0237_02 आगतं सहितं राजंस् त्वत्प्रसादावलम्बिनम् 03,056.015e तं द्रष्टुम् अर्हसीत्य् एवं पुनः पुनर् अभाषत 03,056.016a तां तथा रुचिरापाङ्गीं विलपन्तीं सुमध्यमाम् 03,056.016c आविष्टः कलिना राजा नाभ्यभाषत किं चन 03,056.017a ततस् ते मन्त्रिणः सर्वे ते चैव पुरवासिनः 03,056.017c नायम् अस्तीति दुःखार्ता व्रीडिता जग्मुर् आलयान् 03,056.018a तथा तद् अभवद् द्यूतं पुष्करस्य नलस्य च 03,056.018c युधिष्ठिर बहून् मासान् पुण्यश्लोकस् त्व् अजीयत 03,057.001 बृहदश्व उवाच 03,057.001a दमयन्ती ततो दृष्ट्वा पुण्यश्लोकं नराधिपम् 03,057.001c उन्मत्तवद् अनुन्मत्ता देवने गतचेतसम् 03,057.002a भयशोकसमाविष्टा राजन् भीमसुता ततः 03,057.002c चिन्तयाम् आस तत् कार्यं सुमहत् पार्थिवं प्रति 03,057.003a सा शङ्कमाना तत्पापं चिकीर्षन्ती च तत्प्रियम् 03,057.003c नलं च हृतसर्वस्वम् उपलभ्येदम् अब्रवीत् 03,057.003d*0238_01 बृहत्सेनाम् अतियशां तां धात्रीं परिचारिकाम् 03,057.003d*0238_02 हितां सर्वार्थकुशलाम् अनुरक्तां सुभाषिताम् 03,057.004a बृहत्सेने व्रजामात्यान् आनाय्य नलशासनात् 03,057.004c आचक्ष्व यद् धृतं द्रव्यम् अवशिष्टं च यद् वसु 03,057.004d*0239_01 इत्य् एवं सा समादिष्टा बृहत्सेना नरेश्वर 03,057.004d*0239_02 उवाच देव्या वचनं मन्त्रिणां सा समीपतः 03,057.005a ततस् ते मन्त्रिणः सर्वे विज्ञाय नलशासनम् 03,057.005c अपि नो भागधेयं स्याद् इत्य् उक्त्वा पुनर् आव्रजन् 03,057.006a तास् तु सर्वाः प्रकृतयो द्वितीयं समुपस्थिताः 03,057.006c न्यवेदयद् भीमसुता न च तत् प्रत्यनन्दत 03,057.007a वाक्यम् अप्रतिनन्दन्तं भर्तारम् अभिवीक्ष्य सा 03,057.007c दमयन्ती पुनर् वेश्म व्रीडिता प्रविवेश ह 03,057.008a निशम्य सततं चाक्षान् पुण्यश्लोकपराङ्मुखान् 03,057.008c नलं च हृतसर्वस्वं धात्रीं पुनर् उवाच ह 03,057.009a बृहत्सेने पुनर् गच्छ वार्ष्णेयं नलशासनात् 03,057.009c सूतम् आनय कल्याणि महत् कार्यम् उपस्थितम् 03,057.010a बृहत्सेना तु तच् छ्रुत्वा दमयन्त्याः प्रभाषितम् 03,057.010c वार्ष्णेयम् आनयाम् आस पुरुषैर् आप्तकारिभिः 03,057.011a वार्ष्णेयं तु ततो भैमी सान्त्वयञ् श्लक्ष्णया गिरा 03,057.011c उवाच देशकालज्ञा प्राप्तकालम् अनिन्दिता 03,057.012a जानीषे त्वं यथा राजा सम्यग्वृत्तः सदा त्वयि 03,057.012c तस्य त्वं विषमस्थस्य साहाय्यं कर्तुम् अर्हसि 03,057.013a यथा यथा हि नृपतिः पुष्करेणेह जीयते 03,057.013c तथा तथास्य द्यूते वै रागो भूयो ऽभिवर्धते 03,057.014a यथा च पुष्करस्याक्षा वर्तन्ते वशवर्तिनः 03,057.014c तथा विपर्ययश् चापि नलस्याक्षेषु दृश्यते 03,057.015a सुहृत्स्वजनवाक्यानि यथावन् न शृणोति च 03,057.015b*0240_01 ममापि च तथा वाक्यं नाभिनन्दति मोहितः 03,057.015b*0241_01 यथा राज्ञः प्रदीप्तानां भाग्यानाम् अद्य सारथे 03,057.015c नूनं मन्ये न शेषो ऽस्ति नैषधस्य महात्मनः 03,057.016a यत्र मे वचनं राजा नाभिनन्दति मोहितः 03,057.016c शरणं त्वां प्रपन्नास्मि सारथे कुरु मद्वचः 03,057.016e न हि मे शुध्यते भावः कदा चिद् विनशेद् इति 03,057.017a नलस्य दयितान् अश्वान् योजयित्वा महाजवान् 03,057.017c इदम् आरोप्य मिथुनं कुण्डिनं यातुम् अर्हसि 03,057.018a मम ज्ञातिषु निक्षिप्य दारकौ स्यन्दनं तथा 03,057.018c अश्वांश् चैतान् यथाकामं वस वान्यत्र गच्छ वा 03,057.019a दमयन्त्यास् तु तद् वाक्यं वार्ष्णेयो नलसारथिः 03,057.019c न्यवेदयद् अशेषेण नलामात्येषु मुख्यशः 03,057.020a तैः समेत्य विनिश्चित्य सो ऽनुज्ञातो महीपते 03,057.020c ययौ मिथुनम् आरोप्य विदर्भांस् तेन वाहिना 03,057.021a हयांस् तत्र विनिक्षिप्य सूतो रथवरं च तम् 03,057.021c इन्द्रसेनां च तां कन्याम् इन्द्रसेनं च बालकम् 03,057.022a आमन्त्र्य भीमं राजानम् आर्तः शोचन् नलं नृपम् 03,057.022b*0242_01 क्व नु यास्यामि मनसा चिन्तयानो मुहुर् मुहुः 03,057.022c अटमानस् ततो ऽयोध्यां जगाम नगरीं तदा 03,057.023a ऋतुपर्णं स राजानम् उपतस्थे सुदुःखितः 03,057.023c भृतिं चोपययौ तस्य सारथ्येन महीपते 03,058.001 बृहदश्व उवाच 03,058.001a ततस् तु याते वार्ष्णेये पुण्यश्लोकस्य दीव्यतः 03,058.001c पुष्करेण हृतं राज्यं यच् चान्यद् वसु किं चन 03,058.002a हृतराज्यं नलं राजन् प्रहसन् पुष्करो ऽब्रवीत् 03,058.002c द्यूतं प्रवर्ततां भूयः प्रतिपाणो ऽस्ति कस् तव 03,058.003a शिष्टा ते दमयन्त्य् एका सर्वम् अन्यद् धृतं मया 03,058.003c दमयन्त्याः पणः साधु वर्ततां यदि मन्यसे 03,058.004a पुष्करेणैवम् उक्तस्य पुण्यश्लोकस्य मन्युना 03,058.004c व्यदीर्यतेव हृदयं न चैनं किं चिद् अब्रवीत् 03,058.005a ततः पुष्करम् आलोक्य नलः परममन्युमान् 03,058.005b*0243_01 उवाच विद्यते ऽन्यच् च धनं मम नराधम 03,058.005b*0243_02 पणरूपेण निक्षिप्य पुण्यश्लोकस् तु दुर्मनाः 03,058.005b*0243_03 उत्तरीयं तदा वस्त्रं तस्याश् चाभरणानि च 03,058.005c उत्सृज्य सर्वगात्रेभ्यो भूषणानि महायशाः 03,058.006a एकवासा असंवीतः सुहृच्छोकविवर्धनः 03,058.006c निश्चक्राम तदा राजा त्यक्त्वा सुविपुलां श्रियम् 03,058.007a दमयन्त्य् एकवस्त्रा तं गच्छन्तं पृष्ठतो ऽन्वियात् 03,058.007c स तया बाह्यतः सार्धं त्रिरात्रं नैषधो ऽवसत् 03,058.008a पुष्करस् तु महाराज घोषयाम् आस वै पुरे 03,058.008c नले यः सम्यग् आतिष्ठेत् स गच्छेद् वध्यतां मम 03,058.009a पुष्करस्य तु वाक्येन तस्य विद्वेषणेन च 03,058.009c पौरा न तस्मिन् सत्कारं कृतवन्तो युधिष्ठिर 03,058.010a स तथा नगराभ्याशे सत्कारार्हो न सत्कृतः 03,058.010c त्रिरात्रम् उषितो राजा जलमात्रेण वर्तयन् 03,058.010d*0244_01 पीड्यमानः क्षुधा तत्र फलमूलानि कर्षयन् 03,058.010d*0244_02 प्रातिष्ठत ततो राजा दमयन्ती तम् अन्वगात् 03,058.011a क्षुधा संपीड्यमानस् तु नलो बहुतिथे ऽहनि 03,058.011c अपश्यच् छकुनान् कांश् चिद् धिरण्यसदृशच्छदान् 03,058.012a स चिन्तयाम् आस तदा निषधाधिपतिर् बली 03,058.012c अस्ति भक्षो ममाद्यायं वसु चेदं भविष्यति 03,058.013a ततस् तान् अन्तरीयेण वाससा समवास्तृणोत् 03,058.013c तस्यान्तरीयम् आदाय जग्मुः सर्वे विहायसा 03,058.014a उत्पतन्तः खगास् ते तु वाक्यम् आहुस् तदा नलम् 03,058.014c दृष्ट्वा दिग्वाससं भूमौ स्थितं दीनम् अधोमुखम् 03,058.015a वयम् अक्षाः सुदुर्बुद्धे तव वासो जिहीर्षवः 03,058.015c आगता न हि नः प्रीतिः सवाससि गते त्वयि 03,058.016a तान् समीक्ष्य गतान् अक्षान् आत्मानं च विवाससम् 03,058.016c पुण्यश्लोकस् ततो राजा दमयन्तीम् अथाब्रवीत् 03,058.017a येषां प्रकोपाद् ऐश्वर्यात् प्रच्युतो ऽहम् अनिन्दिते 03,058.017c प्राणयात्रां न विन्दे च दुःखितः क्षुधयार्दितः 03,058.018a येषां कृते न सत्कारम् अकुर्वन् मयि नैषधाः 03,058.018c त इमे शकुना भूत्वा वासो ऽप्य् अपहरन्ति मे 03,058.019a वैषम्यं परमं प्राप्तो दुःखितो गतचेतनः 03,058.019c भर्ता ते ऽहं निबोधेदं वचनं हितम् आत्मनः 03,058.020a एते गच्छन्ति बहवः पन्थानो दक्षिणापथम् 03,058.020c अवन्तीम् ऋक्षवन्तं च समतिक्रम्य पर्वतम् 03,058.021a एष विन्ध्यो महाशैलः पयोष्णी च समुद्रगा 03,058.021c आश्रमाश् च महर्षीणाम् अमी पुष्पफलान्विताः 03,058.022a एष पन्था विदर्भाणाम् अयं गच्छति कोसलान् 03,058.022c अतः परं च देशो ऽयं दक्षिणे दक्षिणापथः 03,058.022d*0245_01 एतद् वाक्यं नलो राजा दमयन्तीं समाहितः 03,058.022d*0245_02 उवाचासकृद् आर्तो हि भैमीम् उद्दिश्य भारत 03,058.023a ततः सा बाष्पकलया वाचा दुःखेन कर्शिता 03,058.023c उवाच दमयन्ती तं नैषधं करुणं वचः 03,058.024a उद्वेपते मे हृदयं सीदन्त्य् अङ्गानि सर्वशः 03,058.024c तव पार्थिव संकल्पं चिन्तयन्त्याः पुनः पुनः 03,058.025a हृतराज्यं हृतधनं विवस्त्रं क्षुच्छ्रमान्वितम् 03,058.025c कथम् उत्सृज्य गच्छेयम् अहं त्वां विजने वने 03,058.026a श्रान्तस्य ते क्षुधार्तस्य चिन्तयानस्य तत् सुखम् 03,058.026c वने घोरे महाराज नाशयिष्यामि ते क्लमम् 03,058.027a न च भार्यासमं किं चिद् विद्यते भिषजां मतम् 03,058.027c औषधं सर्वदुःखेषु सत्यम् एतद् ब्रवीमि ते 03,058.028 नल उवाच 03,058.028a एवम् एतद् यथात्थ त्वं दमयन्ति सुमध्यमे 03,058.028c नास्ति भार्यासमं मित्रं नरस्यार्तस्य भेषजम् 03,058.029a न चाहं त्यक्तुकामस् त्वां किमर्थं भीरु शङ्कसे 03,058.029c त्यजेयम् अहम् आत्मानं न त्व् एव त्वाम् अनिन्दिते 03,058.030 दमयन्त्य् उवाच 03,058.030a यदि मां त्वं महाराज न विहातुम् इहेच्छसि 03,058.030c तत् किमर्थं विदर्भाणां पन्थाः समुपदिश्यते 03,058.031a अवैमि चाहं नृपते न त्वं मां त्यक्तुम् अर्हसि 03,058.031c चेतसा त्व् अपकृष्टेन मां त्यजेथा महापते 03,058.032a पन्थानं हि ममाभीक्ष्णम् आख्यासि नरसत्तम 03,058.032c अतोनिमित्तं शोकं मे वर्धयस्य् अमरप्रभ 03,058.033a यदि चायम् अभिप्रायस् तव राजन् व्रजेद् इति 03,058.033c सहिताव् एव गच्छावो विदर्भान् यदि मन्यसे 03,058.034a विदर्भराजस् तत्र त्वां पूजयिष्यति मानद 03,058.034c तेन त्वं पूजितो राजन् सुखं वत्स्यसि नो गृहे 03,059.000*0246_00 बृहदश्वः 03,059.000*0246_01 इत्य् उक्तः स तदा देव्या नळो वचनम् अब्रवीत् 03,059.001 नल उवाच 03,059.001a यथा राज्यं पितुस् ते तत् तथा मम न संशयः 03,059.001c न तु तत्र गमिष्यामि विषमस्थः कथं चन 03,059.002a कथं समृद्धो गत्वाहं तव हर्षविवर्धनः 03,059.002c परिद्यूनो गमिष्यामि तव शोकविवर्धनः 03,059.003 बृहदश्व उवाच 03,059.003a इति ब्रुवन् नलो राजा दमयन्तीं पुनः पुनः 03,059.003c सान्त्वयाम् आस कल्याणीं वाससो ऽर्धेन संवृताम् 03,059.004a ताव् एकवस्त्रसंवीताव् अटमानाव् इतस् ततः 03,059.004c क्षुत्पिपासापरिश्रान्तौ सभां कां चिद् उपेयतुः 03,059.005a तां सभाम् उपसंप्राप्य तदा स निषधाधिपः 03,059.005c वैदर्भ्या सहितो राजा निषसाद महीतले 03,059.006a स वै विवस्त्रो मलिनो विकचः पांसुगुण्ठितः 03,059.006c दमयन्त्या सह श्रान्तः सुष्वाप धरणीतले 03,059.007a दमयन्त्य् अपि कल्याणी निद्रयापहृता ततः 03,059.007c सहसा दुःखम् आसाद्य सुकुमारी तपस्विनी 03,059.008a सुप्तायां दमयन्त्यां तु नलो राजा विशां पते 03,059.008c शोकोन्मथितचित्तात्मा न स्म शेते यथा पुरा 03,059.009a स तद् राज्यापहरणं सुहृत्त्यागं च सर्वशः 03,059.009c वने च तं परिध्वंसं प्रेक्ष्य चिन्ताम् उपेयिवान् 03,059.010a किं नु मे स्याद् इदं कृत्वा किं नु मे स्याद् अकुर्वतः 03,059.010c किं नु मे मरणं श्रेयः परित्यागो जनस्य वा 03,059.011a माम् इयं ह्य् अनुरक्तेदं दुःखम् आप्नोति मत्कृते 03,059.011c मद्विहीना त्व् इयं गच्छेत् कदा चित् स्वजनं प्रति 03,059.012a मया निःसंशयं दुःखम् इयं प्राप्स्यत्य् अनुत्तमा 03,059.012c उत्सर्गे संशयः स्यात् तु विन्देतापि सुखं क्व चित् 03,059.013a स विनिश्चित्य बहुधा विचार्य च पुनः पुनः 03,059.013c उत्सर्गे ऽमन्यत श्रेयो दमयन्त्या नराधिपः 03,059.013d*0247_01 न चैषा तेजसा शक्या कैश् चिद् धर्षयितुं पथि 03,059.013d*0247_02 यशस्विनी महाभागा मद्भक्तेयं पतिव्रता 03,059.013d*0247_03 एवं तस्य तदा बुद्धिर् दमयन्त्यां न्यवर्तत 03,059.013d*0247_04 कलिना दुष्टभावेन दमयन्त्या विसर्जने 03,059.014a सो ऽवस्त्रताम् आत्मनश् च तस्याश् चाप्य् एकवस्त्रताम् 03,059.014c चिन्तयित्वाध्यगाद् राजा वस्त्रार्धस्यावकर्तनम् 03,059.015a कथं वासो विकर्तेयं न च बुध्येत मे प्रिया 03,059.015c चिन्त्यैवं नैषधो राजा सभां पर्यचरत् तदा 03,059.016a परिधावन्न् अथ नल इतश् चेतश् च भारत 03,059.016c आससाद सभोद्देशे विकोशं खड्गम् उत्तमम् 03,059.017a तेनार्धं वाससश् छित्त्वा निवस्य च परंतपः 03,059.017c सुप्ताम् उत्सृज्य वैदर्भीं प्राद्रवद् गतचेतनः 03,059.018a ततो निबद्धहृदयः पुनर् आगम्य तां सभाम् 03,059.018c दमयन्तीं तथा दृष्ट्वा रुरोद निषधाधिपः 03,059.019a यां न वायुर् न चादित्यः पुरा पश्यति मे प्रियाम् 03,059.019c सेयम् अद्य सभामध्ये शेते भूमाव् अनाथवत् 03,059.020a इयं वस्त्रावकर्तेन संवीता चारुहासिनी 03,059.020c उन्मत्तेव वरारोहा कथं बुद्ध्वा भविष्यति 03,059.021a कथम् एका सती भैमी मया विरहिता शुभा 03,059.021c चरिष्यति वने घोरे मृगव्यालनिषेविते 03,059.021d*0248_01 आदित्या वसवो रुद्रा अश्विनौ समरुद्गणौ 03,059.021d*0248_02 रक्षन्तु त्वां महाभागे धर्मेणासि समावृता 03,059.021d*0248_03 एवम् उक्त्वा प्रियां भार्यां रूपेणाप्रतिमां भुवि 03,059.021d*0248_04 कलिनापहृतज्ञानो नलः प्रातिष्ठद् उद्यतः 03,059.022a गत्वा गत्वा नलो राजा पुनर् एति सभां मुहुः 03,059.022c आकृष्यमाणः कलिना सौहृदेनापकृष्यते 03,059.023a द्विधेव हृदयं तस्य दुःखितस्याभवत् तदा 03,059.023c दोलेव मुहुर् आयाति याति चैव सभां मुहुः 03,059.024a सो ऽपकृष्टस् तु कलिना मोहितः प्राद्रवन् नलः 03,059.024c सुप्ताम् उत्सृज्य तां भार्यां विलप्य करुणं बहु 03,059.025a नष्टात्मा कलिना स्पृष्टस् तत् तद् विगणयन् नृपः 03,059.025c जगामैव वने शून्ये भार्याम् उत्सृज्य दुःखितः 03,060.001 बृहदश्व उवाच 03,060.001a अपक्रान्ते नले राजन् दमयन्ती गतक्लमा 03,060.001c अबुध्यत वरारोहा संत्रस्ता विजने वने 03,060.002a सापश्यमाना भर्तारं दुःखशोकसमन्विता 03,060.002c प्राक्रोशद् उच्चैः संत्रस्ता महाराजेति नैषधम् 03,060.003a हा नाथ हा महाराज हा स्वामिन् किं जहासि माम् 03,060.003c हा हतास्मि विनष्टास्मि भीतास्मि विजने वने 03,060.004a ननु नाम महाराज धर्मज्ञः सत्यवाग् असि 03,060.004c कथम् उक्त्वा तथासत्यं सुप्ताम् उत्सृज्य मां गतः 03,060.005a कथम् उत्सृज्य गन्तासि वश्यां भार्याम् अनुव्रताम् 03,060.005c विशेषतो ऽनपकृते परेणापकृते सति 03,060.006a शक्ष्यसे ता गिरः सत्याः कर्तुं मयि नरेश्वर 03,060.006c यास् त्वया लोकपालानां संनिधौ कथिताः पुरा 03,060.006d*0249_01 नाकाले विहितो मृत्युर् मर्त्यानां पुरुषर्षभ 03,060.006d*0249_02 यत्र कान्ता त्वयोत्सृष्टा मुहूर्तम् अपि जीवति 03,060.007a पर्याप्तः परिहासो ऽयम् एतावान् पुरुषर्षभ 03,060.007c भीताहम् अस्मि दुर्धर्ष दर्शयात्मानम् ईश्वर 03,060.008a दृश्यसे दृश्यसे राजन्न् एष तिष्ठसि नैषध 03,060.008b*0250_01 आधार्यमाणेषु मया शोकमूलेषु दुःखितः 03,060.008c आवार्य गुल्मैर् आत्मानं किं मां न प्रतिभाषसे 03,060.009a नृशंसं बत राजेन्द्र यन् माम् एवंगताम् इह 03,060.009c विलपन्तीं समालिङ्ग्य नाश्वासयसि पार्थिव 03,060.010a न शोचाम्य् अहम् आत्मानं न चान्यद् अपि किं चन 03,060.010b*0251_01 सत्यवाग् असि मां त्यक्त्वा गतसत्यः कथं भवान् 03,060.010c कथं नु भवितास्य् एक इति त्वां नृप शोचिमि 03,060.011a कथं नु राजंस् तृषितः क्षुधितः श्रमकर्शितः 03,060.011c सायाह्ने वृक्षमूलेषु माम् अपश्यन् भविष्यसि 03,060.012a ततः सा तीव्रशोकार्ता प्रदीप्तेव च मन्युना 03,060.012c इतश् चेतश् च रुदती पर्यधावत दुःखिता 03,060.012d*0252_01 मां त्वं संभाषय विभो अनाथां निर्जने वने 03,060.012d*0252_02 इतश् चेतश् च धावन्ती शोकव्याकुलचेतसा 03,060.012d*0252_03 सहसा मुह्यते बाला मुहू रोदिति शोचती 03,060.013a मुहुर् उत्पतते बाला मुहुः पतति विह्वला 03,060.013c मुहुर् आलीयते भीता मुहुः क्रोशति रोदिति 03,060.014a सा तीव्रशोकसंतप्ता मुहुर् निःश्वस्य विह्वला 03,060.014b*0253_01 पतिव्रता सा रुदती भर्तृशोकसमाकुला 03,060.014c उवाच भैमी निष्क्रम्य रोदमाना पतिव्रता 03,060.015a यस्याभिशापाद् दुःखार्तो दुःखं विन्दति नैषधः 03,060.015c तस्य भूतस्य तद् दुःखाद् दुःखम् अभ्यधिकं भवेत् 03,060.016a अपापचेतसं पापो य एवं कृतवान् नलम् 03,060.016c तस्माद् दुःखतरं प्राप्य जीवत्व् असुखजीविकाम् 03,060.017a एवं तु विलपन्ती सा राज्ञो भार्या महात्मनः 03,060.017c अन्वेषति स्म भर्तारं वने श्वापदसेविते 03,060.018a उन्मत्तवद् भीमसुता विलपन्ती ततस् ततः 03,060.018c हा हा राजन्न् इति मुहुर् इतश् चेतश् च धावति 03,060.019a तां शुष्यमाणाम् अत्यर्थं कुररीम् इव वाशतीम् 03,060.019c करुणं बहु शोचन्तीं विलपन्तीं मुहुर् मुहुः 03,060.020a सहसाभ्यागतां भैमीम् अभ्याशपरिवर्तिनीम् 03,060.020c जग्राहाजगरो ग्राहो महाकायः क्षुधान्वितः 03,060.021a सा ग्रस्यमाना ग्राहेण शोकेन च पराजिता 03,060.021c नात्मानं शोचति तथा यथा शोचति नैषधम् 03,060.022a हा नाथ माम् इह वने ग्रस्यमानाम् अनाथवत् 03,060.022c ग्राहेणानेन विपिने किमर्थं नाभिधावसि 03,060.023a कथं भविष्यसि पुनर् माम् अनुस्मृत्य नैषध 03,060.023b*0254_01 कथं भव्ठजगामाद्य माम् उत्सृज्य वने प्रभो 03,060.023c पापान् मुक्तः पुनर् लब्ध्वा बुद्धिं चेतो धनानि च 03,060.024a श्रान्तस्य ते क्षुधार्तस्य परिग्लानस्य नैषध 03,060.024c कः श्रमं राजशार्दूल नाशयिष्यति मानद 03,060.025a ताम् अकस्मान् मृगव्याधो विचरन् गहने वने 03,060.025c आक्रन्दतीम् उपश्रुत्य जवेनाभिससार ह 03,060.026a तां स दृष्ट्वा तथा ग्रस्ताम् उरगेणायतेक्षणाम् 03,060.026c त्वरमाणो मृगव्याधः समभिक्रम्य वेगितः 03,060.026d*0255_01 समतिक्रम्य वेगेन सत्वरः स वनेचरः 03,060.027a मुखतः पातयाम् आस शस्त्रेण निशितेन ह 03,060.027c निर्विचेष्टं भुजंगं तं विशस्य मृगजीवनः 03,060.028a मोक्षयित्वा च तां व्याधः प्रक्षाल्य सलिलेन च 03,060.028c समाश्वास्य कृताहाराम् अथ पप्रच्छ भारत 03,060.029a कस्य त्वं मृगशावाक्षि कथं चाभ्यागता वनम् 03,060.029c कथं चेदं महत् कृच्छ्रं प्राप्तवत्य् असि भामिनि 03,060.030a दमयन्ती तथा तेन पृच्छ्यमाना विशां पते 03,060.030c सर्वम् एतद् यथावृत्तम् आचचक्षे ऽस्य भारत 03,060.031a ताम् अर्धवस्त्रसंवीतां पीनश्रोणिपयोधराम् 03,060.031c सुकुमारानवद्याङ्गीं पूर्णचन्द्रनिभाननाम् 03,060.031d*0256_01 प्रफुल्लपद्मनयनां तथा मधुरभाषिणीम् 03,060.032a अरालपक्ष्मनयनां तथा मधुरभाषिणीम् 03,060.032c लक्षयित्वा मृगव्याधः कामस्य वशम् एयिवान् 03,060.033a ताम् अथ श्लक्ष्णया वाचा लुब्धको मृदुपुर्वया 03,060.033c सान्त्वयाम् आस कामार्तस् तद् अबुध्यत भामिनी 03,060.034a दमयन्ती तु तं दुष्टम् उपलभ्य पतिव्रता 03,060.034c तीव्ररोषसमाविष्टा प्रजज्वालेव मन्युना 03,060.035a स तु पापमतिः क्षुद्रः प्रधर्षयितुम् आतुरः 03,060.035c दुर्धर्षां तर्कयाम् आस दीप्ताम् अग्निशिखाम् इव 03,060.036a दमयन्ती तु दुःखार्ता पतिराज्यविनाकृता 03,060.036c अतीतवाक्पथे काले शशापैनं रुषा किल 03,060.037a यथाहं नैषधाद् अन्यं मनसापि न चिन्तये 03,060.037c तथायं पततां क्षुद्रः परासुर् मृगजीवनः 03,060.038a उक्तमात्रे तु वचने तया स मृगजीवनः 03,060.038c व्यसुः पपात मेदिन्याम् अग्निदग्ध इव द्रुमः 03,061.001 बृहदश्व उवाच 03,061.001a सा निहत्य मृगव्याधं प्रतस्थे कमलेक्षणा 03,061.001c वनं प्रतिभयं शून्यं झिल्लिकागणनादितम् 03,061.002a सिंहव्याघ्रवराहर्क्षरुरुद्वीपिनिषेवितम् 03,061.002c नानापक्षिगणाकीर्णं म्लेच्छतस्करसेवितम् 03,061.003a शालवेणुधवाश्वत्थतिन्दुकेङ्गुदकिंशुकैः 03,061.003c अर्जुनारिष्टसंछन्नं चन्दनैश् च सशाल्मलैः 03,061.004a जम्ब्वाम्रलोध्रखदिरशाकवेत्रसमाकुलम् 03,061.004c काश्मर्यामलकप्लक्षकदम्बोदुम्बरावृतम् 03,061.005a बदरीबिल्वसंछन्नं न्यग्रोधैश् च समाकुलम् 03,061.005c प्रियालतालखर्जूरहरीतकबिभीतकैः 03,061.006a नानाधातुशतैर् नद्धान् विविधान् अपि चाचलान् 03,061.006c निकुञ्जान् पक्षिसंघुष्टान् दरीश् चाद्भुतदर्शनाः 03,061.006e नदीः सरांसि वापीश् च विविधांश् च मृगद्विजान् 03,061.007a सा बहून् भीमरूपांश् च पिशाचोरगराक्षसान् 03,061.007c पल्वलानि तडागानि गिरिकूटानि सर्वशः 03,061.007e सरितः सागरांश् चैव ददर्शाद्भुतदर्शनान् 03,061.008a यूथशो ददृशे चात्र विदर्भाधिपनन्दिनी 03,061.008c महिषान् वराहान् गोमायून् ऋक्षवानरपन्नगान् 03,061.009a तेजसा यशसा स्थित्या श्रिया च परया युता 03,061.009c वैदर्भी विचरत्य् एका नलम् अन्वेषती तदा 03,061.009d*0257_01 अतिभीमे वने तत्र यूथभ्रष्टा मृगी यथा 03,061.010a नाबिभ्यत् सा नृपसुता भैमी तत्राथ कस्य चित् 03,061.010c दारुणाम् अटवीं प्राप्य भर्तृव्यसनकर्शिता 03,061.011a विदर्भतनया राजन् विललाप सुदुःखिता 03,061.011c भर्तृशोकपरीताङ्गी शिलातलसमाश्रिता 03,061.012 दमयन्त्य् उवाच 03,061.012*0258_01 यथोक्तं च त्वया कान्त मत्समक्षं च मत्प्रियम् 03,061.012*0258_02 स्मर्तुम् अर्हसि कल्याण वचः पार्थिवनन्दन 03,061.012a सिंहोरस्क महाबाहो निषधानां जनाधिप 03,061.012c क्व नु राजन् गतो ऽसीह त्यक्त्वा मां निर्जने वने 03,061.013a अश्वमेधादिभिर् वीर क्रतुभिः स्वाप्तदक्षिणैः 03,061.013c कथम् इष्ट्वा नरव्याघ्र मयि मिथ्या प्रवर्तसे 03,061.014a यत् त्वयोक्तं नरव्याघ्र मत्समक्षं महाद्युते 03,061.014c कर्तुम् अर्हसि कल्याण तद् ऋतं पार्थिवर्षभ 03,061.015a यथोक्तं विहगैर् हंसैः समीपे तव भूमिप 03,061.015c मत्सकाशे च तैर् उक्तं तद् अवेक्षितुम् अर्हसि 03,061.016a चत्वार एकतो वेदाः साङ्गोपाङ्गाः सविस्तराः 03,061.016c स्वधीता मानवश्रेष्ठ सत्यम् एकं किलैकतः 03,061.016d*0259_01 अश्वमेधसहस्रं च सत्यं च तुलया धृतम् 03,061.016d*0259_02 अश्वमेधसहस्रात् तु सत्यम् एवातिरिच्यते 03,061.017a तस्माद् अर्हसि शत्रुघ्न सत्यं कर्तुं नरेश्वर 03,061.017c उक्तवान् असि यद् वीर मत्सकाशे पुरा वचः 03,061.018a हा वीर ननु नामाहम् इष्टा किल तवानघ 03,061.018c अस्याम् अटव्यां घोरायां किं मां न प्रतिभाषसे 03,061.019a भर्त्सयत्य् एष मां रौद्रो व्यात्तास्यो दारुणाकृतिः 03,061.019c अरण्यराट् क्षुधाविष्टः किं मां न त्रातुम् अर्हसि 03,061.020a न मे त्वद् अन्या सुभगे प्रिया इत्य् अब्रवीस् तदा 03,061.020c ताम् ऋतां कुरु कल्याण पुरोक्तां भारतीं नृप 03,061.021a उन्मत्तां विलपन्तीं मां भार्याम् इष्टां नराधिप 03,061.021c ईप्सिताम् ईप्सितो नाथ किं मां न प्रतिभाषसे 03,061.022a कृशां दीनां विवर्णां च मलिनां वसुधाधिप 03,061.022c वस्त्रार्धप्रावृताम् एकां विलपन्तीम् अनाथवत् 03,061.023a यूथभ्रष्टाम् इवैकां मां हरिणीं पृथुलोचन 03,061.023c न मानयसि मानार्ह रुदतीम् अरिकर्शन 03,061.024a महाराज महारण्ये माम् इहैकाकिनीं सतीम् 03,061.024c आभाषमाणां स्वां पत्नीं किं मां न प्रतिभाषसे 03,061.025a कुलशीलोपसंपन्नं चारुसर्वाङ्गशोभनम् 03,061.025b*0260_01 अनुव्रतां महाराज किं मां न प्रतिभाषसे 03,061.025c नाद्य त्वाम् अनुपश्यामि गिराव् अस्मिन् नरोत्तम 03,061.025e वने चास्मिन् महाघोरे सिंहव्याघ्रनिषेविते 03,061.026a शयानम् उपविष्टं वा स्थितं वा निषधाधिप 03,061.026c प्रस्थितं वा नरश्रेष्ठ मम शोकविवर्धन 03,061.027a कं नु पृच्छामि दुःखार्ता त्वदर्थे शोककर्शिता 03,061.027c कच्चिद् दृष्टस् त्वयारण्ये संगत्येह नलो नृपः 03,061.028a को नु मे कथयेद् अद्य वने ऽस्मिन् विष्ठितं नलम् 03,061.028c अभिरूपं महात्मानं परव्यूहविनाशनम् 03,061.029a यम् अन्वेषसि राजानं नलं पद्मनिभेक्षणम् 03,061.029c अयं स इति कस्याद्य श्रोष्यामि मधुरां गिरम् 03,061.030a अरण्यराड् अयं श्रीमांश् चतुर्दंष्ट्रो महाहनुः 03,061.030c शार्दूलो ऽभिमुखः प्रइति पृच्छाम्य् एनम् अशङ्किता 03,061.030d*0261_01 इति भ्रमन्ती ददर्श शार्दूलं च महाहनुम् 03,061.030d*0261_02 तम् उवाच रुदन्ती तु त्वम् एवात्र नराधिपः 03,061.031a भवान् मृगाणाम् अधिपस् त्वम् अस्मिन् कानने प्रभुः 03,061.031c विदर्भराजतनयां दमयन्तीति विद्धि माम् 03,061.032a निषधाधिपतेर् भार्यां नलस्यामित्रघातिनः 03,061.032c पतिम् अन्वेषतीम् एकां कृपणां शोककर्शिताम् 03,061.032e आश्वासय मृगेन्द्रेह यदि दृष्टस् त्वया नलः 03,061.032f*0262_01 सिंहस्कन्धो महाबाहुः पद्मपत्रनिभेक्षणः 03,061.033a अथ वारण्यनृपते नलं यदि न शंससि 03,061.033c माम् अदस्व मृगश्रेष्ठ विशोकां कुरु दुःखिताम् 03,061.034a श्रुत्वारण्ये विलपितं ममैष मृगराट् स्वयम् 03,061.034c यात्य् एतां मृष्टसलिलाम् आपगां सागरंगमाम् 03,061.035a इमं शिलोच्चयं पुण्यं शृङ्गैर् बहुभिर् उच्छ्रितैः 03,061.035c विराजद्भिर् दिवस्पृग्भिर् नैकवर्णैर् मनोरमैः 03,061.036a नानाधातुसमाकीर्णं विविधोपलभूषितम् 03,061.036c अस्यारण्यस्य महतः केतुभूतम् इवोच्छ्रितम् 03,061.037a सिंहशार्दूलमातङ्गवराहर्क्षमृगायुतम् 03,061.037c पतत्रिभिर् बहुविधैः समन्ताद् अनुनादितम् 03,061.038a किंशुकाशोकबकुलपुंनागैर् उपशोभितम् 03,061.038b*0263_01 कर्णिकारधवप्लक्षैः सुपुष्पैर् उपशोभितम् 03,061.038c सरिद्भिः सविहंगाभिः शिखरैश् चोपशोभितम् 03,061.038d*0264_01 पृथिव्या रुचिराकारं चूडामणिम् इव स्थितम् 03,061.038e गिरिराजम् इमं तावत् पृच्छामि नृपतिं प्रति 03,061.039a भगवन्न् अचलश्रेष्ठ दिव्यदर्शन विश्रुत 03,061.039c शरण्य बहुकल्याण नमस् ते ऽस्तु महीधर 03,061.040a प्रणमे त्वाभिगम्याहं राजपुत्रीं निबोध माम् 03,061.040c राज्ञः स्नुषां राजभार्यां दमयन्तीति विश्रुताम् 03,061.041a राजा विदर्भाधिपतिः पिता मम महारथः 03,061.041c भीमो नाम क्षितिपतिश् चातुर्वर्ण्यस्य रक्षिता 03,061.042a राजसूयाश्वमेधानां क्रतूनां दक्षिणावताम् 03,061.042c आहर्ता पार्थिवश्रेष्ठः पृथुचार्वञ्चितेक्षणः 03,061.043a ब्रह्मण्यः साधुवृत्तश् च सत्यवाग् अनसूयकः 03,061.043c शीलवान् सुसमाचारः पृथुश्रीर् धर्मविच् छुचिः 03,061.044a सम्यग् गोप्ता विदर्भाणां निर्जितारिगणः प्रभुः 03,061.044c तस्य मां विद्धि तनयां भगवंस् त्वाम् उपस्थिताम् 03,061.045a निषधेषु महाशैल श्वशुरो मे नृपोत्तमः 03,061.045c सुगृहीतनामा विख्यातो वीरसेन इति स्म ह 03,061.046a तस्य राज्ञः सुतो वीरः श्रीमान् सत्यपराक्रमः 03,061.046c क्रमप्राप्तं पितुः स्वं यो राज्यं समनुशास्ति ह 03,061.047a नलो नामारिदमनः पुण्यश्लोक इति श्रुतः 03,061.047c ब्रह्मण्यो वेदविद् वाग्मी पुण्यकृत् सोमपो ऽग्निचित् 03,061.048a यष्टा दाता च योद्धा च सम्यक् चैव प्रशासिता 03,061.048b*0265_01 पुण्यश्लोक इति ख्यातो ब्रह्मण्यो वेदवित्तमः 03,061.048c तस्य माम् अचलश्रेष्ठ विद्धि भार्याम् इहागताम् 03,061.049a त्यक्तश्रियं भर्तृहीनाम् अनाथां व्यसनान्विताम् 03,061.049c अन्वेषमाणां भर्तारं तं वै नरवरोत्तमम् 03,061.050a खम् उल्लिखद्भिर् एतैर् हि त्वया शृङ्गशतैर् नृपः 03,061.050c कच्चिद् दृष्टो ऽचलश्रेष्ठ वने ऽस्मिन् दारुणे नलः 03,061.051a गजेन्द्रविक्रमो धीमान् दीर्घबाहुर् अमर्षणः 03,061.051c विक्रान्तः सत्यवाग् धीरो भर्ता मम महायशाः 03,061.051e निषधानाम् अधिपतिः कच्चिद् दृष्टस् त्वया नलः 03,061.051f*0266_01 यदि दृष्टः क्व चित् ते स नलो राजा मम प्रियः 03,061.051f*0267_01 महीधरसमो धैर्ये महीधर महीपतिः 03,061.052a किं मां विलपतीम् एकां पर्वतश्रेष्ठ दुःखिताम् 03,061.052c गिरा नाश्वासयस्य् अद्य स्वां सुताम् इव दुःखिताम् 03,061.053a वीर विक्रान्त धर्मज्ञ सत्यसंध महीपते 03,061.053c यद्य् अस्य् अस्मिन् वने राजन् दर्शयात्मानम् आत्मना 03,061.054a कदा नु स्निग्धगम्भीरां जीमूतस्वनसंनिभाम् 03,061.054c श्रोष्यामि नैषधस्याहं वाचं ताम् अमृतोपमाम् 03,061.055a वैदर्भीत्य् एव कथितां शुभां राज्ञो महात्मनः 03,061.055c आम्नायसारिणीम् ऋद्धां मम शोकनिबर्हिणीम् 03,061.055d*0268_01 भीताम् आश्वासय च मां नृपते धर्मवत्सल 03,061.056a इति सा तं गिरिश्रेष्ठम् उक्त्वा पार्थिवनन्दिनी 03,061.056c दमयन्ती ततो भूयो जगाम दिशम् उत्तराम् 03,061.057a सा गत्वा त्रीन् अहोरात्रान् ददर्श परमाङ्गना 03,061.057c तापसारण्यम् अतुलं दिव्यकाननदर्शनम् 03,061.058a वसिष्ठभृग्वत्रिसमैस् तापसैर् उपशोभितम् 03,061.058c नियतैः संयताहारैर् दमशौचसमन्वितैः 03,061.059a अब्भक्षैर् वायुभक्षैश् च पत्राहारैस् तथैव च 03,061.059c जितेन्द्रियैर् महाभागैः स्वर्गमार्गदिदृक्षुभिः 03,061.060a वल्कलाजिनसंवीतैर् मुनिभिः संयतेन्द्रियैः 03,061.060c तापसाध्युषितं रम्यं ददर्शाश्रममण्डलम् 03,061.061a सा दृष्ट्वैवाश्रमपदं नानामृगनिषेवितम् 03,061.061c शाखामृगगणैश् चैव तापसैश् च समन्वितम् 03,061.061d*0269_01 नानामृगगणैर् जुष्टं शाखामृगगणैर् युतम् 03,061.061d*0269_02 तापसैः समुपेतं च सा दृष्ट्वैव समाश्वसत् 03,061.061d*0270_01 सा दृष्ट्वैवाश्रमपदं दमयन्ती समाश्वसत् 03,061.062a सुभ्रूः सुकेशी सुश्रोणी सुकुचा सुद्विजानना 03,061.062c वर्चस्विनी सुप्रतिष्ठा स्वञ्चितोद्यतगामिनी 03,061.063a सा विवेशाश्रमपदं वीरसेनसुतप्रिया 03,061.063c योषिद्रत्नं महाभागा दमयन्ती मनस्विनी 03,061.063d*0271_01 आश्वासिता तदा भैमी तापसैः सह संगता 03,061.064a साभिवाद्य तपोवृद्धान् विनयावनता स्थिता 03,061.064c स्वागतं त इति प्रोक्ता तैः सर्वैस् तापसैश् च सा 03,061.065a पूजां चास्या यथान्यायं कृत्वा तत्र तपोधनाः 03,061.065c आस्यताम् इत्य् अथोचुस् ते ब्रूहि किं करवामहे 03,061.065d*0272_01 पूजां चक्रे यथान्यायम् ऋषीणां सा मनस्विनी 03,061.066a तान् उवाच वरारोहा कच्चिद् भगवताम् इह 03,061.066c तपस्य् अग्निषु धर्मेषु मृगपक्षिषु चानघाः 03,061.066d*0273_01 अपि स्वाध्याययोगेषु धर्मदेहेषु वा पुनः 03,061.066e कुशलं वो महाभागाः स्वधर्मचरणेषु च 03,061.067a तैर् उक्ता कुशलं भद्रे सर्वत्रेति यशस्विनी 03,061.067c ब्रूहि सर्वानवद्याङ्गि का त्वं किं च चिकीर्षसि 03,061.068a दृष्ट्वैव ते परं रूपं द्युतिं च परमाम् इह 03,061.068c विस्मयो नः समुत्पन्नः समाश्वसिहि मा शुचः 03,061.069a अस्यारण्यस्य महती देवता वा महीभृतः 03,061.069c अस्या नु नद्याः कल्याणि वद सत्यम् अनिन्दिते 03,061.070a साब्रवीत् तान् ऋषीन् नाहम् अरण्यस्यास्य देवता 03,061.070c न चाप्य् अस्य गिरेर् विप्रा न नद्या देवताप्य् अहम् 03,061.071a मानुषीं मां विजानीत यूयं सर्वे तपोधनाः 03,061.071c विस्तरेणाभिधास्यामि तन् मे शृणुत सर्वशः 03,061.072a विदर्भेषु महीपालो भीमो नाम महाद्युतिः 03,061.072c तस्य मां तनयां सर्वे जानीत द्विजसत्तमाः 03,061.073a निषधाधिपतिर् धीमान् नलो नाम महायशाः 03,061.073c वीरः संग्रामजिद् विद्वान् मम भर्ता विशां पतिः 03,061.074a देवताभ्यर्चनपरो द्विजातिजनवत्सलः 03,061.074c गोप्ता निषधवंशस्य महाभागो महाद्युतिः 03,061.075a सत्यवाग् धर्मवित् प्राज्ञः सत्यसंधो ऽरिमर्दनः 03,061.075c ब्रह्मण्यो दैवतपरः श्रीमान् परपुरंजयः 03,061.076a नलो नाम नृपश्रेष्ठो देवराजसमद्युतिः 03,061.076c मम भर्ता विशालाक्षः पूर्णेन्दुवदनो ऽरिहा 03,061.077a आहर्ता क्रतुमुख्यानां वेदवेदाङ्गपारगः 03,061.077c सपत्नानां मृधे हन्ता रविसोमसमप्रभः 03,061.078a स कैश् चिन् निकृतिप्रज्ञैर् अकल्याणैर् नराधमैः 03,061.078c आहूय पृथिवीपालः सत्यधर्मपरायणः 03,061.078e देवने कुशलैर् जिह्मैर् जितो राज्यं वसूनि च 03,061.078f*0274_01 विवासितश् च नगराद् वनवासम् उपेयिवान् 03,061.079a तस्य माम् अवगच्छध्वं भार्यां राजर्षभस्य वै 03,061.079c दमयन्तीति विख्यातां भर्तृदर्शनलालसाम् 03,061.080a सा वनानि गिरींश् चैव सरांसि सरितस् तथा 03,061.080c पल्वलानि च रम्याणि तथारण्यानि सर्वशः 03,061.081a अन्वेषमाणा भर्तारं नलं रणविशारदम् 03,061.081c महात्मानं कृतास्त्रं च विचरामीह दुःखिता 03,061.082a कच्चिद् भगवतां पुण्यं तपोवनम् इदं नृपः 03,061.082c भवेत् प्राप्तो नलो नाम निषधानां जनाधिपः 03,061.083a यत्कृते ऽहम् इदं विप्राः प्रपन्ना भृशदारुणम् 03,061.083c वनं प्रतिभयं घोरं शार्दूलमृगसेवितम् 03,061.084a यदि कैश् चिद् अहोरात्रैर् न द्रक्ष्यामि नलं नृपम् 03,061.084c आत्मानं श्रेयसा योक्ष्ये देहस्यास्य विमोचनात् 03,061.084d*0275_01 नारीणाम् अधमा नारी या भर्तुः प्राणसंक्षये 03,061.084d*0275_02 पश्चाज् जीवति निस्तेजाः कलेव शशिनो दिवा 03,061.085a को नु मे जीवितेनार्थस् तम् ऋते पुरुषर्षभम् 03,061.085c कथं भविष्याम्य् अद्याहं भर्तृशोकाभिपीडिता 03,061.086a एवं विलपतीम् एकाम् अरण्ये भीमनन्दिनीम् 03,061.086c दमयन्तीम् अथोचुस् ते तापसाः सत्यवादिनः 03,061.087a उदर्कस् तव कल्याणि कल्याणो भविता शुभे 03,061.087c वयं पश्याम तपसा क्षिप्रं द्रक्ष्यसि नैषधम् 03,061.088a निषधानाम् अधिपतिं नलं रिपुनिघातिनम् 03,061.088c भैमि धर्मभृतां श्रेष्ठं द्रक्ष्यसे विगतज्वरम् 03,061.089a विमुक्तं सर्वपापेभ्यः सर्वरत्नसमन्वितम् 03,061.089c तद् एव नगरश्रेष्ठं प्रशासन्तम् अरिंदमम् 03,061.090a द्विषतां भयकर्तारं सुहृदां शोकनाशनम् 03,061.090c पतिं द्रक्ष्यसि कल्याणि कल्याणाभिजनं नृपम् 03,061.091a एवम् उक्त्वा नलस्येष्टां महिषीं पार्थिवात्मजाम् 03,061.091c अन्तर्हितास् तापसास् ते साग्निहोत्राश्रमास् तदा 03,061.092a सा दृष्ट्वा महद् आश्चर्यं विस्मिता अभवत् तदा 03,061.092c दमयन्त्य् अनवद्याङ्गी वीरसेननृपस्नुषा 03,061.092d*0276_01 चिन्तयाम् आस वैदर्भी किम् एतद् दृष्टवत्य् अहम् 03,061.093a किं नु स्वप्नो मया दृष्टः को ऽयं विधिर् इहाभवत् 03,061.093c क्व नु ते तापसाः सर्वे क्व तद् आश्रममण्डलम् 03,061.094a क्व सा पुण्यजला रम्या नानाद्विजनिषेविता 03,061.094c नदी ते च नगा हृद्याः फलपुष्पोपशोभिताः 03,061.094d*0277_01 इत्य् एवं नरशार्दूल विस्मिता कमलेक्षणा 03,061.095a ध्यात्वा चिरं भीमसुता दमयन्ती शुचिस्मिता 03,061.095c भर्तृशोकपरा दीना विवर्णवदनाभवत् 03,061.096a सा गत्वाथापरां भूमिं बाष्पसंदिग्धया गिरा 03,061.096c विललापाश्रुपूर्णाक्षी दृष्ट्वाशोकतरुं ततः 03,061.097a उपगम्य तरुश्रेष्ठम् अशोकं पुष्पितं तदा 03,061.097c पल्लवापीडितं हृद्यं विहंगैर् अनुनादितम् 03,061.098a अहो बतायम् अगमः श्रीमान् अस्मिन् वनान्तरे 03,061.098c आपीडैर् बहुभिर् भाति श्रीमान् द्रमिडराड् इव 03,061.098d*0278_01 तम् उवाच ततो ऽशोकं विदर्भाधिपनन्दिनी 03,061.098d*0278_02 कृताञ्जलिपुटा दीना भर्तृदर्शनलालसा 03,061.098d*0279_01 तम् उवाच महावृक्षं दमयन्ती तथागता 03,061.098d*0280_01 अशोक शोकापनुद शोकोपहतचेतसम् 03,061.098d*0280_02 त्वन्नामानं कुरु क्षिप्रं प्रियसंदर्शनाद् धि माम् 03,061.099a विशोकां कुरु मां क्षिप्रम् अशोक प्रियदर्शन 03,061.099c वीतशोकभयाबाधं कच्चित् त्वं दृष्टवान् नृपम् 03,061.100a नलं नामारिदमनं दमयन्त्याः प्रियं पतिम् 03,061.100c निषधानाम् अधिपतिं दृष्टवान् असि मे प्रियम् 03,061.101a एकवस्त्रार्धसंवीतं सुकुमारतनुत्वचम् 03,061.101c व्यसनेनार्दितं वीरम् अरण्यम् इदम् आगतम् 03,061.102a यथा विशोका गच्छेयम् अशोकनग तत् कुरु 03,061.102c सत्यनामा भवाशोक मम शोकविनाशनात् 03,061.103a एवं साशोकवृक्षं तम् आर्ता त्रिः परिगम्य ह 03,061.103c जगाम दारुणतरं देशं भैमी वराङ्गना 03,061.104a सा ददर्श नगान् नैकान् नैकाश् च सरितस् तथा 03,061.104c नैकांश् च पर्वतान् रम्यान् नैकांश् च मृगपक्षिणः 03,061.105a कन्दरांश् च नितम्बांश् च नदांश् चाद्भुतदर्शनान् 03,061.105c ददर्श सा भीमसुता पतिम् अन्वेषती तदा 03,061.106a गत्वा प्रकृष्टम् अध्वानं दमयन्ती शुचिस्मिता 03,061.106c ददर्शाथ महासार्थं हस्त्यश्वरथसंकुलम् 03,061.107a उत्तरन्तं नदीं रम्यां प्रसन्नसलिलां शुभाम् 03,061.107c सुशीततोयां विस्तीर्णां ह्रदिनीं वेतसैर् वृताम् 03,061.108a प्रोद्घुष्टां क्रौञ्चकुररैश् चक्रवाकोपकूजिताम् 03,061.108c कूर्मग्राहझषाकीर्णां पुलिनद्वीपशोभिताम् 03,061.109a सा दृष्ट्वैव महासार्थं नलपत्नी यशस्विनी 03,061.109c उपसर्प्य वरारोहा जनमध्यं विवेश ह 03,061.110a उन्मत्तरूपा शोकार्ता तथा वस्त्रार्धसंवृता 03,061.110c कृशा विवर्णा मलिना पांसुध्वस्तशिरोरुहा 03,061.111a तां दृष्ट्वा तत्र मनुजाः के चिद् भीताः प्रदुद्रुवुः 03,061.111c के चिच् चिन्तापरास् तस्थुः के चित् तत्र विचुक्रुशुः 03,061.112a प्रहसन्ति स्म तां के चिद् अभ्यसूयन्त चापरे 03,061.112c चक्रुस् तस्यां दयां के चित् पप्रच्छुश् चापि भारत 03,061.113a कासि कस्यासि कल्याणि किं वा मृगयसे वने 03,061.113c त्वां दृष्ट्वा व्यथिताः स्मेह कच्चित् त्वम् असि मानुषी 03,061.114a वद सत्यं वनस्यास्य पर्वतस्याथ वा दिशः 03,061.114c देवता त्वं हि कल्याणि त्वां वयं शरणं गताः 03,061.115a यक्षी वा राक्षसी वा त्वम् उताहो ऽसि वराङ्गना 03,061.115c सर्वथा कुरु नः स्वस्ति रक्षस्वास्मान् अनिन्दिते 03,061.116a यथायं सर्वथा सार्थः क्षेमी शीघ्रम् इतो व्रजेत् 03,061.116c तथा विधत्स्व कल्याणि त्वां वयं शरणं गताः 03,061.117a तथोक्ता तेन सार्थेन दमयन्ती नृपात्मजा 03,061.117c प्रत्युवाच ततः साध्वी भर्तृव्यसनदुःखिता 03,061.117e सार्थवाहं च सार्थं च जना ये चात्र के चन 03,061.118a यूनः स्थविरबालाश् च सार्थस्य च पुरोगमाः 03,061.118c मानुषीं मां विजानीत मनुजाधिपतेः सुताम् 03,061.118e नृपस्नुषां राजभार्यां भर्तृदर्शनलालसाम् 03,061.119a विदर्भरां मम पिता भर्ता राजा च नैषधः 03,061.119b*0281_01 क्व नु मां कितवश् छित्वा वस्त्रार्धं प्रस्थितो मम 03,061.119b*0281_02 उत्सृज्य विपिने सुप्ताम् अनुरक्तां प्रियां प्रिय 03,061.119b*0281_03 वैषम्यम् अपि संप्राप्ता गोपायन्ति कुलस्त्रियः 03,061.119b*0281_04 आत्मानम् आत्मना सत्योत्थितसर्गा न संशयः 03,061.119b*0281_05 क्व नु सा क्षुत्पिपासार्ता भ्रान्ताराते तपस्विनी 03,061.119b*0281_06 स्मरन्ती तस्य मन्दस्य क्व वासायोपतिष्ठति 03,061.119c नलो नाम महाभागस् तं मार्गाम्य् अपराजितम् 03,061.120a यदि जानीत नृपतिं क्षिप्रं शंसत मे प्रियम् 03,061.120c नलं पार्थिवशार्दूलम् अमित्रगणसूदनम् 03,061.121a ताम् उवाचानवद्याङ्गीं सार्थस्य महतः प्रभुः 03,061.121c सार्थवाहः शुचिर् नाम शृणु कल्याणि मद्वचः 03,061.122a अहं सार्थस्य नेता वै सार्थवाहः शुचिस्मिते 03,061.122c मनुष्यं नलनामानं न पश्यामि यशस्विनि 03,061.123a कुञ्जरद्वीपिमहिषशार्दूलर्क्षमृगान् अपि 03,061.123c पश्याम्य् अस्मिन् वने कष्टे अमनुष्यनिषेविते 03,061.123d*0282_01 ऋते त्वां मानुषीं मर्त्यं न पश्यामि महावने 03,061.123d*0283_01 यतो वयं न पश्यामो नलं पार्थिवम् अत्र वै 03,061.123e तथा नो यक्षराड् अद्य मणिभद्रः प्रसीदतु 03,061.124a साब्रवीद् वणिजः सर्वान् सार्थवाहं च तं ततः 03,061.124c क्व नु यास्यसि सार्थो ऽयम् एतद् आख्यातुम् अर्हथ 03,061.125 सार्थवाह उवाच 03,061.125a सार्थो ऽयं चेदिराजस्य सुबाहोः सत्यवादिनः 03,061.125c क्षिप्रं जनपदं गन्ता लाभाय मनुजात्मजे 03,062.001 बृहदश्व उवाच 03,062.001a सा तच् छ्रुत्वानवद्याङ्गी सार्थवाहवचस् तदा 03,062.001c अगच्छत् तेन वै सार्धं भर्तृदर्शनलालसा 03,062.002a अथ काले बहुतिथे वने महति दारुणे 03,062.002c तडागं सर्वतोभद्रं पद्मसौगन्धिकं महत् 03,062.003a ददृशुर् वणिजो रम्यं प्रभूतयवसेन्धनम् 03,062.003c बहुमूलफलोपेतं नानापक्षिगणैर् वृतम् 03,062.004a तं दृष्ट्वा मृष्टसलिलं मनोहरसुखावहम् 03,062.004c सुपरिश्रान्तवाहास् ते निवेशाय मनो दधुः 03,062.005a संमते सार्थवाहस्य विविशुर् वनम् उत्तमम् 03,062.005c उवास सार्थः सुमहान् वेलाम् आसाद्य पश्चिमाम् 03,062.006a अथार्धरात्रसमये निःशब्दस्तिमिते तदा 03,062.006c सुप्ते सार्थे परिश्रान्ते हस्तियूथम् उपागमत् 03,062.006e पानीयार्थं गिरिनदीं मदप्रस्रवणाविलाम् 03,062.006f*0284_01 अथापश्यत सार्थं तं सार्थजान् सुबहून् गजान् 03,062.006f*0284_02 ते तान् ग्राम्यगजान् दृष्ट्वा सर्वे वनगजास् तदा 03,062.006f*0284_03 समाद्रवन्त वेगेन जिघांसन्तो मदोत्कटाः 03,062.006f*0284_04 तेषाम् आपततां वेगः करिणां दुःसहो ऽभवत् 03,062.006f*0284_05 नगाग्राद् इव शीर्णानां शृङ्गाणां पततां क्षितौ 03,062.006f*0284_06 स्पन्दताम् अपि नागानां मार्गा नष्टा वनोद्भवैः 03,062.007a मार्गं संरुध्य संसुप्तं पद्मिन्याः सार्थम् उत्तमम् 03,062.007c सुप्तं ममर्द सहसा चेष्टमानं महीतले 03,062.008a हाहारवं प्रमुञ्चन्तः सार्थिकाः शरणार्थिनः 03,062.008c वनगुल्मांश् च धावन्तो निद्रान्धा महतो भयात् 03,062.008e के चिद् दन्तैः करैः के चित् के चित् पद्भ्यां हता नराः 03,062.009a गोखरोष्ट्राश्वबहुलं पदातिजनसंकुलम् 03,062.009c भयार्तं धावमानं तत् परस्परहतं तदा 03,062.010a घोरान् नादान् विमुञ्चन्तो निपेतुर् धरणीतले 03,062.010c वृक्षेष्व् आसज्य संभग्नाः पतिता विषमेषु च 03,062.010d*0285_01 एवं प्रकारैर् बहुभिर् दैवेनाक्रम्य हस्तिभिः 03,062.010d@011_0001 भारार्ताः सौरभेयाश् च क्षुत्तृषाभिपरिप्लुताः 03,062.010d@011_0002 अवरोपितभारास् तु लेभिरे परमां मुदम् 03,062.010d@011_0003 तथाश्वा वारणाश् चैव रासभाः करभैः सह 03,062.010d@011_0004 दृष्ट्वैव तत् सरो रम्यम् आह्लादं परमं ययुः 03,062.010d@011_0005 तथानन्तरम् एवेह वणिजः पथिकास् तथा 03,062.010d@011_0006 यथायोग्यं यथास्थानम् आवासं प्रतिपेदिरे 03,062.010d@011_0007 यथास्थितैः समाचारम् आहारं स्थानम् एव च 03,062.010d@011_0008 अवतीर्यावसन्नानां चक्रुश् चैवान्ववेक्षणम् 03,062.010d@011_0009 चक्रुः कथाश् च विविधाः क्रयविक्रयसंश्रिताः 03,062.010d@011_0010 प्रशंसन्त्य् अपरे कष्टं पदवींश् चापदावृताम् 03,062.010d@011_0011 स्मरन्तो गृहभोगांश् च ज्ञातीनां च समागमम् 03,062.010d@011_0012 पुत्रमित्रकलत्राणि सर्वे निद्रावशं ययुः 03,062.010d@011_0013 संवाहनेन भाराणां बहुवासरजेन च 03,062.010d@011_0014 खिन्नाः शयितुकामास् ते निद्रयापगता भृशम् 03,062.010d@011_0015 प्रसारिताङ्गाः खिन्नाश् च मृतकल्पा इवासते 03,062.010d@011_0016 अथार्धरात्रसमये निःशब्दस्तिमितं तदा 03,062.010d@011_0017 सुप्ते सार्थे परिश्रान्ते हस्तियूथम् उपागमत् 03,062.010d@011_0018 अथ सार्थं गिरिनिभा मदप्रस्रवणाविलाः 03,062.010d@011_0019 मार्गं संरुध्य संसुप्तं पद्मिन्यास् तीरम् उत्तरम् 03,062.010d@011_0020 अथापश्यत तं सार्थं सार्थजान् सुबहून् गजान् 03,062.010d@011_0021 तांश् च पान्थगजान् दृष्ट्वा सर्वे वनगजास् तदा 03,062.010d@011_0022 समाद्रवन्त वेगेन जिघांसन्तो मदोत्कटाः 03,062.010d@011_0023 तेषाम् आपततां वेगः करिणां दुःसहो ऽभवत् 03,062.010d@011_0024 नगाग्राद् इव शीर्णानां मृगाणां पततां क्षितौ 03,062.010d@011_0025 स्पन्दताम् अपि नागानां बालसंस्थावनोद्भवैः 03,062.010d@011_0026 करिभिः करिणः सर्वे मृत्युतां प्रापिताः क्षणात् 03,062.010d@011_0027 सार्थश् च सो ऽपि मथितः सस्त्रीबालगजान्वितः 03,062.010d@011_0028 आरावः सुमहान् आसीत् त्रैलोक्यभयकारकः 03,062.010d@011_0029 वाजिभिः प्राहतैश् चैव गजोष्ट्रै रासभैस् तथा 03,062.010d@011_0030 अन्योन्यं नाभ्यरक्षन्त मथ्यमाना वनद्विपैः 03,062.010d@011_0031 सुप्तं ममर्दुः सहसा चेष्टमानं महीतले 03,062.010d@011_0032 हाहाकारं प्रमुञ्चन्तः सार्थकाः शरणार्थिनः 03,062.010d@011_0033 न च गुल्मांश् च धावन्तो निद्रान्धा बहवो ऽभवन् 03,062.010d@011_0034 के चिद् दन्तैः करैः के चित् के चित् पद्भ्यां हता गजैः 03,062.010d@011_0035 निहतोष्ट्राश् च बहुलाः पदातिजनसंकुलाः 03,062.010d@011_0036 भयाद् आधावमानाश् च परस्परहतास् तदा 03,062.010d@011_0037 घोरान् नादान् विमुञ्चन्तो निपेतुर् धरणीतले 03,062.010d@011_0038 वृक्षेष्व् आसज्य संहृष्टाः पतिता विषमेषु च 03,062.010d@011_0039 तथा तं निहतं सर्वं समृद्धं सार्थमण्डलम् 03,062.010d@011_0040 हतो भ्राता हतः पुत्रः सहायो निहतो मम 03,062.010d@011_0041 एषो ऽग्निर् उत्थितः कष्टस् त्रायध्वं धावताधुना 03,062.010d@011_0042 रत्नराशिर् विशीर्णो ऽयं गृह्णीध्वं किं प्रधावतः 03,062.010d@011_0043 संत्रस्तवदना भैमी तस्थौ शशिनिभानना 03,062.010d@011_0044 सार्थे विध्वंसितैर् भग्नैर् अगरुभिः सचन्दनैः 03,062.010d@011_0045 विक्षिप्तैर् भाति भूः सर्वा द्यौर् इवर्क्षैश् च शारदैः 03,062.010d@011_0046 पतितैः पात्यमानैश् च धावद्भिश् च ततस् ततः 03,062.010d@011_0047 विमुक्तनादसंत्रस्तं हाहाकारविनादितम् 03,062.010d@011_0048 भीषणीयं वनं तद् वै तत्राभूद् वै समन्ततः 03,062.010d@011_0049 अभूत् प्रलयसंकाशं महारण्यम् इवापरम् 03,062.010d@011_0050 ये तु तत्र विनिर्मुक्ताः सार्थाः के चिद् अभिद्रुताः 03,062.010d@011_0051 ते ऽब्रुवन् सहिताः सर्वे कस्येदं कर्मणः फलम् 03,062.010d@011_0052 नूनं न पूजितो ऽस्माभिर् मणिभद्रो महायशाः 03,062.010d@011_0053 तथा यक्षाधिपः श्रीमान् न वै वैश्रवणो विभुः 03,062.010d@011_0054 न पूजा विघ्नकर्तॄणाम् अथ वा सार्थिकैः कृता 03,062.010d@011_0055 शकुनानां फलं वाथ विपरीतम् इदं ध्रुवम् 03,062.010d@011_0056 ग्रहास् तु विपरीता वा किम् अन्यद् इदम् आगतम् 03,062.010d@011_0057 अपरे त्व् अब्रुवन् दीना ज्ञातिद्रव्यविनाकृताः 03,062.010d@011_0058 यासाव् अद्य महासार्थे नारीवोन्मत्तदर्शना 03,062.010d@011_0059 प्रविष्टा विकृताकारा कृत्वा रूपम् अमानुषम् 03,062.010d@011_0060 तयेयं विहिता पूर्वं माया परमदारुणा 03,062.010d@011_0061 राक्षसी वा पिशाची वा यक्षी वातिभयंकरी 03,062.010d@011_0062 तस्याः सर्वम् इदं पापं नात्र कार्या विचारणा 03,062.010d@011_0063 यदि पश्याम तां पापां सार्थघ्नीं नैकदुःखदाम् 03,062.010d@011_0064 लोष्टकैः पांशुभिश् चैव तृणैः काष्ठैश् च मुष्टिभिः 03,062.010d@011_0065 अवश्यम् एव हन्तव्या सा सार्थस्य तु कृच्छ्रदा 03,062.010d@011_0066 दमयन्ती तु तच् छ्रुत्वा वाक्यं तेषां सुदारुणम् 03,062.010d@011_0067 ह्रीता भीता च संविग्ना प्राद्रवद् येन काननम् 03,062.010d@011_0068 आशङ्कमाना तत्पापान् आत्मानं पर्यदेवयत् 03,062.010d@011_0069 अहो ममोपरि विधेः संरम्भो दारुणो महान् 03,062.010d@011_0070 नानुबध्नामि कुशलं कस्येदं कर्मणः फलम् 03,062.010d@011_0071 नूनं जन्मान्तरकृतं पापं मापतितं महत् 03,062.010d@011_0072 अपश्चिमाम् इमां कष्टाम् आपदं प्राप्तवत्य् अहम् 03,062.010d@011_0073 राज्यापहरणं भर्तुः स्वजनाच् च पराभवः 03,062.010d@011_0074 भर्त्रा सह वियोगश् च तनयाभ्यां च विच्युतिः 03,062.010d@011_0075 विवस्त्रता वने वासो बहुव्यालनिषेविते 03,062.010d@011_0076 यो ह्य् अकस्मान् मया प्राप्तो निर्जने गहने वने 03,062.010d@011_0077 सो ऽपि सार्थः पराभूतो विधिना केन चिद् भृशम् 03,062.010d@011_0078 आशङ्कमाना सा पापं महीयो व्यसनं तथा 03,062.010d@011_0079 साहम् एवंविधा नूनं ध्रुवं नास्त्य् अत्र संशयः 03,062.010d@011_0080 मन्दायास् तु ममाभाग्यैः सार्थो नूनं निपातितः 03,062.010d@011_0081 कुत्रात्मानं पातयेयं यामि कं शरणं वने 03,062.010d@011_0082 मरणात् तु भवेच् छान्तिर् ध्रियत्या दुःखजीवितम् 03,062.010d@011_0083 हा नाथ हा महाराज हा स्वामिञ् जीवितेश्वर 03,062.010d@011_0084 किं मां विलपतीम् एवं नाभिजानासि मानद 03,062.010d@011_0085 एवमादीन् बहून् अन्यान् प्रलापान् बाष्पविक्लवा 03,062.010d@011_0086 कुर्वती पर्यधावत् सा गहनं विपिनान्तरम् 03,062.010e तथा तन् निहतं सर्वं समृद्धं सार्थमण्डलम् 03,062.010f@012_0001 आरावः सुमहांश् चासीत् त्रैलोक्यभयकारकः 03,062.010f@012_0002 एषो ऽग्निर् उत्थितः कष्टस् त्रायध्वं धावताधुना 03,062.010f@012_0003 रत्नराशिर् विशीर्णो ऽयं गृह्णीध्वं किं प्रधावत 03,062.010f@012_0004 सामान्यम् एतद् द्रविणं न मिथ्या वचनं मम 03,062.010f@012_0005 एवम् एवाभिभाषन्तो विद्रवन्ति भयात् तदा 03,062.010f@012_0006 पुनर् एवाभिधास्यामि चिन्तयध्वं सकातराः 03,062.010f@012_0007 तस्मिंस् तथा वर्तमाने दारुणे जनसंक्षये 03,062.010f@012_0008 दमयन्ती च बुबुधे भयसंत्रस्तमानसा 03,062.010f@012_0009 अपश्यद् वैशसं तत्र सर्वलोकभयंकरम् 03,062.010f@012_0010 अदृष्टपूर्वं तद् दृष्ट्वा बाला पद्मनिभेक्षणा 03,062.010f@012_0011 संसक्तवदनाश्वासा उत्तस्थौ भयविह्वला 03,062.010f@012_0012 ये तु तत्र विनिर्मुक्ताः सार्थात् के चिद् अविक्षताः 03,062.010f@012_0013 ते ऽब्रुवन् सहिताः सर्वे कस्येदं कर्मणः फलम् 03,062.010f@012_0014 नूनं न पूजितो ऽस्माभिर् मणिभद्रो महायशाः 03,062.010f@012_0015 तथा यक्षाधिपः श्रीमान् न वै वैश्रवणः प्रभुः 03,062.010f@012_0016 न पूजा विघ्नकर्तॄणाम् अथ वा प्रथमं कृता 03,062.010f@012_0017 शकुनानां फलं वाथ विपरीतम् इदं ध्रुवम् 03,062.010f@012_0018 ग्रहा न विपरीतास् तु किम् अन्यद् इदम् आगतम् 03,062.010f@012_0019 अपरे त्व् अब्रुवन् दीना ज्ञातिद्रव्यविनाकृताः 03,062.010f@012_0020 यासाव् अद्य महासार्थे नारी ह्य् उन्मत्तदर्शना 03,062.010f@012_0021 प्रविष्टा विकृताकारा कृत्वा रूपम् अमानुषम् 03,062.010f@012_0022 तयेयं विहिता पूर्वं माया परमदारुणा 03,062.010f@012_0023 राक्षसी वा ध्रुवं यक्षी पिशाची वा भयंकरी 03,062.010f@012_0024 तस्याः सर्वम् इदं पापं नात्र कार्या विचारणा 03,062.010f@012_0025 यदि पश्याम तां पापां सार्थघ्नीं नैकदुःखदाम् 03,062.010f@012_0026 लोष्टभिः पांसुभिश् चैव तृणैः काष्ठैश् च मुष्टिभिः 03,062.010f@012_0027 अवश्यम् एव हन्यामः सार्थस्य किल कृत्यकाम् 03,062.010f@012_0028 दमयन्ती तु तच् छ्रुत्वा वाक्यं तेषां सुदारुणम् 03,062.010f@012_0029 ह्रीता भीता च संविग्ना प्राद्रवद् यत्र काननम् 03,062.010f@012_0030 आशङ्कमाना तत्पापम् आत्मानं पर्यदेवयत् 03,062.010f@012_0031 अहो ममोपरि विधेः संरम्भो दारुणो महान् 03,062.010f@012_0032 नानुबध्नाति कुशलं कस्येदं कर्मणः फलम् 03,062.010f@012_0033 न स्मराम्य् अशुभं किं चित् कृतं कस्य चिद् अण्व् अपि 03,062.010f@012_0034 कर्मणा मनसा वाचा कस्येदं कर्मणः फलम् 03,062.010f@012_0035 नूनं जन्मान्तरकृतं पापं मापतितं महत् 03,062.010f@012_0036 अपश्चिमाम् इमां कष्टाम् आपदं प्राप्तवत्य् अहम् 03,062.010f@012_0037 भर्तृराज्यापहरणं स्वजनाच् च पराजयः 03,062.010f@012_0038 भर्त्रा सह वियोगश् च तनयाभ्यां च विच्युतिः 03,062.010f@012_0039 निर्नाथता वने वासो बहुव्यालनिषेविते 03,062.011a अथापरेद्युः संप्राप्ते हतशिष्टा जनास् तदा 03,062.011c वनगुल्माद् विनिष्क्रम्य शोचन्तो वैशसं कृतम् 03,062.011e भ्रातरं पितरं पुत्रं सखायं च जनाधिप 03,062.011f*0286_01 हन्यमाने तथा सार्थे दमयन्ती शुचिस्मिता 03,062.011f*0286_02 ब्राह्मणैः सहिता तत्र वने तु न विनाशिता 03,062.012a अशोचत् तत्र वैदर्भी किं नु मे दुष्कृतं कृतम् 03,062.012c यो ऽपि मे निर्जने ऽरण्ये संप्राप्तो ऽयं जनार्णवः 03,062.012e हतो ऽयं हस्तियूथेन मन्दभाग्यान् ममैव तु 03,062.013a प्राप्तव्यं सुचिरं दुःखं मया नूनम् असंशयम् 03,062.013c नाप्राप्तकालो म्रियते श्रुतं वृद्धानुशासनम् 03,062.014a यन् नाहम् अद्य मृदिता हस्तियूथेन दुःखिता 03,062.014c न ह्य् अदैवकृतं किं चिन् नराणाम् इह विद्यते 03,062.015a न च मे बालभावे ऽपि किं चिद् व्यपकृतं कृतम् 03,062.015c कर्मणा मनसा वाचा यद् इदं दुःखम् आगतम् 03,062.016a मन्ये स्वयंवरकृते लोकपालाः समागताः 03,062.016c प्रत्याख्याता मया तत्र नलस्यार्थाय देवताः 03,062.016e नूनं तेषां प्रभावेन वियोगं प्राप्तवत्य् अहम् 03,062.017010_0000 बृहदश्व उवाच 03,062.017a एवमादीनि दुःखानि सा विलप्य वराङ्गना 03,062.017b*0287_01 प्रलापानि तदा तानि दमयन्ती पतिव्रता 03,062.017c हतशिष्टैः सह तदा ब्राह्मणैर् वेदपारगैः 03,062.017e अगच्छद् राजशार्दूल दुःखशोकपरायणा 03,062.017f@010_0001 सा तच् छ्रुत्वानवद्याङ्गी सार्थवाहवचस् तदा 03,062.017f@010_0002 अगच्छद् राजशार्दूल विद्युल्लेखेव शारदी 03,062.017f@010_0003 सार्थे महति दुःखार्ता भर्तृदर्शनलालसा 03,062.017f@010_0004 रजसा समवच्छन्ना सार्थजेन शुचिस्मिता 03,062.017f@010_0005 अनभिज्ञायमानैव गच्छन्ती सुमहद् वनम् 03,062.017f@010_0006 आससाद सरो रम्यं भास्करस्यास्तसंगमे 03,062.017f@010_0007 शीततोयं सुविपुलं निर्मलं नैकयोजनम् 03,062.017f@010_0008 कह्लारैः समवच्छन्नं पद्मोत्पलविराजितम् 03,062.017f@010_0009 हंसकारण्डवाकीर्णं चक्रवाकोपशोभितम् 03,062.017f@010_0010 तीरजैस् तरुभिर् हृद्यैः फलपुष्पोपशोभितैः 03,062.017f@010_0011 व्यराजत यथा राजा सुभृत्यैः परिवारितः 03,062.017f@010_0012 तदाश्रित्य स सार्थस् तु निवासायोपजग्मिवान् 03,062.017f@010_0013 भारार्ताः सौरभेयास् तु क्षुत्तृषापरिवारिताः 03,062.017f@010_0014 अवरोपितभारास् तु लेभिरे परमं सुखम् 03,062.017f@010_0015 तथाश्वा वारणाश् चैव रासभाः करभैः सह 03,062.017f@010_0016 दृष्ट्वैव तत् सरो रम्यम् आश्वासं परमं ययुः 03,062.017f@010_0017 अथानन्तरम् एवेह वणिजः पथिकास् तथा 03,062.017f@010_0018 यथायोगं यथास्थानं स्वावासं प्रतिपेदिरे 03,062.017f@010_0019 यथास्थितिसमाचारम् आहारस्थानम् एव च 03,062.017f@010_0020 अवतीर्यावसन्नानां चक्रुश् चैव प्रवेक्षणम् 03,062.017f@010_0021 चक्रुः कथाश् च विविधाः क्रयविक्रयसंश्रिताः 03,062.017f@010_0022 प्रशंसन्त्य् अपरे कष्टाम् अटवीं श्वापदावृतम् 03,062.017f@010_0023 स्मरन्तो गृहभोगांश् च ज्ञातीनां च समागमम् 03,062.017f@010_0024 पुत्रमित्रकलत्राणि सर्वे निद्रावशं ययुः 03,062.017f@010_0025 संवाहनेन भाराणां बहुवासरजेन ते 03,062.017f@010_0026 खिन्नाः पतितगात्रास् तु निद्रयापहृता भृशम् 03,062.017f@010_0027 प्रसारिताङ्गाः खिन्नाश् च मृतकल्पा इवासते 03,062.017f@010_0028 अथार्धरात्रसमये गजयूथं महत् तदा 03,062.017f@010_0029 आजगाम सरो त्रय पिपासुस् तत् सरोजलम् 03,062.017f@010_0030 अथापश्यत तं सार्थं सार्थजान् सुबहून् गजान् 03,062.017f@010_0031 ते तान् ग्राम्यगजान् दृष्ट्वा सर्वे वनगजास् तदा 03,062.017f@010_0032 समाद्रवन्त वेगेन जिघांसन्तो मदोत्कटाः 03,062.017f@010_0033 तेषाम् आपततां वेगः करीणां दुःसहो ऽभवत् 03,062.017f@010_0034 नगाग्राद् इव शीर्णानां शृङ्गाणां पततां क्षितौ 03,062.017f@010_0035 स्पन्दताम् अपि नागानां नालं संस्था वनोद्भवैः 03,062.017f@010_0036 करिभिः करिणः सर्वे नीता मृत्युवशं क्षणात् 03,062.017f@010_0037 स च सार्थो विमथितः सस्त्रीबालगजान्वितः 03,062.017f@010_0038 आरावः सुमहान् आसीत् त्रैलोक्यभयकारकः 03,062.017f@010_0039 वाजिभिः प्रद्रुतैश् चैव महोष्ट्रै रासभैस् तथा 03,062.017f@010_0040 अन्योन्यं नाभिरक्षन्तं मथ्यमाना वनद्विपैः 03,062.017f@010_0041 हतो भ्राता हतः पुत्रो हतः स्वामी हतो मम 03,062.017f@010_0042 एषो ऽग्निर् उत्थितः कष्टं त्रायध्वं धावताधुना 03,062.017f@010_0043 रत्नराशिर् विशीर्णो ऽयं गृह्णीध्वं किं प्रधावत 03,062.017f@010_0044 सामान्यम् एतद् द्रविणं न मिथ्या वचनं मम 03,062.017f@010_0045 एवम् एवाभिभाषन्तो विद्रवन्ति भयात् ततः 03,062.017f@010_0046 पुनर् एवाभिधावन्ति वित्तप्रध्वंसकास् तथा 03,062.017f@010_0047 तस्मिंस् तथा वर्तमाने दारुणे जनसंक्षये 03,062.017f@010_0048 दमयन्ती च बुबुधे भयसंत्रस्तमानसा 03,062.017f@010_0049 अपश्यद् वैशसं तच् च सर्वलोकभयंकरम् 03,062.017f@010_0050 अदृष्टपूर्वं तद् दृष्ट्वा बाला पद्मनिभेक्षणा 03,062.017f@010_0051 संत्रस्तमनसा तस्मिंस् तस्थौ शशिनिभानना 03,062.017f@010_0052 सर्वैर् विध्वंसितैर् भग्नैस् तरुभिश् चन्दनादिभिः 03,062.017f@010_0053 विक्षिप्तैर् भाति भूः सर्वा द्यौर् रुक्षैर् इव शारदी 03,062.017f@010_0054 पतद्भिः पात्यमानैश् च पतितैश् च ततस् ततः 03,062.017f@010_0055 भीषणीयं वनं तद् धि बभौ तत्र समन्ततः 03,062.017f@010_0056 विमुक्तनादसंत्रस्तं हाहाकारविनादितम् 03,062.017f@010_0057 बभौ तत् सत्त्वसंबाधं महारणम् इवापरम् 03,062.017f@010_0058 ये तु तत्र विनिर्मुक्ताः सार्थाः के चिद् अविक्षताः 03,062.017f@010_0059 ते ऽब्रुवन् सहिताः सर्वे कस्येदं कर्मणः फलम् 03,062.017f@010_0060 नूनं न पूजितो ऽस्माभिर् मणिभद्रो महायशाः 03,062.017f@010_0061 तथा यक्षाधिपः श्रीमान् न च वैश्रवणः प्रभुः 03,062.017f@010_0062 न पूजा विघ्नकर्तॄणाम् अथ वा सार्थिकैः कृता 03,062.017f@010_0063 शकुनानां फलं चाथ विपरीतम् इदं ध्रुवम् 03,062.017f@010_0064 ग्रहा वा विपरीतास् तु किम् अन्यद् इदम् आगतम् 03,062.017f@010_0065 अपरे त्व् अब्रुवन् दीना ज्ञातिद्रव्यविनाकृताः 03,062.017f@010_0066 यासाव् अद्य महासार्थे नारी ह्य् उन्मत्तदर्शना 03,062.017f@010_0067 प्रविष्टा विकृताकारा कृत्वा रूपम् अमानुषम् 03,062.017f@010_0068 तयेयं विहिता पूर्वं माया परमदारुणा 03,062.017f@010_0069 राक्षसी वा ध्रुवं यक्षी पिशाची वा भयंकरी 03,062.017f@010_0070 तस्याः सर्वम् इदं पापं नात्र कार्या विचारणा 03,062.017f@010_0071 यदि पश्याम तां पापां सार्थघ्नीं नैकदुष्कृताम् 03,062.017f@010_0072 लोष्टभिः पांशुभिश् चैव तृणैः काष्ठैश् च मुष्टिभिः 03,062.017f@010_0073 अवश्यम् एव हंस्यामः सा तु सार्थस्य कृत्यका 03,062.017f@010_0074 दमयन्ती तु तच् छ्रुत्वा वाक्यं तेषां सुदारुणम् 03,062.017f@010_0075 भीता त्रस्ता च संविग्ना प्राद्रवद् येन काननम् 03,062.017f@010_0076 आशङ्कमाना तत् पापम् आत्मानं पर्यदेवयत् 03,062.017f@010_0077 अहो ममोपरि विधेः संरम्भो दारुणो महान् 03,062.017f@010_0078 नानुबध्नाति कुशलं कस्येदं कर्मणः फलम् 03,062.017f@010_0079 न स्मराम्य् अशुभं किं चित् कृतं कस्य चिद् अण्व् अपि 03,062.017f@010_0080 कर्मणा मनसा वाचा कस्येदं कर्मणः फलम् 03,062.017f@010_0081 नूनं जन्मान्तरकृतं पापम् आपतितं महत् 03,062.017f@010_0082 अपश्चिमाम् इमां कष्टाम् आपदं प्राप्तवत्य् अहम् 03,062.017f@010_0083 भर्तृराज्यापहरणं स्वजनाच् च पराभवः 03,062.017f@010_0084 भर्त्रा सह वियोगं च तनयाभ्यां च विच्युतिः 03,062.017f@010_0085 निर्वस्त्रता वने वासो बहुव्यालनिषेविते 03,062.017f@010_0086 यो ऽप्य् अकस्मान् मया प्राप्तो निर्जने गहने वने 03,062.017f@010_0087 सो ऽपि सार्थः पराभूतो दैवेन विधिना ध्रुवम् 03,062.017f@010_0088 आशङ्कते च मां पापां मदीयं व्यसनं तथा 03,062.017f@010_0089 साहम् एवंविधा नूनं ध्रुवं नास्त्य् अत्र संशयः 03,062.017f@010_0090 मन्दाया हि ममाभाग्यैः सार्थो नूनं निपातितः 03,062.017f@010_0091 कुत्रात्मानं पातयेयं यामि कं शरणं वने 03,062.017f@010_0092 मरणेन भवेच् छान्तिर् ध्रियन्त्या दुःखजीवितम् 03,062.017f@010_0093 हा नाथ हा महाराज हा स्वामिञ् जीवितेश्वर 03,062.017f@010_0094 किं मां विलपतीम् एवं नाभिजल्पसि मानद 03,062.017f@010_0095 एवमादि बहून् अन्यान् प्रलापान् बाष्पविक्लवा 03,062.017f@010_0096 कुर्वती पर्यधावच् च विजनं गहनं वनम् 03,062.018*0288_00 बृहदश्व उवाच 03,062.018*0288_01 एवं सा दुःखसंतप्ता भर्तृव्यसनकर्शिता 03,062.018a गच्छन्ती सा चिरात् कालात् पुरम् आसादयन् महत् 03,062.018c सायाह्ने चेदिराजस्य सुबाहोः सत्यवादिनः 03,062.018d*0289_01 सा तु तच् चारुसर्वाङ्गी सुबाहोस् तुङ्गगोपुरम् 03,062.018e वस्त्रार्धकर्तसंवीता प्रविवेश पुरोत्तमम् 03,062.019a तां विवर्णां कृशां दीनां मुक्तकेशीम् अमार्जनाम् 03,062.019c उन्मत्ताम् इव गच्छन्तीं ददृशुः पुरवासिनः 03,062.020a प्रविशन्तीं तु तां दृष्ट्वा चेदिराजपुरीं तदा 03,062.020c अनुजग्मुस् ततो बाला ग्रामिपुत्राः कुतूहलात् 03,062.021a सा तैः परिवृतागच्छत् समीपं राजवेश्मनः 03,062.021c तां प्रासादगतापश्यद् राजमाता जनैर् वृताम् 03,062.021d*0290_01 धात्रीम् उवाच गच्छैनाम् आनयेह ममान्तिकम् 03,062.021d*0290_02 जनेन क्लिश्यते बाला दुःखिता शरणार्थिनी 03,062.021d*0290_03 यादृग्रूपां च पश्यामि विद्योतयति मे गृहम् 03,062.021d*0290_04 उन्मत्तवेषप्रच्छन्ना श्रीर् इवायतलोचना 03,062.022a सा जनं वारयित्वा तं प्रासादतलम् उत्तमम् 03,062.022c आरोप्य विस्मिता राजन् दमयन्तीम् अपृच्छत 03,062.023a एवम् अप्य् असुखाविष्टा बिभर्षि परमं वपुः 03,062.023c भासि विद्युद् इवाभ्रेषु शंस मे कासि कस्य वा 03,062.024a न हि ते मानुषं रूपं भूषणैर् अपि वर्जितम् 03,062.024c असहाया नरेभ्यश् च नोद्विजस्य् अमरप्रभे 03,062.025a तच् छ्रुत्वा वचनं तस्या भैमी वचनम् अब्रवीत् 03,062.025c मानुषीं मां विजानीहि भर्तारं समनुव्रताम् 03,062.026a सैरन्ध्रीं जातिसंपन्नां भुजिष्यां कामवासिनीम् 03,062.026c फलमूलाशनाम् एकां यत्रसायंप्रतिश्रयाम् 03,062.027a असंख्येयगुणो भर्ता मां च नित्यम् अनुव्रतः 03,062.027c भर्तारम् अपि तं वीरं छायेवानपगा सदा 03,062.028a तस्य दैवात् प्रसङ्गो ऽभूद् अतिमात्रं स्म देवने 03,062.028c द्यूते स निर्जितश् चैव वनम् एको ऽभ्युपेयिवान् 03,062.029a तम् एकवसनं वीरम् उन्मत्तम् इव विह्वलम् 03,062.029c आश्वासयन्ती भर्तारम् अहम् अन्वगमं वनम् 03,062.029d*0291_01 स केन चिद् अमेयात्मा कारणेन वराङ्गने 03,062.029d*0291_02 दुःखितः सर्वम् उत्सृज्य प्रविवेश महावनम् 03,062.029d*0291_03 ततस् तं दुःखितं दृष्ट्वा प्रविशन्तं च काननम् 03,062.030a स कदा चिद् वने वीरः कस्मिंश् चित् कारणान्तरे 03,062.030c क्षुत्परीतः सुविमनास् तद् अप्य् एकं व्यसर्जयत् 03,062.031a तम् एकवसनं नग्नम् उन्मत्तं गतचेतसम् 03,062.031c अनुव्रजन्ती बहुला न स्वपामि निशाः सदा 03,062.032a ततो बहुतिथे काले सुप्ताम् उत्सृज्य मां क्व चित् 03,062.032c वाससो ऽर्धं परिच्छिद्य त्यक्तवान् माम् अनागसम् 03,062.033a तं मार्गमाणा भर्तारं दह्यमाना दिनक्षपाः 03,062.033b*0292_01 साहं कमलगर्भाभम् अपश्यन्ती हृदि प्रियम् 03,062.033c न विन्दाम्य् अमरप्रख्यं प्रियं प्राणधनेश्वरम् 03,062.033d*0293_01 इत्य् उक्त्वा सानवद्याङ्गी राजमातरम् अप्य् उत 03,062.033d*0293_02 स्थिताश्रुपरिपूर्णाक्षी वेपमाना सुदुःखिता 03,062.034a ताम् अश्रुपरिपूर्णाक्षीं विलपन्तीं तथा बहु 03,062.034c राजमाताब्रवीद् आर्तां भैमीम् आर्ततरा स्वयम् 03,062.035a वसस्व मयि कल्याणि प्रीतिर् मे त्वयि वर्तते 03,062.035c मृगयिष्यन्ति ते भद्रे भर्तारं पुरुषा मम 03,062.036a अथ वा स्वयम् आगच्छेत् परिधावन्न् इतस् ततः 03,062.036c इहैव वसती भद्रे भर्तारम् उपलप्स्यसे 03,062.037a राजमातुर् वचः श्रुत्वा दमयन्ती वचो ऽब्रवीत् 03,062.037c समयेनोत्सहे वस्तुं त्वयि वीरप्रजायिनि 03,062.038a उच्छिष्टं नैव भुञ्जीयां न कुर्यां पादधावनम् 03,062.038c न चाहं पुरुषान् अन्यान् संभाषेयं कथं चन 03,062.039a प्रार्थयेद् यदि मां कश् चिद् दण्ड्यस् ते स पुमान् भवेत् 03,062.039b*0294_01 वध्यश् च ते ऽसकृन् मन्द इति मे व्रतम् आहितम् 03,062.039c भर्तुर् अन्वेषणार्थं तु पश्येयं ब्राह्मणान् अहम् 03,062.040a यद्य् एवम् इह कर्तव्यं वसाम्य् अहम् असंशयम् 03,062.040c अतो ऽन्यथा न मे वासो वर्तते हृदये क्व चित् 03,062.041a तां प्रहृष्टेन मनसा राजमातेदम् अब्रवीत् 03,062.041c सर्वम् एतत् करिष्यामि दिष्ट्या ते व्रतम् ईदृशम् 03,062.042a एवम् उक्त्वा ततो भैमीं राजमाता विशां पते 03,062.042c उवाचेदं दुहितरं सुनन्दां नाम भारत 03,062.043a सैरन्ध्रीम् अभिजानीष्व सुनन्दे देवरूपिणीम् 03,062.043b*0295_01 वयसा तुल्यतां प्राप्ता सखी तव भवत्व् इयम् 03,062.043c एतया सह मोदस्व निरुद्विग्नमनाः स्वयम् 03,062.043d*0296_01 ततः परमसंहृष्टा सुनन्दा गृहम् आगमत् 03,062.043d*0296_02 दमयन्तीम् उपादाय सखीभिः परिवारिता 03,062.043d*0296_03 सा तत्र पूज्यमाना वै दमयन्ती व्यनन्दत 03,062.043d*0296_04 सर्वकामैः सुविहितैर् निरुद्वेगावसत् तदा 03,062.043d*0297_01 ततः सुनन्दा राजेन्द्र संप्रहृष्टमनाकृती 03,062.043d*0297_02 सैरन्ध्रीसहितागच्छत् स्वम् एवावसथं तदा 03,062.043d*0297_03 ततः सुनन्दया सार्धं दमयन्त्य् अवसत् सुखम् 03,062.043d*0297_04 सर्वकामैः समुदिता पतिदर्शनलालसा 03,062.043d*0298_01 सह सा न्यवसद् राजन् राजपुत्र्या सुनन्दया 03,062.043d*0298_02 चिन्तयन्ती नलं वीरम् अनिशं वामलोचना 03,063.000*0299_01 नलस्य चरितं राजञ् छृणु मे वदतो ऽद्भुतम् 03,063.001 बृहदश्व उवाच 03,063.001a उत्सृज्य दमयन्तीं तु नलो राजा विशां पते 03,063.001c ददर्श दावं दह्यन्तं महान्तं गहने वने 03,063.002a तत्र शुश्राव मध्ये ऽग्नौ शब्दं भूतस्य कस्य चित् 03,063.002c अभिधाव नलेत्य् उच्चैः पुण्यश्लोकेति चासकृत् 03,063.003a मा भैर् इति नलश् चोक्त्वा मध्यम् अग्नेः प्रविश्य तम् 03,063.003c ददर्श नागराजानं शयानं कुण्डलीकृतम् 03,063.004a स नागः प्राञ्जलिर् भूत्वा वेपमानो नलं तदा 03,063.004c उवाच विद्धि मां राजन् नागं कर्कोटकं नृप 03,063.005a मया प्रलब्धो ब्रह्मर्षिर् अनागाः सुमहातपाः 03,063.005c तेन मन्युपरीतेन शप्तो ऽस्मि मनुजाधिप 03,063.005d*0300_01 तिष्ठ त्वं स्थावर इव यावद् एव नलः क्व चित् 03,063.005d*0300_02 इतो नेता हि तत्र त्वं शापान् मोक्ष्यसि मत्कृतात् 03,063.006a तस्य शापान् न शक्नोमि पदाद् विचलितुं पदम् 03,063.006c उपदेक्ष्यामि ते श्रेयस् त्रातुम् अर्हति मां भवान् 03,063.007a सखा च ते भविष्यामि मत्समो नास्ति पन्नगः 03,063.007c लघुश् च ते भविष्यामि शीघ्रम् आदाय गच्छ माम् 03,063.008a एवम् उक्त्वा स नागेन्द्रो बभूवाङ्गुष्ठमात्रकः 03,063.008c तं गृहीत्वा नलः प्रायाद् उद्देशं दाववर्जितम् 03,063.009a आकाशदेशम् आसाद्य विमुक्तं कृष्णवर्त्मना 03,063.009c उत्स्रष्टुकामं तं नागः पुनः कर्कोटको ऽब्रवीत् 03,063.010a पदानि गणयन् गच्छ स्वानि नैषध कानि चित् 03,063.010c तत्र ते ऽहं महाराज श्रेयो धास्यामि यत् परम् 03,063.011a ततः संख्यातुम् आरब्धम् अदशद् दशमे पदे 03,063.011c तस्य दष्टस्य तद् रूपं क्षिप्रम् अन्तरधीयत 03,063.012a स दृष्ट्वा विस्मितस् तस्थाव् आत्मानं विकृतं नलः 03,063.012c स्वरूपधारिणं नागं ददर्श च महीपतिः 03,063.013a ततः कर्कोटको नागः सान्त्वयन् नलम् अब्रवीत् 03,063.013c मया ते ऽन्तर्हितं रूपं न त्वा विद्युर् जना इति 03,063.013d*0301_01 कर्कोटकस्य नागस्य दमयन्त्या नलस्य च 03,063.013d*0301_02 ऋतुपर्णस्य राजर्षेः कीर्तनं कलिनाशनम् 03,063.014a यत्कृते चासि विकृतो दुःखेन महता नल 03,063.014c विषेण स मदीयेन त्वयि दुःखं निवत्स्यति 03,063.015a विषेण संवृतैर् गात्रैर् यावत् त्वां न विमोक्ष्यति 03,063.015c तावत् त्वयि महाराज दुःखं वै स निवत्स्यति 03,063.016a अनागा येन निकृतस् त्वम् अनर्हो जनाधिप 03,063.016c क्रोधाद् असूययित्वा तं रक्षा मे भवतः कृता 03,063.017a न ते भयं नरव्याघ्र दंष्ट्रिभ्यः शत्रुतो ऽपि वा 03,063.017c ब्रह्मविद्भ्यश् च भविता मत्प्रसादान् नराधिप 03,063.018a राजन् विषनिमित्ता च न ते पीडा भविष्यति 03,063.018c संग्रामेषु च राजेन्द्र शश्वज् जयम् अवाप्स्यसि 03,063.019a गच्छ राजन्न् इतः सूतो बाहुको ऽहम् इति ब्रुवन् 03,063.019c समीपम् ऋतुपर्णस्य स हि वेदाक्षनैपुणम् 03,063.019e अयोध्यां नगरीं रम्याम् अद्यैव निषधेश्वर 03,063.020a स ते ऽक्षहृदयं दाता राजाश्वहृदयेन वै 03,063.020c इक्ष्वाकुकुलजः श्रीमान् मित्रं चैव भविष्यति 03,063.021a भविष्यसि यदाक्षज्ञः श्रेयसा योक्ष्यसे तदा 03,063.021c समेष्यसि च दारैस् त्वं मा स्म शोके मनः कृथाः 03,063.021e राज्येन तनयाभ्यां च सत्यम् एतद् ब्रवीमि ते 03,063.022a स्वरूपं च यदा द्रष्टुम् इच्छेथास् त्वं नराधिप 03,063.022c संस्मर्तव्यस् तदा ते ऽहं वासश् चेदं निवासयेः 03,063.023a अनेन वाससाच्छन्नः स्वरूपं प्रतिपत्स्यसे 03,063.023c इत्य् उक्त्वा प्रददाव् अस्मै दिव्यं वासोयुगं तदा 03,063.024a एवं नलं समादिश्य वासो दत्त्वा च कौरव 03,063.024c नागराजस् ततो राजंस् तत्रैवान्तरधीयत 03,064.001 बृहदश्व उवाच 03,064.001a तस्मिन्न् अन्तर्हिते नागे प्रययौ नैषधो नलः 03,064.001c ऋतुपर्णस्य नगरं प्राविशद् दशमे ऽहनि 03,064.002a स राजानम् उपातिष्ठद् बाहुको ऽहम् इति ब्रुवन् 03,064.002c अश्वानां वाहने युक्तः पृथिव्यां नास्ति मत्समः 03,064.003a अर्थकृच्छ्रेषु चैवाहं प्रष्टव्यो नैपुणेषु च 03,064.003c अन्नसंस्कारम् अपि च जानाम्य् अन्यैर् विशेषतः 03,064.004a यानि शिल्पानि लोके ऽस्मिन् यच् चाप्य् अन्यत् सुदुष्करम् 03,064.004c सर्वं यतिष्ये तत् कर्तुम् ऋतुपर्ण भरस्व माम् 03,064.004d*0302_01 इत्य् उक्तः स नलेनाथ ऋतुपर्णो नराधिपः 03,064.004d*0302_02 उवाच सुप्रीतमनास् तं प्रेक्ष्य च महीपते 03,064.005 ऋतुपर्ण उवाच 03,064.005a वस बाहुक भद्रं ते सर्वम् एतत् करिष्यसि 03,064.005c शीघ्रयाने सदा बुद्धिर् धीयते मे विशेषतः 03,064.006a स त्वम् आतिष्ठ योगं तं येन शीघ्रा हया मम 03,064.006c भवेयुर् अश्वाध्यक्षो ऽसि वेतनं ते शतं शताः 03,064.007a त्वाम् उपस्थास्यतश् चेमौ नित्यं वार्ष्णेयजीवलौ 03,064.007c एताभ्यां रंस्यसे सार्धं वस वै मयि बाहुक 03,064.008 बृहदश्व उवाच 03,064.008a एवम् उक्तो नलस् तेन न्यवसत् तत्र पूजितः 03,064.008c ऋतुपर्णस्य नगरे सहवार्ष्णेयजीवलः 03,064.009a स तत्र निवसन् राजा वैदर्भीम् अनुचिन्तयन् 03,064.009c सायं सायं सदा चेमं श्लोकम् एकं जगाद ह 03,064.010a क्व नु सा क्षुत्पिपासार्ता श्रान्ता शेते तपस्विनी 03,064.010c स्मरन्ती तस्य मन्दस्य कं वा साद्योपतिष्ठति 03,064.011a एवं ब्रुवन्तं राजानं निशायां जीवलो ऽब्रवीत् 03,064.011c काम् एनां शोचसे नित्यं श्रोतुम् इच्छामि बाहुक 03,064.011d*0303_01 आयुष्मन् कस्य वा नारी याम् एवम् अनुशोचसि 03,064.012a तम् उवाच नलो राजा मन्दप्रज्ञस्य कस्य चित् 03,064.012c आसीद् बहुमता नारी तस्या दृढतरं च सः 03,064.013a स वै केन चिद् अर्थेन तया मन्दो व्ययुज्यत 03,064.013c विप्रयुक्तश् च मन्दात्मा भ्रमत्य् असुखपीडितः 03,064.014a दह्यमानः स शोकेन दिवारात्रम् अतन्द्रितः 03,064.014c निशाकाले स्मरंस् तस्याः श्लोकम् एकं स्म गायति 03,064.015a स वै भ्रमन् महीं सर्वां क्व चिद् आसाद्य किं चन 03,064.015c वसत्य् अनर्हस् तद्दुःखं भूय एवानुसंस्मरन् 03,064.016a सा तु तं पुरुषं नारी कृच्छ्रे ऽप्य् अनुगता वने 03,064.016c त्यक्ता तेनाल्पपुण्येन दुष्करं यदि जीवति 03,064.017a एका बालानभिज्ञा च मार्गाणाम् अतथोचिता 03,064.017c क्षुत्पिपासापरीता च दुष्करं यदि जीवति 03,064.018a श्वापदाचरिते नित्यं वने महति दारुणे 03,064.018c त्यक्ता तेनाल्पपुण्येन मन्दप्रज्ञेन मारिष 03,064.019a इत्य् एवं नैषधो राजा दमयन्तीम् अनुस्मरन् 03,064.019c अज्ञातवासम् अवसद् राज्ञस् तस्य निवेशने 03,065.001 बृहदश्व उवाच 03,065.001a हृतराज्ये नले भीमः सभार्ये प्रेष्यतां गते 03,065.001c द्विजान् प्रस्थापयाम् आस नलदर्शनकाङ्क्षया 03,065.002a संदिदेश च तान् भीमो वसु दत्त्वा च पुष्कलम् 03,065.002c मृगयध्वं नलं चैव दमयन्तीं च मे सुताम् 03,065.003a अस्मिन् कर्मणि निष्पन्ने विज्ञाते निषधाधिपे 03,065.003c गवां सहस्रं दास्यामि यो वस् ताव् आनयिष्यति 03,065.003e अग्रहारं च दास्यामि ग्रामं नगरसंमितम् 03,065.003f*0304_01 हिरण्यं च सुवर्णं च दासीदासं तथैव च 03,065.004a न चेच् छक्याव् इहानेतुं दमयन्ती नलो ऽपि वा 03,065.004c ज्ञातमात्रे ऽपि दास्यामि गवां दशशतं धनम् 03,065.005a इत्य् उक्तास् ते ययुर् हृष्टा ब्राह्मणाः सर्वतोदिशम् 03,065.005c पुरराष्ट्राणि चिन्वन्तो नैषधं सह भार्यया 03,065.005d*0305_01 नैव क्वापि प्रपश्यन्ति नलं वा भीमपुत्रिकाम् 03,065.006a ततश् चेदिपुरीं रम्यां सुदेवो नाम वै द्विजः 03,065.006c विचिन्वानो ऽथ वैदर्भीम् अपश्यद् राजवेश्मनि 03,065.006d*0306_01 कृशां विवर्णां मलिनां भर्तृशोकपरायणाम् 03,065.006e पुण्याहवाचने राज्ञः सुनन्दासहितां स्थिताम् 03,065.007a मन्दप्रख्यायमानेन रूपेणाप्रतिमेन ताम् 03,065.007c पिनद्धां धूमजालेन प्रभाम् इव विभावसोः 03,065.008a तां समीक्ष्य विशालाक्षीम् अधिकं मलिनां कृशाम् 03,065.008c तर्कयाम् आस भैमीति कारणैर् उपपादयन् 03,065.009 सुदेव उवाच 03,065.009a यथेयं मे पुरा दृष्टा तथारूपेयम् अङ्गना 03,065.009c कृतार्थो ऽस्म्य् अद्य दृष्ट्वेमां लोककान्ताम् इव श्रियम् 03,065.010a पूर्णचन्द्राननां श्यामां चारुवृत्तपयोधराम् 03,065.010c कुर्वन्तीं प्रभया देवीं सर्वा वितिमिरा दिशः 03,065.011a चारुपद्मपलाशाक्षीं मन्मथस्य रतीम् इव 03,065.011c इष्टां सर्वस्य जगतः पूर्णचन्द्रप्रभाम् इव 03,065.012a विदर्भसरसस् तस्माद् दैवदोषाद् इवोद्धृताम् 03,065.012c मलपङ्कानुलिप्ताङ्गीं मृणालीम् इव तां भृशम् 03,065.013a पौर्णमासीम् इव निशां राहुग्रस्तनिशाकराम् 03,065.013c पतिशोकाकुलां दीनां शुष्कस्रोतां नदीम् इव 03,065.014a विध्वस्तपर्णकमलां वित्रासितविहंगमाम् 03,065.014c हस्तिहस्तपरिक्लिष्टां व्याकुलाम् इव पद्मिनीम् 03,065.015a सुकुमारीं सुजाताङ्गीं रत्नगर्भगृहोचिताम् 03,065.015c दह्यमानाम् इवोष्णेन मृणालीम् अचिरोद्धृताम् 03,065.016a रूपौदार्यगुणोपेतां मण्डनार्हाम् अमण्डिताम् 03,065.016c चन्द्रलेखाम् इव नवां व्योम्नि नीलाभ्रसंवृताम् 03,065.017a कामभोगैः प्रियैर् हीनां हीनां बन्धुजनेन च 03,065.017c देहं धारयतीं दीनां भर्तृदर्शनकाङ्क्षया 03,065.018a भर्ता नाम परं नार्या भूषणं भूषणैर् विना 03,065.018c एषा विरहिता तेन शोभनापि न शोभते 03,065.019a दुष्करं कुरुते ऽत्यर्थं हीनो यद् अनया नलः 03,065.019c धारयत्य् आत्मनो देहं न शोकेनावसीदति 03,065.020a इमाम् असितकेशान्तां शतपत्रायतेक्षणाम् 03,065.020c सुखार्हां दुःखितां दृष्ट्वा ममापि व्यथते मनः 03,065.021a कदा नु खलु दुःखस्य पारं यास्यति वै शुभा 03,065.021c भर्तुः समागमात् साध्वी रोहिणी शशिनो यथा 03,065.022a अस्या नूनं पुनर् लाभान् नैषधः प्रीतिम् एष्यति 03,065.022c राजा राज्यपरिभ्रष्टः पुनर् लब्ध्वेव मेदिनीम् 03,065.023a तुल्यशीलवयोयुक्तां तुल्याभिजनसंयुताम् 03,065.023c नैषधो ऽर्हति वैदर्भीं तं चेयम् असितेक्षणा 03,065.024a युक्तं तस्याप्रमेयस्य वीर्यसत्त्ववतो मया 03,065.024c समाश्वासयितुं भार्यां पतिदर्शनलालसाम् 03,065.025a अयम् आश्वासयाम्य् एनां पूर्णचन्द्रनिभाननाम् 03,065.025c अदृष्टपूर्वां दुःखस्य दुःखार्तां ध्यानतत्पराम् 03,065.026 बृहदश्व उवाच 03,065.026a एवं विमृश्य विविधैः कारणैर् लक्षणैश् च ताम् 03,065.026c उपगम्य ततो भैमीं सुदेवो ब्राह्मणो ऽब्रवीत् 03,065.027a अहं सुदेवो वैदर्भि भ्रातुस् ते दयितः सखा 03,065.027c भीमस्य वचनाद् राज्ञस् त्वाम् अन्वेष्टुम् इहागतः 03,065.028a कुशली ते पिता राज्ञि जनित्री भ्रातरश् च ते 03,065.028c आयुष्मन्तौ कुशलिनौ तत्रस्थौ दारकौ च ते 03,065.028d*0307_01 किं तु राजा दृढं भीमो जनित्री भ्रातरश् च ते 03,065.028e त्वत्कृते बन्धुवर्गाश् च गतसत्त्वा इवासते 03,065.028f*0308_01 अन्वेष्टारो ब्राह्मणाश् च भ्रमन्ति शतशो महीम् 03,065.029a अभिज्ञाय सुदेवं तु दमयन्ती युधिष्ठिर 03,065.029c पर्यपृच्छत् ततः सर्वान् क्रमेण सुहृदः स्वकान् 03,065.030a रुरोद च भृशं राजन् वैदर्भी शोककर्शिता 03,065.030c दृष्ट्वा सुदेवं सहसा भ्रातुर् इष्टं द्विजोत्तमम् 03,065.031a ततो रुदन्तीं तां दृष्ट्वा सुनन्दा शोककर्शिताम् 03,065.031c सुदेवेन सहैकान्ते कथयन्तीं च भारत 03,065.032a जनित्र्यै प्रेषयाम् आस सैरन्ध्री रुदते भृशम् 03,065.032c ब्राह्मणेन समागम्य तां वेद यदि मन्यसे 03,065.033a अथ चेदिपतेर् माता राज्ञश् चान्तःपुरात् तदा 03,065.033c जगाम यत्र सा बाला ब्राह्मणेन सहाभवत् 03,065.034a ततः सुदेवम् आनाय्य राजमाता विशां पते 03,065.034c पप्रच्छ भार्या कस्येयं सुता वा कस्य भामिनी 03,065.035a कथं च नष्टा ज्ञातिभ्यो भर्तुर् वा वामलोचना 03,065.035c त्वया च विदिता विप्र कथम् एवंगता सती 03,065.036a एतद् इच्छाम्य् अहं त्वत्तो ज्ञातुं सर्वम् अशेषतः 03,065.036c तत्त्वेन हि ममाचक्ष्व पृच्छन्त्या देवरूपिणीम् 03,065.037a एवम् उक्तस् तया राजन् सुदेवो द्विजसत्तमः 03,065.037c सुखोपविष्ट आचष्ट दमयन्त्या यथातथम् 03,066.001 सुदेव उवाच 03,066.001a विदर्भराजो धर्मात्मा भीमो भीमपराक्रमः 03,066.001c सुतेयं तस्य कल्याणी दमयन्तीति विश्रुता 03,066.002a राजा तु नैषधो नाम वीरसेनसुतो नलः 03,066.002c भार्येयं तस्य कल्याणी पुण्यश्लोकस्य धीमतः 03,066.003a स वै द्यूते जितो भ्रात्रा हृतराज्यो महीपतिः 03,066.003c दमयन्त्या गतः सार्धं न प्रज्ञायत कर्हि चित् 03,066.004a ते वयं दमयन्त्यर्थे चरामः पृथिवीम् इमाम् 03,066.004c सेयम् आसादिता बाला तव पुत्रनिवेशने 03,066.005a अस्या रूपेण सदृशी मानुषी नेह विद्यते 03,066.005c अस्याश् चैव भ्रुवोर् मध्ये सहजः पिप्लुर् उत्तमः 03,066.005d*0309_01 स दृष्टो बहुशो नाद्य लक्षितो ऽन्तर्हितो मया 03,066.005e श्यामायाः पद्मसंकाशो लक्षितो ऽन्तर्हितो मया 03,066.006a मलेन संवृतो ह्य् अस्यास् तन्वभ्रेणेव चन्द्रमाः 03,066.006c चिह्नभूतो विभूत्यर्थम् अयं धात्रा विनिर्मितः 03,066.007a प्रतिपत्कलुषेवेन्दोर् लेखा नाति विराजते 03,066.007c न चास्या नश्यते रूपं वपुर् मलसमाचितम् 03,066.007e असंस्कृतम् अपि व्यक्तं भाति काञ्चनसंनिभम् 03,066.008a अनेन वपुषा बाला पिप्लुनानेन चैव ह 03,066.008c लक्षितेयं मया देवी पिहितो ऽग्निर् इवोष्मणा 03,066.009 बृहदश्व उवाच 03,066.009a तच् छ्रुत्वा वचनं तस्य सुदेवस्य विशां पते 03,066.009c सुनन्दा शोधयाम् आस पिप्लुप्रच्छादनं मलम् 03,066.010a स मलेनापकृष्टेन पिप्लुस् तस्या व्यरोचत 03,066.010c दमयन्त्यास् तदा व्यभ्रे नभसीव निशाकरः 03,066.011a पिप्लुं दृष्ट्वा सुनन्दा च राजमाता च भारत 03,066.011c रुदन्त्यौ तां परिष्वज्य मुहूर्तम् इव तस्थतुः 03,066.011e उत्सृज्य बाष्पं शनकै राजमातेदम् अब्रवीत् 03,066.012a भगिन्या दुहिता मे ऽसि पिप्लुनानेन सूचिता 03,066.012c अहं च तव माता च राजन्यस्य महात्मनः 03,066.012e सुते दशार्णाधिपतेः सुदाम्नश् चारुदर्शने 03,066.013a भीमस्य राज्ञः सा दत्ता वीरबाहोर् अहं पुनः 03,066.013c त्वं तु जाता मया दृष्टा दशार्णेषु पितुर् गृहे 03,066.014a यथैव ते पितुर् गेहं तथेदम् अपि भामिनि 03,066.014c यथैव हि ममैश्वर्यं दमयन्ति तथा तव 03,066.015a तां प्रहृष्टेन मनसा दमयन्ती विशां पते 03,066.015c अभिवाद्य मातुर् भगिनीम् इदं वचनम् अब्रवीत् 03,066.016a अज्ञायमानापि सती सुखम् अस्म्य् उषितेह वै 03,066.016c सर्वकामैः सुविहिता रक्ष्यमाणा सदा त्वया 03,066.017a सुखात् सुखतरो वासो भविष्यति न संशयः 03,066.017c चिरविप्रोषितां मातर् माम् अनुज्ञातुम् अर्हसि 03,066.018a दारकौ च हि मे नीतौ वसतस् तत्र बालकौ 03,066.018c पित्रा विहीनौ शोकार्तौ मया चैव कथं नु तौ 03,066.019a यदि चापि प्रियं किं चिन् मयि कर्तुम् इहेच्छसि 03,066.019c विदर्भान् यातुम् इच्छामि शीघ्रं मे यानम् आदिश 03,066.020a बाढम् इत्य् एव ताम् उक्त्वा हृष्टा मातृष्वसा नृप 03,066.020c गुप्तां बलेन महता पुत्रस्यानुमते ततः 03,066.020d*0310_01 प्राहिणोद् दमयन्तीं तां तदा विप्रपुरस्कृताम् 03,066.021a प्रस्थापयद् राजमाता श्रीमता नरवाहिना 03,066.021c यानेन भरतश्रेष्ठ स्वन्नपानपरिच्छदाम् 03,066.022a ततः सा नचिराद् एव विदर्भान् अगमच् छुभा 03,066.022c तां तु बन्धुजनः सर्वः प्रहृष्टः प्रत्यपूजयत् 03,066.023a सर्वान् कुशलिनो दृष्ट्वा बान्धवान् दारकौ च तौ 03,066.023c मातरं पितरं चैव सर्वं चैव सखीजनम् 03,066.024a देवताः पूजयाम् आस ब्राह्मणांश् च यशस्विनी 03,066.024c विधिना परेण कल्याणी दमयन्ती विशां पते 03,066.025a अतर्पयत् सुदेवं च गोसहस्रेण पार्थिवः 03,066.025c प्रीतो दृष्ट्वैव तनयां ग्रामेण द्रविणेन च 03,066.026a सा व्युष्टा रजनीं तत्र पितुर् वेश्मनि भामिनी 03,066.026c विश्रान्ता मातरं राजन्न् इदं वचनम् अब्रवीत् 03,067.001 दमयन्त्य् उवाच 03,067.001a मां चेद् इच्छसि जीवन्तीं मातः सत्यं ब्रवीमि ते 03,067.001c नरवीरस्य वै तस्य नलस्यानयने यत 03,067.002 बृहदश्व उवाच 03,067.002a दमयन्त्या तथोक्ता तु सा देवी भृशदुःखिता 03,067.002c बाष्पेण पिहिता राजन् नोत्तरं किं चिद् अब्रवीत् 03,067.003a तदवस्थां तु तां दृष्ट्वा सर्वम् अन्तःपुरं तदा 03,067.003c हाहाभूतम् अतीवासीद् भृशं च प्ररुरोद ह 03,067.004a ततो भीमं महाराज भार्या वचनम् अब्रवीत् 03,067.004c दमयन्ती तव सुता भर्तारम् अनुशोचति 03,067.005a अपकृष्य च लज्जां मां स्वयम् उक्तवती नृप 03,067.005c प्रयतन्तु तव प्रेष्याः पुण्यश्लोकस्य दर्शने 03,067.006a तया प्रचोदितो राजा ब्राह्मणान् वशवर्तिनः 03,067.006c प्रास्थापयद् दिशः सर्वा यतध्वं नलदर्शने 03,067.007a ततो विदर्भाधिपतेर् नियोगाद् ब्राह्मणर्षभाः 03,067.007c दमयन्तीम् अथो दृष्ट्वा प्रस्थिताः स्मेत्य् अथाब्रुवन् 03,067.008a अथ तान् अब्रवीद् भैमी सर्वराष्ट्रेष्व् इदं वचः 03,067.008c ब्रुवध्वं जनसंसत्सु तत्र तत्र पुनः पुनः 03,067.009a क्व नु त्वं कितव छित्त्वा वस्त्रार्धं प्रस्थितो मम 03,067.009c उत्सृज्य विपिने सुप्ताम् अनुरक्तां प्रियां प्रिय 03,067.010a सा वै यथा समादिष्टा तत्रास्ते त्वत्प्रतीक्षिणी 03,067.010c दह्यमाना भृशं बाला वस्त्रार्धेनाभिसंवृता 03,067.011a तस्या रुदन्त्याः सततं तेन शोकेन पार्थिव 03,067.011c प्रसादं कुरु वै वीर प्रतिवाक्यं ददस्व च 03,067.012a एतद् अन्यच् च वक्तव्यं कृपां कुर्याद् यथा मयि 03,067.012c वायुना धूयमानो हि वनं दहति पावकः 03,067.012d*0311_01 तथा दहति शोकाग्निर् हृदयं मम नित्यशः 03,067.013a भर्तव्या रक्षणीया च पत्नी हि पतिना सदा 03,067.013c तन् नष्टम् उभयं कस्माद् धर्मज्ञस्य सतस् तव 03,067.014a ख्यातः प्राज्ञः कुलीनश् च सानुक्रोशश् च त्वं सदा 03,067.014c संवृत्तो निरनुक्रोशः शङ्के मद्भाग्यसंक्षयात् 03,067.015a स कुरुष्व महेष्वास दयां मयि नरर्षभ 03,067.015c आनृशंस्यं परो धर्मस् त्वत्त एव हि मे श्रुतम् 03,067.016a एवं ब्रुवाणान् यदि वः प्रतिब्रूयाद् धि कश् चन 03,067.016c स नरः सर्वथा ज्ञेयः कश् चासौ क्व च वर्तते 03,067.017a यच् च वो वचनं श्रुत्वा ब्रूयात् प्रतिवचो नरः 03,067.017c तद् आदाय वचः क्षिप्रं ममावेद्यं द्विजोत्तमाः 03,067.018a यथा च वो न जानीयाच् चरतो भीमशासनात् 03,067.018c पुनरागमनं चैव तथा कार्यम् अतन्द्रितैः 03,067.019a यदि वासौ समृद्धः स्याद् यदि वाप्य् अधनो भवेत् 03,067.019c यदि वाप्य् अर्थकामः स्याज् ज्ञेयम् अस्य चिकीर्षितम् 03,067.020a एवम् उक्तास् त्व् अगच्छंस् ते ब्राह्मणाः सर्वतोदिशम् 03,067.020c नलं मृगयितुं राजंस् तथा व्यसनिनं तदा 03,067.021a ते पुराणि सराष्ट्राणि ग्रामान् घोषांस् तथाश्रमान् 03,067.021c अन्वेषन्तो नलं राजन् नाधिजग्मुर् द्विजातयः 03,067.022a तच् च वाक्यं तथा सर्वे तत्र तत्र विशां पते 03,067.022c श्रावयां चक्रिरे विप्रा दमयन्त्या यथेरितम् 03,068.001 बृहदश्व उवाच 03,068.001a अथ दीर्घस्य कालस्य पर्णादो नाम वै द्विजः 03,068.001c प्रत्येत्य नगरं भैमीम् इदं वचनम् अब्रवीत् 03,068.002a नैषधं मृगयानेन दमयन्ति दिवानिशम् 03,068.002c अयोध्यां नगरीं गत्वा भाङ्गस्वरिर् उपस्थितः 03,068.003a श्रावितश् च मया वाक्यं त्वदीयं स महाजने 03,068.003c ऋतुपर्णो महाभागो यथोक्तं वरवर्णिनि 03,068.004a तच् छ्रुत्वा नाब्रवीत् किं चिद् ऋतुपर्णो नराधिपः 03,068.004c न च पारिषदः कश् चिद् भाष्यमाणो मयासकृत् 03,068.005a अनुज्ञातं तु मां राज्ञा विजने कश् चिद् अब्रवीत् 03,068.005c ऋतुपर्णस्य पुरुषो बाहुको नाम नामतः 03,068.006a सूतस् तस्य नरेन्द्रस्य विरूपो ह्रस्वबाहुकः 03,068.006c शीघ्रयाने सुकुशलो मृष्टकर्ता च भोजने 03,068.007a स विनिःश्वस्य बहुशो रुदित्वा च मुहुर् मुहुः 03,068.007c कुशलं चैव मां पृष्ट्वा पश्चाद् इदम् अभाषत 03,068.008a वैषम्यम् अपि संप्राप्ता गोपायन्ति कुलस्त्रियः 03,068.008c आत्मानम् आत्मना सत्यो जितस्वर्गा न संशयः 03,068.008e रहिता भर्तृभिश् चैव न क्रुध्यन्ति कदा चन 03,068.008f*0312_01 प्राणांश् चारित्रकवचान् धारयन्ति वरस्त्रियः 03,068.009a विषमस्थेन मूढेन परिभ्रष्टसुखेन च 03,068.009c यत् सा तेन परित्यक्ता तत्र न क्रोद्धुम् अर्हति 03,068.010a प्राणयात्रां परिप्रेप्सोः शकुनैर् हृतवाससः 03,068.010c आधिभिर् दह्यमानस्य श्यामा न क्रोद्धुम् अर्हति 03,068.011a सत्कृतासत्कृता वापि पतिं दृष्ट्वा तथागतम् 03,068.011c भ्रष्टराज्यं श्रिया हीनं श्यामा न क्रोद्धुम् अर्हति 03,068.012a तस्य तद् वचनं श्रुत्वा त्वरितो ऽहम् इहागतः 03,068.012c श्रुत्वा प्रमाणं भवती राज्ञश् चैव निवेदय 03,068.013a एतच् छ्रुत्वाश्रुपूर्णाक्षी पर्णादस्य विशां पते 03,068.013c दमयन्ती रहो ऽभ्येत्य मातरं प्रत्यभाषत 03,068.013d*0313_01 अयम् अर्थो मृषा न स्याद् ब्राह्मणस्य कथं चन 03,068.014a अयम् अर्थो न संवेद्यो भीमे मातः कथं चन 03,068.014c त्वत्संनिधौ समादेक्ष्ये सुदेवं द्विजसत्तमम् 03,068.015a यथा न नृपतिर् भीमः प्रतिपद्येत मे मतम् 03,068.015c तथा त्वया प्रयत्तव्यं मम चेत् प्रियम् इच्छसि 03,068.016a यथा चाहं समानीता सुदेवेनाशु बान्धवान् 03,068.016c तेनैव मङ्गलेनाशु सुदेवो यातु माचिरम् 03,068.016e समानेतुं नलं मातर् अयोध्यां नगरीम् इतः 03,068.016f*0314_01 ऋतुपर्णस्य भवने निवसन्तम् अरिंदमम् 03,068.017a विश्रान्तं च ततः पश्चात् पर्णादं द्विजसत्तमम् 03,068.017c अर्चयाम् आस वैदर्भी धनेनातीव भामिनी 03,068.017d*0315_01 उवाच चैनं महता संपूज्य द्रविणेन वै 03,068.018a नले चेहागते विप्र भूयो दास्यामि ते वसु 03,068.018c त्वया हि मे बहु कृतं यथा नान्यः करिष्यति 03,068.018e यद् भर्त्राहं समेष्यामि शीघ्रम् एव द्विजोत्तम 03,068.019a एवम् उक्तो ऽर्चयित्वा ताम् आशीर्वादैः सुमङ्गलैः 03,068.019c गृहान् उपययौ चापि कृतार्थः स महामनाः 03,068.020a ततश् चानाय्य तं विप्रं दमयन्ती युधिष्ठिर 03,068.020c अब्रवीत् संनिधौ मातुर् दुःखशोकसमन्विता 03,068.021a गत्वा सुदेव नगरीम् अयोध्यावासिनं नृपम् 03,068.021c ऋतुपर्णं वचो ब्रूहि पतिम् अन्यं चिकीर्षती 03,068.021e आस्थास्यति पुनर् भैमी दमयन्ती स्वयंवरम् 03,068.022a तत्र गच्छन्ति राजानो राजपुत्राश् च सर्वशः 03,068.022c यथा च गणितः कालः श्वोभूते स भविष्यति 03,068.023a यदि संभावनीयं ते गच्छ शीघ्रम् अरिंदम 03,068.023c सूर्योदये द्वितीयं सा भर्तारं वरयिष्यति 03,068.023e न हि स ज्ञायते वीरो नलो जीवन् मृतो ऽपि वा 03,068.024a एवं तया यथोक्तं वै गत्वा राजानम् अब्रवीत् 03,068.024c ऋतुपर्णं महाराज सुदेवो ब्राह्मणस् तदा 03,069.001 बृहदश्व उवाच 03,069.001a श्रुत्वा वचः सुदेवस्य ऋतुपर्णो नराधिपः 03,069.001b*0316_01 सारथीन् स समानीय वार्ष्णेयप्रभृतीन् नृपः 03,069.001b*0316_02 कथयाम् आस यद् वृत्तं ब्राह्मणेन श्रुतं तथा 03,069.001b*0316_03 बाहुकं च समाहूय दमयन्त्याः स्वयंवरम् 03,069.001c सान्त्वयञ् श्लक्ष्णया वाचा बाहुकं प्रत्यभाषत 03,069.002a विदर्भान् यातुम् इच्छामि दमदन्त्याः स्वयंवरम् 03,069.002c एकाह्ना हयतत्त्वज्ञ मन्यसे यदि बाहुक 03,069.003a एवम् उक्तस्य कौन्तेय तेन राज्ञा नलस्य ह 03,069.003c व्यदीर्यत मनो दुःखात् प्रदध्यौ च महामनाः 03,069.004a दमयन्ती भवेद् एतत् कुर्याद् दुःखेन मोहिता 03,069.004c अस्मदर्थे भवेद् वायम् उपायश् चिन्तितो महान् 03,069.005a नृशंसं बत वैदर्भी कर्तुकामा तपस्विनी 03,069.005c मया क्षुद्रेण निकृता पापेनाकृतबुद्धिना 03,069.006a स्त्रीस्वभावश् चलो लोके मम दोषश् च दारुणः 03,069.006c स्याद् एवम् अपि कुर्यात् सा विवशा गतसौहृदा 03,069.006e मम शोकेन संविग्ना नैराश्यात् तनुमध्यमा 03,069.007a न चैवं कर्हि चित् कुर्यात् सापत्या च विशेषतः 03,069.007c यद् अत्र तथ्यं पथ्यं च गत्वा वेत्स्यामि निश्चयम् 03,069.007e ऋतुपर्णस्य वै कामम् आत्मार्थं च करोम्य् अहम् 03,069.008a इति निश्चित्य मनसा बाहुको दीनमानसः 03,069.008c कृताञ्जलिर् उवाचेदम् ऋतुपर्णं नराधिपम् 03,069.009a प्रतिजानामि ते सत्यं गमिष्यसि नराधिप 03,069.009c एकाह्ना पुरुषव्याघ्र विदर्भनगरीं नृप 03,069.009d*0317_01 एवम् उक्तो ऽब्रवीद् राजा बाहुकं प्रहसंस् तदा 03,069.009d*0317_02 यद्य् एवं भविता श्वो वै किं ते कामं करोम्य् अहम् 03,069.010a ततः परीक्षाम् अश्वानां चक्रे राजन् स बाहुकः 03,069.010c अश्वशालाम् उपागम्य भाङ्गस्वरिनृपाज्ञया 03,069.011a स त्वर्यमाणो बहुश ऋतुपर्णेन बाहुकः 03,069.011b*0318_01 अश्व्ठजिज्ञासमानो वै विचार्य च पुनः पुनः 03,069.011c अध्यगच्छत् कृशान् अश्वान् समर्थान् अध्वनि क्षमान् 03,069.012a तेजोबलसमायुक्तान् कुलशीलसमन्वितान् 03,069.012c वर्जितांल् लक्षणैर् हीनैः पृथुप्रोथान् महाहनून् 03,069.012e शुद्धान् दशभिर् आवर्तैः सिन्धुजान् वातरंहसः 03,069.012f*0319_01 दृश्यमानान् कृशान् अङ्गैर् जवेनाप्रतिमान् पथि 03,069.013a दृष्ट्वा तान् अब्रवीद् राजा किं चित् कोपसमन्वितः 03,069.013c किम् इदं प्रार्थितं कर्तुं प्रलब्धव्या हि ते वयम् 03,069.014a कथम् अल्पबलप्राणा वक्ष्यन्तीमे हया मम 03,069.014c महान् अध्वा च तुरगैर् गन्तव्यः कथम् ईदृशैः 03,069.015 बाहुक उवाच 03,069.015a एते हया गमिष्यन्ति विदर्भान् नात्र संशयः 03,069.015c अथान्यान् मन्यसे राजन् ब्रूहि कान् योजयामि ते 03,069.015d*0320_01 एको ललाटे द्वौ मूर्ध्नि द्वौ द्वौ पार्श्वोपपार्श्वयोः 03,069.015d*0320_02 द्वौ द्वौ वक्षसि विज्ञेयौ प्रयाणे चैक एव तु 03,069.016 ऋतुपर्ण उवाच 03,069.016a त्वम् एव हयतत्त्वज्ञः कुशलश् चासि बाहुक 03,069.016c यान् मन्यसे समर्थांस् त्वं क्षिप्रं तान् एव योजय 03,069.017 बृहदश्व उवाच 03,069.017a ततः सदश्वांश् चतुरः कुलशीलसमन्वितान् 03,069.017c योजयाम् आस कुशलो जवयुक्तान् रथे नरः 03,069.018a ततो युक्तं रथं राजा समारोहत् त्वरान्वितः 03,069.018c अथ पर्यपतन् भूमौ जानुभिस् ते हयोत्तमाः 03,069.019a ततो नरवरः श्रीमान् नलो राजा विशां पते 03,069.019c सान्त्वयाम् आस तान् अश्वांस् तेजोबलसमन्वितान् 03,069.020a रश्मिभिश् च समुद्यम्य नलो यातुम् इयेष सः 03,069.020c सूतम् आरोप्य वार्ष्णेयं जवम् आस्थाय वै परम् 03,069.021a ते चोद्यमाना विधिना बाहुकेन हयोत्तमाः 03,069.021c समुत्पेतुर् इवाकाशं रथिनं मोहयन्न् इव 03,069.022a तथा तु दृष्ट्वा तान् अश्वान् वहतो वातरंहसः 03,069.022c अयोध्याधिपतिर् धीमान् विस्मयं परमं ययौ 03,069.023a रथघोषं तु तं श्रुत्वा हयसंग्रहणं च तत् 03,069.023c वार्ष्णेयश् चिन्तयाम् आस बाहुकस्य हयज्ञताम् 03,069.024a किं नु स्यान् मातलिर् अयं देवराजस्य सारथिः 03,069.024c तथा हि लक्षणं वीरे बाहुके दृश्यते महत् 03,069.025a शालिहोत्रो ऽथ किं नु स्याद् धयानां कुलतत्त्ववित् 03,069.025c मानुषं समनुप्राप्तो वपुः परमशोभनम् 03,069.026a उताहो स्विद् भवेद् राजा नलः परपुरंजयः 03,069.026c सो ऽयं नृपतिर् आयात इत्य् एवं समचिन्तयत् 03,069.027a अथ वा यां नलो वेद विद्यां ताम् एव बाहुकः 03,069.027c तुल्यं हि लक्षये ज्ञानं बाहुकस्य नलस्य च 03,069.028a अपि चेदं वयस् तुल्यम् अस्य मन्ये नलस्य च 03,069.028c नायं नलो महावीर्यस् तद्विद्यस् तु भविष्यति 03,069.029a प्रच्छन्ना हि महात्मानश् चरन्ति पृथिवीम् इमाम् 03,069.029c दैवेन विधिना युक्ताः शास्त्रोक्तैश् च विरूपणैः 03,069.030a भवेत् तु मतिभेदो मे गात्रवैरूप्यतां प्रति 03,069.030c प्रमाणात् परिहीनस् तु भवेद् इति हि मे मतिः 03,069.031a वयःप्रमाणं तत्तुल्यं रूपेण तु विपर्ययः 03,069.031c नलं सर्वगुणैर् युक्तं मन्ये बाहुकम् अन्ततः 03,069.032a एवं विचार्य बहुशो वार्ष्णेयः पर्यचिन्तयत् 03,069.032c हृदयेन महाराज पुण्यश्लोकस्य सारथिः 03,069.033a ऋतुपर्णस् तु राजेन्द्र बाहुकस्य हयज्ञताम् 03,069.033c चिन्तयन् मुमुदे राजा सहवार्ष्णेयसारथिः 03,069.034a बलं वीर्यं तथोत्साहं हयसंग्रहणं च तत् 03,069.034c परं यत्नं च संप्रेक्ष्य परां मुदम् अवाप ह 03,070.001 बृहदश्व उवाच 03,070.001a स नदीः पर्वतांश् चैव वनानि च सरांसि च 03,070.001c अचिरेणातिचक्राम खेचरः खे चरन्न् इव 03,070.002a तथा प्रयाते तु रथे तदा भाङ्गस्वरिर् नृपः 03,070.002c उत्तरीयम् अथापश्यद् भ्रष्टं परपुरंजयः 03,070.003a ततः स त्वरमाणस् तु पटे निपतिते तदा 03,070.003c ग्रहीष्यामीति तं राजा नलम् आह महामनाः 03,070.004a निगृह्णीष्व महाबुद्धे हयान् एतान् महाजवान् 03,070.004c वार्ष्णेयो यावद् एतं मे पटम् आनयताम् इति 03,070.005a नलस् तं प्रत्युवाचाथ दूरे भ्रष्टः पटस् तव 03,070.005c योजनं समतिक्रान्तो न स शक्यस् त्वया पुनः 03,070.006a एवम् उक्ते नलेनाथ तदा भाङ्गस्वरिर् नृपः 03,070.006c आससाद वने राजन् फलवन्तं बिभीतकम् 03,070.007a तं दृष्ट्वा बाहुकं राजा त्वरमाणो ऽभ्यभाषत 03,070.007c ममापि सूत पश्य त्वं संख्याने परमं बलम् 03,070.008a सर्वः सर्वं न जानाति सर्वज्ञो नास्ति कश् चन 03,070.008c नैकत्र परिनिष्ठास्ति ज्ञानस्य पुरुषे क्व चित् 03,070.009a वृक्षे ऽस्मिन् यानि पर्णानि फलान्य् अपि च बाहुक 03,070.009b*0321_01 संख्यातानि मयैतानि सर्वाण्य् अस्य वनस्पतेः 03,070.009c पतितानि च यान्य् अत्र तत्रैकम् अधिकं शतम् 03,070.009e एकपत्राधिकं पत्रं फलम् एकं च बाहुक 03,070.009f*0323_01 अयुतं चैव पत्राणाम् अनयोर् अपि शाखयोः 03,070.009f*0324_01 लक्ष्यं ह्य् अशीतिसाहस्रं पत्रेषु च फलेषु च 03,070.010a पञ्च कोट्यो ऽथ पत्राणां द्वयोर् अपि च शाखयोः 03,070.010c प्रचिनुह्य् अस्य शाखे द्वे याश् चाप्य् अन्याः प्रशाखिकाः 03,070.010d*0322_01 प्रविलुप्तस्य शाखे द्वे पश्चान्या या प्रशाखिका 03,070.010e आभ्यां फलसहस्रे द्वे पञ्चोनं शतम् एव च 03,070.011a ततो रथाद् अवप्लुत्य राजानं बाहुको ऽब्रवीत् 03,070.011c परोक्षम् इव मे राजन् कत्थसे शत्रुकर्शन 03,070.011d*0325_01 प्रत्यक्षम् एतत् कर्तास्मि शातयित्वा बिभीतकम् 03,070.012a अथ ते गणिते राजन् विद्यते न परोक्षता 03,070.012c प्रत्यक्षं ते महाराज गणयिष्ये बिभीतकम् 03,070.013a अहं हि नाभिजानामि भवेद् एवं न वेति च 03,070.013c संख्यास्यामि फलान्य् अस्य पश्यतस् ते जनाधिप 03,070.013e मुहूर्तम् इव वार्ष्णेयो रश्मीन् यच्छतु वाजिनाम् 03,070.014a तम् अब्रवीन् नृपः सूतं नायं कालो विलम्बितुम् 03,070.014c बाहुकस् त्व् अब्रवीद् एनं परं यत्नं समास्थितः 03,070.015a प्रतीक्षस्व मुहूर्तं त्वम् अथ वा त्वरते भवान् 03,070.015c एष याति शिवः पन्था याहि वार्ष्णेयसारथिः 03,070.016a अब्रवीद् ऋतुपर्णस् तं सान्त्वयन् कुरुनन्दन 03,070.016c त्वम् एव यन्ता नान्यो ऽस्ति पृथिव्याम् अपि बाहुक 03,070.017a त्वत्कृते यातुम् इच्छामि विदर्भान् हयकोविद 03,070.017c शरणं त्वां प्रपन्नो ऽस्मि न विघ्नं कर्तुम् अर्हसि 03,070.018a कामं च ते करिष्यामि यन् मां वक्ष्यसि बाहुक 03,070.018c विदर्भान् यदि यात्वाद्य सूर्यं दर्शयितासि मे 03,070.019a अथाब्रवीद् बाहुकस् तं संख्यायेमं बिभीतकम् 03,070.019c ततो विदर्भान् यास्यामि कुरुष्वेदं वचो मम 03,070.020a अकाम इव तं राजा गणयस्वेत्य् उवाच ह 03,070.020b*0326_01 एकदेशं च शाखायाः समादिष्टं मयानघ 03,070.020b*0326_02 गणयस्वाश्वतत्त्वज्ञ ततस् त्वं प्रीतिम् आवह 03,070.020b*0327_01 ततस् तं बाहुको राजञ् छाखैकोद्देशम् अप्य् उत 03,070.020b*0327_02 फलानि परिसंख्यातुं त्वरमाणोपचक्रमे 03,070.020c सो ऽवतीर्य रथात् तूर्णं शातयाम् आस तं द्रुमम् 03,070.021a ततः स विस्मयाविष्टो राजानम् इदम् अब्रवीत् 03,070.021c गणयित्वा यथोक्तानि तावन्त्य् एव फलानि च 03,070.022a अत्यद्भुतम् इदं राजन् दृष्टवान् अस्मि ते बलम् 03,070.022c श्रोतुम् इच्छामि तां विद्यां यथैतज् ज्ञायते नृप 03,070.023a तम् उवाच ततो राजा त्वरितो गमने तदा 03,070.023c विद्ध्य् अक्षहृदयज्ञं मां संख्याने च विशारदम् 03,070.024a बाहुकस् तम् उवाचाथ देहि विद्याम् इमां मम 03,070.024c मत्तो ऽपि चाश्वहृदयं गृहाण पुरुषर्षभ 03,070.025a ऋतुपर्णस् ततो राजा बाहुकं कार्यगौरवात् 03,070.025c हयज्ञानस्य लोभाच् च तथेत्य् एवाब्रवीद् वचः 03,070.026a यथेष्टं त्वं गृहाणेदम् अक्षाणां हृदयं परम् 03,070.026c निक्षेपो मे ऽश्वहृदयं त्वयि तिष्ठतु बाहुक 03,070.026e एवम् उक्त्वा ददौ विद्याम् ऋतुपर्णो नलाय वै 03,070.026f*0328_01 ददाव् एकमना भूत्वा शुचिः पुरुषसत्तमः 03,070.027a तस्याक्षहृदयज्ञस्य शरीरान् निःसृतः कलिः 03,070.027c कर्कोटकविषं तीक्ष्णं मुखात् सततम् उद्वमन् 03,070.028a कलेस् तस्य तदार्तस्य शापाग्निः स विनिःसृतः 03,070.028c स तेन कर्शितो राजा दीर्घकालम् अनात्मवान् 03,070.028d*0329_01 तं भ्रान्तरूपं निःशोभं संक्लिष्टम् अकरोत् कलिः 03,070.029a ततो विषविमुक्तात्मा स्वरूपम् अकरोत् कलिः 03,070.029c तं शप्तुम् ऐच्छत् कुपितो निषधाधिपतिर् नलः 03,070.030a तम् उवाच कलिर् भीतो वेपमानः कृताञ्जलिः 03,070.030c कोपं संयच्छ नृपते कीर्तिं दास्यामि ते पराम् 03,070.031a इन्द्रसेनस्य जननी कुपिता माशपत् पुरा 03,070.031c यदा त्वया परित्यक्ता ततो ऽहं भृशपीडितः 03,070.032a अवसं त्वयि राजेन्द्र सुदुःखम् अपराजित 03,070.032c विषेण नागराजस्य दह्यमानो दिवानिशम् 03,070.032d*0330_01 शरणं त्वां प्रपन्नो ऽस्मि शृणु चेदं वचो मम 03,070.033a ये च त्वां मनुजा लोके कीर्तयिष्यन्त्य् अतन्द्रिताः 03,070.033c मत्प्रसूतं भयं तेषां न कदा चिद् भविष्यति 03,070.033d*0331_01 न तेषां मानसं किं चिच् छरीरं वाचिकं तथा 03,070.033d*0331_02 भविष्यति नृणां राजन् कीर्तयिष्यन्ति ये नलम् 03,070.033d*0332_01 भयार्तं शरणं यातं यदि मां त्वं न शप्स्यसे 03,070.034a एवम् उक्तो नलो राजा न्ययच्छत् कोपम् आत्मनः 03,070.034c ततो भीतः कलिः क्षिप्रं प्रविवेश बिभीतकम् 03,070.034d*0333_01 कलिसंसर्गदोषेण अपवित्रो बिभीतकः 03,070.034e कलिस् त्व् अन्येन नादृश्यत् कथयन् नैषधेन वै 03,070.035a ततो गतज्वरो राजा नैषधः परवीरहा 03,070.035c संप्रनष्टे कलौ राजन् संख्यायाथ फलान्य् उत 03,070.036a मुदा परमया युक्तस् तेजसा च परेण ह 03,070.036c रथम् आरुह्य तेजस्वी प्रययौ जवनैर् हयैः 03,070.036e बिभीतकश् चाप्रशस्तः संवृत्तः कलिसंश्रयात् 03,070.036f*0334_01 ततः प्रभृति राजेन्द्र लोके ऽस्मिन् पाण्डुनन्दन 03,070.037a हयोत्तमान् उत्पततो द्विजान् इव पुनः पुनः 03,070.037c नलः संचोदयाम् आस प्रहृष्टेनान्तरात्मना 03,070.038a विदर्भाभिमुखो राजा प्रययौ स महामनाः 03,070.038c नले तु समतिक्रान्ते कलिर् अप्य् अगमद् गृहान् 03,070.039a ततो गतज्वरो राजा नलो ऽभूत् पृथिवीपते 03,070.039c विमुक्तः कलिना राजन् रूपमात्रवियोजितः 03,071.001 बृहदश्व उवाच 03,071.001a ततो विदर्भान् संप्राप्तं सायाह्ने सत्यविक्रमम् 03,071.001c ऋतुपर्णं जना राज्ञे भीमाय प्रत्यवेदयन् 03,071.002a स भीमवचनाद् राजा कुण्डिनं प्राविशत् पुरम् 03,071.002c नादयन् रथघोषेण सर्वाः सोपदिशो दश 03,071.003a ततस् तं रथनिर्घोषं नलाश्वास् तत्र शुश्रुवुः 03,071.003c श्रुत्वा च समहृष्यन्त पुरेव नलसंनिधौ 03,071.004a दमयन्ती च शुश्राव रथघोषं नलस्य तम् 03,071.004c यथा मेघस्य नदतो गम्भीरं जलदागमे 03,071.004d*0335_01 परं विस्मयम् आपन्ना श्रुत्वा नादं महास्वनम् 03,071.005a नलेन संगृहीतेषु पुरेव नलवाजिषु 03,071.005c सदृशं रथनिर्घोषं मेने भैमी तथा हयाः 03,071.006a प्रासादस्थाश् च शिखिनः शालास्थाश् चैव वारणाः 03,071.006c हयाश् च शुश्रुवुस् तत्र रथघोषं महीपतेः 03,071.007a ते श्रुत्वा रथनिर्घोषं वारणाः शिखिनस् तथा 03,071.007c प्रणेदुर् उन्मुखा राजन् मेघोदयम् इवेक्ष्य ह 03,071.008 दमयन्त्य् उवाच 03,071.008a यथासौ रथनिर्घोषः पूरयन्न् इव मेदिनीम् 03,071.008c मम ह्लादयते चेतो नल एष महीपतिः 03,071.009a अद्य चन्द्राभवक्त्रं तं न पश्यामि नलं यदि 03,071.009c असंख्येयगुणं वीरं विनशिष्याम्य् असंशयम् 03,071.010a यदि वै तस्य वीरस्य बाह्वोर् नाद्याहम् अन्तरम् 03,071.010c प्रविशामि सुखस्पर्शं विनशिष्याम्य् असंशयम् 03,071.011a यदि मां मेघनिर्घोषो नोपगच्छति नैषधः 03,071.011c अद्य चामीकरप्रख्यो विनशिष्याम्य् असंशयम् 03,071.012a यदि मां सिंहविक्रान्तो मत्तवारणवारणः 03,071.012c नाभिगच्छति राजेन्द्रो विनशिष्याम्य् असंशयम् 03,071.013a न स्मराम्य् अनृतं किं चिन् न स्मराम्य् अनुपाकृतम् 03,071.013c न च पर्युषितं वाक्यं स्वैरेष्व् अपि महात्मनः 03,071.014a प्रभुः क्षमावान् वीरश् च मृदुर् दान्तो जितेन्द्रियः 03,071.014c रहो ऽनीचानुवर्ती च क्लीबवन् मम नैषधः 03,071.015a गुणांस् तस्य स्मरन्त्या मे तत्पराया दिवानिशम् 03,071.015c हृदयं दीर्यत इदं शोकात् प्रियविनाकृतम् 03,071.016 बृहदश्व उवाच 03,071.016a एवं विलपमाना सा नष्टसंज्ञेव भारत 03,071.016c आरुरोह महद् वेश्म पुण्यश्लोकदिदृक्षया 03,071.017a ततो मध्यमकक्षायां ददर्श रथम् आस्थितम् 03,071.017c ऋतुपर्णं महीपालं सहवार्ष्णेयबाहुकम् 03,071.018a ततो ऽवतीर्य वार्ष्णेयो बाहुकश् च रथोत्तमात् 03,071.018c हयांस् तान् अवमुच्याथ स्थापयाम् आसतू रथम् 03,071.019a सो ऽवतीर्य रथोपस्थाद् ऋतुपर्णो नराधिपः 03,071.019c उपतस्थे महाराज भीमं भीमपराक्रमम् 03,071.020a तं भीमः प्रतिजग्राह पूजया परया ततः 03,071.020b*0336_01 स तेन पूजितो राज्ञा ऋतुपर्णो नराधिपः 03,071.020b*0336_02 स तत्र कुण्डिने रम्ये वसमानो महीपतिः 03,071.020b*0336_03 न च किं चित् ततो ऽपश्यत् प्रेक्ष्यमाणो मुहुर् मुहुः 03,071.020b*0336_04 स तु राज्ञा समागम्य विदर्भपतिना तदा 03,071.020c अकस्मात् सहसा प्राप्तं स्त्रीमन्त्रं न स्म विन्दति 03,071.021a किं कार्यं स्वागतं ते ऽस्तु राज्ञा पृष्टश् च भारत 03,071.021c नाभिजज्ञे स नृपतिर् दुहित्रर्थे समागतम् 03,071.022a ऋतुपर्णो ऽपि राजा स धीमान् सत्यपराक्रमः 03,071.022c राजानं राजपुत्रं वा न स्म पश्यति कं चन 03,071.022e नैव स्वयंवरकथां न च विप्रसमागमम् 03,071.022f*0337_01 न चान्यं किं चिद् आरम्भं स्वयंवरविधिं प्रति 03,071.023a ततो विगणयन् राजा मनसा कोसलाधिपः 03,071.023c आगतो ऽस्मीत्य् उवाचैनं भवन्तम् अभिवादकः 03,071.024a राजापि च स्मयन् भीमो मनसाभिविचिन्तयत् 03,071.024c अधिकं योजनशतं तस्यागमनकारणम् 03,071.024d*0338_01 राज्ञश् चान्यान् अतिक्रम्य प्राप्तो ऽयम् अभिवादकः 03,071.025a ग्रामान् बहून् अतिक्रम्य नाध्यगच्छद् यथातथम् 03,071.025c अल्पकार्यं विनिर्दिष्टं तस्यागमनकारणम् 03,071.025d*0339_01 पश्चाद् उदर्के ज्ञास्यामि कारणं यद् भविष्यति 03,071.026a नैतद् एवं स नृपतिस् तं सत्कृत्य व्यसर्जयत् 03,071.026c विश्राम्यताम् इति वदन् क्लान्तो ऽसीति पुनः पुनः 03,071.027a स सत्कृतः प्रहृष्टात्मा प्रीतः प्रीतेन पार्थिवः 03,071.027c राजप्रेष्यैर् अनुगतो दिष्टं वेश्म समाविशत् 03,071.028a ऋतुपर्णे गते राजन् वार्ष्णेयसहिते नृपे 03,071.028c बाहुको रथम् आस्थाय रथशालाम् उपागमत् 03,071.029a स मोचयित्वा तान् अश्वान् परिचार्य च शास्त्रतः 03,071.029c स्वयं चैतान् समाश्वास्य रथोपस्थ उपाविशत् 03,071.030a दमयन्ती तु शोकार्ता दृष्ट्वा भाङ्गस्वरिं नृपम् 03,071.030c सूतपुत्रं च वार्ष्णेयं बाहुकं च तथाविधम् 03,071.031a चिन्तयाम् आस वैदर्भी कस्यैष रथनिस्वनः 03,071.031c नलस्येव महान् आसीन् न च पश्यामि नैषधम् 03,071.032a वार्ष्णेयेन भवेन् नूनं विद्या सैवोपशिक्षिता 03,071.032c तेनास्य रथनिर्घोषो नलस्येव महान् अभूत् 03,071.033a आहो स्विद् ऋतुपर्णो ऽपि यथा राजा नलस् तथा 03,071.033c ततो ऽयं रथनिर्घोषो नैषधस्येव लक्ष्यते 03,071.034a एवं वितर्कयित्वा तु दमयन्ती विशां पते 03,071.034c दूतीं प्रस्थापयाम् आस नैषधान्वेषणे नृप 03,072.001 दमयन्त्य् उवाच 03,072.001a गच्छ केशिनि जानीहि क एष रथवाहकः 03,072.001c उपविष्टो रथोपस्थे विकृतो ह्रस्वबाहुकः 03,072.002a अभ्येत्य कुशलं भद्रे मृदुपूर्वं समाहिता 03,072.002c पृच्छेथाः पुरुषं ह्य् एनं यथातत्त्वम् अनिन्दिते 03,072.003a अत्र मे महती शङ्का भवेद् एष नलो नृपः 03,072.003c तथा च मे मनस्तुष्टिर् हृदयस्य च निर्वृतिः 03,072.004a ब्रूयाश् चैनं कथान्ते त्वं पर्णादवचनं यथा 03,072.004c प्रतिवाक्यं च सुश्रोणि बुध्येथास् त्वम् अनिन्दिते 03,072.005 बृहदश्व उवाच 03,072.005a एवं समाहिता गत्वा दूती बाहुकम् अब्रवीत् 03,072.005c दमयन्त्य् अपि कल्याणी प्रासादस्थान्ववैक्षत 03,072.006 केशिन्य् उवाच 03,072.006a स्वागतं ते मनुष्येन्द्र कुशलं ते ब्रवीम्य् अहम् 03,072.006c दमयन्त्या वचः साधु निबोध पुरुषर्षभ 03,072.007a कदा वै प्रस्थिता यूयं किमर्थम् इह चागताः 03,072.007c तत् त्वं ब्रूहि यथान्यायं वैदर्भी श्रोतुम् इच्छति 03,072.008 बाहुक उवाच 03,072.008a श्रुतः स्वयंवरो राज्ञा कौसल्येन यशस्विना 03,072.008c द्वितीयो दमयन्त्या वै श्वोभूत इति भामिनि 03,072.009a श्रुत्वा तं प्रस्थितो राजा शतयोजनयायिभिः 03,072.009c हयैर् वातजवैर् मुख्यैर् अहम् अस्य च सारथिः 03,072.010 केशिन्य् उवाच 03,072.010a अथ यो ऽसौ तृतीयो वः स कुतः कस्य वा पुनः 03,072.010c त्वं च कस्य कथं चेदं त्वयि कर्म समाहितम् 03,072.011 बाहुक उवाच 03,072.011a पुण्यश्लोकस्य वै सूतो वार्ष्णेय इति विश्रुतः 03,072.011c स नले विद्रुते भद्रे भाङ्गस्वरिम् उपस्थितः 03,072.012a अहम् अप्य् अश्वकुशलः सूदत्वे च सुनिष्ठितः 03,072.012c ऋतुपर्णेन सारथ्ये भोजने च वृतः स्वयम् 03,072.013 केशिन्य् उवाच 03,072.013a अथ जानाति वार्ष्णेयः क्व नु राजा नलो गतः 03,072.013c कथं चित् त्वयि वैतेन कथितं स्यात् तु बाहुक 03,072.014 बाहुक उवाच 03,072.014a इहैव पुत्रौ निक्षिप्य नलस्याशुभकर्मणः 03,072.014c गतस् ततो यथाकामं नैष जानाति नैषधम् 03,072.015a न चान्यः पुरुषः कश् चिन् नलं वेत्ति यशस्विनि 03,072.015c गूढश् चरति लोके ऽस्मिन् नष्टरूपो महीपतिः 03,072.016a आत्मैव हि नलं वेत्ति या चास्य तदनन्तरा 03,072.016c न हि वै तानि लिङ्गानि नलं शंसन्ति कर्हि चित् 03,072.017 केशिन्य् उवाच 03,072.017a यो ऽसाव् अयोध्यां प्रथमं गतवान् ब्राह्मणस् तदा 03,072.017c इमानि नारीवाक्यानि कथयानः पुनः पुनः 03,072.018a क्व नु त्वं कितव छित्त्वा वस्त्रार्धं प्रस्थितो मम 03,072.018c उत्सृज्य विपिने सुप्ताम् अनुरक्तां प्रियां प्रिय 03,072.019a सा वै यथा समादिष्टा तत्रास्ते त्वत्प्रतीक्षिणी 03,072.019c दह्यमाना दिवारात्रं वस्त्रार्धेनाभिसंवृता 03,072.020a तस्या रुदन्त्याः सततं तेन दुःखेन पार्थिव 03,072.020c प्रसादं कुरु वै वीर प्रतिवाक्यं प्रयच्छ च 03,072.021a तस्यास् तत् प्रियम् आख्यानं प्रब्रवीहि महामते 03,072.021c तद् एव वाक्यं वैदर्भी श्रोतुम् इच्छत्य् अनिन्दिता 03,072.022a एतच् छ्रुत्वा प्रतिवचस् तस्य दत्तं त्वया किल 03,072.022c यत् पुरा तत् पुनस् त्वत्तो वैदर्भी श्रोतुम् इच्छति 03,072.023 बृहदश्व उवाच 03,072.023a एवम् उक्तस्य केशिन्या नलस्य कुरुनन्दन 03,072.023c हृदयं व्यथितं चासीद् अश्रुपूर्णे च लोचने 03,072.024a स निगृह्यात्मनो दुःखं दह्यमानो महीपतिः 03,072.024c बाष्पसंदिग्धया वाचा पुनर् एवेदम् अब्रवीत् 03,072.025a वैषम्यम् अपि संप्राप्ता गोपायन्ति कुलस्त्रियः 03,072.025c आत्मानम् आत्मना सत्यो जितस्वर्गा न संशयः 03,072.026a रहिता भर्तृभिश् चैव न क्रुध्यन्ति कदा चन 03,072.026c प्राणांश् चारित्रकवचा धारयन्तीह सत्स्त्रियः 03,072.027a प्राणयात्रां परिप्रेप्सोः शकुनैर् हृतवाससः 03,072.027c आधिभिर् दह्यमानस्य श्यामा न क्रोद्धुम् अर्हति 03,072.028a सत्कृतासत्कृता वापि पतिं दृष्ट्वा तथागतम् 03,072.028c भ्रष्टराज्यं श्रिया हीनं क्षुधितं व्यसनाप्लुतम् 03,072.029a एवं ब्रुवाणस् तद् वाक्यं नलः परमदुःखितः 03,072.029c न बाष्पम् अशकत् सोढुं प्ररुरोद च भारत 03,072.030a ततः सा केशिनी गत्वा दमयन्त्यै न्यवेदयत् 03,072.030c तत् सर्वं कथितं चैव विकारं चैव तस्य तम् 03,073.001 बृहदश्व उवाच 03,073.001a दमयन्ती तु तच् छ्रुत्वा भृशं शोकपरायणा 03,073.001c शङ्कमाना नलं तं वै केशिनीम् इदम् अब्रवीत् 03,073.002a गच्छ केशिनि भूयस् त्वं परीक्षां कुरु बाहुके 03,073.002c आब्रुवाणा समीपस्था चरितान्य् अस्य लक्षय 03,073.003a यदा च किं चित् कुर्यात् स कारणं तत्र भामिनि 03,073.003c तत्र संचेष्टमानस्य संलक्ष्यं ते विचेष्टितम् 03,073.004a न चास्य प्रतिबन्धेन देयो ऽग्निर् अपि भामिनि 03,073.004c याचते न जलं देयं सम्यग् अत्वरमाणया 03,073.005a एतत् सर्वं समीक्ष्य त्वं चरितं मे निवेदय 03,073.005b*0340_01 निमित्तं यत् त्वया दृष्टं बाहुके दैवमानुषम् 03,073.005c यच् चान्यद् अपि पश्येथास् तच् चाख्येयं त्वया मम 03,073.006a दमयन्त्यैवम् उक्ता सा जगामाथाशु केशिनी 03,073.006c निशाम्य च हयज्ञस्य लिङ्गानि पुनर् आगमत् 03,073.007a सा तत् सर्वं यथावृत्तं दमयन्त्यै न्यवेदयत् 03,073.007c निमित्तं यत् तदा दृष्टं बाहुके दिव्यमानुषम् 03,073.008 केशिन्य् उवाच 03,073.008a दृढं शुच्युपचारो ऽसौ न मया मानुषः क्व चित् 03,073.008c दृष्टपूर्वः श्रुतो वापि दमयन्ति तथाविधः 03,073.009a ह्रस्वम् आसाद्य संचारं नासौ विनमते क्व चित् 03,073.009c तं तु दृष्ट्वा यथासङ्गम् उत्सर्पति यथासुखम् 03,073.009e संकटे ऽप्य् अस्य सुमहद् विवरं जायते ऽधिकम् 03,073.010a ऋतुपर्णस्य चार्थाय भोजनीयम् अनेकशः 03,073.010c प्रेषितं तत्र राज्ञा च मांसं सुबहु पाशवम् 03,073.011a तस्य प्रक्षालनार्थाय कुम्भस् तत्रोपकल्पितः 03,073.011c स तेनावेक्षितः कुम्भः पूर्ण एवाभवत् तदा 03,073.012a ततः प्रक्षालनं कृत्वा समधिश्रित्य बाहुकः 03,073.012c तृणमुष्टिं समादाय आविध्यैनं समादधत् 03,073.013a अथ प्रज्वलितस् तत्र सहसा हव्यवाहनः 03,073.013c तद् अद्भुततमं दृष्ट्वा विस्मिताहम् इहागता 03,073.014a अन्यच् च तस्मिन् सुमहद् आश्चर्यं लक्षितं मया 03,073.014c यद् अग्निम् अपि संस्पृश्य नैव दह्यत्य् असौ शुभे 03,073.015a छन्देन चोदकं तस्य वहत्य् आवर्जितं द्रुतम् 03,073.015c अतीव चान्यत् सुमहद् आश्चर्यं दृष्टवत्य् अहम् 03,073.016a यत् स पुष्पाण्य् उपादाय हस्ताभ्यां ममृदे शनैः 03,073.016c मृद्यमानानि पाणिभ्यां तेन पुष्पाणि तान्य् अथ 03,073.017a भूय एव सुगन्धीनि हृषितानि भवन्ति च 03,073.017c एतान्य् अद्भुतकल्पानि दृष्ट्वाहं द्रुतम् आगता 03,073.017d*0341_01 चेष्टितानि विशालाक्षि बाहुकस्य समीपतः 03,073.018 बृहदश्व उवाच 03,073.018a दमयन्ती तु तच् छ्रुत्वा पुण्यश्लोकस्य चेष्टितम् 03,073.018c अमन्यत नलं प्राप्तं कर्मचेष्टाभिसूचितम् 03,073.019a सा शङ्कमाना भर्तारं नलं बाहुकरूपिणम् 03,073.019c केशिनीं श्लक्ष्णया वाचा रुदती पुनर् अब्रवीत् 03,073.020a पुनर् गच्छ प्रमत्तस्य बाहुकस्योपसंस्कृतम् 03,073.020c महानसाच् छृतं मांसं समादायैहि भामिनि 03,073.021a सा गत्वा बाहुके व्यग्रे तन् मांसम् अपकृष्य च 03,073.021c अत्युष्णम् एव त्वरिता तत्क्षणं प्रियकारिणी 03,073.021e दमयन्त्यै ततः प्रादात् केशिनी कुरुनन्दन 03,073.022a सोचिता नलसिद्धस्य मांसस्य बहुशः पुरा 03,073.022c प्राश्य मत्वा नलं सूदं प्राक्रोशद् भृशदुःखिता 03,073.023a वैक्लव्यं च परं गत्वा प्रक्षाल्य च मुखं ततः 03,073.023c मिथुनं प्रेषयाम् आस केशिन्या सह भारत 03,073.024a इन्द्रसेनां सह भ्रात्रा समभिज्ञाय बाहुकः 03,073.024c अभिद्रुत्य ततो राजा परिष्वज्याङ्कम् आनयत् 03,073.025a बाहुकस् तु समासाद्य सुतौ सुरसुतोपमौ 03,073.025c भृशं दुःखपरीतात्मा सस्वरं प्ररुदोद ह 03,073.026a नैषधो दर्शयित्वा तु विकारम् असकृत् तदा 03,073.026c उत्सृज्य सहसा पुत्रौ केशिनीम् इदम् अब्रवीत् 03,073.027a इदं सुसदृशं भद्रे मिथुनं मम पुत्रयोः 03,073.027c ततो दृष्ट्वैव सहसा बाष्पम् उत्सृष्टवान् अहम् 03,073.028a बहुशः संपतन्तीं त्वां जनः शङ्केत दोषतः 03,073.028c वयं च देशातिथयो गच्छ भद्रे नमो ऽस्तु ते 03,074.001 बृहदश्व उवाच 03,074.001a सर्वं विकारं दृष्ट्वा तु पुण्यश्लोकस्य धीमतः 03,074.001c आगत्य केशिनी क्षिप्रं दमयन्त्यै न्यवेदयत् 03,074.002a दमयन्ती ततो भूयः प्रेषयाम् आस केशिनीम् 03,074.002c मातुः सकाशं दुःखार्ता नलशङ्कासमुत्सुका 03,074.003a परीक्षितो मे बहुशो बाहुको नलशङ्कया 03,074.003c रूपे मे संशयस् त्व् एकः स्वयम् इच्छामि वेदितुम् 03,074.004a स वा प्रवेश्यतां मातर् मां वानुज्ञातुम् अर्हसि 03,074.004c विदितं वाथ वाज्ञातं पितुर् मे संविधीयताम् 03,074.005a एवम् उक्ता तु वैदर्भ्या सा देवी भीमम् अब्रवीत् 03,074.005c दुहितुस् तम् अभिप्रायम् अन्वजानाच् च पार्थिवः 03,074.006a सा वै पित्राभ्यनुज्ञाता मात्रा च भरतर्षभ 03,074.006c नलं प्रवेशयाम् आस यत्र तस्याः प्रतिश्रयः 03,074.006d*0342_01 तां स्म दृष्ट्वैव सहसा दमयन्तीं नलो नृपः 03,074.006d*0342_02 आविष्टः शोकदुःखाभ्यां बभूवाश्रुपरिप्लुतः 03,074.007a तं तु दृष्ट्वा तथायुक्तं दमयन्ती नलं तदा 03,074.007c तीव्रशोकसमाविष्टा बभूव वरवर्णिनी 03,074.008a ततः काषायवसना जटिला मलपङ्किनी 03,074.008c दमयन्ती महाराज बाहुकं वाक्यम् अब्रवीत् 03,074.009a दृष्टपूर्वस् त्वया कश् चिद् धर्मज्ञो नाम बाहुक 03,074.009c सुप्ताम् उत्सृज्य विपिने गतो यः पुरुषः स्त्रियम् 03,074.010a अनागसं प्रियां भार्यां विजने श्रममोहिताम् 03,074.010c अपहाय तु को गच्छेत् पुण्यश्लोकम् ऋते नलम् 03,074.011a किं नु तस्य मया कार्यम् अपराद्धं महीपतेः 03,074.011c यो माम् उत्सृज्य विपिने गतवान् निद्रया हृताम् 03,074.012a साक्षाद् देवान् अपाहाय वृतो यः स मया पुरा 03,074.012c अनुव्रतां साभिकामां पुत्रिणीं त्यक्तवान् कथम् 03,074.013a अग्नौ पाणिगृहीतां च हंसानां वचने स्थिताम् 03,074.013c भरिष्यामीति सत्यं च प्रतिश्रुत्य क्व तद् गतम् 03,074.014a दमयन्त्या ब्रुवन्त्यास् तु सर्वम् एतद् अरिंदम 03,074.014c शोकजं वारि नेत्राभ्याम् असुखं प्रास्रवद् बहु 03,074.015a अतीव कृष्णताराभ्यां रक्तान्ताभ्यां जलं तु तत् 03,074.015c परिस्रवन् नलो दृष्ट्वा शोकार्त इदम् अब्रवीत् 03,074.016a मम राज्यं प्रनष्टं यन् नाहं तत् कृतवान् स्वयम् 03,074.016c कलिना तत् कृतं भीरु यच् च त्वाम् अहम् अत्यजम् 03,074.017a त्वया तु धर्मभृच्छ्रेष्ठे शापेनाभिहतः पुरा 03,074.017c वनस्थया दुःखितया शोचन्त्या मां विवाससम् 03,074.018a स मच्छरीरे त्वच्छापाद् दह्यमानो ऽवसत् कलिः 03,074.018b*0343_01 कर्कोटकविषाद् दग्धो मम सत्येन शोभने 03,074.018c त्वच्छापदग्धः सततं सो ऽग्नाव् इव समाहितः 03,074.019a मम च व्यवसायेन तपसा चैव निर्जितः 03,074.019c दुःखस्यान्तेन चानेन भवितव्यं हि नौ शुभे 03,074.020a विमुच्य मां गतः पापः स ततो ऽहम् इहागतः 03,074.020b*0344_01 आविष्टः शोकदुःखाभ्यां बाष्पधारापरिप्लुतः 03,074.020c त्वदर्थं विपुलश्रोणि न हि मे ऽन्यत् प्रयोजनम् 03,074.021a कथं नु नारी भर्तारम् अनुरक्तम् अनुव्रतम् 03,074.021c उत्सृज्य वरयेद् अन्यं यथा त्वं भीरु कर्हि चित् 03,074.022a दूताश् चरन्ति पृथिवीं कृत्स्नां नृपतिशासनात् 03,074.022c भैमी किल स्म भर्तारं द्वितीयं वरयिष्यति 03,074.023a स्वैरवृत्ता यथाकामम् अनुरूपम् इवात्मनः 03,074.023c श्रुत्वैव चैवं त्वरितो भाङ्गस्वरिर् उपस्थितः 03,074.023d*0345_01 कथम् उत्सृज्य भर्तारं निभृतैव वधूश् चरेत् 03,074.024a दमयन्ती तु तच् छ्रुत्वा नलस्य परिदेवितम् 03,074.024c प्राञ्जलिर् वेपमाना च भीता वचनम् अब्रवीत् 03,074.024d*0346_01 गृहे भीमस्य नृपतेः परस्परसुखैषिणौ 03,074.024d*0346_02 वसेतां हृष्टसंकल्पौ वैदर्भी च नलश् च ह 03,075.001 दमयन्त्य् उवाच 03,075.001a न माम् अर्हसि कल्याण पापेन परिशङ्कितुम् 03,075.001c मया हि देवान् उत्सृज्य वृतस् त्वं निषधाधिप 03,075.002a तवाभिगमनार्थं तु सर्वतो ब्राह्मणा गताः 03,075.002c वाक्यानि मम गाथाभिर् गायमाना दिशो दश 03,075.003a ततस् त्वां ब्राह्मणो विद्वान् पर्णादो नाम पार्थिव 03,075.003c अभ्यगच्छत् कोसलायाम् ऋतुपर्णनिवेशने 03,075.004a तेन वाक्ये हृते सम्यक् प्रतिवाक्ये तथाहृते 03,075.004c उपायो ऽयं मया दृष्टो नैषधानयने तव 03,075.005a त्वाम् ऋते न हि लोके ऽन्य एकाह्ना पृथिवीपते 03,075.005c समर्थो योजनशतं गन्तुम् अश्वैर् नराधिप 03,075.006a तथा चेमौ महीपाल भजे ऽहं चरणौ तव 03,075.006c यथा नासत्कृतं किं चिन् मनसापि चराम्य् अहम् 03,075.007a अयं चरति लोके ऽस्मिन् भूतसाक्षी सदागतिः 03,075.007c एष मुञ्चतु मे प्राणान् यदि पापं चराम्य् अहम् 03,075.008a तथा चरति तिग्मांशुः परेण भुवनं सदा 03,075.008c स विमुञ्चतु मे प्राणान् यदि पापं चराम्य् अहम् 03,075.009a चन्द्रमाः सर्वभूतानाम् अन्तश् चरति साक्षिवत् 03,075.009c स विमुञ्चतु मे प्राणान् यदि पापं चराम्य् अहम् 03,075.010a एते देवास् त्रयः कृत्स्नं त्रैलोक्यं धारयन्ति वै 03,075.010c विब्रुवन्तु यथासत्यम् एते वाद्य त्यजन्तु माम् 03,075.011a एवम् उक्ते ततो वायुर् अन्तरिक्षाद् अभाषत 03,075.011c नैषा कृतवती पापं नल सत्यं ब्रवीमि ते 03,075.012a राजञ् शीलनिधिः स्फीतो दमयन्त्या सुरक्षितः 03,075.012c साक्षिणो रक्षिणश् चास्या वयं त्रीन् परिवत्सरान् 03,075.013a उपायो विहितश् चायं त्वदर्थम् अतुलो ऽनया 03,075.013c न ह्य् एकाह्ना शतं गन्ता त्वद् ऋते ऽन्यः पुमान् इह 03,075.014a उपपन्ना त्वया भैमी त्वं च भैम्या महीपते 03,075.014c नात्र शङ्का त्वया कार्या संगच्छ सह भार्यया 03,075.015a तथा ब्रुवति वायौ तु पुष्पवृष्टिः पपात ह 03,075.015c देवदुन्दुभयो नेदुर् ववौ च पवनः शिवः 03,075.016a तद् अद्भुततमं दृष्ट्वा नलो राजाथ भारत 03,075.016c दमयन्त्यां विशङ्कां तां व्यपाकर्षद् अरिंदमः 03,075.017a ततस् तद् वस्त्रम् अरजः प्रावृणोद् वसुधाधिपः 03,075.017c संस्मृत्य नागराजानं ततो लेभे वपुः स्वकम् 03,075.018a स्वरूपिणं तु भर्तारं दृष्ट्वा भीमसुता तदा 03,075.018c प्राक्रोशद् उच्चैर् आलिङ्ग्य पुण्यश्लोकम् अनिन्दिता 03,075.019a भैमीम् अपि नलो राजा भ्राजमानो यथा पुरा 03,075.019c सस्वजे स्वसुतौ चापि यथावत् प्रत्यनन्दत 03,075.020a ततः स्वोरसि विन्यस्य वक्त्रं तस्य शुभानना 03,075.020c परीता तेन दुःखेन निशश्वासायतेक्षणा 03,075.021a तथैव मलदिग्धाङ्गी परिष्वज्य शुचिस्मिता 03,075.021c सुचिरं पुरुषव्याघ्रं तस्थौ साश्रुपरिप्लुता 03,075.022a ततः सर्वं यथावृत्तं दमयन्त्या नलस्य च 03,075.022c भीमायाकथयत् प्रीत्या वैदर्भ्या जननी नृप 03,075.023a ततो ऽब्रवीन् महाराजः कृतशौचम् अहं नलम् 03,075.023c दमयन्त्या सहोपेतं काल्यं द्रष्टा सुखोषितम् 03,075.024a ततस् तौ सहितौ रात्रिं कथयन्तौ पुरातनम् 03,075.024c वने विचरितं सर्वम् ऊषतुर् मुदितौ नृप 03,075.025a स चतुर्थे ततो वर्षे संगम्य सह भार्यया 03,075.025c सर्वकामैः सुसिद्धार्थो लब्धवान् परमां मुदम् 03,075.026a दमयन्त्य् अपि भर्तारम् अवाप्याप्यायिता भृशम् 03,075.026c अर्धसंजातसस्येव तोयं प्राप्य वसुंधरा 03,075.027a सैवं समेत्य व्यपनीततन्द्री; शान्तज्वरा हर्षविवृद्धसत्त्वा 03,075.027c रराज भैमी समवाप्तकामा; शीतांशुना रात्रिर् इवोदितेन 03,076.001 बृहदश्व उवाच 03,076.001a अथ तां व्युषितो रात्रिं नलो राजा स्वलंकृतः 03,076.001c वैदर्भ्या सहितः काल्यं ददर्श वसुधाधिपम् 03,076.002a ततो ऽभिवादयाम् आस प्रयतः श्वशुरं नलः 03,076.002c तस्यानु दमयन्ती च ववन्दे पितरं शुभा 03,076.003a तं भीमः प्रतिजग्राह पुत्रवत् परया मुदा 03,076.003c यथार्हं पूजयित्वा तु समाश्वासयत प्रभुः 03,076.003e नलेन सहितां तत्र दमयन्तीं पतिव्रताम् 03,076.003f*0347_01 अनुजग्राह महता सत्कारेण क्षितीश्वरः 03,076.004a ताम् अर्हणां नलो राजा प्रतिगृह्य यथाविधि 03,076.004c परिचर्यां स्वकां तस्मै यथावत् प्रत्यवेदयत् 03,076.005a ततो बभूव नगरे सुमहान् हर्षनिस्वनः 03,076.005c जनस्य संप्रहृष्टस्य नलं दृष्ट्वा तथागतम् 03,076.006a अशोभयच् च नगरं पताकाध्वजमालिनम् 03,076.006c सिक्तसंमृष्टपुष्पाढ्या राजमार्गाः कृतास् तदा 03,076.007a द्वारि द्वारि च पौराणां पुष्पभङ्गः प्रकल्पितः 03,076.007c अर्चितानि च सर्वाणि देवतायतनानि च 03,076.008a ऋतुपर्णो ऽपि शुश्राव बाहुकच्छद्मिनं नलम् 03,076.008c दमयन्त्या समायुक्तं जहृषे च नराधिपः 03,076.009a तम् आनाय्य नलो राजा क्षमयाम् आस पार्थिवम् 03,076.009c स च तं क्षमयाम् आस हेतुभिर् बुद्धिसंमतः 03,076.010a स सत्कृतो महीपालो नैषधं विस्मयान्वितः 03,076.010b*0348_01 उवाच वाक्यं तत्त्वज्ञो नैषधं वदतां वरः 03,076.010c दिष्ट्या समेतो दारैः स्वैर् भवान् इत्य् अभ्यनन्दत 03,076.011a कच्चित् तु नापराधं ते कृतवान् अस्मि नैषध 03,076.011c अज्ञातवासं वसतो मद्गृहे निषधाधिप 03,076.012a यदि वा बुद्धिपूर्वाणि यद्य् अबुद्धानि कानि चित् 03,076.012c मया कृतान्य् अकार्याणि तानि मे क्षन्तुम् अर्हसि 03,076.013 नल उवाच 03,076.013a न मे ऽपराधं कृतवांस् त्वं स्वल्पम् अपि पार्थिव 03,076.013c कृते ऽपि च न मे कोपः क्षन्तव्यं हि मया तव 03,076.014a पूर्वं ह्य् असि सखा मे ऽसि संबन्धी च नराधिप 03,076.014c अत ऊर्ध्वं तु भूयस् त्वं प्रीतिम् आहर्तुम् अर्हसि 03,076.014d*0349_01 अत ऊर्ध्वं तु भूयस् त्वं प्रीतिमान् क्षन्तुम् अर्हसि 03,076.015a सर्वकामैः सुविहितः सुखम् अस्म्य् उषितस् त्वयि 03,076.015c न तथा स्वगृहे राजन् यथा तव गृहे सदा 03,076.016a इदं चैव हयज्ञानं त्वदीयं मयि तिष्ठति 03,076.016c तद् उपाकर्तुम् इच्छामि मन्यसे यदि पार्थिव 03,076.017 बृहदश्व उवाच 03,076.017a एवम् उक्त्वा ददौ विद्याम् ऋतुपर्णाय नैषधः 03,076.017c स च तां प्रतिजग्राह विधिदृष्टेन कर्मणा 03,076.018a ततो गृह्याश्वहृदयं तदा भाङ्गस्वरिर् नृपः 03,076.018b*0350_01 निषधाधिपतेश् चापि दत्वाक्षहृदयं नृपः 03,076.018c सूतम् अन्यम् उपादाय ययौ स्वपुरम् एव हि 03,076.019a ऋतुपर्णे प्रतिगते नलो राजा विशां पते 03,076.019c नगरे कुण्डिने कालं नातिदीर्घम् इवावसत् 03,077.001 बृहदश्व उवाच 03,077.001a स मासम् उष्य कौन्तेय भीमम् आमन्त्र्य नैषधः 03,077.001c पुराद् अल्पपरीवारो जगाम निषधान् प्रति 03,077.002a रथेनैकेन शुभ्रेण दन्तिभिः परिषोडशैः 03,077.002c पञ्चाशद्भिर् हयैश् चैव षट्शतैश् च पदातिभिः 03,077.003a स कम्पयन्न् इव महीं त्वरमाणो महीपतिः 03,077.003c प्रविवेशातिसंरब्धस् तरसैव महामनाः 03,077.004a ततः पुष्करम् आसाद्य वीरसेनसुतो नलः 03,077.004c उवाच दीव्याव पुनर् बहु वित्तं मयार्जितम् 03,077.005a दमयन्ती च यच् चान्यन् मया वसु समर्जितम् 03,077.005c एष वै मम संन्यासस् तव राज्यं तु पुष्कर 03,077.006a पुनः प्रवर्ततां द्यूतम् इति मे निश्चिता मतिः 03,077.006c एकपाणेन भद्रं ते प्राणयोश् च पणावहे 03,077.007a जित्वा परस्वम् आहृत्य राज्यं वा यदि वा वसु 03,077.007c प्रतिपाणः प्रदातव्यः परं हि धनम् उच्यते 03,077.008a न चेद् वाञ्छसि तद् द्यूतं युद्धद्यूतं प्रवर्तताम् 03,077.008c द्वैरथेनास्तु वै शान्तिस् तव वा मम वा नृप 03,077.009a वंशभोज्यम् इदं राज्यं मार्गितव्यं यथा तथा 03,077.009c येन तेनाप्य् उपायेन वृद्धानाम् इति शासनम् 03,077.010a द्वयोर् एकतरे बुद्धिः क्रियताम् अद्य पुष्कर 03,077.010c कैतवेनाक्षवत्यां वा युद्धे वा नम्यतां धनुः 03,077.011a नैषधेनैवम् उक्तस् तु पुष्करः प्रहसन्न् इव 03,077.011c ध्रुवम् आत्मजयं मत्वा प्रत्याह पृथिवीपतिम् 03,077.012a दिष्ट्या त्वयार्जितं वित्तं प्रतिपाणाय नैषध 03,077.012c दिष्ट्या च दुष्कृतं कर्म दमयन्त्याः क्षयं गतम् 03,077.012e दिष्ट्या च ध्रियसे राजन् सदारो ऽरिनिबर्हण 03,077.012f*0351_01 पुनर् द्यूते च ते बुद्धिर् दिष्ट्या पुरुषसत्तम 03,077.013a धनेनानेन वैदर्भी जितेन समलंकृता 03,077.013c माम् उपस्थास्यति व्यक्तं दिवि शक्रम् इवाप्सराः 03,077.014a नित्यशो हि स्मरामि त्वां प्रतीक्षामि च नैषध 03,077.014c देवने च मम प्रीतिर् न भवत्य् असुहृद्गणैः 03,077.015a जित्वा त्व् अद्य वरारोहां दमयन्तीम् अनिन्दिताम् 03,077.015c कृतकृत्यो भविष्यामि सा हि मे नित्यशो हृदि 03,077.016a श्रुत्वा तु तस्य ता वाचो बह्वबद्धप्रलापिनः 03,077.016c इयेष स शिरश् छेत्तुं खड्गेन कुपितो नलः 03,077.017a स्मयंस् तु रोषताम्राक्षस् तम् उवाच ततो नृपः 03,077.017c पणावः किं व्याहरसे जित्वा वै व्याहरिष्यसि 03,077.018a ततः प्रावर्तत द्यूतं पुष्करस्य नलस्य च 03,077.018c एकपाणेन भद्रं ते नलेन स पराजितः 03,077.018e सरत्नकोशनिचयः प्राणेन पणितो ऽपि च 03,077.019a जित्वा च पुष्करं राजा प्रहसन्न् इदम् अब्रवीत् 03,077.019c मम सर्वम् इदं राज्यम् अव्यग्रं हतकण्टकम् 03,077.020a वैदर्भी न त्वया शक्या राजापसद वीक्षितुम् 03,077.020c तस्यास् त्वं सपरीवारो मूढ दासत्वम् आगतः 03,077.021a न तत् त्वया कृतं कर्म येनाहं निर्जितः पुरा 03,077.021c कलिना तत् कृतं कर्म त्वं तु मूढ न बुध्यसे 03,077.021e नाहं परकृतं दोषं त्वय्य् आधास्ये कथं चन 03,077.022a यथासुखं त्वं जीवस्व प्राणान् अभ्युत्सृजामि ते 03,077.022b*0352_01 तथैव सर्वसंभारं स्वम् अंशं वितरामि ते 03,077.022c तथैव च मम प्रीतिस् त्वयि वीर न संशयः 03,077.023a सौभ्रात्रं चैव मे त्वत्तो न कदा चित् प्रहास्यति 03,077.023c पुष्कर त्वं हि मे भ्राता संजीवस्व शतं समाः 03,077.024a एवं नलः सान्त्वयित्वा भ्रातरं सत्यविक्रमः 03,077.024c स्वपुरं प्रेषयाम् आस परिष्वज्य पुनः पुनः 03,077.025a सान्त्वितो नैषधेनैवं पुष्करः प्रत्युवाच तम् 03,077.025c पुण्यश्लोकं तदा राजन्न् अभिवाद्य कृताञ्जलिः 03,077.026a कीर्तिर् अस्तु तवाक्षय्या जीव वर्षायुतं सुखी 03,077.026c यो मे वितरसि प्राणान् अधिष्ठानं च पार्थिव 03,077.027a स तथा सत्कृतो राज्ञा मासम् उष्य तदा नृपः 03,077.027c प्रययौ स्वपुरं हृष्टः पुष्करः स्वजनावृतः 03,077.028a महत्या सेनया राजन् विनीतैः परिचारकैः 03,077.028c भ्राजमान इवादित्यो वपुषा पुरुषर्षभ 03,077.029a प्रस्थाप्य पुष्करं राजा वित्तवन्तम् अनामयम् 03,077.029c प्रविवेश पुरं श्रीमान् अत्यर्थम् उपशोभितम् 03,077.029e प्रविश्य सान्त्वयाम् आस पौरांश् च निषधाधिपः 03,077.029f*0353_01 पौरा जानपदाश् चापि संप्रहृष्टतनूरुहाः 03,077.029f*0353_02 ऊचुः प्राञ्जलयः सर्वे सामात्यप्रमुखा जनाः 03,077.029f*0353_03 अद्य स्म निर्वृता राजन् पुरे जनपदे ऽपि च 03,077.029f*0353_04 उपासितुं पुनः प्राप्ता देवा इव शतक्रतुम् 03,077.029f*0354_01 आश्वासयत् तदामात्यान् सर्व्ठजानपदांस् तदा 03,077.029f*0355_01 हितेषु चैषां सततं पितेवावहितो ऽभवत् 03,078.001 बृहदश्व उवाच 03,078.001a प्रशान्ते तु पुरे हृष्टे संप्रवृत्ते महोत्सवे 03,078.001c महत्या सेनया राजा दमयन्तीम् उपानयत् 03,078.001d*0356_01 पुण्यश्लोकं तु राज्यस्थं श्रुत्वा भीमो महीपतिः 03,078.001d*0356_02 मुदा परमया युक्तो बभूव भरतर्षभ 03,078.001d*0356_03 अथ हृष्टमना राजा महत्या सेनया सह 03,078.001d*0356_04 सुतां प्रस्थापयाम् आस पुण्यश्लोकाय धीमते 03,078.002a दमयन्तीम् अपि पिता सत्कृत्य परवीरहा 03,078.002c प्रस्थापयद् अमेयात्मा भीमो भीमपराक्रमः 03,078.003a आगतायां तु वैदर्भ्यां सपुत्रायां नलो नृपः 03,078.003c वर्तयाम् आस मुदितो देवराड् इव नन्दने 03,078.004a तथा प्रकाशतां यातो जम्बूद्वीपे ऽथ राजसु 03,078.004c पुनः स्वे चावसद् राज्ये प्रत्याहृत्य महायशाः 03,078.005a ईजे च विविधैर् यज्ञैर् विधिवत् स्वाप्तदक्षिणैः 03,078.005c तथा त्वम् अपि राजेन्द्र ससुहृद् वक्ष्यसे ऽचिरात् 03,078.006a दुःखम् एतादृशं प्राप्तो नलः परपुरंजयः 03,078.006c देवनेन नरश्रेष्ठ सभार्यो भरतर्षभ 03,078.007a एकाकिनैव सुमहन् नलेन पृथिवीपते 03,078.007c दुःखम् आसादितं घोरं प्राप्तश् चाभ्युदयः पुनः 03,078.008a त्वं पुनर् भ्रातृसहितः कृष्णया चैव पाण्डव 03,078.008c रमसे ऽस्मिन् महारण्ये धर्मम् एवानुचिन्तयन् 03,078.009a ब्राह्मणैश् च महाभागैर् वेदवेदाङ्गपारगैः 03,078.009c नित्यम् अन्वास्यसे राजंस् तत्र का परिदेवना 03,078.009d*0357_01 अक्षाणां हृदये प्राप्ते ऋतुपर्णस्य संनिधौ 03,078.009d*0357_02 नलेन याचितं राज्ञा कलिना च प्रतिश्रुतम् 03,078.009d*0358_01 कर्कोटकस्य नागस्य दमयन्त्या नलस्य च 03,078.009d*0358_02 ऋतुपर्णस्य राजर्षेः कीर्तनं कलिनाशनम् 03,078.010a इतिहासम् इमं चापि कलिनाशनम् उच्यते 03,078.010b*0359_01 य इदं पठते नित्यं य इदं शृणुयान् नरः 03,078.010b*0359_02 न तस्य विद्यते राजन् भयं वै कलिकारकम् 03,078.010b*0359_03 धर्मनित्यस्य युक्तस्य सदार्जवरतस्य च 03,078.010b*0359_04 दान्तस्य च वदान्यस्य कलिः पुंसः करोति किम् 03,078.010c शक्यम् आश्वासितुं श्रुत्वा त्वद्विधेन विशां पते 03,078.010d*0360_01 इदम् एवान्यद् अत्रैव व्यासेन परिकीर्तितम् 03,078.010d*0360_02 कलिना च नृपे दत्तं राजन् वरम् अनुत्तमम् 03,078.010d*0360_03 अक्षाणां हृदये प्राप्ते ऋतुपर्णस्य संनिधौ 03,078.010d*0360_04 नलेन पठितः श्लोकः कलिनाशाय भारत 03,078.011a अस्थिरत्वं च संचिन्त्य पुरुषार्थस्य नित्यदा 03,078.011c तस्याये च व्यये चैव समाश्वसिहि मा शुचः 03,078.011c*0361_01 **** **** न चिन्तयितुम् अर्हसि 03,078.011c*0361_02 श्रुत्वेतिहासं नृपते 03,078.011d*0362_01 व्यसने त्वं महाराज न विषीदितुम् अर्हसि 03,078.011d*0363_01 विषमावस्थिते दैवे पौरुषे ऽफलतां गते 03,078.011d*0363_02 विषादयन्ति नात्मानं सत्त्वापाश्रयिणो बुधाः 03,078.012a ये चेदं कथयिष्यन्ति नलस्य चरितं महत् 03,078.012c श्रोष्यन्ति चाप्य् अभीक्ष्णं वै नालक्ष्मीस् तान् भजिष्यति 03,078.012e अर्थास् तस्योपपत्स्यन्ते धन्यतां च गमिष्यति 03,078.013a इतिहासम् इमं श्रुत्वा पुराणं शश्वद् उत्तमम् 03,078.013c पुत्रान् पौत्रान् पशूंश् चैव वेत्स्यते नृषु चाग्र्यताम् 03,078.013e अरोगः प्रीतिमांश् चैव भविष्यति न संशयः 03,078.014a भयं पश्यसि यच् च त्वम् आह्वयिष्यति मां पुनः 03,078.014c अक्षज्ञ इति तत् ते ऽहं नाशयिष्यामि पार्थिव 03,078.015a वेदाक्षहृदयं कृत्स्नम् अहं सत्यपराक्रम 03,078.015b*0364_01 उपपद्यति मत्तश् च भविष्यति न संशयः 03,078.015c उपपद्यस्व कौन्तेय प्रसन्नो ऽहं ब्रवीमि ते 03,078.016 वैशंपायन उवाच 03,078.016a ततो हृष्टमना राजा बृहदश्वम् उवाच ह 03,078.016c भगवन्न् अक्षहृदयं ज्ञातुम् इच्छामि तत्त्वतः 03,078.016d*0365_01 कौन्तेयेनैवम् उक्तस् तु बृहदश्वो महामुनिः 03,078.017a ततो ऽक्षहृदयं प्रादात् पाण्डवाय महात्मने 03,078.017b*0366_01 लब्ध्वा च पाण्डवो राजा विशोकः समपद्यत 03,078.017b*0366_02 कथाम् एवं तथा कृत्वा नलस्य चरिताश्रयाम् 03,078.017b*0366_03 आमन्त्र्य पाण्डवान् सर्वान् बृहदश्वो जगाम ह 03,078.017c दत्त्वा चाश्वशिरो ऽगच्छद् उपस्प्रष्टुं महातपाः 03,078.018a बृहदश्वे गते पार्थम् अश्रौषीत् सव्यसाचिनम् 03,078.018c वर्तमानं तपस्य् उग्रे वायुभक्षं मनीषिणम् 03,078.019a ब्राह्मणेभ्यस् तपस्विभ्यः संपतद्भ्यस् ततस् ततः 03,078.019c तीर्थशैलवरेभ्यश् च समेतेभ्यो दृढव्रतः 03,078.020a इति पार्थो महाबाहुर् दुरापं तप आस्थितः 03,078.020c न तथा दृष्टपूर्वो ऽन्यः कश् चिद् उग्रतपा इति 03,078.021a यथा धनंजयः पार्थस् तपस्वी नियतव्रतः 03,078.021c मुनिर् एकचरः श्रीमान् धर्मो विग्रहवान् इव 03,078.022a तं श्रुत्वा पाण्डवो राजंस् तप्यमानं महावने 03,078.022c अन्वशोचत कौन्तेयः प्रियं वै भ्रातरं जयम् 03,078.023a दह्यमानेन तु हृदा शरणार्थी महावने 03,078.023c ब्राह्मणान् विविधज्ञानान् पर्यपृच्छद् युधिष्ठिरः 03,078.023d*0367_01 प्रतिगृह्याक्षहृदयं कुन्तीपुत्रो युधिष्ठिरः 03,078.023d*0367_02 आसीद् धृष्टमना राजन् भीमसेनादिभिर् युतः 03,078.023d*0367_03 स्वभ्रातॄन् सहितान् पश्यन् कुन्तीपुत्रो युधिष्ठिरः 03,078.023d*0367_04 अपश्यन्न् अर्जुनं तत्र बभूवाश्रुपरिप्लुतः 03,078.023d*0367_05 संतप्यमानः कौन्तेयो भीमसेनम् उवाच ह 03,078.023d*0367_06 कदा द्रक्ष्यामि वै भीम पार्थम् अत्र तवानुजम् 03,078.023d*0367_07 मत्कृते हि कुरुश्रेष्ठस् तप्यते दुश्चरं तपः 03,078.023d*0367_08 तस्याक्षहृदयज्ञानम् आख्यास्यामि कदा न्व् अहम् 03,078.023d*0367_09 स हि श्रुत्वाक्षहृदयं समुपात्तं मया विभो 03,078.023d*0367_10 प्रहृष्टः पुरुषव्याघ्रो भविष्यति न संशयः 03,079.001 जनमेजय उवाच 03,079.001*0368_00 वैशंपायन उवाच 03,079.001*0368_01 तीर्थानां चैव माहात्म्यं पुलस्त्येनाभिभाषितान् 03,079.001*0368_02 कदा चित् तीर्थयात्रायां नारदो भगवान् ऋषिः 03,079.001*0368_03 तीर्थानि पर्यटंस् तत्र युधिष्ठिरम् उपागमत् 03,079.001*0368_04 विनयावनतो भूत्वा पर्यपृच्छद् युधिष्ठिरः 03,079.001*0368_05 नारद उवाच 03,079.001*0368_05 तीर्थाभिधानं पुण्यं च नारदाय महात्मने 03,079.001*0368_06 पुलस्त्य उवाच 03,079.001*0368_06 तत् ते ऽहं कथयिष्यामि शृणु धर्मभृतां वर 03,079.001a भगवन् काम्यकात् पार्थे गते मे प्रपितामहे 03,079.001c पाण्डवाः किम् अकुर्वन्त तम् ऋते सव्यसाचिनम् 03,079.002a स हि तेषां महेष्वासो गतिर् आसीद् अनीकजित् 03,079.002c आदित्यानां यथा विष्णुस् तथैव प्रतिभाति मे 03,079.002c*0369_01 **** **** रुद्राणां चैव शंकरः 03,079.002c*0369_02 त्रिदशानां महेन्द्रश् च 03,079.003a तेनेन्द्रसमवीर्येण संग्रामेष्व् अनिवर्तिना 03,079.003c विनाभूता वने वीराः कथम् आसन् पितामहाः 03,079.004 वैशंपायन उवाच 03,079.004a गते तु काम्यकात् तात पाण्डवे सव्यसाचिनि 03,079.004c बभूवुः कौरवेयास् ते दुःखशोकपरायणाः 03,079.005a आक्षिप्तसूत्रा मणयश् छिन्नपक्षा इव द्विजाः 03,079.005c अप्रीतमनसः सर्वे बभूवुर् अथ पाण्डवाः 03,079.006a वनं च तद् अभूत् तेन हीनम् अक्लिष्टकर्मणा 03,079.006c कुबेरेण यथा हीनं वनं चैत्ररथं तथा 03,079.007a तम् ऋते पुरुषव्याघ्रं पाण्डवा जनमेजय 03,079.007c मुदम् अप्राप्नुवन्तो वै काम्यके न्यवसंस् तदा 03,079.008a ब्राह्मणार्थे पराक्रान्ताः शुद्धैर् बाणैर् महारथाः 03,079.008c निघ्नन्तो भरतश्रेष्ठ मेध्यान् बहुविधान् मृगान् 03,079.009a नित्यं हि पुरुषव्याघ्रा वन्याहारम् अरिंदमाः 03,079.009c विप्रसृत्य समाहृत्य ब्राह्मणेभ्यो न्यवेदयन् 03,079.010a एवं ते न्यवसंस् तत्र सोत्कण्ठाः पुरुषर्षभाः 03,079.010c अहृष्टमनसः सर्वे गते राजन् धनंजये 03,079.011a अथ विप्रोषितं वीरं पाञ्चाली मध्यमं पतिम् 03,079.011c स्मरन्ती पाण्डवश्रेष्ठम् इदं वचनम् अब्रवीत् 03,079.012a यो ऽर्जुनेनार्जुनस् तुल्यो द्विबाहुर् बहुबाहुना 03,079.012c तम् ऋते पाण्डवश्रेष्ठं वनं न प्रतिभाति मे 03,079.012e शून्याम् इव च पश्यामि तत्र तत्र महीम् इमाम् 03,079.012f*0370_01 विना तेन महीनाथ शक्रप्रतिमतेजसा 03,079.013a बह्वाश्चर्यम् इदं चापि वनं कुसुमितद्रुमम् 03,079.013c न तथा रमणीयं मे तम् ऋते सव्यसाचिनम् 03,079.014a नीलाम्बुदसमप्रख्यं मत्तमातङ्गविक्रमम् 03,079.014c तम् ऋते पुण्डरीकाक्षं काम्यकं नातिभाति मे 03,079.015a यस्य स्म धनुषो घोषः श्रूयते ऽशनिनिस्वनः 03,079.015c न लभे शर्म तं राजन् स्मरन्ती सव्यसाचिनम् 03,079.016a तथा लालप्यमानां तां निशम्य परवीरहा 03,079.016c भीमसेनो महाराज द्रौपदीम् इदम् अब्रवीत् 03,079.017a मनःप्रीतिकरं भद्रे यद् ब्रवीषि सुमध्यमे 03,079.017c तन् मे प्रीणाति हृदयम् अमृतप्राशनोपमम् 03,079.018a यस्य दीर्घौ समौ पीनौ भुजौ परिघसंनिभौ 03,079.018c मौर्वीकृतकिणौ वृत्तौ खड्गायुधगदाधरौ 03,079.019a निष्काङ्गदकृतापीडौ पञ्चशीर्षाव् इवोरगौ 03,079.019c तम् ऋते पुरुषव्याघ्रं नष्टसूर्यम् इदं वनम् 03,079.020a यम् आश्रित्य महाबाहुं पाञ्चालाः कुरवस् तथा 03,079.020c सुराणाम् अपि यत्तानां पृतनासु न बिभ्यति 03,079.021a यस्य बाहू समाश्रित्य वयं सर्वे महात्मनः 03,079.021c मन्यामहे जितान् आजौ परान् प्राप्तां च मेदिनीम् 03,079.022a तम् ऋते फल्गुनं वीरं न लभे काम्यके धृतिम् 03,079.022c शून्याम् इव च पश्यामि तत्र तत्र महीम् इमाम् 03,079.022d*0371_01 पश्यामि च दिशः सर्वास् तिमिरेणावृता इव 03,079.022d*0371_02 ततो ऽब्रवीत् साश्रुकण्ठो नकुलः पाण्डुनन्दनः 03,079.023 नकुल उवाच 03,079.023a य उदीचीं दिशं गत्वा जित्वा युधि महाबलान् 03,079.023c गन्धर्वमुख्य्ठशतशो हयांल् लेभे स वासविः 03,079.023d*0372_01 यस्मिन् दिव्यानि कर्माणि कथयन्ति रणाजिरे 03,079.023d*0372_02 देवा अपि युधां श्रेष्ठं तम् ऋते का रतिर् वने 03,079.024a राजंस् तित्तिरिकल्माष्ठश्रीमान् अनिलरंहसः 03,079.024c प्रादाद् भ्रात्रे प्रियः प्रेम्णा राजसूये महाक्रतौ 03,079.025a तम् ऋते भीमधन्वानं भीमाद् अवरजं वने 03,079.025c कामये काम्यके वासं नेदानीम् अमरोपमम् 03,079.026 सहदेव उवाच 03,079.026a यो धनानि च कन्याश् च युधि जित्वा महारथान् 03,079.026c आजहार पुरा राज्ञे राजसूये महाक्रतौ 03,079.027a यः समेतान् मृधे जित्वा यादवान् अमितद्युतिः 03,079.027c सुभद्राम् आजहारैको वासुदेवस्य संमते 03,079.027d*0373_01 येनार्धराज्यम् आच्छिद्य द्रुपदस्य महात्मनः 03,079.027d*0373_02 आचार्यदक्षिणा दत्ता गुरोर् द्रोणस्य भारत 03,079.028a तस्य जिष्णोर् बृसीं दृष्ट्वा शून्याम् उपनिवेशने 03,079.028c हृदयं मे महाराज न शाम्यति कदा चन 03,079.029a वनाद् अस्माद् विवासं तु रोचये ऽहम् अरिंदम 03,079.029c न हि नस् तम् ऋते वीरं रमणीयम् इदं वनम् 03,080.001 वैशंपायन उवाच 03,080.001a धनंजयोत्सुकास् ते तु वने तस्मिन् महारथाः 03,080.001c न्यवसन्त महाभागा द्रौपद्या सह पाण्डवाः 03,080.001d*0374_01 धनंजयोत्सुकानां तु भ्रातॄणां कृष्णया सह 03,080.001d*0374_02 श्रुत्वा वाक्यानि विमना धर्मराजो ऽप्य् अजायत 03,080.002a अथापश्यन् महात्मानं देवर्षिं तत्र नारदम् 03,080.002c दीप्यमानं श्रिया ब्राह्म्या दीप्ताग्निसमतेजसम् 03,080.002d*0375_01 तम् आगतम् अभिप्रेक्ष्य भ्रातृभिः सह धर्मराट् 03,080.002d*0375_02 प्रत्युत्थाय यथान्यायं पूजां चक्रे महात्मने 03,080.003a स तैः परिवृतः श्रीमान् भ्रातृभिः कुरुसत्तमः 03,080.003c विबभाव् अतिदीप्तौजा देवैर् इव शतक्रतुः 03,080.004a यथा च वेदान् सावित्री याज्ञसेनी तथा सती 03,080.004c न जहौ धर्मतः पार्थान् मेरुम् अर्कप्रभा यथा 03,080.004d*0376_01 अर्घ्यं पाद्यम् अथानीय त्व् अभ्यवादयद् अच्युतम् 03,080.004d*0376_02 नारदस् तु महातेजाः स्वस्त्य् अस्त्व् इत्य् अभ्यभाषत 03,080.004d*0377_01 ततो युधिष्ठिरो राजा दृष्ट्वा देवर्षिसत्तमम् 03,080.004d*0377_02 यथार्हं पूजयाम् आस विधिवत् कुरुनन्दनः 03,080.005a प्रतिगृह्य तु तां पूजां नारदो भगवान् ऋषिः 03,080.005c आश्वासयद् धर्मसुतं युक्तरूपम् इवानघ 03,080.006a उवाच च महात्मानं धर्मराजं युधिष्ठिरम् 03,080.006c ब्रूहि धर्मभृतां श्रेष्ठ केनार्थः किं ददामि ते 03,080.007a अथ धर्मसुतो राजा प्रणम्य भ्रातृभिः सह 03,080.007c उवाच प्राञ्जलिर् वाक्यं नारदं देवसंमितम् 03,080.008a त्वयि तुष्टे महाभाग सर्वलोकाभिपूजिते 03,080.008c कृतम् इत्य् एव मन्ये ऽहं प्रसादात् तव सुव्रत 03,080.009a यदि त्व् अहम् अनुग्राह्यो भ्रातृभिः सहितो ऽनघ 03,080.009c संदेहं मे मुनिश्रेष्ठ हृदिस्थं छेत्तुम् अर्हसि 03,080.010a प्रदक्षिणं यः कुरुते पृथिवीं तीर्थतत्परः 03,080.010c किं फलं तस्य कार्त्स्न्येन तद् ब्रह्मन् वक्तुम् अर्हसि 03,080.011 नारद उवाच 03,080.011a शृणु राजन्न् अवहितो यथा भीष्मेण भारत 03,080.011c पुलस्त्यस्य सकाशाद् वै सर्वम् एतद् उपश्रुतम् 03,080.012a पुरा भागीरथीतीरे भीष्मो धर्मभृतां वरः 03,080.012c पित्र्यं व्रतं समास्थाय न्यवसन् मुनिवत् तदा 03,080.013a शुभे देशे महाराज पुण्ये देवर्षिसेविते 03,080.013c गङ्गाद्वारे महातेजा देवगन्धर्वसेविते 03,080.014a स पितॄंस् तर्पयाम् आस देवांश् च परमद्युतिः 03,080.014c ऋषींश् च तोषयाम् आस विधिदृष्टेन कर्मणा 03,080.015a कस्य चित् त्व् अथ कालस्य जपन्न् एव महातपाः 03,080.015c ददर्शाद्भुतसंकाशं पुलस्त्यम् ऋषिसत्तमम् 03,080.016a स तं दृष्ट्वोग्रतपसं दीप्यमानम् इव श्रिया 03,080.016c प्रहर्षम् अतुलं लेभे विस्मयं च परं ययौ 03,080.017a उपस्थितं महाराज पूजयाम् आस भारत 03,080.017c भीष्मो धर्मभृतां श्रेष्ठो विधिदृष्टेन कर्मणा 03,080.018a शिरसा चार्घ्यम् आदाय शुचिः प्रयतमानसः 03,080.018c नाम संकीर्तयाम् आस तस्मिन् ब्रह्मर्षिसत्तमे 03,080.019a भीष्मो ऽहम् अस्मि भद्रं ते दासो ऽस्मि तव सुव्रत 03,080.019c तव संदर्शनाद् एव मुक्तो ऽहं सर्वकिल्बिषैः 03,080.020a एवम् उक्त्वा महाराज भीष्मो धर्मभृतां वरः 03,080.020c वाग्यतः प्राञ्जलिर् भूत्वा तूष्णीम् आसीद् युधिष्ठिर 03,080.021a तं दृष्ट्वा नियमेनाथ स्वाध्यायाम्नायकर्शितम् 03,080.021b*0378_01 ततः स मधुरेणाथ स्वरेण सुमहातपाः 03,080.021b*0378_02 उवाच वाक्यं धर्मज्ञः पुलस्त्यः प्रीतमानसः 03,080.021c भीष्मं कुरुकुलश्रेष्ठं मुनिः प्रीतमनाभवत् 03,080.022 पुलस्त्य उवाच 03,080.022a अनेन तव धर्मज्ञ प्रश्रयेण दमेन च 03,080.022c सत्येन च महाभाग तुष्टो ऽस्मि तव सर्वशः 03,080.023a यस्येदृशस् ते धर्मो ऽयं पितृभक्त्याश्रितो ऽनघ 03,080.023c तेन पश्यसि मां पुत्र प्रीतिश् चापि मम त्वयि 03,080.024a अमोघदर्शी भीष्माहं ब्रूहि किं करवाणि ते 03,080.024c यद् वक्ष्यसि कुरुश्रेष्ठ तस्य दातास्मि ते ऽनघ 03,080.025 भीष्म उवाच 03,080.025a प्रीते त्वयि महाभाग सर्वलोकाभिपूजिते 03,080.025c कृतम् इत्य् एव मन्ये ऽहं यद् अहं दृष्टवान् प्रभुम् 03,080.026a यदि त्व् अहम् अनुग्राह्यस् तव धर्मभृतां वर 03,080.026c वक्ष्यामि हृत्स्थं संदेहं तन् मे त्वं वक्तुम् अर्हसि 03,080.027a अस्ति मे भगवन् कश् चित् तीर्थेभ्यो धर्मसंशयः 03,080.027c तम् अहं श्रोतुम् इच्छामि पृथक् संकीर्तितं त्वया 03,080.028a प्रदक्षिणं यः पृथिवीं करोत्य् अमितविक्रम 03,080.028c किं फलं तस्य विप्रर्षे तन् मे ब्रूहि तपोधन 03,080.029 पुलस्त्य उवाच 03,080.029a हन्त ते ऽहं प्रवक्ष्यामि यद् ऋषीणां परायणम् 03,080.029c तद् एकाग्रमनास् तात शृणु तीर्थेषु यत् फलम् 03,080.030a यस्य हस्तौ च पादौ च मनश् चैव सुसंयतम् 03,080.030c विद्या तपश् च कीर्तिश् च स तीर्थफलम् अश्नुते 03,080.031a प्रतिग्रहाद् उपावृत्तः संतुष्टो नियतः शुचिः 03,080.031c अहंकारनिवृत्तश् च स तीर्थफलम् अश्नुते 03,080.032a अकल्कको निरारम्भो लघ्व् आहारो जितेन्द्रियः 03,080.032c विमुक्तः सर्वदोषैर् यः स तीर्थफलम् अश्नुते 03,080.033a अक्रोधनश् च राजेन्द्र सत्यशीलो दृढव्रतः 03,080.033c आत्मोपमश् च भूतेषु स तीर्थफलम् अश्नुते 03,080.034a ऋषिभिः क्रतवः प्रोक्ता वेदेष्व् इह यथाक्रमम् 03,080.034c फलं चैव यथातत्त्वं प्रेत्य चेह च सर्वशः 03,080.035a न ते शक्या दरिद्रेण यज्ञाः प्राप्तुं महीपते 03,080.035c बहूपकरणा यज्ञा नानासंभारविस्तराः 03,080.036a प्राप्यन्ते पार्थिवैर् एते समृद्धैर् वा नरैः क्व चित् 03,080.036c नार्थन्यूनोपकरणैर् एकात्मभिर् असंहतैः 03,080.037a यो दरिद्रैर् अपि विधिः शक्यः प्राप्तुं नरेश्वर 03,080.037c तुल्यो यज्ञफलैः पुण्यैस् तं निबोध युधां वर 03,080.038a ऋषीणां परमं गुह्यम् इदं भरतसत्तम 03,080.038c तीर्थाभिगमनं पुण्यं यज्ञैर् अपि विशिष्यते 03,080.039a अनुपोष्य त्रिरात्राणि तीर्थान्य् अनभिगम्य च 03,080.039c अदत्त्वा काञ्चनं गाश् च दरिद्रो नाम जायते 03,080.040a अग्निष्टोमादिभिर् यज्ञैर् इष्ट्वा विपुलदक्षिणैः 03,080.040c न तत् फलम् अवाप्नोति तीर्थाभिगमनेन यत् 03,080.041a नृलोके देवदेवस्य तीर्थं त्रैलोक्यविश्रुतम् 03,080.041c पुष्करं नाम विख्यातं महाभागः समाविशेत् 03,080.042a दश कोटिसहस्राणि तीर्थानां वै महीपते 03,080.042c सांनिध्यं पुष्करे येषां त्रिसंध्यं कुरुनन्दन 03,080.043a आदित्या वसवो रुद्राः साध्याश् च समरुद्गणाः 03,080.043c गन्धर्वाप्सरसश् चैव नित्यं संनिहिता विभो 03,080.044a यत्र देवास् तपस् तप्त्वा दैत्या ब्रह्मर्षयस् तथा 03,080.044b*0379_01 तपोविशेषैर् बहुभिः स्थानान्य् आपुर् महौजसः 03,080.044c दिव्ययोगा महाराज पुण्येन महतान्विताः 03,080.045a मनसाप्य् अभिकामस्य पुष्कराणि मनस्विनः 03,080.045c पूयन्ते सर्वपापानि नाकपृष्ठे च पूज्यते 03,080.046a तस्मिंस् तीर्थे महाभाग नित्यम् एव पितामहः 03,080.046c उवास परमप्रीतो देवदानवसंमतः 03,080.047a पुष्करेषु महाभाग देवाः सर्षिपुरोगमाः 03,080.047c सिद्धिं समभिसंप्राप्ताः पुण्येन महतान्विताः 03,080.048a तत्राभिषेकं यः कुर्यात् पितृदेवार्चने रतः 03,080.048c अश्वमेधं दशगुणं प्रवदन्ति मनीषिणः 03,080.049a अप्य् एकं भोजयेद् विप्रं पुष्करारण्यम् आश्रितः 03,080.049c तेनासौ कर्मणा भीष्म प्रेत्य चेह च मोदते 03,080.050a शाकमूलफलैर् वापि येन वर्तयते स्वयम् 03,080.050c तद् वै दद्याद् ब्राह्मणाय श्रद्धावान् अनसूयकः 03,080.050e तेनैव प्राप्नुयात् प्राज्ञो हयमेधफलं नरः 03,080.050f*0380_01 अपि चाप्य् उदपात्रेण ब्राह्मणान् स्वस्ति वाचयेत् 03,080.050f*0380_02 तेनापि पूजनेनाहुः प्रेत्यानन्त्याय कल्पते 03,080.051a ब्राह्मणः क्षत्रियो वैश्यः शूद्रो वा राजसत्तम 03,080.051c न वियोनिं व्रजन्त्य् एते स्नातास् तीर्थे महात्मनः 03,080.052a कार्त्तिक्यां तु विशेषेण यो ऽभिगच्छेत पुष्करम् 03,080.052c फलं तत्राक्षयं तस्य वर्धते भरतर्षभ 03,080.053a सायं प्रातः smared yas tu पुष्कराणि कृताञ्जलिः 03,080.053c उपस्पृष्टं भवेत् तेन सर्वतीर्थेषु भारत 03,080.053e प्राप्नुयाच् च नरो लोकान् ब्रह्मणः सदने ऽक्षयान् 03,080.054a जन्मप्रभृति यत् पापं स्त्रियो वा पुरुषस्य वा 03,080.054c पुष्करे स्नातमात्रस्य सर्वम् एव प्रणश्यति 03,080.055a यथा सुराणां सर्वेषाम् आदिस् तु मधुसूदनः 03,080.055c तथैव पुष्करं राजंस् तीर्थानाम् आदिर् उच्यते 03,080.056a उष्य द्वादश वर्षाणि पुष्करे नियतः शुचिः 03,080.056c क्रतून् सर्वान् अवाप्नोति ब्रह्मलोकं च गच्छति 03,080.057a यस् तु वर्षशतं पूर्णम् अग्निहोत्रम् उपासते 03,080.057c कार्त्तिकीं वा वसेद् एकां पुष्करे समम् एव तत् 03,080.057d*0381_01 त्रीणि शृङ्गाणि शुभ्राणि त्रीणि प्रस्रवणानि च 03,080.057d*0381_02 पुष्कराण्यादिसिद्धानि न विद्मस् तत्र कारणम् 03,080.058a दुष्करं पुष्करं गन्तुं दुष्करं पुष्करे तपः 03,080.058c दुष्करं पुष्करे दानं वस्तुं चैव सुदुष्करम् 03,080.059a उष्य द्वादशरात्रं तु नियतो नियताशनः 03,080.059c प्रदक्षिणम् उपावृत्तो जम्बूमार्गं समाविशेत् 03,080.060a जम्बूमार्गं समाविश्य देवर्षिपितृसेवितम् 03,080.060c अश्वमेधम् अवाप्नोति विष्णुलोकं च गच्छति 03,080.061a तत्रोष्य रजनीः पञ्च षष्ठकालक्षमी नरः 03,080.061c न दुर्गतिम् अवाप्नोति सिद्धिं प्राप्नोति चोत्तमाम् 03,080.062a जम्बूमार्गाद् उपावृत्तो गच्छेत् तण्डुलिकाश्रमम् 03,080.062c न दुर्गतिम् अवाप्नोति स्वर्गलोके च पूज्यते 03,080.063a अगस्त्यसर आसाद्य पितृदेवार्चने रतः 03,080.063c त्रिरात्रोपोषितो राजन्न् अग्निष्टोमफलं लभेत् 03,080.064a शाकवृत्तिः फलैर् वापि कौमारं विन्दते पदम् 03,080.064c कण्वाश्रमं समासाद्य श्रीजुष्टं लोकपूजितम् 03,080.065a धर्मारण्यं हि तत् पुण्यम् आद्यं च भरतर्षभ 03,080.065c यत्र प्रविष्टमात्रो वै पापेभ्यो विप्रमुच्यते 03,080.066a अर्चयित्वा पितॄन् देवान् नियतो नियताशनः 03,080.066c सर्वकामसमृद्धस्य यज्ञस्य फलम् अश्नुते 03,080.067a प्रदक्षिणं ततः कृत्वा ययातिपतनं व्रजेत् 03,080.067c हयमेधस्य यज्ञस्य फलं प्राप्नोति तत्र वै 03,080.068a महाकालं ततो गच्छेन् नियतो नियताशनः 03,080.068c कोटितीर्थम् उपस्पृश्य हयमेधफलं लभेत् 03,080.069a ततो गच्छेत धर्मज्ञ पुण्यस्थानम् उमापतेः 03,080.069c नाम्ना भद्रवटं नाम त्रिषु लोकेषु विश्रुतम् 03,080.070a तत्राभिगम्य चेशानं गोसहस्रफलं लभेत् 03,080.070c महादेवप्रसादाच् च गाणपत्यम् अवाप्नुयात् 03,080.070d*0382_01 समृद्धम् असपत्नं च श्रिया युक्तं नरोत्तम 03,080.070d*0383_01 राज्ञश् चैवाधिपत्यं हि तत्र गत्वा समाप्नुयात् 03,080.071a नर्मदाम् अथ चासाद्य नदीं त्रैलोक्यविश्रुताम् 03,080.071c तर्पयित्वा पितॄन् देवान् अग्निष्टोमफलं लभेत् 03,080.072a दक्षिणं सिन्धुम् आसाद्य ब्रह्मचारी जितेन्द्रियः 03,080.072c अग्निष्टोमम् अवाप्नोति विमानं चाधिरोहति 03,080.073a चर्मण्वतीं समासाद्य नियतो नियताशनः 03,080.073c रन्तिदेवाभ्यनुज्ञातो अग्निष्टोमफलं लभेत् 03,080.074a ततो गच्छेत धर्मज्ञ हिमवत्सुतम् अर्बुदम् 03,080.074c पृथिव्यां यत्र वै छिद्रं पूर्वम् आसीद् युधिष्ठिर 03,080.075a तत्राश्रमो वसिष्ठस्य त्रिषु लोकेषु विश्रुतः 03,080.075c तत्रोष्य रजनीम् एकां गोसहस्रफलं लभेत् 03,080.076a पिङ्गातीर्थम् उपस्पृश्य ब्रह्मचारी जितेन्द्रियः 03,080.076c कपिलानां नरव्याघ्र शतस्य फलम् अश्नुते 03,080.076d*0384_01 ततो गच्छेत तद् वृत्तं तीर्थं देवनिषेवितम् 03,080.076d*0384_02 स्नात्वा तत्र नरो भाति विमलश् चन्द्रमा यथा 03,080.077a ततो गच्छेत धर्मज्ञ प्रभासं लोकविश्रुतम् 03,080.077b*0385_01 तीर्थं देवगणैः पूज्यम् ऋषिभिश् च निषेवितम् 03,080.077c यत्र संनिहितो नित्यं स्वयम् एव हुताशनः 03,080.077e देवतानां मुखं वीर अनलो ऽनिलसारथिः 03,080.078a तस्मिंस् तीर्थवरे स्नात्वा शुचिः प्रयतमानसः 03,080.078c अग्निष्टोमातिरात्राभ्यां फलं प्राप्नोति मानवः 03,080.079a ततो गत्वा सरस्वत्याः सागरस्य च संगमे 03,080.079c गोसहस्रफलं प्राप्य स्वर्गलोके महीयते 03,080.079e दीप्यमानो ऽग्निवन् नित्यं प्रभया भरतर्षभ 03,080.079f*0386_01 तत्र स्नात्वा च राजेन्द्र विमलार्कसमद्युतिः 03,080.080a त्रिरात्रम् उषितस् तत्र तर्पयेत् पितृदेवताः 03,080.080c प्रभासते यथा सोमो अश्वमेधं च विन्दति 03,080.081a वरदानं ततो गच्छेत् तीर्थं भरतसत्तम 03,080.081c विष्णोर् दुर्वाससा यत्र वरो दत्तो युधिष्ठिर 03,080.082a वरदाने नरः स्नात्वा गोसहस्रफलं लभेत् 03,080.082c ततो द्वारवतीं गच्छेन् नियतो नियताशनः 03,080.082e पिण्डारके नरः स्नात्वा लभेद् बहु सुवर्णकम् 03,080.083a तस्मिंस् तीर्थे महाभाग पद्मलक्षणलक्षिताः 03,080.083c अद्यापि मुद्रा दृश्यन्ते तद् अद्भुतम् अरिंदम 03,080.084a त्रिशूलाङ्कानि पद्मानि दृश्यन्ते कुरुनन्दन 03,080.084c महादेवस्य सांनिध्यं तत्रैव भरतर्षभ 03,080.085a सागरस्य च सिन्धोश् च संगमं प्राप्य भारत 03,080.085c तीर्थे सलिलराजस्य स्नात्वा प्रयतमानसः 03,080.086a तर्पयित्वा पितॄन् देवान् ऋषींश् च भरतर्षभ 03,080.086c प्राप्नोति वारुणं लोकं दीप्यमानः स्वतेजसा 03,080.087a शङ्कुकर्णेश्वरं देवम् अर्चयित्वा युधिष्ठिर 03,080.087c अश्वमेधं दशगुणं प्रवदन्ति मनीषिणः 03,080.088a प्रदक्षिणम् उपावृत्य गच्छेत भरतर्षभ 03,080.088c तीर्थं कुरुवरश्रेष्ठ त्रिषु लोकेषु विश्रुतम् 03,080.088e दृमीति नाम्ना विख्यातं सर्वपापप्रमोचनम् 03,080.089a यत्र ब्रह्मादयो देवा उपासन्ते महेश्वरम् 03,080.089c तत्र स्नात्वार्चयित्वा च रुद्रं देवगणैर् वृतम् 03,080.089e जन्मप्रभृति पापानि कृतानि नुदते नरः 03,080.090a दृमी चात्र नरश्रेष्ठ सर्वदेवैर् अभिष्टुता 03,080.090c तत्र स्नात्वा नरव्याघ्र हयमेधम् अवाप्नुयात् 03,080.091a जित्वा यत्र महाप्राज्ञ विष्णुना प्रभविष्णुना 03,080.091c पुरा शौचं कृतं राजन् हत्वा दैवतकण्टकान् 03,080.092a ततो गच्छेत धर्मज्ञ वसोर् धाराम् अभिष्टुताम् 03,080.092c गमनाद् एव तस्यां हि हयमेधम् अवाप्नुयात् 03,080.093a स्नात्वा कुरुवरश्रेष्ठ प्रयतात्मा तु मानवः 03,080.093c तर्प्य देवान् पितॄंश् चैव विष्णुलोके महीयते 03,080.094a तीर्थं चात्र परं पुण्यं वसूनां भरतर्षभ 03,080.094c तत्र स्नात्वा च पीत्वा च वसूनां संमतो भवेत् 03,080.095a सिन्धूत्तमम् इति ख्यातं सर्वपापप्रणाशनम् 03,080.095c तत्र स्नात्वा नरश्रेष्ठ लभेद् बहु सुवर्णकम् 03,080.096a ब्रह्मतुङ्गं समासाद्य शुचिः प्रयतमानसः 03,080.096c ब्रह्मलोकम् अवाप्नोति सुकृती विरजा नरः 03,080.097a कुमारिकाणां शक्रस्य तीर्थं सिद्धनिषेवितम् 03,080.097c तत्र स्नात्वा नरः क्षिप्रं शक्रलोकम् अवाप्नुयात् 03,080.098a रेणुकायाश् च तत्रैव तीर्थं देवनिषेवितम् 03,080.098c तत्र स्नात्वा भवेद् विप्रो विमलश् चन्द्रमा यथा 03,080.099a अथ पञ्चनदं गत्वा नियतो नियताशनः 03,080.099c पञ्च यज्ञान् अवाप्नोति क्रमशो ये ऽनुकीर्तिताः 03,080.100a ततो गच्छेत धर्मज्ञ भीमायाः स्थानम् उत्तमम् 03,080.100c तत्र स्नात्वा तु योन्यां वै नरो भरतसत्तम 03,080.101a देव्याः पुत्रो भवेद् राजंस् तप्तकुण्डलविग्रहः 03,080.101c गवां शतसहस्रस्य फलं चैवाप्नुयान् महत् 03,080.102a गिरिमुञ्जं समासाद्य त्रिषु लोकेषु विश्रुतम् 03,080.102c पितामहं नमस्कृत्य गोसहस्रफलं लभेत् 03,080.103a ततो गच्छेत धर्मज्ञ विमलं तीर्थम् उत्तमम् 03,080.103c अद्यापि यत्र दृश्यन्ते मत्स्याः सौवर्णराजताः 03,080.104a तत्र स्नात्वा नरश्रेष्ठ वाजपेयम् अवाप्नुयात् 03,080.104c सर्वपापविशुद्धात्मा गच्छेच् च परमां गतिम् 03,080.104d*0387_01 वितस्तां च समासाद्य संतर्प्य पितृदेवताः 03,080.104d*0387_02 नरः फलम् अवाप्नोति वाजपेयस्य भारत 03,080.104d*0387_03 काश्मीरेष्व् एव नागस्य भवनं तक्षकस्य च 03,080.104d*0387_04 वितस्ताख्यम् इति ख्यातं सर्वपापप्रमोचनम् 03,080.105a ततो गच्छेत मलदां त्रिषु लोकेषु विश्रुताम् 03,080.105c पश्चिमायां तु संध्यायाम् उपस्पृश्य यथाविधि 03,080.106a चरुं नरेन्द्र सप्तार्चेर् यथाशक्ति निवेदयेत् 03,080.106c पितॄणाम् अक्षयं दानं प्रवदन्ति मनीषिणः 03,080.106d*0388_01 ऋषयः पितरो देवा गन्धर्वाप्सरसां गणाः 03,080.106d*0388_02 गुह्यकाः किंनरा यक्षाः सिद्धा विद्याधरा नराः 03,080.106d*0388_03 राक्षसा दितिजा रुद्रा ब्रह्मा च मनुजाधिप 03,080.106d*0388_04 नियतः परमां दीक्षाम् आस्थायाब्दसहस्रिकीम् 03,080.106d*0388_05 विष्णोः प्रसादनं कुर्वंश् चरुं च श्रपयंस् तथा 03,080.106d*0388_06 सप्तभिः सप्तभिश् चैव ऋग्भिस् तुष्टाव केशवम् 03,080.106d*0388_07 ददाव् अष्टगुणैश्वर्यं तेषां तुष्टस् तु केशवः 03,080.106d*0388_08 यथाभिलषितान् अन्यान् कामान् दत्त्वा महीपते 03,080.106d*0388_09 तत्रैवान्तर्दधे देवो विद्युद् अभ्रेषु वै यथा 03,080.106d*0388_10 नाम्ना सप्तचरुं तेन ख्यातं लोकेषु भारत 03,080.107a गवां शतसहस्रेण राजसूयशतेन च 03,080.107c अश्वमेधसहस्रेण श्रेयान् सप्तार्चिषश् चरुः 03,080.108a ततो निवृत्तो राजेन्द्र वस्त्रापदम् अथाविशेत् 03,080.108c अभिगम्य महादेवम् अश्वमेधफलं लभेत् 03,080.109a मणिमन्तं समासाद्य ब्रह्मचारी समाहितः 03,080.109c एकरात्रोषितो राजन्न् अग्निष्टोमफलं लभेत् 03,080.110a अथ गच्छेत राजेन्द्र देविकां लोकविश्रुताम् 03,080.110c प्रसूतिर् यत्र विप्राणां श्रूयते भरतर्षभ 03,080.111a त्रिशूलपाणेः स्थानं च त्रिषु लोकेषु विश्रुतम् 03,080.111c देविकायां नरः स्नात्वा समभ्यर्च्य महेश्वरम् 03,080.112a यथाशक्ति चरुं तत्र निवेद्य भरतर्षभ 03,080.112c सर्वकामसमृद्धस्य यज्ञस्य लभते फलम् 03,080.113a कामाख्यं तत्र रुद्रस्य तीर्थं देवर्षिसेवितम् 03,080.113c तत्र स्नात्वा नरः क्षिप्रं सिद्धिम् आप्नोति भारत 03,080.114a यजनं याजनं गत्वा तथैव ब्रह्मवालुकाम् 03,080.114c पुष्पन्यास उपस्पृश्य न शोचेन् मरणं ततः 03,080.115a अर्धयोजनविस्तारां पञ्चयोजनम् आयताम् 03,080.115c एतावद् देविकाम् आहुः पुण्यां देवर्षिसेविताम् 03,080.116a ततो गच्छेत धर्मज्ञ दीर्घसत्रं यथाक्रमम् 03,080.116c यत्र ब्रह्मादयो देवाः सिद्धाश् च परमर्षयः 03,080.116e दीर्घसत्रम् उपासन्ते दक्षिणाभिर् यतव्रताः 03,080.117a गमनाद् एव राजेन्द्र दीर्घसत्रम् अरिंदम 03,080.117c राजसूयाश्वमेधाभ्यां फलं प्राप्नोति मानवः 03,080.118a ततो विनशनं गच्छेन् नियतो नियताशनः 03,080.118c गच्छत्य् अन्तर्हिता यत्र मरुपृष्ठे सरस्वती 03,080.118e चमसे च शिवोद्भेदे नागोद्भेदे च दृश्यते 03,080.119a स्नात्वा च चमसोद्भेदे अग्निष्टोमफलं लभेत् 03,080.119c शिवोद्भेदे नरः स्नात्वा गोसहस्रफलं लभेत् 03,080.120a नागोद्भेदे नरः स्नात्वा नागलोकम् अवाप्नुयात् 03,080.120c शशयानं च राजेन्द्र तीर्थम् आसाद्य दुर्लभम् 03,080.120e शशरूपप्रतिच्छन्नाः पुष्करा यत्र भारत 03,080.121a सरस्वत्यां महाराज अनु संवत्सरं हि ते 03,080.121c स्नायन्ते भरतश्रेष्ठ वृत्तां वै कार्त्तिकीं सदा 03,080.122a तत्र स्नात्वा नरव्याघ्र द्योतते शशिवत् सदा 03,080.122c गोसहस्रफलं चैव प्राप्नुयाद् भरतर्षभ 03,080.123a कुमारकोटिम् आसाद्य नियतः कुरुनन्दन 03,080.123c तत्राभिषेकं कुर्वीत पितृदेवार्चने रतः 03,080.123e गवामयम् अवाप्नोति कुलं चैव समुद्धरेत् 03,080.124a ततो गच्छेत धर्मज्ञ रुद्रकोटिं समाहितः 03,080.124c पुरा यत्र महाराज ऋषिकोटिः समाहिता 03,080.124e प्रहर्षेण च संविष्टा देवदर्शनकाङ्क्षया 03,080.125a अहं पूर्वम् अहं पूर्वं द्रक्ष्यामि वृषभध्वजम् 03,080.125c एवं संप्रस्थिता राजन्न् ऋषयः किल भारत 03,080.126a ततो योगेष्वरेणापि योगम् आस्थाय भूपते 03,080.126c तेषां मन्युप्रणाशार्थम् ऋषीणां भावितात्मनाम् 03,080.127a सृष्टा कोटिस् तु रुद्राणाम् ऋषीणाम् अग्रतः स्थिता 03,080.127c मया पूर्वतरं दृष्ट इति ते मेनिरे पृथक् 03,080.128a तेषां तुष्टो महादेव ऋषीणाम् उग्रतेजसाम् 03,080.128c भक्त्या परमया राजन् वरं तेषां प्रदिष्टवान् 03,080.128e अद्य प्रभृति युष्माकं धर्मवृद्धिर् भविष्यति 03,080.129a तत्र स्नात्वा नरव्याघ्र रुद्रकोट्यां नरः शुचिः 03,080.129c अश्वमेधम् अवाप्नोति कुलं चैव समुद्धरेत् 03,080.130a ततो गच्छेत राजेन्द्र संगमं लोकविश्रुतम् 03,080.130c सरस्वत्या महापुण्यम् उपासन्ते जनार्दनम् 03,080.131a यत्र ब्रह्मादयो देवा ऋषयः सिद्धचारणाः 03,080.131c अभिगच्छन्ति राजेन्द्र चैत्रशुक्लचतुर्दशीम् 03,080.132a तत्र स्नात्वा नरव्याघ्र विन्देद् बहु सुवर्णकम् 03,080.132c सर्वपापविशुद्धात्मा ब्रह्मलोकं च गच्छति 03,080.133a ऋषीणां यत्र सत्राणि समाप्तानि नराधिप 03,080.133c सत्रावसानम् आसाद्य गोसहस्रफलं लभेत् 03,081.001 पुलस्त्य उवाच 03,081.001a ततो गच्छेत राजेन्द्र कुरुक्षेत्रम् अभिष्टुतम् 03,081.001c पापेभ्यो विप्रमुच्यन्ते तद्गताः सर्वजन्तवः 03,081.002a कुरुक्षेत्रं गमिष्यामि कुरुक्षेत्रे वसाम्य् अहम् 03,081.002c य एवं सततं ब्रूयात् सो ऽपि पापैः प्रमुच्यते 03,081.002d*0389_01 पांसवो ऽपि कुरुक्षेत्रे वायुना समुदीरिताः 03,081.002d*0389_02 अपि दुष्कृतकर्माणं नयन्ति परमां गतिम् 03,081.002d*0389_03 दक्षिणेन सरस्वत्या दृषद्वत्युत्तरेण च 03,081.002d*0389_04 ये वसन्ति कुरुक्षेत्रे ते वसन्ति त्रिविष्टपे 03,081.003a तत्र मासं वसेद् वीर सरस्वत्यां युधिष्ठिर 03,081.003c यत्र ब्रह्मादयो देवा ऋषयः सिद्धचारणाः 03,081.004a गन्धर्वाप्सरसो यक्षाः पन्नगाश् च महीपते 03,081.004c ब्रह्मक्षेत्रं महापुण्यम् अभिगच्छन्ति भारत 03,081.005a मनसाप्य् अभिकामस्य कुरुक्षेत्रं युधिष्ठिर 03,081.005c पापानि विप्रणश्यन्ति ब्रह्मलोकं च गच्छति 03,081.006a गत्वा हि श्रद्धया युक्तः कुरुक्षेत्रं कुरूद्वह 03,081.006c राजसूयाश्वमेधाभ्यां फलं प्राप्नोति मानवः 03,081.007a ततो मचक्रुकं राजन् द्वारपालं महाबलम् 03,081.007c यक्षं समभिवाद्यैव गोसहस्रफलं लभेत् 03,081.008a ततो गच्छेत धर्मज्ञ विष्णोः स्थानम् अनुत्तमम् 03,081.008c सततं नाम राजेन्द्र यत्र संनिहितो हरिः 03,081.009a तत्र स्नात्वार्चयित्वा च त्रिलोकप्रभवं हरिम् 03,081.009c अश्वमेधम् अवाप्नोति विष्णुलोकं च गच्छति 03,081.010a ततः पारिप्लवं गच्छेत् तीर्थं त्रैलोक्यविश्रुतम् 03,081.010c अग्निष्टोमातिरात्राभ्यां फलं प्राप्नोति मानवः 03,081.011a पृथिव्यास् तीर्थम् आसाद्य गोसहस्रफलं लभेत् 03,081.011c ततः शालूकिनीं गत्वा तीर्थसेवी नराधिप 03,081.011e दशाश्वमेधिके स्नात्वा तद् एव लभते फलम् 03,081.012a सर्पदर्वीं समासाद्य नागानां तीर्थम् उत्तमम् 03,081.012c अग्निष्टोमम् अवाप्नोति नागलोकं च विन्दति 03,081.013a ततो गच्छेत धर्मज्ञ द्वारपालं तरन्तुकम् 03,081.013c तत्रोष्य रजनीम् एकां गोसहस्रफलं लभेत् 03,081.014a ततः पञ्चनदं गत्वा नियतो नियताशनः 03,081.014c कोटितीर्थम् उपस्पृश्य हयमेधफलं लभेत् 03,081.014e अश्विनोस् तीर्थम् आसाद्य रूपवान् अभिजायते 03,081.015a ततो गच्छेत धर्मज्ञ वाराहं तीर्थम् उत्तमम् 03,081.015c विष्णुर् वाराहरूपेण पूर्वं यत्र स्थितो ऽभवत् 03,081.015e तत्र स्नात्वा नरव्याघ्र अग्निष्टोमफलं लभेत् 03,081.016a ततो जयन्त्या राजेन्द्र सोमतीर्थं समाविशेत् 03,081.016c स्नात्वा फलम् अवाप्नोति राजसूयस्य मानवः 03,081.017a एकहंसे नरः स्नात्वा गोसहस्रफलं लभेत् 03,081.017c कृतशौचं समासाद्य तीर्थसेवी कुरूद्वह 03,081.017e पुण्डरीकम् अवाप्नोति कृतशौचो भवेन् नरः 03,081.018a ततो मुञ्जवटं नाम महादेवस्य धीमतः 03,081.018c तत्रोष्य रजनीम् एकां गाणपत्यम् अवाप्नुयात् 03,081.019a तत्रैव च महाराज यक्षी लोकपरिश्रुता 03,081.019c तां चाभिगम्य राजेन्द्र पुण्यांल् लोकान् अवाप्नुयात् 03,081.020a कुरुक्षेत्रस्य तद् द्वारं विश्रुतं भरतर्षभ 03,081.020c प्रदक्षिणम् उपावृत्य तीर्थसेवी समाहितः 03,081.021a संमिते पुष्कराणां च स्नात्वार्च्य पितृदेवताः 03,081.021c जामदग्न्येन रामेण आहृते वै महात्मना 03,081.021e कृतकृत्यो भवेद् राजन्न् अश्वमेधं च विन्दति 03,081.022a ततो रामह्रदान् गच्छेत् तीर्थसेवी नराधिप 03,081.022c यत्र रामेण राजेन्द्र तरसा दीप्ततेजसा 03,081.022e क्षत्रम् उत्साद्य वीर्येण ह्रदाः पञ्च निवेशिताः 03,081.023a पूरयित्वा नरव्याघ्र रुधिरेणेति नः श्रुतम् 03,081.023c पितरस् तर्पिताः सर्वे तथैव च पितामहाः 03,081.023e ततस् ते पितरः प्रीता रामम् ऊचुर् महीपते 03,081.024a राम राम महाभाग प्रीताः स्म तव भार्गव 03,081.024c अनया पितृभक्त्या च विक्रमेण च ते विभो 03,081.024e वरं वृणीष्व भद्रं ते किम् इच्छसि महाद्युते 03,081.025a एवम् उक्तः स राजेन्द्र रामः प्रहरतां वरः 03,081.025c अब्रवीत् प्राञ्जलिर् वाक्यं पितॄन् स गगने स्थितान् 03,081.026a भवन्तो यदि मे प्रीता यद्य् अनुग्राह्यता मयि 03,081.026c पितृप्रसादाद् इच्छेयं तपसाप्यायनं पुनः 03,081.027a यच् च रोषाभिभूतेन क्षत्रम् उत्सादितं मया 03,081.027c ततश् च पापान् मुच्येयं युष्माकं तेजसा ह्य् अहम् 03,081.027e ह्रदाश् च तीर्थभूता मे भवेयुर् भुवि विश्रुताः 03,081.028a एतच् छ्रुत्वा शुभं वाक्यं रामस्य पितरस् तदा 03,081.028c प्रत्यूचुः परमप्रीता रामं हर्षसमन्विताः 03,081.029a तपस् ते वर्धतां भूयः पितृभक्त्या विशेषतः 03,081.029c यच् च रोषाभिभूतेन क्षत्रम् उत्सादितं त्वया 03,081.030a ततश् च पापान् मुक्तस् त्वं कर्मभिस् ते च पातिताः 03,081.030c ह्रदाश् च तव तीर्थत्वं गमिष्यन्ति न संशयः 03,081.031a ह्रदेष्व् एतेषु यः स्नात्वा पितॄन् संतर्पयिष्यति 03,081.031c पितरस् तस्य वै प्रीता दास्यन्ति भुवि दुर्लभम् 03,081.031e ईप्सितं मनसः कामं स्वर्गलोकं च शाश्वतम् 03,081.032a एवं दत्त्वा वरान् राजन् रामस्य पितरस् तदा 03,081.032c आमन्त्र्य भार्गवं प्रीतास् तत्रैवान्तर्दधुस् तदा 03,081.033a एवं रामह्रदाः पुण्या भार्गवस्य महात्मनः 03,081.033c स्नात्वा ह्रदेषु रामस्य ब्रह्मचारी शुभव्रतः 03,081.033e रामम् अभ्यर्च्य राजेन्द्र लभेद् बहु सुवर्णकम् 03,081.034a वंशमूलकम् आसाद्य तीर्थसेवी कुरूद्वह 03,081.034c स्ववंशम् उद्धरेद् राजन् स्नात्वा वै वंशमूलके 03,081.035a कायशोधनम् आसाद्य तीर्थं भरतसत्तम 03,081.035c शरीरशुद्धिः स्नातस्य तस्मिंस् तीर्थे न संशयः 03,081.035e शुद्धदेहश् च संयाति शुभांल् लोकान् अनुत्तमान् 03,081.036a ततो गच्छेत राजेन्द्र तीर्थं त्रैलोक्यविश्रुतम् 03,081.036c लोका यत्रोद्धृताः पूर्वं विष्णुना प्रभविष्णुना 03,081.037a लोकोद्धारं समासाद्य तीर्थं त्रैलोक्यविश्रुतम् 03,081.037c स्नात्वा तीर्थवरे राजंल् लोकान् उद्धरते स्वकान् 03,081.037e श्रीतीर्थं च समासाद्य विन्दते श्रियम् उत्तमाम् 03,081.037e*0390_01 **** **** स्नात्वा नियतमानसः 03,081.037e*0390_02 अर्चयित्वा पितॄन् देवान् 03,081.038a कपिलातीर्थम् आसाद्य ब्रह्मचारी समाहितः 03,081.038c तत्र स्नात्वार्चयित्वा च दैवतानि पितॄंस् तथा 03,081.038e कपिलानां सहस्रस्य फलं विन्दति मानवः 03,081.039a सूर्यतीर्थं समासाद्य स्नात्वा नियतमानसः 03,081.039c अर्चयित्वा पितॄन् देवान् उपवासपरायणः 03,081.039e अग्निष्टोमम् अवाप्नोति सूर्यलोकं च गच्छति 03,081.040a गवांभवनम् आसाद्य तीर्थसेवी यथाक्रमम् 03,081.040c तत्राभिषेकं कुर्वाणो गोसहस्रफलं लभेत् 03,081.041a शङ्खिनीं तत्र आसाद्य तीर्थसेवी कुरूद्वह 03,081.041c देव्यास् तीर्थे नरः स्नात्वा लभते रूपम् उत्तमम् 03,081.042a ततो गच्छेत राजेन्द्र द्वारपालम् अरन्तुकम् 03,081.042c तस्य तीर्थं सरस्वत्यां यक्षेन्द्रस्य महात्मनः 03,081.042e तत्र स्नात्वा नरो राजन्न् अग्निष्टोमफलं लभेत् 03,081.043a ततो गच्छेत धर्मज्ञ ब्रह्मावर्तं नराधिप 03,081.043c ब्रह्मावर्ते नरः स्नात्वा ब्रह्मलोकम् अवाप्नुयात् 03,081.044a ततो गच्छेत धर्मज्ञ सुतीर्थकम् अनुत्तमम् 03,081.044c यत्र संनिहिता नित्यं पितरो दैवतैः सह 03,081.045a तत्राभिषेकं कुर्वीत पितृदेवार्चने रतः 03,081.045c अश्वमेधम् अवाप्नोति पितृलोकं च गच्छति 03,081.046a ततो ऽम्बुवश्यं धर्मज्ञ समासाद्य यथाक्रमम् 03,081.046c कोशेश्वरस्य तीर्थेषु स्नात्वा भरतसत्तम 03,081.046e सर्वव्याधिविनिर्मुक्तो ब्रह्मलोके महीयते 03,081.047a मातृतीर्थं च तत्रैव यत्र स्नातस्य भारत 03,081.047c प्रजा विवर्धते राजन्न् अनन्तां चाश्नुते श्रियम् 03,081.048a ततः शीतवनं गच्छेन् नियतो नियताशनः 03,081.048c तीर्थं तत्र महाराज महद् अन्यत्र दुर्लभम् 03,081.049a पुनाति दर्शनाद् एव दण्डेनैकं नराधिप 03,081.049c केशान् अभ्युक्ष्य वै तस्मिन् पूतो भवति भारत 03,081.050a तीर्थं तत्र महाराज श्वानलोमापहं स्मृतम् 03,081.050c यत्र विप्रा नरव्याघ्र विद्वांसस् तीर्थतत्पराः 03,081.050d*0391_01 गतिं गच्छन्ति परमां स्नात्वा भरतसत्तम 03,081.051a श्वानलोमापनयने तीर्थे भरतसत्तम 03,081.051c प्राणायामैर् निर्हरन्ति श्वलोमानि द्विजोत्तमाः 03,081.052a पूतात्मानश् च राजेन्द्र प्रयान्ति परमां गतिम् 03,081.052c दशाश्वमेधिकं चैव तस्मिंस् तीर्थे महीपते 03,081.052e तत्र स्नात्वा नरव्याघ्र गच्छेत परमां गतिम् 03,081.053a ततो गच्छेत राजेन्द्र मानुषं लोकविश्रुतम् 03,081.053c यत्र कृष्णमृगा राजन् व्याधेन परिपीडिताः 03,081.053e अवगाह्य तस्मिन् सरसि मानुषत्वम् उपागताः 03,081.054a तस्मिंस् तीर्थे नरः स्नात्वा ब्रह्मचारी जितेन्द्रियः 03,081.054c सर्वपापविशुद्धात्मा स्वर्गलोके महीयते 03,081.055a मानुषस्य तु पूर्वेण क्रोशमात्रे महीपते 03,081.055c आपगा नाम विख्याता नदी सिद्धनिषेविता 03,081.056a श्यामाकभोजनं तत्र यः प्रयच्छति मानवः 03,081.056c देवान् पितॄंश् च उद्दिश्य तस्य धर्मफलं महत् 03,081.056e एकस्मिन् भोजिते विप्रे कोटिर् भवति भोजिता 03,081.057a तत्र स्नात्वार्चयित्वा च दैवतानि पितॄंस् तथा 03,081.057c उषित्वा रजनीम् एकाम् अग्निष्टोमफलं लभेत् 03,081.058a ततो गच्छेत राजेन्द्र ब्रह्मणः स्थानम् उत्तमम् 03,081.058c ब्रह्मोदुम्बरम् इत्य् एव प्रकाशं भुवि भारत 03,081.059a तत्र सप्तर्षिकुण्डेषु स्नातस्य कुरुपुंगव 03,081.059c केदारे चैव राजेन्द्र कपिष्ठलमहात्मनः 03,081.060a ब्रह्माणम् अभिगम्याथ शुचिः प्रयतमानसः 03,081.060c सर्वपापविशुद्धात्मा ब्रह्मलोकं प्रपद्यते 03,081.061a कपिष्ठलस्य केदारं समासाद्य सुदुर्लभम् 03,081.061c अन्तर्धानम् अवाप्नोति तपसा दग्धकिल्बिषः 03,081.062a ततो गच्छेत राजेन्द्र सरकं लोकविश्रुतम् 03,081.062c कृष्णपक्षे चतुर्दश्याम् अभिगम्य वृषध्वजम् 03,081.062e लभते सर्वकामान् हि स्वर्गलोकं च गच्छति 03,081.063a तिस्रः कोट्यस् तु तीर्थानां सरके कुरुनन्दन 03,081.063c रुद्रकोटिस् तथा कूपे ह्रदेषु च महीपते 03,081.063e इलास्पदं च तत्रैव तीर्थं भरतसत्तम 03,081.064a तत्र स्नात्वार्चयित्वा च पितॄन् देवांश् च भारत 03,081.064c न दुर्गतिम् अवाप्नोति वाजपेयं च विन्दति 03,081.065a किंदाने च नरः स्नात्वा किंजप्ये च महीपते 03,081.065c अप्रमेयम् अवाप्नोति दानं जप्यं च भारत 03,081.066a कलश्यां चाप्य् उपस्पृश्य श्रद्दधानो जितेन्द्रियः 03,081.066c अग्निष्टोमस्य यज्ञस्य फलं प्राप्नोति मानवः 03,081.067a सरकस्य तु पूर्वेण नारदस्य महात्मनः 03,081.067c तीर्थं कुरुवरश्रेष्ठ अनाजन्मेति विश्रुतम् 03,081.068a तत्र तीर्थे नरः स्नात्वा प्राणांश् चोत्सृज्य भारत 03,081.068c नारदेनाभ्यनुज्ञातो लोकान् प्राप्नोति दुर्लभान् 03,081.069a शुक्लपक्षे दशम्यां तु पुण्डरीकं समाविशेत् 03,081.069c तत्र स्नात्वा नरो राजन् पुण्डरीकफलं लभेत् 03,081.070a ततस् त्रिविष्टपं गच्छेत् त्रिषु लोकेषु विश्रुतम् 03,081.070c तत्र वैतरणी पुण्या नदी पापप्रमोचनी 03,081.071a तत्र स्नात्वार्चयित्वा च शूलपाणिं वृषध्वजम् 03,081.071c सर्वपापविशुद्धात्मा गच्छेत परमां गतिम् 03,081.072a ततो गच्छेत राजेन्द्र फलकीवनम् उत्तमम् 03,081.072c यत्र देवाः सदा राजन् फलकीवनम् आश्रिताः 03,081.072e तपश् चरन्ति विपुलं बहुवर्षसहस्रकम् 03,081.072f*0392_01 तत्र स्नात्वा नरो राजन् सर्वयज्ञफलं लभेत् 03,081.073a दृषद्वत्यां नरः स्नात्वा तर्पयित्वा च देवताः 03,081.073c अग्निष्टोमातिरात्राभ्यां फलं विन्दति भारत 03,081.074a तीर्थे च सर्वदेवानां स्नात्वा भरतसत्तम 03,081.074c गोसहस्रस्य राजेन्द्र फलं प्राप्नोति मानवः 03,081.075a पाणिखाते नरः स्नात्वा तर्पयित्वा च देवताः 03,081.075c राजसूयम् अवाप्नोति ऋषिलोकं च गच्छति 03,081.076a ततो गच्छेत राजेन्द्र मिश्रकं तीर्थम् उत्तमम् 03,081.076c तत्र तीर्थानि राजेन्द्र मिश्रितानि महात्मना 03,081.077a व्यासेन नृपशार्दूल द्विजार्थम् इति नः श्रुतम् 03,081.077c सर्वतीर्थेषु स स्नाति मिश्रके स्नाति यो नरः 03,081.077d*0393_01 स वै स्नात्वार्चयित्वा च मिश्रके पितृदेवताः 03,081.078a ततो व्यासवनं गच्छेन् नियतो नियताशनः 03,081.078c मनोजवे नरः स्नात्वा गोसहस्रफलं लभेत् 03,081.079a गत्वा मधुवटीं चापि देव्यास् तीर्थं नरः शुचिः 03,081.079c तत्र स्नात्वार्चयेद् देवान् पितॄंश् च प्रयतः शुचिः 03,081.079e स देव्या समनुज्ञातो गोसहस्रफलं लभेत् 03,081.080a कौशिक्याः संगमे यस् तु दृषद्वत्याश् च भारत 03,081.080c स्नाति वै नियताहारः सर्वपापैः प्रमुच्यते 03,081.081a ततो व्यासस्थली नाम यत्र व्यासेन धीमता 03,081.081c पुत्रशोकाभितप्तेन देहत्यागार्थनिश्चयः 03,081.082a कृतो देवैश् च राजेन्द्र पुनर् उत्थापितस् तदा 03,081.082c अभिगम्य स्थलीं तस्य गोसहस्रफलं लभेत् 03,081.083a किंदत्तं कूपम् आसाद्य तिलप्रस्थं प्रदाय च 03,081.083c गच्छेत परमां सिद्धिम् ऋणैर् मुक्तः कुरूद्वह 03,081.083d*0394_01 वेदीतीर्थे नरः स्नात्वा गोसहस्रफलं लभेत् 03,081.084a अहश् च सुदिनं चैव द्वे तीर्थे च सुदुर्लभे 03,081.084c तयोः स्नात्वा नरव्याघ्र सूर्यलोकम् अवाप्नुयात् 03,081.085a मृगधूमं ततो गच्छेत् त्रिषु लोकेषु विश्रुतम् 03,081.085c तत्र गङ्गाह्रदे स्नात्वा समभ्यर्च्य च मानवः 03,081.085e शूलपाणिं महादेवम् अश्वमेधफलं लभेत् 03,081.086a देवतीर्थे नरः स्नात्वा गोसहस्रफलं लभेत् 03,081.086c अथ वामनकं गच्छेत् त्रिषु लोकेषु विश्रुतम् 03,081.087a तत्र विष्णुपदे स्नात्वा अर्चयित्वा च वामनम् 03,081.087c सर्वपापविशुद्धात्मा विष्णुलोकम् अवाप्नुयात् 03,081.088a कुलंपुने नरः स्नात्वा पुनाति स्वकुलं नरः 03,081.088c पवनस्य ह्रदं गत्वा मरुतां तीर्थम् उत्तमम् 03,081.088e तत्र स्नात्वा नरव्याघ्र वायुलोके महीयते 03,081.089a अमराणां ह्रदे स्नात्वा अमरेषु नराधिप 03,081.089c अमराणां प्रभावेन स्वर्गलोके महीयते 03,081.089d*0395_01 अमरैः सह संयाति विमानवरम् आस्थितः 03,081.090a शालिहोत्रस्य राजेन्द्र शालिशूर्पे यथाविधि 03,081.090c स्नात्वा नरवरश्रेष्ठ गोसहस्रफलं लभेत् 03,081.091a श्रीकुञ्जं च सरस्वत्यां तीर्थं भरतसत्तम 03,081.091c तत्र स्नात्वा नरो राजन्न् अग्निष्टोमफलं लभेत् 03,081.092a ततो नैमिषकुञ्जं च समासाद्य कुरूद्वह 03,081.092c ऋषयः किल राजेन्द्र नैमिषेयास् तपोधनाः 03,081.092e तीर्थयात्रां पुरस्कृत्य कुरुक्षेत्रं गताः पुरा 03,081.092f*0396_01 तत्र तीर्थे नरः स्नात्वा वाजिमेधफलं लभेत् 03,081.093a ततः कुञ्जः सरस्वत्यां कृतो भरतसत्तम 03,081.093c ऋषीणाम् अवकाशः स्याद् यथा तुष्टिकरो महान् 03,081.094a तस्मिन् कुञ्जे नरः स्नात्वा गोसहस्रफलं लभेत् 03,081.094b*0397_01 ततो गच्छेत धर्मज्ञ कन्यातीर्थम् अनुत्तमम् 03,081.094c कन्यातीर्थे नरः स्नात्वा अग्निष्टोमफलं लभेत् 03,081.095a ततो गच्छेन् नरव्याघ्र ब्रह्मणः स्थानम् उत्तमम् 03,081.095c तत्र वर्णावरः स्नात्वा ब्राह्मण्यं लभते नरः 03,081.095e ब्राह्मणश् च विशुद्धात्मा गच्छेत परमां गतिम् 03,081.096a ततो गच्छेन् नरश्रेष्ठ सोमतीर्थम् अनुत्तमम् 03,081.096c तत्र स्नात्वा नरो राजन् सोमलोकम् अवाप्नुयात् 03,081.097a सप्तसारस्वतं तीर्थं ततो गच्छेन् नराधिप 03,081.097c यत्र मङ्कणकः सिद्धो महर्षिर् लोकविश्रुतः 03,081.098a पुरा मङ्कणको राजन् कुशाग्रेणेति नः श्रुतम् 03,081.098c क्षतः किल करे राजंस् तस्य शाकरसो ऽस्रवत् 03,081.099a स वै शाकरसं दृष्ट्वा हर्षाविष्टो महातपाः 03,081.099c प्रनृत्तः किल विप्रर्षिर् विस्मयोत्फुल्ललोचनः 03,081.100a ततस् तस्मिन् प्रनृत्ते वै स्थावरं जङ्गमं च यत् 03,081.100c प्रनृत्तम् उभयं वीर तेजसा तस्य मोहितम् 03,081.101a ब्रह्मादिभिः सुरै राजन्न् ऋषिभिश् च तपोधनैः 03,081.101c विज्ञप्तो वै महादेव ऋषेर् अर्थे नराधिप 03,081.101e नायं नृत्येद् यथा देव तथा त्वं कर्तुम् अर्हसि 03,081.102a ततः प्रनृत्तम् आसाद्य हर्षाविष्टेन चेतसा 03,081.102c सुराणां हितकामार्थम् ऋषिं देवो ऽभ्यभाषत 03,081.103a अहो महर्षे धर्मज्ञ किमर्थं नृत्यते भवान् 03,081.103c हर्षस्थानं किमर्थं वा तवाद्य मुनिपुंगव 03,081.104 ऋषिर् उवाच 03,081.104*0398_01 तपस्विनो धर्मपथे स्थितस्य द्विजसत्तम 03,081.104a किं न पश्यसि मे देव कराच् छाकरसं स्रुतम् 03,081.104c यं दृष्ट्वाहं प्रनृत्तो वै हर्षेण महतान्वितः 03,081.105 पुलस्त्य उवाच 03,081.105a तं प्रहस्याब्रवीद् देवो मुनिं रागेण मोहितम् 03,081.105c अहं वै विस्मयं विप्र न गच्छामीति पश्य माम् 03,081.106a एवम् उक्त्वा नरश्रेष्ठ महादेवेन धीमता 03,081.106c अङ्गुल्यग्रेण राजेन्द्र स्वाङ्गुष्ठस् ताडितो ऽनघ 03,081.107a ततो भस्म क्षताद् राजन् निर्गतं हिमसंनिभम् 03,081.107c तद् दृष्ट्वा व्रीडितो राजन् स मुनिः पादयोर् गतः 03,081.108a नान्यं देवम् अहं मन्ये रुद्रात् परतरं महत् 03,081.108c सुरासुरस्य जगतो गतिस् त्वम् असि शूलधृक् 03,081.109a त्वया सृष्टम् इदं विश्वं त्रैलोक्यं सचराचरम् 03,081.109c त्वाम् एव भगवन् सर्वे प्रविशन्ति युगक्षये 03,081.110a देवैर् अपि न शक्यस् त्वं परिज्ञातुं कुतो मया 03,081.110c त्वयि सर्वे च दृश्यन्ते सुरा ब्रह्मादयो ऽनघ 03,081.111a सर्वस् त्वम् असि लोकानां कर्ता कारयिता च ह 03,081.111c त्वत्प्रसादात् सुराः सर्वे मोदन्तीहाकुतोभयाः 03,081.111e एवं स्तुत्वा महादेवं स ऋषिः प्रणतो ऽभवत् 03,081.112 ऋषिर् उवाच 03,081.112a त्वत्प्रसादान् महादेव तपो मे न क्षरेत वै 03,081.113 पुलस्त्य उवाच 03,081.113a ततो देवः प्रहृष्टात्मा ब्रह्मर्षिम् इदम् अब्रवीत् 03,081.113c तपस् ते वर्धतां विप्र मत्प्रसादात् सहस्रधा 03,081.114a आश्रमे चेह वत्स्यामि त्वया सार्धं महामुने 03,081.114c सप्तसारस्वते स्नात्वा अर्चयिष्यन्ति ये तु माम् 03,081.115a न तेषां दुर्लभं किं चिद् इह लोके परत्र च 03,081.115c सारस्वतं च ते लोकं गमिष्यन्ति न संशयः 03,081.115d*0399_01 एवम् उक्त्वा महादेवस् तत्रैवान्तरधीयत 03,081.116a ततस् त्व् औशनसं गच्छेत् त्रिषु लोकेषु विश्रुतम् 03,081.116c यत्र ब्रह्मादयो देवा ऋषयश् च तपोधनाः 03,081.117a कार्त्तिकेयश् च भगवांस् त्रिसंध्यं किल भारत 03,081.117c सांनिध्यम् अकरोत् तत्र भार्गवप्रियकाम्यया 03,081.118a कपालमोचनं तीर्थं सर्वपापप्रमोचनम् 03,081.118c तत्र स्नात्वा नरव्याघ्र सर्वपापैः प्रमुच्यते 03,081.119a अग्नितीर्थं ततो गच्छेत् तत्र स्नात्वा नरर्षभ 03,081.119c अग्निलोकम् अवाप्नोति कुलं चैव समुद्धरेत् 03,081.120a विश्वामित्रस्य तत्रैव तीर्थं भरतसत्तम 03,081.120c तत्र स्नात्वा महाराज ब्राह्मण्यम् अभिजायते 03,081.121a ब्रह्मयोनिं समासाद्य शुचिः प्रयतमानसः 03,081.121c तत्र स्नात्वा नरव्याघ्र ब्रह्मलोकं प्रपद्यते 03,081.121e पुनात्य् आसप्तमं चैव कुलं नास्त्य् अत्र संशयः 03,081.122a ततो गच्छेत राजेन्द्र तीर्थं त्रैलोक्यविश्रुतम् 03,081.122c पृथूदकम् इति ख्यातं कार्त्तिकेयस्य वै नृप 03,081.122d*0400_01 पापं प्रणश्यते तत्र स्नातमात्रस्य भारत 03,081.122e तत्राभिषेकं कुर्वीत पितृदेवार्चने रतः 03,081.123a अज्ञानाज् ज्ञानतो वापि स्त्रिया वा पुरुषेण वा 03,081.123c यत् किं चिद् अशुभं कर्म कृतं मानुषबुद्धिना 03,081.124a तत् सर्वं नश्यते तस्य स्नातमात्रस्य भारत 03,081.124c अश्वमेधफलं चापि स्वर्गलोकं च गच्छति 03,081.125a पुण्यम् आहुः कुरुक्षेत्रं कुरुक्षेत्रात् सरस्वतीम् 03,081.125c सरस्वत्याश् च तीर्थानि तीर्थेभ्यश् च पृथूदकम् 03,081.126a उत्तमे सर्वतीर्थानां यस् त्यजेद् आत्मनस् तनुम् 03,081.126c पृथूदके जप्यपरो नैनं श्वोमरणं तपेत् 03,081.127a गीतं सनत्कुमारेण व्यासेन च महात्मना 03,081.127c वेदे च नियतं राजन् अभिगच्छेत् पृथूदकम् 03,081.128a पृथूदकात् पुण्यतमं नान्यत् तीर्थं नरोत्तम 03,081.128c एतन् मेध्यं पवित्रं च पावनं च न संशयः 03,081.129a तत्र स्नात्वा दिवं यान्ति अपि पापकृतो जनाः 03,081.129c पृथूदके नरश्रेष्ठ प्राहुर् एवं मनीषिणः 03,081.130a मधुस्रवं च तत्रैव तीर्थं भरतसत्तम 03,081.130c तत्र स्नात्वा नरो राजन् गोसहस्रफलं लभेत् 03,081.131a ततो गच्छेन् नरश्रेष्ठ तीर्थं देव्या यथाक्रमम् 03,081.131c सरस्वत्यारुणायाश् च संगमं लोकविश्रुतम् 03,081.132a त्रिरात्रोपोषितः स्नात्वा मुच्यते ब्रह्महत्यया 03,081.132c अग्निष्टोमातिरात्राभ्यां फलं विन्दति मानवः 03,081.133a आसप्तमं कुलं चैव पुनाति भरतर्षभ 03,081.133c अवतीर्णं च तत्रैव तीर्थं कुरुकुलोद्वह 03,081.133e विप्राणाम् अनुकम्पार्थं दर्भिणा निर्मितं पुरा 03,081.134a व्रतोपनयनाभ्यां वा उपवासेन वा द्विजः 03,081.134c क्रियामन्त्रैश् च संयुक्तो ब्राह्मणः स्यान् न संशयः 03,081.135a क्रियामन्त्रविहीनो ऽपि तत्र स्नात्वा नरर्षभ 03,081.135c चीर्णव्रतो भवेद् विप्रो दृष्टम् एतत् पुरातने 03,081.136a समुद्राश् चापि चत्वारः समानीताश् च दर्भिणा 03,081.136c येषु स्नातो नरव्याघ्र न दुर्गतिम् अवाप्नुयात् 03,081.136e फलानि गोसहस्राणां चतुर्णां विन्दते च सः 03,081.137a ततो गच्छेत राजेन्द्र तीर्थं शतसहस्रकम् 03,081.137c साहस्रकं च तत्रैव द्वे तीर्थे लोकविश्रुते 03,081.138a उभयोर् हि नरः स्नात्वा गोसहस्रफलं लभेत् 03,081.138c दानं वाप्य् उपवासो वा सहस्रगुणितं भवेत् 03,081.139a ततो गच्छेत राजेन्द्र रेणुकातीर्थम् उत्तमम् 03,081.139c तत्राभिषेकं कुर्वीत पितृदेवार्चने रतः 03,081.139e स्रवपापविशुद्धात्मा अग्निष्टोमफलं लभेत् 03,081.140a विमोचनम् उपस्पृश्य जितमन्युर् जितेन्द्रियः 03,081.140c प्रतिग्रहकृतैर् दोषैः सर्वैः स परिमुच्यते 03,081.141a ततः पञ्चवटं गत्वा ब्रह्मचारी जितेन्द्रियः 03,081.141c पुण्येन महता युक्तः सतां लोके महीयते 03,081.142a यत्र योगेश्वरः स्थाणुः स्वयम् एव वृषध्वजः 03,081.142c तम् अर्चयित्वा देवेशं गमनाद् एव सिध्यति 03,081.143a औजसं वरुणं तीर्थं दीप्यते स्वेन तेजसा 03,081.143c यत्र ब्रह्मादिभिर् देवैर् ऋषिभिश् च तपोधनैः 03,081.143e सेनापत्येन देवानाम् अभिषिक्तो गुहस् तदा 03,081.144a औजसस्य तु पूर्वेण कुरुतीर्थं कुरूद्वह 03,081.144c कुरुतीर्थे नरः स्नात्वा ब्रह्मचारी जितेन्द्रियः 03,081.144e सर्वपापविशुद्धात्मा कुरुलोकं प्रपद्यते 03,081.145a स्वर्गद्वारं ततो गच्छेन् नियतो नियताशनः 03,081.145c स्वर्गलोकम् अवाप्नोति ब्रह्मलोकं च गच्छति 03,081.146a ततो गच्छेद् अनरकं तीर्थसेवी नराधिप 03,081.146c तत्र स्नात्वा नरो राजन् न दुर्गतिम् अवाप्नुयात् 03,081.147a तत्र ब्रह्मा स्वयं नित्यं देवैः सह महीपते 03,081.147c अन्वास्यते नरश्रेष्ठ नारायणपुरोगमैः 03,081.148a सांनिध्यं चैव राजेन्द्र रुद्रपत्न्याः कुरूद्वह 03,081.148c अभिगम्य च तां देवीं न दुर्गतिम् अवाप्नुयात् 03,081.149a तत्रैव च महाराज विश्वेश्वरम् उमापतिम् 03,081.149c अभिगम्य महादेवं मुच्यते सर्वकिल्बिषैः 03,081.150a नारायणं चाभिगम्य पद्मनाभम् अरिंदमम् 03,081.150c शोभमानो महाराज विष्णुलोकं प्रपद्यते 03,081.151a तीर्थे तु सर्वदेवानां स्नातः स पुरुषर्षभ 03,081.151c सर्वदुःखैः परित्यक्तो द्योतते शशिवत् सदा 03,081.152a ततः स्वस्तिपुरं गच्छेत् तीर्थसेवी नराधिप 03,081.152b*0401_01 प्रदक्षिणम् उपावृत्य गोसहस्रफलं लभेत् 03,081.152c पावनं तीर्थम् आसाद्य तर्पयेत् पितृदेवताः 03,081.152e अग्निष्टोमस्य यज्ञस्य फलं प्राप्नोति मानवः 03,081.153a गङ्गाह्रदश् च तत्रैव कूपश् च भरतर्षभ 03,081.153c तिस्रः कोट्यस् तु तीर्थानां तस्मिन् कूपे महीपते 03,081.153e तत्र स्नात्वा नरो राजन् स्वर्गलोकं प्रपद्यते 03,081.154a आपगायां नरः स्नात्वा अर्चयित्वा महेश्वरम् 03,081.154c गाणपत्यम् अवाप्नोति कुलं चोद्धरते स्वकम् 03,081.155a ततः स्थाणुवटं गच्छेत् त्रिषु लोकेषु विश्रुतम् 03,081.155c तत्र स्नात्वा स्थितो रात्रिं रुद्रलोकम् अवाप्नुयात् 03,081.156a बदरीपाचनं गच्छेद् वसिष्ठस्याश्रमं ततः 03,081.156c बदरं भक्षयेत् तत्र त्रिरात्रोपोषितो नरः 03,081.157a सम्यग् द्वादश वर्षाणि बदरान् भक्षयेत् तु यः 03,081.157c त्रिरात्रोपोषितश् चैव भवेत् तुल्यो नराधिप 03,081.158a इन्द्रमार्गं समासाद्य तीर्थसेवी नराधिप 03,081.158c अहोरात्रोपवासेन शक्रलोके महीयते 03,081.159a एकरात्रं समासाद्य एकरात्रोषितो नरः 03,081.159c नियतः सत्यवादी च ब्रह्मलोके महीयते 03,081.160a ततो गच्छेत धर्मज्ञ तीर्थं त्रैलोक्यविश्रुतम् 03,081.160c आदित्यस्याश्रमो यत्र तेजोराशेर् महात्मनः 03,081.160d*0402_01 तस्मिंस् तीर्थे नरः स्नात्वा स्थानं महद् अवाप्नुयात् 03,081.161a तस्मिंस् तीर्थे नरः स्नात्वा पूजयित्वा विभावसुम् 03,081.161c आदित्यलोकं व्रजति कुलं चैव समुद्धरेत् 03,081.162a सोमतीर्थे नरः स्नात्वा तीर्थसेवी कुरूद्वह 03,081.162c सोमलोकम् अवाप्नोति नरो नास्त्य् अत्र संशयः 03,081.163a ततो गच्छेत धर्मज्ञ दधीचस्य महात्मनः 03,081.163c तीर्थं पुण्यतमं राजन् पावनं लोकविश्रुतम् 03,081.164a यत्र सारस्वतो राजन् सो ऽङ्गिरास् तपसो निधिः 03,081.164c तस्मिंस् तीर्थे नरः स्नात्वा वाजपेयफलं लभेत् 03,081.164e सारस्वतीं गतिं चैव लभते नात्र संशयः 03,081.165a ततः कन्याश्रमं गच्छेन् नियतो ब्रह्मचर्यवान् 03,081.165c त्रिरात्रोपोषितो राजन्न् उपवासपरायणः 03,081.165e लभेत् कन्याशतं दिव्यं ब्रह्मलोकं च गच्छति 03,081.166a ततो गच्छेत धर्मज्ञ तीर्थं संनिहितीम् अपि 03,081.166c यत्र ब्रह्मादयो देवा ऋषयश् च तपोधनाः 03,081.166e मासि मासि समायान्ति पुण्येन महतान्विताः 03,081.167a संनिहित्याम् उपस्पृश्य राहुग्रस्ते दिवाकरे 03,081.167c अश्वमेधशतं तेन इष्टं भवति शाश्वतम् 03,081.168a पृथिव्यां यानि तीर्थानि अन्तरिक्षचराणि च 03,081.168c नद्यो नदास् तडागाश् च सर्वप्रस्रवणानि च 03,081.169a उदपानाश् च वप्राश् च पुण्यान्य् आयतनानि च 03,081.169b*0403_01 निःसंशयम् अमावास्यां समेष्यन्ति नराधिप 03,081.169b*0404_01 तीर्थसंनयनाद् एवं संनीता भुवि विश्रुता 03,081.169b*0404_02 तत्र स्नात्वा च पीत्वा च स्वर्गलोके महीयते 03,081.169b*0404_03 अमावास्यां तु तत्रैव राहुग्रस्ते दिवाकरे 03,081.169b*0404_04 यः श्राद्धं कुरुते मर्त्यस् तस्य पुण्यफलं शृणु 03,081.169b*0404_05 अश्वमेधसहस्रस्य सम्यग् इष्टस्य यत् फलम् 03,081.169b*0404_06 स्नात एव तद् आप्नोति कृत्वा श्राद्धं च मानवः 03,081.169c मासि मासि समायान्ति संनिहित्यां न संशयः 03,081.170a यत् किं चिद् दुष्कृतं कर्म स्त्रिया वा पुरुषस्य वा 03,081.170c स्नातमात्रस्य तत् सर्वं नश्यते नात्र संशयः 03,081.170e पद्मवर्णेन यानेन ब्रह्मलोकं स गच्छति 03,081.171a अभिवाद्य ततो यक्षं द्वारपालम् अरन्तुकम् 03,081.171c कोटिरूपम् उपस्पृश्य लभेद् बहु सुवर्णकम् 03,081.172a गङ्गाह्रदश् च तत्रैव तीर्थं भरतसत्तम 03,081.172c तत्र स्नातस् तु धर्मज्ञ ब्रह्मचारी समाहितः 03,081.172e राजसूयाश्वमेधाभ्यां फलं विन्दति शाश्वतम् 03,081.173a पृथिव्यां नैमिषं पुण्यम् अन्तरिक्षे च पुष्करम् 03,081.173c त्रयाणाम् अपि लोकानां कुरुक्षेत्रं विशिष्यते 03,081.174a पांसवो ऽपि कुरुक्षेत्रे वायुना समुदीरिताः 03,081.174c अपि दुष्कृतकर्माणं नयन्ति परमां गतिम् 03,081.175a दक्षिणेन सरस्वत्या उत्तरेण दृषद्वतीम् 03,081.175c ये वसन्ति कुरुक्षेत्रे ते वसन्ति त्रिविष्टपे 03,081.176a कुरुक्षेत्रं गमिष्यामि कुरुक्षेत्रे वसाम्य् अहम् 03,081.176c अप्य् एकां वाचम् उत्सृज्य सर्वपापैः प्रमुच्यते 03,081.177a ब्रह्मवेदी कुरुक्षेत्रं पुण्यं ब्रह्मर्षिसेवितम् 03,081.177c तदावसन्ति ये राजन् न ते शोच्याः कथं चन 03,081.178a तरन्तुकारन्तुकयोर् यद् अन्तरं; रामह्रदानां च मचक्रुकस्य 03,081.178c एतत् कुरुक्षेत्रसमन्तपञ्चकं; पितामहस्योत्तरवेदिर् उच्यते 03,082.001 पुलस्त्य उवाच 03,082.001a ततो गच्छेत धर्मज्ञ धर्मतीर्थं पुरातनम् 03,082.001b*0405_01 यत्र धर्मो महाभागस् तप्तवान् उत्तमं तपः 03,082.001b*0405_02 तेन तीर्थं कृतं पुण्यं स्वेन नाम्ना च चिह्नितम् 03,082.001c तत्र स्नात्वा नरो राजन् धर्मशीलः समाहितः 03,082.001e आसप्तमं कुलं राजन् पुनीते नात्र संशयः 03,082.002a ततो गच्छेत धर्मज्ञ कारापतनम् उत्तमम् 03,082.002b*0406_01 कृच्छ्रेन महता गत्वा तत्र स्नात्वा समाहितः 03,082.002c अग्निष्टोमम् अवाप्नोति मुनिलोकं च गच्छति 03,082.003a सौगन्धिकं वनं राजंस् ततो गच्छेत मानवः 03,082.003c यत्र ब्रह्मादयो देवा ऋषयश् च तपोधनाः 03,082.004a सिद्धचारणगन्धर्वाः किंनराः समहोरगाः 03,082.004c तद् वनं प्रविशन्न् एव सर्वपापैः प्रमुच्यते 03,082.005a ततो हि सा सरिच्छ्रेष्ठा नदीनाम् उत्तमा नदी 03,082.005c प्लक्षाद् देवी स्रुता राजन् महापुण्या सरस्वती 03,082.006a तत्राभिषेकं कुर्वीत वल्मीकान् निःसृते जले 03,082.006c अर्चयित्वा पितॄन् देवान् अश्वमेधफलं लभेत् 03,082.007a ईशानाध्युषितं नाम तत्र तीर्थं सुदुर्लभम् 03,082.007c षट्सु शम्यानिपातेषु वल्मीकाद् इति निश्चयः 03,082.008a कपिलानां सहस्रं च वाजिमेधं च विन्दति 03,082.008c तत्र स्नात्वा नरव्याघ्र दृष्टम् एतत् पुरातने 03,082.009a सुगन्धां शतकुम्भां च पञ्चयज्ञां च भारत 03,082.009c अभिगम्य नरश्रेष्ठ स्वर्गलोके महीयते 03,082.010a त्रिशूलखातं तत्रैव तीर्थम् आसाद्य भारत 03,082.010c तत्राभिषेकं कुर्वीत पितृदेवार्चने रतः 03,082.010e गाणपत्यं स लभते देहं त्यक्त्वा न संशयः 03,082.011a ततो गच्छेत राजेन्द्र देव्याः स्थानं सुदुर्लभम् 03,082.011c शाकंभरीति विख्याता त्रिषु लोकेषु विश्रुता 03,082.012a दिव्यं वर्षसहस्रं हि शाकेन किल सुव्रत 03,082.012c आहारं सा कृतवती मासि मासि नराधिप 03,082.013a ऋषयो ऽभ्यागतास् तत्र देव्या भक्त्या तपोधनाः 03,082.013c आतिथ्यं च कृतं तेषां शाकेन किल भारत 03,082.013e ततः शाकम्भरीत्य् एव नाम तस्याः प्रतिष्ठितम् 03,082.014a शाकंभरीं समासाद्य ब्रह्मचारी समाहितः 03,082.014c त्रिरात्रम् उषितः शाकं भक्षयेन् नियतः शुचिः 03,082.015a शाकाहारस्य यत् सम्यग् वर्षैर् द्वादशभिः फलम् 03,082.015c तत् फलं तस्य भवति देव्याश् छन्देन भारत 03,082.016a ततो गच्छेत् सुवर्णाक्षं त्रिषु लोकेषु विश्रुतम् 03,082.016c यत्र विष्णुः प्रसादार्थं रुद्रम् आराधयत् पुरा 03,082.017a वरांश् च सुबहूंल् लेभे दैवतेषु सुदुर्लभान् 03,082.017c उक्तश् च त्रिपुरघ्नेन परितुष्टेन भारत 03,082.018a अपि चास्मत् प्रियतरो लोके कृष्ण भविष्यसि 03,082.018c त्वन् मुखं च जगत् कृत्स्नं भविष्यति न संशयः 03,082.019a तत्राभिगम्य राजेन्द्र पूजयित्वा वृषध्वजम् 03,082.019c अश्वमेधम् अवाप्नोति गाणपत्यं च विन्दति 03,082.020a धूमावतीं ततो गच्छेत् त्रिरत्रोपोषितो नरः 03,082.020c मनसा प्रार्थितान् कामांल् लभते नात्र संशयः 03,082.021a देव्यास् तु दक्षिणार्धेन रथावर्तो नराधिप 03,082.021c तत्रारोहेत धर्मज्ञ श्रद्दधानो जितेन्द्रियः 03,082.021e महादेवप्रसादाद् धि गच्छेत परमां गतिम् 03,082.022a प्रदक्षिणम् उपावृत्य गच्छेत भरतर्षभ 03,082.022c धारां नाम महाप्राज्ञ सर्वपापप्रणाशिनीम् 03,082.022e तत्र स्नात्वा नरव्याघ्र न शोचति नराधिप 03,082.023a ततो गच्छेत धर्मज्ञ नमस्कृत्य महागिरिम् 03,082.023b*0407_01 अशीतिं योजनशतं पुष्करं स्वर्गम् उच्यते 03,082.023b*0407_02 अशीतिं धर्मपृष्ठात् तु प्रवदन्ति मनीषिणः 03,082.023b*0407_03 षष्टिं प्रयागाद् राजेन्द्र कुरुक्षेत्रात् तु द्वादश 03,082.023b*0407_04 संयुक्तम् एव राजेन्द्र गङ्गाद्वारं त्रिविष्टपम् 03,082.023c स्वर्गद्वारेण यत् तुल्यं गङ्गाद्वारं न संशयः 03,082.024a तत्राभिषेकं कुर्वीत कोटितीर्थे समाहितः 03,082.024b*0408_01 कोटितीर्थं महाराज शुचिः प्रयतमानसः 03,082.024c पुण्डरीकम् अवाप्नोति कुलं चैव समुद्धरेत् 03,082.024d*0409_01 उष्यैकां रजनीं तत्र गोसहस्रफलं लभेत् 03,082.025a सप्तगङ्गे त्रिगङ्गे च शक्रावर्ते च तर्पयन् 03,082.025c देवान् पितॄंश् च विधिवत् पुण्यलोके महीयते 03,082.026a ततः कनखले स्नात्वा त्रिरात्रोपोषितो नरः 03,082.026c अश्वमेधम् अवाप्नोति स्वर्गलोकं च गच्छति 03,082.027a कपिलावटं च गच्छेत तीर्थसेवी नराधिप 03,082.027c उष्यैकां रजनीं तत्र गोसहस्रफलं लभेत् 03,082.028a नागराजस्य राजेन्द्र कपिलस्य महात्मनाः 03,082.028c तीर्थं कुरुवरश्रेष्ठ सर्वलोकेषु विश्रुतम् 03,082.029a तत्राभिषेकं कुर्वीत नागतीर्थे नराधिप 03,082.029c कपिलानां सहस्रस्य फलं प्राप्नोति मानवः 03,082.030a ततो ललितिकां गच्छेच् छंतनोस् तीर्थम् उत्तमम् 03,082.030c तत्र स्नात्वा नरो राजन् न दुर्गतिम् अवाप्नुयात् 03,082.031a गङ्गासंगमयोश् चैव स्नाति यः संगमे नरः 03,082.031c दशाश्वमेधान् आप्नोति कुलं चैव समुद्धरेत् 03,082.032a ततो गच्छेत राजेन्द्र सुगन्धां लोकविश्रुताम् 03,082.032c सर्वपापविशुद्धात्मा ब्रह्मलोके महीयते 03,082.033a रुद्रावर्तं ततो गच्छेत् तीर्थसेवी नराधिप 03,082.033b*0410_01 गोसहस्रम् अवाप्नोति कलेन * *तोत्तम 03,082.033c तत्र स्नात्वा नरो राजन् स्वर्गलोके महीयते 03,082.034a गङ्गायाश् च नरश्रेष्ठ सरस्वत्याश् च संगमे 03,082.034c स्नातो ऽश्वमेधम् आप्नोति स्वर्गलोकं च गच्छति 03,082.035a भद्रकर्णेश्वरं गत्वा देवम् अर्च्य यथाविधि 03,082.035c न दुर्गतिम् अवाप्नोति स्वर्गलोकं च गच्छति 03,082.036a ततः कुब्जाम्रकं गच्छेत् तीर्थसेवी यथाक्रमम् 03,082.036c गोसहस्रम् अवाप्नोति स्वर्गलोकं च गच्छति 03,082.037a अरुन्धतीवटं गच्छेत् तीर्थसेवी नराधिप 03,082.037b*0411_01 तत्र स्नात्वा नरो राजन् स्वर्गलोके महीयते 03,082.037c सामुद्रकम् उपस्पृश्य त्रिरात्रोपोषितो नरः 03,082.037c*0412_01 **** **** ब्रह्मचारी समाहितः 03,082.037c*0412_02 अश्वमेधम् अवाप्नोति 03,082.037e गोसहस्रफलं विन्देत् कुलं चैव समुद्धरेत् 03,082.038a ब्रह्मावर्तं ततो गच्छेद् ब्रह्मचारी समाहितः 03,082.038c अश्वमेधम् अवाप्नोति स्वर्गलोकं च गच्छति 03,082.039a यमुनाप्रभवं गत्वा उपस्पृश्य च यामुने 03,082.039c अश्वमेधफलं लब्ध्वा स्वर्गलोके महीयते 03,082.040a दर्वीसंक्रमणं प्राप्य तीर्थं त्रैलोक्यविश्रुतम् 03,082.040c अश्वमेधम् अवाप्नोति स्वर्गलोकं च गच्छति 03,082.041a सिन्धोश् च प्रभवं गत्वा सिद्धगन्धर्वसेवितम् 03,082.041c तत्रोष्य रजनीः पञ्च विन्द्याद् बहु सुवर्णकम् 03,082.042a अथ वेदीं समासाद्य नरः परमदुर्गमाम् 03,082.042c अश्वमेधम् अवाप्नोति गच्छेच् चौशनसीं गतिम् 03,082.043a ऋषिकुल्यां समासाद्य वासिष्ठं चैव भारत 03,082.043c वासिष्ठं समतिक्रम्य सर्वे वर्णा द्विजातयः 03,082.044a ऋषिकुल्यां नरः स्नात्वा ऋषिलोकं प्रपद्यते 03,082.044a*0413_01 **** **** नरः स्नात्वा विकल्मषः 03,082.044a*0413_02 देवान् पितॄंश् चार्चयित्वा 03,082.044c यदि तत्र वसेन् मासं शाकाहारो नराधिप 03,082.044d*0414_01 द्वादशाहस्य यज्ञस्य फलं स लभते नरः 03,082.045a भृगुतुङ्गं समासाद्य वाजिमेधफलं लभेत् 03,082.045c गत्वा वीरप्रमोक्षं च सर्वपापैः प्रमुच्यते 03,082.046a कृत्तिकामघयोश् चैव तीर्थम् आसाद्य भारत 03,082.046c अग्निष्टोमातिरात्राभ्यां फलं प्राप्नोति पुण्यकृत् 03,082.047a ततः संध्यां समासाद्य विद्यातीर्थम् अनुत्तमम् 03,082.047c उपस्पृश्य च विद्यानां सर्वासां पारगो भवेत् 03,082.048a महाश्रमे वसेद् रात्रिं सर्वपापप्रमोचने 03,082.048c एककालं निराहारो लोकान् आवसते शुभान् 03,082.049a षष्ठकालोपवासेन मासम् उष्य महालये 03,082.049c सर्वपापविशुद्धात्मा विन्द्याद् बहु सुवर्णकम् 03,082.049d*0415_01 तीर्णस् तारयते जन्तुर् दश पूर्वान् दशापरान् 03,082.049d*0415_02 दृष्ट्वा माहेश्वरं दिव्यं पदं सुरनमस्कृतम् 03,082.049d*0415_03 कृतार्थः सर्वकृत्येषु न शोचेन् मरणं नरः 03,082.050a अथ वेतसिकां गत्वा पितामहनिषेविताम् 03,082.050b*0416_01 दशापरान् दश पूर्वान् नरान् उद्धरते कुलम् 03,082.050c अश्वमेधम् अवाप्नोति गच्छेच् चौशनसीं गतिम् 03,082.051a अथ सुन्दरिकातीर्थं प्राप्य सिद्धनिषेवितम् 03,082.051c रूपस्य भागी भवति दृष्टम् एतत् पुरातने 03,082.052a ततो वै ब्राह्मणीं गत्वा ब्रह्मचारी जितेन्द्रियः 03,082.052c पद्मवर्णेन यानेन ब्रह्मलोकं प्रपद्यते 03,082.053a ततश् च नैमिषं गच्छेत् पुण्यं सिद्धनिषेवितम् 03,082.053c तत्र नित्यं निवसति ब्रह्मा देवगणैर् वृतः 03,082.054a नैमिषं प्रार्थयानस्य पापस्यार्धं प्रणश्यति 03,082.054c प्रविष्टमात्रस् तु नरः सर्वपापैः प्रमुच्यते 03,082.055a तत्र मासं वसेद् धीरो नैमिषे तीर्थतत्परः 03,082.055c पृथिव्यां यानि तीर्थानि नैमिषे तानि भारत 03,082.056a अभिषेककृतस् तत्र नियतो नियताशनः 03,082.056c गवामयस्य यज्ञस्य फलं प्राप्नोति भारत 03,082.056e पुनात्य् आसप्तमं चैव कुलं भरतसत्तम 03,082.057a यस् त्यजेन् नैमिषे प्राणान् उपवासपरायणः 03,082.057c स मोदेत् स्वर्गलोकस्थ एवम् आहुर् मनीषिणः 03,082.057e नित्यं पुण्यं च मेध्यं च नैमिषं नृपसत्तम 03,082.058a गङ्गोद्भेदं समासाद्य त्रिरात्रोपोषितो नरः 03,082.058c वाजपेयम् अवाप्नोति ब्रह्मभूतश् च जायते 03,082.059a सरस्वतीं समासाद्य तर्पयेत् पितृदेवताः 03,082.059c सारस्वतेषु लोकेषु मोदते नात्र संशयः 03,082.060a ततश् च बाहुदां गच्छेद् ब्रह्मचारी समाहितः 03,082.060b*0417_01 तत्रोष्य रजनीम् एकां स्वर्गलोके महीयते 03,082.060c देवसत्रस्य यज्ञस्य फलं प्राप्नोति मानवः 03,082.061a ततश् चीरवतीं गच्छेत् पुण्यां पुण्यतमैर् वृताम् 03,082.061c पितृदेवार्चनरतो वाजपेयम् अवाप्नुयात् 03,082.062a विमलाशोकम् आसाद्य विराजति यथा शशी 03,082.062c तत्रोष्य रजनीम् एकां स्वर्गलोके महीयते 03,082.063a गोप्रतारं ततो गच्छेत् सरय्वास् तीर्थम् उत्तमम् 03,082.063c यत्र रामो गतः स्वर्गं सभृत्यबलवाहनः 03,082.064a देहं त्यक्त्वा दिवं यातस् तस्य तीर्थस्य तेजसा 03,082.064c रामस्य च प्रसादेन व्यवसायाच् च भारत 03,082.065a तस्मिंस् तीर्थे नरः स्नात्वा गोप्रतारे नराधिप 03,082.065c सर्वपापविशुद्धात्मा स्वर्गलोके महीयते 03,082.066a रामतीर्थे नरः स्नात्वा गोमत्यां कुरुनन्दन 03,082.066c अश्वमेधम् अवाप्नोति पुनाति च कुलं नरः 03,082.067a शतसाहस्रिकं तत्र तीर्थं भरतसत्तम 03,082.067c तत्रोपस्पर्शनं कृत्वा नियतो नियताशनः 03,082.067e गोसहस्रफलं पुण्यं प्राप्नोति भरतर्षभ 03,082.068a ततो गच्छेत राजेन्द्र भर्तृस्थानम् अनुत्तमम् 03,082.068b*0418_01 अश्वमेधस्य यज्ञस्य फलं प्राप्नोति मानवः 03,082.068c कोटितीर्थे नरः स्नात्वा अर्चयित्वा गुहं नृप 03,082.068e गोसहस्रफलं विन्देत् तेजस्वी च भवेन् नरः 03,082.069a ततो वाराणसीं गत्वा अर्चयित्वा वृषध्वजम् 03,082.069c कपिलाह्रदे नरः स्नात्वा राजसूयफलं लभेत् 03,082.069d*0419_01 अविमुक्तं समासाद्य तीर्थसेवी कुरूद्वह 03,082.069d*0419_02 दर्शनाद् देवदेवस्य मुच्यते ब्रह्महत्यया 03,082.069d*0419_03 प्राणान् उत्सृज्य तत्रैव मोक्षं प्राप्नोति मानवः 03,082.070a मार्कण्डेयस्य राजेन्द्र तीर्थम् आसाद्य दुर्लभम् 03,082.070b*0420_01 अश्वमेधम् अवाप्नोति विष्णुलोकं च गच्छति 03,082.070c गोमतीगङ्गयोश् चैव संगमे लोकविश्रुते 03,082.070e अग्निष्टोमम् अवाप्नोति कुलं चैव समुद्धरेत् 03,082.070f*0421_01 वाराणस्यां विशेषेण यत्र विश्वेश्वरः शिवः 03,082.070f*0421_02 देव्या सह महाबाहो गङ्गां समवगाहते 03,082.070f*0421_03 तत्र मासं वसेद् धीरो ब्रह्मचारी समाहितः 03,082.070f*0421_04 यावज्जीवकृतं पापं मासेनैकेन शुध्यति 03,082.071a ततो गयां समासाद्य ब्रह्मचारी जितेन्द्रियः 03,082.071c अश्वमेधम् अवाप्नोति गमनाद् एव भारत 03,082.072a तत्राक्षयवटो नाम त्रिषु लोकेषु विश्रुतः 03,082.072c पितॄणां तत्र वै दत्तम् अक्षयं भवति प्रभो 03,082.073a महानद्याम् उपस्पृश्य तर्पयेत् पितृदेवताः 03,082.073c अक्षयान् प्राप्नुयाल् लोकान् कुलं चैव समुद्धरेत् 03,082.074a ततो ब्रह्मसरो गच्छेद् धर्मारण्योपशोभितम् 03,082.074c पौण्डरीकम् अवाप्नोति प्रभाताम् एव शर्वरीम् 03,082.075a तस्मिन् सरसि राजेन्द्र ब्रह्मणो यूप उच्छ्रितः 03,082.075c यूपं प्रदक्षिणं कृत्वा वाजपेयफलं लभेत् 03,082.076a ततो गच्छेत राजेन्द्र धेनुकां लोकविश्रुताम् 03,082.076c एकरात्रोषितो राजन् प्रयच्छेत् तिलधेनुकाम् 03,082.076e सर्वपापविशुद्धात्मा सोमलोकं व्रजेद् ध्रुवम् 03,082.077a तत्र चिह्नं महाराज अद्यापि हि न संशयः 03,082.077c कपिला सह वत्सेन पर्वते विचरत्य् उत 03,082.077e सवत्सायाः पदानि स्म दृश्यन्ते ऽद्यापि भारत 03,082.078a तेषूपस्पृश्य राजेन्द्र पदेषु नृपसत्तम 03,082.078c यत् किं चिद् अशुभं कर्म तत् प्रणश्यति भारत 03,082.079a ततो गृध्रवटं गच्छेत् स्थानं देवस्य धीमतः 03,082.079c स्नायीत भस्मना तत्र अभिगम्य वृषध्वजम् 03,082.080a ब्राह्मणेन भवेच् चीर्णं व्रतं द्वादशवार्षिकम् 03,082.080c इतरेषां तु वर्णानां सर्वपापं प्रणश्यति 03,082.081a गच्छेत तत उद्यन्तं पर्वतं गीतनादितम् 03,082.081c सावित्रं तु पदं तत्र दृश्यते भरतर्षभ 03,082.082a तत्र संध्याम् उपासीत ब्राह्मणः संशितव्रतः 03,082.082c उपास्ता च भवेत् संध्या तेन द्वादशवार्षिकी 03,082.083a योनिद्वारं च तत्रैव विश्रुतं भरतर्षभ 03,082.083c तत्राभिगम्य मुच्येत पुरुषो योनिसंकरात् 03,082.084a कृष्णशुक्लाव् उभौ पक्षौ गयायां यो वसेन् नरः 03,082.084c पुनात्य् आसप्तमं राजन् कुलं नास्त्य् अत्र संशयः 03,082.085a एष्टव्या बहवः पुत्रा यद्य् एको ऽपि गयां व्रजेत् 03,082.085b*0422_01 यावज्जीवकृतं पापं मासेनैकेन शुध्यति 03,082.085b*0422_02 ततो गयां समासाद्य ब्रह्मचारी समाहितः 03,082.085c यजेत वाश्वमेधेन नीलं वा वृषम् उत्सृजेत् 03,082.086a ततः फल्गुं व्रजेद् राजंस् तीर्थसेवी नराधिप 03,082.086c अश्वमेधम् अवाप्नोति सिद्धिं च महतीं व्रजेत् 03,082.087a ततो गच्छेत राजेन्द्र धर्मपृष्ठं समाहितः 03,082.087c यत्र धर्मो महाराज नित्यम् आस्ते युधिष्ठिर 03,082.087d*0423_01 तत्र कूपोदकं पीत्वा तेन स्नातः शुचिस् तथा 03,082.087d*0423_02 पितॄन् देवांस् तु संतर्प्य मुक्तपापं दिवं व्रजेत् 03,082.087d*0423_03 मतङ्गस्याश्रमस् तत्र महर्षेर् भावितात्मनः 03,082.087d*0423_04 तं प्रविश्याश्रमं श्रीमच् छ्रमशोकविनाशनम् 03,082.087d*0423_05 गवामयस्य यज्ञस्य फलं प्राप्नोति मानवः 03,082.087d*0424_01 अष्टौ यस्य तु शुक्लानि लाङ्गूलककुदः शिरः 03,082.087d*0424_02 उरः शिरश् च चत्वारः स वृषो नीड उच्यते 03,082.087d*0425_01 गत्वा च तत्र धर्मात्मन्न् अश्वमेधफलं लभेत् 03,082.087e अभिगम्य ततस् तत्र वाजिमेधफलं लभेत् 03,082.088a ततो गच्छेत राजेन्द्र ब्रह्मणस् तीर्थम् उत्तमम् 03,082.088c तत्रार्चयित्वा राजेन्द्र ब्रह्माणम् अमितौजसम् 03,082.088e राजसूयाश्वमेधाभ्यां फलं प्राप्नोति मानवः 03,082.089a ततो राजगृहं गच्छेत् तीर्थसेवी नराधिप 03,082.089c उपस्पृश्य तपोदेषु काक्षीवान् इव मोदते 03,082.090a यक्षिण्या नैत्यकं तत्र प्राश्नीत पुरुषः शुचिः 03,082.090c यक्षिण्यास् तु प्रसादेन मुच्यते भ्रूणहत्यया 03,082.091a मणिनागं ततो गत्वा गोसहस्रफलं लभेत् 03,082.091c नैत्यकं भुञ्जते यस् तु मणिनागस्य मानवः 03,082.091d*0426_01 भुक्तवांस् तत्र मणिना तीर्थाभिगम्य मानवः 03,082.092a दष्टस्याशीविषेणापि न तस्य क्रमते विषम् 03,082.092c तत्रोष्य रजनीम् एकां सर्वपापैः प्रमुच्यते 03,082.093a ततो गच्छेत ब्रह्मर्षेर् गौतमस्य वनं नृप 03,082.093c अहल्याया ह्रदे स्नात्वा व्रजेत परमां गतिम् 03,082.093e अभिगम्य श्रियं राजन् विन्दते श्रियम् उत्तमाम् 03,082.094a तत्रोदपानो धर्मज्ञ त्रिषु लोकेषु विश्रुतः 03,082.094c तत्राभिषेकं कृत्वा तु वाजिमेधम् अवाप्नुयात् 03,082.095a जनकस्य तु राजर्षेः कूपस् त्रिदशपूजितः 03,082.095c तत्राभिषेकं कृत्वा तु विष्णुलोकम् अवाप्नुयात् 03,082.096a ततो विनशनं गच्छेत् सर्वपापप्रमोचनम् 03,082.096c वाजपेयम् अवाप्नोति सोमलोकं च गच्छति 03,082.096d*0427_01 ततो विपाशं धर्मज्ञ समाविश्य ततो ऽनघ 03,082.096d*0427_02 गुह्यलोके महाराज मोदते नात्र संशयः 03,082.097a गण्डकीं तु समासाद्य सर्वतीर्थजलोद्भवाम् 03,082.097c वाजपेयम् अवाप्नोति सूर्यलोकं च गच्छति 03,082.098a ततो ऽधिवंश्यं धर्मज्ञ समाविश्य तपोवनम् 03,082.098c गुह्यकेषु महाराज मोदते नात्र संशयः 03,082.099a कम्पनां तु समासाद्य नदीं सिद्धनिषेविताम् 03,082.099c पुण्डरीकम् अवाप्नोति सूर्यलोकं च गच्छति 03,082.100a ततो विशालाम् आसाद्य नदीं त्रैलोक्यविश्रुताम् 03,082.100c अग्निष्टोमम् अवाप्नोति स्वर्गलोकं च गच्छति 03,082.101a अथ माहेश्वरीं धारां समासाद्य नराधिप 03,082.101c अश्वमेधम् अवाप्नोति कुलं चैव समुद्धरेत् 03,082.102a दिवौकसां पुष्करिणीं समासाद्य नरः शुचिः 03,082.102c न दुर्गतिम् अवाप्नोति वाजपेयं च विन्दति 03,082.103a महेश्वरपदं गच्छेद् ब्रह्मचारी समाहितः 03,082.103c महेश्वरपदे स्नात्वा वाजिमेधफलं लभेत् 03,082.104a तत्र कोटिस् तु तीर्थानां विश्रुता भरतर्षभ 03,082.104c कूर्मरूपेण राजेन्द्र असुरेण दुरात्मना 03,082.104e ह्रियमाणाहृता राजन् विष्णुना प्रभविष्णुना 03,082.105a तत्राभिषेकं कुर्वाणस् तीर्थकोट्यां युधिष्ठिर 03,082.105c पुण्डरीकम् अवाप्नोति विष्णुलोकं च गच्छति 03,082.106a ततो गच्छेत राजेन्द्र स्थानं नारायणस्य तु 03,082.106c सदा संनिहितो यत्र हरिर् वसति भारत 03,082.106d*0428_01 यत्र ब्रह्मादयो देवा ऋषयश् च तपोधनाः 03,082.106d*0428_02 आदित्या वसवो रुद्रा जनार्दनम् उपासते 03,082.106e शालग्राम इति ख्यातो विष्णोर् अद्भुतकर्मणः 03,082.107a अभिगम्य त्रिलोकेशं वरदं विष्णुम् अव्ययम् 03,082.107c अश्वमेधम् अवाप्नोति विष्णुलोकं च गच्छति 03,082.108a तत्रोदपानो धर्मज्ञ सर्वपापप्रमोचनः 03,082.108c समुद्रास् तत्र चत्वारः कूपे संनिहिताः सदा 03,082.108e तत्रोपस्पृश्य राजेन्द्र न दुर्गतिम् अवाप्नुयात् 03,082.109a अभिगम्य महादेवं वरदं विष्णुम् अव्ययम् 03,082.109c विराजति यथा सोम ऋणैर् मुक्तो युधिष्ठिर 03,082.110a जातिस्मर उपस्पृश्य शुचिः प्रयतमानसः 03,082.110c जातिस्मरत्वं प्राप्नोति स्नात्वा तत्र न संशयः 03,082.111a वटेश्वरपुरं गत्वा अर्चयित्वा तु केशवम् 03,082.111c ईप्सितांल् लभते कामान् उपवासान् न संशयः 03,082.111d*0429_01 तत्राश्रमो वसिष्ठस्य त्रिषु लोकेषु विश्रुतः 03,082.112a ततस् तु वामनं गत्वा सर्वपापप्रमोचनम् 03,082.112c अभिवाद्य हरिं देवं न दुर्गतिम् अवाप्नुयात् 03,082.113a भरतस्याश्रमं गत्वा सर्वपापप्रमोचनम् 03,082.113c कौशिकीं तत्र सेवेत महापातकनाशिनीम् 03,082.113e राजसूयस्य यज्ञस्य फलं प्राप्नोति मानवः 03,082.114a ततो गच्छेत धर्मज्ञ चम्पकारण्यम् उत्तमम् 03,082.114c तत्रोष्य रजनीम् एकां गोसहस्रफलं लभेत् 03,082.115a अथ ज्येष्ठिलम् आसाद्य तीर्थं परमसंमतम् 03,082.115c उपोष्य रजनीम् एकाम् अग्निष्टोमफलं लभेत् 03,082.116a तत्र विश्वेश्वरं दृष्ट्वा देव्या सह महाद्युतिम् 03,082.116c मित्रावरुणयोर् लोकान् आप्नोति पुरुषर्षभ 03,082.116d*0430_01 त्रिरात्रोपोषितस् तत्र अग्निष्टोमफलं लभेत् 03,082.117a कन्यासंवेद्यम् आसाद्य नियतो नियताशनः 03,082.117c मनोः प्रजापतेर् लोकान् आप्नोति भरतर्षभ 03,082.118a कन्यायां ये प्रयच्छन्ति पानम् अन्नं च भारत 03,082.118c तद् अक्षयम् इति प्राहुर् ऋषयः संशितव्रताः 03,082.119a निश्चीरां च समासाद्य त्रिषु लोकेषु विश्रुताम् 03,082.119c अश्वमेधम् अवाप्नोति विष्णुलोकं च गच्छति 03,082.120a ये तु दानं प्रयच्छन्ति निश्चीरासंगमे नराः 03,082.120c ते यान्ति नरशार्दूल ब्रह्मलोकं न संशयः 03,082.121a तत्राश्रमो वसिष्ठस्य त्रिषु लोकेषु विश्रुतः 03,082.121c तत्राभिषेकं कुर्वाणो वाजपेयम् अवाप्नुयात् 03,082.122a देवकूटं समासाद्य ब्रह्मर्षिगणसेवितम् 03,082.122c अश्वमेधम् अवाप्नोति कुलं चैव समुद्धरेत् 03,082.123a ततो गच्छेत राजेन्द्र कौशिकस्य मुनेर् ह्रदम् 03,082.123c यत्र सिद्धिं परां प्राप्तो विश्वामित्रो ऽथ कौशिकः 03,082.124a तत्र मासं वसेद् वीर कौशिक्यां भरतर्षभ 03,082.124c अश्वमेधस्य यत् पुण्यं तन् मासेनाधिगच्छति 03,082.125a सर्वतीर्थवरे चैव यो वसेत महाह्रदे 03,082.125c न दुर्गतिम् अवाप्नोति विन्देद् बहु सुवर्णकम् 03,082.126a कुमारम् अभिगत्वा च वीराश्रमनिवासिनम् 03,082.126c अश्वमेधम् अवाप्नोति नरो नास्त्य् अत्र संशयः 03,082.127a अग्निधारां समासाद्य त्रिषु लोकेषु विश्रुताम् 03,082.127c अग्निष्टोमम् अवाप्नोति न च स्वर्गान् निवर्तते 03,082.128a पितामहसरो गत्वा शैलराजप्रतिष्ठितम् 03,082.128c तत्राभिषेकं कुर्वाणो अग्निष्टोमफलं लभेत् 03,082.129a पितामहस्य सरसः प्रस्रुता लोकपावनी 03,082.129c कुमारधारा तत्रैव त्रिषु लोकेषु विश्रुता 03,082.130a यत्र स्नात्वा कृतार्थो ऽस्मीत्य् आत्मानम् अवगच्छति 03,082.130c षष्ठकालोपवासेन मुच्यते ब्रह्महत्यया 03,082.130d*0431_01 ततो गच्छेत धर्मज्ञ तीर्थसेवनतत्परः 03,082.131a शिखरं वै महादेव्या गौर्यास् त्रैलोक्यविश्रुतम् 03,082.131c समारुह्य नरः श्राद्धः स्तनकुण्डेषु संविशेत् 03,082.131d*0432_01 स्तनकुण्डम् उपस्पृश्य वाजपेयफलं लभेत् 03,082.132a तत्राभिषेकं कुर्वाणः पितृदेवार्चने रतः 03,082.132c हयमेधम् अवाप्नोति शक्रलोकं च गच्छति 03,082.133a ताम्रारुणं समासाद्य ब्रह्मचारी समाहितः 03,082.133c अश्वमेधम् अवाप्नोति शक्रलोकं च गच्छति 03,082.134a नन्दिन्यां च समासाद्य कूपं त्रिदशसेवितम् 03,082.134c नरमेधस्य यत् पुण्यं तत् प्राप्नोति कुरूद्वह 03,082.134d*0433_01 वाजिमेधफलं प्राप्य शक्रलोकं च गच्छति 03,082.135a कालिकासंगमे स्नात्वा कौशिक्यारुणयोर् यतः 03,082.135c त्रिरात्रोपोषितो विद्वान् सर्वपापैः प्रमुच्यते 03,082.136a उर्वशीतीर्थम् आसाद्य ततः सोमाश्रमं बुधः 03,082.136c कुम्भकर्णाश्रमे स्नात्वा पूज्यते भुवि मानवः 03,082.137a स्नात्वा कोकामुखे पुण्ये ब्रह्मचारी यतव्रतः 03,082.137c जातिस्मरत्वं प्राप्नोति दृष्टम् एतत् पुरातने 03,082.137d*0434_01 मृगतुङ्गं समासाद्य विपाप्मा भवति द्विजः 03,082.137d*0434_02 सर्वपापविशुद्धात्मा ब्रह्मलोकं च गच्छति 03,082.138a सकृन् नन्दां समासाद्य कृतात्मा भवति द्विजः 03,082.138c सर्वपापविशुद्धात्मा शक्रलोकं च गच्छति 03,082.139a ऋषभद्वीपम् आसाद्य सेव्यं क्रौञ्चनिषूदनम् 03,082.139c सरस्वत्याम् उपस्पृश्य विमानस्थो विराजते 03,082.140a औद्दालकं महाराज तीर्थं मुनिनिषेवितम् 03,082.140c तत्राभिषेकं कुर्वीत सर्वपापैः प्रमुच्यते 03,082.141a धर्मतीर्थं समासाद्य पुण्यं ब्रह्मर्षिसेवितम् 03,082.141c वाजपेयम् अवाप्नोति नरो नास्त्य् अत्र संशयः 03,082.142a तथा चम्पां समासाद्य भागीरथ्यां कृतोदकः 03,082.142c दण्डार्कम् अभिगम्यैव गोसहस्रफलं लभेत् 03,082.143a लवेडिकां ततो गच्छेत् पुण्यां पुण्योपसेविताम् 03,082.143c वाजपेयम् अवाप्नोति विमानस्थश् च पूज्यते 03,083.001 पुलस्त्य उवाच 03,083.001a अथ संध्यां समासाद्य संवेद्यं तीर्थम् उत्तमम् 03,083.001c उपस्पृश्य नरो विद्वान् भवेन् नास्त्य् अत्र संशयः 03,083.002a रामस्य च प्रसादेन तीर्थं राजन् कृतं पुरा 03,083.002c तल् लोहित्यं समासाद्य विन्द्याद् बहु सुवर्णकम् 03,083.003a करतोयां समासाद्य त्रिरात्रोपोषितो नरः 03,083.003c अश्वमेधम् अवाप्नोति कृते पैतामहे विधौ 03,083.004a गङ्गायास् त्व् अथ राजेन्द्र सागरस्य च संगमे 03,083.004c अश्वमेधं दशगुणं प्रवदन्ति मनीषिणः 03,083.005a गङ्गायास् त्व् अपरं द्वीपं प्राप्य यः स्नाति भारत 03,083.005c त्रिरात्रोपोषितो राजन् सर्वकामान् अवाप्नुयात् 03,083.006a ततो वैतरणीं गत्वा नदीं पापप्रमोचनीम् 03,083.006c विरजं तीर्थम् आसाद्य विराजति यथा शशी 03,083.006c*0435_01 **** **** त्रिरात्रोपोषितो नरः 03,083.006c*0435_02 अश्वमेधम् अवाप्नोति 03,083.007a प्रभवेच् च कुले पुण्ये सर्वपापं व्यपोहति 03,083.007c गोसहस्रफलं लब्ध्वा पुनाति च कुलं नरः 03,083.008a शोणस्य ज्योतिरथ्याश् च संगमे निवसञ् शुचिः 03,083.008c तर्पयित्वा पितॄन् देवान् अग्निष्टोमफलं लभेत् 03,083.009a शोणस्य नर्मदायाश् च प्रभवे कुरुनन्दन 03,083.009c वंशगुल्म उपस्पृश्य वाजिमेधफलं लभेत् 03,083.010a ऋषभं तीर्थम् आसाद्य कोशलायां नराधिप 03,083.010c वाजपेयम् अवाप्नोति त्रिरात्रोपोषितो नरः 03,083.011a कोशलायां समासाद्य कालतीर्थ उपस्पृशेत् 03,083.011c वृशभैकादशफलं लभते नात्र संशयः 03,083.012a पुष्पवत्याम् उपस्पृश्य त्रिरात्रोपोषितो नरः 03,083.012c गोसहस्रफलं विन्द्यात् कुलं चैव समुद्धरेत् 03,083.013a ततो बदरिकातीर्थे स्नात्वा प्रयतमानसः 03,083.013c दीर्घम् आयुर् अवाप्नोति स्वर्गलोकं च गच्छति 03,083.013d*0436_01 तथा चम्पां समासाद्य भागीरथ्यां कृतोदकः 03,083.013d*0436_02 दण्डाख्यम् अभिगम्यैव गोसहस्रफलं लभेत् 03,083.013d*0437_01 लपेटिकां ततो गच्छेत् पुण्यां पुण्योपशोभिताम् 03,083.013d*0437_02 वाजपेयम् अवाप्नोति देवैः सर्वैश् च पूज्यते 03,083.014a ततो महेन्द्रम् आसाद्य जामदग्न्यनिषेवितम् 03,083.014c रामतीर्थे नरः स्नात्वा वाजिमेधफलं लभेत् 03,083.014d*0452_01 वशिष्ठश् च मुनिश्रेष्ठो दुर्वासाश् च महातपाः 03,083.015a मतङ्गस्य तु केदारस् तत्रैव कुरुनन्दन 03,083.015c तत्र स्नात्वा नरो राजन् गोसहस्रफलं लभेत् 03,083.016a श्रीपर्वतं समासाद्य नदीतीर उपस्पृशेत् 03,083.016c अश्वमेधम् अवाप्नोति स्वर्गलोकं च गच्छति 03,083.017a श्रीपर्वते महादेवो देव्या सह महाद्युतिः 03,083.017c न्यवसत् परमप्रीतो ब्रह्मा च त्रिदशैर् वृतः 03,083.018a तत्र देवह्रदे स्नात्वा शुचिः प्रयतमानसः 03,083.018c अश्वमेधम् अवाप्नोति परां सिद्धिं च गच्छति 03,083.019a ऋषभं पर्वतं गत्वा पाण्ड्येषु सुरपूजितम् 03,083.019c वाजपेयम् अवाप्नोति नाकपृष्ठे च मोदते 03,083.020a ततो गच्छेत कावेरीं वृताम् अप्सरसां गणैः 03,083.020c तत्र स्नात्वा नरो राजन् गोसहस्रफलं लभेत् 03,083.020d*0438_01 कावेर्याः संगमे चैव स्नात्वा दशगुणो भवेत् 03,083.020d*0438_02 सेतुतीर्थं समासाद्य ब्रह्महत्याम् अपोहति 03,083.021a ततस् तीरे समुद्रस्य कन्यातीर्थ उपस्पृशेत् 03,083.021c तत्रोपस्पृश्य राजेन्द्र सर्वपापैः प्रमुच्यते 03,083.022a अथ गोकर्णम् आसाद्य त्रिषु लोकेषु विश्रुतम् 03,083.022c समुद्रमध्ये राजेन्द्र सर्वलोकनमस्कृतम् 03,083.023a यत्र ब्रह्मादयो देवा ऋषयश् च तपोधनाः 03,083.023c भूतयक्षपिशाचाश् च किंनराः समहोरगाः 03,083.024a सिद्धचारणगन्धर्वा मानुषाः पन्नगास् तथा 03,083.024c सरितः सागराः शैला उपासन्त उमापतिम् 03,083.025a तत्रेशानं समभ्यर्च्य त्रिरात्रोपोषितो नरः 03,083.025c दशाश्वमेधम् आप्नोति गाणपत्यं च विन्दति 03,083.025e उष्य द्वादशरात्रं तु कृतात्मा भवते नरः 03,083.026a तत एव तु गायत्र्याः स्थानं त्रैलोक्यविश्रुतम् 03,083.026c त्रिरात्रम् उषितस् तत्र गोसहस्रफलं लभेत् 03,083.027a निदर्शनं च प्रत्यक्षं ब्राह्मणानां नराधिप 03,083.027c गायत्रीं पठते यस् तु योनिसंकरजस् तथा 03,083.027e गाथा वा गीतिका वापि तस्य संपद्यते नृप 03,083.027f*0439_01 अब्राह्मणस्य सावित्रीं पठतस् तु प्रणश्यति 03,083.028a संवर्तस्य तु विप्रर्षेर् वापीम् आसाद्य दुर्लभाम् 03,083.028c रूपस्य भागी भवति सुभगश् चैव जायते 03,083.029a ततो वेण्णां समासाद्य तर्पयेत् पितृदेवताः 03,083.029c मयूरहंससंयुक्तं विमानं लभते नरः 03,083.030a ततो गोदावरीं प्राप्य नित्यं सिद्धनिषेविताम् 03,083.030c गवामयम् अवाप्नोति वासुकेर् लोकम् आप्नुयात् 03,083.031a वेण्णायाः संगमे स्नात्वा वाजपेयफलं लभेत् 03,083.031b*0440_01 बाहुदासंगमे स्नात्वा वाजिमेधफलं लभेत् 03,083.031c वरदासंगमे स्नात्वा गोसहस्रफलं लभेत् 03,083.032a ब्रह्मस्थानं समासाद्य त्रिरात्रम् उषितो नरः 03,083.032c गोसहस्रफलं विन्देत् स्वर्गलोकं च गच्छति 03,083.033a कुशप्लवनम् आसाद्य ब्रह्मचारी समाहितः 03,083.033c त्रिरात्रम् उषितः स्नात्वा अश्वमेधफलं लभेत् 03,083.034a ततो देवह्रदे रम्ये कृष्णवेण्णाजलोद्भवे 03,083.034c जातिमात्रह्रदे चैव तथा कन्याश्रमे नृप 03,083.035a यत्र क्रतुशतैर् इष्ट्वा देवराजो दिवं गतः 03,083.035c अग्निष्टोमशतं विन्देद् गमनाद् एव भारत 03,083.036a सर्वदेवह्रदे स्नात्वा गोसहस्रफलं लभेत् 03,083.036c जातिमात्रह्रदे स्नात्वा भवेज् जातिस्मरो नरः 03,083.037a ततो ऽवाप्य महापुण्यां पयोष्णीं सरितां वराम् 03,083.037c पितृदेवार्चनरतो गोसहस्रफलं लभेत् 03,083.038a दण्डकारण्यम् आसाद्य महाराज उपस्पृशेत् 03,083.038c गोसहस्रफलं तत्र स्नातमात्रस्य भारत 03,083.039a शरभङ्गाश्रमं गत्वा शुकस्य च महात्मनः 03,083.039c न दुर्गतिम् अवाप्नोति पुनाति च कुलं नरः 03,083.040a ततः शूर्पारकं गच्छेज् जामदग्न्यनिषेवितम् 03,083.040c रामतीर्थे नरः स्नात्वा विन्द्याद् बहु सुवर्णकम् 03,083.041a सप्तगोदावरे स्नात्वा नियतो नियताशनः 03,083.041c महत् पुण्यम् अवाप्नोति देवलोकं च गच्छति 03,083.042a ततो देवपथं गच्छेन् नियतो नियताशनः 03,083.042c देवसत्रस्य यत् पुण्यं तद् अवाप्नोति मानवः 03,083.043a तुङ्गकारण्यम् आसाद्य ब्रह्मचारी जितेन्द्रियः 03,083.043c वेदान् अध्यापयत् तत्र ऋषिः सारस्वतः पुरा 03,083.044a तत्र वेदान् प्रनष्टांस् तु मुनेर् अङ्गिरसः सुतः 03,083.044c उपविष्टो महर्षीणाम् उत्तरीयेषु भारत 03,083.045a ओंकारेण यथान्यायं सम्यग् उच्चारितेन च 03,083.045c येन यत् पूर्वम् अभ्यस्तं तत् तस्य समुपस्थितम् 03,083.046a ऋषयस् तत्र देवाश् च वरुणो ऽग्निः प्रजापतिः 03,083.046c हरिर् नारायणो देवो महादेवस् तथैव च 03,083.047a पितामहश् च भगवान् देवैः सह महाद्युतिः 03,083.047c भृगुं नियोजयाम् आस याजनार्थे महाद्युतिम् 03,083.048a ततः स चक्रे भगवान् ऋषीणां विधिवत् तदा 03,083.048c सर्वेषां पुनर् आधानं विधिदृष्टेन कर्मणा 03,083.049a आज्यभागेन वै तत्र तर्पितास् तु यथाविधि 03,083.049c देवास् त्रिभुवणं याता ऋषयश् च यथासुखम् 03,083.050a तद् अरण्यं प्रविष्टस्य तुङ्गकं राजसत्तम 03,083.050c पापं प्रणश्यते सर्वं स्त्रियो वा पुरुषस्य वा 03,083.051a तत्र मासं वसेद् धीरो नियतो नियताशनः 03,083.051c ब्रह्मलोकं व्रजेद् राजन् पुनीते च कुलं नरः 03,083.052a मेधाविकं समासाद्य पितॄन् देवांश् च तर्पयेत् 03,083.052a*0441_01 **** **** नदीं पापप्रमोचनीम् 03,083.052a*0441_02 तत्राभिषेकं कुर्वीत 03,083.052a*0442_01 **** **** ब्रह्मचारी जितेन्द्रियः 03,083.052a*0442_02 ब्राह्मणान् भोजयित्वा तु 03,083.052c अग्निष्टोमम् अवाप्नोति स्मृतिं मेधां च विन्दति 03,083.053a ततः कालंजरं गत्वा पर्वतं लोकविश्रुतम् 03,083.053c तत्र देवह्रदे स्नात्वा गोसहस्रफलं लभेत् 03,083.054a आत्मानं साधयेत् तत्र गिरौ कालंजरे नृप 03,083.054c स्वर्गलोके महीयेत नरो नास्त्य् अत्र संशयः 03,083.055a ततो गिरिवरश्रेष्ठे चित्रकूटे विशां पते 03,083.055c मन्दाकिनीं समासाद्य नदीं पापप्रमोचनीम् 03,083.056a तत्राभिषेकं कुर्वाणः पितृदेवार्चने रतः 03,083.056c अश्वमेधम् अवाप्नोति गतिं च परमां व्रजेत् 03,083.057a ततो गच्छेत राजेन्द्र भर्तृस्थानम् अनुत्तमम् 03,083.057c यत्र देवो महासेनो नित्यं संनिहितो नृपः 03,083.058a पुमांस् तत्र नरश्रेष्ठ गमनाद् एव सिध्यति 03,083.058c कोटितीर्थे नरः स्नात्वा गोसहस्रफलं लभेत् 03,083.058d*0443_01 ततो गच्छेत राजेन्द्र तीर्थयात्रापरो नृप 03,083.058d*0444_01 गोसहस्रम् अवाप्नोति फलं चैव सुपुष्कलम् 03,083.059a प्रदक्षिणम् उपावृत्य ज्येष्ठस्थानं व्रजेन् नरः 03,083.059c अभिगम्य महादेवं विराजति यथा शशी 03,083.060a तत्र कूपो महाराज विश्रुतो भरतर्षभ 03,083.060c समुद्रास् तत्र चत्वारो निवसन्ति युधिष्ठिर 03,083.061a तत्रोपस्पृश्य राजेन्द्र कृत्वा चापि प्रदक्षिणम् 03,083.061c नियतात्मा नरः पूतो गच्छेत परमां गतिम् 03,083.062a ततो गच्छेत् कुरुश्रेष्ठ शृङ्गवेरपुरं महत् 03,083.062c यत्र तीर्णो महाराज रामो दाशरथिः पुरा 03,083.062d*0445_01 तस्मिंस् तीर्थे महाबाहो स्नात्वा पापैः प्रमुच्यते 03,083.063a गङ्गायां तु नरः स्नात्वा ब्रह्मचारी समाहितः 03,083.063c विधूतपाप्मा भवति वाजपेयं च विन्दति 03,083.063d*0446_01 ततो मुञ्जवटं गच्छेत् स्थानं देवस्य धीमतः 03,083.064a अभिगम्य महादेवम् अभ्यर्च्य च नराधिप 03,083.064c प्रदक्षिणम् उपावृत्य गाणपत्यम् अवाप्नुयात् 03,083.064d*0447_01 तस्मिंस् तीर्थे तु जाह्नव्यां स्नात्वा पापैः प्रमुच्यते 03,083.065a ततो गच्छेत राजेन्द्र प्रयागम् ऋषिसंस्तुतम् 03,083.065c यत्र ब्रह्मादयो देवा दिशश् च सदिगीश्वराः 03,083.066a लोकपालाश् च साध्याश् च नैरृताः पितरस् तथा 03,083.066c सनत्कुमारप्रमुखास् तथैव परमर्षयः 03,083.067a अङ्गिरःप्रमुखाश् चैव तथा ब्रह्मर्षयो ऽपरे 03,083.067c तथा नागाः सुपर्णाश् च सिद्धाश् चक्रचरास् तथा 03,083.068a सरितः सागराश् चैव गन्धर्वाप्सरसस् तथा 03,083.068c हरिश् च भगवान् आस्ते प्रजापतिपुरस्कृतः 03,083.069a तत्र त्रीण्य् अग्निकुण्डानि येषां मध्ये च जाह्नवी 03,083.069c प्रयागाद् अभिनिष्क्रान्ता सर्वतीर्थपुरस्कृता 03,083.070a तपनस्य सुता तत्र त्रिषु लोकेषु विश्रुता 03,083.070c यमुना गङ्गया सार्धं संगता लोकपावनी 03,083.071a गङ्गायमुनयोर् मध्यं पृथिव्या जघनं स्मृतम् 03,083.071c प्रयागं जघनस्यान्तम् उपस्थम् ऋषयो विदुः 03,083.072a प्रयागं सप्रतिष्ठानं कम्बलाश्वतरौ तथा 03,083.072c तीर्थं भोगवती चैव वेदी प्रोक्ता प्रजापतेः 03,083.073a तत्र वेदाश् च यज्ञाश् च मूर्तिमन्तो युधिष्ठिर 03,083.073c प्रजापतिम् उपासन्ते ऋषयश् च महाव्रताः 03,083.073e यजन्ते क्रतुभिर् देवास् तथा चक्रचरा नृप 03,083.074a ततः पुण्यतमं नास्ति त्रिषु लोकेषु भारत 03,083.074c प्रयागः सर्वतीर्थेभ्यः प्रभवत्य् अधिकं विभो 03,083.075a श्रवणात् तस्य तीर्थस्य नामसंकीर्तनाद् अपि 03,083.075c मृत्तिकालम्भनाद् वापि नरः पापात् प्रमुच्यते 03,083.076a तत्राभिषेकं यः कुर्यात् संगमे संशितव्रतः 03,083.076c पुण्यं स फलम् आप्नोति राजसूयाश्वमेधयोः 03,083.077a एषा यजनभूमिर् हि देवानाम् अपि सत्कृता 03,083.077c तत्र दत्तं सूक्ष्मम् अपि महद् भवति भारत 03,083.078a न वेदवचनात् तात न लोकवचनाद् अपि 03,083.078c मतिर् उत्क्रमणीया ते प्रयागमरणं प्रति 03,083.079a दश तीर्थसहस्राणि षष्टिकोट्त्यस् तथापराः 03,083.079c येषां सांनिध्यम् अत्रैव कीर्तितं कुरुनन्दन 03,083.080a चातुर्वेदे च यत् पुण्यं सत्यवादिषु चैव यत् 03,083.080c स्नात एव तदाप्नोति गङ्गायमुनसंगमे 03,083.081a तत्र भोगवती नाम वासुकेस् तीर्थम् उत्तमम् 03,083.081c तत्राभिषेकं यः कुर्यात् सो ऽश्वमेधम् अवाप्नुयात् 03,083.082a तत्र हंसप्रपतनं तीर्थं त्रैलोक्यविश्रुतम् 03,083.082c दशाश्वमेधिकं चैव गङ्गायां कुरुनन्दन 03,083.082d@013_0002 विशेषो वै कनखले प्रयागे परमं महत् 03,083.082d@013_0003 यद्य् अकार्यशतं कृत्वा कृतं गङ्गावसेचनम् 03,083.082d@013_0004 सर्वं तत् तस्य गङ्गापो दहत्य् अग्निर् इवेन्धनम् 03,083.082d@013_0005 सर्वं कृतयुगे पुण्यं त्रेतायां पुष्करं स्मृतम् 03,083.082d@013_0006 द्वापरे ऽपि कुरुक्षेत्रं गङ्गा कलियुगे स्मृता 03,083.082d@013_0007 पुष्करे तु तपस् तप्येद् दानं दद्यान् महालये 03,083.082d@013_0008 मलये त्व् अग्निम् आरोहेद् भृगुतुङ्गे त्व् अनाशनम् 03,083.082d@013_0009 पुष्करे तु कुरुक्षेत्रे गङ्गायां मगधेषु च 03,083.082d@013_0010 स्नात्वा तारयते जन्तुः सप्त सप्तावरांस् तथा 03,083.082d@013_0011 पुनाति कीर्तिता पापं दृष्टा भद्रं प्रयच्छति 03,083.082d@013_0012 अवगाढा च पीता च पुनात्य् आसप्तमं कुलम् 03,083.082d@013_0013 यावद् अस्थि मनुष्यस्य गङ्गायाः स्पृशते जलम् 03,083.082d@013_0014 तावत् स पुरुषो राजन् स्वर्गलोके महीयते 03,083.082d@013_0015 यथा पुण्यानि तीर्थानि पुण्यान्य् आयतनानि च 03,083.082d@013_0016 उपास्य पुण्यं लब्ध्वा च भवत्य् अमरलोकभाक् 03,083.082d@013_0017 न गङ्गासदृशं तीर्थं न देवः केशवात् परः 03,083.082d@013_0018 ब्राह्मणेभ्यः परं नास्ति एवम् आह पितामहः 03,083.082d013_0001 कुरुक्षेत्रसमा गङ्गा यत्रतत्रावगाहिता 03,083.083a यत्र गङ्गा महाराज स देशस् तत् तपोवनम् 03,083.083c सिद्धक्षेत्रं तु तज् ज्ञेयं गङ्गातीरसमाश्रितम् 03,083.084a इदं सत्यं द्विजातीनां साधूनाम् आत्मजस्य च 03,083.084c सुहृदां च जपेत् कर्णे शिष्यस्यानुगतस्य च 03,083.085a इदं धर्म्यम् इदं पुण्यम् इदं मेध्यम् इदं सुखम् 03,083.085c इदं स्वर्ग्यम् इदं रम्यम् इदं पावनम् उत्तमम् 03,083.086a महर्षीणाम् इदं गुह्यं सर्वपापप्रमोचनम् 03,083.086c अधीत्य द्विजमध्ये च निर्मलत्वम् अवाप्नुयात् 03,083.086d*0448_01 श्रीमत् स्वर्ग्यं तथा पुण्यं सपत्नशमनं शिवम् 03,083.086d*0448_02 मेधाजननम् अग्र्यं वै तीर्थवंशानुकीर्तनम् 03,083.086d*0448_03 अपुत्रो लभते पुत्रम् अधनो धनम् आप्नुयात् 03,083.086d*0448_04 महीं विजयते राजा वैश्यो धनम् अवाप्नुयात् 03,083.086d*0448_05 शूद्रो यथेप्सितान् कामान् ब्राह्मणः पारगः पठन् 03,083.087a यश् चेदं शृणुयान् नित्यं तीर्थपुण्यं सदा शुचिः 03,083.087c जातीः स स्मरते बह्वीर् नाकपृष्ठे च मोदते 03,083.088a गम्यान्य् अपि च तीर्थानि कीर्तितान्य् अगमानि च 03,083.088c मनसा तानि गच्छेत सर्वतीर्थसमीक्षया 03,083.089a एतानि वसुभिः साध्यैर् आदित्यैर् मरुदश्विभिः 03,083.089c ऋषिभिर् देवकल्पैश् च श्रितानि सुकृतैषिभिः 03,083.090a एवं त्वम् अपि कौरव्य विधिनानेन सुव्रत 03,083.090c व्रज तीर्थानि नियतः पुण्यं पुण्येन वर्धते 03,083.091a भावितैः कारणैः पूर्वम् आस्तिक्याच् छ्रुतिदर्शनात् 03,083.091c प्राप्यन्ते तानि तीर्थानि सद्भिः शिष्टानुदर्शिभिः 03,083.091d*0449_01 सद्भिः शास्त्रार्थतत्त्वज्ञैर् ब्राह्मणैः सह गम्यताम् 03,083.092a नाव्रतो नाकृतात्मा च नाशुचिर् न च तस्करः 03,083.092c स्नाति तीर्थेषु कौरव्य न च वक्रमतिर् नरः 03,083.093a त्वया तु सम्यग्वृत्तेन नित्यं धर्मार्थदर्शिना 03,083.093c पितरस् तारितास् तात सर्वे च प्रपितामहाः 03,083.094a पितामहपुरोगाश् च देवाः सर्षिगणा नृप 03,083.094c तव धर्मेण धर्मज्ञ नित्यम् एवाभितोषिताः 03,083.095a अवाप्स्यसि च लोकान् वै वसूनां वासवोपम 03,083.095c कीर्तिं च महतीं भीष्म प्राप्स्यसे भुवि शाश्वतीम् 03,083.096 नारद उवाच 03,083.096a एवम् उक्त्वाभ्यनुज्ञाप्य पुलस्त्यो भगवान् ऋषिः 03,083.096c प्रीतः प्रीतेन मनसा तत्रैवान्तरधीयत 03,083.097a भीष्मश् च कुरुशार्दूल शास्त्रतत्त्वार्थदर्शिवान् 03,083.097c पुलस्त्यवचनाच् चैव पृथिवीम् अनुचक्रमे 03,083.097d*0450_01 एवम् एषा महाभागा प्रतिष्ठाने प्रतिष्ठिता 03,083.097d*0450_02 तीर्थयात्रा महापुण्या सर्वपापप्रमोचनी 03,083.098a अनेन विधिना यस् तु पृथिवीं संचरिष्यति 03,083.098c अश्वमेधशतस्याग्र्यं फलं प्रेत्य स भोक्ष्यते 03,083.099a अतश् चाष्टगुणं पार्थ प्राप्स्यसे धर्मम् उत्तमम् 03,083.099b*0451_01 भीष्मः कुरूणां प्रवरो यथा पूर्वम् अवाप्तवान् 03,083.099c नेता च त्वम् ऋषीन् यस्मात् तेन ते ऽष्टगुणं फलम् 03,083.100a रक्षोगणावकीर्णानि तीर्थान्य् एतानि भारत 03,083.100c न गतिर् विद्यते ऽन्यस्य त्वाम् ऋते कुरुनन्दन 03,083.101a इदं देवर्षिचरितं सर्वतीर्थार्थसंश्रितम् 03,083.101c यः पठेत् कल्यम् उत्थाय सर्वपापैः प्रमुच्यते 03,083.102a ऋषिमुख्याः सदा यत्र वाल्मीकिस् त्व् अथ काश्यपः 03,083.102c आत्रेयस् त्व् अथ कौण्डिन्यो विश्वामित्रो ऽथ गौतमः 03,083.103a असितो देवलश् चैव मार्कण्डेयो ऽथ गालवः 03,083.103c भरद्वाजो वसिष्ठश् च मुनिर् उद्दालकस् तथा 03,083.104a शौनकः सह पुत्रेण व्यासश् च जपतां वरः 03,083.104c दुर्वासाश् च मुनिश्रेष्ठो गालवश् च महातपाः 03,083.105a एते ऋषिवराः सर्वे त्वत्प्रतीक्षास् तपोधनाः 03,083.105c एभिः सह महाराज तीर्थान्य् एतान्य् अनुव्रज 03,083.106a एष वै लोमशो नाम देवर्षिर् अमितद्युतिः 03,083.106c समेष्यति त्वया चैव तेन सार्धम् अनुव्रज 03,083.107a मया च सह धर्मज्ञ तीर्थान्य् एतान्य् अनुव्रज 03,083.107c प्राप्स्यसे महतीं कीर्तिं यथा राजा महाभिषः 03,083.108a यथा ययातिर् धर्मात्मा यथा राजा पुरूरवाः 03,083.108c तथा त्वं कुरुशार्दूल स्वेन धर्मेण शोभसे 03,083.109a यथा भगीरथो राजा यथा रामश् च विश्रुतः 03,083.109c तथा त्वं सर्वराजभ्यो भ्राजसे रश्मिवान् इव 03,083.110a यथा मनुर् यथेक्ष्वाकुर् यथा पूरुर् महायशाः 03,083.110c यथा वैन्यो महातेजास् तथा त्वम् अपि विश्रुतः 03,083.111a यथा च वृत्रहा सर्वान् सपत्नान् निर्दहत् पुरा 03,083.111b*0453_01 त्रैलोक्यं पालयाम् आस देवराड् विगतज्वरः 03,083.111c तथा शत्रुक्षयं कृत्वा प्रजास् त्वं पालयिष्यसि 03,083.112a स्वधर्मविजिताम् उर्वीं प्राप्य राजीवलोचन 03,083.112c ख्यातिं यास्यसि धर्मेण कार्तवीर्यार्जुनो यथा 03,083.113 वैशंपायन उवाच 03,083.113a एवम् आश्वास्य राजानं नारदो भगवान् ऋषिः 03,083.113c अनुज्ञाप्य महात्मानं तत्रैवान्तरधीयत 03,083.114a युधिष्ठिरो ऽपि धर्मात्मा तम् एवार्थं विचिन्तयन् 03,083.114c तीर्थयात्राश्रयं पुण्यम् ऋषीणां प्रत्यवेदयत् 03,084.001 वैशंपायन उवाच 03,084.001a भ्रातॄणां मतम् आज्ञाय नारदस्य च धीमतः 03,084.001c पितामहसमं धौम्यं प्राह राजा युधिष्ठिरः 03,084.002a मया स पुरुषव्याघ्रो जिष्णुः सत्यपराक्रमः 03,084.002c अस्त्रहेतोर् महाबाहुर् अमितात्मा विवासितः 03,084.003a स हि वीरो ऽनुरक्तश् च समर्थश् च तपोधन 03,084.003c कृती च भृशम् अप्य् अस्त्रे वासुदेव इव प्रभुः 03,084.004a अहं ह्य् एताव् उभौ ब्रह्मन् कृष्णाव् अरिनिघातिनौ 03,084.004c अभिजानामि विक्रान्तौ तथा व्यासः प्रतापवान् 03,084.004e त्रियुगौ पुण्डरीकाक्षौ वासुदेवधनंजयौ 03,084.005a नारदो ऽपि तथा वेद सो ऽप्य् अशंसत् सदा मम 03,084.005c तथाहम् अपि जानामि नरनारायणाव् ऋषी 03,084.006a शक्तो ऽयम् इत्य् अतो मत्वा मया संप्रेषितो ऽर्जुनः 03,084.006c इन्द्राद् अनवरः शक्तः सुरसूनुः सुराधिपम् 03,084.006e द्रष्टुम् अस्त्राणि चादातुम् इन्द्राद् इति विवासितः 03,084.007a भीष्मद्रोणाव् अतिरथौ कृपो द्रौणिश् च दुर्जयः 03,084.007c धृतराष्ट्रस्य पुत्रेण वृता युधि महाबलाः 03,084.007e सर्वे वेदविदः शूराः सर्वे ऽस्त्रकुशलास् तथा 03,084.007f*0454_01 सर्वे महारथाः ख्याताः सर्वे जितपरिश्रमाः 03,084.008a योद्धुकामश् च पार्थेन सततं यो महाबलः 03,084.008c स च दिव्यास्त्रवित् कर्णः सूतपुत्रो महारथः 03,084.009a सो ऽश्ववेगानिलबलः शरार्चिस् तलनिस्वनः 03,084.009c रजोधूमो ऽस्त्रसंतापो धार्तराष्ट्रानिलोद्धतः 03,084.010a निसृष्ट इव कालेन युगान्तज्वलनो यथा 03,084.010c मम सैन्यमयं कक्षं प्रधक्ष्यति न संशयः 03,084.011a तं स कृष्णानिलोद्धूतो दिव्यास्त्रजलदो महान् 03,084.011c श्वेतवाजिबलाकाभृद् गाण्डीवेन्द्रायुधोज्ज्वलः 03,084.012a सततं शरधाराभिः प्रदीप्तं कर्णपावकम् 03,084.012c उदीर्णो ऽर्जुनमेघो ऽयं शमयिष्यति संयुगे 03,084.013a स साक्षाद् एव सर्वाणि शक्रात् परपुरंजयः 03,084.013c दिव्यान्य् अस्त्राणि बीभत्सुस् तत्त्वतः प्रतिपत्स्यते 03,084.014a अलं स तेषां सर्वेषाम् इति मे धीयते मतिः 03,084.014c नास्ति त्व् अतिक्रिया तस्य रणे ऽरीणां प्रतिक्रिया 03,084.015a तं वयं पाण्डवं सर्वे गृहीतास्त्रं धनंजयम् 03,084.015c द्रष्टारो न हि बीभत्सुर् भारम् उद्यम्य सीदति 03,084.016a वयं तु तम् ऋते वीरं वने ऽस्मिन् द्विपदां वर 03,084.016c अवधानं न गच्छामः काम्यके सह कृष्णया 03,084.017a भवान् अन्यद् वनं साधु बह्वन्नं फलवच् छुचि 03,084.017c आख्यातु रमणीयं च सेवितं पुण्यकर्मभिः 03,084.018a यत्र कं चिद् वयं कालं वसन्तः सत्यविक्रमम् 03,084.018c प्रतीक्षामो ऽर्जुनं वीरं वर्षकामा इवाम्बुदम् 03,084.019a विविधान् आश्रमान् कांश् चिद् द्विजातिभ्यः परिश्रुतान् 03,084.019c सरांसि सरितश् चैव रमणीयांश् च पर्वतान् 03,084.020a आचक्ष्व न हि नो ब्रह्मन् रोचते तम् ऋते ऽर्जुनम् 03,084.020c वने ऽस्मिन् काम्यके वासो गच्छामो ऽन्यां दिशं प्रति 03,085.001 वैशंपायन उवाच 03,085.001a तान् सर्वान् उत्सुकान् दृष्ट्वा पाण्डवान् दीनचेतसः 03,085.001c आश्वासयंस् तदा धौम्यो बृहस्पतिसमो ऽब्रवीत् 03,085.002a ब्राह्मणानुमतान् पुण्यान् आश्रमान् भरतर्षभ 03,085.002c दिशस् तीर्थानि शैलांश् च शृणु मे गदतो नृप 03,085.002d*0455_01 yठश्रुत्वा गदतो राजन् विशोको भवितासि ह 03,085.002d*0455_02 द्रौपद्या चानया सार्धं भ्रातृभिश् च नरेश्वर 03,085.002d*0455_03 श्रवणाच् चैव तेषां त्वं पुण्यम् आप्स्यसि पाण्डव 03,085.002d*0455_04 गत्वा शतगुणं चैव तेभ्य एव नरोत्तम 03,085.003a पूर्वं प्राचीं दिशं राजन् राजर्षिगणसेविताम् 03,085.003c रम्यां ते कीर्तयिष्यामि युधिष्ठिर यथास्मृति 03,085.004a तस्यां देवर्षिजुष्टायां नैमिषं नाम भारत 03,085.004c यत्र तीर्थानि देवानां सुपुण्यानि पृथक् पृथक् 03,085.005a यत्र सा गोमती पुण्या रम्या देवर्षिसेविता 03,085.005c यज्ञभूमिश् च देवानां शामित्रं च विवस्वतः 03,085.006a तस्यां गिरिवरः पुण्यो गयो राजर्षिसत्कृतः 03,085.006c शिवं ब्रह्मसरो यत्र सेवितं त्रिदशर्षिभिः 03,085.007a यदर्थं पुरुषव्याघ्र कीर्तयन्ति पुरातनाः 03,085.007c एष्टव्या बहवः पुत्रा यद्य् एको ऽपि गयां व्रजेत् 03,085.007d*0456_01 यजेत वाश्वमेधेन नीलं वा वृषम् उत्सृजेत् 03,085.007d*0456_02 उत्तारयति संतत्या दश पूर्वान् दशावरान् 03,085.008a महानदी च तत्रैव तथा गयशिरो ऽनघ 03,085.008c यत्रासौ कीर्त्यते विप्रैर् अक्षय्यकरणो वटः 03,085.008e यत्र दत्तं पितृभ्यो ऽन्नम् अक्षय्यं भवति प्रभो 03,085.009a सा च पुण्यजला यत्र फल्गुनामा महानदी 03,085.009c बहुमूलफला चापि कौशिकी भरतर्षभ 03,085.009e विश्वामित्रो ऽभ्यगाद् यत्र ब्राह्मणत्वं तपोधनः 03,085.010a गङ्गा यत्र नदी पुण्या यस्यास् तीरे भगीरथः 03,085.010c अयजत् तात बहुभिः क्रतुभिर् भूरिदक्षिणैः 03,085.011a पाञ्चालेषु च कौरव्य कथयन्त्य् उत्पलावतम् 03,085.011c विश्वामित्रो ऽयजद् यत्र शक्रेण सह कौशिकः 03,085.011e यत्रानुवंशं भगव्ठजामदग्न्यस् तथा जगौ 03,085.012a विश्वामित्रस्य तां दृष्ट्वा विभूतिम् अतिमानुषीम् 03,085.012c कन्यकुब्जे ऽपिबत् सोमम् इन्द्रेण सह कौशिकः 03,085.012e ततः क्षत्राद् अपाक्रामद् ब्राह्मणो ऽस्मीति चाब्रवीत् 03,085.013a पवित्रम् ऋषिभिर् जुष्टं पुण्यं पावनम् उत्तमम् 03,085.013c गङ्गायमुनयोर् वीर संगमं लोकविश्रुतम् 03,085.014a यत्रायजत भूतात्मा पूर्वम् एव पितामहः 03,085.014c प्रयागम् इति विख्यातं तस्माद् भरतसत्तम 03,085.015a अगस्त्यस्य च राजेन्द्र तत्राश्रमवरो महान् 03,085.015b*0457_01 तत् तथा तापसारण्यं तापसैर् उपशोभितम् 03,085.015c हिरण्यबिन्दुः कथितो गिरौ कालंजरे नृप 03,085.016a अत्यन्यान् पर्वतान् राजन् पुण्यो गिरिवरः शिवः 03,085.016c महेन्द्रो नाम कौरव्य भार्गवस्य महात्मनः 03,085.017a अयजद् यत्र कौन्तेय पूर्वम् एव पितामहः 03,085.017c यत्र भागीरथी पुण्या सदस्यासीद् युधिष्ठिर 03,085.018a यत्रासौ ब्रह्मशालेति पुण्या ख्याता विशां पते 03,085.018c धूतपाप्मभिर् आकीर्णा पुण्यं तस्याश् च दर्शनम् 03,085.019a पवित्रो मङ्गलीयश् च ख्यातो लोके सनातनः 03,085.019c केदारश् च मतङ्गस्य महान् आश्रम उत्तमः 03,085.020a कुण्डोदः पर्वतो रम्यो बहुमूलफलोदकः 03,085.020c नैषधस् तृषितो यत्र जलं शर्म च लब्धवान् 03,085.021a यत्र देववनं रम्यं तापसैर् उपशोभितम् 03,085.021c बाहुदा च नदी यत्र नन्दा च गिरिमूर्धनि 03,085.022a तीर्थानि सरितः शैलाः पुण्यान्य् आयतनानि च 03,085.022c प्राच्यां दिशि महाराज कीर्तितानि मया तव 03,085.023a तिसृष्व् अन्यासु पुण्यानि दिक्षु तीर्थानि मे शृणु 03,085.023b*0458_01 विस्तारेण यथाबुद्धि दिक्षु तीर्थानि मे शृणु 03,085.023c सरितः पर्वतांश् चैव पुण्यान्य् आयतनानि च 03,086.001 धौम्य उवाच 03,086.001a दक्षिणस्यां तु पुण्यानि शृणु तीर्थानि भारत 03,086.001c विस्तरेण यथाबुद्धि कीर्त्यमानानि भारत 03,086.002a यस्याम् आख्यायते पुण्या दिशि गोदावरी नदी 03,086.002c बह्वारामा बहुजला तापसाचरिता शुभा 03,086.003a वेण्णा भीमरथी चोभे नद्यौ पापभयापहे 03,086.003c मृगद्विजसमाकीर्णे तापसालयभूषिते 03,086.004a राजर्षेस् तत्र च सरिन् नृगस्य भरतर्षभ 03,086.004c रम्यतीर्था बहुजला पयोष्णी द्विजसेविता 03,086.005a अपि चात्र महायोगी मार्कण्डेयो महातपाः 03,086.005c अनुवंष्यां जगौ गाथां नृगस्य धरणीपतेः 03,086.006a नृगस्य यजमानस्य प्रत्यक्षम् इति नः श्रुतम् 03,086.006c अमाद्यद् इन्द्रः सोमेन दक्षिणाभिर् द्विजातयः 03,086.006d*0459_01 पयोष्ण्यां यजमानस्य वाराहे तीर्थ उत्तमे 03,086.006d*0459_02 उद्धृतं भूतलस्थं वा वायुना समुदीरितम् 03,086.006d*0459_03 पयोष्ण्या हरते तोयं पापम् आमरणान्तिकम् 03,086.006d*0459_04 स्वर्गाद् उत्तुङ्गम् अमलं विषाणं यत्र शूलिनः 03,086.006d*0459_05 स्वम् आत्मविहितं दृष्ट्वा मर्त्यः शिवपुरं व्रजेत् 03,086.006d*0459_06 एकतः सरितः सर्वा गङ्गाद्याः सलिलोच्चयाः 03,086.006d*0459_07 पयोष्णी चैकतः पुण्या तीर्थेभ्यो हि मता मम 03,086.006d*0460_01 मरुतः परिवेष्टारः सदस्याश् च दिवौकसः 03,086.007a माठरस्य वनं पुण्यं बहुमूलफलं शिवम् 03,086.007c यूपश् च भरतश्रेष्ठ वरुणस्रोतसे गिरौ 03,086.008a प्रवेण्युत्तरपार्श्वे तु पुण्ये कण्वाश्रमे तथा 03,086.008c तापसानाम् अरण्यानि कीर्तितानि यथाश्रुति 03,086.009a वेदी शूर्पारके तात जमदग्नेर् महात्मनः 03,086.009c रम्या पाषाणतीर्था च पुरश्चन्द्रा च भारत 03,086.010a अशोकतीर्थं मर्त्येषु कौन्तेय बहुलाश्रमम् 03,086.010c अगस्त्यतीर्थं पाण्ड्येषु वारुणं च युधिष्ठिर 03,086.011a कुमार्यः कथिताः पुण्याः पाण्ड्येष्व् एव नरर्षभ 03,086.011c ताम्रपर्णीं तु कौन्तेय कीर्तयिष्यामि तां शृणु 03,086.012a यत्र देवैस् तपस् तप्तं महद् इच्छद्भिर् आश्रमे 03,086.012c गोकर्णम् इति विख्यातं त्रिषु लोकेषु भारत 03,086.013a शीततोयो बहुजलः पुण्यस् तात शिवश् च सः 03,086.013c ह्रदः परमदुष्प्रापो मानुषैर् अकृतात्मभिः 03,086.014a तत्रैव तृणसोमाग्नेः संपन्नफलमूलवान् 03,086.014c आश्रमो ऽगस्त्यशिष्यस्य पुण्यो देवसभे गिरौ 03,086.015a वैडूर्यपर्वतस् तत्र श्रीमान् मणिमयः शिवः 03,086.015c अगस्त्यस्याश्रमश् चैव बहुमूलफलोदकः 03,086.016a सुराष्ट्रेष्व् अपि वक्ष्यामि पुण्यान्य् आयतनानि च 03,086.016c आश्रमान् सरितः शैलान् सरांसि च नराधिप 03,086.017a चमसोन्मज्जनं विप्रास् तत्रापि कथयन्त्य् उत 03,086.017c प्रभासं चोदधौ तीर्थं त्रिदशानां युधिष्ठिर 03,086.018a तत्र पिण्डारकं नाम तापसाचरितं शुभम् 03,086.018c उज्जयन्तश् च शिखरी क्षिप्रं सिद्धिकरो महान् 03,086.019a तत्र देवर्षिवर्येण नारदेनानुकीर्तितः 03,086.019c पुराणः श्रूयते श्लोकस् तं निबोध युधिष्ठिर 03,086.020a पुण्ये गिरौ सुराष्ट्रेषु मृगपक्षिनिषेविते 03,086.020c उज्जयन्ते स्म तप्ताङ्गो नाकपृष्ठे महीयते 03,086.020d*0461_01 एष नारायणः श्रीमान् क्षीरार्णवनिकेतनः 03,086.020d*0461_02 नागपर्यङ्कम् उत्सृज्य ह्य् आगतो मथुरां पुरीम् 03,086.021a पुण्या द्वारवती तत्र यत्रास्ते मधुसूदनः 03,086.021c साक्षाद् देवः पुराणो ऽसौ स हि धर्मः सनातनः 03,086.022a ये च वेदविदो विप्रा ये चाध्यात्मविदो जनाः 03,086.022c ते वदन्ति महात्मानं कृष्णं धर्मं सनातनम् 03,086.023a पवित्राणां हि गोविन्दः पवित्रं परम् उच्यते 03,086.023b*0462_01 मङ्गळं भगवान् विष्णुर् मङ्गळं मधुसूदनः 03,086.023b*0462_02 मङ्गळं पुण्डरीकाक्षो मङ्गळं गरुडध्वजः 03,086.023c पुण्यानाम् अपि पुण्यो ऽसौ मङ्गलानां च मङ्गलम् 03,086.024a त्रैलोक्यं पुण्डरीकाक्षो देवदेवः सनातनः 03,086.024b*0463_01 अव्ययात्मा महात्मा च क्षेत्रज्ञः परमेश्वरः 03,086.024c आस्ते हरिर् अचिन्त्यात्मा तत्रैव मधुसूदनः 03,087.001 धौम्य उवाच 03,087.001a अवन्तिषु प्रतीच्यां वै कीर्तयिष्यामि ते दिशि 03,087.001c यानि तत्र पवित्राणि पुण्यान्य् आयतनानि च 03,087.002a प्रियङ्ग्वाम्रवनोपेता वानीरवनमालिनी 03,087.002c प्रत्यक्स्रोता नदी पुण्या नर्मदा तत्र भारत 03,087.002d*0464_01 त्रैलोक्ये यानि तीर्थानि पुण्यान्य् आयतनानि च 03,087.002d*0464_02 सरिद्वनानि शैलेन्द्रा देवाश् च सपितामहाः 03,087.002d*0464_03 नर्मदायां कुरुश्रेष्ठ सह सिद्धर्षिचारणैः 03,087.002d*0464_04 स्नातुम् आयान्ति पुण्यौघैः सदा वारिषु भारत 03,087.003a निकेतः ख्यायते पुण्यो यत्र विश्रवसो मुनेः 03,087.003c जज्ञे धनपतिर् यत्र कुबेरो नरवाहनः 03,087.004a वैडूर्यशिखरो नाम पुण्यो गिरिवरः शुभः 03,087.004c दिव्यपुष्पफलास् तत्र पादपा हरितच्छदाः 03,087.005a तस्य शैलस्य शिखरे सरस् तत्र च धीमतः 03,087.005c प्रफुल्लनलिनं राजन् देवगन्धर्वसेवितम् 03,087.006a बह्वाश्चर्यं महाराज दृश्यते तत्र पर्वते 03,087.006c पुण्ये स्वर्गोपमे दिव्ये नित्यं देवर्षिसेविते 03,087.007a ह्रदिनी पुण्यतीर्था च राजर्षेस् तत्र वै सरित् 03,087.007c विश्वामित्रनदी पारा पुण्या परपुरंजय 03,087.008a यस्यास् तीरे सतां मध्ये ययातिर् नहुषात्मजः 03,087.008c पपात स पुनर् लोकांल् लेभे धर्मान् सनातनान् 03,087.009a तत्र पुण्यह्रदस् तात मैनाकश् चैव पर्वतः 03,087.009c बहुमूलफलो वीर असितो नाम पर्वतः 03,087.010a आश्रमः कक्षसेनस्य पुण्यस् तत्र युधिष्ठिर 03,087.010c च्यवनस्याश्रमश् चैव ख्यातः सर्वत्र पाण्डव 03,087.010e तत्राल्पेनैव सिध्यन्ति मानवास् तपसा विभो 03,087.011a जम्बूमार्गो महाराज ऋषीणां भावितात्मनाम् 03,087.011c आश्रमः शाम्यतां श्रेष्ठ मृगद्विजगणायुतः 03,087.012a ततः पुण्यतमा राजन् सततं तापसायुता 03,087.012c केतुमाला च मेध्या च गङ्गारण्यं च भूमिप 03,087.012e ख्यातं च सैन्धवारण्यं पुण्यं द्विजनिषेवितम् 03,087.013a पितामहसरः पुण्यं पुष्करं नाम भारत 03,087.013c वैखानसानां सिद्धानाम् ऋषीणाम् आश्रमः प्रियः 03,087.014a अप्य् अत्र संस्तवार्थाय प्रजापतिर् अथो जगौ 03,087.014c पुष्करेषु कुरुश्रेष्ठ गाथां सुकृतिनां वर 03,087.015a मनसाप्य् अभिकामस्य पुष्कराणि मनस्विनः 03,087.015c पापाणि विप्रणश्यन्ति नाकपृष्ठे च मोदते 03,088.001 धौम्य उवाच 03,088.001a उदीच्यां राजशार्दूल दिशि पुण्यानि यानि वै 03,088.001c तानि ते कीर्तयिष्यामि पुण्यान्य् आयतनानि च 03,088.001d*0465_01 शृणुष्वावहितो भूत्वा मम मन्त्रयतः प्रभो 03,088.001d*0465_02 कथाप्रतिग्रहो वीर श्रद्धां जनयते शुभाम् 03,088.002a सरस्वती पुण्यवहा ह्रदिनी वनमालिनी 03,088.002c समुद्रगा महावेगा यमुना यत्र पाण्डव 03,088.003a तत्र पुण्यतमं तीर्थं प्लक्षावतरणं शिवम् 03,088.003c यत्र सारस्वतैर् इष्ट्वा गच्छन्त्य् अवभृथं द्विजाः 03,088.004a पुण्यं चाख्यायते दिव्यं शिवम् अग्निशिरो ऽनघ 03,088.004c सहदेवो ऽयजद् यत्र शम्याक्षेपेण भारत 03,088.005a एतस्मिन्न् एव चार्थेयम् इन्द्रगीता युधिष्ठिर 03,088.005c गाथा चरति लोके ऽस्मिन् गीयमाना द्विजातिभिः 03,088.006a अग्नयः सहदेवेन ये चिता यमुनाम् अनु 03,088.006c शतं शतसहस्राणि सहस्रशतदक्षिणाः 03,088.007a तत्रैव भरतो राजा चक्रवर्ती महायशाः 03,088.007c विंशतिं सप्त चाष्टौ च हयमेधान् उपाहरत् 03,088.008a कामकृद् यो द्विजातीनां श्रुतस् तात मया पुरा 03,088.008c अत्यन्तम् आश्रमः पुण्यः सरकस् तस्य विश्रुतः 03,088.009a सरस्वती नदी सद्भिः सततं पार्थ पूजिता 03,088.009c वालखिल्यैर् महाराज यत्रेष्टम् ऋषिभिः पुरा 03,088.010a दृषद्वती पुण्यतमा तत्र ख्याता युधिष्ठिर 03,088.010b*0466_01 न्यग्रोधाख्यस् तु पुण्याख्यः पाञ्चाल्यो द्विपदां वर 03,088.010b*0466_02 दाल्भ्यघोषश् च दाल्भ्यश् च धरणीस्थो महात्मनः 03,088.010b*0466_03 कौन्तेयानन्तयशसः सुव्रतस्यामितौजसः 03,088.010b*0466_04 आश्रमः ख्यायते पुण्यस् त्रिषु लोकेषु विश्रुतः 03,088.010c तत्र वैवर्ण्यवर्णौ च सुपुण्यौ मनुजाधिप 03,088.011a वेदज्ञौ वेदविदितौ विद्यावेदविदाव् उभौ 03,088.011c यजन्तौ क्रतुभिर् नित्यं पुण्यैर् भरतसत्तम 03,088.012a समेत्य बहुशो देवाः सेन्द्राः सवरुणाः पुरा 03,088.012c विशाखयूपे ऽतप्यन्त तस्मात् पुण्यतमः स वै 03,088.013a ऋषिर् महान् महाभागो जमदग्निर् महायशाः 03,088.013c पलाशकेषु पुण्येषु रम्येष्व् अयजताभिभूः 03,088.014a यत्र सर्वाः सरिच्छ्रेष्ठाः साक्षात् तम् ऋषिसत्तमम् 03,088.014c स्वं स्वं तोयम् उपादाय परिवार्योपतस्थिरे 03,088.015a अपि चात्र महाराज स्वयं विश्वावसुर् जगौ 03,088.015c इमं श्लोकं तदा वीर प्रेक्ष्य वीर्यं महात्मनः 03,088.016a यजमानस्य वै देव्ठजमदग्नेर् महात्मनः 03,088.016c आगम्य सरितः सर्वा मधुना समतर्पयन् 03,088.017a गन्धर्वयक्षरक्षोभिर् अप्सरोभिश् च शोभितम् 03,088.017c किरातकिंनरावासं शैलं शिखरिणां वरम् 03,088.018a बिभेद तरसा गङ्गा गङ्गाद्वारे युधिष्ठिर 03,088.018c पुण्यं तत् ख्यायते राजन् ब्रह्मर्षिगणसेवितम् 03,088.019a सनत्कुमारः कौरव्य पुण्यं कनखलं तथा 03,088.019c पर्वतश् च पुरुर् नाम यत्र जातः पुरूरवाः 03,088.020a भृगुर् यत्र तपस् तेपे महर्षिगणसेवितः 03,088.020c स राजन्न् आश्रमः ख्यातो भृगुतुङ्गो महागिरिः 03,088.021a यच् च भूतं भविष्यच् च भवच् च पुरुषर्षभ 03,088.021c नारायणः प्रभुर् विष्णुः शाश्वतः पुरुषोत्तमः 03,088.022a तस्यातियशसः पुण्यां विशालां बदरीम् अनु 03,088.022c आश्रमः ख्यायते पुण्यस् त्रिषु लोकेषु विश्रुतः 03,088.023a उष्णतोयवहा गङ्ग शीततोयवहापरा 03,088.023c सुवर्णसिकता राजन् विशालां बदरीम् अनु 03,088.024a ऋषयो यत्र देवाश् च महाभागा महौजसः 03,088.024c प्राप्य नित्यं नमस्यन्ति देवं नारायणं विभुम् 03,088.025a यत्र नारायणो देवः परमात्मा सनातनः 03,088.025c तत्र कृत्स्नं जगत् पार्थ तीर्थान्य् आयतनानि च 03,088.026a तत् पुण्यं तत् परं ब्रह्म तत् तीर्थं तत् तपोवनम् 03,088.026b*0467_01 तत् परं परमं देवं भूतानाम् ईश्वरेश्वरम् 03,088.026b*0467_02 शाश्वतं परमं चैव धातारं परमं पदम् 03,088.026b*0467_03 यं विदित्वा न शोचन्ति विद्वांसः शास्त्रदृष्टयः 03,088.026c तत्र देवर्षयः सिद्धाः सर्वे चैव तपोधनाः 03,088.027a आदिदेवो महायोगी यत्रास्ते मधुसूदनः 03,088.027c पुण्यानाम् अपि तत् पुण्यं तत्र ते संशयो ऽस्तु मा 03,088.028a एतानि राजन् पुण्यानि पृथिव्यां पृथिवीपते 03,088.028c कीर्तितानि नरश्रेष्ठ तीर्थान्य् आयतनानि च 03,088.029a एतानि वसुभिः साध्यैर् आदित्यैर् मरुदश्विभिः 03,088.029c ऋषिभिर् ब्रह्मकल्पैश् च सेवितानि महात्मभिः 03,088.030a चरन् एतानि कौन्तेय सहितो ब्राह्मणर्षभैः 03,088.030c भ्रातृभिश् च महाभागैर् उत्कण्ठां विजहिष्यसि 03,089.001 वैशंपायन उवाच 03,089.001a एवं संभाषमाणे तु धौम्ये कौरवनन्दन 03,089.001c लोमशः सुमहातेजा ऋषिस् तत्राजगाम ह 03,089.002a तं पाण्डवाग्रजो राजा सगणो ब्राह्मणाश् च ते 03,089.002c उदतिष्ठन् महाभागं दिवि शक्रम् इवामराः 03,089.003a तम् अभ्यर्च्य यथान्यायं धर्मराजो युधिष्ठिरः 03,089.003c पप्रच्छागमने हेतुम् अटने च प्रयोजनम् 03,089.004a स पृष्टः पाण्डुपुत्रेण प्रीयमाणो महामनाः 03,089.004c उवाच श्लक्ष्णया वाचा हर्षयन्न् इव पाण्डवान् 03,089.005a संचरन्न् अस्मि कौन्तेय सर्वलोकान् यदृच्छया 03,089.005c गतः शक्रस्य सदनं तत्रापश्यं सुरेश्वरम् 03,089.006a तव च भ्रातरं वीरम् अपश्यं सव्यसाचिनम् 03,089.006c शक्रस्यार्धासनगतं तत्र मे विस्मयो महान् 03,089.006e आसीत् पुरुषशार्दूल दृष्ट्वा पार्थं तथागतम् 03,089.007a आह मां तत्र देवेशो गच्छ पाण्डुसुतान् इति 03,089.007c सो ऽहम् अभ्यागतः क्षिप्रं दिदृक्षुस् त्वां सहानुजम् 03,089.008a वचनात् पुरुहूतस्य पार्थस्य च महात्मनः 03,089.008c आख्यास्ये ते प्रियं तात महत् पाण्डवनन्दन 03,089.009a भ्रातृभिः सहितो राजन् कृष्णया चैव तच् छृणु 03,089.009c यत् त्वयोक्तो महाबाहुर् अस्त्रार्थं पाण्डवर्षभ 03,089.010a तद् अस्त्रम् आप्तं पार्थेन रुद्राद् अप्रतिमं महत् 03,089.010c यत् तद् ब्रह्मशिरो नाम तपसा रुद्रम् आगतम् 03,089.011a अमृताद् उत्थितं रौद्रं तल् लब्धं सव्यसाचिना 03,089.011c तत् समन्त्रं ससंहारं सप्रायश्चित्तमङ्गलम् 03,089.012a वज्रं चान्यानि चास्त्राणि दण्डादीनि युधिष्ठिर 03,089.012c यमात् कुबेराद् वरुणाद् इन्द्राच् च कुरुनन्दन 03,089.012e अस्त्राण्य् अधीतवान् पार्थो दिव्यान्य् अमितविक्रमः 03,089.013a विश्वावसोश् च तनयाद् गीतं नृत्तं च साम च 03,089.013c वादित्रं च यथान्यायं प्रत्यविन्दद् यथाविधि 03,089.014a एवं कृतास्त्रः कौन्तेयो गान्धर्वं वेदम् आप्तवान् 03,089.014c सुखं वसति बीभत्सुर् अनुजस्यानुजस् तव 03,089.015a यदर्थं मां सुरश्रेष्ठ इदं वचनम् अब्रवीत् 03,089.015c तच् च ते कथयिष्यामि युधिष्ठिर निबोध मे 03,089.016a भवान् मनुष्यलोकाय गमिष्यति न संशयः 03,089.016c ब्रूयाद् युधिष्ठिरं तत्र वचनान् मे द्विजोत्तम 03,089.017a आगमिष्यति ते भ्राता कृतास्त्रः क्षिप्रम् अर्जुनः 03,089.017c सुरकार्यं महत् कृत्वा यद् आशक्यं दिवौकसैः 03,089.018a तपसा तु त्वम् आत्मानं भ्रातृभिः सह योजय 03,089.018c तपसो हि परं नास्ति तपसा विन्दते महत् 03,089.019a अहं च कर्णं जानामि यथावद् भरतर्षभ 03,089.019b*0468_01 सत्यसंधं महोत्साहं महावीर्यं महाबलम् 03,089.019b*0468_02 महाहवेष्व् अप्रतिमं महायुद्धविशारदम् 03,089.019b*0468_03 महाधनुर्धरं वीरं महास्त्रं वरवर्णिनम् 03,089.019b*0468_04 महेश्वरसुतप्रख्यम् आदित्यतनयं प्रभुम् 03,089.019b*0468_05 तथा ज्ञानगतिं स्कन्धं सहजोल्बणपौरुषम् 03,089.019c न स पार्थस्य संग्रामे कलाम् अर्हति षोडशीम् 03,089.020a यच् चापि ते भयं तस्मान् मनसिस्थम् अरिंदम 03,089.020c तच् चाप्य् अपहरिष्यामि सव्यसाचाव् इहागते 03,089.021a यच् च ते मानसं वीर तीर्थयात्राम् इमां प्रति 03,089.021c तच् च ते लोमशः सर्वं कथयिष्यत्य् असंशयम् 03,089.022a यच् च किं चित् तपोयुक्तं फलं तीर्थेषु भारत 03,089.022c महर्षिर् एष यद् ब्रूयात् तच् छ्रद्धेयम् अनन्यथा 03,090.001 लोमश उवाच 03,090.001a धनंजयेन चाप्य् उक्तं यत् तच् छृणु युधिष्ठिर 03,090.001c युधिष्ठिरं भ्रातरं मे योजयेर् धर्म्यया श्रिया 03,090.002a त्वं हि धर्मान् परान् वेत्थ तपांसि च तपोधन 03,090.002c श्रीमतां चापि जानासि राज्ञां धर्मं सनातनम् 03,090.003a स भवान् यत् परं वेद पावनं पुरुषान् प्रति 03,090.003c तेन संयोजयेथास् त्वं तीर्थपुण्येन पाण्डवम् 03,090.004a यथा तीर्थानि गच्छेत गाश् च दद्यात् स पार्थिवः 03,090.004c तथा सर्वात्मना कार्यम् इति मां विजयो ऽब्रवीत् 03,090.005a भवता चानुगुप्तो ऽसौ चरेत् तीर्थानि सर्वशः 03,090.005c रक्षोभ्यो रक्षितव्यश् च दुर्गेषु विषमेषु च 03,090.006a दधीच इव देवेन्द्रं यथा चाप्य् अङ्गिरा रविम् 03,090.006c तथा रक्षस्व कौन्तेयं राक्षसेभ्यो द्विजोत्तम 03,090.007a यातुधाना हि बहवो राक्षसाः पर्वतोपमाः 03,090.007c त्वयाभिगुप्तान् कौन्तेयान् नातिवर्तेयुर् अन्तिकात् 03,090.008a सो ऽहम् इन्द्रस्य वचनान् नियोगाद् अर्जुनस्य च 03,090.008b*0469_01 आगतस् त्वां महाबाहो कुरु पुण्यं युधिष्ठिर 03,090.008c रक्षमाणो भयेभ्यस् त्वां चरिष्यामि त्वया सह 03,090.009a द्विस् तीर्थानि मया पूर्वं दृष्टानि कुरुनन्दन 03,090.009c इदं तृतीयं द्रक्ष्यामि तान्य् एव भवता सह 03,090.010a इयं राजर्षिभिर् याता पुण्यकृद्भिर् युधिष्ठिर 03,090.010c मन्वादिभिर् महाराज तीर्थयात्रा भयापहा 03,090.011a नानृजुर् नाकृतात्मा च नावैद्यो न च पापकृत् 03,090.011c स्नाति तीर्थेषु कौरव्य न च वक्रमतिर् नरः 03,090.012a त्वं तु धर्ममतिर् नित्यं धर्मज्ञः सत्यसंगरः 03,090.012c विमुक्तः सर्वपापेभ्यो भूय एव भविष्यसि 03,090.013a यथा भगीरथो राजा राजानश् च गयादयः 03,090.013c यथा ययातिः कौन्तेय तथा त्वम् अपि पाण्डव 03,090.014 युधिष्ठिर उवाच 03,090.014a न हर्षात् संप्रपश्यामि वाक्यस्यास्योत्तरं क्व चित् 03,090.014c स्मरेद् धि देवराजो यं किं नामाभ्यधिकं ततः 03,090.015a भवता संगमो यस्य भ्राता यस्य धनंजयः 03,090.015c वासवः स्मरते यस्य को नामाभ्यधिकस् ततः 03,090.016a यच् च मां भगवान् आह तीर्थानां दर्शनं प्रति 03,090.016c धौम्यस्य वचनाद् एषा बुद्धिः पूर्वं कृतैव मे 03,090.017a तद् यदा मन्यसे ब्रह्मन् गमनं तीर्थदर्शने 03,090.017c तदैव गन्तास्मि दृढम् एष मे निश्चयः परः 03,090.018 वैशंपायन उवाच 03,090.018a गमने कृतबुद्धिं तं पाण्डवं लोमशो ऽब्रवीत् 03,090.018c लघुर् भव महाराज लघुः स्वैरं गमिष्यसि 03,090.019 युधिष्ठिर उवाच 03,090.019a बिक्षाभुजो निवर्तन्तां ब्राह्मणा यतयश् च ये 03,090.019b*0470_01 क्षुत्तृष्णाध्वश्रमायासशीतार्तिम् असहिष्णवः 03,090.019b*0470_02 ते सर्वे विनिवर्तन्तां ये च मिष्टभुजो द्विजाः 03,090.019b*0470_03 पक्वान्नलेह्यपानानां मांसानां च विकल्पकाः 03,090.019b*0470_04 ते ऽपि सर्वे निवर्तन्तां ये च सूदानुयायिनः 03,090.019b*0470_05 मया यथोचिता जीव्यैः संविभक्ताश् च वृत्तिभिः 03,090.019c ये चाप्य् अनुगताः पौरा राजभक्तिपुरस्कृताः 03,090.020a धृतराष्ट्रं महाराजम् अभिगच्छन्तु चैव ते 03,090.020c स दास्यति यथाकालम् उचिता यस्य या भृतिः 03,090.021a स चेद् यथोचितां वृत्तिं न दद्यान् मनुजेश्वरः 03,090.021c अस्मत्प्रियहितार्थाय पाञ्चाल्यो वः प्रदास्यति 03,090.022 वैशंपायन उवाच 03,090.022a ततो भूयिष्ठशः पौरा गुरुभारसमाहिताः 03,090.022c विप्राश् च यतयो युक्ता जग्मुर् नागपुरं प्रति 03,090.023a तान् सर्वान् धर्मराजस्य प्रेम्णा राजाम्बिकासुतः 03,090.023c प्रतिजग्राह विधिवद् धनैश् च समतर्पयत् 03,090.024a ततः कुन्तीसुतो राजा लघुभिर् ब्राह्मणैः सह 03,090.024c लोमशेन च सुप्रीतस् त्रिरात्रं काम्यके ऽवसत् 03,091.001 वैशंपायन उवाच 03,091.001a ततः प्रयान्तं कौन्तेयं ब्राह्मणा वनवासिनः 03,091.001c अभिगम्य तदा राजन्न् इदं वचनम् अब्रुवन् 03,091.002a राजंस् तीर्थानि गन्तासि पुण्यानि भ्रातृभिः सह 03,091.002c देवर्षिणा च सहितो लोमशेन महात्मना 03,091.003a अस्मान् अपि महाराज नेतुम् अर्हसि पाण्डव 03,091.003c अस्माभिर् हि न शक्यानि त्वद् ऋते तानि कौरव 03,091.004a श्वापदैर् उपसृष्टानि दुर्गाणि विषमाणि च 03,091.004c अगम्यानि नरैर् अल्पैस् तीर्थानि मनुजेश्वर 03,091.005a भवन्तो भ्रातरः शूरा धनुर्धरवराः सदा 03,091.005c भवद्भिः पालिताः शूरैर् गच्छेम वयम् अप्य् उत 03,091.006a भवत्प्रसादाद् धि वयं प्राप्नुयाम फलं शुभम् 03,091.006c तीर्थानां पृथिवीपाल व्रतानां च विशां पते 03,091.007a तव वीर्यपरित्राताः शुद्धास् तीर्थपरिप्लुताः 03,091.007c भवेम धूतपाप्मानस् तीर्थसंदर्शनान् नृप 03,091.008a भवान् अपि नरेन्द्रस्य कार्तवीर्यस्य भारत 03,091.008c अष्टकस्य च राजर्षेर् लोमपादस्य चैव ह 03,091.009a भरतस्य च वीरस्य सार्वभौमस्य पार्थिव 03,091.009c ध्रुवं प्राप्स्यसि दुष्प्रापांल् लोकांस् तीर्थपरिप्लुतः 03,091.010a प्रभासादीनि तीर्थानि महेन्द्रादींश् च पर्वतान् 03,091.010c गङ्गाद्याः सरितश् चैव प्लक्षादींश् च वनस्पतीन् 03,091.010e त्वया सह महीपाल द्रष्टुम् इच्छामहे वयम् 03,091.010f*0471_01 भवद्भिः पालिताः शूरैस् तीर्थान्य् आयतनानि च 03,091.011a यदि ते ब्राह्मणेष्व् अस्ति का चित् प्रीतिर् जनाधिप 03,091.011c कुरु क्षिप्रं वचो ऽस्माकं ततः श्रेयो ऽभिपत्स्यसे 03,091.012a तीर्थानि हि महाबाहो तपोविघ्नकरैः सदा 03,091.012c अनुकीर्णानि रक्षोभिस् तेभ्यो नस् त्रातुम् अर्हसि 03,091.013a तीर्थान्य् उक्तानि धौम्येन नारदेन च धीमता 03,091.013b*0472_01 नारदस्य च राजेन्द्र देवर्षेः पर्वतस्य च 03,091.013c यान्य् उवाच च देवर्षिर् लोमशः सुमहातपाः 03,091.014a विधिवत् तानि सर्वाणि पर्यटस्व नराधिप 03,091.014b*0473_01 ऋषिकुल्याश् च कार्त्स्न्येन लोडयस्व युधिष्ठिर 03,091.014c धूतपाप्मा सहास्माभिर् लोमशेन च पालितः 03,091.015a स तथा पूज्यमानस् तैर् हर्षाद् अश्रुपरिप्लुतः 03,091.015c भीमसेनादिभिर् वीरैर् भ्रातृभिः परिवारितः 03,091.015e बाढम् इत्य् अब्रवीत् सर्वांस् तान् ऋषीन् पाण्डवर्षभः 03,091.016a लोमशं समनुज्ञाप्य धौम्यं चैव पुरोहितम् 03,091.016c ततः स पाण्डवश्रेष्ठो भ्रातृभिः सहितो वशी 03,091.016e द्रौपद्या चानवद्याङ्ग्या गमनाय मनो दधे 03,091.017a अथ व्यासो महाभागस् तथा नारदपर्वतौ 03,091.017c काम्यके पाण्डवं द्रष्टुं समाजग्मुर् मनीषिणः 03,091.018a तेषां युधिष्ठिरो राजा पूजां चक्रे यथाविधि 03,091.018c सत्कृतास् ते महाभागा युधिष्ठिरम् अथाब्रुवन् 03,091.019a युधिष्ठिर यमौ भीम मनसा कुरुतार्जवम् 03,091.019c मनसा कृतशौचा वै शुद्धास् तीर्थानि गच्छत 03,091.020a शरीरनियमं ह्य् आहुर् ब्राह्मणा मानुषं व्रतम् 03,091.020c मनोविशुद्धां बुद्धिं च दैवम् आहुर् व्रतं द्विजाः 03,091.021a मनो ह्य् अदुष्टं शूराणां पर्याप्तं वै नराधिप 03,091.021c मैत्रीं बुद्धिं समास्थाय शुद्धास् तीर्थानि गच्छत 03,091.022a ते यूयं मानसैः शुद्धाः शरीरनियमव्रतैः 03,091.022c दैवं व्रतं समास्थाय यथोक्तं फलम् आप्स्यथ 03,091.023a ते तथेति प्रतिज्ञाय कृष्णया सह पाण्डवाः 03,091.023c कृतस्वस्त्ययनाः सर्वे मुनिभिर् दिव्यमानुषैः 03,091.024a लोमशस्योपसंगृह्य पादौ द्वैपायनस्य च 03,091.024c नारदस्य च राजेन्द्र देवर्षेः पर्वतस्य च 03,091.025a धौम्येन सहिता वीरास् तथान्यैर् वनवासिभिः 03,091.025c मार्गशीर्ष्याम् अतीतायां पुष्येण प्रययुस् ततः 03,091.026a कठिनानि समादाय चीराजिनजटाधराः 03,091.026c अभेद्यैः कवचैर् युक्तास् तीर्थान्य् अन्वचरंस् तदा 03,091.027a इन्द्रसेनादिभिर् भृत्यै रथैः परिचतुर्दशैः 03,091.027c महानसव्यापृतैश् च तथान्यैः परिचारकैः 03,091.028a सायुधा बद्धनिष्ट्रिंशास् तूणवन्तः समार्गणाः 03,091.028c प्राङ्मुखाः प्रययुर् वीराः पाण्डवा जनमेजय 03,092.001 युधिष्ठिर उवाच 03,092.001a न वै निर्गुणम् आत्मानं मन्ये देवर्षिसत्तम 03,092.001c तथास्मि दुःखसंतप्तो यथा नान्यो महीपतिः 03,092.002a परांश् च निर्गुणान् मन्ये न च धर्मरतान् अपि 03,092.002c ते च लोमश लोके ऽस्मिन्न् ऋध्यन्ते केन केतुना 03,092.003 लोमश उवाच 03,092.003a नात्र दुःखं त्वया राजन् कार्यं पार्थ कथं चन 03,092.003c यद् अधर्मेण वर्धेरन्न् अधर्मरुचयो जनाः 03,092.004a वर्धत्य् अधर्मेण नरस् ततो भद्राणि पश्यति 03,092.004c ततः सपत्न्ठजयति समूलस् तु विनश्यति 03,092.004d*0474_01 यत्र धर्मेण वर्धन्ते राजानो राजसत्तम 03,092.004d*0474_02 सर्वान् सपत्नान् बाधन्ते राज्यं चैषां विवर्धते 03,092.005a मया हि दृष्टा दैतेया दानवाश् च महीपते 03,092.005c वर्धमाना ह्य् अधर्मेण क्षयं चोपगताः पुनः 03,092.006a पुरा देवयुगे चैव दृष्टं सर्वं मया विभो 03,092.006c अरोचयन् सुरा धर्मं धर्मं तत्यजिरे ऽसुराः 03,092.007a तीर्थानि देवा विविशुर् नाविशन् भारतासुराः 03,092.007c तान् अधर्मकृतो दर्पः पूर्वम् एव समाविशत् 03,092.008a दर्पान् मानः समभवन् मानात् क्रोधो व्यजायत 03,092.008c क्रोधाद् अह्रीस् ततो ऽलज्जा वृत्तं तेषां ततो ऽनशत् 03,092.009a तान् अलज्जान् गतह्रीकान् हीनवृत्तान् वृथाव्रतान् 03,092.009c क्षमा लक्ष्मीश् च धर्मश् च नचिरात् प्रजहुस् ततः 03,092.009e लक्ष्मीस् तु देवान् अगमद् अलक्ष्मीर् असुरान् नृप 03,092.010a तान् अलक्ष्मीसमाविष्टान् दर्पोपहतचेतसः 03,092.010c दैतेयान् दानवांश् चैव कलिर् अप्य् आविशत् ततः 03,092.011a तान् अलक्ष्मीसमाविष्टान् दानवान् कलिना तथा 03,092.011c दर्पाभिभूतान् कौन्तेय क्रियाहीनान् अचेतसः 03,092.012a मानाभिभूतान् अचिराद् विनाशः प्रत्यपद्यत 03,092.012c निर्यशस्यास् ततो दैत्याः कृत्स्नशो विलयं गताः 03,092.012d*0475_01 अधर्मरुचयो राजन्न् अलक्ष्म्या समधिष्ठिताः 03,092.013a देवास् तु सागरांश् चैव सरितश् च सरांसि च 03,092.013c अभ्यगच्छन् धर्मशीलाः पुण्यान्य् आयतनानि च 03,092.014a तपोभिः क्रतुभिर् दानैर् आशीर्वादैश् च पाण्डव 03,092.014c प्रजहुः सर्वपापानि श्रेयश् च प्रतिपेदिरे 03,092.015a एवं हि दानवन्तश् च क्रियावन्तश् च सर्वशः 03,092.015c तीर्थान्य् अगच्छन् विबुधास् तेनापुर् भूतिम् उत्तमाम् 03,092.016a तथा त्वम् अपि राजेन्द्र स्नात्वा तीर्थेषु सानुजः 03,092.016c पुनर् वेत्स्यसि तां लक्ष्मीम् एष पन्थाः सनातनः 03,092.017a यथैव हि नृगो राजा शिबिर् औशीनरो यथा 03,092.017c भगीरथो वसुमना गयः पूरुः पुरूरवाः 03,092.018a चरमाणास् तपो नित्यं स्पर्शनाद् अम्भसश् च ते 03,092.018c तीर्थाभिगमनात् पूता दर्शनाच् च महात्मनाम् 03,092.019a अलभन्त यशः पुण्यं धनानि च विशां पते 03,092.019c तथा त्वम् अपि राजेन्द्र लब्धासि विपुलां श्रियम् 03,092.020a यथा चेक्ष्वाकुर् अचरत् सपुत्रजनबान्धवः 03,092.020c मुचुकुन्दो ऽथ मान्धाता मरुत्तश् च महीपतिः 03,092.021a कीर्तिं पुण्याम् अविन्दन्त यथा देवास् तपोबलात् 03,092.021c देवर्षयश् च कार्त्स्न्येन तथा त्वम् अपि वेत्स्यसे 03,092.022a धार्तराष्ट्रास् तु दर्पेण मोहेन च वशीकृताः 03,092.022c नचिराद् विनशिष्यन्ति दैत्या इव न संशयः 03,093.001 वैशंपायन उवाच 03,093.001a ते तथा सहिता वीरा वसन्तस् तत्र तत्र ह 03,093.001c क्रमेण पृथिवीपाल नैमिषारण्यम् आगताः 03,093.002a ततस् तीर्थेषु पुण्येषु गोमत्याः पाण्डवा नृप 03,093.002c कृताभिषेकाः प्रददुर् गाश् च वित्तं च भारत 03,093.003a तत्र देवान् पितॄन् विप्रांस् तर्पयित्वा पुनः पुनः 03,093.003c कन्यातीर्थे ऽश्वतीर्थे च गवां तीर्थे च कौरवाः 03,093.004a वालकोट्यां वृषप्रस्थे गिराव् उष्य च पाण्डवाः 03,093.004c बाहुदायां महीपाल चक्रुः सर्वे ऽभिषेचनम् 03,093.005a प्रयागे देवयजने देवानां पृथिवीपते 03,093.005c ऊषुर् आप्लुत्य गात्राणि तपश् चातस्थुर् उत्तमम् 03,093.006a गङ्गायमुनयोश् चैव संगमे सत्यसंगराः 03,093.006c विपाप्मानो महात्मानो विप्रेभ्यः प्रददुर् वसु 03,093.007a तपस्विजनजुष्टां च ततो वेदीं प्रजापतेः 03,093.007c जग्मुः पाण्डुसुता राजन् ब्राह्मणैः सह भारत 03,093.008a तत्र ते न्यवसन् वीरास् तपश् चातस्थुर् उत्तमम् 03,093.008c संतर्पयन्तः सततं वन्येन हविषा द्विजान् 03,093.009a ततो महीधरं जग्मुर् धर्मज्ञेनाभिसत्कृतम् 03,093.009c राजर्षिणा पुण्यकृता गयेनानुपमद्युते 03,093.010a सरो गयशिरो यत्र पुण्या चैव महानदी 03,093.010b*0476_01 वानीरमालिनी रम्या नदी पुलिनशोभिता 03,093.010b*0476_02 दिव्यं पवित्रकूटं च पवित्रधरणीधरम् 03,093.010c ऋषिजुष्टं सुपुण्यं तत् तीर्थं ब्रह्मसरोत्तमम् 03,093.011a अगस्त्यो भगवान् यत्र गतो वैवस्वतं प्रति 03,093.011c उवास च स्वयं यत्र धर्मो राजन् सनातनः 03,093.012a सर्वासां सरितां चैव समुद्भेदो विशां पते 03,093.012c यत्र संनिहितो नित्यं महादेवः पिनाकधृक् 03,093.013a तत्र ते पाण्डवा वीराश् चातुर्मास्यैस् तदेजिरे 03,093.013c ऋषियज्ञेन महता यत्राक्षयवटो महान् 03,093.013d*0477_01 अक्षये देवयजने अक्षयं यत्र वै फलम् 03,093.013d*0477_02 ते तु तत्रोपवासांस् तु चक्रुर् निश्चितमानसाः 03,093.014a ब्राह्मणास् तत्र शतशः समाजग्मुस् तपोधनाः 03,093.014c चातुर्मास्येनायजन्त आर्षेण विधिना तदा 03,093.015a तत्र विद्यातपोनित्या ब्राह्मणा वेदपारगाः 03,093.015c कथाः प्रचक्रिरे पुण्याः सदसिस्था महात्मनाम् 03,093.016a तत्र विद्याव्रतस्नातः कौमारं व्रतम् आस्थितः 03,093.016c शमठो ऽकथयद् राजन्न् आमूर्तरयसं गयम् 03,093.017a अमूर्तरयसः पुत्रो गयो राजर्षिसत्तमः 03,093.017c पुण्यानि यस्य कर्माणि तानि मे शृणु भारत 03,093.018a यस्य यज्ञो बभूवेह बह्वन्नो बहुदक्षिणः 03,093.018c यत्रान्नपर्वता राजञ् शतशो ऽथ सहस्रशः 03,093.019a घृतकुल्याश् च दध्नश् च नद्यो बहुशतास् तथा 03,093.019c व्यञ्जनानां प्रवाहाश् च महार्हाणां सहस्रशः 03,093.020a अहन्य् अहनि चाप्य् एतद् याचतां संप्रदीयते 03,093.020c अन्यत् तु ब्राह्मणा राजन् भुञ्जते ऽन्नं सुसंस्कृतम् 03,093.021a तत्र वै दक्षिणाकाले ब्रह्मघोषो दिवं गतः 03,093.021c न स्म प्रज्ञायते किं चिद् ब्रह्मशब्देन भारत 03,093.022a पुण्येन चरता राजन् भूर् दिशः खं नभस् तथा 03,093.022c आपूर्णम् आसीच् छब्देन तद् अप्य् आसीन् महाद्भुतम् 03,093.023a तत्र स्म गाथा गायन्ति मनुष्या भरतर्षभ 03,093.023c अन्नपानैः शुभैस् तृप्ता देशे देशे सुवर्चसः 03,093.024a गयस्य यज्ञे के त्व् अद्य प्राणिनो भोक्तुम् ईप्सवः 03,093.024c यत्र भोजनशिष्टस्य पर्वताः पञ्चविंशतिः 03,093.025a न स्म पूर्वे जनाश् चक्रुर् न करिष्यन्ति चापरे 03,093.025c गयो यद् अकरोद् यज्ञे राजर्षिर् अमितद्युतिः 03,093.026a कथं नु देवा हविषा गयेन परितर्पिताः 03,093.026c पुनः शक्ष्यन्त्य् उपादातुम् अन्यैर् दत्तानि कानि चित् 03,093.026d*0478_01 सिकता वा यथा लोक यथा वा दिवि तारकाः 03,093.026d*0478_02 यथा वा वर्षतो धारा असंख्येयाः स्म केन चित् 03,093.026d*0478_03 तथा गणयितुं शक्या गययज्ञे न दक्षिणाः 03,093.027a एवंविधाः सुबहवस् तस्य यज्ञे महात्मनः 03,093.027c बभूवुर् अस्य सरसः समीपे कुरुनन्दन 03,094.001 वैशंपायन उवाच 03,094.001a ततः संप्रस्थितो राजा कौन्तेयो भूरिदक्षिणः 03,094.001c अगस्त्याश्रमम् आसाद्य दुर्जयायाम् उवास ह 03,094.002a तत्र वै लोमशं राजा पप्रच्छ वदतां वरः 03,094.002c अगस्त्येनेह वातापिः किमर्थम् उपशामितः 03,094.003a आसीद् वा किंप्रभावश् च स दैत्यो मानवान्तकः 03,094.003c किमर्थं चोद्गतो मन्युर् अगस्त्यस्य महात्मनः 03,094.004 लोमश उवाच 03,094.004a इल्वलो नाम दैतेय आसीत् कौरवनन्दन 03,094.004c मणिमत्यां पुरि पुरा वातापिस् तस्य चानुजः 03,094.005a स ब्राह्मणं तपोयुक्तम् उवाच दितिनन्दनः 03,094.005c पुत्रं मे भगवान् एकम् इन्द्रतुल्यं प्रयच्छतु 03,094.006a तस्मै स ब्राह्मणो नादात् पुत्रं वासवसंमितम् 03,094.006c चुक्रोध सो ऽसुरस् तस्य ब्राह्मणस्य ततो भृशम् 03,094.006d*0479_01 तदा प्रभृति राजेन्द्र ब्रह्महासुरसत्तमः 03,094.006d*0479_02 मन्युमान् भ्रातरं छागं मायावी प्रचकार ह 03,094.006d*0479_03 मेषरूपी च वातापिः कामरूपो ऽभवत् क्षणात् 03,094.006d*0479_04 संस्कृत्य भोजयति तं विप्रान् स स्म जिघांसति 03,094.007a समाह्वयति यं वाचा गतं वैवस्वतक्षयम् 03,094.007c स पुनर् देहम् आस्थाय जीवन् स्म प्रतिदृश्यते 03,094.008a ततो वातापिम् असुरं छागं कृत्वा सुसंस्कृतम् 03,094.008c तं ब्राह्मणं भोजयित्वा पुनर् एव समाह्वयत् 03,094.008d*0480_01 ताम् इल्वलेन महता स्वरेण गिरम् ईरिताम् 03,094.008d*0480_02 श्रुत्वातिमायो बलवान् क्षिप्रं ब्राह्मणकण्टकः 03,094.009a तस्य पार्श्वं विनिर्भिद्य ब्राह्मणस्य महासुरः 03,094.009c वातापिः प्रहसन् राजन् निश्चक्राम विशां पते 03,094.010a एवं स ब्राह्मणान् राजन् भोजयित्वा पुनः पुनः 03,094.010c हिंसयाम् आस दैतेय इल्वलो दुष्टचेतनः 03,094.011a अगस्त्यश् चापि भगवान् एतस्मिन् काल एव तु 03,094.011c पितॄन् ददर्श गर्ते वै लम्बमानान् अधोमुखान् 03,094.012a सो ऽपृच्छल् लम्बमानांस् तान् भवन्त इह किंपराः 03,094.012b*0481_01 किमर्थं वेह लम्बध्वं गर्ते यूयम् अधोमुखाः 03,094.012c संतानहेतोर् इति ते तम् ऊचुर् ब्रह्मवादिनः 03,094.013a ते तस्मै कथयाम् आसुर् वयं ते पितरः स्वकाः 03,094.013c गर्तम् एतम् अनुप्राप्ता लम्बामः प्रसवार्थिनः 03,094.014a यदि नो जनयेथास् त्वम् अगस्त्यापत्यम् उत्तमम् 03,094.014c स्यान् नो ऽस्मान् निरयान् मोक्षस् त्वं च पुत्राप्नुया गतिम् 03,094.015a स तान् उवाच तेजस्वी सत्यधर्मपरायणः 03,094.015c करिष्ये पितरः कामं व्येतु वो मानसो ज्वरः 03,094.015d*0482_01 स चाथ जनयाम् आस भारतापत्यम् उत्तमम् 03,094.015d*0482_02 लेभिरे पितरश् चास्य लोकान् राजन् यथेप्सितान् 03,094.016a ततः प्रसवसंतानं चिन्तयन् भगवान् ऋषिः 03,094.016c आत्मनः प्रसवस्यार्थे नापश्यत् सदृशीं स्त्रियम् 03,094.016d*0483_01 ऋषिर् हि प्रतपा नाम विधाय वरम् उत्तमम् 03,094.017a स तस्य तस्य सत्त्वस्य तत् तद् अङ्गम् अनुत्तमम् 03,094.017c संभृत्य तत्समैर् अङ्गैर् निर्ममे स्त्रियम् उत्तमाम् 03,094.018a स तां विदर्भराजाय पुत्रकामाय ताम्यते 03,094.018c निर्मिताम् आत्मनो ऽर्थाय मुनिः प्रादान् महातपाः 03,094.019a सा तत्र जज्ञे सुभगा विद्युत्सौदामिनी यथा 03,094.019c विभ्राजमाना वपुसा व्यवर्धत शुभानना 03,094.020a जातमात्रां च तां दृष्ट्वा वैदर्भः पृथिवीपतिः 03,094.020c प्रहर्षेण द्विजातिभ्यो न्यवेदयत भारत 03,094.021a अभ्यनन्दन्त तां सर्वे ब्राह्मणा वसुधाधिप 03,094.021c लोपामुद्रेति तस्याश् च चक्रिरे नाम ते द्विजाः 03,094.022a ववृधे सा महाराज बिभ्रती रूपम् उत्तमम् 03,094.022c अप्स्व् इवोत्पलिनी शीघ्रम् अग्नेर् इव शिखा शुभा 03,094.023a तां यौवनस्थां राजेन्द्र शतं कन्याः स्वलंकृताः 03,094.023c दाशीशतं च कल्याणीम् उपतस्थुर् वशानुगाः 03,094.024a सा स्म दासीशतवृता मध्ये कन्याशतस्य च 03,094.024c आस्ते तेजस्विनी कन्या रोहिणीव दिवि प्रभो 03,094.025a यौवनस्थाम् अपि च तां शीलाचारसमन्विताम् 03,094.025c न वव्रे पुरुषः कश् चिद् भयात् तस्य महात्मनः 03,094.026a सा तु सत्यवती कन्या रूपेणाप्सरसो ऽप्य् अति 03,094.026c तोषयाम् आस पितरं शीलेन स्वजनं तथा 03,094.027a वैदर्भीं तु तथायुक्तां युवतीं प्रेक्ष्य वै पिता 03,094.027c मनसा चिन्तयाम् आस कस्मै दद्यां सुताम् इति 03,095.001 लोमश उवाच 03,095.001a यदा त्व् अमन्यतागस्त्यो गार्हस्थ्ये तां क्षमाम् इति 03,095.001c तदाभिगम्य प्रोवाच वैदर्भं पृथिवीपतिम् 03,095.002a राजन् निवेशे बुद्धिर् मे वर्तते पुत्रकारणात् 03,095.002c वरये त्वां महीपाल लोपामुद्रां प्रयच्छ मे 03,095.003a एवम् उक्तः स मुनिना महीपालो विचेतनः 03,095.003c प्रत्याख्यानाय चाशक्तः प्रदातुम् अपि नैच्छत 03,095.004a ततः स भार्याम् अभ्येत्य प्रोवाच पृथिवीपतिः 03,095.004c महर्षिर् वीर्यवान् एष क्रुद्धः शापाग्निना दहेत् 03,095.005a तं तथा दुःखितं दृष्ट्वा सभार्यं पृथिवीपतिम् 03,095.005c लोपामुद्राभिगम्येदं काले वचनम् अब्रवीत् 03,095.006a न मत्कृते महीपाल पीडाम् अभ्येतुम् अर्हसि 03,095.006c प्रयच्छ माम् अगस्त्याय त्राह्य् आत्मानं मया पितः 03,095.007a दुहितुर् वचनाद् राजा सो ऽगस्त्याय महात्मने 03,095.007c लोपामुद्रां ततः प्रादाद् विधिपूर्वं विशां पते 03,095.008a प्राप्य भार्याम् अगस्त्यस् तु लोपामुद्राम् अभाषत 03,095.008c महार्हाण्य् उत्सृजइतानि वासांस्य् आभरणानि च 03,095.009a ततः सा दर्शनीयानि महार्हाणि तनूनि च 03,095.009c समुत्ससर्ज रम्भोरूर् वसनान्य् आयतेक्षणा 03,095.010a ततश् चीराणि जग्राह वल्कलान्य् अजिनानि च 03,095.010c समानव्रतचर्या च बभूवायतलोचना 03,095.011a गङ्गाद्वारम् अथागम्य भगवान् ऋषिसत्तमः 03,095.011c उग्रम् आतिष्ठत तपः सह पत्न्यानुकूलया 03,095.012a सा प्रीत्या बहुमानाच् च पतिं पर्यचरत् तदा 03,095.012c अगस्त्यश् च परां प्रीतिं भार्यायाम् अकरोत् प्रभुः 03,095.013a ततो बहुतिथे काले लोपामुद्रां विशां पते 03,095.013c तपसा द्योतितां स्नातां ददर्श भगवान् ऋषिः 03,095.014a स तस्याः परिचारेण शौचेन च दमेन च 03,095.014c श्रिया रूपेण च प्रीतो मैथुनायाजुहाव ताम् 03,095.015a ततः सा प्राञ्जलिर् भूत्वा लज्जमानेव भामिनी 03,095.015c तदा सप्रणयं वाक्यं भगवन्तम् अथाब्रवीत् 03,095.016a असंशयं प्रजाहेतोर् भार्यां पतिर् अविन्दत 03,095.016c या तु त्वयि मम प्रीतिस् ताम् ऋषे कर्तुम् अर्हसि 03,095.017a यथा पितुर् गृहे विप्र प्रासादे शयनं मम 03,095.017c तथाविधे त्वं शयने माम् उपैतुम् इहार्हसि 03,095.018a इच्छामि त्वां स्रग्विणं च भूषणैश् च विभूषितम् 03,095.018c उपसर्तुं यथाकामं दिव्याभरणभूषिता 03,095.018d*0484_01 अन्यथा नोपतिष्ठेयं चीरकाषायवासिनी 03,095.018d*0484_02 नैवापवित्रो विप्रर्षे भूषणो ऽयं कथं चन 03,095.019 अगस्त्य उवाच 03,095.019a न वै धनानि विद्यन्ते लोपामुद्रे तथा मम 03,095.019c यथाविधानि कल्याणि पितुस् तव सुमध्यमे 03,095.020 लोपामुद्रोवाच 03,095.020a ईशो ऽसि तपसा सर्वं समाहर्तुम् इहेश्वर 03,095.020c क्षणेन जीवलोके यद् वसु किं चन विद्यते 03,095.021 अगस्त्य उवाच 03,095.021a एवम् एतद् यथात्थ त्वं तपोव्ययकरं तु मे 03,095.021c यथा तु मे न नश्येत तपस् तन् मां प्रचोदय 03,095.022 लोपामुद्रोवाच 03,095.022a अल्पावशिष्टः कालो ऽयम् ऋतौ मम तपोधन 03,095.022c न चान्यथाहम् इच्छामि त्वाम् उपैतुं कथं चन 03,095.023a न चापि धर्मम् इच्छामि विलोप्तुं ते तपोधन 03,095.023c एतत् तु मे यथाकामं संपादयितुम् अर्हसि 03,095.024 अगस्त्य उवाच 03,095.024a यद्य् एष कामः सुभगे तव बुद्ध्या विनिश्चितः 03,095.024a*0485_01 **** **** मम धर्मविलोपकः 03,095.024a*0485_02 कामे कृते चरिष्यामि धर्मं दृष्टं यथास्मृति 03,095.024a*0485_03 यद्य् अयं चेप्सितः कामः 03,095.024c हन्त गच्छाम्य् अहं भद्रे चर कामम् इह स्थिता 03,096.001 लोमश उवाच 03,096.001a ततो जगाम कौरव्य सो ऽगस्त्यो भिक्षितुं वसु 03,096.001c श्रुतर्वाणं महीपालं यं वेदाभ्यधिकं नृपैः 03,096.002a स विदित्वा तु नृपतिः कुम्भयोनिम् उपागमत् 03,096.002c विषयान्ते सहामात्यः प्रत्यगृह्णात् सुसत्कृतम् 03,096.003a तस्मै चार्घ्यं यथान्यायम् आनीय पृथिवीपतिः 03,096.003c प्राञ्जलिः प्रयतो भूत्वा पप्रच्छागमने ऽर्थिताम् 03,096.003d*0486_01 किमर्थम् आगमो ब्रह्मन् धन्यो ऽस्म्य् आगमनेन ते 03,096.004 अगस्त्य उवाच 03,096.004a वित्तार्थिनम् अनुप्राप्तं विद्धि मां पृथिवीपते 03,096.004c यथाशक्त्य् अविहिंस्यान्यान् संविभागं प्रयच्छ मे 03,096.005 लोमश उवाच 03,096.005a तत आयव्ययौ पूर्णौ तस्मै राजा न्यवेदयत् 03,096.005c अतो विद्वन्न् उपादत्स्व यद् अत्र वसु मन्यसे 03,096.006a तत आयव्ययौ दृष्ट्वा समौ सममतिर् द्विजः 03,096.006c सर्वथा प्राणिनां पीडाम् उपादानाद् अमन्यत 03,096.007a स श्रुतर्वाणम् आदाय वध्र्यश्वम् अगमत् ततः 03,096.007c स च तौ विषयस्यान्ते प्रत्यगृह्णाद् यथाविधि 03,096.008a तयोर् अर्घ्यं च पाद्यं च वध्र्यश्वः प्रत्यवेदयत् 03,096.008c अनुज्ञाप्य च पप्रच्छ प्रयोजनम् उपक्रमे 03,096.008d*0487_01 वद कामं मुनिश्रेष्ठ धन्यो ऽस्म्य् आगमनेन ते 03,096.009 अगस्त्य उवाच 03,096.009a वित्तकामाव् इह प्राप्तौ विद्ध्य् आवां पृथिवीपते 03,096.009c यथाशक्त्य् अविहिंस्यान्यान् संविभागं प्रयच्छ नौ 03,096.010 लोमश उवाच 03,096.010a तत आयव्ययौ पूर्णौ ताभ्यां राजा न्यवेदयत् 03,096.010c ततो ज्ञात्वा समादत्तां यद् अत्र व्यतिरिच्यते 03,096.011a तत आयव्ययौ दृष्ट्वा समौ सममतिर् द्विजः 03,096.011c सर्वथा प्राणिनां पीडाम् उपादानाद् अमन्यत 03,096.012a पौरुकुत्सं ततो जग्मुस् त्रसदस्युं महाधनम् 03,096.012c अगस्त्यश् च श्रुतर्वा च वध्र्यश्वश् च महीपतिः 03,096.013a त्रसदस्युश् च तान् सर्वान् प्रत्यगृह्णाद् यथाविधि 03,096.013c अभिगम्य महाराज विषयान्ते सवाहनः 03,096.014a अर्चयित्वा यथान्यायम् इक्ष्वाकू राजसत्तमः 03,096.014c समाश्वस्तांस् ततो ऽपृच्छत् प्रयोजनम् उपक्रमे 03,096.015 अगस्त्य उवाच 03,096.015a वित्तकामान् इह प्राप्तान् विद्धि नः पृथिवीपते 03,096.015c यथाशक्त्य् अविहिंस्यान्यान् संविभागं प्रयच्छ नः 03,096.016 लोमश उवाच 03,096.016a तत आयव्ययौ पूर्णौ तेषां राजा न्यवेदयत् 03,096.016c अतो ज्ञात्वा समादद्ध्वं यद् अत्र व्यतिरिच्यते 03,096.017a तत आयव्ययौ दृष्ट्वा समौ सममतिर् द्विजः 03,096.017c सर्वथा प्राणिनां पीडाम् उपादानाद् अमन्यत 03,096.018a ततः सर्वे समेत्याथ ते नृपास् तं महामुनिम् 03,096.018c इदम् ऊचुर् महाराज समवेक्ष्य परस्परम् 03,096.019a अयं वै दानवो ब्रह्मन्न् इल्वलो वसुमान् भुवि 03,096.019c तम् अभिक्रम्य सर्वे ऽद्य वयं याचामहे वसु 03,096.020a तेषां तदासीद् रुचितम् इल्वलस्योपभिक्षणम् 03,096.020c ततस् ते सहिता राजन्न् इल्वलं समुपाद्रवन् 03,097.001 लोमश उवाच 03,097.001a इल्वलस् तान् विदित्वा तु महर्षिसहितान् नृपान् 03,097.001c उपस्थितान् सहामात्यो विषयान्ते ऽभ्यपूजयत् 03,097.002a तेषां ततो ऽसुरश्रेष्ठ आतिथ्यम् अकरोत् तदा 03,097.002c स संस्कृतेन कौरव्य भ्रात्रा वातापिना किल 03,097.003a ततो राजर्षयः सर्वे विषण्णा गतचेतसः 03,097.003c वातापिं संस्कृतं दृष्ट्वा मेषभूतं महासुरम् 03,097.004a अथाब्रवीद् अगस्त्यस् तान् राजर्षीन् ऋषिसत्तमः 03,097.004c विषादो वो न कर्तव्यो अहं भोक्ष्ये महासुरम् 03,097.005a धुर्यासनम् अथासाद्य निषसाद महामुनिः 03,097.005c तं पर्यवेषद् दैत्येन्द्र इल्वलः प्रहसन्न् इव 03,097.006a अगस्त्य एव कृत्स्नं तु वातापिं बुभुजे ततः 03,097.006b*0488_01 बह्वन्नाशापि ते मे ऽस्तीत्य् अवदद् भक्षयन् स्मयन् 03,097.006b*0489_01 वातापे प्रतिबुध्यस्व दर्शयन् बलतेजसी 03,097.006b*0489_02 तपसा दुर्जयो यावद् एष त्वां नातिवर्तते 03,097.006b*0489_03 ततस् तस्योदरं भेत्तुं वातापिर् वेगम् आहरत् 03,097.006b*0489_04 तम् अबुध्यत तेजस्वी कुम्भयोनिर् महातपाः 03,097.006b*0489_05 स वीर्यात् तपसोग्रस् तु ननर्द भगवान् ऋषिः 03,097.006b*0489_06 एष जीर्णो ऽसि वातापे मया लोकस्य शान्तये 03,097.006b*0489_07 इत्य् उक्त्वा स्वकराग्रेण उदरं समताडयत् 03,097.006b*0489_08 त्रिर् एवं प्रतिसंरब्धस् तेजसा प्रज्वलन्न् इव 03,097.006c भुक्तवत्य् असुरो ''ह्वानम् अकरोत् तस्य इल्वलः 03,097.007a ततो वायुः प्रादुरभूद् अगस्त्यस्य महात्मनः 03,097.007b*0490_01 शब्देन महता तात गर्जन्न् इव यथा घनः 03,097.007b*0490_02 वातापे निष्क्रमस्वेति पुनः पुनर् उवाच ह 03,097.007b*0490_03 तं प्रहस्याब्रवीद् राजन्न् अगस्त्यो मुनिसत्तमः 03,097.007b*0490_04 कुतो निष्क्रमितुं शक्तो मया जीर्णस् तु सो ऽसुरः 03,097.007c इल्वलश् च विषण्णो ऽभूद् दृष्ट्वा जीर्णं महासुरम् 03,097.008a प्राञ्जलिश् च सहामात्यैर् इदं वचनम् अब्रवीत् 03,097.008c किमर्थम् उपयाताः स्थ ब्रूत किं करवाणि वः 03,097.009a प्रत्युवाच ततो ऽगस्त्यः प्रहसन्न् इल्वलं तदा 03,097.009c ईशं ह्य् असुर विद्मस् त्वां वयं सर्वे धनेश्वरम् 03,097.010a इमे च नातिधनिनो धनार्थश् च महान् मम 03,097.010c यथाशक्त्य् अविहिंस्यान्यान् संविभागं प्रयच्छ नः 03,097.011a ततो ऽभिवाद्य तम् ऋषिम् इल्वलो वाक्यम् अब्रवीत् 03,097.011c दित्सितं यदि वेत्सि त्वं ततो दास्यामि ते वसु 03,097.012 अगस्त्य उवाच 03,097.012a गवां दश सहस्राणि राज्ञाम् एकैकशो ऽसुर 03,097.012c तावद् एव सुवर्णस्य दित्सितं ते महासुर 03,097.013a मह्यं ततो वै द्विगुणं रथश् चैव हिरण्मयः 03,097.013c मनोजवौ वाजिनौ च दित्सितं ते महासुर 03,097.013d*0491_00 लोमशः 03,097.013d*0491_01 इल्वलस् तु मुनिं प्राह सर्वम् अस्ति यथात्थ माम् 03,097.013d*0491_02 अगस्त्यः 03,097.013d*0491_02 रथं तु यम् अवोचो मां नैनं विद्म हिरण्मयम् 03,097.013d*0491_03 न मे वाग् अनृता का चिद् उक्तपूर्वा महासुर 03,097.013d*0492_01 सर्वम् एतत् प्रदास्यामि हिरण्यं गाश् च यद् धनम् 03,097.013e जिज्ञास्यतां रथः सद्यो व्यक्तम् एष हिरण्मयः 03,097.014 लोमश उवाच 03,097.014a जिज्ञास्यमानः स रथः कौन्तेयासीद् धिरण्मयः 03,097.014c ततः प्रव्यथितो दैत्यो ददाव् अभ्यधिकं वसु 03,097.015a विवाजश् च सुवाजश् च तस्मिन् युक्तौ रथे हयौ 03,097.015c ऊहतुस् तौ वसून्य् आशु तान्य् अगस्त्याश्रमं प्रति 03,097.015e सर्वान् राज्ञः सहागस्त्यान् निमेषाद् इव भारत 03,097.015f*0493_01 इल्वलस् त्व् अनुगम्यैनम् अगस्त्यं हन्तुम् ऐच्छत 03,097.015f*0493_02 भस्म चक्रे महातेजा हुंकारेण महासुरम् 03,097.015f*0494_01 मुनेर् आश्रमम् अश्वौ तौ निन्यतुर् वातरंहसौ 03,097.016a अगस्त्येनाभ्यनुज्ञाता जग्मू राजर्षयस् तदा 03,097.016c कृतवांश् च मुनिः सर्वं लोपामुद्राचिकीर्षितम् 03,097.017 लोपामुद्रोवाच 03,097.017a कृतवान् असि तत् सर्वं भगवन् मम काङ्क्षितम् 03,097.017c उत्पादय सकृन् मह्यम् अपत्यं वीर्यवत्तरम् 03,097.018 अगस्त्य उवाच 03,097.018a तुष्टो ऽहम् अस्मि कल्याणि तव वृत्तेन शोभने 03,097.018c विचारणाम् अपत्ये तु तव वक्ष्यामि तां शृणु 03,097.019a सहस्रं ते ऽस्तु पुत्राणां शतं वा दशसंमितम् 03,097.019c दश वा शततुल्याः स्युर् एको वापि सहस्रवत् 03,097.020 लोपामुद्रोवाच 03,097.020a सहस्रसंमितः पुत्र एको मे ऽस्तु तपोधन 03,097.020c एको हि बहुभिः श्रेयान् विद्वान् साधुर् असाधुभिः 03,097.021 लोमश उवाच 03,097.021a स तथेति प्रतिज्ञाय तया समभवन् मुनिः 03,097.021c समये समशीलिन्या श्रद्धाव्ठश्रद्दधानया 03,097.022a तत आधाय गर्भं तम् अगमद् वनम् एव सः 03,097.022c तस्मिन् वनगते गर्भो ववृधे सप्त शारदान् 03,097.023a सप्तमे ऽब्दे गते चापि प्राच्यवत् स महाकविः 03,097.023c ज्वलन्न् इव प्रभावेन दृढस्युर् नाम भारत 03,097.023e साङ्गोपनिषदान् वेद्ठजपन्न् एव महायशाः 03,097.024a तस्य पुत्रो ऽभवद् ऋषेः स तेजस्वी महान् ऋषिः 03,097.024c स बाल एव तेजस्वी पितुस् तस्य निवेशने 03,097.024e इध्मानां भारम् आजह्रे इध्मवाहस् ततो ऽभवत् 03,097.025a तथायुक्तं च तं दृष्ट्वा मुमुदे स मुनिस् तदा 03,097.025b*0495_01 एवं स जनयाम् आस भारतापत्यम् उत्तमम् 03,097.025c लेभिरे पितरश् चास्य लोकान् राजन् यथेप्सितान् 03,097.026a अगस्त्यस्याश्रमः ख्यातः सर्वर्तुकुसुमान्वितः 03,097.026b*0496_01 ख्यातो भुवि महाराज तेजसा तस्य धीमतः 03,097.026c प्राह्रादिर् एवं वातापिर् अगस्त्येन विनाशितः 03,097.026c*0497_01 **** **** ब्रह्मघ्नो दुष्टचेतनः 03,097.026c*0497_02 एवं विनाशितो राजन् 03,097.027a तस्यायम् आश्रमो राजन् रमणीयो गुणैर् युतः 03,097.027c एषा भागीरथी पुण्या यथेष्टम् अवगाह्यताम् 03,097.027d@014_0001 वातेरिता पताकेव विराजति नभस्तले 03,097.027d@014_0002 प्रतार्यमाणा कूटेषु यथा निम्नेषु नित्यशः 03,097.027d@014_0003 शिलातलेषु संत्रस्ता पन्नगेन्द्रवधूर् इव 03,097.027d@014_0004 दक्षिणां वै दिशं सर्वां प्लावयन्ती च मातृवत् 03,097.027d@014_0005 पूर्वं शम्भोर् जटाभ्रष्टा समुद्रमहिषी प्रिया 03,097.027d@014_0006 लोमश उवाच 03,097.027d@014_0006 अस्यां नद्यां सुपुण्यायां यथेष्टम् अवगाह्यताम् 03,097.027d@014_0007 युधिष्ठिर निबोधेदं त्रिषु लोकेषु विश्रुतम् 03,097.027d@014_0008 भृगोस् तीर्थं महाराज महर्षिगणसेवितम् 03,097.027d@014_0009 यत्रोपस्पृष्टवान् रामो हृतं तेजस् तदाप्तवान् 03,097.027d@014_0010 अत्र त्वं भ्रातृभिः सार्धं कृष्णया चैव पाण्डव 03,097.027d@014_0011 दुर्योधनहृतं तेजः पुनर् आदातुम् अर्हसि 03,097.027d@014_0012 कृतवैरेण रामेण यथा चोपहृतं पुनः 03,097.027d@014_0012 वैशंपायन उवाच 03,097.027d@014_0013 स तत्र भ्रातृभिश् चैव कृष्णया चैव पाण्डवः 03,097.027d@014_0014 स्नात्वा देवान् पितॄंश् चैव तर्पयाम् आस भारत 03,097.027d@014_0015 तस्य तीर्थस्य रूपं वै दीप्ताद् दीप्ततरं बभौ 03,097.027d@014_0016 अप्रधृष्यतरश् चासीच् छात्रवाणां नरर्षभ 03,097.027d@014_0017 अपृच्छच् चैव राजेन्द्र लोमशं पाण्डुनन्दनः 03,097.027d@014_0018 भगवन् किमर्थं रामस्य हृतम् आसीद् वपुः प्रभो 03,097.027d@014_0019 लोमश उवाच 03,097.027d@014_0019 कथं प्रत्याहृतं चैव एतद् आचक्ष्व पृच्छतः 03,097.027d@014_0020 शृणु रामस्य राजेन्द्र भार्गवस्य च धीमतः 03,097.027d@014_0021 जातो दशरथस्यासीत् पुत्रो रामो महात्मनः 03,097.027d@014_0022 विष्णुः स्वेन शरीरेण रावणस्य वधाय वै 03,097.027d@014_0023 पश्यामस् तम् अयोध्यायां जातं दाशरथिं ततः 03,097.027d@014_0024 ऋचीकनन्दनो रामो भार्गवो रेणुकासुतः 03,097.027d@014_0025 तस्य दाशरथेः श्रुत्वा रामस्याक्लिष्टकर्मणः 03,097.027d@014_0026 कौतूहलान्वितो रामस् त्व् अयोध्याम् अगमत् पुनः 03,097.027d@014_0027 धनुर् आदाय तद् दिव्यं क्षत्रियाणां निबर्हणम् 03,097.027d@014_0028 जिज्ञासमानो रामस्य वीर्यं दाशरथेस् तदा 03,097.027d@014_0029 तं वै दशरथः श्रुत्वा विषयान्तम् उपागमत् 03,097.027d@014_0030 प्रेषयाम् आस रामस्य रामं पुत्रं पुरस्कृतम् 03,097.027d@014_0031 स तम् अभ्यागतं दृष्ट्वा उद्यतास्त्रम् अवस्थितम् 03,097.027d@014_0032 प्रहसन्न् इव कौन्तेय रामो वचनम् अब्रवीत् 03,097.027d@014_0033 कृतकालं हि राजेन्द्र धनुर् एतन् मया विभो 03,097.027d@014_0034 समारोपय यत्नेन यदि शक्नोषि पार्थिव 03,097.027d@014_0035 इत्य् उक्तस् त्व् आह भगवंस् त्वं नाधिक्षेप्तुम् अर्हसि 03,097.027d@014_0036 नाहम् अप्य् अधमो धर्मे क्षत्रियाणां द्विजातिषु 03,097.027d@014_0037 इक्ष्वाकूणां विशेषेण बाहुवीर्ये न कत्थनम् 03,097.027d@014_0038 तम् एवंवादिनं तत्र रामो वचनम् अब्रवीत् 03,097.027d@014_0039 अलं वै व्यपदेशेन धनुर् आयच्छ राघव 03,097.027d@014_0040 ततो जग्राह रोषेण क्षत्रियर्षभसूदनम् 03,097.027d@014_0041 रामो दाशरथिर् दिव्यं हस्ताद् रामस्य कार्मुकम् 03,097.027d@014_0042 धनुर् आरोपयाम् आस सलील इव भारत 03,097.027d@014_0043 ज्याशब्दम् अकरोच् चैव स्मयमानः स वीर्यवान् 03,097.027d@014_0044 तस्य शब्दस्य भूतानि वित्रसन्त्य् अशनेर् इव 03,097.027d@014_0045 अथाब्रवीत् तदा रामो रामं दाशरथिस् तदा 03,097.027d@014_0046 इदम् आरोपितं ब्रह्मन् किम् अन्यत् करवाणि ते 03,097.027d@014_0047 तस्य रामो ददौ दिव्यं जामदग्न्यो महात्मनः 03,097.027d@014_0048 शरम् आकर्णदेशान्तम् अयम् आकृष्यताम् इति 03,097.027d@014_0049 एतच् छ्रुत्वाब्रवीद् रामः प्रदीप्त इव मन्युना 03,097.027d@014_0050 श्रूयते क्षम्यते चैव दर्पपूर्णो ऽसि भार्गव 03,097.027d@014_0051 त्वया ह्य् अधिगतं तेजः क्षत्रियेभ्यो विशेषतः 03,097.027d@014_0052 पितामहप्रसादेन तेन मां क्षिपसि ध्रुवम् 03,097.027d@014_0053 पश्य मां स्वेन रूपेण चक्षुस् ते वितराम्य् अहम् 03,097.027d@014_0054 ततो रामशरीरे वै रामः पश्यति भार्गवः 03,097.027d@014_0055 आदित्यान् सवसून् रुद्रान् साध्यांश् च समरुद्गणान् 03,097.027d@014_0056 पितरो हुताशनश् चैव नक्षत्राणि ग्रहास् तथा 03,097.027d@014_0057 गन्धर्वा राक्षसा यक्षा नद्यस् तीर्थानि यानि च 03,097.027d@014_0058 ऋषयो वालखिल्याश् च ब्रह्मभूताः सनातनाः 03,097.027d@014_0059 देवर्षयश् च कार्त्स्न्येन समुद्राः पर्वतास् तथा 03,097.027d@014_0060 वेदाश् च सोपनिषदो वषट्कारैः सहाध्वरैः 03,097.027d@014_0061 चेतोमन्ति च सामानि धनुर्वेदश् च भारत 03,097.027d@014_0062 मेघवृन्दानि वर्षाणि विद्युतश् च युधिष्ठिर 03,097.027d@014_0063 ततः स भगवान् विष्णुस् तं वै बाणं मुमोच ह 03,097.027d@014_0064 शुष्काशनिसमाकीर्णं महोल्काभिश् च भारत 03,097.027d@014_0065 पांसुवर्षेण महता मेघवर्षैश् च भूतलम् 03,097.027d@014_0066 भूमिकम्पैश् च निर्घातैर् नादैश् च विपुलैर् अपि 03,097.027d@014_0067 स रामं विह्वलं कृत्वा तेजश् चाक्षिप्य केवलम् 03,097.027d@014_0068 आगच्छज् ज्वलितो बाणो रामबाहुप्रचोदितः 03,097.027d@014_0069 स तु विह्वलतां गत्वा प्रतिलभ्य च चेतनाम् 03,097.027d@014_0070 रामः प्रत्यागतप्राणः प्राणमद् विष्णुतेजसम् 03,097.027d@014_0071 विष्णुना सो ऽभ्यनुज्ञातो महेन्द्रम् अगमत् पुनः 03,097.027d@014_0072 भीतस् तु तत्र न्यवसद् व्रीडितस् तु महातपाः 03,097.027d@014_0073 ततः संवत्सरे ऽतीते हृतौजसम् अवस्थितम् 03,097.027d@014_0074 निर्मदं दुःखितं दृष्ट्वा पितरो रामम् अब्रुवन् 03,097.027d@014_0075 न वै सम्यग् इदं पुत्र विष्णुम् आसाद्य वै कृतम् 03,097.027d@014_0076 स हि पूज्यश् च मान्यश् च त्रिषु लोकेषु सर्वदा 03,097.027d@014_0077 गच्छ पुत्र नदीं पुण्यां वधूसरकृताह्वयाम् 03,097.027d@014_0078 तत्रोपस्पृश्य तीर्थेषु पुनर् वपुर् अवाप्स्यसि 03,097.027d@014_0079 दीप्तोदं नाम तत् तीर्थं यत्र ते प्रपितामहः 03,097.027d@014_0080 भृगुर् देवयुगे राम तप्तवान् उत्तमं तपः 03,097.027d@014_0081 तत् तथा कृतवान् रामः कौन्तेय वचनात् पितुः 03,097.027d@014_0082 प्राप्तवांश् च पुनतेजस् तीर्थे ऽस्मिन् पाण्डुनन्दन 03,097.027d@014_0083 एतद् ईदृशकं तात रामेणाक्लिष्टकर्मणा 03,097.027d@014_0084 प्राप्तम् आसीन् महाराज विष्णुम् आसाद्य वै पुरा 03,098.001 युधिष्ठिर उवाच 03,098.001a भूय एवाहम् इच्छामि महर्षेस् तस्य धीमतः 03,098.001c कर्मणां विस्तरं श्रोतुम् अगस्त्यस्य द्विजोत्तम 03,098.002 लोमश उवाच 03,098.002a शृणु राजन् कथां दिव्याम् अद्भुताम् अतिमानुषीम् 03,098.002c अगस्त्यस्य महाराज प्रभावम् अमितात्मनः 03,098.003a आसन् कृतयुगे घोरा दानवा युद्धदुर्मदाः 03,098.003c कालेया इति विख्याता गणाः परमदारुणाः 03,098.004a ते तु वृत्रं समाश्रित्य नानाप्रहरणोद्यताः 03,098.004c समन्तात् पर्यधावन्त महेन्द्रप्रमुखान् सुरान् 03,098.005a ततो वृत्रवधे यत्नम् अकुर्वंस् त्रिदशाः पुरा 03,098.005c पुरंदरं पुरस्कृत्य ब्रह्माणम् उपतस्थिरे 03,098.006a कृताञ्जलींस् तु तान् सर्वान् परमेष्ठी उवाच ह 03,098.006c विदितं मे सुराः सर्वं यद् वः कार्यं चिकीर्षितम् 03,098.007a तम् उपायं प्रवक्ष्यामि यथा वृत्रं वधिष्यथ 03,098.007c दधीच इति विख्यातो महान् ऋषिर् उदारधीः 03,098.008a तं गत्वा सहिताः सर्वे वरं वै संप्रयाचत 03,098.008c स वो दास्यति धर्मात्मा सुप्रीतेनान्तरात्मना 03,098.009a स वाच्यः सहितैः सर्वैर् भवद्भिर् जयकाङ्क्षिभिः 03,098.009c स्वान्य् अस्थीनि प्रयच्छेति त्रैलोक्यस्य हिताय वै 03,098.009e स शरीरं समुत्सृज्य स्वान्य् अस्थीनि प्रदास्यति 03,098.010a तस्यास्थिभिर् महाघोरं वज्रं संभ्रियतां दृढम् 03,098.010c महच् छत्रुहणं तीक्ष्णं षडश्रं भीमनिस्वनम् 03,098.011a तेन वज्रेण वै वृत्रं वधिष्यति शतक्रतुः 03,098.011c एतद् वः सर्वम् आख्यातं तस्माच् छीघ्रं विधीयताम् 03,098.012a एवम् उक्तास् ततो देवा अनुज्ञाप्य पितामहम् 03,098.012c नारायणं पुरस्कृत्य दधीचस्याश्रमं ययुः 03,098.013a सरस्वत्याः परे पारे नानाद्रुमलतावृतम् 03,098.013c षट्पदोद्गीतनिनदैर् विघुष्टं सामगैर् इव 03,098.013e पुंस्कोकिलरवोन्मिश्रं जीवंजीवकनादितम् 03,098.014a महिषैश् च वराहैश् च सृमरैश् चमरैर् अपि 03,098.014c तत्र तत्रानुचरितं शार्दूलभयवर्जितैः 03,098.015a करेणुभिर् वारणैश् च प्रभिन्नकरटामुखैः 03,098.015c सरो ऽवगाढैः क्रीडद्भिः समन्ताद् अनुनादितम् 03,098.016a सिंहव्याघ्रैर् महानादान् नदद्भिर् अनुनादितम् 03,098.016c अपरैश् चापि संलीनैर् गुहाकन्दरवासिभिः 03,098.017a तेषु तेष्व् अवकाशेषु शोभितं सुमनोरमम् 03,098.017c त्रिविष्टपसमप्रख्यं दधीचाश्रमम् आगमन् 03,098.018a तत्रापश्यन् दधीचं ते दिवाकरसमद्युतिम् 03,098.018c जाज्वल्यमानं वपुषा यथा लक्ष्म्या पितामहम् 03,098.019a तस्य पादौ सुरा राजन्न् अभिवाद्य प्रणम्य च 03,098.019c अयाचन्त वरं सर्वे यथोक्तं परमेष्ठिना 03,098.020a ततो दधीचः परमप्रतीतः; सुरोत्तमांस् तान् इदम् अभ्युवाच 03,098.020c करोमि यद् वो हितम् अद्य देवाः; स्वं चापि देहं त्व् अहम् उत्सृजामि 03,098.021a स एवम् उक्त्वा द्विपदां वरिष्ठः; प्राणान् वशी स्वान् सहसोत्ससर्ज 03,098.021c ततः सुरास् ते जगृहुः परासोर्; अस्थीनि तस्याथ यथोपदेशम् 03,098.022a प्रहृष्टरूपाश् च जयाय देवास्; त्वष्टारम् आगम्य तम् अर्थम् ऊचुः 03,098.022c त्वष्टा तु तेषां वचनं निशम्य; प्रहृष्टरूपः प्रयतः प्रयत्नात् 03,098.023a चकार वज्रं भृशम् उग्ररूपं; कृत्वा च शक्रं स उवाच हृष्टः 03,098.023c अनेन वज्रप्रवरेण देव; भस्मीकुरुष्वाद्य सुरारिम् उग्रम् 03,098.024a ततो हतारिः सगणः सुखं वै; प्रशाधि कृत्स्नं त्रिदिवं दिविष्ठः 03,098.024c त्वष्ट्रा तथोक्तः स पुरंदरस् तु; वज्रं प्रहृष्टः प्रयतो ऽभ्यगृह्णात् 03,099.001 लोमश उवाच 03,099.001a ततः स वज्री बलिभिर् दैवतैर् अभिरक्षितः 03,099.001c आससाद ततो वृत्रं स्थितम् आवृत्य रोदसी 03,099.002a कालकेयैर् महाकायैः समन्ताद् अभिरक्षितम् 03,099.002c समुद्यतप्रहरणैः सशृङ्गैर् इव पर्वतैः 03,099.003a ततो युद्धं समभवद् देवानां सह दानवैः 03,099.003c मुहूर्तं भरतश्रेष्ठ लोकत्रासकरं महत् 03,099.004a उद्यतप्रतिपिष्टानां खड्गानां वीरबाहुभिः 03,099.004c आसीत् सुतुमुलः शब्दः शरीरेष्व् अभिपात्यताम् 03,099.005a शिरोभिः प्रपतद्भिश् च अन्तरिक्षान् महीतलम् 03,099.005c तालैर् इव महीपाल वृन्ताद् भ्रष्टैर् अदृश्यत 03,099.006a ते हेमकवचा भूत्वा कालेयाः परिघायुधाः 03,099.006c त्रिदशान् अभ्यवर्तन्त दावदग्धा इवाद्रयः 03,099.007a तेषां वेगवतां वेगं सहितानां प्रधावताम् 03,099.007c न शेकुस् त्रिदशाः सोढुं ते भग्नाः प्राद्रवन् भयात् 03,099.008a तान् दृष्ट्वा द्रवतो भीतान् सहस्राक्षः पुरंदरः 03,099.008c वृत्रे विवर्धमाने च कश्मलं महद् आविशत् 03,099.008d*0498_01 कालेयभयसंत्रस्तो देवः साक्षात् पुरंदरः 03,099.008d*0498_02 जगाम शरणं शीघ्रं तं तु नारायणं प्रभुम् 03,099.009a तं शक्रं कश्मलाविष्टं दृष्ट्वा विष्णुः सनातनः 03,099.009c स्वतेजो व्यदधाच् छक्रे बलम् अस्य विवर्धयन् 03,099.010a विष्णुनाप्यायितं शक्रं दृष्ट्वा देवगणास् ततः 03,099.010c स्वं स्वं तेजः समादध्युस् तथा ब्रह्मर्षयो ऽमलाः 03,099.011a स समाप्यायितः शक्रो विष्णुना दैवतैः सह 03,099.011c ऋषिभिश् च महाभागैर् बलवान् समपद्यत 03,099.012a ज्ञात्वा बलस्थं त्रिदशाधिपं तु; ननाद वृत्रो महतो निनादान् 03,099.012c तस्य प्रणादेन धरा दिशश् च; खं द्यौर् नगाश् चापि चचाल सर्वम् 03,099.013a ततो महेन्द्रः परमाभितप्तः; श्रुत्वा रवं घोररूपं महान्तम् 03,099.013c भये निमग्नस् त्वरितं मुमोच; वज्रं महत् तस्य वधाय राजन् 03,099.014a स शक्रवज्राभिहतः पपात; महासुरः काञ्चनमाल्यधारी 03,099.014c यथा मःठशैलवरः पुरस्तात्; स मन्दरो विष्णुकरात् प्रमुक्तः 03,099.015a तस्मिन् हते दैत्यवरे भयार्तः; शक्रः प्रदुद्राव सरः प्रवेष्टुम् 03,099.015c वज्रं न मेने स्वकरात् प्रमुक्तं; वृत्रं हतं चापि भयान् न मेने 03,099.016a सर्वे च देवा मुदिताः प्रहृष्टा; महर्षयश् चेन्द्रम् अभिष्टुवन्तः 03,099.016b*0499_01 वृत्रं हतं संददृशुः पृथिव्यां 03,099.016b*0499_02 वज्राहतं शैलम् इवावकीर्णम् 03,099.016c सर्वांश् च दैत्यांस् त्वरिताः समेत्य; जघ्नुः सुरा वृत्रवधाभितप्तान् 03,099.017a ते वध्यमानास् त्रिदशैस् तदानीं; समुद्रम् एवाविविशुर् भयार्ताः 03,099.017c प्रविश्य चैवोदधिम् अप्रमेयं; झषाकुलं रत्नसमाकुलं च 03,099.018a तदा स्म मन्त्रं सहिताः प्रचक्रुस्; त्रैलोक्यनाशार्थम् अभिस्मयन्तः 03,099.018c तत्र स्म के चिन् मतिनिश्चयज्ञास्; तांस् तान् उपायान् अनुवर्णयन्ति 03,099.019a तेषां तु तत्र क्रमकालयोगाद्; घोरा मतिश् चिन्तयतां बभूव 03,099.019c ये सन्ति विद्यातपसोपपन्नास्; तेषां विनाशः प्रथमं तु कार्यः 03,099.020a लोका हि सर्वे तपसा ध्रियन्ते; तस्मात् त्वरध्वं तपसः क्षयाय 03,099.020c ये सन्ति के चिद् धि वसुंधरायां; तपस्विनो धर्मविदश् च तज्ज्ञाः 03,099.020e तेषां वधः क्रियतां क्षिप्रम् एव; तेषु प्रनष्टेषु जगत् प्रनष्टम् 03,099.021a एवं हि सर्वे गतबुद्धिभावा; जगद्विनाशे परमप्रहृष्टाः 03,099.021c दुर्गं समाश्रित्य महोर्मिमन्तं; रत्नाकरं वरुणस्यालयं स्म 03,100.001 लोमश उवाच 03,100.001a समुद्रं ते समाश्रित्य वारुणं निधिम् अम्भसाम् 03,100.001c कालेयाः संप्रवर्तन्त त्रैलोक्यस्य विनाशने 03,100.002a ते रात्रौ समभिक्रुद्धा भक्षयन्ति सदा मुनीन् 03,100.002c आश्रमेषु च ये सन्ति पुन्येष्व् आयतनेषु च 03,100.003a वसिष्ठस्याश्रमे विप्रा भक्षितास् तैर् दुरात्मभिः 03,100.003c अशीतिशतम् अष्टौ च नव चान्ये तपस्विनः 03,100.004a च्यवनस्याश्रमं गत्वा पुण्यं द्विजनिषेवितम् 03,100.004c फलमूलाशनानां हि मुनीनां भक्षितं शतम् 03,100.005a एवं रात्रौ स्म कुर्वन्ति विविशुश् चार्णवं दिवा 03,100.005b*0500_01 कालेयास् ते दुरात्मानो भक्षयन्तस् तपोधनान् 03,100.005c भरद्वाजाश्रमे चैव नियता ब्रह्मचारिणः 03,100.005e वाय्वाहाराम्बुभक्षाश् च विंशतिः संनिपातिताः 03,100.006a एवं क्रमेण सर्वांस् तान् आश्रमान् दानवास् तदा 03,100.006c निशायां परिधावन्ति मत्ता भुजबलाश्रयात् 03,100.006e कालोपसृष्टाः कालेया घ्नन्तो द्विजगणान् बहून् 03,100.007a न चैनान् अन्वबुध्यन्त मनुजा मनुजोत्तम 03,100.007c एवं प्रवृत्तान् दैत्यांस् तांस् तापसेषु तपस्विषु 03,100.007d*0501_01 क्षयाय जगतः क्रूराः पर्यटन्ति स्म मेदिनीम् 03,100.008a प्रभाते समदृश्यन्त नियताहारकर्शिताः 03,100.008c महीतलस्था मुनयः शरीरैर् गतजीवितैः 03,100.009a क्षीणमांसैर् विरुधिरैर् विमज्जान्त्रैर् विसंधिभिः 03,100.009c आकीर्णैर् आचिता भूमिः शङ्खानाम् इव राशिभिः 03,100.010a कलशैर् विप्रविद्धैश् च स्रुवैर् भग्नैस् तथैव च 03,100.010c विकीर्णैर् अग्निहोत्रैश् च भूर् बभूव समावृता 03,100.011a निःस्वाध्यायवषट्कारं नष्टयज्ञोत्सवक्रियम् 03,100.011c जगद् आसीन् निरुत्साहं कालेयभयपीडितम् 03,100.012a एवं प्रक्षीयमाणाश् च मानवा मनुजेश्वर 03,100.012c आत्मत्राणपरा भीताः प्राद्रवन्त दिशो भयात् 03,100.013a के चिद् गुहाः प्रविविशुर् निर्झरांश् चापरे श्रिताः 03,100.013c अपरे मरणोद्विग्ना भयात् प्रानान् समुत्सृजन् 03,100.014a के चिद् अत्र महेष्वासाः शूराः परमदर्पिताः 03,100.014c मार्गमाणाः परं यत्नं दानवानां प्रचक्रिरे 03,100.015a न चैतान् अधिजग्मुस् ते समुद्रं समुपाश्रितान् 03,100.015c श्रमं जग्मुश् च परमम् आजग्मुः क्षयम् एव च 03,100.016a जगत्य् उपशमं याते नष्टयज्ञोत्सवक्रिये 03,100.016c आजग्मुः परमाम् आर्तिं त्रिदशा मनुजेश्वर 03,100.017a समेत्य समहेन्द्राश् च भयान् मन्त्रं प्रचक्रिरे 03,100.017b*0502_01 शरण्यं शरणं देवं नारायणम् अजं विभुम् 03,100.017c नारायणं पुरस्कृत्य वैकुण्ठम् अपराजितम् 03,100.018a ततो देवाः समेतास् ते तदोचुर् मधुसूदनम् 03,100.018c त्वं नः स्रष्टा च पाता च भर्ता च जगतः प्रभो 03,100.018e त्वया सृष्टम् इदं सर्वं यच् चेङ्गं यच् च नेङ्गति 03,100.018f*0503_01 त्वय्य् एव पुण्डरीकाक्ष पुनस् तत् प्रविलीयते 03,100.019a त्वया भूमिः पुरा नष्टा समुद्रात् पुष्करेक्षण 03,100.019c वाराहं रूपम् आस्थाय जगदर्थे समुद्धृता 03,100.020a आदिदैत्यो महावीर्यो हिरण्यकशिपुस् त्वया 03,100.020c नारसिंहं वपुः कृत्वा सूदितः पुरुषोत्तम 03,100.021a अवध्यः सर्वभूतानां बलिश् चापि महासुरः 03,100.021c वामनं वपुर् आश्रित्य त्रैलोक्याद् भ्रंशितस् त्वया 03,100.022a असुरश् च महेष्वासो जम्भ इत्य् अभिविश्रुतः 03,100.022c यज्ञक्षोभकरः क्रूरस् त्वयैव विनिपातितः 03,100.023a एवमादीनि कर्माणि येषां संख्या न विद्यते 03,100.023c अस्माकं भयभीतानां त्वं गतिर् मधुसूदन 03,100.024a तस्मात् त्वां देव देवेश लोकार्थं ज्ञापयामहे 03,100.024c रक्ष लोकांश् च देवांश् च शक्रं च महतो भयात् 03,100.024d*0504_01 शरणागतसंत्राणे त्वम् एको ऽसि दृढव्रतः 03,101.001 देवा ऊचुः 03,101.001a इतः प्रदानाद् वर्तन्ते प्रजाः सर्वाश् चतुर्विधाः 03,101.001c ता भाविता भावयन्ति हव्यकव्यैर् दिवौकसः 03,101.002a लोका ह्य् एवं वर्तयन्ति अन्योन्यं समुपाश्रिताः 03,101.002c त्वत्प्रसादान् निरुद्विग्नास् त्वयैव परिरक्षिताः 03,101.003a इदं च समनुप्राप्तं लोकानां भयम् उत्तमम् 03,101.003c न च जानीम केनेमे रात्रौ वध्यन्ति ब्राह्मणाः 03,101.004a क्षीणेषु च ब्राह्मणेषु पृथिवी क्षयम् एष्यति 03,101.004c ततः पृथिव्यां क्षीणायां त्रिदिवं क्षयम् एष्यति 03,101.005a त्वत्प्रसादान् महाबाहो लोकाः सर्वे जगत्पते 03,101.005c विनाशं नाधिगच्छेयुस् त्वया वै परिरक्षिताः 03,101.006 विष्णुर् उवाच 03,101.006a विदितं मे सुराः सर्वं प्रजानां क्षयकारणम् 03,101.006c भवतां चापि वक्ष्यामि शृणुध्वं विगतज्वराः 03,101.007a कालेय इति विख्यातो गणः परमदारुणः 03,101.007c तैश् च वृत्रं समाश्रित्य जगत् सर्वं प्रबाधितम् 03,101.008a ते वृत्रं निहतं दृष्ट्वा सहस्राक्षेण धीमता 03,101.008c जीवितं परिरक्षन्तः प्रविष्टा वरुणालयम् 03,101.009a ते प्रविश्योदधिं घोरं नक्रग्राहसमाकुलम् 03,101.009c उत्सादनार्थं लोकानां रात्रौ घ्नन्ति मुनीन् इह 03,101.010a न तु शक्याः क्षयं नेतुं समुद्राश्रयगा हि ते 03,101.010c समुद्रस्य क्षये बुद्धिर् भवद्भिः संप्रधार्यताम् 03,101.010e अगस्त्येन विना को हि शक्तो ऽन्यो ऽर्णवशोषणे 03,101.010f*0505_01 अन्यथा हि न शक्यास् ते विना सागरशोषणम् 03,101.011a एतच् छ्रुत्वा वचो देवा विष्णुना समुदाहृतम् 03,101.011b*0506_01 विष्णुम् एव पुरस्कृत्य ब्रह्माणं समुपस्थिताः 03,101.011b*0506_02 ते तस्मै प्रणता भूत्वा तम् एवार्थं न्यवेदयन् 03,101.011b*0506_03 सर्वलोकविनाशार्थं कालेयाः कृतनिश्चयाः 03,101.011b*0506_04 तेषां तद् वचनं श्रुत्वा पद्मयोनिः सनातनः 03,101.011b*0506_05 उवाच परमप्रीतस् त्रिदशान् अर्थवद् वचः 03,101.011b*0506_06 विदितं मे सुराः सर्वं दानवानां विचेष्टितम् 03,101.011b*0506_07 मनुष्यादेश् च निधनं कालेयैः कालचोदितैः 03,101.011b*0506_08 क्षयस् तेषाम् अनुप्राप्तः कालेनोपहताश् च ये 03,101.011b*0506_09 उपायं संप्रवक्ष्यामि समुद्रस्य विशोषणे 03,101.011b*0506_10 अगस्त्य इति विख्यातो वारुणिः सुसमाहितः 03,101.011b*0506_11 तम् उपागम्य सहिता इमम् अर्थं प्रयाचत 03,101.011b*0506_12 स हि शक्तो महातेजाः क्षणात् पातुं महोदधिम् 03,101.011b*0506_13 समुद्रे च क्षयं नीते कालेयान् निहनिष्यथ 03,101.011b*0506_14 एवं श्रुत्वा वचो देवा ब्रह्मणः परमेष्ठिनः 03,101.011c परमेष्ठिनम् आज्ञाप्य अगस्त्यस्याश्रमं ययुः 03,101.012a तत्रापश्यन् महात्मानं वारुणिं दीप्ततेजसम् 03,101.012c उपास्यमानम् ऋषिभिर् देवैर् इव पितामहम् 03,101.013a ते ऽभिगम्य महात्मानं मैत्रावरुणिम् अच्युतम् 03,101.013c आश्रमस्थं तपोराशिं कर्मभिः स्वैर् अभिष्टुवन् 03,101.014 देवा ऊचुः 03,101.014a नहुषेणाभितप्तानां त्वं लोकानां गतिः पुरा 03,101.014c भ्रंशितश् च सुरैश्वर्याल् लोकार्थं लोककण्टकः 03,101.015a क्रोधात् प्रवृद्धः सहसा भास्करस्य नगोत्तमः 03,101.015c वचस् तवानतिक्रामन् विन्ध्यः शैलो न वर्धते 03,101.016a तमसा चावृते लोके मृत्युनाभ्यर्दिताः प्रजाः 03,101.016c त्वाम् एव नाथम् आसाद्य निर्वृतिं परमां गताः 03,101.017a अस्माकं भयभीतानां नित्यशो भगवान् गतिः 03,101.017c ततस् त्व् आर्ताः प्रयाचामस् त्वां वरं वरदो ह्य् असि 03,102.001 युधिष्ठिर उवाच 03,102.001a किमर्थं सहसा विन्ध्यः प्रवृद्धः क्रोधमूर्छितः 03,102.001c एतद् इच्छाम्य् अहं श्रोतुं विस्तरेण महामुने 03,102.002 लोमश उवाच 03,102.002a अद्रिराजं महाशैलं मरुं कनकपर्वतम् 03,102.002c उदयास्तमये भानुः प्रदक्षिणम् अवर्तत 03,102.003a तं तु दृष्ट्वा तथा विन्ध्यः शैलः सूर्यम् अथाब्रवीत् 03,102.003c यथा हि मेरुर् भवता नित्यशः परिगम्यते 03,102.003e प्रदक्षिणं च क्रियते माम् एवं कुरु भास्कर 03,102.004a एवम् उक्तस् ततः सूर्यः शैलेन्द्रं प्रत्यभाषत 03,102.004c नाहम् आत्मेच्छया शैल करोम्य् एनं प्रदक्षिणम् 03,102.004e एष मार्गः प्रदिष्टो मे येनेदं निर्मितं जगत् 03,102.005a एवम् उक्तस् ततः क्रोधात् प्रवृद्धः सहसाचलः 03,102.005c सूर्याचन्द्रमसोर् मार्गं रोद्धुम् इच्छन् परंतप 03,102.006a ततो देवाः सहिताः सर्व एव; सेन्द्राः समागम्य महाद्रिराजम् 03,102.006c निवारयाम् आसुर् उपायतस् तं; न च स्म तेषां वचनं चकार 03,102.007a अथाभिजग्मुर् मुनिम् आश्रमस्थं; तपस्विनं धर्मभृतां वरिष्ठम् 03,102.007c अगस्त्यम् अत्यद्भुतवीर्यदीप्तं; तं चार्थम् ऊचुः सहिताः सुरास् ते 03,102.008 देवा ऊचुः 03,102.008a सूर्याचन्द्रमसोर् मार्गं नक्षत्राणां गतिं तथा 03,102.008c शैलराजो वृणोत्य् एष विन्ध्यः क्रोधवशानुगः 03,102.009a तं निवारयितुं शक्तो नान्यः कश् चिद् द्विजोत्तम 03,102.009c ऋते त्वां हि महाभाग तस्माद् एनं निवारय 03,102.010 लोमश उवाच 03,102.010a तच् छ्रुत्वा वचनं विप्रः सुराणां शैलम् अभ्यगात् 03,102.010c सो ऽभिगम्याब्रवीद् विन्ध्यं सदारः समुपस्थितः 03,102.011a मार्गम् इच्छाम्य् अहं दत्तं भवता पर्वतोत्तम 03,102.011c दक्षिणाम् अभिगन्तास्मि दिशं कार्येण केन चित् 03,102.012a यावदागमनं मह्यं तावत् त्वं प्रतिपालय 03,102.012c निवृत्ते मयि शैलेन्द्र ततो वर्धस्व कामतः 03,102.013a एवं स समयं कृत्वा विन्ध्येनामित्रकर्शन 03,102.013c अद्यापि दक्षिणाद् देशाद् वारुणिर् न निवर्तते 03,102.014a एतत् ते सर्वम् आख्यातं यथा विन्ध्यो न वर्धते 03,102.014c अगस्त्यस्य प्रभावेन यन् मां त्वं परिपृच्छसि 03,102.015a कालेयास् तु यथा राजन् सुरैः सर्वैर् निषूदिताः 03,102.015c अगस्त्याद् वरम् आसाद्य तन् मे निगदतः शृणु 03,102.016a त्रिदशानां वचः श्रुत्वा मैत्रावरुणिर् अब्रवीत् 03,102.016c किमर्थम् अभियाताः स्थ वरं मत्तः किम् इच्छथ 03,102.016e एवम् उक्तास् ततस् तेन देवास् तं मुनिम् अब्रुवन् 03,102.016f*0507_01 सर्वे प्राञ्जलयो भूत्वा पुरंदरपुरोगमाः 03,102.017a एवं त्वयेच्छाम कृतं महर्षे; महार्णवं पीयमानं महात्मन् 03,102.017c ततो वधिष्याम सहानुबन्धान्; कालेयसंज्ञान् सुरविद्विषस् तान् 03,102.018a त्रिदशानां वचः श्रुत्वा तथेति मुनिर् अब्रवीत् 03,102.018c करिष्ये भवतां कामं लोकानां च महत् सुखम् 03,102.019a एवम् उक्त्वा ततो ऽगच्छत् समुद्रं सरितां पतिम् 03,102.019c ऋषिभिश् च तपःसिद्धैः सार्धं देवैश् च सुव्रतः 03,102.020a मनुष्योरगगन्धर्वयक्षकिंपुरुषास् तथा 03,102.020c अनुजग्मुर् महात्मानं द्रष्टुकामास् तद् अद्भुतम् 03,102.021a ततो ऽभ्यगच्छन् सहिताः समुद्रं भीमनिस्वनम् 03,102.021c नृत्यन्तम् इव चोर्मीभिर् वल्गन्तम् इव वायुना 03,102.022a हसन्तम् इव फेनौघैः स्खलन्तं कन्दरेषु च 03,102.022c नानाग्राहसमाकीर्णं नानाद्विजगणायुतम् 03,102.023a अगस्त्यसहिता देवाः सगन्धर्वमहोरगाः 03,102.023c ऋषयश् च महाभागाः समासेदुर् महोदधिम् 03,103.001 लोमश उवाच 03,103.001a समुद्रं स समासाद्य वारुणिर् भगवान् ऋषिः 03,103.001c उवाच सहितान् देवान् ऋषींश् चैव समागतान् 03,103.002a एष लोकहितार्थं वै पिबामि वरुणालयम् 03,103.002c भवद्भिर् यद् अनुष्ठेयं तच् छीघ्रं संविधीयताम् 03,103.003a एतावद् उक्त्वा वचनं मैत्रावरुणिर् अच्युतः 03,103.003c समुद्रम् अपिबत् क्रुद्धः सर्वलोकस्य पश्यतः 03,103.004a पीयमानं समुद्रं तु दृष्ट्वा देवाः सवासवाः 03,103.004c विस्मयं परमं जग्मुः स्तुतिभिश् चाप्य् अपूजयन् 03,103.005a त्वं नस् त्राता विधाता च लोकानां लोकभावनः 03,103.005c त्वत्प्रसादात् समुच्छेदं न गच्छेत् सामरं जगत् 03,103.006a संपूज्यमानस् त्रिदशैर् महात्मा; गन्धर्वतूर्येषु नदत्सु सर्वशः 03,103.006c दिव्यैश् च पुष्पैर् अवकीर्यमाणो; महार्णवं निःसलिलं चकार 03,103.007a दृष्ट्वा कृतं निःसलिलं महार्णवं; सुराः समस्ताः परमप्रहृष्टाः 03,103.007c प्रगृह्य दिव्यानि वरायुधानि; तान् दानव्ठजघ्नुर् अदीनसत्त्वाः 03,103.008a ते वध्यमानास् त्रिदशैर् महात्मभिर्; महाबलैर् वेगिभिर् उन्नदद्भिः 03,103.008c न सेहिरे वेगवतां महात्मनां; वेगं तदा धारयितुं दिवौकसाम् 03,103.009a ते वध्यमानास् त्रिदशैर् दानवा भीमनिस्वनाः 03,103.009c चक्रुः सुतुमुलं युद्धं मुहूर्तम् इव भारत 03,103.010a ते पूर्वं तपसा दग्धा मुनिभिर् भावितात्मभिः 03,103.010c यतमानाः परं शक्त्या त्रिदशैर् विनिषूदिताः 03,103.011a ते हेमनिष्काभरणाः कुण्डलाङ्गदधारिणः 03,103.011c निहत्य बह्व् अशोभन्त पुष्पिता इव किंशुकाः 03,103.012a हतशेषास् ततः के चित् कालेया मनुजोत्तम 03,103.012c विदार्य वसुधां देवीं पातालतलम् आश्रिताः 03,103.013a निहतान् दानवान् दृष्ट्वा त्रिदशा मुनिपुंगवम् 03,103.013c तुष्टुवुर् विविधैर् वाक्यैर् इदं चैवाब्रुवन् वचः 03,103.014a त्वत्प्रसादान् महाभाग लोकैः प्राप्तं महत् सुखम् 03,103.014c त्वत्तेजसा च निहताः कालेयाः क्रूरविक्रमाः 03,103.015a पूरयस्व महाबाहो समुद्रं लोकभावन 03,103.015c यत् त्वया सलिलं पीतं तद् अस्मिन् पुनर् उत्सृज 03,103.016a एवम् उक्तः प्रत्युवाच भगवान् मुनिपुंगवः 03,103.016b*0508_01 तांस् तथा सहितान् देवान् अगस्त्यः सपुरंदरान् 03,103.016c जीर्णं तद् धि मया तोयम् उपायो ऽन्यः प्रचिन्त्यताम् 03,103.016e पूरणार्थं समुद्रस्य भवद्भिर् यत्नम् आस्थितैः 03,103.017a एतच् छ्रुत्वा तु वचनं महर्षेर् भावितात्मनः 03,103.017c विस्मिताश् च विषण्णाश् च बभूवुः सहिताः सुराः 03,103.018a परस्परम् अनुज्ञाप्य प्रणम्य मुनिपुंगवम् 03,103.018c प्रजाः सर्वा महाराज विप्रजग्मुर् यथागतम् 03,103.019a त्रिदशा विष्णुना सार्धम् उपजग्मुः पितामहम् 03,103.019c पूरणार्थं समुद्रस्य मन्त्रयित्वा पुनः पुनः 03,103.019d*0509_01 ते धातारम् उपागम्य त्रिदशाः सह विष्णुना 03,103.019e ऊचुः प्राञ्जलयः सर्वे सागरस्याभिपूरणम् 03,104.001 लोमश उवाच 03,104.001a तान् उवाच समेतांस् तु ब्रह्मा लोकपितामहः 03,104.001b*0510_01 निर्ह्रादिन्या गिरा राजन् देवान् आश्वासयंस् तदा 03,104.001c गच्छध्वं विबुधाः सर्वे यथाकामं यथेप्सितम् 03,104.002a महता कालयोगेन प्रकृतिं यास्यते ऽर्णवः 03,104.002c ज्ञातीन् वै कारणं कृत्वा महाराज्ञो भगीरथात् 03,104.002d*0511_01 आनयिष्यद् यदा गङ्गां तदा पूर्णो भविष्यति 03,104.002d*0512_01 पितामहवचः श्रुत्वा सर्वे विबुधसत्तमाः 03,104.002d*0512_02 कालयोगं प्रतीक्षन्तो जग्मुश् चापि यथागतम् 03,104.002d*0513_01 पूरयिष्यति तोयौघैः समुद्रं निधिम् अम्भसाम् 03,104.003 युधिष्ठिर उवाच 03,104.003a कथं वै ज्ञातयो ब्रह्मन् कारणं चात्र किं मुने 03,104.003c कथं समुद्रः पूर्णश् च भगीरथपरिश्रमात् 03,104.004a एतद् इच्छाम्य् अहं श्रोतुं विस्तरेण तपोधन 03,104.004c कथ्यमानं त्वया विप्र राज्ञां चरितम् उत्तमम् 03,104.005 वैशंपायन उवाच 03,104.005a एवम् उक्तस् तु विप्रेन्द्रो धर्मराज्ञा महात्मना 03,104.005c कथयाम् आस माहात्म्यं सगरस्य महात्मनः 03,104.006 लोमश उवाच 03,104.006a इक्ष्वाकूणां कुले जातः सगरो नाम पार्थिवः 03,104.006c रूपसत्त्वबलोपेतः स चापुत्रः प्रतापवान् 03,104.007a स हैहयान् समुत्साद्य तालजङ्घांश् च भारत 03,104.007c वशे च कृत्वा राज्ञो ऽन्यान् स्वराज्यम् अन्वशासत 03,104.008a तस्य भार्ये त्व् अभवतां रूपयौवनदर्पिते 03,104.008c वैदर्भी भरतश्रेष्ठ शैब्या च भरतर्षभ 03,104.009a स पुत्रकामो नृपतिस् तताप सुमहत् तपः 03,104.009c पत्नीभ्यां सह राजेन्द्र कैलासं गिरिम् आश्रितः 03,104.010a स तप्यमानः सुमहत् तपो योगसमन्वितः 03,104.010c आससाद महात्मानं त्र्यक्षं त्रिपुरमर्दनम् 03,104.011a शंकरं भवम् ईशानं शूलपानिं पिनाकिनम् 03,104.011c त्र्यम्बकं शिवम् उग्रेशं बहुरूपम् उमापतिम् 03,104.011d*0514_01 लोकधातारम् अजरम् अमरेशं पुरातनम् 03,104.011d*0514_02 दिग्वाससं वृषरथम् अचिन्त्याद्भुतयोगिनम् 03,104.012a स तं दृष्ट्वैव वरदं पत्नीभ्यां सहितो नृपः 03,104.012c प्रणिपत्य महाबाहुः पुत्रार्थं समयाचत 03,104.013a तं प्रीतिमान् हरः प्राह सभार्यं नृपसत्तमम् 03,104.013c यस्मिन् वृतो मुहूर्ते ऽहं त्वयेह नृपते वरम् 03,104.014a षष्टिः पुत्रसहस्राणि शूराः समरदर्पिताः 03,104.014c एकस्यां संभविष्यन्ति पत्न्यां तव नरोत्तम 03,104.015a ते चैव सर्वे सहिताः क्षयं यास्यन्ति पार्थिव 03,104.015c एको वंशधरः शूर एकस्यां संभविष्यति 03,104.015e एवम् उक्त्वा तु तं रुद्रस् तत्रैवान्तरधीयत 03,104.016a स चापि सगरो राजा जगाम स्वं निवेशनम् 03,104.016c पत्नीभ्यां सहितस् तात सो ऽतिहृष्टमनास् तदा 03,104.016d*0515_01 कालं शंभुवरप्राप्तं प्रतीक्षन् सगरो ऽनयत् 03,104.017a तस्याथ मनुजश्रेष्ठ ते भार्ये कमलेक्षणे 03,104.017c वैदर्भी चैव शैब्या च गर्भिण्यौ संबभूवतुः 03,104.018a ततः कालेन वैदर्भी गर्भालाबुं व्यजायत 03,104.018c शैब्या च सुषुवे पुत्रं कुमारं देवरूपिणम् 03,104.019a तदालाबुं समुत्स्रष्टुं मनश् चक्रे स पार्थिवः 03,104.019c अथान्तरिक्षाच् छुश्राव वाचं गम्भीरनिस्वनाम् 03,104.020a राजन् मा साहसं कार्षीः पुत्रान् न त्यक्तुम् अर्हसि 03,104.020c अलाबुमध्यान् निष्कृष्य बीजं यत्नेन गोप्यताम् 03,104.021a सोपस्वेदेषु पात्रेषु घृतपूर्णेषु भागशः 03,104.021c ततः पुत्रसहस्राणि षष्टिं प्राप्स्यसि पार्थिव 03,104.022a महादेवेन दिष्टं ते पुत्रजन्म नराधिप 03,104.022c अनेन क्रमयोगेन मा ते बुद्धिर् अतो ऽन्यथा 03,105.001 लोमश उवाच 03,105.001a एतच् छ्रुत्वान्तरिक्षाच् च स राजा राजसत्तम 03,105.001c यथोक्तं तच् चकाराथ श्रद्दधद् भरतर्षभ 03,105.001d*0516_01 एकैकशस् ततः कृत्वा बीजं बीजं नराधिपः 03,105.001d*0516_02 घृतपूर्णेषु कुम्भेषु तान् भागान् विदधे ततः 03,105.001d*0516_03 धात्रीश् चैकैकशः प्रादात् पुत्ररक्षणतत्परः 03,105.001d*0516_04 ततः कालेन महता समुत्तस्थुर् महाबलाः 03,105.002a षष्टिः पुत्रसहस्राणि तस्याप्रतिमतेजसः 03,105.002c रुद्रप्रसादाद् राजर्षेः समजायन्त पार्थिव 03,105.003a ते घोराः क्रूरकर्माण आकाशपरिसर्पिणः 03,105.003c बहुत्वाच् चावजानन्तः सर्वांल् लोकान् सहामरान् 03,105.004a त्रिदशांश् चाप्य् अबाधन्त तथा गन्धर्वराक्षसान् 03,105.004c सर्वाणि चैव भूतानि शूराः समरशालिनः 03,105.005a वध्यमानास् ततो लोकाः सागरैर् मन्दबुद्धिभिः 03,105.005c ब्रह्माणं शरणं जग्मुः सहिताः सर्वदैवतैः 03,105.006a तान् उवाच महाभागः सर्वलोकपितामहः 03,105.006c गच्छध्वं त्रिदशाः सर्वे लोकैः सार्धं यथागतम् 03,105.007a नातिदीर्घेण कालेन सागराणां क्षयो महान् 03,105.007c भविष्यति महाघोरः स्वकृतैः कर्मभिः सुराः 03,105.007d*0517_01 कपिलं ते समासाद्य विनशिष्यन्त्य् असंशयम् 03,105.008a एवम् उक्तास् ततो देवा लोकाश् च मनुजेश्वर 03,105.008c पितामहम् अनुज्ञाप्य विप्रजग्मुर् यथागतम् 03,105.009a ततः काले बहुतिथे व्यतीते भरतर्षभ 03,105.009c दीक्षितः सगरो राजा हयमेधेन वीर्यवान् 03,105.009e तस्याश्वो व्यचरद् भूमिं पुत्रैः सुपरिरक्षितः 03,105.009f*0518_01 सर्वैर् एव महोत्साहैः स्वच्छन्दप्रचरो नृप 03,105.010a समुद्रं स समासाद्य निस्तोयं भीमदर्शनम् 03,105.010c रक्ष्यमाणः प्रयत्नेन तत्रैवान्तरधीयत 03,105.011a ततस् ते सागरास् तात हृतं मत्वा हयोत्तमम् 03,105.011c आगम्य पितुर् आचख्युर् अदृश्यं तुरगं हृतम् 03,105.011e तेनोक्ता दिक्षु सर्वासु सर्वे मार्गत वाजिनम् 03,105.011f*0519_01 ससमुद्रवनद्वीपां विचिन्वन्तो वसुंधराम् 03,105.012a ततस् ते पितुर् आज्ञाय दिक्षु सर्वासु तं हयम् 03,105.012c अमार्गन्त महाराज सर्वं च पृथिवीतलम् 03,105.013a ततस् ते सागराः सर्वे समुपेत्य परस्परम् 03,105.013c नाध्यगच्छन्त तुरगम् अश्वहर्तारम् एव च 03,105.014a आगम्य पितरं cocus ततः प्राञ्जलयो ऽग्रतः 03,105.014b*0520_01 स्थित्वा सर्वे महीपालाः सागराः सहितास् तदा 03,105.014c ससमुद्रवनद्वीपा सनदीनदकन्दरा 03,105.014e सपर्वतवनोद्देशा निखिलेन मही नृप 03,105.015a अस्माभिर् विचिता राजञ् शासनात् तव पार्थिव 03,105.015c न चाश्वम् अधिगच्छामो नाश्वहर्तारम् एव च 03,105.016a श्रुत्वा तु वचनं तेषां स राजा क्रोधमूर्छितः 03,105.016c उवाच वचनं सर्वांस् तदा दैववशान् नृप 03,105.017a अनागमाय गच्छध्वं भूयो मार्गत वाजिनम् 03,105.017c यज्ञियं तं विना ह्य् अश्वं नागन्तव्यं हि पुत्रकाः 03,105.018a प्रतिगृह्य तु संदेशं ततस् ते सगरात्मजाः 03,105.018c भूय एव महीं कृत्स्नां विचेतुम् उपचक्रमुः 03,105.019a अथापश्यन्त ते वीराः पृथिवीम् अवदारिताम् 03,105.019b*0521_01 समुद्रे पृथिवीपाल पदमार्गं च वाजिनः 03,105.019c समासाद्य बिलं तच् च खनन्तः सगरात्मजाः 03,105.019e कुद्दालैर् ह्रेषुकैश् चैव समुद्रम् अखनंस् तदा 03,105.020a स खन्यमानः सहितैः सागरैर् वरुणालयः 03,105.020c अगच्छत् परमाम् आर्तिं दार्यमाणः समन्ततः 03,105.021a असुरोरगरक्षांसि सत्त्वानि विविधानि च 03,105.021c आर्तनादम् अकुर्वन्त वध्यमानानि सागरैः 03,105.022a छिन्नशीर्षा विदेहाश् च भिन्नजान्वस्थिमस्तकाः 03,105.022c प्राणिनः समदृश्यन्त शतशो ऽथ सहस्रशः 03,105.023a एवं हि खनतां तेषां समुद्रं मकरालयम् 03,105.023c व्यतीतः सुमहान् कालो न चाश्वः समदृश्यत 03,105.024a ततः पूर्वोत्तरे देशे समुद्रस्य महीपते 03,105.024b*0522_01 विदार्यमाणां पृथिवीं सागरैर् बलदर्पितैः 03,105.024c विदार्य पातालम् अथ संक्रुद्धाः सगरात्मजाः 03,105.024e अपश्यन्त हयं तत्र विचरन्तं महीतले 03,105.025a कपिलं च महात्मानं तेजोराशिम् अनुत्तमम् 03,105.025c तपसा दीप्यमानं तं ज्वालाभिर् इव पावकम् 03,105.025d*0523_01 दृष्ट्वा हि हृषिताः सर्वे बभूवुः सागरास् तदा 03,106.001 लोमश उवाच 03,106.001a ते तं दृष्ट्वा हयं राजन् संप्रहृष्टतनूरुहाः 03,106.001c अनादृत्य महात्मानं कपिलं कालचोदिताः 03,106.001e संक्रुद्धाः समधावन्त अश्वग्रहणकाङ्क्षिणः 03,106.002a ततः क्रुद्धो महाराज कपिलो मुनिसत्तमः 03,106.002c वासुदेवेति यं प्राहुः कपिलं मुनिसत्तमम् 03,106.003a स चक्षुर् विवृतं कृत्वा तेजस् तेषु समुत्सृजन् 03,106.003c ददाह सुमहातेजा मन्दबुद्धीन् स सागरान् 03,106.003d*0524_01 षष्टिं सहस्राणि तदा युगपन् मुनिसत्तमः 03,106.004a तान् दृष्ट्वा भस्मसाद् भूतान् नारदः सुमहातपाः 03,106.004c सगरान्तिकम् आगच्छत् तच् च तस्मै न्यवेदयत् 03,106.005a स तच् छ्रुत्वा वचो घोरं राजा मुनिमुखोद्गतम् 03,106.005c मुहूर्तं विमना भूत्वा स्थाणोर् वाक्यम् अचिन्तयत् 03,106.005d*0525_01 स पुत्रनिधनोत्थेन दुःखेन समभिप्लुतः 03,106.005e आत्मानम् आत्मनाश्वास्य हयम् एवान्वचिन्तयत् 03,106.006a अंशुमन्तं समाहूय असमज्ञःसुतं तदा 03,106.006c पौत्रं भरतशार्दूल इदं वचनम् अब्रवीत् 03,106.007a षष्टिस् तानि सहस्राणि पुत्राणाम् अमितौजसाम् 03,106.007c कापिलं तेज आसाद्य मत्कृते निधनं गताः 03,106.008a तव चापि पिता तात परित्यक्तो मयानघ 03,106.008c धर्मं संरक्षमाणेन पौराणां हितम् इच्छता 03,106.009 युधिष्ठिर उवाच 03,106.009a किमर्थं राजशार्दूलः सगरः पुत्रम् आत्मजम् 03,106.009c त्यक्तवान् दुस्त्यजं वीरं तन् मे ब्रूहि तपोधन 03,106.010 लोमश उवाच 03,106.010a असमञ्जा इति ख्यातः सगरस्य सुतो ह्य् अभूत् 03,106.010c यं शैब्या जनयाम् आस पौराणां स हि दारकान् 03,106.010d*0526_01 क्रीडतः सहसासाद्य तत्र तत्र महीपते 03,106.010e खुरेषु क्रोशतो गृह्य नद्यां चिक्षेप दुर्बलान् 03,106.011a ततः पौराः समाजग्मुर् भयशोकपरिप्लुताः 03,106.011c सगरं चाभ्ययाचन्त सर्वे प्राञ्जलयः स्थिताः 03,106.012a त्वं नस् त्राता महाराज परचक्रादिभिर् भयैः 03,106.012c असमञ्जोभयाद् घोरात् ततो नस् त्रातुम् अर्हसि 03,106.013a पौराणां वचनं श्रुत्वा घोरं नृपतिसत्तमः 03,106.013c मुहूर्तं विमना भूत्वा सचिवान् इदम् अब्रवीत् 03,106.014a असमञ्जाः पुराद् अद्य सुतो मे विप्रवास्यताम् 03,106.014c यदि वो मत्प्रियं कार्यम् एतच् छीघ्रं विधीयताम् 03,106.015a एवम् उक्ता नरेन्द्रेण सचिवास् ते नराधिप 03,106.015c यथोक्तं त्वरिताश् चक्रुर् यथाज्ञापितवान् नृपः 03,106.016a एतत् ते सर्वम् आख्यातं यथा पुत्रो महात्मना 03,106.016c पौराणां हितकामेन सगरेण विवासितः 03,106.017a अंशुमांस् तु महेष्वासो यद् उक्तः सगरेण ह 03,106.017c तत् ते सर्वं प्रवक्ष्यामि कीर्त्यमानं निबोध मे 03,106.018 सगर उवाच 03,106.018a पितुश् च ते ऽहं त्यागेन पुत्राणां निधनेन च 03,106.018c अलाभेन तथाश्वस्य परितप्यामि पुत्रक 03,106.019a तस्माद् दुःखाभिसंतप्तं यज्ञविघ्नाच् च मोहितम् 03,106.019c हयस्यानयनात् पौत्र नरकान् मां समुद्धर 03,106.020 लोमश उवाच 03,106.020a अंशुमान् एवम् उक्तस् तु सगरेण महात्मना 03,106.020c जगाम दुःखात् तं देशं यत्र वै दारिता मही 03,106.021a स तु तेनैव मार्गेण समुद्रं प्रविवेश ह 03,106.021c अपश्यच् च महात्मानं कपिलं तुरगं च तम् 03,106.022a स दृष्ट्वा तेजसो राशिं पुराणम् ऋषिसत्तमम् 03,106.022c प्रणम्य शिरसा भूमौ कार्यम् अस्मै न्यवेदयत् 03,106.023a ततः प्रीतो महातेजाः कलिपो ऽंशुमतो ऽभवत् 03,106.023c उवाच चैनं धर्मात्मा वरदो ऽस्मीति भारत 03,106.024a स वव्रे तुरगं तत्र प्रथमं यज्ञकारणात् 03,106.024c द्वितीयम् उदकं वव्रे पितॄणां पावनेप्सया 03,106.025a तम् उवाच महातेजाः कपिलो मुनिपुंगवः 03,106.025c ददानि तव भद्रं ते यद् यत् प्रार्थयसे ऽनघ 03,106.026a त्वयि क्षमा च धर्मश् च सत्यं चापि प्रतिष्ठितम् 03,106.026c त्वया कृतार्थः सगरः पुत्रवांश् च त्वया पिता 03,106.027a तव चैव प्रभावेन स्वर्गं यास्यन्ति सागराः 03,106.027b*0527_01 शलभत्वं गता एते मम क्रोधहुताशने 03,106.027c पौत्रश् च ते त्रिपथगां त्रिदिवाद् आनयिष्यति 03,106.027e पावनार्थं सागराणां तोषयित्वा महेश्वरम् 03,106.028a हयं नयस्व भद्रं ते यज्ञियं नरपुंगव 03,106.028c यज्ञः समाप्यतां तात सगरस्य महात्मनः 03,106.029a अंशुमान् एवम् उक्तस् तु कपिलेन महात्मना 03,106.029c आजगाम हयं गृह्य यज्ञवाटं महात्मनः 03,106.030a सो ऽभिवाद्य ततः पादौ सगरस्य महात्मनः 03,106.030c मूर्ध्नि तेनाप्य् उपाघ्रातस् तस्मै सर्वं न्यवेदयत् 03,106.031a यथा दृष्टं श्रुतं चापि सागराणां क्षयं तथा 03,106.031c तं चास्मै हयम् आचष्ट यज्ञवाटम् उपागतम् 03,106.032a तच् छ्रुत्वा सगरो राजा पुत्रजं दुःखम् अत्यजत् 03,106.032c अंशुमन्तं च संपूज्य समापयत तं क्रतुम् 03,106.033a समाप्तयज्ञः सगरो देवैः सर्वैः सभाजितः 03,106.033c पुत्रत्वे कल्पयाम् आस समुद्रं वरुणालयम् 03,106.034a प्रशास्य सुचिरं कालं राज्यं राजीवलोचनः 03,106.034c पौत्रे भारं समावेश्य जगाम त्रिदिवं तदा 03,106.035a अंशुमान् अपि धर्मात्मा महीं सागरमेखलाम् 03,106.035c प्रशशास महाराज यथैवास्य पितामहः 03,106.036a तस्य पुत्रः समभवद् दिलीपो नाम धर्मवित् 03,106.036c तस्मै राज्यं समाधाय अंशुमान् अपि संस्थितः 03,106.037a दिलीपस् तु ततः श्रुत्वा पितॄणां निधनं महत् 03,106.037c पर्यतप्यत दुःखेन तेषां गतिम् अचिन्तयत् 03,106.038a गङ्गावतरणे यत्नं सुमहच् चाकरोन् नृपः 03,106.038c न चावतारयाम् आस चेष्टमानो यथाबलम् 03,106.038d*0528_01 स राजर्षिर् दिलीपस् तु युयुजे कालधर्मणा 03,106.039a तस्य पुत्रः समभवच् छ्रीमान् धर्मपरायणः 03,106.039c भगीरथ इति ख्यातः सत्यवाग् अनसूयकः 03,106.040a अभिषिच्य तु तं राज्ये दिलीपो वनम् आश्रितः 03,106.040b*0529_01 भगीरथं महात्मानं सत्यधर्मपरायणम् 03,106.040c तपःसिद्धिसमायोगात् स राजा भरतर्षभ 03,106.040e वनाज् जगाम त्रिदिवं कालयोगेन भारत 03,107.001 लोमश उवाच 03,107.001a स तु राजा महेष्वासश् चक्रवर्ती महारथः 03,107.001c बभूव सर्वलोकस्य मनोनयननन्दनः 03,107.002a स शुश्राव महाबाहुः कपिलेन महात्मना 03,107.002c पितॄणां निधनं घोरम् अप्राप्तिं त्रिदिवस्य च 03,107.003a स राज्यं सचिवे न्यस्य हृदयेन विदूयता 03,107.003c जगाम हिमवत्पार्श्वं तपस् तप्तुं नरेश्वरः 03,107.004a आरिराधयिषुर् गङ्गां तपसा दग्धकिल्बिषः 03,107.004c सो ऽपश्यत नरश्रेष्ठ हिमवन्तं नगोत्तमम् 03,107.005a शृङ्गैर् बहुविधाकारैर् धातुमद्भिर् अलंकृतम् 03,107.005c पवनालम्बिभिर् मेघैः परिष्वक्तं समन्ततः 03,107.006a नदीकुञ्जनितम्बैश् च सोदकैर् उपशोभितम् 03,107.006c गुहाकन्दरसंलीनैः सिंहव्याघ्रैर् निषेवितम् 03,107.007a शकुनैश् च विचित्राङ्गैः कूजद्भिर् विविधा गिरः 03,107.007c भृङ्गराजैस् तथा हंसैर् दात्यूहैर् जलकुक्कुटैः 03,107.008a मयूरैः शतपत्रैश् च कोकिलैर् जीवजीवकैः 03,107.008c चकोरैर् असितापाङ्गैस् तथा पुत्रप्रियैर् अपि 03,107.009a जलस्थानेषु रम्येषु पद्मिनीभिश् च संकुलम् 03,107.009c सारसानां च मधुरैर् व्याहृतैः समलंकृतम् 03,107.010a किंनरैर् अप्सरोभिश् च निषेवितशिलातलम् 03,107.010c दिशागजविषाणाग्रैः समन्ताद् घृष्टपादपम् 03,107.011a विद्याधरानुचरितं नानारत्नसमाकुलम् 03,107.011c विषोल्बणैर् भुजंगैश् च दीप्तजिह्वैर् निषेवितम् 03,107.012a क्व चित् कनकसंकाशं क्व चिद् रजतसंनिभम् 03,107.012c क्व चिद् अञ्जनपुञ्जाभं हिमवन्तम् उपागमत् 03,107.013a स तु तत्र नरश्रेष्ठस् तपो घोरं समाश्रितः 03,107.013c फलमूलाम्बुभक्षो ऽभूत् सहस्रं परिवत्सरान् 03,107.014a संवत्सरसहस्रे तु गते दिव्ये महानदी 03,107.014c दर्शयाम् आस तं गङ्गा तदा मूर्तिमती स्वयम् 03,107.015 गङ्गोवाच 03,107.015a किम् इच्छसि महाराज मत्तः किं च ददानि ते 03,107.015c तद् ब्रवीहि नरश्रेष्ठ करिष्यामि वचस् तव 03,107.016 लोमश उवाच 03,107.016a एवम् उक्तः प्रत्युवाच राजा हैमवतीं तदा 03,107.016b*0530_01 तदा भगीरथो राजन् प्रणिपत्य कृताञ्जलिः 03,107.016c पितामहा मे वरदे कपिलेन महानदि 03,107.016e अन्वेषमाणास् तुरगं नीता वैवस्वतक्षयम् 03,107.017a षष्टिस् तानि सहस्राणि सागराणां महात्मनाम् 03,107.017c कापिलं तेज आसाद्य क्षणेन निधनं गताः 03,107.018a तेषाम् एवं विनष्टानां स्वर्गे वासो न विद्यते 03,107.018c यावत् तानि शरीराणि त्वं जलैर् नाभिषिञ्चसि 03,107.018d*0531_01 तावत् स्वर्गे न वत्स्यंति मम पूर्वपितामहाः 03,107.018d*0532_01 तावत् तेषां गतिर् नास्ति सागराणां महानदि 03,107.019a स्वर्गं नय महाभागे मत्पितॄन् सगरात्मजान् 03,107.019c तेषाम् अर्थे ऽभियाचामि त्वाम् अहं वै महानदि 03,107.020a एतच् छ्रुत्वा वचो राज्ञो गङ्गा लोकनमस्कृता 03,107.020c भगीरथम् इदं वाक्यं सुप्रीता समभाषत 03,107.021a करिष्यामि महाराज वचस् ते नात्र संशयः 03,107.021c वेगं तु मम दुर्धार्यं पतन्त्या गगनाच् च्युतम् 03,107.022a न शक्तस् त्रिषु लोकेषु कश् चिद् धारयितुं नृप 03,107.022c अन्यत्र विबुधश्रेष्ठान् नीलकण्ठान् महेश्वरात् 03,107.023a तं तोषय महाबाहो तपसा वरदं हरम् 03,107.023c स तु मां प्रच्युतां देवः शिरसा धारयिष्यति 03,107.023e करिष्यति च ते कामं पितॄणां हितकाम्यया 03,107.023f*0533_01 तपसाराधितः शंभुर् भगवांल् लोकभावनः 03,107.024a एतच् छ्रुत्वा वचो राजन् महाराजो भगीरथः 03,107.024c कैलासं पर्वतं गत्वा तोषयाम् आस शंकरम् 03,107.025a ततस् तेन समागम्य कालयोगेन केन चित् 03,107.025b*0534_01 गङ्गावतरणं राजन्न् अयाचत महीपतिः 03,107.025c अगृह्णाच् च वरं तस्माद् गङ्गाया धारणं नृप 03,107.025e स्वर्गवासं समुद्दिश्य पितॄणां स नरोत्तमः 03,108.001 लोमश उवाच 03,108.001a भगीरथवचः श्रुत्वा प्रियार्थं च दिवौकसाम् 03,108.001c एवम् अस्त्व् इति राजानं भगवान् प्रत्यभाषत 03,108.002a धारयिष्ये महाबाहो गगनात् प्रच्युतां शिवाम् 03,108.002c दिव्यां देवनदीं पुण्यां त्वत्कृते नृपसत्तम 03,108.003a एवम् उक्त्वा महाबाहो हिमवन्तम् उपागमत् 03,108.003c संवृतः पार्षदैर् घोरैर् नानाप्रहरणोद्यतैः 03,108.004a ततः स्थित्वा नरश्रेष्ठं भगीरथम् उवाच ह 03,108.004c प्रयाचस्व महाबाहो शैलराजसुतां नदीम् 03,108.004d*0535_01 पितॄणां पावनार्थं ते ताम् अहं मनुजाधिप 03,108.004e पतमानां सरिच्छ्रेष्ठां धारयिष्ये त्रिविष्टपात् 03,108.005a एतच् छ्रुत्वा वचो राजा शर्वेण समुदाहृतम् 03,108.005c प्रयतः प्रणतो भूत्वा गङ्गां समनुचिन्तयत् 03,108.006a ततः पुण्यजला रम्या राज्ञा समनुचिन्तिता 03,108.006c ईशानं च स्थितं दृष्ट्वा गगनात् सहसा च्युता 03,108.007a तां प्रच्युतां ततो दृष्ट्वा देवाः सार्धं महर्षिभिः 03,108.007c गन्धर्वोरगरक्षांसि समाजग्मुर् दिदृक्षया 03,108.008a ततः पपात गगनाद् गङ्गा हिमवतः सुता 03,108.008c समुद्भ्रान्तमहावर्ता मीनग्राहसमाकुला 03,108.009a तां दधार हरो राजन् गङ्गां गगनमेखलाम् 03,108.009c ललाटदेशे पतितां मालां मुक्तामयीम् इव 03,108.010a सा बभूव विसर्पन्ती त्रिधा राजन् समुद्रगा 03,108.010c फेनपुञ्जाकुलजला हंसानाम् इव पङ्क्तयः 03,108.011a क्व चिद् आभोगकुटिला प्रस्खलन्ती क्व चित् क्व चित् 03,108.011c स्वफेनपटसंवीता मत्तेव प्रमदाव्रजत् 03,108.011e क्व चित् सा तोयनिनदैर् नदन्ती नादम् उत्तमम् 03,108.011f*0536_01 क्व चिद् आकाशम् आवर्तैः संक्षिपन्तीव सर्वशः 03,108.012a एवं प्रकारान् सुबहून् कुर्वन्ती गगनाच् च्युता 03,108.012c पृथिवीतलम् आसाद्य भगीरथम् अथाब्रवीत् 03,108.013a दर्शयस्व महाराज मार्गं केन व्रजाम्य् अहम् 03,108.013c त्वदर्थम् अवतीर्णास्मि पृथिवीं पृथिवीपते 03,108.014a एतच् छ्रुत्वा वचो राजा प्रातिष्ठत भगीरथः 03,108.014c यत्र तानि शरीराणि सागराणां महात्मनाम् 03,108.014d*0537_01 प्रापयाम् आस धर्मज्ञः पितृदेवान्तिकं नदीम् 03,108.014e पावनार्थं नरश्रेष्ठ पुण्येन सलिलेन ह 03,108.015a गङ्गाया धारणं कृत्वा हरो लोकनमस्कृतः 03,108.015c कैलासं पर्वतश्रेष्ठं जगाम त्रिदशैः सह 03,108.016a समुद्रं च समासाद्य गङ्गया सहितो नृपः 03,108.016c पूरयाम् आस वेगेन समुद्रं वरुणालयम् 03,108.016d*0538_01 जह्नुना च धृता मुक्ता जाह्नवी तेन संस्मृता 03,108.017a दुहितृत्वे च नृपतिर् गङ्गां समनुकल्पयत् 03,108.017c पितॄणां चोदकं तत्र ददौ पूर्णमनोरथः 03,108.018a एतत् ते सर्वम् आख्यातं गङ्गा त्रिपथगा यथा 03,108.018c पूरणार्थं समुद्रस्य पृथिवीम् अवतारिता 03,108.018d*0539_01 कालेयाश् च यथा राजंस् त्रिदशैर् विनिपातिताः 03,108.019a समुद्रश् च यथा पीतः कारणार्थे महात्मना 03,108.019c वातापिश् च यथा नीतः क्षयं स ब्रह्महा प्रभो 03,108.019e अगस्त्येन महाराज यन् मां त्वं परिपृच्छसि 03,109.001 वैशंपायन उवाच 03,109.001a ततः प्रयातः कौन्तेयः क्रमेण भरतर्षभ 03,109.001c नन्दाम् अपरनन्दां च नद्यौ पापभयापहे 03,109.002a स पर्वतं समासाद्य हेमकूटम् अनामयम् 03,109.002c अचिन्त्यान् अद्भुतान् भावान् ददर्श सुबहून् नृपः 03,109.003a वाचो यत्राभवन् मेघा उपलाश् च सहस्रशः 03,109.003c नाशक्नुवंस् तम् आरोढुं विषण्णमनसो जनाः 03,109.004a वायुर् नित्यं ववौ यत्र नित्यं देवश् च वर्षति 03,109.004b*0540_01 स्वाध्यायघोषश् च तथा श्रूयते न च दृश्यते 03,109.004b*0541_01 मक्षिकाश् चादशंस् तत्र तपसः प्रतिघातिकाः 03,109.004b*0541_02 निर्वेदो जायते तत्र गृहाणि स्मरते जनः 03,109.004c सायं प्रातश् च भगवान् दृश्यते हव्यवाहनः 03,109.005a एवं बहुविधान् भावान् अद्भुतान् वीक्ष्य पाण्डवः 03,109.005c लोमशं पुनर् एव स्म पर्यपृच्छत् तद् अद्भुतम् 03,109.005d*0542_00 युधिष्ठिरः 03,109.005d*0542_01 यद् एतद् भगवंश् चित्रं पर्वते ऽस्मिन् महौजसि 03,109.005d*0542_02 एतन् मे सर्वम् आचक्ष्व विस्तरेण महाद्युते 03,109.006 लोमश उवाच 03,109.006a यथाश्रुतम् इदं पूर्वम् अस्माभिर् अरिकर्शन 03,109.006c तद् एकाग्रमना राजन् निबोध गदतो मम 03,109.007a अस्मिन्न् ऋषभकूटे ऽभूद् ऋषभो नाम तापसः 03,109.007c अनेकशतवर्षायुस् तपस्वी कोपनो भृशम् 03,109.008a स वै संभाष्यमाणो ऽन्यैः कोपाद् गिरिम् उवाच ह 03,109.008c य इह व्याहरेत् कश् चिद् उपलान् उत्सृजेस् तदा 03,109.009a वातं चाहूय मा शब्दम् इत्य् उवाच स तापसः 03,109.009c व्याहरंश् चैव पुरुषो मेघेन विनिवार्यते 03,109.010a एवम् एतानि कर्माणि राजंस् तेन महर्षिणा 03,109.010c कृतानि कानि चित् कोपात् प्रतिषिद्धानि कानि चित् 03,109.011a नन्दाम् अभिगतान् देवान् पुरा राजन्न् इति श्रुतिः 03,109.011c अन्वपद्यन्त सहसा पुरुषा देवदर्शिनः 03,109.012a ते दर्शनम् अनिच्छन्तो देवाः शक्रपुरोगमाः 03,109.012c दुर्गं चक्रुर् इमं देशं गिरिप्रत्यूहरूपकम् 03,109.013a तदा प्रभृति कौन्तेय नरा गिरिम् इमं सदा 03,109.013c नाशक्नुवन् अभिद्रष्टुं कुत एवाधिरोहितुम् 03,109.014a नातप्ततपसा शक्यो द्रष्टुम् एष महागिरिः 03,109.014c आरोढुं वापि कौन्तेय तस्मान् नियतवाग् भव 03,109.015a इह देवाः सदा सर्वे यज्ञान् आजह्रुर् उत्तमान् 03,109.015c तेषाम् एतानि लिङ्गानि दृश्यन्ते ऽद्यापि भारत 03,109.016a कुशाकारेव दूर्वेयं संस्तीर्णेव च भूर् इयम् 03,109.016c यूपप्रकारा बहवो वृक्षाश् चेमे विशां पते 03,109.017a देवाश् च ऋषयश् चैव वसन्त्य् अद्यापि भारत 03,109.017c तेषां सायं तथा प्रातर् दृश्यते हव्यवाहनः 03,109.018a इहाप्लुतानां कौन्तेय सद्यः पाप्मा विहन्यते 03,109.018c कुरुश्रेष्ठाभिषेकं वै तस्मात् कुरु सहानुजः 03,109.019a ततो नन्दाप्लुताङ्गस् त्वं कौशिकीम् अभियास्यसि 03,109.019c विश्वामित्रेण यत्रोग्रं तपस् तप्तम् अनुत्तमम् 03,109.020 वैशंपायन उवाच 03,109.020a ततस् तत्र समाप्लुत्य गात्राणि सगणो नृपः 03,109.020c जगाम कौशिकीं पुण्यां रम्यां शिवजलां नदीम् 03,110.001 लोमश उवाच 03,110.001a एषा देवनदी पुण्या कौशिकी भरतर्षभ 03,110.001c विश्वामित्राश्रमो रम्य एष चात्र प्रकाशते 03,110.002a आश्रमश् चैव पुण्याख्यः काश्यपस्य महात्मनः 03,110.002c ऋश्यशृङ्गः सुतो यस्य तपस्वी संयतेन्द्रियः 03,110.003a तपसो यः प्रभावेन वर्षयाम् आस वासवम् 03,110.003c अनावृष्ट्यां भयाद् यस्य ववर्ष बलवृत्रहा 03,110.004a मृग्यां जातः स तेजस्वी काश्यपस्य सुतः प्रभुः 03,110.004c विषये लोमपादस्य यश् चकाराद्भुतं महत् 03,110.005a निवर्तितेषु सस्येषु यस्मै शान्तां ददौ नृपः 03,110.005c लोमपादो दुहितरं सावित्रीं सविता यथा 03,110.006 युधिष्ठिर उवाच 03,110.006a ऋश्यशृङ्गः कथं मृग्याम् उत्पन्नः काश्यपात्मजः 03,110.006c विरुद्धे योनिसंसर्गे कथं च तपसा युतः 03,110.007a किमर्थं च भयाच् छक्रस् तस्य बालस्य धीमतः 03,110.007c अनावृष्ट्यां प्रवृत्तायां ववर्ष बलवृत्रहा 03,110.008a कथंरूपा च शान्ताभूद् राजपुत्री यतव्रता 03,110.008c लोभयाम् आस या चेतो मृगभूतस्य तस्य वै 03,110.009a लोमपादश् च राजर्षिर् यदाश्रूयत धार्मिकः 03,110.009c कथं वै विषये तस्य नावर्षत् पाकशासनः 03,110.010a एतन् मे भगवन् सर्वं विस्तरेण यथातथम् 03,110.010c वक्तुम् अर्हसि शुश्रूषोर् ऋष्यशृङ्गस्य चेष्टितम् 03,110.011 लोमश उवाच 03,110.011a विभाण्डकस्य ब्रह्मर्षेस् तपसा भावितात्मनः 03,110.011c अमोघवीर्यस्य सतः प्रजापतिसमद्युतेः 03,110.012a शृणु पुत्रो यथा जात ऋश्यशृङ्गः प्रतापवान् 03,110.012c महाह्रदे महातेजा बालः स्थविरसंमतः 03,110.013a महाह्रदं समासाद्य काश्यपस् तपसि स्थितः 03,110.013c दीर्घकालं परिश्रान्त ऋषिर् देवर्षिसंमतः 03,110.014a तस्य रेतः प्रचस्कन्द दृष्ट्वाप्सरसम् उर्वशीम् 03,110.014c अप्सूपस्पृशतो राजन् मृगी तच् चापिबत् तदा 03,110.015a सह तोयेन तृषिता सा गर्भिण्य् अभवन् नृप 03,110.015b*0543_01 सा पुरोक्ता भगवता ब्रह्मणा लोककर्तृणा 03,110.015b*0543_02 देवकन्या मृगी भूत्वा मुनिं सूय विमोक्ष्यसे 03,110.015c अमोघत्वाद् विधेश् चैव भावित्वाद् दैवनिर्मितात् 03,110.016a तस्यां मृग्यां समभवत् तस्य पुत्रो महान् ऋषिः 03,110.016c ऋश्यशृङ्गस् तपोनित्यो वन एव व्यवर्धत 03,110.017a तस्यर्श्यशृङ्गं शिरसि राजन्न् आसीन् महात्मनः 03,110.017c तेनर्श्यशृङ्ग इत्य् एवं तदा स प्रथितो ऽभवत् 03,110.018a न तेन दृष्टपूर्वो ऽन्यः पितुर् अन्यत्र मानुषः 03,110.018c तस्मात् तस्य मनो नित्यं ब्रह्मचर्ये ऽभवन् नृप 03,110.019a एतस्मिन्न् एव काले तु सखा दशरथस्य वै 03,110.019c लोमपाद इति ख्यातो अङ्गानाम् ईश्वरो ऽभवत् 03,110.019d*0544_01 प्रेमोषितापचारेण तस्य राज्ञो युधिष्ठिर 03,110.020a तेन कामः कृतो मिथ्या ब्राह्मणेभ्य इति श्रुतिः 03,110.020b*0545_01 दैवोपहतसत्त्वेन धर्मज्ञेनापि भारत 03,110.020c स ब्राह्मणैः परित्यक्तस् तदा वै जगतीपतिः 03,110.021a पुरोहितापचाराच् च तस्य राज्ञो यदृच्छया 03,110.021c न ववर्ष सहस्राक्षस् ततो ऽपीड्यन्त वै प्रजाः 03,110.022a स ब्राह्मणान् पर्यपृच्छत् तपोयुक्तान् मनीषिणः 03,110.022c प्रवर्षणे सुरेन्द्रस्य समर्थान् पृथिवीपतिः 03,110.023a कथं प्रवर्षेत् पर्जन्य उपायः परिदृश्यताम् 03,110.023c तम् ऊचुश् चोदितास् तेन स्वमतानि मनीषिणः 03,110.024a तत्र त्व् एको मुनिवरस् तं राजानम् उवाच ह 03,110.024c कुपितास् तव राजेन्द्र ब्राह्मणा निस्कृतिं चर 03,110.025a ऋश्यशृङ्गं मुनिसुतम् आनयस्व च पार्थिव 03,110.025c वानेयम् अनभिज्ञं च नारीणाम् आर्जवे रतम् 03,110.026a स चेद् अवतरेद् राजन् विषयं ते महातपाः 03,110.026c सद्यः प्रवर्षेत् पर्जन्य इति मे नात्र संशयः 03,110.027a एतच् छ्रुत्वा वचो राजन् कृत्वा निस्कृतिम् आत्मनः 03,110.027c स गत्वा पुनर् आगच्छत् प्रसन्नेषु द्विजातिषु 03,110.027e राजानम् आगतं दृष्ट्वा प्रतिसंजगृहुः प्रजाः 03,110.027f*0546_01 स च ताः प्रतिजग्राह पितेव हितकृत् सदा 03,110.028a ततो ऽङ्गपतिर् आहूय सचिवान् मन्त्रकोविदान् 03,110.028c ऋश्यशृङ्गागमे यत्नम् अकरोन् मन्त्रनिश्चये 03,110.029a सो ऽध्यगच्छद् उपायं तु तैर् अमात्यैः सहाच्युतः 03,110.029c शास्त्रज्ञैर् अलम् अर्थज्ञैर् नीत्यां च परिनिष्ठितैः 03,110.030a तत आनाययाम् आस वारमुख्या महीपतिः 03,110.030c वेश्याः सर्वत्र निष्णातास् ता उवाच स पार्थिवः 03,110.031a ऋश्यशृङ्गम् ऋषेः पुत्रम् आनयध्वम् उपायतः 03,110.031c लोभयित्वाभिविश्वास्य विषयं मम शोभनाः 03,110.031d*0547_01 नियोजयाम् आस च तास् तस्य बालस्य लोभने 03,110.032a ता राजभयभीताश् च शापभीताश् च योषितः 03,110.032c अशक्यम् ऊचुस् तत् कार्यं विवर्णा गतचेतसः 03,110.033a तत्र त्व् एका जरद्योषा राजानम् इदम् अब्रवीत् 03,110.033c प्रयतिष्ये महाराज तम् आनेतुं तपोधनम् 03,110.034a अभिप्रेतांस् तु मे कामान् समनुज्ञातुम् अर्हसि 03,110.034c ततः शक्ष्ये लोभयितुम् ऋश्यशृङ्गम् ऋषेः सुतम् 03,110.035a तस्याः सर्वम् अभिप्रायम् अन्वजानात् स पार्थिवः 03,110.035c धनं च प्रददौ भूरि रत्नानि विविधानि च 03,110.036a ततो रूपेण संपन्ना वयसा च महीपते 03,110.036c स्त्रिय आदाय काश् चित् सा जगाम वनम् अञ्जसा 03,111.001 लोमश उवाच 03,111.001a सा तु नाव्याश्रमं चक्रे राजकार्यार्थसिद्धये 03,111.001c संदेशाच् चैव नृपतेः स्वबुद्ध्या चैव भारत 03,111.002a नानापुष्पफलैर् वृक्षैः कृत्रिमैर् उपशोभितम् 03,111.002c नानागुल्मलतोपेतैः स्वादुकामफलप्रदैः 03,111.003a अतीव रमणीयं तद् अतीव च मनोहरम् 03,111.003c चक्रे नाव्याश्रमं रम्यम् अद्भुतोपमदर्शनम् 03,111.004a ततो निबध्य तां नावम् अदूरे काश्यपाश्रमात् 03,111.004c चारयाम् आस पुरुषैर् विहारं तस्य वै मुनेः 03,111.005a ततो दुहितरं वेश्या समाधायेतिकृत्यताम् 03,111.005c दृष्ट्वान्तरं काश्यपस्य प्राहिणोद् बुद्धिसंमताम् 03,111.006a सा तत्र गत्वा कुशला तपोनित्यस्य संनिधौ 03,111.006c आश्रमं तं समासाद्य ददर्श तम् ऋषेः सुतम् 03,111.007 वेश्योवाच 03,111.007a कच्चिन् मुने कुशलं तापसानां; कच्चिच् च वो मूलफलं प्रभूतम् 03,111.007c कच्चिद् भवान् रमते चाश्रमे ऽस्मिंस्; त्वां वै द्रष्टुं सांप्रतम् आगतो ऽस्मि 03,111.008a कच्चित् तपो वर्धते तापसानां; पिता च ते कच्चिद् अहीनतेजाः 03,111.008c कच्चित् त्वया प्रीयते चैव विप्र; कच्चित् स्वाध्यायः क्रियते ऋश्यशृङ्ग 03,111.009 ऋश्यशृङ्ग उवाच 03,111.009a ऋद्धो भव्ठज्योतिर् इव प्रकाशते; मन्ये चाहं त्वाम् अभिवादनीयम् 03,111.009c पाद्यं वै ते संप्रदास्यामि कामाद्; यथाधर्मं फलमूलानि चैव 03,111.010a कौश्यां बृस्याम् आस्स्व यथोपजोषं; कृष्णाजिनेनावृतायां सुखायाम् 03,111.010c क्व चाश्रमस् तव किं नाम चेदं; व्रतं ब्रह्मंश् चरसि हि देववत् त्वम् 03,111.011 वेश्योवाच 03,111.011a ममाश्रमः काश्यपपुत्र रम्यस्; त्रियोजनं शैलम् इमं परेण 03,111.011c तत्र स्वधर्मो ऽनभिवादनं नो; न चोदकं पाद्यम् उपस्पृशामः 03,111.011d*0548_01 भवता नाभिवाद्यो ऽहम् अभिवाद्यो भवान् मया 03,111.011d*0548_02 व्रतम् एतादृशं ब्रह्मन् परिष्वज्यो भवान् मया 03,111.012 ऋश्यशृङ्ग उवाच 03,111.012a फलानि पक्वानि ददानि ते ऽहं; भल्लातकान्य् आमलकानि चैव 03,111.012c परूषकानीङ्गुदधन्वनानि; प्रियालानां कामकारं कुरुष्व 03,111.012d*0549_01 गृहाण कामाद् धि ममोपकारात् 03,111.012d*0549_02 कुरुष्व कामं यद् अभीप्सितं मे 03,111.013 लोमश उवाच 03,111.013a सा तानि सर्वाणि विसर्जयित्वा; भक्षान् महार्हान् प्रददौ ततो ऽस्मै 03,111.013c तान्य् ऋश्यशृङ्गस्य महारसानि; भृशं सुरूपाणि रुचिं ददुर् हि 03,111.014a ददौ च माल्यानि सुगन्धवन्ति; चित्राणि वासांसि च भानुमन्ति 03,111.014c पानानि चाग्र्याणि ततो मुमोद; चिक्रीड चैव प्रजहास चैव 03,111.015a सा कन्दुकेनारमतास्य मूले; विभज्यमाना फलिता लतेव 03,111.015c गात्रैश् च गात्राणि निषेवमाणा; समाश्लिषच् चासकृद् ऋश्यशृङ्गम् 03,111.016a सर्जान् अशोकांस् तिलकांश् च वृक्षान्; प्रपुष्पितान् अवनाम्यावभज्य 03,111.016c विलज्जमानेव मदाभिभूता; प्रलोभयाम् आस सुतं महर्षेः 03,111.017a अथर्श्यशृङ्गं विकृतं समीक्ष्य; पुनः पुनः पीड्य च कायम् अस्य 03,111.017c अवेक्षमाणा शनकैर् जगाम; कृत्वाग्निहोत्रस्य तदापदेशम् 03,111.018a तस्यां गतायां मदनेन मत्तो; विचेतनश् चाभवद् ऋश्यशृङ्गः 03,111.018c ताम् एव भावेन गतेन शून्यो; विनिःश्वसन्न् आर्तरूपो बभूव 03,111.019a ततो मुहूर्ताद् धरिपिङ्गलाक्षः; प्रवेष्टितो रोमभिरा नखाग्रात् 03,111.019c स्वाध्यायवान् वृत्तसमाधियुक्तो; विभाण्डकः काश्यपः प्रादुरासीत् 03,111.020a सो ऽपश्यद् आसीनम् उपेत्य पुत्रं; ध्यायन्तम् एकं विपरीतचित्तम् 03,111.020c विनिःश्वसन्तं मुहुर् ऊर्ध्वदृष्टिं; विभाण्डकः पुत्रम् उवाच दीनम् 03,111.021a न कल्प्यन्ते समिधः किं नु तात; कच्चिद् धुतं चाग्निहोत्रं त्वयाद्य 03,111.021c सुनिर्णिक्तं स्रुक्स्रुवं होमधेनुः; कच्चित् सवत्सा च कृता त्वयाद्य 03,111.022a न वै यथापूर्वम् इवासि पुत्र; चिन्तापरश् चासि विचेतनश् च 03,111.022c दीनो ऽतिमात्रं त्वम् इहाद्य किं नु; पृच्छामि त्वां क इहाद्यागतो ऽभूत् 03,112.001 ऋश्यशृङ्ग उवाच 03,112.001a इहागतो जटिलो ब्रह्मचारी; न वै ह्रस्वो नातिदीर्घो मनस्वी 03,112.001c सुवर्णवर्णः कमलायताक्षः; सुतः सुराणाम् इव शोभमानः 03,112.002a समृद्धरूपः सवितेव दीप्तः; सुशुक्लकृष्णाक्षतरश् चकोरैः 03,112.002c नीलाः प्रसन्नाश् च जटाः सुगन्धा; हिरण्यरज्जुग्रथिताः सुदीर्घाः 03,112.003a आधाररूपा पुनर् अस्य कण्ठे; विभ्राजते विद्युद् इवान्तरिक्षे 03,112.003c द्वौ चास्य पिण्डाव् अधरेण कण्ठम्; अजातरोमौ सुमनोहरौ च 03,112.004a विलग्नमध्यश् च स नाभिदेशे; कटिश् च तस्यातिकृतप्रमाणा 03,112.004c तथास्य चीरान्तरिता प्रभाति; हिरण्मयी मेखला मे यथेयम् 03,112.004d*0550_01 अन्यच् च तस्याद्भुतदर्शनीया 03,112.004d*0550_02 विभाति माला कनकप्रभासा 03,112.004d*0550_03 कण्ठे स्थिता वक्षसि घूर्णमाना 03,112.004d*0550_04 यथाक्षमाला भवता निबद्धा 03,112.005a अन्यच् च तस्याद्भुतदर्शनीयं; विकूजितं पादयोः संप्रभाति 03,112.005c पाण्योश् च तद्वत् स्वनवन् निबद्धौ; कलापकाव् अक्षमाला यथेयम् 03,112.006a विचेष्टमानस्य च तस्य तानि; कूजन्ति हंसा सरसीव मत्ताः 03,112.006c चीराणि तस्याद्भुतदर्शनानि; नेमानि तद्वन् मम रूपवन्ति 03,112.007a वक्त्रं च तस्याद्भुतदर्शनीयं; प्रव्याहृतं ह्लादयतीव चेतः 03,112.007c पुंस्कोकिलस्येव च तस्य वाणी; तां शृण्वतो मे व्यथितो ऽन्तरात्मा 03,112.008a यथा वनं माधवमासि मध्ये; समीरितं श्वसनेनाभिवाति 03,112.008c तथा स वात्य् उत्तमपुण्यगन्धी; निषेव्यमाणः पवनेन तात 03,112.009a सुसंयताश् चापि जटा विभक्ता; द्वैधीकृता भान्ति समा ललाटे 03,112.009c कर्णौ च चित्रैर् इव चक्रवालैः; समावृतौ तस्य सुरूपवद्भिः 03,112.010a तथा फलं वृत्तम् अथो विचित्रं; समाहनत् पाणिना दक्षिणेन 03,112.010c तद् भूमिम् आसाद्य पुनः पुनश् च; समुत्पतत्य् अद्भुतरूपम् उच्चैः 03,112.011a तच् चापि हत्वा परिवर्तते ऽसौ; वातेरितो वृक्ष इवावघूर्णः 03,112.011c तं प्रेक्ष्य मे पुत्रम् इवामराणां; प्रीतिः परा तात रतिश् च जाता 03,112.012a स मे समाश्लिष्य पुनः शरीरं; जटासु गृह्याभ्यवनाम्य वक्त्रम् 03,112.012c वक्त्रेण वक्त्रं प्रणिधाय शब्दं; चकार तन् मे ऽजनयत् प्रहर्षम् 03,112.013a न चापि पाद्यं बहु मन्यते ऽसौ; फलानि चेमानि मयाहृतानि 03,112.013c एवंव्रतो ऽस्मीति च माम् अवोचत्; फलानि चान्यानि नवान्य् अदान् मे 03,112.014a मयोपयुक्तानि फलानि तानि; नेमानि तुल्यानि रसेन तेषाम् 03,112.014c न चापि तेषां त्वग् इयं यथैषां; साराणि नैषाम् इव सन्ति तेषाम् 03,112.015a तोयानि चैवातिरसानि मह्यं; प्रादात् स वै पातुम् उदाररूपः 03,112.015c पीत्वैव यान्य् अभ्यधिकः प्रहर्षो; ममाभवद् भूश् चलितेव चासीत् 03,112.016a इमानि चित्राणि च गन्धवन्ति; माल्यानि तस्योद्ग्रथितानि पट्टैः 03,112.016c यानि प्रकीर्येह गतः स्वम् एव; स आश्रमं तपसा द्योतमानः 03,112.017a गतेन तेनास्मि कृतो विचेता; गात्रं च मे संपरितप्यतीव 03,112.017c इच्छामि तस्यान्तिकम् आशु गन्तुं; तं चेह नित्यं परिवर्तमानम् 03,112.018a गच्छामि तस्यान्तिकम् एव तात; का नाम सा व्रतचर्या च तस्य 03,112.018c इच्छाम्य् अहं चरितुं तेन सार्धं; यथा तपः स चरत्य् उग्रकर्मा 03,112.018d*0551_01 चर्तुं तथेच्छा हृदये ममास्ति 03,112.018d*0551_02 दुनोति चित्तं यदि तं न पश्ये 03,113.001 विभाण्डक उवाच 03,113.001a रक्षांसि चैतानि चरन्ति पुत्र; रूपेण तेनाद्भुतदर्शनेन 03,113.001c अतुल्यरूपाण्य् अतिघोरवन्ति; विघ्नं सदा तपसश् चिन्तयन्ति 03,113.002a सुरूपरूपाणि च तानि तात; प्रलोभयन्ते विविधैर् उपायैः 03,113.002c सुखाच् च लोकाच् च निपातयन्ति; तान्य् उग्रकर्माणि मुनीन् वनेषु 03,113.003a न तानि सेवेत मुनिर् यतात्मा; सतां लोकान् प्रार्थयानः कथं चित् 03,113.003c कृत्वा विघ्नं तापसानां रमन्ते; पापाचारास् तपसस् तान्य् अपाप 03,113.004a असज्जनेनाचरितानि पुत्र; पापान्य् अपेयानि मधूनि तानि 03,113.004c माल्यानि चैतानि न वै मुनीनां; स्मृतानि चित्रोज्ज्वलगन्धवन्ति 03,113.005 लोमश उवाच 03,113.005a रक्षांसि तानीति निवार्य पुत्रं; विभाण्डकस् तां मृगयां बभूव 03,113.005c नासादयाम् आस यदा त्र्यहेण; तदा स पर्याववृते ''श्रमाय 03,113.006a यदा पुनः काश्यपो वै जगाम; फलान्य् आहर्तुं विधिना श्रामणेन 03,113.006c तदा पुनर् लोभयितुं जगाम; सा वेशयोषा मुनिम् ऋश्यशृङ्गम् 03,113.007a दृष्ट्वैव ताम् ऋश्यशृङ्गः प्रहृष्टः; संभ्रान्तरूपो ऽभ्यपतत् तदानीम् 03,113.007c प्रोवाच चैनां भवतो ''श्रमाय; गच्छाव यावन् न पिता ममैति 03,113.008a ततो राजन् काश्यपस्यैकपुत्रं; प्रवेश्य योगेन विमुच्य नावम् 03,113.008c प्रलोभयन्त्यो विविधैर् उपायैर्; आजग्मुर् अङ्गाधिपतेः समीपम् 03,113.009a संस्थाप्य ताम् आश्रमदर्शने तु; संतारितां नावम् अतीव शुभ्राम् 03,113.009c तीराद् उपादाय तथैव चक्रे; राजाश्रमं नाम वनं विचित्रम् 03,113.010a अन्तःपुरे तं तु निवेश्य राजा; विभाण्डकस्यात्मजम् एकपुत्रम् 03,113.010c ददर्श देवं सहसा प्रवृष्टम्; आपूर्यमाणं च जगज् जलेन 03,113.010d*0552_01 समायाते ऋष्यशृङ्गे ऽथ राजन् 03,113.011a स लोमपादः परिपूर्णकामः; सुतां ददाव् ऋश्यशृङ्गाय शान्ताम् 03,113.011c क्रोधप्रतीकारकरं च चक्रे; गोभिश् च मार्गेष्व् अभिकर्षणं च 03,113.012a विभाण्डकस्याव्रजतः स राजा; पशून् प्रभूतान् पशुपांश् च वीरान् 03,113.012c समादिशत् पुत्रगृद्धी महर्षिर्; विभाण्डकः परिपृच्छेद् यदा वः 03,113.013a स वक्तव्यः प्राञ्जलिभिर् भवद्भिः; पुत्रस्य ते पशवः कर्षणं च 03,113.013c किं ते प्रियं वै क्रियतां महर्षे; दासाः स्म सर्वे तव वाचि बद्धाः 03,113.013d*0553_01 तत् कोपशान्तेः प्रतिकारम् एवं 03,113.013d*0553_02 कृत्वा सुखी संबभूवाथ राजा 03,113.014a अथोपायात् स मुनिश् चण्डकोपः; स्वम् आश्रमं मूलफलानि गृह्य 03,113.014c अन्वेषमाणश् च न तत्र पुत्रं; ददर्श चुक्रोध ततो भृशं सः 03,113.015a ततः स कोपेन विदीर्यमाण; आशङ्कमानो नृपतेर् विधानम् 03,113.015c जगाम चम्पां प्रदिधक्षमाणस्; तम् अङ्गराजं विषयं च तस्य 03,113.016a स वै श्रान्तः क्षुधितः काश्यपस् तान्; घोषान् समासादितवान् समृद्धान् 03,113.016c गोपैश् च तैर् विधिवत् पूज्यमानो; राजेव तां रात्रिम् उवास तत्र 03,113.017a संप्राप्य सत्कारम् अतीव तेभ्यः; प्रोवाच कस्य प्रथिताः स्थ सौम्याः 03,113.017c ऊचुस् ततस् ते ऽभ्युपगम्य सर्वे; धनं तवेदं विहितं सुतस्य 03,113.017d*0554_01 गोपास् तथैते कर्षणं चैवम् एते 03,113.018a देशे तु देशे तु स पूज्यमानस्; तांश् चैव शृण्वन् मधुरान् प्रलापान् 03,113.018c प्रशान्तभूयिष्ठरजाः प्रहृष्टः; समाससादाङ्गपतिं पुरस्थम् 03,113.019a संपूजितस् तेन नरर्षभेण; ददर्श पुत्रं दिवि देवं यथेन्द्रम् 03,113.019c शान्तां स्नुषां चैव ददर्श तत्र; सौदामिनीम् उच्चरन्तीं यथैव 03,113.020a ग्रामांश् च घोषांश् च सुतं च दृष्ट्वा; शान्तां च शान्तो ऽस्य परः स कोपः 03,113.020c चकार तस्मै परमं प्रसादं; विभाण्डको भूमिपतेर् नरेन्द्र 03,113.021a स तत्र निक्षिप्य सुतं महर्षिर्; उवाच सूर्याग्निसमप्रभावम् 03,113.021c जाते पुत्रे वनम् एवाव्रजेथा; राज्ञः प्रियाण्य् अस्य सर्वाणि कृत्वा 03,113.021d*0555_01 कृत्वा तथैवास्य नृपस्य राजन् 03,113.021d*0556_01 इत्य् उक्त्वासाव् ऋश्यशृङ्गं महात्मा 03,113.021d*0556_02 विभण्डको रोमपादेन राजा 03,113.021d*0556_03 संपूजितो हृष्टचेता महर्षिर् 03,113.021d*0556_04 ययौ वनं मुनिवर्यैः प्रजुष्टम् 03,113.022a स तद्वचः कृतवान् ऋश्यशृङ्गो; ययौ च यत्रास्य पिता बभूव 03,113.022c शान्ता चैनं पर्यचरद् यथावत्; खे रोहिणी सोमम् इवानुकूला 03,113.023a अरुन्धती वा सुभगा वसिष्ठं; लोपामुद्रा वापि यथा ह्य् अगस्त्यम् 03,113.023c नलस्य वा दमयन्ती यथाभूद्; यथा शची वज्रधरस्य चैव 03,113.024a नाडायनी चेन्द्रसेना यथैव; वश्या नित्यं मुद्गलस्याजमीढ 03,113.024b*0557_01 राकोदितेन्दूदयतुल्यकीर्तेः 03,113.024b*0558_01 यथा सीता दाशरथेर् महात्मनो 03,113.024b*0558_02 यथा तव द्रौपदी पाण्डुपुत्र 03,113.024c तथा शान्ता ऋश्यशृङ्गं वनस्थं; प्रीत्या युक्ता पर्यचरन् नरेन्द्र 03,113.025a तस्याश्रमः पुण्य एषो विभाति; महाह्रदं शोभयन् पुण्यकीर्तेः 03,113.025c अत्र स्नातः कृतकृत्यो विशुद्धस्; तीर्थान्य् अन्यान्य् अनुसंयाहि राजन् 03,114.001 वैशंपायन उवाच 03,114.001a ततः प्रयातः कौशिक्याः पाण्डवो जनमेजय 03,114.001c आनुपूर्व्येण सर्वाणि जगामायतनान्य् उत 03,114.002a स सागरं समासाद्य गङ्गायाः संगमे नृप 03,114.002c नदीशतानां पञ्चानां मध्ये चक्रे समाप्लवम् 03,114.003a ततः समुद्रतीरेण जगाम वसुधाधिपः 03,114.003c भ्रातृभिः सहितो वीरः कलिङ्गान् प्रति भारत 03,114.004 लोमश उवाच 03,114.004a एते कलिङ्गाः कौन्तेय यत्र वैतरणी नदी 03,114.004c यत्रायजत धर्मो ऽपि देव्ठशरणम् एत्य वै 03,114.005a ऋषिभिः समुपायुक्तं यज्ञियं गिरिशोभितम् 03,114.005c उत्तरं तीरम् एतद् धि सततं द्विजसेवितम् 03,114.006a समेन देवयानेन पथा स्वर्गम् उपेयुषः 03,114.006c अत्र वै ऋषयो ऽन्ये ऽपि पुरा क्रतुभिर् ईजिरे 03,114.007a अत्रैव रुद्रो राजेन्द्र पशुम् आदत्तवान् मखे 03,114.007c रुद्रः पशुं मानवेन्द्र भागो ऽयम् इति चाब्रवीत् 03,114.008a हृते पशौ तदा देवास् तम् ऊचुर् भरतर्षभ 03,114.008c मा परस्वम् अभिद्रोग्धा मा धर्मान् सकलान्न् अशीः 03,114.009a ततः कल्याणरूपाभिर् वाग्भिस् ते रुद्रम् अस्तुवन् 03,114.009c इष्ट्या चैनं तर्पयित्वा मानयां चक्रिरे तदा 03,114.009d*0559_01 एष ते रुद्र भागो वै मा नो यज्ञम् इमं जहि 03,114.009d*0559_02 अयं ते पशुर् इत्य् एवम् ऊचुर् देवाः समागताः 03,114.010a ततः स पशुम् उत्सृज्य देवयानेन जग्मिवान् 03,114.010c अत्रानुवंशो रुद्रस्य तं निबोध युधिष्ठिर 03,114.011a अयातयामं सर्वेभ्यो भागेभ्यो भागम् उत्तमम् 03,114.011c देवाः संकल्पयाम् आसुर् भयाद् रुद्रस्य शाश्वतम् 03,114.012a इमां गाथाम् अत्र गायन्न् अपः स्पृशति यो नरः 03,114.012c देवयानस् तस्य पन्थाश् चक्षुश् चैव प्रकाशते 03,114.013 वैशंपायन उवाच 03,114.013a ततो वैतरणीं सर्वे पाण्डवा द्रौपदी तथा 03,114.013c अवतीर्य महाभागा तर्पयां चक्रिरे पितॄन् 03,114.014 युधिष्ठिर उवाच 03,114.014a उपस्पृश्यैव भगवन्न् अस्यां नद्यां तपोधन 03,114.014c मानुषाद् अस्मि विषयाद् अपेतः पश्य लोमश 03,114.015a सर्वांल् लोकान् प्रपश्यामि प्रसादात् तव सुव्रत 03,114.015c वैखानसानां जपताम् एष शब्दो महात्मनाम् 03,114.016 लोमश उवाच 03,114.016a त्रिशतं वै सहस्राणि योजनानां युधिष्ठिर 03,114.016c यत्र ध्वनिं शृणोष्य् एनं तूष्णीम् आस्स्व विशां पते 03,114.017a एतत् स्वयंभुवो राजन् वनं रम्यं प्रकाशते 03,114.017c यत्रायजत कौन्तेय विश्वकर्मा प्रतापवान् 03,114.018a यस्मिन् यज्ञे हि भूर् दत्ता कश्यपाय महात्मने 03,114.018c सपर्वतवनोद्देशा दक्षिणा वै स्वयंभुवा 03,114.019a अवासीदच् च कौन्तेय दत्तमात्रा मही तदा 03,114.019c उवाच चापि कुपिता लोकेश्वरम् इदं प्रभुम् 03,114.020a न मां मर्त्याय भगवन् कस्मै चिद् दातुम् अर्हसि 03,114.020c प्रदानं मोघम् एतत् ते यास्याम्य् एषा रसातलम् 03,114.020d*0560_01 इत्य् एवम् उक्त्वा पृथिवी जगाम च रसातलम् 03,114.020d*0560_02 निममज्ज कुरुश्रेष्ठ याच्यमानापि भारत 03,114.021a विषीदन्तीं तु तां दृष्ट्वा कश्यपो भगवान् ऋषिः 03,114.021c प्रसादयां बभूवाथ ततो भूमिं विशां पते 03,114.022a ततः प्रसन्ना पृथिवी तपसा तस्य पाण्डव 03,114.022c पुनर् उन्मज्ज्य सलिलाद् वेदीरूपा स्थिता बभौ 03,114.023a सैषा प्रकाशते राजन् वेदी संस्थानलक्षणा 03,114.023c आरुह्यात्र महाराज वीर्यवान् वै भविष्यसि 03,114.023d*0561_01 सैषा सागरम् आसाद्य राजन् वेदी समाश्रिता 03,114.023d*0561_02 एताम् आरुह्य भद्रं ते त्वम् एकस् तर सागरम् 03,114.024a अहं च ते स्वस्त्ययनं प्रयोक्ष्ये; यथा त्वम् एनाम् अधिरोक्ष्यसे ऽद्य 03,114.024c स्पृष्टा हि मर्त्येन ततः समुद्रम्; एषा वेदी प्रविशत्य् आजमीढ 03,114.024d*0562_01 ओं नमो विश्वगुप्ताय नमो विश्वपराय ते 03,114.024d*0562_02 सांनिध्यं कुरु देवेश सागरे लवणाम्भसि 03,114.025a अग्निर् मित्रो योनिर् आपो ऽथ देव्यो; विष्णो रेतस् त्वम् अमृतस्य नाभिः 03,114.025c एवं ब्रुवन् पाण्डव सत्यवाक्यं; वेदीम् इमां त्वं तरसाधिरोह 03,114.025d*0563_01 अग्निश् च ते योनिर् इडा च देहो 03,114.025d*0563_02 रेतोधा विष्णोर् अमृतस्य नाभिः 03,114.025d*0563_03 एवं जपन् पाण्डव सत्यवाक्यं 03,114.025d*0563_04 ततो ऽवगाहेत पतिं नदीनाम् 03,114.025d*0563_05 अन्यथा हि कुरुश्रेष्ठ देवयोनिर् अपां पतिः 03,114.025d*0563_06 कुशाग्रेणापि कौन्तेय न स्प्रष्टव्यो महोदधिः 03,114.025d*0564_01 घृतबर्हिर् घृतयोनिस् त्व् अगर्हो 03,114.025d*0564_02 स तेषां वै पयसां संनिधानम् 03,114.025d*0565_01 आ जन्मशतसाहस्राद् यत् पापं कुरुते नरः 03,114.025d*0565_02 मुच्यते सर्वपापेभ्यः स्नात्वा तु लवणाम्भसि 03,114.026 वैशंपायन उवाच 03,114.026a ततः कृतस्वस्त्ययनो महात्मा; युधिष्ठिरः सागरगाम् अगच्छत् 03,114.026c कृत्वा च तच्छासनम् अस्य सर्वं; महेन्द्रम् आसाद्य निशाम् उवास 03,115.001 वैशंपायन उवाच 03,115.001a स तत्र ताम् उषित्वैकां रजनीं पृथिवीपतिः 03,115.001c तापसानां परं चक्रे सत्कारं भ्रातृभिः सह 03,115.002a लोमशश् चास्य तान् सर्वान् आचख्यौ तत्र तापसान् 03,115.002c भृगून् अङ्गिरसश् चैव वासिष्ठान् अथ काश्यपान् 03,115.003a तान् समेत्य स राजर्षिर् अभिवाद्य कृताञ्जलिः 03,115.003c रामस्यानुचरं वीरम् अपृच्छद् अकृतव्रणम् 03,115.004a कदा नु रामो भगवांस् तापसान् दर्शयिष्यति 03,115.004c तेनैवाहं प्रसङ्गेन द्रष्टुम् इच्छामि भार्गवम् 03,115.005 अकृतव्रण उवाच 03,115.005a आयान् एवासि विदितो रामस्य विदितात्मनः 03,115.005c प्रीतिस् त्वयि च रामस्य क्षिप्रं त्वां दर्शयिष्यति 03,115.006a चतुर्दशीम् अष्टमीं च रामं पश्यन्ति तापसाः 03,115.006c अस्यां रात्र्यां व्यतीतायां भवित्री च चतुर्दशी 03,115.006d*0566_01 तत्र द्रक्ष्यसि रामं त्वं कृष्णाजिनजटाधरम् 03,115.007 युधिष्ठिर उवाच 03,115.007a भवान् अनुगतो वीरं जामदग्न्यं महाबलम् 03,115.007c प्रत्यक्षदर्शी सर्वस्य पूर्ववृत्तस्य कर्मणः 03,115.008a स भवान् कथयत्व् एतद् यथा रामेण निर्जिताः 03,115.008c आहवे क्षत्रियाः सर्वे कथं केन च हेतुना 03,115.008d@015_0000 अकृतव्रण उवाच 03,115.008d@015_0001 अहं ते कथयिष्यामि महद् आख्यानम् उत्तमम् 03,115.008d@015_0002 भृगूणां राजशार्दूल वंशे जातस्य भारत 03,115.008d@015_0003 रामस्य जामदग्न्यस्य चरितं देवसंमितम् 03,115.008d@015_0004 हैहयाधिपतेश् चैव कार्तवीर्यस्य भारत 03,115.008d@015_0005 रामेण चार्जुनो नाम हैहयाधिपतिर् हतः 03,115.008d@015_0006 तस्य बाहुशतान्य् आसंस् त्रीणि सप्त च पाण्डव 03,115.008d@015_0007 दत्तात्रेयप्रसादेन विमानं काञ्चनं तथा 03,115.008d@015_0008 ऐश्वर्यं सर्वभूतेषु पृथिव्यां पृथिवीपते 03,115.008d@015_0009 अव्याहतगतिश् चैव रथस् तस्य महात्मनः 03,115.008d@015_0010 रथेन तेन तु सदा वरदानेन वीर्यवान् 03,115.008d@015_0011 ममर्द देवान् यक्षांश् च ऋषींश् चैव समन्ततः 03,115.008d@015_0012 भूतांश् चैव स सर्वांस् तु पीडयाम् आस सर्वतः 03,115.008d@015_0013 ततो देवाः समेत्याहुर् ऋषयश् च महाव्रताः 03,115.008d@015_0014 देवदेवं सुरारिघ्नं विष्णुं सत्यपराक्रमम् 03,115.008d@015_0015 भगवन् भूतरक्षार्थम् अर्जुनं जहि वै प्रभो 03,115.008d@015_0016 विमानेन च दिव्येन हैहयाधिपतिः पुनः 03,115.008d@015_0017 शचीसहायं क्रीडन्तं धर्षयाम् आस वासवम् 03,115.008d@015_0018 ततस् तु भगवान् देवः शक्रेण सहितस् तदा 03,115.008d@015_0019 कार्तवीर्यविनाशार्थं मन्त्रयाम् आस भारत 03,115.008d@015_0020 यत् तद् भूतहितं कार्यं सुरेन्द्रेण निवेदितम् 03,115.008d@015_0021 स प्रतिश्रुत्य तत् सर्वं भगवांल् लोकपूजितः 03,115.008d@015_0022 जगाम बदरीं रम्यां स्वम् एवाश्रममण्डलम् 03,115.008d@015_0023 एतस्मिन्न् एव काले तु पृथिव्यां पृथिवीपतिः 03,115.009 अकृतव्रण उवाच 03,115.009a कन्यकुब्जे महान् आसीत् पार्थिवः सुमहाबलः 03,115.009b*0567_01 कुशिकस्यात्मजो राजञ् जज्ञे वंशसमुद्भवः 03,115.009c गाधीति विश्रुतो लोके वनवासं जगाम सः 03,115.010a वने तु तस्य वसतः कन्या जज्ञे ऽप्सरःसमा 03,115.010b*0568_01 बभूव शतपत्राक्षी रूपेणासदृशी भुवि 03,115.010c ऋचीको भार्गवस् तां च वरयाम् आस भारत 03,115.011a तम् उवाच ततो राजा ब्राह्मणं संशितव्रतम् 03,115.011c उचितं नः कुले किं चित् पूर्वैर् यत् संप्रवर्तितम् 03,115.012a एकतः श्यामकर्णानां पाण्डुराणां तरस्विनाम् 03,115.012c सहस्रं वाजिनां शुल्कम् इति विद्धि द्विजोत्तम 03,115.013a न चापि भगवान् वाच्यो दीयताम् इति भार्गव 03,115.013c देया मे दुहिता चेयं त्वद्विधाय महात्मने 03,115.014 ऋचीक उवाच 03,115.014a एकतःश्यामकर्णानां पाण्डुराणां तरस्विनाम् 03,115.014c दास्याम्य् अश्वसहस्रं ते मम भार्या सुतास्तु ते 03,115.015 अकृतव्रण उवाच 03,115.015a स तथेति प्रतिज्ञाय राजन् वरुणम् अब्रवीत् 03,115.015c एकतःश्यामकर्णानां पाण्डुराणां तरस्विनाम् 03,115.015e सहस्रं वाजिनाम् एकं शुल्कार्थं मे प्रदीयताम् 03,115.016a तस्मै प्रादात् सहस्रं वै वाजिनां वरुणस् तदा 03,115.016c तद् अश्वतीर्थं विख्यातम् उत्थिता यत्र ते हयाः 03,115.017a गङ्गायां कन्यकुब्जे वै ददौ सत्यवतीं तदा 03,115.017c ततो गाधिः सुतां तस्मै जन्याश् चासन् सुरास् तदा 03,115.017e लब्ध्वा हयसहस्रं तु तांश् च दृष्ट्वा दिवौकसः 03,115.017f*0569_01 विस्मयं परमं जग्मुस् तम् एव दिवि संस्तुवन् 03,115.018a धर्मेण लब्ध्वा तां भार्याम् ऋचीको द्विजसत्तमः 03,115.018c यथाकामं यथाजोषं तया रेमे सुमध्यया 03,115.019a तं विवाहे कृते राजन् सभार्यम् अवलोककः 03,115.019c आजगाम भृगुश्रेष्ठः पुत्रं दृष्ट्वा ननन्द च 03,115.020a भार्यापती तम् आसीनं गुरुं सुरगणार्चितम् 03,115.020c अर्चित्वा पर्युपासीनौ प्राञ्जली तस्थतुस् तदा 03,115.021a ततः स्नुषां स भगवान् प्रहृष्टो भृगुर् अब्रवीत् 03,115.021c वरं वृणीष्व सुभगे दाता ह्य् अस्मि तवेप्सितम् 03,115.022a सा वै प्रसादयाम् आस तं गुरुं पुत्रकारणात् 03,115.022c आत्मनश् चैव मातुश् च प्रसादं च चकार सः 03,115.023 भृगुर् उवाच 03,115.023a ऋतौ त्वं चैव माता च स्नाते पुंसवनाय वै 03,115.023c आलिङ्गेतां पृथग् वृक्षौ साश्वत्थं त्वम् उदुम्बरम् 03,115.023d*0570_01 चरुद्वयम् इदं भद्रे जनन्याश् च तवैव च 03,115.023d*0570_02 विश्वम् आवर्तयित्वा तु मया यत्नेन साधितम् 03,115.023d*0570_03 प्राशितव्यं प्रयत्नेन तेत्य् उक्त्वादर्शनं गतः 03,115.024a आलिङ्गने तु ते राजंश् चक्रतुः स्म विपर्ययम् 03,115.024c कदा चिद् भृगुर् आगच्छत् तं च वेद विपर्ययम् 03,115.024d*0571_01 ततः पुनः स भगवान् काले बहुतिथे गते 03,115.024d*0571_02 दिव्यज्ञानाद् विदित्वा तु भगवान् आगतः पुनः 03,115.025a अथोवाच महातेजा भृगुः सत्यवतीं स्नुषाम् 03,115.025b*0572_01 उपयुक्तश् चरुर् भद्रे वृक्षे चालिङ्गनं कृतम् 03,115.025b*0572_02 विपरीतेन ते सुभ्रूर् मात्रा चैवासि वञ्चिता 03,115.025c ब्राह्मणः क्षत्रवृत्तिर् वै तव पुत्रो भविष्यति 03,115.026a क्षत्रियो ब्राह्मणाचारो मातुस् तव सुतो महान् 03,115.026c भविष्यति महावीर्यः साधूनां मार्गम् आस्थितः 03,115.027a ततः प्रसादयाम् आस श्वशुरं सा पुनः पुनः 03,115.027c न मे पुत्रो भवेद् ईदृक् कामं पौत्रो भवेद् इति 03,115.028a एवम् अस्त्व् इति सा तेन पाण्डव प्रतिनन्दिता 03,115.028b*0573_01 कालं प्रतीक्ष्य तं गर्भं धारयाम् आस यत्नतः 03,115.028c जमदग्निं ततः पुत्रं सा जज्ञे काल आगते 03,115.028e तेजसा वर्चसा चैव युक्तं भार्गवनन्दनम् 03,115.029a स वर्धमानस् तेजस्वी वेदस्याध्ययनेन वै 03,115.029c बहून् ऋषीन् महातेजाः पाण्डवेयात्यवर्तत 03,115.030a तं तु कृत्स्नो धनुर्वेदः प्रत्यभाद् भरतर्षभ 03,115.030c चतुर्विधानि चास्त्राणि भास्करोपमवर्चसम् 03,116.001 अकृतव्रण उवाच 03,116.001a स वेदाध्ययने युक्तो जमदग्निर् महातपाः 03,116.001c तपस् तेपे ततो देवान् नियमाद् वशम् आनयत् 03,116.001d*0574_01 तं तप्यमानं ब्रह्मर्षिम् ऊचुर् देवाः सवासवाः 03,116.001d*0574_02 किमर्थं तप्यसे ब्रह्मन् कः कामः प्रार्थितस् तव 03,116.001d*0574_03 एवम् उक्तः प्रत्युवाच देवान् ब्रह्मर्षिसत्तमः 03,116.001d*0574_04 स्वर्गहेतोस् तपस् तप्ये लोकाश् च स्युर् ममाक्षयाः 03,116.001d*0574_05 तच् छ्रुत्वा वचनं तस्य तदा देवास् तम् ऊचिरे 03,116.001d*0574_06 नासंततेर् भवेल् लोकः कृत्वा धर्मशतान्य् अपि 03,116.001d*0574_07 स श्रुत्वा वचनं तेषां त्रिदशानां कुरूद्वह 03,116.002a स प्रसेनजितं राजन्न् अधिगम्य नराधिपम् 03,116.002c रेणुकां वरयाम् आस स च तस्मै ददौ नृपः 03,116.003a रेणुकां त्व् अथ संप्राप्य भार्यां भार्गवनन्दनः 03,116.003c आश्रमस्थस् तया सार्धं तपस् तेपे ऽनुकूलया 03,116.004a तस्याः कुमाराश् चत्वारो जज्ञिरे रामपञ्चमाः 03,116.004c सर्वेषाम् अजघन्यस् तु राम आसीज् जघन्यजः 03,116.005a फलाहारेषु सर्वेषु गतेष्व् अथ सुतेषु वै 03,116.005c रेणुका स्नातुम् अगमत् कदा चिन् नियतव्रता 03,116.006a सा तु चित्ररथं नाम मार्त्तिकावतकं नृपम् 03,116.006c ददर्श रेणुका राजन्न् आगच्छन्ती यदृच्छया 03,116.007a क्रीडन्तं सलिले दृष्ट्वा सभार्यं पद्ममालिनम् 03,116.007c ऋद्धिमन्तं ततस् तस्य स्पृहयाम् आस रेणुका 03,116.008a व्यभिचारात् तु सा तस्मात् क्लिन्नाम्भसि विचेतना 03,116.008c प्रविवेशाश्रमं त्रस्ता तां वै भर्तान्वबुध्यत 03,116.008d*0575_01 अन्तरिक्षान् निपतिता नर्मदायां महाह्रदे 03,116.008d*0575_02 उत्तीर्य चापि सा यत्नाज् जगाम भरतर्षभ 03,116.009a स तां दृष्ट्वा च्युतां धैर्याद् ब्राह्म्या लक्ष्म्या विवर्जिताम् 03,116.009c धिक्शब्देन महातेजा गर्हयाम् आस वीर्यवान् 03,116.010a ततो ज्येष्ठो जामदग्न्यो रुमण्वान् नाम नामतः 03,116.010c आजगाम सुषेणश् च वसुर् विश्वावसुस् तथा 03,116.011a तान् आनुपूर्व्याद् भगवान् वधे मातुर् अचोदयत् 03,116.011c न च ते जातसंमोहाः किं चिद् ऊचुर् विचेतसः 03,116.012a ततः शशाप तान् कोपात् ते शप्ताश् चेतनां जहुः 03,116.012c मृगपक्षिसधर्माणः क्षिप्रम् आसञ् जडोपमाः 03,116.013a ततो रामो ऽभ्यगात् पश्चाद् आश्रमं परवीरहा 03,116.013c तम् उवाच महामन्युर् जमदग्निर् महातपाः 03,116.014a जहीमां मातरं पापां मा च पुत्र व्यथां कृथाः 03,116.014b*0576_01 इत्य् उक्तो गुरुणा राजन् क्रोधात् तु जमदग्निना 03,116.014c तत आदाय परशुं रामो मातुः शिरो ऽहरत् 03,116.015a ततस् तस्य महाराज जमदग्नेर् महात्मनः 03,116.015c कोपो अगच्छत् सहसा प्रसन्नश् चाब्रवीद् इदम् 03,116.016a ममेदं वचनात् तात कृतं ते कर्म दुष्करम् 03,116.016c वृणीष्व कामान् धर्मज्ञ यावतो वाञ्छसे हृदा 03,116.017a स वव्रे मातुर् उत्थानम् अस्मृतिं च वधस्य वै 03,116.017c पापेन तेन चास्पर्शं भ्रातॄणां प्रकृतिं तथा 03,116.018a अप्रतिद्वन्द्वतां युद्धे दीर्घम् आयुश् च भारत 03,116.018c ददौ च सर्वान् कामांस् tठजमदग्निर् महातपाः 03,116.019a कदा चित् तु तथैवास्य विनिष्क्रान्ताः सुताः प्रभो 03,116.019c अथानूपपतिर् वीरः कार्तवीर्यो ऽभ्यवर्तत 03,116.020a तम् आश्रमपदं प्राप्तम् ऋषेर् भार्या समर्चयत् 03,116.020c स युद्धमदसंमत्तो नाभ्यनन्दत् तथार्चनम् 03,116.021a प्रमथ्य चाश्रमात् तस्माद् धोमधेन्वास् तदा बलात् 03,116.021c जहार वत्सं क्रोशन्त्या बभञ्ज च महाद्रुमान् 03,116.022a आगताय च रामाय तदाचष्ट पिता स्वयम् 03,116.022c गां च रोरूयतीं दृष्ट्वा कोपो रामं समाविशत् 03,116.023a स मन्युवशम् आपन्नः कार्तवीर्यम् उपाद्रवत् 03,116.023c तस्याथ युधि विक्रम्य भार्गवः परवीरहा 03,116.024a चिच्छेद निशितैर् भल्लैर् बाहून् परिघसंनिभान् 03,116.024c सहस्रसंमितान् राजन् प्रगृह्य रुचिरं धनुः 03,116.024d*0577_01 अभिभूतः स रामेण संयुक्तः कालधर्मणा 03,116.024d*0578_01 आगत्य कर्म तत् पित्रे निवेद्य गतवान् वनम् 03,116.025a अर्जुनस्याथ दायादा रामेण कृतमन्यवः 03,116.025c आश्रमस्थं विना रामं जमदग्निम् उपाद्रवन् 03,116.026a ते तं जघ्नुर् महावीर्यम् अयुध्यन्तं तपस्विनम् 03,116.026c असकृद् राम रामेति विक्रोशन्तम् अनाथवत् 03,116.027a कार्तवीर्यस्य पुत्रास् तु जमदग्निं युधिष्ठिर 03,116.027c घातयित्वा शरैर् जग्मुर् यथागतम् अरिंदमाः 03,116.028a अपक्रान्तेषु चैतेषु जमदग्नौ तथागते 03,116.028c समित्पाणिर् उपागच्छद् आश्रमं भृगुनन्दनः 03,116.029a स दृष्ट्वा पितरं वीरस् तथा मृत्युवशं गतम् 03,116.029c अनर्हन्तं तथाभूतं विललाप सुदुःखितः 03,117.001 राम उवाच 03,117.001a ममापराधात् तैः क्षुद्रैर् हतस् त्वं तात बालिशैः 03,117.001c कार्तवीर्यस्य दायादैर् वने मृग इवेषुभिः 03,117.002a धर्मज्ञस्य कथं तात वर्तमानस्य सत्पथे 03,117.002c मृत्युर् एवंविधो युक्तः सर्वभूतेष्व् अनागसः 03,117.003a किं नु तैर् न कृतं पापं यैर् भवांस् तपसि स्थितः 03,117.003c अयुध्यमानो वृद्धः सन् हतः शरशतैः शितैः 03,117.004a किं नु ते तत्र वक्ष्यन्ति सचिवेषु सुहृत्सु च 03,117.004c अयुध्यमानं धर्मज्ञम् एकं हत्वानपत्रपाः 03,117.005 अकृतव्रण उवाच 03,117.005a विलप्यैवं स करुणं बहु नानाविधं नृप 03,117.005c प्रेतकार्याणि सर्वाणि पितुश् चक्रे महातपाः 03,117.006a ददाह पितरं चाग्नौ रामः परपुरंजयः 03,117.006c प्रतिजज्ञे वधं चापि सर्वक्षत्रस्य भारत 03,117.007a संक्रुद्धो ऽतिबलः शूरः शस्त्रम् आदाय वीर्यवान् 03,117.007c जघ्निवान् कार्तवीर्यस्य सुतान् एको ऽन्तकोपमः 03,117.008a तेषां चानुगता ये च क्षत्रियाः क्षत्रियर्षभ 03,117.008c तांश् च सर्वान् अवामृद्नाद् रामः प्रहरतां वरः 03,117.009a त्रिःसप्तकृत्वः पृथिवीं कृत्वा निःक्षत्रियां प्रभुः 03,117.009c समन्तपञ्चके पञ्च चकार रुधिरह्रदान् 03,117.010a स तेषु तर्पयाम् आस पितॄन् भृगुकुलोद्वहः 03,117.010c साक्षाद् ददर्श चर्चीकं स च रामं न्यवारयत् 03,117.011a ततो यज्ञेन महता जामदग्न्यः प्रतापवान् 03,117.011c तर्पयाम् आस देवेन्द्रम् ऋत्विग्भ्यश् च महीं ददौ 03,117.012a वेदीं चाप्य् अददद् धैमीं कश्यपाय महात्मने 03,117.012c दशव्यामायतां कृत्वा नवोत्सेधां विशां पते 03,117.013a तां कश्यपस्यानुमते ब्राह्मणाः खण्डशस् तदा 03,117.013c व्यभजंस् तेन ते राजन् प्रख्याताः खाण्डवायनाः 03,117.014a स प्रदाय महीं तस्मै कश्यपाय महात्मने 03,117.014c अस्मिन् महेन्द्रे शैलेन्द्रे वसत्य् अमितविक्रमः 03,117.014d*0579_01 तपः सुमहद् आस्थाय महाबलपराक्रमः 03,117.015a एवं वैरम् अभूत् तस्य क्षत्रियैर् लोकवासिभिः 03,117.015c पृथिवी चापि विजिता रामेणामिततेजसा 03,117.016 वैशंपायन उवाच 03,117.016a ततश् चतुर्दशीं रामः समयेन महामनाः 03,117.016c दर्शयाम् आस तान् विप्रान् धर्मराजं च सानुजम् 03,117.017a स तम् आनर्च राजेन्द्रो भ्रातृभिः सहितः प्रभुः 03,117.017c द्विजानां च परां पूजां चक्रे नृपतिसत्तमः 03,117.018a अर्चयित्वा जामदग्न्यं पूजितस् तेन चाभिभूः 03,117.018c महेन्द्र उष्य तां रात्रिं प्रययौ दक्षिणामुखः 03,117.018c*0580_01 **** **** महेन्द्रे पर्वतोत्तमे 03,117.018c*0580_02 रामम् आमन्त्र्य धर्मात्मा 03,118.001 वैशंपायन उवाच 03,118.001a गच्छन् स तीर्थानि महानुभावः; पुण्यानि रम्याणि ददर्श राजा 03,118.001c सर्वाणि विप्रैर् उपशोभितानि; क्व चित् क्व चिद् भारत सागरस्य 03,118.002a स वृत्तवांस् तेषु कृताभिषेकः; सहानुजः पार्थिवपुत्रपौत्रः 03,118.002c समुद्रगां पुण्यतमां प्रशस्तां; जगाम पारिक्षित पाण्डुपुत्रः 03,118.003a तत्रापि चाप्लुत्य महानुभावः; संतर्पयाम् आस पितॄन् सुरांश् च 03,118.003c द्विजातिमुख्येषु धनं विसृज्य; गोदावरिं सागरगाम् अगच्छत् 03,118.004a ततो विपाप्मा द्रविडेषु राजन्; समुद्रम् आसाद्य च लोकपुण्यम् 03,118.004c अगस्त्यतीर्थं च पवित्रपुण्यं; नारीतीर्थान्य् अथ वीरो ददर्श 03,118.005a तत्रार्जुनस्याग्र्यधनुर्धरस्य; निशम्य तत् कर्म परैर् असह्यम् 03,118.005c संपूज्यमानः परमर्षिसंघैः; परां मुदं पाण्डुसुतः स लेभे 03,118.006a स तेषु तीर्थेष्व् अभिषिक्तगात्रः; कृष्णासहायः सहितो ऽनुजैश् च 03,118.006c संपूजयन् विक्रमम् अर्जुनस्य; रेमे महीपालपतिः पृथिव्याम् 03,118.007a ततः सहस्राणि गवां प्रदाय; तीर्थेषु तेष्व् अम्बुधरोत्तमस्य 03,118.007c हृष्टः सह भ्रातृभिर् अर्जुनस्य; संकीर्तयाम् आस गवां प्रदानम् 03,118.007d*0581_01 ततस् तु कावेरिम् अनन्ततोयां 03,118.007d*0581_02 दिव्याश्रमैर् नित्यम् उपात्ततोयाम् 03,118.007d*0581_03 सहानुजः संप्रविगाह्य पुण्यां 03,118.007d*0581_04 ननन्द नष्टक्लमशोकपापः 03,118.008a स तानि तीर्थानि च सागरस्य; पुण्यानि चान्यानि बहूनि राजन् 03,118.008c क्रमेण गच्छन् परिपूर्णकामः; शूर्पारकं पुण्यतमं ददर्श 03,118.009a तत्रोदधेः कं चिद् अतीत्य देशं; ख्यातं पृथिव्यां वनम् आससाद 03,118.009c तप्तं सुरैर् यत्र तपः पुरस्ताद्; इष्टं तथा पुण्यतमैर् नरेन्द्रैः 03,118.010a स तत्र ताम् अग्र्यधनुर्धरस्य; वेदीं ददर्शायतपीनबाहुः 03,118.010c ऋचीकपुत्रस्य तपस्विसंघैः; समावृतां पुण्यकृद् अर्चनीयाम् 03,118.011a ततो वसूनां वसुधाधिपः स; मरुद्गणानां च तथाश्विनोश् च 03,118.011c वैवस्वतादित्यधनेश्वराणाम्; इन्द्रस्य विष्णोः सवितुर् विभोश् च 03,118.012a भगस्य चन्द्रस्य दिवाकरस्य; पतेर् अपां साध्यगणस्य चैव 03,118.012c धातुः पितॄणां च तथा महात्मा; रुद्रस्य राजन् सगणस्य चैव 03,118.013a सरस्वत्याः सिद्धगणस्य चैव; पूष्णश् च ये चाप्य् अमरास् तथान्ये 03,118.013c पुण्यानि चाप्य् आयतनानि तेषां; ददर्श राजा सुमनोहराणि 03,118.014a तेषूपवासान् विविधान् उपोष्य; दत्त्वा च रत्नानि महाधनानि 03,118.014c तीर्थेषु सर्वेषु परिप्लुताङ्गः; पुनः स शूर्पारकम् आजगाम 03,118.015a स तेन तीर्थेन तु सागरस्य; पुनः प्रयातः सह सोदरीयैः 03,118.015c द्विजैः पृथिव्यां प्रथितं महद्भिस्; तीर्थं प्रभासं समुपाजगाम 03,118.016a तत्राभिषिक्तः पृथुलोहिताक्षः; सहानुजैर् देवगणान् पितॄंश् च 03,118.016c संतर्पयाम् आस तथैव कृष्णा; ते चापि विप्राः सह लोमशेन 03,118.017a स द्वादशाहं जलवायुभक्षः; कुर्वन् क्षपाहःसु तदाभिषेकम् 03,118.017c समन्ततो ऽग्नीन् उपदीपयित्वा; तेपे तपो धर्मभृतां वरिष्ठः 03,118.018a तम् उग्रम् आस्थाय तपश् चरन्तं; शुश्राव रामश् च जनार्दनश् च 03,118.018c तौ सर्ववृष्णिप्रवरौ ससैन्यौ; युधिष्ठिरं जग्मतुर् आजमीढम् 03,118.019a ते वृष्णयः पाण्डुसुतान् समीक्ष्य; भूमौ शयानान् मलदिग्धगात्रान् 03,118.019c अनर्हतीं द्रौपदीं चापि दृष्ट्वा; सुदुःखिताश् चुक्रुशुर् आर्तनादम् 03,118.020a ततः स रामं च जनार्दनं च; कार्ष्णिं च साम्बं च शिनेश् च पौत्रम् 03,118.020c अन्यांश् च वृष्णीन् उपगम्य पूजां; चक्रे यथाधर्मम् अदीनसत्त्वः 03,118.021a ते चापि सर्वान् प्रतिपूज्य पार्थांस्; तैः सत्कृताः पाण्डुसुतैस् तथैव 03,118.021c युधिष्ठिरं संपरिवार्य राजन्न्; उपाविशन् देवगणा यथेन्द्रम् 03,118.022a तेषां स सर्वं चरितं परेषां; वने च वासं परमप्रतीतः 03,118.022c अस्त्रार्थम् इन्द्रस्य गतं च पार्थं; कृष्णे शशंसामरराजपुत्रम् 03,118.023a श्रुत्वा तु ते तस्य वचः प्रतीतास्; तांश् चापि दृष्ट्वा सुकृशान् अतीव 03,118.023c नेत्रोद्भवं संमुमुचुर् दशार्हा; दुःखार्तिजं वारि महानुभावाः 03,119.001 जनमेजय उवाच 03,119.001a प्रभासतीर्थं संप्राप्य वृष्णयः पाण्डवास् तथा 03,119.001c किम् अकुर्वन् कथाश् चैषां कास् तत्रासंस् तपोधन 03,119.002a ते हि सर्वे महात्मानः सर्वशास्त्रविशारदाः 03,119.002c वृष्णयः पाण्डवाश् चैव सुहृदश् च परस्परम् 03,119.003 वैशंपायन उवाच 03,119.003a प्रभासतीर्थं संप्राप्य पुण्यं तीर्थं महोदधेः 03,119.003c वृष्णयः पाण्डवान् वीरान् परिवार्योपतस्थिरे 03,119.004a ततो गोक्षीरकुन्देन्दुमृणालरजतप्रभः 03,119.004c वनमाली हली रामो बभाषे पुष्करेक्षणम् 03,119.005a न कृष्ण धर्मश् चरितो भवाय; जन्तोर् अधर्मश् च पराभवाय 03,119.005c युधिष्ठिरो यत्र जटी महात्मा; वनाश्रयः क्लिश्यति चीरवासाः 03,119.006a दुर्योधनश् चापि महीं प्रशास्ति; न चास्य भूमिर् विवरं ददाति 03,119.006c धर्माद् अधर्मश् चरितो गरीयान्; इतीव मन्येत नरो ऽल्पबुद्धिः 03,119.007a दुर्योधने चापि विवर्धमाने; युधिष्ठिरे चासुख आत्तराज्ये 03,119.007b*0582_01 हृतस्वराज्यायतनार्थभार्ये 03,119.007b*0582_02 दुर्योधनेनाल्पधिया च पार्थे 03,119.007c किं न्व् अद्य कर्तव्यम् इति प्रजाभिः; शङ्का मिथः संजनिता नराणाम् 03,119.008a अयं हि धर्मप्रभवो नरेन्द्रो; धर्मे रतः सत्यधृतिः प्रदाता 03,119.008c चलेद् धि राज्याच् च सुखाच् च पार्थो; धर्माद् अपेतश् च कथं विवर्धेत् 03,119.009a कथं नु भीष्मश् च कृपश् च विप्रो; द्रोणश् च राजा च कुलस्य वृद्धः 03,119.009c प्रव्राज्य पार्थान् सुखम् आप्नुवन्ति; धिक् पापबुद्धीन् भरतप्रधानान् 03,119.010a किं नाम वक्ष्यत्य् अवनिप्रधानः; पितॄन् समागम्य परत्र पापः 03,119.010c पुत्रेषु सम्यक् चरितं मयेति; पुत्रान् अपापान् अवरोप्य राज्यात् 03,119.011a नासौ धिया संप्रतिपश्यति स्म; किं नाम कृत्वाहम् अचक्षुर् एवम् 03,119.011c जातः पृथिव्याम् इति पार्थिवेषु; प्रव्राज्य कौन्तेयम् अथापि राज्यात् 03,119.012a नूनं समृद्धान् पितृलोकभूमौ; चामीकराभान् क्षितिजान् प्रफुल्लान् 03,119.012c विचित्रवीर्यस्य सुतः सपुत्रः; कृत्वा नृशंसं बत पश्यति स्म 03,119.013a व्यूढोत्तरांसान् पृथुलोहिताक्षान्; नेमान् स्म पृच्छन् स शृणोति नूनम् 03,119.013c प्रस्थापयद् यत् स वनं ह्य् अशङ्को; युधिष्ठिरं सानुजम् आत्तशस्त्रम् 03,119.014a यो ऽयं परेषां पृतनां समृद्धां; निरायुधो दीर्घभुजो निहन्यात् 03,119.014c श्रुत्वैव शब्दं हि वृकोदरस्य; मुञ्चन्ति सैन्यानि शकृत् समूत्रम् 03,119.015a स क्षुत्पिपासाध्वकृशस् तरस्वी; समेत्य नानायुधबाणपाणिः 03,119.015c वने स्मरन् वासम् इमं सुघोरं; शेषं न कुर्याद् इति निश्चितं मे 03,119.016a न ह्य् अस्य वीर्येण बलेन कश् चित्; समः पृथिव्यां भविता नरेषु 03,119.016c शीतोष्णवातातपकर्शिताङ्गो; न शेषम् आजाव् असुहृत्सु कुर्यात् 03,119.017a प्राच्यां नृपान् एकरथेन जित्वा; वृकोदरः सानुचरान् रणेषु 03,119.017c स्वस्त्यागमद् यो ऽतिरथस् तरस्वी; सो ऽयं वने क्लिश्यति चीरवासाः 03,119.018a यो दन्तकूरे व्यजयन् नृदेवान्; समागतान् दाक्षिणात्यान् महीपान् 03,119.018c तं पश्यतेमं सहदेवम् अद्य; तपस्विनं तापसवेषरूपम् 03,119.019a यः पार्थिवान् एकरथेन वीरो; दिशं प्रतीचीं प्रति युद्धशौण्डः 03,119.019c सो ऽयं वने मूलफलेन जीवञ्; जटी चरत्य् अद्य मलाचिताङ्गः 03,119.019d*0583_01 जिग्ये रणे तं नकुलं वनेषु 03,119.019d*0583_02 संपश्यन्ते मे ऽद्य मनः सुदीनम् 03,119.020a सत्रे समृद्धे ऽति रथस्य राज्ञो; वेदीतलाद् उत्पतिता सुता या 03,119.020c सेयं वने वासम् इमं सुदुःखं; कथं सहत्य् अद्य सती सुखार्हा 03,119.021a त्रिवर्गमुख्यस्य समीरणस्य; देवेश्वरस्याप्य् अथ वाश्विनोश् च 03,119.021c एषां सुराणां तनयाः कथं नु; वने चरन्त्य् अल्पसुखाः सुखार्हाः 03,119.022a जिते हि धर्मस्य सुते सभार्ये; सभ्रातृके सानुचरे निरस्ते 03,119.022c दुर्योधने चापि विवर्धमाने; कथं न सीदत्य् अवनिः सशैला 03,120.001 सात्यकिर् उवाच 03,120.001a न राम कालः परिदेवनाय; यद् उत्तरं तत्र तद् एव सर्वे 03,120.001b*0584_01 कुर्वीमहे यच् च हितं भवेत् तु 03,120.001b*0584_02 राज्ञे ह्य् अस्मायाजमीढाय नित्यम् 03,120.001c समाचरामो ह्य् अनतीतकालं; युधिष्ठिरो यद्य् अपि नाह किं चित् 03,120.002a ये नाथवन्तो हि भवन्ति लोके; ते नात्मना कर्म समारभन्ते 03,120.002c तेषां तु कार्येषु भवन्ति नाथाः; शैब्यादयो राम यथा ययातेः 03,120.003a येषां तथा राम समारभन्ते; कार्याणि नाथाः स्वमतेन लोके 03,120.003c ते नाथवन्तः पुरुषप्रवीरा; नानाथवत् कृच्छ्रम् अवाप्नुवन्ति 03,120.004a कस्माद् अयं रामजनार्दनौ च; प्रद्युम्नसाम्बौ च मया समेतौ 03,120.004c वसत्य् अरण्ये सह सोदरीयैस्; त्रैलोक्यनाथान् अधिगम्य नाथान् 03,120.005a निर्यातु साध्व् अद्य दशार्हसेना; प्रभूतनानायुधचित्रवर्मा 03,120.005c यमक्षयं गच्छतु धार्तराष्ट्रः; सबान्धवो वृष्णिबलाभिभूतः 03,120.006a त्वं ह्य् एव कोपात् पृथिवीम् अपीमां; संवेष्टयेस् तिष्ठतु शार्ङ्गधन्वा 03,120.006c स धार्तराष्ट्रं जहि सानुबन्धं; वृत्रं यथा देवपतिर् महेन्द्रः 03,120.007a भ्राता च मे यश् च सखा गुरुश् च; जनार्दनस्यात्मसमश् च पार्थः 03,120.007b*0585_01 यदर्थम् ऐच्छन् मनुजाः सुपुत्रं 03,120.007b*0585_02 शिष्यं गुरुश् चाप्रतिकूलवादम् 03,120.007c यदर्थम् अभ्युद्यतम् उत्तमं तत्; करोति कर्माग्र्यम् अपारणीयम् 03,120.008a तस्यास्त्रवर्षाण्य् अहम् उत्तमास्त्रैर्; विहत्य सर्वाणि रणे ऽभिभूय 03,120.008c कायाच् छिरः सर्पविषाग्निकल्पैः; शरोत्तमैर् उन्मथितास्मि राम 03,120.009a खड्गेन चाहं निशितेन संख्ये; कायाच् छिरस् तस्य बलात् प्रमथ्य 03,120.009c ततो ऽस्य सर्वान् अनुगान् हनिष्ये; दुर्योधनं चापि कुरूंश् च सर्वान् 03,120.010a आत्तायुधं माम् इह रौहिणेय; पश्यन्तु भौमा युधि जातहर्षाः 03,120.010c निघ्नन्तम् एकं कुरुयोधमुख्यान्; काले महाकक्षम् इवान्तकाग्निः 03,120.011a प्रद्युम्नमुक्तान् निशितान् न शक्ताः; सोढुं कृपद्रोणविकर्णकर्णाः 03,120.011c जानामि वीर्यं च तवात्मजस्य; कार्ष्णिर् भवत्य् एष यथा रणस्थः 03,120.012a साम्बः ससूतं सरथं भुजाभ्यां; दुःशासनं शास्तु बलात् प्रमथ्य 03,120.012c न विद्यते जाम्बवतीसुतस्य; रणे ऽविषह्यं हि रणोत्कटस्य 03,120.013a एतेन बालेन हि शम्बरस्य; दैत्यस्य सैन्यं सहसा प्रणुन्नम् 03,120.013b*0586_01 हतः स पापो युधि केवलेन 03,120.013b*0586_02 युद्धे ऽद्वितीयो हरितुल्यरूपः 03,120.013b*0587_01 यथैव यत् तस्य पुरंदरस्य 03,120.013b*0587_02 हरिध्वजं स्यन्दनम् आस्थितस्य 03,120.013c वृत्तोरुर् अत्यायतपीनबाहुर्; एतेन संख्ये निहतो ऽश्वचक्रः 03,120.013e को नाम साम्बस्य रणे मनुष्यो; गत्वान्तरं वै भुजयोर् धरेत 03,120.014a यथा प्रविश्यान्तरम् अन्तकस्य; काले मनुष्यो न विनिष्क्रमेत 03,120.014b*0588_01 संप्राप्य वै तादृशीं योधलक्ष्मीं 03,120.014c तथा प्रविश्यान्तरम् अस्य संख्ये; को नाम जीवन् पुनर् आव्रजेत 03,120.015a द्रोणं च भीष्मं च महारथौ तौ; सुतैर् वृतं चाप्य् अथ सोमदत्तम् 03,120.015c सर्वाणि सैन्यानि च वासुदेवः; प्रधक्ष्यते सायकवह्निजालैः 03,120.016a किं नाम लोकेष्व् अविषह्यम् अस्ति; कृष्णस्य सर्वेषु सदैवतेषु 03,120.016c आत्तायुधस्योत्तमबाणपाणेश्; चक्रायुधस्याप्रतिमस्य युद्धे 03,120.017a ततो ऽनिरुद्धो ऽप्य् असिचर्मपाणिर्; महीम् इमां धार्तराष्ट्रैर् विसंज्ञैः 03,120.017c हृतोत्तमाङ्गैर् निहतैः करोतु; कीर्णां कुशैर् वेदिम् इवाध्वरेषु 03,120.018a गदोल्मुकौ बाहुकभानुनीथाः; शूरश् च संख्ये निशठः कुमारः 03,120.018c रणोत्कटौ सारणचारुदेष्णौ; कुलोचितं विप्रथयन्तु कर्म 03,120.019a सवृष्णिभोजान्धकयोधमुख्या; समागता क्षत्रियशूरसेना 03,120.019a*0589_01 समाहितः पृथिवीं साधु राजा 03,120.019a*0589_02 यशोभृतां धर्मभृतां वरिष्ठः 03,120.019a*0589_03 युधिष्ठिरः पालयतां महात्मा 03,120.019c हत्वा रणे तान् धृतराष्ट्रपुत्रांल्; लोके यशः स्फीतम् उपाकरोतु 03,120.020a ततो ऽभिमन्युः पृथिवीं प्रशास्तु; यावद् व्रतं धर्मभृतां वरिष्ठः 03,120.020c युधिष्ठिरः पारयते महात्मा; द्यूते यथोक्तं कुरुसत्तमेन 03,120.021a अस्मत्प्रमुक्तैर् विशिखैर् जितारिस्; ततो महीं भोक्ष्यति धर्मराजः 03,120.021c निर्धार्तराष्ट्रां हतसूतपुत्राम्; एतद् धि नः कृत्यतमं यशश्यम् 03,120.022 वासुदेव उवाच 03,120.022a असंशयं माधव सत्यम् एतद्; गृह्णीम ते वाक्यम् अदीनसत्त्व 03,120.022c स्वाभ्यां भुजाभ्याम् अजितां तु भूमिं; नेच्छेत् कुरूणाम् ऋषभः कथं चित् 03,120.023a न ह्य् एष कामान् न भयान् न लोभाद्; युधिष्ठिरो जातु जह्यात् स्वधर्मम् 03,120.023c भीमार्जुनौ चातिरथौ यमौ वा; तथैव कृष्णा द्रुपदात्मजेयम् 03,120.024a उभौ हि युद्धे ऽप्रतिमौ पृथिव्यां; वृकोदरश् चैव धनंजयश् च 03,120.024c कस्मान् न कृत्स्नां पृथिवीं प्रशासेन्; माद्रीसुताभ्यां च पुरस्कृतो ऽयम् 03,120.025a यदा तु पाञ्चालपतिर् महात्मा; सकेकयश् चेदिपतिर् वयं च 03,120.025c योत्स्याम विक्रम्य परांस् तदा वै; सुयोधनस् त्यक्ष्यति जीवलोकम् 03,120.026 युधिष्ठिर उवाच 03,120.026a नैतच् चित्रं माधव यद् ब्रवीषि; सत्यं तु मे रक्ष्यतमं न राज्यम् 03,120.026c कृष्णस् तु मां वेद यथावद् एकः; कृष्णं च वेदाहम् अथो यथावत् 03,120.027a यदैव कालं पुरुषप्रवीरो; वेत्स्यत्य् अयं माधव विक्रमस्य 03,120.027c तदा रणे त्वं च शिनिप्रवीर; सुयोधनं जेष्यसि केशवश् च 03,120.028a प्रतिप्रयान्त्व् अद्य दशार्हवीरा; दृढो ऽस्मि नाथैर् नरलोकनाथैः 03,120.028c धर्मे ऽप्रमादं कुरुताप्रमेया; द्रष्टास्मि भूयः सुखिनः समेतान् 03,120.029 वैशंपायन उवाच 03,120.029a ते ऽन्योन्यम् आमन्त्र्य तथाभिवाद्य; वृद्धान् परिस्वज्य शिशूंश् च सर्वान् 03,120.029c यदुप्रवीराः स्वगृहाणि जग्मू; राजापि तीर्थान्य् अनुसंचचार 03,120.030a विसृज्य कृष्णं त्व् अथ धर्मराजो; विदर्भराजोपचितां सुतीर्थाम् 03,120.030b*0590_01 जगाम पुण्यां सरितं पयोष्णीं 03,120.030b*0590_02 सभ्रातृभृत्यः सह लोमशेन 03,120.030c सुतेन सोमेन विमिश्रितोदां; ततः पयोष्णीं प्रति स ह्य् उवास 03,120.030d*0591_01 द्विजातिमुख्यैर् मुदितैर् महात्मा 03,120.030d*0591_02 संस्तूयमानः स्तुतिभिर् वराभिः 03,121.001 लोमश उवाच 03,121.001a नृगेण यजमानेन सोमेनेह पुरंदरः 03,121.001c तर्पितः श्रूयते राजन् स तृप्तो मदम् अभ्यगात् 03,121.002a इह देवैः सहेन्द्रैर् हि प्रजापतिभिर् एव च 03,121.002c इष्टं बहुविधैर् यज्ञैर् महद्भिर् भूरिदक्षिणैः 03,121.003a आमूर्तरयसश् चेह राजा वज्रधरं प्रभुम् 03,121.003c तर्पयाम् आस सोमेन हयमेधेषु सप्तसु 03,121.004a तस्य सप्तसु यज्ञेषु सर्वम् आसीद् धिरण्मयम् 03,121.004c वानस्पत्यं च भौमं च यद् द्रव्यं नियतं मखे 03,121.004d*0592_01 चषालयूपचमसाः स्थाल्यः पात्र्यः स्रुचः स्रुवाः 03,121.005a तेष्व् एव चास्य यज्ञेषु प्रयोगाः सप्त विश्रुताः 03,121.005c सप्तैकैकस्य यूपस्य चषालाश् चोपरि स्थिताः 03,121.006a तस्य स्म यूपान् यज्ञेषु भ्राजमानान् हिरण्मयान् 03,121.006c स्वयम् उत्थापयाम् आसुर् देवाः सेन्द्रा युधिष्ठिर 03,121.007a तेषु तस्य मखाग्र्येषु गयस्य पृथिवीपतेः 03,121.007c अमाद्यद् इन्द्रः सोमेन दक्षिणाभिर् द्विजातयः 03,121.007d*0593_01 प्रसंख्यानान् असंख्येयान् प्रत्यगृह्णन् द्विजातयः 03,121.008a सिकता वा यथा लोके यथा वा दिवि तारकाः 03,121.008c यथा वा वर्षतो धारा असंख्येयाश् च केन चित् 03,121.009a तथैव तद् असंख्येयं धनं यत् प्रददौ गयः 03,121.009c सदस्येभ्यो महाराज तेषु यज्ञेषु सप्तसु 03,121.010a भवेत् संख्येयम् एतद् वै यद् एतत् परिकीर्तितम् 03,121.010c न सा शक्या तु संख्यातुं दक्षिणा दक्षिणावतः 03,121.011a हिरण्मयीभिर् गोभिश् च कृताभिर् विश्वकर्मणा 03,121.011c ब्राह्मणांस् तर्पयाम् आस नानादिग्भ्यः समागतान् 03,121.012a अल्पावशेषा पृथिवी चैत्यैर् आसीन् महात्मनः 03,121.012c गयस्य यजमानस्य तत्र तत्र विशां पते 03,121.013a स लोकान् प्राप्तवान् ऐन्द्रान् कर्मणा तेन भारत 03,121.013c सलोकतां तस्य गच्छेत् पयोष्ण्यां य उपस्पृशेत् 03,121.014a तस्मात् त्वम् अत्र राजेन्द्र भ्रातृभिः सहितो ऽनघ 03,121.014c उपस्पृश्य महीपाल धूतपाप्मा भविष्यसि 03,121.015 वैशंपायन उवाच 03,121.015a स पयोष्ण्यां नरश्रेष्ठः स्नात्वा वै भ्रातृभिः सह 03,121.015c वैडूर्यपर्वतं चैव नर्मदां च महानदीम् 03,121.015d*0594_01 उद्दिश्य पाण्डवश्रेष्ठः स प्रतस्थे महीपतिः 03,121.015e समाजगाम तेजस्वी भ्रातृभिः सहितो ऽनघः 03,121.016a ततो ऽस्य सर्वाण्य् आचख्यौ लोमशो भगवान् ऋषिः 03,121.016c तीर्थानि रमणीयानि तत्र तत्र विशां पते 03,121.017a यथायोगं यथाप्रीति प्रययौ भ्रातृभिः सह 03,121.017c ददमानो ऽसकृद् वित्तं ब्राह्मणेभ्यः सहस्रशः 03,121.018 लोमश उवाच 03,121.018a देवानाम् एति कौन्तेय तथा राज्ञां सलोकताम् 03,121.018c वैडूर्यपर्वतं दृष्ट्वा नर्मदाम् अवतीर्य च 03,121.019a संधिर् एष नरश्रेष्ठ त्रेताया द्वापरस्य च 03,121.019c एतम् आसाद्य कौन्तेय सर्वपापैः प्रमुच्यते 03,121.020a एष शर्यातियज्ञस्य देशस् तात प्रकाशते 03,121.020c साक्षाद् यत्रापिबत् सोमम् अश्विभ्यां सह कौशिकः 03,121.021a चुकोप भार्गवश् चापि महेन्द्रस्य महातपाः 03,121.021c संस्तम्भयाम् आस च तं वासवं च्यवनः प्रभुः 03,121.021e सुकन्यां चापि भार्यां स राजपुत्रीम् इवाप्तवान् 03,121.022 युधिष्ठिर उवाच 03,121.022a कथं विष्टम्भितस् तेन भगवान् पाकशासनः 03,121.022c किमर्थं भार्गवश् चापि कोपं चक्रे महातपाः 03,121.023a नासत्यौ च कथं ब्रह्मन् कृतवान् सोमपीथिनौ 03,121.023c एतत् सर्वं यथावृत्तम् आख्यातु भगवान् मम 03,122.001 लोमश उवाच 03,122.001a भृगोर् महर्षेः पुत्रो ऽभूच् च्यवनो नाम भार्गवः 03,122.001c समीपे सरसः सो ऽस्य तपस् तेपे महाद्युतिः 03,122.002a स्थाणुभूतो महातेजा वीरस्थानेन पाण्डव 03,122.002c अतिष्ठत् सुबहून् कालान् एकदेशे विशां पते 03,122.003a स वल्मीको ऽभवद् ऋषिर् लताभिर् अभिसंवृतः 03,122.003c कालेन महता राजन् समाकीर्णः पिपीलिकैः 03,122.004a तथा स संवृतो धीमान् मृत्पिण्ड इव सर्वशः 03,122.004c तप्यति स्म तपो राजन् वल्मीकेन समावृतः 03,122.005a अथ दीर्घस्य कालस्य शर्यातिर् नाम पार्थिवः 03,122.005c आजगाम सरो रम्यं विहर्तुम् इदम् उत्तमम् 03,122.006a तस्य स्त्रीणां सहस्राणि चत्वार्य् आसन् परिग्रहः 03,122.006c एकैव च सुता शुभ्रा सुकन्या नाम भारत 03,122.007a सा सखीभिः परिवृता सर्वाभरणभूषिता 03,122.007c चङ्क्रम्यमाणा वल्मीकं भार्गवस्य समासदत् 03,122.008a सा चैव सुदती तत्र पश्यमाना मनोरमान् 03,122.008c वनस्पतीन् विचिन्वन्ती विजहार सखीवृता 03,122.009a रूपेण वयसा चैव मदनेन मदेन च 03,122.009c बभञ्ज वनवृक्षाणां शाखाः परमपुष्पिताः 03,122.010a तां सखीरहिताम् एकाम् एकवस्त्राम् अलंकृताम् 03,122.010c ददर्श भार्गवो धीमांश् चरन्तीम् इव विद्युतम् 03,122.011a तां पश्यमानो विजने स रेमे परमद्युतिः 03,122.011c क्षामकण्ठश् च ब्रह्मर्षिस् तपोबलसमन्वितः 03,122.011e ताम् आबभाषे कल्याणीं सा चास्य न शृणोति वै 03,122.012a ततः सुकन्या वल्मीके दृष्ट्वा भार्गवचक्षुषी 03,122.012c कौतूहलात् कण्टकेन बुद्धिमोहबलात्कृता 03,122.013a किं नु खल्व् इदम् इत्य् उक्त्वा निर्बिभेदास्य लोचने 03,122.013c अक्रुध्यत् स तया विद्धे नेत्रे परममन्युमान् 03,122.013e ततः शर्यातिसैन्यस्य शकृन्मूत्रं समावृणोत् 03,122.014a ततो रुद्धे शकृन्मूत्रे सैन्यम् आनाहदुःखितम् 03,122.014c तथागतम् अभिप्रेक्ष्य पर्यपृच्छत् स पार्थिवः 03,122.015a तपोनित्यस्य वृद्धस्य रोषणस्य विशेषतः 03,122.015c केनापकृतम् अद्येह भार्गवस्य महात्मनः 03,122.015e ज्ञातं वा यदि वाज्ञातं तद् ऋतं ब्रूत माचिरम् 03,122.016a तम् ऊचुः सैनिकाः सर्वे न विद्मो ऽपकृतं वयम् 03,122.016c सर्वोपायैर् यथाकामं भवांस् तद् अधिगच्छतु 03,122.017a ततः स पृथिवीपालः साम्ना चोग्रेण च स्वयम् 03,122.017c पर्यपृच्छत् सुहृद्वर्गं प्रत्यजानन् न चैव ते 03,122.018a आनाहार्तं ततो दृष्ट्वा तत् सैन्यम् असुखार्दितम् 03,122.018c पितरं दुःखितं चापि सुकन्येदम् अथाब्रवीत् 03,122.019a मयाटन्त्येह वल्मीके दृष्टं सत्त्वम् अभिज्वलत् 03,122.019c खद्योतवद् अभिज्ञातं तन् मया विद्धम् अन्तिकात् 03,122.020a एतच् छ्रुत्वा तु शर्यातिर् वल्मीकं तूर्णम् आद्रवत् 03,122.020c तत्रापश्यत् तपोवृद्धं वयोवृद्धं च भार्गवम् 03,122.020c*0595_01 **** **** चन्द्रादित्यसमप्रभम् 03,122.020c*0595_02 ज्ञानवृद्धं वयोवृद्धं 03,122.021a अयाचद् अथ सैन्यार्थं प्राञ्जलिः पृथिवीपतिः 03,122.021c अज्ञानाद् बालया यत् ते कृतं तत् क्षन्तुम् अर्हसि 03,122.021d*0596_01 इमाम् एव च ते कन्यां ददामि सुदृढव्रत 03,122.021d*0596_02 भार्यार्थी त्वं गृहाणेमां प्रसीदस्व च भार्गव 03,122.022a ततो ऽब्रवीन् महीपालं च्यवनो भार्गवस् तदा 03,122.022b*0597_01 अपमानाद् अहं विद्धो ह्य् अनया दर्पपूर्णया 03,122.022c रूपौदार्यसमायुक्तां लोभमोहबलात्कृताम् 03,122.023a ताम् एव प्रतिगृह्याहं राजन् दुहितरं तव 03,122.023c क्षमिष्यामि महीपाल सत्यम् एतद् ब्रवीमि ते 03,122.024a ऋषेर् वचनम् आज्ञाय शर्यातिर् अविचारयन् 03,122.024c ददौ दुहितरं तस्मै च्यवनाय महात्मने 03,122.025a प्रतिगृह्य च तां कन्यां च्यवनः प्रससाद ह 03,122.025c प्राप्तप्रसादो राजा स ससैन्यः पुनर् आव्रजत् 03,122.026a सुकन्यापि पतिं लब्ध्वा तपस्विनम् अनिन्दिता 03,122.026c नित्यं पर्यचरत् प्रीत्या तपसा नियमेन च 03,122.027a अग्नीनाम् अतिथीनां च शुश्रूषुर् अनसूयिका 03,122.027c समाराधयत क्षिप्रं च्यवनं सा शुभानना 03,123.001 लोमश उवाच 03,123.001a कस्य चित् त्व् अथ कालस्य सुराणाम् अश्विनौ नृप 03,123.001c कृताभिषेकां विवृतां सुकन्यां ताम् अपश्यताम् 03,123.002a तां दृष्ट्वा दर्शनीयाङ्गीं देवराजसुताम् इव 03,123.002c ऊचतुः समभिद्रुत्य नासत्याव् अश्विनाव् इदम् 03,123.003a कस्य त्वम् असि वामोरु किं वने वै करोषि च 03,123.003c इच्छाव भद्रे ज्ञातुं त्वां तत् त्वम् आख्याहि शोभने 03,123.004a ततः सुकन्या संवीता ताव् उवाच सुरोत्तमौ 03,123.004c शर्यातितनयां वित्तं भार्यां च च्यवनस्य माम् 03,123.004d*0598_01 नाम्ना चाहं सुकन्येति नृलोके ऽस्मिन् प्रतिष्ठिता 03,123.004d*0598_02 साहं सर्वात्मना नित्यं भर्तारम् अनुवर्तिनी 03,123.005a अथाश्विनौ प्रहस्यैताम् अब्रूतां पुनर् एव तु 03,123.005c कथं त्वम् असि कल्याणि पित्रा दत्ता गताध्वने 03,123.006a भ्राजसे वनमध्ये त्वं विद्युत् सौदामिनी यथा 03,123.006c न देवेष्व् अपि तुल्यां हि त्वया पश्याव भामिनि 03,123.006d*0599_01 अनाभरणसंपन्ना परमाम्बरवर्जिता 03,123.006d*0599_02 शोभयस्य् अधिकं भद्रे वनम् अप्य् अनलंकृता 03,123.007a सर्वाभरणसंपन्ना परमाम्बरधारिणी 03,123.007c शोभेथास् त्व् अनवद्याङ्गि न त्व् एवं मलपङ्किनी 03,123.008a कस्माद् एवंविधा भूत्वा जराजर्जरितं पतिम् 03,123.008c त्वम् उपास्से ह कल्याणि कामभोगबहिष्कृतम् 03,123.009a असमर्थं परित्राणे पोषणे च शुचिस्मिते 03,123.009c साधु च्यवनम् उत्सृज्य वरयस्वैकम् आवयोः 03,123.009e पत्यर्थं देवगर्भाभे मा वृथा यौवनं कृथाः 03,123.010a एवम् उक्ता सुकन्या तु सुरौ ताव् इदम् अब्रवीत् 03,123.010c रताहं च्यवने पत्यौ मैवं मा पर्यशङ्किथाः 03,123.011a ताव् अब्रूतां पुनस् त्व् एनाम् आवां देवभिषग्वरौ 03,123.011c युवानं रूपसंपन्नं करिष्यावः पतिं तव 03,123.012a ततस् तस्यावयोश् चैव पतिम् एकतमं वृणु 03,123.012c एतेन समयेनैनम् आमन्त्रय वरानने 03,123.013a सा तयोर् वचनाद् राजन्न् उपसंगम्य भार्गवम् 03,123.013c उवाच वाक्यं यत् ताभ्याम् उक्तं भृगुसुतं प्रति 03,123.014a तच् छ्रुत्वा च्यवनो भार्याम् उवाच क्रियताम् इति 03,123.014c भर्त्रा सा समनुज्ञाता क्रियताम् इत्य् अथाब्रवीत् 03,123.015a श्रुत्वा तद् अश्विनौ वाक्यं तत् तस्याः क्रियताम् इति 03,123.015c ऊचतू राजपुत्रीं तां पतिस् तव विशत्व् अपः 03,123.016a ततो ऽम्भश् च्यवनः शीघ्रं रूपार्थी प्रविवेश ह 03,123.016c अश्विनाव् अपि तद् राजन् सरः प्रविशतां प्रभो 03,123.017a ततो मुहूर्ताद् उत्तीर्णाः सर्वे ते सरसस् ततः 03,123.017c दिव्यरूपधराः सर्वे युवानो मृष्टकुण्डलाः 03,123.017e तुल्यरूपधराश् चैव मनसः प्रीतिवर्धनाः 03,123.018a ते ऽब्रुवन् सहिताः सर्वे वृणीष्वान्यतमं शुभे 03,123.018c अस्माकम् ईप्सितं भद्रे पतित्वे वरवर्णिनि 03,123.018d*0600_01 तम् अश्विनोर् अन्यतमं च्यवनं वा मनस्विनि 03,123.018e यत्र वाप्य् अभिकामासि तं वृणीष्व सुशोभने 03,123.019a सा समीक्ष्य तु तान् सर्वांस् तुल्यरूपधरान् स्थितान् 03,123.019c निश्चित्य मनसा बुद्ध्या देवी वव्रे स्वकं पतिम् 03,123.019d*0601_01 यद्य् अहं मनसा नान्यं पतिम् इच्छे स्वकं विना 03,123.019d*0601_02 तेन सत्येन मे देवौ प्रयच्छेतां पतिं मम 03,123.019d*0602_01 एवम् उक्तौ तथा साध्व्या नासत्यौ सुरसत्तमौ 03,123.019d*0602_02 दर्शयाम् आसतुस् तस्याः सुकन्याया भृगोः सुतम् 03,123.019d*0603_01 ततो देवाः सुतुष्टाश् च च्यवनं तं पतिं ददुः 03,123.020a लब्ध्वा तु च्यवनो भार्यां वयोरूपं च वाञ्छितम् 03,123.020c हृष्टो ऽब्रवीन् महातेजास् तौ नासत्याव् इदं वचः 03,123.021a यथाहं रूपसंपन्नो वयसा च समन्वितः 03,123.021c कृतो भवद्भ्यां वृद्धः सन् भार्यां च प्राप्तवान् इमाम् 03,123.022a तस्माद् युवां करिष्यामि प्रीत्याहं सोमपीथिनौ 03,123.022c मिषतो देवराजस्य सत्यम् एतद् ब्रवीमि वाम् 03,123.023a तच् छ्रुत्वा हृष्टमनसौ दिवं तौ प्रतिजग्मतुः 03,123.023c च्यवनो ऽपि सुकन्या च सुराव् इव विजह्रतुः 03,123.023d*0604_01 तस्मिन्न् एव सरस्तीरे बिभ्रतौ रूपम् उत्तमम् 03,124.001 लोमश उवाच 03,124.001a ततः श्रुत्वा तु शर्यातिर् वयःस्थं च्यवनं कृतम् 03,124.001c संहृष्टः सेनया सार्धम् उपायाद् भार्गवाश्रमम् 03,124.002a च्यवनं च सुकन्यां च दृष्ट्वा देवसुताव् इव 03,124.002c रेमे महीपः शर्यातिः कृत्स्नां प्राप्य महीम् इव 03,124.003a ऋषिणा सत्कृतस् तेन सभार्यः पृथिवीपतिः 03,124.003c उपोपविष्टः कल्याणीः कथाश् चक्रे महामनाः 03,124.004a अथैनं भार्गवो राजन्न् उवाच परिसान्त्वयन् 03,124.004c याजयिष्यामि राजंस् त्वां संभारान् उपकल्पय 03,124.005a ततः परमसंहृष्टः शर्यातिः पृथिवीपतिः 03,124.005c च्यवनस्य महाराज तद् वाक्यं प्रत्यपूजयत् 03,124.006a प्रशस्ते ऽहनि यज्ञीये सर्वकामसमृद्धिमत् 03,124.006c कारयाम् आस शर्यातिर् यज्ञायतनम् उत्तमम् 03,124.007a तत्रैनं च्यवनो राजन् याजयाम् आस भार्गवः 03,124.007c अद्भुतानि च तत्रासन् यानि तानि निबोध मे 03,124.008a अगृह्णाच् च्यवनः सोमम् अश्विनोर् देवयोस् तदा 03,124.008c तम् इन्द्रो वारयाम् आस गृह्यमाणं तयोर् ग्रहम् 03,124.009 इन्द्र उवाच 03,124.009a उभाव् एतौ न सोमार्हौ नासत्याव् इति मे मतिः 03,124.009c भिषजौ देवपुत्राणां कर्मणा नैवम् अर्हतः 03,124.010 च्यवन उवाच 03,124.010a मावमंस्था महात्मानौ रूपद्रविणवत्तरौ 03,124.010c यौ चक्रतुर् मां मघवन् वृन्दारकम् इवाजरम् 03,124.011a ऋते त्वां विबुधांश् चान्यान् कथं वै नार्हतः सवम् 03,124.011c अश्विनाव् अपि देवेन्द्र देवौ विद्धि पुरंदर 03,124.012 इन्द्र उवाच 03,124.012a चिकित्सकौ कर्मकरौ कामरूपसमन्वितौ 03,124.012c लोके चरन्तौ मर्त्यानां कथं सोमम् इहार्हतः 03,124.013 लोमश उवाच 03,124.013a एतद् एव यदा वाक्यम् आम्रेडयति वासवः 03,124.013c अनादृत्य ततः शक्रं ग्रहं जग्राह भार्गवः 03,124.014a ग्रहीष्यन्तं तु तं सोमम् अश्विनोर् उत्तमं तदा 03,124.014c समीक्ष्य बलभिद् देव इदं वचनम् अब्रवीत् 03,124.015a आभ्याम् अर्थाय सोमं त्वं ग्रहीष्यसि यदि स्वयम् 03,124.015c वज्रं ते प्रहरिष्यामि घोररूपम् अनुत्तमम् 03,124.016a एवम् उक्तः स्मयन्न् इन्द्रम् अभिवीक्ष्य स भार्गवः 03,124.016c जग्राह विधिवत् सोमम् अश्विभ्याम् उत्तमं ग्रहम् 03,124.017a ततो ऽस्मै प्राहरद् वज्रं घोररूपं शचीपतिः 03,124.017c तस्य प्रहरतो बाहुं स्तम्भयाम् आस भार्गवः 03,124.018a संस्तम्भयित्वा च्यवनो जुहुवे मन्त्रतो ऽनलम् 03,124.018c कृत्यार्थी सुमहातेजा देवं हिंसितुम् उद्यतः 03,124.019a ततः कृत्या समभवद् ऋषेस् तस्य तपोबलात् 03,124.019c मदो नाम महावीर्यो बृहत्कायो महासुरः 03,124.019e शरीरं यस्य निर्देष्टुम् अशक्यं तु सुरासुरैः 03,124.019f*0605_01 तस्य प्रमाणं वपुषा न तुल्यम् इह विद्यते 03,124.020a तस्यास्यम् अभवद् घोरं तीक्ष्णाग्रदशनं महत् 03,124.020c हनुर् एका स्थिता तस्य भूमाव् एका दिवं गता 03,124.021a चतस्र आयता दंष्ट्रा योजनानां शतं शतम् 03,124.021c इतरे त्व् अस्य दशना बभूवुर् दशयोजनाः 03,124.021e प्राकारसदृशाकाराः शूलाग्रसमदर्शनाः 03,124.022a बाहू पर्वतसंकाशाव् आयताव् अयुतं समौ 03,124.022c नेत्रे रविशशिप्रख्ये वक्त्रम् अन्तकसंनिभम् 03,124.023a लेलिहञ् जिह्वया वक्त्रं विद्युच्चपललोलया 03,124.023c व्यात्ताननो घोरदृष्टिर् ग्रसन्न् इव जगद् बलात् 03,124.024a स भक्षयिष्यन् संक्रुद्धः शतक्रतुम् उपाद्रवत् 03,124.024c महता घोररूपेण लोक्ठशब्देन नादयन् 03,125.001 लोमश उवाच 03,125.001a तं दृष्ट्वा घोरवदनं मदं देवः शतक्रतुः 03,125.001c आयान्तं भक्षयिष्यन्तं व्यात्ताननम् इवान्तकम् 03,125.002a भयात् संस्तम्भितभुजः सृक्किणी लेलिहन् मुहुः 03,125.002c ततो ऽब्रवीद् देवराजश् च्यवनं भयपीडितः 03,125.003a सोमार्हाव् अश्विनाव् एताव् अद्य प्रभृति भार्गव 03,125.003c भविष्यतः सत्यम् एतद् वचो ब्रह्मन् ब्रवीमि ते 03,125.004a न ते मिथ्या समारम्भो भवत्व् एष परो विधिः 03,125.004c जानामि चाहं विप्रर्षे न मिथ्या त्वं करिष्यसि 03,125.005a सोमार्हाव् अश्विनाव् एतौ यथैवाद्य कृतौ त्वया 03,125.005b*0606_01 तथैव माम् अपि ब्रह्मञ् श्रेयसा योक्तुम् अर्हसि 03,125.005c भूय एव तु ते वीर्यं प्रकाशेद् इति भार्गव 03,125.006a सुकन्यायाः पितुश् चास्य लोके कीर्तिः प्रथेद् इति 03,125.006c अतो मयैतद् विहितं तव वीर्यप्रकाशनम् 03,125.006d*0607_01 इह रिरंसया देवाः पितरश् च महर्षयः 03,125.006d*0607_02 अर्चयन्ति महाप्राज्ञ क्रतुं तव महाबलाः 03,125.006e तस्मात् प्रसादं कुरु मे भवत्व् एतद् यथेच्छसि 03,125.007a एवम् उक्तस्य शक्रेण च्यवनस्य महात्मनः 03,125.007c स मन्युर् व्यगमच् छीघ्रं मुमोच च पुरंदरम् 03,125.008a मदं च व्यभजद् राजन् पाने स्त्रीषु च वीर्यवान् 03,125.008c अक्षेषु मृगयायां च पूर्वसृष्टं पुनः पुनः 03,125.009a तथा मदं विनिष्क्षिप्य शक्रं संतर्प्य चेन्दुना 03,125.009c अश्विभ्यां सहितान् देवान् याजयित्वा च तं नृपम् 03,125.010a विख्याप्य वीर्यं सर्वेषु लोकेषु वदतां वरः 03,125.010c सुकन्यया सहारण्ये विजहारानुरक्तया 03,125.010d*0608_01 अद्यापीह प्रगायन्ति गाथां तस्यैव धीमतः 03,125.010d*0608_02 तां श्रुत्वा चक्षुषोर् हानिं नाप्नुवन्तीह मानवाः 03,125.010d*0608_03 शर्यातिं च सुकन्यां च च्यवनं शक्रम् अश्विनौ 03,125.010d*0608_04 ये भुक्त्वा संस्मरिष्यन्ति तेषां चक्षुर् न हीयते 03,125.011a तस्यैतद् द्विजसंघुष्टं सरो राजन् प्रकाशते 03,125.011c अत्र त्वं सह सोदर्यैः पितॄन् देवांश् च तर्पय 03,125.011d*0609_01 तर्पयाद्य पितॄन् देवान् पयसा पावनेन च 03,125.012a एतद् दृष्ट्वा महीपाल सिकताक्षं च भारत 03,125.012c सैन्धवारण्यम् आसाद्य कुल्यानां कुरु दर्शनम् 03,125.012e पुष्करेषु महाराज सर्वेषु च जलं स्पृश 03,125.012f*0610_01 स्थाणोर् मन्त्राणि च जपन् सिद्धिं प्राप्स्यसि भारत 03,125.012f*0610_02 संधिर् द्वयोर् नरश्रेष्ठ त्रेताया द्वापरस्य च 03,125.012f*0610_03 अयं हि दृश्यते पार्थ सर्वपापप्रणाशनः 03,125.012f*0610_04 अत्रोपस्पृश चैव त्वं सर्वपापप्रणाशने 03,125.013a आर्चीकपर्वतश् चैव निवासो वै मनीषिणाम् 03,125.013c सदाफलः सदास्रोतो मरुतां स्थानम् उत्तमम् 03,125.013e चैत्याश् चैते बहुशतास् त्रिदशानां युधिष्ठिर 03,125.014a एतच् चन्द्रमसस् तीर्थम् ऋषयः पर्युपासते 03,125.014c वैखानसाश् च ऋषयो वालखिल्यास् तथैव च 03,125.015a शृङ्गाणि त्रीणि पुण्याणि त्रीणि प्रस्रवणानि च 03,125.015b*0611_01 आदिसिद्धानि कौन्तेय न विद्मस् तत्र कारणम् 03,125.015c सर्वाण्य् अनुपरिक्रम्य यथाकामम् उपस्पृश 03,125.016a शंतनुश् चात्र कौन्तेय शुनकश् च नराधिप 03,125.016c नरनारायणौ चोभौ स्थानं प्राप्ताः सनातनम् 03,125.017a इह नित्यशया देवाः पितरश् च महर्षिभिः 03,125.017c आर्चीकपर्वते तेपुस् तान् यजस्व युधिष्ठिर 03,125.018a इह ते वै चरून् प्राश्नन्न् ऋषयश् च विशां पते 03,125.018c यमुना चाक्षयस्रोताः कृष्णश् चेह तपोरतः 03,125.019a यमौ च भीमसेनश् च कृष्णा चामित्रकर्शन 03,125.019c सर्वे चात्र गमिष्यामः सुकृशाः सुतपस्विनः 03,125.020a एतत् प्रस्रवणं पुण्यम् इन्द्रस्य मनुजाधिप 03,125.020c यत्र धाता विधाता च वरुणश् चोर्ध्वम् आगताः 03,125.021a इह ते न्यवसन् राजन् क्षान्ताः परमधर्मिणः 03,125.021c मैत्राणाम् ऋजुबुद्धीनाम् अयं गिरिवरः शुभः 03,125.022a एषा सा यमुना राजन् राजर्षिगणसेविता 03,125.022c नानायज्ञचिता राजन् पुण्या पापभयापहा 03,125.023a अत्र राजा महेष्वासो मान्धातायजत स्वयम् 03,125.023c सहदेवश् च कौन्तेय सोमको ददतां वरः 03,126.001 युधिष्ठिर उवाच 03,126.001a मान्धाता राजशार्दूलस् त्रिषु लोकेषु विश्रुतः 03,126.001c कथं जातो महाब्रह्मन् यौवनाश्वो नृपोत्तमः 03,126.001e कथं चैतां परां काष्ठां प्राप्तवान् अमितद्युतिः 03,126.002a यस्य लोकास् त्रयो वश्या विष्णोर् इव महात्मनः 03,126.002c एतद् इच्छाम्य् अहं श्रोतुं चरितं तस्य धीमतः 03,126.002d*0612_01 सत्यकीर्तेर् हि मान्धातुः कथ्यमानं त्वयानघ 03,126.003a यथा मान्धातृशब्दश् च तस्य शक्रसमद्युतेः 03,126.003c जन्म चाप्रतिवीर्यस्य कुशलो ह्य् असि भाषितुम् 03,126.004 लोमश उवाच 03,126.004a शृणुष्वावहितो राजन् राज्ञस् तस्य महात्मनः 03,126.004b*0613_01 यथा चासौ समभवच् चरितं तस्य धीमतः 03,126.004c यथा मान्धातृशब्दो वै लोकेषु परिगीयते 03,126.005a इक्ष्वाकुवंशप्रभवो युवनाश्वो महीपतिः 03,126.005c सो ऽयजत् पृथिवीपाल क्रतुभिर् भूरिदक्षिणैः 03,126.006a अश्वमेधसहस्रं च प्राप्य धर्मभृतां वरः 03,126.006c अन्यैश् च क्रतुभिर् मुख्यैर् विविधैर् आप्तदक्षिणैः 03,126.007a अनपत्यस् तु राजर्षिः स महात्मा दृढव्रतः 03,126.007c मन्त्रिष्व् आधाय तद् राज्यं वननित्यो बभूव ह 03,126.008a शास्त्रदृष्टेन विधिना संयोज्यात्मानम् आत्मना 03,126.008b*0614_01 स कदा चिन् नृपो राजन्न् उपवासेन दुःखितः 03,126.008c पिपासाशुष्कहृदयः प्रविवेशाश्रमं भृगोः 03,126.009a ताम् एव रात्रिं राजेन्द्र महात्मा भृगुनन्दनः 03,126.009c इष्टिं चकार सौद्युम्नेर् महर्षिः पुत्रकारणात् 03,126.010a संभृतो मन्त्रपूतेन वारिणा कलशो महान् 03,126.010c तत्रातिष्ठत राजेन्द्र पूर्वम् एव समाहितः 03,126.010e यत् प्राश्य प्रसवेत् तस्य पत्नी शक्रसमं सुतम् 03,126.010f*0615_01 तद् वारि विधिवद् राजन् यस्मिन्न् आसीत् सुसंस्कृतम् 03,126.011a तं न्यस्य वेद्यां कलशं सुषुपुस् ते महर्षयः 03,126.011c रात्रिजागरणश्रान्ताः सौद्युम्निः समतीत्य तान् 03,126.012a शुष्ककण्ठः पिपासार्तः पाणीयार्थी भृशं नृपः 03,126.012c तं प्रविश्याश्रमं श्रान्तः पाणीयं सो ऽभ्ययाचत 03,126.013a तस्य श्रान्तस्य शुष्केण कण्ठेन क्रोशतस् तदा 03,126.013c नाश्रौषीत् कश् चन तदा शकुनेर् इव वाशितम् 03,126.014a ततस् तं कलशं दृष्ट्वा जलपूर्णं स पार्थिवः 03,126.014c अभ्यद्रवत वेगेन पीत्वा चाम्भो व्यवासृजत् 03,126.015a स पीत्वा शीतलं तोयं पिपासार्तो महीपतिः 03,126.015c निर्वाणम् अगमद् धीमान् सुसुखी चाभवत् तदा 03,126.016a ततस् ते प्रत्यबुध्यन्त ऋषयः सनराधिपाः 03,126.016c निस्तोयं तं च कलशं ददृशुः सर्व एव ते 03,126.017a कस्य कर्मेदम् इति च पर्यपृच्छन् समागताः 03,126.017c युवनाश्वो मयेत्य् एव सत्यं समभिपद्यत 03,126.018a न युक्तम् इति तं प्राह भगवान् भार्गवस् तदा 03,126.018c सुतार्थं स्थापिता ह्य् आपस् तपसा चैव संभृताः 03,126.019a मया ह्य् अत्राहितं ब्रह्म तप आस्थाय दारुणम् 03,126.019c पुत्रार्थं तव राजर्षे महाबलपराक्रम 03,126.020a महाबलो महावीर्यस् तपोबलसमन्वितः 03,126.020c यः शक्रम् अपि वीर्येण गमयेद् यमसादनम् 03,126.021a अनेन विधिना राजन् मयैतद् उपपादितम् 03,126.021c अब्भक्षणं त्वया राजन्न् अयुक्तं कृतम् अद्य वै 03,126.022a न त्व् अद्य शक्यम् अस्माभिर् एतत् कर्तुम् अतो ऽन्यथा 03,126.022c नूनं दैवकृतं ह्य् एतद् यद् एवं कृतवान् असि 03,126.023a पिपासितेन याः पीता विधिमन्त्रपुरस्कृताः 03,126.023c आपस् त्वया महाराज मत्तपोवीर्यसंभृताः 03,126.023e ताभ्यस् त्वम् आत्मना पुत्रम् एवंवीर्यं जनिष्यसि 03,126.024a विधास्यामो वयं तत्र तवेष्टिं परमाद्भुताम् 03,126.024c यथा शक्रसमं पुत्रं जनयिष्यसि वीर्यवान् 03,126.024d*0616_01 गर्भधारणजं वापि न खेदं समवाप्स्यसि 03,126.024d*0617_01 इति श्रुत्वा वचस् तस्य राजा त्व् इति तथाब्रवीत् 03,126.024d*0618_01 न च प्राणैर् महाराज वियोगस् ते भविष्यति 03,126.025a ततो वर्षशते पूर्णे तस्य राज्ञो महात्मनः 03,126.025c वामं पार्श्वं विनिर्भिद्य सुतः सूर्य इवापरः 03,126.026a निश्चक्राम महातेजा न च तं मृत्युर् आविशत् 03,126.026c युवनाश्वं नरपतिं तद् अद्भुतम् इवाभवत् 03,126.027a ततः शक्रो महातेजास् तं दिदृक्षुर् उपागमत् 03,126.027b*0619_01 ततो देवा महेन्द्रं तम् अपृच्छन् धास्यतीति किम् 03,126.027c प्रदेशिनीं ततो ऽस्यास्ये शक्रः समभिसंदधे 03,126.028a माम् अयं धास्यतीत्य् एवं परिभाष्टः स वज्रिणा 03,126.028c मान्धातेति च नामास्य चक्रुः सेन्द्रा दिवौकसः 03,126.029a प्रदेशिनीं शक्रदत्ताम् आस्वाद्य स शिशुस् तदा 03,126.029c अवर्धत महीपाल किष्कूणां च त्रयोदश 03,126.030a वेदास् तं सधनुर्वेदा दिव्यान्य् अस्त्राणि चेश्वरम् 03,126.030c उपतस्थुर् महाराज ध्यातमात्राणि सर्वशः 03,126.031a धनुर् आजगवं नाम शराः शृङ्गोद्भवाश् च ये 03,126.031c अभेद्यं कवचं चैव सद्यस् तम् उपसंश्रयन् 03,126.032a सो ऽभिषिक्तो मघवता स्वयं शक्रेण भारत 03,126.032c धर्मेण व्यजयल् लोकांस् त्रीन् विष्णुर् इव विक्रमैः 03,126.033a तस्याप्रतिहतं चक्रं प्रावर्तत महात्मनः 03,126.033c रत्नानि चैव राजर्षिं स्वयम् एवोपतस्थिरे 03,126.034a तस्येयं वसुसंपूर्णा वसुधा वसुधाधिप 03,126.034c तेनेष्टं विविधैर् यज्ञैर् बहुभिः स्वाप्तदक्षिणैः 03,126.035a चितचैत्यो महातेजा धर्मं प्राप्य च पुष्कलम् 03,126.035c शक्रस्यार्धासनं राजंल् लब्धवान् अमितद्युतिः 03,126.036a एकाह्ना पृथिवी तेन धर्मनित्येन धीमता 03,126.036c निर्जिता शासनाद् एव सरत्नाकरपत्तना 03,126.037a तस्य चित्यैर् महाराज क्रतूनां दक्षिणावताम् 03,126.037c चतुरन्ता मही व्याप्ता नासीत् किं चिद् अनावृतम् 03,126.038a तेन पद्मसहस्राणि गवां दश महात्मना 03,126.038c ब्राह्मणेभ्यो महाराज दत्तानीति प्रचक्षते 03,126.039a तेन द्वादशवार्षिक्याम् अनावृष्ट्यां महात्मना 03,126.039c वृष्टं सस्यविवृद्ध्यर्थं मिषतो वज्रपाणिनः 03,126.040a तेन सोमकुलोत्पन्नो गान्धाराधिपतिर् महान् 03,126.040c गर्जन्न् इव महामेघः प्रमथ्य निहतः शरैः 03,126.041a प्रजाश् चतुर्विधास् तेन जिता राजन् महात्मना 03,126.041c तेनात्मतपसा लोकाः स्थापिताश् चापि तेजसा 03,126.042a तस्यैतद् देवयजनं स्थानम् आदित्यवर्चसः 03,126.042c पश्य पुण्यतमे देशे कुरुक्षेत्रस्य मध्यतः 03,126.042d*0620_01 तथा त्वम् अपि राजेन्द्र मान्धातेव महीपतिः 03,126.042d*0620_02 धर्मं कृत्वा महीं रक्षन् स्वर्गलोकम् अवाप्स्यसि 03,126.043a एतत् ते सर्वम् आख्यातं मान्धातुश् चरितं महत् 03,126.043c जन्म चाग्र्यं महीपाल यन् मां त्वं परिपृच्छसि 03,126.043d*0621_00 वैशंपायन उवाच 03,126.043d*0621_01 एवम् उक्तः स कौन्तेयो लोमशेन महर्षिणा 03,126.043d*0621_02 पप्रच्छानन्तरं भूयः सोमकं प्रति भारत 03,127.001 युधिष्ठिर उवाच 03,127.001a कथंवीर्यः स राजाभूत् सोमको वदतां वर 03,127.001c कर्माण्य् अस्य प्रभावं च श्रोतुम् इच्छामि तत्त्वतः 03,127.002 लोमश उवाच 03,127.002a युधिष्ठिरासीन् नृपतिः सोमको नाम धार्मिकः 03,127.002c तस्य भार्याशतं राजन् सदृशीनाम् अभूत् तदा 03,127.003a स वै यत्नेन महता तासु पुत्रं महीपतिः 03,127.003c कं चिन् नासादयाम् आस कालेन महता अपि 03,127.004a कदा चित् तस्य वृद्धस्य यतमानस्य यत्नतः 03,127.004c जन्तुर् नाम सुतस् तस्मिन् स्त्रीशते समजायत 03,127.005a तं जातं मातरः सर्वाः परिवार्य समासते 03,127.005c सततं पृष्ठतः कृत्वा कामभोगान् विशां पते 03,127.005d*0622_01 ममायम् इति मन्वाना मनोभिः पुत्रम् औरसम् 03,127.006a ततः पिपीलिका जन्तुं कदा चिद् अदशत् स्फिजि 03,127.006c स दष्टो व्यनदद् राजंस् तेन दुःखेन बालकः 03,127.007a ततस् ता मातरः सर्वाः प्राक्रोशन् भृशदुःखिताः 03,127.007c परिवार्य जन्तुं सहिताः स शब्दस् तुमुलो ऽभवत् 03,127.008a तम् आर्तनादं सहसा शुश्राव स महीपतिः 03,127.008c अमात्यपरिषन्मध्ये उपविष्टः सहर्त्विजैः 03,127.009a ततः प्रस्थापयाम् आस किम् एतद् इति पार्थिवः 03,127.009c तस्मै क्षत्ता यथावृत्तम् आचचक्षे सुतं प्रति 03,127.010a त्वरमाणः स चोत्थाय सोमकः सह मन्त्रिभिः 03,127.010c प्रविश्यान्तःपुरं पुत्रम् आश्वासयद् अरिंदमः 03,127.011a सान्त्वयित्वा तु तं पुत्रं निष्क्रम्यान्तःपुरान् नृपः 03,127.011c ऋत्विजैः सहितो राजन् सहामात्य उपाविशत् 03,127.012 सोमक उवाच 03,127.012a धिग् अस्त्व् इहैकपुत्रत्वम् अपुत्रत्वं वरं भवेत् 03,127.012c नित्यातुरत्वाद् भूतानां शोक एवैकपुत्रता 03,127.013a इदं भार्याशतं ब्रह्मन् परीक्ष्योपचितं प्रभो 03,127.013c पुत्रार्थिना मया वोढं न चासां विद्यते प्रजा 03,127.014a एकः कथं चिद् उत्पन्नः पुत्रो जन्तुर् अयं मम 03,127.014c यतमानस्य सर्वासु किं नु दुःखम् अतः परम् 03,127.015a वयश् च समतीतं मे सभार्यस्य द्विजोत्तम 03,127.015c आसां प्राणाः समायत्ता मम चात्रैकपुत्रके 03,127.016a स्यान् नु कर्म तथा युक्तं येन पुत्रशतं भवेत् 03,127.016c महता लघुना वापि कर्मणा दुष्करेण वा 03,127.017 ऋत्विग् उवाच 03,127.017a अस्ति वै तादृशं कर्म येन पुत्रशतं भवेत् 03,127.017c यदि शक्नोषि तत् कर्तुम् अथ वक्ष्यामि सोमक 03,127.017d*0623_01 क्रियताम् अविचारेण ततः प्राप्स्यसि पुत्रकान् 03,127.018 सोमक उवाच 03,127.018a कार्यं वा यदि वाकार्यं येन पुत्रशतं भवेत् 03,127.018c कृतम् एव हि तद् विद्धि भगवान् प्रब्रवीतु मे 03,127.019 ऋत्विग् उवाच 03,127.019a यजस्व जन्तुना राजंस् त्वं मया वितते क्रतौ 03,127.019c ततः पुत्रशतं श्रीमद् भविष्यत्य् अचिरेण ते 03,127.020a वपायां हूयमानायां धूमम् आघ्राय मातरः 03,127.020c ततस् ताः सुमहावीर्य्ठजनयिष्यन्ति ते सुतान् 03,127.021a तस्याम् एव तु ते जन्तुर् भविता पुनर् आत्मजः 03,127.021c उत्तरे चास्य सौवर्णं लक्ष्म पार्श्वे भविष्यति 03,128.001 सोमक उवाच 03,128.001a ब्रह्मन् यद् यद् यथा कार्यं तत् तत् कुरु तथा तथा 03,128.001c पुत्रकामतया सर्वं करिष्यामि वचस् तव 03,128.002 लोमश उवाच 03,128.002*0624_01 स सोमकवचः श्रुत्वा ब्राह्मणो वेदपारगः 03,128.002a ततः स याजयाम् आस सोमकं तेन जन्तुना 03,128.002c मातरस् तु बलात् पुत्रम् अपाकर्षुः कृपान्विताः 03,128.003a हा हताः स्मेति वाशन्त्यस् तीव्रशोकसमन्विताः 03,128.003c तं मातरः प्रत्यकर्षन् गृहीत्वा दक्षिणे करे 03,128.003e सव्ये पाणौ गृहीत्वा तु याजको ऽपि स्म कर्षति 03,128.004a कुररीणाम् इवार्तानाम् अपाकृष्य तु तं सुतम् 03,128.004c विशस्य चैनं विधिना वपाम् अस्य जुहाव सः 03,128.005a वपायां हूयमानायां गन्धम् आघ्राय मातरः 03,128.005c आर्ता निपेतुः सहसा पृथिव्यां कुरुनन्दन 03,128.005e सर्वाश् च गर्भान् अलभंस् ततस् ताः पार्थिवाङ्गनाः 03,128.006a ततो दशसु मासेषु सोमकस्य विशां पते 03,128.006c जज्ञे पुत्रशतं पूर्णं तासु सर्वासु भारत 03,128.007a जन्तुर् ज्येष्ठः समभवज् जनित्र्याम् एव भारत 03,128.007c स तासाम् इष्ट एवासीन् न तथान्ये निजाः सुताः 03,128.008a तच् च लक्षणम् अस्यासीत् सौवर्णं पार्श्व उत्तरे 03,128.008c तस्मिन् पुत्रशते चाग्र्यः स बभूव गुणैर् युतः 03,128.008d*0625_01 राजा पृथिव्यां विख्यातः सदा धर्मपरायणः 03,128.009a ततः स लोकम् अगमत् सोमकस्य गुरुः परम् 03,128.009c अथ काले व्यतीते तु सोमको ऽप्य् अगमत् परम् 03,128.010a अथ तं नरके घोरे पच्यमानं ददर्श सः 03,128.010c तम् अपृच्छत् किमर्थं त्वं नरके पच्यसे द्विज 03,128.011a तम् अब्रवीद् गुरुः सो ऽथ पच्यमानो ऽग्निना भृशम् 03,128.011c त्वं मया याजितो राजंस् तस्येदं कर्मणः फलम् 03,128.012a एतच् छ्रुत्वा स राजर्षिर् धर्मराजानम् अब्रवीत् 03,128.012c अहम् अत्र प्रवेक्ष्यामि मुच्यतां मम याजकः 03,128.012e मत्कृते हि महाभागः पच्यते नरकाग्निना 03,128.012f*0626_01 सो ऽहम् आत्मानम् आधास्ये नरके मुच्यतां गुरुः 03,128.013 धर्म उवाच 03,128.013a नान्यः कर्तुः फलं राजन्न् उपभुङ्क्ते कदा चन 03,128.013b*0627_01 यदि ते ऽस्य फलं राजन्न् उपभोज्यं कथं चन 03,128.013c इमानि तव दृश्यन्ते फलानि ददतां वर 03,128.013d*0628_01 दुष्कृतं चास्य विन्देथा मुच्यते त्वद्गुरुर् यथा 03,128.014 सोमक उवाच 03,128.014a पुण्यान् न कामये लोकान् ऋते ऽहं ब्रह्मवादिनम् 03,128.014c इच्छाम्य् अहम् अनेनैव सह वस्तुं सुरालये 03,128.015a नरके वा धर्मराज कर्मणास्य समो ह्य् अहम् 03,128.015c पुण्यापुण्यफलं देव समम् अस्त्व् आवयोर् इदम् 03,128.016 धर्म उवाच 03,128.016a यद्य् एवम् ईप्सितं राजन् भुङ्क्ष्वास्य सहितः फलम् 03,128.016c तुल्यकालं सहानेन पश्चात् प्राप्स्यसि सद्गतिम् 03,128.017 लोमश उवाच 03,128.017a स चकार तथा सर्वं राजा राजीवलोचनः 03,128.017b*0629_01 क्षीणपापश् च तस्मात् स विमुक्तो गुरुणा सह 03,128.017c पुनश् च लेभे लोकान् स्वान् कर्मणा निर्जित्ठशुभान् 03,128.017e सह तेनैव विप्रेण गुरुणा स गुरुप्रियः 03,128.018a एष तस्याश्रमः पुण्यो य एषो ऽग्रे विराजते 03,128.018c क्षान्त उष्यात्र षड्रात्रं प्राप्नोति सुगतिं नरः 03,128.019a एतस्मिन्न् अपि राजेन्द्र वत्स्यामो विगतज्वराः 03,128.019c षड्रात्रं नियतात्मानः सज्जीभव कुरूद्वह 03,129.001 लोमश उवाच 03,129.001a अस्मिन् किल स्वयं राजन्न् इष्टवान् वै प्रजापतिः 03,129.001c सत्रम् इष्टीकृतं नाम पुरा वर्षसहस्रिकम् 03,129.002a अम्बरीषश् च नाभाग इष्टवान् यमुनाम् अनु 03,129.002c यज्ञैश् च तपसा चैव परां सिद्धिम् अवाप सः 03,129.002d*0630_01 तेषाम् इष्टानि लिङ्गानि दृश्यन्ते ऽद्यापि भारत 03,129.002d*0630_02 येषां लिङ्गैर् महाराज संस्तीर्णैव च भूर् इयम् 03,129.002d*0630_03 स्वयं प्रकाशबहवो वृक्षाश् चैते विशां पते 03,129.002d*0630_04 देवाश् च ऋषयश् चैव समागच्छन्ति नित्यशः 03,129.002d*0630_05 तप्तुं सायं तथा प्रातर् दृश्यन्ते ते हुताशनाः 03,129.002d*0630_06 इहाप्लुतानां कौन्तेय सद्यः पाप्मा विहन्यते 03,129.002d*0630_07 कुरुश्रेष्ठाभिषेकं वै तस्मात् कुरु सहानुजः 03,129.002d*0630_08 ततो नत्वाप्लुताङ्गस् त्वं कौशिकीम् अनुयास्यसि 03,129.002d*0630_09 विश्वामित्रेण वै तत्र तपस् तप्तम् अनुत्तमम् 03,129.002d*0630_10 ततस् तत्र समाप्लुत्य गात्राणि सगणो नृपः 03,129.002d*0630_11 लोमश उवाच 03,129.002d*0630_11 जगाम कौशिकीं पुण्यां रम्यां स्फीतजलां नदीम् 03,129.002d*0630_12 एषैव च नदी पुण्या कौशिकी नाम भारत 03,129.002d*0630_13 विश्वामित्राश्रमो रम्य एष तत्र प्रकाशते 03,129.002d*0630_14 आश्रमश् चैव पुण्याख्यः कश्यपस्य महात्मनः 03,129.003a देशो नाहुषयज्ञानाम् अयं पुण्यतमो नृप 03,129.003c यत्रेष्ट्वा दश पद्मानि सदस्येभ्यो निसृष्टवान् 03,129.004a सार्वभौमस्य कौन्तेय ययातेर् अमितौजसः 03,129.004c स्पर्धमानस्य शक्रेण पश्येदं यज्ञवास्त्व् इह 03,129.005a पश्य नानाविधाकारैर् अग्निभिर् निचितां महीम् 03,129.005c मज्जन्तीम् इव चाक्रान्तां ययातेर् यज्ञकर्मभिः 03,129.006a एषा शम्य् एकपत्रा सा शरकं चैतद् उत्तमम् 03,129.006c पश्य रामह्रदान् एतान् पश्य नारायणाश्रमम् 03,129.007a एतद् आर्चीकपुत्रस्य योगैर् विचरतो महीम् 03,129.007c अपसर्पणं महीपाल रौप्यायाम् अमितौजसः 03,129.008a अत्रानुवंशं पठतः शृणु मे कुरुनन्दन 03,129.008c उलूखलैर् आभरणैः पिशाची यद् अभाषत 03,129.008d*0631_01 अत्र स्थास्यन्ति ये नित्यं तेषां विघ्नो भवेद् इति 03,129.009a युगंधरे दधि प्राश्य उषित्वा चाच्युतस्थले 03,129.009c तद्वद् भूतिलये स्नात्वा सपुत्रा वस्तुम् इच्छसि 03,129.010a एकरात्रम् उषित्वेह द्वितीयं यदि वत्स्यसि 03,129.010c एतद् वै ते दिवा वृत्तं रात्रौ वृत्तम् अतो ऽन्यथा 03,129.010d*0632_01 एवम् एतद् विदित्वा त्वं रात्रिं वस महामते 03,129.011a अत्राद्याहो निवत्स्यामः क्षपां भरतसत्तम 03,129.011c द्वारम् एतद् धि कौन्तेय कुरुक्षेत्रस्य भारत 03,129.012a अत्रैव नाहुषो राजा राजन् क्रतुभिर् इष्टवान् 03,129.012c ययातिर् बहुरत्नाढ्यैर् यत्रेन्द्रो मुदम् अभ्यगात् 03,129.013a एतत् प्लक्षावतरणं यमुनातीर्थम् उच्यते 03,129.013c एतद् वै नाकपृष्ठस्य द्वारम् आहुर् मनीषिणः 03,129.014a अत्र सारस्वतैर् यज्ञैर् ईजानाः परमर्षयः 03,129.014c यूपोलूखलिनस् तात गच्छन्त्य् अवभृथाप्लवम् 03,129.015a अत्रैव भरतो राजा मेध्यम् अश्वम् अवासृजत् 03,129.015a*0633_01 **** **** राजन् क्रतुभिर् इष्टवान् 03,129.015a*0633_02 हयमेधेन यज्ञेन 03,129.015c असकृत् कृष्णसारङ्गं धर्मेणावाप्य मेदिनीम् 03,129.016a अत्रैव पुरुषव्याघ्र मरुत्तः सत्रम् उत्तमम् 03,129.016c आस्ते देवर्षिमुख्येन संवर्तेनाभिपालितः 03,129.017a अत्रोपस्पृश्य राजेन्द्र सर्वांल् लोकान् प्रपश्यति 03,129.017c पूयते दुष्कृताच् चैव समुपस्पृश्य भारत 03,129.018 वैशंपायन उवाच 03,129.018a तत्र सभ्रातृकः स्नात्वा स्तूयमानो महर्षिभिः 03,129.018c लोमशं पाण्डवश्रेष्ठ इदं वचनम् अब्रवीत् 03,129.019a सर्वांल् लोकान् प्रपश्यामि तपसा सत्यविक्रम 03,129.019c इहस्थः पाण्डवश्रेष्ठं पश्यामि श्वेतवाहनम् 03,129.020 लोमश उवाच 03,129.020a एवम् एतन् महाबाहो पश्यन्ति परमर्षयः 03,129.020b*0634_01 इह स्नात्वा तपोयुक्तांस् त्रींल् लोकान् सचराचरान् 03,129.020c सरस्वतीम् इमां पुण्यां पश्यैकशरणावृताम् 03,129.021a यत्र स्नात्वा नरश्रेष्ठ धूतपाप्मा भविष्यति 03,129.021c इह सारस्वतैर् यज्ञैर् इष्टवन्तः सुरर्षयः 03,129.021e ऋषयश् चैव कौन्तेय तथा राजर्षयो ऽपि च 03,129.022a वेदी प्रजापतेर् एषा समन्तात् पञ्चयोजना 03,129.022c कुरोर् वै यज्ञशीलस्य क्षेत्रम् एतन् महात्मनः 03,130.001 लोमश उवाच 03,130.001a इह मर्त्यास् तपस् तप्त्वा स्वर्गं गच्छन्ति भारत 03,130.001c मर्तुकामा नरा राजन्न् इहायान्ति सहस्रशः 03,130.002a एवम् आशीः प्रयुक्ता हि दक्षेण यजता पुरा 03,130.002c इह ये वै मरिष्यन्ति ते वै स्वर्गजितो नराः 03,130.003a एषा सरस्वती पुण्या दिव्या चोघवती नदी 03,130.003c एतद् विनशनं नाम सरस्वत्या विशां पते 03,130.004a द्वारं निषादराष्ट्रस्य येषां द्वेषात् सरस्वती 03,130.004b*0635_01 क्षीणपापा शुभांल् लोकान् प्राप्नुते नात्र संशयः 03,130.004c प्रविष्टा पृथिवीं वीर मा निषादा हि मां विदुः 03,130.005a एष वै चमसोद्भेदो यत्र दृश्या सरस्वती 03,130.005c यत्रैनाम् अभ्यवर्तन्त दिव्याः पुण्याः समुद्रगाः 03,130.006a एतत् सिन्धोर् महत् तीर्थं यत्रागस्त्यम् अरिंदम 03,130.006c लोपामुद्रा समागम्य भर्तारम् अवृणीत वै 03,130.007a एतत् प्रभासते तीर्थं प्रभासं भास्करद्युते 03,130.007c इन्द्रस्य दयितं पुण्यं पवित्रं पापनाशनम् 03,130.008a एतद् विष्णुपदं नाम दृश्यते तीर्थम् उत्तमम् 03,130.008b*0636_01 यत्र गयाशरो नाम पितॄणां तुष्टिकारकम् 03,130.008b*0636_02 यत्र तीर्थान्य् अनेकानि देवतायतनानि च 03,130.008b*0636_03 मुनीनाम् आश्रमाश् चैव सर्वाः स्वर्गमयाः शुभाः 03,130.008b*0636_04 यत्र गयाशिरो नाम तीर्थं पापभयापहम् 03,130.008b*0636_05 क्षेत्रम् एतन् महीपाल प्रणमस्व यथाविधि 03,130.008b*0636_06 सर्वतीर्थसमावासो दृश्यते विबुधाचलः 03,130.008c एषा रम्या विपाशा च नदी परमपावनी 03,130.009a अत्रैव पुत्रशोकेन वसिष्ठो भगवान् ऋषिः 03,130.009c बद्ध्वात्मानं निपतितो विपाशः पुनर् उत्थितः 03,130.009d*0637_01 सर्वतीर्थसमावासो दृश्यते ऽत्रार्बुदाचलः 03,130.010a काश्मीरमण्डलं चैतत् सर्वपुण्यम् अरिंदम 03,130.010c महर्षिभिश् चाध्युषितं पश्येदं भ्रातृभिः सह 03,130.010d*0638_01 वितस्तां पश्य राजेन्द्र सर्वपापप्रमोचनीम् 03,130.010d*0638_02 महर्षिभिश् चाध्युषितां शीततोयां सुनिर्मलाम् 03,130.011a अत्रोत्तराणां सर्वेषाम् ऋषीणां नाहुषस्य च 03,130.011c अग्नेश् चात्रैव संवादः काश्यपस्य च भारत 03,130.012a एतद् द्वारं महाराज मानसस्य प्रकाशते 03,130.012c वर्षम् अस्य गिरेर् मध्ये रामेण श्रीमता कृतम् 03,130.013a एष वातिकषण्डो वै प्रख्यातः सत्यविक्रमः 03,130.013c नाभ्यवर्तत यद् द्वारं विदेहान् उत्तरं च यः 03,130.013d*0639_01 इदम् आश्चर्यम् अपरं देशे ऽस्मिन् पुरुषर्षभ 03,130.013d*0639_02 क्षीणे युगे ऽपि कौन्तेय शर्वस्य सह पार्षदैः 03,130.013d*0639_03 सहोमया च भवति दर्शनं कामरूपिणः 03,130.013d*0639_04 अस्मिन् सरसि रम्ये वै चैत्रे मासि पिनाकिनम् 03,130.013d*0639_05 यजन्ति याजकाः सम्यक् परिवारं शुभार्थिनः 03,130.013d*0639_06 अत्रोपस्पृश्य सरसि श्रद्दधानो जितेन्द्रियः 03,130.013d*0639_07 क्षीणपापः शुभांल् लोकान् प्राप्नुते नात्र संशयः 03,130.014a एष उज्जानको नाम यवक्रीर् यत्र शान्तवान् 03,130.014c अरुन्धतीसहायश् च वसिष्ठो भगवान् ऋषिः 03,130.015a ह्रदश् च कुशवान् एष यत्र पद्मं कुशेशयम् 03,130.015c आश्रमश् चैव रुक्मिण्या यत्राशाम्यद् अकोपना 03,130.016a समाधीनां समासस् तु पाण्डवेय श्रुतस् त्वया 03,130.016c तं द्रक्ष्यसि महाराज भृगुतुङ्गं महागिरिम् 03,130.016d*0640_01 मण्डवां च तथा संध्यां द्रक्ष्यस्य् अमितविक्रम 03,130.017a जलां चोपजलां चैव यमुनाम् अभितो नदीम् 03,130.017c उशीनरो वै यत्रेष्ट्वा वासवाद् अत्यरिच्यत 03,130.018a तां देवसमितिं तस्य वासवश् च विशां पते 03,130.018c अभ्यगच्छत राजानं ज्ञातुम् अग्निश् च भारत 03,130.019a जिज्ञासमानौ वरदौ महात्मानम् उशीनरम् 03,130.019c इन्द्रः श्येनः कपोतो ऽग्निर् भूत्वा यज्ञे ऽभिजग्मतुः 03,130.020a ऊरुं राज्ञः समासाद्य कपोतः श्येनजाद् भयात् 03,130.020c शरणार्थी तदा राजन् निलिल्ये भयपीडितः 03,131.000*0641_01 शृणु त्वं तत्र वै राजञ् श्येनो यद् अभिभाषत 03,131.001 श्येन उवाच 03,131.001a धर्मात्मानं त्व् आहुर् एकं सर्वे राजन् महीक्षितः 03,131.001c स वै धर्मविरुद्धं त्वं कस्मात् कर्म चिकीर्षसि 03,131.002a विहितं भक्षणं राजन् पीड्यमानस्य मे क्षुधा 03,131.002c मा भाङ्क्षीर् धर्मलोभेन धर्मम् उत्सृष्टवान् असि 03,131.003 राजोवाच 03,131.003a संत्रस्तरूपस् त्राणार्थी त्वत्तो भीतो महाद्विज 03,131.003c मत्सकाशम् अनुप्राप्तः प्राणगृध्नुर् अयं द्विजः 03,131.004a एवम् अभ्यागतस्येह कपोतस्याभयार्थिनः 03,131.004c अप्रदाने परो ऽधर्मः किं त्वं श्येन प्रपश्यसि 03,131.005a प्रस्पन्दमानः संभ्रान्तः कपोतः श्येन लक्ष्यते 03,131.005c मत्सकाशं जीवितार्थी तस्य त्यागो विगर्हितः 03,131.005d*0642_01 यो हि कश् चिद् द्विजान् हन्याद् गां वा लोकस्य मातरम् 03,131.005d*0642_02 शरणागतं च त्यजते तुल्यं तेषां हि पातकम् 03,131.005d*0643_01 एकतः क्रतवः सर्वे समाप्तवरदक्षिणाः 03,131.005d*0643_02 एकतो भयभीतस्य प्राणिनः प्राणधारणम् 03,131.006 श्येन उवाच 03,131.006a आहारात् सर्वभूतानि संभवन्ति महीपते 03,131.006c आहारेण विवर्धन्ते तेन जीवन्ति जन्तवः 03,131.007a शक्यते दुस्त्यजे ऽप्य् अर्थे चिररात्राय जीवितुम् 03,131.007c न तु भोजनम् उत्सृज्य शक्यं वर्तयितुं चिरम् 03,131.008a भक्ष्याद् विलोपितस्याद्य मम प्राणा विशां पते 03,131.008c विसृज्य कायम् एष्यन्ति पन्थानम् अपुनर्भवम् 03,131.009a प्रमृते मयि धर्मात्मन् पुत्रदारं नशिष्यति 03,131.009c रक्षमाणः कपोतं त्वं बहून् प्राणान् नशिष्यसि 03,131.010a धर्मं यो बाधते धर्मो न स धर्मः कुधर्म तत् 03,131.010c अविरोधी तु यो धर्मः स धर्मः सत्यविक्रम 03,131.011a विरोधिषु महीपाल निश्चित्य गुरुलाघवम् 03,131.011c न बाधा विद्यते यत्र तं धर्मं समुदाचरेत् 03,131.012a गुरुलाघवम् आज्ञाय धर्माधर्मविनिश्चये 03,131.012c यतो भूयांस् ततो राजन् कुरु धर्मविनिश्चयम् 03,131.013 राजोवाच 03,131.013a बहुकल्याणसंयुक्तं भाषसे विहगोत्तम 03,131.013c सुपर्णः पक्षिराट् किं त्वं धर्मज्ञश् चास्य् असंशयम् 03,131.013e तथा हि धर्मसंयुक्तं बहु चित्रं प्रभाषसे 03,131.014a न ते ऽस्त्य् अविदितं किं चिद् इति त्वा लक्षयाम्य् अहम् 03,131.014c शरणैषिणः परित्यागं कथं साध्व् इति मन्यसे 03,131.014d*0644_01 ह्रियमाणं तथाहारम् उत्पन्नं क्षुधितस्य वै 03,131.015a आहारार्थं समारम्भस् तव चायं विहंगम 03,131.015c शक्यश् चाप्य् अन्यथा कर्तुम् आहारो ऽप्य् अधिकस् त्वया 03,131.016a गोवृषो वा वराहो वा मृगो वा महिषो ऽपि वा 03,131.016c त्वदर्थम् अद्य क्रियतां यद् वान्यद् अभिकाङ्क्षसे 03,131.017 श्येन उवाच 03,131.017a न वराहं न चोक्षाणं न मृगान् विविधांस् तथा 03,131.017c भक्षयामि महाराज किम् अन्नाद्येन तेन मे 03,131.018a यस् तु मे दैवविहितो भक्षः क्षत्रियपुंगव 03,131.018c तम् उत्सृज महीपाल कपोतम् इमम् एव मे 03,131.019a श्येनाः कपोतान् खादन्ति स्थितिर् एषा सनातनी 03,131.019c मा राजन् मार्गम् आज्ञाय कदलीस्कन्धम् आरुह 03,131.020 राजोवाच 03,131.020a राज्यं शिबीनाम् ऋद्धं वै शाधि पक्षिगणार्चित 03,131.020b*0645_01 कृत्स्नम् एतन् मया दत्तं राजवद् विहगोत्तम 03,131.020c यद् वा कामयसे किं चिच् छ्येन सर्वं ददानि ते 03,131.020e विनेमं पक्षिणं श्येन शरणार्थिनम् आगतम् 03,131.021a येनेमं वर्जयेथास् त्वं कर्मणा पक्षिसत्तम 03,131.021c तद् आचक्ष्व करिष्यामि न हि दास्ये कपोतकम् 03,131.022 श्येन उवाच 03,131.022a उशीनर कपोते ते यदि स्नेहो नराधिप 03,131.022c आत्मनो मांसम् उत्कृत्य कपोततुलया धृतम् 03,131.023a यदा समं कपोतेन तव मांसं भवेन् नृप 03,131.023c तदा प्रदेयं तन् मह्यं सा मे तुष्टिर् भविष्यति 03,131.024 राजोवाच 03,131.024a अनुग्रहम् इमं मन्ये श्येन यन् माभियाचसे 03,131.024c तस्मात् ते ऽद्य प्रदास्यामि स्वमांसं तुलया धृतम् 03,131.024d*0646_01 यदि प्राण्य् उपकाराय देहो ऽयं नोपयुज्यते 03,131.024d*0646_02 ततः किम् उपचारो ऽस्य प्रत्यहे क्रियते वृथा 03,131.025 लोमश उवाच 03,131.025a अथोत्कृत्य स्वमांसं तु राजा परमधर्मवित् 03,131.025c तुलयाम् आस कौन्तेय कपोतेन सहाभिभो 03,131.026a ध्रियमाणस् तु तुलया कपोतो व्यतिरिच्यते 03,131.026c पुनश् चोत्कृत्य मांसानि राजा प्रादाद् उशीनरः 03,131.027a न विद्यते यदा मांसं कपोतेन समं धृतम् 03,131.027c तत उत्कृत्तमांसो ऽसाव् आरुरोह स्वयं तुलाम् 03,131.028 श्येन उवाच 03,131.028a इन्द्रो ऽहम् अस्मि धर्मज्ञ कपोतो हव्यवाड् अयम् 03,131.028c जिज्ञासमानौ धर्मे त्वां यज्ञवाटम् उपागतौ 03,131.029a यत् ते मांसानि गात्रेभ्य उत्कृत्तानि विशां पते 03,131.029c एषा ते भास्वरी कीर्तिर् लोकान् अभिभविष्यति 03,131.030a यावल् लोके मनुष्यास् त्वां कथयिष्यन्ति पार्थिव 03,131.030c तावत् कीर्तिश् च लोकाश् च स्थास्यन्ति तव शाश्वताः 03,131.030d*0647_01 इत्य् एवम् उक्त्वा राजानम् आरुरोह दिवं पुनः 03,131.030d*0647_02 उशीनरो ऽपि धर्मात्मा धर्मेणावृत्य रोदसी 03,131.030d*0647_03 विभ्राजमानो वपुषाप्य् आरुरोह त्रिविष्टपम् 03,131.031 लोमश उवाच 03,131.031*0648_01 इत्य् उक्त्वा तं दानपतिम् इन्द्राग्नी तौ तदा नृप 03,131.031*0648_02 पूर्णदेहं स्वकं कृत्वा जग्मतुस् त्रिदशालयम् 03,131.031a तत् पाण्डवेय सदनं राज्ञस् तस्य महात्मनः 03,131.031c पश्यस्वैतन् मया सार्धं पुण्यं पापप्रमोचनम् 03,131.032a अत्र वै सततं देवा मुनयश् च सनातनाः 03,131.032c दृश्यन्ते ब्राह्मणइ राजन् पुण्यवद्भिर् महात्मभिः 03,132.001 लोमश उवाच 03,132.001a यः कथ्यते मन्त्रविद् अग्र्यबुद्धिर्; औद्दालकिः श्वेतकेतुः पृथिव्याम् 03,132.001c तस्याश्रमं पश्य नरेन्द्र पुण्यं; सदाफलैर् उपपन्नं महीजैः 03,132.002a साक्षाद् अत्र श्वेतकेतुर् ददर्श; सरस्वतीं मानुषदेहरूपाम् 03,132.002c वेत्स्यामि वाणीम् इति संप्रवृत्तां; सरस्वतीं श्वेतकेतुर् बभाषे 03,132.003a तस्मिन् काले ब्रह्मविदां वरिष्ठाव्; आस्तां तदा मातुलभागिनेयौ 03,132.003c अष्टावक्रश् चैव कहोडसूनुर्; औद्दालकिः श्वेतकेतुश् च राजन् 03,132.004a विदेहराजस्य महीपतेस् तौ; विप्राव् उभौ मातुलभागिनेयौ 03,132.004c प्रविश्य यज्ञायतनं विवादे; बन्दिं निजग्राहतुर् अप्रमेयम् 03,132.004d*0649_01 उपास्स्व कौन्तेय सहानुजस् त्वं 03,132.004d*0649_02 तस्याश्रमं पुण्यतमं प्रविश्य 03,132.004d*0649_03 अष्टावक्रं यस्य दौहित्रम् आहुर् 03,132.004d*0649_04 यो ऽसौ बन्दिं जनकस्याथ यज्ञे 03,132.004d*0649_05 वादी विप्राग्र्यो बाल एवाभिगम्य 03,132.004d*0649_06 वादे भङ्क्त्वा मज्जयाम् आस नद्याम् 03,132.005 युधिष्ठिर उवाच 03,132.005a कथंप्रभावः स बभूव विप्रस्; तथायुक्तं यो निजग्राह बन्दिम् 03,132.005b*0650_01 किं चाधिकृत्याथ तयोर् विवादो 03,132.005b*0650_02 विदेहराजस्य समीप आसीत् 03,132.005c अष्टावक्रः केन चासौ बभूव; तत् सर्वं मे लोमश शंस तत्त्वम् 03,132.006 लोमश उवाच 03,132.006a उद्दालकस्य नियतः शिष्य एको; नाम्ना कहोडेति बभूव राजन् 03,132.006c शुश्रूषुर् आचार्यवशानुवर्ती; दीर्घं कालं सो ऽध्ययनं चकार 03,132.007a तं वै विप्राः पर्यभवंश् च शिष्यास्; तं च ज्ञात्वा विप्रकारं गुरुः सः 03,132.007b*0651_01 तस्यैव शिष्यस्य परां च शिष्यतां 03,132.007b*0651_02 ज्ञात्वा विकारांस् तत्सुतायास् तदानीम् 03,132.007c तस्मै प्रादात् सद्य एव श्रुतं च; भार्यां च वै दुहितरं स्वां सुजाताम् 03,132.008a तस्या गर्भः समभवद् अग्निकल्पः; सो ऽधीयानं पितरम् अथाभ्युवाच 03,132.008c सर्वां रात्रिम् अध्ययनं करोषि; नेदं पितः सम्यग् इवोपवर्तते 03,132.008d*0652_01 वेदान् साङ्गान् सर्वशास्त्रैर् उपेतान् 03,132.008d*0652_02 अधीतवान् अस्मि तव प्रसादात् 03,132.008d*0652_03 इहैव गर्भे तेन पितर् ब्रवीमि 03,132.008d*0652_04 नेदं त्वत्तः सम्यग् इवोपवर्तते 03,132.009a उपालब्धः शिष्यमध्ये महर्षिः; स तं कोपाद् उदरस्थं शशाप 03,132.009c यस्मात् कुक्षौ वर्तमानो ब्रवीषि; तस्माद् वक्रो भवितास्य् अष्टकृत्वः 03,132.010a स वै तथा वक्र एवाभ्यजायद्; अष्टावक्रः प्रथितो वै महर्षिः 03,132.010c तस्यासीद् वै मातुलः श्वेतकेतुः; स तेन तुल्यो वयसा बभूव 03,132.011a संपीड्यमाना तु तदा सुजाता; विवर्धमानेन सुतेन कुक्षौ 03,132.011c उवाच भर्तारम् इदं रहोगता; प्रसाद्य हीनं वसुना धनार्थिनी 03,132.012a कथं करिष्याम्य् अधना महर्षे; मासश् चायं दशमो वर्तते मे 03,132.012c न चास्ति ते वसु किं चित् प्रजाता; येनाहम् एताम् आपदं निस्तरेयम् 03,132.013a उक्तस् त्व् एवं भार्यया वै कहोडो; वित्तस्यार्थे जनकम् अथाभ्यगच्छत् 03,132.013c स वै तदा वादविदा निगृह्य; निमज्जितो बन्दिनेहाप्सु विप्रः 03,132.014a उद्दालकस् तं तु तदा निशम्य; सूतेन वादे ऽप्सु तथा निमज्जितम् 03,132.014c उवाच तां तत्र ततः सुजाताम्; अष्टावक्रे गूहितव्यो ऽयम् अर्थः 03,132.015a ररक्ष सा चाप्य् अति तं सुमन्त्रं; जातो ऽप्य् एवं न स शुश्राव विप्रः 03,132.015c उद्दालकं पितृवच् चापि मेने; अष्टावक्रो भ्रातृवच् छ्वेतकेतुम् 03,132.016a ततो वर्षे द्वादशे श्वेतकेतुर्; अष्टावक्रं पितुर् अङ्के निसन्नम् 03,132.016c अपाकर्षद् गृह्य पाणौ रुदन्तं; नायं तवाङ्कः पितुर् इत्य् उक्तवांश् च 03,132.017a यत् तेनोक्तं दुरुक्तं तत् तदानीं; हृदि स्थितं तस्य सुदुःखम् आसीत् 03,132.017c गृहं गत्वा मातरं रोदमानः; पप्रच्छेदं क्व नु तातो ममेति 03,132.018a ततः सुजाता परमार्तरूपा; शापाद् भीता सर्वम् एवाचचक्षे 03,132.018c तद् वै तत्त्वं सर्वम् आज्ञाय मातुर्; इत्य् अब्रवीच् छ्वेतकेतुं स विप्रः 03,132.019a गच्छाव यज्ञं जनकस्य राज्ञो; बह्वाश्चर्यः श्रूयते तस्य यज्ञः 03,132.019c श्रोष्यावो ऽत्र ब्राह्मणानां विवादम्; अन्नं चाग्र्यं तत्र भोक्ष्यावहे च 03,132.019e विचक्षणत्वं च भविष्यते नौ; शिवश् च सौम्यश् च हि ब्रह्मघोषः 03,132.020a तौ जग्मतुर् मातुलभागिनेयौ; यज्ञं समृद्धं जनकस्य राज्ञः 03,132.020c अष्टावक्रः पथि राज्ञा समेत्य; उत्सार्यमाणो वाक्यम् इदं जगाद 03,133.001 अष्टावक्र उवाच 03,133.001a अन्धस्य पन्था बधिरस्य पन्थाः; स्त्रियः पन्था वैवधिकस्य पन्थाः 03,133.001c राज्ञः पन्था ब्राह्मणेनासमेत्य; समेत्य तु ब्राह्मणस्यैव पन्थाः 03,133.002 राजोवाच 03,133.002a पन्था अयं ते ऽद्य मया निसृष्टो; येनेच्छसे तेन कामं व्रजस्व 03,133.002c न पावको विद्यते वै लघीयान्; इन्द्रो ऽपि नित्यं नमते ब्राह्मणानाम् 03,133.002d*0653_00 लोमशः 03,133.002d*0653_01 स एवम् उक्तो मातुलेनैव सार्धं 03,133.002d*0653_02 यथेष्टमार्गो यज्ञनिवेशनं तत् 03,133.002d*0653_03 धर्मेण संप्राप्य निवारितः सन् 03,133.002d*0653_04 द्वारि द्वाःस्थं वाक्यम् इदं बभाषे 03,133.003 अष्टावक्र उवाच 03,133.003a यज्ञं द्रष्टुं प्राप्तवन्तौ स्व तात; कौतूहलं नौ बलवद् वै विवृद्धम् 03,133.003c आवां प्राप्ताव् अतिथी संप्रवेशं; काङ्क्षावहे द्वारपते तवाज्ञाम् 03,133.004a ऐन्द्रद्युम्नेर् यज्ञदृशाव् इहावां; विवक्षू वै जनकेन्द्रं दिदृक्षू 03,133.004c न वै क्रोधाद् व्याधिनैवोत्तमेन; संयोजय द्वारपाल क्षणेन 03,133.004d*0654_01 मा च त्वम् आवां व्याधिना तप्यमानाव् 03,133.004d*0654_02 अभिभू त्वं बालकौ बालिशौ च 03,133.004d*0654_03 समायातौ मातुलभागिनेयौ 03,133.004d*0654_04 संमोक्तव्यौ द्वारपाल क्षणे ऽस्मिन् 03,133.005 द्वारपाल उवाच 03,133.005a बन्देः समादेशकरा वयं स्म; निबोध वाक्यं च मयेर्यमाणम् 03,133.005c न वै बालाः प्रविशन्त्य् अत्र विप्रा; वृद्धा विद्वांसः प्रविशन्ति द्विजाग्र्याः 03,133.006 अष्टावक्र उवाच 03,133.006a यद्य् अत्र वृद्धेषु कृतः प्रवेशो; युक्तं मम द्वारपाल प्रवेष्टुम् 03,133.006c वयं हि वृद्धाश् चरितव्रताश् च; वेदप्रभावेन प्रवेशनार्हाः 03,133.007a शुश्रूषवश् चापि जितेन्द्रियाश् च; ज्ञानागमे चापि गताः स्म निष्ठाम् 03,133.007c न बाल इत्य् अवमन्तव्यम् आहुर्; बालो ऽप्य् अग्निर् दहति स्पृश्यमानः 03,133.008 द्वारपाल उवाच 03,133.008a सरस्वतीम् ईरय वेदजुष्टाम्; एकाक्षरां बहुरूपां विराजम् 03,133.008c अङ्गात्मानं समवेक्षस्व बालं; किं श्लाघसे दुर्लभा वादसिद्धिः 03,133.009 अष्टावक्र उवाच 03,133.009a न ज्ञायते कायवृद्ध्या विवृद्धिर्; यथाष्ठीला शाल्मलेः संप्रवृद्धा 03,133.009c ह्रस्वो ऽल्पकायः फलितो विवृद्धो; यश् चाफलस् तस्य न वृद्धभावः 03,133.010 द्वारपाल उवाच 03,133.010a वृद्धेभ्य एवेह मतिं स्म बाला; गृह्णन्ति कालेन भवन्ति वृद्धाः 03,133.010c न हि ज्ञानम् अल्पकालेन शक्यं; कस्माद् बालो वृद्ध इवावभाषसे 03,133.011 अष्टावक्र उवाच 03,133.011a न तेन स्थविरो भवति येनास्य पलितं शिरः 03,133.011c बालो ऽपि यः प्रजानाति तं देवाः स्थविरं विदुः 03,133.012a न हायनैर् न पलितैर् न वित्तेन न बन्धुभिः 03,133.012c ऋषयश् चक्रिरे धर्मं यो ऽनूचानः स नो महान् 03,133.013a दिदृक्षुर् अस्मि संप्राप्तो बन्दिनं राजसंसदि 03,133.013c निवेदयस्व मां द्वाःस्थ राज्ञे पुष्करमालिने 03,133.014a द्रष्टास्य् अद्य वदतो द्वारपाल; मनीषिभिः सह वादे विवृद्धे 03,133.014b*0655_01 द्रष्टास्य् अद्य वदतो ऽस्मान् द्वारपाल मनीषिभिः 03,133.014b*0655_02 सह वादे विवृद्धे तु बन्दिनं चापि निर्जितम् 03,133.014b*0656_01 पश्यन्तु विप्राः परिपूर्णविद्याः 03,133.014b*0656_02 सहैव राज्ञा सपुरोधमुख्याः 03,133.014c उताहो वाप्य् उच्चतां नीचतां वा; तूष्णीं भूतेष्व् अथ सर्वेषु चाद्य 03,133.015 द्वारपाल उवाच 03,133.015a कथं यज्ञं दशवर्षो विशेस् त्वं; विनीतानां विदुषां संप्रवेश्यम् 03,133.015a*0657_01 **** **** प्रवेक्ष्यसे बन्दिनं नानुमन्त्र्य 03,133.015c उपायतः प्रयतिष्ये तवाहं; प्रवेशने कुरु यत्नं यथावत् 03,133.015d*0658_01 एष राजा संश्रवणे स्थितस् ते 03,133.015d*0658_02 स्तुह्य् एनं त्वं वचसा संस्कृतेन 03,133.015d*0658_03 स चानुज्ञां दास्यति प्रीतियुक्तः 03,133.015d*0658_04 प्रवेशने यच् च किं चित् तवेष्टम् 03,133.016 अष्टावक्र उवाच 03,133.016a भो भो राजञ् जनकानां वरिष्ठ; सभाज्यस् त्वं त्वयि सर्वं समृद्धम् 03,133.016c त्वं वा कर्ता कर्मणां यज्ञियानां; ययातिर् एको नृपतिर् वा पुरस्तात् 03,133.017a विद्वान् बन्दी वेदविदो निगृह्य; वादे भग्नान् अप्रतिशङ्कमानः 03,133.017c त्वया निसृष्टैः पुरुषैर् आप्तकृद्भिर्; जले सर्वान् मज्जयतीति नः श्रुतम् 03,133.018a स तच् छ्रुत्वा ब्राह्मणानां सकाशाद्; ब्रह्मोद्यं वै कथयितुम् आगतो ऽस्मि 03,133.018c क्वासौ बन्दी यावद् एनं समेत्य; नक्षत्राणीव सविता नाशयामि 03,133.019 राजोवाच 03,133.019a आशंससे बन्दिनं त्वं विजेतुम्; अविज्ञात्वा वाक्यबलं परस्य 03,133.019c विज्ञातवीर्यैः शक्यम् एवं प्रवक्तुं; दृष्टश् चासौ ब्राह्मणैर् वादशीलैः 03,133.019d*0659_01 आशंससे त्वं बन्दिनं वै विजेतुम् 03,133.019d*0659_02 अविज्ञात्वा तु बलं बन्दिनो ऽस्य 03,133.019d*0659_03 समागता ब्राह्मणास् तेन पूर्वं 03,133.019d*0659_04 न शोभन्ते भास्करेणेव ताराः 03,133.019d*0659_05 आशंसन्तो बन्दिनं जेतुकामास् 03,133.019d*0659_06 तस्यान्तिकं प्राप्य विलुप्तशोभाः 03,133.019d*0659_07 विज्ञानमत्ता निःसृताश् चैव तात 03,133.019d*0659_08 कथं सदस्यैर् वचनं विस्तरेयुः 03,133.020 अष्टावक्र उवाच 03,133.020a विवादितो ऽसौ न हि मादृशैर् हि; सिंहीकृतस् तेन वदत्य् अभीतः 03,133.020c समेत्य मां निहतः शेष्यते ऽद्य; मार्गे भग्नं शकटम् इवाबलाक्षम् 03,133.021 राजोवाच 03,133.021a षण्णाभेर् द्वादशाक्षस्य चतुर्विंशतिपर्वणः 03,133.021c यस् त्रिषष्टिशतारस्य वेदार्थं स परः कविः 03,133.022 अष्टावक्र उवाच 03,133.022a चतुर्विंशतिपर्व त्वां षण्णाभि द्वादशप्रधि 03,133.022c तत् त्रिषष्टिशतारं वै चक्रं पातु सदागति 03,133.023 राजोवाच 03,133.023a वडवे इव संयुक्ते श्येनपाते दिवौकसाम् 03,133.023c कस् तयोर् गर्भम् आधत्ते गर्भं सुषुवतुश् च कम् 03,133.024 अष्टावक्र उवाच 03,133.024a मा स्म ते ते गृहे राजञ् शात्रवाणाम् अपि ध्रुवम् 03,133.024c वातसारथिर् आधत्ते गर्भं सुषुवतुश् च तम् 03,133.025 राजोवाच 03,133.025a किं स्वित् सुप्तं न निमिषति किं स्विज् जातं न चोपति 03,133.025c कस्य स्विद् धृदयं नास्ति किं स्विद् वेगेन वर्धते 03,133.026 अष्टावक्र उवाच 03,133.026a मत्स्यः सुप्तो न निमिषत्य् अण्डं जातं न चोपति 03,133.026c अश्मनो हृदयं नास्ति नदी वेगेन वर्धते 03,133.027 राजोवाच 03,133.027a न त्वा मन्ये मानुषं देवसत्त्वं; न त्वं बालः स्थविरस् त्वं मतो मे 03,133.027c न ते तुल्यो विद्यते वाक्प्रलापे; तस्माद् द्वारं वितराम्य् एष बन्दी 03,134.001 अष्टावक्र उवाच 03,134.001a अत्रोग्रसेनसमितेषु राजन्; समागतेष्व् अप्रतिमेषु राजसु 03,134.001c न वै विवित्सान्तरम् अस्ति वादिनां; महाजले हंसनिनादिनाम् इव 03,134.002a न मे ऽद्य वक्ष्यस्य् अतिवादिमानिन्; ग्लहं प्रपन्नः सरिताम् इवागमः 03,134.002c हुताशनस्येव समिद्धतेजसः; स्थिरो भवस्वेह ममाद्य बन्दिन् 03,134.003 बन्द्य् उवाच 03,134.003a व्याघ्रं शयानं प्रति मा प्रबोधय; आशीविषं सृक्किणी लेलिहानम् 03,134.003c पदाहतस्येव शिरो ऽभिहत्य; नादष्टो वै मोक्ष्यसे तन् निबोध 03,134.004a यो वै दर्पात् संहननोपपन्नः; सुदुर्बलः पर्वतम् आविहन्ति 03,134.004c तस्यैव पाणिः सनखो विशीर्यते; न चैव शैलस्य हि दृश्यते व्रणः 03,134.005a सर्वे राज्ञो मैथिलस्य मैनाकस्येव पर्वताः 03,134.005c निकृष्टभूता राजानो वत्सा अनदुहो यथा 03,134.005d*0660_01 आसनं तु समास्यैवं संवादं बन्दिना सह 03,134.005d*0660_02 अष्टावक्रः संचिकीर्षन् प्रजगर्ह हसन् मुहुः 03,134.005d*0661_01 यथा महेन्द्रः प्रवरः सुराणां 03,134.005d*0661_02 नदीषु गङ्गा प्रवरा यथैव 03,134.005d*0661_03 तथा नृपाणां प्रवरस् त्वम् एको 03,134.005d*0661_04 बन्दिं समभ्यानय मत्सकाशम् 03,134.006 लोमश उवाच 03,134.006a अष्टावक्रः समितौ गर्जमानो; जातक्रोधो बन्दिनम् आह राजन् 03,134.006c उक्ते वाक्ये चोत्तरं मे ब्रवीहि; वाक्यस्य चाप्य् उत्तरं ते ब्रवीमि 03,134.007 बन्द्य् उवाच 03,134.007a एक एवाग्निर् बहुधा समिध्यते; एकः सूर्यः सर्वम् इदं प्रभासते 03,134.007c एको वीरो देवराजो निहन्ता; यमः पितॄणाम् ईश्वरश् चैक एव 03,134.008 अष्टावक्र उवाच 03,134.008a द्वाव् इन्द्राग्नी चरतो वै सखायौ; द्वौ देवर्षी नारदः पर्वतश् च 03,134.008c द्वाव् अश्विनौ द्वे च रथस्य चक्रे; भार्यापती द्वौ विहितौ विधात्रा 03,134.009 बन्द्य् उवाच 03,134.009a त्रिः सूयते कर्मणा वै प्रजेयं; त्रयो युक्ता वाजपेयं वहन्ति 03,134.009c अध्वर्यवस् त्रिषवणानि तन्वते; त्रयो लोकास् त्रीणि ज्योतींषि चाहुः 03,134.010 अष्टावक्र उवाच 03,134.010a चतुष्टयं ब्राह्मणानां निकेतं; चत्वारो युक्ता यज्ञम् इमं वहन्ति 03,134.010c दिशश् चतस्रश् चतुरश् च वर्णाश्; चतुष्पदा गौर् अपि शश्वद् उक्ता 03,134.011 बन्द्य् उवाच 03,134.011a पञ्चाग्नयः पञ्चपदा च पङ्क्तिर्; यज्ञाः पञ्चैवाप्य् अथ पञ्चेन्द्रियाणि 03,134.011c दृष्टा वेदे पञ्चचूडाश् च पञ्च; लोके ख्यातं पञ्चनदं च पुण्यम् 03,134.012 अष्टावक्र उवाच 03,134.012a षडाधाने दक्षिणाम् आहुर् एके; षड् एवेमे ऋतवः कालचक्रम् 03,134.012c षड् इन्द्रियाण्य् उत षट् कृत्तिकाश् च; षट् साद्यस्काः सर्ववेदेषु दृष्टाः 03,134.013 बन्द्य् उवाच 03,134.013a सप्त ग्राम्याः पशवः सप्त वन्याः; सप्त छन्दांसि क्रतुम् एकं वहन्ति 03,134.013c सप्तर्षयः सप्त चाप्य् अर्हणानि; सप्ततन्त्री प्रथिता चैव वीणा 03,134.014 अष्टावक्र उवाच 03,134.014a अष्टौ शाणाः शतमानं वहन्ति; तथाष्टपादः शरभः सिंहघाती 03,134.014c अष्टौ वसूञ् शुश्रुम देवतासु; यूपश् चाष्टास्रिर् विहितः सर्वयज्ञः 03,134.015 बन्द्य् उवाच 03,134.015a नवैवोक्ताः सामिधेन्यः पितॄणां; तथा प्राहुर् नवयोगं विषर्गम् 03,134.015c नवाक्षरा बृहती संप्रदिष्टा; नवयोगो गणनाम् एति शश्वत् 03,134.016 अष्टावक्र उवाच 03,134.016a दशा दशोक्ताः पुरुषस्य लोके; सहस्रम् आहुर् दश पूर्णं शतानि 03,134.016c दशैव मासान् बिभ्रति गर्भवत्यो; दशेरका दश दाशा दशार्णाः 03,134.017 बन्द्य् उवाच 03,134.017a एकादशैकादशिनः पशूनाम्; एकादशैवात्र भवन्ति यूपाः 03,134.017c एकादश प्राणभृतां विकारा; एकादशोक्ता दिवि देवेषु रुद्राः 03,134.018 अष्टावक्र उवाच 03,134.018a संवत्सरं द्वादश मासम् आहुर्; जगत्याः पादो द्वादशैवाक्षराणि 03,134.018c द्वादशाहः प्राकृतो यज्ञ उक्तो; द्वादशादित्यान् कथयन्तीह विप्राः 03,134.019 बन्द्य् उवाच 03,134.019a त्रयोदशी तिथिर् उक्ता महोग्रा; त्रयोदशद्वीपवती मही च 03,134.020 लोमश उवाच 03,134.020a एतावद् उक्त्वा विरराम बन्दी; श्लोकस्यार्धं व्याजहाराष्टवक्रः 03,134.020c त्रयोदशाहानि ससार केशी; त्रयोदशादीन्य् अतिच्छन्दांसि चाहुः 03,134.021a ततो महान् उदतिष्ठन् निनादस्; तूष्णींभूतं सूतपुत्रं निशम्य 03,134.021c अधोमुखं ध्यानपरं तदानीम्; अष्टावक्रं चाप्य् उदीर्यन्तम् एव 03,134.022a तस्मिंस् तथा संकुले वर्तमाने; स्फीते यज्ञे जनकस्याथ राज्ञः 03,134.022c अष्टावक्रं पूजयन्तो ऽभ्युपेयुर्; विप्राः सर्वे प्राञ्जलयः प्रतीताः 03,134.023 अष्टावक्र उवाच 03,134.023a अनेन वै ब्राह्मणाः शुश्रुवांसो; वादे जित्वा सलिले मज्जिताः किल 03,134.023c तान् एव धर्मान् अयम् अद्य बन्दी; प्राप्नोतु गृह्याप्सु निमज्जयैनम् 03,134.024 बन्द्य् उवाच 03,134.024a अहं पुत्रो वरुणस्योत राज्ञस्; तत्रास सत्रं द्वादशवार्षिकं वै 03,134.024c सत्रेण ते जनक तुल्यकालं; तदर्थं ते प्रहिता मे द्विजाग्र्याः 03,134.025a एते सर्वे वरुणस्योत यज्ञं; द्रष्टुं गता इह आयान्ति भूयः 03,134.025c अष्टावक्रं पूजये पूजनीयं; यस्य हेतोर् जनितारं समेष्ये 03,134.026 अष्टावक्र उवाच 03,134.026a विप्राः समुद्राम्भसि मज्जितास् ते; वाचा जिता मेधया आविदानाः 03,134.026c तां मेधया वाचम् अथोज्जहार; यथा वाचम् अवचिन्वन्ति सन्तः 03,134.027a अग्निर् दहञ् जातवेदाः सतां गृहान्; विसर्जयंस् तेजसा न स्म धाक्षीत् 03,134.027c बालेषु पुत्रेषु कृपणं वदत्सु; तथा वाचम् अवचिन्वन्ति सन्तः 03,134.028a श्लेष्मातकी क्षीणवर्चाः शृणोषि; उताहो त्वां स्तुतयो मादयन्ति 03,134.028c हस्तीव त्वं जनक वितुद्यमानो; न मामिकां वाचम् इमां शृणोषि 03,134.029 जनक उवाच 03,134.029a शृणोमि वाचं तव दिव्यरूपाम्; अमानुषीं दिव्यरूपो ऽसि साक्षात् 03,134.029c अजैषीर् यद् बन्दिनं त्वं विवादे; निसृष्ट एष तव कामो ऽद्य बन्दी 03,134.030 अष्टावक्र उवाच 03,134.030a नानेन जीवता कश् चिद् अर्थो मे बन्दिना नृप 03,134.030c पिता यद्य् अस्य वरुणो मज्जयैनं जलाशये 03,134.031 बन्द्य् उवाच 03,134.031a अहं पुत्रो वरुणस्योत राज्ञो; न मे भयं सलिले मज्जितस्य 03,134.031c इमं मुहूर्तं पितरं द्रक्ष्यते ऽयम्; अष्टावक्रश् चिरनष्टं कहोडम् 03,134.032 लोमश उवाच 03,134.032a ततस् ते पूजिता विप्रा वरुणेन महात्मना 03,134.032c उदतिष्ठन्त ते सर्वे जनकस्य समीपतः 03,134.033 कहोड उवाच 03,134.033a इत्यर्थम् इच्छन्ति सुत्ठजना जनक कर्मणा 03,134.033c यद् अहं नाशकं कर्तुं तत् पुत्रः कृतवान् मम 03,134.034a उताबलस्य बलवान् उत बालस्य पण्डितः 03,134.034c उत वाविदुषो विद्वान् पुत्रो जनक जायते 03,134.035 बन्द्य् उवाच 03,134.035a शितेन ते परशुना स्वयम् एवान्तको नृप 03,134.035c शिरांस्य् अपाहरत्व् आजौ रिपूणां भद्रम् अस्तु ते 03,134.036a महद् उक्थ्यं गीयते साम चाग्र्यं; सम्यक् सोमः पीयते चात्र सत्रे 03,134.036c शुचीन् भागान् प्रतिजगृहुश् च हृष्टाः; साक्षाद् देवा जनकस्येह यज्ञे 03,134.037 लोमश उवाच 03,134.037a समुत्थितेष्व् अथ सर्वेषु राजन्; विप्रेषु तेष्व् अधिकं सुप्रभेषु 03,134.037c अनुज्ञातो जनकेनाथ राज्ञा; विवेश तोयं सागरस्योत बन्दी 03,134.038a अष्टावक्रः पितरं पूजयित्वा; संपूजितो ब्राह्मणैस् तैर् यथावत् 03,134.038c प्रत्याजगामाश्रमम् एव चाग्र्यं; जित्वा बन्दिं सहितो मातुलेन 03,134.038d*0662_01 ततो ऽष्टावक्रं मातुर् अथान्तिके पिता 03,134.038d*0662_02 नदीं समंगां शीघ्रम् इमां विशस्व 03,134.038d*0662_03 प्रोवाच चैनां स तथा विवेश 03,134.038d*0662_04 समैर् अङ्गैश् चापि बभूव सद्यः 03,134.038d*0662_05 नदी समंगा च बभूव पुण्या 03,134.038d*0662_06 यस्यां स्नातो मुच्यते किल्बिषाद् धि 03,134.038d*0662_07 त्वम् अप्य् एनां स्नानपानावगाहैः 03,134.038d*0662_08 सभ्रातृकः सहभार्यो विशस्व 03,134.039a अत्र कौन्तेय सहितो भ्रातृभिस् त्वं; सुखोषितः सह विप्रैः प्रतीतः 03,134.039c पुण्यान्य् अन्यानि शुचिकर्मैकभक्तिर्; मया सार्धं चरितास्य् आजमीढ 03,134.039d*0662a_01 **** **** पुण्यान्य् अन्यानि पास्यसि 03,134.039d*0662a_02 पुण्यनद्याः सुतीर्थानि धुतपाप्मा गतक्लमः 03,134.039d*0662a_03 भावेन दृढभक्त्या च मया सार्धं चरिष्यसि 03,135.001 लोमश उवाच 03,135.001a एषा मधुविला राजन् समङ्गा संप्रकाशते 03,135.001c एतत् कर्दमिलं नाम भरतस्याभिषेचनम् 03,135.002a अलक्ष्म्या किल संयुक्तो वृत्रं हत्वा शचीपतिः 03,135.002c आप्लुतः सर्वपापेभ्यः समङ्गायां व्यमुच्यत 03,135.003a एतद् विनशनं कुक्षौ मैनाकस्य नरर्षभ 03,135.003c अदितिर् यत्र पुत्रार्थं तदन्नम् अपचत् पुरा 03,135.004a एनं पर्वतराजानम् आरुह्य पुरुषर्षभ 03,135.004c अयशस्याम् असंशब्द्याम् अलक्ष्मीं व्यपनोत्स्यथ 03,135.005a एते कनखला राजन् ऋषीणां दयिता नगाः 03,135.005c एषा प्रकाशते गङ्गा युधिष्ठिर महानदी 03,135.006a सनत्कुमारो भगवान् अत्र सिद्धिम् अगात् पराम् 03,135.006c आजमीढावगाह्यैनां सर्वपापैः प्रमोक्ष्यसे 03,135.007a अपां ह्रदं च पुण्याख्यं भृगुतुङ्गं च पर्वतम् 03,135.007c तूष्णीं गङ्गां च कौन्तेय सामात्यः समुपस्पृश 03,135.008a आश्रमः स्थूलशिरसो रमणीयः प्रकाशते 03,135.008c अत्र मानं च कौन्तेय क्रोधं चैव विवर्जय 03,135.009a एष रैभ्याश्रमः श्रीमान् पाण्डवेय प्रकाशते 03,135.009b*0663_01 नानापुष्पसमाकीर्णः फलपुष्पोपशोभितः 03,135.009b*0663_02 नानाविहगसंघुष्टस् तापसालय उत्तमः 03,135.009b*0663_03 रैभ्यस्यैष महाराज आश्रमः पुण्यकर्मणः 03,135.009c भारद्वाजो यत्र कविर् यवक्रीतो व्यनश्यत 03,135.010 युधिष्ठिर उवाच 03,135.010a कथंयुक्तो ऽभवद् ऋषिर् भरद्वाजः प्रतापवान् 03,135.010c किमर्थं च यवक्रीत ऋषिपुत्रो व्यनश्यत 03,135.011a एतत् सर्वं यथावृत्तं श्रोतुम् इच्छामि लोमश 03,135.011c कर्मभिर् देवकल्पानां कीर्त्यमानैर् भृशं रमे 03,135.012 लोमश उवाच 03,135.012a भरद्वाजश् च रैभ्यश् च सखायौ संबभूवतुः 03,135.012c ताव् ऊषतुर् इहात्यन्तं प्रीयमाणौ वनान्तरे 03,135.013a रैभ्यस्य तु सुताव् आस्ताम् अर्वावसुपरावसू 03,135.013c आसीद् यवक्रीः पुत्रस् तु भरद्वाजस्य भारत 03,135.014a रैभ्यो विद्वान् सहापत्यस् तपस्वी चेतरो ऽभवत् 03,135.014c तयोश् चाप्य् अतुला प्रीतिर् बाल्यात् प्रभृति भारत 03,135.015a यवक्रीः पितरं दृष्ट्वा तपस्विनम् असत्कृतम् 03,135.015c दृष्ट्वा च सत्कृतं विप्रइ रैभ्यं पुत्रैः सहानघ 03,135.016a पर्यतप्यत तेजस्वी मन्युनाभिपरिप्लुतः 03,135.016c तपस् तेपे ततो घोरं वेदज्ञानाय पाण्डव 03,135.017a सुसमिद्धे महत्य् अग्नौ शरीरम् उपतापयन् 03,135.017c जनयाम् आस संतापम् इन्द्रस्य सुमहातपाः 03,135.018a तत इन्द्रो यवक्रीतम् उपगम्य युधिष्ठिर 03,135.018c अब्रवीत् कस्य हेतोस् त्वम् आस्थितस् तप उत्तमम् 03,135.019 यवक्रीर् उवाच 03,135.019a द्विजानाम् अनधीता वै वेदाः सुरगणार्चित 03,135.019c प्रतिभान्त्व् इति तप्ये ऽहम् इदं परमकं तपः 03,135.020a स्वाध्यायार्थे समारम्भो ममायं पाकशासन 03,135.020c तपसा ज्ञातुम् इच्छामि सर्वज्ञानानि कौशिक 03,135.021a कालेन महता वेदाः शक्या गुरुमुखाद् विभो 03,135.021c प्राप्तुं तस्माद् अयं यत्नः परमो मे समास्थितः 03,135.022 इन्द्र उवाच 03,135.022a अमार्ग एष विप्रर्षे येन त्वं यातुम् इच्छसि 03,135.022c किं विघातेन ते विप्र गच्छाधीहि गुरोर् मुखात् 03,135.023 लोमश उवाच 03,135.023a एवम् उक्त्वा गतः शक्रो यवक्रीर् अपि भारत 03,135.023c भूय एवाकरोद् यत्नं तपस्य् अमितविक्रम 03,135.024a घोरेण तपसा राजंस् तप्यमानो महातपाः 03,135.024c संतापयाम् आस भृशं देवेन्द्रम् इति नः श्रुतम् 03,135.025a तं तथा तप्यमानं तु तपस् तीव्रं महामुनिम् 03,135.025c उपेत्य बलभिद् देवो वारयाम् आस वै पुनः 03,135.026a अशक्यो ऽर्थः समारब्धो नैतद् बुद्धिकृतं तव 03,135.026c प्रतिभास्यन्ति वै वेदास् तव चैव पितुश् च ते 03,135.027 यवक्रीर् उवाच 03,135.027a न चैतद् एवं क्रियते देवराज ममेप्सितम् 03,135.027c महता नियमेनाहं तप्स्ये घोरतरं तपः 03,135.028a समिद्धे ऽग्नाव् उपकृत्याङ्गम् अङ्गं; होष्यामि वा मघवंस् तन् निबोध 03,135.028c यद्य् एतद् एवं न करोषि कामं; ममेप्सितं देवराजेह सर्वम् 03,135.029 लोमश उवाच 03,135.029a निश्चयं तम् अभिज्ञाय मुनेस् तस्य महात्मनः 03,135.029c प्रतिवारणहेत्वर्थं बुद्ध्या संचिन्त्य बुद्धिमान् 03,135.030a तत इन्द्रो ऽकरोद् रूपं ब्राह्मणस्य तपस्विनः 03,135.030c अनेकशतवर्षस्य दुर्बलस्य सयक्ष्मणः 03,135.031a यवक्रीतस्य यत् तीर्थम् उचितं शौचकर्मणि 03,135.031c भागीरथ्यां तत्र सेतुं वालुकाभिश् चकार सः 03,135.032a यदास्य वदतो वाक्यं न स चक्रे द्विजोत्तमः 03,135.032c वालुकाभिस् ततः शक्रो गङ्गां समभिपूरयन् 03,135.033a वालुकामुष्टिम् अनिशं भागीरथ्यां व्यसर्जयत् 03,135.033c सेतुम् अभ्यारभच् छक्रो यवक्रीतं निदर्शयन् 03,135.034a तं ददर्श यवक्रीस् तु यत्नवन्तं निबन्धने 03,135.034c प्रहसंश् चाब्रवीद् वाक्यम् इदं स मुनिपुंगवः 03,135.035a किम् इदं वर्तते ब्रह्मन् किं च ते ह चिकीर्षितम् 03,135.035c अतीव हि महान् यत्नः क्रियते ऽयं निरर्थकः 03,135.036 इन्द्र उवाच 03,135.036a बन्धिष्ये सेतुना गङ्गां सुखः पन्था भविष्यति 03,135.036c क्लिश्यते हि जनस् तात तरमाणः पुनः पुनः 03,135.037 यवक्रीर् उवाच 03,135.037a नायं शक्यस् त्वया बद्धुं महान् ओघः कथं चन 03,135.037c अशक्याद् विनिवर्तस्व शक्यम् अर्थं समारभ 03,135.038 इन्द्र उवाच 03,135.038a यथैव भवता चेदं तपो वेदार्थम् उद्यतम् 03,135.038c अशक्यं तद्वद् अस्माभिर् अयं भारः समुद्यतः 03,135.039 यवक्रीर् उवाच 03,135.039a यथा तव निरर्थो ऽयम् आरम्भस् त्रिदशेश्वर 03,135.039c तथा यदि ममापीदं मन्यसे पाकशासन 03,135.040a क्रियतां यद् भवेच् छक्यं मया सुरगणेश्वर 03,135.040c वरांश् च मे प्रयच्छान्यान् यैर् अन्यान् भवितास्म्य् अति 03,135.041 लोमश उवाच 03,135.041a तस्मै प्रादाद् वरान् इन्द्र उक्तवान् यान् महातपाः 03,135.041c प्रतिभास्यन्ति ते वेदाः पित्रा सह यथेप्सिताः 03,135.042a यच् चान्यत् काङ्क्षसे कामं यवक्रीर् गम्यताम् इति 03,135.042c स लब्धकामः पितरम् उपेत्याथ ततो ऽब्रवीत् 03,136.001 यवक्रीर् उवाच 03,136.001a प्रतिभास्यन्ति वै वेदा मम तातस्य चोभयोः 03,136.001c अति चान्यान् भविष्यावो वरा लब्धास् तथा मया 03,136.002 भरद्वाज उवाच 03,136.002a दर्पस् ते भविता तात वरांल् लब्ध्वा यथेप्सितान् 03,136.002c स दर्पपूर्णः कृपणः क्षिप्रम् एव विनश्यसि 03,136.003a अत्राप्य् उदाहरन्तीमा गाथा देवैर् उदाहृताः 03,136.003c ऋषिर् आसीत् पुरा पुत्र बालधिर् नाम वीर्यवान् 03,136.004a स पुत्रशोकाद् उद्विग्नस् तपस् तेपे सुदुश्चरम् 03,136.004c भवेन् मम सुतो ऽमर्त्य इति तं लब्धवांश् च सः 03,136.005a तस्य प्रसादो देवैश् च कृतो न त्व् अमरैः समः 03,136.005c नामर्त्यो विद्यते मर्त्यो निमित्तायुर् भविष्यति 03,136.006 बालधिर् उवाच 03,136.006a यथेमे पर्वताः शश्वत् तिष्ठन्ति सुरसत्तमाः 03,136.006c अक्षयास् तन् निमित्तं मे सुतस्यायुर् भवेद् इति 03,136.007 भरद्वाज उवाच 03,136.007a तस्य पुत्रस् तदा जज्ञे मेधावी क्रोधनः सदा 03,136.007c स तच् छ्रुत्वाकरोद् दर्पम् ऋषींश् चैवावमन्यत 03,136.008a विकुर्वाणो मुनीनां तु चरमाणो महीम् इमाम् 03,136.008c आससाद महावीर्यं धनुषाक्षं मनीषिणम् 03,136.009a तस्यापचक्रे मेधावी तं शशाप स वीर्यवान् 03,136.009c भव भस्मेति चोक्तः स न भस्म समपद्यत 03,136.010a धनुषाक्षस् तु तं दृष्ट्वा मेधाविनम् अनामयम् 03,136.010b*0664_01 मुनिस् तत् कारणं ज्ञात्वा स्वयं महिषरूपधृक् 03,136.010b*0664_02 शृङ्गेणाद्रीन् अचलयत् ततो ऽयं भस्मसाद् अभूत् 03,136.010c निमित्तम् अस्य महिषैर् भेदयाम् आस वीर्यवान् 03,136.011a स निमित्ते विनष्टे तु ममार सहसा शिशुः 03,136.011c तं मृतं पुत्रम् आदाय विललाप ततः पिता 03,136.012a लालप्यमानं तं दृष्ट्वा मुनयः पुनर् आर्तवत् 03,136.012c ऊचुर् वेदोक्तया पूर्वं गाथया तन् निबोध मे 03,136.013a न दिष्टम् अर्थम् अत्येतुम् ईशो मर्त्यः कथं चन 03,136.013c महिषैर् भेदयाम् आस धनुषाक्षो महीधरान् 03,136.014a एवं लब्ध्वा वरान् बाला दर्पपूर्णास् तरस्विनः 03,136.014c क्षिप्रम् एव विनश्यन्ति यथा न स्यात् तथा भवान् 03,136.015a एष रैभ्यो महावीर्यः पुत्रौ चास्य तथाविधौ 03,136.015c तं यथा पुत्र नाभ्येषि तथा कुर्यास् त्व् अतन्द्रितः 03,136.016a स हि क्रुद्धः समर्थस् त्वां पुत्र पीडयितुं रुषा 03,136.016c वैद्यश् चापि तपस्वी च कोपनश् च महान् ऋषिः 03,136.017 यवक्रीर् उवाच 03,136.017a एवं करिष्ये मा तापं तात कार्षीः कथं चन 03,136.017c यथा हि मे भवान् मान्यस् तथा रैभ्यः पिता मम 03,136.018 लोमश उवाच 03,136.018a उक्त्वा स पितरं श्लक्ष्णं यवक्रीर् अकुतोभयः 03,136.018c विप्रकुर्वन्न् ऋषीन् अन्यान् अतुष्यत् परया मुदा 03,137.001 लोमश उवाच 03,137.001a चङ्क्रम्यमाणः स तदा यवक्रीर् अकुतोभयः 03,137.001c जगाम माधवे मासि रैभ्याश्रमपदं प्रति 03,137.002a स ददर्शाश्रमे पुण्ये पुष्पितद्रुमभूषिते 03,137.002c विचरन्तीं स्नुषां तस्य किंनरीम् इव भारत 03,137.003a यवक्रीस् ताम् उवाचेदम् उपतिष्ठस्व माम् इति 03,137.003c निर्लज्जो लज्जया युक्तां कामेन हृतचेतनः 03,137.004a सा तस्य शीलम् आज्ञाय तस्माच् छापाच् च बिभ्यती 03,137.004c तेजस्वितां च रैभ्यस्य तथेत्य् उक्त्वा जगाम सा 03,137.004d*0665_01 अथाश्रमपदं प्राप्य यवक्रीतेन याचिता 03,137.004d*0665_02 पतिव्रता यवक्रीत 03,137.005a तत एकान्तम् उन्नीय मज्जयाम् आस भारत 03,137.005c आजगाम तदा रैभ्यः स्वम् आश्रमम् अरिंदम 03,137.006a रुदन्तीं च स्नुषां दृष्ट्वा भार्याम् आर्तां परावसोः 03,137.006c सान्त्वयञ् श्लक्ष्णया वाचा पर्यपृच्छद् युधिष्ठिर 03,137.007a सा तस्मै सर्वम् आचष्ट यवक्रीभाषितं शुभा 03,137.007c प्रत्युक्तं च यवक्रीतं प्रेक्षापूर्वं तदात्मना 03,137.008a शृण्वानस्यैव रैभ्यस्य यवक्रीतविचेष्टितम् 03,137.008c दहन्न् इव तदा चेतः क्रोधः समभवन् महान् 03,137.009a स तदा मन्युनाविष्टस् तपस्वी भृशकोपनः 03,137.009c अवलुप्य जटाम् एकां जुहावाग्नौ सुसंस्कृते 03,137.010a ततः समभवन् नारी तस्या रूपेण संमिता 03,137.010c अवलुप्यापरां चाथ जुहावाग्नौ जटां पुनः 03,137.011a ततः समभवद् रक्षो घोराक्षं भीमदर्शनम् 03,137.011c अब्रूतां तौ तदा रैभ्यं किं कार्यं करवामहे 03,137.012a ताव् अब्रवीद् ऋषिः क्रुद्धो यवक्रीर् वध्यताम् इति 03,137.012c जग्मतुस् तौ तथेत्य् उक्त्वा यवक्रीतजिघांसया 03,137.012d*0666_01 ततः स्नुषाकृतीकृत्य यवक्रीतम् उपागमत् 03,137.012d*0666_02 यवक्रीतो ऽपि रैभ्यस्य स्नुषां मत्वा जगाम ताम् 03,137.013a ततस् तं समुपास्थाय कृत्या सृष्टा महात्मना 03,137.013c कमण्डलुं जहारास्य मोहयित्वा तु भारत 03,137.014a उच्छिष्टं तु यवक्रीतम् अपकृष्टकमण्डलुम् 03,137.014c तत उद्यतशूलः स राक्षसः समुपाद्रवत् 03,137.015a तम् आपतन्तं संप्रेक्ष्य शूलहस्तं जिघांसया 03,137.015c यवक्रीः सहसोत्थाय प्राद्रवद् येन वै सरः 03,137.016a जलहीनं सरो दृष्ट्वा यवक्रीस् त्वरितः पुनः 03,137.016c जगाम सरितः सर्वास् ताश् चाप्य् आसन् विशोषिताः 03,137.017a स काल्यमानो घोरेण शूलहस्तेन रक्षसा 03,137.017c अग्निहोत्रं पितुर् भीतः सहसा समुपाद्रवत् 03,137.018a स वै प्रविशमानस् तु शूद्रेणान्धेन रक्षिणा 03,137.018c निगृहीतो बलाद् द्वारि सो ऽवातिष्ठत पार्थिव 03,137.019a निगृहीतं तु शूद्रेण यवक्रीतं स राक्षसः 03,137.019c ताडयाम् आस शूलेन स भिन्नहृदयो ऽपतत् 03,137.020a यवक्रीतं स हत्वा तु राक्षसो रैभ्यम् आगमत् 03,137.020c अनुज्ञातस् तु रैभ्येण तया नार्या सहाचरत् 03,138.001 लोमश उवाच 03,138.001a भरद्वाजस् तु कौन्तेय कृत्वा स्वाध्यायम् आह्निकम् 03,138.001c समित्कलापम् आदाय प्रविवेश स्वम् आश्रमम् 03,138.002a तं स्म दृष्ट्वा पुरा सर्वे प्रत्युत्तिष्ठन्ति पावकाः 03,138.002c न त्व् एनम् उपतिष्ठन्ति हतपुत्रं तदाग्नयः 03,138.002d*0667_01 पुत्रमृत्युजम् आशौचं भरद्वाजो न जज्ञिवान् 03,138.003a वैकृतं त्व् अग्निहोत्रे स लक्षयित्वा महातपाः 03,138.003c तम् अन्धं शूद्रम् आसीनं गृहपालम् अथाब्रवीत् 03,138.004a किं नु मे नाग्नयः शूद्र प्रतिनन्दन्ति दर्शनम् 03,138.004c त्वं चापि न यथापूर्वं कच्चित् क्षेमम् इहाश्रमे 03,138.005a कच्चिन् न रैभ्यं पुत्रो मे गतवान् अल्पचेतनः 03,138.005c एतद् आचक्ष्व मे शीघ्रं न हि मे शुध्यते मनः 03,138.006 शूद्र उवाच 03,138.006a रैभ्यं गतो नूनम् असौ सुतस् ते मन्दचेतनः 03,138.006c तथा हि निहतः शेते राक्षसेन बलीयसा 03,138.007a प्रकाल्यमानस् तेनायं शूलहस्तेन रक्षसा 03,138.007c अग्न्यागारं प्रति द्वारि मया दोर्भ्यां निवारितः 03,138.008a ततः स निहतो ह्य् अत्र जलकामो ऽशुचिर् ध्रुवम् 03,138.008c संभावितो हि तूर्णेन शूलहस्तेन रक्षसा 03,138.009 लोमश उवाच 03,138.009a भरद्वाजस् तु शूद्रस्य तच् छ्रुत्वा विप्रियं वचः 03,138.009c गतासुं पुत्रम् आदाय विललाप सुदुःखितः 03,138.010a ब्राह्मणानां किलार्थाय ननु त्वं तप्तवांस् तपः 03,138.010c द्विजानाम् अनधीता वै वेदाः संप्रतिभान्त्व् इति 03,138.011a तथा कल्याणशीलस् त्वं ब्राह्मणेषु महात्मसु 03,138.011c अनागाः सर्वभूतेषु कर्कशत्वम् उपेयिवान् 03,138.012a प्रतिषिद्धो मया तात रैभ्यावसथदर्शनात् 03,138.012c गतवान् एव तं क्षुद्रं कालान्तकयमोपमम् 03,138.013a यः स जानन् महातेजा वृद्धस्यैकं ममात्मजम् 03,138.013c गतवान् एव कोपस्य वशं परमदुर्मतिः 03,138.014a पुत्रशोकम् अनुप्राप्य एष रैभ्यस्य कर्मणा 03,138.014c त्यक्ष्यामि त्वाम् ऋते पुत्र प्राणान् इष्टतमान् भुवि 03,138.015a यथाहं पुत्रशोकेन देहं त्यक्ष्यामि किल्बिषी 03,138.015c तथा ज्येष्ठः सुतो रैभ्यं हिंस्याच् छीघ्रम् अनागसम् 03,138.016a सुखिनो वै नरा येषां जात्या पुत्रो न विद्यते 03,138.016c ते पुत्रशोकम् अप्राप्य विचरन्ति यथासुखम् 03,138.017a ये तु पुत्रकृताच् छोकाद् भृशं व्याकुलचेतसः 03,138.017c शपन्तीष्टान् सखीन् आर्तास् तेभ्यः पापतरो नु कः 03,138.018a परासुश् च सुतो दृष्टः शप्तश् चेष्टः सखा मया 03,138.018c ईदृशीम् आपदं को नु द्वितीयो ऽनुभविष्यति 03,138.019a विलप्यैवं बहुविधं भरद्वाजो ऽदहत् सुतम् 03,138.019c सुसमिद्धं ततः पश्चात् प्रविवेश हुताशनम् 03,139.001 लोमश उवाच 03,139.001a एतस्मिन्न् एव काले तु बृहद्द्युम्नो महीपतिः 03,139.001c सत्रम् आस्ते महाभागो रैभ्ययाज्यः प्रतापवान् 03,139.002a तेन रैभ्यस्य वै पुत्राव् अर्वावसुपरावसू 03,139.002c वृतौ सहायौ सत्रार्थे बृहद्द्युम्नेन धीमता 03,139.003a तत्र तौ समनुज्ञातौ पित्रा कौन्तेय जग्मतुः 03,139.003c आश्रमे त्व् अभवद् रैभ्यो भार्या चैव परावसोः 03,139.004a अथावलोकको ऽगच्छद् गृहान् एकः परावसुः 03,139.004c कृष्णाजिनेन संवीतं ददर्श पितरं वने 03,139.005a जघन्यरात्रे निद्रान्धः सावशेषे तमस्य् अपि 03,139.005c चरन्तं गहने ऽरण्ये मेने स पितरं मृगम् 03,139.006a मृगं तु मन्यमानेन पिता वै तेन हिंसितः 03,139.006c अकामयानेन तदा शरीरत्राणम् इच्छता 03,139.006d*0668_01 ततः समीपम् आसाद्य पितरं दृष्टवान् हतम् 03,139.006d*0668_02 अज्ञानात् पितरं हत्वा मृगबुद्ध्या परावसुः 03,139.006d*0668_03 विलप्य बहुधा राजन् रैभ्यस्य च महात्मनः 03,139.007a स तस्य प्रेतकार्याणि कृत्वा सर्वाणि भारत 03,139.007c पुनर् आगम्य तत् सत्रम् अब्रवीद् भ्रातरं वचः 03,139.008a इदं कर्म न शक्तस् त्वं वोढुम् एकः कथं चन 03,139.008c मया तु हिंसितस् तातो मन्यमानेन तं मृगम् 03,139.009a सो ऽस्मदर्थे व्रतं साधु चर त्वं ब्रह्महिंसनम् 03,139.009c समर्थो ह्य् अहम् एकाकी कर्म कर्तुम् इदं मुने 03,139.010 अर्वावसुर् उवाच 03,139.010a करोतु वै भवान् सत्रं बृहद्द्युम्नस्य धीमतः 03,139.010c ब्रह्महत्यां चरिष्ये ऽहं त्वदर्थं नियतेन्द्रियः 03,139.010d*0669_01 सो ऽगच्छद् वनम् एकाग्रो ब्रह्महत्याव्रतं चरन् 03,139.010d*0670_01 तच् छ्रुत्वार्वावसुः पश्चात् प्रायश्चित्तं विधाय च 03,139.011 लोमश उवाच 03,139.011a स तस्या ब्रह्महत्यायाः पारं गत्वा युधिष्ठिर 03,139.011c अर्वावसुस् तदा सत्रम् आजगाम पुनर् मुनिः 03,139.012a ततः परावसुर् दृष्ट्वा भ्रातरं समुपस्थितम् 03,139.012c बृहद्द्युम्नम् उवाचेदं वचनं परिषद्गतम् 03,139.013a एष ते ब्रह्महा यज्ञं मा द्रष्टुं प्रविशेद् इति 03,139.013c ब्रह्महा प्रेक्षितेनापि पीडयेत् त्वां न संशयः 03,139.013d*0671_00 लोमश उवाच 03,139.013d*0671_01 तच् छ्रुत्वैव तदा राजा प्रेष्यान् आह स विट्पते 03,139.014a प्रेष्यैर् उत्सार्यमाणस् तु राजन्न् अर्वावसुस् तदा 03,139.014c न मया ब्रह्महत्येयं कृतेत्य् आह पुनः पुनः 03,139.015a उच्यमानो ऽसकृत् प्रेष्यैर् ब्रह्महन्न् इति भारत 03,139.015c नैव स प्रतिजानाति ब्रह्महत्यां स्वयं कृताम् 03,139.015e मम भ्रात्रा कृतम् इदं मया तु परिरक्षितम् 03,139.015f*0672_01 स तथा प्रवदन् क्रोधात् तैश् च प्रेष्यैः प्रभाषितः 03,139.015f*0672_02 तूष्णीं जगाम ब्रह्मर्षिर् वनम् एव महातपाः 03,139.015f*0672_03 उग्रं तपः समास्थाय दिवाकरम् अथाश्रितः 03,139.015f*0672_04 रहस्यवेदं कृतवान् सूर्यस्य द्विजसत्तमः 03,139.015f*0672_05 मूर्तिमांस् तं ददर्शाथ स्वयम् अग्रभुग् अव्ययः 03,139.016a प्रीतास् तस्याभवन् देवाः कर्मणार्वावसोर् नृप 03,139.016c तं ते प्रवरयाम् आसुर् निरासुश् च परावसुम् 03,139.017a ततो देवा वरं तस्मै ददुर् अग्निपुरोगमाः 03,139.017c स चापि वरयाम् आस पितुर् उत्थानम् आत्मनः 03,139.018a अनागस्त्वं तथा भ्रातुः पितुश् चास्मरणं वधे 03,139.018c भरद्वाजस्य चोत्थानं यवक्रीतस्य चोभयोः 03,139.018d*0673_01 प्रतिष्ठां चापि वेदस्य सौरस्य द्विजसत्तमः 03,139.018d*0673_02 एवम् अस्त्व् इति तं देवाः प्रोचुश् चापि वरान् ददुः 03,139.019a ततः प्रादुर्बभूवुस् ते सर्व एव युधिष्ठिर 03,139.019c अथाब्रवीद् यवक्रीतो देवान् अग्निपुरोगमान् 03,139.020a समधीतं मया ब्रह्म व्रतानि चरितानि च 03,139.020c कथं नु रैभ्यः शक्तो माम् अधीयानं तपस्विनम् 03,139.020e तथायुक्तेन विधिना निहन्तुम् अमरोत्तमाः 03,139.021 देवा ऊचुः 03,139.021a मैवं कृथा यवक्रीत यथा वदसि वै मुने 03,139.021c ऋते गुरुम् अधीता हि सुखं वेदास् त्वया पुरा 03,139.022a अनेन तु गुरून् दुःखात् तोषयित्वा स्वकर्मणा 03,139.022c कालेन महता क्लेशाद् ब्रह्माधिगतम् उत्तमम् 03,139.023 लोमश उवाच 03,139.023a यवक्रीतम् अथोक्त्वैवं देवाः साग्निपुरोगमाः 03,139.023c संजीवयित्वा तान् सर्वान् पुनर् जग्मुस् त्रिविष्टपम् 03,139.023d*0674_01 ततो वै स यवक्रीतो ब्रह्मचर्यं चचार ह 03,139.023d*0674_02 अष्टौ दश च वर्षाणि त्रिंशतं च युधिष्ठिर 03,139.024a आश्रमस् तस्य पुण्यो ऽयं सदापुष्पफलद्रुमः 03,139.024c अत्रोष्य राजशार्दूल सर्वपापैः प्रमोक्ष्यसे 03,140.001 लोमश उवाच 03,140.001a उशीरबीजं मैनाकं गिरिं श्वेतं च भारत 03,140.001c समतीतो ऽसि कौन्तेय कालशैलं च पार्थिव 03,140.002a एषा गङ्गा सप्तविधा राजते भरतर्षभ 03,140.002c स्थानं विरजसं रम्यं यत्राग्निर् नित्यम् इध्यते 03,140.003a एतद् वै मानुषेणाद्य न शक्यं द्रष्टुम् अप्य् उत 03,140.003c समाधिं कुरुताव्यग्रास् तीर्थान्य् एतानि द्रक्ष्यथ 03,140.003d*0675_01 एतद् दृश्यति देवानाम् आक्रीडं चरणाङ्कितम् 03,140.003d*0675_02 अतिक्रान्तो ऽसि कौन्तेय कालशैलं च पर्वतम् 03,140.004a श्वेतं गिरिं प्रवेक्ष्यामो मन्दरं चैव पर्वतम् 03,140.004c यत्र माणिचरो यक्षः कुबेरश् चापि यक्षराट् 03,140.005a अष्टाशीतिसहस्राणि गन्धर्वाः शीघ्रचारिणः 03,140.005c तथा किंपुरुषा राजन् यक्षाश् चैव चतुर्गुणाः 03,140.006a अनेकरूपसंस्थाना नानाप्रहरणाश् च ते 03,140.006c यक्षेन्द्रं मनुजश्रेष्ठ माणिभद्रम् उपासते 03,140.007a तेषाम् ऋद्धिर् अतीवाग्र्या गतौ वायुसमाश् च ते 03,140.007c स्थानात् प्रच्यावयेयुर् ये देवराजम् अपि ध्रुवम् 03,140.008a तैस् तात बलिभिर् गुप्ता यातुधानैश् च रक्षिताः 03,140.008c दुर्गमाः पर्वताः पार्थ समाधिं परमं कुरु 03,140.009a कुबेरसचिवाश् चान्ये रौद्रा मैत्राश् च राक्षसाः 03,140.009c तैः समेष्याम कौन्तेय यत्तो विक्रमणे भव 03,140.010a कैलासः पर्वतो राजन् षड्योजनशतान्य् उत 03,140.010c यत्र देवाः समायान्ति विशाला यत्र भारत 03,140.011a असंख्येयास् तु कौन्तेय यक्षराक्षसकिंनराः 03,140.011c नागाः सुपर्णा गन्धर्वाः कुबेरसदनं प्रति 03,140.012a तान् विगाहस्व पार्थाद्य तपसा च दमेन च 03,140.012c रक्ष्यमाणो मया राजन् भीमसेनबलेन च 03,140.013a स्वस्ति ते वरुणो राजा यमश् च समितिंजयः 03,140.013c गङ्गा च यमुना चैव पर्वतश् च दधातु ते 03,140.013d*0676_01 मरुतश् च सहाश्विभ्यां सरितश् च सरांसि च 03,140.013d*0676_02 स्वस्ति देवासुरेभ्यश् च वसुभ्यश् च महाद्युते 03,140.014a इन्द्रस्य जाम्बूनदपर्वताग्रे; शृणोमि घोषं तव देवि गङ्गे 03,140.014c गोपाययेमं सुभगे गिरिभ्यः; सर्वाजमीढापचितं नरेन्द्रम् 03,140.014e भवस्व शर्म प्रविविक्षतो ऽस्य; शैलान् इम्ठशैलसुते नृपस्य 03,140.014f*0677_01 उक्त्वा तथा सागरगां स विप्रो 03,140.014f*0677_02 यत्तो भवस्वेति शशास पार्थम् 03,140.014f*0678_01 शिवप्रदा सर्वसरित्प्रधाने 03,140.014f*0678_02 सभ्रातृकस्येह युधिष्ठिरस्य 03,140.015 युधिष्ठिर उवाच 03,140.015a अपूर्वो ऽयं संभ्रमो लोमशस्य; कृष्णां सर्वे रक्षत मा प्रमादम् 03,140.015c देशो ह्य् अयं दुर्गतमो मतो ऽस्य; तस्मात् परं शौचम् इहाचरध्वम् 03,140.016 वैशंपायन उवाच 03,140.016a ततो ऽब्रवीद् भीमम् उदारवीर्यं; कृष्णां यत्तः पालय भीमसेन 03,140.016c शून्ये ऽर्जुने ऽसंनिहिते च तात; त्वम् एव कृष्णां भजसे ऽसुखेषु 03,140.017a ततो महात्मा यमजौ समेत्य; मूर्धन्य् उपाघ्राय विमृज्य गात्रे 03,140.017c उवाच तौ बाष्पकलं स राजा; मा भैष्टम् आगच्छतम् अप्रमत्तौ 03,141.001 युधिष्ठिर उवाच 03,141.001a अन्तर्हितानि भूतानि रक्षांसि बलवन्ति च 03,141.001c अग्निना तपसा चैव शक्यं गन्तुं वृकोदर 03,141.002a संनिवर्तय कौन्तेय क्षुत्पिपासे बलान्वयात् 03,141.002c ततो बलं च दाक्ष्यं च संश्रयस्व कुरूद्वह 03,141.003a ऋषेस् त्वया श्रुतं वाक्यं कैलासं पर्वतं प्रति 03,141.003c बुद्ध्या प्रपश्य कौन्तेय कथं कृष्णा गमिष्यति 03,141.004a अथ वा सहदेवेन धौम्येन च सहाभिभो 03,141.004c सूदैः पौरोगवैश् चैव सर्वैश् च परिचारकैः 03,141.005a रथैर् अश्वैश् च ये चान्ये विप्राः क्लेशासहाः पथि 03,141.005c सर्वैस् त्वं सहितो भीम निवर्तस्वायतेक्षण 03,141.006a त्रयो वयं गमिष्यामो लघ्वाहारा यतव्रताः 03,141.006c अहं च नकुलश् चैव लोमशश् च महातपाः 03,141.007a ममागमनम् आकाङ्क्षन् गङ्गाद्वारे समाहितः 03,141.007c वसेह द्रौपदीं रक्षन् यावदागमनं मम 03,141.008 भीम उवाच 03,141.008a राजपुत्री श्रमेणार्ता दुःखार्ता चैव भारत 03,141.008c व्रजत्य् एव हि कल्याणी श्वेतवाहदिदृक्षया 03,141.008d*0679_01 अपश्यन्तीह तं वीरम् एवम् एषा सुदुःखिता 03,141.008d*0679_02 किं पुनर् नकुलं त्वां च तं च वीरं धनंजयम् 03,141.009a तव चाप्य् अरतिस् तीव्रा वर्धते तम् अपश्यतः 03,141.009b*0680_01 गुडाकेशं महात्मानं संग्रामेष्व् अपलायिनम् 03,141.009c किं पुनः सहदेवं च मां च कृष्णां च भारत 03,141.010a रथाः कामं निवर्तन्तां सर्वे च परिचारकाः 03,141.010c सूदाः पौरोगवाश् चैव मन्यते यत्र नो भवान् 03,141.011a न ह्य् अहं हातुम् इच्छामि भवन्तम् इह कर्हि चित् 03,141.011c शैले ऽस्मिन् राक्षसाकीर्णे दुर्गेषु विषमेषु च 03,141.012a इयं चापि महाभागा राजपुत्री यतव्रता 03,141.012c त्वाम् ऋते पुरुषव्याघ्र नोत्सहेद् विनिवर्तितुम् 03,141.013a तथैव सहदेवो ऽयं सततं त्वाम् अनुव्रतः 03,141.013c न जातु विनिवर्तेत मतज्ञो ह्य् अहम् अस्य वै 03,141.014a अपि चात्र महाराज सव्यसाचिदिदृक्षया 03,141.014c सर्वे लालसभूताः स्म तस्माद् यास्यामहे सह 03,141.015a यद्य् अशक्यो रथैर् गन्तुं शैलो ऽयं बहुकन्दरः 03,141.015c पद्भिर् एव गमिष्यामो मा राजन् विमना भव 03,141.016a अहं वहिष्ये पाञ्चालीं यत्र यत्र न शक्ष्यति 03,141.016c इति मे वर्तते बुद्धिर् मा राजन् विमना भव 03,141.017a सुकुमारौ तथा वीरौ माद्रीनन्दिकराव् उभौ 03,141.017c दुर्गे संतारयिष्यामि यद्य् अशक्तौ भविष्यतः 03,141.018 युधिष्ठिर उवाच 03,141.018a एवं ते भाषमाणस्य बलं भीमाभिवर्धताम् 03,141.018c यस् त्वम् उत्सहसे वोढुं द्रौपदीं विपुले ऽध्वनि 03,141.019a यमजौ चापि भद्रं ते नैतद् अन्यत्र विद्यते 03,141.019c बलं च ते यशश् चैव धर्मः कीर्तिश् च वर्धताम् 03,141.020a यस् त्वम् उत्सहसे नेतुं भ्रातरौ सह कृष्णया 03,141.020c मा ते ग्लानिर् महाबाहो मा च ते ऽस्तु पराभवः 03,141.021 वैशंपायन उवाच 03,141.021a ततः कृष्णाब्रवीद् वाक्यं प्रहसन्ती मनोरमा 03,141.021c गमिष्यामि न संतापः कार्यो मां प्रति भारत 03,141.022 लोमश उवाच 03,141.022a तपसा शक्यते गन्तुं पर्वतो गन्धमादनः 03,141.022c तपसा चैव कौन्तेय सर्वे योक्ष्यामहे वयम् 03,141.023a नकुलः सहदेवश् च भीमसेनश् च पार्थिव 03,141.023c अहं च त्वं च कौन्तेय द्रक्ष्यामः श्वेतवाहनम् 03,141.024 वैशंपायन उवाच 03,141.024a एवं संभाषमाणास् ते सुबाहोर् विषयं महत् 03,141.024c ददृशुर् मुदिता राजन् प्रभूतगजवाजिमत् 03,141.025a किराततङ्गणाकीर्णं कुणिन्दशतसंकुलम् 03,141.025c हिमवत्य् अमरैर् जुष्टं बह्वाश्चर्यसमाकुलम् 03,141.026a सुबाहुश् चापि तान् दृष्ट्वा पूजया प्रत्यगृह्णत 03,141.026c विषयान्ते कुणिन्दानाम् ईश्वरः प्रीतिपूर्वकम् 03,141.027a तत्र ते पूजितास् तेन सर्व एव सुखोषिताः 03,141.027c प्रतस्थुर् विमले सूर्ये हिमवन्तं गिरिं प्रति 03,141.028a इन्द्रसेनमुखांश् चैव भृत्यान् पौरोगवांस् तथा 03,141.028c सूदांश् च परिबर्हं च द्रौपद्याः सर्वशो नृप 03,141.029a राज्ञः कुणिन्दाधिपतेः परिदाय महारथाः 03,141.029c पद्भिर् एव महावीर्या ययुः कौरवनन्दनाः 03,141.030a ते शनैः प्राद्रवन् सर्वे कृष्णया सह पाण्डवाः 03,141.030c तस्माद् देशात् सुसंहृष्टा द्रष्टुकामा धनंजयम् 03,142.001 युधिष्ठिर उवाच 03,142.001a भीमसेन यमौ चोभौ पाञ्चालि च निबोधत 03,142.001c नास्ति भूतस्य नाशो वै पश्यतास्मान् वनेचरान् 03,142.002a दुर्बलाः क्लेशिताः स्मेति यद् ब्रवीथेतरेतरम् 03,142.002c अशक्ये ऽपि व्रजामेति धनंजयदिदृक्षया 03,142.003a तन् मे दहति गात्राणि तूलराशिम् इवानलः 03,142.003c यच् च वीरं न पश्यामि धनंजयम् उपान्तिके 03,142.004a तस्य दर्शनतृष्णं मां सानुजं वनम् आस्थितम् 03,142.004c याज्ञसेन्याः परामर्शः स च वीर दहत्य् उत 03,142.005a नकुलात् पूर्वजं पार्थं न पश्याम्य् अमितौजसम् 03,142.005c अजेयम् उग्रधन्वानं तेन तप्ये वृकोदर 03,142.006a तीर्थानि चैव रम्याणि वनानि च सरांसि च 03,142.006c चरामि सह युष्माभिस् तस्य दर्शनकाङ्क्षया 03,142.007a पञ्च वर्षाण्य् अहं वीरं सत्यसंधं धनंजयम् 03,142.007c यन् न पश्यामि बीभत्सुं तेन तप्ये वृकोदर 03,142.008a तं वै श्यामं गुडाकेशं सिंहविक्रान्तगामिनम् 03,142.008c न पश्यामि महाबाहुं तेन तप्ये वृकोदर 03,142.009a कृतास्त्रं निपुणं युद्धे प्रतिमानं धनुष्मताम् 03,142.009c न पश्यामि नरश्रेष्ठं तेन तप्ये वृकोदर 03,142.010a चरन्तम् अरिसंघेषु कालं क्रुद्धम् इवान्तकम् 03,142.010c प्रभिन्नम् इव मातङ्गं सिंहस्कन्धं धनंजयम् 03,142.011a यः स शक्राद् अनवरो वीर्येण द्रविणेन च 03,142.011c यमयोः पूर्वजः पार्थः श्वेताश्वो ऽमितविक्रमः 03,142.011d*0681_01 नारायणसमो युद्धे सत्यसंधो दृढव्रतः 03,142.011d*0681_02 तं ममापश्यतो भीम न शान्तिर् हृदयस्य वै 03,142.012a दुःखेन महताविष्टः स्वकृतेनानिवर्तिना 03,142.012c अजेयम् उग्रधन्वानं तं न पश्यामि फल्गुनम् 03,142.013a सततं यः क्षमाशीलः क्षिप्यमाणो ऽप्य् अणीयसा 03,142.013c ऋजुमार्गप्रपन्नस्य शर्मदाताभयस्य च 03,142.014a स तु जिह्मप्रवृत्तस्य माययाभिजिघांसतः 03,142.014c अपि वज्रधरस्यापि भवेत् कालविषोपमः 03,142.015a शत्रोर् अपि प्रपन्नस्य सो ऽनृशंसः प्रतापवान् 03,142.015c दाताभयस्य बीभत्सुर् अमितात्मा महाबलः 03,142.016a सर्वेषाम् आश्रयो ऽस्माकं रणे ऽरीणां प्रमर्दिता 03,142.016c आहर्ता सर्वरत्नानां सर्वेषां नः सुखावहः 03,142.017a रत्नानि यस्य वीर्येण दिव्यान्य् आसन् पुरा मम 03,142.017c बहूनि बहुजातानि यानि प्राप्तः सुयोधनः 03,142.018a यस्य बाहुबलाद् वीर सभा चासीत् पुरा मम 03,142.018c सर्वरत्नमयी ख्याता त्रिषु लोकेषु पाण्डव 03,142.019a वासुदेवसमं वीर्ये कार्तवीर्यसमं युधि 03,142.019c अजेयम् अजितं युद्धे तं न पश्यामि फल्गुनम् 03,142.020a संकर्षणं महावीर्यं त्वां च भीमापराजितम् 03,142.020c अनुजातः स वीर्येण वासुदेवं च शत्रुहा 03,142.021a यस्य बाहुबले तुल्यः प्रभावे च पुरंदरः 03,142.021c जवे वायुर् मुखे सोमः क्रोधे मृत्युः सनातनः 03,142.022a ते वयं तं नरव्याघ्रं सर्वे वीर दिदृक्षवः 03,142.022c प्रवेक्ष्यामो महाबाहो पर्वतं गन्धमादनम् 03,142.023a विशाला बदरी यत्र नरनारायणाश्रमः 03,142.023c तं सदाध्युषितं यक्षैर् द्रक्ष्यामो गिरिम् उत्तमम् 03,142.024a कुबेरनलिनीं रम्यां राक्षसैर् अभिरक्षिताम् 03,142.024c पद्भिर् एव गमिष्यामस् तप्यमाना महत् तपः 03,142.025a नातप्ततपसा शक्यो देशो गन्तुं वृकोदर 03,142.025c न नृशंसेन लुब्धेन नाप्रशान्तेन भारत 03,142.026a तत्र सर्वे गमिष्यामो भीमार्जुनपदैषिणः 03,142.026c सायुधा बद्धनिस्त्रिंशाः सह विप्रैर् महाव्रतैः 03,142.027a मक्षिकान् मशकान् दंशान् व्याघ्रान् सिंहान् सरीसृपान् 03,142.027c प्राप्नोत्य् अनियतः पार्थ नियतस् तान् न पश्यति 03,142.028a ते वयं नियतात्मानः पर्वतं गन्धमादनम् 03,142.028c प्रवेक्ष्यामो मिताहारा धनंजयदिदृक्षवः 03,142.028d@016_0000 लोमश उवाच 03,142.028d@016_0001 द्रष्टारः पर्वताः सर्वे नद्यः सपुरकाननाः 03,142.028d@016_0002 तीर्थानि चैव श्रीमन्ति स्पृष्टं च सलिलं करैः 03,142.028d@016_0003 पर्वतं मन्दरं दिव्यम् एष पन्थाः प्रयास्यति 03,142.028d@016_0004 समाहिता निरुद्विग्नाः सर्वे भवत पाण्डवाः 03,142.028d@016_0005 अयं देवनिवासो वै गन्तव्यो वो भविष्यति 03,142.028d@016_0006 ऋषीणां चैव दिव्यानां निवासः पुण्यकर्मणाम् 03,142.028d@016_0007 एषा शिवजला पुण्या याति सौम्य महानदी 03,142.028d@016_0008 बदरीप्रभवा राजन् देवर्षिगणसेविता 03,142.028d@016_0009 एषा वैहायसैर् नित्यं वालखिल्यैर् महात्मभिः 03,142.028d@016_0010 अर्चिता चोपयाता च गन्धर्वैश् च महात्मभिः 03,142.028d@016_0011 अत्र साम स्म गायन्ति सामगाः पुण्यनिस्वनाः 03,142.028d@016_0012 मरीचिः पुलहश् चैव भृगुश् चैवाङ्गिरास् तथा 03,142.028d@016_0013 अत्राह्निकं सुरश्रेष्ठो जपते समरुद्गणः 03,142.028d@016_0014 साध्याश् चैवाश्विनौ चैव परिधावन्ति तं तदा 03,142.028d@016_0015 चन्द्रमाः सह सूर्येण ज्योतींषि च ग्रहैः सह 03,142.028d@016_0016 अहोरात्रविभागेन नदीम् एनाम् अनुव्रजन् 03,142.028d@016_0017 एतस्याः सलिलं मूर्ध्ना वृषाङ्कः पर्यधारयत् 03,142.028d@016_0018 गङ्गाद्वारे महाभाग येन लोकस्थितिर् भवेत् 03,142.028d@016_0019 एतां भगवतीं देवीं भवन्तः सर्व एव हि 03,142.028d@016_0020 प्रयतेनात्मना तात प्रतिगम्याभिवादत 03,142.028d@016_0021 तस्य तद् वचनं श्रुत्वा लोमशस्य महात्मनः 03,142.028d@016_0022 आकाशगङ्गां प्रयताः पाण्डवास् ते ऽभ्यवादयन् 03,142.028d@016_0023 अभिवाद्य च ते सर्वे पाण्डवा धर्मचारिणः 03,142.028d@016_0024 पुनः प्रयाताः संहृष्टाः सर्वैर् ऋषिगणैः सह 03,142.028d@016_0025 ततो दूरात् प्रकाशन्तं पाण्डुरं मेरुसंनिभम् 03,142.028d@016_0026 ददृशुस् ते नरश्रेष्ठा विकीर्णं सर्वतोदिशम् 03,142.028d@016_0027 तान् प्रष्टुकामान् विज्ञाय पाण्डवान् स तु लोमशः 03,142.028d@016_0028 उवाच वाक्यं वाक्यज्ञः शृणुध्वं पाण्डुनन्दनाः 03,142.028d@016_0029 एतद् विकीर्णं सुश्रीमत् कैलासशिखरोपमम् 03,142.028d@016_0030 यत् पश्यसि नरश्रेष्ठ पर्वतप्रतिमं स्थितम् 03,142.028d@016_0031 एतान्य् अस्थीनि दैत्यस्य नरकस्य महात्मनः 03,142.028d@016_0032 पर्वतप्रतिमं भाति पर्वतप्रस्तराश्रितम् 03,142.028d@016_0033 पुरातनेन देवेन विष्णुना परमात्मना 03,142.028d@016_0034 दैत्यो विनिहतस् तात सुरराजहितैषिणा 03,142.028d@016_0035 दश वर्षसहस्राणि तपस् तप्यन् महामनाः 03,142.028d@016_0036 ऐन्द्रं प्रार्थयते स्थानं तपःस्वाध्यायविक्रमात् 03,142.028d@016_0037 तपोबलेन महता बाहुवेगबलेन च 03,142.028d@016_0038 नित्यम् एव दुराधर्षो धर्षयन् स दितेः सुतः 03,142.028d@016_0039 स तु तस्य बलं ज्ञात्वा धर्मे च चरितव्रतम् 03,142.028d@016_0040 भयाभिभूतः संविग्नः शक्र आसीत् तदानघ 03,142.028d@016_0041 तेन संचिन्तितो देवो मनसा विष्णुर् अव्ययः 03,142.028d@016_0042 सर्वत्रगः प्रभुः श्रीमान् आगतश् च स्थितो बभौ 03,142.028d@016_0043 ऋषयश् चापि तं सर्वे तुष्टुवुश् च दिवौकसः 03,142.028d@016_0044 तं दृष्ट्वा ज्वलमानश्रीर् भगवान् हव्यवाहनः 03,142.028d@016_0045 नष्टतेजाः समभवत् तस्य तेजोभिभर्त्सितः 03,142.028d@016_0046 तं दृष्ट्वा वरदं देवं विष्णुं देवगणेश्वरम् 03,142.028d@016_0047 प्राञ्जलिः प्रणतो भूत्वा नमस्कृत्य च वज्रभृत् 03,142.028d@016_0048 विष्णुर् उवाच 03,142.028d@016_0048 प्राह वाक्यं ततस् तत्त्वं यतस् तस्य भयं भवेत् 03,142.028d@016_0049 जानामि ते भयं शक्र दैत्येन्द्रान् नरकात् ततः 03,142.028d@016_0050 ऐन्द्रं प्रार्थयते स्थानं तपःसिद्धेन कर्मणा 03,142.028d@016_0051 सो ऽहम् एनं तव प्रीत्या तपःसिद्धम् अपि ध्रुवम् 03,142.028d@016_0052 वियुनज्मि देहाद् देवेन्द्र मुहूर्तं प्रतिपालय 03,142.028d@016_0053 तस्य विष्णुर् महातेजाः पाणिना चेतनां हरत् 03,142.028d@016_0054 स पपात ततो भूमौ गिरिराज इवाहतः 03,142.028d@016_0055 तस्यैतद् अस्थिसंघातं मायाविनिहतस्य वै 03,142.028d@016_0056 इदं द्वितीयम् अपरं विष्णोः कर्म प्रकाशते 03,142.028d@016_0057 नष्टा वसुमती कृत्स्ना पाताले चैव मज्जिता 03,142.028d@016_0058 युधिष्ठिर उवाच 03,142.028d@016_0058 पुनर् उद्धरिता तेन वाराहेणैकशृङ्गिणा 03,142.028d@016_0059 भगवन् विस्तरेणेमां कथां कथय तत्त्वतः 03,142.028d@016_0060 कथं तेन सुरेशेन नष्टा वसुमती तदा 03,142.028d@016_0061 योजनानां शतं ब्रह्मन् पुनर् उद्धरिता तदा 03,142.028d@016_0062 केन चैव प्रकारेण जगतो धरणी ध्रुवा 03,142.028d@016_0063 शिवा देवी महाभागा सर्वसस्यप्ररोहिणी 03,142.028d@016_0064 कस्य चैव प्रभावाद् धि योजनानां शतं गता 03,142.028d@016_0065 केनैतद् वीर्यसर्वस्वं दर्शितं परमात्मनः 03,142.028d@016_0066 एतत् सर्वं यथातत्त्वम् इच्छामि द्विजसत्तम 03,142.028d@016_0067 लोमश उवाच 03,142.028d@016_0067 श्रोतुं विस्तरशः सर्वं त्वं हि तस्य प्रतिश्रयः 03,142.028d@016_0068 यत् ते ऽहं परिपृष्टो ऽस्मि कथाम् एतां युधिष्ठिर 03,142.028d@016_0069 तत् सर्वम् अखिलेनेह श्रूयतां मम भाषतः 03,142.028d@016_0070 पुरा कृतयुगे तात वर्तमाने ऽभयंकरे 03,142.028d@016_0071 यमत्वं कारयाम् आस आदिदेवः पुरातनः 03,142.028d@016_0072 यमत्वं कुर्वतस् तस्य देवदेवस्य धीमतः 03,142.028d@016_0073 न तत्र म्रियते कश् चिज् जायते वा तथाच्युत 03,142.028d@016_0074 वर्धन्ते पक्षिसंघाश् च तथा पशुगवेडकम् 03,142.028d@016_0075 गवाश्वं च मृगाश् चैव सर्वे ते पिशिताशनाः 03,142.028d@016_0076 तथा पुरुषशार्दूल मानुषाश् च परंतप 03,142.028d@016_0077 सहस्रशो ह्य् अयुतशो वर्धन्ते सलिलं यथा 03,142.028d@016_0078 एतस्मिन् संकुले तात वर्तमाने भयंकरे 03,142.028d@016_0079 अतिभाराद् वसुमती योजनानां शतं गता 03,142.028d@016_0080 सा वै व्यथितसर्वाङ्गी भारेणाक्रान्तचेतना 03,142.028d@016_0081 नारायणं वरं देवं प्रपन्ना शरणं गता 03,142.028d@016_0081 पृथिव्य् उवाच 03,142.028d@016_0082 भगवंस् त्वत्प्रसादाद् धि तिष्ठेयं सुचिरं त्व् इह 03,142.028d@016_0083 भारेणास्मि समाक्रान्ता न शक्नोमि स्म वर्तितुम् 03,142.028d@016_0084 ममेमं भगवन् भारं व्यपनेतुं त्वम् अर्हसि 03,142.028d@016_0085 लोमश उवाच 03,142.028d@016_0085 शरणागतास्मि ते देव प्रसादं कुरु मे विभो 03,142.028d@016_0086 तस्यास् तद् वचनं श्रुत्वा भगवान् अक्षरः प्रभुः 03,142.028d@016_0087 प्रोवाच वचनं हृष्टः श्रव्याक्षरसमीरितम् 03,142.028d@016_0088 न ते महि भयं कार्यं भारार्ते वसुधारिणि 03,142.028d@016_0089 अयम् एवं तथा कुर्मि यथा लघ्वी भविष्यसि 03,142.028d@016_0090 स तां विसर्जयित्वा तु वसुधां शैलकुण्डलाम् 03,142.028d@016_0091 ततो वराहः संवृत्त एकशृङ्गो महाद्युतिः 03,142.028d@016_0092 रक्ताभ्यां नयनाभ्यां तु भयम् उत्पादयन्न् इव 03,142.028d@016_0093 धूमं च ज्वलयंल् लक्ष्म्या तत्र देशे व्यवर्धत 03,142.028d@016_0094 स गृहीत्वा वसुमतीं शृङ्गेणैकेन भास्वता 03,142.028d@016_0095 योजनानां शतं वीर समुद्धरति सो ऽक्षरः 03,142.028d@016_0096 तस्यां चोद्धार्यमाणायां संक्षोभः समजायत 03,142.028d@016_0097 देवाः संक्षुभिताः सर्वे ऋषयश् च तपोधनाः 03,142.028d@016_0098 हाहाभूतम् अभूत् सर्वं त्रिदिवं व्योम भूस् तथा 03,142.028d@016_0099 न पर्यवस्थितः कश् चिद् देवो वा मानुषो ऽपि वा 03,142.028d@016_0100 ततो ब्रह्माणम् आसीनं ज्वलमानम् इव श्रिया 03,142.028d@016_0101 देवाः सर्षिगणाश् चैव उपतस्थुर् अनेकशः 03,142.028d@016_0102 उपसर्प्य च देवेशं ब्रह्माणं लोकसाक्षिकम् 03,142.028d@016_0103 भूत्वा प्राञ्जलयः सर्वे वाक्यम् उच्चारयंस् तदा 03,142.028d@016_0104 लोकाः संक्षुभिताः सर्वे व्याकुलं च चराचरम् 03,142.028d@016_0105 समुद्राणां च संक्षोभस् त्रिदशेश प्रकाशते 03,142.028d@016_0106 सैषा वसुमती कृत्स्ना योजनानां शतं गता 03,142.028d@016_0107 किम् एतत् किंप्रभावेण येनेदं व्याकुलं जगत् 03,142.028d@016_0108 ब्रह्मोवाच 03,142.028d@016_0108 आख्यातु नो भव्ठशीघ्रं विसंज्ञाः स्मेह सर्वशः 03,142.028d@016_0109 असुरेभ्यो भयं नास्ति युष्माकं कुत्र चित् क्व चित् 03,142.028d@016_0110 श्रूयतां यत् कृतेष्व् एव संक्षोभो जायते ऽमराः 03,142.028d@016_0111 यो ऽसौ सर्वत्रगः श्रीमान् अक्षरात्मा व्यवस्थितः 03,142.028d@016_0112 तस्य प्रभावात् संक्षोभस् त्रिदिवस्य प्रकाशते 03,142.028d@016_0113 यैषा वसुमती कृत्स्ना योजनानां शतं गता 03,142.028d@016_0114 समुद्धृता पुनस् तेन विष्णुना परमात्मना 03,142.028d@016_0115 तस्याम् उद्धार्यमाणायां संक्षोभः समजायत 03,142.028d@016_0116 देवा ऊचुः 03,142.028d@016_0116 एवं भवन्तो जानन्तु छिद्यतां संशयश् च वः 03,142.028d@016_0117 क्व तद्भूतं वसुमतीं समुद्धरति हृष्टवत् 03,142.028d@016_0118 ब्रह्मोवाच 03,142.028d@016_0118 तं देशं भगवन् ब्रूहि तत्र यास्यामहे वयम् 03,142.028d@016_0119 हन्त गच्छत भद्रं वो नन्दने पश्यत स्थितम् 03,142.028d@016_0120 एषो ऽत्र भगव्ठश्रीमान् सुपर्णः संप्रकाशते 03,142.028d@016_0121 वाराहेणैव रूपेण भगवांल् लोकभावनः 03,142.028d@016_0122 कालानल इवाभाति पृथिवीतलम् उद्धरन् 03,142.028d@016_0123 एतस्योरसि सुव्यक्तं श्रीवत्सम् अभिराजते 03,142.028d@016_0124 पश्यध्वं विबुधाः सर्वे भूतम् एतद् अनामयम् 03,142.028d@016_0124 लोमश उवाच 03,142.028d@016_0125 ततो दृष्ट्वा महात्मानं श्रुत्वा चामन्त्र्य चामराः 03,142.028d@016_0126 वैशंपायन उवाच 03,142.028d@016_0126 पितामहं पुरस्कृत्य जग्मुर् देवा यथागतम् 03,142.028d@016_0127 श्रुत्वा तु तां कथां सर्वे पाण्डवा जनमेजय 03,142.028d@016_0128 लोमशादेशितेनाशु पथा जग्मुः प्रहृष्टवत् 03,143.001 वैशंपायन उवाच 03,143.001a ते शूरास् ततधन्वानस् तूणवन्तः समार्गणाः 03,143.001c बद्धगोधाङ्गुलित्राणाः खद्गवन्तो ऽमितौजसः 03,143.002a परिगृह्य द्विजश्रेष्ठ्ठश्रेष्ठाः सर्वधनुष्मताम् 03,143.002c पाञ्चालीसहिता राजन् प्रययुर् गन्धमादनम् 03,143.003a सरांसि सरितश् चैव पर्वतांश् च वनानि च 03,143.003c वृक्षांश् च बहुलच्छायान् ददृशुर् गिरिमूर्धनि 03,143.003e नित्यपुष्पफलान् देशान् देवर्षिगणसेवितान् 03,143.004a आत्मन्य् आत्मानम् आधाय वीरा मूलफलाशनाः 03,143.004c चेरुर् उच्चावचाकारान् देशान् विषमसंकटान् 03,143.004e पश्यन्तो मृगजातानि बहूनि विविधानि च 03,143.005a ऋषिसिद्धामरयुतं गन्धर्वाप्सरसां प्रियम् 03,143.005c विविशुस् ते महात्मानः किंनराचरितं गिरिम् 03,143.006a प्रविशत्स्व् अथ वीरेषु पर्वतं गन्धमादनम् 03,143.006c चण्डवातं महद् वर्षं प्रादुरासीद् विशां पते 03,143.007a ततो रेणुः समुद्भूतः सपत्रबहुलो महान् 03,143.007c पृथिवीं चान्तरिक्षं च द्यां चैव तमसावृणोत् 03,143.008a न स्म प्रज्ञायते किं चिद् आवृते व्योम्नि रेणुना 03,143.008c न चापि शेकुस् ते कर्तुम् अन्योन्यस्याभिभाषणम् 03,143.009a न चापश्यन्त ते ऽन्योन्यं तमसा हतचक्षुषः 03,143.009c आकृष्यमाणा वातेन साश्मचूर्णेन भारत 03,143.010a द्रुमाणां वातभग्नानां पततां भूतले भृशम् 03,143.010c अन्येषां च महीजानां शब्दः समभवन् महान् 03,143.011a द्यौः स्वित् पतति किं भूमौ दीर्यन्ते पर्वता नु किम् 03,143.011c इति ते मेनिरे सर्वे पवनेन विमोहिताः 03,143.012a ते यथानन्तरान् वृक्षान् वल्मीकान् विषमाणि च 03,143.012c पाणिभिः परिमार्गन्तो भीता वायोर् निलिल्यिरे 03,143.013a ततः कार्मुकम् उद्यम्य भीमसेनो महाबलः 03,143.013c कृष्णाम् आदाय संगत्या तस्थाव् आश्रित्य पादपम् 03,143.014a धर्मराजश् च धौम्यश् च निलिल्याते महावने 03,143.014c अग्निहोत्राण्य् उपादाय सहदेवस् तु पर्वते 03,143.015a नकुलो ब्राह्मणाश् चान्ये लोमशश् च महातपाः 03,143.015c वृक्षान् आसाद्य संत्रस्तास् तत्र तत्र निलिल्यिरे 03,143.016a मन्दीभूते च पवने तस्मिन् रजसि शाम्यति 03,143.016c महद्भिः पृषतैस् तूर्णं वर्षम् अभ्याजगाम ह 03,143.016d*0682_01 भृशं चटचटाशब्दो वज्राणां क्षिप्यताम् इव 03,143.016d*0682_02 ततस् ताः चञ्चलाभासश् चेरुर् अभ्रे च विद्युतः 03,143.017a ततो ऽश्मसहिता धाराः संवृण्वन्त्यः समन्ततः 03,143.017c प्रपेतुर् अनिशं तत्र शीघ्रवातसमीरिताः 03,143.018a ततः सागरगा आपः कीर्यमाणाः समन्ततः 03,143.018c प्रादुरासन् सकलुसाः फेनवत्यो विशां पते 03,143.019a वहन्त्यो वारि बहुलं फेनोडुपपरिप्लुतम् 03,143.019c परिसस्रुर् महाशब्दाः प्रकर्षन्त्यो महीरुहान् 03,143.020a तस्मिन्न् उपरते वर्षे वाते च समतां गते 03,143.020c गते ह्य् अम्भसि निम्नानि प्रादुर्भूते दिवाकरे 03,143.021a निर्जग्मुस् ते शनैः सर्वे समाजग्मुश् च भारत 03,143.021c प्रतस्थुश् च पुनर् वीराः पर्वतं गन्धमादनम् 03,144.001 वैशंपायन उवाच 03,144.001a ततः प्रयातमात्रेषु पाण्डवेषु महात्मसु 03,144.001c पद्भ्याम् अनुचिता गन्तुं द्रौपदी समुपाविशत् 03,144.002a श्रान्ता दुःखपरीता च वातवर्षेण तेन च 03,144.002c सौकुमार्याच् च पाञ्चाली संमुमोह यशस्विनी 03,144.003a सा पात्यमाना मोहेन बाहुभ्याम् असितेक्षणा 03,144.003c वृत्ताभ्याम् अनुरूपाभ्याम् ऊरू समवलम्बत 03,144.004a आलम्बमाना सहिताव् ऊरू गजकरोपमौ 03,144.004c पपात सहसा भूमौ वेपन्ती कदली यथा 03,144.005a तां पतन्तीं वरारोहां सज्जमानां लताम् इव 03,144.005c नकुलः समभिद्रुत्य परिजग्राह वीर्यवान् 03,144.006 नकुल उवाच 03,144.006a राजन् पाञ्चालराजस्य सुतेयम् असितेक्षणा 03,144.006c श्रान्ता निपतिता भूमौ ताम् अवेक्षस्व भारत 03,144.007a अदुःखार्हा परं दुःखं प्राप्तेयं मृदुगामिनी 03,144.007c आश्वासय महाराज ताम् इमां श्रमकर्शिताम् 03,144.008 वैशंपायन उवाच 03,144.008a राजा तु वचनात् तस्य भृशं दुःखसमन्वितः 03,144.008c भीमश् च सहदेवश् च सहसा समुपाद्रवन् 03,144.009a ताम् अवेक्ष्य तु कौन्तेयो विवर्णवदनां कृशाम् 03,144.009c अङ्कम् आनीय धर्मात्मा पर्यदेवयद् आतुरः 03,144.010a कथं वेश्मसु गुप्तेषु स्वास्तीर्णशयनोचिता 03,144.010c शेते निपतिता भूमौ सुखार्हा वरवर्णिनी 03,144.011a सुकुमारौ कथं पादौ मुखं च कमलप्रभम् 03,144.011c मत्कृते ऽद्य वरार्हायाः श्यामतां समुपागतम् 03,144.012a किम् इदं द्यूतकामेन मया कृतम् अबुद्धिना 03,144.012c आदाय कृष्णां चरता वने मृगगणायुते 03,144.013a सुखं प्राप्स्यति पाञ्चाली पाण्डवान् प्राप्य वै पतीन् 03,144.013c इति द्रुपदराजेन पित्रा दत्तायतेक्षणा 03,144.014a तत् सर्वम् अनवाप्यैव श्रमशोकाद् धि कर्शिता 03,144.014c शेते निपतिता भूमौ पापस्य मम कर्मभिः 03,144.015a तथा लालप्यमाने तु धर्मराजे युधिष्ठिरे 03,144.015c धौम्यप्रभृतयः सर्वे तत्राजग्मुर् द्विजोत्तमाः 03,144.016a ते समाश्वासयाम् आसुर् आशीर्भिश् चाप्य् अपूजयन् 03,144.016c रक्षोघ्नांश् च तथा मन्त्र्ठजेपुश् चक्रुश् च ते क्रियाः 03,144.017a पठ्यमानेषु मन्त्रेषु शान्त्यर्थं परमर्षिभिः 03,144.017c स्पृश्यमाना करैः शीतैः पाण्डवैश् च मुहुर् मुहुः 03,144.018a सेव्यमाना च शीतेन जलमिश्रेण वायुना 03,144.018c पाञ्चाली सुखम् आसाद्य लेभे चेतः शनैः शनैः 03,144.019a परिगृह्य च तां दीनां कृष्णाम् अजिनसंस्तरे 03,144.019c तदा विश्रामयाम् आसुर् लब्धसंज्ञां तपस्विनीम् 03,144.020a तस्या यमौ रक्ततलौ पादौ पूजितलक्षणौ 03,144.020c कराभ्यां किणजाताभ्यां शनकैः संववाहतुः 03,144.021a पर्याश्वासयद् अप्य् एनां धर्मराजो युधिष्ठिरः 03,144.021c उवाच च कुरुश्रेष्ठो भीमसेनम् इदं वचः 03,144.022a बहवः पर्वता भीम विषमा हिमदुर्गमाः 03,144.022c तेषु कृष्णा महाबाहो कथं नु विचरिष्यति 03,144.023 भीमसेन उवाच 03,144.023a त्वां राजन् राजपुत्रीं च यमौ च पुरुषर्षभौ 03,144.023c स्वयं नेष्यामि राजेन्द्र मा विषादे मनः कृथाः 03,144.024a अथ वासौ मया जातो विहगो मद्बलोपमः 03,144.024c वहेद् अनघ सर्वान् नो वचनात् ते घतोत्कचः 03,144.024d*0683_01 एतच् छ्रुत्वा तु वचनं भीमसेनस्य धर्मराट् 03,144.024d*0683_02 भीमं संपूजयंस् तुष्ट एवम् अस्त्व् इत्य् अभाषत 03,144.025 वैशंपायन उवाच 03,144.025a अनुज्ञातो धर्मराज्ञा पुत्रं सस्मार राक्षसम् 03,144.025c घटोत्कचश् च धर्मात्मा स्मृतमात्रः पितुस् तदा 03,144.025e कृताञ्जलिर् उपातिष्ठद् अभिवाद्याथ पाण्डवान् 03,144.026a ब्राह्मणांश् च महाबाहुः स च तैर् अभिनन्दितः 03,144.026c उवाच भीमसेनं स पितरं सत्यविक्रमः 03,144.027a स्मृतो ऽस्मि भवता शीघ्रं शुश्रूषुर् अहम् आगतः 03,144.027c आज्ञापय महाबाहो सर्वं कर्तास्म्य् असंशयम् 03,144.027e तच् छ्रुत्वा भीमसेनस् तु राक्षसं परिषस्वजे 03,145.001 युधिष्ठिर उवाच 03,145.001a धर्मज्ञो बलव्ठशूरः सद्यो राक्षसपुंगवः 03,145.001c भक्तो ऽस्मान् औरसः पुत्रो भीम गृह्णातु मातरम् 03,145.002a तव भीम बलेनाहम् अतिभीमपराक्रम 03,145.002c अक्षतः सह पाञ्चाल्या गच्छेयं गन्धमादनम् 03,145.003 वैशंपायन उवाच 03,145.003a भ्रातुर् वचनम् आज्ञाय भीमसेनो घटोत्कचम् 03,145.003c आदिदेश नरव्याघ्रस् तनयं शत्रुकर्शनम् 03,145.004a हैडिम्बेय परिश्रान्ता तव मातापराजिता 03,145.004c त्वं च कामगमस् तात बलवान् वह तां खग 03,145.005a स्कन्धम् आरोप्य भद्रं ते मध्ये ऽस्माकं विहायसा 03,145.005c गच्छ नीचिकया गत्या यथा चैनां न पीडयेः 03,145.006 घटोत्कच उवाच 03,145.006a धर्मराजं च धौम्यं च राजपुत्रीं यमौ तथा 03,145.006c एको ऽप्य् अहम् अलं वोढुं किम् उताद्य सहायवान् 03,145.006d*0684_01 अन्ये च शतशः शूरा विहगाः कामरूपिणः 03,145.006d*0684_02 सर्वान् वो ब्राह्मणैः सार्धं वक्ष्यन्ति सहितानघ 03,145.006d*0685_01 मन्दं मन्दं गमिष्यामि वहन् द्रुपदनन्दिनीम् 03,145.007 वैशंपायन उवाच 03,145.007a एवम् उक्त्वा ततः कृष्णाम् उवाह स घटोत्कचः 03,145.007c पाण्डूनां मध्यगो वीरः पाण्डवान् अपि चापरे 03,145.008a लोमशः सिद्धमार्गेण जगामानुपमद्युतिः 03,145.008c स्वेनैवात्मप्रभावेन द्वितीय इव भास्करः 03,145.009a ब्राह्मणांश् चापि तान् सर्वान् समुपादाय राक्षसाः 03,145.009c नियोगाद् राक्षसेन्द्रस्य जग्मुर् भीमपराक्रमाः 03,145.010a एवं सुरमणीयानि वनान्य् उपवनानि च 03,145.010c आलोकयन्तस् ते जग्मुर् विशालां बदरीं प्रति 03,145.011a ते त्व् आशुगतिभिर् वीरा राक्षसैस् तैर् महाबलैः 03,145.011c उह्यमाना ययुः शीघ्रं महद् अध्वानम् अल्पवत् 03,145.012a देशान् म्लेच्छगणाकीर्णान् नानारत्नाकरायुतान् 03,145.012c ददृशुर् गिरिपादांश् च नानाधातुसमाचितान् 03,145.012d*0686_01 आसेवितान् किंपुरुषैर् गन्धर्वैश् च समन्ततः 03,145.013a विद्याधरगणाकीर्णान् युतान् वानरकिंनरैः 03,145.013c तथा किंपुरुषैश् चैव गन्धर्वैश् च समन्ततः 03,145.013d*0687_01 सृमरैश् चमरैश् चैव वानरै रुरुभिस् तथा 03,145.013d*0687_02 वराहैर् गवयैश् चैव महिषैश् च समावृतान् 03,145.013d*0688_01 नानाविधैर् मृगैर् अन्यैर् उपेतान् सौम्यदर्शनैः 03,145.014a नदीजालसमाकीर्णान् नानापक्षिरुताकुलान् 03,145.014c नानाविधैर् मृगैर् जुष्टान् वानरैश् चोपशोभितान् 03,145.014d*0689_01 समदैश् चापि विहगैः पादपैर् अन्वितांस् तथा 03,145.015a ते व्यतीत्य बहून् देशान् उत्तरांश् च कुरून् अपि 03,145.015c ददृशुर् विविधाश्चर्यं कैलासं पर्वतोत्तमम् 03,145.016a तस्याभ्याशे तु ददृशुर् नरनारायणाश्रमम् 03,145.016c उपेतं पादपैर् दिव्यैः सदापुष्पफलोपगैः 03,145.017a ददृशुस् तां च बदरीं वृत्तस्कन्धां मनोरमाम् 03,145.017c स्निग्धाम् अविरलच्छायां श्रिया परमया युताम् 03,145.018a पत्रैः स्निग्धैर् अविरलैर् उपेतां मृदुभिः शुभाम् 03,145.018c विशालशाखां विस्तीर्णाम् अतिद्युतिसमन्विताम् 03,145.019a फलैर् उपचितैर् दिव्यैर् आचितां स्वादुभिर् भृशम् 03,145.019c मधुस्रवैः सदा दिव्यां महर्षिगणसेविताम् 03,145.019e मदप्रमुदितैर् नित्यं नानाद्विजगणैर् युताम् 03,145.020a अदंशमशके देशे बहुमूलफलोदके 03,145.020c नीलशाद्वलसंछन्ने देवगन्धर्वसेविते 03,145.021a सुसमीकृतभूभागे स्वभावविहिते शुभे 03,145.021c जातां हिममृदुस्पर्शे देशे ऽपहतकण्टके 03,145.022a ताम् उपेत्य महात्मानः सह तैर् ब्राह्मणर्षभैः 03,145.022c अवतेरुस् ततः सर्वे राक्षसस्कन्धतः शनैः 03,145.023a ततस् तम् आश्रमं पुण्यं नरनारायणाश्रितम् 03,145.023c ददृशुः पाण्डवा राजन् सहिता द्विजपुंगवैः 03,145.024a तमसा रहितं पुण्यम् अनामृष्टं रवेः करैः 03,145.024c क्षुत्तृट्शीतोष्णदोषैश् च वर्जितं शोकनाशनम् 03,145.025a महर्षिगणसंबाधं ब्राह्म्या लक्ष्म्या समन्वितम् 03,145.025c दुष्प्रवेशं महाराज नरैर् धर्मबहिष्कृतैः 03,145.026a बलिहोमार्चितं दिव्यं सुसंमृष्टानुलेपनम् 03,145.026c दिव्यपुष्पोपहारैश् च सर्वतो ऽभिविराजितम् 03,145.027a विशालैर् अग्निशरणैः स्रुग्भाण्डैर् आचितं शुभैः 03,145.027c महद्भिस् तोयकलशैः कठिनैश् चोपशोभितम् 03,145.027e शरण्यं सर्वभूतानां ब्रह्मघोषनिनादितम् 03,145.028a दिव्यम् आश्रयणीयं तम् आश्रमं श्रमनाशनम् 03,145.028c श्रिया युतम् अनिर्देश्यं देवचर्योपशोभितम् 03,145.029a फलमूलाशनैर् दान्तैश् चीरकृष्णाजिनाम्बरैः 03,145.029c सूर्यवैश्वानरसमैस् तपसा भावितात्मभिः 03,145.030a महर्षिभिर् मोक्षपरैर् यतिभिर् नियतेन्द्रियैः 03,145.030c ब्रह्मभूतैर् महाभागैर् उपेतं ब्रह्मवादिभिः 03,145.031a सो ऽभ्यगच्छन् महातेजास् तान् ऋषीन् नियतः शुचिः 03,145.031c भ्रातृभिः सहितो धीमान् धर्मपुत्रो युधिष्ठिरः 03,145.032a दिव्यज्ञानोपपन्नास् ते दृष्ट्वा प्राप्तं युधिष्ठिरम् 03,145.032c अभ्यगच्छन्त सुप्रीताः सर्व एव महर्षयः 03,145.032e आशीर्वादान् प्रयुञ्जानाः स्वाध्यायनिरता भृशम् 03,145.033a प्रीतास् ते तस्य सत्कारं विधिना पावकोपमाः 03,145.033c उपाजह्रुश् च सलिलं पुष्पमूलफलं शुचि 03,145.034a स तैः प्रीत्याथ सत्कारम् उपनीतं महर्षिभिः 03,145.034c प्रयतः प्रतिगृह्याथ धर्मपुत्रो युधिष्ठिरः 03,145.035a तं शक्रसदनप्रख्यं दिव्यगन्धं मनोरमम् 03,145.035c प्रीतः स्वर्गोपमं पुण्यं पाण्डवः सह कृष्णया 03,145.036a विवेश शोभया युक्तं भ्रातृभिश् च सहानघ 03,145.036c ब्राह्मणैर् वेदवेदाङ्गपारगैश् च सहाच्युतः 03,145.037a तत्रापश्यत् स धर्मात्मा देवदेवर्षिपूजितम् 03,145.037c नरनारायणस्थानं भागीरथ्योपशोभितम् 03,145.037d*0690_01 पश्यन्तस् ते नरव्याघ्रा रेमिरे तत्र पाण्डवाः 03,145.038a मधुस्रवफलां दिव्यां महर्षिगणसेविताम् 03,145.038c ताम् उपेत्य महात्मानस् ते ऽवसन् ब्राह्मणैः सह 03,145.038d*0691_01 मुदा युक्ता महात्मानो रेमिरे तत्र ते तदा 03,145.039a आलोकयन्तो मैनाकं नानाद्विजगणायुतम् 03,145.039c हिरण्यशिखरं चैव तच् च बिन्दुसरः शिवम् 03,145.040a भागीरथीं सुतीर्थां च शीतामलजलां शिवाम् 03,145.040b*0692_01 प्राप्य पुण्यां देवनदीं विशालां बदरीं तथा 03,145.040c मणिप्रवालप्रस्तारां पादपैर् उपशोभिताम् 03,145.041a दिव्यपुष्पसमाकीर्णां मनसः प्रीतिवर्धनीम् 03,145.041c वीक्षमाणा महात्मानो विजह्रुस् तत्र पाण्डवाः 03,145.041d*0693_01 तस्मिन् देवर्षिचरिते देशे परमदुर्गमे 03,145.041d*0693_02 भागीरथीपुण्यजले तर्पयां चक्रिरे तदा 03,145.041d*0693_03 देवान् ऋषींश् च कौन्तेयाः परमं शौचम् आस्थिताः 03,145.042a तत्र देवान् पितॄंश् चैव तर्पयन्तः पुनः पुनः 03,145.042c ब्राह्मणैः सहिता वीरा न्यवसन् पुरुषर्षभाः 03,145.043a कृष्णायास् तत्र पश्यन्तः क्रीडितान्य् अमरप्रभाः 03,145.043c विचित्राणि नरव्याघ्रा रेमिरे तत्र पाण्डवाः 03,146.001 वैशंपायन उवाच 03,146.001a तत्र ते पुरुषव्याघ्राः परमं शौचम् आस्थिताः 03,146.001c षड्रात्रम् अवसन् वीरा धनंजयदिदृक्षया 03,146.001e तस्मिन् विहरमाणाश् च रममाणाश् च पाण्डवाः 03,146.002a मनोज्ञे काननवरे सर्वभूतमनोरमे 03,146.002c पादपैः पुष्पविकचैः फलभारावनामितैः 03,146.003a शोभितं सर्वतोरम्यैः पुंस्कोकिलकुलाकुलैः 03,146.003c स्निग्धपत्रैर् अविरलैः शीतच्छायैर् मनोरमैः 03,146.004a सरांसि च विचित्राणि प्रसन्नसलिलानि च 03,146.004c कमलैः सोत्पलैस् तत्र भ्राजमानानि सर्वशः 03,146.004e पश्यन्तश् चारुरूपाणि रेमिरे तत्र पाण्डवाः 03,146.005a पुण्यगन्धः सुखस्पर्शो ववौ तत्र समीरणः 03,146.005c ह्लादयन् पाण्डवान् सर्वान् सकृष्णान् सद्विजर्षभान् 03,146.006a ततः पूर्वोत्तरो वायुः पवमानो यदृच्छया 03,146.006c सहस्रपत्रम् अर्काभं दिव्यं पद्मम् उदावहत् 03,146.007a तद् अपश्यत पाञ्चाली दिव्यगन्धं मनोरमम् 03,146.007c अनिलेनाहृतं भूमौ पतितं जलजं शुचि 03,146.008a तच् छुभा शुभम् आसाद्य सौगन्धिकम् अनुत्तमम् 03,146.008c अतीव मुदिता राजन् भीमसेनम् अथाब्रवीत् 03,146.009a पश्य दिव्यं सुरुचिरं भीम पुष्पम् अनुत्तमम् 03,146.009c गन्धसंस्थानसंपन्नं मनसो मम नन्दनम् 03,146.010a एतत् तु धर्मराजाय प्रदास्यामि परंतप 03,146.010b*0694_01 गृह्यापराणि पुष्पाणि बहूनि पुरुषर्षभ 03,146.010c हरेर् इदं मे कामाय काम्यके पुनर् आश्रमे 03,146.011a यदि ते ऽहं प्रिया पार्थ बहूनीमान्य् उपाहर 03,146.011c तान्य् अहं नेतुम् इच्छामि काम्यकं पुनर् आश्रमम् 03,146.012a एवम् उक्त्वा तु पाञ्चाली भीमसेनम् अनिन्दिता 03,146.012c जगाम धर्मराजाय पुष्पम् आदाय तत् तदा 03,146.013a अभिप्रायं तु विज्ञाय महिष्याः पुरुषर्षभः 03,146.013c प्रियायाः प्रियकामः स भीमो भीमपराक्रमः 03,146.014a वातं तम् एवाभिमुखो यतस् तत् पुष्पम् आगतम् 03,146.014c आजिहीर्षुर् जगामाशु स पुष्पाण्य् अपराण्य् अपि 03,146.015a रुक्मपृष्ठं धनुर् गृह्य शरांश् चाशीविषोपमान् 03,146.015c मृगराड् इव संक्रुद्धः प्रभिन्न इव कुञ्जरः 03,146.015d*0695_01 ददृशुः सर्वभूतानि महाबाणधनुर्धरम् 03,146.015d*0695_02 न ग्लानिर् न च वैक्लव्यं न भयं न च संभ्रमः 03,146.015d*0695_03 कदा चिज् जुषते पार्थम् आत्मजं मातरिश्वनः 03,146.016a द्रौपद्याः प्रियम् अन्विच्छन् स्वबाहुबलम् आश्रितः 03,146.016c व्यपेतभयसंमोहः शैलम् अभ्यपतद् बली 03,146.017a स तं द्रुमलतागुल्मच्छन्नं नीलशिलातलम् 03,146.017c गिरिं चचारारिहरः किंनराचरितं शुभम् 03,146.018a नानावर्णधरैश् चित्रं धातुद्रुममृगाण्डजैः 03,146.018c सर्वभूषणसंपूर्णं भूमेर् भुजम् इवोच्छ्रितम् 03,146.019a सर्वर्तुरमणीयेषु गन्धमादनसानुषु 03,146.019c सक्तचक्षुर् अभिप्रायं हृदयेनानुचिन्तयन् 03,146.020a पुंस्कोकिलनिनादेषु षट्पदाभिरुतेषु च 03,146.020c बद्धश्रोत्रमनश्चक्षुर् जगामामितविक्रमः 03,146.021a जिघ्रमाणो महातेजाः सर्वर्तुकुसुमोद्भवम् 03,146.021c गन्धम् उद्दामम् उद्दामो वने मत्त इव द्विपः 03,146.021d*0696_01 वीज्यमानः सुपुण्येन नानाकुसुमगन्धिना 03,146.022a ह्रियमाणश्रमः पित्रा संप्रहृष्टतनूरुहः 03,146.022c पितुः संस्पर्शशीतेन गन्धमादनवायुना 03,146.023a स यक्षगन्धर्वसुरब्रह्मर्षिगणसेवितम् 03,146.023c विलोडयाम् आस तदा पुष्पहेतोर् अरिंदमः 03,146.024a विषमच्छेदरचितैर् अनुलिप्तम् इवाङ्गुलैः 03,146.024c विमलैर् धातुविच्छेदैः काञ्चनाञ्जनराजतैः 03,146.025a सपक्षम् इव नृत्यन्तं पार्श्वलग्नैः पयोधरैः 03,146.025c मुक्ताहारैर् इव चितं च्युतैः प्रस्रवणोदकैः 03,146.026a अभिरामनदीकुञ्जनिर्झरोदरकन्दरम् 03,146.026c अप्सरोनूपुररवैः प्रनृत्तबहुबर्हिणम् 03,146.027a दिग्वारणविषाणाग्रैर् घृष्टोपलशिलातलम् 03,146.027c स्रस्तांशुकम् इवाक्षोभ्यैर् निम्नगानिःसृतैर् जलैः 03,146.028a सशष्पकवलैः स्वस्थैर् अदूरपरिवर्तिभिः 03,146.028c भयस्याज्ञैश् च हरिणैः कौतूहलनिरीक्षितः 03,146.029a चालयन्न् ऊरुवेगेन लताजालान्य् अनेकशः 03,146.029c आक्रीडमानः कौन्तेयः श्रीमान् वायुसुतो ययौ 03,146.030a प्रियामनोरथं कर्तुम् उद्यतश् चारुलोचनः 03,146.030c प्रांशुः कनकतालाभः सिंहसंहननो युवा 03,146.031a मत्तवारणविक्रान्तो मत्तवारणवेगवान् 03,146.031c मत्तवारणताम्राक्षो मत्तवारणवारणः 03,146.032a प्रियपार्श्वोपविष्टाभिर् व्यावृत्ताभिर् विचेष्टितैः 03,146.032c यक्षगन्धर्वयोषाभिर् अदृश्याभिर् निरीक्षितः 03,146.032d*0697_01 यक्षराक्षसगन्धर्वनागकन्यापणाजिरे 03,146.033a नवावतारं रूपस्य विक्रीणन्न् इव पाण्डवः 03,146.033c चचार रमणीयेषु गन्धमादनसानुषु 03,146.034a संस्मरन् विविधान् क्लेशान् दुर्योधनकृतान् बहून् 03,146.034c द्रौपद्या वनवासिन्याः प्रियं कर्तुं समुद्यतः 03,146.035a सो ऽचिन्तयद् गते स्वर्गम् अर्जुने मयि चागते 03,146.035c पुष्पहेतोः कथं न्व् आर्यः करिष्यति युधिष्ठिरः 03,146.036a स्नेहान् नरवरो नूनम् अविश्वासाद् वनस्य च 03,146.036c नकुलं सहदेवं च न मोक्ष्यति युधिष्ठिरः 03,146.037a कथं नु कुसुमावाप्तिः स्याच् छीघ्रम् इति चिन्तयन् 03,146.037c प्रतस्थे नरशार्दूलः पक्षिराड् इव वेगितः 03,146.038a कम्पयन् मेदिनीं पद्भ्यां निर्घात इव पर्वसु 03,146.038c त्रासयन् गजयूथानि वातरंहा वृकोदरः 03,146.039a सिंहव्याघ्रगणांश् चैव मर्दमानो महाबलः 03,146.039c उन्मूलयन् महावृक्षान् पोथयंश् चोरसा बली 03,146.040a लतावल्लीश् च वेगेन विकर्षन् पाण्डुनन्दनः 03,146.040c उपर्य् उपरि शैलाग्रम् आरुरुक्षुर् इव द्विपः 03,146.040e विनर्दमानो ऽतिभृशं सविद्युद् इव तोयदः 03,146.040f*0698_01 व्यनदत् सुमहानादं भीमसेनो महाबलः 03,146.041a तस्य शब्देन घोरेण धनुर्घोषेण चाभिभो 03,146.041b*0699_01 गुहाः संतत्यजुर् व्याघ्रा निलिल्युर् बिलवासिनः 03,146.041c त्रस्तानि मृगयूथानि समन्ताद् विप्रदुद्रुवुः 03,146.041d*0700_01 ऋक्षाश् चोत्ससृजुर् वृक्षांस् तत्यजुर् हरयो गुहाम् 03,146.041d*0700_02 व्यजृम्भन्त महासिंहा महिषाश् चावलोकयन् 03,146.041d*0700_03 तेन वित्रासिता नागाः करेणुपरिवारिताः 03,146.041d*0700_04 तद् वनं संपरित्यज्य जग्मुर् अन्यन् महावनम् 03,146.041d*0700_05 वराहमृगसंघाश् च महिषाश् च वनेचराः 03,146.041d*0700_06 व्याघ्रगोमायुसंघाश् च प्रणेदुर् गवयैः सह 03,146.041d*0700_07 रथाङ्गसाह्वदात्यूहा हंसकारण्डवप्लवाः 03,146.041d*0700_08 शुकाः पुंस्कोकिलाः क्रौञ्चा विसंज्ञा भेजिरे दिशः 03,146.041d*0700_09 तथान्ये दर्पिता नागा महिषाश् च महाबलाः 03,146.042a अथापश्यन् महाबाहुर् गन्धमादनसानुषु 03,146.042c सुरम्यं कदलीषण्डं बहुयोजनविस्तृतम् 03,146.043a तम् अभ्यगच्छद् वेगेन क्षोभयिष्यन् महाबलः 03,146.043c महागज इवास्रावी प्रभञ्जन् विविधान् द्रुमान् 03,146.044a उत्पाट्य कदलीस्कन्धान् बहुतालसमुच्छ्रयान् 03,146.044c चिक्षेप तरसा भीमः समन्ताद् बलिनां वरः 03,146.044d*0701_01 महान्तम् अकरोत् तत्र तरूणां पाण्डवो बली 03,146.044d*0702_01 विमर्दं सुमहातेजा नृसिंह इव दर्पितः 03,146.045a ततः सत्त्वान्य् उपाक्रामन् बहूनि च महान्ति च 03,146.045c रुरुवारणसंघाश् च महिषाश् च जलाश्रयाः 03,146.045d*0703_01 प्रविवेश ततः क्षिप्रं तान् अपास्य महाबलः 03,146.045d*0703_02 वनं पाण्डुसुतः श्रीम्ठशब्देनापूरयन् दिशः 03,146.045d*0703a_01 दध्मौ च शङ्खं स्वनवत् सर्वप्राणेन पाण्डवः 03,146.046a सिंहव्याघ्राश् च संक्रुद्धा भीमसेनम् अभिद्रवन् 03,146.046b*0704_01 शकृन् मूत्रं च मुञ्चानां भयविभ्रान्तमानसाः 03,146.046c व्यादितास्या महारौद्रा विनदन्तो ऽतिभीषणाः 03,146.047a ततो वायुसुतः क्रोधात् स्वबाहुबलम् आश्रितः 03,146.047c गजेनाघ्नन् गजं भीमः सिंहं सिंहेन चाभिभूः 03,146.047e तलप्रहारैर् अन्यांश् च व्यहनत् पाण्डवो बली 03,146.048a ते हन्यमाना भीमेन सिंहव्याघ्रतरक्षवः 03,146.048c भयाद् विससृपुः सर्वे शकृन्मूत्रं च सुस्रुवुः 03,146.049a प्रविवेश ततः क्षिप्रं तान् अपास्य महाबलः 03,146.049c वनं पाण्डुसुतः श्रीम्ठशब्देनापूरयन् दिशः 03,146.050a तेन शब्देन चोग्रेण भीमसेनरवेण च 03,146.050c वनान्तरगताः सर्वे वित्रेसुर् मृगपक्षिणः 03,146.051a तं शब्दं सहसा श्रुत्वा मृगपक्षिसमीरितम् 03,146.051c जलार्द्रपक्षा विहगाः समुत्पेतुः सहस्रशः 03,146.052a तान् औदकान् पक्षिगणान् निरीक्ष्य भरतर्षभः 03,146.052c तान् एवानुसरन् रम्यं ददर्श सुमहत् सरः 03,146.053a काञ्चनैः कदलीषण्डैर् मन्दमारुतकम्पितैः 03,146.053c वीज्यमानम् इवाक्षोभ्यं तीरान्तरविसर्पिभिः 03,146.054a तत् सरो ऽथावतीर्याशु प्रभूतकमलोत्पलम् 03,146.054c महागज इवोद्दामश् चिक्रीड बलवद् बली 03,146.054e विक्रीड्य तस्मिन् सुचिरम् उत्ततारामितद्युतिः 03,146.054f*0705_01 क्षोभयन् सलिलं भीमः प्रभिन्न इव वारणः 03,146.055a ततो ऽवगाह्य वेगेन तद् वनं बहुपादपम् 03,146.055c दध्मौ च शङ्खं स्वनवत् सर्वप्राणेन पाण्डवः 03,146.055d*0706_01 आस्फोटयच् च बलवान् भीमः संनादयन् दिशः 03,146.056a तस्य शङ्खस्य शब्देन भीमसेनरवेण च 03,146.056c बाहुशब्देन चोग्रेण नर्दन्तीव गिरेर् गुहाः 03,146.056d*0707_01 ततः शङ्खस्वनं श्रुत्वा नर्दितं च मुहुर् मुहुः 03,146.056d*0707_02 वृक्षाणां भज्यमानानां शब्दं श्रुत्वा तदा गिरौ 03,146.056d*0707_03 गन्धमादनपार्श्वस्थो रामस्याभिमतः सखा 03,146.056d*0707_04 हनूमान् नाम स कपिर् लाङ्गूलमधुनोत् ततः 03,146.056d*0707_05 तस्य दोधूयमानस्य लाङ्गूलं लीलया मुहुः 03,146.056d*0707_06 तेन लाङ्गूलशब्देन स्वनन्तीव दिशो दश 03,146.056d*0707_07 ततः पृथ्वी च शैलाश् च प्रकम्पितम् इवाभवत् (!) 03,146.057a तं वज्रनिष्पेषसमम् आस्फोटितरवं भृशम् 03,146.057c श्रुत्वा शैलगुहासुप्तैः सिंहैर् मुक्तो महास्वनः 03,146.058a सिंहनादभयत्रस्तैः कुञ्जरैर् अपि भारत 03,146.058c मुक्तो विरावः सुमहान् पर्वतो येन पूरितः 03,146.059a तं तु नादं ततः श्रुत्वा सुप्तो वानरपुंगवः 03,146.059c प्राजृम्भत महाकायो हनूमान् नाम वानरः 03,146.059d*0708_01 भ्रातरं भीमसेनं तु विज्ञाय हनुमान् कपिः 03,146.059d*0708_02 दिवंगमं रुरोधाथ मार्गं भीमस्य कारणात् 03,146.059d*0708_03 अनेन हि पथा मा वै गच्छेद् इति विचार्य सः 03,146.059d*0708_04 आस्त एकायने मार्गे कदलीषण्डमण्डिते 03,146.059d*0708_05 भ्रातुर् भीमस्य रक्षार्थं तं मार्गम् अवरुध्य वै 03,146.059d*0708_06 मात्र प्राप्स्यति शापं वा धर्षणां वेति पाण्डवः 03,146.059d*0708_07 कदलीषण्डमध्यस्थ एवं संचिन्त्य वानरः 03,146.060a कदलीषण्डमध्यस्थो निद्रावशगतस् तदा 03,146.060b*0709_01 तेन शब्देन महता व्याबुध्यत महाकपिः 03,146.060c जृम्भमाणः सुविपुलं शक्रध्वजम् इवोच्छ्रितम् 03,146.060e आस्फोटयत लाङ्गूलम् इन्द्राशनिसमस्वनम् 03,146.061a तस्य लाङ्गूलनिनदं पर्वतः स गुहामुखैः 03,146.061c उद्गारम् इव गौर् नर्दम् उत्ससर्ज समन्ततः 03,146.061d*0710_01 लाङ्गूलास्फोटशब्दाच् च चलितः स महागिरिः 03,146.061d*0710_02 विघूर्णमानशिखरः समन्तात् पर्यशीर्यत 03,146.062a स लाङ्गूलरवस् तस्य मत्तवारणनिस्वनम् 03,146.062c अन्तर्धाय विचित्रेषु चचार गिरिसानुषु 03,146.062d*0711_01 तस्य श्रुत्वा तु निनदं महामेघरवस्वनम् 03,146.062d*0711_02 प्रतिनेदुर् गजाः सिंहा वित्रेसुश् च मृगद्विजाः 03,146.063a स भीमसेनस् तं श्रुत्वा संप्रहृष्टतनूरुहः 03,146.063c शब्दप्रभवम् अन्विच्छंश् चचार कदलीवनम् 03,146.064a कदलीवनमध्यस्थम् अथ पीने शिलातले 03,146.064c स ददर्श महाबाहुर् वानराधिपतिं स्थितम् 03,146.065a विद्युत्संघातदुष्प्रेक्ष्यं विद्युत्संघातपिङ्गलम् 03,146.065c विद्युत्संघातसदृशं विद्युत्संघातचञ्चलम् 03,146.066a बाहुस्वस्तिकविन्यस्तपीनह्रस्वशिरोधरम् 03,146.066c स्कन्धभूयिष्ठकायत्वात् तनुमध्यकटीतटम् 03,146.067a किं चिच् चाभुग्नशीर्षेण दीर्घरोमाञ्चितेन च 03,146.067c लाङ्गूलेनोर्ध्वगतिना ध्वजेनेव विराजितम् 03,146.068a रक्तोष्ठं ताम्रजिह्वास्यं रक्तकर्णं चलद्भ्रुवम् 03,146.068b*0712_01 विवृत्तदंष्ट्रादशनं शुक्लतीक्ष्णाग्रशोभितम् 03,146.068c वदनं वृत्तदंष्ट्राग्रं रश्मिवन्तम् इवोडुपम् 03,146.069a वदनाभ्यन्तरगतैः शुक्लभासैर् अलंकृतम् 03,146.069c केसरोत्करसंमिश्रम् अशोकानाम् इवोत्करम् 03,146.070a हिरण्मयीनां मध्यस्थं कदलीनां महाद्युतिम् 03,146.070c दीप्यमानं स्ववपुषा अर्चिष्मन्तम् इवानलम् 03,146.071a निरीक्षन्तम् अवित्रस्तं लोचनैर् मधुपिङ्गलैः 03,146.071c तं वानरवरं वीरम् अतिकायं महाबलम् 03,146.071d*0713_01 स्वर्गपन्थानम् आवृत्य हिमवन्तम् इव स्थितम् 03,146.071d*0714_01 दृष्ट्वा चैनं महाबाहुर् एकस् तस्मिन् महावने 03,146.072a अथोपसृत्य तरसा भीमो भीमपराक्रमः 03,146.072b*0715_01 भीमो भीमबलस् तत्र प्रविष्टः कदलीवनम् 03,146.072b*0715_02 अपश्यद् वानरं सुप्तम् एकायनगते पथि 03,146.072c सिंहनादं समकरोद् बोधयिष्यन् कपिं तदा 03,146.073a तेन शब्देन भीमस्य वित्रेसुर् मृगपक्षिणः 03,146.073c हनूमांश् च महासत्त्व ईषद् उन्मील्य लोचने 03,146.073e अवैक्षद् अथ सावज्ञं लोचनैर् मधुपिङ्गलैः 03,146.073f*0716_01 ततः पवनजः श्रीमान् अन्तिकस्थं महौजसम् 03,146.074a स्मितेनाभाष्य कौन्तेयं वानरो नरम् अब्रवीत् 03,146.074c किमर्थं सरुजस् ते ऽहं सुखसुप्तः प्रबोधितः 03,146.075a ननु नाम त्वया कार्या दया भूतेषु जानता 03,146.075c वयं धर्मं न जानीमस् तिर्यग्योनिं समाश्रिताः 03,146.076a मनुष्या बुद्धिसंपन्ना दयां कुर्वन्ति जन्तुषु 03,146.076c क्रूरेषु कर्मसु कथं देहवाक्चित्तदूषिषु 03,146.076e धर्मघातिषु सज्जन्ते बुद्धिमन्तो भवद्विधाः 03,146.077a न त्वं धर्मं विजानासि वृद्धा नोपासितास् त्वया 03,146.077c अल्पबुद्धितया वन्यान् उत्सादयसि यन् मृगान् 03,146.078a ब्रूहि कस् त्वं किमर्थं वा वनं त्वम् इदम् आगतः 03,146.078c वर्जितं मानुषैर् भावैस् तथैव पुरुषैर् अपि 03,146.078d*0717_01 क्व वा त्वयाद्य गन्तव्यं प्रब्रूहि पुरुषर्षभ 03,146.079a अतः परमगम्यो ऽयं पर्वतः सुदुरारुहः 03,146.079c विना सिद्धगतिं वीर गतिर् अत्र न विद्यते 03,146.079d*0718_01 देवलोकस्य मार्गो ऽयम् अगम्यो मानुषैः सदा 03,146.080a कारुण्यात् सौहृदाच् चैव वारये त्वां महाबल 03,146.080c नातः परं त्वया शक्यं गन्तुम् आश्वसिहि प्रभो 03,146.080d*0719_01 स्वागतं सर्वथैवेह तवाद्य मनुजर्षभ 03,146.081a इमान्य् अमृतकल्पानि मूलानि च फलानि च 03,146.081c भक्षयित्वा निवर्तस्व ग्राह्यं यदि वचो मम 03,146.081c*0720_01 **** **** मा वृथा प्राप्स्यसे वधम् 03,147.001 वैशंपायन उवाच 03,147.001a एतच् छ्रुत्वा वचस् तस्य वानरेन्द्रस्य धीमतः 03,147.001c भीमसेनस् तदा वीरः प्रोवाचामित्रकर्शनः 03,147.002a को भवान् किंनिमित्तं वा वानरं वपुर् आश्रितः 03,147.002c ब्राह्मणानन्तरो वर्णः क्षत्रियस् त्वानुपृच्छति 03,147.003a कौरवः सोमवंशीयः कुन्त्या गर्भेण धारितः 03,147.003c पाण्डवो वायुतनयो भीमसेन इति श्रुतः 03,147.004a स वाक्यं भीमसेनस्य स्मितेन प्रतिगृह्य तत् 03,147.004c हनूमान् वायुतनयो वायुपुत्रम् अभाषत 03,147.005a वानरो ऽहं न ते मार्गं प्रदास्यामि यथेप्सितम् 03,147.005c साधु गच्छ निवर्तस्व मा त्वं प्राप्स्यसि वैशसम् 03,147.006 भीम उवाच 03,147.006a वैशसं वास्तु यद् वान्यन् न त्वा पृच्छामि वानर 03,147.006c प्रयच्छोत्तिष्ठ मार्गं मे मा त्वं प्राप्स्यसि वैशसम् 03,147.007 हनूमान् उवाच 03,147.007a नास्ति शक्तिर् ममोत्थातुं व्याधिना क्लेशितो ह्य् अहम् 03,147.007c यद्य् अवश्यं प्रयातव्यं लङ्घयित्वा प्रयाहि माम् 03,147.008 भीम उवाच 03,147.008a निर्गुणः परमात्मेति देहं ते व्याप्य तिष्ठति 03,147.008c तम् अहं ज्ञानविज्ञेयं नावमन्ये न लङ्घये 03,147.009a यद्य् आगमैर् न विन्देयं तम् अहं भूतभावनम् 03,147.009c क्रमेयं त्वां गिरिं चेमं हनूमान् इव सागरम् 03,147.010 हनूमान् उवाच 03,147.010a क एष हनुमान् नाम सागरो येन लङ्घितः 03,147.010c पृच्छामि त्वा कुरुश्रेष्ठ कथ्यतां यदि शक्यते 03,147.011 भीम उवाच 03,147.011a भ्राता मम गुणश्लाघ्यो बुद्धिसत्त्वबलान्वितः 03,147.011c रामायणे ऽतिविख्यातः शूरो वानरपुंगवः 03,147.012a रामपत्नीकृते येन शतयोजनम् आयतः 03,147.012c सागरः प्लवगेन्द्रेण क्रमेणैकेन लङ्घितः 03,147.013a स मे भ्राता महावीर्यस् तुल्यो ऽहं तस्य तेजसा 03,147.013c बले पराक्रमे युद्धे शक्तो ऽहं तव निग्रहे 03,147.013d*0721_01 इदं देशम् अनुप्राप्तः कारणेनास्मि केन चित् 03,147.014a उत्तिष्ठ देहि मे मार्गं पश्य वा मे ऽद्य पौरुषम् 03,147.014c मच्छासनम् अकुर्वाणं मा त्वा नेष्ये यमक्षयम् 03,147.015 वैशंपायन उवाच 03,147.015a विज्ञाय तं बलोन्मत्तं बाहुवीर्येण गर्वितम् 03,147.015c हृदयेनावहस्यैनं हनूमान् वाक्यम् अब्रवीत् 03,147.016a प्रसीद नास्ति मे शक्तिर् उत्थातुं जरयानघ 03,147.016c ममानुकम्पया त्व् एतत् पुच्छम् उत्सार्य गम्यताम् 03,147.016d*0722_00 वैशंपायन उवाच 03,147.016d*0722_01 एवम् उक्ते हनुमता हीनवीर्यपराक्रमम् 03,147.016d*0722_02 मनसाचिन्तयद् भीमः स्वबाहुबलदर्पितः 03,147.016d*0722_03 पुच्छे प्रगृह्य तरसा हीनवीर्यपराक्रमम् 03,147.016d*0722_04 सालोक्यम् अन्तकस्यैनं नयाम्य् अद्येह वानरम् 03,147.016d*0723_01 एवम् उक्तस् तु बलवान् भीमो भीमपराक्रमः 03,147.017a सावज्ञम् अथ वामेन स्मयञ् जग्राह पाणिना 03,147.017c न चाशकच् चालयितुं भीमः पुच्छं महाकपेः 03,147.018a उच्चिक्षेप पुनर् दोर्भ्याम् इन्द्रायुधम् इवोच्छ्रितम् 03,147.018c नोद्धर्तुम् अशकद् भीमो दोर्भ्याम् अपि महाबलः 03,147.019a उत्क्षिप्तभ्रूर् विवृत्ताक्षः संहतभ्रुकुटीमुखः 03,147.019c स्विन्नगात्रो ऽभवद् भीमो न चोद्धर्तुं शशाक ह 03,147.020a यत्नवान् अपि तु श्रीमांल् लाङ्गूलोद्धरणोद्धुतः 03,147.020c कपेः पार्श्वगतो भीमस् तस्थौ व्रीडाद् अधोमुखः 03,147.021a प्रणिपत्य च कौन्तेयः प्राञ्जलिर् वाक्यम् अब्रवीत् 03,147.021c प्रसीद कपिशार्दूल दुरुक्तं क्षम्यतां मम 03,147.022a सिद्धो वा यदि वा देवो गन्धर्वो वाथ गुह्यकः 03,147.022c पृष्टः सन् कामया ब्रूहि कस् त्वं वानररूपधृक् 03,147.022d*0724_01 न चेद् गुह्यं महाबाहो श्रोतव्यं चेद् भवेन् मम 03,147.022d*0725_01 शिष्यवत् त्वां तु पृच्छामि उपपन्नो ऽस्मि ते ऽनघ 03,147.023 हनूमान् उवाच 03,147.023a यत् ते मम परिज्ञाने कौतूहलम् अरिंदम 03,147.023c तत् सर्वम् अखिलेन त्वं शृणु पाण्डवनन्दन 03,147.024a अहं केसरिणः क्षेत्रे वायुना जगदायुषा 03,147.024c जातः कमलपत्राक्ष हनूमान् नाम वानरः 03,147.025a सूर्यपुत्रं च सुग्रीवं शक्रपुत्रं च वालिनम् 03,147.025c सर्ववानरराजानौ सर्ववानरयूथपाः 03,147.026a उपतस्थुर् महावीर्या मम चामित्रकर्शन 03,147.026c सुग्रीवेणाभवत् प्रीतिर् अनिलस्याग्निना यथा 03,147.026d*0726_01 **** **** तयोर् भ्रात्रोर् महात्मनोः 03,147.026d*0726_02 तयोर् नासीत् समो वीर्ये 03,147.027a निकृतः स ततो भ्रात्रा कस्मिंश् चित् कारणान्तरे 03,147.027c ऋश्यमूके मया सार्धं सुग्रीवो न्यवसच् चिरम् 03,147.028a अथ दाशरथिर् वीरो रामो नाम महाबलः 03,147.028c विष्णुर् मानुषरूपेण चचार वसुधाम् इमाम् 03,147.029a स पितुः प्रियम् अन्विच्छन् सहभार्यः सहानुजः 03,147.029c सधनुर् धन्विनां श्रेष्ठो दण्डकारण्यम् आश्रितः 03,147.030a तस्य भार्या जनस्थानाद् रावणेन हृता बलात् 03,147.030b*0727_01 राक्षसेन्द्रेण बलिना रावणेन दुरात्मना 03,147.030b*0727_02 सुवर्णरत्नचित्रेण मृगरूपेण रक्षसा 03,147.030c वञ्चयित्वा महाबुद्धिं मृगरूपेण राघवम् 03,147.031a हृतदारः सह भ्रात्रा पत्नीं मार्गन् स राघवः 03,147.031c दृष्टव्ठशैलशिखरे सुग्रीवं वानरर्षभम् 03,147.032a तेन तस्याभवत् सख्यं राघवस्य महात्मनः 03,147.032c स हत्वा वालिनं राज्ये सुग्रीवं प्रत्यपादयत् 03,147.032e स हरीन् प्रेषयाम् आस सीतायाः परिमार्गणे 03,147.032f*0728_01 वानरान् प्रेषयामास शतशो ऽथ सहस्रशः 03,147.033a ततो वानरकोटीभिर् यां वयं प्रस्थिता दिशम् 03,147.033a*0729_01 **** **** सहितो ऽहं नरर्षभ 03,147.033a*0729_02 सीतां मार्गन् महाबाहो 03,147.033c तत्र प्रवृत्तिः सीताया गृध्रेण प्रतिपादिता 03,147.033d*0730_01 संपातिना समाख्याता रावणस्य निवेशने 03,147.034a ततो ऽहं कार्यसिद्ध्यर्थं रामस्याक्लिष्टकर्मणः 03,147.034b*0731_01 संपातिगृध्राधिगतप्रवृत्तिः पाण्डुनन्दन 03,147.034c शतयोजनविस्तीर्णम् अर्णवं सहसाप्लुतः 03,147.034d*0732_01 अहं स्ववीर्याद् उत्तीर्य सागरं मकरालयम् 03,147.034d*0732_02 सुतां जनकराजस्य सीतां सुरसुतोपमाम् 03,147.035a दृष्टा सा च मया देवी रावणस्य निवेशने 03,147.035b*0733_01 समेत्य ताम् अहं देवीं वैदेहीं राघवप्रियाम् 03,147.035b*0733_02 दग्ध्वा लङ्काम् अशेषेण साट्टप्राकारतोरणाम् 03,147.035c प्रत्यागतश् चापि पुनर् नाम तत्र प्रकाश्य वै 03,147.035d*0734_01 मद्वाक्यं चावधार्याशु रामो राजीवलोचनः 03,147.035d*0734_02 अबद्धपूर्वम् अन्यैश् च बद्ध्वा सेतुं महोदधौ 03,147.035d*0734_03 वृतो वानरकोटीभिः समुत्तीर्णो महार्णवम् 03,147.036a ततो रामेण वीरेण हत्वा तान् सर्वराक्षसान् 03,147.036b*0735_01 रणे स राक्षसगणं रावणं लोकरावणम् 03,147.036b*0735_02 निशाचरेन्द्रं हत्वा तु सभ्रातृसुतबान्धवम् 03,147.036b*0735_03 राज्ये ऽभिषिच्य लङ्कायां राक्षसेन्द्रं विभीषणम् 03,147.036b*0735_04 धार्मिकं भक्तिमन्तं च भक्तानुगतवत्सलम् 03,147.036c पुनः प्रत्याहृता भार्या नष्टा वेदश्रुतिर् यथा 03,147.036d*0736_01 तयैव सहितः साध्व्या पत्न्या रामो महायशाः 03,147.036d*0736_02 गत्वा ततो ऽतित्वरितः स्वां पुरीं रघुनन्दनः 03,147.036d*0736_03 अध्यावसत् ततो ऽयोध्याम् अयोध्यां द्विषतां प्रभुः 03,147.037a ततः प्रतिष्ठिते रामे वीरो ऽयं याचितो मया 03,147.037b*0737_01 वरं मया याचितो ऽसौ रामो राजीवलोचनः 03,147.037c यावद् रामकथा वीर भवेल् लोकेषु शत्रुहन् 03,147.037e तावज् जीवेयम् इत्य् एवं तथास्त्व् इति च सो ऽब्रवीत् 03,147.037f*0738_01 सीताप्रसादाच् च सदा माम् इहस्थम् अरिंदम 03,147.037f*0738_02 उपतिष्ठन्ति दिव्या हि भोगा भीम यथेप्सिताः 03,147.038a दश वर्षसहस्राणि दश वर्षशतानि च 03,147.038c राज्यं कारितवान् रामस् ततस् तु त्रिदिवं गतः 03,147.039a तद् इहाप्सरसस् तात गन्धर्वाश् च सदानघ 03,147.039c तस्य वीरस्य चरितं गायन्त्यो रमयन्ति माम् 03,147.040a अयं च मार्गो मर्त्यानाम् अगम्यः कुरुनन्दन 03,147.040c ततो ऽहं रुद्धवान् मार्गं तवेमं देवसेवितम् 03,147.040d*0739_01 त्वाम् अनेन पथा यान्तं यक्षो वा राक्षसो ऽपि वा 03,147.040e धर्षयेद् वा शपेद् वापि मा कश् चिद् इति भारत 03,147.041a दिव्यो देवपथो ह्य् एष नात्र गच्छन्ति मानुषाः 03,147.041c यदर्थम् आगतश् चासि तत् सरो ऽभ्यर्ण एव हि 03,148.001 वैशंपायन उवाच 03,148.001a एवम् उक्तो महाबाहुर् भीमसेनः प्रतापवान् 03,148.001c प्रणिपत्य ततः प्रीत्या भ्रातरं हृष्टमानसः 03,148.001e उवाच श्लक्ष्णया वाचा हनूमन्तं कपीश्वरम् 03,148.002a मया धन्यतरो नास्ति यद् आर्यं दृष्टवान् अहम् 03,148.002c अनुग्रहो मे सुमहांस् तृप्तिश् च तव दर्शनात् 03,148.003a एवं तु कृतम् इच्छामि त्वयार्याद्य प्रियं मम 03,148.003c यत् ते तदासीत् प्लवतः सागरं मकरालयम् 03,148.003e रूपम् अप्रतिमं वीर तद् इच्छामि निरीक्षितुम् 03,148.004a एवं तुष्टो भविष्यामि श्रद्धास्यामि च ते वचः 03,148.004c एवम् उक्तः स तेजस्वी प्रहस्य हरिर् अब्रवीत् 03,148.005a न तच् छक्यं त्वया द्रष्टुं रूपं नान्येन केन चित् 03,148.005c कालावस्था तदा ह्य् अन्या वर्तते सा न सांप्रतम् 03,148.005d*0740_01 ततो ऽद्य दुष्करं द्रष्टुं मम रूपं नरोत्तम 03,148.006a अन्यः कृतयुगे कालस् त्रेतायां द्वापरे ऽपरः 03,148.006c अयं प्रध्वंसनः कालो नाद्य तद् रूपम् अस्ति मे 03,148.007a भूमिर् नद्यो नगाः शैलाः सिद्धा देवा महर्षयः 03,148.007c कालं समनुवर्तन्ते यथा भावा युगे युगे 03,148.007d*0741_01 कालं कालं समासाद्य नराणां नरपुंगव 03,148.007e बलवर्ष्मप्रभावा हि प्रहीयन्त्य् उद्भवन्ति च 03,148.008a तद् अलं तव तद् रूपं द्रष्टुं कुरुकुलोद्वह 03,148.008c युगं समनुवर्तामि कालो हि दुरतिक्रमः 03,148.009 भीम उवाच 03,148.009a युगसंख्यां समाचक्ष्व आचारं च युगे युगे 03,148.009c धर्मकामार्थभावांश् च वर्ष्म वीर्यं भवाभवौ 03,148.010 हनूमान् उवाच 03,148.010a कृतं नाम युगं तात यत्र धर्मः सनातनः 03,148.010c कृतम् एव न कर्तव्यं तस्मिन् काले युगोत्तमे 03,148.011a न तत्र धर्माः सीदन्ति न क्षीयन्ते च वै प्रजाः 03,148.011c ततः कृतयुगं नाम कालेन गुणतां गतम् 03,148.012a देवदानवगन्धर्वयक्षराक्षसपन्नगाः 03,148.012c नासन् कृतयुगे तात तदा न क्रयविक्रयाः 03,148.013a न सामयजुऋग्वर्णाः क्रिया नासीच् च मानवी 03,148.013c अभिध्याय फलं तत्र धर्मः संन्यास एव च 03,148.014a न तस्मिन् युगसंसर्गे व्याधयो नेन्द्रियक्षयः 03,148.014c नासूया नापि रुदितं न दर्पो नापि पैशुनम् 03,148.015a न विग्रहः कुतस् तन्द्री न द्वेषो नापि वैकृतम् 03,148.015c न भयं न च संतापो न चेर्ष्या न च मत्सरः 03,148.016a ततः परमकं ब्रह्म या गतिर् योगिनां परा 03,148.016c आत्मा च सर्वभूतानां शुक्लो नारायणस् तदा 03,148.017a ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश् च कृतलक्षणाः 03,148.017c कृते युगे समभवन् स्वकर्मनिरताः प्रजाः 03,148.018a समाश्रमं समाचारं समज्ञानमतीबलम् 03,148.018c तदा हि समकर्माणो वर्णा धर्मान् अवाप्नुवन् 03,148.019a एकवेदसमायुक्ता एकमन्त्रविधिक्रियाः 03,148.019c पृथग्धर्मास् त्व् एकवेदा धर्मम् एकम् अनुव्रताः 03,148.020a चातुराश्रम्ययुक्तेन कर्मणा कालयोगिना 03,148.020c अकामफलसंयोगात् प्राप्नुवन्ति परां गतिम् 03,148.021a आत्मयोगसमायुक्तो धर्मो ऽयं कृतलक्षणः 03,148.021c कृते युगे चतुष्पादश् चातुर्वर्ण्यस्य शाश्वतः 03,148.022a एतत् कृतयुगं नाम त्रैगुण्यपरिवर्जितम् 03,148.022c त्रेताम् अपि निबोध त्वं यस्मिन् सत्रं प्रवर्तते 03,148.023a पादेन ह्रसते धर्मो रक्ततां याति चाच्युतः 03,148.023c सत्यप्रवृत्ताश् च नराः क्रियाधर्मपरायणाः 03,148.024a ततो यज्ञाः प्रवर्तन्ते धर्माश् च विविधाः क्रियाः 03,148.024c त्रेतायां भावसंकल्पाः क्रियादानफलोदयाः 03,148.025a प्रचलन्ति न वै धर्मात् तपोदानपरायणाः 03,148.025c स्वधर्मस्थाः क्रियावन्तो जनास् त्रेतायुगे ऽभवन् 03,148.026a द्वापरे ऽपि युगे धर्मो द्विभागोनः प्रवर्तते 03,148.026c विष्णुर् वै पीततां याति चतुर्धा वेद एव च 03,148.027a ततो ऽन्ये च चतुर्वेदास् त्रिवेदाश् च तथापरे 03,148.027c द्विवेदाश् चैकवेदाश् चाप्य् अनृचश् च तथापरे 03,148.028a एवं शास्त्रेषु भिन्नेषु बहुधा नीयते क्रिया 03,148.028c तपोदानप्रवृत्ता च राजसी भवति प्रजा 03,148.029a एकवेदस्य चाज्ञानाद् वेदास् ते बहवः कृताः 03,148.029c सत्यस्य चेह विभ्रंशात् सत्ये कश् चिद् अवस्थितः 03,148.030a सत्यात् प्रच्यवमानानां व्याधयो बहवो ऽभवन् 03,148.030c कामाश् चोपद्रवाश् चैव तदा दैवतकारिताः 03,148.031a यैर् अर्द्यमानाः सुभृशं तपस् तप्यन्ति मानवाः 03,148.031c कामकामाः स्वर्गकामा यज्ञांस् तन्वन्ति चापरे 03,148.032a एवं द्वापरम् आसाद्य प्रजाः क्षीयन्त्य् अधर्मतः 03,148.032c पादेनैकेन कौन्तेय धर्मः कलियुगे स्थितः 03,148.033a तामसं युगम् आसाद्य कृष्णो भवति केशवः 03,148.033c वेदाचाराः प्रशाम्यन्ति धर्मयज्ञक्रियास् तथा 03,148.034a ईतयो व्याधयस् तन्द्री दोषाः क्रोधादयस् तथा 03,148.034c उपद्रवाश् च वर्तन्ते आधयो व्याधयस् तथा 03,148.035a युगेष्व् आवर्तमानेषु धर्मो व्यावर्तते पुनः 03,148.035c धर्मे व्यावर्तमाने तु लोको व्यावर्तते पुनः 03,148.036a लोके क्षीणे क्षयं यान्ति भावा लोकप्रवर्तकाः 03,148.036c युगक्षयकृता धर्माः प्रार्थनानि विकुर्वते 03,148.037a एतत् कलियुगं नाम अचिराद् यत् प्रवर्तते 03,148.037c युगानुवर्तनं त्व् एतत् कुर्वन्ति चिरजीविनः 03,148.038a यच् च ते मत्परिज्ञाने कौतूहलम् अरिंदम 03,148.038c अनर्थकेषु को भावः पुरुषस्य विजानतः 03,148.039a एतत् ते सर्वम् आख्यातं यन् मां त्वं परिपृच्छसि 03,148.039c युगसंख्यां महाबाहो स्वस्ति प्राप्नुहि गम्यताम् 03,149.001 भीम उवाच 03,149.001a पूर्वरूपम् अदृष्ट्वा ते न यास्यामि कथं चन 03,149.001c यदि ते ऽहम् अनुग्राह्यो दर्शयात्मानम् आत्मना 03,149.002 वैशंपायन उवाच 03,149.002a एवम् उक्तस् तु भीमेन स्मितं कृत्वा प्लवंगमः 03,149.002c तद् रूपं दर्शयाम् आस यद् वै सागरलङ्घने 03,149.003a भ्रातुः प्रियम् अभीप्सन् वै चकार सुमहद् वपुः 03,149.003b*0742_01 तद् रूपं यत् पुरा तस्य बभूवोदधिलङ्घने 03,149.003c देहस् तस्य ततो ऽतीव वर्धत्य् आयामविस्तरैः 03,149.004a तद् रूपं कदलीषण्डं छादयन्न् अमितद्युतिः 03,149.004c गिरेश् चोच्छ्रयम् आगम्य तस्थौ तत्र स वानरः 03,149.005a समुच्छ्रितमहाकायो द्वितीय इव पर्वतः 03,149.005c ताम्रेक्षणस् तीक्ष्णदंष्ट्रो भृकुटीकृतलोचनः 03,149.005e दीर्घलाङ्गूलम् आविध्य दिशो व्याप्य स्थितः कपिः 03,149.006a तद् रूपं महद् आलक्ष्य भ्रातुः कौरवनन्दनः 03,149.006c विसिस्मिये तदा भीमो जहृषे च पुनः पुनः 03,149.007a तम् अर्कम् इव तेजोभिः सौवर्णम् इव पर्वतम् 03,149.007c प्रदीप्तम् इव चाकाशं दृष्ट्वा भीमो न्यमीलयत् 03,149.008a आबभाषे च हनुमान् भीमसेनं स्मयन्न् इव 03,149.008c एतावद् इह शक्तस् त्वं रूपं द्रष्टुं ममानघ 03,149.009a वर्धे ऽहं चाप्य् अतो भूयो यावन् मे मनसेप्सितम् 03,149.009c भीम शत्रुषु चात्यर्थं वर्धते मूर्तिर् ओजसा 03,149.010a तद् अद्भुतं महारौद्रं विन्ध्यमन्दरसंनिभम् 03,149.010c दृष्ट्वा हनूमतो वर्ष्म संभ्रान्तः पवनात्मजः 03,149.011a प्रत्युवाच ततो भीमः संप्रहृष्टतनूरुहः 03,149.011c कृताञ्जलिर् अदीनात्मा हनूमन्तम् अवस्थितम् 03,149.012a दृष्टं प्रमाणं विपुलं शरीरस्यास्य ते विभो 03,149.012c संहरस्व महावीर्य स्वयम् आत्मानम् आत्मना 03,149.013a न हि शक्नोमि त्वां द्रष्टुं दिवाकरम् इवोदितम् 03,149.013c अप्रमेयम् अनाधृष्यं मैनाकम् इव पर्वतम् 03,149.014a विस्मयश् चैव मे वीर सुमहान् मनसो ऽद्य वै 03,149.014c यद् रामस् त्वयि पार्श्वस्थे स्वयं रावणम् अभ्यगात् 03,149.015a त्वम् एव शक्तस् तां लङ्कां सयोधां सहवाहनाम् 03,149.015c स्वबाहुबलम् आश्रित्य विनाशयितुम् ओजसा 03,149.016a न हि ते किं चिद् अप्राप्यं मारुतात्मज विद्यते 03,149.016c तव नैकस्य पर्याप्तो रावणः सगणो युधि 03,149.017a एवम् उक्तस् तु भीमेन हनूमान् प्लवगर्षभः 03,149.017c प्रत्युवाच ततो वाक्यं स्निग्धगम्भीरया गिरा 03,149.018a एवम् एतन् महाबाहो यथा वदसि भारत 03,149.018c भीमसेन न पर्याप्तो ममासौ राक्षसाधमः 03,149.019a मया तु तस्मिन् निहते रावणे लोककण्टके 03,149.019c कीर्तिर् नश्येद् राघवस्य तत एतद् उपेक्षितम् 03,149.020a तेन वीरेण हत्वा तु सगणं राक्षसाधिपम् 03,149.020c आनीता स्वपुरं सीता लोके कीर्तिश् च स्थापिता 03,149.021a तद् गच्छ विपुलप्रज्ञ भ्रातुः प्रियहिते रतः 03,149.021c अरिष्टं क्षेमम् अध्वानं वायुना परिरक्षितः 03,149.022a एष पन्थाः कुरुश्रेष्ठ सौगन्धिकवनाय ते 03,149.022c द्रक्ष्यसे धनदोद्यानं रक्षितं यक्षराक्षसैः 03,149.023a न च ते तरसा कार्यः कुसुमावचयः स्वयम् 03,149.023c दैवतानि हि मान्यानि पुरुषेण विशेषतः 03,149.024a बलिहोमनमस्कारैर् मन्त्रैश् च भरतर्षभ 03,149.024c दैवतानि प्रसादं हि भक्त्या कुर्वन्ति भारत 03,149.025a मा तात साहसं कार्षीः स्वधर्मम् अनुपालय 03,149.025c स्वधर्मस्थः परं धर्मं बुध्यस्वागमयस्व च 03,149.026a न हि धर्मम् अविज्ञाय वृद्धान् अनुपसेव्य च 03,149.026c धर्मो वै वेदितुं शक्यो बृहस्पतिसमैर् अपि 03,149.027a अधर्मो यत्र धर्माख्यो धर्मश् चाधर्मसंज्ञितः 03,149.027c विज्ञातव्यो विभागेन यत्र मुह्यन्त्य् अबुद्धयः 03,149.028a आचारसंभवो धर्मो धर्माद् वेदाः समुत्थिताः 03,149.028c वेदैर् यज्ञाः समुत्पन्ना यज्ञैर् देवाः प्रतिष्ठिताः 03,149.029a वेदाचारविधानोक्तैर् यज्ञैर् धार्यन्ति देवताः 03,149.029c बृहस्पत्युशनोक्तैश् च नयैर् धार्यन्ति मानवाः 03,149.030a पण्याकरवणिज्याभिः कृष्याथो योनिपोषणैः 03,149.030c वार्तया धार्यते सर्वं धर्मैर् एतैर् द्विजातिभिः 03,149.031a त्रयी वार्ता दण्डनीतिस् तिस्रो विद्या विजानताम् 03,149.031c ताभिः सम्यक्प्रयुक्ताभिर् लोकयात्रा विधीयते 03,149.032a सा चेद् धर्मक्रिया न स्यात् त्रयीधर्मम् ऋते भुवि 03,149.032c दण्डनीतिम् ऋते चापि निर्मर्यादम् इदं भवेत् 03,149.033a वार्ताधर्मे ह्य् अवर्तन्त्यो विनश्येयुर् इमाः प्रजाः 03,149.033c सुप्रवृत्तैस् त्रिभिर् ह्य् एतैर् धर्मैः सूयन्ति वै प्रजाः 03,149.034a द्विजानाम् अमृतं धर्मो ह्य् एकश् चैवैकवर्णिकः 03,149.034c यज्ञाध्ययनदानानि त्रयः साधारणाः स्मृताः 03,149.035a याजनाध्यापने चोभे ब्राह्मणानां प्रतिग्रहः 03,149.035c पालनं क्षत्रियाणां वै वैश्यधर्मश् च पोषणम् 03,149.036a शुश्रूषा तु द्विजातीनां शूद्राणां धर्म उच्यते 03,149.036c भैक्षहोमव्रतैर् हीनास् तथैव गुरुवासिनाम् 03,149.037a क्षत्रधर्मो ऽत्र कौन्तेय तव धर्माभिरक्षणम् 03,149.037c स्वधर्मं प्रतिपद्यस्व विनीतो नियतेन्द्रियः 03,149.038a वृद्धैः संमन्त्र्य सद्भिश् च बुद्धिमद्भिः श्रुतान्वितैः 03,149.038c सुस्थितः शास्ति दण्डेन व्यसनी परिभूयते 03,149.039a निग्रहानुग्रहैः सम्यग् यदा राजा प्रवर्तते 03,149.039c तदा भवति लोकस्य मर्यादा सुव्यवस्थिता 03,149.040a तस्माद् देशे च दुर्गे च शत्रुमित्रबलेषु च 03,149.040c नित्यं चारेण बोद्धव्यं स्थानं वृद्धिः क्षयस् तथा 03,149.041a राज्ञाम् उपायाश् चत्वारो बुद्धिमन्त्रः पराक्रमः 03,149.041c निग्रहानुग्रहौ चैव दाक्ष्यं तत्कार्यसाधनम् 03,149.042a साम्ना दानेन भेदेन दण्डेनोपेक्षणेन च 03,149.042c साधनीयानि कार्याणि समासव्यासयोगतः 03,149.043a मन्त्रमूला नयाः सर्वे चाराश् च भरतर्षभ 03,149.043c सुमन्त्रितैर् नयैः सिद्धिस् तद्विदैः सह मन्त्रयेत् 03,149.044a स्त्रिया मूढेन लुब्धेन बालेन लघुना तथा 03,149.044c न मन्त्रयेत गुह्यानि येषु चोन्मादलक्षणम् 03,149.044d*0743_01 सर्वं दोषकृतं येषां वैरं तत्र प्रतिष्ठितम् 03,149.045a मन्त्रयेत् सह विद्वद्भिः शक्तैः कर्माणि कारयेत् 03,149.045c स्निग्धैश् च नीतिविन्यासान् मूर्खान् सर्वत्र वर्जयेत् 03,149.046a धार्मिकान् धर्मकार्येषु अर्थकार्येषु पण्डितान् 03,149.046c स्त्रीषु क्लीबान् नियुञ्जीत क्रूरान् क्रूरेषु कर्मसु 03,149.047a स्वेभ्यश् चैव परेभ्यश् च कार्याकार्यसमुद्भवा 03,149.047c बुद्धिः कर्मसु विज्ञेया रिपूणां च बलाबलम् 03,149.048a बुद्ध्या सुप्रतिपन्नेषु कुर्यात् साधुपरिग्रहम् 03,149.048c निग्रहं चाप्य् अशिष्टेषु निर्मर्यादेषु कारयेत् 03,149.049a निग्रहे प्रग्रहे सम्यग् यदा राजा प्रवर्तते 03,149.049c तदा भवति लोकस्य मर्यादा सुव्यवस्थिता 03,149.050a एष ते विहितः पार्थ घोरो धर्मो दुरन्वयः 03,149.050b*0744_01 साम्ना मित्राणि दानेन ब्राह्मणं कृत्रिमानि च 03,149.050b*0744_02 भेदेनारीन् प्रदमयेत् कुण्डेन साधयेत् प्रजाः 03,149.050c तं स्वधर्मविभागेन विनयस्थो ऽनुपालय 03,149.051a तपोधर्मदमेज्याभिर् विप्रा यान्ति यथा दिवम् 03,149.051c दानातिथ्यक्रियाधर्मैर् यान्ति वैश्याश् च सद्गतिम् 03,149.051d*0745_01 द्विजशुश्रूषया शूद्रा लभन्ते गतिम् उत्तमाम् 03,149.052a क्षत्रं याति तथा स्वर्गं भुवि निग्रहपालनैः 03,149.052c सम्यक् प्रणीय दण्डं हि कामद्वेषविवर्जिताः 03,149.052e अलुब्धा विगतक्रोधाः सतां यान्ति सलोकताम् 03,150.001 वैशंपायन उवाच 03,150.001a ततः संहृत्य विपुलं तद् वपुः कामवर्धितम् 03,150.001c भीमसेनं पुनर् दोर्भ्यां पर्यष्वजत वानरः 03,150.002a परिष्वक्तस्य तस्याशु भ्रात्रा भीमस्य भारत 03,150.002c श्रमो नाशम् उपागच्छत् सर्वं चासीत् प्रदक्षिणम् 03,150.002d*0746_01 बलं चातिबलो मेने न मे ऽस्ति सदृशः क्व चित् 03,150.003a ततः पुनर् अथोवाच पर्यश्रुनयनो हरिः 03,150.003c भीमम् आभाष्य सौहार्दाद् बाष्पगद्गदया गिरा 03,150.004a गच्छ वीर स्वम् आवासं स्मर्तव्यो ऽस्मि कथान्तरे 03,150.004b*0747_01 शीघ्रं तु कार्यसिध्यर्थं गच्छ त्वं पाण्डुनन्दन 03,150.004b*0747_02 स्मर्तव्यो ऽस्मि त्वया वीर कथास्वमितविक्रम 03,150.004c इहस्थश् च कुरुश्रेष्ठ न निवेद्यो ऽस्मि कस्य चित् 03,150.005a धनदस्यालयाच् चापि विसृष्टानां महाबल 03,150.005c देशकाल इहायातुं देवगन्धर्वयोषिताम् 03,150.006a ममापि सफलं चक्षुः स्मारितश् चास्मि राघवम् 03,150.006b*0748_01 रामाभिधानं विष्णुं हि जगद् धृदयनन्दनम् 03,150.006b*0748_02 सीतावक्त्रारविन्दार्कं दशास्यध्वान्तभास्करम् 03,150.006c मानुषं गात्रसंस्पर्शं गत्वा भीम त्वया सह 03,150.007a तद् अस्मद्दर्शनं वीर कौन्तेयामोघम् अस्तु ते 03,150.007c भ्रातृत्वं त्वं पुरस्कृत्य वरं वरय भारत 03,150.008a यदि तावन् मया क्षुद्रा गत्वा वारणसाह्वयम् 03,150.008c धार्तराष्ट्रा निहन्तव्या यावद् एतत् करोम्य् अहम् 03,150.008d*0749_01 निहतान् धार्तराष्ट्रांस् तु तन् मे वद च भारत 03,150.009a शिलया नगरं वा तन् मर्दितव्यं मया यदि 03,150.009b*0750_01 बद्ध्वा दुर्योधनं चाद्य आनयामि तवान्तिकम् 03,150.009c यावद् अद्य करोम्य् एतत् कामं तव महाबल 03,150.010a भीमसेनस् तु तद् वाक्यं श्रुत्वा तस्य महात्मनः 03,150.010c प्रत्युवाच हनूमन्तं प्रहृष्टेनान्तरात्मना 03,150.011a कृतम् एव त्वया सर्वं मम वानरपुंगव 03,150.011c स्वस्ति ते ऽस्तु महाबाहो क्षामये त्वां प्रसीद मे 03,150.012a सनाथाः पाण्डवाः सर्वे त्वया नाथेन वीर्यवन् 03,150.012c तवैव तेजसा सर्वान् विजेष्यामो वयं रिपून् 03,150.013a एवम् उक्तस् तु हनुमान् भीमसेनम् अभाषत 03,150.013c भ्रातृत्वात् सौहृदाच् चापि करिष्यामि तव प्रियम् 03,150.014a चमूं विगाह्य शत्रूणां शरशक्तिसमाकुलाम् 03,150.014c यदा सिंहरवं वीर करिष्यसि महाबल 03,150.014e तदाहं बृंहयिष्यामि स्वरवेण रवं तव 03,150.014f*0751_01 यं श्रुत्वैव भविष्यन्ति व्यसवस् ते ऽरयो रणे 03,150.015a विजयस्य ध्वजस्थश् च नादान् मोक्ष्यामि दारुणान् 03,150.015c शत्रूणां ते प्राणहरान् इत्य् उक्त्वान्तरधीयत 03,150.015c*0752_01 **** **** सुखं येन हनिष्यथ 03,150.015c*0752_02 एवम् आभाष्य हनुमांस् तदा पाण्डवनन्दनम् 03,150.015c*0752_03 मार्गम् आख्याय भीमाय 03,150.015c*0753_01 **** **** मा भूत् ते मानसो ज्वरः 03,150.015c*0753_02 मया हि प्राणसर्वस्वं लाङ्गूले विनिवेशितम् 03,150.015c*0753_03 शत्रुप्राणहरं योग्यं 03,150.016a गते तस्मिन् हरिवरे भीमो ऽपि बलिनां वरः 03,150.016c तेन मार्गेण विपुलं व्यचरद् गन्धमादनम् 03,150.017a अनुस्मरन् वपुस् तस्य श्रियं चाप्रतिमां भुवि 03,150.017c माहात्म्यम् अनुभावं च स्मरन् दाशरथेर् ययौ 03,150.018a स तानि रमणीयानि वनान्य् उपवनानि च 03,150.018c विलोडयाम् आस तदा सौगन्धिकवनेप्सया 03,150.019a फुल्लपद्मविचित्राणि पुष्पितानि वनानि च 03,150.019a*0754_01 **** **** सरांसि सरितस् तथा 03,150.019a*0754_02 नानाकुसुमचित्राणि 03,150.019b*0755_01 फुल्लपद्मविचित्राणि सरांसि सरितस् तथा 03,150.019b*0756_01 नानाविहगजुष्टानि पश्यति स्म समन्ततः 03,150.019c मत्तवारणयूथानि पङ्कक्लिन्नानि भारत 03,150.019e वर्षताम् इव मेघानां वृन्दानि ददृशे तदा 03,150.020a हरिणैश् चञ्चलापाङ्गैर् हरिणीसहितैर् वने 03,150.020c सशष्पकवलैः श्रीमान् पथि दृष्टो द्रुतं ययौ 03,150.021a महिषैश् च वराहैश् च शार्दूलैश् च निषेवितम् 03,150.021c व्यपेतभीर् गिरिं शौर्याद् भीमसेनो व्यगाहत 03,150.022a कुसुमानतशाखैश् च ताम्प्रपल्लवकोमलैः 03,150.022c याच्यमान इवारण्ये द्रुमैर् मारुतकम्पितैः 03,150.023a कृतपद्माञ्जलिपुटा मत्तषट्पदसेविताः 03,150.023c प्रियतीर्थवना मार्गे पद्मिनीः समतिक्रमन् 03,150.024a सज्जमानमनोदृष्टिः फुल्लेषु गिरिसानुषु 03,150.024c द्रौपदीवाक्यपाथेयो भीमः शीघ्रतरं ययौ 03,150.025a परिवृत्ते ऽहनि ततः प्रकीर्णहरिणे वने 03,150.025c काञ्चनैर् विमलैः पद्मैर् ददर्श विपुलां नदीम् 03,150.026a मत्तकारण्डवयुतां चक्रवाकोपशोभिताम् 03,150.026c रचिताम् इव तस्याद्रेर् मालां विमलपङ्कजाम् 03,150.027a तस्यां नद्यां महासत्त्वः सौगन्धिकवनं महत् 03,150.027c अपश्यत् प्रीतिजननं बालार्कसदृशद्युति 03,150.028a तद् दृष्ट्वा लब्धकामः स मनसा पाण्डुनन्दनः 03,150.028c वनवासपरिक्लिष्टां जगाम मनसा प्रियाम् 03,151.001 वैशंपायन उवाच 03,151.001a स गत्वा नलिनीं रम्यां राक्षसैर् अभिरक्षिताम् 03,151.001c कैलासशिखरे रम्ये ददर्श शुभकानने 03,151.001d*0757_01 नीलशाद्वलपर्यन्तां चित्रद्रुमपरिच्छदाम् 03,151.002a कुबेरभवनाभ्याशे जातां पर्वतनिर्झरे 03,151.002c सुरम्यां विपुलच्छायां नानाद्रुमलतावृताम् 03,151.003a हरिताम्बुजसंछन्नां दिव्यां कनकपुष्कराम् 03,151.003b*0758_01 नानापक्षिगणाकीर्णां सूपतीर्थाम् अकर्दमाम् 03,151.003b*0758_02 अतीव रम्यां सुजलां जातां पर्वतसानुषु 03,151.003c पवित्रभूतां लोकस्य शुभाम् अद्भुतदर्शनाम् 03,151.004a तत्रामृतरसं शीतं लघु कुन्तीसुतः शुभम् 03,151.004c ददर्श विमलं तोयं शिवं बहु च पाण्डवः 03,151.005a तां तु पुष्करिणीं रम्यां पद्मसौगन्धिकायुताम् 03,151.005c जातरूपमयैः पद्मैश् छन्नां परमगन्धिभिः 03,151.006a वैडूर्यवरनालैश् च बहुचित्रैर् मनोहरैः 03,151.006c हंसकारण्डवोद्धूतैः सृजद्भिर् अमलं रजः 03,151.007a आक्रीडं यक्षराजस्य कुबेरस्य महात्मनः 03,151.007c गन्धर्वैर् अप्सरोभिश् च देवैश् च परमार्चिताम् 03,151.008a सेविताम् ऋषिभिर् दिव्यां यक्षैः किंपुरुषैस् तथा 03,151.008c राक्षसैः किंनरैश् चैव गुप्तां वैश्रवणेन च 03,151.009a तां च दृष्ट्वैव कौन्तेयो भीमसेनो महाबलः 03,151.009c बभूव परमप्रीतो दिव्यं संप्रेक्ष्य तत् सरः 03,151.010a तच् च क्रोधवशा नाम राक्षसा राजशासनात् 03,151.010c रक्षन्ति शतसाहस्राश् चित्रायुधपरिच्छदाः 03,151.011a ते तु दृष्ट्वैव कौन्तेयम् अजिनैः परिवारितम् 03,151.011c रुक्माङ्गदधरं वीरं भीमं भीमपराक्रमम् 03,151.012a सायुधं बद्धनिस्त्रिंशम् अशङ्कितम् अरिंदमम् 03,151.012c पुष्करेप्सुम् उपायान्तम् अन्योन्यम् अभिचुक्रुशुः 03,151.013a अयं पुरुषशार्दूलः सायुधो ऽजिनसंवृतः 03,151.013c यच् चिकीर्षुर् इह प्राप्तस् तत् संप्रष्टुम् इहार्हथ 03,151.014a ततः सर्वे महाबाहुं समासाद्य वृकोदरम् 03,151.014c तेजोयुक्तम् अपृच्छन्त कस् त्वम् आख्यातुम् अर्हसि 03,151.015a मुनिवेषधरश् चासि चीरवासाश् च लक्ष्यसे 03,151.015c यदर्थम् असि संप्राप्तस् तद् आचक्ष्व महाद्युते 03,152.001 भीम उवाच 03,152.001a पाण्डवो भीमसेनो ऽहं धर्मपुत्राद् अनन्तरः 03,152.001c विशालां बदरीं प्राप्तो भ्रातृभिः सह राक्षसाः 03,152.002a अपश्यत् तत्र पञ्चाली सौगन्धिकम् अनुत्तमम् 03,152.002c अनिलोढम् इतो नूनं सा बहूनि परीप्सति 03,152.003a तस्या माम् अनवद्याङ्ग्या धर्मपत्न्याः प्रिये स्थितम् 03,152.003c पुष्पाहारम् इह प्राप्तं निबोधत निशाचराः 03,152.004 राक्षसा ऊचुः 03,152.004a आक्रीडो ऽयं कुबेरस्य दयितः पुरुषर्षभ 03,152.004c नेह शक्यं मनुष्येण विहर्तुं मर्त्यधर्मिणा 03,152.005a देवर्षयस् तथा यक्षा देवाश् चात्र वृकोदर 03,152.005c आमन्त्र्य यक्षप्रवरं पिबन्ति विहरन्ति च 03,152.005e गन्धर्वाप्सरसश् चैव विहरन्त्य् अत्र पाण्डव 03,152.005f*0759_01 यक्षाधिपस्यानुमते कुबेरस्य महात्मनः 03,152.006a अन्यायेनेह यः कश् चिद् अवमन्य धनेश्वरम् 03,152.006c विहर्तुम् इच्छेद् दुर्वृत्तः स विनश्येद् असंशयम् 03,152.007a तम् अनादृत्य पद्मानि जिहीर्षसि बलाद् इतः 03,152.007c धर्मराजस्य चात्मानं ब्रवीषि भ्रातरं कथम् 03,152.007d*0760_01 तेषां तु वचनं श्रुत्वा वार्यमाणो ऽपि पाण्डवः 03,152.007d*0761_01 आमन्त्र्य यक्षराजं वै ततः पिब हरस्व च 03,152.007d*0761_02 नातो ऽन्यथा त्वया शक्यं किं चित् पुष्करम् ईक्षितुम् 03,152.008 भीम उवाच 03,152.008a राक्षसास् तं न पश्यामि धनेश्वरम् इहान्तिके 03,152.008c दृष्ट्वापि च महाराजं नाहं याचितुम् उत्सहे 03,152.009a न हि याचन्ति राजान एष धर्मः सनातनः 03,152.009c न चाहं हातुम् इच्छामि क्षात्रधर्मं कथं चन 03,152.010a इयं च नलिनी रम्या जाता पर्वतनिर्झरे 03,152.010c नेयं भवनम् आसाद्य कुबेरस्य महात्मनः 03,152.011a तुल्या हि सर्वभूतानाम् इयं वैश्रवणस्य च 03,152.011c एवंगतेषु द्रव्येषु कः कं याचितुम् अर्हति 03,152.012 वैशंपायन उवाच 03,152.012a इत्य् उक्त्वा राक्षसान् सर्वान् भीमसेनो व्यगाहत 03,152.012b*0762_01 व्यगाहत महाबाहुर् नलिनीं तां महाबलः 03,152.012b*0763_01 तां तु पुष्करिणीं वीरः प्रभिन्न इव कुञ्जरः 03,152.012c ततः स राक्षसैर् वाचा प्रतिषिद्धः प्रतापवान् 03,152.012e मा मैवम् इति सक्रोधैर् भर्त्सयद्भिः समन्ततः 03,152.013a कदर्थीकृत्य तु स तान् राक्षसान् भीमविक्रमः 03,152.013c व्यगाहत महातेजास् ते तं सर्वे न्यवारयन् 03,152.013d*0764_01 बलाज् जग्राह पद्मानि रक्षसां पश्यतां तदा 03,152.013d*0764_02 ते तं न ममृषुर् वीरा गृह्णन्तं कमलोत्तमान् 03,152.013d*0765_01 अगणय्य स तान् सर्वान् भीमसेनः प्रतापवान् 03,152.013d*0765_02 पद्मान्य् अगृह्णात् सहसा पौरुषे स्वे व्यवस्थितः 03,152.014a गृह्णीत बध्नीत निकृन्ततेमं; पचाम खादाम च भीमसेनम् 03,152.014c क्रुद्धा ब्रुवन्तो ऽनुययुर् द्रुतं ते; शस्त्राणि चोद्यम्य विवृत्तनेत्राः 03,152.015a ततः स गुर्वीं यमदण्डकल्पां; महागदां काञ्चनपट्टनद्धाम् 03,152.015c प्रगृह्य तान् अभ्यपतत् तरस्वी; ततो ऽब्रवीत् तिष्ठत तिष्ठतेति 03,152.016a ते तं तदा तोमरपट्टिशाद्यैर्; व्याविध्य शस्त्रैः सहसाभिपेतुः 03,152.016c जिघांसवः क्रोधवशाः सुभीमा; भीमं समन्तात् परिवव्रुर् उग्राः 03,152.017a वातेन कुन्त्यां बलवान् स जातः; शूरस् तरस्वी द्विषतां निहन्ता 03,152.017c सत्ये च धर्मे च रतः सदैव; पराक्रमे शत्रुभिर् अप्रधृष्यः 03,152.018a तेषां स मार्गान् विविधान् महात्मा; निहत्य शस्त्राणि च शात्रवाणाम् 03,152.018c यथाप्रवीरान् निजघान वीरः; परःशतान् पुष्करिणीसमीपे 03,152.019a ते तस्य वीर्यं च बलं च दृष्ट्वा; विद्याबलं बाहुबलं तथैव 03,152.019c अशक्नुवन्तः सहिताः समन्ताद्; धतप्रवीराः सहसा निवृत्ताः 03,152.020a विदीर्यमाणास् तत एव तूर्णम्; आकाशम् आस्थाय विमूढसंज्ञाः 03,152.020c कैलासशृङ्गाण्य् अभिदुद्रुवुस् ते; भीमार्दिताः क्रोधवशाः प्रभग्नाः 03,152.021a स शक्रवद् दानवदैत्यसंघान्; विक्रम्य जित्वा च रणे ऽरिसंघान् 03,152.021c विगाह्य तां पुष्करिणीं जितारिः; कामाय जग्राह ततो ऽम्बुजानि 03,152.022a ततः स पीत्वामृतकल्पम् अम्भो; भूयो बभूवोत्तमवीर्यतेजाः 03,152.022c उत्पाट्य जग्राह ततो ऽम्बुजानि; सौगन्धिकान्य् उत्तमगन्धवन्ति 03,152.023a ततस् तु ते क्रोधवशाः समेत्य; धनेश्वरं भीमबलप्रणुन्नाः 03,152.023c भीमस्य वीर्यं च बलं च संख्ये; यथावद् आचख्युर् अतीव दीनाः 03,152.024a तेषां वचस् तत् तु निशम्य देवः; प्रहस्य रक्षांशि ततो ऽभ्युवाच 03,152.024c गृह्णातु भीमो जलजानि कामं; कृष्णानिमित्तं विदितं ममैतत् 03,152.025a ततो ऽभ्यनुज्ञाय धनेश्वरं ते; जग्मुः कुरूणां प्रवरं विरोषाः 03,152.025c भीमं च तस्यां ददृशुर् नलिन्यां; यथोपजोषं विहरन्तम् एकम् 03,153.001 वैशंपायन उवाच 03,153.001a ततस् तानि महार्हाणि दिव्यानि भरतर्षभ 03,153.001c बहूनि बहुरूपाणि विरजांसि समाददे 03,153.001d*0765_01 एतस्मिन्न् अन्तरे राजन् युधिष्ठिरसमीपतः 03,153.002a ततो वायुर् मःठशीघ्रो नीचैः शर्करकर्षणः 03,153.002c प्रादुरासीत् खरस्पर्शः संग्रामम् अभिचोदयन् 03,153.003a पपात महती चोल्का सनिर्घाता महाप्रभा 03,153.003c निष्प्रभश् चाभवत् सूर्यश् छन्नरश्मिस् तमोवृतः 03,153.004a निर्घातश् चाभवद् भीमो भीमे विक्रमम् आस्थिते 03,153.004c चचाल पृथिवी चापि पांसुवर्षं पपात च 03,153.005a सलोहिता दिशश् चासन् खरवाचो मृगद्विजाः 03,153.005c तमोवृतम् अभूत् सर्वं न प्रज्ञायत किं चन 03,153.005d*0766_01 अन्ये च बहवो भीमा उत्पातास् तत्र जज्ञिरे 03,153.006a तद् अद्भुतम् अभिप्रेक्ष्य धर्मपुत्रो युधिष्ठिरः 03,153.006c उवाच वदतां श्रेष्ठः को ऽस्मान् अभिभविष्यति 03,153.007a सज्जीभवत भद्रं वः पाण्डवा युद्धदुर्मदाः 03,153.007c यथारूपाणि पश्यामि स्वभ्यग्रो नः पराक्रमः 03,153.008a एवम् उक्त्वा ततो राजा वीक्षां चक्रे समन्ततः 03,153.008c अपश्यमानो भीमं च धर्मराजो युधिष्ठिरः 03,153.009a तत्र कृष्णां यमौ चैव समीपस्थान् अरिंदमः 03,153.009c पप्रच्छ भ्रातरं भीमं भीमकर्माणम् आहवे 03,153.010a कच्चिन् न भीमः पाञ्चालि किं चित् कृत्यं चिकीर्षति 03,153.010c कृतवान् अपि वा वीरः साहसं साहसप्रियः 03,153.011a इमे ह्य् अकस्माद् उत्पाता महासमरदर्शिनः 03,153.011c दर्शयन्तो भयं तीव्रं प्रादुर्भूताः समन्ततः 03,153.012a तं तथा वादिनं कृष्णा प्रत्युवाच मनस्विनी 03,153.012c प्रिया प्रियं चिकीर्षन्ती महिषी चारुहासिनी 03,153.013a यत् तत् सौगन्धिकं राजन्न् आहृतं मातरिश्वना 03,153.013c तन् मया भीमसेनस्य प्रीतयाद्योपपादितम् 03,153.014a अपि चोक्तो मया वीरो यदि पश्येद् बहून्य् अपि 03,153.014c तानि सर्वाण्य् उपादाय शीघ्रम् आगम्यताम् इति 03,153.015a स तु नूनं महाबाहुः प्रियार्थं मम पाण्डवः 03,153.015c प्रागुदीचीं दिशं राजंस् तान्य् आहर्तुम् इतो गतः 03,153.016a उक्तस् त्व् एवं तया राजा यमाव् इदम् अथाब्रवीत् 03,153.016c गच्छाम सहितास् तूर्णं येन यातो वृकोदरः 03,153.017a वहन्तु राक्षसा विप्रान् यथाश्रान्तान् यथाकृशान् 03,153.017c त्वम् अप्य् अमरसंकाश वह कृष्णां घटोत्कच 03,153.018a व्यक्तं दूरम् इतो भीमः प्रविष्ट इति मे मतिः 03,153.018c चिरं च तस्य कालो ऽयं स च वायुसमो जवे 03,153.019a तरस्वी वैनतेयस्य सदृशो भुवि लङ्घने 03,153.019c उत्पतेद् अपि चाकाशं निपतेच् च यथेच्छकम् 03,153.020a तम् अन्वियाम भवतां प्रभावाद् रजनीचराः 03,153.020c पुरा स नापराध्नोति सिद्धानां ब्रह्मवादिनाम् 03,153.021a तथेत्य् उक्त्वा तु ते सर्वे हैडिम्बप्रमुखास् तदा 03,153.021c उद्देशज्ञाः कुबेरस्य नलिन्या भरतर्षभ 03,153.022a आदाय पाण्डवांश् चैव तांश् च विप्रान् अनेकशः 03,153.022c लोमशेनैव सहिताः प्रययुः प्रीतमानसाः 03,153.023a ते गत्वा सहिताः सर्वे ददृशुस् तत्र कानने 03,153.023c प्रफुल्लपङ्कजवतीं नलिनीं सुमनोहराम् 03,153.024a तं च भीमं महात्मानं तस्यास् तीरे व्यवस्थितम् 03,153.024c ददृशुर् निहतांश् चैव यक्षान् सुविपुलेक्षणान् 03,153.024d*0767_01 भिन्नकायाक्षिबाहूरून् संचूर्णितशिरोधरान् 03,153.024d*0767_02 तं च भीमं महात्मानं तस्यास् तीरे व्यवस्थितम् 03,153.024d*0767_03 सक्रोधं स्तब्धनयनं संदष्टदशनच्छदम् 03,153.025a उद्यम्य च गदां दोर्भ्यां नदीतीरे व्यवस्थितम् 03,153.025c प्रजासंक्षेपसमये दण्डहस्तम् इवान्तकम् 03,153.026a तं दृष्ट्वा धर्मराजस् तु परिष्वज्य पुनः पुनः 03,153.026c उवाच श्लक्ष्णया वाचा कौन्तेय किम् इदं कृतम् 03,153.027a साहसं बत भद्रं ते देवानाम् अपि चाप्रियम् 03,153.027c पुनर् एवं न कर्तव्यं मम चेद् इच्छसि प्रियम् 03,153.028a अनुशास्य च कौन्तेयं पद्मानि प्रतिगृह्य च 03,153.028c तस्याम् एव नलिन्यां ते विजह्रुर् अमरोपमाः 03,153.029a एतस्मिन्न् एव काले तु प्रगृहीतशिलायुधाः 03,153.029c प्रादुरासन् महाकायास् तस्योद्यानस्य रक्षिणः 03,153.029d*0768_01 उच्चुक्रुशुश् च ते ऽन्योन्यं राक्षसा भीमदर्शनाः 03,153.029d*0768_02 राज्ञस् ते वै कुबेरस्य नलिनीं वनचारिणः 03,153.029d*0768_03 संभ्रान्तमनसः सर्वे व्याकुलेनान्तरात्मभिः 03,153.029d*0768_04 उपतस्थुर् महात्मानं धर्मपुत्रं युधिष्ठिरम् 03,153.030a ते दृष्ट्वा धर्मराजानं देवर्षिं चापि लोमशम् 03,153.030c नकुलं सहदेवं च तथान्यान् ब्राह्मणर्षभान् 03,153.030e विनयेनानताः सर्वे प्रणिपेतुश् च भारत 03,153.031a सान्त्विता धर्मराजेन प्रसेदुः क्षणदाचराः 03,153.031c विदिताश् च कुबेरस्य ततस् ते नरपुंगवाः 03,153.031e ऊषुर् नातिचिरं कालं रममाणाः कुरूद्वहाः 03,153.031f@017_0000 वैशंपायन उवाच 03,153.031f@017_0001 तस्मिन् निवसमानो ऽथ धर्मराजो युधिष्ठिरः 03,153.031f@017_0002 कृष्णया सहितान् भ्रातॄन् इत्य् उवाच सहद्विजान् 03,153.031f@017_0003 दृष्टानि तीर्थान्य् अस्माभिः पुण्यानि च शिवानि च 03,153.031f@017_0004 मनसो ह्लादनीयानि वनानि च पृथक् पृथक् 03,153.031f@017_0005 देवैः पूर्वं विचीर्णानि मुनिभिश् च महात्मभिः 03,153.031f@017_0006 यथाक्रमविशेषेण द्विजैः संपूजितानि च 03,153.031f@017_0007 ऋषीणां पूर्वचरितं तथा कर्म विचेष्टितम् 03,153.031f@017_0008 राजर्षीणां च चरितं कथाश् च विविधाः शुभाः 03,153.031f@017_0009 शृण्वानास् तत्र तत्र स्म आश्रमेषु शिवेषु च 03,153.031f@017_0010 अभिषेकं द्विजैः सार्धं कृतवन्तो विशेषतः 03,153.031f@017_0011 अर्चिताः सततं देवाः पुष्पैर् अद्भिः सदा च वः 03,153.031f@017_0012 यथालब्धैर् मूलफलैः पितरश् चापि तर्पिताः 03,153.031f@017_0013 पर्वतेषु च रम्येषु सर्वेषु च सरःसु च 03,153.031f@017_0014 उदधौ च महापुण्ये सूपस्पृष्टं महात्मभिः 03,153.031f@017_0015 इला सरस्वती सिन्धुर् यमुना नर्मदा तथा 03,153.031f@017_0016 नानातीर्थेषु रम्येषु सूपस्पृष्टं सह द्विजैः 03,153.031f@017_0017 गङ्गाद्वारम् अतिक्रम्य बहवः पर्वताः शुभाः 03,153.031f@017_0018 हिमवान् पर्वतश् चैव नानाद्विजगणायुतः 03,153.031f@017_0019 विशाला बदरी दृष्टा नरनारायणाश्रमः 03,153.031f@017_0020 दिव्या पुष्करिणी दृष्टा सिद्धदेवर्षिपूजिता 03,153.031f@017_0021 यथाक्रमविशेषेण सर्वाण्य् आयतनानि च 03,153.031f@017_0022 दर्शितानि द्विजश्रेष्ठा लोमशेन महात्मना 03,153.031f@017_0023 इमं वैश्रवणावासं पुण्यं सिद्धनिषेवितम् 03,153.031f@017_0024 कथं भीम गमिष्यामो गतिर् अन्तरधीयताम् 03,153.031f@017_0025 एवं ब्रुवति राजेन्द्रे वाग् उवाचाशरीरिणी 03,153.031f@017_0026 न शक्यो दुर्गमो गन्तुम् इतो वैश्रवणाश्रमात् 03,153.031f@017_0027 अनेनैव पथा राजन् प्रतिगच्छ यथागतम् 03,153.031f@017_0028 नरनारायणस्थानं बदरीत्य् अभिविश्रुतम् 03,153.031f@017_0029 तस्माद् यास्यसि कौन्तेय सिद्धचारणसेवितम् 03,153.031f@017_0030 बहुपुष्पफलं रम्यम् आश्रमं वृषपर्वणः 03,153.031f@017_0031 अतिक्रम्य च तं पार्थ त्व् आर्ष्टिषेणाश्रमे वसेः 03,153.031f@017_0032 ततो द्रक्ष्यसि कौन्तेय निवेशं धनदस्य च 03,153.031f@017_0033 एतस्मिन्न् अन्तरे वायुर् दिव्यगन्धवहः शुचिः 03,153.031f@017_0034 सुखप्रह्लादनः शीतः पुष्पवर्षं ववर्ष च 03,153.031f@017_0035 श्रुत्वा तु दिव्यम् आकाशाद् वाचं सर्वे विसिस्मियुः 03,153.031f@017_0036 ऋषीणां ब्राह्मणानां च पार्थिवानां विशेषतः 03,153.031f@017_0037 श्रुत्वा तन् महद् आश्चर्यं द्विजो धौम्यो ऽब्रवीत् तदा 03,153.031f@017_0038 न शक्यम् उत्तरं वक्तुम् एवं भवतु भारत 03,153.031f@017_0039 ततो युधिष्ठिरो राजा प्रतिजग्राह तद् वचः 03,153.031f@017_0040 प्रत्यागम्य पुनस् तं तु नरनारायणाश्रमम् 03,153.031f@017_0041 भीमसेनादिभिः सर्वैर् भ्रातृभिः परिवारितः 03,153.031f@017_0042 पाञ्चाल्या ब्राह्मणाश् चैव न्यवसन्त सुखं तदा 03,153.031f*0769_01 प्रतीक्षमाणा बीभत्सुं गन्धमादनसानुषु 03,154.001 वैशंपायन उवाच 03,154.001a ततस् तान् परिविश्वस्तान् वसतस् तत्र पाण्डवान् 03,154.001b*0770_01 पर्वतेन्द्रे द्विजैः सार्धं पार्थागमनकाङ्क्षया 03,154.001c गतेषु तेषु रक्षःसु भीमसेनात्मजे ऽपि च 03,154.001d*0771_01 आजगाम तदा रक्षो नाम्ना ख्यातो जटासुरः 03,154.002a रहितान् भीमसेनेन कदा चित् तान् यदृच्छया 03,154.002c जहार धर्मराजानं यमौ कृष्णां च राक्षसः 03,154.002d*0772_00 जनमेजयः 03,154.002d*0772_01 ब्रह्मन् कथं धर्मराजं यमौ कृष्णां च राक्षसः 03,154.002d*0772_02 जगाम कुत्र भीमश् च गतो राक्षसकण्टकः 03,154.002d*0772_03 वक्तुम् अर्हसि विप्राग्र्य वृत्तम् एतन् ममानघ 03,154.003a ब्राह्मणो मन्त्रकुशलः सर्वास्त्रेष्व् अस्त्रवित्तमः 03,154.003b*0773_01 जामदग्न्यस्य शिष्यो ऽहं रामस्याक्लिष्टकर्मणः 03,154.003c इति ब्रुवन् पाण्डवेयान् पर्युपास्ते स्म नित्यदा 03,154.004a परीक्षमाणः पार्थानां कलापानि धनूंषि च 03,154.004c अन्तरं समभिप्रेप्सुर् नाम्ना ख्यातो जटासुरः 03,154.004c*0774_01 **** **** द्रौपद्या हरणं प्रति 03,154.004c*0774_02 दुष्टात्मा पापबुद्धिः स 03,154.004d*0775_01 पोषणं तस्य राजेन्द्र चक्रे पाण्डवनन्दनः 03,154.004d*0775_02 बुबुधे न च तं पापं भस्मच्छन्नम् इवानलम् 03,154.005a स भीमसेने निष्क्रान्ते मृगयार्थम् अरिंदमे 03,154.005b*0776_01 घटोत्कचं सानुचरं दृष्ट्वा विप्रद्रुतं दिशः 03,154.005b*0776_02 लोमशप्रभृतींस् तांस् तु महर्षींश् च समाहितान् 03,154.005b*0776_03 स्नातुं विनिर्गतान् दृष्ट्वा पुष्पार्थं च तपोधनान् 03,154.005c अन्यद् रूपं समास्थाय विकृतं भैरवं महत् 03,154.006a गृहीत्वा सर्वशस्त्राणि द्रौपदीं परिगृह्य च 03,154.006c प्रातिष्ठत स दुष्टात्मा त्रीन् गृहीत्वा च पाण्डवान् 03,154.007a सहदेवस् तु यत्नेन ततो ऽपक्रम्य पाण्डवः 03,154.007b*0777_01 विक्रम्य कौशिकं खड्गं मोक्षयित्वा ग्रहं रिपोः 03,154.007c आक्रन्दद् भीमसेनं वै येन यातो महाबलः 03,154.008a तम् अब्रवीद् धर्मराजो ह्रियमाणो युधिष्ठिरः 03,154.008c धर्मस् ते हीयते मूढ न चैनं समवेक्षसे 03,154.009a ये ऽन्ये के चिन् मनुष्येषु तिर्यग्योनिगता अपि 03,154.009b*0778_01 धर्मं ते समवेक्षन्ते रक्षांसि च विशेषतः 03,154.009b*0778_02 धर्मस्य राक्षसा मूलं धर्मं ते विदुर् उत्तमम् 03,154.009b*0778_03 एतत् परीक्ष्य सर्वं त्वं समये स्थातुम् अर्हसि 03,154.009b*0778_04 देवाश् च ऋषयः सिद्धाः पितरश् चापि राक्षसाः 03,154.009c गन्धर्वयक्षरक्षांसि वयांसि पशवस् तथा 03,154.009d*0779_01 तिर्यग् योनिगताश् चैव अपि कीटपिपीलिकाः 03,154.009e मनुष्यान् उपजीवन्ति ततस् त्वम् उपजीवसि 03,154.010a समृद्ध्या ह्य् अस्य लोकस्य लोको युष्माकम् ऋध्यते 03,154.010c इमं च लोकं शोचन्तम् अनुशोचन्ति देवताः 03,154.010e पूज्यमानाश् च वर्धन्ते हव्यकव्यैर् यथाविधि 03,154.011a वयं राष्ट्रस्य गोप्तारो रक्षितारश् च राक्षस 03,154.011c राष्ट्रस्यारक्ष्यमाणस्य कुतो भूतिः कुतः सुखम् 03,154.012a न च राजावमन्तव्यो रक्षसा जात्व् अनागसि 03,154.012c अणुर् अप्य् अपचारश् च नास्त्य् अस्माकं नराशन 03,154.012d*0780_01 विघसाशान् यथाशक्त्या कुर्महे देवतादिषु 03,154.012d*0780_02 गुरूंश् च ब्राह्मणांश् चैव प्रमाणप्रवणाः सदा 03,154.013a द्रोग्धव्यं न च मित्रेषु न विश्वस्तेषु कर्हि चित् 03,154.013c येषां चान्नानि भुञ्जीत यत्र च स्यात् प्रतिश्रयः 03,154.014a स त्वं प्रतिश्रये ऽस्माकं पूज्यमानः सुखोषितः 03,154.014c भुक्त्वा चान्नानि दुष्प्रज्ञ कथम् अस्म्ठजिहीर्षसि 03,154.015a एवम् एव वृथाचारो वृथावृद्धो वृथामतिः 03,154.015c वृथामरणम् अर्हस् त्वं वृथाद्य न भविष्यसि 03,154.016a अथ चेद् दुष्टबुद्धिस् त्वं सर्वैर् धर्मैर् विवर्जितः 03,154.016c प्रदाय शस्त्राण्य् अस्माकं युद्धेन द्रौपदीं हर 03,154.017a अथ चेत् त्वम् अविज्ञाय इदं कर्म करिष्यसि 03,154.017c अधर्मं चाप्य् अकीर्तिं च लोके प्राप्स्यसि केवलम् 03,154.018a एताम् अद्य परामृश्य स्त्रियं राक्षस मानुषीम् 03,154.018c विषम् एतत् समालोड्य कुम्भेन प्राशितं त्वया 03,154.019a ततो युधिष्ठिरस् तस्य भारिकः समपद्यत 03,154.019c स तु भाराभिभूतात्मा न तथा शीघ्रगो ऽभवत् 03,154.020a अथाब्रवीद् द्रौपदीं च नकुलं च युधिष्ठिरः 03,154.020c मा भैष्ट राक्षसान् मूढाद् गतिर् अस्य मया हृता 03,154.021a नातिदूरे महाबाहुर् भविता पवनात्मजः 03,154.021c अस्मिन् मुहूर्ते संप्राप्ते न भविष्यति राक्षसः 03,154.022a सहदेवस् तु तं दृष्ट्वा राक्षसं मूढचेतसम् 03,154.022c उवाच वचनं राजन् कुन्तीपुत्रं युधिष्ठिरम् 03,154.023a राजन् किं नाम तत् कृत्यं क्षत्रियस्यास्त्य् अतो ऽधिकम् 03,154.023c यद् युद्धे ऽभिमुखः प्राणांस् त्यजेच् छत्रूञ् जयेत वा 03,154.024a एष चास्मान् वयं चैनं युध्यमानाः परंतप 03,154.024c सूदयेम महाबाहो देशकालो ह्य् अयं नृप 03,154.025a क्षत्रधर्मस्य संप्राप्तः कालः सत्यपराक्रम 03,154.025c जयन्तः पात्यमाना वा प्राप्तुम् अर्हाम सद्गतिम् 03,154.026a राक्षसे जीवमाने ऽद्य रविर् अस्तम् इयाद् यदि 03,154.026c नाहं ब्रूयां पुनर् जातु क्षत्रियो ऽस्मीति भारत 03,154.027a भो भो राक्षस तिष्ठस्व सहदेवो ऽस्मि पाण्डवः 03,154.027c हत्वा वा मां नयस्वैनान् हतो वाद्येह स्वप्स्यसि 03,154.028a तथैव तस्मिन् ब्रुवति भीमसेनो यदृच्छया 03,154.028c प्रादृश्यत महाबाहुः सवज्र इव वासवः 03,154.029a सो ऽपश्यद् भ्रातरौ तत्र द्रौपदीं च यशस्विनीम् 03,154.029c क्षितिस्थं सहदेवं च क्षिपन्तं राक्षसं तदा 03,154.030a मार्गाच् च राक्षसं मूढं कालोपहतचेतसम् 03,154.030c भ्रमन्तं तत्र तत्रैव दैवेन विनिवारितम् 03,154.031a भ्रातॄंस् तान् ह्रियतो दृष्ट्वा द्रौपदीं च महाबलः 03,154.031c क्रोधम् आहारयद् भीमो राक्षसं चेदम् अब्रवीत् 03,154.032a विज्ञातो ऽसि मया पूर्वं चेष्टञ् शस्त्रपरीक्षणे 03,154.032c आस्था तु त्वयि मे नास्ति यतो ऽसि न हतस् तदा 03,154.032e ब्रह्मरूपप्रतिच्छन्नो न नो वदसि चाप्रियम् 03,154.033a प्रियेषु चरमाणं त्वां न चैवाप्रियकारिणम् 03,154.033c अतिथिं ब्रह्मरूपं च कथं हन्याम् अनागसम् 03,154.033e राक्षसं मन्यमानो ऽपि यो हन्यान् नरकं व्रजेत् 03,154.034a अपक्वस्य च कालेन वधस् तव न विद्यते 03,154.034c नूनम् अद्यासि संपक्वो यथा ते मतिर् ईदृशी 03,154.034e दत्ता कृष्णापहरणे कालेनाद्भुतकर्मणा 03,154.034f*0781_01 सो ऽपि कालं समासाद्य तथाद्य न भविष्यसि 03,154.035a बडिशो ऽयं त्वया ग्रस्तः कालसूत्रेण लम्बितः 03,154.035c मत्स्यो ऽम्भसीव स्यूतास्यः कथं मे ऽद्य गमिष्यसि 03,154.036a यं चासि प्रस्थितो देशं मनः पूर्वं गतं च ते 03,154.036c न तं गन्तासि गन्तासि मार्गं बकहिडिम्बयोः 03,154.037a एवम् उक्तस् तु भीमेन राक्षसः कालचोदितः 03,154.037c भीत उत्सृज्य तान् सर्वान् युद्धाय समुपस्थितः 03,154.038a अब्रवीच् च पुनर् भीमं रोषात् प्रस्फुरिताधरः 03,154.038c न मे मूढा दिशः पाप त्वदर्थं मे विलम्बनम् 03,154.039a श्रुता मे राक्षसा ये ये त्वया विनिहता रणे 03,154.039c तेषाम् अद्य करिष्यामि तवास्रेणोदकक्रियाम् 03,154.040a एवम् उक्तस् ततो भीमः सृक्किणी परिसंलिहन् 03,154.040c स्मयमान इव क्रोधात् साक्षात् कालान्तकोपमः 03,154.040d*0782_01 ब्रुवन् वै तिष्ठ तिष्ठेति क्रोधसंरक्तलोचनः 03,154.040e बाहुसंरम्भम् एवेच्छन्न् अभिदुद्राव राक्षसम् 03,154.041a राक्षसो ऽपि तदा भीमं युद्धार्थिनम् अवस्थितम् 03,154.041b*0783_01 मुहुर् मुहुर् व्याददानः सृक्किणी परिसंलिहन् 03,154.041c अभिदुद्राव संरब्धो बलो वज्रधरं यथा 03,154.041d*0784_01 भीमसेनो ऽप्य् अवष्टब्धो नियुद्धायाभवत् स्थितः 03,154.041d*0784_02 राक्षसो ऽपि च विस्रब्धो बाहुयुद्धम् अकाङ्क्षत 03,154.042a वर्तमाने तदा ताभ्यां बाहुयुद्धे सुदारुणे 03,154.042c माद्रीपुत्राव् अभिक्रुद्धाव् उभाव् अप्य् अभ्यधावताम् 03,154.043a न्यवारयत् तौ प्रहसन् कुन्तीपुत्रो वृकोदरः 03,154.043c शक्तो ऽहं राक्षसस्येति प्रेक्षध्वम् इति चाब्रवीत् 03,154.044a आत्मना भ्रातृभिश् चाहं धर्मेण सुकृतेन च 03,154.044c इष्टेन च शपे राजन् सूदयिष्यामि राक्षसम् 03,154.045a इत्य् एवम् उक्त्वा तौ वीरौ स्पर्धमानौ परस्परम् 03,154.045c बाहुभिः समसज्जेताम् उभौ रक्षोवृकोदरौ 03,154.046a तयोर् आसीत् संप्रहारः क्रुद्धयोर् भीमरक्षसोः 03,154.046c अमृष्यमाणयोः संख्ये देवदानवयोर् इव 03,154.047a आरुज्यारुज्य तौ वृक्षान् अन्योन्यम् अभिजघ्नतुः 03,154.047c जीमूताव् इव घर्मान्ते विनदन्तौ महाबलौ 03,154.048a बभञ्जतुर् महावृक्षान् ऊरुभिर् बलिनां वरौ 03,154.048c अन्योन्येनाभिसंरब्धौ परस्परजयैषिणौ 03,154.049a तद् वृक्षयुद्धम् अभवन् महीरुहविनाशनम् 03,154.049c वालिसुग्रीवयोर् भ्रात्रोः पुरेव कपिसिंहयोः 03,154.050a आविध्याविध्य तौ वृक्षान् मुहूर्तम् इतरेतरम् 03,154.050c ताडयाम् आसतुर् उभौ विनदन्तौ मुहुर् मुहुः 03,154.051a तस्मिन् देशे यदा वृक्षाः सर्व एव निपातिताः 03,154.051c पुञ्जीकृताश् च शतशः परस्परवधेप्सया 03,154.052a तदा शिलाः समादाय मुहूर्तम् इव भारत 03,154.052c महाभ्रैर् इव शैलेन्द्रौ युयुधाते महाबलौ 03,154.053a उग्राभिर् उग्ररूपाभिर् बृहतीभिः परस्परम् 03,154.053c वज्रैर् इव महावेगैर् आजघ्नतुर् अमर्षणौ 03,154.054a अभिहत्य च भूयस् ताव् अन्योन्यं बलदर्पितौ 03,154.054c भुजाभ्यां परिगृह्याथ चकर्षाते गजाव् इव 03,154.055a मुष्टिभिश् च महाघोरैर् अन्योन्यम् अभिपेततुः 03,154.055c तयोश् चटचटाशब्दो बभूव सुमहात्मनोः 03,154.056a ततः संहृत्य मुष्टिं तु पञ्चशीर्षम् इवोरगम् 03,154.056c वेगेनाभ्यहनद् भीमो राक्षसस्य शिरोधराम् 03,154.057a ततः श्रान्तं तु तद् रक्षो भीमसेनभुजाहतम् 03,154.057c सुपरिश्रान्तम् आलक्ष्य भीमसेनो ऽभ्यवर्तत 03,154.058a तत एनं महाबाहुर् बाहुभ्याम् अमरोपमः 03,154.058c समुत्क्षिप्य बलाद् भीमो निष्पिपेष महीतले 03,154.058d*0785_01 ततः संपीड्य बलवद् भुजाभ्यां क्रोधमूर्छितः 03,154.059a तस्य गात्राणि सर्वाणि चूर्णयाम् आस पाण्डवः 03,154.059c अरत्निना चाभिहत्य शिरः कायाद् अपाहरत् 03,154.060a संदष्टोष्ठं विवृत्ताक्षं फलं वृन्ताद् इव च्युतम् 03,154.060c जटासुरस्य तु शिरो भीमसेनबलाद् धृतम् 03,154.060e पपात रुधिरादिग्धं संदष्टदशनच्छदम् 03,154.061a तं निहत्य महेष्वासो युधिष्ठिरम् उपागमत् 03,154.061a*0786_01 **** **** दानवेन्द्रम् इवेश्वरः 03,154.061a*0786_02 बभूव पुरुषव्याघ्रः प्रहृष्ट इव पाण्डवः 03,154.061a*0786_03 ततो युधिष्ठिरो राजा धौम्यः कृष्णा यमौ तथा 03,154.061a*0786_04 भीमसेनम् उपायान्तं ददृशुस् ते च पाण्डवम् 03,154.061a*0786_05 उपसंहृत्य धौम्यं च पाण्डवं च युधिष्ठिरम् 03,154.061a*0786_06 पर्यष्वजत दुर्धर्षो यमौ चापि वृकोदरः 03,154.061a*0786_07 हतं जटासुरं दृष्ट्वा पाञ्चाली भीमम् अच्युतम् 03,154.061a*0786_08 मुदितं पूजयाम् आस पौलोमीव पुरंदरम् 03,154.061a*0786_09 संपूजितः * * सद्भिर् ब्राह्मणान् अभिवाद्य च 03,154.061a*0786_10 जितारिर् मुदितो भीमो बभूव भरतर्षभः 03,154.061c स्तूयमानो द्विजाग्र्यैस् तैर् मरुद्भिर् इव वासवः 03,155.001 वैशंपायन उवाच 03,155.001a निहते राक्षसे तस्मिन् पुनर् नारायणाश्रमम् 03,155.001c अभ्येत्य राजा कौन्तेयो निवासम् अकरोत् प्रभुः 03,155.002a स समानीय तान् सर्वान् भ्रातॄन् इत्य् अब्रवीद् वचः 03,155.002c द्रौपद्या सहितान् काले संस्मरन् भ्रातरं जयम् 03,155.003a समाश् चतस्रो ऽभिगताः शिवेन चरतां वने 03,155.003c कृतोद्देशश् च बीभत्सुः पञ्चमीम् अभितः समाम् 03,155.004a प्राप्य पर्वतराजानं श्वेतं शिखरिणां वरम् 03,155.004b*0787_01 पुष्पितैर् द्रुमखण्डैश् च मत्तकोकिलषट्पदैः 03,155.004b*0787_02 मयूरैश् चातकैश् चापि नित्योत्सवविभूषितम् 03,155.004b*0787_03 व्याघ्रैर् वराहैर् महिषैर् गवयैर् हरिणैस् तथा 03,155.004b*0787_04 श्वापदैर् व्यालरूपैश् च रुरुभिश् च निषेवितम् 03,155.004b*0787_05 फुल्लैः सहस्रपत्रैश् च शतपत्रैस् तथोत्पलैः 03,155.004b*0787_06 प्रफुल्लैः कमलैश् चैव तथा नीलोत्पलैर् अपि 03,155.004b*0787_07 महापुण्यं पवित्रं च सुरासुरनिषेवितम् 03,155.004c तत्रापि च कृतोद्देशः समागमदिदृक्षुभिः 03,155.005a कृतश् च समयस् तेन पार्थेनामिततेजसा 03,155.005c पञ्च वर्षाणि वत्स्यामि विद्यार्थीति पुरा मयि 03,155.006a तत्र गाण्डीवधन्वानम् अवाप्तास्त्रम् अरिंदमम् 03,155.006c देवलोकाद् इमं लोकं द्रक्ष्यामः पुनरागतम् 03,155.007a इत्य् उक्त्वा ब्राह्मणान् सर्वान् आमन्त्रयत पाण्डवः 03,155.007c कारणं चैव तत् तेषाम् आचचक्षे तपस्विनाम् 03,155.008a तम् उग्रतपसः प्रीताः कृत्वा पार्थं प्रदक्षिणम् 03,155.008c ब्राह्मणास् ते ऽन्वमोदन्त शिवेन कुशलेन च 03,155.009a सुखोदर्कम् इमं क्लेशम् अचिराद् भरतर्षभ 03,155.009c क्षत्रधर्मेण धर्मज्ञ तीर्त्वा गां पालयिष्यसि 03,155.010a तत् तु राजा वचस् तेषां प्रतिगृह्य तपस्विनाम् 03,155.010c प्रतस्थे सह विप्रैस् तैर् भ्रातृभिश् च परंतपः 03,155.011a द्रौपद्या सहितः श्रीमान् हैडिम्बेयादिभिस् तथा 03,155.011c राक्षसैर् अनुयातश् च लोमशेनाभिरक्षितः 03,155.012a क्व चिज् जगाम पद्भ्यां तु राक्षसैर् उह्यते क्व चित् 03,155.012c तत्र तत्र महातेजा भ्रातृभिः सह सुव्रतः 03,155.013a ततो युधिष्ठिरो राजा बहून् क्लेशान् विचिन्तयन् 03,155.013c सिंहव्याघ्रगजाकीर्णाम् उदीचीं प्रययौ दिशम् 03,155.014a अवेक्षमाणः कैलासं मैनाकं चैव पर्वतम् 03,155.014c गन्धमादनपादांश् च मेरुं चापि शिलोच्चयम् 03,155.015a उपर्य् उपरि शैलस्य बह्वीश् च सरितः शिवाः 03,155.015c प्रस्थं हिमवतः पुण्यं ययौ सप्तदशे ऽहनि 03,155.016a ददृशुः पाण्डवा राजन् गन्धमादनम् अन्तिकात् 03,155.016c पृष्ठे हिमवतः पुण्ये नानाद्रुमलतायुते 03,155.017a सलिलावर्तसंजातैः पुष्पितैश् च महीरुहैः 03,155.017c समावृतं पुण्यतमम् आश्रमं वृषपर्वणः 03,155.018a तम् उपक्रम्य राजर्षिं धर्मात्मानम् अरिंदमाः 03,155.018c पाण्डवा वृषपर्वाणम् अवन्दन्त गतक्लमाः 03,155.019a अभ्यनन्दत् स राजर्षिः पुत्रवद् भरतर्षभान् 03,155.019c पूजिताश् चावसंस् तत्र सप्तरात्रम् अरिंदमाः 03,155.020a अष्टमे ऽहनि संप्राप्ते तम् ऋषिं लोकविश्रुतम् 03,155.020c आमन्त्र्य वृषपर्वाणं प्रस्थानं समरोचयन् 03,155.021a एकैकशश् च तान् विप्रान् निवेद्य वृषपर्वणे 03,155.021c न्यासभूतान् यथाकालं बन्धून् इव सुसत्कृतान् 03,155.021d*0788_01 परिबर्हं च तं शेषं परिदाय महात्मने 03,155.022a ततस् ते वरवस्त्राणि शुभान्य् आभरणानि च 03,155.022c न्यदधुः पाण्डवास् तस्मिन्न् आश्रमे वृषपर्वणः 03,155.023a अतीतानागते विद्वान् कुशलः सर्वधर्मवित् 03,155.023c अन्वशासत् स धर्मज्ञः पुत्रवद् भरतर्षभान् 03,155.024a ते ऽनुज्ञाता महात्मानः प्रययुर् दिशम् उत्तराम् 03,155.024c कृष्णया सहिता वीरा ब्राह्मणैश् च महात्मभिः 03,155.024e तान् प्रस्थितान् अन्वगच्छद् वृषपर्वा महीपतिः 03,155.025a उपन्यस्य महातेजा विप्रेभ्यः पाण्डवांस् तदा 03,155.025c अनुसंसाध्य कौन्तेयान् आशीर्भिर् अभिनन्द्य च 03,155.025e वृषपर्वा निववृते पन्थानम् उपदिश्य च 03,155.026a नानामृगगणैर् जुष्टं कौन्तेयः सत्यविक्रमः 03,155.026c पदातिर् भ्रातृभिः सार्धं प्रातिष्ठत युधिष्ठिरः 03,155.027a नानाद्रुमनिरोधेषु वसन्तः शैलसानुषु 03,155.027c पर्वतं विविशुः श्वेतं चतुर्थे ऽहनि पाण्डवाः 03,155.028a महाभ्रघनसंकाशं सलिलोपहितं शुभम् 03,155.028c मणिकाञ्चनरम्यं च शैलं नानासमुच्छ्रयम् 03,155.028d*0789_01 रम्यं हिमवतः प्रस्थं बहुकन्दरनिर्झरम् 03,155.028d*0789_02 शिलाविहंगविटपं लतापादपसंकुलम् 03,155.029a ते समासाद्य पन्थानं यथोक्तं वृषपर्वणा 03,155.029c अनुसस्रुर् यथोद्देशं पश्यन्तो विविधान् नगान् 03,155.030a उपर्य् उपरि शैलस्य गुहाः परमदुर्गमाः 03,155.030c सुदुर्गमांस् ते सुबहून् सुखेनैवाभिचक्रमुः 03,155.031a धौम्यः कृष्णा च पार्थाश् च लोमशश् च महान् ऋषिः 03,155.031c अगमन् सहितास् तत्र न कश् चिद् अवहीयते 03,155.032a ते मृगद्विजसंघुष्टं नानाद्विजसमाकुलम् 03,155.032c शाखामृगगणैश् चैव सेवितं सुमनोहरम् 03,155.033a पुण्यं पद्मसरोपेतं सपल्वलमहावनम् 03,155.033c उपतस्थुर् महावीर्या माल्यवन्तं महागिरिम् 03,155.033d*0790_01 गजसंघसमावासं सिंहव्याघ्रगणायुतम् 03,155.034a ततः किंपुरुषावासं सिद्धचारणसेवितम् 03,155.034c ददृशुर् हृष्टरोमाणः पर्वतं गन्धमादनम् 03,155.035a विद्याधरानुचरितं किंनरीभिस् तथैव च 03,155.035c गजसिंहसमाकीर्णम् उदीर्णशरभायुतम् 03,155.035d*0791_01 शरभोन्नादसंघुष्टं नानामृगनिषेवितम् 03,155.036a उपेतम् अन्यैश् च तदा मृगैर् मृदुनिनादिभिः 03,155.036c ते गन्धमादनवनं तन् नन्दनवनोपमम् 03,155.037a मुदिताः पाण्डुतनया मनोहृदयनन्दनम् 03,155.037c विविशुः क्रमशो वीरा अरण्यं शुभकाननम् 03,155.038a द्रौपदीसहिता वीरास् तैश् च विप्रैर् महात्मभिः 03,155.038c शृण्वन्तः प्रीतिजननान् वल्गून् मदकल्ठशुभान् 03,155.038e श्रोत्ररम्यान् सुमधुर्ठशब्दान् खगमुखेरितान् 03,155.039a सर्वर्तुफलभाराढ्यान् सर्वर्तुकुसुमोज्ज्वलान् 03,155.039c पश्यन्तः पादपांश् चापि फलभारावनामितान् 03,155.040a आम्रान् आम्रातकान् फुल्लान् नारिकेलान् सतिन्दुकान् 03,155.040c अजातकांस् तथा जीरान् दाडिमान् बीजपूरकान् 03,155.041a पनसांल् लिकुचान् मोचान् खर्जूरान् आम्रवेतसान् 03,155.041c पारावतांस् तथा क्षौद्रान् नीपांश् चापि मनोरमान् 03,155.042a बिल्वान् कपित्थ्ठजम्बूंश् च काश्मरीर् बदरीस् तथा 03,155.042c प्लक्षान् उदुम्बरवटान् अश्वत्थान् क्षीरिणस् तथा 03,155.042e भल्लातकान् आमलकान् हरीतकबिभीतकान् 03,155.043a इङ्गुदान् करवीरांश् च तिन्दुकांश् च महाफलान् 03,155.043c एतान् अन्यांश् च विविधान् गन्धमादनसानुषु 03,155.044a फलैर् अमृतकल्पैस् तान् आचितान् स्वादुभिस् तरून् 03,155.044c तथैव चम्पकाशोकान् केतकान् बकुलांस् तथा 03,155.045a पुंनागान् सप्तपर्णांश् च कर्णिकारान् सकेतकान् 03,155.045c पाटलान् कुटजान् रम्यान् मन्दारेन्दीवरांस् तथा 03,155.046a पारिजातान् कोविदारान् देवदारुतरूंस् तथा 03,155.046c शालांस् तालांस् तमालांश् च प्रियालान् बकुलांस् तथा 03,155.046e शाल्मलीः किंशुकाशोक्ठशिंशपांस् तरलांस् तथा 03,155.047a चकोरैः शतपत्रैश् च भृङ्गराजैस् तथा शुकैः 03,155.047c कोकिलैः कलविङ्कैश् च हारीतैर् जीवजीवकैः 03,155.048a प्रियव्रतैश् चातकैश् च तथान्यैर् विविधैः खगैः 03,155.048c श्रोत्ररम्यं सुमधुरं कूजद्भिश् चाप्य् अधिष्ठितान् 03,155.049a सरांसि च विचित्राणि प्रसन्नसलिलानि च 03,155.049c कुमुदैः पुण्डरीकैश् च तथा कोकनदोत्पलैः 03,155.049e कह्लारैः कमलैश् चैव आचितानि समन्ततः 03,155.050a कदम्बैश् चक्रवाकैश् च कुररैर् जलकुक्कुटैः 03,155.050c कारण्डवैः प्लवैर् हंसैर् बकैर् मद्गुभिर् एव च 03,155.050e एतैश् चान्यैश् च कीर्णानि समन्ताज् जलचारिभिः 03,155.051a हृष्टैस् तथा तामरसरसासवमदालसैः 03,155.051c पद्मोदरच्युतरजःकिञ्जल्कारुणरञ्जितैः 03,155.052a मधुरस्वरैर् मधुकरैर् विरुतान् कमलाकरान् 03,155.052c पश्यन्तस् ते मनोरम्यान् गन्धमादनसानुषु 03,155.053a तथैव पद्मषण्डैश् च मण्डितेषु समन्ततः 03,155.053c शिखण्डिनीभिः सहितांल् लतामण्डपकेषु च 03,155.053e मेघतूर्यरवोद्दाममदनाकुलितान् भृशम् 03,155.054a कृत्वैव केकामधुरं संगीतमधुरस्वरम् 03,155.054c चित्रान् कलापान् विस्तीर्य सविलासान् मदालसान् 03,155.054e मयूरान् ददृशुश् चित्रान् नृत्यतो वनलासकान् 03,155.055a कान्ताभिः सहितान् अन्यान् अपश्यन् रमतः सुखम् 03,155.055c वल्लीलतासंकटेषु कटकेषु स्थितांस् तथा 03,155.056a कांश् चिच् छकुनजातांश् च विटपेषूत्कटान् अपि 03,155.056c कलापरचिताटोपान् विचित्रमुकुटान् इव 03,155.056e विवरेषु तरूणां च मुदितान् ददृशुश् च ते 03,155.057a सिन्धुवारान् अथोद्दामान् मन्मथस्येव तोमरान् 03,155.057c सुवर्णकुसुमाकीर्णान् गिरीणां शिखरेषु च 03,155.058a कर्णिकारान् विरचितान् कर्णपूरान् इवोत्तमान् 03,155.058b*0792_01 तथा वनस्पतीभारं भूरिभारासमद्युतिम् 03,155.058b*0792_02 दधन्त्यः संगताश् चारुलतापुष्पसमागताः 03,155.058c अथापश्यन् कुरबकान् वनराजिषु पुष्पितान् 03,155.058e कामवश्योत्सुककरान् कामस्येव शरोत्करान् 03,155.059a तथैव वनराजीनाम् उदारान् रचितान् इव 03,155.059c विराजमानांस् ते ऽपश्यंस् तिलकांस् तिलकान् इव 03,155.060a तथानङ्गशराकारान् सहकारान् मनोरमान् 03,155.060c अपश्यन् भ्रमरारावान् मञ्जरीभिर् विराजितान् 03,155.061a हिरण्यसदृशैः पुष्पैर् दावाग्निसदृशैर् अपि 03,155.061c लोहितैर् अञ्जनाभैश् च वैडूर्यसदृशैर् अपि 03,155.062a तथा शालांस् तमालांश् च पाटल्यो बकुलानि च 03,155.062c माला इव समासक्ताः शैलानां शिखरेषु च 03,155.063a एवं क्रमेण ते वीरा वीक्षमाणाः समन्ततः 03,155.063c गजसंघसमाबाधं सिंहव्याघ्रसमायुतम् 03,155.064a शरभोन्नादसंघुष्टं नानारावनिनादितम् 03,155.064c सर्वर्तुफलपुष्पाढ्यं गन्धमादनसानुषु 03,155.065a पीता भास्वरवर्णाभा बभूवुर् वनराजयः 03,155.065c नात्र कण्टकिनः के चिन् नात्र के चिद् अपुष्पिताः 03,155.065e स्निग्धपत्रफला वृक्षा गन्धमादनसानुषु 03,155.065f*0793_01 भ्रमरारावमधुरा नलिनीः फुल्लपङ्कजाः 03,155.065f*0793_02 विलोड्यमानाः पश्येमाः करिभिः सकरेणुभिः 03,155.065f*0793_03 पश्येमां नलिनीं चान्यां कमलोत्पलमालिनीम् 03,155.065f*0793_04 स्रग्धरां विग्रहवतीं साक्षाच् छ्रियम् इवापराम् 03,155.065f*0793_05 नानाकुसुमगन्धाढ्यास् तस्येमाः काननोत्तमे 03,155.065f*0793_06 उपगीयमाना भ्रमरै राजन्ते वनराजयः 03,155.066a विमलस्फटिकाभानि पाण्डुरच्छदनैर् द्विजैः 03,155.066c राजहंसैर् उपेतानि सारसाभिरुतानि च 03,155.066e सरांसि सरितः पार्थाः पश्यन्तः शैलसानुषु 03,155.066f*0794_01 विविशुः क्रमशो वीरा अनन्यं शुभकाननम् 03,155.066f*0794_02 पश्यन्ती विविधान् वृक्षांस् तत्र कृष्णा मनोहरान् 03,155.066f*0794_03 अन्तिकस्थम् अथ प्रीत्या भीमसेनम् उवाच ह 03,155.067a पद्मोत्पलविचित्राणि सुखस्पर्शजलानि च 03,155.067c गन्धवन्ति च माल्यानि रसवन्ति फलानि च 03,155.067d*0795_01 सरांसि च मनोज्ञानि वृक्षांश् चातिमनोरमान् 03,155.067d*0795_02 विविशुः पाण्डवाः सर्वे विस्मयोत्फुल्ललोचनाः 03,155.067d*0795_03 कमलोत्पलकह्लारपुण्डरीकसुगन्धिना 03,155.067d*0795_04 सेव्यमाना वने तस्मिन् सुखस्पर्शेन वायुना 03,155.067d*0795_05 ततो युधिष्ठिरो भीमम् आहेदं प्रीतिमद् वचः 03,155.067d*0796_01 अहो श्रीमद् इदं भीम गन्धमादनकाननम् 03,155.067e अतीव वृक्षा राजन्ते पुष्पिताः शैलसानुषु 03,155.068a एते चान्ये च बहवस् तत्र काननजा द्रुमाः 03,155.068c लताश् च विविधाकाराः पत्रपुष्पफलोच्चयाः 03,155.068d*0797_01 भान्त्य् एते पुष्पविकचाः पुंस्कोकिलकुलाकुलाः 03,155.069a युधिष्ठिरस् तु तान् वृक्षान् पश्यमानो नगोत्तमे 03,155.069c भीमसेनम् इदं वाक्यम् अब्रवीन् मधुराक्षरम् 03,155.070a पश्य भीम शुभान् देशान् देवाक्रीडान् समन्ततः 03,155.070c अमानुषगतिं प्राप्ताः संसिद्धाः स्म वृकोदर 03,155.071a लताभिश् चैव बह्वीभिः पुष्पिताः पादपोत्तमाः 03,155.071c संश्लिष्टाः पार्थ शोभन्ते गन्धमादनसानुषु 03,155.072a शिखण्डिनीभिश् चरतां सहितानां शिखण्डिनाम् 03,155.072c नर्दतां शृणु निर्घोषं भीम पर्वतसानुषु 03,155.073a चकोराः शतपत्राश् च मत्तकोकिलशारिकाः 03,155.073c पत्रिणः पुष्पितान् एतान् संश्लिष्यन्ति महाद्रुमान् 03,155.074a रक्तपीतारुणाः पार्थ पादपाग्रगता द्विजाः 03,155.074c परस्परम् उदीक्षन्ते बहवो जीवजीवकाः 03,155.075a हरितारुणवर्णानां शाद्वलानां समन्ततः 03,155.075c सारसाः प्रतिदृश्यन्ते शैलप्रस्रवणेष्व् अपि 03,155.076a वदन्ति मधुरा वाचः सर्वभूतमनोनुगाः 03,155.076c भृङ्गराजोपचक्राश् च लोहपृष्ठाश् च पत्रिणः 03,155.077a चतुर्विषाणाः पद्माभाः कुञ्जराः सकरेणवः 03,155.077c एते वैडूर्यवर्णाभं क्षोभयन्ति महत् सरः 03,155.078a बहुतालसमुत्सेधाः शैलशृङ्गात् परिच्युताः 03,155.078c नानाप्रस्रवणेभ्यश् च वारिधाराः पतन्त्य् अमूः 03,155.079a भास्कराभप्रभा भीम शारदाभ्रघनोपमाः 03,155.079c शोभयन्ति महाशैलं नानारजतधातवः 03,155.080a क्व चिद् अञ्जनवर्णाभाः क्व चित् काञ्चनसंनिभाः 03,155.080c धातवो हरितालस्य क्व चिद् धिङ्गुलकस्य च 03,155.081a मनःशिलागुहाश् चैव संध्याभ्रनिकरोपमाः 03,155.081c शशलोहितवर्णाभाः क्व चिद् गैरिकधातवः 03,155.082a सितासिताभ्रप्रतिमा बालसूर्यसमप्रभाः 03,155.082c एते बहुविधाः शैलं शोभयन्ति महाप्रभाः 03,155.083a गन्धर्वाः सह कान्ताभिर् यथोक्तं वृषपर्वणा 03,155.083c दृश्यन्ते शैलशृङ्गेषु पार्थ किंपुरुषैः सह 03,155.084a गीतानां तलतालानां यथा साम्नां च निस्वनः 03,155.084c श्रूयते बहुधा भीम सर्वभूतमनोहरः 03,155.085a महागङ्गाम् उदीक्षस्व पुण्यां देवनदीं शुभाम् 03,155.085c कलहंसगणैर् जुष्टाम् ऋषिकिंनरसेविताम् 03,155.086a धातुभिश् च सरिद्भिश् च किंनरैर् मृगपक्षिभिः 03,155.086c गन्धर्वैर् अप्सरोभिश् च काननैश् च मनोरमैः 03,155.087a व्यालैश् च विविधाकारैः शतशीर्षैः समन्ततः 03,155.087c उपेतं पश्य कौन्तेय शैलराजम् अरिंदम 03,155.088a ते प्रीतमनसः शूराः प्राप्ता गतिम् अनुत्तमाम् 03,155.088c नातृप्यन् पर्वतेन्द्रस्य दर्शनेन परंतपाः 03,155.088d*0798_01 द्रौपद्या सहिता वीरास् तैश् च विप्रैर् महात्मभिः 03,155.089a उपेतम् अथ माल्यैश् च फलवद्भिश् च पादपैः 03,155.089c आर्ष्टिषेणस्य राजर्षेर् आश्रमं ददृशुस् तदा 03,155.090a ततस् तं तीव्रतपसं कृशं धमनिसंततम् 03,155.090c पारगं सर्वधर्माणाम् आर्ष्टिषेणम् उपागमन् 03,156.001 वैशंपायन उवाच 03,156.001a युधिष्ठिरस् तम् आसाद्य तपसा दग्धकिल्बिषम् 03,156.001c अभ्यवादयत प्रीतः शिरसा नाम कीर्तयन् 03,156.002a ततः कृष्णा च भीमश् च यमौ चापि यशस्विनौ 03,156.002c शिरोभिः प्राप्य राजर्षिं परिवार्योपतस्थिरे 03,156.003a तथैव धौम्यो धर्मज्ञः पाण्डवानां पुरोहितः 03,156.003c यथान्यायम् उपाक्रान्तस् तम् ऋषिं संशितव्रतम् 03,156.004a अन्वजानात् स धर्मज्ञो मुनिर् दिव्येन चक्षुषा 03,156.004c पाण्डोः पुत्रान् कुरुश्रेष्ठान् आस्यताम् इति चाब्रवीत् 03,156.005a कुरूणाम् ऋषभं प्राज्ञं पूजयित्वा महातपाः 03,156.005c सह भ्रातृभिर् आसीनं पर्यपृच्छद् अनामयम् 03,156.006a नानृते कुरुषे भावं कच्चिद् धर्मे च वर्तसे 03,156.006c मतापित्रोश् च ते वृत्तिः कच्चित् पार्थ न सीदति 03,156.007a कच्चित् ते गुरवः सर्वे वृद्धा वैद्याश् च पूजिताः 03,156.007c कच्चिन् न कुरुषे भावं पार्थ पापेषु कर्मसु 03,156.008a सुकृतं प्रतिकर्तुं च कच्चिद् धातुं च दुष्कृतम् 03,156.008c यथान्यायं कुरुश्रेष्ठ जानासि न च कत्थसे 03,156.009a यथार्हं मानिताः कच्चित् त्वया नन्दन्ति साधवः 03,156.009c वनेष्व् अपि वसन् कच्चिद् धर्मम् एवानुवर्तसे 03,156.010a कच्चिद् धौम्यस् त्वदाचारैर् न पार्थ परितप्यते 03,156.010c दानधर्मतपःशौचैर् आर्जवेन तितिक्षया 03,156.011a पितृपैतामहं वृत्तं कच्चित् पार्थानुवर्तसे 03,156.011c कच्चिद् राजर्षियातेन पथा गच्छसि पाण्डव 03,156.012a स्वे स्वे किल कुले जाते पुत्रे नप्तरि वा पुनः 03,156.012c पितरः पितृलोकस्थाः शोचन्ति च हसन्ति च 03,156.013a किं न्व् अस्य दुष्कृते ऽस्माभिः संप्राप्तव्यं भविष्यति 03,156.013c किं चास्य सुकृते ऽस्माभिः प्राप्तव्यम् इति शोभनम् 03,156.014a पिता माता तथैवाग्निर् गुरुर् आत्मा च पञ्चमः 03,156.014c यस्यैते पूजिताः पार्थ तस्य लोकाव् उभौ जितौ 03,156.014d*0798a_00 युधिष्ठिर उवाच 03,156.014d*0798a_01 भगवन् न्याय्यम् आहइतद् यथावद् धर्मनिश्चयम् 03,156.014d*0798a_02 यथाशक्ति यथान्यायं क्रियते ऽयं विधिर् मया 03,156.015a अब्भक्षा वायुभक्षाश् च प्लवमाना विहायसा 03,156.015c जुषन्ते पर्वतश्रेष्ठम् ऋषयः पर्वसंधिषु 03,156.016a कामिनः सह कान्ताभिः परस्परम् अनुव्रताः 03,156.016c दृश्यन्ते शैलशृङ्गस्थास् तथा किंपुरुषा नृप 03,156.017a अरजांसि च वासांसि वसानाः कौशिकानि च 03,156.017c दृश्यन्ते बहवः पार्थ गन्धर्वाप्सरसां गणाः 03,156.018a विद्याधरगणाश् चैव स्रग्विणः प्रियदर्शनाः 03,156.018c महोरगगणाश् चैव सुपर्णाश् चोरगादयः 03,156.019a अस्य चोपरि शैलस्य श्रूयते पर्वसंधिषु 03,156.019c भेरीपणवशङ्खानां मृदङ्गानां च निस्वनः 03,156.020a इहस्थैर् एव तत् सर्वं श्रोतव्यं भरतर्षभाः 03,156.020c न कार्या वः कथं चित् स्यात् तत्राभिसरणे मतिः 03,156.021a न चाप्य् अतः परं शक्यं गन्तुं भरतसत्तमाः 03,156.021c विहारो ह्य् अत्र देवानाम् अमानुषगतिस् तु सा 03,156.022a ईषच्चपलकर्माणं मनुष्यम् इह भारत 03,156.022c द्विषन्ति सर्वभूतानि ताडयन्ति च राक्षसाः 03,156.023a अभ्यतिक्रम्य शिखरं शैलस्यास्य युधिष्ठिर 03,156.023c गतिः परमसिद्धानां देवर्षीणां प्रकाशते 03,156.024a चापलाद् इह गच्छन्तं पार्थ यानम् अतः परम् 03,156.024c अयःशूलादिभिर् घ्नन्ति राक्षसाः शत्रुसूदन 03,156.025a अप्सरोभिः परिवृतः समृद्ध्या नरवाहनः 03,156.025c इह वैश्रवणस् तात पर्वसंधिषु दृश्यते 03,156.026a शिखरे तं समासीनम् अधिपं सर्वरक्षसाम् 03,156.026c प्रेक्षन्ते सर्वभूतानि भानुमन्तम् इवोदितम् 03,156.027a देवदानवसिद्धानां तथा वैश्रवणस्य च 03,156.027c गिरेः शिखरम् उद्यानम् इदं भरतसत्तम 03,156.028a उपासीनस्य धनदं तुम्बुरोः पर्वसंधिषु 03,156.028c गीतसामस्वनस् तात श्रूयते गन्धमादने 03,156.029a एतद् एवंविधं चित्रम् इह तात युधिष्ठिर 03,156.029c प्रेक्षन्ते सर्वभूतानि बहुशः पर्वसंधिषु 03,156.030a भुञ्जानाः सर्वभोज्यानि रसवन्ति फलानि च 03,156.030c वसध्वं पाण्डवश्रेष्ठा यावद् अर्जुनदर्शनम् 03,156.031a न तात चपलैर् भाव्यम् इह प्राप्तैः कथं चन 03,156.031b*0798b_01 चपलः सर्वभूतानां द्वेष्यो भवति मानवः 03,156.031c उषित्वेह यथाकामं यथाश्रद्धं विहृत्य च 03,156.031e ततः शस्त्रभृतां श्रेष्ठ पृथिवीं पालयिष्यसि 03,157.001 जनमेजय उवाच 03,157.001*0799_01 आर्ष्टिषेणाश्रमे तस्मिन् मम पूर्वपितामहाः 03,157.001a पाण्डोः पुत्रा महात्मानः सर्वे दिव्यपराक्रमाः 03,157.001c कियन्तं कालम् अवसन् पर्वते गन्धमादने 03,157.001d*0800_01 किं चक्रुस् तत्र ते वीराः सर्वे ऽतिबलपौरुषाः 03,157.002a कानि चाभ्यवहार्याणि तत्र तेषां महात्मनाम् 03,157.002c वसतां लोकवीराणाम् आसंस् तद् ब्रूहि सत्तम 03,157.003a विस्तरेण च मे शंस भीमसेनपराक्रमम् 03,157.003c यद् यच् चक्रे महाबाहुस् तस्मिन् हैमवते गिरौ 03,157.003e न खल्व् आसीत् पुनर् युद्धं तस्य यक्षैर् द्विजोत्तम 03,157.003f*0801_01 धनदाध्युषिते नित्यं वसतस् तस्य पर्वते 03,157.004a कच्चित् समागमस् तेषाम् आसीद् वैश्रवणेन च 03,157.004c तत्र ह्य् आयाति धनद आर्ष्टिषेणो यथाब्रवीत् 03,157.005a एतद् इच्छाम्य् अहं श्रोतुं विस्तरेण तपोधन 03,157.005c न हि मे शृण्वतस् तृप्तिर् अस्ति तेषां विचेष्टितम् 03,157.006 वैशंपायन उवाच 03,157.006a एतद् आत्महितं श्रुत्वा तस्याप्रतिमतेजसः 03,157.006c शासनं सततं चक्रुस् तथैव भरतर्षभाः 03,157.007a भुञ्जाना मुनिभोज्यानि रसवन्ति फलानि च 03,157.007c शुद्धबाणहतानां च मृगाणां पिशितान्य् अपि 03,157.008a मेध्यानि हिमवत्पृष्ठे मधूनि विविधानि च 03,157.008c एवं ते न्यवसंस् तत्र पाण्डवा भरतर्षभाः 03,157.009a तथा निवसतां तेषां पञ्चमं वर्षम् अभ्यगात् 03,157.009c शृण्वतां लोमशोक्तानि वाक्यानि विविधानि च 03,157.010a कृत्यकाल उपस्थास्य इति चोक्त्वा घटोत्कचः 03,157.010c राक्षसैः सहितः सर्वैः पूर्वम् एव गतः प्रभो 03,157.011a आर्ष्टिषेणाश्रमे तेषां वसतां वै महात्मनाम् 03,157.011c अगच्छन् बहवो मासाः पश्यतां महद् अद्भुतम् 03,157.012a तैस् तत्र रममाणैश् च विहरद्भिश् च पाण्डवैः 03,157.012c प्रीतिमन्तो महाभागा मुनयश् चारणास् तथा 03,157.013a आजग्मुः पाण्डवान् द्रष्टुं सिद्धात्मानो यतव्रताः 03,157.013c तैस् तैः सह कथाश् चक्रुर् दिव्या भरतसत्तमाः 03,157.014a ततः कतिपयाहस्य महाह्रदनिवासिनम् 03,157.014c ऋद्धिमन्तं महानागं सुपर्णः सहसाहरत् 03,157.015a प्राकम्पत महाशैलः प्रामृद्यन्त महाद्रुमाः 03,157.015c ददृशुः सर्वभूतानि पाण्डवाश् च तद् अद्भुतम् 03,157.016a ततः शैलोत्तमस्याग्रात् पाण्डवान् प्रति मारुतः 03,157.016c अवहत् सर्वमाल्यानि गन्धवन्ति शुभानि च 03,157.017a तत्र पुष्पाणि दिव्यानि सुहृद्भिः सह पाण्डवाः 03,157.017c ददृशुः पञ्च वर्णानि द्रौपदी च यशस्विनी 03,157.018a भीमसेनं ततः कृष्णा काले वचनम् अब्रवीत् 03,157.018c विविक्ते पर्वतोद्देशे सुखासीनं महाभुजम् 03,157.019a सुपर्णानिलवेगेन श्वसनेन महाबलात् 03,157.019c पञ्चवर्णानि पात्यन्ते पुष्पाणि भरतर्षभ 03,157.019d*0802_01 दिव्यवर्णानि दिव्यानि दिव्यगन्धवहानि च 03,157.019d*0802_02 मदयन्तीव गन्धेन मनो मे भरतर्षभ 03,157.019d*0802_03 येषां तु दर्शनात् स्पर्शात् सौरभ्याच् च तथैव च 03,157.019d*0802_04 नश्यतीव मनोदुःखं ममेदं शत्रुतापन 03,157.019d*0802_05 ईदृशैः कुसुमैर् दिव्यैर् दिव्यगन्धवहैः शुभैः 03,157.019d*0802_06 देवतान्य् अर्चयित्वाहम् इच्छेयं संगमं त्वया 03,157.019d*0802_07 इदं तु पुरुषव्याघ्र विशेषेणाम्बुजं शुभम् 03,157.019d*0802_08 गन्धसंस्थानसंपन्नं मम मानसवर्धनम् 03,157.019e प्रत्यक्षं सर्वभूतानां नदीम् अश्वरथां प्रति 03,157.019f*0803_01 वासुदेवसहायेन वासुदेवप्रियेण च 03,157.020a खाण्डवे सत्यसंधेन भ्रात्रा तव नरेश्वर 03,157.020c गन्धर्वोरगरक्षांसि वासवश् च निवारितः 03,157.020e हता मायाविनश् चोग्रा धनुः प्राप्तं च गाण्डिवम् 03,157.021a तवापि सुमहत् तेजो महद् बाहुबलं च ते 03,157.021c अविषह्यम् अनाधृष्यं शतक्रतुबलोपमम् 03,157.022a त्वद्बाहुबलवेगेन त्रासिताः सर्वराक्षसाः 03,157.022c हित्वा शैलं प्रपद्यन्तां भीमसेन दिशो दश 03,157.023a ततः शैलोत्तमस्याग्रं चित्रमाल्यधरं शिवम् 03,157.023c व्यपेतभयसंमोहाः पश्यन्तु सुहृदस् तव 03,157.023d*0804_01 साशनं सततं कुर्युस् तथैव भरतर्षभ 03,157.024a एवं प्रणिहितं भीम चिरात् प्रभृति मे मनः 03,157.024c द्रष्टुम् इच्छामि शैलाग्रं त्वद्बाहुबलम् आश्रिता 03,157.024d*0805_01 इच्छामि च नरव्याघ्र पुष्पं प्रत्यक्षम् ईदृशम् 03,157.024d*0805_02 आनीयमानं क्षिप्रं वै त्वया भरतसत्तम 03,157.025a ततः क्षिप्तम् इवात्मानं द्रौपद्या स परंतपः 03,157.025c नामृष्यत महाबाहुः प्रहारम् इव सद्गवः 03,157.026a सिंहर्षभगतिः श्रीमान् उदारः कनकप्रभः 03,157.026c मनस्वी बलवान् दृप्तो मानी शूरश् च पाण्डवः 03,157.027a लोहिताक्षः पृथुव्यंसो मत्तवारणविक्रमः 03,157.027c सिंहदंष्ट्रो बृहत्स्कन्धः शालपोत इवोद्गतः 03,157.028a महात्मा चारुसर्वाङ्गः कम्बुग्रीवो महाभुजः 03,157.028c रुक्मपृष्ठं धनुः खड्गं तूणांश् चापि परामृशत् 03,157.029a केसरीव यथोत्सिक्तः प्रभिन्न इव वारणः 03,157.029c व्यपेतभयसंमोहः शैलम् अभ्यपतद् बली 03,157.030a तं मृगेन्द्रम् इवायान्तं प्रभिन्नम् इव वारणम् 03,157.030c ददृशुः सर्वभूतानि बाणखड्गधनुर्धरम् 03,157.031a द्रौपद्या वर्धयन् हर्षं गदाम् आदाय पाण्डवः 03,157.031c व्यपेतभयसंमोहः शैलराजं समाविशत् 03,157.032a न ग्लानिर् न च कातर्यं न वैक्लव्यं न मत्सरः 03,157.032c कदा चिज् जुषते पार्थम् आत्मजं मातरिश्वनः 03,157.033a तद् एकायनम् आसाद्य विषमं भीमदर्शनम् 03,157.033c बहुतालोच्छ्रयं शृङ्गम् आरुरोह महाबलः 03,157.034a स किंनरमहानागमुनिगन्धर्वराक्षसान् 03,157.034c हर्षयन् पर्वतस्याग्रम् आससाद महाबलः 03,157.035a तत्र वैश्रवणावासं ददर्श भरतर्षभः 03,157.035c काञ्चनैः स्फाटिकाकारैर् वेश्मभिः समलंकृतम् 03,157.035d*0806_01 प्राकारेण परिक्षिप्तं सौवर्णेन समन्ततः 03,157.035d*0806_02 सर्वरत्नद्युतिमता सर्वोद्यानवता तथा 03,157.035d*0806_03 शैलाद् अभ्युच्छ्रयवता चयाट्टालकशोभिना 03,157.035d*0806_04 द्वारतोरणनिर्व्यूहध्वजसंवाहशोभिना 03,157.035d*0806_05 विलासिनीभिर् अत्यर्थं नृत्यन्तीभिः समन्ततः 03,157.035d*0806_06 वायुना धूयमानाभिः पताकाभिर् अलंकृतम् 03,157.035d*0806_07 धनुष्कोटिम् अवष्टभ्य वक्रभावेन बाहुना 03,157.035d*0806_08 पश्यमानः स खेदेन द्रविणाधिपतेः पुरम् 03,157.036a मोदयन् सर्वभूतानि गन्धमादनसंभवः 03,157.036c सर्वगन्धवहस् तत्र मारुतः सुसुखो ववौ 03,157.037a चित्रा विविधवर्णाभाश् चित्रमञ्जरिधारिणः 03,157.037c अचिन्त्या विविधास् तत्र द्रुमाः परमशोभनाः 03,157.038a रत्नजालपरिक्षिप्तं चित्रमाल्यधरं शिवम् 03,157.038c राक्षसाधिपतेः स्थानं ददर्श भरतर्षभः 03,157.039a गदाखड्गधनुष्पाणिः समभित्यक्तजीवितः 03,157.039c भीमसेनो महाबाहुस् तस्थौ गिरिर् इवाचलः 03,157.040a ततः शङ्खम् उपाध्मासीद् द्विषतां लोमहर्षणम् 03,157.040c ज्याघोषतलघोषं च कृत्वा भूतान्य् अमोहयत् 03,157.041a ततः संहृष्टरोमाणः शब्दं तम् अभिदुद्रुवुः 03,157.041c यक्षराक्षसगन्धर्वाः पाण्डवस्य समीपतः 03,157.042a गदापरिघनिस्त्रिंशशक्तिशूलपरश्वधाः 03,157.042c प्रगृहीता व्यरोचन्त यक्षराक्षसबाहुभिः 03,157.043a ततः प्रववृते युद्धं तेषां तस्य च भारत 03,157.043b*0807_01 संरब्धानां महाघोषं सिंहानाम् इव नर्दताम् 03,157.043c तैः प्रयुक्तान् महाकायैः शक्तिशूलपरश्वधान् 03,157.043e भल्लैर् भीमः प्रचिच्छेद भीमवेगतरैस् ततः 03,157.044a अन्तरिक्षचराणां च भूमिष्ठानां च गर्जताम् 03,157.044c शरैर् विव्याध गात्राणि राक्षसानां महाबलः 03,157.044d*0808_01 शोणितस्य ततः पेतुर् घनानाम् इव भारत 03,157.045a सा लोहितमहावृष्टिर् अभ्यवर्षन् महाबलम् 03,157.045c कायेभ्यः प्रच्युता धारा राक्षसानां समन्ततः 03,157.045d*0809_01 गदापरिघपाणीनां रक्षसां कायसंभवाः 03,157.046a भीमबाहुबलोत्सृष्टैर् बहुधा यक्षरक्षसाम् 03,157.046c विनिकृत्तान्य् अदृश्यन्त शरीराणि शिरांसि च 03,157.047a प्रच्छाद्यमानं रक्षोभिः पाण्डवं प्रियदर्शनम् 03,157.047c ददृशुः सर्वभूतानि सूर्यम् अभ्रगणैर् इव 03,157.048a स रश्मिभिर् इवादित्यः शरैर् अरिनिघातिभिः 03,157.048c सर्वान् आर्छन् महाबाहुर् बलवान् सत्यविक्रमः 03,157.049a अभितर्जयमानाश् च रुवन्तश् च महारवान् 03,157.049c न मोहं भीमसेनस्य ददृशुः सर्वराक्षसाः 03,157.050a ते शरैः क्षतसर्वाङ्गा भीमसेनभयार्दिताः 03,157.050c भीमम् आर्तस्वरं चक्रुर् विप्रकीर्णमहायुधाः 03,157.051a उत्सृज्य ते गदाशूलान् असिशक्तिपरश्वधान् 03,157.051c दक्षिणां दिशम् आजग्मुस् त्रासिता दृढधन्वना 03,157.052a तत्र शूलगदापाणिर् व्यूढोरस्को महाभुजः 03,157.052c सखा वैश्रवणस्यासीन् मणिमान् नाम राक्षसः 03,157.053a अदर्शयद् अधीकारं पौरुषं च महाबलः 03,157.053c स तान् दृष्ट्वा परावृत्तान् स्मयमान इवाब्रवीत् 03,157.054a एकेन बहवः संख्ये मानुषेण पराजिताः 03,157.054c प्राप्य वैश्रवणावासं किं वक्ष्यथ धनेश्वरम् 03,157.055a एवम् आभाष्य तान् सर्वान् न्यवर्तत स राक्षसः 03,157.055c शक्तिशूलगदापाणिर् अभ्यधावच् च पाण्डवम् 03,157.056a तम् आपतन्तं वेगेन प्रभिन्नम् इव वारणम् 03,157.056c वत्सदन्तैस् त्रिभिः पार्श्वे भीमसेनः समर्पयत् 03,157.057a मणिमान् अपि संक्रुद्धः प्रगृह्य महतीं गदाम् 03,157.057c प्राहिणोद् भीमसेनाय परिक्षिप्य महाबलः 03,157.058a विद्युद्रूपां महाघोराम् आकाशे महतीं गदाम् 03,157.058c शरैर् बहुभिर् अभ्यर्छद् भीमसेनः शिलाशितैः 03,157.059a प्रत्यहन्यन्त ते सर्वे गदाम् आसाद्य सायकाः 03,157.059c न वेगं धारयाम् आसुर् गदावेगस्य वेगिताः 03,157.060a गदायुद्धसमाचारं बुध्यमानः स वीर्यवान् 03,157.060c व्यंसयाम् आस तं तस्य प्रहारं भीमविक्रमः 03,157.061a ततः शक्तिं महाघोरां रुक्मदण्डाम् अयस्मयीम् 03,157.061c तस्मिन्न् एवान्तरे धीमान् प्रजहाराथ राक्षसः 03,157.062a सा भुजं भीमनिर्ह्रादा भित्त्वा भीमस्य दक्षिणम् 03,157.062c साग्निज्वाला महारौद्रा पपात सहसा भुवि 03,157.063a सो ऽतिविद्धो महेष्वासः शक्त्यामितपराक्रमः 03,157.063c गदां जग्राह कौरव्यो गदायुद्धविशारदः 03,157.063d*0810_01 रुक्मपट्टपिनद्धां तां शत्रूणां भयवर्धिनीम् 03,157.064a तां प्रगृह्योन्नदन् भीमः सर्वशैक्यायसीं गदाम् 03,157.064c तरसा सो ऽभिदुद्राव मणिमन्तं महाबलम् 03,157.065a दीप्यमानं महाशूलं प्रगृह्य मणिमान् अपि 03,157.065c प्राहिणोद् भीमसेनाय वेगेन महता नदन् 03,157.066a भङ्क्त्वा शूलं गदाग्रेण गदायुद्धविशारदः 03,157.066c अभिदुद्राव तं तूर्णं गरुत्मान् इव पन्नगम् 03,157.067a सो ऽन्तरिक्षम् अभिप्लुत्य विधूय सहसा गदाम् 03,157.067c प्रचिक्षेप महाबाहुर् विनद्य रणमूर्धनि 03,157.067d*0811_01 ततस् तं गदया भीमो मणिमन्तं निशाचरः 03,157.067d*0811_02 जघान सहसा मूर्ध्नि स पपात ममार च 03,157.068a सेन्द्राशनिर् इवेन्द्रेण विसृष्टा वातरंहसा 03,157.068c हत्वा रक्षः क्षितिं प्राप्य कृत्येव निपपात ह 03,157.069a तं राक्षसं भीमबलं भीमसेनेन पातितम् 03,157.069c ददृशुः सर्वभूतानि सिंहेनेव गवां पतिम् 03,157.070a तं प्रेक्ष्य निहतं भूमौ हतशेषा निशाचराः 03,157.070c भीमम् आर्तस्वरं कृत्वा जग्मुः प्राचीं दिशं प्रति 03,158.001 वैशंपायन उवाच 03,158.001a श्रुत्वा बहुविधैः शब्दैर् नाद्यमाना गिरेर् गुहाः 03,158.001c अजातशत्रुः कौन्तेयो माद्रीपुत्राव् उभाव् अपि 03,158.002a धौम्यः कृष्णा च विप्राश् च सर्वे च सुहृदस् तथा 03,158.002c भीमसेनम् अपश्यन्तः सर्वे विमनसो ऽभवन् 03,158.003a द्रौपदीम् आर्ष्टिषेणाय प्रदाय तु महारथाः 03,158.003c सहिताः सायुधाः शूराः शैलम् आरुरुहुस् तदा 03,158.004a ततः संप्राप्य शैलाग्रं वीक्षमाणा महारथाः 03,158.004c ददृशुस् ते महेष्वासा भीमसेनम् अरिंदमम् 03,158.005a स्फुरतश् च महाकायान् गतसत्त्वांश् च राक्षसान् 03,158.005c महाबलान् महाघोरान् भीमसेनेन पातितान् 03,158.006a शुशुभे स महाबाहुर् गदाखड्गधनुर्धरः 03,158.006c निहत्य समरे सर्वान् दानवान् मघवान् इव 03,158.007a ततस् ते समतिक्रम्य परिष्वज्य वृकोदरम् 03,158.007c तत्रोपविविशुः पार्थाः प्राप्ता गतिम् अनुत्तमाम् 03,158.008a तैश् चतुर्भिर् महेष्वासैर् गिरिशृङ्गम् अशोभत 03,158.008c लोकपालैर् महाभागैर् दिवं देववरैर् इव 03,158.009a कुबेरसदनं दृष्ट्वा राक्षसांश् च निपातितान् 03,158.009c भ्राता भ्रातरम् आसीनम् अभ्यभाषत पाण्डवम् 03,158.010a साहसाद् यदि वा मोहाद् भीम पापम् इदं कृतम् 03,158.010c नैतत् ते सदृशं वीर मुनेर् इव मृषावचः 03,158.011a राजद्विष्टं न कर्तव्यम् इति धर्मविदो विदुः 03,158.011c त्रिदशानाम् इदं द्विष्टं भीमसेन त्वया कृतम् 03,158.012a अर्थधर्माव् अनादृत्य यः पापे कुरुते मनः 03,158.012c कर्मणां पार्थ पापानां स फलं विन्दते ध्रुवम् 03,158.012d*0812_01 कर्मणां पार्थ सर्वेषां न पापात् परिमुच्यते 03,158.012d*0813_01 साहसं बत भद्रं ते देवानाम् अपि चाप्रियम् 03,158.012e पुनर् एवं न कर्तव्यं मम चेद् इच्छसि प्रियम् 03,158.013a एवम् उक्त्वा स धर्मात्मा भ्राता भ्रातरम् अच्युतम् 03,158.013b*0814_01 भीमसेनं महाबाहुम् अप्रधृष्यपराक्रमम् 03,158.013c अर्थतत्त्वविभागज्ञः कुन्तीपुत्रो युधिष्ठिरः 03,158.013e विरराम महातेजास् तम् एवार्थं विचिन्तयन् 03,158.014a ततस् तु हतशिष्टा ये भीमसेनेन राक्षसाः 03,158.014c सहिताः प्रत्यपद्यन्त कुबेरसदनं प्रति 03,158.015a ते जवेन महावेगाः प्राप्य वैश्रवणालयम् 03,158.015c भीमम् आर्तस्वरं चक्रुर् भीमसेनभयार्दिताः 03,158.016a न्यस्तशस्त्रायुधाः श्रान्ताः शोणिताक्तपरिच्छदाः 03,158.016c प्रकीर्णमूर्धजा राजन् यक्षाधिपतिम् अब्रुवन् 03,158.017a गदापरिघनिस्त्रिंशतोमरप्रासयोधिनः 03,158.017c राक्षसा निहताः सर्वे तव देव पुरःसराः 03,158.018a प्रमृद्य तरसा शैलं मानुषेण धनेश्वर 03,158.018c एकेन सहिताः संख्ये हताः क्रोधवशा गणाः 03,158.019a प्रवरा रक्षसेन्द्राणां यक्षाणां च धनाधिप 03,158.019c शेरते निहता देव गतसत्त्वाः परासवः 03,158.020a लब्धः शैलो वयं मुक्ता मणिमांस् ते सखा हतः 03,158.020c मानुषेण कृतं कर्म विधत्स्व यद् अनन्तरम् 03,158.021a स तच् छ्रुत्वा तु संक्रुद्धः सर्वयक्षगणाधिपः 03,158.021c कोपसंरक्तनयनः कथम् इत्य् अब्रवीद् वचः 03,158.022a द्वितीयम् अपराध्यन्तं भीमं श्रुत्वा धनेश्वरः 03,158.022c चुक्रोध यक्षाधिपतिर् युज्यताम् इति चाब्रवीत् 03,158.023a अथाभ्रघनसंकाशं गिरिकूटम् इवोच्छ्रितम् 03,158.023c हयैः संयोजयाम् आसुर् गान्धर्वैर् उत्तमं रथम् 03,158.024a तस्य सर्वगुणोपेता विमलाक्षा हयोत्तमाः 03,158.024c तेजोबलजवोपेता नानारत्नविभूषिताः 03,158.025a शोभमाना रथे युक्तास् तरिष्यन्त इवाशुगाः 03,158.025b*0815_01 ततस् ते तु महायक्षाः क्रुद्धं दृष्ट्वा धनेश्वरम् 03,158.025c हर्षयाम् आसुर् अन्योन्यम् इङ्गितैर् विजयावहैः 03,158.026a स तम् आस्थाय भगवान् राजराजो महारथम् 03,158.026c प्रययौ देवगन्धर्वैः स्तूयमानो महाद्युतिः 03,158.027a तं प्रयान्तं महात्मानं सर्वयक्षधनाधिपम् 03,158.027b*0816_01 अनुजग्मुर् महात्मानं धनदं घोरदर्शनाः 03,158.027c रक्ताक्षा हेमसंकाशा महाकाया महाबलाः 03,158.028a सायुधा बद्धनिस्त्रिंशा यक्षा दशशतायुताः 03,158.028c जवेन महता वीराः परिवार्योपतस्थिरे 03,158.028d*0817_01 गन्धमादनम् आजग्मुः प्रकर्षन्तम् इवाम्बरम् 03,158.028d*0817_02 तत् केसरिमहाजालं धनाधिपतिपालितम् 03,158.028d*0818_01 रम्यं चैव गिरेः शृङ्गम् आसेदुर् यत्र पाण्डवाः 03,158.029a तं महान्तम् उपायान्तं धनेश्वरम् उपान्तिके 03,158.029c ददृशुर् हृष्टरोमाणः पाण्डवाः प्रियदर्शनम् 03,158.030a कुबेरस् तु महासत्त्वान् पाण्डोः पुत्रान् महारथान् 03,158.030c आत्तकार्मुकनिस्त्रिंशान् दृष्ट्वा प्रीतो ऽभवत् तदा 03,158.030d*0819_01 सर्वे चेमे नरव्याघ्राः पुरंदरसमौजसः 03,158.030d*0820_01 देवकार्यं चिकीर्षन् स हृदयेन तुतोष ह 03,158.031a ते पक्षिण इवोत्पत्य गिरेः शृङ्गं महाजवाः 03,158.031c तस्थुस् तेषां समभ्याशे धनेश्वरपुरःसराः 03,158.032a ततस् तं हृष्टमनसं पाण्डवान् प्रति भारत 03,158.032c समीक्ष्य यक्षगन्धर्वा निर्विकारा व्यवस्थिताः 03,158.033a पाण्डवाश् च महात्मानः प्रणम्य धनदं प्रभुम् 03,158.033c नकुलः सहदेवश् च धर्मपुत्रश् च धर्मवित् 03,158.034a अपराद्धम् इवात्मानं मन्यमाना महारथाः 03,158.034c तस्थुः प्राञ्जलयः सर्वे परिवार्य धनेश्वरम् 03,158.035a शय्यासनवरं श्रीमत् पुष्पकं विश्वकर्मणा 03,158.035c विहितं चित्रपर्यन्तम् आतिष्ठत धनाधिपः 03,158.036a तम् आसीनं महाकायाः शङ्कुकर्णा महाजवाः 03,158.036c उपोपविविशुर् यक्षा राक्षसाश् च सहस्रशः 03,158.037a शतशश् चापि गन्धर्वास् तथैवाप्सरसां गणाः 03,158.037c परिवार्योपतिष्ठन्त यथा देवाः शतक्रतुम् 03,158.038a काञ्चनीं शिरसा बिभ्रद् भीमसेनः स्रजं शुभाम् 03,158.038c बाणखड्गधनुष्पाणिर् उदैक्षत धनाधिपम् 03,158.039a न भीर् भीमस्य न ग्लानिर् विक्षतस्यापि राक्षसैः 03,158.039c आसीत् तस्याम् अवस्थायां कुबेरम् अपि पश्यतः 03,158.040a आददानं शितान् बाणान् योद्धुकामम् अवस्थितम् 03,158.040c दृष्ट्वा भीमं धर्मसुतम् अब्रवीन् नरवाहनः 03,158.041a विदुस् त्वां सर्वभूतानि पार्थ भूतहिते रतम् 03,158.041c निर्भयश् चापि शैलाग्रे वस त्वं सह बन्धुभिः 03,158.042a न च मन्युस् त्वया कार्यो भीमसेनस्य पाण्डव 03,158.042c कालेनैते हताः पूर्वं निमित्तम् अनुजस् तव 03,158.043a व्रीडा चात्र न कर्तव्या साहसं यद् इदं कृतम् 03,158.043c दृष्टश् चापि सुरैः पूर्वं विनाशो यक्षरक्षसाम् 03,158.044a न भीमसेने कोपो मे प्रीतो ऽस्मि भरतर्षभ 03,158.044c कर्मणानेन भीमस्य मम तुष्टिर् अभूत् पुरा 03,158.045a एवम् उक्त्वा तु राजानं भीमसेनम् अभाषत 03,158.045c नैतन् मनसि मे तात वर्तते कुरुसत्तम 03,158.045e यद् इदं साहसं भीम कृष्णार्थे कृतवान् असि 03,158.046a माम् अनादृत्य देवांश् च विनाशं यक्षरक्षसाम् 03,158.046c स्वबाहुबलम् आश्रित्य तेनाहं प्रीतिमांस् त्वयि 03,158.046e शापाद् अस्मि विनिर्मुक्तो घोराद् अद्य वृकोदर 03,158.047a अहं पूर्वम् अगस्त्येन क्रुद्धेन परमर्षिणा 03,158.047c शप्तो ऽपराधे कस्मिंश् चित् तस्यैषा निष्कृतिः कृता 03,158.048a दृष्टो हि मम संक्लेशः पुरा पाण्डवनन्दन 03,158.048c न तवात्रापराधो ऽस्ति कथं चिद् अपि शत्रुहन् 03,158.049 युधिष्ठिर उवाच 03,158.049a कथं शप्तो ऽसि भगवन्न् अगस्त्येन महात्मना 03,158.049c श्रोतुम् इच्छाम्य् अहं देव तवैतच् छापकारणम् 03,158.050a इदं चाश्चर्यभूतं मे यत् क्रोधात् तस्य धीमतः 03,158.050c तदैव त्वं न निर्दग्धः सबलः सपदानुगः 03,158.051 वैश्रवण उवाच 03,158.051a देवतानाम् अभून् मन्त्रः कुशवत्यां नरेश्वर 03,158.051c वृतस् तत्राहम् अगमं महापद्मशतैस् त्रिभिः 03,158.051e यक्षाणां घोररूपाणां विविधायुधधारिणाम् 03,158.052a अध्वन्य् अहम् अथापश्यम् अगस्त्यम् ऋषिसत्तमम् 03,158.052c उग्रं तपस् तपस्यन्तं यमुनातीरम् आश्रितम् 03,158.052e नानापक्षिगणाकीर्णं पुष्पितद्रुमशोभितम् 03,158.053a तम् ऊर्ध्वबाहुं दृष्ट्वा तु सूर्यस्याभिमुखं स्थितम् 03,158.053c तेजोराशिं दीप्यमानं हुताशनम् इवैधितम् 03,158.054a राक्षसाधिपतिः श्रीमान् मणिमान् नाम मे सखा 03,158.054c मौर्ख्याद् अज्ञानभावाच् च दर्पान् मोहाच् च भारत 03,158.054e न्यष्ठीवद् आकाशगतो महर्षेस् तस्य मूर्धनि 03,158.055a स कोपान् माम् उवाचेदं दिशः सर्वा दहन्न् इव 03,158.055c माम् अवज्ञाय दुष्टात्मा यस्माद् एष सखा तव 03,158.056a धर्षणां कृतवान् एतां पश्यतस् ते धनेश्वर 03,158.056c तस्मात् सहइभिः सैन्यैस् ते वधं प्राप्स्यति मानुषात् 03,158.057a त्वं चाप्य् एभिर् हतैः सैन्यैः क्लेशं प्राप्स्यसि दुर्मते 03,158.057c तम् एव मानुषं दृष्ट्वा किल्बिषाद् विप्रमोक्ष्यसे 03,158.058a सैन्यानां तु तवैतेषां पुत्रपौत्रबलान्वितम् 03,158.058c न शापं प्राप्स्यते घोरं गच्छ ते ''ज्ञां करिष्यति 03,158.059a एष शापो मया प्राप्तः प्राक् तस्माद् ऋषिसत्तमात् 03,158.059c स भीमेन महाराज भ्रात्रा तव विमोक्षितः 03,159.001 वैश्रवण उवाच 03,159.001a युधिष्ठिर धृतिर् दाक्ष्यं देशकालौ पराक्रमः 03,159.001c लोकतन्त्रविधानानाम् एष पञ्चविधो विधिः 03,159.002a धृतिमन्तश् च दक्षाश् च स्वे स्वे कर्मणि भारत 03,159.002c पराक्रमविधानज्ञा नराः कृतयुगे ऽभवन् 03,159.003a धृतिमान् देशकालज्ञः सर्वधर्मविधानवित् 03,159.003c क्षत्रियः क्षत्रियश्रेष्ठ पृथिवीम् अनुशास्ति वै 03,159.004a य एवं वर्तते पार्थ पुरुषः सर्वकर्मसु 03,159.004c स लोके लभते वीर यशः प्रेत्य च सद्गतिम् 03,159.005a देशकालान्तरप्रेप्सुः कृत्वा शक्रः पराक्रमम् 03,159.005c संप्राप्तस् त्रिदिवे राज्यं वृत्रहा वसुभिः सह 03,159.005d*0821_01 यस् तु केवलसंरम्भात् प्रपातं न निरीक्षते 03,159.006a पापात्मा पापबुद्धिर् यः पापम् एवानुवर्तते 03,159.006c कर्मणाम् अविभागज्ञः प्रेत्य चेह च नश्यति 03,159.007a अकालज्ञः सुदुर्मेधाः कार्याणाम् अविशेषवित् 03,159.007c वृथाचारसमारम्भः प्रेत्य चेह च नश्यति 03,159.008a साहसे वर्तमानानां निकृतीनां दुरात्मनाम् 03,159.008c सर्वसामर्थ्यलिप्सूनां पापो भवति निश्चयः 03,159.009a अधर्मज्ञो ऽवलिप्तश् च बालबुद्धिर् अमर्षणः 03,159.009c निर्भयो भीमसेनो ऽयं तं शाधि पुरुषर्षभ 03,159.009d*0822_01 तच् छ्रुत्वा धनदो वाक्यं पाण्डवानां समागमम् 03,159.009d*0822_02 उत्थाय स ह तैः सार्धं चलितस् तत्क्षणाद् वृतम् 03,159.009d*0822_03 कुबेरः प्राप्य राजानं युधिष्ठिरम् अभाषत 03,159.010a आर्ष्टिषेणस्य राजर्षेः प्राप्य भूयस् त्वम् आश्रमम् 03,159.010c तामिस्रं प्रथमं पक्षं वीतशोकभयो वस 03,159.011a अलकाः सह गन्धर्वैर् यक्षैश् च सह राक्षसैः 03,159.011c मन्नियुक्ता मनुष्येन्द्र सर्वे च गिरिवासिनः 03,159.011e रक्षन्तु त्वा महाबाहो सहितं द्विजसत्तमैः 03,159.012a साहसेषु च संतिष्ठन्न् इह शैले वृकोदरः 03,159.012c वार्यतां साध्व् अयं राजंस् त्वया धर्मभृतां वर 03,159.013a इतः परं च राजेन्द्र द्रक्ष्यन्ति वनगोचराः 03,159.013c उपस्थास्यन्ति च सदा रक्षिष्यन्ति च सर्वशः 03,159.014a तथैव चान्नपानानि स्वादूनि च बहूनि च 03,159.014c उपस्थास्यन्ति वो गृह्य मत्प्रेष्याः पुरुषर्षभ 03,159.015a यथा जिष्णुर् महेन्द्रस्य यथा वायोर् वृकोदरः 03,159.015c धर्मस्य त्वं यथा तात योगोत्पन्नो निजः सुतः 03,159.016a आत्मजाव् आत्मसंपन्नौ यमौ चोभौ यथाश्विनोः 03,159.016c रक्ष्यास् तद्वन् ममापीह यूयं सर्वे युधिष्ठिर 03,159.017a अर्थतत्त्वविभागज्ञः सर्वधर्मविशेषवित् 03,159.017c भीमसेनाद् अवरजः फल्गुनः कुशली दिवि 03,159.018a याः काश् चन मता लोकेष्व् अग्र्याः परमसंपदः 03,159.018c जन्मप्रभृति ताः सर्वाः स्थितास् तात धनंजये 03,159.019a दमो दानं बलं बुद्धिर् ह्रीर् धृतिस् तेज उत्तमम् 03,159.019c एतान्य् अपि महासत्त्वे स्थितान्य् अमिततेजसि 03,159.020a न मोहात् कुरुते जिष्णुः कर्म पाण्डव गर्हितम् 03,159.020c न पार्थस्य मृषोक्तानि कथयन्ति नरा नृषु 03,159.021a स देवपितृगन्धर्वैः कुरूणां कीर्तिवर्धनः 03,159.021c मानितः कुरुते ऽस्त्राणि शक्रसद्मनि भारत 03,159.022a यो ऽसौ सर्वान् महीपालान् धर्मेण वशम् आनयत् 03,159.022c स शंतनुर् महातेजाः पितुस् तव पितामहः 03,159.022e प्रीयते पार्थ पार्थेन दिवि गाण्डीवधन्वना 03,159.023a सम्यक् चासौ महावीर्यः कुलधुर्य इव स्थितः 03,159.023c पितॄन् देवांस् तथा विप्रान् पूजयित्वा महायशाः 03,159.023e सप्त मुख्यान् महामेधान् आहरद् यमुनां प्रति 03,159.024a अधिराजः स राजंस् त्वां शंतनुः प्रपितामहः 03,159.024c स्वर्गजिच् छक्रलोकस्थः कुशलं परिपृच्छति 03,159.025 वैशंपायन उवाच 03,159.025*0823_01 एतच् छ्रुत्वा तु वचनं धनदेन प्रभाषितम् 03,159.025*0823_02 पाण्डवाश् च ततस् तेन बभूवुः संप्रहर्षिताः 03,159.025a ततः शक्तिं गदां खड्गं धनुश् च भरतर्षभ 03,159.025c प्राध्वं कृत्वा नमश्चक्रे कुबेराय वृकोदरः 03,159.026a ततो ऽब्रवीद् धनाध्यक्षः शरण्यः शरणागतम् 03,159.026c मानहा भव शत्रूणां सुहृदां नन्दिवर्धनः 03,159.026d*0824_01 विभवस् तात शैलाग्रे वसानः सह बन्धुभिः 03,159.026d*0824_02 सुपर्णपितृदेवानां सततं मानकृद् भव 03,159.026d*0824_03 ऋजुं पश्यत मा वक्रं सत्यं वदत मानृतम् 03,159.026d*0824_04 दीर्घं पश्यत मा ह्रस्वं परं पश्यत मापरम् 03,159.027a स्वेषु वेश्मसु रम्येषु वसतामित्रतापनाः 03,159.027c कामान् उपहरिष्यन्ति यक्षा वो भरतर्षभाः 03,159.028a शीघ्रम् एव गुडाकेशः कृतास्त्रः पुरुषर्षभः 03,159.028c साक्षान् मघवता सृष्टः संप्राप्स्यति धनंजयः 03,159.029a एवम् उत्तमकर्माणम् अनुशिष्य युधिष्ठिरम् 03,159.029c अस्तं गिरिवरश्रेष्ठं प्रययौ गुह्यकाधिपः 03,159.030a तं परिस्तोमसंकीर्णैर् नानारत्नविभूषितैः 03,159.030c यानैर् अनुययुर् यक्षा राक्षसाश् च सहस्रशः 03,159.031a पक्षिणाम् इव निर्घोषः कुबेरसदनं प्रति 03,159.031c बभूव परमाश्वानाम् ऐरावतपथे यताम् 03,159.032a ते जग्मुस् तूर्णम् आकाशं धनाधिपतिवाजिनः 03,159.032c प्रकर्षन्त इवाभ्राणि पिबन्त इव मारुतम् 03,159.033a ततस् तानि शरीराणि गतसत्त्वानि रक्षसाम् 03,159.033c अपाकृष्यन्त शैलाग्राद् धनाधिपतिशासनात् 03,159.034a तेषां हि शापकालो ऽसौ कृतो ऽगस्त्येन धीमता 03,159.034c समरे निहतास् तस्मात् सर्वे मणिमता सह 03,159.035a पाण्डवास् तु महात्मानस् तेषु वेश्मसु तां क्षपाम् 03,159.035c सुखम् ऊषुर् गतोद्वेगाः पूजिताः सर्वराक्षसैः 03,160.001 वैशंपायन उवाच 03,160.001a ततः सूर्योदये धौम्यः कृत्वाह्निकम् अरिंदम 03,160.001c आर्ष्टिषेणेन सहितः पाण्डवान् अभ्यवर्तत 03,160.002a ते ऽभिवाद्यार्ष्टिषेणस्य पादौ धौम्यस्य चैव ह 03,160.002c ततः प्राञ्जलयः सर्वे ब्राह्मणांस् तान् अपूजयन् 03,160.002d*0825_01 आर्ष्टिषेणः परिष्वज्य पुत्रवद् भरतर्षभान् 03,160.003a ततो युधिष्ठिरं धौम्यो गृहीत्वा दक्षिणे करे 03,160.003c प्राचीं दिशम् अभिप्रेक्ष्य महर्षिर् इदम् अब्रवीत् 03,160.004a असौ सागरपर्यन्तां भूमिम् आवृत्य तिष्ठति 03,160.004c शैलराजो महाराज मन्दरो ऽभिविराजते 03,160.005a इन्द्रवैश्रवणाव् एतां दिशं पाण्डव रक्षतः 03,160.005c पर्वतैश् च वनान्तैश् च काननैश् चोपशोभिताम् 03,160.006a एतद् आहुर् महेन्द्रस्य राज्ञो वैश्रवणस्य च 03,160.006c ऋषयः सर्वधर्मज्ञाः सद्म तात मनीषिणः 03,160.007a अतश् चोद्यन्तम् आदित्यम् उपतिष्ठन्ति वै प्रजाः 03,160.007c ऋषयश् चापि धर्मज्ञाः सिद्धाः साध्याश् च देवताः 03,160.008a यमस् तु राजा धर्मात्मा सर्वप्राणभृतां प्रभुः 03,160.008c प्रेतसत्त्वगतीम् एतां दक्षिणाम् आश्रितो दिशम् 03,160.009a एतत् संयमनं पुण्यम् अतीवाद्भुतदर्शनम् 03,160.009c प्रेतराजस्य भवनम् ऋद्ध्या परमया युतम् 03,160.010a यं प्राप्य सविता राजन् सत्येन प्रतितिष्ठति 03,160.010c अस्तं पर्वतराजानम् एतम् आहुर् मनीषिणः 03,160.011a एतं पर्वतराजानं समुद्रं च महोदधिम् 03,160.011c आवसन् वरुणो राजा भूतानि परिरक्षति 03,160.012a उदीचीं दीपयन्न् एष दिशं तिष्ठति कीर्तिमान् 03,160.012c महामेरुर् महाभाग शिवो ब्रह्मविदां गतिः 03,160.013a यस्मिन् ब्रह्मसदश् चैव तिष्ठते च प्रजापतिः 03,160.013c भूतात्मा विसृजन् सर्वं यत् किं चिज् जङ्गमागमम् 03,160.014a यान् आहुर् ब्रह्मणः पुत्रान् मानसान् दक्षसप्तमान् 03,160.014c तेषाम् अपि महामेरुः स्थानं शिवम् अनामयम् 03,160.015a अत्रैव प्रतितिष्ठन्ति पुनर् अत्रोदयन्ति च 03,160.015c सप्त देवर्षयस् तात वसिष्ठप्रमुखाः सदा 03,160.016a देशं विरजसं पश्य मेरोः शिखरम् उत्तमम् 03,160.016c यत्रात्मतृप्तैर् अध्यास्ते देवैः सह पितामहः 03,160.017a यम् आहुः सर्वभूतानां प्रकृतेः प्रकृतिं ध्रुवम् 03,160.017c अनादिनिधनं देवं प्रभुं नारायणं परम् 03,160.018a ब्रह्मणः सदनात् तस्य परं स्थानं प्रकाशते 03,160.018c देवाश् च यत्नात् पश्यन्ति दिव्यं तेजोमयं शिवम् 03,160.019a अत्यर्कानलदीप्तं तत् स्थानं विष्णोर् महात्मनः 03,160.019c स्वयैव प्रभया राजन् दुष्प्रेक्ष्यं देवदानवैः 03,160.019d*0826_01 प्राच्यां नारायणस्थानं मेरावतिविराजते 03,160.019d*0827_01 यत्र भूतेश्वरस् तात सर्वप्रकृतिर् आत्मभूः 03,160.019d*0827_02 भासयन् सर्वभूतानि सुश्रियाभिविराजते 03,160.019d*0827_03 नात्र ब्रह्मर्षयस् तात कुत एव महर्षयः 03,160.019d*0827_04 प्राप्नुवन्ति गतिं ह्य् एतां यतीनां कुरुसत्तम 03,160.020a तद् वै ज्योतींषि सर्वाणि प्राप्य भासन्ति नो ऽपि च 03,160.020c स्वयं विभुर् अदीनात्मा तत्र ह्य् अभिविराजते 03,160.021a यतयस् तत्र गच्छन्ति भक्त्या नारायणं हरिम् 03,160.021c परेण तपसा युक्ता भाविताः कर्मभिः शुभैः 03,160.022a योगसिद्धा महात्मानस् तमोमोहविवर्जिताः 03,160.022c तत्र गत्वा पुनर् नेमं लोकम् आयान्ति भारत 03,160.022d*0828_01 स्वयंभुवं महात्मानं देवदेवं सनातनम् 03,160.023a स्थानम् एतन् महाभाग ध्रुवम् अक्षयम् अव्ययम् 03,160.023c ईश्वरस्य सदा ह्य् एतत् प्रणमात्र युधिष्ठिर 03,160.023d*0829_01 एनं त्वहरहर् मेरुं सूर्याचन्द्रमसौ ध्रुवम् 03,160.023d*0829_02 प्रदक्षिणम् उपावृत्तौ कुरुतः कुरुसत्तम 03,160.023d*0829_03 ज्योतींषि चाप्य् अशेषेण सर्वाण्य् अनघ सर्वतः 03,160.023d*0829_04 परियान्ति महाराज गिरिराजं प्रदक्षिणम् 03,160.024a एतं ज्योतींषि सर्वाणि प्रकर्षन् भगवान् अपि 03,160.024c कुरुते वितमस्कर्मा आदित्यो ऽभिप्रदक्षिणम् 03,160.025a अस्तं प्राप्य ततः संध्याम् अतिक्रम्य दिवाकरः 03,160.025c उदीचीं भजते काष्ठां दिशम् एष विभावसुः 03,160.026a स मेरुम् अनुवृत्तः सन् पुनर् गच्छति पाण्डव 03,160.026c प्राङ्मुखः सविता देवः सर्वभूतहिते रतः 03,160.027a स मासं विभजन् कालं बहुधा पर्वसंधिषु 03,160.027c तथैव भगवान् सोमो नक्षत्रैः सह गच्छति 03,160.028a एवम् एष परिक्रम्य महामेरुम् अतन्द्रितः 03,160.028b*0830_01 सोमश् च विभजन् कालं बहुधा पर्वसंधिषु 03,160.028c भावयन् सर्वभूतानि पुनर् गच्छति मन्दरम् 03,160.029a तथा तमिस्रहा देवो मयूखैर् भावयञ् जगत् 03,160.029c मार्गम् एतद् असंबाधम् आदित्यः परिवर्तते 03,160.030a सिसृक्षुः शिशिराण्य् एष दक्षिणां भजते दिशम् 03,160.030c ततः सर्वाणि भूतानि कालः शिशिरम् ऋच्छति 03,160.031a स्थावराणां च भूतानां जङ्गमानां च तेजसा 03,160.031c तेजांसि समुपादत्ते निवृत्तः सन् विभावसुः 03,160.032a ततः स्वेदः क्लमस् तन्द्री ग्लानिश् च भजते नरान् 03,160.032c प्राणिभिः सततं स्वप्नो ह्य् अभीक्ष्णं च निषेव्यते 03,160.033a एवम् एतद् अनिर्देश्यं मार्गम् आवृत्य भानुमान् 03,160.033c पुनः सृजति वर्षाणि भगवान् भावयन् प्रजाः 03,160.034a वृष्टिमारुतसंतापैः सुखैः स्थावरजङ्गमान् 03,160.034c वर्धयन् सुमहातेजाः पुनः प्रतिनिवर्तते 03,160.035a एवम् एष चरन् पार्थ कालचक्रम् अतन्द्रितः 03,160.035c प्रकर्षन् सर्वभूतानि सविता परिवर्तते 03,160.036a संतता गतिर् एतस्य नैष तिष्ठति पाण्डव 03,160.036c आदायैव तु भूतानां तेजो विसृजते पुनः 03,160.037a विभजन् सर्वभूतानाम् आयुः कर्म च भारत 03,160.037c अहोरात्रान् कलाः काष्ठाः सृजत्य् एष सदा विभुः 03,161.001 वैशंपायन उवाच 03,161.001a तस्मिन् नगेन्द्रे वसतां तु तेषां; महात्मनां सद्व्रतम् आस्थितानाम् 03,161.001c रतिः प्रमोदश् च बभूव तेषाम्; आकाङ्क्षतां दर्शनम् अर्जुनस्य 03,161.002a तान् वीर्ययुक्तान् सुविशुद्धसत्त्वांस्; तेजस्विनः सत्यधृतिप्रधानान् 03,161.002c संप्रीयमाणा बहवो ऽभिजग्मुर्; गन्धर्वसंघाश् च महर्षयश् च 03,161.003a तं पादपैः पुष्पधरैर् उपेतं; नगोत्तमं प्राप्य महारथानाम् 03,161.003c मनःप्रसादः परमो बभूव; यथा दिवं प्राप्य मरुद्गणानाम् 03,161.004a मयूरहंसस्वननादितानि; पुष्पोपकीर्णानि महाचलस्य 03,161.004c शृङ्गाणि सानूनि च पश्यमाना; गिरेः परं हर्षम् अवाप्य तस्थुः 03,161.005a साक्षात् कुबेरेण कृताश् च तस्मिन्; नगोत्तमे संवृतकूलरोधसः 03,161.005c कादम्बकारण्डवहंसजुष्टाः; पद्माकुलाः पुष्करिणीर् अपश्यन् 03,161.006a क्रीडाप्रदेशांश् च समृद्धरूपान्; सुचित्रमाल्यावृतजातशोभान् 03,161.006c मणिप्रवेकान् सुमनोहरांश् च; यथा भवेयुर् धनदस्य राज्ञः 03,161.007a अनेकवर्णैश् च सुगन्धिभिश् च; महाद्रुमैः संततम् अभ्रमालिभिः 03,161.007c तपःप्रधानाः सततं चरन्तः; शृङ्गं गिरेश् चिन्तयितुं न शेकुः 03,161.008a स्वतेजसा तस्य नगोत्तमस्य; महौषधीनां च तथा प्रभावात् 03,161.008c विभक्तभावो न बभूव कश् चिद्; अहर्निशानां पुरुषप्रवीर 03,161.009a यम् आस्थितः स्थावरजङ्गमानि; विभावसुर् भावयते ऽमितौजाः 03,161.009c तस्योदयं चास्तमयं च वीरास्; तत्र स्थितास् ते ददृशुर् नृसिंहाः 03,161.010a रवेस् तमिस्रागमनिर्गमांस् ते; तथोदयं चास्तमयं च वीराः 03,161.010c समावृताः प्रेक्ष्य तमोनुदस्य; गभस्तिजालैः प्रदिशो दिशश् च 03,161.011a स्वाध्यायवन्तः सततक्रियाश् च; धर्मप्रधानाश् च शुचिव्रताश् च 03,161.011c सत्ये स्थितास् तस्य महारथस्य; सत्यव्रतस्यागमनप्रतीक्षाः 03,161.012a इहैव हर्षो ऽस्तु समागतानां; क्षिप्रं कृतास्त्रेण धनंजयेन 03,161.012c इति ब्रुवन्तः परमाशिषस् ते; पार्थास् तपोयोगपरा बभूवुः 03,161.013a दृष्ट्वा विचित्राणि गिरौ वनानि; किरीटिनं चिन्तयताम् अभीक्ष्णम् 03,161.013c बभूव रात्रिर् दिवसश् च तेषां; संवत्सरेणैव समानरूपः 03,161.014a यदैव धौम्यानुमते महात्मा; कृत्वा जटाः प्रव्रजितः स जिष्णुः 03,161.014c तदैव तेषां न बभूव हर्षः; कुतो रतिस् तद्गतमानसानाम् 03,161.015a भ्रातुर् नियोगात् तु युधिष्ठिरस्य; वनाद् असौ वारणमत्तगामी 03,161.015c यत् काम्यकात् प्रव्रजितः स जिष्णुस्; तदैव ते शोकहता बभूवुः 03,161.015d*0831_01 संत्यज्य कामान् प्रव्रजितास् तदैव 03,161.015d*0831_02 पार्थास् तदा शोकपरा बभूवुः 03,161.016a तथा तु तं चिन्तयतां सिताश्वम्; अस्त्रार्थिनं वासवम् अभ्युपेतम् 03,161.016c मासो ऽथ कृच्छ्रेण तदा व्यतीतस्; तस्मिन् नगे भारत भारतानाम् 03,161.016d*0832_01 उषित्वा पञ्च वर्षाणि सहस्राक्षनिवेशने 03,161.016d*0832_02 अवाप्य दिव्यान्य् अस्त्राणि सर्वाणि विबुधेश्वरात् 03,161.016d*0832_03 आग्नेयं वारुणं सौम्यं वायव्यम् अथ वैष्णवम् 03,161.016d*0832_04 ऐन्द्रं पाशुपतं ब्राह्मं पारमेष्ठ्यं प्रजापतेः 03,161.016d*0832_05 यमस्य धातुः सवितुस् त्वष्टुर् वैश्रवणस्य च 03,161.016d*0832_06 तानि प्राप्य सहस्राक्षाद् अभिवाद्य शतक्रतुम् 03,161.016d*0832_07 अनुज्ञातस् तदा तेन कृत्वा चापि प्रदक्षिणम् 03,161.016d*0832_08 आगच्छद् अर्जुनः प्रीतः प्रहृष्टो गन्धमादनम् 03,161.017a ततः कदा चिद् धरिसंप्रयुक्तं; महेन्द्रवाहं सहसोपयातम् 03,161.017c विद्युत्प्रभं प्रेक्ष्य महारथानां; हर्षो ऽर्जुनं चिन्तयतां बभूव 03,161.018a स दीप्यमानः सहसान्तरिक्षं; प्रकाशयन् मातलिसंगृहीतः 03,161.018c बभौ महोल्केव घनान्तरस्था; शिखेव चाग्नेर् ज्वलिता विधूमा 03,161.019a तम् आस्थितः संददृशे किरीटी; स्रग्वी वराण्य् आभरणानि बिभ्रत् 03,161.019c धनंजयो वज्रधरप्रभावः; श्रिया ज्वलन् पर्वतम् आजगाम 03,161.020a स शैलम् आसाद्य किरीटमाली; महेन्द्रवाहाद् अवरुह्य तस्मात् 03,161.020c धौम्यस्य पादाव् अभिवाद्य पूर्वम्; अजातशत्रोस् तदनन्तरं च 03,161.021a वृकोदरस्यापि ववन्द पादौ; माद्रीसुताभ्याम् अभिवादितश् च 03,161.021c समेत्य कृष्णां परिसान्त्व्य चैनां; प्रह्वो ऽभवद् भ्रातुर् उपह्वरे सः 03,161.022a बभूव तेषां परमः प्रहर्षस्; तेनाप्रमेयेण समागतानाम् 03,161.022c स चापि तान् प्रेक्ष्य किरीटमाली; ननन्द राजानम् अभिप्रशंसन् 03,161.023a यम् आस्थितः सप्त जघान पूगान्; दितेः सुतानां नमुचेर् निहन्ता 03,161.023c तम् इन्द्रवाहं समुपेत्य पार्थाः; प्रदक्षिणं चक्रुर् अदीनसत्त्वाः 03,161.024a ते मातलेश् चक्रुर् अतीव हृष्टाः; सत्कारम् अग्र्यं सुरराजतुल्यम् 03,161.024c सर्वं यथावच् च दिवौकसस् तान्; पप्रच्छुर् एनं कुरुराजपुत्राः 03,161.025a तान् अप्य् असौ मातलिर् अभ्यनन्दत्; पितेव पुत्रान् अनुशिष्य चैनान् 03,161.025c ययौ रथेनाप्रतिमप्रभेण; पुनः सकाशं त्रिदिवेश्वरस्य 03,161.026a गते तु तस्मिन् वरदेववाहे; शक्रात्मजः सर्वरिपुप्रमाथी 03,161.026b*0833_01 साक्षात् सहस्राक्ष इव प्रतीतः 03,161.026b*0833_02 श्रीमान् स्वदेहाद् अवमुच्य जिष्णुः 03,161.026c शक्रेण दत्तानि ददौ महात्मा; महाधनान्य् उत्तमरूपवन्ति 03,161.026e दिवाकराभाणि विभूषणानि; प्रीतः प्रियायै सुतसोममात्रे 03,161.027a ततः स तेषां कुरुपुंगवानां; तेषां च सूर्याग्निसमप्रभाणाम् 03,161.027c विप्रर्षभाणाम् उपविश्य मध्ये; सर्वं यथावत् कथयां बभूव 03,161.027d*0834_01 देवैस् तु दत्ता हि यथास्त्रमुख्याः 03,161.027d*0834_02 प्रख्यापयद् वल्कलचीरवासाः 03,161.028a एवं मयास्त्राण्य् उपशिक्षितानि; शक्राच् च वाताच् च शिवाच् च साक्षात् 03,161.028c तथैव शीलेन समाधिना च; प्रीताः सुरा मे सहिताः सहेन्द्राः 03,161.029a संक्षेपतो वै स विशुद्धकर्मा; तेभ्यः समाख्याय दिवि प्रवेशम् 03,161.029c माद्रीसुताभ्यां सहितः किरीटी; सुष्वाप ताम् आवसतिं प्रतीतः 03,162.000*0835_01 ततो रजन्यां व्युष्टायां धर्मराजं युधिष्ठिरम् 03,162.000*0835_02 भ्रातृभिः सहितः सर्वैर् अवन्दत धनंजयः 03,162.001 वैशंपायन उवाच 03,162.001a एतस्मिन्न् एव काले तु सर्ववादित्रनिस्वनः 03,162.001c बभूव तुमुलः शब्दस् त्व् अन्तरिक्षे दिवौकसाम् 03,162.002a रथनेमिस्वनश् चैव घण्टाशब्दश् च भारत 03,162.002c पृथग् व्यालमृगाणां च पक्षिणां चैव सर्वशः 03,162.002d*0836_01 रवोन्मुखास् ते संप्रेक्ष्य प्रीयमाणाः कुरूद्वहाः 03,162.002d*0836_02 मरुद्भिर् अन्वितं शक्रम् आपतन्तं विहायसा 03,162.003a तं समन्ताद् अनुययुर् गन्धर्वाप्सरसस् तथा 03,162.003c विमानैः सूर्यसंकाशैर् देवराजम् अरिंदमम् 03,162.004a ततः स हरिभिर् युक्तं जाम्बूनदपरिष्कृतम् 03,162.004c मेघनादिनम् आरुह्य श्रिया परमया ज्वलन् 03,162.005a पार्थान् अभ्याजगामाशु देवराजः पुरंदरः 03,162.005c आगत्य च सहस्राक्षो रथाद् अवरुरोह वै 03,162.006a तं दृष्ट्वैव महात्मानं धर्मराजो युधिष्ठिरः 03,162.006c भ्रातृभिः सहितः श्रीमान् देवराजम् उपागमत् 03,162.007a पूजयाम् आस चैवाथ विधिवद् भूरिदक्षिणः 03,162.007c यथार्हम् अमितात्मानं विधिदृष्टेन कर्मणा 03,162.008a धनंजयश् च तेजस्वी प्रणिपत्य पुरंदरम् 03,162.008c भृत्यवत् प्रणतस् तस्थौ देवराजसमीपतः 03,162.009a आप्यायत महातेजाः कुन्तीपुत्रो युधिष्ठिरः 03,162.009c धनंजयम् अभिप्रेक्ष्य विनीतं स्थितम् अन्तिके 03,162.010a जटिलं देवराजस्य तपोयुक्तम् अकल्मषम् 03,162.010c हर्षेण महताविष्टः फल्गुनस्याथ दर्शनात् 03,162.010d*0837_01 बभूव परमप्रीतो देवराजं च पूजयन् 03,162.011a तं तथादीनमनसं राजानं हर्षसंप्लुतम् 03,162.011c उवाच वचनं धीमान् देवराजः पुरंदरः 03,162.012a त्वम् इमां पृथिवीं राजन् प्रशासिष्यसि पाण्डव 03,162.012c स्वस्ति प्राप्नुहि कौन्तेय काम्यकं पुनर् आश्रमम् 03,162.013a अस्त्राणि लब्धानि च पाण्डवेन; सर्वाणि मत्तः प्रयतेन राजन् 03,162.013c कृतप्रियश् चास्मि धनंजयेन; जेतुं न शक्यस् त्रिभिर् एष लोकैः 03,162.014a एवम् उक्त्वा सहस्राक्षः कुन्तीपुत्रं युधिष्ठिरम् 03,162.014c जगाम त्रिदिवं हृष्टः स्तूयमानो महर्षिभिः 03,162.015a धनेश्वरगृहस्थानां पाण्डवानां समागमम् 03,162.015c शक्रेण य इमं विद्वान् अधीयीत समाहितः 03,162.016a संवत्सरं ब्रह्मचारी नियतः संशितव्रतः 03,162.016c स जीवेत निराबाधः सुसुखी शरदां शतम् 03,163.001 वैशंपायन उवाच 03,163.001a यथागतं गते शक्रे भ्रातृभिः सह संगतः 03,163.001c कृष्णया चैव बीभत्सुर् धर्मपुत्रम् अपूजयत् 03,163.002a अभिवादयमानं तु मूर्ध्न्य् उपाघ्राय पाण्डवम् 03,163.002c हर्षगद्गदया वाचा प्रहृष्टो ऽर्जुनम् अब्रवीत् 03,163.003a कथम् अर्जुन कालो ऽयं स्वर्गे व्यतिगतस् तव 03,163.003c कथं चास्त्राण्य् अवाप्तानि देवराजश् च तोषितः 03,163.004a सम्यग् वा ते गृहीतानि कच्चिद् अस्त्राणि भारत 03,163.004c कच्चित् सुराधिपः प्रीतो रुद्रश् चास्त्राण्य् अदात् तव 03,163.005a यथा दृष्टश् च ते शक्रो भगवान् वा पिनाकधृक् 03,163.005c यथा चास्त्राण्य् अवाप्तानि यथा चाराधितश् च ते 03,163.006a यथोक्तवांस् त्वां भगव्ठशतक्रतुर् अरिंदम 03,163.006c कृतप्रियस् त्वयास्मीति तच् च ते किं प्रियं कृतम् 03,163.006e एतद् इच्छाम्य् अहं श्रोतुं विस्तरेण महाद्युते 03,163.007a यथा तुष्टो महादेवो देवराजश् च ते ऽनघ 03,163.007c यच् चापि वज्रपाणेस् ते प्रियं कृतम् अरिंदम 03,163.007e एतद् आख्याहि मे सर्वम् अखिलेन धनंजय 03,163.008 अर्जुन उवाच 03,163.008a शृणु हन्त महाराज विधिना येन दृष्टवान् 03,163.008c शतक्रतुम् अहं देवं भगवन्तं च शंकरम् 03,163.009a विद्याम् अधीत्य तां राजंस् त्वयोक्ताम् अरिमर्दन 03,163.009c भवता च समादिष्टस् तपसे प्रस्थितो वनम् 03,163.010a भृगुतुङ्गम् अथो गत्वा काम्यकाद् आस्थितस् तपः 03,163.010c एकरात्रोषितः कं चिद् अपश्यं ब्राह्मणं पथि 03,163.011a स माम् अपृच्छत् कौन्तेय क्वासि गन्ता ब्रवीहि मे 03,163.011c तस्मा अवितथं सर्वम् अब्रुवं कुरुनन्दन 03,163.012a स तथ्यं मम तच् छ्रुत्वा ब्राह्मणो राजसत्तम 03,163.012c अपूजयत मां राजन् प्रीतिमांश् चाभवन् मयि 03,163.013a ततो माम् अब्रवीत् प्रीतस् तप आतिष्ठ भारत 03,163.013c तपस्वी नचिरेण त्वं द्रक्ष्यसे विबुधाधिपम् 03,163.014a ततो ऽहं वचनात् तस्य गिरिम् आरुह्य शैशिरम् 03,163.014c तपो ऽतप्यं महाराज मासं मूलफलाशनः 03,163.015a द्वितीयश् चापि मे मासो जलं भक्षयतो गतः 03,163.015c निराहारस् तृतीये ऽथ मासे पाण्डवनन्दन 03,163.016a ऊर्ध्वबाहुश् चतुर्थं तु मासम् अस्मि स्थितस् तदा 03,163.016c न च मे हीयते प्राणस् तद् अद्भुतम् इवाभवत् 03,163.017a चतुर्थे समभिक्रान्ते प्रथमे दिवसे गते 03,163.017c वराहसंस्थितं भूतं मत्समीपम् उपागमत् 03,163.018a निघ्नन् प्रोथेन पृथिवीं विलिखंश् चरणैर् अपि 03,163.018c संमार्जञ् जठरेणोर्वीं विवर्तंश् च मुहुर् मुहुः 03,163.019a अनु तस्यापरं भूतं महत् कैरातसंस्थितम् 03,163.019c धनुर्बाणासिमत् प्राप्तं स्त्रीगणानुगतं तदा 03,163.020a ततो ऽहं धनुर् आदाय तथाक्षय्यौ महेषुधी 03,163.020c अताडयं शरेणाथ तद् भूतं लोमहर्षणम् 03,163.021a युगपत् तत् किरातश् च विकृष्य बलवद् धनुः 03,163.021c अभ्याजघ्ने दृढतरं कम्पयन्न् इव मे मनः 03,163.022a स तु माम् अब्रवीद् राजन् मम पूर्वपरिग्रहः 03,163.022c मृगयाधर्मम् उत्सृज्य किमर्थं ताडितस् त्वया 03,163.023a एष ते निशितैर् बाणैर् दर्पं हन्मि स्थिरो भव 03,163.023c स वर्ष्मवान् महाकायस् ततो माम् अभ्यधावत 03,163.024a ततो गिरिम् इवात्यर्थम् आवृणोन् मां महाशरैः 03,163.024c तं चाहं शरवर्षेण महता समवाकिरम् 03,163.025a ततः शरैर् दीप्तमुखैः पत्रितैर् अनुमन्त्रितैः 03,163.025c प्रत्यविध्यम् अहं तं तु वज्रैर् इव शिलोच्चयम् 03,163.026a तस्य तच् छतधा रूपम् अभवच् च सहस्रधा 03,163.026c तानि चास्य शरीराणि शरैर् अहम् अताडयम् 03,163.027a पुनस् तानि शरीराणि एकीभूतानि भारत 03,163.027c अदृश्यन्त महाराज तान्य् अहं व्यधमं पुनः 03,163.028a अणुर् बृहच्छिरा भूत्वा बृहच् चाणुशिराः पुनः 03,163.028c एकीभूतस् तदा राजन् सो ऽभ्यवर्तत मां युधि 03,163.029a यदाभिभवितुं बाणैर् नैव शक्नोमि तं रणे 03,163.029c ततो ऽहम् अस्त्रम् आतिष्ठं वायव्यं भरतर्षभ 03,163.030a न चैनम् अशकं हन्तुं तद् अद्भुतम् इवाभवत् 03,163.030c तस्मिन् प्रतिहते चास्त्रे विस्मयो मे महान् अभूत् 03,163.031a भूयश् चैव महाराज सविशेषम् अहं ततः 03,163.031c अस्त्रपूगेन महता रणे भूतम् अवाकिरम् 03,163.032a स्थूणाकर्णम् अयोजालं शरवर्षं शरोल्बणम् 03,163.032c शैलास्त्रम् अश्मवर्षं च समास्थायाहम् अभ्ययाम् 03,163.032e जग्रास प्रहसंस् तानि सर्वाण्य् अस्त्राणि मे ऽनघ 03,163.033a तेषु सर्वेषु शान्तेषु ब्रह्मास्त्रम् अहम् आदिशम् 03,163.033c ततः प्रज्वलितैर् बाणैः सर्वतः सोपचीयत 03,163.033e उपचीयमानश् च मया महास्त्रेण व्यवर्धत 03,163.034a ततः संतापितो लोको मत्प्रसूतेन तेजसा 03,163.034c क्षणेन हि दिशः खं च सर्वतो ऽभिविदीपितम् 03,163.035a तद् अप्य् अस्त्रं महातेजाः क्षणेनैव व्यशातयत् 03,163.035a*0838_01 **** **** ततो ऽहम् अपतं महीम् 03,163.035a*0838_02 ततः प्रहस्य तद् भूतं 03,163.035c ब्रह्मास्त्रे तु हते राजन् भयं मां महद् आविशत् 03,163.036a ततो ऽहं धनुर् आदाय तथाक्षय्यौ महेषुधी 03,163.036c सहसाभ्यहनं भूतं तान्य् अप्य् अस्त्राण्य् अभक्षयत् 03,163.037a हतेष्व् अस्त्रेषु सर्वेषु भक्षितेष्व् आयुधेषु च 03,163.037c मम तस्य च भूतस्य बाहुयुद्धम् अवर्तत 03,163.038a व्यायामं मुष्टिभिः कृत्वा तलैर् अपि समाहतौ 03,163.038c अपातयच् च तद् भूतं निश्चेष्टो ह्य् अगमं महीम् 03,163.039a ततः प्रहस्य तद् भूतं तत्रैवान्तरधीयत 03,163.039b*0839_01 ततश् चिन्तां समगमं पूजयिष्याम्य् अहं पुनः 03,163.039b*0839_02 इति पुष्पाणि संगृह्य सैकतं शंकरं प्रभुम् 03,163.039b*0839_03 पूजयिष्यंस् तम् अद्राक्षं किरातं पुष्पधारिणम् 03,163.039b*0839_04 ततश् चान्यानि पुष्पाणि पूजयिष्यन् पुनः पुनः 03,163.039b*0839_05 तानि सर्वाणि दृष्ट्वाहं किरातस्य च मूर्धनि 03,163.039b*0839_06 इति कृत्वा महादेवं प्रणतो ऽस्मि पुनः पुनः 03,163.039c सह स्त्रीभिर् महाराज पश्यतो मे ऽद्भुतोपमम् 03,163.040a एवं कृत्वा स भगवांस् ततो ऽन्यद् रूपम् आत्मनः 03,163.040c दिव्यम् एव महाराज वसानो ऽद्भुतम् अम्बरम् 03,163.041a हित्वा किरातरूपं च भगवांस् त्रिदशेश्वरः 03,163.041c स्वरूपं दिव्यम् आस्थाय तस्थौ तत्र महेश्वरः 03,163.042a अदृश्यत ततः साक्षाद् भगवान् गोवृषध्वजः 03,163.042c उमासहायो हरिदृग् बहुरूपः पिनाकधृक् 03,163.043a स माम् अभ्येत्य समरे तथैवाभिमुखं स्थितम् 03,163.043c शूलपाणिर् अथोवाच तुष्टो ऽस्मीति परंतप 03,163.044a ततस् तद् धनुर् आदाय तूणौ चाक्षय्यसायकौ 03,163.044c प्रादान् ममैव भगवान् वरयस्वेति चाब्रवीत् 03,163.045a तुष्टो ऽस्मि तव कौन्तेय ब्रूहि किं करवाणि ते 03,163.045c यत् ते मनोगतं वीर तद् ब्रूहि वितराम्य् अहम् 03,163.045e अमरत्वम् अपाहाय ब्रूहि यत् ते मनोगतम् 03,163.046a ततः प्राञ्जलिर् एवाहम् अस्त्रेषु गतमानसः 03,163.046c प्रणम्य शिरसा शर्वं ततो वचनम् आददे 03,163.047a भगवान् मे प्रसन्नश् चेद् ईप्सितो ऽयं वरो मम 03,163.047c अस्त्राणीच्छाम्य् अहं ज्ञातुं यानि देवेषु कानि चित् 03,163.047e ददानीत्य् एव भगवान् अब्रवीत् त्र्यम्बकश् च माम् 03,163.048a रौद्रम् अस्त्रं मदीयं त्वाम् उपस्थास्यति पाण्डव 03,163.048c प्रददौ च मम प्रीतः सो ऽस्त्रं पाशुपतं प्रभुः 03,163.049a उवाच च महादेवो दत्त्वा मे ऽस्त्रं सनातनम् 03,163.049c न प्रयोज्यं भवेद् एतन् मानुषेषु कथं चन 03,163.049d*0840_01 जगद् विनिर्दहेद् एवम् अल्पतेजसि पातितम् 03,163.050a पीड्यमानेन बलवत् प्रयोज्यं ते धनंजय 03,163.050c अस्त्राणां प्रतिघाते च सर्वथैव प्रयोजयेः 03,163.051a तद् अप्रतिहतं दिव्यं सर्वास्त्रप्रतिषेधनम् 03,163.051c मूर्तिमन् मे स्थितं पार्श्वे प्रसन्ने गोवृषध्वजे 03,163.052a उत्सादनम् अमित्राणां परसेनानिकर्तनम् 03,163.052c दुरासदं दुष्प्रहसं सुरदानवराक्षसैः 03,163.053a अनुज्ञातस् त्व् अहं तेन तत्रैव समुपाविशम् 03,163.053c प्रेक्षतश् चैव मे देवस् तत्रैवान्तरधीयत 03,164.001 अर्जुन उवाच 03,164.001a ततस् ताम् अवसं प्रीतो रजनीं तत्र भारत 03,164.001c प्रसादाद् देवदेवस्य त्र्यम्बकस्य महात्मनः 03,164.002a व्युषितो रजनीं चाहं कृत्वा पूर्वाह्णिकक्रियाम् 03,164.002c अपश्यं तं द्विजश्रेष्ठं दृष्टवान् अस्मि यं पुरा 03,164.003a तस्मै चाहं यथावृत्तं सर्वम् एव न्यवेदयम् 03,164.003c भगवन्तं महादेवं समेतो ऽस्मीति भारत 03,164.004a स माम् उवाच राजेन्द्र प्रीयमाणो द्विजोत्तमः 03,164.004c दृष्टस् त्वया महादेवो यथा नान्येन केन चित् 03,164.005a समेत्य लोकपालैस् तु सर्वैर् वैवस्वतादिभिः 03,164.005c द्रष्टास्य् अनघ देवेन्द्रं स च ते ऽस्त्राणि दास्यति 03,164.006a एवम् उक्त्वा स मां राजन्न् आश्लिष्य च पुनः पुनः 03,164.006c अगच्छत् स यथाकामं ब्राह्मणः सूर्यसंनिभः 03,164.007a अथापराह्णे तस्याह्नः प्रावात् पुण्यः समीरणः 03,164.007c पुनर् नवम् इमं लोकं कुर्वन्न् इव सपत्नहन् 03,164.008a दिव्यानि चैव माल्यानि सुगन्धीनि नवानि च 03,164.008c शैशिरस्य गिरेः पादे प्रादुरासन् समीपतः 03,164.009a वादित्राणि च दिव्यानि सुघोषाणि समन्ततः 03,164.009c स्तुतयश् चेन्द्रसंयुक्ता अश्रूयन्त मनोहराः 03,164.010a गणाश् चाप्सरसां तत्र गन्धर्वाणां तथैव च 03,164.010c पुरस्ताद् देवदेवस्य जगुर् गीतानि सर्वशः 03,164.011a मरुतां च गणास् तत्र देवयानैर् उपागमन् 03,164.011c महेन्द्रानुचरा ये च देवसद्मनिवासिनः 03,164.012a ततो मरुत्वान् हरिभिर् युक्तैर् वाहैः स्वलंकृतैः 03,164.012c शचीसहायस् तत्रायात् सह सर्वैस् तदामरैः 03,164.013a एतस्मिन्न् एव काले तु कुबेरो नरवाहनः 03,164.013c दर्शयाम् आस मां राजंल् लक्ष्म्या परमया युतः 03,164.014a दक्षिणस्यां दिशि यमं प्रत्यपश्यं व्यवस्थितम् 03,164.014c वरुणं देवराजं च यथास्थानम् अवस्थितम् 03,164.015a ते माम् ऊचुर् महाराज सान्त्वयित्वा सुरर्षभाः 03,164.015c सव्यसाचिन् समीक्षस्व लोकपालान् अवस्थितान् 03,164.016a सुरकार्यार्थसिद्ध्यर्थं दृष्टवान् असि शंकरम् 03,164.016c अस्मत्तो ऽपि गृहाण त्वम् अस्त्राणीति समन्ततः 03,164.017a ततो ऽहं प्रयतो भूत्वा प्रणिपत्य सुरर्षभान् 03,164.017c प्रत्यगृह्णं तदास्त्राणि महान्ति विधिवत् प्रभो 03,164.018a गृहीतास्त्रस् ततो देवैर् अनुज्ञातो ऽस्मि भारत 03,164.018c अथ देवा ययुः सर्वे यथागतम् अरिंदम 03,164.019a मघवान् अपि देवेशो रथम् आरुह्य सुप्रभम् 03,164.019c उवाच भगवान् वाक्यं स्मयन्न् इव सुरारिहा 03,164.020a पुरैवागमनाद् अस्माद् वेदाहं त्वां धनंजय 03,164.020c अतः परं त्व् अहं वै त्वां दर्शये भरतर्षभ 03,164.021a त्वया हि तीर्थेषु पुरा समाप्लावः कृतो ऽसकृत् 03,164.021c तपश् चेदं पुरा तप्तं स्वर्गं गन्तासि पाण्डव 03,164.022a भूयश् चैव तु तप्तव्यं तपः परमदारुणम् 03,164.022b*0841_01 दुश्चरं घोरम् अस्त्राणां तपसश् चोपदर्शनम् 03,164.022c उवाच भगवान् सर्वं तपसश् चोपपादनम् 03,164.022d*0842_01 स्वर्गस् त्व् अवश्यं गन्तव्यस् त्वया शत्रुनिषूदन 03,164.023a मातलिर् मन्नियोगात् त्वां त्रिदिवं प्रापयिष्यति 03,164.023c विदितस् त्वं हि देवानाम् ऋषीणां च महात्मनाम् 03,164.023d*0843_01 इहस्थः पाण्डवश्रेष्ठ तपः कुर्वन् सुदुष्करम् 03,164.024a ततो ऽहम् अब्रुवं शक्रं प्रसीद भगवन् मम 03,164.024c आचार्यं वरये त्वाहम् अस्त्रार्थं त्रिदशेश्वर 03,164.025 इन्द्र उवाच 03,164.025a क्रूरं कर्मास्त्रवित् तात करिष्यसि परंतप 03,164.025c यदर्थम् अस्त्राणीप्सुस् त्वं तं कामं पाण्डवाप्नुहि 03,164.026 अर्जुन उवाच 03,164.026a ततो ऽहम् अब्रुवं नाहं दिव्यान्य् अस्त्राणि शत्रुहन् 03,164.026c मानुषेषु प्रयोक्ष्यामि विनास्त्रप्रतिघातनम् 03,164.027a तानि दिव्यानि मे ऽस्त्राणि प्रयच्छ विबुधाधिप 03,164.027c लोकांश् चास्त्रजितान् पश्चाल् लभेयं सुरपुंगव 03,164.028 इन्द्र उवाच 03,164.028a परीक्षार्थं मयैतत् ते वाक्यम् उक्तं धनंजय 03,164.028c ममात्मजस्य वचनं सूपपन्नम् इदं तव 03,164.029a शिक्ष मे भवनं गत्वा सर्वाण्य् अस्त्राणि भारत 03,164.029c वायोर् अग्नेर् वसुभ्यो ऽथ वरुणात् समरुद्गणात् 03,164.030a साध्यं पैतामहं चैव गन्धर्वोरगरक्षसाम् 03,164.030c वैष्णवानि च सर्वाणि नैरृतानि तथैव च 03,164.030e मद्गतानि च यानीह सर्वास्त्राणि कुरूद्वह 03,164.031 अर्जुन उवाच 03,164.031a एवम् उक्त्वा तु मां शक्रस् तत्रैवान्तरधीयत 03,164.031c अथापश्यं हरियुजं रथम् ऐन्द्रम् उपस्थितम् 03,164.031e दिव्यं मायामयं पुण्यं यत्तं मातलिना नृप 03,164.032a लोकपालेषु यातेषु माम् उवाचाथ मातलिः 03,164.032c द्रष्टुम् इच्छति शक्रस् त्वां देवराजो महाद्युते 03,164.033a संसिद्धस् त्वं महाबाहो कुरु कार्यम् अनुत्तमम् 03,164.033c पश्य पुण्यकृतां लोकान् सशरीरो दिवं व्रज 03,164.033d*0844_01 देवराजः सहस्राक्षस् त्वां दिदृक्षति भारत 03,164.034a इत्य् उक्तो ऽहं मातलिना गिरिम् आमन्त्र्य शैशिरम् 03,164.034c प्रदक्षिणम् उपावृत्य समारोहं रथोत्तमम् 03,164.035a चोदयाम् आस स हयान् मनोमारुतरंहसः 03,164.035c मातलिर् हयशास्त्रज्ञो यथावद् भूरिदक्षिणः 03,164.036a अवैक्षत च मे वक्त्रं स्थितस्याथ स सारथिः 03,164.036c तथा भ्रान्ते रथे राजन् विस्मितश् चेदम् अब्रवीत् 03,164.037a अत्यद्भुतम् इदं मे ऽद्य विचित्रं प्रतिभाति माम् 03,164.037c यद् आस्थितो रथं दिव्यं पदा न चलितो भवान् 03,164.038a देवराजो ऽपि हि मया नित्यम् अत्रोपलक्षितः 03,164.038c विचलन् प्रथमोत्पाते हयानां भरतर्षभ 03,164.039a त्वं पुनः स्थित एवात्र रथे भ्रान्ते कुरूद्वह 03,164.039c अतिशक्रम् इदं सत्त्वं तवेति प्रतिभाति मे 03,164.040a इत्य् उक्त्वाकाशम् आविश्य मातलिर् विबुधालयान् 03,164.040c दर्शयाम् आस मे राजन् विमानानि च भारत 03,164.040d*0845_01 स रथो हरिभिर् युक्तो ह्य् ऊर्ध्वम् आचक्रमे ततः 03,164.040d*0845_02 ऋषयो देवताश् चैव पूजयन्ति नरोत्तम 03,164.040d*0845_03 ततः कामगमांल् लोकान् अपश्यं वै सुरर्षिणाम् 03,164.040d*0845_04 गन्धर्वाप्सरसां चैव प्रभावम् अमितौजसाम् 03,164.041a नन्दनादीनि देवानां वनानि बहुलान्य् उत 03,164.041c दर्शयाम् आस मे प्रीत्या मातलिः शक्रसारथिः 03,164.042a ततः शक्रस्य भवनम् अपश्यम् अमरावतीम् 03,164.042c दिव्यैः कामफलैर् वृक्षै रत्नैश् च समलंकृताम् 03,164.043a न तां भासयते सूर्यो न शीतोष्णे न च क्लमः 03,164.043c रजः पङ्को न च तमस् तत्रास्ति न जरा नृप 03,164.044a न तत्र शोको दैन्यं वा वैवर्ण्यं चोपलक्ष्यते 03,164.044c दिवौकसां महाराज न च ग्लानिर् अरिंदम 03,164.045a न क्रोधलोभौ तत्रास्ताम् अशुभं च विशां पते 03,164.045c नित्यतुष्टाश् च हृष्टाश् च प्राणिनः सुरवेश्मनि 03,164.046a नित्यपुष्पफलास् तत्र पादपा हरितच्छदाः 03,164.046c पुष्करिण्यश् च विविधाः पद्मसौगन्धिकायुताः 03,164.047a शीतस् तत्र ववौ वायुः सुगन्धो जीवनः शुचिः 03,164.047c सर्वरत्नविचित्रा च भूमिः पुष्पविभूषिता 03,164.048a मृगद्विजाश् च बहवो रुचिरा मधुरस्वराः 03,164.048c विमानयायिनश् चात्र दृश्यन्ते बहवो ऽमराः 03,164.049a ततो ऽपश्यं वसून् रुद्रान् साध्यांश् च समरुद्गणान् 03,164.049c आदित्यान् अश्विनौ चैव तान् सर्वान् प्रत्यपूजयम् 03,164.050a ते मां वीर्येण यशसा तेजसा च बलेन च 03,164.050c अस्त्रैश् चाप्य् अन्वजानन्त संग्रामविजयेन च 03,164.051a प्रविश्य तां पुरीं रम्यां देवगन्धर्वसेविताम् 03,164.051c देवराजं सहस्राक्षम् उपातिष्ठं कृताञ्जलिः 03,164.052a ददाव् अर्धासनं प्रीतः शक्रो मे ददतां वरः 03,164.052c बहुमानाच् च गात्राणि पस्पर्श मम वासवः 03,164.053a तत्राहं देवगन्धर्वैः सहितो भुरिदक्षिण 03,164.053c अस्त्रार्थम् अवसं स्वर्गे कुर्वाणो ऽस्त्राणि भारत 03,164.054a विश्वावसोश् च मे पुत्रश् चित्रसेनो ऽभवत् सखा 03,164.054c स च गान्धर्वम् अखिलं ग्राहयाम् आस मां नृप 03,164.055a ततो ऽहम् अवसं राजन् गृहीतास्त्रः सुपूजितः 03,164.055c सुखं शक्रस्य भवने सर्वकामसमन्वितः 03,164.056a शृण्वन् वै गीतशब्दं च तूर्यशब्दं च पुष्कलम् 03,164.056c पश्यंश् चाप्सरसः श्रेष्ठा नृत्यमानाः परंतप 03,164.057a तत् सर्वम् अनवज्ञाय तथ्यं विज्ज्ञाय भारत 03,164.057c अत्यर्थं प्रतिगृह्याहम् अस्त्रेष्व् एव व्यवस्थितः 03,164.058a ततो ऽतुष्यत् सहस्राक्षस् तेन कामेन मे विभुः 03,164.058c एवं मे वसतो राजन्न् एष कालो ऽत्यगाद् दिवि 03,165.001 अर्जुन उवाच 03,165.001a कृतास्त्रम् अभिविश्वस्तम् अथ मां हरिवाहनः 03,165.001c संस्पृश्य मूर्ध्नि पाणिभ्याम् इदं वचनम् अब्रवीत् 03,165.002a न त्वम् अद्य युधा जेतुं शक्यः सुरगणैर् अपि 03,165.002c किं पुनर् मानुषे लोके मानुषैर् अकृतात्मभिः 03,165.002e अप्रमेयो ऽप्रधृष्यश् च युद्धेष्व् अप्रतिमस् तथा 03,165.002f*0846_01 अजेयस् त्वं हि संग्रामे सर्वैर् अपि सुरासुरैः 03,165.003a अथाब्रवीत् पुनर् देवः संप्रहृष्टतनूरुहः 03,165.003c अस्त्रयुद्धे समो वीर न ते कश् चिद् भविष्यति 03,165.004a अप्रमत्तः सदा दक्षः सत्यवादी जितेन्द्रियः 03,165.004c ब्रह्मण्यश् चास्त्रविच् चासि शूरश् चासि कुरूद्वह 03,165.005a अस्त्राणि समवाप्तानि त्वया दश च पञ्च च 03,165.005c पञ्चभिर् विधिभिः पार्थ न त्वया विद्यते समः 03,165.006a प्रयोगम् उपसंहारम् आवृत्तिं च धनंजय 03,165.006c प्रायश्चित्तं च वेत्थ त्वं प्रतिघातं च सर्वशः 03,165.007a तव गुर्वर्थकालो ऽयम् उपपन्नः परंतप 03,165.007c प्रतिजानीष्व तं कर्तुम् अतो वेत्स्याम्य् अहं परम् 03,165.008a ततो ऽहम् अब्रुवं राजन् देवराजम् इदं वचः 03,165.008c विषह्यं चेन् मया कर्तुं कृतम् एव निबोध तत् 03,165.009a ततो माम् अब्रवीद् राजन् प्रहस्य बलवृत्रहा 03,165.009c नाविषह्यं तवाद्यास्ति त्रिषु लोकेषु किं चन 03,165.010a निवातकवचा नाम दानवा मम शत्रवः 03,165.010c समुद्रकुक्षिम् आश्रित्य दुर्गे प्रतिवसन्त्य् उत 03,165.011a तिस्रः कोट्यः समाख्यातास् तुल्यरूपबलप्रभाः 03,165.011c तांस् तत्र जहि कौन्तेय गुर्वर्थस् ते भविष्यति 03,165.012a ततो मातलिसंयुक्तं मयूरसमरोमभिः 03,165.012c हयैर् उपेतं प्रादान् मे रथं दिव्यं महाप्रभम् 03,165.013a बबन्ध चैव मे मूर्ध्नि किरीटम् इदम् उत्तमम् 03,165.013c स्वरूपसदृशं चैव प्रादाद् अङ्गविभूषणम् 03,165.014a अभेद्यं कवचं चेदं स्पर्शरूपवद् उत्तमम् 03,165.014c अजरां ज्याम् इमां चापि गाण्डीवे समयोजयत् 03,165.015a ततः प्रायाम् अहं तेन स्यन्दनेन विराजता 03,165.015c येनाजयद् देवपतिर् बलिं वैरोचनिं पुरा 03,165.016a ततो देवाः सर्व एव तेन घोषेण बोधितः 03,165.016c मन्वाना देवराजं मां समाजग्मुर् विशां पते 03,165.016e दृष्ट्वा च माम् अपृच्छन्त किं करिष्यसि फल्गुन 03,165.017a तान् अब्रुवं यथाभूतम् इदं कर्तास्मि संयुगे 03,165.017c निवातकवचानां तु प्रस्थितं मां वधैषिणम् 03,165.017e निबोधत महाभागाः शिवं चाशास्त मे ऽनघाः 03,165.017f*0847_01 ततो वाग्भिः प्रशस्ताभिस् त्रिदशाः पृथिवीपते 03,165.018a तुष्टुवुर् मां प्रसन्नास् ते यथा देवं पुरंदरम् 03,165.018c रथेनानेन मघवा जितव्ठशम्बरं युधि 03,165.018e नमुचिं बलवृत्रौ च प्रह्लादनरकाव् अपि 03,165.019a बहूनि च सहस्राणि प्रयुतान्य् अर्बुदानि च 03,165.019c रथेनानेन दैत्यानां जितवान् मघवान् युधि 03,165.020a त्वम् अप्य् एतेन कौन्तेय निवातकवचान् रणे 03,165.020c विजेता युधि विक्रम्य पुरेव मघवान् वशी 03,165.021a अयं च शङ्खप्रवरो येन जेतासि दानवान् 03,165.021c अनेन विजिता लोकाः शक्रेणापि महात्मना 03,165.022a प्रदीयमानं देवैस् तु देवदत्तं जलोद्भवम् 03,165.022c प्रत्यगृह्णं जयायैनं स्तूयमानस् तदामरैः 03,165.023a स शङ्खी कवची बाणी प्रगृहीतशरासनः 03,165.023c दानवालयम् अत्युग्रं प्रयातो ऽस्मि युयुत्सया 03,166.001 अर्जुन उवाच 03,166.001a ततो ऽहं स्तूयमानस् तु तत्र तत्र महर्षिभिः 03,166.001c अपश्यम् उदधिं भीमम् अपांपतिम् अथाव्ययम् 03,166.002a फेनवत्यः प्रकीर्णाश् च संहताश् च समुच्छ्रिताः 03,166.002c ऊर्मयश् चात्र दृश्यन्ते चलन्त इव पर्वताः 03,166.002e नावः सहस्रशस् तत्र रत्नपूर्णाः समन्ततः 03,166.002f*0848_01 नभसीव विमानानि विचरन्त्यो विरेजिरे 03,166.003a तिमिंगिलाः कच्छपाश् च तथा तिमितिमिंगिलाः 03,166.003c मकराश् चात्र दृश्यन्ते जले मग्ना इवाद्रयः 03,166.004a शङ्खानां च सहस्राणि मग्नान्य् अप्सु समन्ततः 03,166.004c दृश्यन्ते स्म यथा रात्रौ तारास् तन्व् अभ्रसंवृताः 03,166.005a तथा सहस्रशस् तत्र रत्नसंघाः प्लवन्त्य् उत 03,166.005c वायुश् च घूर्णते भीमस् तद् अद्भुतम् इवाभवत् 03,166.006a तम् अतीत्य महावेगं सर्वाम्भोनिधिम् उत्तमम् 03,166.006c अपश्यं दानवाकीर्णं तद् दैत्यपुरम् अन्तिकात् 03,166.007a तत्रैव मातलिस् तूर्णं निपत्य पृथिवीतले 03,166.007b*0849_01 रथं तं तु समाश्लिष्य प्राद्रवद् रथयोगवित् 03,166.007c नादयन् रथघोषेण तत् पुरं समुपाद्रवत् 03,166.008a रथघोषं तु तं श्रुत्वा स्तनयित्नोर् इवाम्बरे 03,166.008c मन्वाना देवराजं मां संविग्ना दानवाभवन् 03,166.009a सर्वे संभ्रान्तमनसः शरचापधराः स्थिताः 03,166.009c तथा शूलासिपरशुगदामुसलपाणयः 03,166.010a ततो द्वाराणि पिदधुर् दानवास् त्रस्तचेतसः 03,166.010c संविधाय पुरे रक्षां न स्म कश् चन दृश्यते 03,166.011a ततः शङ्खम् उपादाय देवदत्तं महास्वनम् 03,166.011c पुरम् आसुरम् आश्लिष्य प्राधमं तं शनैर् अहम् 03,166.012a स तु शब्दो दिवं स्तब्ध्वा प्रतिशब्दम् अजीजनत् 03,166.012c वित्रेसुश् च निलिल्युश् च भूतानि सुमहान्त्य् अपि 03,166.013a ततो निवातकवचाः सर्व एव समन्ततः 03,166.013c दंशिता विविधैस् त्राणैर् विविधायुधपाणयः 03,166.014a आयसैश् च महाशूलैर् गदाभिर् मुसलैर् अपि 03,166.014c पट्टिशैः करवालैश् च रथचक्रैश् च भारत 03,166.015a शतघ्नीभिर् भुशुण्डीभिः खड्गैश् चित्रैः स्वलंकृतैः 03,166.015c प्रगृहीतैर् दितेः पुत्राः प्रादुरासन् सहस्रशः 03,166.016a ततो विचार्य बहुधा रथमार्गेषु तान् हयान् 03,166.016c प्राचोदयत् समे देशे मातलिर् भरतर्षभ 03,166.017a तेन तेषां प्रणुन्नानाम् आशुत्वाच् छीघ्रगामिनाम् 03,166.017c नान्वपश्यं तदा किं चित् तन् मे ऽद्भुतम् इवाभवत् 03,166.018a ततस् ते दानवास् तत्र योधव्रातान्य् अनेकशः 03,166.018c विकृतस्वररूपाणि भृशं सर्वाण्य् अचोदयन् 03,166.019a तेन शब्देन महता समुद्रे पर्वतोपमाः 03,166.019c आप्लवन्त गतैः सत्त्वैर् मत्स्याः शतसहस्रशः 03,166.020a ततो वेगेन महता दानवा माम् उपाद्रवन् 03,166.020c विमुञ्चन्तः शितान् बांठशतशो ऽथ सहस्रशः 03,166.021a स संप्रहारस् तुमुलस् तेषां मम च भारत 03,166.021c अवर्तत महाघोरो निवातकवचान्तकः 03,166.022a ततो देवर्षयश् चैव दानवर्षिगणाश् च ये 03,166.022c ब्रह्मर्षयश् च सिद्धाश् च समाजग्मुर् महामृधे 03,166.023a ते वै माम् अनुरूपाभिर् मधुराभिर् जयैषिणः 03,166.023c अस्तुवन् मुनयो वाग्भिर् यथेन्द्रं तारकामये 03,167.001 अर्जुन उवाच 03,167.001a ततो निवातकवचाः सर्वे वेगेन भारत 03,167.001c अभ्यद्रवन् मां सहिताः प्रगृहीतायुधा रणे 03,167.002a आच्छिद्य रथपन्थानम् उत्क्रोशन्तो महारथाः 03,167.002c आवृत्य सर्वतस् ते मां शरवर्षैर् अवाकिरन् 03,167.003a ततो ऽपरे महावीर्याः शूलपट्टिशपाणयः 03,167.003c शूलानि च भुशुण्डीश् च मुमुचुर् दानवा मयि 03,167.004a तच् छूलवर्षं सुमहद् गदाशक्तिसमाकुलम् 03,167.004c अनिशं सृज्यमानं तैर् अपतन् मद्रथोपरि 03,167.005a अन्ये माम् अभ्यधावन्त निवातकवचा युधि 03,167.005c शितशस्त्रायुधा रौद्राः कालरूपाः प्रहारिणः 03,167.006a तान् अहं विविधैर् बाणैर् वेगवद्भिर् अजिह्मगैः 03,167.006c गाण्डीवमुक्तैर् अभ्यघ्नम् एकैकं दशभिर् मृधे 03,167.006e ते कृता विमुखाः सर्वे मत्प्रयुक्तैः शिलाशितैः 03,167.007a ततो मातलिना तूर्णं हयास् ते संप्रचोदिताः 03,167.007c रथमार्गाद् बहूंस् तत्र विचेरुर् वातरंहसः 03,167.007e सुसंयता मातलिना प्रामथ्नन्त दितेः सुतान् 03,167.008a शतं शतास् ते हरयस् तस्मिन् युक्ता महारथे 03,167.008c तदा मातलिना यत्ता व्यचरन्न् अल्पका इव 03,167.009a तेषां चरणपातेन रथनेमिस्वनेन च 03,167.009c मम बाणनिपातैश् च हतास् ते शतशो ऽसुराः 03,167.010a गतासवस् तथा चान्ये प्रगृहीतशरासनाः 03,167.010c हतसारथयस् तत्र व्यकृष्यन्त तुरंगमैः 03,167.011a ते दिशो विदिशः सर्वाः प्रतिरुध्य प्रहारिणः 03,167.011c निघ्नन्ति विविधैः शस्त्रैस् ततो मे व्यथितं मनः 03,167.012a ततो ऽहं मातलेर् वीर्यम् अपश्यं परमाद्भुतम् 03,167.012c अश्वांस् तथा वेगवतो यद् अयत्नाद् अधारयत् 03,167.013a ततो ऽहं लघुभिश् चित्रैर् अस्त्रैस् तान् असुरान् रणे 03,167.013c सायुधान् अच्छिनं राजञ् शतशो ऽथ सहस्रशः 03,167.014a एवं मे चरतस् तत्र सर्वयत्नेन शत्रुहन् 03,167.014c प्रीतिमान् अभवद् वीरो मातलिः शक्रसारथिः 03,167.015a वध्यमानास् ततस् ते तु हयैस् तेन रथेन च 03,167.015c अगमन् प्रक्षयं के चिन् न्यवर्तन्त तथापरे 03,167.016a स्पर्धमाना इवास्माभिर् निवातकवचा रणे 03,167.016c शरवर्षैर् महद्भिर् मां समन्तात् प्रत्यवारयन् 03,167.016d*0850_01 शरवेगैर् निहत्याहम् अस्त्रैः शरविघातिभिः 03,167.016d*0850_02 ज्वलद्भिः परमैः शीघ्रैस् तान् अविध्यं सहस्रशः 03,167.017a ततो ऽहं लघुभिश् चित्रैर् ब्रह्मास्त्रपरिमन्त्रितैः 03,167.017c व्यधमं सायकैर् आशु शतशो ऽथ सहस्रशः 03,167.018a ततः संपीड्यमानास् ते क्रोधाविष्टा महासुराः 03,167.018c अपीडयन् मां सहिताः शरशूलासिवृष्टिभिः 03,167.019a ततो ऽहम् अस्त्रम् आतिष्ठं परमं तिग्मतेजसम् 03,167.019c दयितं देवराजस्य माधवं नाम भारत 03,167.020a ततः खड्गांस् त्रिशूलांश् च तोमरांश् च सहस्रशः 03,167.020c अस्त्रवीर्येण शतधा तैर् मुक्तान् अहम् अच्छिनम् 03,167.021a छित्त्वा प्रहरणान्य् एषां ततस् तान् अपि सर्वशः 03,167.021c प्रत्यविध्यम् अहं रोषाद् दशभिर् दशभिः शरैः 03,167.022a गाण्डीवाद् धि तदा संख्ये यथा भ्रमरपङ्क्तयः 03,167.022c निष्पतन्ति तथा बाणास् तन् मातलिर् अपूजयत् 03,167.023a तेषाम् अपि तु बाणास् ते बहुत्वाच् छलभा इव 03,167.023c अवाकिरन् मां बलवत् तान् अहं व्यधमं शरैः 03,167.024a वध्यमानास् ततस् ते तु निवातकवचाः पुनः 03,167.024c शरवर्षैर् महद्भिर् मां समन्तात् पर्यवारयन् 03,167.025a शरवेगान् निहत्याहम् अस्त्रैः शरविघातिभिः 03,167.025c ज्वलद्भिः परमैः शीघ्रैस् तान् अविध्यं सहस्रशः 03,167.026a तेषां छिन्नानि गात्राणि विसृजन्ति स्म शोणितम् 03,167.026c प्रावृषीवातिवृष्टानि शृङ्गाणीव धराभृताम् 03,167.027a इन्द्राशनिसमस्पर्शैर् वेगवद्भिर् अजिह्मगैः 03,167.027c मद्बाणैर् वध्यमानास् ते समुद्विग्नाः स्म दानवाः 03,167.028a शतधा भिन्नदेहान्त्राः क्षीणप्रहरणौजसः 03,167.028c ततो निवातकवचा माम् अयुध्यन्त मायया 03,168.001 अर्जुन उवाच 03,168.001a ततो ऽश्मवर्षं सुमहत् प्रादुरासीत् समन्ततः 03,168.001c नगमात्रैर् महाघोरैस् तन् मां दृढम् अपीडयत् 03,168.002a तद् अहं वज्रसंकाशैः शरैर् इन्द्रास्त्रचोदितैः 03,168.002c अचूर्णयं वेगवद्भिः शतधैकैकम् आहवे 03,168.003a चूर्ण्यमाने ऽश्मवर्षे तु पावकः समजायत 03,168.003c तत्राश्मचूर्णम् अपतत् पावकप्रकरा इव 03,168.003d*0851_01 ततो ऽहं वारुणास्त्रेण अश्मवर्षं विशातवान् 03,168.004a ततो ऽश्मवर्षे निहते जलवर्षं महत्तरम् 03,168.004c धाराभिर् अक्षमात्राभिः प्रादुरासीन् ममान्तिके 03,168.005a नभसः प्रच्युता धारास् तिग्मवीर्याः सहस्रशः 03,168.005c आवृण्वन् सर्वतो व्योम दिशश् चोपदिशस् तथा 03,168.006a धाराणां च निपातेन वायोर् विस्फूर्जितेन च 03,168.006c गर्जितेन च दैत्यानां न प्राज्ञायत किं चन 03,168.007a धारा दिवि च संबद्धा वसुधायां च सर्वशः 03,168.007c व्यामोहयन्त मां तत्र निपतन्त्यो ऽनिशं भुवि 03,168.008a तत्रोपदिष्टम् इन्द्रेण दिव्यम् अस्त्रं विशोषणम् 03,168.008c दीप्तं प्राहिणवं घोरम् अशुष्यत् तेन तज् जलम् 03,168.009a हते ऽश्मवर्षे तु मया जलवर्षे च शोषिते 03,168.009c मुमुचुर् दानवा मायाम् अग्निं वायुं च मानद 03,168.010a ततो ऽहम् अग्निं व्यधमं सलिलास्त्रेण सर्वशः 03,168.010c शैलेन च महास्त्रेण वायोर् वेगम् अधारयम् 03,168.011a तस्यां प्रतिहतायां तु दानवा युद्धदुर्मदाः 03,168.011c प्राकुर्वन् विविधा माया यौगपद्येन भारत 03,168.012a ततो वर्षं प्रादुरभूत् सुमहल् लोमहर्षणम् 03,168.012c अस्त्राणां घोररूपाणाम् अग्नेर् वायोस् तथाश्मनाम् 03,168.013a सा तु मायामयी वृष्टिः पीडयाम् आस मां युधि 03,168.013c अथ घोरं तमस् तीव्रं प्रादुरासीत् समन्ततः 03,168.014a तमसा संवृते लोके घोरेण परुषेण च 03,168.014c तुरगा विमुखाश् चासन् प्रास्खलच् चापि मातलिः 03,168.015a हस्ताद् धिरण्मयश् चास्य प्रतोदः प्रापतद् भुवि 03,168.015c असकृच् चाह मां भीतः क्वासीति भरतर्षभ 03,168.016a मां च भीर् आविशत् तीव्रा तस्मिन् विगतचेतसि 03,168.016c स च मां विगतज्ञानः संत्रस्त इदम् अब्रवीत् 03,168.017a सुराणाम् असुराणां च संग्रामः सुमहान् अभूत् 03,168.017c अमृतार्थे पुरा पार्थ स च दृष्टो मयानघ 03,168.018a शम्बरस्य वधे चापि संग्रामः सुमहान् अभूत् 03,168.018c सारथ्यं देवराजस्य तत्रापि कृतवान् अहम् 03,168.019a तथैव वृत्रस्य वधे संगृहीता हया मया 03,168.019c वैरोचनेर् मया युद्धं दृष्टं चापि सुदारुणम् 03,168.019d*0852_01 बलप्रज्ञादयश् चापि तथान्येषां च पाण्डव 03,168.020a एते मया महाघोराः संग्रामाः पर्युपासिताः 03,168.020c न चापि विगतज्ञानो भूतपूर्वो ऽस्मि पाण्डव 03,168.021a पितामहेन संहारः प्रजानां विहितो ध्रुवम् 03,168.021c न हि युद्धम् इदं युक्तम् अन्यत्र जगतः क्षयात् 03,168.022a तस्य तद् वचनं श्रुत्वा संस्तभ्यात्मानम् आत्मना 03,168.022c मोहयिष्यन् दानवानाम् अहं मायामयं बलम् 03,168.023a अब्रुवं मातलिं भीतं पश्य मे भुजयोर् बलम् 03,168.023c अस्त्राणां च प्रभावं मे धनुषो गाण्डिवस्य च 03,168.024a अद्यास्त्रमाययैतेषां मायाम् एतां सुदारुणाम् 03,168.024c विनिहन्मि तमश् चोग्रं मा भैः सूत स्थिरो भव 03,168.025a एवम् उक्त्वाहम् असृजम् अस्त्रमायां नराधिप 03,168.025c मोहनीं सर्वशत्रूणां हिताय त्रिदिवौकसाम् 03,168.026a पीड्यमानासु मायासु तासु तास्व् असुरेश्वराः 03,168.026c पुनर् बहुविधा मायाः प्राकुर्वन्न् अमितौजसः 03,168.027a पुनः प्रकाशम् अभवत् तमसा ग्रस्यते पुनः 03,168.027c व्रजत्य् अदर्शनं लोकः पुनर् अप्सु निमज्जति 03,168.028a सुसंगृहीतैर् हरिभिः प्रकाशे सति मातलिः 03,168.028c व्यचरत् स्यन्दनाग्र्येण संग्रामे लोमहर्षणे 03,168.029a ततः पर्यपतन्न् उग्रा निवातकवचा मयि 03,168.029c तान् अहं विवरं दृष्ट्वा प्राहिण्वं यमसादनम् 03,168.029d*0853_01 तथा देवैर् अवध्यत्वं पुरस्याभेद्यत्वम् एव तु 03,168.029d*0853_02 मनुष्याणां दुर्बलत्वाद् उपेक्ष्यैव महासुरैः 03,168.030a वर्तमाने तथा युद्धे निवातकवचान्तके 03,168.030c नापश्यं सहसा सर्वान् दानवान् माययावृतान् 03,169.001 अर्जुन उवाच 03,169.001a अदृश्यमानास् ते दैत्या योधयन्ति स्म मायया 03,169.001c अदृश्यान् अस्त्रवीर्येण तान् अप्य् अहम् अयोधयम् 03,169.002a गाण्डीवमुक्ता विशिखाः सम्यग् अस्त्रप्रचोदिताः 03,169.002c अच्छिन्दन्न् उत्तमाङ्गानि यत्र यत्र स्म ते ऽभवन् 03,169.003a ततो निवातकवचा वध्यमाना मया युधि 03,169.003c संहृत्य मायां सहसा प्राविशन् पुरम् आत्मनः 03,169.004a व्यपयातेषु दैत्येषु प्रादुर्भूते च दर्शने 03,169.004c अपश्यं दानवांस् तत्र हत्ठशतसहस्रशः 03,169.005a विनिष्पिष्टानि तत्रैषां शस्त्राण्य् आभरणानि च 03,169.005c कूटशः स्म प्रदृश्यन्ते गात्राणि कवचानि च 03,169.006a हयानां नान्तरं ह्य् आसीत् पदाद् विचलितुं पदम् 03,169.006c उत्पत्य सहसा तस्थुर् अन्तरिक्षगमास् ततः 03,169.007a ततो निवातकवचा व्योम संछाद्य केवलम् 03,169.007c अदृश्या ह्य् अभ्यवर्तन्त विसृजन्तः शिलोच्चयान् 03,169.008a अन्तर्भूमिगताश् चान्ये हयानां चरणान्य् अथ 03,169.008c न्यगृह्णन् दानवा घोरा रथचक्रे च भारत 03,169.009a विनिगृह्य हरीन् अश्वान् रथं च मम युध्यतः 03,169.009c सर्वतो माम् अचिन्वन्त सरथं धरणीधरैः 03,169.010a पर्वतैर् उपचीयद्भिः पतमानैस् तथापरैः 03,169.010c स देशो यत्र वर्ताम गुहेव समपद्यत 03,169.011a पर्वतैश् छाद्यमानो ऽहं निगृहीतैश् च वाजिभिः 03,169.011c अगच्छं परमाम् आर्तिं मातलिस् तद् अलक्षयत् 03,169.012a लक्षयित्वा तु मां भीतम् इदं वचनम् अब्रवीत् 03,169.012c अर्जुनार्जुन मा भैस् त्वं वज्रम् अस्त्रम् उदीरय 03,169.013a ततो ऽहं तस्य तद् वाक्यं श्रुत्वा वज्रम् उदीरयम् 03,169.013c देवराजस्य दयितं वज्रम् अस्त्रं नराधिप 03,169.014a अचलं स्थानम् आसाद्य गाण्डीवम् अनुमन्त्र्य च 03,169.014c अमुञ्चं वज्रसंस्पर्शान् आयसान् निशित्ठशरान् 03,169.015a ततो मायाश् च ताः सर्वा निवातकवचांश् च तान् 03,169.015c ते वज्रचोदिता बाणा वज्रभूताः समाविशन् 03,169.016a ते वज्रवेगाभिहता दानवाः पर्वतोपमाः 03,169.016c इतरेतरम् आश्लिष्य न्यपतन् पृथिवीतले 03,169.017a अन्तर्भूमौ तु ये ऽगृह्णन् दानवा रथवाजिनः 03,169.017c अनुप्रविश्य तान् बाणाः प्राहिण्वन् यमसादनम् 03,169.018a हतैर् निवातकवचैर् निरस्तैः पर्वतोपमैः 03,169.018c समाच्छाद्यत देशः स विकीर्णैर् इव पर्वतैः 03,169.019a न हयानां क्षतिः का चिन् न रथस्य न मातलेः 03,169.019c मम चादृश्यत तदा तद् अद्भुतम् इवाभवत् 03,169.020a ततो मां प्रहसन् राजन् मातलिः प्रत्यभाषत 03,169.020c नैतद् अर्जुन देवेषु त्वयि वीर्यं यदीक्ष्यते 03,169.021a हतेष्व् असुरसंघेषु दारास् तेषां तु सर्वशः 03,169.021c प्राक्रोशन् नगरे तस्मिन् यथा शरदि लक्ष्मणाः 03,169.022a ततो मातलिना सार्धम् अहं तत् पुरम् अभ्ययाम् 03,169.022c त्रासयन् रथघोषेण निवातकवचस्त्रियः 03,169.023a तान् दृष्ट्वा दशसाहस्रान् मयूरसदृशान् हयान् 03,169.023c रथं च रविसंकाशं प्राद्रवन् गणशः स्त्रियः 03,169.024a ताभिर् आभरणैः शब्दस् त्रासिताभिः समीरितः 03,169.024c शिलानाम् इव शैलेषु पतन्तीनाम् अभूत् तदा 03,169.025a वित्रस्ता दैत्यनार्यस् ताः स्वानि वेश्मान्य् अथाविशन् 03,169.025c बहुरत्नविचित्राणि शातकुम्भमयानि च 03,169.026a तद् अद्भुताकारम् अहं दृष्ट्वा नगरम् उत्तमम् 03,169.026c विशिष्टं देवनगराद् अपृच्छं मातलिं ततः 03,169.027a इदम् एवंविधं कस्माद् देवता नाविशन्त्य् उत 03,169.027c पुरंदरपुराद् धीदं विशिष्टम् इति लक्षये 03,169.028 मातलिर् उवाच 03,169.028a आसीद् इदं पुरा पार्थ देवराजस्य नः पुरम् 03,169.028c ततो निवातकवचैर् इतः प्रच्याविताः सुराः 03,169.029a तपस् तप्त्वा महत् तीव्रं प्रसाद्य च पितामहम् 03,169.029c इदं वृतं निवासाय देवेभ्यश् चाभयं युधि 03,169.030a ततः शक्रेण भगवान् स्वयम्भूर् अभिचोदितः 03,169.030c विधत्तां भगवान् अत्रेत्य् आत्मनो हितकाम्यया 03,169.031a तत उक्तो भगवता दिष्टम् अत्रेति वासवः 03,169.031c भवितान्तस् त्वम् एवैषां देहेनान्येन वृत्रहन् 03,169.032a तत एषां वधार्थाय शक्रो ऽस्त्राणि ददौ तव 03,169.032c न हि शक्याः सुरैर् हन्तुं य एते निहतास् त्वया 03,169.033a कालस्य परिणामेन ततस् त्वम् इह भारत 03,169.033c एषाम् अन्तकरः प्राप्तस् तत् त्वया च कृतं तथा 03,169.034a दानवानां विनाशार्थं महास्त्राणां महद् बलम् 03,169.034c ग्राहितस् त्वं महेन्द्रेण पुरुषेन्द्र तद् उत्तमम् 03,169.035 अर्जुन उवाच 03,169.035a ततः प्रविश्य नगरं दानवांश् च निहत्य तान् 03,169.035c पुनर् मातलिना सार्धम् अगच्छं देवसद्म तत् 03,170.001 अर्जुन उवाच 03,170.001a निवर्तमानेन मया महद् दृष्टं ततो ऽपरम् 03,170.001c पुरं कामचरं दिव्यं पावकार्कसमप्रभम् 03,170.002a द्रुमै रत्नमयैश् चैत्रैर् भास्वरैश् च पतत्रिभिः 03,170.002c पौलोमैः कालकेयैश् च नित्यहृष्टैर् अधिष्ठितम् 03,170.003a गोपुराट्टालकोपेतं चतुर्द्वारं दुरासदम् 03,170.003c सर्वरत्नमयं दिव्यम् अद्भुतोपमदर्शनम् 03,170.003e द्रुमैः पुष्पफलोपेतैर् दिव्यरत्नमयैर् वृतम् 03,170.004a तथा पतत्रिभिर् दिव्यैर् उपेतं सुमनोहरैः 03,170.004c असुरैर् नित्यमुदितैः शूलर्ष्टिमुसलायुधैः 03,170.004e चापमुद्गरहस्तैश् च स्रग्विभिः सर्वतो वृतम् 03,170.005a तद् अहं प्रेक्ष्य दैत्यानां पुरम् अद्भुतदर्शनम् 03,170.005c अपृच्छं मातलिं राजन् किम् इदं दृश्यतेति वै 03,170.006 मातलिर् उवाच 03,170.006a पुलोमा नाम दैतेयी कालका च महासुरी 03,170.006c दिव्यं वर्षसहस्रं ते चेरतुः परमं तपः 03,170.006e तपसो ऽन्ते ततस् ताभ्यां स्वयम्भूर् अददाद् वरम् 03,170.007a अगृह्णीतां वरं ते तु सुतानाम् अल्पदुःखताम् 03,170.007c अवध्यतां च राजेन्द्र सुरराक्षसपन्नगैः 03,170.008a रमणीयं पुरं चेदं खचरं सुकृतप्रभम् 03,170.008c सर्वरत्नैः समुदितं दुर्धर्षम् अमरैर् अपि 03,170.008e सयक्षगन्धर्वगणैः पन्नगासुरराक्षसैः 03,170.009a सर्वकामगुणोपेतं वीतशोकम् अनामयम् 03,170.009c ब्रह्मणा भरतश्रेष्ठ कालकेयकृते कृतम् 03,170.010a तद् एतत् खचरं दिव्यं चरत्य् अमरवर्जितम् 03,170.010c पौलोमाध्युषितं वीर कालकेयैश् च दानवैः 03,170.011a हिरण्यपुरम् इत्य् एतत् ख्यायते नगरं महत् 03,170.011c रक्षितं कालकेयैश् च पौलोमैश् च महासुरैः 03,170.012a त एते मुदिता नित्यम् अवध्याः सर्वदैवतैः 03,170.012c निवसन्त्य् अत्र राजेन्द्र गतोद्वेगा निरुत्सुकाः 03,170.012d*0854_01 सुरासुरैर् अवध्यानां दानवानां धनंजय 03,170.012e मानुषो मृत्युर् एतेषां निर्दिष्टो ब्रह्मणा पुरा 03,170.012f*0855_01 एतान् अपि रणे पार्थ कालकञ्जान् दुरासदान् 03,170.012f*0855_02 वज्रास्त्रेण नयस्वाशु विनाशं सुमहाबलान् 03,170.013 अर्जुन उवाच 03,170.013a सुरासुरैर् अवध्यांस् तान् अहं ज्ञात्वा ततः प्रभो 03,170.013c अब्रुवं मातलिं हृष्टो याह्य् एतत् पुरम् अञ्जसा 03,170.014a त्रिदशेशद्विषो यावत् क्षयम् अस्त्रैर् नयाम्य् अहम् 03,170.014c न कथं चिद् धि मे पापा न वध्या ये सुरद्विषः 03,170.015a उवाह मां ततः शीघ्रं हिरण्यपुरम् अन्तिकात् 03,170.015c रथेन तेन दिव्येन हरियुक्तेन मातलिः 03,170.016a ते माम् आलक्ष्य दैतेया विचित्राभरणाम्बराः 03,170.016c समुत्पेतुर् महावेगा रथान् आस्थाय दंशिताः 03,170.017a ततो नालीकनाराचैर् भल्लशक्त्यृष्टितोमरैः 03,170.017c अभ्यघ्नन् दानवेन्द्रा मां क्रुद्धास् तीव्रपराक्रमाः 03,170.018a तद् अहं चास्त्रवर्षेण महता प्रत्यवारयम् 03,170.018c शस्त्रवर्षं महद् राजन् विद्याबलम् उपाश्रितः 03,170.019a व्यामोहयं च तान् सर्वान् रथमार्गैश् चरन् रणे 03,170.019c ते ऽन्योन्यम् अभिसंमूढाः पातयन्ति स्म दानवाः 03,170.020a तेषाम् अहं विमूढानाम् अन्योन्यम् अभिधावताम् 03,170.020c शिरांसि विशिखैर् दीप्तैर् व्यहरं शतसंघशः 03,170.021a ते वध्यमाना दैतेयाः पुरम् आस्थाय तत् पुनः 03,170.021c खम् उत्पेतुः सनगरा मायाम् आस्थाय दानवीम् 03,170.022a ततो ऽहं शरवर्षेण महता प्रत्यवारयम् 03,170.022c मार्गम् आवृत्य दैत्यानां गतिं चैषाम् अवारयम् 03,170.023a तत् पुरं खचरं दिव्यं कामगं दिव्यवर्चसम् 03,170.023c दैतेयैर् वरदानेन धार्यते स्म यथासुखम् 03,170.024a अन्तर्भूमौ निपतितं पुनर् ऊर्ध्वं प्रतिष्ठते 03,170.024c पुनस् तिर्यक् प्रयात्य् आशु पुनर् अप्सु निमज्जति 03,170.025a अमरावतिसंकाशं पुरं कामगमं तु तत् 03,170.025c अहम् अस्त्रैर् बहुविधैः प्रत्यगृह्णं नराधिप 03,170.026a ततो ऽहं शरजालेन दिव्यास्त्रमुदितेन च 03,170.026c न्यगृह्णं सह दैतेयैस् तत् पुरं भरतर्षभ 03,170.027a विक्षतं चायसैर् बाणैर् मत्प्रयुक्तैर् अजिह्मगैः 03,170.027c महीम् अभ्यपतद् राजन् प्रभग्नं पुरम् आसुरम् 03,170.028a ते वध्यमाना मद्बाणैर् वज्रवेगैर् अयस्मयैः 03,170.028c पर्यभ्रमन्त वै राजन्न् असुराः कालचोदिताः 03,170.029a ततो मातलिर् अप्य् आशु पुरस्तान् निपतन्न् इव 03,170.029c महीम् अवातरत् क्षिप्रं रथेनादित्यवर्चसा 03,170.030a ततो रथसहस्राणि षष्टिस् तेषाम् अमर्षिणाम् 03,170.030c युयुत्सूनां मया सार्धं पर्यवर्तन्त भारत 03,170.031a तान् अहं निशितैर् बाणैर् व्यधमं गार्ध्रवाजितैः 03,170.031c ते युद्धे संन्यवर्तन्त समुद्रस्य यथोर्मयः 03,170.032a नेमे शक्या मानुषेण युद्धेनेति प्रचिन्त्य वै 03,170.032c ततो ऽहम् आनुपूर्व्येण सर्वाण्य् अस्त्राण्य् अयोजयम् 03,170.033a ततस् तानि सहस्राणि रथानां चित्रयोधिनाम् 03,170.033c अस्त्राणि मम दिव्यानि प्रत्यघ्नञ् शनकैर् इव 03,170.034a रथमार्गान् विचित्रांस् ते विचरन्तो महारथाः 03,170.034c प्रत्यदृश्यन्त संग्रामे शतशो ऽथ सहस्रशः 03,170.035a विचित्रमुकुटापीडा विचित्रकवचध्वजाः 03,170.035c विचित्राभरणाश् चैव नन्दयन्तीव मे मनः 03,170.036a अहं तु शरवर्षैस् तान् अस्त्रप्रमुदितै रणे 03,170.036c नाशक्नुवं पीडयितुं ते तु मां पर्यपीडयन् 03,170.037a तैः पीड्यमानो बहुभिः कृतास्त्रैः कुशलैर् युधि 03,170.037c व्यथितो ऽस्मि महायुद्धे भयं चागान् महन् मम 03,170.037d*0856_01 ततो ऽहं परमायस्तो मातलिं परिपृष्टवान् 03,170.037d*0856_02 किम् एते मम बाणौघैर् दिव्यास्त्रपरिमन्त्रितैः 03,170.037d*0856_03 न वध्यन्ते महाघोरैस् तत्त्वम् आख्याहि पृच्छतः 03,170.037d*0856_04 स माम् उवाच पर्याप्तस् त्वम् एषां भरतर्षभ 03,170.037d*0856_05 तान् उद्दिश्याथ मर्माणि प्रतिघातं तदाचर 03,170.037d*0856_06 एतच् छ्रुत्वा तु राजेन्द्र संप्रहृष्टस् तम् ऊचिवान् 03,170.037d*0856_07 निवर्तय रथं शीघ्रं पश्य चैतान् निपातितान् 03,170.037d*0856_08 एवम् उक्तो रथं तत्र मातलिः पर्यवर्तयत् 03,170.037d*0856_09 ततो मत्वा रणे भग्नं दानवाः प्रतिहर्षिताः 03,170.037d*0856_10 विचुक्रुशुर् महाराज स्वरेण महता तदा 03,170.037d*0856_11 अभग्नः कैश् चिद् अप्य् एष पाण्डवो रणमूर्धनि 03,170.037d*0856_12 अस्माभिः समरे भग्न इत्य् एवं संघशस् तदा 03,170.038a ततो ऽहं देवदेवाय रुद्राय प्रणतो रणे 03,170.038b*0857_01 प्रयतः प्रणतो भूत्वा नमस्कृत्य महात्मने 03,170.038c स्वस्ति भूतेभ्य इत्य् उक्त्वा महास्त्रं समयोजयम् 03,170.038e यत् तद् रौद्रम् इति ख्यातं सर्वामित्रविनाशनम् 03,170.038f*0858_01 अहं पाशुपतं दिव्यं सर्वलोकनमस्कृतम् 03,170.039a ततो ऽपश्यं त्रिशिरसं पुरुषं नवलोचनम् 03,170.039c त्रिमुखं षड्भुजं दीप्तम् अर्कज्वलनमूर्धजम् 03,170.039e लेलिहानैर् महानागैः कृतशीर्षम् अमित्रहन् 03,170.039f*0859_01 भक्तानुकम्पिनं देवं नागयज्ञोपवीतिनम् 03,170.040a विभीस् ततस् तद् अस्त्रं तु घोरं रौद्रं सनातनम् 03,170.040c दृष्ट्वा गाण्डीवसंयोगम् आनीय भरतर्षभ 03,170.041a नमस्कृत्वा त्रिनेत्राय शर्वायामिततेजसे 03,170.041c मुक्तवान् दानवेन्द्राणां पराभावाय भारत 03,170.042a मुक्तमात्रे ततस् तस्मिन् रूपाण्य् आसन् सहस्रशः 03,170.042c मृगाणाम् अथ सिंहानां व्याघ्राणां च विशां पते 03,170.042e ऋक्षाणां महिषाणां च पन्नगानां तथा गवाम् 03,170.043a गजानां सृमराणां च शरभाणां च सर्वशः 03,170.043c ऋषभाणां वराहाणां मार्जाराणां तथैव च 03,170.043d*0860_01 ऋक्षाश्वमेषवक्त्राणाम् उलूकानां तथैव च 03,170.043d*0860_02 मीनवायसरूपाणां नानावक्त्रप्रचारिणाम् 03,170.043e शालावृकाणां प्रेतानां भुरुण्डानां च सर्वशः 03,170.043f*0861_01 शार्दूलानां वराहाणां शरभाणां प्रवल्गताम् 03,170.044a गृध्राणां गरुडानां च मकराणां तथैव च 03,170.044b*0862_01 वृक्षाणां पर्वतानां च समुद्राणां तथैव च 03,170.044b*0863_01 देवानां च ऋषीणां च गन्धर्वाणां च सर्वशः 03,170.044c पिशाचानां सयक्षाणां तथैव च सुरद्विषाम् 03,170.045a गुह्यकानां च संग्रामे नैरृतानां तथैव च 03,170.045c झषाणां गजवक्त्राणाम् उलूकानां तथैव च 03,170.046a मीनकूर्मसमूहानां नानाशस्त्रासिपाणिनाम् 03,170.046c तथैव यातु धानानां गदामुद्गरधारिणाम् 03,170.047a एतैश् चान्यैश् च बहुभिर् नानारूपधरैस् तथा 03,170.047c सर्वम् आसीज् जगद् व्याप्तं तस्मिन्न् अस्त्रे विसर्जिते 03,170.048a त्रिषिरोभिश् चतुर्दंष्ट्रैश् चतुरास्यैश् चतुर्भुजैः 03,170.048c अनेकरूपसंयुक्तैर् मांसमेदोवसाशिभिः 03,170.048e अभीक्ष्णं वध्यमानास् ते दानवा ये समागताः 03,170.049a अर्कज्वलनतेजोभिर् वज्राशनिसमप्रभैः 03,170.049c अद्रिसारमयैश् चान्यैर् बाणैर् अरिविदारणैः 03,170.049e न्यहनं दानवान् सर्वान् मुहूर्तेनैव भारत 03,170.050a गाण्डीवास्त्रप्रणुन्नांस् तान् गतासून् नभसश् च्युतान् 03,170.050c दृष्ट्वाहं प्राणमं भूयस् त्रिपुरघ्नाय वेधसे 03,170.051a तथा रौद्रास्त्रनिष्पिष्टान् दिव्याभरणभूषितान् 03,170.051c निशाम्य परमं हर्षम् अगमद् देवसारथिः 03,170.052a तद् असह्यं कृतं कर्म देवैर् अपि दुरासदम् 03,170.052c दृष्ट्वा मां पूजयाम् आस मातलिः शक्रसारथिः 03,170.053a उवाच चेदं वचनं प्रीयमाणः कृताञ्जलिः 03,170.053b*0864_01 हतांस् तान् दानवान् दृष्ट्वा मया संख्ये सहस्रशः 03,170.053c सुरासुरैर् असह्यं हि कर्म यत् साधितं त्वया 03,170.053e न ह्य् एतत् संयुगे कर्तुम् अपि शक्तः सुरेश्वरः 03,170.053f*0865_01 ध्रुवं धनंजय प्रीतस् त्वयि शक्रः पुरार्दन 03,170.054a सुरासुरैर् अवध्यं हि पुरम् एतत् खगं महत् 03,170.054c त्वया विमथितं वीर स्ववीर्यास्त्रतपोबलात् 03,170.055a विध्वस्ते ऽथ पुरे तस्मिन् दानवेषु हतेषु च 03,170.055c विनदन्त्यः स्त्रियः सर्वा निष्पेतुर् नगराद् बहिः 03,170.056a प्रकीर्णकेश्यो व्यथिताः कुरर्य इव दुःखिताः 03,170.056b*0866_01 कुरर्य इव वाशन्त्यो दुःखिताश् च मुहुर् मुहुः 03,170.056c पेतुः पुत्रान् पितॄन् भ्रातॄञ् शोचमाना महीतले 03,170.057a रुदन्त्यो दीनकण्ठ्यस् ता विनदन्त्यो हतेश्वराः 03,170.057c उरांसि पाणिभिर् घ्नन्त्यः प्रस्रस्तस्रग्विभूषणाः 03,170.058a तच् छोकयुक्तम् अश्रीकं दुःखदैन्यसमाहतम् 03,170.058c न बभौ दानवपुरं हतत्विट्कं हतेश्वरम् 03,170.059a गन्धर्वनगराकारं हतनागम् इव ह्रदम् 03,170.059c शुष्कवृक्षम् इवारण्यम् अदृश्यम् अभवत् पुरम् 03,170.060a मां तु संहृष्टमनसं क्षिप्रं मातलिर् आनयत् 03,170.060c देवराजस्य भवनं कृतकर्माणम् आहवात् 03,170.061a हिरण्यपुरम् आरुज्य निहत्य च महासुरान् 03,170.061c निवातकवचांश् चैव ततो ऽहं शक्रम् आगमम् 03,170.062a मम कर्म च देवेन्द्रं मातलिर् विस्तरेण तत् 03,170.062c सर्वं विश्रावयाम् आस यथा भूतं महाद्युते 03,170.063a हिरण्यपुरघातं च मायानां च निवारणम् 03,170.063c निवातकवचानां च वधं संख्ये महौजसाम् 03,170.063d*0867_01 कालकेयवधं चैव अद्भुतं रोमहर्षणम् 03,170.064a तच् छ्रुत्वा भगवान् प्रीतः सहस्राक्षः पुरंदरः 03,170.064c मरुद्भिः सहितः श्रीमान् साधु साध्व् इत्य् अथाब्रवीत् 03,170.064d*0868_01 परिष्वज्य च मां प्रेम्णा मूर्ध्न्य् उपाघ्राय सस्मितम् 03,170.065a ततो मां देवराजो वै समाश्वास्य पुनः पुनः 03,170.065c अब्रवीद् विबुधैः सार्धम् इदं सुमधुरं वचः 03,170.066a अतिदेवासुरं कर्म कृतम् एतत् त्वया रणे 03,170.066c गुर्वर्थश् च महान् पार्थ कृतः शत्रून् घ्नता मम 03,170.067a एवम् एव सदा भाव्यं स्थिरेणाजौ धनंजय 03,170.067c असंमूढेन चास्त्राणां कर्तव्यं प्रतिपादनम् 03,170.068a अविषह्यो रणे हि त्वं देवदानवराक्षसैः 03,170.068c सयक्षासुरगन्धर्वैः सपक्षिगणपन्नगैः 03,170.069a वसुधां चापि कौन्तेय त्वद्बाहुबलनिर्जिताम् 03,170.069c पालयिष्यति धर्मात्मा कुन्तीपुत्रो युधिष्ठिरः 03,171.001 अर्जुन उवाच 03,171.001a ततो माम् अभिविश्वस्तं संरूढशरविक्षतम् 03,171.001c देवराजो ऽनुगृह्येदं काले वचनम् अब्रवीत् 03,171.002a दिव्यान्य् अस्त्राणि सर्वाणि त्वयि तिष्ठन्ति भारत 03,171.002c न त्वाभिभवितुं शक्तो मानुषो भुवि कश् चन 03,171.003a भीष्मो द्रोणः कृपः कर्णः शकुनिः सह राजभिः 03,171.003c संग्रामस्थस्य ते पुत्र कलां नार्हन्ति षोडशीम् 03,171.004a इदं च मे तनुत्राणं प्रायच्छन् मघवान् प्रभुः 03,171.004c अभेद्यं कवचं दिव्यं स्रजं चैव हिरण्मयीम् 03,171.005a देवदत्तं च मे शङ्खं देवः प्रादान् महारवम् 03,171.005c दिव्यं चेदं किरीटं मे स्वयम् इन्द्रो युयोज ह 03,171.006a ततो दिव्यानि वस्त्राणि दिव्यान्य् आभरणानि च 03,171.006c प्रादाच् छक्रो ममैतानि रुचिराणि बृहन्ति च 03,171.007a एवं संपूजितस् तत्र सुखम् अस्म्य् उषितो नृप 03,171.007c इन्द्रस्य भवने पुण्ये गन्धर्वशिशुभिः सह 03,171.008a ततो माम् अब्रवीच् छक्रः प्रीतिमान् अमरैः सह 03,171.008c समयो ऽर्जुन गन्तुं ते भ्रातरो हि स्मरन्ति ते 03,171.009a एवम् इन्द्रस्य भवने पञ्च वर्षाणि भारत 03,171.009c उषितानि मया राजन् स्मरता द्यूतजं कलिम् 03,171.010a ततो भवन्तम् अद्राक्षं भ्रातृभिः परिवारितम् 03,171.010c गन्धमादनम् आसाद्य पर्वतस्यास्य मूर्धनि 03,171.011 युधिष्ठिर उवाच 03,171.011a दिष्ट्या धनंजयास्त्राणि त्वया प्राप्तानि भारत 03,171.011c दिष्ट्या चाराधितो राजा देवानाम् ईश्वरः प्रभुः 03,171.012a दिष्ट्या च भगवान् स्थाणुर् देव्या सह परंतप 03,171.012c साक्षाद् दृष्टः सुयुद्धेन तोषितश् च त्वयानघ 03,171.013a दिष्ट्या च लोकपालैस् त्वं समेतो भरतर्षभ 03,171.013c दिष्ट्या वर्धामहे सर्वे दिष्ट्यासि पुनरागतः 03,171.014a अद्य कृत्स्नाम् इमां देवीं विजितां पुरमालिनीम् 03,171.014b*0869_01 पश्यामि भूमिं कौन्तेय त्वया मे प्रतिपादिताम् 03,171.014c मन्ये च धृतराष्ट्रस्य पुत्रान् अपि वशीकृतान् 03,171.015a तानि त्व् इच्छामि ते द्रष्टुं दिव्यान्य् अस्त्राणि भारत 03,171.015c यैस् तथा वीर्यवन्तस् ते निवातकवचा हता 03,171.015d*0870_01 महाबला महामाया एकेन निहिता युधि 03,171.016 अर्जुन उवाच 03,171.016a श्वः प्रभाते भवान् द्रष्टा दिव्यान्य् अस्त्राणि सर्वशः 03,171.016c निवातकवचा घोरा यैर् मया विनिपातिताः 03,171.017 वैशंपायन उवाच 03,171.017a एवम् आगमनं तत्र कथयित्वा धनंजयः 03,171.017c भ्रातृभिः सहितः सर्वै रजनीं ताम् उवास ह 03,172.001 वैशंपायन उवाच 03,172.001a तस्यां रजन्यां व्युष्टायां धर्मराजो युधिष्ठिरः 03,172.001c उत्थायावश्यकार्याणि कृतवान् भ्रतृभिः सह 03,172.002a ततः संचोदयाम् आस सो ऽर्जुनं भ्रातृनन्दनम् 03,172.002c दर्शयास्त्राणि कौन्तेय यैर् जिता दानवास् त्वया 03,172.003a ततो धनंजयो राजन् देवैर् दत्तानि पाण्डवः 03,172.003c अस्त्राणि तानि दिव्यानि दर्शयाम् आस भारत 03,172.004a यथान्यायं महातेजाः शौचं परमम् आस्थितः 03,172.004b*0871_01 नमस्कृत्य त्रिणेत्राय वासवाय च पाण्डवः 03,172.004c गिरिकूबरं पादपाङ्गं शुभवेणु त्रिवेणुकम् 03,172.004e पार्थिवं रथम् आस्थाय शोभमानो धनंजयः 03,172.005a ततः सुदंशितस् तेन कवचेन सुवर्चसा 03,172.005c धनुर् आदाय गाण्डीवं देवदत्तं च वारिजम् 03,172.006a शोशुभ्यमानः कौन्तेय आनुपूर्व्यान् महाभुजः 03,172.006c अस्त्राणि तानि दिव्यानि दर्शनायोपचक्रमे 03,172.007a अथ प्रयोक्ष्यमाणेन दिव्यान्य् अस्त्राणि तेन वै 03,172.007c समाक्रान्ता मही पद्भ्यां समकम्पत सद्रुमा 03,172.008a क्षुभिताः सरितश् चैव तथैव च महोदधिः 03,172.008c शैलाश् चापि व्यशीर्यन्त न ववौ च समीरणः 03,172.009a न बभासे सहस्रांशुर् न जज्वाल च पावकः 03,172.009c न वेदाः प्रतिभान्ति स्म द्विजातीनां कथं चन 03,172.010a अन्तर्भूमिगता ये च प्राणिनो जनमेजय 03,172.010c पीड्यमानाः समुत्थाय पाण्डवं पर्यवारयन् 03,172.011a वेपमानाः प्राञ्जलयस् ते सर्वे पिहिताननाः 03,172.011c दह्यमानास् तदास्त्रैस् तैर् याचन्ति स्म धनंजयम् 03,172.012a ततो ब्रह्मर्षयश् चैव सिद्धाश् चैव सुरर्षयः 03,172.012c जङ्गमानि च भूतानि सर्वाण्य् एवावतस्थिरे 03,172.013a राजर्षयश् च प्रवरास् तथैव च दिवौकसः 03,172.013c यक्षराक्षसगन्धर्वास् तथैव च पतत्रिणः 03,172.013d*0872_01 खेचराणि च भूतानि सर्वाण्य् एवावतस्थिरे 03,172.014a ततः पितामहश् चैव लोकपालाश् च सर्वशः 03,172.014c भगवांश् च महादेवः सगणो ऽभ्याययौ तदा 03,172.015a ततो वायुर् महाराज दिव्यैर् माल्यैः सुगन्धिभिः 03,172.015c अभितः पाण्डवांश् चित्रैर् अवचक्रे समन्ततः 03,172.016a जगुश् च गाथा विविधा गन्धर्वाः सुरचोदिताः 03,172.016c ननृतुः संघशश् चैव राजन्न् अप्सरसां गणाः 03,172.016d*0873_01 देवतूर्याण्य् अवाद्यन्त रम्याणि मधुराणि च 03,172.017a तस्मिंस् तु तुमुले काले नारदः सुरचोदितः 03,172.017c आगम्याह वचः पार्थं श्रवणीयम् इदं नृप 03,172.018a अर्जुनार्जुन मा युङ्क्ष्व दिव्यान्य् अस्त्राणि भारत 03,172.018c नैतानि निरधिष्ठाने प्रयुज्यन्ते कदा चन 03,172.018d*0874_01 ततो महात्मा स विशुद्धबुद्धिः 03,172.018d*0874_02 संप्रार्थयाम् आस नगेन्द्रवर्यम् 03,172.019a अधिष्ठाने न वानार्तः प्रयुञ्जीत कदा चन 03,172.019c प्रयोगे सुमहान् दोषो ह्य् अस्त्राणां कुरुनन्दन 03,172.020a एतानि रक्ष्यमाणानि धनंजय यथागमम् 03,172.020c बलवन्ति सुखार्हाणि भविष्यन्ति न संशयः 03,172.021a अरक्ष्यमाणान्य् एतानि त्रैलोक्यस्यापि पाण्डव 03,172.021c भवन्ति स्म विनाशाय मैवं भूयः कृथाः क्व चित् 03,172.022a अजातशत्रो त्वं चैव द्रक्ष्यसे तानि संयुगे 03,172.022c योज्यमानानि पार्थेन द्विषताम् अवमर्दने 03,172.023a निवार्याथ ततः पार्थं सर्वे देवा यथागतम् 03,172.023c जग्मुर् अन्ये च ये तत्र समाजग्मुर् नरर्षभ 03,172.024a तेषु सर्वेषु कौरव्य प्रतियातेषु पाण्डवाः 03,172.024c तस्मिन्न् एव वने हृष्टास् त ऊषुः सह कृष्णया 03,173.001 जनमेजय उवाच 03,173.001a तस्मिन् कृतास्त्रे रथिनां प्रधाने; प्रत्यागते भवनाद् वृत्रहन्तुः 03,173.001c अतः परं किम् अकुर्वन्त पार्थाः; समेत्य शूरेण धनंजयेन 03,173.002 वैशंपायन उवाच 03,173.002a वनेषु तेष्व् एव तु ते नरेन्द्राः; सहार्जुनेनेन्द्रसमेन वीराः 03,173.002c तस्मिंश् च शैलप्रवरे सुरम्ये; धनेश्वराक्रीडगता विजह्रुः 03,173.003a वेश्मानि तान्य् अप्रतिमानि पश्यन्; क्रीडाश् च नानाद्रुमसंनिकर्षाः 03,173.003c चचार धन्वी बहुधा नरेन्द्रः; सो ऽस्त्रेषु यत्तः सततं किरीटी 03,173.004a अवाप्य वासं नरदेवपुत्राः; प्रसादजं वैश्रवणस्य राज्ञः 03,173.004c न प्राणिनां ते स्पृहयन्ति राजञ्; शिवश् च कालः स बभूव तेषाम् 03,173.005a समेत्य पार्थेन यथैकरात्रम्; ऊषुः समास् तत्र तदा चतस्रः 03,173.005c पूर्वाश् च षट् ता दश पाण्डवानां; शिवा बभूवुर् वसतां वनेषु 03,173.006a ततो ऽब्रवीद् वायुसुतस् तरस्वी; जिष्णुश् च राजानम् उपोपविश्य 03,173.006c यमौ च वीरौ सुरराजकल्पाव्; एकान्तम् आस्थाय हितं प्रियं च 03,173.007a तव प्रतिज्ञां कुरुराज सत्यां; चिकीर्षमाणास् त्वदनु प्रियं च 03,173.007c ततो ऽनुगच्छाम वनान्य् अपास्य; सुयोधनं सानुचरं निहन्तुम् 03,173.008a एकादशं वर्षम् इदं वसामः; सुयोधनेनात्तसुखाः सुखार्हाः 03,173.008c तं वञ्चयित्वाधमबुद्धिशीलम्; अज्ञातवासं सुखम् आप्नुयामः 03,173.009a तवाज्ञया पार्थिव निर्विशङ्का; विहाय मानं विचरन् वनानि 03,173.009c समीपवासेन विलोभितास् ते; ज्ञास्यन्ति नास्मान् अपकृष्टदेशान् 03,173.010a संवत्सरं तं तु विहृत्य गूढं; नराधमं तं सुखम् उद्धरेम 03,173.010c निर्यात्य वैरं सफलं सपुष्पं; तस्मै नरेन्द्राधमपूरुषाय 03,173.011a सुयोधनायानुचरैर् वृताय; ततो महीम् आहर धर्मराज 03,173.011c स्वर्गोपमं शैलम् इमं चरद्भिः; शक्यो विहन्तुं नरदेव शोकः 03,173.012a कीर्तिश् च ते भारत पुण्यगन्धा; नश्येत लोकेषु चराचरेषु 03,173.012c तत् प्राप्य राज्यं कुरुपुंगवानां; शक्यं महत् प्राप्तम् अथ क्रियाश् च 03,173.013a इदं तु शक्यं सततं नरेन्द्र; प्राप्तुं त्वया यल् लभसे कुबेरात् 03,173.013c कुरुष्व बुद्धिं द्विषतां वधाय; कृतागसां भारत निग्रहे च 03,173.014a तेजस् तवोग्रं न सहेत राजन्; समेत्य साक्षाद् अपि वज्रपाणिः 03,173.014c न हि व्यथां जातु करिष्यतस् तौ; समेत्य देवैर् अपि धर्मराज 03,173.015a त्वदर्थसिद्ध्यर्थम् अभिप्रवृत्तौ; सुपर्णकेतुश् च शिनेश् च नप्ता 03,173.015c यथैव कृष्णो ऽप्रतिमो बलेन; तथैव राजन् स शिनिप्रवीरः 03,173.016a तवार्थसिद्ध्यर्थम् अभिप्रवृत्तौ; यथैव कृष्णः सह यादवैस् तैः 03,173.016c तथैव चावां नरदेववर्य; यमौ च वीरौ कृतिनौ प्रयोगे 03,173.016e त्वदर्थयोगप्रभवप्रधानाः; समं करिष्याम परान् समेत्य 03,173.017a ततस् तद् आज्ञाय मतं महात्मा; तेषां स धर्मस्य सुतो वरिष्ठः 03,173.017c प्रदक्षिणं वैश्रवणाधिवासं; चकार धर्मार्थविद् उत्तमौजः 03,173.018a आमन्त्र्य वेश्मानि नदीः सरांसि; सर्वाणि रक्षांसि च धर्मराजः 03,173.018c यथागतं मार्गम् अवेक्षमाणः; पुनर् गिरिं चैव निरीक्षमाणः 03,173.019a समाप्तकर्मा सहितः सुहृद्भिर्; जित्वा सपत्नान् प्रतिलभ्य राज्यम् 03,173.019c शैलेन्द्र भूयस् तपसे धृतात्मा; द्रष्टा तवास्मीति मतिं चकार 03,173.020a वृतः स सर्वैर् अनुजैर् द्विजैश् च; तेनैव मार्गेण पतिः कुरूणाम् 03,173.020c उवाह चैनान् सगणांस् तथैव; घटोत्कचः पर्वतनिर्झरेषु 03,173.021a तान् प्रस्थितान् प्रीतिमना महर्षिः; पितेव पुत्रान् अनुशिष्य सर्वान् 03,173.021c स लोमशः प्रीतमना जगाम; दिवौकसां पुण्यतमं निवासम् 03,173.022a तेनानुशिष्टार्ष्टिषेणेन चैव; तीर्थानि रम्याणि तपोवनानि 03,173.022c महान्ति चान्यानि सरांसि पार्थाः; संपश्यमानाः प्रययुर् नराग्र्याः 03,174.001 वैशंपायन उवाच 03,174.001a नगोत्तमं प्रस्रवणैर् उपेतं; दिशां गजैः किंनरपक्षिभिश् च 03,174.001c सुखं निवासं जहतां हि तेषां; न प्रीतिर् आसीद् भरतर्षभाणाम् 03,174.002a ततस् तु तेषां पुनर् एव हर्षः; कैलासम् आलोक्य महान् बभूव 03,174.002c कुबेरकान्तं भरतर्षभाणां; महीधरं वारिधरप्रकाशम् 03,174.003a समुच्छ्रयान् पर्वतसंनिरोधान्; गोष्ठान् गिरीणां गिरिसेतुमालाः 03,174.003c बहून् प्रपातांश् च समीक्ष्य वीराः; स्थलानि निम्नानि च तत्र तत्र 03,174.004a तथैव चान्यानि महावनानि; मृगद्विजानेकपसेवितानि 03,174.004c आलोकयन्तो ऽभिययुः प्रतीतास्; ते धन्विनः खड्गधरा नराग्र्याः 03,174.005a वनानि रम्याणि सरांसि नद्यो; गुहा गिरीणां गिरिगह्वराणि 03,174.005c एते निवासाः सततं बभूवुर्; निशानिशं प्राप्य नरर्षभाणाम् 03,174.006a ते दुर्गवासं बहुधा निरुष्य; व्यतीत्य कैलासम् अचिन्त्यरूपम् 03,174.006c आसेदुर् अत्यर्थमनोरमं वै; तम् आश्रमाग्र्यं वृषपर्वणस् ते 03,174.007a समेत्य राज्ञा वृषपर्वणस् ते; प्रत्यर्चितास् तेन च वीतमोहाः 03,174.007c शशंसिरे विस्तरशः प्रवासं; शिवं यथावद् वृषपर्वणस् ते 03,174.008a सुखोषितास् तत्र त एकरात्रं; पुण्याश्रमे देवमहर्षिजुष्टे 03,174.008c अभ्याययुस् ते बदरीं विशालां; सुखेन वीराः पुनर् एव वासम् 03,174.009a ऊषुस् ततस् तत्र महानुभावा; नारायणस्थानगता नराग्र्याः 03,174.009c कुबेरकान्तां नलिनीं विशोकाः; संपश्यमानाः सुरसिद्धजुष्टाम् 03,174.010a तां चाथ दृष्ट्वा नलिनीं विशोकाः; पाण्डोः सुताः सर्वनरप्रवीराः 03,174.010c ते रेमिरे नन्दनवासम् एत्य; द्विजर्षयो वीतभया यथैव 03,174.011a ततः क्रमेणोपययुर् नृवीरा; यथागतेनैव पथा समग्राः 03,174.011c विहृत्य मासं सुखिनो बदर्यां; किरातराज्ञो विषयं सुबाहोः 03,174.012a चीनांस् तुखारान् दरदान् सदार्वान्; देशान् कुणिन्दस्य च भूरिरत्नान् 03,174.012c अतीत्य दुर्गं हिमवत्प्रदेशं; पुरं सुबाहोर् ददृशुर् नृवीराः 03,174.013a श्रुत्वा च तान् पार्थिवपुत्रपौत्रान्; प्राप्तान् सुबाहुर् विषये समग्रान् 03,174.013c प्रत्युद्ययौ प्रीतियुतः स राजा; तं चाभ्यनन्दन् वृषभाः कुरूणाम् 03,174.014a समेत्य राज्ञा तु सुबाहुना ते; सूतैर् विशोकप्रमुखैश् च सर्वैः 03,174.014c सहेन्द्रसेनैः परिचारकैश् च; पौरोगवैर् ये च महानसस्थाः 03,174.015a सुखोषितास् तत्र त एकरात्रं; सूतान् उपादाय रथांश् च सर्वान् 03,174.015c घटोत्कचं सानुचरं विसृज्य; ततो ऽभ्ययुर् यामुनम् अद्रिराजम् 03,174.016a तस्मिन् गिरौ प्रस्रवणोपपन्ने; हिमोत्तरीयारुणपाण्डुसानौ 03,174.016c विशाखयूपं समुपेत्य चक्रुस्; तदा निवासं पुरुषप्रवीराः 03,174.017a वराहनानामृगपक्षिजुष्टं; महद् वनं चैत्ररथप्रकाशम् 03,174.017c शिवेन यात्वा मृगयाप्रधानाः; संवत्सरं तत्र वने विजह्रुः 03,174.018a तत्राससादातिबलं भुजंगं; क्षुधार्दितं मृत्युम् इवोग्ररूपम् 03,174.018c वृकोदरः पर्वतकन्दरायां; विषादमोहव्यथितान्तरात्मा 03,174.019a द्वीपो ऽभवद् यत्र वृकोदरस्य; युधिष्ठिरो धर्मभृतां वरिष्ठः 03,174.019c अमोक्षयद् यस् तम् अनन्ततेजा; ग्राहेण संवेष्टितसर्वगात्रम् 03,174.020a ते द्वादशं वर्षम् अथोपयान्तं; वने विहर्तुं कुरवः प्रतीताः 03,174.020c तस्माद् वनाच् चैत्ररथप्रकाशाच्; छ्रिया ज्वलन्तस् तपसा च युक्ताः 03,174.021a ततश् च यात्वा मरुधन्वपार्श्वं; सदा धनुर्वेदरतिप्रधानाः 03,174.021c सरस्वतीम् एत्य निवासकामाः; सरस् ततो द्वैतवनं प्रतीयुः 03,174.022a समीक्ष्य तान् द्वैतवने निविष्टान्; निवासिनस् तत्र ततो ऽभिजग्मुः 03,174.022c तपोदमाचारसमाधियुक्तास्; तृणोदपात्राहरणाश्मकुट्टाः 03,174.023a प्लक्षाक्षरौहीतकवेतसाश् च; स्नुहा बदर्यः खदिराः शिरीषाः 03,174.023c बिल्वेङ्गुदाः पीलुशमीकरीराः; सरस्वतीतीररुहा बभूवुः 03,174.024a तां यक्षगन्धर्वमहर्षिकान्ताम्; आयागभूताम् इव देवतानाम् 03,174.024c सरस्वतीं प्रीतियुताश् चरन्तः; सुखं विजह्रुर् नरदेवपुत्राः 03,175.001 जनमेजय उवाच 03,175.001a कथं नागायुतप्राणो भीमसेनो महाबलः 03,175.001c भयम् आहारयत् तीव्रं तस्माद् अजगरान् मुने 03,175.002a पौलस्त्यं यो ''ह्वयद् युद्धे धनदं बलदर्पितः 03,175.002c नलिन्यां कदनं कृत्वा वराणां यक्षरक्षसाम् 03,175.003a तं शंससि भयाविष्टम् आपन्नम् अरिकर्षणम् 03,175.003c एतद् इच्छाम्य् अहं श्रोतुं परं कौतूहलं हि मे 03,175.004 वैशंपायन उवाच 03,175.004a बह्वाश्चर्ये वने तेषां वसताम् उग्रधन्विनाम् 03,175.004c प्राप्तानाम् आश्रमाद् राजन् राजर्षेर् वृषपर्वणः 03,175.005a यदृच्छया धनुष्पाणिर् बद्धखड्गो वृकोदरः 03,175.005c ददर्श तद् वनं रम्यं देवगन्धर्वसेवितम् 03,175.006a स ददर्श शुभान् देशान् गिरेर् हिमवतस् तदा 03,175.006c देवर्षिसिद्धचरितान् अप्सरोगणसेवितान् 03,175.007a चकोरैश् चक्रवाकैश् च पक्षिभिर् जीवजीवकैः 03,175.007c कोकिलैर् भृङ्गराजैश् च तत्र तत्र विनादितान् 03,175.008a नित्यपुष्पफलैर् वृक्षैर् हिमसंस्पर्शकोमलैः 03,175.008c उपेतान् बहुलच्छायैर् मनोनयननन्दनैः 03,175.009a स संपश्यन् गिरिनदीर् वैडूर्यमणिसंनिभैः 03,175.009c सलिलैर् हिमसंस्पर्शैर् हंसकारण्डवायुतैः 03,175.010a वनानि देवदारूणां मेघानाम् इव वागुराः 03,175.010c हरिचन्दनमिश्राणि तुङ्गकालीयकान्य् अपि 03,175.011a मृगयां परिधावन् स समेषु मरुधन्वसु 03,175.011c विध्यन् मृग्ठशरैः शुद्धैश् चचार सुमहाबलः 03,175.011d@018_0001 भीमसेनस् तु विख्यातो महान्तं दंष्ट्रिणं बलात् 03,175.011d@018_0002 निघ्नन् नागशतप्राणो वने तस्मिन् महाभुजः 03,175.011d@018_0003 मृगाणां सवराहाणां महिषाणां महाभुजः 03,175.011d@018_0004 विनिघ्नंस् तत्र तत्रैव भीमो भीमपराक्रमः 03,175.011d@018_0005 स मातङ्गशतप्राणो मनुष्यशतवारणः 03,175.011d@018_0006 सिंहशार्दूलविक्रान्तो वने तस्मिन् महाबलः 03,175.011d@018_0007 वृक्षान् उत्पाटयाम् आस तरसा वै बभञ्ज च 03,175.011d@018_0008 पृथिव्याश् च प्रदेशान् वै नादयंस् तु वनानि च 03,175.011d@018_0009 पर्वताग्राणि वै मृद्नन् नादयानश् च विज्वरः 03,175.011d@018_0010 प्रक्षिपन् पादपांश् चापि नादेनापूरयन् महीम् 03,175.011d@018_0011 वेगेन न्यपतद् भीमो निर्भयश् च पुनः पुनः 03,175.011d@018_0012 आस्फोटयन् क्ष्वेडयंश् च तलतालांश् च वादयन् 03,175.011d@018_0013 चिरसंबद्धदर्पस् तु भीमसेनो वने तदा 03,175.011d@018_0014 गजेन्द्राश् च महासत्त्वा मृगेन्द्राश् च महाबलाः 03,175.011d@018_0015 भीमसेनस्य नादेन व्यमुञ्चन्त गुहा भयात् 03,175.011d@018_0016 क्व चित् प्रधावंस् तिष्ठंश् च क्व चिच् चोपविशंस् तथा 03,175.011d@018_0017 मृगप्रेप्सुर् महारौद्रे वने चरति निर्भयः 03,175.011d@018_0018 स तत्र मनुजव्याघ्रो वने वनचरोपमः 03,175.011d@018_0019 पद्भ्याम् अभिसमापेदे भीमसेनो महाबलः 03,175.011d@018_0020 स प्रविष्टो महारण्ये नादान् नदति चाद्भुतान् 03,175.011d@018_0021 त्रासयन् सर्वभूतानि महासत्त्वपराक्रमः 03,175.011d@018_0022 ततो भीमस्य शब्देन भीताः सर्पा गुहाशयाः 03,175.011d@018_0023 अतिक्रान्तास् तु वेगेन जगामानुसृतः शनैः 03,175.011d@018_0024 ततो ऽमरवरप्रख्यो भीमसेनो महाबलः 03,175.012a स ददर्श महाकायं भुजङ्गं लोमहर्षणम् 03,175.012c गिरिदुर्गे समापन्नं कायेनावृत्य कन्दरम् 03,175.013a पर्वताभोगवर्ष्माणं भोगैश् चन्द्रार्कमण्डलैः 03,175.013c चित्राङ्गम् अजिनैश् चित्रैर् हरिद्रासदृशच्छविम् 03,175.014a गुहाकारेण वक्त्रेण चतुर्दंष्ट्रेण राजता 03,175.014c दीप्ताक्षेणातिताम्रेण लिहन्तं सृक्किणी मुहुः 03,175.015a त्रासनं सर्वभूतानां कालान्तकयमोपमम् 03,175.015c निःश्वासक्ष्वेडनादेन भर्त्सयन्तम् इव स्थितम् 03,175.016a स भीमं सहसाभ्येत्य पृदाकुः क्षुधितो भृशम् 03,175.016c जग्राहाजगरो ग्राहो भुजयोर् उभयोर् बलात् 03,175.017a तेन संस्पृष्टमात्रस्य भिमसेनस्य वै तदा 03,175.017c संज्ञा मुमोह सहसा वरदानेन तस्य ह 03,175.018a दश नागसहस्राणि धारयन्ति हि यद् बलम् 03,175.018c तद् बलं भीमसेनस्य भुजयोर् असमं परैः 03,175.019a स तेजस्वी तथा तेन भुजगेन वशीकृतः 03,175.019c विस्फुरञ् शनकैर् भीमो न शशाक विचेष्टितुम् 03,175.020a नागायुतसमप्राणः सिंहस्कन्धो महाभुजः 03,175.020c गृहीतो व्यजहात् सत्त्वं वरदानेन मोहितः 03,175.021a स हि प्रयत्नम् अकरोत् तीव्रम् आत्मविमोक्षणे 03,175.021c न चैनम् अशकद् वीरः कथं चित् प्रतिबाधितुम् 03,176.001 वैशंपायन उवाच 03,176.001a स भीमसेनस् तेजस्वी तथा सर्पवशं गतः 03,176.001c चिन्तयाम् आस सर्पस्य वीर्यम् अत्यद्भुतं महत् 03,176.002a उवाच च महासर्पं कामया ब्रूहि पन्नग 03,176.002c कस् त्वं भो भुजगश्रेष्ठ किं मया च करिष्यसि 03,176.003a पाण्डवो भिमसेनो ऽहं धर्मराजाद् अनन्तरः 03,176.003c नागायुतसमप्राणस् त्वया नीतः कथं वशम् 03,176.004a सिंहाः केसरिणो व्याघ्रा महिषा वारणास् तथा 03,176.004c समागताश् च बहुशो निहताश् च मया मृधे 03,176.005a दानवाश् च पिशाचाश् च राक्षसाश् च महाबलाः 03,176.005c भुजवेगम् अशक्ता मे सोढुं पन्नगसत्तम 03,176.006a किं नु विद्याबलं किं वा वरदानम् अथो तव 03,176.006c उद्योगम् अपि कुर्वाणो वशगो ऽस्मि कृतस् त्वया 03,176.007a असत्यो विक्रमो नॄणाम् इति मे निश्चिता मतिः 03,176.007c यथेदं मे त्वया नाग बलं प्रतिहतं महत् 03,176.008a इत्य् एवंवादिनं वीरं भीमम् अक्लिष्टकारिणम् 03,176.008c भोगेन महता सर्पः समन्तात् पर्यवेष्टयत् 03,176.009a निगृह्य तं महाबाहुं ततः स भुजगस् तदा 03,176.009c विमुच्यास्य भुजौ पीनाव् इदं वचनम् अब्रवीत् 03,176.010a दिष्ट्या त्वं क्षुधितस्याद्य देवैर् भक्षो महाभुज 03,176.010c दिष्ट्या कालस्य महतः प्रियाः प्राणा हि देहिनाम् 03,176.011a यथा त्व् इदं मया प्राप्तं भुजंगत्वम् अरिंदम 03,176.011c तद् अवश्यं मया ख्याप्यं तवाद्य शृणु सत्तम 03,176.012a इमाम् अवस्थां संप्राप्तो ह्य् अहं कोपान् मनीषिणाम् 03,176.012c शापस्यान्तं परिप्रेप्सुः सर्पस्य कथयामि तत् 03,176.013a नहुषो नाम राजर्षिर् व्यक्तं ते श्रोत्रम् आगतः 03,176.013c तवैव पूर्वः पूर्वेषाम् आयोर् वंशकरः सुतः 03,176.013d*0875_01 तपोभिः क्रतुभिश् चैव विद्ययाभिजनेन च 03,176.013d*0875_02 त्रैलोक्यैश्वर्यम् अतुलं प्राप्तं मे विक्रमेण च 03,176.013d*0875_03 अथ सर्वनृपोन्माथी मदो मां समुपाविशत् 03,176.013d*0875_04 सहस्रं मुनिमुख्यानाम् उवाह शिबिकां मम 03,176.013d*0875_05 ततो विभ्रंशितश् चाहम् अगस्त्येन महात्मना 03,176.013d*0875_06 इमाम् अवस्थां संप्राप्तः पश्य दैवम् इदं मम 03,176.013d*0875_07 न दैवं प्रज्ञया तात न बलोत्साहशक्तिभिः 03,176.013d*0875_08 न सहायबलैश् चापि कश् चिद् अप्य् अतिवर्तते 03,176.013d*0875_09 अथ प्रज्ञा च शौर्यं च संपदः कारणं भवेत् 03,176.013d*0875_10 प्रज्ञावतां च शूराणां न कदा चिद् असंपदः 03,176.013d*0875_11 यथा प्राज्ञाश् च शूराश् च दृश्यन्ते दुःखजीविनः 03,176.013d*0875_12 भीरुमूर्खाश् च सुखिनस् तस्माद् दैवं हि कारणम् 03,176.014a सो ऽहं शापाद् अगस्त्यस्य ब्राह्मणान् अवमन्य च 03,176.014c इमाम् अवस्थाम् आपन्नः पश्य दैवम् इदं मम 03,176.014d*0876_01 पतितो हि विमानाग्र्यात् स मुनिः प्रार्थितो मया 03,176.014d*0876_02 कुरु शापान्तम् इत्य् एवं प्रोवाचेदं दयान्वितः 03,176.014d*0876_03 यस् तु ते व्याहृतान् प्रश्नान् प्रतिवक्ष्यति धर्मतः 03,176.014d*0876_04 स त्वां मोक्षयिता शापात् कस्मिंश् चित् कालपर्यये 03,176.014d*0876_05 न च ते मत्प्रसादेन स्मृतिभ्रंशो भविष्यति 03,176.014d*0876_06 बलवान् अपि जन्तुस् ते गृहीतो वश्यम् एष्यति 03,176.015a त्वां चेद् अवध्यम् आयान्तम् अतीव प्रियदर्शनम् 03,176.015c अहम् अद्योपयोक्ष्यामि विधानं पश्य यादृशम् 03,176.016a न हि मे मुच्यते कश् चित् कथं चिद् ग्रहणं गतः 03,176.016c गजो वा महिषो वापि षष्ठे काले नरोत्तम 03,176.017a नासि केवलसर्पेण तिर्यग्योनिषु वर्तता 03,176.017c गृहीतः कौरवश्रेष्ठ वरदानम् इदं मम 03,176.018a पतता हि विमानाग्रान् मया शक्रासनाद् द्रुतम् 03,176.018c कुरु शापान्तम् इत्य् उक्तो भगवान् मुनिसत्तमः 03,176.019a स माम् उवाच तेजस्वी कृपयाभिपरिप्लुतः 03,176.019b*0877_01 यस् त्वया वेष्टितो राजन् मोहम् एति महाबलः 03,176.019c मोक्षस् ते भविता राजन् कस्माच् चित् कालपर्ययात् 03,176.020a ततो ऽस्मि पतितो भूमौ न च माम् अजहात् स्मृतिः 03,176.020c स्मार्तम् अस्ति पुराणं मे यथैवाधिगतं तथा 03,176.021a यस् तु ते व्याहृतान् प्रश्नान् प्रतिब्रूयाद् विशेषवित् 03,176.021c स त्वां मोक्षयिता शापाद् इति माम् अब्रवीद् ऋषिः 03,176.022a गृहीतस्य त्वया राजन् प्राणिनो ऽपि बलीयसः 03,176.022c सत्त्वभ्रंशो ऽधिकस्यापि सर्वस्याशु भविष्यति 03,176.023a इति चाप्य् अहम् अश्रौषं वचस् तेषां दयावताम् 03,176.023c मयि संजातहार्दानाम् अथ ते ऽन्तर्हिता द्विजाः 03,176.024a सो ऽहं परमदुष्कर्मा वसामि निरये ऽशुचौ 03,176.024c सर्पयोनिम् इमां प्राप्य कालाकाङ्क्षी महाद्युते 03,176.025a तम् उवाच महाबाहुर् भीमसेनो भुजंगमम् 03,176.025c न ते कुप्ये महासर्प न चात्मानं विगर्हये 03,176.026a यस्माद् अभावी भावी वा मनुष्यः सुखदुःखयोः 03,176.026c आगमे यदि वापाये न तत्र ग्लपयेन् मनः 03,176.027a दैवं पुरुषकारेण को निवर्तितुम् अर्हति 03,176.027c दैवम् एव परं मन्ये पुरुषार्थो निरर्थकः 03,176.028a पश्य दैवोपघाताद् धि भुजवीर्यव्यपाश्रयम् 03,176.028c इमाम् अवस्थां संप्राप्तम् अनिमित्तम् इहाद्य माम् 03,176.029a किं तु नाद्यानुशोचामि तथात्मानं विनाशितम् 03,176.029c यथा तु विपिने न्यस्तान् भ्रातॄन् राज्यपरिच्युतान् 03,176.030a हिमवांश् च सुदुर्गो ऽयं यक्षराक्षससंकुलः 03,176.030c मां च ते समुदीक्षन्तः प्रपतिष्यन्ति विह्वलाः 03,176.031a विनष्टम् अथ वा श्रुत्वा भविष्यन्ति निरुद्यमाः 03,176.031c धर्मशीला मया ते हि बाध्यन्ते राज्यगृद्धिना 03,176.032a अथ वा नार्जुनो धीमान् विषादम् उपयास्यति 03,176.032c सर्वास्त्रविद् अनाधृष्यो देवगन्धर्वराक्षसैः 03,176.033a समर्थः स महाबाहुर् एकाह्ना सुमहाबलः 03,176.033c देवराजम् अपि स्थानात् प्रच्यावयितुम् ओजसा 03,176.034a किं पुनर् धृतराष्ट्रस्य पुत्रं दुर्द्यूतदेविनम् 03,176.034c विद्विष्टं सर्वलोकस्य दम्भलोभपरायणम् 03,176.035a मातरं चैव शोचामि कृपणां पुत्रगृद्धिनीम् 03,176.035c यास्माकं नित्यम् आशास्ते महत्त्वम् अधिकं परैः 03,176.036a कथं नु तस्यानाथाया मद्विनाशाद् भुजंगम 03,176.036c अफलास् ते भविष्यन्ति मयि सर्वे मनोरथाः 03,176.037a नकुलः सहदेवश् च यमजौ गुरुवर्तिनौ 03,176.037c मद्बाहुबलसंस्तब्धौ नित्यं पुरुषमानिनौ 03,176.038a निरुत्साहौ भविष्येते भ्रष्टवीर्यपराक्रमौ 03,176.038c मद्विनाशात् परिद्यूनाव् इति मे वर्तते मतिः 03,176.039a एवंविधं बहु तदा विललाप वृकोदरः 03,176.039c भुजंगभोगसंरुद्धो नाशकच् च विचेष्टितुम् 03,176.040a युधिष्ठिरस् तु कौन्तेय बभूवास्वस्थचेतनः 03,176.040c अनिष्टदर्शनान् घोरान् उत्पातान् परिचिन्तयन् 03,176.041a दारुणं ह्य् अशिवं नादं शिवा दक्षिणतः स्थिता 03,176.041c दीप्तायां दिशि वित्रस्ता रौति तस्याश्रमस्य ह 03,176.042a एकपक्षाक्षिचरणा वर्तिका घोरदर्शना 03,176.042c रुधिरं वमन्ती ददृशे प्रत्यादित्यम् अपस्वरा 03,176.043a प्रववाव् अनिलो रूक्षश् चण्डः शर्करकर्षणः 03,176.043c अपसव्यानि सर्वाणि मृगपक्षिरुतानि च 03,176.044a पृष्ठतो वायसः कृष्णो याहि याहीति वाशति 03,176.044c मुहुर् मुहुः प्रस्फुरति दक्षिणो ऽस्य भुजस् तथा 03,176.045a हृदयं चरणश् चापि वामो ऽस्य परिवर्तते 03,176.045c सव्यस्याक्ष्णो विकारश् चाप्य् अनिष्टः समपद्यत 03,176.046a स धर्मराजो मेधावी शङ्कमानो महद् भयम् 03,176.046c द्रौपदीं परिपप्रच्छ क्व भीम इति भारत 03,176.047a शशंस तस्मै पाञ्चाली चिरयातं वृकोदरम् 03,176.047b*0878_01 कथयाम् आस तत् सर्वं मृगान् हन्तुम् इतो गतम् 03,176.047b*0878_02 तच् छ्रुत्वा त्वरितो राजा भृशम् उद्विग्नमानसः 03,176.047c स प्रतस्थे महाबाहुर् धौम्येन सहितो नृपः 03,176.048a द्रौपद्या रक्षणं कार्यम् इत्य् उवाच धनंजयम् 03,176.048c नकुलं सहदेवं च व्यादिदेश द्विजान् प्रति 03,176.049a स तस्य पदम् उन्नीय तस्माद् एवाश्रमात् प्रभुः 03,176.049b*0879_01 मृगयाम् आस कौन्तेय भीमसेनं महावने 03,176.049b*0879_02 स प्राचीं दिशम् आस्थाय महतो गजयूथपान् 03,176.049c ददर्श पृथिवीं चिह्नैर् भीमस्य परिचिह्निताम् 03,176.049d*0880_01 ततो मृगसहस्राणि मृगेन्द्राणां शतानि च 03,176.049d*0880_02 पतितानि वने दृष्ट्वा मार्गं तस्याविशन् नृपः 03,176.050a धावतस् तस्य वीरस्य मृगार्थे वातरंहसः 03,176.050c ऊरुवातविनिर्भग्नान् द्रुमान् व्यावर्जितान् पथि 03,176.051a स गत्वा तैस् तदा चिह्नैर् ददर्श गिरिगह्वरे 03,176.051b*0881_01 रूक्षमारुतभूयिष्ठे निष्पत्रद्रुमसंकटे 03,176.051b*0881_02 ईरिणे निर्जले देशे कण्टकिद्रुमसंकुले 03,176.051b*0881_03 अश्मस्थाणुक्षुपाकीर्णे सुदुर्गे विषमोत्कटे 03,176.051c गृहीतं भुजगेन्द्रेण निश्चेष्टम् अनुजं तथा 03,177.001 वैशंपायन उवाच 03,177.001a युधिष्ठिरस् तम् आसाद्य सर्पभोगाभिवेष्टितम् 03,177.001c दयितं भ्रातरं वीरम् इदं वचनम् अब्रवीत् 03,177.002a कुन्तीमातः कथम् इमाम् आपदं त्वम् अवाप्तवान् 03,177.002c कश् चायं पर्वताभोगप्रतिमः पन्नगोत्तमः 03,177.003a स धर्मराजम् आलक्ष्य भ्राता भ्रातरम् अग्रजम् 03,177.003c कथयाम् आस तत् सर्वं ग्रहणादि विचेष्टितम् 03,177.003d*0882_00 भीम उवाच 03,177.003d*0882_01 अयम् आर्य महासत्त्वो भक्षार्थं मां गृहीतवान् 03,177.003d*0882_02 नहुषो नाम राजर्षिः प्राणवान् इव संस्थितः 03,177.003d*0882_02 युधिष्ठिर उवाच 03,177.003d*0882_03 मुच्यताम् अयम् आयुष्मन् भ्राता मे ऽमितविक्रमः 03,177.003d*0882_04 सर्प उवाच 03,177.003d*0882_04 वयम् आहारमन्यं ते दास्यामः क्षुन्निवारणम् 03,177.003d*0882_05 आहारो राजपुत्रो ऽयं मया प्राप्तो मुखागतः 03,177.003d*0882_06 गम्यतां नेह स्थातव्यं श्वो भवान् अपि मे भवेत् 03,177.003d*0882_07 व्रतम् एतन् महाबाहो विषयं मम यो व्रजेत् 03,177.003d*0882_08 स मे भक्षो भवेत् तात त्वं चापि विषये मम 03,177.003d*0882_09 चिरेणाद्य मयाहारः प्राप्तो ऽयम् अनुजस् तव 03,177.003d*0882_10 नाहम् एनं विमोक्ष्यामि न चान्यम् अभिकाङ्क्षये 03,177.004 युधिष्ठिर उवाच 03,177.004a देवो वा यदि वा दैत्य उरगो वा भवान् यदि 03,177.004c सत्यं सर्प वचो ब्रूहि पृच्छति त्वां युधिष्ठिरः 03,177.004d*0883_01 किमर्थं च त्वया ग्रस्तो भीमसेनो भुजंगम 03,177.005a किम् आहृत्य विदित्वा वा प्रीतिस् ते स्याद् भुजंगम 03,177.005c किम् आहारं प्रयच्छामि कथं मुञ्चेद् भवान् इमम् 03,177.006 सर्प उवाच 03,177.006a नहुषो नाम राजाहम् आसं पूर्वस् तवानघ 03,177.006c प्रथितः पञ्चमः सोमाद् आयोः पुत्रो नराधिप 03,177.007a क्रतुभिस् तपसा चैव स्वाध्यायेन दमेन च 03,177.007c त्रैलोक्यैश्वर्यम् अव्यग्रं प्राप्तो विक्रमणेन च 03,177.008a तद् ऐश्वर्यं समासाद्य दर्पो माम् अगमत् तदा 03,177.008c सहस्रं हि द्विजातीनाम् उवाह शिबिकां मम 03,177.009a ऐश्वर्यमदमत्तो ऽहम् अवमन्य ततो द्विजान् 03,177.009c इमाम् अगस्त्येन दशाम् आनीतः पृथिवीपते 03,177.010a न तु माम् अजहात् प्रज्ञा यावद् अद्येति पाण्डव 03,177.010c तस्यैवानुग्रहाद् राजन्न् अगस्त्यस्य महात्मनः 03,177.011a षष्ठे काले ममाहारः प्राप्तो ऽयम् अनुजस् तव 03,177.011c नाहम् एनं विमोक्ष्यामि न चान्यम् अभिकामये 03,177.012a प्रश्नान् उच्चारितांस् तु त्वं व्याहरिष्यसि चेन् मम 03,177.012c अथ पश्चाद् विमोक्ष्यामि भ्रातरं ते वृकोदरम् 03,177.013 युधिष्ठिर उवाच 03,177.013a ब्रूहि सर्प यथाकामं प्रतिवक्ष्यामि ते वचः 03,177.013c अपि चेच् छक्नुयां प्रीतिम् आहर्तुं ते भुजंगम 03,177.014a वेद्यं यद् ब्राह्मणेनेह तद् भवान् वेत्ति केवलम् 03,177.014b*0884_01 ब्रूहि यत् ते मया वाच्यं तत्त्वं धर्मभृतां वर 03,177.014c सर्पराज ततः श्रुत्वा प्रतिवक्ष्यामि ते वचः 03,177.014d@019_0000 सर्प उवाच 03,177.014d@019_0001 धर्मं सर्वे प्रशंसन्ति देवा ब्रह्मर्षयस् तथा 03,177.014d@019_0002 तस्मात् समासतो धर्मं कथयस्व ममानघ 03,177.014d@019_0002 युधिष्ठिर उवाच 03,177.014d@019_0003 सत्यं दमस् तपः शौचं संतोषो ह्रीः क्षमार्जवम् 03,177.014d@019_0004 सर्प उवाच 03,177.014d@019_0004 ज्ञानं शमो दया ध्यानम् एष धर्मः सनातनः 03,177.014d@019_0005 किं सत्यं प्रोच्यते राजन् को दमः संप्रकीर्तितः 03,177.014d@019_0006 युधिष्ठिर उवाच 03,177.014d@019_0006 तपसो लक्षणं किं स्यात् किं तच् छौचम् उदाहृतम् 03,177.014d@019_0007 सत्यं भूतहितं प्रोक्तं मनसो दमनं दमः 03,177.014d@019_0008 तपः स्वधर्मवर्तित्वं शौचं संकरवर्जनम् 03,177.014d@019_0008 सर्प उवाच 03,177.014d@019_0009 संतोषः कः परः प्रोक्तः का च ह्रीः परिकीर्तिता 03,177.014d@019_0010 युधिष्ठिर उवाच 03,177.014d@019_0010 क्षमा च का परा प्रोक्ता किं चार्जवम् उदाहृतम् 03,177.014d@019_0011 संतोषो विषयत्यागो ह्रीर् अकार्यनिवर्तनम् 03,177.014d@019_0012 सर्प उवाच 03,177.014d@019_0012 क्षमा द्वंद्वसहिष्णुत्वम् आर्जवं समचित्तता 03,177.014d@019_0013 किं ज्ञानं प्रोच्यते राजन् कः शमश् च प्रकीर्तितः 03,177.014d@019_0014 दया च का परा प्रोक्ता किं च ध्यानम् उदाहृतम् 03,177.014d@019_0014 युधिष्ठिर उवाच 03,177.014d@019_0015 ज्ञानं तत्त्वार्थसंबोधः शमश् चित्तप्रशान्तता 03,177.014d@019_0016 सर्प उवाच 03,177.014d@019_0016 दया भूतहितैषित्वं ध्यानं निर्विषयं मनः 03,177.014d@019_0017 कः शत्रुर् दुर्जयः पुंसां कश् च व्याधिर् अनन्तकः 03,177.014d@019_0018 युधिष्ठिर उवाच 03,177.014d@019_0018 कीदृशश् च स्मृतः साधुर् असाधुः कीदृशः स्मृतः 03,177.014d@019_0019 क्रोधस् तु दुर्जयः शत्रुर् लोभो व्याधिर् अनन्तकः 03,177.014d@019_0020 सर्वभूतहितः साधुर् असाधुर् निर्दयः स्मृतः 03,177.014d@019_0020 सर्प उवाच 03,177.014d@019_0021 को मोहः प्रोच्यते राजन् कश् च मानः प्रकीर्तितः 03,177.014d@019_0022 युधिष्ठिर उवाच 03,177.014d@019_0022 किम् आलस्यं च विज्ञेयं कश् च शोक इहोच्यते 03,177.014d@019_0023 मोहो धर्मविमूढत्वं मानस् त्व् आत्माभिमानिता 03,177.014d@019_0024 सर्प उवाच 03,177.014d@019_0024 धर्मनिष्क्रियतालस्यं शोकस् त्व् अज्ञानम् उच्यते 03,177.014d@019_0025 किं स्थैर्यं मुनिभिः प्रोक्तं किं तद् धैर्यम् उदाहृतम् 03,177.014d@019_0026 स्नानं च किं परं प्रोक्तं किं तद् दानम् इहोच्यते 03,177.014d@019_0026 युधिष्ठिर उवाच 03,177.014d@019_0027 स्वधर्मे स्थिरता स्थैर्यं धैर्यम् इन्द्रियनिग्रहः 03,177.014d@019_0028 सर्प उवाच 03,177.014d@019_0028 स्नानं मनोमलत्यागो दानं त्व् अभयदक्षिणा 03,177.014d@019_0029 कः पण्डितः पुम्ठज्ञेयः कश् च मूर्खो जनेश्वर 03,177.014d@019_0030 युधिष्ठिर उवाच 03,177.014d@019_0030 संसारहेतुः कश् चास्य हृत्तापः कः परस् तथा 03,177.014d@019_0031 धर्मात्मा पण्डितो ज्ञेयो नास्तिको मूर्ख उच्यते 03,177.014d@019_0032 कामः संसारहेतुश् च हृत्तापो मत्सरः परः 03,177.014d@019_0032 सर्प उवाच 03,177.014d@019_0033 को ऽहंकार इति प्रोक्तः कश् चिद् दम्भो जनेश्वर 03,177.014d@019_0034 युधिष्ठिर उवाच 03,177.014d@019_0034 अभ्यसूया च का प्रोक्ता किं तत् पैशुन्यम् उच्यते 03,177.014d@019_0035 मोहज्ञानम् अहंकारो दम्भो धर्मध्वजोच्छ्रयः 03,177.014d@019_0036 सर्प उवाच 03,177.014d@019_0036 धर्मद्वेषो ह्य् असूया च पैशुन्यं परदूषणम् 03,177.014d@019_0037 धर्मश् चार्थश् च कामश् च परस्परविरोधिनः 03,177.014d@019_0038 तेषां नित्यविरोधित्वात् क्व नु स्यात् संगतं नृप 03,177.014d@019_0038 युधिष्ठिर उवाच 03,177.014d@019_0039 संतुष्टो भार्यया भर्ता भर्त्रा भार्या तथैव च 03,177.014d@019_0040 यस्मिन्न् एतत् कुले नित्यं कल्याणं तत्र वै ध्रुवम् 03,177.014d@019_0041 यदा भर्ता च भार्या च परस्परवशानुगौ 03,177.014d@019_0042 सर्प उवाच 03,177.014d@019_0042 तदा धर्मार्थकामानां त्रयाणाम् अपि संगमः 03,177.014d@019_0043 जात्या कुलेन वृत्तेन स्वाध्यायेन श्रुतेन च 03,177.014d@019_0044 ब्राह्मण्यं केन भवति प्रब्रूह्य् एतद् विनिश्चयम् 03,177.014d@019_0044 युधिष्ठिर उवाच 03,177.014d@019_0045 न जातिर् न कुलं तात न स्वाध्यायः श्रुतं न च 03,177.014d@019_0046 कारणानि द्विजत्वस्य वृत्तम् एव तु कारणम् 03,177.014d@019_0047 अनेके मुनयस् तात तिर्यग्योनिसमाश्रिताः 03,177.014d@019_0048 स्वधर्माचारनिरता ब्रह्मलोकम् इतो गताः 03,177.014d@019_0049 बहुना किम् अधीतेन नटस्येव दुरात्मनः 03,177.014d@019_0050 तेनाधीतं श्रुतं तेन यो वृत्तम् अनुतिष्ठति 03,177.014d@019_0051 कपालस्थं यथा तोयं श्वदृतौ च यथा पयः 03,177.014d@019_0052 दुष्टं स्यात् स्थानदोषेण वृत्तहीने तथा श्रुतम् 03,177.014d@019_0053 वृत्तं यत्नेन रक्ष्यं स्याद् वित्तम् एति च याति च 03,177.014d@019_0054 अक्षीणो वित्ततः क्षीणो वृत्ततस् तु हतो हतः 03,177.014d@019_0055 किं कुलेनोपदिष्टेन विपुलेन दुरात्मनः 03,177.014d@019_0056 कृमयः किं न जायन्ते कुसुमेषु सुगन्धिषु 03,177.014d@019_0057 तस्माद् विद्धि महाराज वृत्तं ब्राह्मणलक्षणम् 03,177.014d@019_0058 चतुर्वेदो ऽपि दुर्वृत्तः शूद्रात् पापतरः स्मृतः 03,177.014d@019_0059 यो ऽग्निहोत्रपरो दान्तः संतोषनियतः शुचिः 03,177.014d@019_0060 तपःस्वाध्यायशीलश् च तं देवा ब्राह्मणं विदुः 03,177.014d@019_0061 सर्वद्वंद्वसहो धीरः सर्वसङ्गविवर्जितः 03,177.014d@019_0062 सर्वभूतहितो मैत्रस् तं देवा ब्राह्मणं विदुः 03,177.014d@019_0063 येन केन चिद् आच्छन्नो येन केन चिद् आसितः 03,177.014d@019_0064 यत्रक्वचनशायी च तं देवा ब्राह्मणं विदुः 03,177.014d@019_0065 यो ऽहेर् इव गणाद् भीतो सन्मानान् मरणाद् इव 03,177.014d@019_0066 कुणपाद् इव च स्त्रीभ्यस् तं देवा ब्राह्मणं विदुः 03,177.015 सर्प उवाच 03,177.015a ब्राह्मणः को भवेद् राजन् वेद्यं किं च युधिष्ठिर 03,177.015c ब्रवीह्य् अतिमतिं त्वां हि वाक्यैर् अनुमिमीमहे 03,177.016 युधिष्ठिर उवाच 03,177.016a सत्यं दानं क्षमा शीलम् आनृशंस्यं दमो घृणा 03,177.016c दृश्यन्ते यत्र नागेन्द्र स ब्राह्मण इति स्मृतः 03,177.016d*0885_01 परेषां च गुणान्वेषी सततं पुरुषर्षभ 03,177.016d*0885_02 सतो ऽपि दोषान् राजेन्द्र न गृह्णाति कदा चन 03,177.016d*0885_03 दीनानुकम्पी सततं सततं साधुवत्सलः 03,177.016d*0885_04 सर्प उवाच 03,177.016d*0885_04 नित्यं दानरतश् चैव तं देवा ब्राह्मणं विदुः 03,177.016d*0885_05 यत्नेन ब्रूहि राजेन्द्र कः कालः श्राद्धदानयोः 03,177.016d*0885_06 युधिष्ठिर उवाच 03,177.016d*0885_06 प्रश्नं प्रश्नविदां श्रेष्ठ सर्ववित् त्वं मतो ऽसि मे 03,177.016d*0885_07 यत्र वै ब्राह्मणं पश्येच् छ्रोत्रियं ध्यानतत्परम् 03,177.016d*0885_08 सर्प उवाच 03,177.016d*0885_08 धनं मन्येद् विशिष्टं तु स कालः श्राद्धदानयोः 03,177.016d*0885_09 किं वेद्यं परमं राजञ् शंस मे त्वं युधिष्ठिर 03,177.016d*0885_10 सर्वज्ञो ऽसि महाबाहो वाक्यैर् अनुमिमीमहे 03,177.017a वेद्यं सर्प परं ब्रह्म निर्दुःखम् असुखं च यत् 03,177.017c यत्र गत्वा न शोचन्ति भवतः किं विवक्षितम् 03,177.018 सर्प उवाच 03,177.018a चातुर्वर्ण्यं प्रमाणं च सत्यं च ब्रह्म चैव ह 03,177.018c शूद्रेष्व् अपि च सत्यं च दानम् अक्रोध एव च 03,177.018e आनृशंस्यम् अहिंसा च घृणा चैव युधिष्ठिर 03,177.019a वेद्यं यच् चात्थ निर्दुःखम् असुखं च नराधिप 03,177.019c ताभ्यां हीनं पदं चान्यन् न तद् अस्तीति लक्षये 03,177.019d*0886_01 तांश् च सर्वान् अशेषेण कथयस्व नराधिप 03,177.020 युधिष्ठिर उवाच 03,177.020a शूद्रे चैतद् भवेल् लक्ष्यं द्विजे तच् च न विद्यते 03,177.020c न वै शूद्रो भवेच् छूद्रो ब्राह्मणो न च ब्राह्मणः 03,177.021a यत्रैतल् लक्ष्यते सर्प वृत्तं स ब्राह्मणः स्मृतः 03,177.021c यत्रैतन् न भवेत् सर्प तं शूद्रम् इति निर्दिशेत् 03,177.022a यत् पुनर् भवता प्रोक्तं न वेद्यं विद्यतेति ह 03,177.022c ताभ्यां हीनम् अतीत्यात्र पदं नास्तीति चेद् अपि 03,177.023a एवम् एतन् मतं सर्प ताभ्यां हीनं न विद्यते 03,177.023c यथा शीतोष्णयोर् मध्ये भवेन् नोष्णं न शीतता 03,177.024a एवं वै सुखदुःखाभ्यां हीनम् अस्ति पदं क्व चित् 03,177.024c एषा मम मतिः सर्प यथा वा मन्यते भवान् 03,177.025 सर्प उवाच 03,177.025a यदि ते वृत्ततो राजन् ब्राह्मणः प्रसमीक्षितः 03,177.025c व्यर्था जातिस् तदायुष्मन् कृतिर् यावन् न दृश्यते 03,177.026 युधिष्ठिर उवाच 03,177.026a जातिर् अत्र महासर्प मनुष्यत्वे महामते 03,177.026c संकरात् सर्ववर्णानां दुष्परीक्ष्येति मे मतिः 03,177.027a सर्वे सर्वास्व् अपत्यानि जनयन्ति यदा नराः 03,177.027c वाङ् मैथुनम् अथो जन्म मरणं च समं नृणाम् 03,177.028a इदम् आर्षं प्रमाणं च ये यजामह इत्य् अपि 03,177.028c तस्माच् छीलं प्रधानेष्टं विदुर् ये तत्त्वदर्शिनः 03,177.029a प्राङ् नाभिवर्धनात् पुंसो जातकर्म विधीयते 03,177.029b*0887_01 ततस् तु नामकरणं ततश् चौलं विधीयते 03,177.029b*0887_02 ततोपनयनं प्रोक्तं द्विजातीनां यथाविधि 03,177.029c तत्रास्य माता सावित्री पिता त्व् आचार्य उच्यते 03,177.030a वृत्त्या शूद्रसमो ह्य् एष यावद् वेदे न जायते 03,177.030c अस्मिन्न् एवं मतिद्वैधे मनुः स्वायम्भुवो ऽब्रवीत् 03,177.031a कृतकृत्याः पुनर् वर्णा यदि वृत्तं न विद्यते 03,177.031c संकरस् तत्र नागेन्द्र बलवान् प्रसमीक्षितः 03,177.032a यत्रेदानीं महासर्प संस्कृतं वृत्तम् इष्यते 03,177.032c तं ब्राह्मणम् अहं पूर्वम् उक्तवान् भुजगोत्तम 03,177.033 सर्प उवाच 03,177.033a श्रुतं विदितवेद्यस्य तव वाक्यं युधिष्ठिर 03,177.033c भक्षयेयम् अहं कस्माद् भ्रातरं ते वृकोदरम् 03,178.001 युधिष्ठिर उवाच 03,178.001a भवान् एतादृशो लोके वेदवेदाङ्गपारगः 03,178.001c ब्रूहि किं कुर्वतः कर्म भवेद् गतिर् अनुत्तमा 03,178.002 सर्प उवाच 03,178.002a पात्रे दत्त्वा प्रियाण्य् उक्त्वा सत्यम् उक्त्वा च भारत 03,178.002c अहिंसानिरतः स्वर्गं गच्छेद् इति मतिर् मम 03,178.003 युधिष्ठिर उवाच 03,178.003a दानाद् वा सर्प सत्याद् वा किम् अतो गुरु दृश्यते 03,178.003c अहिंसाप्रिययोश् चैव गुरुलाघवम् उच्यताम् 03,178.004 सर्प उवाच 03,178.004a दाने रतत्वं सत्यं च अहिंसा प्रियम् एव च 03,178.004c एषां कार्यगरीयस्त्वाद् दृश्यते गुरुलाघवम् 03,178.005a कस्माच् चिद् दानयोगाद् धि सत्यम् एव विशिष्यते 03,178.005c सत्यवाक्याच् च राजेन्द्र किं चिद् दानं विशिष्यते 03,178.006a एवम् एव महेष्वास प्रियवाक्यान् महीपते 03,178.006c अहिंसा दृश्यते गुर्वी ततश् च प्रियम् इष्यते 03,178.007a एवम् एतद् भवेद् राजन् कार्यापेक्षम् अनन्तरम् 03,178.007c यद् अभिप्रेतम् अन्यत् ते ब्रूहि यावद् ब्रवीम्य् अहम् 03,178.008 युधिष्ठिर उवाच 03,178.008a कथं स्वर्गे गतिः सर्प कर्मणां च फलं ध्रुवम् 03,178.008c अशरीरस्य दृश्येत विषयांश् च ब्रवीहि मे 03,178.009 सर्प उवाच 03,178.009a तिस्रो वै गतयो राजन् परिदृष्टाः स्वकर्मभिः 03,178.009c मानुष्यं स्वर्गवासश् च तिर्यग्योनिश् च तत् त्रिधा 03,178.010a तत्र वै मानुषाल् लोकाद् दानादिभिर् अतन्द्रितः 03,178.010c अहिंसार्थसमायुक्तैः कारणैः स्वर्गम् अश्नुते 03,178.011a विपरीतैश् च राजेन्द्र कारणैर् मानुषो भवेत् 03,178.011c तिर्यग्योनिस् तथा तात विशेषश् चात्र वक्ष्यते 03,178.012a कामक्रोधसमायुक्तो हिंसालोभसमन्वितः 03,178.012c मनुष्यत्वात् परिभ्रष्टस् तिर्यग्योनौ प्रसूयते 03,178.013a तिर्यग्योन्यां पृथग्भावो मनुष्यत्वे विधीयते 03,178.013c गवादिभ्यस् तथाश्वेभ्यो देवत्वम् अपि दृश्यते 03,178.014a सो ऽयम् एता गतीः सर्वा जन्तुश् चरति कार्यवान् 03,178.014c नित्ये महति चात्मानम् अवस्थापयते नृप 03,178.015a जातो जातश् च बलवान् भुङ्क्ते चात्मा स देहवान् 03,178.015c फलार्थस् तात निष्पृक्तः प्रजालक्षणभावनः 03,178.016 युधिष्ठिर उवाच 03,178.016a शब्दे स्पर्शे च रूपे च तथैव रसगन्धयोः 03,178.016c तस्याधिष्ठानम् अव्यग्रं ब्रूहि सर्प यथातथम् 03,178.017a किं न गृह्णासि विषयान् युगपत् त्वं महामते 03,178.017c एतावद् उच्यतां चोक्तं सर्वं पन्नगसत्तम 03,178.018 सर्प उवाच 03,178.018a यद् आत्मद्रव्यम् आयुष्मन् देहसंश्रयणान्वितम् 03,178.018c करणाधिष्ठितं भोगान् उपभुङ्क्ते यथाविधि 03,178.019a ज्ञानं चैवात्र बुद्धिश् च मनश् च भरतर्षभ 03,178.019c तस्य भोगाधिकरणे करणानि निबोध मे 03,178.020a मनसा तात पर्येति क्रमशो विषयान् इमान् 03,178.020c विषयायतनस्थेन भूतात्मा क्षेत्रनिःसृतः 03,178.021a अत्र चापि नरव्याघ्र मनो जन्तोर् विधीयते 03,178.021c तस्माद् युगपद् अस्यात्र ग्रहणं नोपपद्यते 03,178.022a स आत्मा पुरुषव्याघ्र भ्रुवोर् अन्तरम् आश्रितः 03,178.022c द्रव्येषु सृजते बुद्धिं विविधेषु परावराम् 03,178.023a बुद्धेर् उत्तरकालं च वेदना दृश्यते बुधैः 03,178.023c एष वै राजशार्दूल विधिः क्षेत्रज्ञभावनः 03,178.024 युधिष्ठिर उवाच 03,178.024a मनसश् चापि बुद्धेश् च ब्रूहि मे लक्षणं परम् 03,178.024c एतद् अध्यात्मविदुषां परं कार्यं विधीयते 03,178.025 सर्प उवाच 03,178.025a बुद्धिर् आत्मानुगा तात उत्पातेन विधीयते 03,178.025c तदाश्रिता हि संज्ञैषा विधिस् तस्यैषणे भवेत् 03,178.026a बुद्धेर् गुणविधिर् नास्ति मनस् तु गुणवद् भवेत् 03,178.026c बुद्धिर् उत्पद्यते कार्ये मनस् तूत्पन्नम् एव हि 03,178.027a एतद् विशेषणं तात मनोबुद्ध्योर् मयेरितम् 03,178.027c त्वम् अप्य् अत्राभिसंबुद्धः कथं वा मन्यते भवान् 03,178.028 युधिष्ठिर उवाच 03,178.028a अहो बुद्धिमतां श्रेष्ठ शुभा बुद्धिर् इयं तव 03,178.028c विदितं वेदितव्यं ते कस्मान् माम् अनुपृच्छसि 03,178.028d@020_0000 सर्प उवाच 03,178.028d@020_0001 उक्तास् ते सर्वशस् तात प्रश्नाः प्रश्नविदां वर 03,178.028d@020_0002 वैशंपायन उवाच 03,178.028d@020_0002 इदानीम् एष मुञ्चामि भ्रातरं ते वृकोदरम् 03,178.028d@020_0003 नहुषेण ततो मुक्तं भीमम् आश्लिष्य सोदरम् 03,178.028d@020_0004 युधिष्ठिरो ऽपि धर्मात्मा नहुषं प्रत्यपूजयत् 03,178.028d@020_0005 नहुषो ऽपि मुनेः शापाद् विमुक्तः प्रीतमानसः 03,178.028d@020_0006 दिव्यरूपधरः श्रीमान् प्रत्युवाच युधिष्ठिरम् 03,178.028d@020_0007 संभाष्यं साधुभिः पुण्यम् इति वै वैदिकी श्रुतिः 03,178.028d@020_0008 सर्पत्वात् पश्य मुक्तो ऽहं त्वया संभाष्य साधुना 03,178.028d@020_0009 धर्मं किल नराः कृत्वा लभन्ते सत्सुतान् इह 03,178.028d@020_0010 धर्मेण कः कृतो धर्मो येन लब्धो भवान् सुतः 03,178.028d@020_0011 न केवलं प्रजा धन्या यासां राजन् नृपो भवान् 03,178.028d@020_0012 धर्मो ऽपि धन्यो धर्मज्ञ यस्य पुत्रस् त्वम् ईदृशः 03,178.028d@020_0013 दृष्टाः श्रुताश् च बहवो नृपा धर्मपरायणाः 03,178.028d@020_0014 युधिष्ठिर उवाच 03,178.028d@020_0014 न श्रुतो न च दृष्टो मे धर्मज्ञस् त्वादृशो नृपः 03,178.028d@020_0015 सभाग्यो ऽहं महाभाग यस्य तुष्टो भवान् गुणैः 03,178.028d@020_0016 नासभाग्यस्य तुष्यन्ति देवकल्पा भवादृशाः 03,178.028d@020_0017 किं तु कौतूहलं तात मम पार्थिवसत्तम 03,178.028d@020_0018 अतः पृच्छामि सौहार्दात् त्वाम् अहं नाभ्यसूयया 03,178.028d@020_0019 सर्वशास्त्रार्थतत्त्वज्ञं त्रैलोक्येश्वरपूजितम् 03,178.028d@020_0020 नहुष उवाच 03,178.028d@020_0020 कथं त्वाम् आविशन् मोहः प्राकृतं पुरुषं यथा 03,178.028d@020_0021 श्रुतशीलादिभिर् युक्तं धार्मिकं तपसि स्थितम् 03,178.028d@020_0022 सुप्राज्ञम् अपि कौन्तेय ऋद्धिर् मोहयते नरम् 03,178.028d@020_0023 हीनाभिजनवृत्तो ऽपि न स राजास्ति कश् चन 03,178.028d@020_0024 यस्य चेतसि राजेन्द्र करोति न मदः पदम् 03,178.028d@020_0025 यथाग्नौ ध्रुवम् उष्णत्वम् अनिले चलनं यथा 03,178.028d@020_0026 यथा शशिनि शीतत्वं तथैश्वर्ये ध्रुवो मदः 03,178.028d@020_0027 ऐश्वर्यतिमिरं चक्षुर् न तत् पश्यति निर्मलम् 03,178.028d@020_0028 पश्चाद् विमलतां याति विनिपाताञ्जनाञ्जितम् 03,178.028d@020_0029 वर्तमानः सुखे स्वर्गे नावैतीति मतिर् मम 03,178.028d@020_0030 सो ऽहम् ऐश्वर्यमोहेन यदाविष्टो युधिष्ठिर 03,178.028d@020_0031 पतितः प्रतिसंबुद्धः सांप्रतं बोधयामि वः 03,178.028d@020_0032 लोकद्वयहितं वक्तुं ज्ञातुं को वा न पण्डितः 03,178.028d@020_0033 तत्क्रियानुविधानत्वे मुनयो ऽपि न पण्डिताः 03,178.028d@020_0034 तस्माल् लोकद्वयस्येष्टं कर्तव्यं ते नराधिप 03,178.028d@020_0035 गुह्यम् एतन् महाबाहो कथितं ते मयाखिलम् 03,178.028d@020_0036 द्विजाश् च नावमन्तव्यास् त्रैलोक्येश्वरपूजिताः 03,178.028d@020_0037 देववत् पूजनीयाश् च दानमानार्चनादिभिः 03,178.028d@020_0038 यैः कृतः सर्वभक्षो ऽग्निर् अपेयश् च महोदधिः 03,178.028d@020_0039 क्षयी चापादितश् चन्द्रः को न नश्येत् प्रकोप्य तान् 03,178.028d@020_0040 लोकान् अन्यान् सृजेयुर् ये लोकपालांश् च कोपिताः 03,178.028d@020_0041 देवान् कुर्युर् अदेवांश् च कः क्षुण्वंस् तान् समृध्नुयात् 03,178.028d@020_0042 यान् उपाश्रित्य तिष्ठन्ति लोका देवाश् च सर्वदा 03,178.028d@020_0043 ब्रह्म चैव धनं येषां को हिंस्यात् tठजिजीविषुः 03,178.028d@020_0044 प्रणीतश् चाप्रणीतश् च यथाग्निर् दैवतं महत् 03,178.028d@020_0045 एवं विद्वान् अविद्वांश् च ब्राह्मणो दैवतं परम् 03,178.029a सर्वज्ञं त्वां कथं मोह आविशत् स्वर्गवासिनम् 03,178.029b*0888_01 कथं च सर्पतां यातो भवान् व्याख्यातुम् अर्हति 03,178.029c एवम् अद्भुतकर्माणम् इति मे संशयो महान् 03,178.030 सर्प उवाच 03,178.030a सुप्रज्ञम् अपि चेच् छूरम् ऋद्धिर् मोहयते नरम् 03,178.030c वर्तमानः सुखे सर्वो नावैतीति मतिर् मम 03,178.031a सो ऽहम् ऐश्वर्यमोहेन मदाविष्टो युधिष्ठिर 03,178.031c पतितः प्रतिसंबुद्धस् त्वां तु संबोधयाम्य् अहम् 03,178.032a कृतं कार्यं महाराज त्वया मम परंतप 03,178.032c क्षीणः शापः सुकृच्छ्रो मे त्वया संभाष्य साधुना 03,178.033a अहं हि दिवि दिव्येन विमानेन चरन् पुरा 03,178.033c अभिमानेन मत्तः सन् कं चिन् नान्यम् अचिन्तयम् 03,178.034a ब्रह्मर्षिदेवगन्धर्वयक्षराक्षसकिंनराः 03,178.034c करान् मम प्रयच्छन्ति सर्वे त्रैलोक्यवासिनः 03,178.035a चक्षुषा यं प्रपश्यामि प्राणिनं पृथिवीपते 03,178.035c तस्य तेजो हराम्य् आशु तद् धि दृष्टिबलं मम 03,178.036a ब्रह्मर्षीणां सहस्रं हि उवाह शिबिकां मम 03,178.036c स माम् अपनयो राजन् भ्रंशयाम् आस वै श्रियः 03,178.037a तत्र ह्य् अगस्त्यः पादेन वहन् स्पृष्टो मया मुनिः 03,178.037c अदृष्टेन ततो ऽस्म्य् उक्तो ध्वंस सर्पेति वै रुषा 03,178.038a ततस् तस्माद् विमानाग्रात् प्रच्युतश् च्युतभूषणः 03,178.038c प्रपतन् बुबुधे ''त्मानं व्यालीभूतम् अधोमुखम् 03,178.039a अयाचं तम् अहं विप्रं शापस्यान्तो भवेद् इति 03,178.039c अज्ञानात् संप्रवृत्तस्य भगवन् क्षन्तुम् अर्हसि 03,178.040a ततः स माम् उवाचेदं प्रपतन्तं कृपान्वितः 03,178.040c युधिष्ठिरो धर्मराजः शापात् त्वां मोक्षयिष्यति 03,178.041a अभिमानस्य घोरस्य बलस्य च नराधिप 03,178.041c फले क्षीणे महाराज फलं पुण्यम् अवाप्स्यसि 03,178.042a ततो मे विस्मयो जातस् तद् दृष्ट्वा तपसो बलम् 03,178.042c ब्रह्म च ब्राह्मणत्वं च येन त्वाहम् अचूचुदम् 03,178.043a सत्यं दमस् तपो योगम् अहिंसा दाननित्यता 03,178.043c साधकानि सदा पुंसां न जातिर् न कुलं नृप 03,178.044a अरिष्ट एष ते भ्राता भीमो मुक्तो महाभुजः 03,178.044c स्वस्ति ते ऽस्तु महाराज गमिष्यामि दिवं पुनः 03,178.044d*0889_01 स चायं पुरुषव्याघ्र कालः पुण्य उपस्थितः 03,178.044d*0889_02 तद् अस्मात् कारणात् पार्थ कार्यं मम महत् कृतम् 03,178.045 वैशंपायन उवाच 03,178.045*0890_01 ततस् तस्मिन् मुहूर्ते तु विमानं कामगामि वै 03,178.045*0890_02 अवपातेन महता तत्रावापतद् उत्तमम् 03,178.045a इत्य् उक्त्वाजगरं देहं त्यक्त्वा स नहुषो नृपः 03,178.045c दिव्यं वपुः समास्थाय गतस् त्रिदिवम् एव ह 03,178.046a युधिष्ठिरो ऽपि धर्मात्मा भ्रात्रा भीमेन संगतः 03,178.046c धौम्येन सहितः श्रीमान् आश्रमं पुनर् अभ्यगात् 03,178.047a ततो द्विजेभ्यः सर्वेभ्यः समेतेभ्यो यथातथम् 03,178.047c कथयाम् आस तत् सर्वं धर्मराजो युधिष्ठिरः 03,178.048a तच् छ्रुत्वा ते द्विजाः सर्वे भ्रातरश् चास्य ते त्रयः 03,178.048c आसन् सुव्रीडिता राजन् द्रौपदी च यशस्विनी 03,178.049a ते तु सर्वे द्विजश्रेष्ठाः पाण्डवानां हितेप्सया 03,178.049c मैवम् इत्य् अब्रुवन् भीमं गर्हयन्तो ऽस्य साहसम् 03,178.050a पाण्डवास् तु भयान् मुक्तं प्रेक्ष्य भीमं महाबलम् 03,178.050c हर्षम् आहारयां चक्रुर् विजह्रुश् च मुदा युताः 03,179.001 वैशंपायन उवाच 03,179.001a निदाघान्तकरः कालः सर्वभूतसुखावहः 03,179.001c तत्रैव वसतां तेषां प्रावृट् समभिपद्यत 03,179.002a छादयन्तो महाघोषाः खं दिशश् च बलाहकाः 03,179.002c प्रववर्षुर् दिवारात्रम् असिताः सततं तदा 03,179.003a तपात्ययनिकेताश् च शतशो ऽथ सहस्रशः 03,179.003c अपेतार्कप्रभाजालाः सविद्युद्विमलप्रभाः 03,179.004a विरूढशष्पा पृथिवी मत्तदंशसरीसृपा 03,179.004c बभूव पयसा सिक्ता शान्तधूमरजो ऽरुणा 03,179.005a न स्म प्रज्ञायते किं चिद् अम्भसा समवस्तृते 03,179.005c समं वा विषमं वापि नद्यो वा स्थावराणि वा 03,179.006a क्षुब्धतोया महाघोषाः श्वसमाना इवाशुगाः 03,179.006c सिन्धवः शोभयां चक्रुः काननानि तपात्यये 03,179.007a नदतां काननान्तेषु श्रूयन्ते विविधाः स्वनाः 03,179.007c वृष्टिभिस् ताड्यमानानां वराहमृगपक्षिणाम् 03,179.008a स्तोककाः शिखिनश् चैव पुंस्कोकिलगणैः सह 03,179.008c मत्ताः परिपतन्ति स्म दर्दुराश् चैव दर्पिताः 03,179.009a तथा बहुविधाकारा प्रावृण् मेघानुनादिता 03,179.009c अभ्यतीता शिवा तेषां चरतां मरुधन्वसु 03,179.010a क्रौञ्चहंसगणाकीर्णा शरत् प्रणिहिताभवत् 03,179.010c रूढकक्षवनप्रस्था प्रसन्नजलनिम्नगा 03,179.011a विमलाकाशनक्षत्रा शरत् तेषां शिवाभवत् 03,179.011c मृगद्विजसमाकीर्णा पाण्डवानां महात्मनाम् 03,179.012a पश्यन्तः शान्तरजसः क्षपा जलदशीतलाः 03,179.012c ग्रहनक्षत्रसंघैश् च सोमेन च विराजिताः 03,179.013a कुमुदैः पुण्डरीकैश् च शीतवारिधराः शिवाः 03,179.013c नदीः पुष्करिणीश् चैव ददृशुः समलंकृताः 03,179.014a आकाशनीकाशतटां नीपनीवारसंकुलाम् 03,179.014c बभूव चरतां हर्षः पुण्यतीर्थां सरस्वतीम् 03,179.015a ते वै मुमुदिरे वीराः प्रसन्नसलिलां शिवाम् 03,179.015c पश्यन्तो दृढधन्वानः परिपूर्णां सरस्वतीम् 03,179.016a तेषां पुण्यतमा रात्रिः पर्वसंधौ स्म शारदी 03,179.016c तत्रैव वसताम् आसीत् कार्त्तिकी जनमेजय 03,179.017a पुण्यकृद्भिर् महासत्त्वैस् तापसैः सह पाण्डवाः 03,179.017c तत् सर्वं भरतश्रेष्ठाः समूहुर् योगम् उत्तमम् 03,179.018a तमिस्राभ्युदये तस्मिन् धौम्येन सह पाण्डवाः 03,179.018c सूतैः पौरोगवैश् चैव काम्यकं प्रययुर् वनम् 03,180.001 वैशंपायन उवाच 03,180.001a काम्यकं प्राप्य कौन्तेया युधिष्ठिरपुरोगमाः 03,180.001c कृतातिथ्या मुनिगणैर् निषेदुः सह कृष्णया 03,180.002a ततस् तान् परिविश्वस्तान् वसतः पाण्डुनन्दनान् 03,180.002c ब्राह्मणा बहवस् तत्र समन्तात् पर्यवारयन् 03,180.003a अथाब्रवीद् द्विजः कश् चिद् अर्जुनस्य प्रियः सखा 03,180.003c एष्यतीह महाबाहुर् वशी शौरिर् उदारधीः 03,180.004a विदिता हि हरेर् यूयम् इहायाताः कुरूद्वहाः 03,180.004c सदा हि दर्शनाकाङ्क्षी श्रेयो ऽन्वेषी च वो हरिः 03,180.005a बहुवत्सरजीवी च मार्कण्डेयो महातपाः 03,180.005c स्वाध्यायतपसा युक्तः क्षिप्रं युष्मान् समेष्यति 03,180.006a तथैव तस्य ब्रुवतः प्रत्यदृष्यत केशवः 03,180.006c सैन्यसुग्रीवयुक्तेन रथेन रथिनां वरः 03,180.007a मघवान् इव पौलोम्या सहितः सत्यभामया 03,180.007c उपायाद् देवकीपुत्रो दिदृक्षुः कुरुसत्तमान् 03,180.008a अवतीर्य रथात् कृष्णो धर्मराजं यथाविधि 03,180.008c ववन्दे मुदितो धीमान् भीमं च बलिनां वरम् 03,180.009a पूजयाम् आस धौम्यं च यमाभ्याम् अभिवादितः 03,180.009c परिष्वज्य गुडाकेशं द्रौपदीं पर्यसान्त्वयत् 03,180.010a स दृष्ट्वा फल्गुनं वीरं चिरस्य प्रियम् आगतम् 03,180.010c पर्यष्वजत दाशार्हः पुनः पुनर् अरिंदमम् 03,180.011a तथैव सत्यभामापि द्रौपदीं परिषस्वजे 03,180.011c पाण्डवानां प्रियां भार्यां कृष्णस्य महिषी प्रिया 03,180.012a ततस् ते पाण्डवाः सर्वे सभार्याः सपुरोहिताः 03,180.012c आनर्चुः पुण्डरीकाक्षं परिवव्रुश् च सर्वशः 03,180.013a कृष्णस् तु पार्थेन समेत्य विद्वान्; धनंजयेनासुरतर्जनेन 03,180.013c बभौ यथा भूतपतिर् महात्मा; समेत्य साक्षाद् भगवान् गुहेन 03,180.014a ततः समस्तानि किरीटमाली; वनेषु वृत्तानि गदाग्रजाय 03,180.014c उक्त्वा यथावत् पुनर् अन्वपृच्छत्; कथं सुभद्रा च तथाभिमन्युः 03,180.015a स पूजयित्वा मधुहा यथावत्; पार्थांश् च कृष्णां च पुरोहितं च 03,180.015c उवाच राजानम् अभिप्रशंसन्; युधिष्ठिरं तत्र सहोपविश्य 03,180.016a धर्मः परः पाण्डव राज्यलाभात्; तस्यार्थम् आहुस् तप एव राजन् 03,180.016c सत्यार्जवाभ्यां चरता स्वधर्मं; जितस् तवायं च परश् च लोकः 03,180.017a अधीतम् अग्रे चरता व्रतानि; सम्यग् धनुर्वेदम् अवाप्य कृत्स्नम् 03,180.017c क्षात्रेण धर्मेण वसूनि लब्ध्वा; सर्वे ह्य् अवाप्ताः क्रतवः पुराणाः 03,180.018a न ग्राम्यधर्मेषु रतिस् तवास्ति; कामान् न किं चित् कुरुषे नरेन्द्र 03,180.018c न चार्थलोभात् प्रजहासि धर्मं; तस्मात् स्वभावाद् असि धर्मराजः 03,180.019a दानं च सत्यं च तपश् च राजञ्; श्रद्धा च शान्तिश् च धृतिः क्षमा च 03,180.019b*0891_01 आपत्स्व् अपि त्वं न जहासि राजन् 03,180.019c अवाप्य राष्ट्राणि वसूनि भोगान्; एषा परा पार्थ सदा रतिस् ते 03,180.020a यदा जनौघः कुरुजाङ्गलानां; कृष्णां सभायाम् अवशाम् अपश्यत् 03,180.020c अपेतधर्मव्यवहारवृत्तं; सहेत तत् पाण्डव कस् त्वद् अन्यः 03,180.021a असंशयं सर्वसमृद्धकामः; क्षिप्रं प्रजाः पालयितासि सम्यक् 03,180.021c इमे वयं निग्रहणे कुरूणां; यदि प्रतिज्ञा भवतः समाप्ता 03,180.022a धौम्यं च कृष्णां च युधिष्ठिरं च; यमौ च भीमं च दशार्हसिंहः 03,180.022c उवाच दिष्ट्या भवतां शिवेन; प्राप्तः किरीटी मुदितः कृतास्त्रः 03,180.023a प्रोवाच कृष्णाम् अपि याज्ञसेनीं; दशार्हभर्ता सहितः सुहृद्भिः 03,180.023b*0892_01 दिष्ट्या समग्रासि धनंजयेन 03,180.023b*0892_02 समागतेत्य् एवम् उवाच कृष्णः 03,180.023c कृष्णे धनुर्वेदरतिप्रधानाः; सत्यव्रतास् ते शिशवः सुशीलाः 03,180.023e सद्भिः सदैवाचरितं समाधिं; चरन्ति पुत्रास् तव याज्ञसेनि 03,180.024a राज्येन राष्ट्रैश् च निमन्त्र्यमाणाः; पित्रा च कृष्णे तव सोदरैश् च 03,180.024c न यज्ञसेनस्य न मातुलानां; गृहेषु बाला रतिम् आप्नुवन्ति 03,180.025a आनर्तम् एवाभिमुखाः शिवेन; गत्वा धनुर्वेदरतिप्रधानाः 03,180.025c तवात्मजा वृष्णिपुरं प्रविश्य; न दैवतेभ्यः स्पृहयन्ति कृष्णे 03,180.026a यथा त्वम् एवार्हसि तेषु वृत्तिं; प्रयोक्तुम् आर्या च यथैव कुन्ती 03,180.026c तेष्व् अप्रमादेन सदा करोति; तथा च भूयश् च तथा सुभद्रा 03,180.027a यथानिरुद्धस्य यथाभिमन्योर्; यथा सुनीथस्य यथैव भानोः 03,180.027c तथा विनेता च गतिश् च कृष्णे; तवात्मजानाम् अपि रौक्मिणेयः 03,180.028a गदासिचर्मग्रहणेषु शूरान्; अस्त्रेषु शिक्षासु रथाश्वयाने 03,180.028c सम्यग् विनेता विनयत्य् अतन्द्रीस्; तांश् चाभिमन्युः सततं कुमारः 03,180.029a स चापि सम्यक् प्रणिधाय शिक्षाम्; अस्त्राणि चैषां गुरुवत् प्रदाय 03,180.029c तवात्मजानां च तथाभिमन्योः; पराक्रमैस् तुष्यति रौक्मिणेयः 03,180.030a यदा विहारं प्रसमीक्षमाणाः; प्रयान्ति पुत्रास् तव याज्ञसेनि 03,180.030c एकैकम् एषाम् अनुयान्ति तत्र; रथाश् च यानानि च दन्तिनश् च 03,180.031a अथाब्रवीद् धर्मराजं तु कृष्णो; दशार्हयोधाः कुकुरान्धकाश् च 03,180.031c एते निदेशं तव पालयन्ति; तिष्ठन्ति यत्रेच्छसि तत्र राजन् 03,180.031d*0893_01 योधास् तवार्थेषु नरेन्द्रयन्ता 03,180.031d*0893_02 कुर्वन्तु कार्यं सरथाः सनागाः 03,180.032a आवर्ततां कार्मुकवेगवाता; हलायुधप्रग्रहणा मधूनाम् 03,180.032c सेना तवार्थेषु नरेन्द्र यत्ता; ससादिपत्त्यश्वरथा सनागा 03,180.033a प्रस्थाप्यतां पाण्डव धार्तराष्ट्रः; सुयोधनः पापकृतां वरिष्ठः 03,180.033c स सानुबन्धः ससुहृद्गणश् च; सौभस्य सौभाधिपतेश् च मार्गम् 03,180.034a कामं तथा तिष्ठ नरेन्द्र तस्मिन्; यथा कृतस् ते समयः सभायाम् 03,180.034c दाशार्हयोधैस् तु ससादियोधं; प्रतीक्षतां नागपुरं भवन्तम् 03,180.035a व्यपेतमन्युर् व्यपनीतपाप्मा; विहृत्य यत्रेच्छसि तत्र कामम् 03,180.035c ततः समृद्धं प्रथमं विशोकः; प्रपत्स्यसे नागपुरं सराष्ट्रम् 03,180.036a ततस् तद् आज्ञाय मतं महात्मा; यथावद् उक्तं पुरुषोत्तमेन 03,180.036c प्रशस्य विप्रेक्ष्य च धर्मराजः; कृताञ्जलिः केशवम् इत्य् उवाच 03,180.037a असंशयं केशव पाण्डवानां; भवान् गतिस् त्वच्छरणा हि पार्थाः 03,180.037c कालोदये तच् च ततश् च भूयः; कर्ता भवान् कर्म न संशयो ऽस्ति 03,180.038a यथाप्रतिज्ञं विहृतश् च कालः; सर्वाः समा द्वादश निर्जनेषु 03,180.038c अज्ञातचर्यां विधिवत् समाप्य; भवद्गताः केशव पाण्डवेयाः 03,180.038d*0894_01 एषैव बुद्धिर् जुषतां सदा त्वां 03,180.038d*0894_02 सत्ये स्थिताः केशव पाण्डवेयाः 03,180.038d*0894_03 सदानधर्माः सजनाः सदाराः 03,180.038d*0894_04 सबान्धवास् त्वच्छरणा हि पार्थाः 03,180.039 वैशंपायन उवाच 03,180.039a तथा वदति वार्ष्णेये धर्मराजे च भारत 03,180.039c अथ पश्चात् तपोवृद्धो बहुवर्षसहस्रधृक् 03,180.039e प्रत्यदृष्यत धर्मात्मा मार्कण्डेयो महातपाः 03,180.039f*0895_01 अजरश् चामरश् चैव रूपौदार्यगुणान्वितः 03,180.039f*0895_02 व्यदृश्यत तथा युक्तो यथा स्यात् पञ्चविंशकः 03,180.039f*0896_01 महावराहकोट्यां च ब्रह्मणाम् अयुतानि च 03,180.039f*0896_02 व्यचिन्तयन् महात्मा वै तथा रामं सलक्ष्मणम् 03,180.040a तम् आगतम् ऋषिं वृद्धं बहुवर्षसहस्रिणम् 03,180.040c आनर्चुर् ब्राह्मणाः सर्वे कृष्णश् च सह पाण्डवैः 03,180.041a तम् अर्चितं सुविष्वस्तम् आसीनम् ऋषिसत्तमम् 03,180.041c ब्राह्मणानां मतेनाह पाण्डवानां च केशवः 03,180.042a शुश्रूषवः पाण्डवास् ते ब्राह्मणाश् च समागताः 03,180.042c द्रौपदी सत्यभामा च तथाहं परमं वचः 03,180.043a पुरावृत्ताः कथाः पुण्याः सदाचाराः सनातनाः 03,180.043c राज्ञां स्त्रीणाम् ऋषीणां च मार्कण्डेय विचक्ष्व नः 03,180.044a तेषु तत्रोपविष्टेषु देवर्षिर् अपि नारदः 03,180.044c आजगाम विशुद्धात्मा पाण्डवान् अवलोककः 03,180.045a तम् अप्य् अथ महात्मानं सर्वे तु पुरुषर्षभाः 03,180.045c पाद्यार्घ्याभ्यां यथान्यायम् उपतस्थुर् मनीषिणम् 03,180.046a नारदस् त्व् अथ देवर्षिर् ज्ञात्वा तांस् तु कृतक्षणान् 03,180.046c मार्कण्डेयस्य वदतस् तां कथाम् अन्वमोदत 03,180.047a उवाच चैनं कालज्ञः स्मयन्न् इव स नारदः 03,180.047c ब्रह्मर्षे कथ्यतां यत् ते पाण्डवेषु विवक्षितम् 03,180.048a एवम् उक्तः प्रत्युवाच मार्कण्डेयो महातपाः 03,180.048c क्षणं कुरुध्वं विपुलम् आख्यातव्यं भविष्यति 03,180.049a एवम् उक्ताः क्षणं चक्रुः पाण्डवाः सह तैर् द्विजैः 03,180.049c मध्यंदिने यथादित्यं प्रेक्षन्तस् तं महामुनिम् 03,181.001 वैशंपायन उवाच 03,181.001a तं विवक्षन्तम् आलक्ष्य कुरुराजो महामुनिम् 03,181.001c कथासंजननार्थाय चोदयाम् आस पाण्डवः 03,181.002a भवान् दैवतदैत्यानाम् ऋषीणां च महात्मनाम् 03,181.002c राजर्षीणां च सर्वेषां चरितज्ञः सनातनः 03,181.003a सेव्यश् चोपासितव्यश् च मतो नः काङ्क्षितश् चिरम् 03,181.003c अयं च देवकीपुत्रः प्राप्तो ऽस्मान् अवलोककः 03,181.004a भवत्य् एव हि मे बुद्धिर् दृष्ट्वात्मानं सुखाच् च्युतम् 03,181.004c धार्तराष्ट्रांश् च दुर्वृत्तान् ऋध्यतः प्रेक्ष्य सर्वशः 03,181.005a कर्मणः पुरुषः कर्ता शुभस्याप्य् अशुभस्य च 03,181.005c स्वफलं तद् उपाश्नाति कथं कर्ता स्विद् ईश्वरः 03,181.006a अथ वा सुखदुःखेषु नृणां ब्रह्मविदां वर 03,181.006c इह वा कृतम् अन्वेति परदेहे ऽथ वा पुनः 03,181.007a देही च देहं संत्यज्य मृग्यमाणः शुभाशुभैः 03,181.007c कथं संयुज्यते प्रेत्य इह वा द्विजसत्तम 03,181.008a ऐहलौकिकम् एवैतद् उताहो पारलौकिकम् 03,181.008c क्व च कर्माणि तिष्ठन्ति जन्तोः प्रेतस्य भार्गव 03,181.008d*0897_01 एतत् सर्वं यथावृत्तं मुने वक्तुम् इहार्हसि 03,181.009 मार्कण्डेय उवाच 03,181.009a त्वद्युक्तो ऽयम् अनुप्रश्नो यथावद् वदतां वर 03,181.009c विदितं वेदितव्यं ते स्थित्यर्थम् अनुपृच्छसि 03,181.010a अत्र ते वर्तयिष्यामि तद् इहैकमनाः शृणु 03,181.010c यथेहामुत्र च नरः सुखदुःखम् उपाश्नुते 03,181.011a निर्मलानि शरीराणि विशुद्धानि शरीरिणाम् 03,181.011c ससर्ज धर्मतन्त्राणि पूर्वोत्पन्नः प्रजापतिः 03,181.012a अमोघबलसंकल्पाः सुव्रताः सत्यवादिनः 03,181.012c ब्रह्मभूता नराः पुण्याः पुराणाः कुरुनन्दन 03,181.013a सर्वे देवैः समायान्ति स्वच्छन्देन नभस्तलम् 03,181.013c ततश् च पुनर् आयान्ति सर्वे स्वच्छन्दचारिणः 03,181.014a स्वच्छन्दमरणाश् चासन् नराः स्वच्छन्दजीविनः 03,181.014c अल्पबाधा निरातङ्का सिद्धार्था निरुपद्रवाः 03,181.015a द्रष्टारो देवसंघानाम् ऋषीणां च महात्मनाम् 03,181.015c प्रत्यक्षाः सर्वधर्माणां दान्ता विगतमत्सराः 03,181.016a आसन् वर्षसहस्राणि तथा पुत्रसहस्रिणः 03,181.016c ततः कालान्तरे ऽन्यस्मिन् पृथिवीतलचारिणः 03,181.017a कामक्रोधाभिभूतास् ते मायाव्याजोपजीविनः 03,181.017c लोभमोहाभिभूताश् च त्यक्ता देवैस् ततो नराः 03,181.018a अशुभैः कर्मभिः पापास् तिर्यङ् नरकगामिनः 03,181.018c संसारेषु विचित्रेषु पच्यमानाः पुनः पुनः 03,181.019a मोघेष्टा मोघसंकल्पा मोघज्ञाना विचेतसः 03,181.019b*0898_01 काङ्क्षिणः सर्वकामानां नास्तिका भिन्नसेतवः 03,181.019c सर्वातिशङ्किनश् चैव संवृत्ताः क्लेशभागिनः 03,181.019e अशुभैः कर्मभिश् चापि प्रायशः परिचिह्निताः 03,181.020a दौष्कुल्या व्याधिबहुला दुरात्मानो ऽप्रतापिनः 03,181.020c भवन्त्य् अल्पायुषः पापा रौद्रकर्मफलोदयाः 03,181.020e नाथन्तः सर्वकामानां नास्तिका भिन्नसेतवः 03,181.021a जन्तोः प्रेतस्य कौन्तेय गतिः स्वैर् इह कर्मभिः 03,181.021c प्राज्ञस्य हीनबुद्धेश् च कर्मकोशः क्व तिष्ठति 03,181.022a क्वस्थस् तत् समुपाश्नाति सुकृतं यदि वेतरत् 03,181.022b*0899_00 मार्कण्डेय उवाच 03,181.022b*0899_01 त्वद् युक्तो ऽयम् अनुप्रश्नः शृणु भारत तत्त्वतः 03,181.022c इति ते दर्शनं यच् च तत्राप्य् अनुनयं शृणु 03,181.023a अयम् आदिशरीरेण देवसृष्टेन मानवः 03,181.023c शुभानाम् अशुभानां च कुरुते संचयं महत् 03,181.024a आयुषो ऽन्ते प्रहायेदं क्षीणप्रायं कलेवरम् 03,181.024c संभवत्य् एव युगपद् योनौ नास्त्य् अन्तराभवः 03,181.025a तत्रास्य स्वकृतं कर्म छायेवानुगतं सदा 03,181.025b*0900_01 अनुशेते शयानं च तिष्ठन्तं चानुतिष्ठति 03,181.025b*0900_02 अनुधावति धावन्तं पूर्वकर्म कृतं नरम् 03,181.025c फलत्य् अथ सुखार्हो वा दुःखार्हो वापि जायते 03,181.026a कृतान्तविधिसंयुक्तः स जन्तुर् लक्षणैः शुभैः 03,181.026c अशुभैर् वा निरादानो लक्ष्यते ज्ञानदृष्टिभिः 03,181.027a एषा तावद् अबुद्धीनां गतिर् उक्ता युधिष्ठिर 03,181.027c अतः परं ज्ञानवतां निबोध गतिम् उत्तमाम् 03,181.028a मनुष्यास् तप्ततपसः सर्वागमपरायणाः 03,181.028c स्थिरव्रताः सत्यपरा गुरुशुश्रूषणे रताः 03,181.029a सुशीलाः शुक्लजातीयाः क्षान्ता दान्ताः सुतेजसः 03,181.029c शुभयोन्यन्तरगताः प्रायशः शुभलक्षणाः 03,181.030a जितेन्द्रियत्वाद् वशिनः शुक्लत्वान् मन्दरोगिणः 03,181.030c अल्पबाधपरित्रासाद् भवन्ति निरुपद्रवाः 03,181.031a च्यवन्तं जायमानं च गर्भस्थं चैव सर्वशः 03,181.031c स्वम् आत्मानं परं चैव बुध्यन्ते ज्ञानचक्षुषः 03,181.031d*0901_01 ऋषयस् ते महात्मानः प्रत्यक्षागमबुद्धयः 03,181.031e कर्मभूमिम् इमां प्राप्य पुनर् यान्ति सुरालयम् 03,181.031f*0902_01 कृत्वा शुभानि कर्माणि ज्ञानेन भरतर्षभ 03,181.032a किं चिद् दैवाद् धठात् किं चित् किं चिद् एव स्वकर्मभिः 03,181.032c प्राप्नुवन्ति नरा राजन् मा ते ऽस्त्व् अन्या विचारणा 03,181.033a इमाम् अत्रोपमां चापि निबोध वदतां वर 03,181.033c मनुष्यलोके यच् छ्रेयः परं मन्ये युधिष्ठिर 03,181.034a इह वैकस्य नामुत्र अमुत्रैकस्य नो इह 03,181.034c इह चामुत्र चैकस्य नामुत्रैकस्य नो इह 03,181.035a धनानि येषां विपुलानि सन्ति; नित्यं रमन्ते सुविभूषिताङ्गाः 03,181.035c तेषाम् अयं शत्रुवरघ्न लोको; नासौ सदा देहसुखे रतानाम् 03,181.036a ये योगयुक्तास् तपसि प्रसक्ताः; स्वाध्यायशीला जरयन्ति देहान् 03,181.036c जितेन्द्रिया भूतहिते निविष्टास्; तेषाम् असौ नायम् अरिघ्न लोकः 03,181.037a ये धर्मम् एव प्रथमं चरन्ति; धर्मेण लब्ध्वा च धनानि काले 03,181.037c दारान् अवाप्य क्रतुभिर् यजन्ते; तेषाम् अयं चैव परश् च लोकः 03,181.038a ये नैव विद्यां न तपो न दानं; न चापि मूढाः प्रजने यतन्ते 03,181.038c न चाधिगच्छन्ति सुखान्य् अभाग्यास्; तेषाम् अयं चैव परश् च नास्ति 03,181.039a सर्वे भवन्तस् त्व् अतिवीर्यसत्त्वा; दिव्यौजसः संहननोपपन्नाः 03,181.039c लोकाद् अमुष्माद् अवनिं प्रपन्नाः; स्वधीतविद्याः सुरकार्यहेतोः 03,181.040a कृत्वैव कर्माणि महान्ति शूरास्; तपोदमाचारविहारशीलाः 03,181.040c देवान् ऋषीन् प्रेतगणांश् च सर्वान्; संतर्पयित्वा विधिना परेण 03,181.041a स्वर्गं परं पुण्यकृतां निवासं; क्रमेण संप्राप्स्यथ कर्मभिः स्वैः 03,181.041c मा भूद् विशङ्का तव कौरवेन्द्र; दृष्ट्वात्मनः क्लेशम् इमं सुखार्ह 03,182.001 वैशंपायन उवाच 03,182.001a मार्कण्डेयं महात्मानम् ऊचुः पाण्डुसुतास् तदा 03,182.001c माहात्म्यं द्विजमुख्यानां श्रोतुम् इच्छाम कथ्यताम् 03,182.002a एवम् उक्तः स भगवान् मार्कण्डेयो महातपाः 03,182.002c उवाच सुमहातेजाः सर्वशास्त्रविशारदः 03,182.003a हैहयानां कुलकरो राजा परपुरंजयः 03,182.003c कुमारो रूपसंपन्नो मृगयाम् अचरद् बली 03,182.004a चरमाणस् तु सो ऽरण्ये तृणवीरुत्समावृते 03,182.004c कृष्णाजिनोत्तरासङ्गं ददर्श मुनिम् अन्तिके 03,182.004e स तेन निहतो ऽरण्ये मन्यमानेन वै मृगम् 03,182.005a व्यथितः कर्म तत् कृत्वा शोकोपहतचेतनः 03,182.005c जगाम हैहयानां वै सकाशं प्रथितात्मनाम् 03,182.006a राज्ञां राजीवनेत्रोसौ कुमारः पृथिवीपते 03,182.006c तेषां च तद् यथावृत्तं कथयाम् आस वै तदा 03,182.006d*0903_01 सुकुमारो महीपालो हेहयानां महीभृताम् 03,182.007a तं चापि हिंसितं तात मुनिं मूलफलाशिनम् 03,182.007c श्रुत्वा दृष्ट्वा च ते तत्र बभूवुर् दीनमानसाः 03,182.008a कस्यायम् इति ते सर्वे मार्गमाणास् ततस् ततः 03,182.008c जग्मुश् चारिष्टनेमेस् ते तार्क्ष्यस्याश्रमम् अञ्जसा 03,182.009a ते ऽभिवाद्य महात्मानं तं मुनिं संशितव्रतम् 03,182.009c तस्थुः सर्वे स तु मुनिस् तेषां पूजाम् अथाहरत् 03,182.010a ते तम् ऊचुर् महात्मानं न वयं सत्क्रियां मुने 03,182.010c त्वत्तो ऽर्हाः कर्मदोषेण ब्राह्मणो हिंसितो हि नः 03,182.011a तान् अब्रवीत् स विप्रर्षिः कथं वो ब्राह्मणो हतः 03,182.011c क्व चासौ ब्रूत सहिताः पश्यध्वं मे तपोबलम् 03,182.012a ते तु तत् सर्वम् अखिलम् आख्यायास्मै यथातथम् 03,182.012c नापश्यंस् तम् ऋषिं तत्र गतासुं ते समागताः 03,182.012e अन्वेषमाणाः सव्रीडाः स्वप्नवद् गतमानसाः 03,182.013a तान् अब्रवीत् तत्र मुनिस् तार्क्ष्यः परपुरंजयः 03,182.013c स्याद् अयं ब्राह्मणः सो ऽथ यो युष्माभिर् विनाशितः 03,182.013e पुत्रो ह्य् अयं मम नृपास् तपोबलसमन्वितः 03,182.014a ते तु दृष्ट्वैव तम् ऋषिं विस्मयं परमं गताः 03,182.014c महद् आश्चर्यम् इति वै विब्रुवाणा महीपते 03,182.015a मृतो ह्य् अयम् अतो दृष्टः कथं जीवितम् आप्तवान् 03,182.015c किम् एतत् तपसो वीर्यं येनायं जीवितः पुनः 03,182.015e श्रोतुम् इच्छाम विप्रर्षे यदि श्रोतव्यम् इत्य् उत 03,182.016a स तान् उवाच नास्माकं मृत्युः प्रभवते नृपाः 03,182.016c कारणं वः प्रवक्ष्यामि हेतुयोगं समासतः 03,182.016d*0904_01 शुद्धाचारा अनलसाः संध्योपासनतत्पराः 03,182.016d*0904_02 सुशुद्धान्नाः शुद्धधना ब्रह्मचर्यव्रतान्विताः 03,182.016d*0905_01 मृत्युः प्रभवते येन नास्माकं नृपसत्तमाः 03,182.017a सत्यम् एवाभिजानीमो नानृते कुर्महे मनः 03,182.017c स्वधर्मम् अनुतिष्ठामस् तस्मान् मृत्युभयं न नः 03,182.018a यद् ब्राह्मणानां कुशलं तद् एषां कथयामहे 03,182.018c नैषां दुश्चरितं ब्रूमस् तस्मान् मृत्युभयं न नः 03,182.019a अतिथीन् अन्नपानेन भृत्यान् अत्यशनेन च 03,182.019b*0906_01 संभोज्य शेषम् अश्नीमस् तस्मान् मृत्युभयं न नः 03,182.019b*0906_02 क्षान्ता दान्ताः क्षमाशीलास् तीर्थदानपरायणाः 03,182.019b*0906_03 पुण्यदेशनिवासाच् च तस्मान् मृत्युभयं न नः 03,182.019c तेजस्विदेशवासाच् च तस्मान् मृत्युभयं न नः 03,182.020a एतद् वै लेशमात्रं वः समाख्यातं विमत्सराः 03,182.020c गच्छध्वं सहिताः सर्वे न पापाद् भयम् अस्ति वः 03,182.021a एवम् अस्त्व् इति ते सर्वे प्रतिपूज्य महामुनिम् 03,182.021c स्वदेशम् अगमन् हृष्टा राजानो भरतर्षभ 03,183.001 मार्कण्डेय उवाच 03,183.001a भूय एव तु माहात्म्यं ब्राह्मणानां निबोध मे 03,183.001c वैन्यो नामेह राजर्षिर् अश्वमेधाय दीक्षितः 03,183.001e तम् अत्रिर् गन्तुम् आरेभे वित्तार्थम् इति नः श्रुतम् 03,183.002a भूयो ऽथ नानुरुध्यत् स धर्मव्यक्तिनिदर्शनात् 03,183.002c संचिन्त्य स महातेजा वनम् एवान्वरोचयत् 03,183.002e धर्मपत्नीं समाहूय पुत्रांश् चेदम् उवाच ह 03,183.003a प्राप्स्यामः फलम् अत्यन्तं बहुलं निरुपद्रवम् 03,183.003c अरण्यगमनं क्षिप्रं रोचतां वो गुणाधिकम् 03,183.004a तं भार्या प्रत्युवाचेदं धर्मम् एवानुरुध्यती 03,183.004c वैन्यं गत्वा महात्मानम् अर्थयस्व धनं बहु 03,183.004e स ते दास्यति राजर्षिर् यजमानो ऽर्थिने धनम् 03,183.005a तत आदाय विप्रर्षे प्रतिगृह्य धनं बहु 03,183.005c भृत्यान् सुतान् संविभज्य ततो व्रज यथेप्सितम् 03,183.005e एष वै परमो धर्मो धर्मविद्भिर् उदाहृतः 03,183.006 अत्रिर् उवाच 03,183.006a कथितो मे महाभागे गौतमेन महात्मना 03,183.006c वैन्यो धर्मार्थसंयुक्तः सत्यव्रतसमन्वितः 03,183.007a किं त्व् अस्ति तत्र द्वेष्टारो निवसन्ति हि मे द्विजाः 03,183.007c यथा मे गौतमः प्राह ततो न व्यवसाम्य् अहम् 03,183.008a तत्र स्म वाचं कल्याणीं धर्मकामार्थसंहिताम् 03,183.008c मयोक्ताम् अन्यथा ब्रूयुस् ततस् ते वै निरर्थकाम् 03,183.009a गमिष्यामि महाप्राज्ञे रोचते मे वचस् तव 03,183.009c गाश् च मे दास्यते वैन्यः प्रभूतं चार्थसंचयम् 03,183.010 मार्कण्डेय उवाच 03,183.010a एवम् उक्त्वा जगामाशु वैन्ययज्ञं महातपाः 03,183.010c गत्वा च यज्ञायतनम् अत्रिस् तुष्टाव तं नृपम् 03,183.010d*0907_01 वाक्यैर् मङ्गलसंयुक्तैः पूजयानो ऽब्रवीद् वचः 03,183.011a राजन् वैन्य त्वम् ईशश् च भुवि त्वं प्रथमो नृपः 03,183.011c स्तुवन्ति त्वां मुनिगणास् त्वद् अन्यो नास्ति धर्मवित् 03,183.012a तम् अब्रवीद् ऋषिस् तत्र वचः क्रुद्धो महातपाः 03,183.012c मैवम् अत्रे पुनर् ब्रूया न ते प्रज्ञा समाहिता 03,183.012e अत्र नः प्रथमं स्थाता महेन्द्रो वै प्रजापतिः 03,183.013a अथात्रिर् अपि राजेन्द्र गौतमं प्रत्यभाषत 03,183.013c अयम् एव विधाता च यथैवेन्द्रः प्रजापतिः 03,183.013e त्वम् एव मुह्यसे मोहान् न प्रज्ञानं तवास्ति ह 03,183.014 गौतम उवाच 03,183.014a जानामि नाहं मुह्यामि त्वं विवक्षुर् विमुह्यसे 03,183.014c स्तोष्यसे ऽभ्युदयप्रेप्सुस् तस्य दर्शनसंश्रयात् 03,183.015a न वेत्थ परमं धर्मं न चावैषि प्रयोजनम् 03,183.015c बालस् त्वम् असि मूढश् च वृद्धः केनापि हेतुना 03,183.016 मार्कण्डेय उवाच 03,183.016a विवदन्तौ तथा तौ तु मुनीनां दर्शने स्थितौ 03,183.016c ये तस्य यज्ञे संवृत्तास् ते ऽपृच्छन्त कथं त्व् इमौ 03,183.017a प्रवेशः केन दत्तो ऽयम् अनयोर् वैन्यसंसदि 03,183.017c उच्चैः समभिभाषन्तौ केन कार्येण विष्ठितौ 03,183.018a ततः परमधर्मात्मा काश्यपः सर्वधर्मवित् 03,183.018c विवादिनाव् अनुप्राप्तौ ताव् उभौ प्रत्यवेदयत् 03,183.019a अथाब्रवीत् सदस्यांस् तु गौतमो मुनिसत्तमान् 03,183.019c आवयोर् व्याहृतं प्रश्नं शृणुत द्विजपुंगवाः 03,183.019e वैन्यो विधातेत्य् आहात्रिर् अत्र नः संशयो महान् 03,183.019f*0908_01 ततस् तद् गौतमेनोक्तं वाक्यं वैन्यस्य संसदि 03,183.020a श्रुत्वैव तु महात्मानो मुनयो ऽभ्यद्रवन् द्रुतम् 03,183.020c सनत्कुमारं धर्मज्ञं संशयच्छेदनाय वै 03,183.020d*0909_01 पप्रच्छुः प्रणताः सर्वे ब्रह्माणम् इव सोमपाः 03,183.021a स च तेषां वचः श्रुत्वा यथातत्त्वं महातपाः 03,183.021c प्रत्युवाचाथ तान् एवं धर्मार्थसहितं वचः 03,183.022 सनत्कुमार उवाच 03,183.022a ब्रह्म क्षत्रेण सहितं क्षत्रं च ब्रह्मणा सह 03,183.022b*0910_01 संयुक्तौ दहतः शत्रून् वनानीवाग्निमारुतौ 03,183.022c राजा वै प्रथमो धर्मः प्रजानां पतिर् एव च 03,183.022e स एव शक्रः शुक्रश् च स धाता स बृहस्पतिः 03,183.023a प्रजापतिर् विराट् सम्राट् क्षत्रियो भूपतिर् नृपः 03,183.023c य एभिः स्तूयते शब्दैः कस् तं नार्चितुम् अर्हति 03,183.024a पुरायोनिर् युधाजिच् च अभिया मुदितो भवः 03,183.024c स्वर्णेता सहजिद् बभ्रुर् इति राजाभिधीयते 03,183.025a सत्यमन्युर् युधाजीवः सत्यधर्मप्रवर्तकः 03,183.025c अधर्माद् ऋषयो भीता बलं क्षत्रे समादधन् 03,183.025d*0911_01 पुरा यो ब्रह्मणा सृष्टः प्रजानां परिपालने 03,183.025d*0911_02 दुष्टानां निग्रहं कर्ता स च राजाभिधीयते 03,183.025d*0911_03 सत्यं मन्युर् दया रक्षा धर्माधर्मविलोकनम् 03,183.025d*0911_04 विद्यन्ते यस्य चाराश् च स राजेत्य् अभिधीयते 03,183.025d*0912_01 अस्माभिर् ब्राह्मणैः क्षत्रं क्षत्रेण ब्रह्म चाव्ययम् 03,183.026a आदित्यो दिवि देवेषु तमो नुदति तेजसा 03,183.026c तथैव नृपतिर् भूमाव् अधर्मं नुदते भृशम् 03,183.027a अतो राज्ञः प्रधानत्वं शास्त्रप्रामाण्यदर्शनात् 03,183.027c उत्तरः सिध्यते पक्षो येन राजेति भाषितम् 03,183.027d*0913_01 अत्रिणा व्याहृतं पूर्वं तत् तथैव न चान्यथा 03,183.028 मार्कण्डेय उवाच 03,183.028a ततः स राजा संहृष्टः सिद्धे पक्षे महामनाः 03,183.028c तम् अत्रिम् अब्रवीत् प्रीतः पूर्वं येनाभिसंस्तुतः 03,183.029a यस्मात् सर्वमनुष्येषु ज्यायांसं माम् इहाब्रवीः 03,183.029c सर्वदेवैश् च विप्रर्षे संमितं श्रेष्ठम् एव च 03,183.029e तस्मात् ते ऽहं प्रदास्यामि विविधं वसु भूरि च 03,183.030a दासीसहस्रं श्यामानां सुवस्त्राणाम् अलंकृतम् 03,183.030c दश कोट्यो हिरण्यस्य रुक्मभारांस् तथा दश 03,183.030e एतद् ददानि ते विप्र सर्वज्ञस् त्वं हि मे मतः 03,183.031a तद् अत्रिर् न्यायतः सर्वं प्रतिगृह्य महामनाः 03,183.031c प्रत्याजगाम तेजस्वी गृहान् एव महातपाः 03,183.032a प्रदाय च धनं प्रीतः पुत्रेभ्यः प्रयतात्मवान् 03,183.032c तपः समभिसंधाय वनम् एवान्वपद्यत 03,184.001 मार्कण्डेय उवाच 03,184.001a अत्रैव च सरस्वत्या गीतं परपुरंजय 03,184.001c पृष्टया मुनिना वीर शृणु तार्क्ष्येण धीमता 03,184.002 तार्क्ष्य उवाच 03,184.002a किं नु श्रेयः पुरुषस्येह भद्रे; कथं कुर्वन् न च्यवते स्वधर्मात् 03,184.002c आचक्ष्व मे चारुसर्वाङ्गि सर्वं; त्वयानुशिष्टो न च्यवेयं स्वधर्मात् 03,184.003a कथं चाग्निं जुहुयां पूजये वा; कस्मिन् काले केन धर्मो न नश्येत् 03,184.003c एतत् सर्वं सुभगे प्रब्रवीहि; यथा लोकान् विरजाः संचरेयम् 03,184.004 मार्कण्डेय उवाच 03,184.004a एवं पृष्टा प्रीतियुक्तेन तेन; शुश्रूषुम् ईक्ष्योत्तमबुद्धियुक्तम् 03,184.004c तार्क्ष्यं विप्रं धर्मयुक्तं हितं च; सरस्वती वाक्यम् इदं बभाषे 03,184.005 सरस्वत्य् उवाच 03,184.005a यो ब्रह्म जानाति यथाप्रदेशं; स्वाध्यायनित्यः शुचिर् अप्रमत्तः 03,184.005c स वै पुरो देवपुरस्य गन्ता; सहामरैः प्राप्नुयात् प्रीतियोगम् 03,184.006a तत्र स्म रम्या विपुला विशोकाः; सुपुष्पिताः पुष्करिण्यः सुपुण्याः 03,184.006c अकर्दमा मीनवत्यः सुतीर्था; हिरण्मयैर् आवृताः पुण्डरीकैः 03,184.007a तासां तीरेष्व् आसते पुण्यकर्मा; महीयमानः पृथग् अप्सरोभिः 03,184.007c सुपुण्यगन्धाभिर् अलंकृताभिर्; हिरण्यवर्णाभिर् अतीव हृष्टः 03,184.008a परं लोकं गोप्रदास् त्व् आप्नुवन्ति; दत्त्वानड्वाहं सूर्यलोकं व्रजन्ति 03,184.008c वासो दत्त्वा चन्द्रमसः स लोकं; दत्त्वा हिरण्यम् अमृतत्वम् एति 03,184.009a धेनुं दत्त्वा सुव्रतां साधुदोहां; कल्याणवत् सामपलायिनीं च 03,184.009c यावन्ति रोमाणि भवन्ति तस्यास्; तावद् वर्षाण्य् अश्नुते स्वर्गलोकम् 03,184.010a अनड्वाहं सुव्रतं यो ददाति; हलस्य वोढारम् अनन्तवीर्यम् 03,184.010c धुरंधरं बलवन्तं युवानं; प्राप्नोति लोकान् दश धेनुदस्य 03,184.010d*0914_01 ददाति यो वै कपिलां सचैलां 03,184.010d*0914_02 कांस्योपदोहां द्रविणोत्तरीयाम् 03,184.010d*0914_03 तैस् तैर् गुणैः कामदुहाथ भूत्वा 03,184.010d*0914_04 नरं प्रदातारम् उपैति सा गौः 03,184.010d*0914_05 यावन्ति रोमाणि भवन्ति धेन्वास् 03,184.010d*0914_06 तावत् फलं लभते गोप्रदाने 03,184.010d*0914_07 पुत्रांश् च पौत्रांश् च कुलं च सर्वम् 03,184.010d*0914_08 आसप्तमं तारयते परत्र 03,184.010d*0914_09 सदक्षिणां काञ्चनचारुशृङ्गीं 03,184.010d*0914_10 कांस्योपदोहां द्रविणोत्तरीयाम् 03,184.010d*0914_11 धेनुं तिलानां ददतो द्विजाय 03,184.010d*0914_12 लोका वसूनां सुलभा भवन्ति 03,184.010d*0914_13 स्वकर्मभिर् दानवसंनिरुद्धे 03,184.010d*0914_14 तीव्रान्धकारे नरके पतन्तम् 03,184.010d*0914_15 महार्णवे नौर् इव वातयुक्ता 03,184.010d*0914_16 दानं गवां तारयते परत्र 03,184.010d*0914_17 यो ब्रह्मदेयां तु ददाति कन्यां 03,184.010d*0914_18 भूमिप्रदानं च करोति विप्रे 03,184.010d*0914_19 ददाति दानं विधिना च यश् च 03,184.010d*0914_20 स लोकम् आप्नोति पुरंदरस्य 03,184.011a यः सप्त वर्षाणि जुहोति तार्क्ष्य; हव्यं त्व् अग्नौ सुव्रतः साधुशीलः 03,184.011c सप्तावरान् सप्त पूर्वान् पुनाति; पितामहान् आत्मनः कर्मभिः स्वैः 03,184.012 तार्क्ष्य उवाच 03,184.012a किम् अग्निहोत्रस्य व्रतं पुराणम्; आचक्ष्व मे पृच्छतश् चारुरूपे 03,184.012c त्वयानुशिष्टो ऽहम् इहाद्य विद्यां; यद् अग्निहोत्रस्य व्रतं पुराणम् 03,184.013 सरस्वत्य् उवाच 03,184.013a न चाशुचिर् नाप्य् अनिर्णिक्तपाणिर्; नाब्रह्मविज् जुहुयान् नाविपश्चित् 03,184.013c बुभुक्षवः शुचिकामा हि देवा; नाश्रद्दधानाद् धि हविर् जुषन्ति 03,184.014a नाश्रोत्रियं देवहव्ये नियुञ्ज्यान्; मोघं परा सिञ्चति तादृशो हि 03,184.014c अपूर्णम् अश्रोत्रियम् आह तार्क्ष्य; न वै तादृग् जुहुयाद् अग्निहोत्रम् 03,184.015a कृशानुं ये जुह्वति श्रद्दधानाः; सत्यव्रता हुतशिष्टाशिनश् च 03,184.015c गवां लोकं प्राप्य ते पुण्यगन्धं; पश्यन्ति देवं परमं चापि सत्यम् 03,184.016 तार्क्ष्य उवाच 03,184.016a क्षेत्रज्ञभूतां परलोकभावे; कर्मोदये बुद्धिम् अतिप्रविष्टाम् 03,184.016c प्रज्ञां च देवीं सुभगे विमृश्य; पृच्छामि त्वां का ह्य् असि चारुरूपे 03,184.017 सरस्वत्य् उवाच 03,184.017a अग्निहोत्राद् अहम् अभ्यागतास्मि; विप्रर्षभाणां संशयच्छेदनाय 03,184.017c त्वत्संयोगाद् अहम् एतद् अब्रुवं; भावे स्थिता तथ्यम् अर्थं यथावत् 03,184.018 तार्क्ष्य उवाच 03,184.018a न हि त्वया सदृशी का चिद् अस्ति; विभ्राजसे ह्य् अतिमात्रं यथा श्रीः 03,184.018c रूपं च ते दिव्यम् अत्यन्तकान्तं; प्रज्ञां च देवीं सुभगे बिभर्षि 03,184.019 सरस्वत्य् उवाच 03,184.019a श्रेष्ठानि यानि द्विपदां वरिष्ठ; यज्ञेषु विद्वन्न् उपपादयन्ति 03,184.019c तैर् एवाहं संप्रवृद्धा भवामि; आप्यायिता रूपवती च विप्र 03,184.020a यच् चापि द्रव्यम् उपयुज्यते ह; वानस्पत्यम् आयसं पार्थिवं वा 03,184.020c दिव्येन रूपेण च प्रज्ञया च; तेनैव सिद्धिर् इति विद्धि विद्वन् 03,184.021 तार्क्ष्य उवाच 03,184.021a इदं श्रेयः परमं मन्यमाना; व्यायच्छन्ते मुनयः संप्रतीताः 03,184.021c आचक्ष्व मे तं परमं विशोकं; मोक्षं परं यं प्रविशन्ति धीराः 03,184.021d*0915_01 सांख्या योगाः परमं यं वदन्ति 03,184.021d*0915_02 परं पुराणं तम् अहं न वेद्मि 03,184.022 सरस्वत्य् उवाच 03,184.022a तं वै परं वेदविदः प्रपन्नाः; परं परेभ्यः प्रथितं पुराणम् 03,184.022c स्वाध्यायदानव्रतपुण्ययोगैस्; तपोधना वीतशोका विमुक्ताः 03,184.023a तस्याथ मध्ये वेतसः पुण्यगन्धः; सहस्रशाखो विमलो विभाति 03,184.023c तस्य मूलात् सरितः प्रस्रवन्ति; मधूदकप्रस्रवणा रमण्यः 03,184.024a शाखां शाखां महानद्यः संयान्ति सिकतासमाः 03,184.024c धानापूपा मांसशाकाः सदा पायसकर्दमाः 03,184.025a यस्मिन्न् अग्निमुखा देवाः सेन्द्राः सह मरुद्गणैः 03,184.025c ईजिरे क्रतुभिः श्रेष्ठैस् तत् पदं परमं मुने 03,185.001 वैशंपायन उवाच 03,185.001a ततः स पाण्डवो भूयो मार्कण्डेयम् उवाच ह 03,185.001c कथयस्वेह चरितं मनोर् वैवस्वतस्य मे 03,185.002 मार्कण्डेय उवाच 03,185.002a विवस्वतः सुतो राजन् परमर्षिः प्रतापवान् 03,185.002c बभूव नरशार्दूल प्रजापतिसमद्युतिः 03,185.003a ओजसा तेजसा लक्ष्म्या तपसा च विशेषतः 03,185.003c अतिचक्राम पितरं मनुः स्वं च पितामहम् 03,185.004a ऊर्ध्वबाहुर् विशालायां बदर्यां स नराधिपः 03,185.004c एकपादस्थितस् तीव्रं चचार सुमहत् तपः 03,185.005a अवाक्शिरास् तथा चापि नेत्रैर् अनिमिषैर् दृढम् 03,185.005c सो ऽतप्यत तपो घोरं वर्षाणाम् अयुतं तदा 03,185.006a तं कदा चित् तपस्यन्तम् आर्द्रचीरजटाधरम् 03,185.006c वीरिणीतीरम् आगम्य मत्स्यो वचनम् अब्रवीत् 03,185.007a भगवन् क्षुद्रमत्स्यो ऽस्मि बलवद्भ्यो भयं मम 03,185.007c मत्स्येभ्यो हि ततो मां त्वं त्रातुम् अर्हसि सुव्रत 03,185.008a दुर्बलं बलवन्तो हि मत्स्यं मत्स्या विशेषतः 03,185.008c भक्षयन्ति यथा वृत्तिर् विहिता नः सनातनी 03,185.009a तस्माद् भयौघान् महतो मज्जन्तं मां विशेषतः 03,185.009c त्रातुम् अर्हसि कर्तास्मि कृते प्रतिकृतं तव 03,185.010a स मत्स्यवचनं श्रुत्वा कृपयाभिपरिप्लुतः 03,185.010c मनुर् वैवस्वतो ऽगृह्णात् तं मत्स्यं पाणिना स्वयम् 03,185.011a उदकान्तम् उपानीय मत्स्यं वैवस्वतो मनुः 03,185.011c अलिञ्जरे प्राक्षिपत् स चन्द्रांशुसदृशप्रभम् 03,185.012a स तत्र ववृधे राजन् मत्स्यः परमसत्कृतः 03,185.012c पुत्रवच् चाकरोत् तस्मिन् मनुर् भावं विशेषतः 03,185.013a अथ कालेन महता स मत्स्यः सुमहान् अभूत् 03,185.013c अलिञ्जरे जले चैव नासौ समभवत् किल 03,185.014a अथ मत्स्यो मनुं दृष्ट्वा पुनर् एवाभ्यभाषत 03,185.014c भगवन् साधु मे ऽद्यान्यत् स्थानं संप्रतिपादय 03,185.015a उद्धृत्यालिञ्जरात् तस्मात् ततः स भगवान् मुनिः 03,185.015c तं मत्स्यम् अनयद् वापीं महतीं स मनुस् तदा 03,185.016a तत्र तं प्राक्षिपच् चापि मनुः परपुरंजय 03,185.016c अथावर्धत मत्स्यः स पुनर् वर्षगणान् बहून् 03,185.017a द्वियोजनायता वापी विस्तृता चापि योजनम् 03,185.017c तस्यां नासौ समभवन् मत्स्यो राजीवलोचन 03,185.017e विचेष्टितुं वा कौन्तेय मत्स्यो वाप्यां विशां पते 03,185.018a मनुं मत्स्यस् ततो दृष्ट्वा पुनर् एवाभ्यभाषत 03,185.018c नय मां भगवन् साधो समुद्रमहिषीं प्रभो 03,185.018e गङ्गां तत्र निवत्स्यामि यथा वा तात मन्यसे 03,185.018f*0916_01 निदेशे हि मया तुभ्यं स्थातव्यम् अनसूयता 03,185.018f*0916_02 वृद्धिर् हि परमा प्राप्ता त्वत्कृते हि मयानघ 03,185.019a एवम् उक्तो मनुर् मत्स्यम् अनयद् भगवान् वशी 03,185.019c नदीं गङ्गां तत्र चैनं स्वयं प्राक्षिपद् अच्युतः 03,185.020a स तत्र ववृधे मत्स्यः किं चित् कालम् अरिंदम 03,185.020c ततः पुनर् मनुं दृष्ट्वा मत्स्यो वचनम् अब्रवीत् 03,185.021a गङ्गायां हि न शक्नोमि बृहत्त्वाच् चेष्टितुं प्रभो 03,185.021c समुद्रं नय माम् आशु प्रसीद भगवन्न् इति 03,185.022a उद्धृत्य गङ्गासलिलात् ततो मत्स्यं मनुः स्वयम् 03,185.022c समुद्रम् अनयत् पार्थ तत्र चैनम् अवासृजत् 03,185.023a सुमहान् अपि मत्स्यः सन् स मनोर् मनसस् तदा 03,185.023c आसीद् यथेष्टहार्यश् च स्पर्शगन्धसुखश् च वै 03,185.024a यदा समुद्रे प्रक्षिप्तः स मत्स्यो मनुना तदा 03,185.024c तत एनम् इदं वाक्यं स्मयमान इवाब्रवीत् 03,185.025a भगवन् कृता हि मे रक्षा त्वया सर्वा विशेषतः 03,185.025c प्राप्तकालं तु यत् कार्यं त्वया तच् छ्रूयतां मम 03,185.026a अचिराद् भगवन् भौमम् इदं स्थावरजङ्गमम् 03,185.026c सर्वम् एव महाभाग प्रलयं वै गमिष्यति 03,185.027a संप्रक्षालनकालो ऽयं लोकानां समुपस्थितः 03,185.027c तस्मात् त्वां बोधयाम्य् अद्य यत् ते हितम् अनुत्तमम् 03,185.028a त्रसानां स्थावराणां च यच् चेङ्गं यच् च नेङ्गति 03,185.028c तस्य सर्वस्य संप्राप्तः कालः परमदारुणः 03,185.029a नौश् च कारयितव्या ते दृढा युक्तवटाकरा 03,185.029c तत्र सप्तर्षिभिः सार्धम् आरुहेथा महामुने 03,185.030a बीजानि चैव सर्वाणि यथोक्तानि मया पुरा 03,185.030c तस्याम् आरोहयेर् नावि सुसंगुप्तानि भागशः 03,185.031a नौस्थश् च मां प्रतीक्षेथास् तदा मुनिजनप्रिय 03,185.031c आगमिष्याम्य् अहं शृङ्गी विज्ञेयस् तेन तापस 03,185.032a एवम् एतत् त्वया कार्यम् आपृष्टो ऽसि व्रजाम्य् अहम् 03,185.032b*0917_01 ता न शक्या महत्यो वै आपस् तर्तुं मया विना 03,185.032c नातिशङ्क्यम् इदं चापि वचनं ते ममाभिभो 03,185.033a एवं करिष्य इति तं स मत्स्यं प्रत्यभाषत 03,185.033c जग्मतुश् च यथाकामम् अनुज्ञाप्य परस्परम् 03,185.034a ततो मनुर् महाराज यथोक्तं मत्स्यकेन ह 03,185.034c बीजान्य् आदाय सर्वाणि सागरं पुप्लुवे तदा 03,185.034e नावा तु शुभया वीर महोर्मिणम् अरिंदम 03,185.035a चिन्तयाम् आस च मनुस् तं मत्स्यं पृथिवीपते 03,185.035c स च तच् चिन्तितं ज्ञात्वा मत्स्यः परपुरंजय 03,185.035e शृङ्गी तत्राजगामाशु तदा भरतसत्तम 03,185.036a तं दृष्ट्वा मनुजेन्द्रेन्द्र मनुर् मत्स्यं जलार्णवे 03,185.036c शृङ्गिणं तं यथोक्तेन रूपेणाद्रिम् इवोच्छ्रितम् 03,185.037a वटाकरमयं पाशम् अथ मत्स्यस्य मूर्धनि 03,185.037c मनुर् मनुजशार्दूल तस्मिञ् शृङ्गे न्यवेशयत् 03,185.038a संयतस् तेन पाशेन मत्स्यः परपुरंजय 03,185.038c वेगेन महता नावं प्राकर्षल् लवणाम्भसि 03,185.039a स ततार तया नावा समुद्रं मनुजेश्वर 03,185.039c नृत्यमानम् इवोर्मीभिर् गर्जमानम् इवाम्भसा 03,185.040a क्षोभ्यमाणा महावातैः सा नौस् तस्मिन् महोदधौ 03,185.040c घूर्णते चपलेव स्त्री मत्ता परपुरंजय 03,185.041a नैव भूमिर् न च दिशः प्रदिशो वा चकाशिरे 03,185.041c सर्वम् आम्भसम् एवासीत् खं द्यौश् च नरपुंगव 03,185.042a एवंभूते तदा लोके संकुले भरतर्षभ 03,185.042c अदृश्यन्त सप्तर्षयो मनुर् मत्स्यः सहैव ह 03,185.043a एवं बहून् वर्षगणांस् तां नावं सो ऽथ मत्स्यकः 03,185.043c चकर्षातन्द्रितो राजंस् तस्मिन् सलिलसंचये 03,185.044a ततो हिमवतः शृङ्गं यत् परं पुरुषर्षभ 03,185.044c तत्राकर्षत् ततो नावं स मत्स्यः कुरुनन्दन 03,185.045a ततो ऽब्रवीत् तदा मत्स्यस् तान् ऋषीन् प्रहसञ् शनैः 03,185.045c अस्मिन् हिमवतः शृङ्गे नावं बध्नीत माचिरम् 03,185.046a सा बद्धा तत्र तैस् तूर्णम् ऋषिभिर् भरतर्षभ 03,185.046c नौर् मत्स्यस्य वचः श्रुत्वा शृङ्गे हिमवतस् तदा 03,185.047a तच् च नौबन्धनं नाम शृङ्गं हिमवतः परम् 03,185.047c ख्यातम् अद्यापि कौन्तेय तद् विद्धि भरतर्षभ 03,185.048a अथाब्रवीद् अनिमिषस् तान् ऋषीन् सहितांस् तदा 03,185.048c अहं प्रजापतिर् ब्रह्मा मत्परं नाधिगम्यते 03,185.048e मत्स्यरूपेण यूयं च मयास्मान् मोक्षिता भयात् 03,185.049a मनुना च प्रजाः सर्वाः सदेवासुरमानवाः 03,185.049c स्रष्टव्याः सर्वलोकाश् च यच् चेङ्गं यच् च नेङ्गति 03,185.050a तपसा चातितीव्रेण प्रतिभास्य भविष्यति 03,185.050c मत्प्रसादात् प्रजासर्गे न च मोहं गमिष्यति 03,185.051a इत्य् उक्त्वा वचनं मत्स्यः क्षणेनादर्शनं गतः 03,185.051c स्रष्टुकामः प्रजाश् चापि मनुर् वैवस्वतः स्वयम् 03,185.051e प्रमूढो ऽभूत् प्रजासर्गे तपस् तेपे महत् ततः 03,185.052a तपसा महता युक्तः सो ऽथ स्रष्टुं प्रचक्रमे 03,185.052c सर्वाः प्रजा मनुः साक्षाद् यथावद् भरतर्षभ 03,185.053a इत्य् एतन् मात्स्यकं नाम पुराणं परिकीर्तितम् 03,185.053c आख्यानम् इदम् आख्यातं सर्वपापहरं मया 03,185.054a य इदं शृणुयान् नित्यं मनोश् चरितम् आदितः 03,185.054c स सुखी सर्वसिद्धार्थः स्वर्गलोकम् इयान् नरः 03,186.001 वैशंपायन उवाच 03,186.001a ततः स पुनर् एवाथ मार्कण्डेयं यशस्विनम् 03,186.001c पप्रच्छ विनयोपेतो धर्मराजो युधिष्ठिरः 03,186.002a नैके युगसहस्रान्तास् त्वया दृष्टा महामुने 03,186.002c न चापीह समः कश् चिद् आयुषा तव विद्यते 03,186.002e वर्जयित्वा महात्मानं ब्राह्मणं परमेष्ठिनम् 03,186.002f*0918_01 न ते ऽस्ति सदृशः कश् चिद् आयुषा ब्रह्मवित्तम 03,186.003a अनन्तरिक्षे लोके ऽस्मिन् देवदानववर्जिते 03,186.003c त्वम् एव प्रलये विप्र ब्रह्माणम् उपतिष्ठसि 03,186.004a प्रलये चापि निर्वृत्ते प्रबुद्धे च पितामहे 03,186.004c त्वम् एव सृज्यमानानि भूतानीह प्रपश्यसि 03,186.005a चतुर्विधानि विप्रर्षे यथावत् परमेष्ठिना 03,186.005c वायुभूता दिशः कृत्वा विक्षिप्यापस् ततस् ततः 03,186.006a त्वया लोकगुरुः साक्षात् सर्वलोकपितामहः 03,186.006c आराधितो द्विजश्रेष्ठ तत्परेण समाधिना 03,186.006d*0919_01 स्वप्रमाणम् अथो विप्र त्वया कृतम् अनेकशः 03,186.006d*0919_02 घोरेणाविश्य तपसा वेधसो निर्जितास् त्वया 03,186.006d*0919_03 नारायणाङ्कप्रख्यस् त्वं सांपराये ऽतिपठ्यसे 03,186.006d*0919_04 भगवान् एकशः कृत्वा त्वया विष्णोश् च विश्वकृत् 03,186.006d*0919_05 कर्णिकोद्धरणं दिव्यं ब्रह्मणः कामरूपिणः 03,186.006d*0919_06 रत्नालंकारयोगाभ्यां दृग्भ्यां दृष्टस् त्वया पुरा 03,186.007a तस्मात् सर्वान्तको मृत्युर् जरा वा देहनाशिनी 03,186.007c न त्वा विशति विप्रर्षे प्रसादात् परमेष्ठिनः 03,186.008a यदा नैव रविर् नाग्निर् न वायुर् न च चन्द्रमाः 03,186.008c नैवान्तरिक्षं नैवोर्वी शेषं भवति किं चन 03,186.009a तस्मिन्न् एकार्णवे लोके नष्टे स्थावरजङ्गमे 03,186.009c नष्टे देवासुरगणे समुत्सन्नमहोरगे 03,186.010a शयानम् अमितात्मानं पद्मे पद्मनिकेतनम् 03,186.010c त्वम् एकः सर्वभूतेशं ब्रह्माणम् उपतिष्ठसि 03,186.011a एतत् प्रत्यक्षतः सर्वं पूर्ववृत्तं द्विजोत्तम 03,186.011c तस्माद् इच्छामहे श्रोतुं सर्वहेत्वात्मिकां कथाम् 03,186.012a अनुभूतं हि बहुशस् त्वयैकेन द्विजोत्तम 03,186.012c न ते ऽस्त्य् अविदितं किं चित् सर्वलोकेषु नित्यदा 03,186.013 मार्कण्डेय उवाच 03,186.013a हन्त ते कथयिष्यामि नमस्कृत्वा स्वयम्भुवे 03,186.013c पुरुषाय पुराणाय शाश्वतायाव्ययाय च 03,186.013d*0920_01 अव्यक्ताय सुसूक्ष्माय निर्गुणाय गुणात्मने 03,186.014a य एष पृथुदीर्घाक्षः पीतवासा जनार्दनः 03,186.014c एष कर्ता विकर्ता च सर्वभावनभूतकृत् 03,186.015a अचिन्त्यं महद् आश्चर्यं पवित्रम् अपि चोत्तमम् 03,186.015c अनादिनिधनं भूतं विश्वम् अक्षयम् अव्ययम् 03,186.016a एष कर्ता न क्रियते कारणं चापि पौरुषे 03,186.016c यो ह्य् एनं पुरुषं वेत्ति देवा अपि न तं विदुः 03,186.017a सर्वम् आश्चर्यम् एवैतन् निर्वृत्तं राजसत्तम 03,186.017c आदितो मनुजव्याघ्र कृत्स्नस्य जगतः क्षये 03,186.018a चत्वार्य् आहुः सहस्राणि वर्षाणां तत् कृतं युगम् 03,186.018c तस्य तावच् छती संध्या संध्यांशश् च ततः परम् 03,186.019a त्रीणि वर्षसहस्राणि त्रेतायुगम् इहोच्यते 03,186.019c तस्य तावच् छती संध्या संध्यांशश् च ततः परम् 03,186.020a तथा वर्षसहस्रे द्वे द्वापरं परिमाणतः 03,186.020c तस्यापि द्विशती संध्या संध्यांशश् च ततः परम् 03,186.021a सहस्रम् एकं वर्षाणां ततः कलियुगं स्मृतम् 03,186.021c तस्य वर्षशतं संध्या संध्यांशश् च ततः परम् 03,186.021e संध्यासंध्यांशयोस् तुल्यं प्रमाणम् उपधारय 03,186.022a क्षीणे कलियुगे चैव प्रवर्तति कृतं युगम् 03,186.022c एषा द्वादशसाहस्री युगाख्या परिकीर्तिता 03,186.023a एतत् सहस्रपर्यन्तम् अहो ब्राह्मम् उदाहृतम् 03,186.023c विश्वं हि ब्रह्मभवने सर्वशः परिवर्तते 03,186.023e लोकानां मनुजव्याघ्र प्रलयं तं विदुर् बुधाः 03,186.024a अल्पावशिष्टे तु तदा युगान्ते भरतर्षभ 03,186.024c सहस्रान्ते नराः सर्वे प्रायशो ऽनृतवादिनः 03,186.025a यज्ञप्रतिनिधिः पार्थ दानप्रतिनिधिस् तथा 03,186.025c व्रतप्रतिनिधिश् चैव तस्मिन् काले प्रवर्तते 03,186.026a ब्राह्मणाः शूद्रकर्माणस् तथा शूद्रा धनार्जकाः 03,186.026c क्षत्रधर्मेण वाप्य् अत्र वर्तयन्ति गते युगे 03,186.027a निवृत्तयज्ञस्वाध्यायाः पिण्डोदकविवर्जिताः 03,186.027c ब्राह्मणाः सर्वभक्षाश् च भविष्यन्ति कलौ युगे 03,186.028a अजपा ब्राह्मणास् तात शूद्रा जपपरायणाः 03,186.028c विपरीते तदा लोके पूर्वरूपं क्षयस्य तत् 03,186.029a बहवो म्लेच्छराजानः पृथिव्यां मनुजाधिप 03,186.029c मिथ्यानुशासिनः पापा मृषावादपरायणाः 03,186.030a आन्ध्राः शकाः पुलिन्दाश् च यवनाश् च नराधिपाः 03,186.030c काम्बोजा और्णिकाः शूद्रास् तथाभीरा नरोत्तम 03,186.030d*0921_01 युगान्ते मनुजव्याघ्र तथाकाराश् च भारत 03,186.031a न तदा ब्राह्मणः कश् चित् स्वधर्मम् उपजीवति 03,186.031c क्षत्रिया अपि वैश्याश् च विकर्मस्था नराधिप 03,186.032a अल्पायुषः स्वल्पबला अल्पतेजःपराक्रमाः 03,186.032c अल्पदेहाल्पसाराश् च तथा सत्याल्पभाषिणः 03,186.033a बहुशून्या जनपदा मृगव्यालावृता दिशः 03,186.033c युगान्ते समनुप्राप्ते वृथा च ब्रह्मचारिणः 03,186.033e भोवादिनस् तथा शूद्रा ब्राह्मणाश् चार्यवादिनः 03,186.034a युगान्ते मनुजव्याघ्र भवन्ति बहुजन्तवः 03,186.034c न तथा घ्राणयुक्ताश् च सर्वगन्धा विशां पते 03,186.034e रसाश् च मनुजव्याघ्र न तथा स्वादुयोगिनः 03,186.035a बहुप्रजा ह्रस्वदेहाः शीलाचारविवर्जिताः 03,186.035c मुखेभगाः स्त्रियो राजन् भविष्यन्ति युगक्षये 03,186.036a अट्टशूला जनपदाः शिवशूलाश् चतुष्पथाः 03,186.036c केशशूलाः स्त्रियो राजन् भविष्यन्ति युगक्षये 03,186.036d*0922_01 अट्टम् अन्नम् इति प्राहुः शूलं विक्रयम् उच्यते 03,186.036d*0922_02 वेदः शिवम् इति प्रोक्तं ब्राह्मणाश् च चतुष्पथाः 03,186.036d*0922_03 केशो भग इति प्रोक्तस् तं विक्रीयैव भुञ्जते 03,186.037a अल्पक्षीरास् तथा गावो भविष्यन्ति जनाधिप 03,186.037c अल्पपुष्पफलाश् चापि पादपा बहुवायसाः 03,186.038a ब्रह्मवध्यावलिप्तानां तथा मिथ्याभिशंसिनाम् 03,186.038c नृपाणां पृथिवीपाल प्रतिगृह्णन्ति वै द्विजाः 03,186.039a लोभमोहपरीताश् च मिथ्याधर्मध्वजावृताः 03,186.039c भिक्षार्थं पृथिवीपाल चञ्चूर्यन्ते द्विजैर् दिशः 03,186.040a करभारभयात् पुंसो गृहस्थाः परिमोषकाः 03,186.040c मुनिच्छद्माकृतिच्छन्ना वाणिज्यम् उपजीवते 03,186.041a मिथ्या च नखरोमाणि धारयन्ति नरास् तदा 03,186.041c अर्थलोभान् नरव्याघ्र वृथा च ब्रह्मचारिणः 03,186.042a आश्रमेषु वृथाचाराः पानपा गुरुतल्पगाः 03,186.042c ऐहलौकिकम् ईहन्ते मांसशोणितवर्धनम् 03,186.042d*0923_01 पारलौकिककार्येषु प्रमत्ता भृशनास्तिकाः 03,186.043a बहुपाषण्डसंकीर्णाः परान्नगुणवादिनः 03,186.043c आश्रमा मनुजव्याघ्र न भवन्ति युगक्षये 03,186.044a यथर्तुवर्षी भगवान् न तथा पाकशासनः 03,186.044c न तदा सर्वबीजानि सम्यग् रोहन्ति भारत 03,186.044d*0924_01 हिंसाभिरामश् च जनस् तथा संपद्यते ऽशुचिः 03,186.044e अधर्मफलम् अत्यर्थं तदा भवति चानघ 03,186.044f*0925_01 फलं धर्मस्य राजेन्द्र सर्वत्र परिहीयते 03,186.045a तथा च पृथिवीपाल यो भवेद् धर्मसंयुतः 03,186.045c अल्पायुः स हि मन्तव्यो न हि धर्मो ऽस्ति कश् चन 03,186.046a भूयिष्ठं कूटमानैश् च पण्यं विक्रीणते जनाः 03,186.046c वणिजश् च नरव्याघ्र बहुमाया भवन्त्य् उत 03,186.047a धर्मिष्ठाः परिहीयन्ते पापीयान् वर्धते जनः 03,186.047c धर्मस्य बलहानिः स्याद् अधर्मश् च बली तथा 03,186.048a अल्पायुषो दरिद्राश् च धर्मिष्ठा मानवास् तदा 03,186.048c दीर्घायुषः समृद्धाश् च विधर्माणो युगक्षये 03,186.048d*0926_01 नगराणां विहारेषु विधर्माणो युगक्षये 03,186.049a अधर्मिष्ठैर् उपायैश् च प्रजा व्यवहरन्त्य् उत 03,186.049c संचयेनापि चाल्पेन भवन्त्य् आढ्या मदान्विताः 03,186.050a धनं विश्वासतो न्यस्तं मिथो भूयिष्ठशो नराः 03,186.050c हर्तुं व्यवसिता राजन् मायाचारसमन्विताः 03,186.050d*0927_01 नैतद् अस्तीति मनुजा वर्तन्ति निरपत्रपाः 03,186.051a पुरुषादानि सत्त्वानि पक्षिणो ऽथ मृगास् तथा 03,186.051c नगराणां विहारेषु चैत्येष्व् अपि च शेरते 03,186.052a सप्तवर्षाष्टवर्षाश् च स्त्रियो गर्भधरा नृप 03,186.052c दशद्वादशवर्षाणां पुंसां पुत्रः प्रजायते 03,186.053a भवन्ति षोडशे वर्षे नराः पलितिनस् तथा 03,186.053c आयुःक्षयो मनुष्याणां क्षिप्रम् एव प्रपद्यते 03,186.054a क्षीणे युगे महाराज तरुणा वृद्धशीलिनः 03,186.054c तरुणानां च यच् छीलं तद् वृद्धेषु प्रजायते 03,186.055a विपरीतास् तदा नार्यो वञ्चयित्वा रहः पतीन् 03,186.055c व्युच्चरन्त्य् अपि दुःशीला दासैः पशुभिर् एव च 03,186.055d*0928_01 वीरपत्न्यस् तथा नार्यः संश्रयन्ति नरान् नृप 03,186.055d*0928_02 भर्तारम् अपि जीवन्तम् अन्यान् व्यभिचरन्त्य् उत 03,186.056a तस्मिन् युगसहस्रान्ते संप्राप्ते चायुषः क्षये 03,186.056c अनावृष्टिर् महाराज जायते बहुवार्षिकी 03,186.057a ततस् तान्य् अल्पसाराणि सत्त्वानि क्षुधितानि च 03,186.057c प्रलयं यान्ति भूयिष्ठं पृथिव्यां पृथिवीपते 03,186.058a ततो दिनकरैर् दीप्तैः सप्तभिर् मनुजाधिप 03,186.058c पीयते सलिलं सर्वं समुद्रेषु सरित्सु च 03,186.059a यच् च काष्ठं तृणं चापि शुष्कं चार्द्रं च भारत 03,186.059c सर्वं तद् भस्मसाद् भूतं दृश्यते भरतर्षभ 03,186.060a ततः संवर्तको वह्निर् वायुना सह भारत 03,186.060c लोकम् आविशते पूर्वम् आदित्यैर् उपशोषितम् 03,186.061a ततः स पृथिवीं भित्त्वा समाविश्य रसातलम् 03,186.061c देवदानवयक्षाणां भयं जनयते महत् 03,186.062a निर्दहन् नागलोकं च यच् च किं चित् क्षिताव् इह 03,186.062c अधस्तात् पृथिवीपाल सर्वं नाशयते क्षणात् 03,186.063a ततो योजनविंशानां सहस्राणि शतानि च 03,186.063c निर्दहत्य् अशिवो वायुः स च संवर्तको ऽनलः 03,186.064a सदेवासुरगन्धर्वं सयक्षोरगराक्षसम् 03,186.064c ततो दहति दीप्तः स सर्वम् एव जगद् विभुः 03,186.065a ततो गजकुलप्रख्यास् तडिन्मालाविभूषिताः 03,186.065c उत्तिष्ठन्ति महामेघा नभस्य् अद्भुतदर्शनाः 03,186.066a के चिन् नीलोत्पलश्यामाः के चित् कुमुदसंनिभाः 03,186.066b*0929_01 कारण्डकनिभाः के चित् के चिद् इङ्गुलिकप्रभाः 03,186.066c के चित् किञ्जल्कसंकाशाः के चित् पीताः पयोधराः 03,186.067a के चिद् धारिद्रसंकाशाः काकाण्डकनिभास् तथा 03,186.067b*0930_01 के चिद् दारिद्र्यसंकाशाः के चित् पीताः पयोधराः 03,186.067c के चित् कमलपत्राभाः के चिद् धिङ्गुलकप्रभाः 03,186.068a के चित् पुरवराकाराः के चिद् गजकुलोपमाः 03,186.068c के चिद् अञ्जनसंकाशाः के चिन् मकरसंस्थिताः 03,186.068e विद्युन्मालापिनद्धाङ्गाः समुत्तिष्ठन्ति वै घनाः 03,186.069a घोररूपा महाराज घोरस्वननिनादिताः 03,186.069c ततो जलधराः सर्वे व्याप्नुवन्ति नभस्तलम् 03,186.069d*0931_01 गर्जन्तः पृथिवीपाल पृथिवीधरसंनिभाः 03,186.070a तैर् इयं पृथिवी सर्वा सपर्वतवनाकरा 03,186.070c आपूर्यते महाराज सलिलौघपरिप्लुता 03,186.071a ततस् ते जलदा घोरा राविणः पुरुषर्षभ 03,186.071c सर्वतः प्लावयन्त्य् आशु चोदिताः परमेष्ठिना 03,186.072a वर्षमाणा महत् तोयं पूरयन्तो वसुंधराम् 03,186.072c सुघोरम् अशिवं रौद्रं नाशयन्ति च पावकम् 03,186.073a ततो द्वादश वर्षाणि पयोदास् त उपप्लवे 03,186.073c धाराभिः पूरयन्तो वै चोद्यमाना महात्मना 03,186.074a ततः समुद्रः स्वां वेलाम् अतिक्रामति भारत 03,186.074c पर्वताश् च विशीर्यन्ते मही चापि विशीर्यते 03,186.075a सर्वतः सहसा भ्रान्तास् ते पयोदा नभस्तलम् 03,186.075c संवेष्टयित्वा नश्यन्ति वायुवेगपराहताः 03,186.076a ततस् तं मारुतं घोरं स्वयम्भूर् मनुजाधिप 03,186.076c आदिपद्मालयो देवः पीत्वा स्वपिति भारत 03,186.077a तस्मिन्न् एकार्णवे घोरे नष्टे स्थावरजङ्गमे 03,186.077c नष्टे देवासुरगणे यक्षराक्षसवर्जिते 03,186.078a निर्मनुष्ये महीपाल निःश्वापदमहीरुहे 03,186.078c अनन्तरिक्षे लोके ऽस्मिन् भ्रमाम्य् एको ऽहम् आदृतः 03,186.079a एकार्णवे जले घोरे विचरन् पार्थिवोत्तम 03,186.079c अपश्यन् सर्वभूतानि वैक्लव्यम् अगमं परम् 03,186.080a ततः सुदीर्घं गत्वा तु प्लवमानो नराधिप 03,186.080c श्रान्तः क्व चिन् न शरणं लभाम्य् अहम् अतन्द्रितः 03,186.081a ततः कदा चित् पश्यामि तस्मिन् सलिलसंप्लवे 03,186.081c न्यग्रोधं सुमहान्तं वै विशालं पृथिवीपते 03,186.082a शाखायां तस्य वृक्षस्य विस्तीर्णायां नराधिप 03,186.082c पर्यङ्के पृथिवीपाल दिव्यास्तरणसंस्तृते 03,186.083a उपविष्टं महाराज पूर्णेन्दुसदृशाननम् 03,186.083c फुल्लपद्मविशालाक्षं बालं पश्यामि भारत 03,186.084a ततो मे पृथिवीपाल विस्मयः सुमहान् अभूत् 03,186.084c कथं त्व् अयं शिशुः शेते लोके नाशम् उपागते 03,186.085a तपसा चिन्तयंश् चापि तं शिशुं नोपलक्षये 03,186.085c भूतं भव्यं भविष्यच् च जानन्न् अपि नराधिप 03,186.086a अतसीपुष्पवर्णाभः श्रीवत्सकृतलक्षणः 03,186.086c साक्षाल् लक्ष्म्या इवावासः स तदा प्रतिभाति मे 03,186.087a ततो माम् अब्रवीद् बालः स पद्मनिभलोचनः 03,186.087c श्रीवत्सधारी द्युतिमान् वाक्यं श्रुतिसुखावहम् 03,186.088a जानामि त्वा परिश्रान्तं तात विश्रामकाङ्क्षिणम् 03,186.088c मार्कण्डेय इहास्स्व त्वं यावद् इच्छसि भार्गव 03,186.089a अभ्यन्तरं शरीरं मे प्रविश्य मुनिसत्तम 03,186.089c आस्स्व भो विहितो वासः प्रसादस् ते कृतो मया 03,186.090a ततो बालेन तेनैवम् उक्तस्यासीत् तदा मम 03,186.090c निर्वेदो जीविते दीर्घे मनुष्यत्वे च भारत 03,186.091a ततो बालेन तेनास्यं सहसा विवृतं कृतम् 03,186.091c तस्याहम् अवशो वक्त्रं दैवयोगात् प्रवेशितः 03,186.092a ततः प्रविष्टस् तत्कुक्षिं सहसा मनुजाधिप 03,186.092c सराष्ट्रनगराकीर्णां कृत्स्नां पश्यामि मेदिनीम् 03,186.093a गङ्गां शतद्रुं सीतां च यमुनाम् अथ कौशिकीम् 03,186.093c चर्मण्वतीं वेत्रवतीं चन्द्रभागां सरस्वतीम् 03,186.094a सिन्धुं चैव विपाशां च नदीं गोदावरीम् अपि 03,186.094c वस्वोकसारां नलिनीं नर्मदां चैव भारत 03,186.095a नदीं ताम्रां च वेण्णां च पुण्यतोयां शुभावहाम् 03,186.095c सुवेणां कृष्णवेणां च इरामां च महानदीम् 03,186.095d*0932_01 वितस्तां च महाराज कावेरीं च महानदीम् 03,186.095e शोणं च पुरुषव्याघ्र विशल्यां कम्पुनाम् अपि 03,186.096a एताश् चान्याश् च नद्यो ऽहं पृथिव्यां या नरोत्तम 03,186.096c परिक्रामन् प्रपश्यामि तस्य कुक्षौ महात्मनः 03,186.097a ततः समुद्रं पश्यामि यादोगणनिषेवितम् 03,186.097c रत्नाकरम् अमित्रघ्न निधानं पयसो महत् 03,186.098a ततः पश्यामि गगनं चन्द्रसूर्यविराजितम् 03,186.098c जाज्वल्यमानं तेजोभिः पावकार्कसमप्रभैः 03,186.098e पश्यामि च महीं राजन् काननैर् उपशोभिताम् 03,186.098f*0933_01 सपर्वतवनद्वीपां निमग्नाशतसंकुलाम् 03,186.099a यजन्ते हि तदा राजन् ब्राह्मणा बहुभिः सवैः 03,186.099c क्षत्रियाश् च प्रवर्तन्ते सर्ववर्णानुरञ्जने 03,186.100a वैश्याः कृषिं यथान्यायं कारयन्ति नराधिप 03,186.100c शुश्रूषायां च निरता द्विजानां वृषलास् तथा 03,186.101a ततः परिपतन् राजंस् तस्य कुक्षौ महात्मनः 03,186.101c हिमवन्तं च पश्यामि हेमकूटं च पर्वतम् 03,186.102a निषधं चापि पश्यामि श्वेतं च रजताचितम् 03,186.102a*0933a_01 **** **** पारियात्रं च पर्वतम् 03,186.102a*0933a_02 नैषधं चापि पश्यामि 03,186.102c पश्यामि च महीपाल पर्वतं गन्धमादनम् 03,186.103a मन्दरं मनुजव्याघ्र नीलं चापि महागिरिम् 03,186.103c पश्यामि च महाराज मेरुं कनकपर्वतम् 03,186.104a महेन्द्रं चैव पश्यामि विन्ध्यं च गिरिम् उत्तमम् 03,186.104c मलयं चापि पश्यामि पारियात्रं च पर्वतम् 03,186.105a एते चान्ये च बहवो यावन्तः पृथिवीधराः 03,186.105c तस्योदरे मया दृष्टाः सर्वरत्नविभूषिताः 03,186.106a सिंहान् व्याघ्रान् वराहांश् च नागांश् च मनुजाधिप 03,186.106c पृथिव्यां यानि चान्यानि सत्त्वानि जगतीपते 03,186.106e तानि सर्वाण्य् अहं तत्र पश्यन् पर्यचरं तदा 03,186.107a कुक्षौ तस्य नरव्याघ्र प्रविष्टः संचरन् दिशः 03,186.107c शक्रादींश् चापि पश्यामि कृत्स्नान् देवगणांस् तथा 03,186.107d*0934_01 साध्यान् रुद्रांस् तथादित्यान् गुह्यकान् पितरस् तथा 03,186.107d*0934_02 सर्पान् नागान् सुपर्णांश् च वसून् अप्य् अश्विनाव् अपि 03,186.108a गन्धर्वाप्सरसो यक्षान् ऋषींश् चैव महीपते 03,186.108c दैत्यदानवसंघांश् च कालेयांश् च नराधिप 03,186.108e सिंहिकातनयांश् चापि ये चान्ये सुरशत्रवः 03,186.109a यच् च किं चिन् मया लोके दृष्टं स्थावरजङ्गमम् 03,186.109c तद् अपश्यम् अहं सर्वं तस्य कुक्षौ महात्मनः 03,186.109e फलाहारः प्रविचरन् कृत्स्नं जगद् इदं तदा 03,186.110a अन्तः शरीरे तस्याहं वर्षाणाम् अधिकं शतम् 03,186.110c न च पश्यामि तस्याहम् अन्तं देहस्य कुत्र चित् 03,186.111a सततं धावमानश् च चिन्तयानो विशां पते 03,186.111b*0935_01 भ्रमंस् तत्र महीपाल यदा वर्षगणान् बहून् 03,186.111c आसादयामि नैवान्तं तस्य राजन् महात्मनः 03,186.112a ततस् तम् एव शरणं गतो ऽस्मि विधिवत् तदा 03,186.112c वरेण्यं वरदं देवं मनसा कर्मणैव च 03,186.113a ततो ऽहं सहसा राजन् वायुवेगेन निःसृतः 03,186.113c महात्मनो मुखात् तस्य विवृतात् पुरुषोत्तम 03,186.114a ततस् तस्यैव शाखायां न्यग्रोधस्य विशां पते 03,186.114c आस्ते मनुजशार्दूल कृत्स्नम् आदाय वै जगत् 03,186.115a तेनैव बालवेषेण श्रीवत्सकृतलक्षणम् 03,186.115c आसीनं तं नरव्याघ्र पश्याम्य् अमिततेजसम् 03,186.116a ततो माम् अब्रवीद् वीर स बालः प्रहसन्न् इव 03,186.116c श्रीवत्सधारी द्युतिमान् पीतवासा महाद्युतिः 03,186.117a अपीदानीं शरीरे ऽस्मिन् मामके मुनिसत्तम 03,186.117c उषितस् त्वं सुविश्रान्तो मार्कण्डेय ब्रवीहि मे 03,186.118a मुहूर्ताद् अथ मे दृष्टिः प्रादुर्भूता पुनर् नवा 03,186.118b*0936_01 तं दृष्ट्वा देवदेवेशं मुनिर् वचनम् अब्रुवम् 03,186.118c यया निर्मुक्तम् आत्मानम् अपश्यं लब्धचेतसम् 03,186.119a तस्य ताम्रतलौ तात चरणौ सुप्रतिष्ठितौ 03,186.119c सुजातौ मृदुरक्ताभिर् अङ्गुलीभिर् अलंकृतौ 03,186.120a प्रयतेन मया मूर्ध्ना गृहीत्वा ह्य् अभिवन्दितौ 03,186.120c दृष्ट्वापरिमितं तस्य प्रभावम् अमितौजसः 03,186.121a विनयेनाञ्जलिं कृत्वा प्रयत्नेनोपगम्य च 03,186.121c दृष्टो मया स भूतात्मा देवः कमललोचनः 03,186.122a तम् अहं प्राञ्जलिर् भूत्वा नमस्कृत्येदम् अब्रुवम् 03,186.122c ज्ञातुम् इच्छामि देव त्वां मायां चेमां तवोत्तमाम् 03,186.123a आस्येनानुप्रविष्टो ऽहं शरीरं भगवंस् तव 03,186.123c दृष्टवान् अखिलांल् लोकान् समस्त्ठजठरे तव 03,186.124a तव देव शरीरस्था देवदानवराक्षसाः 03,186.124c यक्षगन्धर्वनागाश् च जगत् स्थावरजङ्गमम् 03,186.125a त्वत्प्रसादाच् च मे देव स्मृतिर् न परिहीयते 03,186.125c द्रुतम् अन्तः शरीरे ते सततं परिधावतः 03,186.125d*0937_01 निर्गतो ऽहम् अकामस् तु इच्छया ते महाप्रभो 03,186.126a इच्छामि पुण्डरीकाक्ष ज्ञातुं त्वाहम् अनिन्दित 03,186.126c इह भूत्वा शिशुः साक्षात् किं भवान् अवतिष्ठते 03,186.126e पीत्वा जगद् इदं विश्वम् एतद् आख्यातुम् अर्हसि 03,186.127a किमर्थं च जगत् सर्वं शरीरस्थं तवानघ 03,186.127c कियन्तं च त्वया कालम् इह स्थेयम् अरिंदम 03,186.128a एतद् इच्छामि देवेश श्रोतुं ब्राह्मणकाम्यया 03,186.128c त्वत्तः कमलपत्राक्ष विस्तरेण यथातथम् 03,186.128e महद् ध्य् एतद् अचिन्त्यं च यद् अहं दृष्टवान् प्रभो 03,186.129a इत्य् उक्तः स मया श्रीमान् देवदेवो महाद्युतिः 03,186.129c सान्त्वयन् माम् इदं वाक्यम् उवाच वदतां वरः 03,187.001 देव उवाच 03,187.001a कामं देवापि मां विप्र न विजानन्ति तत्त्वतः 03,187.001c त्वत्प्रीत्या तु प्रवक्ष्यामि यथेदं विसृजाम्य् अहम् 03,187.002a पितृभक्तो ऽसि विप्रर्षे मां चैव शरणं गतः 03,187.002c अतो दृष्टो ऽस्मि ते साक्षाद् ब्रह्मचर्यं च ते महत् 03,187.003a आपो नारा इति प्रोक्ताः संज्ञानाम कृतं मया 03,187.003c तेन नारायणो ऽस्म्य् उक्तो मम तद् ध्य् अयनं सदा 03,187.004a अहं नारायणो नाम प्रभवः शाश्वतो ऽव्ययः 03,187.004c विधाता सर्वभूतानां संहर्ता च द्विजोत्तम 03,187.005a अहं विष्णुर् अहं ब्रह्मा शक्रश् चाहं सुराधिपः 03,187.005c अहं वैश्रवणो राजा यमः प्रेताधिपस् तथा 03,187.006a अहं शिवश् च सोमश् च कश्यपश् च प्रजापतिः 03,187.006c अहं धाता विधाता च यज्ञश् चाहं द्विजोत्तम 03,187.007a अग्निर् आस्यं क्षितिः पादौ चन्द्रादित्यौ च लोचने 03,187.007b*0938_01 द्यौर् मूर्धा खं दिशः श्रोत्रे तथापः स्वेदसंभवाः 03,187.007c सदिशं च नभः कायो वायुर् मनसि मे स्थितः 03,187.008a मया क्रतुशतैर् इष्टं बहुभिः स्वाप्तदक्षिणैः 03,187.008c यजन्ते वेदविदुषो मां देवयजने स्थितम् 03,187.009a पृथिव्यां क्षत्रियेन्द्राश् च पार्थिवाः स्वर्गकाङ्क्षिणः 03,187.009c यजन्ते मां तथा वैश्याः स्वर्गलोकजिगीषवः 03,187.010a चतुःसमुद्रपर्यन्तां मेरुमन्दरभूषणाम् 03,187.010c शेषो भूत्वाहम् एवैतां धारयामि वसुंधराम् 03,187.011a वाराहं रूपम् आस्थाय मयेयं जगती पुरा 03,187.011c मज्जमाना जले विप्र वीर्येणासीत् समुद्धृता 03,187.012a अग्निश् च वडवावक्त्रो भूत्वाहं द्विजसत्तम 03,187.012c पिबाम्य् अपः समाविद्धास् ताश् चैव विसृजाम्य् अहम् 03,187.013a ब्रह्म वक्त्रं भुजौ क्षत्रम् ऊरू मे संश्रिता विशः 03,187.013c पादौ शूद्रा भजन्ते मे विक्रमेण क्रमेण च 03,187.014a ऋग्वेदः सामवेदश् च यजुर्वेदो ऽप्य् अथर्वणः 03,187.014c मत्तः प्रादुर्भवन्त्य् एते माम् एव प्रविशन्ति च 03,187.015a यतयः शान्तिपरमा यतात्मानो मुमुक्षवः 03,187.015c कामक्रोधद्वेषमुक्ता निःसङ्गा वीतकल्मषाः 03,187.016a सत्त्वस्था निरहंकारा नित्यम् अध्यात्मकोविदाः 03,187.016c माम् एव सततं विप्राश् चिन्तयन्त उपासते 03,187.017a अहं संवर्तको ज्योतिर् अहं सर्वर्तको यमः 03,187.017c अहं संवर्तकः सूर्यो अहं संवर्तको ऽनिलः 03,187.018a तारारूपाणि दृश्यन्ते यान्य् एतानि नभस्तले 03,187.018c मम रूपाण्य् अथैतानि विद्धि त्वं द्विजसत्तम 03,187.019a रत्नाकराः समुद्राश् च सर्व एव चतुर्दिशम् 03,187.019c वसनं शयनं चैव निलयं चैव विद्धि मे 03,187.019d*0939_01 मयैव सुविभक्तास् ते देवकार्यार्थसिद्धये 03,187.020a कामं क्रोधं च हर्षं च भयं मोहं तथैव च 03,187.020c ममैव विद्धि रूपाणि सर्वाण्य् एतानि सत्तम 03,187.021a प्राप्नुवन्ति नरा विप्र यत् कृत्वा कर्मशोभनम् 03,187.021c सत्यं दानं तपश् चोग्रम् अहिंसा चैव जन्तुषु 03,187.022a मद्विधानेन विहिता मम देहविहारिणः 03,187.022c मयाभिभूतविज्ञाना विचेष्टन्ते न कामतः 03,187.023a सम्यग् वेदम् अधीयाना यजन्तो विविधैर् मखैः 03,187.023c शान्तात्मानो जितक्रोधाः प्राप्नुवन्ति द्विजातयः 03,187.024a प्राप्तुं न शक्यो यो विद्वन् नरैर् दुष्कृतकर्मभिः 03,187.024c लोभाभिभूतैः कृपणैर् अनार्यैर् अकृतात्मभिः 03,187.025a तं मां महाफलं विद्धि पदं सुकृतकर्मणः 03,187.025b*0940_01 त्वम् एवाप्यं विजानीहि नराणां भावितात्मनाम् 03,187.025c दुष्प्रापं विप्रमूढानां मार्गं योगैर् निषेवितम् 03,187.026a यदा यदा च धर्मस्य ग्लानिर् भवति सत्तम 03,187.026c अभ्युत्थानम् अधर्मस्य तदात्मानं सृजाम्य् अहम् 03,187.027a दैत्या हिंसानुरक्ताश् च अवध्याः सुरसत्तमैः 03,187.027c राक्षसाश् चापि लोके ऽस्मिन् यदोत्पत्स्यन्ति दारुणाः 03,187.028a तदाहं संप्रसूयामि गृहेषु शुभकर्मणाम् 03,187.028c प्रविष्टो मानुषं देहं सर्वं प्रशमयाम्य् अहम् 03,187.029a सृष्ट्वा देवमनुष्यांश् च गन्धर्वोरगराक्षसान् 03,187.029c स्थावराणि च भूतानि संहराम्य् आत्ममायया 03,187.030a कर्मकाले पुनर् देहम् अनुचिन्त्य सृजाम्य् अहम् 03,187.030c प्रविश्य मानुषं देहं मर्यादाबन्धकारणात् 03,187.031a श्वेतः कृतयुगे वर्णः पीतस् त्रेतायुगे मम 03,187.031c रक्तो द्वापरम् आसाद्य कृष्णः कलियुगे तथा 03,187.032a त्रयो भागा ह्य् अधर्मस्य तस्मिन् काले भवन्त्य् उत 03,187.032b*0941_01 यदा भवति मे वर्णः कृष्णो वै मुनिसत्तम 03,187.032c अन्तकाले च संप्राप्ते कालो भूत्वातिदारुणः 03,187.032e त्रैलोक्यं नाशयाम्य् एकः कृत्स्नं स्थावरजङ्गमम् 03,187.033a अहं त्रिवर्त्मा सर्वात्मा सर्वलोकसुखावहः 03,187.033c अभिभूः सर्वगो ऽनन्तो हृषीकेश उरुक्रमः 03,187.034a कालचक्रं नयाम्य् एको ब्रह्मन्न् अहम् अरूपि वै 03,187.034c शमनं सर्वभूतानां सर्वलोककृतोद्यमम् 03,187.034d*0942_01 सर्वलोके च मां भक्ताः पूजयन्ति च सर्वशः 03,187.035a एवं प्रणिहितः सम्यङ् मयात्मा मुनिसत्तम 03,187.035c सर्वभूतेषु विप्रेन्द्र न च मां वेत्ति कश् चन 03,187.036a यच् च किं चित् त्वया प्राप्तं मयि क्लेषात्मकं द्विज 03,187.036c सुखोदयाय तत् सर्वं श्रेयसे च तवानघ 03,187.037a यच् च किं चित् त्वया लोके दृष्टं स्थावरजङ्गमम् 03,187.037c विहितः सर्वथैवासौ ममात्मा मुनिसत्तम 03,187.038a अर्धं मम शरीरस्य सर्वलोकपितामहः 03,187.038c अहं नारायणो नाम शङ्खचक्रगदाधरः 03,187.039a यावद् युगानां विप्रर्षे सहस्रपरिवर्तनम् 03,187.039c तावत् स्वपिमि विश्वात्मा सर्वलोकपितामहः 03,187.040a एवं सर्वम् अहं कालम् इहासे मुनिसत्तम 03,187.040c अशिशुः शिशुरूपेण यावद् ब्रह्मा न बुध्यते 03,187.041a मया च विप्र दत्तो ऽयं वरस् ते ब्रह्मरूपिणा 03,187.041c असकृत् परितुष्टेन विप्रर्षिगणपूजित 03,187.042a सर्वम् एकार्णवं दृष्ट्वा नष्टं स्थावरजङ्गमम् 03,187.042c विक्लवो ऽसि मया ज्ञातस् ततस् ते दर्शितं जगत् 03,187.043a अभ्यन्तरं शरीरस्य प्रविष्टो ऽसि यदा मम 03,187.043c दृष्ट्वा लोकं समस्तं च विस्मितो नावबुध्यसे 03,187.044a ततो ऽसि वक्त्राद् विप्रर्षे द्रुतं निःसारितो मया 03,187.044c आख्यातस् ते मया चात्मा दुर्ज्ञेयो ऽपि सुरासुरैः 03,187.045a यावत् स भगवान् ब्रह्मा न बुध्यति महातपाः 03,187.045c तावत् त्वम् इह विप्रर्षे विश्रब्धश् चर वै सुखम् 03,187.046a ततो विबुद्धे तस्मिंस् तु सर्वलोकपितामहे 03,187.046c एकीभूतो हि स्रक्ष्यामि शरीराद् द्विजसत्तम 03,187.047a आकाशं पृथिवीं ज्योतिर् वायुं सलिलम् एव च 03,187.047c लोके यच् च भवेच् छेषम् इह स्थावरजङ्गमम् 03,187.048 मार्कण्डेय उवाच 03,187.048a इत्य् उक्त्वान्तर्हितस् तात स देवः परमाद्भुतः 03,187.048c प्रजाश् चेमाः प्रपश्यामि विचित्रा बहुधाकृताः 03,187.049a एतद् दृष्टं मया राजंस् तस्मिन् प्राप्ते युगक्षये 03,187.049c आश्चर्यं भरतश्रेष्ठ सर्वधर्मभृतां वर 03,187.049d*0943_01 सूतात्मानं समाहृत चतुर्द्दशविधानतः 03,187.049d*0943_02 परमात्मानम् आविश्य सुपित्यमित्तधी * * 03,187.050a यः स देवो मया दृष्टः पुरा पद्मनिभेक्षणः 03,187.050c स एष पुरुषव्याघ्र संबन्धी ते जनार्दनः 03,187.051a अस्यैव वरदानाद् धि स्मृतिर् न प्रजहाति माम् 03,187.051c दीर्घम् आयुश् च कौन्तेय स्वच्छन्दमरणं तथा 03,187.052a स एष कृष्णो वार्ष्णेयः पुराणपुरुषो विभुः 03,187.052c आस्ते हरिर् अचिन्त्यात्मा क्रीडन्न् इव महाभुजः 03,187.053a एष धाता विधाता च संहर्ता चैव सात्वतः 03,187.053c श्रीवत्सवक्षा गोविन्दः प्रजापतिपतिः प्रभुः 03,187.054a दृष्ट्वेमं वृष्णिशार्दूलं स्मृतिर् माम् इयम् आगता 03,187.054c आदिदेवम् अजं विष्णुं पुरुषं पीतवाससम् 03,187.055a सर्वेषाम् एव भूतानां पिता माता च माधवः 03,187.055c गच्छध्वम् एनं शरणं शरण्यं कौरवर्षभाः 03,188.001 वैशंपायन उवाच 03,188.001a एवम् उक्तास् तु ते पार्था यमौ च पुरुषर्षभौ 03,188.001c द्रौपद्या कृष्णया सार्धं नमश्चक्रुर् जनार्दनम् 03,188.002a स चैतान् पुरुषव्याघ्र साम्ना परमवल्गुना 03,188.002c सान्त्वयाम् आस मानार्हान् मन्यमानो यथाविधि 03,188.003a युधिष्ठिरस् तु कौन्तेयो मार्कण्डेयं महामुनिम् 03,188.003c पुनः पप्रच्छ साम्राज्ये भविष्यां जगतो गतिम् 03,188.004a आश्चर्यभूतं भवतः श्रुतं नो वदतां वर 03,188.004c मुने भार्गव यद् वृत्तं युगादौ प्रभवाप्ययौ 03,188.005a अस्मिन् कलियुगे ऽप्य् अस्ति पुनः कौतूहलं मम 03,188.005c समाकुलेषु धर्मेषु किं नु शेषं भविष्यति 03,188.006a किंवीर्या मानवास् तत्र किमाहारविहारिणः 03,188.006c किमायुषः किंवसना भविष्यन्ति युगक्षये 03,188.007a कां च काष्ठां समासाद्य पुनः संपत्स्यते कृतम् 03,188.007c विस्तरेण मुने ब्रूहि विचित्राणीह भाषसे 03,188.008a इत्य् उक्तः स मुनिश्रेष्ठः पुनर् एवाभ्यभाषत 03,188.008c रमयन् वृष्णिशार्दूलं पाण्डवांश् च महामुनिः 03,188.009 मार्कण्डेय उवाच 03,188.009*0944_01 शृणु राजन् मया दृष्टं यत् पुरा श्रुतम् एव च 03,188.009*0944_02 अनुभूतं च राजेन्द्र देवदेवप्रसादजम् 03,188.009a भविष्यं सर्वलोकस्य वृत्तान्तं भरतर्षभ 03,188.009c कलुषं कालम् आसाद्य कथ्यमानं निबोध मे 03,188.010a कृते चतुष्पात् सकलो निर्व्याजोपाधिवर्जितः 03,188.010c वृषः प्रतिष्ठितो धर्मो मनुष्येष्व् अभवत् पुरा 03,188.011a अधर्मपादविद्धस् तु त्रिभिर् अंशैः प्रतिष्ठितः 03,188.011c त्रेतायां द्वापरे ऽर्धेन व्यामिश्रो धर्म उच्यते 03,188.012a त्रिभिर् अंशैर् अधर्मस् तु लोकान् आक्रम्य तिष्ठति 03,188.012b*0945_01 तामसं युगम् आसाद्य तदा भरतसत्तम 03,188.012c चतुर्थांशेन धर्मस् तु मनुष्यान् उपतिष्ठति 03,188.013a आयुर् वीर्यम् अथो बुद्धिर् बलं तेजश् च पाण्डव 03,188.013c मनुष्याणाम् अनुयुगं ह्रसतीति निबोध मे 03,188.014a राजानो ब्राह्मणा वैश्याः शूद्राश् चैव युधिष्ठिर 03,188.014c व्याजैर् धर्मं चरिष्यन्ति धर्मवैतंसिका नराः 03,188.015a सत्यं संक्षेप्स्यते लोके नरैः पण्डितमानिभिः 03,188.015c सत्यहान्या ततस् तेषाम् आयुर् अल्पं भविष्यति 03,188.016a आयुषः प्रक्षयाद् विद्यां न शक्ष्यन्त्य् उपशिक्षितुम् 03,188.016c विद्याहीनान् अविज्ञानाल् लोभो ऽप्य् अभिभविष्यति 03,188.017a लोभक्रोधपरा मूढाः कामसक्ताश् च मानवाः 03,188.017c वैरबद्धा भविष्यन्ति परस्परवधेप्सवः 03,188.018a ब्राह्मणाः क्षत्रिया वैश्याः संकीर्यन्तः परस्परम् 03,188.018c शूद्रतुल्या भविष्यन्ति तपःसत्यविवर्जिताः 03,188.019a अन्त्या मध्या भविष्यन्ति मध्याश् चान्तावसायिनः 03,188.019c ईदृशो भविता लोको युगान्ते पर्युपस्थिते 03,188.020a वस्त्राणां प्रवरा शाणी धान्यानां कोरदूषकाः 03,188.020c भार्यामित्राश् च पुरुषा भविष्यन्ति युगक्षये 03,188.021a मत्स्यामिषेण जीवन्तो दुहन्तश् चाप्य् अजैडकम् 03,188.021c गोषु नष्टासु पुरुषा भविष्यन्ति युगक्षये 03,188.021c*0946_01 **** **** ये ऽपि नित्यं धृतव्रताः 03,188.021c*0946_02 ते ऽपि लोभसमायुक्ता 03,188.022a अन्योन्यं परिमुष्णन्तो हिंसयन्तश् च मानवाः 03,188.022c अजपा नास्तिकाः स्तेना भविष्यन्ति युगक्षये 03,188.023a सरित्तीरेषु कुद्दालैर् वापयिष्यन्ति चौषधीः 03,188.023c ताश् चाप्य् अल्पफलास् तेषां भविष्यन्ति युगक्षये 03,188.024a श्राद्धे दैवे च पुरुषा ये च नित्यं धृतव्रताः 03,188.024c ते ऽपि लोभसमायुक्ता भोक्ष्यन्तीह परस्परम् 03,188.025a पिता पुत्रस्य भोक्ता च पितुः पुत्रस् तथैव च 03,188.025c अतिक्रान्तानि भोज्यानि भविष्यन्ति युगक्षये 03,188.025d*0947_01 रात्रौ भोक्ष्यन्ति व्रतिनो गृहिणो ऽपि युगक्षये 03,188.025d*0947_02 एवंविधं करिष्यन्ति कलौ शास्त्रविमोहिताः 03,188.026a न व्रतानि चरिष्यन्ति ब्राह्मणा वेदनिन्दकाः 03,188.026c न यक्ष्यन्ति न होष्यन्ति हेतुवादविलोभिताः 03,188.026d*0948_01 निम्नेष्व् ईहां करिष्यन्ति हेतुवादविमोहिताः 03,188.027a निम्ने कृषिं करिष्यन्ति योक्ष्यन्ति धुरि धेनुकाः 03,188.027c एकहायनवत्सांश् च वाहयिष्यन्ति मानवाः 03,188.028a पुत्रः पितृवधं कृत्वा पिता पुत्रवधं तथा 03,188.028c निरुद्वेगो बृहद्वादी न निन्दाम् उपलप्स्यते 03,188.029a म्लेच्छभूतं जगत् सर्वं निश्क्रियं यज्ञवर्जितम् 03,188.029c भविष्यति निरानन्दम् अनुत्सवम् अथो तथा 03,188.030a प्रायशः कृपणानां हि तथा बन्धुमताम् अपि 03,188.030c विधवानां च वित्तानि हरिष्यन्तीह मानवाः 03,188.031a अल्पवीर्यबलाः स्तब्धा लोभमोहपरायणाः 03,188.031c तत्कथादानसंतुष्टा दुष्टानाम् अपि मानवाः 03,188.031e परिग्रहं करिष्यन्ति पापाचारपरिग्रहाः 03,188.032a संघातयन्तः कौन्तेय राजानः पापबुद्धयः 03,188.032c परस्परवधोद्युक्ता मूर्खाः पण्डितमानिनः 03,188.032e भविष्यन्ति युगस्यान्ते क्षत्रिया लोककण्टकाः 03,188.033a अरक्षितारो लुब्धाश् च मानाहंकारदर्पिताः 03,188.033c केवलं दण्डरुचयो भविष्यन्ति युगक्षये 03,188.034a आक्रम्याक्रम्य साधूनां दारांश् चैव धनानि च 03,188.034c भोक्ष्यन्ते निरनुक्रोशा रुदताम् अपि भारत 03,188.035a न कन्यां याचते कश् चिन् नापि कन्या प्रदीयते 03,188.035c स्वयंग्राहा भविष्यन्ति युगान्ते पर्युपस्थिते 03,188.036a राजानश् चाप्य् असंतुष्टाः परार्थान् मूढचेतसः 03,188.036c सर्वोपायैर् हरिष्यन्ति युगान्ते पर्युपस्थिते 03,188.037a म्लेच्छीभूतं जगत् सर्वं भविष्यति च भारत 03,188.037c हस्तो हस्तं परिमुषेद् युगान्ते पर्युपस्थिते 03,188.038a सत्यं संक्षिप्यते लोके नरैः पण्डितमानिभिः 03,188.038c स्थविरा बालमतयो बालाः स्थविरबुद्धयः 03,188.039a भीरवः शूरमानीनः शूरा भीरुविषादिनः 03,188.039c न विश्वसन्ति चान्योन्यं युगान्ते पर्युपस्थिते 03,188.040a एकाहार्यं जगत् सर्वं लोभमोहव्यवस्थितम् 03,188.040c अधर्मो वर्धति महान् न च धर्मः प्रवर्तते 03,188.041a ब्राह्मणाः क्षत्रिया वैश्या न शिष्यन्ति जनाधिप 03,188.041c एकवर्णस् तदा लोको भविष्यति युगक्षये 03,188.042a न क्षंस्यति पिता पुत्रं पुत्रश् च पितरं तथा 03,188.042c भार्या च पतिशुश्रूषां न करिष्यति का चन 03,188.043a ये यवान्ना जनपदा गोधूमान्नास् तथैव च 03,188.043c तान् देशान् संश्रयिष्यन्ति युगान्ते पर्युपस्थिते 03,188.044a स्वैराहाराश् च पुरुषा योषितश् च विशां पते 03,188.044c अन्योन्यं न सहिष्यन्ति युगान्ते पर्युपस्थिते 03,188.045a म्लेच्छभूतं जगत् सर्वं भविष्यति युधिष्ठिर 03,188.045c न श्राद्धैर् हि पितॄंश् चापि तर्पयिष्यन्ति मानवाः 03,188.046a न कश् चित् कस्य चिच् छ्रोता न कश् चित् कस्य चिद् गुरुः 03,188.046c तमोग्रस्तस् तदा लोको भविष्यति नराधिप 03,188.047a परमायुश् च भविता तदा वर्षाणि षोडश 03,188.047c ततः प्राणान् विमोक्ष्यन्ति युगान्ते पर्युपस्थिते 03,188.048a पञ्चमे वाथ षष्ठे वा वर्षे कन्या प्रसूयते 03,188.048c सप्तवर्षाष्टवर्षाश् च प्रजास्यन्ति नरास् तदा 03,188.049a पत्यौ स्त्री तु तदा राजन् पुरुषो वा स्त्रियं प्रति 03,188.049c युगान्ते राजशार्दूल न तोषम् उपयास्यति 03,188.050a अल्पद्रव्या वृथालिङ्गा हिंसा च प्रभविष्यति 03,188.050c न कश् चित् कस्य चिद् दाता भविष्यति युगक्षये 03,188.051a अट्टशूला जनपदाः शिवशूलाश् चतुष्पथाः 03,188.051c केशशूलाः स्त्रियश् चापि भविष्यन्ति युगक्षये 03,188.052a म्लेच्छाः क्रूराः सर्वभक्षा दारुणाः सर्वकर्मसु 03,188.052c भाविनः पश्चिमे काले मनुष्या नात्र संशयः 03,188.053a क्रयविक्रयकाले च सर्वः सर्वस्य वञ्चनम् 03,188.053c युगान्ते भरतश्रेष्ठ वृत्तिलोभात् करिष्यति 03,188.054a ज्ञानानि चाप्य् अविज्ञाय करिष्यन्ति क्रियास् तथा 03,188.054c आत्मच्छन्देन वर्तन्ते युगान्ते पर्युपस्थिते 03,188.055a स्वभावात् क्रूरकर्माणश् चान्योन्यम् अभिशङ्किनः 03,188.055c भवितारो जनाः सर्वे संप्राप्ते युगसंक्षये 03,188.056a आरामांश् चैव वृक्षांश् च नाशयिष्यन्ति निर्व्यथाः 03,188.056c भविता संक्षयो लोके जीवितस्य च देहिनाम् 03,188.057a तथा लोभाभिभूताश् च चरिष्यन्ति महीम् इमाम् 03,188.057c ब्राह्मणाश् च भविष्यन्ति ब्रह्मस्वानि च भुञ्जते 03,188.058a हाहाकृता द्विजाश् चैव भयार्ता वृषलार्दिताः 03,188.058c त्रातारम् अलभन्तो वै भ्रमिष्यन्ति महीम् इमाम् 03,188.059a जीवितान्तकरा रौद्राः क्रूराः प्राणिविहिंसकाः 03,188.059c यदा भविष्यन्ति नरास् तदा संक्षेप्स्यते युगम् 03,188.060a आश्रयिष्यन्ति च नदीः पर्वतान् विषमाणि च 03,188.060c प्रधावमाना वित्रस्ता द्विजाः कुरुकुलोद्वह 03,188.061a दस्युप्रपीडिता राजन् काका इव द्विजोत्तमाः 03,188.061c कुराजभिश् च सततं करभारप्रपीडिताः 03,188.062a धैर्यं त्यक्त्वा महीपाल दारुणे युगसंक्षये 03,188.062c विकर्माणि करिष्यन्ति शूद्राणां परिचारकाः 03,188.063a शूद्रा धर्मं प्रवक्ष्यन्ति ब्राह्मणाः पर्युपासकाः 03,188.063c श्रोतारश् च भविष्यन्ति प्रामाण्येन व्यवस्थिताः 03,188.064a विपरीतश् च लोको ऽयं भविष्यत्य् अधरोत्तरः 03,188.064b*0949_01 धर्माचारपरिभ्रष्टा लोभमोहसमन्विताः 03,188.064c एडूकान् पूजयिष्यन्ति वर्जयिष्यन्ति देवताः 03,188.064e शूद्राः परिचरिष्यन्ति न द्विजान् युगसंक्षये 03,188.065a आश्रमेषु महर्षीणां ब्राह्मणावसथेषु च 03,188.065c देवस्थानेषु चैत्येषु नागानाम् आलयेषु च 03,188.066a एडूकचिह्ना पृथिवी न देवगृहभूषिता 03,188.066c भविष्यति युगे क्षीणे तद् युगान्तस्य लक्षणम् 03,188.067a यदा रौद्रा धर्महीना मांसादाः पानपास् तथा 03,188.067c भविष्यन्ति नरा नित्यं तदा संक्षेप्स्यते युगम् 03,188.068a पुष्पे पुष्पं यदा राजन् फले फलम् उपाश्रितम् 03,188.068c प्रजास्यति महाराज तदा संक्षेप्स्यते युगम् 03,188.069a अकालवर्षी पर्जन्यो भविष्यति गते युगे 03,188.069c अक्रमेण मनुष्याणां भविष्यति तदा क्रिया 03,188.069e विरोधम् अथ यास्यन्ति वृषला ब्राह्मणैः सह 03,188.070a मही म्लेच्छसमाकीर्णा भविष्यति ततो ऽचिरात् 03,188.070c करभारभयाद् विप्रा भजिष्यन्ति दिशो दश 03,188.070d*0950_01 अन्यायवर्तिनश् चापि भविष्यन्ति नराधिपाः 03,188.071a निर्विशेषा जनपदा नरावृष्टिभिर् अर्दिताः 03,188.071c आश्रमान् अभिपत्स्यन्ति फलमूलोपजीविनः 03,188.072a एवं पर्याकुले लोके मर्यादा न भविष्यति 03,188.072b*0951_01 ब्राह्मणाः क्षत्रिया वैश्याः परित्यक्ष्यन्ति सत्क्रियाम् 03,188.072c न स्थास्यन्त्य् उपदेशे च शिष्या विप्रियकारिणः 03,188.073a आचार्योपनिधिश् चैव वत्स्यते तदनन्तरम् 03,188.073c अर्थयुक्त्या प्रवत्स्यन्ति मित्रसंबन्धिबान्धवाः 03,188.073e अभावः सर्वभूतानां युगान्ते च भविष्यति 03,188.074a दिशः प्रज्वलिताः सर्वा नक्षत्राणि चलानि च 03,188.074c ज्योतींषि प्रतिकूलानि वाताः पर्याकुलास् तथा 03,188.074e उल्कापाताश् च बहवो महाभयनिदर्शकाः 03,188.075a षड्भिर् अन्यैश् च सहितो भास्करः प्रतपिष्यति 03,188.075c तुमुलाश् चापि निर्ह्रादा दिग्दाहाश् चापि सर्वशः 03,188.075e कबन्धान्तर्हितो भानुर् उदयास्तमये तदा 03,188.076a अकालवर्षी च तदा भविष्यति सहस्रदृक् 03,188.076c सस्यानि च न रोक्ष्यन्ति युगान्ते पर्युपस्थिते 03,188.077a अभीक्ष्णं क्रूरवादिन्यः परुषा रुदितप्रियाः 03,188.077c भर्तॄणां वचने चैव न स्थास्यन्ति तदा स्त्रियः 03,188.078a पुत्राश् च मातापितरौ हनिष्यन्ति युगक्षये 03,188.078c सूदयिष्यन्ति च पतीन् स्त्रियः पुत्रान् अपाश्रिताः 03,188.079a अपर्वणि महाराज सूर्यं राहुर् उपैष्यति 03,188.079c युगान्ते हुतभुक् चापि सर्वतः प्रज्वलिष्यति 03,188.080a पानीयं भोजनं चैव याचमानास् तदाध्वगाः 03,188.080c न लप्स्यन्ते निवासं च निरस्ताः पथि शेरते 03,188.081a निर्घातवायसा नागाः शकुनाः समृगद्विजाः 03,188.081c रूक्षा वाचो विमोक्ष्यन्ति युगान्ते पर्युपस्थिते 03,188.082a मित्रसंबन्धिनश् चापि संत्यक्ष्यन्ति नरास् तदा 03,188.082c जनं परिजनं चापि युगान्ते पर्युपस्थिते 03,188.083a अथ देशान् दिशश् चापि पत्तनानि पुराणि च 03,188.083c क्रमशः संश्रयिष्यन्ति युगान्ते पर्युपस्थिते 03,188.084a हा तात हा सुतेत्य् एवं तदा वाचः सुदारुणाः 03,188.084c विक्रोशमानश् चान्योन्यं जनो गां पर्यटिष्यति 03,188.084d*0952_01 भोवादिनस् तथा शूद्रा ब्राह्मणाः प्राकृतप्रियाः 03,188.084d*0952_02 पाषण्डजनसंकीर्णा भविष्यन्ति युगक्षये 03,188.085a ततस् तुमुलसंघाते वर्तमाने युगक्षये 03,188.085c द्विजातिपूर्वको लोकः क्रमेण प्रभविष्यति 03,188.086a ततः कालान्तरे ऽन्यस्मिन् पुनर् लोकविवृद्धये 03,188.086c भविष्यति पुनर् दैवम् अनुकूलं यदृच्छया 03,188.087a यदा चन्द्रश् च सूर्यश् च तथा तिष्यबृहस्पती 03,188.087c एकराशौ समेष्यन्ति प्रपत्स्यति तदा कृतम् 03,188.088a कालवर्षी च पर्जन्यो नक्षत्राणि शुभानि च 03,188.088c प्रदक्षिणा ग्रहाश् चापि भविष्यन्त्य् अनुलोमगाः 03,188.088d*0953_01 दक्षिणानि भविष्यन्ति ग्रहाश् चाप्य् अनुलोमगाः 03,188.088d*0953_02 प्रदक्षिणा भविष्यन्ति पूजयन्तः परस्परम् 03,188.088e क्षेमं सुभिक्षम् आरोग्यं भविष्यति निरामयम् 03,188.089a कल्किर् विष्णुयशा नाम द्विजः कालप्रचोदितः 03,188.089c उत्पत्स्यते महावीर्यो महाबुद्धिपराक्रमः 03,188.090a संभूतः संभलग्रामे ब्राह्मणावसथे शुभे 03,188.090c मनसा तस्य सर्वाणि वाहनान्य् आयुधानि च 03,188.090e उपस्थास्यन्ति योधाश् च शस्त्राणि कवचानि च 03,188.091a स धर्मविजयी राजा चक्रवर्ती भविष्यति 03,188.091c स चेमं संकुलं लोकं प्रसादम् उपनेष्यति 03,188.092a उत्थितो ब्राह्मणो दीप्तः क्षयान्तकृद् उदारधीः 03,188.092c स संक्षेपो हि सर्वस्य युगस्य परिवर्तकः 03,188.093a स सर्वत्र गतान् क्षुद्रान् ब्राह्मणैः परिवारितः 03,188.093c उत्सादयिष्यति तदा सर्वान् म्लेच्छगणान् द्विजः 03,188.90b*0954_01 महात्मा वृत्तसंपन्नः प्रजानां हितकृन् नृप 03,189.001 मार्कण्डेय उवाच 03,189.001a ततश् चोरक्षयं कृत्वा द्विजेभ्यः पृथिवीम् इमाम् 03,189.001c वाजिमेधे महायज्ञे विधिवत् कल्पयिष्यति 03,189.002a स्थापयित्वा स मर्यादाः स्वयम्भुविहिताः शुभाः 03,189.002c वनं पुण्ययशःकर्मा जरावान् संश्रयिष्यति 03,189.003a तच्छीलम् अनुवर्त्स्यन्ते मनुष्या लोकवासिनः 03,189.003c विप्रैश् चोरक्शये चैव कृते क्षेमं भविष्यति 03,189.004a कृष्णाजिनानि शक्तीश् च त्रिशूलान्य् आयुधानि च 03,189.004c स्थापयन् विप्रशार्दूलो देशेषु विजितेषु च 03,189.005a संस्तूयमानो विप्रेन्द्रैर् मानयानो द्विजोत्तमान् 03,189.005c कल्किश् चरिष्यति महीं सदा दस्युवधे रतः 03,189.006a हा तात हा सुतेत्य् एवं तास् ता वाचः सुदारुणाः 03,189.006c विक्रोशमानान् सुभृशं दस्यून् नेष्यति संक्षयम् 03,189.007a ततो ऽधर्मविनाशो वै धर्मवृद्धिश् च भारत 03,189.007c भविष्यति कृते प्राप्ते क्रियावांश् च जनस् तथा 03,189.008a आरामाश् चैव चैत्याश् च तटाकान्य् अवटास् तथा 03,189.008b*0955_01 पुष्करिण्यश् च विविधा देवतायतानि च 03,189.008c यज्ञक्रियाश् च विविधा भविष्यन्ति कृते युगे 03,189.009a ब्राह्मणाः साधवश् चैव मुनयश् च तपस्विनः 03,189.009c आश्रमाः सहपाषण्डाः स्थिताः सत्ये जनाः प्रजाः 03,189.010a जास्यन्ति सर्वबीजानि उप्यमानानि चैव ह 03,189.010c सर्वेष्व् ऋतुषु राजेन्द्र सर्वं सस्यं भविष्यति 03,189.011a नरा दानेषु निरता व्रतेषु नियमेषु च 03,189.011c जपयज्ञपरा विप्रा धर्मकामा मुदा युताः 03,189.011e पालयिष्यन्ति राजानो धर्मेणेमां वसुंधराम् 03,189.012a व्यवहाररता वैश्या भविष्यन्ति कृते युगे 03,189.012c षट्कर्मनिरता विप्राः क्षत्रिया रक्षणे रताः 03,189.013a शुश्रूषायां रताः शूद्रास् तथा वर्णत्रयस्य च 03,189.013c एष धर्मः कृतयुगे त्रेतायां द्वापरे तथा 03,189.013e पश्चिमे युगकाले च यः स ते संप्रकीर्तितः 03,189.014a सर्वलोकस्य विदिता युगसंख्या च पाण्डव 03,189.014c एतत् ते सर्वम् आख्यातम् अतीतानागतं मया 03,189.014e वायुप्रोक्तम् अनुस्मृत्य पुराणम् ऋषिसंस्तुतम् 03,189.015a एवं संसारमार्गा मे बहुशश् चिरजीविना 03,189.015c दृष्टाश् चैवानुभूताश् च तांस् ते कथितवान् अहम् 03,189.016a इदं चैवापरं भूयः सह भ्रातृभिर् अच्युत 03,189.016b*0956_01 सर्वम् एतद् यथातत्त्वं कथितं तव सर्वशः 03,189.016c धर्मसंशयमोक्षार्थं निबोध वचनं मम 03,189.017a धर्मे त्वयात्मा संयोज्यो नित्यं धर्मभृतां वर 03,189.017c धर्मात्मा हि सुखं राजा प्रेत्य चेह च नन्दति 03,189.018a निबोध च शुभां वाणीं यां प्रवक्ष्यामि ते ऽनघ 03,189.018c न ब्राह्मणे परिभवः कर्तव्यस् ते कदा चन 03,189.018e ब्राह्मणो रुषितो हन्याद् अपि लोकान् प्रतिज्ञया 03,189.019 वैशंपायन उवाच 03,189.019a मार्कण्डेयवचः श्रुत्वा कुरूणां प्रवरो नृपः 03,189.019c उवाच वचनं धीमान् परमं परमद्युतिः 03,189.020a कस्मिन् धर्मे मया स्थेयं प्रजाः संरक्षता मुने 03,189.020c कथं च वर्तमानो वै न च्यवेयं स्वधर्मतः 03,189.020d*0957_00 युधिष्ठिरः 03,189.020d*0957_01 एतच् छ्रुत्वा मया किं स्यात् कर्तव्यं मुनिसत्तम 03,189.020d*0957_02 कथं चायं जितो लोको रक्षितव्यो भविष्यति 03,189.021 मार्कण्डेय उवाच 03,189.021a दयावान् सर्वभूतेषु हितो रक्तो ऽनसूयकः 03,189.021c अपत्यानाम् इव स्वेषां प्रजानां रक्षणे रतः 03,189.021e चर धर्मं त्यजाधर्मं पितॄन् देवांश् च पूजय 03,189.022a प्रमादाद् यत् कृतं ते ऽभूत् संयग् दानेन तज् जय 03,189.022c अलं ते मानम् आश्रित्य सततं परवान् भव 03,189.023a विजित्य पृथिवीं सर्वां मोदमानः सुखी भव 03,189.023c एष भूतो भविष्यश् च धर्मस् ते समुदीरितः 03,189.024a न ते ऽस्त्य् अविदितं किं चिद् अतीतानागतं भुवि 03,189.024c तस्माद् इमं परिक्लेशं त्वं तात हृदि मा कृथाः 03,189.024d*0958_01 प्राज्ञास् तात न मुह्यन्ति कालेनाभिप्रपीडिताः 03,189.025a एष कालो महाबाहो अपि सर्वदिवौकसाम् 03,189.025c मुह्यन्ति हि प्रजास् तात कालेनाभिप्रचोदिताः 03,189.026a मा च ते ऽत्र विचारो भूद् यन् मयोक्तं तवानघ 03,189.026c अतिशङ्क्य वचो ह्य् एतद् धर्मलोपो भवेत् तव 03,189.027a जातो ऽसि प्रथिते वंशे कुरूणां भरतर्षभ 03,189.027c कर्मणा मनसा वाचा सर्वम् एतत् समाचर 03,189.028 युधिष्ठिर उवाच 03,189.028a यत् त्वयोक्तं द्विजश्रेष्ठ वाक्यं श्रुतिमनोहरम् 03,189.028c तथा करिष्ये यत्नेन भवतः शासनं विभो 03,189.029a न मे लोभो ऽस्ति विप्रेन्द्र न भयं न च मत्सरः 03,189.029c करिष्यामि हि तत् सर्वम् उक्तं यत् ते मयि प्रभो 03,189.030 वैशंपायन उवाच 03,189.030a श्रुत्वा तु वचनं तस्य पाण्डवस्य महात्मनः 03,189.030c प्रहृष्टाः पाण्डवा राजन् सहिताः शार्ङ्गधन्वना 03,189.030d*0959_01 विप्रर्षभाश् च ते सर्वे ये तत्रासन् समागताः 03,189.031a तथा कथां शुभां श्रुत्वा मार्कण्डेयस्य धीमतः 03,189.031c विस्मिताः समपद्यन्त पुराणस्य निवेदनात् 03,190.000*0960_00 जनमेजय उवाच 03,190.000*0960_01 भूय एव ब्राह्मणानां माहात्म्यं वक्तुम् अर्हसि 03,190.000*0960_02 पाण्डवानां यथाचष्ट मार्कण्डेयो महातपाः 03,190.001 वैशंपायन उवाच 03,190.001A भूय एव ब्राह्मणमहाभाग्यं वक्तुम् अर्हसीत्य् अब्रवीत् पाण्डवेयो मार्कण्डेयम् 03,190.002A अथाचष्ट मार्कण्डेयः 03,190.002*0961_01 अपूर्वम् इदं श्रूयतां ब्राह्मणानां चरितम् 03,190.002*0962_01 श्रूयतां कथयामीदं ब्रह्मर्षीणां पूर्वचरितम् 03,190.003A अयोध्यायाम् इक्ष्वाकुकुलोत्पन्नः पार्थिवः परिक्षिन् नाम मृगयाम् अगमत् 03,190.004A तम् एकाश्वेन मृगम् अनुसरन्तं मृगो दूरम् अपाहरत् 03,190.005A अथाध्वनि जातश्रमः क्षुत्तृष्णाभिभूतश् च कस्मिंश् चिद् उद्देशे नीलं वनषण्डम् अपश्यत् 03,190.005B तच् च विवेश 03,190.006A ततस् तस्य वनषण्डस्य मध्ये ऽतीव रमणीयं सरो दृष्ट्वा साश्व एव व्यगाहत 03,190.007A अथाश्वस्तः स बिसमृणालम् अश्वस्याग्रे निक्षिप्य पुष्करिणीतीरे समाविशत् 03,190.008A ततः शयानो मधुरं गीतशब्दम् अशृणोत् 03,190.009A स श्रुत्वाचिन्तयत् 03,190.009B नेह मनुष्यगतिं पश्यामि 03,190.009C कस्य खल्व् अयं गीतशब्द इति 03,190.010A अथापश्यत् कन्यां परमरूपदर्शनीयां पुष्पाण्य् अवचिन्वतीं गायन्तीं च 03,190.011A अथ सा राज्ञः समीपे पर्यक्रामत् 03,190.012A ताम् अब्रवीद् राजा 03,190.012B कस्यासि सुभगे त्वम् इति 03,190.013A सा प्रत्युवाच 03,190.013B कन्यास्मीति 03,190.014A तां राजोवाच 03,190.014B अर्थी त्वयाहम् इति 03,190.015A अथोवाच कन्या 03,190.015B समयेनाहं शक्या त्वया लब्धुम् 03,190.015C नान्यथेति 03,190.016A तां राजा समयम् अपृच्छत् 03,190.017A ततः कन्येदम् उवाच 03,190.017B उदकं मे न दर्शयितव्यम् इति 03,190.018A स राजा बाढम् इत्य् उक्त्वा तां समागम्य तया सहास्ते 03,190.019A तत्रैवासीने राजनि सेनान्वगच्छत् 03,190.019B पदेनानुपदं दृष्ट्वा राजानं परिवार्यातिष्ठत् 03,190.020A पर्याश्वस्तश् च राजा तयैव सह शिबिकया प्रायाद् अविघाटितया 03,190.020B स्वनगरम् अनुप्राप्य रहसि तया सह रमन्न् आस्ते 03,190.020C नान्यत् किं चनापश्यत् 03,190.021A अथ प्रधानामात्यस् तस्याभ्याशचराः स्त्रियो ऽपृच्छत् 03,190.021B किम् अत्र प्रयोजनं वर्तत इति 03,190.022A अथाब्रुवंस् ताः स्त्रियः 03,190.022B अपूर्वम् इव पश्याम उदकं नात्र नीयतेति 03,190.023A अथामात्यो ऽनुदकं वनं कारयित्वोदारवृक्षं बहुमूलपुष्पफलं रहस्य् उपगम्य राजानम् अब्रवीत् 03,190.023B वनम् इदम् उदारम् अनुदकम् 03,190.023C साध्व् अत्र रम्यताम् इति 03,190.024A स तस्य वचनात् तयैव सह देव्या तद् वनं प्राविशत् 03,190.024B स कदा चित् तस्मिन् वने रम्ये तयैव सह व्यवहरत् 03,190.024C अथ क्षुत्तृष्णार्दितः श्रान्तो ऽतिमात्रम् अतिमुक्तागारम् अपश्यत् 03,190.025A तत् प्रविश्य राजा सह प्रियया सुधातलसुकृतां विमलसलिलपूर्णां वापीम् अपश्यत् 03,190.026A दृष्ट्वैव च तां तस्या एव तीरे सहैव तया देव्या व्यतिष्ठत् 03,190.027A अथ तां देवीं स राजाब्रवीत् 03,190.027B साध्व् अवतर वापीसलिलम् इति 03,190.028A सा तद्वचः श्रुत्वावतीर्य वापीं न्यमज्जत् 03,190.028B न पुनर् उदमज्जत् 03,190.029A तां मृगयमाणो राजा नापश्यत् 03,190.030A वापीम् अपि निःस्राव्य मण्डूकं श्वभ्रमुखे दृष्ट्वा क्रुद्ध आज्ञापयाम् आस 03,190.030B सर्वमण्डूकवधः क्रियताम् इति 03,190.030C यो मयार्थी स मृतकैर् मण्डूकैर् उपायनैर् माम् उपतिष्ठेद् इति 03,190.031A अथ मण्डूकवधे घोरे क्रियमाणे दिक्षु सर्वासु मण्डूकान् भयम् आविशत् 03,190.031B ते भीता मण्डूकराज्ञे यथावृत्तं न्यवेदयन् 03,190.032A ततो मण्डूकराट् तापसवेषधारी राजानम् अभ्यगच्छत् 03,190.033A उपेत्य चैनम् उवाच 03,190.033B मा राजन् क्रोधवशं गमः 03,190.033C प्रसादं कुरु 03,190.033D नार्हसि मण्डूकानाम् अनपराधिनां वधं कर्तुम् इति 03,190.034a मा मण्डूक्ठजिघांस त्वं कोपं संधारयाच्युत 03,190.034A श्लोकौ चात्र भवतः 03,190.034c प्रक्षीयते धनोद्रेको जनानाम् अविजानताम् 03,190.035a प्रतिजानीहि नैतांस् त्वं प्राप्य क्रोधं विमोक्ष्यसे 03,190.035c अलं कृत्वा तवाधर्मं मण्डूकैः किं हतैर् हि ते 03,190.036A तम् एवंवादिनम् इष्टजनशोकपरीतात्मा राजा प्रोवाच 03,190.036B न हि क्षम्यते तन् मया 03,190.036C हनिष्याम्य् एतान् 03,190.036D एतैर् दुरात्मभिः प्रिया मे भक्षिता 03,190.036E सर्वथैव मे वध्या मण्डूकाः 03,190.036F नार्हसि विद्वन् माम् उपरोद्धुम् इति 03,190.037A स तद् वाक्यम् उपलभ्य व्यथितेन्द्रियमनाः प्रोवाच 03,190.037B प्रसीद राजन् 03,190.037C अहम् आयुर् नाम मण्डूकराजः 03,190.037D मम सा दुहिता सुशोभना नाम 03,190.037E तस्या दौःशील्यम् एतत् 03,190.037F बहवो हि राजानस् तया विप्रलब्धपूर्वा इति 03,190.038A तम् अब्रवीद् राजा 03,190.038B तयास्म्य् अर्थी 03,190.038C सा मे दीयताम् इति 03,190.039A अथैनां राज्ञे पितादात् 03,190.039B अब्रवीच् चैनाम् 03,190.039C एनं राजानं शुश्रूषस्वेति 03,190.040A स उवाच दुहितरम् 03,190.040B यस्मात् त्वया राजानो विप्रलब्धास् तस्माद् अब्रह्मण्यानि तवापत्यानि भविष्यन्त्य् अनृतकत्वात् तवेति 03,190.041A स च राजा ताम् उपलभ्य तस्यां सुरतगुणनिबद्धहृदयो लोकत्रयैश्वर्यम् इवोपलभ्य हर्षबाष्पकलया वाचा प्रणिपत्याभिपूज्य मण्डूकराजानम् अब्रवीत् 03,190.041B अनुगृहीतो ऽस्मीति 03,190.042A स च मण्डूकराजो जामातरम् अनुज्ञाप्य यथागतम् अगच्छत् 03,190.043A अथ कस्य चित् कालस्य तस्यां कुमारास् त्रयस् तस्य राज्ञः संबभूवुः शलो दलो बलश् चेति 03,190.043B ततस् तेषां ज्येष्ठं शलं समये पिता राज्ये ऽभिषिच्य तपसि धृतात्मा वनं जगाम 03,190.044A अथ कदा चिच् छलो मृगयाम् अचरत् 03,190.044B मृगं चासाद्य रथेनान्वधावत् 03,190.045A सूतं चोवाच 03,190.045B शीघ्रं मां वहस्वेति 03,190.046A स तथोक्तः सूतो राजानम् अब्रवीत् 03,190.046B मा क्रियताम् अनुबन्धः 03,190.046C नैष शक्यस् त्वया मृगो ग्रहीतुं यद्य् अपि ते रथे युक्तौ वाम्यौ स्याताम् इति 03,190.047A ततो ऽब्रवीद् राजा सूतम् 03,190.047B आचक्ष्व मे वाम्यौ 03,190.047C हन्मि वा त्वाम् इति 03,190.048A स एवम् उक्तो राजभयभीतो वामदेवशापभीतश् च सन्न् आचख्यौ राज्ञे 03,190.048B वामदेवस्याश्वौ वाम्यौ मनोजवाव् इति 03,190.048*0963_01 ततः पुनः स राजा खड्गम् उद्यम्य शीघ्रं कथयस्वेति तम् आह 03,190.048*0963_02 हनिष्ये त्वाम् इति स तद् आह राजभयभीतः सूतः 03,190.049A अथैनम् एवं ब्रुवाणम् अब्रवीद् राजा 03,190.049B वामदेवाश्रमं याहीति 03,190.050A स गत्वा वामदेवाश्रमं तम् ऋषिम् अब्रवीत् 03,190.050B भगवन् मृगो मया विद्धः पलायते 03,190.050C तं संभावयेयम् 03,190.050D अर्हसि मे वाम्यौ दातुम् इति 03,190.051A तम् अब्रवीद् ऋषिः 03,190.051B ददानि ते वाम्यौ 03,190.051C कृतकार्येण भवता ममैव निर्यात्यौ क्षिप्रम् इति 03,190.052A स च ताव् अश्वौ प्रतिगृह्यानुज्ञाप्य चर्षिं प्रायाद् वाम्यसंयुक्तेन रथेन मृगं प्रति 03,190.052C गच्छंश् चाब्रवीत् सूतम् 03,190.052D अश्वरत्नाव् इमाव् अयोग्यौ ब्राह्मणानाम् 03,190.052E नैतौ प्रतिदेयौ वामदेवायेति 03,190.053A एवम् उक्त्वा मृगम् अवाप्य स्वनगरम् एत्याश्वावन्तःपुरे ऽस्थापयत् 03,190.054A अथर्षिश् चिन्तयाम् आस 03,190.054B तरुणो राजपुत्रः कल्याणं पत्रम् आसाद्य रमते 03,190.054C न मे प्रतिनिर्यातयति 03,190.054D अहो कष्टम् इति 03,190.055A मनसा निश्चित्य मासि पूर्णे शिष्यम् अब्रवीत् 03,190.055B गच्छात्रेय 03,190.055C राजानं ब्रूहि 03,190.055D यदि पर्याप्तं निर्यातयोपाध्यायवाम्याव् इति 03,190.056A स गत्वैवं तं राजानम् अब्रवीत् 03,190.057A तं राजा प्रत्युवाच 03,190.057B राज्ञाम् एतद् वाहनम् 03,190.057C अनर्हा ब्राह्मणा रत्नानाम् एवंविधानाम् 03,190.057D किं च ब्राह्मणानाम् अश्वैः कार्यम् 03,190.057E साधु प्रतिगम्यताम् इति 03,190.058A स गत्वैवम् उपाध्यायायाचष्ट 03,190.059A तच् छ्रुत्वा वचनम् अप्रियं वामदेवः क्रोधपरीतात्मा स्वयम् एव राजानम् अभिगम्याश्वार्थम् अभ्यचोदयत् 03,190.059B न चादाद् राजा 03,190.060 वामदेव उवाच 03,190.060a प्रयच्छ वाम्यौ मम पार्थिव त्वं; कृतं हि ते कार्यम् अन्यैर् अशक्यम् 03,190.060c मा त्वा वधीद् वरुणो घोरपाशैर्; ब्रह्मक्षत्रस्यान्तरे वर्तमानः 03,190.061 राजोवाच 03,190.061a अनड्वाहौ सुव्रतौ साधु दान्ताव्; एतद् विप्राणां वाहनं वामदेव 03,190.061c ताभ्यां याहि त्वं यत्र कामो महर्षे; छन्दांसि वै त्वादृशं संवहन्ति 03,190.062 वामदेव उवाच 03,190.062a छन्दांसि वै मादृशं संवहन्ति; लोके ऽमुष्मिन् पार्थिव यानि सन्ति 03,190.062c अस्मिंस् तु लोके मम यानम् एतद्; अस्मद्विधानाम् अपरेषां च राजन् 03,190.063 राजोवाच 03,190.063a चत्वारो वा गर्दभास् त्वां वहन्तु; श्रेष्ठाश्वतर्यो हरयो वा तुरंगाः 03,190.063c तैस् त्वं याहि क्षत्रियस्यैष वाहो; मम वाम्यौ न तवैतौ हि विद्धि 03,190.064 वामदेव उवाच 03,190.064a घोरं व्रतं ब्राह्मणस्यैतद् आहुर्; एतद् राजन् यद् इहाजीवमानः 03,190.064c अयस्मया घोररूपा महान्तो; वहन्तु त्वां शितशूलाश् चतुर्धा 03,190.064c*0964_01 चत्वारो वा यातुधानाः सुरौद्राः 03,190.064c*0964_02 मया प्रयुक्तास् त्वद्वधम् ईप्समाना 03,190.065 राजोवाच 03,190.065a ये त्वा विदुर् ब्राह्मणं वामदेव; वाचा हन्तुं मनसा कर्मणा वा 03,190.065c ते त्वां सशिष्यम् इह पातयन्तु; मद्वाक्यनुन्नाः शितशूलासिहस्ताः 03,190.065d*0965_00 वामदेव उवाच 03,190.065d*0965_01 ममैतौ वाम्यौ प्रतिगृह्य राजन् 03,190.065d*0965_02 पुनर् ददानीति प्रपद्य मे त्वम् 03,190.065d*0965_03 प्रयच्छ शीघ्रं मम वाम्यौ त्वम् अश्वौ 03,190.065d*0965_04 राजोवाच 03,190.065d*0965_04 यद्य् आत्मानं जीवितुं ते क्षमं स्यात् 03,190.065d*0965_05 न ब्राह्मणेभ्यो मृगया प्रसूता 03,190.065d*0965_06 न त्व् आनुशास्म्य् अद्य प्रभृति ह्य् असत्यम् 03,190.065d*0965_07 तवैवाज्ञां संप्रणिधाय सर्वां 03,190.065d*0965_08 तथा ब्रह्मन् पुण्यलोकं लभेयम् 03,190.066 वामदेव उवाच 03,190.066a नानुयोगा ब्राह्मणानां भवन्ति; वाचा राजन् मनसा कर्मणा वा 03,190.066c यस् त्व् एवं ब्रह्म तपसान्वेति विद्वांस्; तेन श्रेष्ठो भवति हि जीवमानः 03,190.067 मार्कण्डेय उवाच 03,190.067a एवम् उक्ते वामदेवेन राजन्; समुत्तस्थू राक्षसा घोररूपाः 03,190.067c तैः शूलहस्तैर् वध्यमानः स राजा; प्रोवाचेदं वाक्यम् उच्चैस् तदानीम् 03,190.068a इक्ष्वाकवो यदि ब्रह्मन् दलो वा; विधेया मे यदि वान्ये विशो ऽपि 03,190.068c नोत्स्रक्ष्ये ऽहं वामदेवस्य वाम्यौ; नैवंविधा धर्मशीला भवन्ति 03,190.069a एवं ब्रुवन्न् एव स यातुधानैर्; हतो जगामाशु महीं क्षितीशः 03,190.069c ततो विदित्वा नृपतिं निपातितम्; इक्ष्वाकवो वै दलम् अभ्यषिञ्चन् 03,190.070a राज्ये तदा तत्र गत्वा स विप्रः; प्रोवाचेदं वचनं वामदेवः 03,190.070c दलं राजानं ब्राह्मणानां हि देयम्; एवं राजन् सर्वधर्मेषु दृष्टम् 03,190.071a बिभेषि चेत् त्वम् अधर्मान् नरेन्द्र; प्रयच्छ मे शीघ्रम् एवाद्य वाम्यौ 03,190.071c एतच् छ्रुत्वा वामदेवस्य वाक्यं; स पार्थिवः सूतम् उवाच रोषात् 03,190.072a एकं हि मे सायकं चित्ररूपं; दिग्धं विषेणाहर संगृहीतम् 03,190.072c येन विद्धो वामदेवः शयीत; संदश्यमानः श्वभिर् आर्तरूपः 03,190.073 वामदेव उवाच 03,190.073a जानामि पुत्रं दशवर्षं तवाहं; जातं महिष्यां श्येनजितं नरेन्द्र 03,190.073c तं जहि त्वं मद्वचनात् प्रणुन्नस्; तूर्णं प्रियं सायकैर् घोररूपैः 03,190.074 मार्कण्डेय उवाच 03,190.074a एवम् उक्तो वामदेवेन राजन्न्; अन्तःपुरे राजपुत्रं जघान 03,190.074c स सायकस् तिग्मतेजा विसृष्टः; श्रुत्वा दलस् तच् च वाक्यं बभाषे 03,190.075a इक्ष्वाकवो हन्त चरामि वः प्रियं; निहन्मीमं विप्रम् अद्य प्रमथ्य 03,190.075c आनीयताम् अपरस् तिग्मतेजाः; पश्यध्वं मे वीर्यम् अद्य क्षितीशाः 03,190.076 वामदेव उवाच 03,190.076a यं त्वम् एनं सायकं घोररूपं; विषेण दिग्धं मम संदधासि 03,190.076c न त्वम् एनं शरवर्यं विमोक्तुं; संधातुं वा शक्ष्यसि मानवेन्द्र 03,190.077 राजोवाच 03,190.077a इक्ष्वाकवः पश्यत मां गृहीतं; न वै शक्नोम्य् एष शरं विमोक्तुम् 03,190.077c न चास्य कर्तुं नाशम् अभ्युत्सहामि; आयुष्मान् वै जीवतु वामदेवः 03,190.078 वामदेव उवाच 03,190.078a संस्पृशैनां महिषीं सायकेन; ततस् तस्माद् एनसो मोक्ष्यसे त्वम् 03,190.079 मार्कण्डेय उवाच 03,190.079a ततस् तथा कृतवान् पार्थिवस् तु; ततो मुनिं राजपुत्री बभाषे 03,190.079c यथा युक्तं वामदेवाहम् एनं; दिने दिने संविशन्ती व्यशंसम् 03,190.079e ब्राह्मणेभ्यो मृगयन्ती सूनृतानि; तथा ब्रह्मन् पुण्यलोकं लभेयम् 03,190.080 वामदेव उवाच 03,190.080a त्वया त्रातं राजकुलं शुभेक्षणे; वरं वृणीष्वाप्रतिमं ददानि ते 03,190.080c प्रशाधीमं स्वजनं राजपुत्रि; इक्ष्वाकुराज्यं सुमहच् चाप्य् अनिन्द्ये 03,190.080d*0966_01 साध्वि स्थिरं चेयम् अदुष्टचित्ता 03,190.080d*0966_02 धर्मे मतिस् ते सततं प्रयातु 03,190.080d*0966_03 वरं च मत्तः प्रतिकाङ्क्षस्व सुभ्रु 03,190.080d*0966_04 त्वया वृषः पालनीयो हि नित्यम् 03,190.081 राजपुत्र्य् उवाच 03,190.081a वरं वृणे भगवन्न् एकम् एव; विमुच्यतां किल्बिषाद् अद्य भर्ता 03,190.081b*0967_01 वृत्तेन बुद्ध्या च विवृद्धिम् एतु 03,190.081b*0967_02 जीवेद् असौ मम पुत्रो ऽद्य विप्र 03,190.081c शिवेन चाध्याहि सपुत्रबान्धवं; वरो वृतो ह्य् एष मया द्विजाग्र्य 03,190.082 मार्कण्डेय उवाच 03,190.082a श्रुत्वा वचः स मुनी राजपुत्र्यास्; तथास्त्व् इति प्राह कुरुप्रवीर 03,190.082c ततः स राजा मुदितो बभूव; वाम्यौ चास्मै संप्रददौ प्रणम्य 03,190.082d@021_0001 1 03,190.082d@021_0002 वैशंपायन उवाच । 03,190.082d@021_0003 मार्कण्डेयम् ऋषयो ब्राह्मणा युधिष्ठिरश् च पर्यपृच्छन् । ऋषिः केन 03,190.082d@021_0004 दीर्घायुर् आसीद् बकः ॥1॥ मार्कण्डेयस् तु तान् सर्वान् उवाच । महातपा 03,190.082d@021_0005 दीर्घायुश् च बको राजर्षिः । नात्र कार्या विचारणा ॥2॥ 03,190.082d@021_0006 एतच् छ्रुत्वा तु कौन्तेयो भ्रातृभिः सह भारत । 03,190.082d@021_0007 मार्कण्डेयं पर्यपृच्छद् धर्मराजो युधिष्ठिरः ॥3॥ 03,190.082d@021_0008 बकदाल्भ्यौ महात्मानौ श्रूयेते चिरजीविनौ । 03,190.082d@021_0009 सखायौ देवराजस्य ताव् ऋषी लोकसंमतौ ॥4॥ 03,190.082d@021_0010 एतद् इच्छामि भगवन् बकशक्रसमागमम् । 03,190.082d@021_0011 सुखदुःखसमायुक्तं तत्त्वेन कथयस्व मे ॥5॥ 03,190.082d@021_0012 मार्कण्डेय उवाच । 03,190.082d@021_0013 वृत्ते देवासुरे राजन् संग्रामे लोमहर्षणे । 03,190.082d@021_0014 त्रयाणाम् अपि लोकानाम् इन्द्रो लोकाधिपो ऽभवत् ॥6॥ 03,190.082d@021_0015 सम्यग् वर्षति पर्जन्यः सस्यसपद उत्तमाः । 03,190.082d@021_0016 निरामयाः सुधर्मिष्ठाः प्रजा धर्मपरायणाः ॥7॥ 03,190.082d@021_0017 मुदितश् च जनः सर्वः स्वधर्मेषु व्यवस्थितः । 03,190.082d@021_0018 ताः प्रजा मुदिताः सर्वा दृष्ट्वा बलनिषूदनः ॥8॥ 03,190.082d@021_0019 ततस् तु मुदितो राजन् देवराजः शतक्रतुः । 03,190.082d@021_0020 ऐरावतं समास्थाय ताः पश्यन् मुदिताः प्रजाः ॥9॥ 03,190.082d@021_0021 आश्रमांश् च विचित्रांश् च नदीश् च विविधाः शुभाः । 03,190.082d@021_0022 नगराणि समृद्धानि खेट्ठजनपदांस् तथा ॥10॥ 03,190.082d@021_0023 प्रजापालनदक्षांश् च नरेन्द्रान् धर्मचारिणः । 03,190.082d@021_0024 उदपानं प्रपा वापी तडागानि सरांसि च ॥11॥ 03,190.082d@021_0025 नानाव्रतसमाचारैः सेवितानि द्विजोत्तमैः । 03,190.082d@021_0026 ततो ऽवतीर्य रम्यायां पृथ्व्यां राजञ् शतक्रतुः ॥12॥ 03,190.082d@021_0027 तत्र रम्ये शिवे देशे बहुवृक्षसमाकुले । 03,190.082d@021_0028 पूर्वस्यां दिशि रम्यायां समुद्राभ्याशतो नृप ॥13॥ 03,190.082d@021_0029 तत्राश्रमपदं रम्यं मृगद्विजनिषेवितम् । 03,190.082d@021_0030 तत्राश्रमपदे रम्ये बकं पश्यति देवराट् ॥14॥ 03,190.082d@021_0031 बकस् तु दृष्ट्वा देवेन्द्रं दृढं प्रीतमनाभवत् । 03,190.082d@021_0032 पाद्यासनार्घदानेन फलमूलैर् अथार्चयत् ॥15॥ 03,190.082d@021_0033 सुखोपविष्टो वरदस् ततस् तु बलसूदनः । 03,190.082d@021_0034 ततः प्रश्नं बकं देव उवाच त्रिदशेश्वरः ॥16॥ 03,190.082d@021_0035 शतं वर्षसहस्राणि मुने जातस्य ते ऽनघ । 03,190.082d@021_0036 समाख्याहि मम ब्रह्मन् किं दुःखं चिरजीविनाम् ॥17॥ 03,190.082d@021_0037 बक उवाच । 03,190.082d@021_0038 अप्रियैः सह संवासः प्रियैश् चापि विनाभवः । 03,190.082d@021_0039 असद्भिः संप्रयोगश् च तद् दुःखं चिरजीविनाम् ॥18॥ 03,190.082d@021_0040 पुत्रदारविनाशो ऽत्र ज्ञातीनां सुहृदाम् अपि । 03,190.082d@021_0041 परेष्व् आयत्तता कृच्छ्रं किं नु दुःखतरं ततः ॥19॥ 03,190.082d@021_0042 नान्यद् दुःखतरं किं चिल् लोकेषु प्रतिभाति मे । 03,190.082d@021_0043 अर्थैर् विहीनः पुरुषः परैः संपरिभूयते ॥20॥ 03,190.082d@021_0044 अकुलानां कुले भावं कुलीनानां कुलक्षयम् । 03,190.082d@021_0045 संयोगं विप्रयोगं च पश्यन्ति चिरजीविनः ॥21॥ 03,190.082d@021_0046 अपि प्रत्यक्षम् एवैतत् तव देव शतक्रतो । 03,190.082d@021_0047 अकुलानां समृद्धानां कथं कुलविपर्ययः ॥22॥ 03,190.082d@021_0048 देवदानवगन्धर्वमनुष्योरगराक्षसाः । 03,190.082d@021_0049 प्राप्नुवन्ति विपर्यासं किं नु दुःखतरं ततः ॥23॥ 03,190.082d@021_0050 कुले जाताश् च क्लिश्यन्ते दौष्कुलेयवशानुगाः । 03,190.082d@021_0051 आढ्यैर् दरिद्रावमताः किं नु दुःखतरं ततः । 03,190.082d@021_0052 लोके वैधर्म्यम् एतत् तु दृश्यते बहुविस्तरम् ॥24॥ 03,190.082d@021_0053 हीनज्ञानाश् च दृश्यन्ते क्लिश्यन्ते प्राज्ञकोविदाः । 03,190.082d@021_0054 बहुदुःखपरिक्लेशं मानुष्यम् इह दृश्यते ॥25॥ 03,190.082d@021_0055 इन्द्र उवाच । 03,190.082d@021_0056 पुनर् एव महाभाग देवर्षिगणसेवित । 03,190.082d@021_0057 समाख्याहि मम ब्रह्मन् किं सुखं चिरजीविनाम् ॥26॥ 03,190.082d@021_0058 बक उवाच । 03,190.082d@021_0059 अष्टमे द्वादशे वापि शाकं यः पचते गृहे । 03,190.082d@021_0060 कुमित्राण्य् अनपाश्रित्य किं वै सुखतरं ततः ॥27॥ 03,190.082d@021_0061 यत्राहानि न गण्यन्ते नैनम् आहुर् महाशनम् । 03,190.082d@021_0062 अपि शाकं पचानस्य सुखं वै मघवन् गृहे ॥28॥ 03,190.082d@021_0063 अर्जितं स्वेन वीर्येण नान्यपाश्रित्य कं चन । 03,190.082d@021_0064 फलशाकम् अपि श्रेयो भोक्तुं ह्य् अकृपणं गृहे ॥29॥ 03,190.082d@021_0065 परस्य तु गृहे भोक्तुः परिभूतस्य नित्यशः । 03,190.082d@021_0066 सुमृष्टम् अपि न श्रेयो विकल्पो ऽयम् अतः सताम् ॥30॥ 03,190.082d@021_0067 श्ववत् कीलालपो यस् तु परान्नं भोक्तुम् इच्छति । 03,190.082d@021_0068 धिग् अस्तु तस्य तद् भुक्तं कृपणस्य दुरात्मनः ॥31॥ 03,190.082d@021_0069 यो दत्त्वातिथिभूतेभ्यः पितृभ्यश् च द्विजोत्तमः । 03,190.082d@021_0070 शिष्टान्य् अन्नानि यो भुङ्क्ते किं वै सुखतरं ततः ॥32॥ 03,190.082d@021_0071 अतो मृष्टतरं नान्यत् पूतं किं चिच् छतक्रतो । 03,190.082d@021_0072 दत्त्वा यस् त्व् अतिथिभ्यो वै भुङ्क्ते तेनैव नित्यशः ॥33॥ 03,190.082d@021_0073 यावतो ह्य् अन्धसः पिण्डान् अश्नाति सततं द्विजः । 03,190.082d@021_0074 तावतां गोसहस्राणां फलं प्राप्नोति दायकः ॥34॥ 03,190.082d@021_0075 यद् एनो यौवनकृतं तत् सर्वं नश्यते ध्रुवम् । 03,190.082d@021_0076 सदक्षिणस्य भुक्तस्य द्विजस्य तु करे गतम् । 03,190.082d@021_0077 यद् वारि वारिणा सिञ्चेत् तद् ध्य् एनस् तरते क्षणात् ॥35॥ 03,190.082d@021_0078 मार्कण्डेय उवाच । 03,190.082d@021_0079 एताश् चान्याश् च वै बह्वीः कथयित्वा कथाः शुभाः । 03,190.082d@021_0080 बकेन सह देवेन्द्र आपृच्छ्य त्रिदिवं गतः ॥36॥ 03,190.082d@021_0082 2 03,190.082d@021_0083 वैशंपायन उवाच । 03,190.082d@021_0084 ततः पाण्डवाः पुनर् मार्कण्डेयम् ऊचुः । कथितं ब्राह्मणमहाभाग्यम् । 03,190.082d@021_0085 राजन्यमहाभाग्यम् इदानीं शुश्रूषाम् आह इति ॥37॥ 03,190.082d@021_0086 तान् उवाच मार्कण्डेयो महर्षिः । श्रूयताम् इदानीं राजन्यानां महाभाग्यम् इति ॥38॥ 03,190.082d@021_0087 कुरूणाम् अन्यतमः सुहोत्रो नाम राजा महर्षीन् अभिगम्य 03,190.082d@021_0088 निवृत्य रथस्थम् एव राजानम् औशीनरं शिबिं ददर्शाभिमुखम् ॥39॥ 03,190.082d@021_0089 तौ समेत्य परस्परेण यथावयः पूजां प्रयुज्य गुणसाम्येन 03,190.082d@021_0090 परस्परेण तुल्यात्मानौ विदित्वान्योन्यस्य पन्थानं न ददतुः ॥40॥ 03,190.082d@021_0091 तत्र नारदः प्रादुर् आसीत् । किम् इदं भवन्तौ परस्परस्य पन्थानम् आवृत्य 03,190.082d@021_0092 तिष्ठत इति ॥41॥ ताव् ऊचतुर् नारदम् । नैतद् भगवन् । पूर्वकर्मकर्त्रादिभिर् 03,190.082d@021_0093 विशिष्टस्य पन्था उपदिश्यते समर्थाय वा । आवां च सख्यं 03,190.082d@021_0094 परस्परेणोपगतौ । तच् चावधानतो ऽत्युत्कृष्टम् अधरोत्तरं परिभ्रष्टम् ॥42॥ 03,190.082d@021_0095 नारदस् त्व् एवम् उक्तः श्लोकत्रयम् अपठत् ॥43॥ 03,190.082d@021_0096 क्रूरः कौरव्य मृदवे मृदुः क्रूरे च कौरव । 03,190.082d@021_0097 साधुश् चासाधवे साधुः साधवे नाप्नुयात् कथम् ॥44॥ 03,190.082d@021_0098 कृतं शतगुणं कुर्यान् नास्ति देवेषु निर्णयः । 03,190.082d@021_0099 औशीनरः साधुशीलो भवतो वै महीपतिः ॥45॥ 03,190.082d@021_0100 जयेत् कदर्यं दानेन सत्येनानृतवादिनम् । 03,190.082d@021_0101 क्षमया क्रूरकर्माणम् असाधुं साधुना जयेत् ॥46॥ 03,190.082d@021_0102 तद् उभाव् एव भवन्ताव् उदारौ । य इदानीं भवद्भ्याम् अन्यतमः सो ऽपसर्पतु । 03,190.082d@021_0103 एतद् वै निदर्शनम् । इत्य् उक्त्वा तूष्णीं नारदो बभूव ॥47॥ 03,190.082d@021_0104 एतच् छ्रुत्वा तु कौरव्यः शिबिं प्रदक्षिणं कृत्वा पन्थानं दत्त्वा बहुकर्मभिः 03,190.082d@021_0105 प्रशस्य प्रययौ ॥48॥ तद् एतद् राज्ञो महाभाग्यम् अप्य् उक्तवान् 03,190.082d@021_0106 नारदः ॥49॥ 03,190.082d@021_0108 3 03,190.082d@021_0109 मार्कण्डेय उवाच । 03,190.082d@021_0110 इदम् अन्यच् छ्रूयताम् । ययातिर् नाहुषो राजा राज्यस्थः पौरजनावृत 03,190.082d@021_0111 आसां चक्रे ॥50॥ गुर्वर्थी ब्राह्मण उपेत्याब्रवीत् । भो राजन् गुर्वर्थं 03,190.082d@021_0112 भिक्षेयं समयाद् इति ॥51॥ राजोवाच । ब्रवीतु भगवान् समयम् 03,190.082d@021_0113 इति ॥52॥ 03,190.082d@021_0114 ब्राह्मण उवाच । 03,190.082d@021_0115 विद्वेषणं परमं जीवलोके 03,190.082d@021_0116 कुर्यान् नरः पार्थिव याच्यमानः । 03,190.082d@021_0117 तं त्वां पृच्छामि कथं तु राजन् 03,190.082d@021_0118 दद्याद् भवान् दयितं च मे ऽद्य ॥53॥ 03,190.082d@021_0119 राजोवाच । 03,190.082d@021_0120 न चानुकीर्तये दत्त्वा 03,190.082d@021_0121 अयाच्यम् अर्थं न च संशृणोमि । 03,190.082d@021_0122 प्राप्यम् अर्थं च संश्रुत्य 03,190.082d@021_0123 तं चापि दत्त्वा सुसुखी भवामि ॥54॥ 03,190.082d@021_0124 ददामि ते रोहिणीनां सहस्रं 03,190.082d@021_0125 प्रियो हि मे ब्राह्मणो याचमानः । 03,190.082d@021_0126 न मे मनः कुप्यति याचमाने 03,190.082d@021_0127 दत्तं न शोचामि कदा चिद् अर्थम् ॥55॥ 03,190.082d@021_0128 इत्य् उक्त्वा ब्राह्मणाय राजा गोसहस्रं ददौ । प्राप्तवांश् च गवां सहस्रं 03,190.082d@021_0129 ब्राह्मण इति ॥56॥ 03,190.082d@021_0131 4 03,190.082d@021_0132 वैशंपायन उवाच । 03,190.082d@021_0133 भूय एव महाभाग्यं कथ्यताम् इत्य् अब्रवीत् पाण्डवः ॥57॥ 03,190.082d@021_0134 अथाचष्ट मार्कण्डेयः । महाराज वृषदर्भसेदुकनामानौ राजानौ 03,190.082d@021_0135 नीतिमार्गरताव् अस्त्रोपास्त्रकृतिनौ ॥58॥ सेदुको वृषदर्भस्य बालस्यैव 03,190.082d@021_0136 उपांशुव्रतम् अभ्यजानात् । कुप्यम् अदेयं ब्राह्मणस्य ॥59॥ अथ तं सेदुकं 03,190.082d@021_0137 ब्राह्मणः कश् चिद् वेदाध्ययनसंपन्न आशिषं दत्त्वा गुर्वर्थी भिक्षितवान् । 03,190.082d@021_0138 अश्वसहस्रं मे भगवान् ददात्व् इति ॥60॥ तं सेदुको ब्राह्मणम् अब्रवीत् । 03,190.082d@021_0139 नास्ति संभवो गुर्वर्थं दातुम् इति । स त्वं गच्छ वृषदर्भसकाशम् । 03,190.082d@021_0140 राजा परमधर्मज्ञः । ब्राह्मण तं भिक्षस्व । स ते दास्यति । तस्यैतद् उपांशुव्रतम् 03,190.082d@021_0141 इति ॥61॥ अथ ब्राह्मणो वृषदर्भसकाशं गत्वा अश्वसहस्रम् 03,190.082d@021_0142 अयाचत । स राजा तं कशेनाताडयत् । तं ब्राह्मणो ऽब्रवीत् । किं 03,190.082d@021_0143 हंस्य् अनागसं माम् इति ॥62॥ एवम् उक्त्वा तं शपन्तं राजाह । विप्र किं 03,190.082d@021_0144 यो न ददाति तुभ्यम् । उताहो स्विद् ब्राह्मण्यम् एतत् ॥63॥ ब्राह्मण 03,190.082d@021_0145 उवाच । राजाधिराज तव समीपं सेदुकेन प्रेषितो भिक्षितुम् आगतः । 03,190.082d@021_0146 तेनानुशिष्टेन मया त्वं भिक्षितो ऽसि ॥64॥ राजोवाच । पूर्वाह्णे ते 03,190.082d@021_0147 दास्यामि । यो मे ऽद्य बलिर् आगमिष्यति । यो हन्यते कशया कथं 03,190.082d@021_0148 मोघं क्षेपणं तस्य स्यात् ॥65॥ इत्य् उक्त्वा ब्राह्मणाय दैवसिकाम् उत्पत्तिं 03,190.082d@021_0149 प्रादात् । अधिकस्याश्वसहस्रस्य मूल्यम् एवादाद् इति ॥66॥ 03,190.082d@021_0151 5 03,190.082d@021_0152 मार्कण्डेय उवाच । 03,190.082d@021_0153 देवानां कथा संजाता । महीतलं गत्वा महीपतिं शिबिम् औशीनरं 03,190.082d@021_0154 साध्व् एनं शिबिं जिज्ञास्याम इति ॥67॥ एवं भो इत्य् उक्त्वा अग्नीन्द्राव् 03,190.082d@021_0155 उपतिष्ठेताम् । अग्निः कपोतरूपेण । तम् अभ्यधावद् आमिषार्थम् इन्द्रः 03,190.082d@021_0156 श्येनरूपेण ॥68॥ अथ कपोतो राज्ञो दिव्यासनासीनस्योत्सङ्गं 03,190.082d@021_0157 न्यपतत् ॥69॥ 03,190.082d@021_0158 अथ पुरोहितो राजानम् अब्रवीत् । प्राणरक्षणार्थं श्येनाद् भीतो 03,190.082d@021_0159 भवन्तं प्राणार्थी प्रपद्यते । वसु ददातु । अन्तवान् पार्थिवो ऽस्य 03,190.082d@021_0160 निष्कृतिं कुर्यात् । घोरं कपोतस्य निपातम् आहुः ॥70॥ 03,190.082d@021_0161 अथ कपोतो राजानम् अब्रवीत् । प्राणरक्षार्थं श्येनाद् भीतो भवन्तं 03,190.082d@021_0162 प्राणरक्षार्थी प्रपद्ये । अङ्गैर् अङ्गानि प्राप्यार्थी मुनिर् भूत्वा प्राणांस् त्वां 03,190.082d@021_0163 प्रपद्ये । स्वाध्यायेन कर्शितं ब्रह्मचारिणं मां विद्धि । तपसा दमेन 03,190.082d@021_0164 युक्तम् आचार्यस्याप्रतिकूलभाषिणम् । एवंयुक्तम् अपापं मां विद्धि ॥71॥ 03,190.082d@021_0165 गदामि वेदान् विचिनोमि छन्दः 03,190.082d@021_0166 सर्वे वेदा अक्षरशो मे अधीताः । 03,190.082d@021_0167 न साधु दानं श्रोत्रियस्य प्रदानं 03,190.082d@021_0168 मा प्रादाः श्येनाय न कपोतो ऽस्मि ॥72॥ 03,190.082d@021_0169 अथ श्येनो राजानम् अब्रवीत् ॥73॥ 03,190.082d@021_0170 पर्यायेण वसतिर् वा भवेषु 03,190.082d@021_0171 सर्गे जातः पूर्वम् अस्मात् कपोतात् । 03,190.082d@021_0172 त्वम् आददानो ऽथ कपोतम् एनं 03,190.082d@021_0173 मा त्वं राजन् विघ्नकर्ता भवेथाः ॥74॥ 03,190.082d@021_0174 राजोवाच । 03,190.082d@021_0175 केनेदृशी जातु परा हि दृष्टा 03,190.082d@021_0176 वाग् उच्यमाना शकुनेन संस्कृता । 03,190.082d@021_0177 यां वै कपोतो वदते यां च श्येन 03,190.082d@021_0178 उभौ विदित्वा कथम् अस्तु साधु ॥75॥ 03,190.082d@021_0179 नास्य वर्षं वर्षति वर्षकाले 03,190.082d@021_0180 नास्य बीजं रोहति काल उप्तम् । 03,190.082d@021_0181 भीतं प्रपन्नं यो हि ददाति शत्रवे 03,190.082d@021_0182 न त्राणं लभेत् त्राणम् इच्छन् स काले ॥76॥ 03,190.082d@021_0183 जाता ह्रस्वा प्रजा प्रमीयते 03,190.082d@021_0184 सदा न वासं पितरो ऽस्य कुर्वते । 03,190.082d@021_0185 भीतं प्रपन्नं यो ददाति शत्रवे 03,190.082d@021_0186 नास्य देवाः प्रतिगृह्णन्ति हव्यम् ॥77॥ 03,190.082d@021_0187 मोघम् अन्नं विन्दति चाप्रचेताः 03,190.082d@021_0188 स्वर्गाल् लोकाद् भ्रश्यति शीघ्रम् एव । 03,190.082d@021_0189 भीतं प्रपन्नं यो हि ददाति शत्रवे 03,190.082d@021_0190 सेन्द्रा देवाः प्रहरन्त्य् अस्य वज्रम् ॥78॥ 03,190.082d@021_0191 उक्षाणं पक्त्वा सह ओदनेन 03,190.082d@021_0192 अस्मात् कपोतात् प्रति ते नयन्तु । 03,190.082d@021_0193 यस्मिन् देशे रमसे ऽतीव श्येन 03,190.082d@021_0194 तत्र मांसं शिबयस् ते वहन्तु ॥79॥ 03,190.082d@021_0195 श्येन उवाच । 03,190.082d@021_0196 नोक्षाणो राजन् प्रार्थयेयं न चान्यद् 03,190.082d@021_0197 अस्मान् मांसम् अधिकं वा कपोतात् । 03,190.082d@021_0198 देवैर् दत्तः सो ऽद्य ममैष भक्षस् 03,190.082d@021_0199 तन् मे ददस्व शकुनानाम् अभावात् ॥80॥ 03,190.082d@021_0200 राजोवाच । 03,190.082d@021_0201 उक्षाणं वेह तम् अनूनं नयन्तु 03,190.082d@021_0202 ते पश्यन्तु पुरुषा ममैव । 03,190.082d@021_0203 भयाहितस्य दायं ममान्तिकात् त्वां 03,190.082d@021_0204 प्रत्याम्नायं तु त्वं ह्य् एनं मा हिंसीः ॥81॥ 03,190.082d@021_0205 त्यजे प्राणान् नैव दद्यां कपोतं 03,190.082d@021_0206 सौम्यो ह्य् अयं किं न जानासि श्येन । 03,190.082d@021_0207 यथा क्लेशं मा कुरुष्वेह सौम्य 03,190.082d@021_0208 नाहं कपोतम् अर्पयिष्ये कथं चित् ॥82॥ 03,190.082d@021_0209 यथा मां वै साधुवादैः प्रसन्नाः 03,190.082d@021_0210 प्रशंसेयुः शिबयः कर्मणा तु । 03,190.082d@021_0211 यथा श्येन प्रियम् एव कुर्यां 03,190.082d@021_0212 प्रशाधि मां यद् वदेस् तत् करोमि ॥83॥ 03,190.082d@021_0213 श्येन उवाच । ऊरोर् दक्षिणाद् उत्कृत्य स्वपिशितं तावद् राजन् यावन् 03,190.082d@021_0214 मासं कपोतेन समम् । तथा तस्मात् साधु त्रातः कपोतः । प्रशंसेयुश् च 03,190.082d@021_0215 शिबयः । कृतं च प्रियं स्यान् ममेति ॥84॥ 03,190.082d@021_0216 अथ स दक्षिणाद् ऊरोर् उत्कृत्य स्वमांसपेशीं तुलयाधारयत् । गुरुतर 03,190.082d@021_0217 एव कपोत आसीत् ॥85॥ पुनर् अन्यम् उच्चकर्त । गुरुतर एव 03,190.082d@021_0218 कपोतः ॥86॥ एवं सर्वं समधिगत्य शरीरं तुलायाम् आरोपयाम् आस । 03,190.082d@021_0219 तत् तथापि गुरुतर एव कपोत आसीत् ॥87॥ अथ राजा स्वयम् एव 03,190.082d@021_0220 तुलाम् आरुरोह । न च व्यलीकम् आसीद् राज्ञः ॥88॥ एतद् वृत्तान्तं दृष्ट्वा 03,190.082d@021_0221 त्रात इत्य् उक्त्वा प्रालीयत श्येनः ॥89॥ अथ राजा अब्रवीत् ॥90॥ 03,190.082d@021_0222 कपोतं विद्युः शिबयस् त्वां कपोत 03,190.082d@021_0223 पृच्छामि ते शकुने को नु श्येनः । 03,190.082d@021_0224 नानीश्वर ईदृशं जातु कुर्याद् 03,190.082d@021_0225 एतं प्रश्नं भगवन् मे विचक्ष्व ॥91॥ 03,190.082d@021_0226 कपोत उवाच । 03,190.082d@021_0227 वैश्वानरो ऽहं ज्वलनो धूमकेतुर् 03,190.082d@021_0228 अथैव श्येनो वज्रहस्तः शचीपतिः । 03,190.082d@021_0229 साधु ज्ञातुं त्वाम् ऋषभं सौरथेय नौ 03,190.082d@021_0230 जिज्ञासया त्वत्सकाशं प्रपन्नौ ॥92॥ 03,190.082d@021_0231 याम् एतां पेशीं मम निष्क्रयाय 03,190.082d@021_0232 प्रादाद् भवान् असिनोत्कृत्य राजन् । 03,190.082d@021_0233 एतद् वो लक्ष्म शिवं करोमि 03,190.082d@021_0234 हिरण्यवर्णं रुचिरं पुण्यगन्धम् ॥93॥ 03,190.082d@021_0235 एतासां प्रजानां पालयिता यशस्वी 03,190.082d@021_0236 सुरर्षीणाम् अथ संमतो भृशम् । 03,190.082d@021_0237 एतस्मात् पार्श्वात् पुरुषो जनिष्यति 03,190.082d@021_0238 कपोतरोमेति च तस्य नाम ॥94॥ 03,190.082d@021_0239 कपोतरोमाणं शिबिनौद्भिदं पुत्रं प्राप्स्यसि नृप । वृषसंहननं 03,190.082d@021_0240 यशोदीप्यमानं द्रष्टासि शूरवृषभं सौरथानाम् ॥95॥ 03,190.082d@021_0242 6 03,190.082d@021_0243 वैशंपायन उवाच । 03,190.082d@021_0244 भूय एव महाभाग्यं कथ्यताम् । इत्य् अब्रवीत् पाण्डवो मार्कण्डेयम् 03,190.082d@021_0245 ||96|| 03,190.082d@021_0246 अथाचष्ट मार्कण्डेयः । अष्टकस्य वैश्वामित्रेर् अश्वमेधे सर्वे राजानः 03,190.082d@021_0247 प्रागच्छन् । भ्रातरश् चास्य प्रतर्दनो वसुमनाः शिबिर् औशीनर इति ॥97॥ 03,190.082d@021_0248 स च समाप्तयज्ञो भ्रातृभिः सह रथेन प्रायात् । ते च नारदम् आगच्छन्तम् 03,190.082d@021_0249 अभिवाद्यारोहतु भवान् रथम् इत्य् अब्रुवन् ॥98॥ तांस् तथेत्य् उक्त्वा 03,190.082d@021_0250 रथम् आरुरोह ॥99॥ 03,190.082d@021_0251 अथ तेषाम् एकः सुरर्षिं नारदम् अब्रवीत् । प्रसाद्य भगवन्तं किं चिद् 03,190.082d@021_0252 इच्छेयं प्रष्टुम् इति ॥100॥ पृच्छ । इत्य् अब्रवीद् ऋषिः ॥101॥ 03,190.082d@021_0253 सो ऽब्रवीत् । आयुष्मन्तः सर्वगुणप्रमुदिताः । अथायुष्मन्तं 03,190.082d@021_0254 स्वर्गस्थानं चतुर्भिर् यातव्यं स्यात् को ऽवतरेत् ॥102॥ अयम् अष्टको ऽवतरेत् । 03,190.082d@021_0255 इत्य् अब्रवीद् ऋषिः ॥103॥ किं कारणम् । इत्य् अपृच्छत् ॥104॥ 03,190.082d@021_0256 अथाचष्ट । अष्टकस्य गृहे मया उषितम् । स मां रथेनानुप्रावहत् ॥105॥ 03,190.082d@021_0257 अथापश्यम् अनेकानि गोसहस्राणि वर्णशो विविक्तानि 03,190.082d@021_0258 ||106|| तम् अहम् अपृच्छम् । कस्येमा गाव इति ॥107॥ सो ऽब्रवीत् । 03,190.082d@021_0259 मया निसृष्टा इत्य् एताः ॥108॥ तेनैव स्वयं श्लाघति कथितेन । एषो ऽवतरेत् 03,190.082d@021_0260 ||109|| 03,190.082d@021_0261 अथ त्रिभिर् यातव्यम् । सांप्रतं को ऽवतरेत् ॥110॥ प्रतर्दनः । 03,190.082d@021_0262 इत्य् अब्रवीद् ऋषिः ॥111॥ तत्र किं कारणम् ॥112॥ प्रतर्दनस्यापि गृहे 03,190.082d@021_0263 मयोषितम् । स मां रथेनानुप्रावहत् ॥113॥ अथैनं ब्राह्मणो भिक्षेत । 03,190.082d@021_0264 अश्वं मे ददातु भवान् ॥114॥ निवृत्तो दास्यामि । इत्य् अब्रवीद् ब्राह्मणम् 03,190.082d@021_0265 ||115|| त्वरितम् एव दीयताम् । इत्य् अब्रवीद् ब्राह्मणः ॥116॥ त्वरितम् 03,190.082d@021_0266 एव ॥117॥ स ब्राह्मणस्यैवम् उक्त्वा दक्षिणं पार्श्वम् अददत् ॥118॥ 03,190.082d@021_0267 अथान्यो ऽप्य् अश्वार्थी ब्राह्मण आगच्छत् ॥119॥ तथैव चैनम् उक्त्वा 03,190.082d@021_0268 वामपार्ष्णिम् अभ्यदात् ॥120॥ अथ प्रायात् । पुनर् अपि चान्यो ऽप्य् अश्वार्थी 03,190.082d@021_0269 ब्राह्मण आगच्छत् । त्वरितो ऽथ तस्मै अपनह्य वामं धुर्यम् अददत् 03,190.082d@021_0270 ||121|| अथ प्रयात् । पुनर् अन्य आगच्छद् अश्वार्थी ब्राह्मणः ॥ तम् अब्रवीत् । 03,190.082d@021_0271 अतियातो दास्यामि ॥122॥ त्वरितम् एव मे दीयताम् । 03,190.082d@021_0272 इत्य् अब्रवीद् ब्राह्मणः ॥123॥ तस्मै दत्त्वाश्वं रथधुरं गृह्णता व्याहृतम् । 03,190.082d@021_0273 ब्राह्मणानां सांप्रतं नास्ति किं चिद् इति ॥124॥ य एष ददाति चासूयति 03,190.082d@021_0274 च तेन व्याहृतेन तथावतरेत् ॥125॥ 03,190.082d@021_0275 अथ द्वाभ्यां यातव्यम् इति को ऽवतरेत् ॥126॥ वसुमना अवतरेत् । 03,190.082d@021_0276 इत्य् अब्रवीद् ऋषिः ॥127॥ किं कारणम् । इत्य् अपृच्छत् ॥128॥ 03,190.082d@021_0277 अथाचष्ट नारदः । अहं परिभ्रमन् वसुमनसो गृहम् उपस्थितः । स्वस्तिवचनम् 03,190.082d@021_0278 आसीत् । पुष्परथस्य प्रयोजनेन तम् अहम् अन्वगच्छम् । स्वस्तिवाचितेषु 03,190.082d@021_0279 ब्राह्मणेषु रथो ब्राह्मणानां दर्शितः । तम् अहं रथं प्राशंसम् 03,190.082d@021_0280 ||129|| अथ राजाब्रवीत् । भगवता रथः प्रशस्तः । एष भगवतो 03,190.082d@021_0281 रथ इति ॥130॥ अथ कदा चित् पुनर् अप्य् अहम् उपस्थितः । पुनर् एव च रथप्रयोजनम् 03,190.082d@021_0282 आसीत् ॥131॥ सम्यग् अयम् एष भगवतः । इत्य् एवं राजाब्रवीद् 03,190.082d@021_0283 इति ॥132॥ पुनर् एव तृतीयं स्वस्तिवाचनं समभावयम् ॥133॥ अथ 03,190.082d@021_0284 राजा ब्राह्मणानां दर्शयन् माम् अभिप्रेक्ष्याब्रवीत् । अथो भगवता 03,190.082d@021_0285 पुष्परथस्य स्वस्तिवाचनानि सुष्ठु संभावितानि ॥134॥ एतेन द्रोहवचनेनावतरेत् 03,190.082d@021_0286 ||135|| 03,190.082d@021_0287 अथैकेन यातव्यं स्यात् को ऽवतरेत् ॥136॥ पुनर् नारद आह । 03,190.082d@021_0288 शिबिर् यायात् । अहम् अवतरेयम् ॥137॥ अत्र किं कारणम् । इत्य् अब्रवीत् ॥138॥ 03,190.082d@021_0289 असाव् अहं शिबिना समो नास्मि ॥139॥ यतो ब्राह्मणः कश् चिद् 03,190.082d@021_0290 एनम् अब्रवीत् । शिबे अन्नार्थ्य् अस्मीति ॥140॥ तम् अब्रवीच् छिबिः । किं 03,190.082d@021_0291 क्रियताम् । आज्ञापयतु भवान् इति ॥141॥ अथैनं ब्राह्मणो ऽब्रवीत् । 03,190.082d@021_0292 य एष ते पुत्रो बृहद्गर्भो नाम एष प्रमातव्य इति । तम् एनं संस्कुरु । 03,190.082d@021_0293 अन्नं चोपपादय । ततो ऽहं प्रतीक्ष्य इति ॥142॥ ततः पुत्रं प्रमाथ्य 03,190.082d@021_0294 संस्कृत्य विधिना साधयित्वा पात्र्याम् अर्पयित्वा शिरसा प्रतिगृह्य 03,190.082d@021_0295 ब्राह्मणम् अमृगयत् ॥143॥ अथास्य मृगयमाणस्य कश् चिद् आचष्ट । एष 03,190.082d@021_0296 ते ब्राह्मणो नगरं प्रविश्य दहति ते गृहं कोशागारम् आयुधागारं 03,190.082d@021_0297 स्त्र्यगारम् अश्वशालां हस्तिशालां च क्रुद्ध इति ॥144॥ अथ शिबिस् तथैवाविकृतमुखवर्णो 03,190.082d@021_0298 नगरं प्रविश्य ब्राह्मणं तम् अब्रवीत् । सिद्धं भगवन्न् 03,190.082d@021_0299 अन्नम् इति ॥145॥ ब्राह्मणो न किं चिद् व्याजहार । विस्मयाद् अधोमुखश् 03,190.082d@021_0300 चासीत् ॥146॥ ततः प्रासादयद् ब्राह्मणम् । भगवन् भुज्यताम् इति 03,190.082d@021_0301 ||147|| मुहूर्ताद् उद्वीक्ष्व शिबिम् अब्रवीत् । त्वम् एवैतद् अशानेति ॥148॥ 03,190.082d@021_0302 तत्राह । तथा । इति ॥149॥ शिबिस् तथैवाविमना महित्वा कपालम् 03,190.082d@021_0303 अभ्युद्धार्य भोक्तुम् ऐच्छत् ॥150॥ अथास्य ब्राह्मणो हस्तम् अगृह्णात् । 03,190.082d@021_0304 अब्रवीच् चैनम् । जितक्रोधो ऽसि । न ते किं चिद् अपरित्याज्यं ब्राह्मणार्थे 03,190.082d@021_0305 ||151|| ब्राह्मणो ऽपि तं महाभागं सभाजयत् ॥152॥ स ह्य् उद्वीक्ष्यमाणः 03,190.082d@021_0306 पुत्रम् अपश्यद् अग्रे तिष्ठन्तं देवकुमारम् इव पुण्यगन्धान्वितम् अलंकृतम् 03,190.082d@021_0307 ||153|| सर्वं च तम् अर्थं विधाय ब्राह्मणो ऽन्तरधीयत ॥154॥ 03,190.082d@021_0308 तस्य राजर्षेर् विधाता तेनैव वेषेण परीक्षार्थम् आगत इति ॥155॥ 03,190.082d@021_0309 तस्मिन्न् अन्तर्हिते अमात्या राजानम् ऊचुः । किं प्रेप्सुना भवता इदम् एवं 03,190.082d@021_0310 जानता कृतम् इति ॥156॥ 03,190.082d@021_0311 शिबिर् उवाच । 03,190.082d@021_0312 नैवाहम् एतद् यशसे ददानि 03,190.082d@021_0313 न चार्थहेतोर् न च भोगतृष्णया । 03,190.082d@021_0314 पापैर् अनासेवित एष मार्ग 03,190.082d@021_0315 इत्य् एवम् एतत् सकलं करोमि ॥157॥ 03,190.082d@021_0316 सद्भिः सदाध्यासितं तु प्रशस्तं 03,190.082d@021_0317 तस्मात् प्रशस्तं श्रयते मतिर् मे । 03,190.082d@021_0318 एतन् महाभाग्यवरं शिबेस् तु 03,190.082d@021_0319 तस्माद् अहं वेद यथावद् एतत् ॥158॥ 03,191.001 वैशंपायन उवाच 03,191.001A मार्कण्डेयम् ऋषयः पाण्डवाश् च पर्यपृच्छन् 03,191.001B अस्ति कश् चिद् भवतश् चिरजाततर इति 03,191.002A स तान् उवाच 03,191.002B अस्ति खलु राजर्षिर् इन्द्रद्युम्नो नाम क्षीणपुण्यस् त्रिदिवात् प्रच्युतः 03,191.002C कीर्तिस् ते व्युच्छिन्नेति 03,191.002D स माम् उपातिष्ठत् 03,191.002E अथ प्रत्यभिजानाति मां भवान् इति 03,191.003A तम् अहम् अब्रुवम् 03,191.003B न वयं रासायनिकाः शरीरोपतापेनात्मनः समारभामहे ऽर्थानाम् अनुष्ठानम् 03,191.003*0968_01 एवम् उक्तः स राजर्षिर् इन्द्रद्युम्नः पुनर् माम् अब्रवीत् । अथास्ति 03,191.003*0968_02 कश् चित् त्वत्तश् चिरजाततर इति । तं पुनः प्रत्यब्रुवम् । 03,191.003*0969_01 तम् अहम् अब्रुवम् । आकुलत्वात् कार्यचेष्टानां न प्रत्यभिजाने 03,191.003*0969_02 'हम् । स माम् उवाच । अस्त्य् अन्यश् चिरजाततर इति । तम् अब्रुवम् । 03,191.004A अस्ति खलु हिमवति प्राकारकर्णो नामोलूकः 03,191.004B स भवन्तं यदि जानीयात् 03,191.004C प्रकृष्टे चाध्वनि हिमवान् 03,191.004D तत्रासौ प्रतिवसतीति 03,191.005A स माम् अश्वो भूत्वा तत्रावहद् यत्र बभूवोलूकः 03,191.006A अथैनं स राजर्षिः पर्यपृच्छत् 03,191.006B प्रत्यभिजानाति मां भवान् इति 03,191.007A स मुहूर्तं ध्यात्वाब्रवीद् एनम् 03,191.007B नाभिजाने भवन्तम् इति 03,191.008A स एवम् उक्तो राजर्षिर् इन्द्रद्युम्नः पुनस् तम् उलूकम् अब्रवीत् 03,191.008B अस्ति कश् चिद् भवतश् चिरजाततर इति 03,191.009A स एवम् उक्तो ऽब्रवीद् एनम् 03,191.009B अस्ति खल्व् इन्द्रद्युम्नसरो नाम 03,191.009C तस्मिन् नाडीजङ्घो नाम बकः प्रतिवसति 03,191.009D सो ऽस्मत्तश् चिरजाततरः 03,191.009E तं पृच्छेति 03,191.010A तत इन्द्रद्युम्नो मां चोलूकं चादाय तत् सरो ऽगच्छद् यत्रासौ नाडीजङ्घो नाम बको बभूव 03,191.011A सो ऽस्माभिः पृष्टः 03,191.011B भवान् इन्द्रद्युम्नं राजानं प्रत्यभिजानातीति 03,191.012A स एवम् उक्तो ऽब्रवीन् मुहूर्तं ध्यात्वा 03,191.012B नाभिजानाम्य् अहम् इन्द्रद्युम्नं राजानम् इति 03,191.013A ततः सो ऽस्माभिः पृष्टः 03,191.013B अस्ति कश् चिद् अन्यो भवतश् चिरजाततर इति 03,191.014A स नो ऽब्रवीद् अस्ति खल्व् इहैव सरस्य् अकूपारो नाम कच्छपः प्रतिवसति 03,191.014B स मत्तश् चिरजाततर इति 03,191.014C स यदि कथं चिद् अभिजानीयाद् इमं राजानं तम् अकूपारं पृच्छाम इति 03,191.015A ततः स बकस् तम् अकूपारं कच्छपं विज्ञापयाम् आस 03,191.015B अस्त्य् अस्माकम् अभिप्रेतं भवन्तं कं चिद् अर्थम् अभिप्रष्टुम् 03,191.015C साध्व् आगम्यतां तावद् इति 03,191.016A एतच् छ्रुत्वा स कच्छपस् तस्मात् सरस उत्थायाभ्यगच्छद् यत्र तिष्ठामो वयं तस्य सरसस् तीरे 03,191.017A आगतं चैनं वयम् अपृच्छाम 03,191.017B भवान् इन्द्रद्युम्नं राजानम् अभिजानातीति 03,191.018A स मुहूर्तं ध्यात्वा बाष्पपूर्णनयन उद्विग्नहृदयो वेपमानो विसंज्ञकल्पः प्राञ्जलिर् अब्रवीत् 03,191.018B किम् अहम् एनं न प्रत्यभिजानामि 03,191.018C अहं ह्य् अनेन सहस्रकृत्वः पूर्वम् अग्निचितिषूपहितपूर्वः 03,191.018D सरश् चेदम् अस्य दक्षिणादत्ताभिर् गोभिर् अतिक्रममाणाभिः कृतम् 03,191.018E अत्र चाहं प्रतिवसामीति 03,191.019A अथैतत् कच्छपेनोदाहृतं श्रुत्वा समनन्तरं देवलोकाद् देवरथः प्रादुरासीत् 03,191.020A वाचश् चाश्रूयन्तेन्द्रद्युम्नं प्रति 03,191.020B प्रस्तुतस् ते स्वर्गः 03,191.020C यथोचितं स्थानम् अभिपद्यस्व 03,191.020D कीर्तिमान् असि 03,191.020E अव्यग्रो याहीति 03,191.021a दिवं स्पृशति भूमिं च शब्दः पुण्यस्य कर्मणः 03,191.021c यावत् स शब्दो भवति तावत् पुरुष उच्यते 03,191.022a अकीर्तिः कीर्त्यते यस्य लोके भूतस्य कस्य चित् 03,191.022c पतत्य् एवाधमांल् लोकान् यावच् छब्दः स कीर्त्यते 03,191.023a तस्मात् कल्याणवृत्तः स्याद् अत्यन्ताय नरो भुवि 03,191.023c विहाय वृत्तं पापिष्ठं धर्मम् एवाभिसंश्रयेत् 03,191.024A इत्य् एतच् छ्रुत्वा स राजाब्रवीत् 03,191.024B तिष्ठ तावद् यावद् इदानीम् इमौ वृद्धौ यथास्थानं प्रतिपादयामीति 03,191.025A स मां प्राकारकर्णं चोलूकं यथोचिते स्थाने प्रतिपाद्य तेनैव यानेन संसिद्धो यथोचितं स्थानं प्रतिपन्नः 03,191.026A एतन् मयानुभूतं चिरजीविना दृष्टम् इति पाण्डवान् उवाच मार्कण्डेयः 03,191.027A पाण्डवाश् चोचुः प्रीताः 03,191.027B साधु 03,191.027C शोभनं कृतं भवता राजानम् इन्द्रद्युम्नं स्वर्गलोकाच् च्युतं स्वे स्थाने स्वर्गे पुनः प्रतिपादयतेति 03,191.028A अथैनान् अब्रवीद् असौ 03,191.028B ननु देवकीपुत्रेणापि कृष्णेन नरके मज्जमानो राजर्षिर् नृगस् तस्मात् कृच्छ्रात् समुद्धृत्य पुनः स्वर्गं प्रतिपादित इति 03,192.001 वैशंपायन उवाच 03,192.001*0970_01 श्रुत्वा स राजा राजर्षेर् इन्द्रद्युम्नस्य तत् तदा 03,192.001*0970_02 मार्कण्डेयान् महाभागात् स्वर्गस्य प्रतिपादनम् 03,192.001a युधिष्ठिरो धर्मराजः पप्रच्छ भरतर्षभ 03,192.001c मार्कण्डेयं तपोवृद्धं दीर्घायुषम् अकल्मषम् 03,192.002a विदितास् तव धर्मज्ञ देवदानवराक्षसाः 03,192.002c राजवंशाश् च विविधा ऋषिवंशाश् च शाश्वताः 03,192.002e न ते ऽस्त्य् अविदितं किं चिद् अस्मिंल् लोके द्विजोत्तम 03,192.003a कथां वेत्सि मुने दिव्यां मनुष्योरगरक्षसाम् 03,192.003b*0971_01 देवगन्धर्वयक्षाणां किंनराप्सरसां तथा 03,192.003c एतद् इच्छाम्य् अहं श्रोतुं तत्त्वेन कथितं द्विज 03,192.004a कुवलाश्व इति ख्यात इक्ष्वाकुर् अपराजितः 03,192.004c कथं नाम विपर्यासाद् धुन्धुमारत्वम् आगतः 03,192.005*0972_00 वैशंपायन उवाच 03,192.005*0972_01 युधिष्ठिरेणैवम् उक्तो मार्कण्डेयो महामुनिः 03,192.005*0972_02 धौन्धुमारम् उपाख्यानं कथयाम् आस भारत 03,192.005a एतद् इच्छामि तत्त्वेन ज्ञातुं भार्गवसत्तम 03,192.005c विपर्यस्तं यथा नाम कुवलाश्वस्य धीमतः 03,192.006 मार्कण्डेय उवाच 03,192.006a हन्त ते कथयिष्यामि शृणु राजन् युधिष्ठिर 03,192.006c धर्मिष्ठम् इदम् आख्यानं धुन्धुमारस्य तच् छृणु 03,192.007a यथा स राजा इक्ष्वाकुः कुवलाश्वो महीपतिः 03,192.007c धुन्धुमारत्वम् अगमत् तच् छृणुष्व महीपते 03,192.008a महर्षिर् विश्रुतस् तात उत्तङ्क इति भारत 03,192.008c मरुधन्वसु रम्येषु आश्रमस् तस्य कौरव 03,192.009a उत्तङ्कस् तु महाराज तपो ऽतप्यत् सुदुश्चरम् 03,192.009c आरिराधयिषुर् विष्णुं बहून् वर्षगणान् विभो 03,192.010a तस्य प्रीतः स भगवान् साक्षाद् दर्शनम् एयिवान् 03,192.010c दृष्ट्वैव चर्षिः प्रह्वस् तं तुष्टाव विविधैः स्तवैः 03,192.011a त्वया देव प्रजाः सर्वाः सदेवासुरमानवाः 03,192.011c स्थावराणि च भूतानि जङ्गमानि तथैव च 03,192.011e ब्रह्म वेदाश् च वेद्यं च त्वया सृष्टं महाद्युते 03,192.012a शिरस् ते गगनं देव नेत्रे शशिदिवाकरौ 03,192.012c निःश्वासः पवनश् चापि तेजो ऽग्निश् च तवाच्युत 03,192.012e बाहवस् ते दिशः सर्वाः कुक्षिश् चापि महार्णवः 03,192.013a ऊरू ते पर्वता देव खं नाभिर् मधुसूदन 03,192.013c पादौ ते पृथिवी देवी रोमाण्य् ओषधयस् तथा 03,192.014a इन्द्रसोमाग्निवरुणा देवासुरमहोरगाः 03,192.014c प्रह्वास् त्वाम् उपतिष्ठन्ति स्तुवन्तो विविधैः स्तवैः 03,192.015a त्वया व्याप्तानि सर्वाणि भूतानि भुवनेश्वर 03,192.015c योगिनः सुमहावीर्याः स्तुवन्ति त्वां महर्षयः 03,192.016a त्वयि तुष्टे जगत् स्वस्थं त्वयि क्रुद्धे महद् भयम् 03,192.016c भयानाम् अपनेतासि त्वम् एकः पुरुषोत्तम 03,192.017a देवानां मानुषाणां च सर्वभूतसुखावहः 03,192.017c त्रिभिर् विक्रमणैर् देव त्रयो लोकास् त्वयाहृताः 03,192.017e असुराणां समृद्धानां विनाशश् च त्वया कृतः 03,192.018a तव विक्रमणैर् देवा निर्वाणम् अगमन् परम् 03,192.018c पराभवं च दैत्येन्द्रास् त्वयि क्रुद्धे महाद्युते 03,192.019a त्वं हि कर्ता विकर्ता च भूतानाम् इह सर्वशः 03,192.019c आराधयित्वा त्वां देवाः सुखम् एधन्ति सर्वशः 03,192.020a एवं स्तुतो हृषीकेश उत्तङ्केन महात्मना 03,192.020c उत्तङ्कम् अब्रवीद् विष्णुः प्रीतस् ते ऽहं वरं वृणु 03,192.021 उत्तङ्क उवाच 03,192.021a पर्याप्तो मे वरो ह्य् एष यद् अहं दृष्टवान् हरिम् 03,192.021c पुरुषं शाश्वतं दिव्यं स्रष्टारं जगतः प्रभुम् 03,192.022 विष्णुर् उवाच 03,192.022a प्रीतस् ते ऽहम् अलौल्येन भक्त्या च द्विजसत्तम 03,192.022c अवश्यं हि त्वया ब्रह्मन् मत्तो ग्राह्यो वरो द्विज 03,192.023a एवं संछन्द्यमानस् तु वरेण हरिणा तदा 03,192.023c उत्तङ्कः प्राञ्जलिर् वव्रे वरं भरतसत्तम 03,192.024a यदि मे भगवान् प्रीतः पुण्डरीकनिभेक्षणः 03,192.024c धर्मे सत्ये दमे चैव बुद्धिर् भवतु मे सदा 03,192.024e अभ्यासश् च भवेद् भक्त्या त्वयि नित्यं महेश्वर 03,192.025 विष्णुर् उवाच 03,192.025a सर्वम् एतद् धि भविता मत्प्रसादात् तव द्विज 03,192.025c प्रतिभास्यति योगश् च येन युक्तो दिवौकसाम् 03,192.025e त्रयाणाम् अपि लोकानां महत् कार्यं करिष्यसि 03,192.026a उत्सादनार्थं लोकानां धुन्धुर् नाम महासुरः 03,192.026c तपस्यति तपो घोरं शृणु यस् तं हनिष्यति 03,192.026d*0973_01 राजा हि वीर्यवांस् तात इक्ष्वाकुर् अपराजितः 03,192.027a बृहदश्व इति ख्यातो भविष्यति महीपतिः 03,192.027c तस्य पुत्रः शुचिर् दान्तः कुवलाश्व इति श्रुतः 03,192.028a स योगबलम् आस्थाय मामकं पार्थिवोत्तमः 03,192.028c शासनात् तव विप्रर्षे धुन्धुमारो भविष्यति 03,192.029 मार्कण्डेय उवाच 03,192.029a उत्तङ्कम् एवम् उक्त्वा तु विष्णुर् अन्तरधीयत 03,193.001 मार्कण्डेय उवाच 03,193.001a इक्ष्वाकौ संस्थिते राजञ् शशादः पृथिवीम् इमाम् 03,193.001c प्राप्तः परमधर्मात्मा सो ऽयोध्यायां नृपो ऽभवत् 03,193.002a शशादस्य तु दायादः ककुत्स्थो नाम वीर्यवान् 03,193.002c अनेनाश् चापि काकुत्स्थः पृथुश् चानेनसः सुतः 03,193.003a विष्वगश्वः पृथोः पुत्रस् तस्माद् आर्द्रस् तु जज्ञिवान् 03,193.003c आर्द्रस्य युवनाश्वस् तु श्रावस्तस् तस्य चात्मजः 03,193.004a जज्ञे श्रावस्तको राजा श्रावस्ती येन निर्मिता 03,193.004c श्रावस्तस्य तु दायादो बृहदश्वो महाबलः 03,193.004e बृहदश्वसुतश् चापि कुवलाश्व इति स्मृतः 03,193.005a कुवलाश्वस्य पुत्राणां सहस्राण्य् एकविंशतिः 03,193.005c सर्वे विद्यासु निष्णाता बलवन्तो दुरासदाः 03,193.006a कुवलाश्वस् तु पितृतो गुणैर् अभ्यधिको ऽभवत् 03,193.006c समये तं ततो राज्ये बृहदश्वो ऽभ्यषेचयत् 03,193.006e कुवलाश्वं महाराज शूरम् उत्तमधार्मिकम् 03,193.007a पुत्रसंक्रामितश्रीस् तु बृहदश्वो महीपतिः 03,193.007c जगाम तपसे धीमांस् तपोवनम् अमित्रहा 03,193.008a अथ शुश्राव राजर्षिं तम् उत्तङ्को युधिष्ठिर 03,193.008c वनं संप्रस्थितं राजन् बृहदश्वं द्विजोत्तमः 03,193.009a तम् उत्तङ्को महातेजाः सर्वास्त्रविदुषां वरम् 03,193.009c न्यवारयद् अमेयात्मा समासाद्य नरोत्तमम् 03,193.010 उत्तङ्क उवाच 03,193.010a भवता रक्षणं कार्यं तत् तावत् कर्तुम् अर्हसि 03,193.010c निरुद्विग्ना वयं राजंस् त्वत्प्रसादाद् वसेमहि 03,193.011a त्वया हि पृथिवी राजन् रक्ष्यमाणा महात्मना 03,193.011c भविष्यति निरुद्विग्ना नारण्यं गन्तुम् अर्हसि 03,193.012a पालने हि महान् धर्मः प्रजानाम् इह दृश्यते 03,193.012c न तथा दृश्यते ऽरण्ये मा ते भूद् बुद्धिर् ईदृशी 03,193.013a ईदृशो न हि राजेन्द्र धर्मः क्व चन दृश्यते 03,193.013c प्रजानां पालने यो वै पुरा राजर्षिभिः कृतः 03,193.013e रक्षितव्याः प्रजा राज्ञा तास् त्वं रक्षितुम् अर्हसि 03,193.014a निरुद्विग्नस् तपश् चर्तुं न हि शक्नोमि पार्थिव 03,193.014c ममाश्रमसमीपे वै समेषु मरुधन्वसु 03,193.015a समुद्रो वालुकापूर्ण उज्जानक इति स्मृतः 03,193.015c बहुयोजनविस्तीर्णो बहुयोजनम् आयतः 03,193.016a तत्र रौद्रो दानवेन्द्रो महावीर्यपराक्रमः 03,193.016c मधुकैटभयोः पुत्रो धुन्धुर् नाम सुदारुणः 03,193.017a अन्तर्भूमिगतो राजन् वसत्य् अमितविक्रमः 03,193.017c तं निहत्य महाराज वनं त्वं गन्तुम् अर्हसि 03,193.018a शेते लोकविनाशाय तप आस्थाय दारुणम् 03,193.018c त्रिदशानां विनाशाय लोकानां चापि पार्थिव 03,193.019a अवध्यो देवतानां स दैत्यानाम् अथ रक्षसाम् 03,193.019c नागानाम् अथ यक्षाणां गन्धर्वाणां च सर्वशः 03,193.019e अवाप्य स वरं राजन् सर्वलोकपितामहात् 03,193.020a तं विनाशय भद्रं ते मा ते बुद्धिर् अतो ऽन्यथा 03,193.020c प्राप्स्यसे महतीं कीर्तिं शाश्वतीम् अव्ययां ध्रुवाम् 03,193.021a क्रूरस्य स्वपतस् तस्य वालुकान्तर्हितस्य वै 03,193.021c संवत्सरस्य पर्यन्ते निःश्वासः संप्रवर्तते 03,193.021e यदा तदा भूश् चलति सशैलवनकानना 03,193.022a तस्य निःश्वासवातेन रज उद्धूयते महत् 03,193.022c आदित्यपथम् आवृत्य सप्ताहं भूमिकम्पनम् 03,193.022e सविस्फुलिङ्गं सज्वालं सधूमं ह्य् अतिदारुणम् 03,193.023a तेन राजन् न शक्नोमि तस्मिन् स्थातुं स्व आश्रमे 03,193.023c तं विनाशय राजेन्द्र लोकानां हितकाम्यया 03,193.023e लोकाः स्वस्था भवन्त्व् अद्य तस्मिन् विनिहते ऽसुरे 03,193.023f*0974_01 धुन्धुर्नामनम् अत्य् उग्रं दानवं रोमहर्षणम् 03,193.023f*0974_02 समरे घोरम् अतुले विनाशय महेषुणा 03,193.024a त्वं हि तस्य विनाशाय पर्याप्त इति मे मतिः 03,193.024c तेजसा तव तेजश् च विष्णुर् आप्याययिष्यति 03,193.025a विष्णुना च वरो दत्तो मम पूर्वं ततो वधे 03,193.025c यस् तं महासुरं रौद्रं वधिष्यति महीपतिः 03,193.025e तेजस् तं वैष्णवम् इति प्रवेक्ष्यति दुरासदम् 03,193.026a तत् तेजस् त्वं समाधाय राजेन्द्र भुवि दुःसहम् 03,193.026c तं निषूदय संदुष्टं दैत्यं रौद्रपराक्रमम् 03,193.027a न हि धुन्धुर् महातेजास् तेजसाल्पेन शक्यते 03,193.027c निर्दग्धुं पृथिवीपाल स हि वर्षशतैर् अपि 03,194.001 मार्कण्डेय उवाच 03,194.001a स एवम् उक्तो राजर्षिर् उत्तङ्केनापराजितः 03,194.001c उत्तङ्कं कौरवश्रेष्ठ कृताञ्जलिर् अथाब्रवीत् 03,194.002a न ते ऽभिगमनं ब्रह्मन् मोघम् एतद् भविष्यति 03,194.002c पुत्रो ममायं भगवन् कुवलाश्व इति स्मृतः 03,194.003a धृतिमान् क्षिप्रकारी च वीर्येणाप्रतिमो भुवि 03,194.003c प्रियं वै सर्वम् एतत् ते करिष्यति न संशयः 03,194.004a पुत्रैः परिवृतः सर्वैः शूरैः परिघबाहुभिः 03,194.004b*0975_01 हनिष्यति महाबाहुस् तं वै धुन्धुं महासुरम् 03,194.004c विसर्जयस्व मां ब्रह्मन् न्यस्तशस्त्रो ऽस्मि सांप्रतम् 03,194.005a तथास्त्व् इति च तेनोक्तो मुनिनामिततेजसा 03,194.005c स तम् आदिश्य तनयम् उत्तङ्काय महात्मने 03,194.005e क्रियताम् इति राजर्षिर् जगाम वनम् उत्तमम् 03,194.006 युधिष्ठिर उवाच 03,194.006a क एष भगवन् दैत्यो महावीर्यस् तपोधन 03,194.006c कस्य पुत्रो ऽथ नप्ता वा एतद् इच्छामि वेदितुम् 03,194.007a एवं महाबलो दैत्यो न श्रुतो मे तपोधन 03,194.007b*0976_01 यस्य निःश्वासवातेन कम्पते भूः सपर्वता 03,194.007c एतद् इच्छामि भगवन् याथातथ्येन वेदितुम् 03,194.007e सर्वम् एव महाप्राज्ञ विस्तरेण तपोधन 03,194.008 मार्कण्डेय उवाच 03,194.008a शृणु राजन्न् इदं सर्वं यथावृत्तं नराधिप 03,194.008b*0977_01 कथ्यमानं महाप्राज्ञ विस्तरेण यथातथम् 03,194.008c एकार्णवे तदा घोरे नष्टे स्थावरजङ्गमे 03,194.008e प्रनष्टेषु च भूतेषु सर्वेषु भरतर्षभ 03,194.009a प्रभवः सर्वभूतानां शाश्वतः पुरुषो ऽव्ययः 03,194.009b*0978_01 यम् आहुर् मुनयः सिद्धाः सर्वलोकमहेश्वरम् 03,194.009b*0979_01 चतुर्भुजम् उदाराङ्गं दृष्टवान् अस्मि भारत 03,194.009c सुष्वाप भगवान् विष्णुर् अप्शय्याम् एक एव ह 03,194.009e नागस्य भोगे महति शेषस्यामिततेजसः 03,194.010a लोककर्ता महाभाग भगवान् अच्युतो हरिः 03,194.010c नागभोगेन महता परिरभ्य महीम् इमाम् 03,194.011a स्वपतस् तस्य देवस्य पद्मं सूर्यसमप्रभम् 03,194.011c नाभ्यां विनिःसृतं तत्र यत्रोत्पन्नः पितामहः 03,194.011e साक्षाल् लोकगुरुर् ब्रह्मा पद्मे सूर्येन्दुसप्रभे 03,194.012a चतुर्वेदश् चतुर्मूर्तिस् तथैव च चतुर्मुखः 03,194.012c स्वप्रभावाद् दुराधर्षो महाबलपराक्रमः 03,194.013a कस्य चित् त्व् अथ कालस्य दानवौ वीर्यवत्तरौ 03,194.013b*0980_01 विष्णुकर्णमलोद्भूतौ योजनानां शतोच् छ्रितौ 03,194.013c मधुश् च कैटभश् चैव दृष्टवन्तौ हरिं प्रभुम् 03,194.014a शयानं शयने दिव्ये नागभोगे महाद्युतिम् 03,194.014c बहुयोजनविस्तीर्णे बहुयोजनम् आयते 03,194.015a किरीटकौस्तुभधरं पीतकौशेयवाससम् 03,194.015c दीप्यमानं श्रिया राजंस् तेजसा वपुषा तथा 03,194.015e सहस्रसूर्यप्रतिमम् अद्भुतोपमदर्शनम् 03,194.016a विस्मयः सुमहान् आसीन् मधुकैटभयोस् तदा 03,194.016c दृष्ट्वा पितामहं चैव पद्मे पद्मनिभेक्षणम् 03,194.017a वित्रासयेताम् अथ तौ ब्रह्माणम् अमितौजसम् 03,194.017c वित्रास्यमानो बहुशो ब्रह्मा ताभ्यां महायशाः 03,194.017e अकम्पयत् पद्मनालं ततो ऽबुध्यत केशवः 03,194.018a अथापश्यत गोविन्दो दानवौ वीर्यवत्तरौ 03,194.018a*0981_01 **** **** ब्रह्माणम् अमितौजसम् 03,194.018a*0981_02 तौ च वीर्यमदोन्मत्तौ 03,194.018c दृष्ट्वा ताव् अब्रवीद् देवः स्वागतं वां महाबलौ 03,194.018e ददानि वां वरं श्रेष्ठं प्रीतिर् हि मम जायते 03,194.019a तौ प्रहस्य हृषीकेशं महावीर्यौ महासुरौ 03,194.019c प्रत्यब्रूतां महाराज सहितौ मधुसूदनम् 03,194.020a आवां वरय देव त्वं वरदौ स्वः सुरोत्तम 03,194.020c दातारौ स्वो वरं तुभ्यं तद् ब्रवीह्य् अविचारयन् 03,194.021 भगवान् उवाच 03,194.021a प्रतिगृह्णे वरं वीराव् ईप्सितश् च वरो मम 03,194.021b*0982_01 विधारयन् वरं वीरौ प्रतिगृह्णामि कामतः 03,194.021c युवां हि वीर्यसंपन्नौ न वाम् अस्ति समः पुमान् 03,194.022a वध्यत्वम् उपगच्छेतां मम सत्यपराक्रमौ 03,194.022c एतद् इच्छाम्य् अहं कामं प्राप्तुं लोकहिताय वै 03,194.023 मधुकैटभाव् ऊचतुः 03,194.023a अनृतं नोक्तपूर्वं नौ स्वैरेष्व् अपि कुतो ऽन्यथा 03,194.023c सत्ये धर्मे च निरतौ विद्ध्य् आवां पुरुषोत्तम 03,194.024a बले रूपे च वीर्ये च शमे च न समो ऽस्ति नौ 03,194.024c धर्मे तपसि दाने च शीलसत्त्वदमेषु च 03,194.025a उपप्लवो महान् अस्मान् उपावर्तत केशव 03,194.025c उक्तं प्रतिकुरुष्व त्वं कालो हि दुरतिक्रमः 03,194.026a आवाम् इच्छावहे देव कृतम् एकं त्वया विभो 03,194.026c अनावृते ऽस्मिन्न् आकाशे वधं सुरवरोत्तम 03,194.026d*0983_01 विनाशे तेजसा युक्ता * * पुरुषसत्तम 03,194.027a पुत्रत्वम् अभिगच्छाव तव चैव सुलोचन 03,194.027c वर एष वृतो देव तद् विद्धि सुरसत्तम 03,194.027d*0984_01 अनृतं मा भवेद् देव यद् धि नौ संश्रुतं तदा 03,194.028 भगवान् उवाच 03,194.028a बाढम् एवं करिष्यामि सर्वम् एतद् भविष्यति 03,194.029 मार्कण्डेय उवाच 03,194.029a विचिन्त्य त्व् अथ गोविन्दो नापश्यद् यद् अनावृतम् 03,194.029c अवकाशं पृथिव्यां वा दिवि वा मधुसूदनः 03,194.030a स्वकाव् अनावृताव् ऊरू दृष्ट्वा देववरस् तदा 03,194.030c मधुकैटभयो राजञ् शिरसी मधुसूदनः 03,194.030e चक्रेण शितधारेण न्यकृन्तत महायशाः 03,195.001 मार्कण्डेय उवाच 03,195.001a धुन्धुर् नाम महातेजास् तयोः पुत्रो महाद्युतिः 03,195.001c स तपो ऽतप्यत महन् महावीर्यपराक्रमः 03,195.002a अतिष्ठद् एकपादेन कृशो धमनिसंततः 03,195.002c तस्मै ब्रह्मा ददौ प्रीतो वरं वव्रे स च प्रभो 03,195.003a देवदानवयक्षाणां सर्पगन्धर्वरक्षसाम् 03,195.003c अवध्यो ऽहं भवेयं वै वर एष वृतो मया 03,195.004a एवं भवतु गच्छेति तम् उवाच पितामहः 03,195.004c स एवम् उक्तस् तत्पादौ मूर्ध्ना स्पृश्य जगाम ह 03,195.005a स तु धुन्धुर् वरं लब्ध्वा महावीर्यपराक्रमः 03,195.005c अनुस्मरन् पितृवधं ततो विष्णुम् उपाद्रवत् 03,195.006a स तु देवान् सगन्धर्व्ठजित्वा धुन्धुर् अमर्षणः 03,195.006c बबाध सर्वान् असकृद् देवान् विष्णुं च वै भृशम् 03,195.007a समुद्रो वालुकापूर्ण उज्जानक इति स्मृतः 03,195.007c आगम्य च स दुष्टात्मा तं देशं भरतर्षभ 03,195.007e बाधते स्म परं शक्त्या तम् उत्तङ्काश्रमं प्रभो 03,195.008a अन्तर्भूमिगतस् तत्र वालुकान्तर्हितस् तदा 03,195.008c मधुकैटभयोः पुत्रो धुन्धुर् भीमपराक्रमः 03,195.009a शेते लोकविनाशाय तपोबलसमाश्रितः 03,195.009c उत्तङ्कस्याश्रमाभ्याशे निःश्वसन् पावकार्चिषः 03,195.010a एतस्मिन्न् एव काले तु सभृत्यबलवाहनः 03,195.010b*0985_01 उत्तङ्कविप्रसहितः कुवलाश्वो महीपतिः 03,195.010b*0985_02 पुत्रैः सह महीपालः प्रययौ भरतर्षभ 03,195.010b*0986_01 कुवलाश्वो नरपतिः पुत्रैश् च सहितः प्रभुः 03,195.010c कुवलाश्वो नरपतिर् अन्वितो बलशालिनाम् 03,195.011a सहस्रैर् एकविंशत्या पुत्राणाम् अरिमर्दनः 03,195.011c प्रायाद् उत्तङ्कसहितो धुन्धोस् तस्य निवेशनम् 03,195.012a तम् आविशत् ततो विष्णुर् भगवांस् तेजसा प्रभुः 03,195.012c उत्तङ्कस्य नियोगेन लोकानां हितकाम्यया 03,195.013a तस्मिन् प्रयाते दुर्धर्षे दिवि शब्दो महान् अभूत् 03,195.013c एष श्रीमान् नृपसुतो धुन्धुमारो भविष्यति 03,195.014a दिव्यैश् च पुष्पैस् तं देवाः समन्तात् पर्यवाकिरन् 03,195.014c देवदुन्दुभयश् चैव नेदुः स्वयम् उदीरिताः 03,195.015a शीतश् च वायुः प्रववौ प्रयाणे तस्य धीमतः 03,195.015c विपांसुलां महीं कुर्वन् ववर्ष च सुरेश्वरः 03,195.015d*0987_01 प्रदक्षिणाश् चाप्य् अभवन् वन्यास् तस्य मृगद्विजाः 03,195.016a अन्तरिक्षे विमानानि देवतानां युधिष्ठिर 03,195.016c तत्रैव समदृश्यन्त धुन्धुर् यत्र महासुरः 03,195.017a कुवलाश्वस्य धुन्धोश् च युद्धकौतूहलान्विताः 03,195.017c देवगन्धर्वसहिताः समवैक्षन् महर्षयः 03,195.018a नारायणेन कौरव्य तेजसाप्यायितस् तदा 03,195.018b*0988_01 हितार्थं सर्वलोकानाम् उदङ्कस्य वशे स्थितः 03,195.018c स गतो नृपतिः क्षिप्रं पुत्रैस् तैः सर्वतोदिशम् 03,195.019a अर्णवं खानयाम् आस कुवलाश्वो महीपतिः 03,195.019c कुवलाश्वस्य पुत्रैस् तु तस्मिन् वै वालुकार्णवे 03,195.020a सप्तभिर् दिवसैः खात्वा दृष्टो धुन्धुर् महाबलः 03,195.020c आसीद् घोरं वपुस् तस्य वालुकान्तर्हितं महत् 03,195.020d*0989_01 युगान्ते सर्वभूतानि पावकस्येव धक्ष्यतः 03,195.020e दीप्यमानं यथा सूर्यस् तेजसा भरतर्षभ 03,195.020f*0990_01 दीप्यमानस् ततो धुन्धुस् तेजसा च नरेश्वर 03,195.021a ततो धुन्धुर् महाराज दिशम् आश्रित्य पश्चिमाम् 03,195.021c सुप्तो ऽभूद् राजशार्दूल कालानलसमद्युतिः 03,195.022a कुवलाश्वस्य पुत्रैस् तु सर्वतः परिवारितः 03,195.022c अभिद्रुतः शरैस् तीक्ष्णैर् गदाभिर् मुसलैर् अपि 03,195.022e पट्टिशैः परिघैः प्रासैः खड्गैश् च विमलैः शितैः 03,195.023a स वध्यमानः संक्रुद्धः समुत्तस्थौ महाबलः 03,195.023c क्रुद्धश् चाभक्षयत् तेषां शस्त्राणि विविधानि च 03,195.024a आस्याद् वमन् पावकं स संवर्तकसमं तदा 03,195.024c तान् सर्वान् नृपतेः पुत्रान् अदहत् स्वेन तेजसा 03,195.025a मुखजेनाग्निना क्रुद्धो लोकान् उद्वर्तयन्न् इव 03,195.025c क्षणेन राजशार्दूल पुरेव कपिलः प्रभुः 03,195.025e सगरस्यात्मजान् क्रुद्धस् तद् अद्भुतम् इवाभवत् 03,195.026a तेषु क्रोधाग्निदग्धेषु तदा भरतसत्तम 03,195.026c तं प्रबुद्धं महात्मानं कुम्भकर्णम् इवापरम् 03,195.026e आससाद महातेजाः कुवलाश्वो महीपतिः 03,195.027a तस्य वारि महाराज सुस्राव बहु देहतः 03,195.027c तदापीयत तत् तेजो राजा वारिमयं नृप 03,195.027e योगी योगेन वह्निं च शमयाम् आस वारिणा 03,195.028a ब्रह्मास्त्रेण तदा राजा दैत्यं क्रूरपराक्रमम् 03,195.028c ददाह भरतश्रेष्ठ सर्वलोकाभयाय वै 03,195.029a सो ऽस्त्रेण दग्ध्वा राजर्षिः कुवलाश्वो महासुरम् 03,195.029c सुरशत्रुम् अमित्रघ्नस् त्रिलोकेश इवापरः 03,195.029d*0991_01 धुन्धोर् वधात् तदा राजा कुवलाश्वो महामनाः 03,195.029d*0992_01 कुवलाश्वो महाबाहुर् धुन्धुं हत्वा जहर्ष च 03,195.029e धुन्धुमार इति ख्यातो नाम्ना समभवत् ततः 03,195.030a प्रीतैश् च त्रिदशैः सर्वैर् महर्षिसहितैस् तदा 03,195.030c वरं वृणीष्वेत्य् उक्तः स प्राञ्जलिः प्रणतस् तदा 03,195.030e अतीव मुदितो राजन्न् इदं वचनम् अब्रवीत् 03,195.031a दद्यां वित्तं द्विजाग्र्येभ्यः शत्रूणां चापि दुर्जयः 03,195.031c सख्यं च विष्णुना मे स्याद् भूतेष्व् अद्रोह एव च 03,195.031e धर्मे रतिश् च सततं स्वर्गे वासस् तथाक्षयः 03,195.032a तथास्त्व् इति ततो देवैः प्रीतैर् उक्तः स पार्थिवः 03,195.032c ऋषिभिश् च सगन्धर्वैर् उत्तङ्केन च धीमता 03,195.033a सभाज्य चैनं विविधैर् आशीर्वादैस् ततो नृपम् 03,195.033c देवा महर्षयश् चैव स्वानि स्थानानि भेजिरे 03,195.034a तस्य पुत्रास् त्रयः शिष्टा युधिष्ठिर तदाभवन् 03,195.034c दृढाश्वः कपिलाश्वश् च चन्द्राश्वश् चैव भारत 03,195.034e तेभ्यः परम्परा राजन्न् इक्ष्वाकूणां महात्मनाम् 03,195.034f*0993_01 वंशस्य सुमहाभाग राज्ञाम् अमिततेजसाम् 03,195.035a एवं स निहतस् तेन कुवलाश्वेन सत्तम 03,195.035c धुन्धुर् दैत्यो महावीर्यो मधुकैटभयोः सुतः 03,195.036a कुवलाश्वस् तु नृपतिर् धुन्धुमार इति स्मृतः 03,195.036c नाम्ना च गुणसंयुक्तस् तदा प्रभृति सो ऽभवत् 03,195.037a एतत् ते सर्वम् आख्यातं यन् मां त्वं परिपृच्छसि 03,195.037c धौन्धुमारम् उपाख्यानं प्रथितं यस्य कर्मणा 03,195.038a इदं तु पुण्यम् आख्यानं विष्णोः समनुकीर्तनम् 03,195.038c शृणुयाद् यः स धर्मात्मा पुत्रवांश् च भवेन् नरः 03,195.039a आयुष्मान् धृतिमांश् चैव श्रुत्वा भवति पर्वसु 03,195.039c न च व्याधिभयं किं चित् प्राप्नोति विगतज्वरः 03,196.001 वैशंपायन उवाच 03,196.001a ततो युधिष्ठिरो राजा मार्कण्डेयं महाद्युतिम् 03,196.001c पप्रच्छ भरतश्रेष्ठो धर्मप्रश्नं सुदुर्वचम् 03,196.002a श्रोतुम् इच्छामि भगवन् स्त्रीणां माहात्म्यम् उत्तमम् 03,196.002c कथ्यमानं त्वया विप्र सूक्ष्मं धर्मं च तत्त्वतः 03,196.003a प्रत्यक्षेण हि विप्रर्षे देवा दृश्यन्ति सत्तम 03,196.003c सूर्याचन्द्रमसौ वायुः पृथिवी वह्निर् एव च 03,196.004a पिता माता च भगवन् गाव एव च सत्तम 03,196.004c यच् चान्यद् एव विहितं तच् चापि भृगुनन्दन 03,196.005a मन्ये ऽहं गुरुवत् सर्वम् एकपत्न्यस् तथा स्त्रियः 03,196.005c पतिव्रतानां शुश्रूषा दुष्करा प्रतिभाति मे 03,196.006a पतिव्रतानां माहात्म्यं वक्तुम् अर्हसि नः प्रभो 03,196.006b*0994_01 नान्यद् दैवतम् इत्य् एव स्त्रीणां भर्तुर् द्विजोत्तम 03,196.006c निरुध्य चेन्द्रियग्रामं मनः संरुध्य चानघ 03,196.006e पतिं दैवतवच् चापि चिन्तयन्त्यः स्थिता हि याः 03,196.007a भगवन् दुष्करं ह्य् एतत् प्रतिभाति मम प्रभो 03,196.007c मातापितृषु शुश्रूषा स्त्रीणां भर्तृषु च द्विज 03,196.008a स्त्रीणां धर्मात् सुघोराद् धि नान्यं पश्यामि दुष्करम् 03,196.008c साध्व् आचाराः स्त्रियो ब्रह्मन् यत् कुर्वन्ति सदादृताः 03,196.008e दुष्करं बत कुर्वन्ति पितरो मातरश् च वै 03,196.009a एकपत्न्यश् च या नार्यो याश् च सत्यं वदन्त्य् उत 03,196.009c कुक्षिणा दश मासांश् च गर्भं संधारयन्ति याः 03,196.009e नार्यः कालेन संभूय किम् अद्भुततरं ततः 03,196.010a संशयं परमं प्राप्य वेदनाम् अतुलाम् अपि 03,196.010c प्रजायन्ते सुतान् नार्यो दुःखेन महता विभो 03,196.010e पुष्णन्ति चापि महता स्नेहेन द्विजसत्तम 03,196.010f*0995_01 चिन्तयन्ति ततश् चापि किंशीलो ऽयं भविष्यति 03,196.011a ये च क्रूरेषु सर्वेषु वर्तमाना जुगुप्सिताः 03,196.011c स्वकर्म कुर्वन्ति सदा दुष्करं तच् च मे मतम् 03,196.012a क्षत्रधर्मसमाचारं तथ्यं चाख्याहि मे द्विज 03,196.012c धर्मः सुदुर्लभो विप्र नृशंसेन दुरात्मना 03,196.013a एतद् इच्छामि भगवन् प्रश्नं प्रश्नविदां वर 03,196.013c श्रोतुं भृगुकुलश्रेष्ठ शुश्रूषे तव सुव्रत 03,196.014 मार्कण्डेय उवाच 03,196.014a हन्त ते सर्वम् आख्यास्ये प्रश्नम् एतं सुदुर्वचम् 03,196.014c तत्त्वेन भरतश्रेष्ठ गदतस् तन् निबोध मे 03,196.015a मातरं सदृशीं तात पितॄन् अन्ये च मन्यते 03,196.015c दुष्करं कुरुते माता विवर्धयति या प्रजाः 03,196.016a तपसा देवतेज्याभिर् वन्दनेन तितिक्षया 03,196.016c अभिचारैर् उपायैश् च ईहन्ते पितरः सुतान् 03,196.017a एवं कृच्छ्रेण महता पुत्रं प्राप्य सुदुर्लभम् 03,196.017c चिन्तयन्ति सदा वीर कीदृशो ऽयं भविष्यति 03,196.017d*0996_01 ये चक्रुर् एषु सर्वेषु वर्तमानजुगुप्सया 03,196.018a आशंसते च पुत्रेषु पिता माता च भारत 03,196.018c यशः कीर्तिम् अथैश्वर्यं प्रजा धर्मं तथैव च 03,196.018d*0997_01 मातुः पितुश् च राजेन्द्र सततं हितकारिणः 03,196.019a तयोर् आशां तु सफलां यः करोति स धर्मवित् 03,196.019c पिता माता च राजेन्द्र तुष्यतो यस्य नित्यदा 03,196.019e इह प्रेत्य च तस्याथ कीर्तिर् धर्मश् च शाश्वतः 03,196.020a नैव यज्ञः स्त्रियः कश् चिन् न श्राद्धं नोपवासकम् 03,196.020c या तु भर्तरि शुश्रूषा तया स्वर्गम् उपाश्नुते 03,196.021a एतत् प्रकरणं राजन्न् अधिकृत्य युधिष्ठिर 03,196.021c प्रतिव्रतानां नियतं धर्मं चावहितः शृणु 03,197.001 मार्कण्डेय उवाच 03,197.001a कश् चिद् द्विजातिप्रवरो वेदाध्यायी तपोधनः 03,197.001c तपस्वी धर्मशीलश् च कौशिको नाम भारत 03,197.002a साङ्गोपनिषदान् वेदान् अधीते द्विजसत्तमः 03,197.002c स वृक्षमूले कस्मिंश् चिद् वेदान् उच्चारयन् स्थितः 03,197.003a उपरिष्टाच् च वृक्षस्य बलाका संन्यलीयत 03,197.003c तया पुरीषम् उत्सृष्टं ब्राह्मणस्य तदोपरि 03,197.004a ताम् अवेक्ष्य ततः क्रुद्धः समपध्यायत द्विजः 03,197.004b*0998_01 तां बलाकां महाराज विलीनां नगमूर्धनि 03,197.004c भृशं क्रोधाभिभूतेन बलाका सा निरीक्षिता 03,197.005a अपध्याता च विप्रेण न्यपतद् वसुधातले 03,197.005c बलाकां पतितां दृष्ट्वा गतसत्त्वाम् अचेतनाम् 03,197.005e कारुण्याद् अभिसंतप्तः पर्यशोचत तां द्विजः 03,197.006a अकार्यं कृतवान् अस्मि रागद्वेषबलात्कृतः 03,197.006c इत्य् उक्त्वा बहुशो विद्वान् ग्रामं भैक्षाय संश्रितः 03,197.007a ग्रामे शुचीनि प्रचरन् कुलानि भरतर्षभ 03,197.007c प्रविष्टस् तत् कुलं यत्र पूर्वं चरितवांस् तु सः 03,197.008a देहीति याचमानो वै तिष्ठेत्य् उक्तः स्त्रिया ततः 03,197.008c शौचं तु यावत् कुरुते भाजनस्य कुटुम्बिनी 03,197.009a एतस्मिन्न् अन्तरे राजन् क्षुधासंपीडितो भृशम् 03,197.009c भर्ता प्रविष्टः सहसा तस्या भरतसत्तम 03,197.010a सा तु दृष्ट्वा पतिं साध्वी ब्राह्मणं व्यपहाय तम् 03,197.010c पाद्यम् आचमनीयं च ददौ भर्त्रे तथासनम् 03,197.011a प्रह्वा पर्यचरच् चापि भर्तारम् असितेक्षणा 03,197.011c आहारेणाथ भक्ष्यैश् च वाक्यैः सुमधुरैस् तथा 03,197.012a उच्छिष्टं भुञ्जते भर्तुः सा तु नित्यं युधिष्ठिर 03,197.012c दैवतं च पतिं मेने भर्तुश् चित्तानुसारिणी 03,197.013a न कर्मणा न मनसा नात्यश्नान् नापि चापिबत् 03,197.013c तं सर्वभावोपगता पतिशुश्रूषणे रता 03,197.014a साध्वाचारा शुचिर् दक्षा कुटुम्बस्य हितैषिणी 03,197.014c भर्तुश् चापि हितं यत् तत् सततं सानुवर्तते 03,197.015a देवतातिथिभृत्यानां श्वश्रूश्वशुरयोस् तथा 03,197.015c शुश्रूषणपरा नित्यं सततं संयतेन्द्रिया 03,197.016a सा ब्राह्मणं तदा दृष्ट्वा संस्थितं भैक्षकाङ्क्षिणम् 03,197.016c कुर्वती पतिशुश्रूषां सस्माराथ शुभेक्षणा 03,197.017a व्रीडिता साभवत् साध्वी तदा भरतसत्तम 03,197.017c भिक्षाम् आदाय विप्राय निर्जगाम यशस्विनी 03,197.018 ब्राह्मण उवाच 03,197.018a किम् इदं भवति त्वं मां तिष्ठेत्य् उक्त्वा वराङ्गने 03,197.018c उपरोधं कृतवती न विसर्जितवत्य् असि 03,197.019 मार्कण्डेय उवाच 03,197.019a ब्राह्मणं क्रोधसंतप्तं ज्वलन्तम् इव तेजसा 03,197.019c दृष्ट्वा साध्वी मनुष्येन्द्र सान्त्वपूर्वं वचो ऽब्रवीत् 03,197.019d*0999_01 क्षमस्व विप्रप्रवर क्षमस्व स्त्रीजडत्वताम् 03,197.019d*0999_02 प्रसीद भगवन् मह्यं कृपां कुरु मयि द्विज 03,197.020a क्षन्तुम् अर्हसि मे विप्र भर्ता मे दैवतं महत् 03,197.020c स चापि क्षुधितः श्रान्तः प्राप्तः शुश्रूषितो मया 03,197.021 ब्राह्मण उवाच 03,197.021a ब्राह्मणा न गरीयांसो गरीयांस् ते पतिः कृतः 03,197.021c गृहस्थधर्मे वर्तन्ती ब्राह्मणान् अवमन्यसे 03,197.022a इन्द्रो ऽप्य् एषां प्रणमते किं पुनर् मानुषा भुवि 03,197.022c अवलिप्ते न जानीषे वृद्धानां न श्रुतं त्वया 03,197.022e ब्राह्मणा ह्य् अग्निसदृशा दहेयुः पृथिवीम् अपि 03,197.022f*1000_01 सपर्वतवनद्वीपां क्षिप्रम् एवावमानिताः 03,197.023 stry उवाच 03,197.023a नावजानाम्य् अहं विप्रान् देवैस् तुल्यान् मनस्विनः 03,197.023c अपराधम् इमं विप्र क्षन्तुम् अर्हसि मे ऽनघ 03,197.023d*1001_01 नाहं बलाका विप्रेन्द्र त्यज क्रोधं तपोधन 03,197.023d*1001_02 अनया क्रुद्धया दृष्ट्या क्रुद्धः किं मां करिष्यसि 03,197.024a जानामि तेजो विप्राणां महाभाग्यं च धीमताम् 03,197.024c अपेयः सागरः क्रोधात् कृतो हि लवणोदकः 03,197.025a तथैव दीप्ततपसां मुनीनां भावितात्मनाम् 03,197.025c येषां क्रोधाग्निर् अद्यापि दण्डके नोपशाम्यति 03,197.025d*1002_01 कस्मात् परिभवेन् मूढो ब्राह्मणान् अमितौजसः 03,197.026a ब्राह्मणानां परिभवाद् वातापिश् च दुरात्मवान् 03,197.026c अगस्त्यम् ऋषिम् आसाद्य जीर्णः क्रूरो महासुरः 03,197.027a प्रभावा बहवश् चापि श्रूयन्ते ब्रह्मवादिनाम् 03,197.027c क्रोधः सुविपुलो ब्रह्मन् प्रसादश् च महात्मनाम् 03,197.028a अस्मिंस् त्व् अतिक्रमे ब्रह्मन् क्षन्तुम् अर्हसि मे ऽनघ 03,197.028c पतिशुश्रूषया धर्मो यः स मे रोचते द्विज 03,197.029a दैवतेष्व् अपि सर्वेषु भर्ता मे दैवतं परम् 03,197.029c अविशेषेण तस्याहं कुर्यां धर्मं द्विजोत्तम 03,197.030a शुश्रूषायाः फलं पश्य पत्युर् ब्राह्मण यादृशम् 03,197.030c बलाका हि त्वया दग्धा रोषात् तद् विदितं मम 03,197.031a क्रोधः शत्रुः शरीरस्थो मनुष्याणां द्विजोत्तम 03,197.031b*1003_01 मा स्म क्रुद्धो बलाकेव न वध्यास्मि पतिव्रता 03,197.031c यः क्रोधमोहौ त्यजति तं देवा ब्राह्मणं विदुः 03,197.032a यो वदेद् इह सत्यानि गुरुं संतोषयेत च 03,197.032c हिंसितश् च न हिंसेत तं देवा ब्राह्मणं विदुः 03,197.033a जितेन्द्रियो धर्मपरः स्वाध्यायनिरतः शुचिः 03,197.033c कामक्रोधौ वशे यस्य तं देवा ब्राह्मणं विदुः 03,197.034a यस्य चात्मसमो लोको धर्मज्ञस्य मनस्विनः 03,197.034c सर्वधर्मेषु च रतस् तं देवा ब्राह्मणं विदुः 03,197.035a यो ऽध्यापयेद् अधीयीत यजेद् वा याजयीत वा 03,197.035c दद्याद् वापि यथाशक्ति तं देवा ब्राह्मणं विदुः 03,197.036a ब्रह्मचारी च वेदान्यो अधीयीत द्विजोत्तमः 03,197.036c स्वाध्याये चाप्रमत्तो वै तं देवा ब्राह्मणं विदुः 03,197.037a यद् ब्राह्मणानां कुशलं तद् एषां परिकीर्तयेत् 03,197.037c सत्यं तथा व्याहरतां नानृते रमते मनः 03,197.038a धनं तु ब्राह्मणस्याहुः स्वाध्यायं दमम् आर्जवम् 03,197.038c इन्द्रियाणां निग्रहं च शाश्वतं द्विजसत्तम 03,197.038e सत्यार्जवे धर्मम् आहुः परं धर्मविदो जनाः 03,197.039a दुर्ज्ञेयः शाश्वतो धर्मः स तु सत्ये प्रतिष्ठितः 03,197.039c श्रुतिप्रमाणो धर्मः स्याद् इति वृद्धानुशासनम् 03,197.040a बहुधा दृश्यते धर्मः सूक्ष्म एव द्विजोत्तम 03,197.040c भवान् अपि च धर्मज्ञः स्वाध्यायनिरतः शुचिः 03,197.040e न तु तत्त्वेन भगवन् धर्मान् वेत्सीति मे मतिः 03,197.040f*1004_01 यदि विप्र न जानीषे धर्मं परमकं द्विज 03,197.040f*1004_02 धर्मव्याधं ततः पृच्छ गत्वा तु मिथिलां पुरीम् 03,197.041a मातापितृभ्यां शुश्रूषुः सत्यवादी जितेन्द्रियः 03,197.041c मिथिलायां वसन् व्याधः स ते धर्मान् प्रवक्ष्यति 03,197.041e तत्र गच्छस्व भद्रं ते यथाकामं द्विजोत्तम 03,197.041f*1005_01 व्याधः परमधर्मात्मा स ते छेत्स्यति संशयान् 03,197.042a अत्युक्तम् अपि मे सर्वं क्षन्तुम् अर्हस्य् अनिन्दित 03,197.042c स्त्रियो ह्य् अवध्याः सर्वेषां ये धर्मविदुषो जनाः 03,197.043 ब्राह्मण उवाच 03,197.043a प्रीतो ऽस्मि तव भद्रं ते गतः क्रोधश् च शोभने 03,197.043c उपालम्भस् त्वया ह्य् उक्तो मम निःश्रेयसं परम् 03,197.043e स्वस्ति ते ऽस्तु गमिष्यामि साधयिष्यामि शोभने 03,197.044 मार्कण्डेय उवाच 03,197.044a तया विसृष्टो निर्गम्य स्वम् एव भवनं ययौ 03,197.044c विनिन्दन् स द्विजो ''त्मानं कौशिको नरसत्तम 03,197.044d*1006_01 धन्या त्वम् असि कल्याणि यस्याः स्याद् वृत्तम् ईदृशम् 03,198.001 मार्कण्डेय उवाच 03,198.001a चिन्तयित्वा तद् आश्चर्यं स्त्रिया प्रोक्तम् अशेषतः 03,198.001c विनिन्दन् स द्विजो ''त्मानम् आगस्कृत इवाबभौ 03,198.002a चिन्तयानः स धर्मस्य सूक्ष्मां गतिम् अथाब्रवीत् 03,198.002c श्रद्दधानेन भाव्यं वै गच्छामि मिथिलाम् अहम् 03,198.003a कृतात्मा धर्मवित् तस्यां व्याधो निवसते किल 03,198.003c तं गच्छाम्य् अहम् अद्यैव धर्मं प्रष्टुं तपोधनम् 03,198.004a इति संचिन्त्य मनसा श्रद्दधानः स्त्रिया वचः 03,198.004c बलाकाप्रत्ययेनासौ धर्म्यैश् च वचनैः शुभैः 03,198.004e संप्रतस्थे स मिथिलां कौतूहलसमन्वितः 03,198.004e*1007_01 **** **** जनकेनाभिपालिताम् 03,198.004e*1007_02 पथि पश्यन् नदी रम्याः 03,198.005a अतिक्रामन्न् अरण्यानि ग्रामांश् च नगराणि च 03,198.005c ततो जगाम मिथिलां जनकेन सुरक्षिताम् 03,198.006a धर्मसेतुसमाकीर्णां यज्ञोत्सववतीं शुभाम् 03,198.006c गोपुराट्टालकवतीं गृहप्राकारशोभिताम् 03,198.007a प्रविश्य स पुरीं रम्यां विमानैर् बहुभिर् वृताम् 03,198.007c पण्यैश् च बहुभिर् युक्तां सुविभक्तमहापथाम् 03,198.008a अश्वै रथैस् तथा नागैर् यानैश् च बहुभिर् वृताम् 03,198.008c हृष्टपुष्टजनाकीर्णां नित्योत्सवसमाकुलाम् 03,198.009a सो ऽपश्यद् बहुवृत्तान्तां ब्राह्मणः समतिक्रमन् 03,198.009c धर्मव्याधम् अपृच्छच् च स चास्य कथितो द्विजैः 03,198.010a अपश्यत् तत्र गत्वा तं सूनामध्ये व्यवस्थितम् 03,198.010c मार्गमाहिषमांसानि विक्रीणन्तं तपस्विनम् 03,198.010e आकुलत्वात् तु क्रेतॄणाम् एकान्ते संस्थितो द्विजः 03,198.011a स तु ज्ञात्वा द्विजं प्राप्तं सहसा संभ्रमोत्थितः 03,198.011c आजगाम यतो विप्रः स्थित एकान्त आसने 03,198.012 व्याध उवाच 03,198.012a अभिवादये त्वा भगवन् स्वागतं ते द्विजोत्तम 03,198.012c अहं व्याधस् तु भद्रं ते किं करोमि प्रशाधि माम् 03,198.013a एकपत्न्या यद् उक्तो ऽसि गच्छ त्वं मिथिलाम् इति 03,198.013c जानाम्य् एतद् अहं सर्वं यदर्थं त्वम् इहागतः 03,198.014 मार्कण्डेय उवाच 03,198.014a श्रुत्वा तु तस्य तद् वाक्यं स विप्रो भृशहर्षितः 03,198.014c द्वितीयम् इदम् आश्चर्यम् इत्य् अचिन्तयत द्विजः 03,198.015a अदेशस्थं हि ते स्थानम् इति व्याधो ऽब्रवीद् द्विजम् 03,198.015c गृहं गच्छाव भगवन् यदि रोचयसे ऽनघ 03,198.016a बाढम् इत्य् एव संहृष्टो विप्रो वचनम् अब्रवीत् 03,198.016c अग्रतस् तु द्विजं कृत्वा स जगाम गृहान् प्रति 03,198.017a प्रविश्य च गृहं रम्यम् आसनेनाभिपूजितः 03,198.017b*1008_01 अर्घ्येण च स वै तेन व्याधेन द्विजसत्तमः 03,198.017c पाद्यम् आचमनीयं च प्रतिगृह्य द्विजोत्तमः 03,198.018a ततः सुखोपविष्टस् तं व्याधं वचनम् अब्रवीत् 03,198.018c कर्मैतद् वै न सदृशं भवतः प्रतिभाति मे 03,198.018e अनुतप्ये भृशं तात तव घोरेण कर्मणा 03,198.019 व्याध उवाच 03,198.019a कुलोचितम् इदं कर्म पितृपैतामहं मम 03,198.019c वर्तमानस्य मे धर्मे स्वे मन्युं मा कृथा द्विज 03,198.020a धात्रा तु विहितं पूर्वं कर्म स्वं पालयाम्य् अहम् 03,198.020c प्रयत्नाच् च गुरू वृद्धौ शुश्रूषे ऽहं द्विजोत्तम 03,198.021a सत्यं वदे नाभ्यसूये यथाशक्ति ददामि च 03,198.021c देवतातिथिभृत्यानाम् अवशिष्टेन वर्तये 03,198.022a न कुत्सयाम्य् अहं किं चिन् न गर्हे बलवत्तरम् 03,198.022c कृतम् अन्वेति कर्तारं पुरा कर्म द्विजोत्तम 03,198.023a कृषिगोरक्ष्यवाणिज्यम् इह लोकस्य जीवनम् 03,198.023c दण्डनीतिस् त्रयी विद्या तेन लोका भवन्त्य् उत 03,198.024a कर्म शूद्रे कृषिर् वैश्ये संग्रामः क्षत्रिये स्मृतः 03,198.024c ब्रह्मचर्यं तपो मन्त्राः सत्यं च ब्राह्मणे सदा 03,198.025a राजा प्रशास्ति धर्मेण स्वकर्मनिरताः प्रजाः 03,198.025c विकर्माणश् च ये के चित् तान् युनक्ति स्वकर्मसु 03,198.026a भेतव्यं हि सदा राज्ञां प्रजानाम् अधिपा हि ते 03,198.026c मारयन्ति विकर्मस्थं लुब्धा मृगम् इवेषुभिः 03,198.027a जनकस्येह विप्रर्षे विकर्मस्थो न विद्यते 03,198.027c स्वकर्मनिरता वर्णाश् चत्वारो ऽपि द्विजोत्तम 03,198.028a स एष जनको राजा दुर्वृत्तम् अपि चेत् सुतम् 03,198.028c दण्ड्यं दण्डे निक्षिपति तथा न ग्लाति धार्मिकम् 03,198.029a सुयुक्तचारो नृपतिः सर्वं धर्मेण पश्यति 03,198.029c श्रीश् च राज्यं च दण्डश् च क्षत्रियाणां द्विजोत्तम 03,198.030a राजानो हि स्वधर्मेण श्रियम् इच्छन्ति भूयसीम् 03,198.030c सर्वेषाम् एव वर्णानां त्राता राजा भवत्य् उत 03,198.031a परेण हि हतान् ब्रह्मन् वराहमहिषान् अहम् 03,198.031c न स्वयं हन्मि विप्रर्षे विक्रीणामि सदा त्व् अहम् 03,198.032a न भक्षयामि मांसानि ऋतुगामी तथा ह्य् अहम् 03,198.032c सदोपवासी च तथा नक्तभोजी तथा द्विज 03,198.033a अशीलश् चापि पुरुषो भूत्वा भवति शीलवान् 03,198.033c प्राणिहिंसारतश् चापि भवते धार्मिकः पुनः 03,198.034a व्यभिचारान् नरेन्द्राणां धर्मः संकीर्यते महान् 03,198.034c अधर्मो वर्धते चापि संकीर्यन्ते तथा प्रजाः 03,198.035a उरुण्डा वामनाः कुब्जाः स्थूलशीर्षास् तथैव च 03,198.035c क्लीबाश् चान्धाश् च जायन्ते बधिरा लम्बचूचुकाः 03,198.035e पार्थिवानाम् अधर्मत्वात् प्रजानाम् अभवः सदा 03,198.036a स एष राजा जनकः सर्वं धर्मेण पश्यति 03,198.036c अनुगृह्णन् प्रजाः सर्वाः स्वधर्मनिरताः सदा 03,198.036d*1009_01 पात्य् एष राजा जनकः पितृवद् द्विजसत्तम 03,198.037a ये चैव मां प्रशंसन्ति ये च निन्दन्ति मानवाः 03,198.037c सर्वान् सुपरिणीतेन कर्मणा तोषयाम्य् अहम् 03,198.038a ये जीवन्ति स्वधर्मेण संभुञ्जन्ते च पार्थिवाः 03,198.038c न किं चिद् उपजीवन्ति दक्षा उत्थानशीलिनः 03,198.038d*1010_01 न किं चित् फलम् आप्नोति स्वधर्मस्य च लोपनात् 03,198.039a शक्त्यान्नदानं सततं तितिक्षा धर्मनित्यता 03,198.039c यथार्हं प्रतिपूजा च सर्वभूतेषु वै दया 03,198.039e त्यागान् नान्यत्र मर्त्यानां गुणास् तिष्ठन्ति पूरुषे 03,198.040a मृषावादं परिहरेत् कुर्यात् प्रियम् अयाचितः 03,198.040c न च कामान् न संरम्भान् न द्वेषाद् धर्मम् उत्सृजेत् 03,198.041a प्रिये नातिभृशं हृष्येद् अप्रिये न च संज्वरेत् 03,198.041c न मुह्येद् अर्थकृच्छ्रेषु न च धर्मं परित्यजेत् 03,198.042a कर्म चेत् किं चिद् अन्यत् स्याद् इतरन् न समाचरेत् 03,198.042c यत् कल्याणम् अभिध्यायेत् तत्रात्मानं नियोजयेत् 03,198.043a न पापं प्रति पापः स्यात् साधुर् एव सदा भवेत् 03,198.043c आत्मनैव हतः पापो यः पापं कर्तुम् इच्छति 03,198.044a कर्म चैतद् असाधूनां वृजिनानाम् असाधुवत् 03,198.044c न धर्मो ऽस्तीति मन्वानाः शुचीन् अवहसन्ति ये 03,198.044e अश्रद्दधाना धर्मस्य ते नश्यन्ति न संशयः 03,198.045a महादृतिर् इवाध्मातः पापो भवति नित्यदा 03,198.045b*1011_01 साधुसन्नीतिमान् एव सर्वत्र द्विजसत्तम 03,198.045c मूढानाम् अवलिप्तानाम् असारं भाषितं भवेत् 03,198.045e दर्शयत्य् अन्तरात्मानं दिवा रूपम् इवांशुमान् 03,198.046a न लोके राजते मूर्खः केवलात्मप्रशंसया 03,198.046c अपि चेह मृजा हीनः कृतविद्यः प्रकाशते 03,198.047a अब्रुवन् कस्य चिन् निन्दाम् आत्मपूजाम् अवर्णयन् 03,198.047c न कश् चिद् गुणसंपन्नः प्रकाशो भुवि दृश्यते 03,198.048a विकर्मणा तप्यमानः पापाद् विपरिमुच्यते 03,198.048c नैतत् कुर्यां पुनर् इति द्वितीयात् परिमुच्यते 03,198.048d*1012_01 करिष्ये धर्मम् एवेति तृतीयात् परिमुच्यते 03,198.049a कर्मणा येन तेनेह पापाद् द्विजवरोत्तम 03,198.049c एवं श्रुतिर् इयं ब्रह्मन् धर्मेषु परिदृश्यते 03,198.050a पापान्य् अबुद्ध्वेह पुरा कृतानि; प्राग् धर्मशीलो विनिहन्ति पश्चात् 03,198.050c धर्मो ब्रह्मन् नुदते पूरुषाणां; यत् कुर्वते पापम् इह प्रमादात् 03,198.051a पापं कृत्वा हि मन्येत नाहम् अस्मीति पूरुषः 03,198.051b*1013_01 तं तु देवाः प्रपश्यन्ति स्वस्यैवान्तरपूरुषः 03,198.051c चिकीर्षेद् एव कल्याणं श्रद्दधानो ऽनसूयकः 03,198.052a वसनस्येव छिद्राणि साधूनां विवृणोति यः 03,198.052b*1014_01 अपश्यन्न् आत्मनो दोषान् स पापः प्रेत्य नश्यति 03,198.052c पापं चेत् पुरुषः कृत्वा कल्याणम् अभिपद्यते 03,198.052e मुच्यते सर्वपापेभ्यो महाभ्रैर् इव चन्द्रमाः 03,198.053a यथादित्यः समुद्यन् वै तमः सर्वं व्यपोहति 03,198.053c एवं कल्याणम् आतिष्ठन् सर्वपापैः प्रमुच्यते 03,198.054a पापानां विद्ध्य् अधिष्ठानं लोभम् एव द्विजोत्तम 03,198.054b*1015_01 तस्मात् तौ विदुषां विप्र वर्जनीयौ प्रधानतः 03,198.054c लुब्धाः पापं व्यवस्यन्ति नरा नातिबहुश्रुताः 03,198.054e अधर्मा धर्मरूपेण तृणैः कूपा इवावृताः 03,198.055a तेषां दमः पवित्राणि प्रलापा धर्मसंश्रिताः 03,198.055c सर्वं हि विद्यते तेषु शिष्टाचारः सुदुर्लभः 03,198.056 मार्कण्डेय उवाच 03,198.056a स तु विप्रो महाप्राज्ञो धर्मव्याधम् अपृच्छत 03,198.056c शिष्टाचारं कथम् अहं विद्याम् इति नरोत्तम 03,198.056d*1016_01 एतद् इच्छामि भद्रं ते श्रोतुं धर्मभृतां वर 03,198.056d*1017_01 पञ्च कानि पवित्राणि शिष्टाचारेषु नित्यदा 03,198.056e एतन् महामते व्याध प्रब्रवीहि यथातथम् 03,198.057 व्याध उवाच 03,198.057a यज्ञो दानं तपो वेदाः सत्यं च द्विजसत्तम 03,198.057c पञ्चैतानि पवित्राणि शिष्टाचारेषु नित्यदा 03,198.058a कामक्रोधौ वशे कृत्वा दम्भं लोभम् अनार्जवम् 03,198.058c धर्म इत्य् एव संतुष्टास् ते शिष्टाः शिष्टसंमताः 03,198.059a न तेषां विद्यते ऽवृत्तं यज्ञस्वाध्यायशीलिनाम् 03,198.059c आचारपालनं चैव द्वितीयं शिष्टलक्षणम् 03,198.060a गुरुशुश्रूषणं सत्यम् अक्रोधो दानम् एव च 03,198.060c एतच् चतुष्टयं ब्रह्मञ् शिष्टाचारेषु नित्यदा 03,198.061a शिष्टाचारे मनः कृत्वा प्रतिष्ठाप्य च सर्वशः 03,198.061c याम् अयं लभते तुष्टिं सा न शक्या ह्य् अतो ऽन्यथा 03,198.062a वेदस्योपनिषत् सत्यं सत्यस्योपनिषद् दमः 03,198.062c दमस्योपनिषत् त्यागः शिष्टाचारेषु नित्यदा 03,198.063a ये तु धर्मम् असूयन्ते बुद्धिमोहान्विता नराः 03,198.063c अपथा गच्छतां तेषाम् अनुयातापि पीड्यते 03,198.064a ये तु शिष्टाः सुनियताः श्रुतित्यागपरायणाः 03,198.064b*1018_01 व्याधः 03,198.064b*1018_01 एतन् महामते व्याध प्रब्रवीहि यथातथम् 03,198.064b*1018_02 यज्ञो दानं तपो वेदाः सत्यं च द्विजसत्तम 03,198.064b*1018_03 पञ्चैतानि पवित्राणि शिष्टाचारेषु नित्यदा 03,198.064c धर्म्यं पन्थानम् आरूढाः सत्यधर्मपरायणाः 03,198.065a नियच्छन्ति परां बुद्धिं शिष्टाचारान्विता नराः 03,198.065c उपाध्यायमते युक्ताः स्थित्या धर्मार्थदर्शिनः 03,198.066a नास्तिकान् भिन्नमर्यादान् क्रूरान् पापमतौ स्थितान् 03,198.066c त्यज tठज्ञानम् आश्रित्य धार्मिकान् उपसेव्य च 03,198.067a कामलोभग्रहाकीर्णां पञ्चेन्द्रियजलां नदीम् 03,198.067c नावं धृतिमयीं कृत्वा जन्मदुर्गाणि संतर 03,198.068a क्रमेण संचितो धर्मो बुद्धियोगमयो महान् 03,198.068c शिष्टाचारे भवेत् साधू रागः शुक्लेव वाससि 03,198.069a अहिंसा सत्यवचनं सर्वभूतहितं परम् 03,198.069c अहिंसा परमो धर्मः स च सत्ये प्रतिष्ठितः 03,198.069e सत्ये कृत्वा प्रतिष्ठां तु प्रवर्तन्ते प्रवृत्तयः 03,198.070a सत्यम् एव गरीयस् तु शिष्टाचारनिषेवितम् 03,198.070c आचारश् च सतां धर्मः सन्तश् चाचारलक्षणाः 03,198.071a यो यथाप्रकृतिर् जन्तुः स्वां स्वां प्रकृतिम् अश्नुते 03,198.071c पापात्मा क्रोधकामादीन् दोषान् आप्नोत्य् अनात्मवान् 03,198.072a आरम्भो न्याययुक्तो यः स हि धर्म इति स्मृतः 03,198.072c अनाचारस् त्व् अधर्मेति एतच् छिष्टानुशासनम् 03,198.073a अक्रुध्यन्तो ऽनसूयन्तो निरहंकारमत्सराः 03,198.073c ऋजवः शमसंपन्नाः शिष्टाचारा भवन्ति ते 03,198.074a त्रैविद्यवृद्धाः शुचयो वृत्तवन्तो मनस्विनः 03,198.074c गुरुशुश्रूषवो दान्ताः शिष्टाचारा भवन्त्य् उत 03,198.075a तेषाम् अदीनसत्त्वानां दुष्कराचारकर्मणाम् 03,198.075c स्वैः कर्मभिः सत्कृतानां घोरत्वं संप्रणश्यति 03,198.076a तं सदाचारम् आश्चर्यं पुराणं शाश्वतं ध्रुवम् 03,198.076c धर्मं धर्मेण पश्यन्तः स्वर्गं यान्ति मनीषिणः 03,198.077a आस्तिका मानहीनाश् च द्विजातिजनपूजकाः 03,198.077c श्रुतवृत्तोपसंपन्नाः ते सन्तः स्वर्गगामिनः 03,198.078a वेदोक्तः परमो धर्मो धर्मशास्त्रेषु चापरः 03,198.078c शिष्टाचीर्णश् च शिष्टानां त्रिविधं धर्मलक्षणम् 03,198.079a पारणं चापि विद्यानां तीर्थानाम् अवगाहनम् 03,198.079c क्षमा सत्यार्जवं शौचं शिष्टाचारनिदर्शनम् 03,198.080a सर्वभूतदयावन्तो अहिंसानिरताः सदा 03,198.080c परुषं न प्रभाषन्ते सदा सन्तो द्विजप्रियाः 03,198.081a शुभानाम् अशुभानां च कर्मणां फलसंचये 03,198.081c विपाकम् अभिजानन्ति ते शिष्टाः शिष्टसंमताः 03,198.082a न्यायोपेता गुणोपेताः सर्वलोकहितैषिणः 03,198.082c सन्तः स्वर्गजितः शुक्लाः संनिविष्टाश् च सत्पथे 03,198.083a दातारः संविभक्तारो दीनानुग्रहकारिणः 03,198.083c सर्वभूतदयावन्तस् ते शिष्टाः शिष्टसंमताः 03,198.084a सर्वपूज्याः श्रुतधनास् तथैव च तपस्विनः 03,198.084c दाननित्याः सुखांल् लोकान् आप्नुवन्तीह च श्रियम् 03,198.085a पीडया च कलत्रस्य भृत्यानां च समाहिताः 03,198.085c अतिशक्त्या प्रयच्छन्ति सन्तः सद्भिः समागताः 03,198.086a लोकयात्रां च पश्यन्तो धर्मम् आत्महितानि च 03,198.086c एवं सन्तो वर्तमाना एधन्ते शाश्वतीः समाः 03,198.087a अहिंसा सत्यवचनम् आनृशंस्यम् अथार्जवम् 03,198.087c अद्रोहो नातिमानश् च ह्रीस् तितिक्षा दमः शमः 03,198.088a धीमन्तो धृतिमन्तश् च भूतानाम् अनुकम्पकाः 03,198.088c अकामद्वेषसंयुक्तास् ते सन्तो लोकसत्कृताः 03,198.089a त्रीण्य् एव तु पदान्य् आहुः सतां वृत्तम् अनुत्तमम् 03,198.089c न द्रुह्येच् चैव दद्याच् च सत्यं चैव सदा वदेत् 03,198.090a सर्वत्र च दयावन्तः सन्तः करुणवेदिनः 03,198.090c गच्छन्तीह सुसंतुष्टा धर्म्यं पन्थानम् उत्तमम् 03,198.090e शिष्टाचारा महात्मानो येषां धर्मः सुनिश्चितः 03,198.091a अनसूया क्षमा शान्तिः संतोषः प्रियवादिता 03,198.091c कामक्रोधपरित्यागः शिष्टाचारनिषेवणम् 03,198.092a कर्मणा श्रुतसंपन्नं सतां मार्गम् अनुत्तमम् 03,198.092c शिष्टाचारं निषेवन्ते नित्यं धर्मेष्व् अतन्द्रिताः 03,198.093a प्रज्ञाप्रासादम् आरुह्य मुह्यतो महतो जनान् 03,198.093c प्रेक्षन्तो लोकवृत्तानि विविधानि द्विजोत्तम 03,198.093e अतिपुण्यानि पापानि तानि द्विजवरोत्तम 03,198.094a एतत् ते सर्वम् आख्यातं यथाप्रज्ञं यथाश्रुतम् 03,198.094c शिष्टाचारगुणान् ब्रह्मन् पुरस्कृत्य द्विजर्षभ 03,199.001 मार्कण्डेय उवाच 03,199.001a स तु विप्रम् अथोवाच धर्मव्याधो युधिष्ठिर 03,199.001c यद् अहं ह्य् आचरे कर्म घोरम् एतद् असंशयम् 03,199.002a विधिस् तु बलवान् ब्रह्मन् दुस्तरं हि पुराकृतम् 03,199.002c पुराकृतस्य पापस्य कर्मदोषो भवत्य् अयम् 03,199.002e दोषस्यैतस्य वै ब्रह्मन् विघाते यत्नवान् अहम् 03,199.003a विधिना विहिते पूर्वं निमित्तं घातको भवेत् 03,199.003c निमित्तभूता हि वयं कर्मणो ऽस्य द्विजोत्तम 03,199.004a येषां हतानां मांसानि विक्रीणामो वयं द्विज 03,199.004c तेषाम् अपि भवेद् धर्म उपभोगेन भक्षणात् 03,199.004e देवतातिथिभृत्यानां पितॄणां प्रतिपूजनात् 03,199.005a ओषध्यो वीरुधश् चापि पशवो मृगपक्षिणः 03,199.005c अन्नाद्यभूता लोकस्य इत्य् अपि श्रूयते श्रुतिः 03,199.006a आत्ममांसप्रदानेन शिबिर् औशीनरो नृपः 03,199.006c स्वर्गं सुदुर्लभं प्राप्तः क्षमावान् द्विजसत्तम 03,199.007a राज्ञो महानसे पूर्वं रन्तिदेवस्य वै द्विज 03,199.007c द्वे सहस्रे तु वध्येते पशूनाम् अन्वहं तदा 03,199.007d*1019_01 अहन्य् अहनि वध्येते द्वे सहस्रे गवां तथा 03,199.008a समांसं ददतो ह्य् अन्नं रन्तिदेवस्य नित्यशः 03,199.008c अतुला कीर्तिर् अभवन् नृपस्य द्विजसत्तम 03,199.008e चातुर्मास्येषु पशवो वध्यन्त इति नित्यशः 03,199.009a अग्नयो मांसकामाश् च इत्य् अपि श्रूयते श्रुतिः 03,199.009c यज्ञेषु पशवो ब्रह्मन् वध्यन्ते सततं द्विजैः 03,199.009e संस्कृताः किल मन्त्रैश् च ते ऽपि स्वर्गम् अवाप्नुवन् 03,199.010a यदि नैवाग्नयो ब्रह्मन् मांसकामाभवन् पुरा 03,199.010c भक्ष्यं नैव भवेन् मांसं कस्य चिद् द्विजसत्तम 03,199.011a अत्रापि विधिर् उक्तश् च मुनिभिर् मांसभक्षणे 03,199.011c देवतानां पितॄणां च भुङ्क्ते दत्त्वा तु यः सदा 03,199.011e यथाविधि यथाश्रद्धं न स दुष्यति भक्षणात् 03,199.012a अमांसाशी भवत्य् एवम् इत्य् अपि श्रूयते श्रुतिः 03,199.012c भार्यां गच्छन् ब्रह्मचारी ऋतौ भवति ब्राह्मणः 03,199.013a सत्यानृते विनिश्चित्य अत्रापि विधिर् उच्यते 03,199.013c सौदासेन पुरा राज्ञा मानुषा भक्षिता द्विज 03,199.013e शापाभिभूतेन भृशम् अत्र किं प्रतिभाति ते 03,199.014a स्वधर्म इति कृत्वा तु न त्यजामि द्विजोत्तम 03,199.014c पुराकृतम् इति ज्ञात्वा जीवाम्य् एतेन कर्मणा 03,199.015a स्वकर्म त्यजतो ब्रह्मन्न् अधर्म इह दृश्यते 03,199.015c स्वकर्मनिरतो यस् तु स धर्म इति निश्चयः 03,199.016a पूर्वं हि विहितं कर्म देहिनं न विमुञ्चति 03,199.016c धात्रा विधिर् अयं दृष्टो बहुधा कर्मनिर्णये 03,199.017a द्रष्टव्यं तु भवेत् प्राज्ञ क्रूरे कर्मणि वर्तता 03,199.017c कथं कर्म शुभं कुर्यां कथं मुच्ये पराभवात् 03,199.017e कर्मणस् तस्य घोरस्य बहुधा निर्णयो भवेत् 03,199.018a दाने च सत्यवाक्ये च गुरुशुश्रूषणे तथा 03,199.018c द्विजातिपूजने चाहं धर्मे च निरतः सदा 03,199.018e अतिवादातिमानाभ्यां निवृत्तो ऽस्मि द्विजोत्तम 03,199.019a कृषिं साध्व् इति मन्यन्ते तत्र हिंसा परा स्मृता 03,199.019c कर्षन्तो लाङ्गलैः पुंसो घ्नन्ति भूमिशयान् बहून् 03,199.019e जीवान् अन्यांश् च बहुशस् तत्र किं प्रतिभाति ते 03,199.020a धान्यबीजानि यान्य् आहुर् व्रीह्य् आदीनि द्विजोत्तम 03,199.020c सर्वाण्य् एतानि जीवानि तत्र किं प्रतिभाति ते 03,199.021a अध्याक्रम्य पशूंश् चापि घ्नन्ति वै भक्षयन्ति च 03,199.021c वृक्षान् अथौषधीश् चैव छिन्दन्ति पुरुषा द्विज 03,199.022a जीवा हि बहवो ब्रह्मन् वृक्षेषु च फलेषु च 03,199.022c उदके बहवश् चापि तत्र किं प्रतिभाति ते 03,199.023a सर्वं व्याप्तम् इदं ब्रह्मन् प्राणिभिः प्राणिजीवनैः 03,199.023c मत्स्या ग्रसन्ते मत्स्यांश् च तत्र किं प्रतिभाति ते 03,199.024a सत्त्वैः सत्त्वानि जीवन्ति बहुधा द्विजसत्तम 03,199.024c प्राणिनो ऽन्योन्यभक्षाश् च तत्र किं प्रतिभाति ते 03,199.025a चङ्क्रम्यमाणा जीवांश् च धरणीसंश्रितान् बहून् 03,199.025c पद्भ्यां घ्नन्ति नरा विप्र तत्र किं प्रतिभाति ते 03,199.026a उपविष्टाः शयानाश् च घ्नन्ति जीवान् अनेकशः 03,199.026c ज्ञानविज्ञानवन्तश् च तत्र किं प्रतिभाति ते 03,199.027a जीवैर् ग्रस्तम् इदं सर्वम् आकाशं पृथिवी तथा 03,199.027c अविज्ञानाच् च हिंसन्ति तत्र किं प्रतिभाति ते 03,199.028a अहिंसेति यद् उक्तं हि पुरुषैर् विस्मितैः पुरा 03,199.028c के न हिंसन्ति जीवन् वै लोके ऽस्मिन् द्विजसत्तम 03,199.028e बहु संचिन्त्य इह वै नास्ति कश् चिद् अहिंसकः 03,199.029a अहिंसायां तु निरता यतयो द्विजसत्तम 03,199.029c कुर्वन्त्य् एव हि हिंसां ते यत्नाद् अल्पतरा भवेत् 03,199.030a आलक्ष्याश् चैव पुरुषाः कुले जाता महागुणाः 03,199.030c महाघोराणि कर्माणि कृत्वा लज्जन्ति वै न च 03,199.031a सुहृदः सुहृदो ऽन्यांश् च दुर्हृदश् चापि दुर्हृदः 03,199.031c सम्यक् प्रवृत्तान् पुरुषान् न सम्यग् अनुपश्यतः 03,199.032a समृद्धैश् च न नन्दन्ति बान्धवा बान्धवैर् अपि 03,199.032c गुरूंश् चैव विनिन्दन्ति मूढाः पण्डितमानिनः 03,199.033a बहु लोके विपर्यस्तं दृश्यते द्विजसत्तम 03,199.033c धर्मयुक्तम् अधर्मं च तत्र किं प्रतिभाति ते 03,199.034a वक्तुं बहुविधं शक्यं धर्माधर्मेषु कर्मसु 03,199.034b*1020_01 वेदधर्माविरुद्धं यत् प्रमाणैः प्रतितं शुभम् 03,199.034c स्वकर्मनिरतो यो हि स यशः प्राप्नुयान् महत् 03,200.001 मार्कण्डेय उवाच 03,200.001a धर्मव्याधस् तु निपुणं पुनर् एव युधिष्ठिर 03,200.001c विप्रर्षभम् उवाचेदं सर्वधर्मभृतां वरः 03,200.002a श्रुतिप्रमाणो धर्मो हि वृद्धानाम् इति भाषितम् 03,200.002c सूक्ष्मा गतिर् हि धर्मस्य बहुशाखा ह्य् अनन्तिका 03,200.003a प्राणात्यये विवाहे च वक्तव्यम् अनृतं भवेत् 03,200.003c अनृतं च भवेत् सत्यं सत्यं चैवानृतं भवेत् 03,200.004a यद् भूतहितम् अत्यन्तं तत् सत्यम् इति धारणा 03,200.004c विपर्ययकृतो ऽधर्मः पश्य धर्मस्य सूक्ष्मताम् 03,200.004d*1021_01 यत् करोत्य् अशुभं कर्म पश्य धर्मस्य सूक्ष्मताम् 03,200.005a यत् करोत्य् अशुभं कर्म शुभं वा द्विजसत्तम 03,200.005b*1022_01 अस्य कर्तुर् गतिं सर्वां वक्ष्यामि द्विजसत्तम 03,200.005c अवश्यं तत् समाप्नोति पुरुषो नात्र संशयः 03,200.006a विषमां च दशां प्राप्य देवान् गर्हति वै भृशम् 03,200.006c आत्मनः कर्मदोषाणि न विजानात्य् अपण्डितः 03,200.007a मूढो नैकृतिकश् चापि चपलश् च द्विजोत्तम 03,200.007c सुखदुःखविपर्यासो यदा समुपपद्यते 03,200.007e नैनं प्रज्ञा सुनीतं वा त्रायते नैव पौरुषम् 03,200.007f*1023_01 शुभं बध्नाति वै कर्म पुरुषः पापनिश्चयः 03,200.008a यो यम् इच्छेद् यथा कामं तं तं कामं समश्नुयात् 03,200.008c यदि स्याद् अपराधीनं पुरुषस्य क्रियाफलम् 03,200.009a संयताश् चापि दक्षाश् च मतिमन्तश् च मानवाः 03,200.009c दृश्यन्ते निष्फलाः सन्तः प्रहीणाः सर्वकर्मभिः 03,200.010a भूतानाम् अपरः कश् चिद् धिंसायां सततोत्थितः 03,200.010c वञ्चनायां च लोकस्य स सुखेनेह जीवति 03,200.011a अचेष्टमानम् आसीनं श्रीः कं चिद् उपतिष्ठति 03,200.011c कश् चित् कर्माणि कुर्वन् हि न प्राप्यम् अधिगच्छति 03,200.012a देवान् इष्ट्वा तपस् तप्त्वा कृपणैः पुत्रगृद्धिभिः 03,200.012c दशमासधृता गर्भे जायन्ते कुलपांसनाः 03,200.013a अपरे धनधान्यैश् च भोगैश् च पितृसंचितैः 03,200.013c विपुलैर् अभिजायन्ते लब्धास् तैर् एव मङ्गलैः 03,200.013d*1024_01 न देहजा मनुष्याणां व्याधयो द्विजसत्तम 03,200.014a कर्मजा हि मनुष्याणां रोगा नास्त्य् अत्र संशयः 03,200.014c आधिभिश् चैव बाध्यन्ते व्याधैः क्षुद्रमृगा इव 03,200.015a ते चापि कुशलैर् वैद्यैर् निपुणैः संभृतौषधैः 03,200.015c व्याधयो विनिवार्यन्ते मृगा व्याधैर् इव द्विज 03,200.016a येषाम् अस्ति च भोक्तव्यं ग्रहणीदोषपीडिताः 03,200.016c न शक्नुवन्ति ते भोक्तुं पश्य धर्मभृतां वर 03,200.017a अपरे बाहुबलिनः क्लिश्यन्ते बहवो जनाः 03,200.017c दुःखेन चाधिगच्छन्ति भोजनं द्विजसत्तम 03,200.018a इति लोकम् अनाक्रन्दं मोहशोकपरिप्लुतम् 03,200.018c स्रोतसासकृद् आक्षिप्तं ह्रियमाणं बलीयसा 03,200.019a न म्रियेयुर् न जीर्येयुः सर्वे स्युः सार्वकामिकाः 03,200.019c नाप्रियं प्रतिपश्येयुर् वशित्वं यदि वै भवेत् 03,200.020a उपर्य् उपरि लोकस्य सर्वो गन्तुं समीहते 03,200.020c यतते च यथाशक्ति न च तद् वर्तते तथा 03,200.021a बहवः संप्रदृश्यन्ते तुल्यनक्षत्रमङ्गलाः 03,200.021c महच् च फलवैषम्यं दृश्यते कर्मसंधिषु 03,200.021d*1025_01 वहन्ति शिबिकाम् अन्ये यान्त्य् अन्ये शिबिकागताः 03,200.022a न कश् चिद् ईशते ब्रह्मन् स्वयंग्राहस्य सत्तम 03,200.022c कर्मणां प्राकृतानां वै इह सिद्धिः प्रदृश्यते 03,200.023a यथा श्रुतिर् इयं ब्रह्मञ् जीवः किल सनातनः 03,200.023c शरीरम् अध्रुवं लोके सर्वेषां प्राणिनाम् इह 03,200.024a वध्यमाने शरीरे तु देहनाशो भवत्य् उत 03,200.024c जीवः संक्रमते ऽन्यत्र कर्मबन्धनिबन्धनः 03,200.025 ब्राह्मण उवाच 03,200.025a कथं धर्मभृतां श्रेष्ठ जीवो भवति शाश्वतः 03,200.025c एतद् इच्छाम्य् अहं ज्ञातुं तत्त्वेन वदतां वर 03,200.026 व्याध उवाच 03,200.026a न जीवनाशो ऽस्ति हि देहभेदे; मिथ्यैतद् आहुर् म्रियतेति मूढाः 03,200.026c जीवस् तु देहान्तरितः प्रयाति; दशार्धतैवास्य शरीरभेदः 03,200.027a अन्यो हि नाश्नाति कृतं हि कर्म; स एव कर्ता सुखदुःखभागी 03,200.027c यत् तेन किं चिद् धि कृतं हि कर्म; तद् अश्नुते नास्ति कृतस्य नाशः 03,200.028a अपुण्यशीलाश् च भवन्ति पुण्या; नरोत्तमाः पापकृतो भवन्ति 03,200.028c नरो ऽनुयातस् त्व् इह कर्मभिः स्वैस्; ततः समुत्पद्यति भावितस् तैः 03,200.029 ब्राह्मण उवाच 03,200.029a कथं संभवते योनौ कथं वा पुण्यपापयोः 03,200.029c जातीः पुण्या ह्य् अपुण्याश् च कथं गच्छति सत्तम 03,200.030 व्याध उवाच 03,200.030a गर्भाधानसमायुक्तं कर्मेदं संप्रदृश्यते 03,200.030c समासेन तु ते क्षिप्रं प्रवक्ष्यामि द्विजोत्तम 03,200.031a यथा संभृतसंभारः पुनर् एव प्रजायते 03,200.031c शुभकृच् छुभयोनीषु पापकृत् पापयोनिषु 03,200.032a शुभैः प्रयोगैर् देवत्वं व्यामिश्रैर् मानुषो भवेत् 03,200.032c मोहनीयैर् वियोनीषु त्व् अधोगामी च किल्बिषैः 03,200.033a जातिमृत्युजरादुःखैः सततं समभिद्रुतः 03,200.033c संसारे पच्यमानश् च दोषैर् आत्मकृतैर् नरः 03,200.034a तिर्यग्योनिसहस्राणि गत्वा नरकम् एव च 03,200.034c जीवाः संपरिवर्तन्ते कर्मबन्धनिबन्धनाः 03,200.035a जन्तुस् तु कर्मभिस् तैस् तैः स्वकृतैः प्रेत्य दुःखितः 03,200.035c तद्दुःखप्रतिघातार्थम् अपुण्यां योनिम् अश्नुते 03,200.036a ततः कर्म समादत्ते पुनर् अन्यन् नवं बहु 03,200.036c पच्यते तु पुनस् तेन भुक्त्वापथ्यम् इवातुरः 03,200.037a अजस्रम् एव दुःखार्तो ऽदुःखितः सुखसंज्ञितः 03,200.037c ततो ऽनिवृत्तबन्धत्वात् कर्मणाम् उदयाद् अपि 03,200.037e परिक्रामति संसारे चक्रवद् बहुवेदनः 03,200.038a स चेन् निवृत्तबन्धस् तु विशुद्धश् चापि कर्मभिः 03,200.038b*1026_01 तपोयोगसमारम्भं कुरुते द्विजसत्तम 03,200.038b*1026_02 कर्मभिर् बहुभिश् चापि लोकान् अश्नाति मानवः 03,200.038c प्राप्नोति सुकृतांल् लोकान् यत्र गत्वा न शोचति 03,200.039a पापं कुर्वन् पापवृत्तः पापस्यान्तं न गच्छति 03,200.039b*1027_01 पुण्यं कुर्वन् पुण्यवृत्तः पुण्यस्यान्तं न गच्छति 03,200.039c तस्मात् पुण्यं यतेत् कर्तुं वर्जयेत च पातकम् 03,200.040a अनसूयुः कृतज्ञश् च कल्याणान्य् एव सेवते 03,200.040c सुखानि धर्मम् अर्थं च स्वर्गं च लभते नरः 03,200.041a संस्कृतस्य हि दान्तस्य नियतस्य यतात्मनः 03,200.041c प्राज्ञस्यानन्तरा वृत्तिर् इह लोके परत्र च 03,200.042a सतां धर्मेण वर्तेत क्रियां शिष्टवद् आचरेत् 03,200.042c असंक्लेशेन लोकस्य वृत्तिं लिप्सेत वै द्विज 03,200.043a सन्ति ह्य् आगतविज्ञानाः शिष्टाः शास्त्रविचक्षणाः 03,200.043c स्वधर्मेण क्रिया लोके कर्मणः सो ऽप्य् असंकरः 03,200.044a प्राज्ञो धर्मेण रमते धर्मं चैवोपजीवति 03,200.044b*1028_01 धर्मेण वृत्तिं कुरुते धर्मं चैव प्रशंसति 03,200.044c तस्य धर्माद् अवाप्तेषु धनेषु द्विजसत्तम 03,200.044e तस्यैव सिञ्चते मूलं गुणान् पश्यति यत्र वै 03,200.045a धर्मात्मा भवति ह्य् एवं चित्तं चास्य प्रसीदति 03,200.045c स मैत्रजनसंतुष्ट इह प्रेत्य च नन्दति 03,200.046a शब्दं स्पर्शं तथा रूपं गन्धान् इष्टांश् च सत्तम 03,200.046c प्रभुत्वं लभते चापि धर्मस्यैतत् फलं विदुः 03,200.047a धर्मस्य च फलं लब्ध्वा न तृप्यति महाद्विज 03,200.047c अतृप्यमाणो निर्वेदम् आदत्ते ज्ञानचक्षुषा 03,200.048a प्रज्ञाचक्षुर् नर इह दोषं नैवानुरुध्यते 03,200.048c विरज्यति यथाकामं न च धर्मं विमुञ्चति 03,200.049a सर्वत्यागे च यतते दृष्ट्वा लोकं क्षयात्मकम् 03,200.049c ततो मोक्षे प्रयतते नानुपायाद् उपायतः 03,200.050a एवं निर्वेदम् आदत्ते पापं कर्म जहाति च 03,200.050c धार्मिकश् चापि भवति मोक्षं च लभते परम् 03,200.051a तपो निःश्रेयसं जन्तोस् तस्य मूलं शमो दमः 03,200.051c तेन सर्वान् अवाप्नोति कामान् यान् मनसेच्छति 03,200.052a इन्द्रियाणां निरोधेन सत्येन च दमेन च 03,200.052c ब्रह्मणः पदम् आप्नोति यत् परं द्विजसत्तम 03,200.053 ब्राह्मण उवाच 03,200.053a इन्द्रियाणि तु यान्य् आहुः कानि तानि यतव्रत 03,200.053c निग्रहश् च कथं कार्यो निग्रहस्य च किं फलम् 03,200.054a कथं च फलम् आप्नोति तेषां धर्मभृतां वर 03,200.054c एतद् इच्छामि तत्त्वेन धर्मं ज्ञातुं सुधार्मिक 03,201.001 मार्कण्डेय उवाच 03,201.001a एवम् उक्तस् तु विप्रेण धर्मव्याधो युधिष्ठिर 03,201.001c प्रत्युवाच यथा विप्रं तच् छृणुष्व नराधिप 03,201.002 व्याध उवाच 03,201.002a विज्ञानार्थं मनुष्याणां मनः पूर्वं प्रवर्तते 03,201.002c तत् प्राप्य कामं भजते क्रोधं च द्विजसत्तम 03,201.003a ततस् तदर्थं यतते कर्म चारभते महत् 03,201.003c इष्टानां रूपगन्धानाम् अभ्यासं च निषेवते 03,201.004a ततो रागः प्रभवति द्वेषश् च तदनन्तरम् 03,201.004c ततो लोभः प्रभवति मोहश् च तदनन्तरम् 03,201.005a तस्य लोभाभिभूतस्य रागद्वेषहतस्य च 03,201.005c न धर्मे जायते बुद्धिर् व्याजाद् धर्मं करोति च 03,201.006a व्याजेन चरते धर्मम् अर्थं व्याजेन रोचते 03,201.006c व्याजेन सिध्यमानेषु धनेषु द्विजसत्तम 03,201.006e तत्रैव रमते बुद्धिस् ततः पापं चिकीर्षति 03,201.007a सुहृद्भिर् वार्यमाणश् च पण्डितैश् च द्विजोत्तम 03,201.007c उत्तरं श्रुतिसंबद्धं ब्रवीति श्रुतियोजितम् 03,201.008a अधर्मस् त्रिविधस् तस्य वर्धते रागदोषतः 03,201.008c पापं चिन्तयते चापि ब्रवीति च करोति च 03,201.009a तस्याधर्मप्रवृत्तस्य गुणा नश्यन्ति साधवः 03,201.009c एकशीलाश् च मित्रत्वं भजन्ते पापकर्मिणः 03,201.010a स तेनासुखम् आप्नोति परत्र च विहन्यते 03,201.010c पापात्मा भवति ह्य् एवं धर्मलाभं तु मे शृणु 03,201.011a यस् त्व् एतान् प्रज्ञया दोषान् पूर्वम् एवानुपश्यति 03,201.011c कुशलः सुखदुःखेषु साधूंश् चाप्य् उपसेवते 03,201.011e तस्य साधुसमारम्भाद् बुद्धिर् धर्मेषु जायते 03,201.012 ब्राह्मण उवाच 03,201.012a ब्रवीषि सूनृतं धर्मं यस्य वक्ता न विद्यते 03,201.012c दिव्यप्रभावः सुमहान् ऋषिर् एव मतो ऽसि मे 03,201.013 व्याध उवाच 03,201.013a ब्राह्मणा वै महाभागाः पितरो ऽग्रभुजः सदा 03,201.013c तेषां सर्वात्मना कार्यं प्रियं लोके मनीषिणा 03,201.014a यत् तेषां च प्रियं तत् ते वक्ष्यामि द्विजसत्तम 03,201.014c नमस्कृत्वा ब्राह्मणेभ्यो ब्राह्मीं विद्यां निबोध मे 03,201.015a इदं विश्वं जगत् सर्वम् अजय्यं चापि सर्वशः 03,201.015c महाभूतात्मकं ब्रह्मन् नातः परतरं भवेत् 03,201.016a महाभूतानि खं वायुर् अग्निर् आपस् तथा च भूः 03,201.016b*1029_01 वायुर् आकाशसंयुक्तः सर्वभूतेषु वर्तते 03,201.016c शब्दः स्पर्शश् च रूपं च रसो गन्धश् च तद्गुणाः 03,201.016d*1030_01 तपसा हि समाप्नोति यद् यद् एवाभिवाञ्छितम् 03,201.016d*1031_01 तद् इन्द्रियाणि संयम्य तपो भवति नान्यथा 03,201.017a तेषाम् अपि गुणाः सर्वे गुणवृत्तिः परस्परम् 03,201.017c पूर्वपूर्वगुणाः सर्वे क्रमशो गुणिषु त्रिषु 03,201.018a षष्ठस् तु चेतना नाम मन इत्य् अभिधीयते 03,201.018c सप्तमी तु भवेद् बुद्धिर् अहंकारस् ततः परम् 03,201.019a इन्द्रियाणि च पञ्चैव रजः सत्त्वं तमस् तथा 03,201.019c इत्य् एष सप्तदशको राशिर् अव्यक्तसंज्ञकः 03,201.020a सर्वैर् इहेन्द्रियार्थैस् तु व्यक्ताव्यक्तैः सुसंवृतः 03,201.020c चतुर्विंशक इत्य् एष व्यक्ताव्यक्तमयो गुणः 03,201.020e एतत् ते सर्वम् आख्यातं किं भूयो श्रोतुम् इच्छसि 03,202.001 मार्कण्डेय उवाच 03,202.001a एवम् उक्तः स विप्रस् तु धर्मव्याधेन भारत 03,202.001c कथाम् अकथयद् भूयो मनसः प्रीतिवर्धनीम् 03,202.002 ब्राह्मण 03,202.002a महाभूतानि यान्य् आहुः पञ्च धर्मविदां वर 03,202.002c एकैकस्य गुणान् सम्यक् पञ्चानाम् अपि मे वद 03,202.003 व्याध उवाच 03,202.003a भूमिर् आपस् तथा ज्योतिर् वायुर् आकाशम् एव च 03,202.003c गुणोत्तराणि सर्वाणि तेषां वक्ष्यामि ते गुणान् 03,202.004a भूमिः पञ्चगुणा ब्रह्मन्न् उदकं च चतुर्गुणम् 03,202.004c गुणास् त्रयस् तेजसि च त्रयश् चाकाशवातयोः 03,202.005a शब्दः स्पर्शश् च रूपं च रसो गन्धश् च पञ्चमः 03,202.005c एते गुणाः पञ्च भूमेः सर्वेभ्यो गुणवत्तराः 03,202.006a शब्दः स्पर्शश् च रूपं च रसश् चापि द्विजोत्तम 03,202.006c अपाम् एते गुणा ब्रह्मन् कीर्तितास् तव सुव्रत 03,202.007a शब्दः स्पर्शश् च रूपं च तेजसो ऽथ गुणास् त्रयः 03,202.007c शब्दः स्पर्शश् च वायौ तु शब्द आकाश एव च 03,202.008a एते पञ्चदश ब्रह्मन् गुणा भूतेषु पञ्चसु 03,202.008c वर्तन्ते सर्वभूतेषु येषु लोकाः प्रतिष्ठिताः 03,202.008e अन्योन्यं नातिवर्तन्ते संपच् च भवति द्विज 03,202.009a यदा तु विषमीभावम् आचरन्ति चराचराः 03,202.009c तदा देही देहम् अन्यं व्यतिरोहति कालतः 03,202.010a आनुपूर्व्या विनश्यन्ति जायन्ते चानुपूर्वशः 03,202.010c तत्र तत्र हि दृश्यन्ते धातवः पाञ्चभौतिकाः 03,202.010e यैर् आवृतम् इदं सर्वं जगत् स्थावरजङ्गमम् 03,202.011a इन्द्रियैः सृज्यते यद् यत् तत् तद् व्यक्तम् इति स्मृतम् 03,202.011c अव्यक्तम् इति विज्ञेयं लिङ्गग्राह्यम् अतीन्द्रियम् 03,202.012a यथास्वं ग्राहकान्य् एषां शब्दादीनाम् इमानि तु 03,202.012c इन्द्रियाणि यदा देही धारयन्न् इह तप्यते 03,202.013a लोके विततम् आत्मानं लोकं चात्मनि पश्यति 03,202.013c परावरज्ञः सक्तः सन् सर्वभूतानि पश्यति 03,202.014a पश्यतः सर्वभूतानि सर्वावस्थासु सर्वदा 03,202.014c ब्रह्मभूतस्य संयोगो नाशुभेनोपपद्यते 03,202.015a ज्ञानमूलात्मकं क्लेशम् अतिवृत्तस्य मोहजम् 03,202.015c लोको बुद्धिप्रकाशेन ज्ञेयमार्गेण दृश्यते 03,202.016a अनादिनिधनं जन्तुम् आत्मयोनिं सदाव्ययम् 03,202.016c अनौपम्यम् अमूर्तं च भगवान् आह बुद्धिमान् 03,202.016e तपोमूलम् इदं सर्वं यन् मां विप्रानुपृच्छसि 03,202.017a इन्द्रियाण्य् एव तत् सर्वं यत् स्वर्गनरकाव् उभौ 03,202.017c निगृहीतविसृष्टानि स्वर्गाय नरकाय च 03,202.018a एष योगविधिः कृत्स्नो यावद् इन्द्रियधारणम् 03,202.018c एतन् मूलं हि तपसः कृत्स्नस्य नरकस्य च 03,202.019a इन्द्रियाणां प्रसङ्गेन दोषम् ऋच्छत्य् असंशयम् 03,202.019c संनियम्य तु तान्य् एव ततः सिद्धिम् अवाप्नुते 03,202.020a षण्णाम् आत्मनि नित्यानाम् ऐश्वर्यं यो ऽधिगच्छति 03,202.020c न स पापैः कुतो ऽनर्थैर् युज्यते विजितेन्द्रियः 03,202.021a रथः शरीरं पुरुषस्य दृष्टम्; आत्मा नियन्तेन्द्रियाण्य् आहुर् अश्वान् 03,202.021c तैर् अप्रमत्तः कुशली सदश्वैर्; दान्तैः सुखं याति रथीव धीरः 03,202.022a षण्णाम् आत्मनि नित्यानाम् इन्द्रियाणां प्रमाथिनाम् 03,202.022c यो धीरो धारयेद् रश्मीन् स स्यात् परमसारथिः 03,202.023a इन्द्रियाणां प्रसृष्टानां हयानाम् इव वर्त्मसु 03,202.023c धृतिं कुर्वीत सारथ्ये धृत्या तानि जयेद् ध्रुवम् 03,202.024a इन्द्रियाणां हि चरतां यन् मनो ऽनुविधीयते 03,202.024c तद् अस्य हरते बुद्धिं नावं वायुर् इवाम्भसि 03,202.025a येषु विप्रतिपद्यन्ते षट्सु मोहात् फलागमे 03,202.025c तेष्व् अध्यवसिताध्यायी विन्दते ध्यानजं फलम् 03,203.001 मार्कण्डेय उवाच 03,203.001a एवं तु सूक्ष्मे कथिते धर्मव्याधेन भारत 03,203.001c ब्राह्मणः स पुनः सूक्ष्मं पप्रच्छ सुसमाहितः 03,203.002 ब्राह्मण उवाच 03,203.002a सत्त्वस्य रजसश् चैव तमसश् च यथातथम् 03,203.002c गुणांस् तत्त्वेन मे ब्रूहि यथावद् इह पृच्छतः 03,203.003 व्याध उवाच 03,203.003a हन्त ते कथयिष्यामि यन् मां त्वं परिपृच्छसि 03,203.003c एषां गुणान् पृथक्त्वेन निबोध गदतो मम 03,203.004a मोहात्मकं तमस् तेषां रज एषां प्रवर्तकम् 03,203.004c प्रकाशबहुलत्वाच् च सत्त्वं ज्याय इहोच्यते 03,203.005a अविद्याबहुलो मूढः स्वप्नशीलो विचेतनः 03,203.005c दुर्दृशीकस् तमोध्वस्तः सक्रोधस् तामसो ऽलसः 03,203.006a प्रवृत्तवाक्यो मन्त्री च यो ऽनुराग्य् अभ्यसूयकः 03,203.006c विवित्समानो विप्रर्षे स्तब्धो मानी स राजसः 03,203.007a प्रकाशबहुलो धीरो निर्विवित्सो ऽनसूयकः 03,203.007c अक्रोधनो नरो धीमान् दान्तश् चैव स सात्त्विकः 03,203.008a सात्त्विकस् त्व् अथ संबुद्धो लोकवृत्तेन क्लिश्यते 03,203.008c यदा बुध्यति बोद्धव्यं लोकवृत्तं जुगुप्सते 03,203.009a वैराग्यस्य हि रूपं तु पूर्वम् एव प्रवर्तते 03,203.009c मृदुर् भवत्य् अहंकारः प्रसीदत्य् आर्जवं च यत् 03,203.010a ततो ऽस्य सर्वद्वंद्वानि प्रशाम्यन्ति परस्परम् 03,203.010c न चास्य संयमो नाम क्व चिद् भवति कश् चन 03,203.011a शूद्रयोनौ हि जातस्य सद्गुणान् उपतिष्ठतः 03,203.011c वैश्यत्वं भवति ब्रह्मन् क्षत्रियत्वं तथैव च 03,203.012a आर्जवे वर्तमानस्य ब्राह्मण्यम् अभिजायते 03,203.012c गुणास् ते कीर्तिताः सर्वे किं भूयः श्रोतुम् इच्छसि 03,203.013 ब्राह्मण उवाच 03,203.013a पार्थिवं धातुम् आसाद्य शारीरो ऽग्निः कथं भवेत् 03,203.013c अवकाशविशेषेण कथं वर्तयते ऽनिलः 03,203.014 मार्कण्डेय उवाच 03,203.014a प्रश्नम् एतं समुद्दिष्टं ब्राह्मणेन युधिष्ठिर 03,203.014c व्याधः स कथयाम् आस ब्राह्मणाय महात्मने 03,203.015 व्याध उवाच 03,203.015a मूर्धानम् आश्रितो वह्निः शरीरं परिपालयन् 03,203.015c प्राणो मूर्धनि चाग्नौ च वर्तमानो विचेष्टते 03,203.015e भूतं भव्यं भविष्यच् च सर्वं प्राणे प्रतिष्ठितम् 03,203.016a श्रेष्ठं तद् एव भूतानां ब्रह्मज्योतिर् उपास्महे 03,203.016c स जन्तुः सर्वभूतात्मा पुरुषः स सनातनः 03,203.016e मनो बुद्धिर् अहंकारो भूतानां विषयश् च सः 03,203.016f*1032_01 शरीरमध्ये नाभिः स्यान् नाभ्याम् अग्निः प्रतिष्ठितः 03,203.016f*1033_01 अव्यक्तं सत्त्वसंज्ञं च जीवः कालः स चैव हि 03,203.016f*1033_02 प्रकृतिः पुरुषश् चैव प्राण एव द्विजोत्तम 03,203.016f*1033_03 जागर्ति स्वप्नकाले च स्वप्ने स्वप्नायते च सः 03,203.016f*1033_04 जाग्रत्सु बलम् आधत्ते चेष्टत्सु चेष्टयत्य् अपि 03,203.016f*1033_05 तस्मिन् निरुद्धे विप्रेन्द्र मृत इत्य् अभिधीयते 03,203.016f*1033_06 त्यक्त्वा शरीरं भूतात्मा पुनर् अन्यत् प्रपद्यते 03,203.017a एवं त्व् इह स सर्वत्र प्राणेन परिपाल्यते 03,203.017c पृष्ठतस् तु समानेन स्वां स्वां गतिम् उपाश्रितः 03,203.018a बस्तिमूले गुदे चैव पावकः समुपाश्रितः 03,203.018c वहन् मूत्रं पुरीषं चाप्य् अपानः परिवर्तते 03,203.019a प्रयत्ने कर्मणि बले य एकस् त्रिषु वर्तते 03,203.019c उदान इति तं प्राहुर् अध्यात्मविदुषो जनाः 03,203.020a संधौ संधौ संनिविष्टः सर्वेष्व् अपि तथानिलः 03,203.020c शरीरेषु मनुष्याणां व्यान इत्य् उपदिष्यते 03,203.020d*1034_01 त्वङ्मांसमेदोमज्जास्थिरसरक्ताश् च धातवः 03,203.021a धातुष्व् अग्निस् तु विततः स तु वायुसमीरितः 03,203.021c रसान् धातूंश् च दोषांश् च वर्तयन् परिधावति 03,203.022a प्राणानां संनिपातात् तु संनिपातः प्रजायते 03,203.022c ऊष्मा चाग्निर् इति ज्ञेयो यो ऽन्नं पचति देहिनाम् 03,203.023a अपानोदानयोर् मध्ये प्राणव्यानौ समाहितौ 03,203.023c समन्वितस् त्व् अधिष्ठानं सम्यक् पचति पावकः 03,203.024a तस्यापि पायुपर्यन्तस् तथा स्याद् गुदसंज्ञितः 03,203.024c स्रोतांसि तस्माज् जायन्ते सर्वप्राणेषु देहिनाम् 03,203.025a अग्निवेगवहः प्राणो गुदान्ते प्रतिहन्यते 03,203.025c स ऊर्ध्वम् आगम्य पुनः समुत्क्षिपति पावकम् 03,203.026a पक्वाशयस् त्व् अधो नाभ्या ऊर्ध्वम् आमाशयः स्थितः 03,203.026c नाभिमध्ये शरीरस्य प्राणाः सर्वे प्रतिष्ठिताः 03,203.027a प्रवृत्ता हृदयात् सर्वास् तिर्यग् ऊर्ध्वम् अधस् तथा 03,203.027c वहन्त्य् अन्नरसान् नाड्यो दश प्राणप्रचोदिताः 03,203.028a योगिनाम् एष मार्गस् तु येन गच्छन्ति तत्परम् 03,203.028c जितक्लमासना धीरा मूर्धन्य् आत्मानम् आदधुः 03,203.028e एवं सर्वेषु विततौ प्राणापानौ हि देहिषु 03,203.028f*1035_01 ताव् अग्निसहितौ ब्रह्मन् विद्धि वै प्राणम् आत्मनि 03,203.029a एकादशविकारात्मा कलासंभारसंभृतः 03,203.029c मूर्तिमन्तं हि तं विद्धि नित्यं कर्मजितात्मकम् 03,203.030a तस्मिन् यः संस्थितो ह्य् अग्निर् नित्यं स्थाल्याम् इवाहितः 03,203.030c आत्मानं तं विजानीहि नित्यं योगजितात्मकम् 03,203.031a देवो यः संस्थितस् तस्मिन्न् अब्बिन्दुर् इव पुष्करे 03,203.031c क्षेत्रज्ञं तं विजानीहि नित्यं त्यागजितात्मकम् 03,203.032a जीवात्मकानि जानीहि रजः सत्त्वं तमस् तथा 03,203.032c जीवम् आत्मगुणं विद्धि तथात्मानं परात्मकम् 03,203.033a सचेतनं जीवगुणं वदन्ति; स चेष्टते चेष्टयते च सर्वम् 03,203.033c ततः परं क्षेत्रविदो वदन्ति; प्राकल्पयद् यो भुवनानि सप्त 03,203.034a एवं सर्वेषु भूतेषु भूतात्मा न प्रकाशते 03,203.034c दृश्यते त्व् अग्र्यया बुद्ध्या सूक्ष्मया ज्ञानवेदिभिः 03,203.035a चित्तस्य हि प्रसादेन हन्ति कर्म शुभाशुभम् 03,203.035c प्रसन्नात्मात्मनि स्थित्वा सुखम् आनन्त्यम् अश्नुते 03,203.036a लक्षणं तु प्रसादस्य यथा तृप्तः सुखं स्वपेत् 03,203.036b*1036_01 सुखदुःखे हि संत्यज्य निर्द्वंद्वो निष्परिग्रहः 03,203.036c निवाते वा यथा दीपो दीप्येत् कुशलदीपितः 03,203.037a पूर्वरात्रे परे चैव युञ्जानः सततं मनः 03,203.037c लघ्वाहारो विशुद्धात्मा पश्यन्न् आत्मानम् आत्मनि 03,203.038a प्रदीप्तेनेव दीपेन मनोदीपेन पश्यति 03,203.038c दृष्ट्वात्मानं निरात्मानं तदा स तु विमुच्यते 03,203.039a सर्वोपायैस् तु लोभस्य क्रोधस्य च विनिग्रहः 03,203.039c एतत् पवित्रं यज्ञानां तपो वै संक्रमो मतः 03,203.040a नित्यं क्रोधात् तपो रक्षेच् छ्रियं रक्षेत मत्सरात् 03,203.040c विद्यां मानापमानाभ्याम् आत्मानं तु प्रमादतः 03,203.041a आनृशंस्यं परो धर्मः क्षमा च परमं बलम् 03,203.041c आत्मज्ञानं परं ज्ञानं परं सत्यव्रतं व्रतम् 03,203.042a सत्यस्य वचनं श्रेयः सत्यं ज्ञानं हितं भवेत् 03,203.042c यद् भूतहितम् अत्यन्तं तद् वै सत्यं परं मतम् 03,203.043a यस्य सर्वे समारम्भाः निराशीर्बन्धनाः सदा 03,203.043c त्यागे यस्य हुतं सर्वं स त्यागी स च बुद्धिमान् 03,203.044a यतो न गुरुर् अप्य् एनं च्यावयेद् उपपादयन् 03,203.044c तं विद्याद् ब्रह्मणो योगं वियोगं योगसंज्ञितम् 03,203.045a न हिंस्यात् सर्वभूतानि मैत्रायणगतश् चरेत् 03,203.045c नेदं जीवितम् आसाद्य वैरं कुर्वीत केन चित् 03,203.046a आकिंचन्यं सुसंतोषो निराशित्वम् अचापलम् 03,203.046c एतद् एव परं ज्ञानं सदात्मज्ञानम् उत्तमम् 03,203.047a परिग्रहं परित्यज्य भव बुद्ध्या यतव्रतः 03,203.047c अशोकं स्थानम् आतिष्ठेन् निश्चलं प्रेत्य चेह च 03,203.047d*1037_01 बाह्यस्पर्शेषु सक्तात्मा विन्दत्य् आत्मनि यत् सुखम् 03,203.047d*1037_02 तद् ब्रह्मयोगयुक्ता[त्मा] सुखम् a[क्षय्यम् a]श्नुते 03,203.048a तपोनित्येन दान्तेन मुनिना संयतात्मना 03,203.048c अजितं जेतुकामेन भाव्यं सङ्गेष्व् असङ्गिना 03,203.049a गुणागुणम् अनासङ्गम् एककार्यम् अनन्तरम् 03,203.049c एतद् ब्राह्मण ते वृत्तम् आहुर् एकपदं सुखम् 03,203.050a परित्यजति यो दुःखं सुखं चाप्य् उभयं नरः 03,203.050c ब्रह्म प्राप्नोति सो ऽत्यन्तम् असङ्गेन च गच्छति 03,203.051a यथाश्रुतम् इदं सर्वं समासेन द्विजोत्तम 03,203.051c एतत् ते सर्वम् आख्यातं किं भूयः श्रोतुम् इच्छसि 03,204.001 मार्कण्डेय उवाच 03,204.001a एवं संकथिते कृत्स्ने मोक्षधर्मे युधिष्ठिर 03,204.001c दृढं प्रीतमना विप्रो धर्मव्याधम् उवाच ह 03,204.002a न्याययुक्तम् इदं सर्वं भवता परिकीर्तितम् 03,204.002c न ते ऽस्त्य् अविदितं किं चिद् धर्मेष्व् इह हि दृश्यते 03,204.003 व्याध उवाच 03,204.003a प्रत्यक्षं मम यो धर्मस् तं पश्य द्विजसत्तम 03,204.003c येन सिद्धिर् इयं प्राप्ता मया ब्राह्मणपुंगव 03,204.004a उत्तिष्ठ भगवन् क्षिप्रं प्रविश्याभ्यन्तरं गृहम् 03,204.004c द्रष्टुम् अर्हसि धर्मज्ञ मातरं पितरं च मे 03,204.004d*1038_01 तस्य व्याधस्य पितरौ ब्राह्मणः संददर्श ह 03,204.005 मार्कण्डेय उवाच 03,204.005a इत्य् उक्तः स प्रविश्याथ ददर्श परमार्चितम् 03,204.005c सौधं हृद्यं चतुःशालम् अतीव च मनोहरम् 03,204.006a देवतागृहसंकाशं दैवतैश् च सुपूजितम् 03,204.006c शयनासनसंबाधं गन्धैश् च परमैर् युतम् 03,204.007a तत्र शुक्लाम्बरधरौ पितराव् अस्य पूजितौ 03,204.007c कृताहारौ सुतुष्टौ ताव् उपविष्टौ वरासने 03,204.007e धर्मव्याधस् तु तौ दृष्ट्वा पादेषु शिरसापतत् 03,204.008 वृद्धाव् ऊचतुः 03,204.008a उत्तिष्ठोत्तिष्ठ धर्मज्ञ धर्मस् त्वाम् अभिरक्षतु 03,204.008c प्रीतौ स्वस् तव शौचेन दीर्घम् आयुर् अवाप्नुहि 03,204.008d*1039_01 गतिम् इष्टां तथा ज्ञानम् एवं च परवान् भव 03,204.008e सत्पुत्रेण त्वया पुत्र नित्यकालं सुपूजितौ 03,204.008f*1040_01 सुखम् आवां वसावो ऽत्र देवलोकगताव् इव 03,204.009a न ते ऽन्यद् दैवतं किं चिद् दैवतेष्व् अपि वर्तते 03,204.009c प्रयतत्वाद् द्विजातीनां दमेनासि समन्वितः 03,204.010a पितुः पितामहा ये च तथैव प्रपितामहाः 03,204.010c प्रीतास् ते सततं पुत्र दमेनावां च पूजया 03,204.011a मनसा कर्मणा वाचा शुश्रूषा नैव हीयते 03,204.011c न चान्या वितथा बुद्धिर् दृश्यते सांप्रतं तव 03,204.012a जामदग्न्येन रामेण यथा वृद्धौ सुपूजितौ 03,204.012c तथा त्वया कृतं सर्वं तद्विशिष्टं च पुत्रक 03,204.013 मार्कण्डेय उवाच 03,204.013a ततस् तं ब्राह्मणं ताभ्यां धर्मव्याधो न्यवेदयत् 03,204.013c तौ स्वागतेन तं विप्रम् अर्चयाम् आसतुस् तदा 03,204.014a प्रतिगृह्य च तां पूजां द्विजः पप्रच्छ ताव् उभौ 03,204.014c सपुत्राभ्यां सभृत्याभ्यां कच्चिद् वां कुशलं गृहे 03,204.014e अनामयं च वां कच्चित् सदैवेह शरीरयोः 03,204.015 वृद्धाव् ऊचतुः 03,204.015a कुशलं नो गृहे विप्र भृत्यवर्गे च सर्वशः 03,204.015c कच्चित् त्वम् अप्य् अविघ्नेन संप्राप्तो भगवन्न् इह 03,204.016 मार्कण्डेय उवाच 03,204.016a बाढम् इत्य् एव तौ विप्रः प्रत्युवाच मुदान्वितः 03,204.016c धर्मव्याधस् तु तं विप्रम् अर्थवद् वाक्यम् अब्रवीत् 03,204.017a पिता माता च भगवन्न् एतौ मे दैवतं परम् 03,204.017c यद् दैवतेभ्यः कर्तव्यं तद् एताभ्यां करोम्य् अहम् 03,204.018a त्रयस्त्रिंशद् यथा देवाः सर्वे शक्रपुरोगमाः 03,204.018c संपूज्याः सर्वलोकस्य तथा वृद्धाव् इमौ मम 03,204.019a उपहारान् आहरन्तो देवतानां यथा द्विजाः 03,204.019c कुर्वते तद्वद् एताभ्यां करोम्य् अहम् अतन्द्रितः 03,204.020a एतौ मे परमं ब्रह्मन् पिता माता च दैवतम् 03,204.020c एतौ पुष्पैः फलै रत्नैस् तोषयामि सदा द्विज 03,204.021a एताव् एवाग्नयो मह्यं यान् वदन्ति मनीषिणः 03,204.021c यज्ञा वेदाश् च चत्वारः सर्वम् एतौ मम द्विज 03,204.022a एतदर्थं मम प्राणा भार्या पुत्राः सुहृज्जनाः 03,204.022c सपुत्रदारः शुश्रूषां नित्यम् एव करोम्य् अहम् 03,204.023a स्वयं च स्नापयाम्य् एतौ तथा पादौ प्रधावये 03,204.023c आहारं संप्रयच्छामि स्वयं च द्विजसत्तम 03,204.024a अनुकूलाः कथा वच्मि विप्रियं परिवर्जयन् 03,204.024c अधर्मेणापि संयुक्तं प्रियम् आभ्यां करोम्य् अहम् 03,204.025a धर्मम् एव गुरुं ज्ञात्वा करोमि द्विजसत्तम 03,204.025c अतन्द्रितः सदा विप्र शुश्रूषां वै करोम्य् अहम् 03,204.026a पञ्चैव गुरवो ब्रह्मन् पुरुषस्य बुभूषतः 03,204.026c पिता माताग्निर् आत्मा च गुरुश् च द्विजसत्तम 03,204.027a एतेषु यस् तु वर्तेत सम्यग् एव द्विजोत्तम 03,204.027c भवेयुर् अग्नयस् तस्य परिचीर्णास् तु नित्यशः 03,204.027e गार्हस्थ्ये वर्तमानस्य धर्म एष सनातनः 03,204.027f*1041_01 कथितस् ते मया विप्र किं भूयः श्रोतुम् इच्छसि 03,205.001 मार्कण्डेय उवाच 03,205.001a गुरू निवेद्य विप्राय तौ मातापितराव् उभौ 03,205.001c पुनर् एव स धर्मात्मा व्याधो ब्राह्मणम् अब्रवीत् 03,205.002a प्रवृत्तचक्षुर् जातो ऽस्मि संपश्य तपसो बलम् 03,205.002c यदर्थम् उक्तो ऽसि तया गच्छस्व मिथिलाम् इति 03,205.003a पतिशुश्रूषपरया दान्तया सत्यशीलया 03,205.003c मिथिलायां वसन् व्याधः स ते धर्मान् प्रवक्ष्यति 03,205.004 ब्राह्मण उवाच 03,205.004a पतिव्रतायाः सत्यायाः शीलाढ्याया यतव्रत 03,205.004c संस्मृत्य वाक्यं धर्मज्ञ गुणवान् असि मे मतः 03,205.005 व्याध उवाच 03,205.005a यत् तदा त्वं द्विजश्रेष्ठ तयोक्तो मां प्रति प्रभो 03,205.005c दृष्टम् एतत् तया सम्यग् एकपत्न्या न संशयः 03,205.006a त्वदनुग्रहबुद्ध्या तु विप्रैतद् दर्शितं मया 03,205.006c वाक्यं च शृणु मे तात यत् ते वक्ष्ये हितं द्विज 03,205.007a त्वया विनिकृता माता पिता च द्विजसत्तम 03,205.007c अनिसृष्टो ऽसि निष्क्रान्तो गृहात् ताभ्याम् अनिन्दित 03,205.007e वेदोच्चारणकार्यार्थम् अयुक्तं तत् त्वया कृतम् 03,205.008a तव शोकेन वृद्धौ ताव् अन्धौ जातौ तपस्विनौ 03,205.008c तौ प्रसादयितुं गच्छ मा त्वा धर्मो ऽत्यगान् महान् 03,205.009a तपस्वी त्वं महात्मा च धर्मे च निरतः सदा 03,205.009c सर्वम् एतद् अपार्थं ते क्षिप्रं तौ संप्रसादय 03,205.009d*1042_01 तौ प्रसाद्य द्विजश्रेष्ठ यच् छ्रेयस् तद् अवाप्स्यसि 03,205.010a श्रद्दधस्व मम ब्रह्मन् नान्यथा कर्तुम् अर्हसि 03,205.010c गम्यताम् अद्य विप्रर्षे श्रेयस् ते कथयाम्य् अहम् 03,205.011 ब्राह्मण उवाच 03,205.011a यद् एतद् उक्तं भवता सर्वं सत्यम् असंशयम् 03,205.011c प्रीतो ऽस्मि तव धर्मज्ञ साध्वाचार गुणान्वित 03,205.012 व्याध उवाच 03,205.012a दैवतप्रतिमो हि त्वं यस् त्वं धर्मम् अनुव्रतः 03,205.012c पुराणं शाश्वतं दिव्यं दुष्प्रापम् अकृतात्मभिः 03,205.012d*1043_01 मातापित्रोः सकाशं हि गत्वा त्वं द्विजसत्तम 03,205.013a अतन्द्रितः कुरु क्षिप्रं मातापित्रोर् हि पूजनम् 03,205.013c अतः परम् अहं धर्मं नान्यं पश्यामि कं चन 03,205.014 ब्राह्मण उवाच 03,205.014a इहाहम् आगतो दिष्ट्या दिष्ट्या मे संगतं त्वया 03,205.014c ईदृशा दुर्लभा लोके नरा धर्मप्रदर्शकाः 03,205.015a एको नरसहस्रेषु धर्मविद् विद्यते न वा 03,205.015c प्रीतो ऽस्मि तव सत्येन भद्रं ते पुरुषोत्तम 03,205.016a पतमानो हि नरके भवतास्मि समुद्धृतः 03,205.016c भवितव्यम् अथैवं च यद् दृष्टो ऽसि मयानघ 03,205.017a राजा ययातिर् दौहित्रैः पतितस् तारितो यथा 03,205.017c सद्भिः पुरुषशार्दूल तथाहं भवता त्व् इह 03,205.018a मातापितृभ्यां शुश्रूषां करिष्ये वचनात् तव 03,205.018c नाकृतात्मा वेदयति धर्माधर्मविनिश्चयम् 03,205.019a दुर्ज्ञेयः शाश्वतो धर्मः शूद्रयोनौ हि वर्तता 03,205.019c न त्वां शूद्रम् अहं मन्ये भवितव्यं हि कारणम् 03,205.019e येन कर्मविपाकेन प्राप्तेयं शूद्रता त्वया 03,205.020a एतद् इच्छामि विज्ञातुं तत्त्वेन हि महामते 03,205.020c कामया ब्रूहि मे तथ्यं सर्वं त्वं प्रयतात्मवान् 03,205.021 व्याध उवाच 03,205.021a अनतिक्रमणीया हि ब्राह्मणा वै द्विजोत्तम 03,205.021c शृणु सर्वम् इदं वृत्तं पूर्वदेहे ममानघ 03,205.022a अहं हि ब्राह्मणः पूर्वम् आसं द्विजवरात्मज 03,205.022c वेदाध्यायी सुकुशलो वेदाङ्गानां च पारगः 03,205.022e आत्मदोषकृतैर् ब्रह्मन्न् अवस्थां प्राप्तवान् इमाम् 03,205.023a कश् चिद् राजा मम सखा धनुर्वेदपरायणः 03,205.023c संसर्गाद् धनुषि श्रेष्ठस् ततो ऽहम् अभवं द्विज 03,205.024a एतस्मिन्न् एव काले तु मृगयां निर्गतो नृपः 03,205.024c सहितो योधमुख्यैश् च मन्त्रिभिश् च सुसंवृतः 03,205.024e ततो ऽभ्यहन् मृगांस् तत्र सुबहून् आश्रमं प्रति 03,205.025a अथ क्षिप्तः शरो घोरो मयापि द्विजसत्तम 03,205.025b*1044_01 ततो मृगान् वराहांश् च महिषांश् च महीपतिः 03,205.025b*1044_02 जघान पुरुषव्याघ्रः स राजा ब्राह्मणोत्तम 03,205.025b*1044_03 ततो ऽहम् अपि क्रीडार्थं राज्ञः प्रियहिते रतः 03,205.025b*1044_04 वरान् निघ्नन् वराहांश् च शरैः संनतपर्वभिः 03,205.025b*1044_05 वनदुर्गेषु धर्मज्ञ समं राज्ञा महात्मना 03,205.025b*1044_06 व्यचरं धनुर् आदाय मृगहा लुब्धको यथा 03,205.025b*1044_07 तत्राश्रमसमभ्याशे मया धर्मविदां वर 03,205.025b*1044_08 मृगस्य वज्रसंकाशः शरः क्षिप्तस् तदा द्विज 03,205.025c ताडितश् च मुनिस् तेन शरेणानतपर्वणा 03,205.026a भूमौ निपतितो ब्रह्मन्न् उवाच प्रतिनादयन् 03,205.026c नापराध्याम्य् अहं किं चित् केन पापम् इदं कृतम् 03,205.027a मन्वानस् तं मृगं चाहं संप्राप्तः सहसा मुनिम् 03,205.027c अपश्यं तम् ऋषिं विद्धं शरेणानतपर्वणा 03,205.027e तम् उग्रतपसं विप्रं निष्टनन्तं महीतले 03,205.028a अकार्यकरणाच् चापि भृशं मे व्यथितं मनः 03,205.028c अजानता कृतम् इदं मयेत्य् अथ तम् अब्रुवम् 03,205.028e क्षन्तुम् अर्हसि मे ब्रह्मन्न् इति चोक्तो मया मुनिः 03,205.029a ततः प्रत्यब्रवीद् वाक्यम् ऋषिर् मां क्रोधमूर्छितः 03,205.029c व्याधस् त्वं भविता क्रूर शूद्रयोनाव् इति द्विज 03,206.001 व्याध उवाच 03,206.001a एवं शप्तो ऽहम् ऋषिणा तदा द्विजवरोत्तम 03,206.001c अभिप्रसादयम् ऋषिं गिरा वाक्यविशारदम् 03,206.002a अजानता मयाकार्यम् इदम् अद्य कृतं मुने 03,206.002c क्षन्तुम् अर्हसि तत् सर्वं प्रसीद भगवन्न् इति 03,206.003 ऋषिर् उवाच 03,206.003a नान्यथा भविता शाप एवम् एतद् असंशयम् 03,206.003c आनृशंस्याद् अहं किं चित् कर्तानुग्रहम् अद्य ते 03,206.004a शूद्रयोनौ वर्तमानो धर्मज्ञो भविता ह्य् असि 03,206.004c मातापित्रोश् च शुश्रूषां करिष्यसि न संशयः 03,206.005a तया शुश्रूषया सिद्धिं महतीं समवाप्स्यसि 03,206.005c जातिस्मरश् च भविता स्वर्गं चैव गमिष्यसि 03,206.005d*1045_01 भूत्वा च धार्मिको व्याधः पित्रोः शुश्रूषणे रतः 03,206.005e शापक्षयान्ते निर्वृत्ते भवितासि पुनर् द्विजः 03,206.006 व्याध उवाच 03,206.006a एवं शप्तः पुरा तेन ऋषिणास्म्य् उग्रतेजसा 03,206.006c प्रसादश् च कृतस् तेन ममैवं द्विपदां वर 03,206.007a शरं चोद्धृतवान् अस्मि तस्य वै द्विजसत्तम 03,206.007c आश्रमं च मया नीतो न च प्राणैर् व्ययुज्यत 03,206.008a एतत् ते सर्वम् आख्यातं यथा मम पुराभवत् 03,206.008c अभितश् चापि गन्तव्यं मया स्वर्गं द्विजोत्तम 03,206.009 ब्राह्मण उवाच 03,206.009a एवम् एतानि पुरुषा दुःखानि च सुखानि च 03,206.009c प्राप्नुवन्ति महाबुद्धे नोत्कण्ठां कर्तुम् अर्हसि 03,206.009e दुष्करं हि कृतं तात जानता जातिम् आत्मनः 03,206.009f*1046_01 लोकवृत्तान्ततत्त्वज्ञ नित्यं धर्मपरायण 03,206.010a कर्मदोषश् च वै विद्वन्न् आत्मजातिकृतेन वै 03,206.010c कं चित् कालं मृष्यतां वै ततो ऽसि भविता द्विजः 03,206.010e सांप्रतं च मतो मे ऽसि ब्राह्मणो नात्र संशयः 03,206.011a ब्राह्मणः पतनीयेषु वर्तमानो विकर्मसु 03,206.011c दाम्भिको दुष्कृतप्रायः शूद्रेण सदृशो भवेत् 03,206.012a यस् तु शूद्रो दमे सत्ये धर्मे च सततोत्थितः 03,206.012c तं ब्राह्मणम् अहं मन्ये वृत्तेन हि भवेद् द्विजः 03,206.013a कर्मदोषेण विषमां गतिम् आप्नोति दारुणाम् 03,206.013c क्षीणदोषम् अहं मन्ये चाभितस् त्वां नरोत्तम 03,206.014a कर्तुम् अर्हसि नोत्कण्ठां त्वद्विधा ह्य् अविषादिनः 03,206.014c लोकवृत्तान्तवृत्तज्ञा नित्यं धर्मपरायणाः 03,206.015 व्याध उवाच 03,206.015a प्रज्ञया मानसं दुःखं हन्याच् छारीरम् औषधैः 03,206.015c एतद् विज्ञानसामर्थ्यं न बालैः समतां व्रजेत् 03,206.016a अनिष्टसंप्रयोगाच् च विप्रयोगात् प्रियस्य च 03,206.016c मानुषा मानसैर् दुःखैर् युज्यन्ते अल्पबुद्धयः 03,206.017a गुणैर् भूतानि युज्यन्ते वियुज्यन्ते तथैव च 03,206.017c सर्वाणि नैतद् एकस्य शोकस्थानं हि विद्यते 03,206.018a अनिष्टेनान्वितं पश्यंस् तथा क्षिप्रं विरज्यते 03,206.018c ततश् च प्रतिकुर्वन्ति यदि पश्यन्त्य् उपक्रमम् 03,206.018e शोचतो न भवेत् किं चित् केवलं परितप्यते 03,206.019a परित्यजन्ति ये दुःखं सुखं वाप्य् उभयं नराः 03,206.019c त एव सुखम् एधन्ते ज्ञानतृप्ता मनीषिणः 03,206.020a असंतोषपरा मूढाः संतोषं यान्ति पण्डिताः 03,206.020c असंतोषस्य नास्त्य् अन्तस् तुष्टिस् तु परमं सुखम् 03,206.020e न शोचन्ति गताध्वानः पश्यन्तः परमां गतिम् 03,206.021a न विषादे मनः कार्यं विषादो विषम् उत्तमम् 03,206.021c मारयत्य् अकृतप्रज्ञं बालं क्रुद्ध इवोरगः 03,206.022a यं विषादो ऽभिभवति विषमे समुपस्थिते 03,206.022c तेजसा तस्य हीनस्य पुरुषार्थो न विद्यते 03,206.023a अवश्यं क्रियमाणस्य कर्मणो दृश्यते फलम् 03,206.023c न हि निर्वेदम् आगम्य किं चित् प्राप्नोति शोभनम् 03,206.024a अथाप्य् उपायं पश्येत दुःखस्य परिमोक्षणे 03,206.024c अशोचन्न् आरभेतैव युक्तश् चाव्यसनी भवेत् 03,206.025a भूतेष्व् अभावं संचिन्त्य ये तु बुद्धेः परं गताः 03,206.025c न शोचन्ति कृतप्रज्ञाः पश्यन्तः परमां गतिम् 03,206.026a न शोचामि च वै विद्वन् कालाकाङ्क्षी स्थितो ऽस्म्य् अहम् 03,206.026c एतैर् निदर्शनैर् ब्रह्मन् नावसीदामि सत्तम 03,206.027 ब्राह्मण उवाच 03,206.027a कृतप्रज्ञो ऽसि मेधावी बुद्धिश् च विपुला तव 03,206.027c नाहं भवन्तं शोचामि ज्ञानतृप्तो ऽसि धर्मवित् 03,206.028a आपृच्छे त्वां स्वस्ति ते ऽस्तु धर्मस् त्वा परिरक्षतु 03,206.028c अप्रमादस् तु कर्तव्यो धर्मे धर्मभृतां वर 03,206.029 मार्कण्डेय उवाच 03,206.029a बाढम् इत्य् एव तं व्याधः कृताञ्जलिर् उवाच ह 03,206.029c प्रदक्षिणम् अथो कृत्वा प्रस्थितो द्विजसत्तमः 03,206.030a स तु गत्वा द्विजः सर्वां शुश्रूषां कृतवांस् तदा 03,206.030c मातापितृभ्यां वृद्धाभ्यां यथान्यायं सुसंशितः 03,206.031a एतत् ते सर्वम् आख्यातं निखिलेन युधिष्ठिर 03,206.031c पृष्टवान् असि यं तात धर्मं धर्मभृतां वर 03,206.032a पतिव्रताया माहात्म्यं ब्राह्मणस्य च सत्तम 03,206.032c मातापित्रोश् च शुश्रूषा व्याधे धर्मश् च कीर्तितः 03,206.033 युधिष्ठिर उवाच 03,206.033a अत्यद्भुतम् इदं ब्रह्मन् धर्माख्यानम् अनुत्तमम् 03,206.033c सर्वधर्मभृतां श्रेष्ठ कथितं द्विजसत्तम 03,206.034a सुखश्रव्यतया विद्वन् मुहूर्तम् इव मे गतम् 03,206.034c न हि तृप्तो ऽस्मि भगवञ् शृण्वानो धर्मम् उत्तमम् 03,207.001 वैशंपायन उवाच 03,207.001a श्रुत्वेमां धर्मसंयुक्तां धर्मराजः कथां शुभाम् 03,207.001c पुनः पप्रच्छ तम् ऋषिं मार्कण्डेयं तपस्विनम् 03,207.002 युधिष्ठिर उवाच 03,207.002a कथम् अग्निर् वनं यातः कथं चाप्य् अङ्गिराः पुरा 03,207.002c नष्टे ऽग्नौ हव्यम् अवहद् अग्निर् भूत्वा महान् ऋषिः 03,207.003a अग्निर् यदा त्व् एक एव बहुत्वं चास्य कर्मसु 03,207.003c दृश्यते भगवन् सर्वम् एतद् इच्छामि वेदितुम् 03,207.004a कुमारश् च यथोत्पन्नो यथा चाग्नेः सुतो ऽभवत् 03,207.004c यथा रुद्राच् च संभूतो गङ्गायां कृत्तिकासु च 03,207.005a एतद् इच्छाम्य् अहं त्वत्तः श्रोतुं भार्गवनन्दन 03,207.005c कौतूहलसमाविष्टो यथातथ्यं महामुने 03,207.005d*1047_01 वक्तुम् अर्हसि मे ब्रह्मन्न् इतिहासम् इमं शुभम् 03,207.006 मार्कण्डेय उवाच 03,207.006a अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम् 03,207.006c यथा क्रुद्धो हुतवहस् तपस् तप्तुं वनं गतः 03,207.007a यथा च भगवान् अग्निः स्वयम् एवाङ्गिराभवत् 03,207.007c संतापयन् स्वप्रभया नाशयंस् तिमिराणि च 03,207.007d*1048_01 पुराङ्गिरा महाबाहो चचार तप उत्तमम् 03,207.008a आश्रमस्थो महाभागो हव्यवाहं विशेषयन् 03,207.008c तथा स भूत्वा तु तदा जगत् सर्वं प्रकाशयन् 03,207.009a तपश् चरंश् च हुतभुक् संतप्तस् तस्य तेजसा 03,207.009c भृशं ग्लानश् च तेजस्वी न स किं चित् प्रजज्ञिवान् 03,207.010a अथ संचिन्तयाम् आस भगवान् हव्यवाहनः 03,207.010c अन्यो ऽग्निर् इह लोकानां ब्रह्मणा संप्रवर्तितः 03,207.010e अग्नित्वं विप्रनष्टं हि तप्यमानस्य मे तपः 03,207.011a कथम् अग्निः पुनर् अहं भवेयम् इति चिन्त्य सः 03,207.011c अपश्यद् अग्निवल् लोकांस् तापयन्तं महामुनिम् 03,207.012a सोपासर्पच् छनैर् भीतस् तम् उवाच तदाङ्गिराः 03,207.012c शीघ्रम् एव भवस्वाग्निस् त्वं पुनर् लोकभावनः 03,207.012e विज्ञातश् चासि लोकेषु त्रिषु संस्थानचारिषु 03,207.013a त्वम् अग्ने प्रथमः सृष्टो ब्रह्मणा तिमिरापहः 03,207.013c स्वस्थानं प्रतिपद्यस्व शीघ्रम् एव तमोनुद 03,207.014 अग्निर् उवाच 03,207.014a नष्टकीर्तिर् अहं लोके भव्ठजातो हुताशनः 03,207.014c भवन्तम् एव ज्ञास्यन्ति पावकं न तु मां जनाः 03,207.015a निक्षिपाम्य् अहम् अग्नित्वं त्वम् अग्निः प्रथमो भव 03,207.015c भविष्यामि द्वितीयो ऽहं प्राजापत्यक एव च 03,207.016 अङ्गिरा उवाच 03,207.016a कुरु पुण्यं प्रजास्वर्ग्यं भवाग्निस् तिमिरापहः 03,207.016c मां च देव कुरुष्वाग्ने प्रथमं पुत्रम् अञ्जसा 03,207.017 मार्कण्डेय उवाच 03,207.017a तच् छ्रुत्वाङ्गिरसो वाक्यं जातवेदास् तथाकरोत् 03,207.017c राजन् बृहस्पतिर् नाम तस्याप्य् अङ्गिरसः सुतः 03,207.018a ज्ञात्वा प्रथमजं तं तु वह्नेर् आङ्गिरसं सुतम् 03,207.018c उपेत्य देवाः पप्रच्छुः कारणं तत्र भारत 03,207.019a स तु पृष्टस् तदा देवैस् ततः कारणम् अब्रवीत् 03,207.019c प्रत्यगृह्णंस् तु देवाश् च तद् वचो ऽङ्गिरसस् तदा 03,207.020a अत्र नानाविधान् अग्नीन् प्रवक्ष्यामि महाप्रभान् 03,207.020c कर्मभिर् बहुभिः ख्यातान् नानात्वं ब्राह्मणेष्व् इह 03,208.001 मार्कण्डेय उवाच 03,208.001a ब्रह्मणो यस् तृतीयस् तु पुत्रः कुरुकुलोद्वह 03,208.001c तस्यापवसुता भार्या प्रजास् तस्यापि मे शृणु 03,208.002a बृहज्ज्योतिर् बृहत्कीर्तिर् बृहद्ब्रह्मा बृहन्मनाः 03,208.002c बृहन्मन्त्रो बृहद्भासस् तथा राजन् बृहस्पतिः 03,208.003a प्रजासु तासु सर्वासु रूपेणाप्रतिमाभवत् 03,208.003c देवी भानुमती नाम प्रथमाङ्गिरसः सुता 03,208.004a भूतानाम् एव सर्वेषां यस्यां रागस् तदाभवत् 03,208.004c रागाद् रागेति याम् आहुर् द्वितीयाङ्गिरसः सुता 03,208.005a यां कपर्दिसुताम् आहुर् दृश्यादृश्येति देहिनः 03,208.005c तनुत्वात् सा सिनीवाली तृतीयाङ्गिरसः सुता 03,208.006a पश्यत्य् अर्चिष्मती भाभिर् हविर्भिश् च हविष्मती 03,208.006c षष्ठीम् अङ्गिरसः कन्यां पुण्याम् आहुर् हविष्मतीम् 03,208.007a महामखेष्व् आङ्गिरसी दीप्तिमत्सु महामती 03,208.007c महामतीति विख्याता सप्तमी कथ्यते सुता 03,208.008a यां तु दृष्ट्वा भगवतीं जनः कुहुकुहायते 03,208.008c एकानंशेति याम् आहुः कुहूम् अङ्गिरसः सुताम् 03,209.001 मार्कण्डेय उवाच 03,209.001a बृहस्पतेश् चान्द्रमसी भार्याभूद् या यशस्विनी 03,209.001c अग्नीन् साजनयत् पुण्यान् षडेकां चापि पुत्रिकाम् 03,209.002a आहुतिष्व् एव यस्याग्नेर् हविषाज्यं विधीयते 03,209.002c सो ऽग्निर् बृहस्पतेः पुत्रः शंयुर् नाम महाप्रभः 03,209.003a चातुर्मास्येषु यस्येष्ट्याम् अश्वमेधे ऽग्रजः पशुः 03,209.003c दीप्तो ज्वालैर् अनेकाभैर् अग्निर् एको ऽथ वीर्यवान् 03,209.004a शंयोर् अप्रतिमा भार्या सत्या सत्या च धर्मजा 03,209.004c अग्निस् तस्य सुतो दीप्तस् तिस्रः कन्याश् च सुव्रताः 03,209.005a प्रथमेनाज्यभागेन पूज्यते यो ऽग्निर् अध्वरे 03,209.005c अग्निस् तस्य भरद्वाजः प्रथमः पुत्र उच्यते 03,209.006a पौर्णमास्येषु सर्वेषु हविषाज्यं स्रुवोद्यतम् 03,209.006c भरतो नामतः सो ऽग्निर् द्वितीयः शंयुतः सुतः 03,209.007a तिस्रः कन्या भवन्त्य् अन्या यासां स भरतः पतिः 03,209.007c भरतस् तु सुतस् तस्य भरत्य् एका च पुत्रिका 03,209.008a भरतो भरतस्याग्नेः पावकस् तु प्रजापतेः 03,209.008c महान् अत्यर्थम् अहितस् तथा भरतसत्तम 03,209.009a भरद्वाजस्य भार्या तु वीरा वीरश् च पिण्डदः 03,209.009c प्राहुर् आज्येन तस्येज्यां सोमस्येव द्विजाः शनैः 03,209.010a हविषा यो द्वितीयेन सोमेन सह युज्यते 03,209.010c रथप्रभू रथध्वानः कुम्भरेताः स उच्यते 03,209.011a सरय्वां जनयत् सिद्धिं भानुं भाभिः समावृणोत् 03,209.011c आग्नेयम् आनयन् नित्यम् आह्वानेष्व् एष कथ्यते 03,209.012a यस् तु न च्यवते नित्यं यशसा वर्चसा श्रिया 03,209.012c अग्निर् निश्च्यवनो नाम पृथिवीं स्तौति केवलम् 03,209.013a विपाप्मा कलुषैर् मुक्तो विशुद्धश् चार्चिषा ज्वलन् 03,209.013c विपापो ऽग्निः सुतस् तस्य सत्यः समयकर्मसु 03,209.014a आक्रोशतां हि भूतानां यः करोति हि निष्कृतिम् 03,209.014c अग्निः स निष्कृतिर् नाम शोभयत्य् अभिसेवितः 03,209.015a अनुकूजन्ति येनेह वेदनार्ताः स्वयं जनाः 03,209.015c तस्य पुत्रः स्वनो नाम पावकः स रुजस्करः 03,209.016a यस् तु विश्वस्य जगतो बुद्धिम् आक्रम्य तिष्ठति 03,209.016c तं प्राहुर् अध्यात्मविदो विश्वजिन् नाम पावकम् 03,209.017a अन्तराग्निः श्रितो यो हि भुक्तं पचति देहिनाम् 03,209.017c स यज्ञे विश्वभुङ् नाम सर्वलोकेषु भारत 03,209.018a ब्रह्मचारी यतात्मा च सततं विपुलव्रतः 03,209.018c ब्राह्मणाः पूजयन्त्य् एनं पाकयज्ञेषु पावकम् 03,209.019a प्रथितो गोपतिर् नाम नदी यस्याभवत् प्रिया 03,209.019c तस्मिन् सर्वाणि कर्माणि क्रियन्ते कर्मकर्तृभिः 03,209.020a वडवामुखः पिबत्य् अम्भो यो ऽसौ परमदारुणः 03,209.020c ऊर्ध्वभाग् ऊर्ध्वभाङ् नाम कविः प्राणाश्रितस् तु सः 03,209.021a उदग्द्वारं हविर् यस्य गृहे नित्यं प्रदीयते 03,209.021c ततः स्विष्टं भवेद् आज्यं स्विष्टकृत् परमः स्मृतः 03,209.022a यः प्रशान्तेषु भूतेषु मन्युर् भवति पावकः 03,209.022b*1049_01 मन्युमान् नाम भगवान् अग्निर् एव महाबलः 03,209.022b*1049_02 आरण्यानि तथा ग्राम्यान् यो दहन् संप्रकाशते 03,209.022b*1049_03 स्वयम् उत्पतितः श्रीमान् वृद्धिमान् नाम पावकः 03,209.022b*1050_01 क्रोधः स तु महातेजा विज्ञेयः सर्वदेहिषु 03,209.022c क्रोधस्य तु रसो जज्ञे मन्यती चाथ पुत्रिका 03,209.022e स्वाहेति दारुणा क्रूरा सर्वभूतेषु तिष्ठति 03,209.023a त्रिदिवे यस्य सदृशो नास्ति रूपेण कश् चन 03,209.023c अतुल्यत्वात् कृतो देवैर् नाम्ना कामस् तु पावकः 03,209.024a संहर्षाद् धारयन् क्रोधं धन्वी स्रग्वी रथे स्थितः 03,209.024c समरे नाशयेच् छत्रून् अमोघो नाम पावकः 03,209.025a उक्थो नाम महाभाग त्रिभिर् उक्थैर् अभिष्टुतः 03,209.025c महावाचं त्व् अजनयत् सकामाश्वं हि यं विदुः 03,210.001 मार्कण्डेय उवाच 03,210.001a काश्यपो ह्य् अथ वासिष्ठः प्राणश् च प्राणपुत्रकः 03,210.001c अग्निर् आङ्गिरसश् चैव च्यवनस् त्रिषुवर्चकः 03,210.002a अचरन्त तपस् तीव्रं पुत्रार्थे बहुवार्षिकम् 03,210.002c पुत्रं लभेम धर्मिष्ठं यशसा ब्रह्मणा समम् 03,210.003a महाव्याहृतिभिर् ध्यातः पञ्चभिस् तैस् तदा त्व् अथ 03,210.003c जज्ञे तेजोमयो ऽर्चिष्मान् पञ्चवर्णः प्रभावनः 03,210.004a समिद्धो ऽग्निः शिरस् तस्य बाहू सूर्यनिभौ तथा 03,210.004c त्वङ् नेत्रे च सुवर्णाभे कृष्णे जङ्घे च भारत 03,210.005a पञ्चवर्णः स तपसा कृतस् तैः पञ्चभिर् जनैः 03,210.005c पाञ्चजन्यः श्रुतो वेदे पञ्चवंशकरस् तु सः 03,210.006a दश वर्षसहस्राणि तपस् तप्त्वा महातपाः 03,210.006c जनयत् पावकं घोरं पितॄणां स प्रजाः सृजन् 03,210.007a बृहद् रथंतरं मूर्ध्नो वक्त्राच् च तरसाहरौ 03,210.007c शिवं नाभ्यां बलाद् इन्द्रं वाय्वग्नी प्राणतो ऽसृजत् 03,210.008a बाहुभ्याम् अनुदात्तौ च विश्वे भूतानि चैव ह 03,210.008c एतान् सृष्ट्वा ततः पञ्च पितॄणाम् असृजत् सुतान् 03,210.009a बृहदूर्जस्य प्रणिधिः काश्यपस्य बृहत्तरः 03,210.009c भानुर् अङ्गिरसो वीरः पुत्रो वर्चस्य सौभरः 03,210.010a प्राणस्य चानुदात्तश् च व्याख्याताः पञ्च वंशजाः 03,210.010c देवान् यज्ञमुषश् चान्यान् सृजन् पञ्चदशोत्तरान् 03,210.011a अभीमम् अतिभीमं च भीमं भीमबलाबलम् 03,210.011c एतान् यज्ञमुषः पञ्च देवान् अभ्यसृजत् तपः 03,210.012a सुमित्रं मित्रवन्तं च मित्रज्ञं मित्रवर्धनम् 03,210.012c मित्रधर्माणम् इत्य् एतान् देवान् अभ्यसृजत् तपः 03,210.013a सुरप्रवीरं वीरं च सुकेशं च सुवर्चसम् 03,210.013c सुराणाम् अपि हन्तारं पञ्चैतान् असृजत् तपः 03,210.014a त्रिविधं संस्थिता ह्य् एते पञ्च पञ्च पृथक् पृथक् 03,210.014c मुष्णन्त्य् अत्र स्थिता ह्य् एते स्वर्गतो यज्ञयाजिनः 03,210.015a तेषाम् इष्टं हरन्त्य् एते निघ्नन्ति च महद् भुवि 03,210.015c स्पर्धया हव्यवाहानां निघ्नन्त्य् एते हरन्ति च 03,210.016a हविर् वेद्यां तद् आदानं कुशलैः संप्रवर्तितम् 03,210.016c तद् एते नोपसर्पन्ति यत्र चाग्निः स्थितो भवेत् 03,210.017a चितो ऽग्निर् उद्वहन् यज्ञं पक्षाभ्यां तान् प्रबाधते 03,210.017c मन्त्रैः प्रशमिता ह्य् एते नेष्टं मुष्णन्ति यज्ञियम् 03,210.018a बृहदुक्थतपस्यैव पुत्रो भूमिम् उपाश्रितः 03,210.018c अग्निहोत्रे हूयमाने पृथिव्यां सद्भिर् इज्यते 03,210.019a रथंतरश् च तपसः पुत्रो ऽग्निः परिपठ्यते 03,210.019c मित्रविन्दाय वै तस्य हविर् अध्वर्यवो विदुः 03,210.019d*1051_01 एतैः सह महाभाग तपस् तेजस्विभिर् नृप 03,210.019e मुमुदे परमप्रीतः सह पुत्रैर् महायशाः 03,211.001 मार्कण्डेय उवाच 03,211.001a गुरुभिर् नियमैर् युक्तो भरतो नाम पावकः 03,211.001c अग्निः पुष्टिमतिर् नाम तुष्टः पुष्टिं प्रयच्छति 03,211.001e भरत्य् एष प्रजाः सर्वास् ततो भरत उच्यते 03,211.001f*1052_01 सततं भरतश्रेष्ठ पावको वै महाप्रभः 03,211.002a अग्निर् यस् तु शिवो नाम शक्तिपूजापरश् च सः 03,211.002c दुःखार्तानां स सर्वेषां शिवकृत् सततं शिवः 03,211.003a तपसस् तु फलं दृष्ट्वा संप्रवृद्धं तपो महत् 03,211.003c उद्धर्तुकामो मतिमान् पुत्रो जज्ञे पुरंदरः 03,211.004a ऊष्मा चैवोष्मणो जज्ञे सो ऽग्निर् भूतेषु लक्ष्यते 03,211.004c अग्निश् चापि मनुर् नाम प्राजापत्यम् अकारयत् 03,211.005a शंभुम् अग्निम् अथ प्राहुर् ब्राह्मणा वेदपारगाः 03,211.005c आवसथ्यं द्विजाः प्राहुर् दीप्तम् अग्निं महाप्रभम् 03,211.006a ऊर्जस्करान् हव्यवाहान् सुवर्णसदृशप्रभान् 03,211.006c अग्निस् तपो ह्य् अजनयत् पञ्च यज्ञसुतान् इह 03,211.007a प्रशान्ते ऽग्निर् महाभाग परिश्रान्तो गवांपतिः 03,211.007c असुर्ठजनयन् घोरान् मर्त्यांश् चैव पृथग्विधान् 03,211.008a तपसश् च मनुं पुत्रं भानुं चाप्य् अङ्गिरासृजत् 03,211.008c बृहद्भानुं तु तं प्राहुर् ब्राह्मणा वेदपारगाः 03,211.009a भानोर् भार्या सुप्रजा तु बृहद्भासा तु सोमजा 03,211.009c असृजेतां तु षट् पुत्र्ठशृणु तासां प्रजाविधिम् 03,211.009c*1053_01 **** **** तदा सा कन्यया सह 03,211.009c*1053_02 भानोर् अङ्गिरसस्याथ 03,211.010a दुर्बलानां तु भूतानां तनुं यः संप्रयच्छति 03,211.010c तम् अग्निं बलदं प्राहुः प्रथमं भानुतः सुतम् 03,211.011a यः प्रशान्तेषु भूतेषु मन्युर् भवति दारुणः 03,211.011c अग्निः स मन्युमान् नाम द्वितीयो भानुतः सुतः 03,211.012a दर्शे च पौर्णमासे च यस्येह हविर् उच्यते 03,211.012c विष्णुर् नामेह यो ऽग्निस् तु धृतिमान् नाम सो ऽङ्गिराः 03,211.013a इन्द्रेण सहितं यस्य हविर् आग्रयणं स्मृतम् 03,211.013c अग्निर् आग्रयणो नाम भानोर् एवान्वयस् तु सः 03,211.014a चातुर्मास्येषु नित्यानां हविषां यो निरग्रहः 03,211.014c चतुर्भिः सहितः पुत्रैर् भानोर् एवान्वयस् तु सः 03,211.015a निशां त्व् अजनयत् कन्याम् अग्नीषोमाव् उभौ तथा 03,211.015c मनोर् एवाभवद् भार्या सुषुवे पञ्च पावकान् 03,211.016a पूज्यते हविषाग्र्येण चातुर्मास्येषु पावकः 03,211.016c पर्जन्यसहितः श्रीमान् अग्निर् वैश्वानरस् तु सः 03,211.017a अस्य लोकस्य सर्वस्य यः पतिः परिपठ्यते 03,211.017c सो ऽग्निर् विश्वपतिर् नाम द्वितीयो वै मनोः सुतः 03,211.017e ततः स्विष्टं भवेद् आज्यं स्विष्टकृत् परमः स्मृतः 03,211.018a कन्या सा रोहिणी नाम हिरण्यकशिपोः सुता 03,211.018c कर्मणासौ बभौ भार्या स वह्निः स प्रजापतिः 03,211.019a प्राणम् आश्रित्य यो देहं प्रवर्तयति देहिनाम् 03,211.019c तस्य संनिहितो नाम शब्दरूपस्य साधनः 03,211.020a शुक्लकृष्णगतिर् देवो यो बिभर्ति हुताशनम् 03,211.020c अकल्मषः कल्मषाणां कर्ता क्रोधाश्रितस् तु सः 03,211.021a कपिलं परमर्षिं च यं प्राहुर् यतयः सदा 03,211.021c अग्निः स कपिलो नाम सांख्ययोगप्रवर्तकः 03,211.022a अग्निर् यच्छति भूतानि येन भूतानि नित्यदा 03,211.022c कर्मस्व् इह विचित्रेषु सो ऽग्रणीर् वह्निर् उच्यते 03,211.023a इमान् अन्यान् समसृजत् पावकान् प्रथितान् भुवि 03,211.023c अग्निहोत्रस्य दुष्टस्य प्रायश्चित्तार्थम् उल्बणान् 03,211.024a संस्पृशेयुर् यदान्योन्यं कथं चिद् वायुनाग्नयः 03,211.024c इष्टिर् अष्टाकपालेन कार्या वै शुचये ऽग्नये 03,211.025a दक्षिणाग्निर् यदा द्वाभ्यां संसृजेत तदा किल 03,211.025c इष्टिर् अष्टाकपालेन कार्या वै वीतये ऽग्नये 03,211.026a यद्य् अग्नयो हि स्पृश्येयुर् निवेशस्था दवाग्निना 03,211.026c इष्टिर् अष्टाकपालेन कार्या तु शुचये ऽग्नये 03,211.027a अग्निं रजस्वला चेत् स्त्री संस्पृशेद् अग्निहोत्रिकम् 03,211.027c इष्टिर् अष्टाकपालेन कार्या दस्युमते ऽग्नये 03,211.028a मृतः श्रूयेत यो जीवन् परेयुः पशवो यथा 03,211.028c इष्टिर् अष्टाकपालेन कर्तव्याभिमते ऽग्नये 03,211.029a आर्तो न जुहुयाद् अग्निं त्रिरात्रं यस् तु ब्राह्मणः 03,211.029c इष्टिर् अष्टाकपालेन कार्या स्याद् उत्तराग्नये 03,211.030a दर्शं च पौर्णमासं च यस्य तिष्ठेत् प्रतिष्ठितम् 03,211.030c इष्टिर् अष्टाकपालेन कार्या पथिकृते ऽग्नये 03,211.031a सूतिकाग्निर् यदा चाग्निं संस्पृशेद् अग्निहोत्रिकम् 03,211.031c इष्टिर् अष्टाकपालेन कार्या चाग्निमते ऽग्नये 03,212.001 मार्कण्डेय उवाच 03,212.001a आपस्य मुदिता भार्या सहस्य परमा प्रिया 03,212.001c भूपतिर् भुवभर्ता च जनयत् पावकं परम् 03,212.002a भूतानां चापि सर्वेषां यं प्राहुः पावकं पतिम् 03,212.002c आत्मा भुवनभर्तेति सान्वयेषु द्विजातिषु 03,212.003a महतां चैव भूतानां सर्वेषाम् इह यः पतिः 03,212.003c भगवान् स महातेजा नित्यं चरति पावकः 03,212.004a अग्निर् गृहपतिर् नाम नित्यं यज्ञेषु पूज्यते 03,212.004c हुतं वहति यो हव्यम् अस्य लोकस्य पावकः 03,212.005a अपां गर्भो महाभागः सहपुत्रो महाद्भुतः 03,212.005c भूपतिर् भुवभर्ता च महतः पतिर् उच्यते 03,212.006a दहन् मृतानि भूतानि तस्याग्निर् भरतो ऽभवत् 03,212.006c अग्निष्टोमे च नियतः क्रतुश्रेष्ठो भरस्य तु 03,212.006d*1054_01 स वन्हिः प्रथमो नित्यं देवैर् अन्विष्यते प्रभुः 03,212.007a आयान्तं नियतं दृष्ट्वा प्रविवेशार्णवं भयात् 03,212.007c देवास् तं नाधिगच्छन्ति मार्गमाणा यथादिशम् 03,212.008a दृष्ट्वा त्व् अग्निर् अथर्वाणं ततो वचनम् अब्रवीत् 03,212.008c देवानां वह हव्यं त्वम् अहं वीर सुदुर्बलः 03,212.008e अथर्वन् गच्छ मध्वक्षं प्रियम् एतत् कुरुष्व मे 03,212.009a प्रेष्य चाग्निर् अथर्वाणम् अन्यं देशं ततो ऽगमत् 03,212.009c मत्स्यास् तस्य समाचख्युः क्रुद्धस् तान् अग्निर् अब्रवीत् 03,212.010a भक्ष्या वै विविधैर् भावैर् भविष्यथ शरीरिणाम् 03,212.010c अथर्वाणं तथा चापि हव्यवाहो ऽब्रवीद् वचः 03,212.011a अनुनीयमानो ऽपि भृशं देववाक्याद् धि तेन सः 03,212.011c नैच्छद् वोढुं हविः सर्वं शरीरं च समत्यजत् 03,212.012a स तच् छरीरं संत्यज्य प्रविवेश धरां तदा 03,212.012c भूमिं स्पृष्ट्वासृजद् धातून् पृथक् पृथग् अतीव हि 03,212.013a आस्यात् सुगन्धि तेजश् च अस्थिभ्यो देवदारु च 03,212.013c श्लेष्मणः स्फटिकं तस्य पित्तान् मरकतं तथा 03,212.014a यकृत् कृष्णायसं तस्य त्रिभिर् एव बभुः प्रजाः 03,212.014c नखास् तस्याभ्रपटलं शिराजालानि विद्रुमम् 03,212.014e शरीराद् विविधाश् चान्ये धातवो ऽस्याभवन् नृप 03,212.015a एवं त्यक्त्वा शरीरं तु परमे तपसि स्थितः 03,212.015c भृग्वङ्गिरादिभिर् भूयस् तपसोत्थापितस् तदा 03,212.016a भृशं जज्वाल तेजस्वी तपसाप्यायितः शिखी 03,212.016c दृष्ट्वा ऋषीन् भयाच् चापि प्रविवेश महार्णवम् 03,212.017a तस्मिन् नष्टे जगद् भीतम् अथर्वाणम् अथाश्रितम् 03,212.017c अर्चयाम् आसुर् एवैनम् अथर्वाणं सुरर्षयः 03,212.018a अथर्वा त्व् असृजल् लोकान् आत्मनालोक्य पावकम् 03,212.018c मिषतां सर्वभूतानाम् उन्ममाथ महार्णवम् 03,212.019a एवम् अग्निर् भगवता नष्टः पूर्वम् अथर्वणा 03,212.019c आहूतः सर्वभूतानां हव्यं वहति सर्वदा 03,212.020a एवं त्व् अजनयद् धिष्ण्यान् वेदोक्तान् विबुधान् बहून् 03,212.020c विचरन् विविधान् देशान् भ्रममाणस् तु तत्र वै 03,212.021a सिन्धुवर्जं पञ्च नद्यो देविकाथ सरस्वती 03,212.021c गङ्गा च शतकुम्भा च शरयूर् गण्डसाह्वया 03,212.022a चर्मण्वती मही चैव मेध्या मेधातिथिस् तथा 03,212.022c ताम्रावती वेत्रवती नद्यस् तिस्रो ऽथ कौशिकी 03,212.023a तमसा नर्मदा चैव नदी गोदावरी तथा 03,212.023c वेण्णा प्रवेणी भीमा च मेद्रथा चैव भारत 03,212.024a भारती सुप्रयोगा च कावेरी मुर्मुरा तथा 03,212.024c कृष्णा च कृष्णवेण्णा च कपिला शोण एव च 03,212.024e एता नद्यस् तु धिष्ण्यानां मातरो याः प्रकीर्तिताः 03,212.025a अद्भुतस्य प्रिया भार्या तस्याः पुत्रो विडूरथः 03,212.025c यावन्तः पावकाः प्रोक्ताः सोमास् तावन्त एव च 03,212.026a अत्रेश् चाप्य् अन्वये जाता ब्रह्मणो मानसाः प्रजाः 03,212.026c अत्रिः पुत्रान् स्रष्टुकामस् तान् एवात्मन्य् अधारयत् 03,212.026e तस्य तद् ब्रह्मणः कायान् निर्हरन्ति हुताशनाः 03,212.027a एवम् एते महात्मानः कीर्तितास् ते ऽग्नयो मया 03,212.027c अप्रमेया यथोत्पन्नाः श्रीमन्तस् तिमिरापहाः 03,212.028a अद्भुतस्य तु माहात्म्यं यथा वेदेषु कीर्तितम् 03,212.028c तादृशं विद्धि सर्वेषाम् एको ह्य् एष हुताशनः 03,212.029a एक एवैष भगवान् विज्ञेयः प्रथमो ऽङ्गिराः 03,212.029c बहुधा निःसृतः कायाज् ज्योतिष्टोमः क्रतुर् यथा 03,212.030a इत्य् एष वंशः सुमहान् अग्नीनां कीर्तितो मया 03,212.030c पावितो विविधैर् मन्त्रैर् हव्यं वहति देहिनाम् 03,213.001 मार्कण्डेय उवाच 03,213.001a अग्नीनां विविधो वंशः कीर्तितस् ते मयानघ 03,213.001c शृणु जन्म तु कौरव्य कार्त्तिकेयस्य धीमतः 03,213.001d*1055_00 वैशंपायनः 03,213.001d*1055_01 श्रुत्वेमां धर्मसंयुक्तां धर्मराजः कथां शुभाम् 03,213.001d*1055_02 युधिष्ठिरः 03,213.001d*1055_02 पुनः पप्रच्छ तम् ऋषिं मार्कण्डेयं तपस्विनम् 03,213.001d*1055_03 कुमारस् तु यथा जातो यथा चाग्नेः सुतो ऽभवत् 03,213.001d*1055_04 यथा रुद्राच् च संभूतो गङ्गायां कृत्तिकासु च 03,213.001d*1055_05 एतद् इच्छाम्य् अहं श्रोतुं कौतूहलम् अतीव मे 03,213.002a अद्भुतस्याद्भुतं पुत्रं प्रवक्ष्याम्य् अमितौजसम् 03,213.002c जातं सप्तर्षिभार्याभिर् ब्रह्मण्यं कीर्तिवर्धनम् 03,213.003a देवासुराः पुरा यत्ता विनिघ्नन्तः परस्परम् 03,213.003c तत्राजयन् सदा देवान् दानवा घोररूपिणः 03,213.004a वध्यमानं बलं दृष्ट्वा बहुशस् तैः पुरंदरः 03,213.004c स्वसैन्यनायकार्थाय चिन्ताम् आप भृशं तदा 03,213.005a देवसेनां दानवैर् यो भग्नां दृष्ट्वा महाबलः 03,213.005c पालयेद् वीर्यम् आश्रित्य स ज्ञेयः पुरुषो मया 03,213.006a स शैलं मानसं गत्वा ध्यायन्न् अर्थम् इमं भृशम् 03,213.006c शुश्रावार्तस्वरं घोरम् अथ मुक्तं स्त्रिया तदा 03,213.007a अभिधावतु मा कश् चित् पुरुषस् त्रातु चैव ह 03,213.007c पतिं च मे प्रदिशतु स्वयं वा पतिर् अस्तु मे 03,213.008a पुरंदरस् तु ताम् आह मा भैर् नास्ति भयं तव 03,213.008c एवम् उक्त्वा ततो ऽपश्यत् केशिनं स्थितम् अग्रतः 03,213.009a किरीटिनं गदापाणिं धातुमन्तम् इवाचलम् 03,213.009c हस्ते गृहीत्वा तां कन्याम् अथैनं वासवो ऽब्रवीत् 03,213.009d*1056_01 केशिन्न् अनिच्छतीं कन्यां विजने वरयस्व माम् 03,213.009d*1056_02 मयि शास्तरि दुष्टानां वज्रहस्ते मदोदिते 03,213.010a अनार्यकर्मन् कस्मात् त्वम् इमां कन्यां जिहीर्षसि 03,213.010c वज्रिणं मां विजानीहि विरमास्याः प्रबाधनात् 03,213.011 केश्य् उवाच 03,213.011a विसृजस्व त्वम् एवैनां शक्रैषा प्रार्थिता मया 03,213.011c क्षमं ते जीवतो गन्तुं स्वपुरं पाकशासन 03,213.012 मार्कण्डेय उवाच 03,213.012a एवम् उक्त्वा गदां केशी चिक्षेपेन्द्रवधाय वै 03,213.012c ताम् आपतन्तीं चिच्छेद मध्ये वज्रेण वासवः 03,213.013a अथास्य शैलशिखरं केशी क्रुद्धो व्यवासृजत् 03,213.013b*1057_01 महामेघप्रतीकाशं चलत् पावकसंकुलम् 03,213.013c तद् आपतन्तं संप्रेक्ष्य शैलशृङ्गं शतक्रतुः 03,213.013e बिभेद राजन् वज्रेण भुवि तन् निपपात ह 03,213.014a पतता तु तदा केशी तेन शृङ्गेण ताडितः 03,213.014c हित्वा कन्यां महाभागां प्राद्रवद् भृशपीडितः 03,213.015a अपयाते ऽसुरे तस्मिंस् तां कन्यां वासवो ऽब्रवीत् 03,213.015c कासि कस्यासि किं चेह कुरुषे त्वं शुभानने 03,213.016 कन्योवाच 03,213.016a अहं प्रजापतेः कन्या देवसेनेति विश्रुता 03,213.016c भगिनी दैत्यसेना मे सा पूर्वं केशिना हृता 03,213.017a सहैवावां भगिन्यौ तु सखीभिः सह मानसम् 03,213.017c आगच्छावेह रत्यर्थम् अनुज्ञाप्य प्रजापतिम् 03,213.018a नित्यं चावां प्रार्थयते हर्तुं केशी महासुरः 03,213.018c इच्छत्य् एनं दैत्यसेना न त्व् अहं पाकशासन 03,213.019a सा हृता तेन भगवन् मुक्ताहं त्वद्बलेन तु 03,213.019c त्वया देवेन्द्र निर्दिष्टं पतिम् इच्छामि दुर्जयम् 03,213.020 इन्द्र उवाच 03,213.020a मम मातृष्वसेया त्वं माता दाक्षायणी मम 03,213.020c आख्यातं त्व् अहम् इच्छामि स्वयम् आत्मबलं त्वया 03,213.021 कन्योवाच 03,213.021a अबलाहं महाबाहो पतिस् तु बलवान् मम 03,213.021c वरदानात् पितुर् भावी सुरासुरनमस्कृतः 03,213.022 इन्द्र उवाच 03,213.022a कीदृशं वै बलं देवि पत्युस् तव भविष्यति 03,213.022c एतद् इच्छाम्य् अहं श्रोतुं तव वाक्यम् अनिन्दिते 03,213.023 कन्योवाच 03,213.023a देवदानवयक्षाणां किंनरोरगरक्षसाम् 03,213.023c जेता स दृष्टो दुष्टानां महावीर्यो महाबलः 03,213.024a यस् तु सर्वाणि भूतानि त्वया सह विजेष्यति 03,213.024c स हि मे भविता भर्ता ब्रह्मण्यः कीर्तिवर्धनः 03,213.025 मार्कण्डेय उवाच 03,213.025a इन्द्रस् तस्या वचः श्रुत्वा दुःखितो ऽचिन्तयद् भृशम् 03,213.025c अस्या देव्याः पतिर् नास्ति यादृशं संप्रभाषते 03,213.026a अथापश्यत् स उदये भास्करं भास्करद्युतिः 03,213.026c सोमं चैव महाभागं विशमानं दिवाकरम् 03,213.027a अमावास्यां संप्रवृत्तं मुहूर्तं रौद्रम् एव च 03,213.027c देवासुरं च संग्रामं सो ऽपश्यद् उदये गिरौ 03,213.028a लोहितैश् च घनैर् युक्तां पूर्वां संध्यां शतक्रतुः 03,213.028c अपश्यल् लोहितोदं च भगवान् वरुणालयम् 03,213.029a भृगुभिश् चाङ्गिरोभिश् च हुतं मन्त्रैः पृथग्विधैः 03,213.029c हव्यं गृहीत्वा वह्निं च प्रविशन्तं दिवाकरम् 03,213.030a पर्व चैव चतुर्विंशं तदा सूर्यम् उपस्थितम् 03,213.030c तथा धर्मगतं रौद्रं सोमं सूर्यगतं च तम् 03,213.031a समालोक्यैकताम् एव शशिनो भास्करस्य च 03,213.031c समवायं तु तं रौद्रं दृष्ट्वा शक्रो व्यचिन्तयत् 03,213.031d*1057_01 सूर्याचन्द्रमसोर् घोरं दृश्यते परिवेषणम् 03,213.031d*1057_02 एतस्मिन्न् एव रात्र्यन्ते महद् युद्धं तु शंसति 03,213.031d*1057_03 सरित् सिन्धुर् अपीयं तु प्रत्यसृग्वाहिनी भृशम् 03,213.031d*1057_04 शृगालिन्य् अग्निवक्त्रा च प्रत्यादित्यं विराविणी 03,213.032a एष रौद्रश् च संघातो महान् युक्तश् च तेजसा 03,213.032c सोमस्य वह्निसूर्याभ्याम् अद्भुतो ऽयं समागमः 03,213.032e जनयेद् यं सुतं सोमः सो ऽस्या देव्याः पतिर् भवेत् 03,213.033a अग्निश् चैतैर् गुणैर् युक्तः सर्वैर् अग्निश् च देवता 03,213.033c एष चेज् जनयेद् गर्भं सो ऽस्या देव्याः पतिर् भवेत् 03,213.034a एवं संचिन्त्य भगवान् ब्रह्मलोकं तदा गतः 03,213.034c गृहीत्वा देवसेनां ताम् अवन्दत् स पितामहम् 03,213.034e उवाच चास्या देव्यास् त्वं साधु शूरं पतिं दिश 03,213.035 ब्रह्मोवाच 03,213.035a यथैतच् चिन्तितं कार्यं त्वया दानवसूदन 03,213.035c तथा स भविता गर्भो बलवान् उरुविक्रमः 03,213.036a स भविष्यति सेनानीस् त्वया सह शतक्रतो 03,213.036c अस्या देव्याः पतिश् चैव स भविष्यति वीर्यवान् 03,213.037 मार्कण्डेय उवाच 03,213.037a एतच् छ्रुत्वा नमस् तस्मै कृत्वासौ सह कन्यया 03,213.037c तत्राभ्यगच्छद् देवेन्द्रो यत्र देवर्षयो ऽभवन् 03,213.037e वसिष्ठप्रमुखा मुख्या विप्रेन्द्राः सुमहाव्रताः 03,213.038a भागार्थं तपसोपात्तं तेषां सोमं तथाध्वरे 03,213.038c पिपासवो ययुर् देवाः शतक्रतुपुरोगमाः 03,213.039a इष्टिं कृत्वा यथान्यायं सुसमिद्धे हुताशने 03,213.039c जुहुवुस् ते महात्मानो हव्यं सर्वदिवौकसाम् 03,213.040a समाहूतो हुतवहः सो ऽद्भुतः सूर्यमण्डलात् 03,213.040c विनिःसृत्याययौ वह्निर् वाग्यतो विधिवत् प्रभुः 03,213.040e आगम्याहवनीयं वै तैर् द्विजैर् मन्त्रतो हुतम् 03,213.041a स तत्र विविधं हव्यं प्रतिगृह्य हुताशनः 03,213.041c ऋषिभ्यो भरतश्रेष्ठ प्रायच्छत दिवौकसाम् 03,213.042a निष्क्रामंश् चाप्य् अपश्यत् स पत्नीस् तेषां महात्मनाम् 03,213.042c स्वेष्व् आश्रमेषूपविष्टाः स्नायन्तीश् च यथासुखम् 03,213.043a रुक्मवेदिनिभास् तास् तु चन्द्रलेखा इवामलाः 03,213.043c हुताशनार्चिप्रतिमाः सर्वास् तारा इवाद्भुताः 03,213.044a स तद्गतेन मनसा बभूव क्षुभितेन्द्रियः 03,213.044c पत्नीर् दृष्ट्वा द्विजेन्द्राणां वह्निः कामवशं ययौ 03,213.045a स भूयश् चिन्तयाम् आस न न्याय्यं क्षुभितो ऽस्मि यत् 03,213.045c साध्वीः पत्नीर् द्विजेन्द्राणाम् अकामाः कामयाम्य् अहम् 03,213.046a नैताः शक्या मया द्रष्टुं स्प्रष्टुं वाप्य् अनिमित्ततः 03,213.046c गार्हपत्यं समाविश्य तस्मात् पश्याम्य् अभीक्ष्णशः 03,213.047a संस्पृशन्न् इव सर्वास् ताः शिखाभिः काञ्चनप्रभाः 03,213.047c पश्यमानश् च मुमुदे गार्हपत्यं समाश्रितः 03,213.048a निरुष्य तत्र सुचिरम् एवं वह्निर् वशं गतः 03,213.048c मनस् तासु विनिक्षिप्य कामयानो वराङ्गनाः 03,213.049a कामसंतप्तहृदयो देहत्यागे सुनिश्चितः 03,213.049c अलाभे ब्राह्मणस्त्रीणाम् अग्निर् वनम् उपागतः 03,213.050a स्वाहा तं दक्षदुहिता प्रथमं कामयत् तदा 03,213.050c सा तस्य छिद्रम् अन्वैच्छच् चिरात् प्रभृति भामिनी 03,213.050e अप्रमत्तस्य देवस्य न चापश्यद् अनिन्दिता 03,213.051a सा तं ज्ञात्वा यथावत् तु वह्निं वनम् उपागतम् 03,213.051c तत्त्वतः कामसंतप्तं चिन्तयाम् आस भामिनी 03,213.052a अहं सप्तर्षिपत्नीनां कृत्वा रूपाणि पावकम् 03,213.052c कामयिष्यामि कामार्तं तासां रूपेण मोहितम् 03,213.052e एवं कृते प्रीतिर् अस्य कामावाप्तिश् च मे भवेत् 03,214.001 मार्कण्डेय उवाच 03,214.001a शिवा भार्या त्व् अङ्गिरसः शीलरूपगुणान्विता 03,214.001c तस्याः सा प्रथमं रूपं कृत्वा देवी जनाधिप 03,214.001e जगाम पावकाभ्याशं तं चोवाच वराङ्गना 03,214.002a माम् अग्ने कामसंतप्तां त्वं कामयितुम् अर्हसि 03,214.002c करिष्यसि न चेद् एवं मृतां माम् उपधारय 03,214.002d*1059_01 तवाप्य् अधर्मः सुमहान् भविता वै हुताशन 03,214.003a अहम् अङ्गिरसो भार्या शिवा नाम हुताशन 03,214.003c सखीभिः सहिता प्राप्ता मन्त्रयित्वा विनिश्चयम् 03,214.004 अग्निर् उवाच 03,214.004a कथं मां त्वं विजानीषे कामार्तम् इतराः कथम् 03,214.004c यास् त्वया कीर्तिताः सर्वाः सप्तर्षीणां प्रियाः स्त्रियः 03,214.005 शिवोवाच 03,214.005a अस्माकं त्वं प्रियो नित्यं बिभीमस् तु वयं तव 03,214.005c त्वच्चित्तम् इङ्गितैर् ज्ञात्वा प्रेषितास्मि तवान्तिकम् 03,214.006a मैथुनायेह संप्राप्ता कामं प्राप्तं द्रुतं चर 03,214.006b*1060_01 उपयन्तुं महावीर्य पूर्वम् एव त्वम् अर्हसि 03,214.006c मातरो मां प्रतीक्षन्ते गमिष्यामि हुताशन 03,214.007 मार्कण्डेय उवाच 03,214.007a ततो ऽग्निर् उपयेमे तां शिवां प्रीतिमुदायुतः 03,214.007c प्रीत्या देवी च संयुक्ता शुक्रं जग्राह पाणिना 03,214.008a अचिन्तयन् ममेदं ये रूपं द्रक्ष्यन्ति कानने 03,214.008c ते ब्राह्मणीनाम् अनृतं दोषं वक्ष्यन्ति पावके 03,214.009a तस्माद् एतद् रक्ष्यमाणा गरुडी संभवाम्य् अहम् 03,214.009c वनान् निर्गमनं चैव सुखं मम भविष्यति 03,214.010a सुपर्णी सा तदा भूत्वा निर्जगाम महावनात् 03,214.010c अपश्यत् पर्वतं श्वेतं शरस्तम्बैः सुसंवृतम् 03,214.011a दृष्टीविषैः सप्तशीर्षैर् गुप्तं भोगिभिर् अद्भुतैः 03,214.011c रक्षोभिश् च पिशाचैश् च रौद्रैर् भूतगणैस् तथा 03,214.011e राक्षसीभिश् च संपूर्णम् अनेकैश् च मृगद्विजैः 03,214.011f*1061_01 नदीप्रस्रवणोपेतं नानातरुलताचितम् 03,214.012a सा तत्र सहसा गत्वा शैलपृष्ठं सुदुर्गमम् 03,214.012c प्राक्षिपत् काञ्चने कुण्डे शुक्रं सा त्वरिता सती 03,214.013a शिष्टानाम् अपि सा देवी सप्तर्षीणां महात्मनाम् 03,214.013c पत्नीसरूपतां कृत्वा कामयाम् आस पावकम् 03,214.014a दिव्यरूपम् अरुन्धत्याः कर्तुं न शकितं तया 03,214.014c तस्यास् तपःप्रभावेण भर्तृशुश्रूषणेन च 03,214.015a षट्कृत्वस् तत् तु निक्षिप्तम् अग्ने रेतः कुरूत्तम 03,214.015c तस्मिन् कुण्डे प्रतिपदि कामिन्या स्वाहया तदा 03,214.016a तत् स्कन्नं तेजसा तत्र संभृतं जनयत् सुतम् 03,214.016c ऋषिभिः पूजितं स्कन्नम् अनयत् स्कन्दतां ततः 03,214.017a षट्शिरा द्विगुणश्रोत्रो द्वादशाक्षिभुजक्रमः 03,214.017c एकग्रीवस् त्व् एककायः कुमारः समपद्यत 03,214.018a द्वितीयायाम् अभिव्यक्तस् तृतीयायां शिशुर् बभौ 03,214.018c अङ्गप्रत्यङ्गसंभूतश् चतुर्थ्याम् अभवद् गुहः 03,214.019a लोहिताभ्रेण महता संवृतः सह विद्युता 03,214.019c लोहिताभ्रे सुमहति भाति सूर्य इवोदितः 03,214.020a गृहीतं तु धनुस् तेन विपुलं लोमहर्षणम् 03,214.020c न्यस्तं यत् त्रिपुरघ्नेन सुरारिविनिकृन्तनम् 03,214.021a तद् गृहीत्वा धनुःश्रेष्ठं ननाद बलवांस् तदा 03,214.021c संमोहयन्न् इवेमान् स त्रींल् लोकान् सचराचरान् 03,214.022a तस्य तं निनदं श्रुत्वा महामेघौघनिस्वनम् 03,214.022c उत्पेततुर् महानागौ चित्रश् चैरावतश् च ह 03,214.023a ताव् आपतन्तौ संप्रेक्ष्य स बालार्कसमद्युतिः 03,214.023c द्वाभ्यां गृहीत्वा पाणिभ्यां शक्तिं चान्येन पाणिना 03,214.023e अपरेणाग्निदायादस् ताम्रचूडं भुजेन सः 03,214.024a महाकायम् उपश्लिष्टं कुक्कुटं बलिनां वरम् 03,214.024c गृहीत्वा व्यनदद् भीमं चिक्रीड च महाबलः 03,214.025a द्वाभ्यां भुजाभ्यां बलवान् गृहीत्वा शङ्खम् उत्तमम् 03,214.025c प्राध्मापयत भूतानां त्रासनं बलिनाम् अपि 03,214.026a द्वाभ्यां भुजाभ्याम् आकाशं बहुशो निजघान सः 03,214.026c क्रीडन् भाति महासेनस् त्रींल् लोकान् वदनैः पिबन् 03,214.026e पर्वताग्रे ऽप्रमेयात्मा रश्मिमान् उदये यथा 03,214.027a स तस्य पर्वतस्याग्रे निषण्णो ऽद्भुतविक्रमः 03,214.027c व्यलोकयद् अमेयात्मा मुखैर् नानाविधैर् दिशः 03,214.027e स पश्यन् विविधान् भावांश् चकार निनदं पुनः 03,214.028a तस्य तं निनदं श्रुत्वा न्यपतन् बहुधा जनाः 03,214.028c भीताश् चोद्विग्नमनसस् तम् एव शरणं ययुः 03,214.029a ये तु तं संश्रिता देवं नानावर्णास् तदा जनाः 03,214.029c तान् अप्य् आहुः पारिषदान् ब्राह्मणाः सुमहाबलान् 03,214.030a स तूत्थाय महाबाहुर् उपसान्त्व्य च tठजनान् 03,214.030c धनुर् विकृष्य व्यसृजद् बांठश्वेते महागिरौ 03,214.031a बिभेद स शरैः शैलं क्रौञ्चं हिमवतः सुतम् 03,214.031c तेन हंसाश् च गृध्राश् च मेरुं गच्छन्ति पर्वतम् 03,214.032a स विशीर्णो ऽपतच् छैलो भृशम् आर्तस्वरान् रुवन् 03,214.032c तस्मिन् निपतिते त्व् अन्ये नेदुः शैला भृशं भयात् 03,214.032d*1062_01 घोरम् आर्तस्वरं सर्वे दृष्ट्वा क्रौञ्चं विदारितम् 03,214.033a स तं नादं भृशार्तानां श्रुत्वापि बलिनां वरः 03,214.033c न प्राव्यथद् अमेयात्मा शक्तिम् उद्यम्य चानदत् 03,214.034a सा तदा विपुला शक्तिः क्षिप्ता तेन महात्मना 03,214.034c बिभेद शिखरं घोरं श्वेतस्य तरसा गिरेः 03,214.035a स तेनाभिहतो दीनो गिरिः श्वेतो ऽचलैः सह 03,214.035c उत्पपात महीं त्यक्त्वा भीतस् तस्मान् महात्मनः 03,214.036a ततः प्रव्यथिता भूमिर् व्यशीर्यत समन्ततः 03,214.036c आर्ता स्कन्दं समासाद्य पुनर् बलवती बभौ 03,214.037a पर्वताश् च नमस्कृत्य तम् एव पृथिवीं गताः 03,214.037c अथायम् अभजल् लोकः स्कन्दं शुक्लस्य पञ्चमीम् 03,215.001 मार्कण्डेय उवाच 03,215.001*1063_01 तस्मिञ् जाते महासत्त्वे महासेने महाबले 03,215.001*1063_02 समुत्तस्थुर् महोत्पाता घोररूपाः पृथग्विधाः 03,215.001*1063_03 स्त्रीपुंसोर् विपरीतं च तथा द्वंद्वानि यानि च 03,215.001*1063_04 ग्रहा दीप्ता दिशः खं च ररास च मही भृशम् 03,215.001*1064_01 इत्य् एतद् विविधाकारं वृत्तं शुक्लस्य पञ्चमीम् 03,215.001*1064_02 ततो युद्धं महद् घोरं षष्ठ्यां वृत्तं जनाधिप 03,215.001a ऋषयस् तु महाघोरान् दृष्ट्वोत्पातान् पृथग्विधान् 03,215.001c अकुर्वञ् शान्तिम् उद्विग्ना लोकानां लोकभावनाः 03,215.002a निवसन्ति वने ये तु तस्मिंश् चैत्ररथे जनाः 03,215.002c ते ऽब्रुवन्न् एष नो ऽनर्थः पावकेनाहृतो महान् 03,215.002e संगम्य षड्भिः पत्नीभिः सप्तर्षीणाम् इति स्म ह 03,215.003a अपरे गरुडीम् आहुस् त्वयानर्थो ऽयम् आहृतः 03,215.003c यैर् दृष्टा सा तदा देवी तस्या रूपेण गच्छती 03,215.003e न तु तत् स्वाहया कर्म कृतं जानाति वै जनः 03,215.004a सुपर्णी तु वचः श्रुत्वा ममायं तनयस् त्व् इति 03,215.004c उपगम्य शनैः स्कन्दम् आहाहं जननी तव 03,215.005a अथ सप्तर्षयः श्रुत्वा जातं पुत्रं महौजसम् 03,215.005c तत्यजुः षट् तदा पत्नीर् विना देवीम् अरुन्धतीम् 03,215.006a षड्भिर् एव तदा जातम् आहुस् तद् वनवासिनः 03,215.006c सप्तर्षीन् आह च स्वाहा मम पुत्रो ऽयम् इत्य् उत 03,215.006e अहं जाने नैतद् एवम् इति राजन् पुनः पुनः 03,215.007a विश्वामित्रस् तु कृत्वेष्टिं सप्तर्षीणां महामुनिः 03,215.007c पावकं कामसंतप्तम् अदृष्टः पृष्ठतो ऽन्वगात् 03,215.007e तत् तेन निखिलं सर्वम् अवबुद्धं यथातथम् 03,215.008a विश्वामित्रस् तु प्रथमं कुमारं शरणं गतः 03,215.008c स्तवं दिव्यं संप्रचक्रे महासेनस्य चापि सः 03,215.009a मङ्गलानि च सर्वाणि कौमाराणि त्रयोदश 03,215.009c जातकर्मादिकास् तस्य क्रियाश् चक्रे महामुनिः 03,215.010a षड्वक्त्रस्य तु माहात्म्यं कुक्कुटस्य च साधनम् 03,215.010c शक्त्या देव्याः साधनं च तथा पारिषदाम् अपि 03,215.011a विश्वामित्रश् चकारैतत् कर्म लोकहिताय वै 03,215.011c तस्माद् ऋषिः कुमारस्य विश्वामित्रो ऽभवत् प्रियः 03,215.012a अन्वजानाच् च स्वाहाया रूपान्यत्वं महामुनिः 03,215.012c अब्रवीच् च मुनीन् सर्वान् नापराध्यन्ति वै स्त्रियः 03,215.012e श्रुत्वा तु तत्त्वतस् तस्मात् ते पत्नीः सर्वतो ऽत्यजन् 03,215.013a स्कन्दं श्रुत्वा ततो देवा वासवं सहिताब्रुवन् 03,215.013c अविषह्यबलं स्कन्दं जहि शक्राशु माचिरम् 03,215.014a यदि वा न निहंस्य् एनम् अद्येन्द्रो ऽयं भविष्यति 03,215.014c त्रैलोक्यं संनिगृह्यास्मांस् त्वां च शक्र महाबलः 03,215.015a स तान् उवाच व्यथितो बालो ऽयं सुमहाबलः 03,215.015b*1065_01 न बालम् उत्सहे हन्तुम् इति शक्रः प्रभाषते 03,215.015b*1065_02 ते ऽब्रुवन् नास्ति ते वीर्यं यत एवं प्रभाषसे 03,215.015c स्रष्टारम् अपि लोकानां युधि विक्रम्य नाशयेत् 03,215.016a सर्वास् त्व् अद्याभिगच्छन्तु स्कन्दं लोकस्य मातरः 03,215.016c कामवीर्या घ्नन्तु चैनं तथेत्य् उक्त्वा च ता ययुः 03,215.017a तम् अप्रतिबलं दृष्ट्वा विषण्णवदनास् तु ताः 03,215.017c अशक्यो ऽयं विचिन्त्यैवं तम् एव शरणं ययुः 03,215.018a ऊचुश् चापि त्वम् अस्माकं पुत्रो ऽस्माभिर् धृतं जगत् 03,215.018c अभिनन्दस्व नः सर्वाः प्रस्नुताः स्नेहविक्लवाः 03,215.018d*1066_01 तासां तद् वचनं श्रुत्वा पातुकामः स्तनान् प्रभुः 03,215.019a ताः संपूज्य महासेनः कामांश् चासां प्रदाय सः 03,215.019c अपश्यद् अग्निम् आयान्तं पितरं बलिनां बली 03,215.020a स तु संपूजितस् तेन सह मातृगणेन ह 03,215.020c परिवार्य महासेनं रक्षमाणः स्थितः स्थिरम् 03,215.021a सर्वासां या तु मातॄणां नारी क्रोधसमुद्भवा 03,215.021c धात्री सा पुत्रवत् स्कन्दं शूलहस्ताभ्यरक्षत 03,215.022a लोहितस्योदधेः कन्या क्रूरा लोहितभोजना 03,215.022c परिष्वज्य महासेनं पुत्रवत् पर्यरक्षत 03,215.023a अग्निर् भूत्वा नैगमेयश् छागवक्त्रो बहुप्रजः 03,215.023c रमयाम् आस शैलस्थं बालं क्रीडनकैर् इव 03,216.001 मार्कण्डेय उवाच 03,216.001a ग्रहाः सोपग्रहाश् चैव ऋषयो मातरस् तथा 03,216.001c हुताशनमुखाश् चापि दीप्ताः पारिषदां गणाः 03,216.002a एते चान्ये च बहवो घोरास् त्रिदिववासिनः 03,216.002c परिवार्य महासेनं स्थिता मातृगणैः सह 03,216.003a संदिग्धं विजयं दृष्ट्वा विजयेप्सुः सुरेश्वरः 03,216.003c आरुह्यैरावतस्कन्धं प्रययौ दैवतैः सह 03,216.003d*1067_01 आदाय वज्रं बलवान् सर्वैर् देवगणैर् वृतः 03,216.003e विजिघांसुर् महासेनम् इन्द्रस् तूर्णतरं ययौ 03,216.004a उग्रं तच् च महावेगं देवानीकं महाप्रभम् 03,216.004c विचित्रध्वजसंनाहं नानावाहनकार्मुकम् 03,216.004e प्रवराम्बरसंवीतं श्रिया जुष्टम् अलंकृतम् 03,216.005a विजिघांसुं तदायान्तं कुमारः शक्रम् अभ्ययात् 03,216.005c विनदन् पथि शक्रस् तु द्रुतं याति महाबलः 03,216.005e संहर्षयन् देवसेनां जिघांसुः पावकात्मजम् 03,216.006a संपूज्यमानस् त्रिदशैस् तथैव परमर्षिभिः 03,216.006c समीपम् उपसंप्राप्तः कार्त्तिकेयस्य वासवः 03,216.006d*1068_01 अथ दृष्ट्वा स्थितं स्कन्दं श्वेतस्याग्रे महागिरेः 03,216.007a सिंहनादं ततश् चक्रे देवेशः सहितः सुरैः 03,216.007c गुहो ऽपि शब्दं तं श्रुत्वा व्यनदत् सागरो यथा 03,216.008a तस्य शब्देन महता समुद्धूतोदधिप्रभम् 03,216.008c बभ्राम तत्र तत्रैव देवसैन्यम् अचेतनम् 03,216.009a जिघांसून् उपसंप्राप्तान् देवान् दृष्ट्वा स पावकिः 03,216.009c विससर्ज मुखात् क्रुद्धः प्रवृद्धाः पावकार्चिषः 03,216.009e ता देवसैन्यान्य् अदहन् वेष्टमानानि भूतले 03,216.010a ते प्रदीप्तशिरोदेहाः प्रदीप्तायुधवाहनाः 03,216.010c प्रच्युताः सहसा भान्ति चित्रास् तारागणा इव 03,216.011a दह्यमानाः प्रपन्नास् ते शरणं पावकात्मजम् 03,216.011c देवा वज्रधरं त्यक्त्वा ततः शान्तिम् उपागताः 03,216.012a त्यक्तो देवैस् ततः स्कन्दे वज्रं शक्रो ऽभ्यवासृजत् 03,216.012c तद् विसृष्टं जघानाशु पार्श्वं स्कन्दस्य दक्षिणम् 03,216.012e बिभेद च महाराज पार्श्वं तस्य महात्मनः 03,216.013a वज्रप्रहारात् स्कन्दस्य संजातः पुरुषो ऽपरः 03,216.013c युवा काञ्चनसंनाहः शक्तिधृग् दिव्यकुण्डलः 03,216.013e यद् वज्रविशनाज् जातो विशाखस् तेन सो ऽभवत् 03,216.014a तं जातम् अपरं दृष्ट्वा कालानलसमद्युतिम् 03,216.014c भयाद् इन्द्रस् ततः स्कन्दं प्राञ्जलिः शरणं गतः 03,216.015a तस्याभयं ददौ स्कन्दः सहसैन्यस्य सत्तम 03,216.015c ततः प्रहृष्टास् त्रिदशा वादित्राण्य् अभ्यवादयन् 03,217.001 मार्कण्डेय उवाच 03,217.001a स्कन्दस्य पार्षदान् घोर्ठशृणुष्वाद्भुतदर्शनान् 03,217.001c वज्रप्रहारात् स्कन्दस्य जज्ञुस् तत्र कुमारकाः 03,217.001e ये हरन्ति शिशूञ् जातान् गर्भस्थांश् चैव दारुणाः 03,217.002a वज्रप्रहारात् कन्याश् च जज्ञिरे ऽस्य महाबलाः 03,217.002c कुमाराश् च विशाखं तं पितृत्वे समकल्पयन् 03,217.003a स भूत्वा भगवान् संख्ये रक्षंश् छागमुखस् तदा 03,217.003c वृतः कन्यागणैः सर्वैर् आत्मनीनैश् च पुत्रकैः 03,217.004a मातॄणां प्रेक्षतीनां च भद्रशाखश् च कौशलः 03,217.004c ततः कुमारपितरं स्कन्दम् आहुर् जना भुवि 03,217.005a रुद्रम् अग्निम् उमां स्वाहां प्रदेशेषु महाबलाम् 03,217.005c यजन्ति पुत्रकामाश् च पुत्रिणश् च सदा जनाः 03,217.006a यास् तास् त्व् अजनयत् कन्यास् तपो नाम हुताशनः 03,217.006c किं करोमीति ताः स्कन्दं संप्राप्ताः समभाषत 03,217.007 मातर ऊचुः 03,217.007a भवेम सर्वलोकस्य वयं मातर उत्तमाः 03,217.007c प्रसादात् तव पूज्याश् च प्रियम् एतत् कुरुष्व नः 03,217.008 मार्कण्डेय उवाच 03,217.008a सो ऽब्रवीद् बाढम् इत्य् एवं भविष्यध्वं पृथग्विधाः 03,217.008c अशिवाश् च शिवाश् चैव पुनः पुनर् उदारधीः 03,217.009a ततः संकल्प्य पुत्रत्वे स्कंदं मातृगणो ऽगमत् 03,217.009c काकी च हलिमा चैव रुद्राथ बृहली तथा 03,217.009e आर्या पलाला वै मित्रा सप्तैताः शिशुमातरः 03,217.010a एतासां वीर्यसंपन्नः शिशुर् नामातिदारुणः 03,217.010c स्कन्दप्रसादजः पुत्रो लोहिताक्षो भयंकरः 03,217.011a एष वीराष्टकः प्रोक्तः स्कन्दमातृगणोद्भवः 03,217.011c छागवक्त्रेण सहितो नवकः परिकीर्त्यते 03,217.012a षष्ठं छागमयं वक्त्रं स्कन्दस्यैवेति विद्धि तत् 03,217.012c षट्शिरो ऽभ्यन्तरं राजन् नित्यं मातृगणार्चितम् 03,217.013a षण्णां तु प्रवरं तस्य शीर्षाणाम् इह शब्द्यते 03,217.013c शक्तिं येनासृजद् दिव्यां भद्रशाख इति स्म ह 03,217.014a इत्य् एतद् विविधाकारं वृत्तं शुक्लस्य पञ्चमीम् 03,217.014c तत्र युद्धं महाघोरं वृत्तं षष्ठ्यां जनाधिप 03,218.001 मार्कण्डेय उवाच 03,218.001a उपविष्टं ततः स्कन्दं हिरण्यकवचस्रजम् 03,218.001c हिरण्यचूडमुकुटं हिरण्याक्षं महाप्रभम् 03,218.002a लोहिताम्बरसंवीतं तीक्ष्णदंष्ट्रं मनोरमम् 03,218.002c सर्वलक्षणसंपन्नं त्रैलोक्यस्यापि सुप्रियम् 03,218.003a ततस् तं वरदं शूरं युवानं मृष्टकुण्डलम् 03,218.003c अभजत् पद्मरूपा श्रीः स्वयम् एव शरीरिणी 03,218.004a श्रिया जुष्टः पृथुयशाः स कुमारवरस् तदा 03,218.004c निषण्णो दृश्यते भूतैः पौर्णमास्यां यथा शशी 03,218.005a अपूजयन् महात्मानो ब्राह्मणास् तं महाबलम् 03,218.005c इदम् आहुस् तदा चैव स्कन्दं तत्र महर्षयः 03,218.006a हिरण्यवर्ण भद्रं ते लोकानां शंकरो भव 03,218.006c त्वया षड्रात्रजातेन सर्वे लोका वशीकृताः 03,218.007a अभयं च पुनर् दत्तं त्वयैवैषां सुरोत्तम 03,218.007c तस्माद् इन्द्रो भवान् अस्तु त्रैलोक्यस्याभयंकरः 03,218.008 स्कन्द उवाच 03,218.008a किम् इन्द्रः सर्वलोकानां करोतीह तपोधनाः 03,218.008c कथं देवगणांश् चैव पाति नित्यं सुरेश्वरः 03,218.009 ऋषय ऊचुः 03,218.009a इन्द्रो दिशति भूतानां बलं तेजः प्रजाः सुखम् 03,218.009c तुष्टः प्रयच्छति तथा सर्वान् दायान् सुरेश्वरः 03,218.010a दुर्वृत्तानां संहरति वृत्तस्थानां प्रयच्छति 03,218.010c अनुशास्ति च भूतानि कार्येषु बलसूदनः 03,218.011a असूर्ये च भवेत् सूर्यस् तथाचन्द्रे च चन्द्रमाः 03,218.011c भवत्य् अग्निश् च वायुश् च पृथिव्य् आपश् च कारणैः 03,218.012a एतद् इन्द्रेण कर्तव्यम् इन्द्रे हि विपुलं बलम् 03,218.012c त्वं च वीर बलश्रेष्ठस् तस्माद् इन्द्रो भवस्व नः 03,218.013 शक्र उवाच 03,218.013a भवस्वेन्द्रो महाबाहो सर्वेषां नः सुखावहः 03,218.013c अभिषिच्यस्व चैवाद्य प्राप्तरूपो ऽसि सत्तम 03,218.014 स्कन्द उवाच 03,218.014a शाधि त्वम् एव त्रैलोक्यम् अव्यग्रो विजये रतः 03,218.014c अहं ते किंकरः शक्र न ममेन्द्रत्वम् ईप्सितम् 03,218.015 शक्र उवाच 03,218.015a बलं तवाद्भुतं वीर त्वं देवानाम् अर्㤠जहि 03,218.015c अवज्ञास्यन्ति मां लोका वीर्येण तव विस्मिताः 03,218.016a इन्द्रत्वे ऽपि स्थितं वीर बलहीनं पराजितम् 03,218.016b*1069_01 त्वत्तेजसावमंस्यन्ति लोका मां सुरसत्तम 03,218.016c आवयोश् च मिथो भेदे प्रयतिष्यन्त्य् अतन्द्रिताः 03,218.017a भेदिते च त्वयि विभो लोको द्वैधम् उपेष्यति 03,218.017c द्विधाभूतेषु लोकेषु निश्चितेष्व् आवयोस् तथा 03,218.017e विग्रहः संप्रवर्तेत भूतभेदान् महाबल 03,218.018a तत्र त्वं मां रणे तात यथाश्रद्धं विजेष्यसि 03,218.018c तस्माद् इन्द्रो भवान् अद्य भविता मा विचारय 03,218.019 स्कन्द उवाच 03,218.019a त्वम् एव राजा भद्रं ते त्रैलोक्यस्य ममैव च 03,218.019c करोमि किं च ते शक्र शासनं तद् ब्रवीहि मे 03,218.020 शक्र उवाच 03,218.020a यदि सत्यम् इदं वाक्यं निश्चयाद् भाषितं त्वया 03,218.020c यदि वा शासनं स्कन्द कर्तुम् इच्छसि मे शृणु 03,218.021a अभिषिच्यस्व देवानां सेनापत्ये महाबल 03,218.021c अहम् इन्द्रो भविष्यामि तव वाक्यान् महाबल 03,218.022 स्कन्द उवाच 03,218.022a दानवानां विनाशाय देवानाम् अर्थसिद्धये 03,218.022c गोब्राह्मणस्य त्राणार्थं सेनापत्ये ऽभिषिञ्च माम् 03,218.023 मार्कण्डेय उवाच 03,218.023a सो ऽभिषिक्तो मघवता सर्वैर् देवगणैः सह 03,218.023c अतीव शुशुभे तत्र पूज्यमानो महर्षिभिः 03,218.023d*1070_01 तस्य तद् वचनं श्रुत्वा स्कन्दस्य बलवृत्रहा 03,218.023d*1070_02 ऋषिभिस् तं महासेनं हृष्टो देवगणैः सह 03,218.023d*1070_03 सौवर्णे रत्नखचिते तरुणारुणभास्वरे 03,218.023d*1070_04 दिव्यासने समास्थाप्य विमलैः पुण्यवारिभिः 03,218.023d*1070_05 महासेनं तदा शक्रः सेनापत्ये ऽभिषिक्तवान् 03,218.024a तस्य तत् काञ्चनं छत्रं ध्रियमाणं व्यरोचत 03,218.024c यथैव सुसमिद्धस्य पावकस्यात्ममण्डलम् 03,218.025a विश्वकर्मकृता चास्य दिव्या माला हिरण्मयी 03,218.025c आबद्धा त्रिपुरघ्नेन स्वयम् एव यशस्विना 03,218.026a आगम्य मनुजव्याघ्र सह देव्या परंतप 03,218.026c अर्चयाम् आस सुप्रीतो भगवान् गोवृषध्वजः 03,218.027a रुद्रम् अग्निं द्विजाः प्राहू रुद्रसूनुस् ततस् तु सः 03,218.027b*1071_01 कीर्त्यते सुमहातेजाः कुमारो ऽद्भुतदर्शनः 03,218.027c रुद्रेण शुक्रम् उत्सृष्टं तच् छ्वेतः पर्वतो ऽभवत् 03,218.027d*1072_01 तच् छुक्लं भक्षयाम् आस वह्निस् तस्माद् गुहो ऽभवत् 03,218.027e पावकस्येन्द्रियं श्वेते कृत्तिकाभिः कृतं नगे 03,218.028a पूज्यमानं तु रुद्रेण दृष्ट्वा सर्वे दिवौकसः 03,218.028c रुद्रसूनुं ततः प्राहुर् गुहं गुणवतां वरम् 03,218.029a अनुप्रविश्य रुद्रेण वह्निं जातो ह्य् अयं शिशुः 03,218.029c तत्र जातस् ततः स्कन्दो रुद्रसूनुस् ततो ऽभवत् 03,218.030a रुद्रस्य वह्नेः स्वाहायाः षण्णां स्त्रीणां च तेजसा 03,218.030c जातः स्कन्दः सुरश्रेष्ठो रुद्रसूनुस् ततो ऽभवत् 03,218.031a अरजे वाससी रक्ते वसानः पावकात्मजः 03,218.031c भाति दीप्तवपुः श्रीमान् रक्ताभ्राभ्याम् इवांशुमान् 03,218.032a कुक्कुटश् चाग्निना दत्तस् तस्य केतुर् अलंकृतः 03,218.032c रथे समुच्छ्रितो भाति कालाग्निर् इव लोहितः 03,218.032d*1073_01 या चेष्टा सर्वभूतानां प्रभा शान्तिर् बलं तथा 03,218.032d*1073_02 अग्रतस् तस्य सा शक्तिर् देवानां जयवर्धिनी 03,218.033a विवेश कवचं चास्य शरीरं सहजं ततः 03,218.033c युध्यमानस्य देवस्य प्रादुर्भवति तत् सदा 03,218.034a शक्तिर् वर्म बलं तेजः कान्तत्वं सत्यम् अक्षतिः 03,218.034c ब्रह्मण्यत्वम् असंमोहो भक्तानां परिरक्षणम् 03,218.035a निकृन्तनं च शत्रूणां लोकानां चाभिरक्षणम् 03,218.035c स्कन्देन सह जातानि सर्वाण्य् एव जनाधिप 03,218.036a एवं देवगणैः सर्वैः सो ऽभिषिक्तः स्वलंकृतः 03,218.036c बभौ प्रतीतः सुमनाः परिपूर्णेन्दुदर्शनः 03,218.037a इष्टैः स्वाध्यायघोषैश् च देवतूर्यरवैर् अपि 03,218.037c देवगन्धर्वगीतैश् च सर्वैर् अप्सरसां गणैः 03,218.038a एतैश् चान्यैश् च विविधैर् हृष्टतुष्टैर् अलंकृतैः 03,218.038b*1074_01 सुसंवृतः पिशाचानां गणैर् देवगणैस् तथा 03,218.038c क्रीडन्न् इव तदा देवैर् अभिषिक्तः स पावकिः 03,218.039a अभिषिक्तं महासेनम् अपश्यन्त दिवौकसः 03,218.039c विनिहत्य तमः सूर्यं यथेहाभ्युदितं तथा 03,218.040a अथैनम् अभ्ययुः सर्वा देवसेनाः सहस्रशः 03,218.040c अस्माकं त्वं पतिर् इति ब्रुवाणाः सर्वतोदिशम् 03,218.041a ताः समासाद्य भगवान् सर्वभूतगणैर् वृतः 03,218.041c अर्चितश् च स्तुतश् चैव सान्त्वयाम् आस ता अपि 03,218.042a शतक्रतुश् चाभिषिच्य स्कन्दं सेनापतिं तदा 03,218.042c सस्मार तां देवसेनां या सा तेन विमोक्षिता 03,218.043a अयं तस्याः पतिर् नूनं विहितो ब्रह्मणा स्वयम् 03,218.043c इति चिन्त्यानयाम् आस देवसेनां स्वलंकृताम् 03,218.044a स्कन्दं चोवाच बलभिद् इयं कन्या सुरोत्तम 03,218.044c अजाते त्वयि निर्दिष्टा तव पत्नी स्वयंभुवा 03,218.045a तस्मात् त्वम् अस्या विधिवत् पाणिं मन्त्रपुरस्कृतम् 03,218.045c गृहाण दक्षिणं देव्याः पाणिना पद्मवर्चसम् 03,218.045d*1075_01 एवम् उक्तो भगवता महासेनो महाबलः 03,218.045d*1075_02 दृष्ट्वा कमलपत्राक्षीं तनुमध्यां यशस्विनीम् 03,218.045d*1075_03 अतीव रूपसंपन्नां सर्वाभरणभूषिताम् 03,218.045d*1075_04 सर्वलक्षणसंपन्नां देवसेनां शुचिस्मिताम् 03,218.046a एवम् उक्तः स जग्राह तस्याः पाणिं यथाविधि 03,218.046b*1076_01 जग्राह भरतश्रेष्ठ देवसेनापतिस् ततः 03,218.046c बृहस्पतिर् मन्त्रविधिं जजाप च जुहाव च 03,218.047a एवं स्कन्दस्य महिषीं देवसेनां विदुर् बुधाः 03,218.047c षष्ठीं यां ब्राह्मणाः प्राहुर् लक्ष्मीम् आशां सुखप्रदाम् 03,218.047e सिनीवालीं कुहूं चैव सद्वृत्तिम् अपराजिताम् 03,218.047f*1077_01 इत्य् एवमादिभिर् देवी नामभिः परिकीर्त्यते 03,218.048a यदा स्कन्दः पतिर् लब्धः शाश्वतो देवसेनया 03,218.048c तदा तम् आश्रयल् लक्ष्मीः स्वयं देवी शरीरिणी 03,218.049a श्रीजुष्टः पञ्चमीं स्कन्दस् तस्माच् छ्रीपञ्चमी स्मृता 03,218.049c षष्ठ्यां कृतार्थो ऽभूद् यस्मात् तस्मात् षष्ठी महातिथिः 03,219.001 मार्कण्डेय उवाच 03,219.001a श्रिया जुष्टं महासेनं देवसेनापतिं कृतम् 03,219.001c सप्तर्षिपत्न्यः षड् देव्यस् तत्सकाशम् अथागमन् 03,219.002a ऋषिभिः संपरित्यक्ता धर्मयुक्ता महाव्रताः 03,219.002c द्रुतम् आगम्य cocus tà देवसेनापतिं प्रभुम् 03,219.003a वयं पुत्र परित्यक्ता भर्तृभिर् देवसंमितैः 03,219.003a*1078_01 **** **** धर्मयुक्ता महाव्रताः 03,219.003a*1078_02 भवदीयैकशरणाः 03,219.003c अकारणाद् रुषा तात पुण्यस्थानात् परिच्युताः 03,219.004a अस्माभिः किल जातस् त्वम् इति केनाप्य् उदाहृतम् 03,219.004c असत्यम् एतत् संश्रुत्य तस्मान् नस् त्रातुम् अर्हसि 03,219.005a अक्षयश् च भवेत् स्वर्गस् त्वत्प्रसादाद् धि नः प्रभो 03,219.005c त्वां पुत्रं चाप्य् अभीप्सामः कृत्वैतद् अनृणो भव 03,219.006 स्कन्द उवाच 03,219.006a मातरो हि भवत्यो मे सुतो वो ऽहम् अनिन्दिताः 03,219.006c यच् चाभीप्सथ तत् सर्वं संभविष्यति वस् तथा 03,219.007 मार्कण्डेय उवाच 03,219.007a एवम् उक्ते ततः शक्रं किं कार्यम् इति सो ऽब्रवीत् 03,219.007c उक्तः स्कन्देन ब्रूहीति सो ऽब्रवीद् वासवस् ततः 03,219.008a अभिजित् स्पर्धमाना तु रोहिण्या कन्यसी स्वसा 03,219.008c इच्छन्ती ज्येष्ठतां देवी तपस् तप्तुं वनं गता 03,219.009a तत्र मूढो ऽस्मि भद्रं ते नक्षत्रं गगनाच् च्युतम् 03,219.009c कालं त्व् इमं परं स्कन्द ब्रह्मणा सह चिन्तय 03,219.010a धनिष्ठादिस् तदा कालो ब्रह्मणा परिनिर्मितः 03,219.010c रोहिण्याद्यो ऽभवत् पूर्वम् एवं संख्या समाभवत् 03,219.011a एवम् उक्ते तु शक्रेण त्रिदिवं कृत्तिका गताः 03,219.011c नक्षत्रं शकटाकारं भाति तद् वह्निदैवतम् 03,219.012a विनता चाब्रवीत् स्कन्दं मम त्वं पिण्डदः सुतः 03,219.012c इच्छामि नित्यम् एवाहं त्वया पुत्र सहासितुम् 03,219.013 स्कन्द उवाच 03,219.013a एवम् अस्तु नमस् ते ऽस्तु पुत्रस्नेहात् प्रशाधि माम् 03,219.013c स्नुषया पूज्यमाना वै देवि वत्स्यसि नित्यदा 03,219.014 मार्कण्डेय उवाच 03,219.014a अथ मातृगणः सर्वः स्कन्दं वचनम् अब्रवीत् 03,219.014c वयं सर्वस्य लोकस्य मातरः कविभिः स्तुताः 03,219.014e इच्छामो मातरस् तुभ्यं भवितुं पूजयस्व नः 03,219.014f*1079_01 स तासां वचनं श्रुत्वा स्कन्दो वचनम् अब्रवीत् 03,219.015 स्कन्द उवाच 03,219.015a मातरस् तु भवत्यो मे भवतीनाम् अहं सुतः 03,219.015c उच्यतां यन् मया कार्यं भवतीनाम् अथेप्सितम् 03,219.016 मातर ऊचुः 03,219.016a यास् तु ता मातरः पूर्वं लोकस्यास्य प्रकल्पिताः 03,219.016c अस्माकं तद् भवेत् स्थानं तासां चैव न तद् भवेत् 03,219.017a भवेम पूज्या लोकस्य न ताः पूज्याः सुरर्षभ 03,219.017c प्रजास्माकं हृतास् ताभिस् त्वत्कृते ताः प्रयच्छ नः 03,219.018 स्कन्द उवाच 03,219.018a दत्ताः प्रजा न ताः शक्या भवतीभिर् निषेवितुम् 03,219.018c अन्यां वः कां प्रयच्छामि प्रजां यां मनसेच्छथ 03,219.019 मातर ऊचुः 03,219.019a इच्छाम तासां मातॄणां प्रजा भोक्तुं प्रयच्छ नः 03,219.019c त्वया सह पृथग्भूता ये च तासाम् अथेश्वराः 03,219.020 स्कन्द उवाच 03,219.020a प्रजा वो दद्मि कष्टं तु भवतीभिर् उदाहृतम् 03,219.020c परिरक्षत भद्रं वः प्रजाः साधु नमस्कृताः 03,219.021 मातर ऊचुः 03,219.021a परिरक्षाम भद्रं ते प्रजाः स्कन्द यथेच्छसि 03,219.021c त्वया नो रोचते स्कन्द सहवासश् चिरं प्रभो 03,219.022 स्कन्द उवाच 03,219.022a यावत् षोडश वर्षाणि भवन्ति तरुणाः प्रजाः 03,219.022c प्रबाधत मनुष्याणां तावद् रूपैः पृथग्विधैः 03,219.023a अहं च वः प्रदास्यामि रौद्रम् आत्मानम् अव्ययम् 03,219.023c परमं तेन सहिता सुखं वत्स्यथ पूजिताः 03,219.024 मार्कण्डेय उवाच 03,219.024a ततः शरीरात् स्कन्दस्य पुरुषः काञ्चनप्रभः 03,219.024c भोक्तुं प्रजाः स मर्त्यानां निष्पपात महाबलः 03,219.025a अपतत् स तदा भूमौ विसंज्ञो ऽथ क्षुधान्वितः 03,219.025c स्कन्देन सो ऽभ्यनुज्ञातो रौद्ररूपो ऽभवद् ग्रहः 03,219.025e स्कन्दापस्मारम् इत्य् आहुर् ग्रहं तं द्विजसत्तमाः 03,219.026a विनता तु महारौद्रा कथ्यते शकुनिग्रहः 03,219.026c पूतनां राक्षसीं प्राहुस् तं विद्यात् पूतनाग्रहम् 03,219.027a कष्टा दारुणरूपेण घोररूपा निशाचरी 03,219.027c पिशाची दारुणाकारा कथ्यते शीतपूतना 03,219.027e गर्भान् सा मानुषीणां तु हरते घोरदर्शना 03,219.028a अदितिं रेवतीं प्राहुर् ग्रहस् तस्यास् तु रैवतः 03,219.028c सो ऽपि बाल्ठशिशून् घोरो बाधते वै महाग्रहः 03,219.029a दैत्यानां या दितिर् माता ताम् आहुर् मुखमण्डिकाम् 03,219.029c अत्यर्थं शिशुमांसेन संप्रहृष्टा दुरासदा 03,219.030a कुमाराश् च कुमार्यश् च ये प्रोक्ताः स्कन्दसंभवाः 03,219.030c ते ऽपि गर्भभुजः सर्वे कौरव्य सुमहाग्रहाः 03,219.031a तासाम् एव कुमारीणां पतयस् ते प्रकीर्तिताः 03,219.031c अज्ञायमाना गृह्णन्ति बालकान् रौद्रकर्मिणः 03,219.032a गवां माता तु या प्राज्ञैः कथ्यते सुरभिर् नृप 03,219.032c शकुनिस् ताम् अथारुह्य सह भुङ्क्ते शिशून् भुवि 03,219.033a सरमा नाम या माता शुनां देवी जनाधिप 03,219.033c सापि गर्भान् समादत्ते मानुषीणां सदैव हि 03,219.034a पादपानां च या माता करञ्जनिलया हि सा 03,219.034b*1080_01 वरदा सा हि सौम्या च नित्यं भूतानुकम्पिनी 03,219.034c करञ्जे तां नमस्यन्ति तस्मात् पुत्रार्थिनो नराः 03,219.035a इमे त्व् अष्टादशान्ये वै ग्रहा मांसमधुप्रियाः 03,219.035c द्विपञ्चरात्रं तिष्ठन्ति सततं सूतिकागृहे 03,219.036a कद्रूः सूक्ष्मवपुर् भूत्वा गर्भिणीं प्रविशेद् यदा 03,219.036c भुङ्क्ते सा तत्र तं गर्भं सा तु नागं प्रसूयते 03,219.037a गन्धर्वाणां तु या माता सा गर्भं गृह्य गच्छति 03,219.037c ततो विलीनगर्भा सा मानुषी भुवि दृश्यते 03,219.038a या जनित्री त्व् अप्सरसां गर्भम् आस्ते प्रगृह्य सा 03,219.038c उपविष्टं ततो गर्भं कथयन्ति मनीषिणः 03,219.039a लोहितस्योदधेः कन्या धात्री स्कन्दस्य सा स्मृता 03,219.039c लोहितायनिर् इत्य् एवं कदम्बे सा हि पूज्यते 03,219.040a पुरुषेषु यथा रुद्रस् तथार्या प्रमदास्व् अपि 03,219.040c आर्या माता कुमारस्य पृथक्कामार्थम् इज्यते 03,219.041a एवम् एते कुमाराणां मया प्रोक्ता महाग्रहाः 03,219.041c यावत् षोडश वर्षाणि अशिवास् ते शिवास् ततः 03,219.042a ये च मातृगणाः प्रोक्ताः पुरुषाश् चैव ये ग्रहाः 03,219.042c सर्वे स्कन्दग्रहा नाम ज्ञेया नित्यं शरीरिभिः 03,219.043a तेषां प्रशमनं कार्यं स्नानं धूपम् अथाञ्जनम् 03,219.043c बलिकर्मोपहारश् च स्कन्दस्येज्या विशेषतः 03,219.044a एवम् एते ऽर्चिताः सर्वे प्रयच्छन्ति शुभं नृणाम् 03,219.044c आयुर् वीर्यं च राजेन्द्र सम्यक् पूजानमस्कृताः 03,219.045a ऊर्ध्वं तु षोडशाद् वर्षाद् ये भवन्ति ग्रहा नृणाम् 03,219.045c तान् अहं संप्रवक्ष्यामि नमस्कृत्य महेश्वरम् 03,219.046a यः पश्यति नरो देव्ठजाग्रद् वा शयितो ऽपि वा 03,219.046c उन्माद्यति स तु क्षिप्रं तं तु देवग्रहं विदुः 03,219.047a आसीनश् च शयानश् च यः पश्यति नरः पितॄन् 03,219.047c उन्माद्यति स तु क्षिप्रं स ज्ञेयस् तु पितृग्रहः 03,219.048a अवमन्यति यः सिद्धान् क्रुद्धाश् चापि शपन्ति यम् 03,219.048c उन्माद्यति स तु क्षिप्रं ज्ञेयः सिद्धग्रहस् तु सः 03,219.049a उपाघ्राति च यो गन्धान् रसांश् चापि पृथग्विधान् 03,219.049c उन्माद्यति स तु क्षिप्रं स ज्ञेयो राक्षसो ग्रहः 03,219.050a गन्धर्वाश् चापि यं दिव्याः संस्पृशन्ति नरं भुवि 03,219.050c उन्माद्यति स तु क्षिप्रं ग्रहो गान्धर्व एव सः 03,219.051a आविशन्ति च यं यक्षाः पुरुषं कालपर्यये 03,219.051c उन्माद्यति स तु क्षिप्रं ज्ञेयो यक्षग्रहस् तु सः 03,219.052a अधिरोहन्ति यं नित्यं पिशाचाः पुरुषं क्व चित् 03,219.052c उन्माद्यति स तु क्षिप्रं पैशाचं तं ग्रहं विदुः 03,219.053a यस्य दोषैः प्रकुपितं चित्तं मुह्यति देहिनः 03,219.053c उन्माद्यति स तु क्षिप्रं साधनं तस्य शास्त्रतः 03,219.054a वैक्लव्याच् च भयाच् चैव घोराणां चापि दर्शनात् 03,219.054c उन्माद्यति स तु क्षिप्रं सत्त्वं तस्य तु साधनम् 03,219.055a कश् चित् क्रीडितुकामो वै भोक्तुकामस् तथापरः 03,219.055c अभिकामस् तथैवान्य इत्य् एष त्रिविधो ग्रहः 03,219.056a यावत् सप्ततिवर्षाणि भवन्त्य् एते ग्रहा नृणाम् 03,219.056c अतः परं देहिनां तु ग्रहतुल्यो भवेज् ज्वरः 03,219.057a अप्रकीर्णेन्द्रियं दान्तं शुचिं नित्यम् अतन्द्रितम् 03,219.057c आस्तिकं श्रद्दधानं च वर्जयन्ति सदा ग्रहाः 03,219.058a इत्य् एष ते ग्रहोद्देशो मानुषाणां प्रकीर्तितः 03,219.058c न स्पृशन्ति ग्रहा भक्तान् नरान् देवं महेश्वरम् 03,220.001 मार्कण्डेय उवाच 03,220.001a यदा स्कन्देन मातॄणाम् एवम् एतत् प्रियं कृतम् 03,220.001c अथैनम् अब्रवीत् स्वाहा मम पुत्रस् त्वम् औरसः 03,220.002a इच्छाम्य् अहं त्वया दत्तां प्रीतिं परमदुर्लभाम् 03,220.002c ताम् अब्रवीत् ततः स्कन्दः प्रीतिम् इच्छसि कीदृशीम् 03,220.003 स्वाहोवाच 03,220.003a दक्षस्याहं प्रिया कन्या स्वाहा नाम महाभुज 03,220.003c बाल्यात् प्रभृति नित्यं च जातकामा हुताशने 03,220.004a न च मां कामिनीं पुत्र सम्यग् जानाति पावकः 03,220.004c इच्छामि शाश्वतं वासं वस्तुं पुत्र सहाग्निना 03,220.005 स्कन्द उवाच 03,220.005a हव्यं कव्यं च यत् किं चिद् द्विजा मन्त्रपुरस्कृतम् 03,220.005c होष्यन्त्य् अग्नौ सदा देवि स्वाहेत्य् उक्त्वा समुद्यतम् 03,220.006a अद्य प्रभृति दास्यन्ति सुवृत्ताः सत्पथे स्थिताः 03,220.006c एवम् अग्निस् त्वया सार्धं सदा वत्स्यति शोभने 03,220.007 मार्कण्डेय उवाच 03,220.007a एवम् उक्ता ततः स्वाहा तुष्टा स्कन्देन पूजिता 03,220.007c पावकेन समायुक्ता भर्त्रा स्कन्दम् अपूजयत् 03,220.008a ततो ब्रह्मा महासेनं प्रजापतिर् अथाब्रवीत् 03,220.008c अभिगच्छ महादेवं पितरं त्रिपुरार्दनम् 03,220.009a रुद्रेणाग्निं समाविश्य स्वाहाम् आविश्य चोमया 03,220.009c हितार्थं सर्वलोकानां जातस् त्वम् अपराजितः 03,220.010a उमायोन्यां च रुद्रेण शुक्रं सिक्तं महात्मना 03,220.010c आस्ते गिरौ निपतितं मिञ्जिकामिञ्जिकं यतः 03,220.010d*1081_01 मिथुनं वै महाभाग तत्र तद् रुद्रसंभवम् 03,220.011a संभूतं लोहितोदे तु शुक्रशेषम् अवापतत् 03,220.011c सूर्यरश्मिषु चाप्य् अन्यद् अन्यच् चैवापतद् भुवि 03,220.011e आसक्तम् अन्यद् वृक्षेषु तद् एवं पञ्चधापतत् 03,220.012a त एते विविधाकारा गणा ज्ञेया मनीषिभिः 03,220.012c तव पारिषदा घोरा य एते पिशिताशनाः 03,220.013a एवम् अस्त्व् इति चाप्य् उक्त्वा महासेनो महेश्वरम् 03,220.013c अपूजयद् अमेयात्मा पितरं पितृवत्सलः 03,220.014a अर्कपुष्पैस् तु ते पञ्च गणाः पूज्या धनार्थिभिः 03,220.014c व्याधिप्रशमनार्थं च तेषां पूजां समाचरेत् 03,220.015a मिञ्जिकामिञ्जिकं चैव मिथुनं रुद्रसंभवम् 03,220.015c नमस्कार्यं सदैवेह बालानां हितम् इच्छता 03,220.016a स्त्रियो मानुषमांसादा वृद्धिका नाम नामतः 03,220.016c वृक्षेषु जातास् ता देव्यो नमस्कार्याः प्रजार्थिभिः 03,220.017a एवम् एते पिशाचानाम् असंख्येया गणाः स्मृताः 03,220.017c घण्टायाः सपताकायाः शृणु मे संभवं नृप 03,220.018a ऐरावतस्य घण्टे द्वे वैजयन्त्याव् इति श्रुते 03,220.018c गुहस्य ते स्वयं दत्ते शक्रेणानाय्य धीमता 03,220.019a एका तत्र विशाखस्य घण्टा स्कन्दस्य चापरा 03,220.019c पताका कार्त्तिकेयस्य विशाखस्य च लोहिता 03,220.020a यानि क्रीडनकान्य् अस्य देवैर् दत्तानि वै तदा 03,220.020c तैर् एव रमते देवो महासेनो महाबलः 03,220.021a स संवृतः पिशाचानां गणैर् देवगणैस् तथा 03,220.021c शुशुभे काञ्चने शैले दीप्यमानः श्रिया वृतः 03,220.022a तेन वीरेण शुशुभे स शैलः शुभकाननः 03,220.022c आदित्येनेवांशुमता मन्दरश् चारुकन्दरः 03,220.023a संतानकवनैः फुल्लैः करवीरवनैर् अपि 03,220.023c पारिजातवनैश् चैव जपाशोकवनैस् तथा 03,220.024a कदम्बतरुषण्डैश् च दिव्यैर् मृगगणैर् अपि 03,220.024c दिव्यैः पक्षिगणैश् चैव शुशुभे श्वेतपर्वतः 03,220.025a तत्र देवगणाः सर्वे सर्वे चैव महर्षयः 03,220.025c मेघतूर्यरवाश् चैव क्षुब्धोदधिसमस्वनाः 03,220.026a तत्र दिव्याश् च गन्धर्वा नृत्यन्त्य् अप्सरसस् तथा 03,220.026c हृष्टानां तत्र भूतानां श्रूयते निनदो महान् 03,220.027a एवं सेन्द्रं जगत् सर्वं श्वेतपर्वतसंस्थितम् 03,220.027c प्रहृष्टं प्रेक्षते स्कन्दं न च ग्लायति दर्शनात् 03,221.001 मार्कण्डेय उवाच 03,221.001a यदाभिषिक्तो भगवान् सेनापत्येन पावकिः 03,221.001c तदा संप्रस्थितः श्रीमान् हृष्टो भद्रवटं हरः 03,221.001e रथेनादित्यवर्णेन पार्वत्या सहितः प्रभुः 03,221.001f*1082_01 अनुयातः सुरैः सर्वैः सहस्राक्षपुरोगमैः 03,221.002a सहस्रं तस्य सिंहानां तस्मिन् युक्तं रथोत्तमे 03,221.002c उत्पपात दिवं शुभ्रं कालेनाभिप्रचोदितः 03,221.003a ते पिबन्त इवाकाशं त्रासयन्तश् चराचरान् 03,221.003c सिंहा नभस्य् अगच्छन्त नदन्तश् चारुकेसराः 03,221.004a तस्मिन् रथे पशुपतिः स्थितो भात्य् उमया सह 03,221.004c विद्युता सहितः सूर्यः सेन्द्रचापे घने यथा 03,221.005a अग्रतस् तस्य भगवान् धनेशो गुह्यकैः सह 03,221.005c आस्थाय रुचिरं याति पुष्पकं नरवाहनः 03,221.006a ऐरावतं समास्थाय शक्रश् चापि सुरैः सह 03,221.006c पृष्ठतो ऽनुययौ यान्तं वरदं वृषभध्वजम् 03,221.007a जम्भकैर् यक्षरक्षोभिः स्रग्विभिः समलंकृतः 03,221.007c यात्य् अमोघो महायक्षो दक्षिणं पक्षम् आस्थितः 03,221.008a तस्य दक्षिणतो देवा मरुतश् चित्रयोधिनः 03,221.008c गच्छन्ति वसुभिः सार्धं रुद्रैश् च सह संगताः 03,221.009a यमश् च मृत्युना सार्धं सर्वतः परिवारितः 03,221.009c घोरैर् व्याधिशतैर् याति घोररूपवपुस् तथा 03,221.010a यमस्य पृष्ठतश् चैव घोरस् त्रिशिखरः शितः 03,221.010c विजयो नाम रुद्रस्य याति शूलः स्वलंकृतः 03,221.011a तम् उग्रपाशो वरुणो भगवान् सलिलेश्वरः 03,221.011c परिवार्य शनैर् याति यादोभिर् विविधैर् वृतः 03,221.012a पृष्ठतो विजयस्यापि याति रुद्रस्य पट्टिशः 03,221.012c गदामुसलशक्त्याद्यैर् वृतः प्रहरणोत्तमैः 03,221.013a पट्टिशं त्व् अन्वगाद् राजंश् छत्रं रौद्रं महाप्रभम् 03,221.013c कमण्डलुश् चाप्य् अनु तं महर्षिगणसंवृतः 03,221.014a तस्य दक्षिणतो भाति दण्डो गच्छञ् श्रिया वृतः 03,221.014c भृग्वङ्गिरोभिः सहितो देवैश् चाप्य् अभिपूजितः 03,221.015a एषां तु पृष्ठतो रुद्रो विमले स्यन्दने स्थितः 03,221.015c याति संहर्षयन् सर्वांस् तेजसा त्रिदिवौकसः 03,221.016a ऋषयश् चैव देवाश् च गन्धर्वा भुजगास् तथा 03,221.016c नद्यो नदा द्रुमाश् चैव तथैवाप्सरसां गणाः 03,221.017a नक्षत्राणि ग्रहाश् चैव देवानां शिशवश् च ये 03,221.017c स्त्रियश् च विविधाकारा यान्ति रुद्रस्य पृष्ठतः 03,221.017e सृजन्त्यः पुष्पवर्षाणि चारुरूपा वराङ्गनाः 03,221.018a पर्जन्यश् चाप्य् अनुययौ नमस्कृत्य पिनाकिनम् 03,221.018c छत्रं तु पाण्डुरं सोमस् तस्य मूर्धन्य् अधारयत् 03,221.018e चामरे चापि वायुश् च गृहीत्वाग्निश् च विष्ठितौ 03,221.019a शक्रश् च पृष्ठतस् तस्य याति राजञ् श्रिया वृतः 03,221.019c सह राजर्षिभिः सर्वैः स्तुवानो वृषकेतनम् 03,221.020a गौरी विद्याथ गान्धारी केशिनी मित्रसाह्वया 03,221.020c सावित्र्या सह सर्वास् ताः पार्वत्या यान्ति पृष्ठतः 03,221.021a तत्र विद्यागणाः सर्वे ये के चित् कविभिः कृताः 03,221.021b*1083_01 स्वेन स्वेनानुयोगेन सर्वे ते ऽनुययुर् हरम् 03,221.021c यस्य कुर्वन्ति वचनं सेन्द्रा देवाश् चमूमुखे 03,221.022a स गृहीत्वा पताकां तु यात्य् अग्रे राक्षसो ग्रहः 03,221.022c व्यापृतस् तु श्मशाने यो नित्यं रुद्रस्य वै सखा 03,221.022e पिङ्गलो नाम यक्षेन्द्रो लोकस्यानन्ददायकः 03,221.023a एभिः स सहितस् तत्र ययौ देवो यथासुखम् 03,221.023c अग्रतः पृष्ठतश् चैव न हि तस्य गतिर् ध्रुवा 03,221.024a रुद्रं सत्कर्मभिर् मर्त्याः पूजयन्तीह दैवतम् 03,221.024c शिवम् इत्य् एव यं प्राहुर् ईशं रुद्रं पिनाकिनम् 03,221.024d*1084_01 एवं सर्वे सुरगणास् तदा वै प्रीतमानसाः 03,221.024e भावैस् तु विविधाकारैः पूजयन्ति महेश्वरम् 03,221.025a देवसेनापतिस् त्व् एवं देवसेनाभिर् आवृतः 03,221.025c अनुगच्छति देवेशं ब्रह्मण्यः कृत्तिकासुतः 03,221.026a अथाब्रवीन् महासेनं महादेवो बृहद्वचः 03,221.026c सप्तमं मारुतस्कन्धं रक्ष नित्यम् अतन्द्रितः 03,221.027 स्कन्द उवाच 03,221.027a सप्तमं मारुतस्कन्धं पालयिष्याम्य् अहं प्रभो 03,221.027c यद् अन्यद् अपि मे कार्यं देव तद् वद माचिरम् 03,221.028 रुद्र उवाच 03,221.028a कार्येष्व् अहं त्वया पुत्र संद्रष्टव्यः सदैव हि 03,221.028c दर्शनान् मम भक्त्या च श्रेयः परम् अवाप्स्यसि 03,221.029 मार्कण्डेय उवाच 03,221.029a इत्य् उक्त्वा विससर्जैनं परिष्वज्य महेष्वरः 03,221.029b*1085_01 स्कन्दं सहोमया प्रीतो ज्वलन्तम् इव तेजसा 03,221.029c विसर्जिते ततः स्कन्दे बभूवउत्पातिकं महत् 03,221.029e सहसैव महाराज देवान् सर्वान् प्रमोहयत् 03,221.030a जज्वाल खं सनक्षत्रं प्रमूढं भुवनं भृशम् 03,221.030c चचाल व्यनदच् चोर्वी तमोभूतं जगत् प्रभो 03,221.031a ततस् तद् दारुणं दृष्ट्वा क्षुभितः शंकरस् तदा 03,221.031c उमा चैव महाभागा देवाश् च समहर्षयः 03,221.032a ततस् तेषु प्रमूढेषु पर्वताम्बुदसंनिभम् 03,221.032c नानाप्रहरणं घोरम् अदृश्यत महद् बलम् 03,221.033a तद् धि घोरम् असंख्येयं गर्जच् च विविधा गिरः 03,221.033c अभ्यद्रवद् रणे देवान् भगवन्तं च शंकरम् 03,221.034a तैर् विसृष्टान्य् अनीकेषु बाणजालान्य् अनेकशः 03,221.034c पर्वताश् च शतघ्न्यश् च प्रासाश् च परिघा गदाः 03,221.035a निपतद्भिश् च तैर् घोरैर् देवानीकं महायुधैः 03,221.035c क्षणेन व्यद्रवत् सर्वं विमुखं चाप्य् अदृश्यत 03,221.036a निकृत्तयोधनागाश्वं कृत्तायुधमहारथम् 03,221.036c दानवैर् अर्दितं सैन्यं देवानां विमुखं बभौ 03,221.037a असुरैर् वध्यमानं तत् पावकैर् इव काननम् 03,221.037c अपतद् दग्धभूयिष्ठं महाद्रुमवनं यथा 03,221.038a ते विभिन्नशिरोदेहाः प्रच्यवन्ते दिवौकसः 03,221.038c न नाथम् अध्यगच्छन्त वध्यमाना महारणे 03,221.039a अथ तद् विद्रुतं सैन्यं दृष्ट्वा देवः पुरंदरः 03,221.039c आश्वासयन्न् उवाचेदं बलवद् दानवार्दितम् 03,221.040a भयं त्यजत भद्रं वः शूराः शस्त्राणि गृह्णत 03,221.040c कुरुध्वं विक्रमे बुद्धिं मा वः का चिद् व्यथा भवेत् 03,221.041a जयतैनान् सुदुर्वृत्तान् दानवान् घोरदर्शनान् 03,221.041c अभिद्रवत भद्रं वो मया सह महासुरान् 03,221.042a शक्रस्य वचनं श्रुत्वा समाश्वस्ता दिवौकसः 03,221.042c दानवान् प्रत्ययुध्यन्त शक्रं कृत्वा व्यपाश्रयम् 03,221.043a ततस् ते त्रिदशाः सर्वे मरुतश् च महाबलाः 03,221.043c प्रत्युद्ययुर् महावेगाः साध्याश् च वसुभिः सह 03,221.044a तैर् विसृष्टान्य् अनीकेषु क्रुद्धैः शस्त्राणि संयुगे 03,221.044c शराश् च दैत्यकायेषु पिबन्ति स्मासृगुल्बणम् 03,221.045a तेषां देहान् विनिर्भिद्य शरास् ते निशितास् तदा 03,221.045c निष्पतन्तो अदृश्यन्त नगेभ्य इव पन्नगाः 03,221.046a तानि दैत्यशरीराणि निर्भिन्नानि स्म सायकैः 03,221.046c अपतन् भूतले राजंश् छिन्नाभ्राणीव सर्वशः 03,221.047a ततस् तद् दानवं सैन्यं सर्वैर् देवगणैर् युधि 03,221.047c त्रासितं विविधैर् बाणैः कृतं चैव पराङ्मुखम् 03,221.048a अथोत्क्रुष्टं तदा हृष्टैः सर्वैर् देवैर् उदायुधैः 03,221.048c संहतानि च तूर्याणि तदा सर्वाण्य् अनेकशः 03,221.049a एवम् अन्योन्यसंयुक्तं युद्धम् आसीत् सुदारुणम् 03,221.049c देवानां दानवानां च मांसशोणितकर्दमम् 03,221.050a अनयो देवलोकस्य सहसैव व्यदृश्यत 03,221.050c तथा हि दानवा घोरा विनिघ्नन्ति दिवौकसः 03,221.051a ततस् तूर्यप्रणादाश् च भेरीणां च महास्वनाः 03,221.051c बभूवुर् दानवेन्द्राणां सिंहनादाश् च दारुणाः 03,221.052a अथ दैत्यबलाद् घोरान् निष्पपात महाबलः 03,221.052c दानवो महिषो नाम प्रगृह्य विपुलं गिरिम् 03,221.053a ते तं घनैर् इवादित्यं दृष्ट्वा संपरिवारितम् 03,221.053c समुद्यतगिरिं राजन् व्यद्रवन्त दिवौकसः 03,221.054a अथाभिद्रुत्य महिषो देवांश् चिक्षेप तं गिरिम् 03,221.054b*1086_01 महाकायं महाराज सतोयम् इव तोयदम् 03,221.054c पतता तेन गिरिणा देवसैन्यस्य पार्थिव 03,221.054e भीमरूपेण निहतम् अयुतं प्रापतद् भुवि 03,221.055a अथ तैर् दानवैः सार्धं महिषस् त्रासयन् सुरान् 03,221.055c अभ्यद्रवद् रणे तूर्णं सिंहः क्षुद्रमृगान् इव 03,221.056a तम् आपतन्तं महिषं दृष्ट्वा सेन्द्रा दिवौकसः 03,221.056c व्यद्रवन्त रणे भीता विशीर्णायुधकेतनाः 03,221.057a ततः स महिषः क्रुद्धस् तूर्णं रुद्ररथं ययौ 03,221.057c अभिद्रुत्य च जग्राह रुद्रस्य रथकूबरम् 03,221.058a यदा रुद्ररथं क्रुद्धो महिषः सहसा गतः 03,221.058c रेसतू रोदसी गाढं मुमुहुश् च महर्षयः 03,221.059a व्यनदंश् च महाकाया दैत्या जलधरोपमाः 03,221.059c आसीच् च निश्चितं तेषां जितम् अस्माभिर् इत्य् उत 03,221.060a तथाभूते तु भगवान् नावधीन् महिषं रणे 03,221.060a*1087_01 **** **** आहूय गुहम् आत्मजम् 03,221.060a*1087_02 उवाच सस्मितं देवो विवित्सुः पुत्रविक्रमम् 03,221.060a*1087_03 दौरात्म्यं पश्य पुत्र त्वं दानवस्य दुरात्मनः 03,221.060a*1087_04 जहि शीघ्रं दुराचारं द्रष्टुम् इच्छामि ते बलम् 03,221.060a*1087_05 इत्य् उक्त्वा भगवान् स्कन्दं परिष्वज्य महेश्वरः 03,221.060a*1087_06 अयोजयन् निग्रहार्थं महिषस्य गतायुषः 03,221.060a*1087_07 तथाभूते तु भगवान् 03,221.060c सस्मार च तदा स्कन्दं मृत्युं तस्य दुरात्मनः 03,221.061a महिषो ऽपि रथं दृष्ट्वा रौद्रं रुद्रस्य नानदत् 03,221.061c देवान् संत्रासयंश् चापि दैत्यांश् चापि प्रहर्षयन् 03,221.062a ततस् तस्मिन् भये घोरे देवानां समुपस्थिते 03,221.062c आजगाम महासेनः क्रोधात् सूर्य इव ज्वलन् 03,221.063a लोहिताम्बरसंवीतो लोहितस्रग्विभूषणः 03,221.063c लोहितास्यो महाबाहुर् हिरण्यकवचः प्रभुः 03,221.064a रथम् आदित्यसंकाशम् आस्थितः कनकप्रभम् 03,221.064c तं दृष्ट्वा दैत्यसेना सा व्यद्रवत् सहसा रणे 03,221.065a स चापि तां प्रज्वलितां महिषस्य विदारिणीम् 03,221.065c मुमोच शक्तिं राजेन्द्र महासेनो महाबलः 03,221.066a सा मुक्ताभ्यहनच् छक्तिर् महिषस्य शिरो महत् 03,221.066c पपात भिन्ने शिरसि महिषस् त्यक्तजीवितः 03,221.066d*1088_01 पतता शिरसा तेन द्वारं षोडशयोजनम् 03,221.066d*1088_02 पर्वताभेन पिहितं तद् अगम्यं ततो ऽभवत् 03,221.066d*1088_03 उत्तराः कुरवस् तेन गच्छन्त्य् अद्य यथासुखम् 03,221.067a क्षिप्ताक्षिप्ता तु सा शक्तिर् हत्वा शत्रून् सहस्रशः 03,221.067c स्कन्दहस्तम् अनुप्राप्ता दृश्यते देवदानवैः 03,221.068a प्रायः शरैर् विनिहता महासेनेन धीमता 03,221.068b*1089_01 दानवेषु महाराज तस्मिन् देवासुरे युधि 03,221.068c शेषा दैत्यगणा घोरा भीतास् त्रस्ता दुरासदैः 03,221.068e स्कन्दस्य पार्षदैर् हत्वा भक्षिताः शतसंघशः 03,221.069a दानवान् भक्षयन्तस् ते प्रपिबन्तश् च शोणितम् 03,221.069c क्षणान् निर्दानवं सर्वम् अकार्षुर् भृशहर्षिताः 03,221.070a तमांसीव यथा सूर्यो वृक्षान् अग्निर् घनान् खगः 03,221.070c तथा स्कन्दो ऽजयच् छत्रून् स्वेन वीर्येण कीर्तिमान् 03,221.071a संपूज्यमानस् त्रिदशैर् अभिवाद्य महेश्वरम् 03,221.071c शुशुभे कृत्तिकापुत्रः प्रकीर्णांशुर् इवांशुमान् 03,221.072a नष्टशत्रुर् यदा स्कन्दः प्रयातश् च महेश्वरम् 03,221.072c अथाब्रवीन् महासेनं परिष्वज्य पुरंदरः 03,221.073a ब्रह्मदत्तवरः स्कन्द त्वयायं महिषो हतः 03,221.073b*1090_01 अजय्यो युधि देवानां दानवः सुमहाबलः 03,221.073c देवास् तृणमया यस्य बभूवुर् जयतां वर 03,221.073e सो ऽयं त्वया महाबाहो शमितो देवकण्टकः 03,221.074a शतं महिषतुल्यानां दानवानां त्वया रणे 03,221.074c निहतं देवशत्रूणां यैर् वयं पूर्वतापिताः 03,221.075a तावकैर् भक्षिताश् चान्ये दानवाः शतसंघशः 03,221.075b*1091_01 भवतो ऽनुचरैर् वीर गणैः परमभीषणैः 03,221.075c अजेयस् त्वं रणे ऽरीणाम् उमापतिर् इव प्रभुः 03,221.076a एतत् ते प्रथमं देव ख्यातं कर्म भविष्यति 03,221.076c त्रिषु लोकेषु कीर्तिश् च तवाक्षय्या भविष्यति 03,221.076e वशगाश् च भविष्यन्ति सुरास् तव सुरात्मज 03,221.077a महासेनेत्य् एवम् उक्त्वा निवृत्तः सह दैवतैः 03,221.077c अनुज्ञातो भगवता त्र्यम्बकेन शचीपतिः 03,221.078a गतो भद्रवटं रुद्रो निवृत्ताश् च दिवौकसः 03,221.078c उक्ताश् च देवा रुद्रेण स्कन्दं पश्यत माम् इव 03,221.079a स हत्वा दानवगणान् पूज्यमानो महर्षिभिः 03,221.079c एकाह्नैवाजयत् सर्वं त्रैलोक्यं वह्निनन्दनः 03,221.080a स्कन्दस्य य इदं जन्म पठते सुसमाहितः 03,221.080c स पुष्टिम् इह संप्राप्य स्कन्दसालोक्यताम् इयात् 03,221.080d@022_0000 युधिष्ठिर उवाच 03,221.080d@022_0001 भगवञ् श्रोतुम् इच्छामि नामान्य् अस्य महात्मनः 03,221.080d@022_0002 वैशंपायन उवाच 03,221.080d@022_0002 त्रिषु लोकेषु यान्य् अस्य विख्यातानि द्विजोत्तम 03,221.080d@022_0003 इत्य् उक्तः पाण्डवेयेन महात्मा ऋषिसंनिधौ 03,221.080d@022_0004 मार्कण्डेय उवाच 03,221.080d@022_0004 उवाच भगवांस् तत्र मार्कण्डेयो महातपाः 03,221.080d@022_0005 आग्नेयश् चैव स्कन्दश् च दीप्तकीर्तिर् अनामयः 03,221.080d@022_0006 मयूरकेतुर् धर्मात्मा भूतेशो महिषार्दनः 03,221.080d@022_0007 कामजित् कामदः कान्तः सत्यवाग् भुवनेश्वरः 03,221.080d@022_0008 शिशुः शीघ्रः शुचिश् चण्डो दीप्तवर्णः शुभाननः 03,221.080d@022_0009 अमोघस् त्व् अनघो रौद्रः प्रियश् चन्द्राननस् तथा 03,221.080d@022_0010 दीप्तशक्तिः प्रशान्तात्मा भद्रकृत् कूटमोहनः 03,221.080d@022_0011 षष्ठीप्रियश् च धर्मात्मा पवित्रो मातृवत्सलः 03,221.080d@022_0012 कन्याभर्ता विभक्तश् च स्वाहेयो रेवतीसुतः 03,221.080d@022_0013 प्रभुर् नेता विशाखश् च नैगमेयः सुदुश्चरः 03,221.080d@022_0014 सुव्रतो ललितश् चैव बालक्रीडनकप्रियः 03,221.080d@022_0015 खचारी ब्रह्मचारी च शूरः शरवणोद्भवः 03,221.080d@022_0016 विश्वामित्रप्रियश् चैव देवसेनाप्रियस् तथा 03,221.080d@022_0017 वासुदेवप्रियश् चैव प्रियः प्रियकृद् एव तु 03,221.080d@022_0018 नामान्य् एतानि दिव्यानि कार्त्तिकेयस्य यः पठेत् 03,221.080d@022_0019 स्वर्गं कीर्तिं धनं चैव स लभेन् नात्र संशयः 03,221.080d@022_0019 मार्कण्डेय उवाच 03,221.080d@022_0020 स्तोष्यामि देवैर् ऋषिभिश् च जुष्टं 03,221.080d@022_0021 शक्त्या गुहं नामभिर् अप्रमेयम् 03,221.080d@022_0022 षडाननं शक्तिधरं सुवीरं 03,221.080d@022_0023 निबोध चैतानि कुरुप्रवीर 03,221.080d@022_0024 ब्रह्मण्यो वै ब्रह्मजो ब्रह्मविच् च 03,221.080d@022_0025 ब्रह्मेशयो ब्रह्मवतां वरिष्ठः 03,221.080d@022_0026 ब्रह्मप्रियो ब्राह्मणसव्रती त्वं 03,221.080d@022_0027 ब्रह्मज्ञो वै ब्राह्मणानां च नेता 03,221.080d@022_0028 स्वाहा स्वधा त्वं परमं पवित्रं 03,221.080d@022_0029 मन्त्रस्तुतस् त्वं प्रथितः षडर्चिः 03,221.080d@022_0030 संवत्सरस् त्वम् ऋतवश् च षड् वै 03,221.080d@022_0031 मासार्धमासाव् अयनं दिशश् च 03,221.080d@022_0032 त्वं पुष्कराक्षस् त्व् अरविन्द्वक्त्रः 03,221.080d@022_0033 सहस्रवक्त्रो ऽसि सहस्रबाहुः 03,221.080d@022_0034 त्वं लोकपालः परमं हविश् च 03,221.080d@022_0035 त्वं भावनः सर्वसुरासुराणाम् 03,221.080d@022_0036 त्वम् एव सेनाधिपतिः प्रचण्डः 03,221.080d@022_0037 प्रभुर् विभुश् चाप्य् अथ शत्रुजेता 03,221.080d@022_0038 सहस्रभूस् त्वं धरणी त्वम् एव 03,221.080d@022_0039 सहस्रतुष्टिश् च सहस्रभुक् च 03,221.080d@022_0040 सहस्रशीर्षस् त्वम् अनन्तरूपः 03,221.080d@022_0041 सहस्रपात् त्वं गुह शक्तिधारी 03,221.080d@022_0042 गङ्गासुतस् त्वं स्वमतेन देव 03,221.080d@022_0043 स्वाहामहीकृत्तिकानां तथैव 03,221.080d@022_0044 त्वं क्रीडसे षण्मुख कुक्कुटेन 03,221.080d@022_0045 यथेष्टनानाविधकामरूपी 03,221.080d@022_0046 दीक्षासि सोमो मरुतः सदैव 03,221.080d@022_0047 धर्मो ऽसि वायुर् अचलेन्द्र इन्द्रः 03,221.080d@022_0048 सनातनानाम् अपि शाश्वतस् त्वं 03,221.080d@022_0049 प्रभुः प्रभूणाम् अपि चोग्रधन्वा 03,221.080d@022_0050 ऋतस्य कर्ता दितिजान्तकस् त्वं 03,221.080d@022_0051 जेता रिपूणां प्रवरः सुराणाम् 03,221.080d@022_0052 सूक्ष्मं तपस् तत् परमं त्वम् एव 03,221.080d@022_0053 परावरज्ञो ऽसि परावरस् त्वम् 03,221.080d@022_0054 धर्मस्य कामस्य परस्य चैव 03,221.080d@022_0055 त्वत्तेजसा कृत्स्नम् इदं महात्मन् 03,221.080d@022_0056 व्याप्तं जगत् सर्वसुरप्रवीर 03,221.080d@022_0057 शक्त्या मया संस्तुत लोकनाथ 03,221.080d@022_0058 नमो ऽस्तु ते द्वादशनेत्रबाहो 03,221.080d@022_0059 अतः परं वेद्मि गतिं न ते ऽहम् 03,221.080d@022_0060 स्कन्दस्य य इदं विप्रः पठेज् जन्म समाहितः 03,221.080d@022_0061 श्रावयेद् ब्राह्मणेभ्यो यः शृणुयाद् वा द्विजेरितम् 03,221.080d@022_0062 धनम् आयुर् यशो दीप्तं पुत्र्ठशत्रुजयं तथा 03,221.080d@022_0063 स पुष्टितुष्टी संप्राप्य स्कन्दसालोक्यम् आप्नुयात् 03,222.001 वैशंपायन उवाच 03,222.001a उपासीनेषु विप्रेषु पाण्डवेषु महात्मसु 03,222.001c द्रौपदी सत्यभामा च विविशाते तदा समम् 03,222.001d*1092_01 प्रविश्य चाश्रमं पुण्यम् उभे ते परमस्त्रियौ 03,222.001e जाहस्यमाने सुप्रीते सुखं तत्र निषीदतुः 03,222.002a चिरस्य दृष्ट्वा राजेन्द्र ते ऽन्योन्यस्य प्रियंवदे 03,222.002c कथयाम् आसतुश् चित्राः कथाः कुरुयदुक्षिताम् 03,222.003a अथाब्रवीत् सत्यभामा कृष्णस्य महिषी प्रिया 03,222.003c सात्राजिती याज्ञसेनीं रहसीदं सुमध्यमा 03,222.004a केन द्रौपदि वृत्तेन पाण्डवान् उपतिष्ठसि 03,222.004c लोकपालोपमान् वीरान् यूनः परमसंमतान् 03,222.004e कथं च वशगास् तुभ्यं न कुप्यन्ति च ते शुभे 03,222.005a तव वश्या हि सततं पाण्डवाः प्रियदर्शने 03,222.005b*1093_01 न चान्योन्यम् असूयन्ते कथं वा ते सुमध्यमे 03,222.005c मुखप्रेक्षाश् च ते सर्वे तत्त्वम् एतद् ब्रवीहि मे 03,222.006a व्रतचर्या तपो वापि स्नानमन्त्रौषधानि वा 03,222.006c विद्यावीर्यं मूलवीर्यं जपहोमस् तथागदाः 03,222.007a मम आचक्ष्व पाञ्चालि यशस्यं भगवेदनम् 03,222.007c येन कृष्णे भवेन् नित्यं मम कृष्णो वशानुगः 03,222.008a एवम् उक्त्वा सत्यभामा विरराम यशस्विनी 03,222.008c पतिव्रता महाभागा द्रौपदी प्रत्युवाच ताम् 03,222.009a असत्स्त्रीणां समाचारं सत्ये माम् अनुपृच्छसि 03,222.009c असदाचरिते मार्गे कथं स्याद् अनुकीर्तनम् 03,222.010a अनुप्रश्नः संशयो वा नैतत् त्वय्य् उपपद्यते 03,222.010c तथा ह्य् उपेता बुद्ध्या त्वं कृष्णस्य महिषी प्रिया 03,222.011a यदैव भर्ता जानीयान् मन्त्रमूलपरां स्त्रियम् 03,222.011c उद्विजेत तदैवास्याः सर्पाद् वेश्मगताद् इव 03,222.012a उद्विग्नस्य कुतः शान्तिर् अशान्तस्य कुतः सुखम् 03,222.012c न जातु वशगो भर्ता स्त्रियाः स्यान् मन्त्रकारणात् 03,222.013a अमित्रप्रहितांश् चापि गदान् परमदारुणान् 03,222.013c मूलप्रवादैर् हि विषं प्रयच्छन्ति जिघांसवः 03,222.014a जिह्वया यानि पुरुषस् त्वचा वाप्य् उपसेवते 03,222.014c तत्र चूर्णानि दत्तानि हन्युः क्षिप्रम् असंशयम् 03,222.015a जलोदरसमायुक्ताः श्वित्रिणः पलितास् तथा 03,222.015c अपुमांसः कृताः स्त्रीभिर् जडान्धबधिरास् तथा 03,222.016a पापानुगास् तु पापास् ताः पतीन् उपसृजन्त्य् उत 03,222.016c न जातु विप्रियं भर्तुः स्त्रिया कार्यं कथं चन 03,222.017a वर्ताम्य् अहं तु यां वृत्तिं पाण्डवेषु महात्मसु 03,222.017c तां सर्वां शृणु मे सत्यां सत्यभामे यशस्विनि 03,222.018a अहंकारं विहायाहं कामक्रोधौ च सर्वदा 03,222.018c सदारान् पाण्डवान् नित्यं प्रयतोपचराम्य् अहम् 03,222.019a प्रणयं प्रतिसंगृह्य निधायात्मानम् आत्मनि 03,222.019c शुश्रूषुर् निरभीमाना पतीनां चित्तरक्षिणी 03,222.020a दुर्व्याहृताच् छङ्कमाना दुःस्थिताद् दुरवेक्षितात् 03,222.020c दुरासिताद् दुर्व्रजिताद् इङ्गिताध्यासिताद् अपि 03,222.021a सूर्यवैश्वानरनिभान् सोमकल्पान् महारथान् 03,222.021c सेवे चक्षुर्हणः पार्थान् उग्रतेजःप्रतापिनः 03,222.022a देवो मनुष्यो गन्धर्वो युवा चापि स्वलंकृतः 03,222.022c द्रव्यवान् अभिरूपो वा न मे ऽन्यः पुरुषो मतः 03,222.023a नाभुक्तवति नास्नाते नासंविष्टे च भर्तरि 03,222.023c न संविशामि नाश्नामि सदा कर्मकरेष्व् अपि 03,222.024a क्षेत्राद् वनाद् वा ग्रामाद् वा भर्तारं गृहम् आगतम् 03,222.024c प्रत्युत्थायाभिनन्दामि आसनेनोदकेन च 03,222.025a प्रमृष्टभाण्डा मृष्टान्ना काले भोजनदायिनी 03,222.025c संयता गुप्तधान्या च सुसंमृष्टनिवेशना 03,222.026a अतिरस्कृतसंभाषा दुःस्त्रियो नानुसेवती 03,222.026c अनुकूलवती नित्यं भवाम्य् अनलसा सदा 03,222.027a अनर्मे चापि हसनं द्वारि स्थानम् अभीक्ष्णशः 03,222.027c अवस्करे चिरस्थानं निष्कुटेषु च वर्जये 03,222.027d*1094_01 निरताहं सदा सत्ये पापानां च विसर्जने 03,222.027d*1095_01 अत्यालापम् असंतोषं परव्यापारसंकथाः 03,222.028a अतिहासातिरोषौ च क्रोधस्थानं च वर्जये 03,222.028c निरताहं सदा सत्ये भर्तॄणाम् उपसेवने 03,222.028e सर्वथा भर्तृरहितं न ममेष्टं कथं चन 03,222.029a यदा प्रवसते भर्ता कुटुम्बार्थेन केन चित् 03,222.029c सुमनोवर्णकापेता भवामि व्रतचारिणी 03,222.030a यच् च भर्ता न पिबति यच् च भर्ता न खादति 03,222.030c यच् च नाश्नाति मे भर्ता सर्वं तद् वर्जयाम्य् अहम् 03,222.031a यथोपदेशं नियता वर्तमाना वराङ्गने 03,222.031c स्वलंकृता सुप्रयता भर्तुः प्रियहिते रता 03,222.032a ये च धर्माः कुटुम्बेषु श्वश्र्वा मे कथिताः पुरा 03,222.032b*1096_01 अनुतिष्ठामि तं सत्ये नित्यकालम् अतन्द्रिता 03,222.032c भिक्षाबलिश्राद्धम् इति स्थालीपाकाश् च पर्वसु 03,222.032e मान्यानां मानसत्कारा ये चान्ये विदिता मया 03,222.033a तान् सर्वान् अनुवर्तामि दिवारात्रम् अतन्द्रिता 03,222.033c विनयान् नियमांश् चापि सदा सर्वात्मना श्रिता 03,222.034a मृदून् सतः सत्यशीलान् सत्यधर्मानुपालिनः 03,222.034c आशीविषान् इव क्रुद्धान् पतीन् परिचराम्य् अहम् 03,222.035a पत्याश्रयो हि मे धर्मो मतः स्त्रीणां सनातनः 03,222.035c स देवः सा गतिर् नान्या तस्य का विप्रियं चरेत् 03,222.036a अहं पतीन् नातिशये नात्यश्ने नातिभूषये 03,222.036c नापि परिवदे श्वश्रूं सर्वदा परियन्त्रिता 03,222.037a अवधानेन सुभगे नित्योत्थानतयैव च 03,222.037c भर्तारो वशगा मह्यं गुरुशुश्रूषणेन च 03,222.038a नित्यम् आर्याम् अहं कुन्तीं वीरसूं सत्यवादिनीम् 03,222.038c स्वयं परिचराम्य् एका स्नानाच्छादनभोजनैः 03,222.039a नैताम् अतिशये जातु वस्त्रभूषणभोजनैः 03,222.039c नापि परिवदे चाहं तां पृथां पृथिवीसमाम् 03,222.040a अष्टाव् अग्रे ब्राह्मणानां सहस्राणि स्म नित्यदा 03,222.040c भुञ्जते रुक्मपात्रीषु युधिष्ठिरनिवेशने 03,222.041a अष्टाशीतिसहस्राणि स्नातका गृहमेधिनः 03,222.041c त्रिंशद्दासीक एकैको यान् बिभर्ति युधिष्ठिरः 03,222.042a दशान्यानि सहस्राणि येषाम् अन्नं सुसंस्कृतम् 03,222.042c ह्रियते रुक्मपात्रीभिर् यतीनाम् ऊर्ध्वरेतसाम् 03,222.043a तान् सर्वान् अग्रहारेण ब्राह्मणान् ब्रह्मवादिनः 03,222.043c यथार्हं पूजयामि स्म पानाच्छादनभोजनैः 03,222.044a शतं दासीसहस्राणि कौन्तेयस्य महात्मनः 03,222.044c कम्बुकेयूरधारिण्यो निष्ककण्ठ्यः स्वलंकृताः 03,222.045a महार्हमाल्याभरणाः सुवर्णाश् चन्दनोक्षिताः 03,222.045c मणीन् हेम च बिभ्रत्यो नृत्यगीतविशारदाः 03,222.046a तासां नाम च रूपं च भोजनाच्छादनानि च 03,222.046c सर्वासाम् एव वेदाहं कर्म चैव कृताकृतम् 03,222.047a शतं दासीसहस्राणि कुन्तीपुत्रस्य धीमतः 03,222.047c पात्रीहस्ता दिवारात्रम् अतिथीन् भोजयन्त्य् उत 03,222.048a शतम् अश्वसहस्राणि दश नागायुतानि च 03,222.048c युधिष्ठिरस्यानुयात्रम् इन्द्रप्रस्थनिवासिनः 03,222.049a एतद् आसीत् तदा राज्ञो यन् महीं पर्यपालयत् 03,222.049c येषां संख्याविधिं चैव प्रदिशामि शृणोमि च 03,222.050a अन्तःपुराणां सर्वेषां भृत्यानां चैव सर्वशः 03,222.050c आ गोपालाविपालेभ्यः सर्वं वेद कृताकृतम् 03,222.051a सर्वं राज्ञः समुदयम् आयं च व्ययम् एव च 03,222.051c एकाहं वेद्मि कल्याणि पाण्डवानां यशस्विनाम् 03,222.052a मयि सर्वं समासज्य कुटुम्बं भरतर्षभाः 03,222.052c उपासनरताः सर्वे घटन्ते स्म शुभानने 03,222.053a तम् अहं भारम् आसक्तम् अनाधृष्यं दुरात्मभिः 03,222.053c सुखं सर्वं परित्यज्य रात्र्यहानि घटामि वै 03,222.054a अधृष्यं वरुणस्येव निधिपूर्णम् इवोदधिम् 03,222.054c एकाहं वेद्मि कोशं वै पतीनां धर्मचारिणाम् 03,222.055a अनिशायां निशायां च सहायाः क्षुत्पिपासयोः 03,222.055c आराधयन्त्याः कौरव्यांस् तुल्या रात्रिर् अहश् च मे 03,222.056a प्रथमं प्रतिबुध्यामि चरमं संविशामि च 03,222.056c नित्यकालम् अहं सत्ये एतत् संवननं मम 03,222.057a एतज् जानाम्य् अहं कर्तुं भर्तृसंवननं महत् 03,222.057c असत्स्त्रीणां समाचारं नाहं कुर्यां न कामये 03,222.058a तच् छ्रुत्वा धर्मसहितं व्याहृतं कृष्णया तदा 03,222.058c उवाच सत्या सत्कृत्य पाञ्चालीं धर्मचारिणीम् 03,222.059a अभिपन्नास्मि पाञ्चालि याज्ञसेनि क्षमस्व मे 03,222.059c कामकारः सखीनां हि सोपहासं प्रभाषितुम् 03,223.001 द्रौपद्य् उवाच 03,223.001a इमं तु ते मार्गम् अपेतदोषं; वक्ष्यामि चित्तग्रहणाय भर्तुः 03,223.001c यस्मिन् यथावत् सखि वर्तमाना; भर्तारम् आच्छेत्स्यसि कामिनीभ्यः 03,223.002a नैतादृशं दैवतम् अस्ति सत्ये; सर्वेषु लोकेषु सदैवतेषु 03,223.002c यथा पतिस् तस्य हि सर्वकामा; लभ्याः प्रसादे कुपितश् च हन्यात् 03,223.003a तस्माद् अपत्यं विविधाश् च भोगाः; शय्यासनान्य् अद्भुतदर्शनानि 03,223.003c वस्त्राणि माल्यानि तथैव गन्धाः; स्वर्गश् च लोको विषमा च कीर्तिः 03,223.004a सुखं सुखेनेह न जातु लभ्यं; दुःखेन साध्वी लभते सुखानि 03,223.004c सा कृष्णम् आराधय सौहृदेन; प्रेम्णा च नित्यं प्रतिकर्मणा च 03,223.005a तथाशनैश् चारुभिर् अग्र्यमाल्यैर्; दाक्षिण्ययोगैर् विविधैश् च गन्धैः 03,223.005c अस्याः प्रियो ऽस्मीति यथा विदित्वा; त्वाम् एव संश्लिष्यति सर्वभावैः 03,223.006a श्रुत्वा स्वरं द्वारगतस्य भर्तुः; प्रत्युत्थिता तिष्ठ गृहस्य मध्ये 03,223.006c दृष्ट्वा प्रविष्टं त्वरितासनेन; पाद्येन चैव प्रतिपूजय त्वम् 03,223.007a संप्रेषितायाम् अथ चैव दास्याम्; उत्थाय सर्वं स्वयम् एव कुर्याः 03,223.007c जानातु कृष्णस् तव भावम् एतं; सर्वात्मना मां भजतीति सत्ये 03,223.008a त्वत्संनिधौ यत् कथयेत् पतिस् ते; यद्य् अप्य् अगुह्यं परिरक्षितव्यम् 03,223.008c का चित् सपत्नी तव वासुदेवं; प्रत्यादिशेत् तेन भवेद् विरागः 03,223.009a प्रियांश् च रक्तांश् च हितांश् च भर्तुस्; तान् भोजयेथा विविधैर् उपायैः 03,223.009c द्वेष्यैर् अपक्षैर् अहितैश् च तस्य; भिद्यस्व नित्यं कुहकोद्धतैश् च 03,223.010a मदं प्रमादं पुरुषेषु हित्वा; संयच्छ भावं प्रतिगृह्य मौनम् 03,223.010c प्रद्युम्नसाम्बाव् अपि ते कुमारौ; नोपासितव्यौ रहिते कदा चित् 03,223.011a महाकुलीनाभिर् अपापिकाभिः; स्त्रीभिः सतीभिस् तव सख्यम् अस्तु 03,223.011c चण्डाश् च शौण्डाश् च महाशनाश् च; चौराश् च दुष्टाश् चपलाश् च वर्ज्याः 03,223.012a एतद् यशस्यं भगवेदनं च; स्वर्ग्यं तथा शत्रुनिबर्हणं च 03,223.012c महार्हमाल्याभरणाङ्गरागा; भर्तारम् आराधय पुण्यगन्धा 03,224.001 वैशंपायन उवाच 03,224.001a मार्कण्डेयादिभिर् विप्रैः पाण्डवैश् च महात्मभिः 03,224.001c कथाभिर् अनुकूलाभिः सहासित्वा जनार्दनः 03,224.002a ततस् तैः संविदं कृत्वा यथावन् मधुसूदनः 03,224.002c आरुरुक्षू रथं सत्याम् आह्वयाम् आस केशवः 03,224.003a सत्यभामा ततस् तत्र स्वजित्वा द्रुपदात्मजाम् 03,224.003c उवाच वचनं हृद्यं यथाभावसमाहितम् 03,224.004a कृष्णे मा भूत् तवोत्कण्ठा मा व्यथा मा प्रजागरः 03,224.004c भर्तृभिर् देवसंकाशैर् जितां प्राप्स्यसि मेदिनीम् 03,224.005a न ह्य् एवं शीलसंपन्ना नैवं पूजितलक्षणाः 03,224.005c प्राप्नुवन्ति चिरं क्लेशं यथा त्वम् असितेक्षणे 03,224.006a अवश्यं च त्वया भूमिर् इयं निहतकण्टका 03,224.006c भर्तृभिः सह भोक्तव्या निर्द्वंद्वेति श्रुतं मया 03,224.007a धार्तराष्ट्रवधं कृत्वा वैराणि प्रतियात्य च 03,224.007c युधिष्ठिरस्थां पृथिवीं द्रष्टासि द्रुपदात्मजे 03,224.008a यास् ताः प्रव्राजमानां त्वां प्राहसन् दर्पमोहिताः 03,224.008c ताः क्षिप्रं हतसंकल्पा द्रक्ष्यसि त्वं कुरुस्त्रियः 03,224.009a तव दुःखोपपन्नाया यैर् आचरितम् अप्रियम् 03,224.009c विद्धि संप्रस्थितान् सर्वांस् तान् कृष्णे यमसादनम् 03,224.009d*1097_01 ये च तत्र स्थिता राज्ञि तत्पक्षीयाः क्षितीश्वराः 03,224.009d*1097_02 तेषां कालः क्षितीशानां प्राप्तः कृष्णे दुरासदः 03,224.010a पुत्रस् ते प्रतिविन्ध्यश् च सुतसोमस् तथा विभुः 03,224.010c श्रुतकर्मार्जुनिश् चैव शतानीकश् च नाकुलिः 03,224.010e सहदेवाच् च यो जातः श्रुतसेनस् तवात्मजः 03,224.011a सर्वे कुशलिनो वीराः कृतास्त्राश् च सुतास् तव 03,224.011c अभिमन्युर् इव प्रीता द्वारवत्यां रता भृशम् 03,224.012a त्वम् इवैषां सुभद्रा च प्रीत्या सर्वात्मना स्थिता 03,224.012c प्रीयते भावनिर्द्वंद्वा तेभ्यश् च विगतज्वरा 03,224.012d*1098_01 दुःखिता तेन दुःखेन सुखेन सुखिता तथा 03,224.013a भेजे सर्वात्मना चैव प्रद्युम्नजननी तथा 03,224.013c भानुप्रभृतिभिश् चैनान् विशिनष्टि च केशवः 03,224.014a भोजनाच्छादने चैषां नित्यं मे श्वशुरः स्थितः 03,224.014c रामप्रभृतयः सर्वे भजन्त्य् अन्धकवृष्णयः 03,224.014e तुल्यो हि प्रणयस् तेषां प्रद्युम्नस्य च भामिनि 03,224.015a एवमादि प्रियं प्रीत्या हृद्यम् उक्त्वा मनोनुगम् 03,224.015c गमनाय मनश् चक्रे वासुदेवरथं प्रति 03,224.016a तां कृष्णां कृष्णमहिषी चकाराभिप्रदक्षिणम् 03,224.016c आरुरोह रथं शौरेः सत्यभामा च भामिनी 03,224.017a स्मयित्वा तु यदुश्रेष्ठो द्रौपदीं परिसान्त्व्य च 03,224.017c उपावर्त्य ततः शीघ्रैर् हयैः प्रायात् परंतपः 03,225.001 जनमेजय उवाच 03,225.001a एवं वने वर्तमाना नराग्र्याः; शीतोष्णवातातपकर्शिताङ्गाः 03,225.001c सरस् तद् आसाद्य वनं च पुण्यं; ततः परं किम् अकुर्वन्त पार्थाः 03,225.002 वैशंपायन उवाच 03,225.002a सरस् तद् आसाद्य तु पाण्डुपुत्रा; जनं समुत्सृज्य विधाय चैषाम् 03,225.002c वनानि रम्याण्य् अथ पर्वतांश् च; नदीप्रदेशांश् च तदा विचेरुः 03,225.003a तथा वने तान् वसतः प्रवीरान्; स्वाध्यायवन्तश् च तपोधनाश् च 03,225.003c अभ्याययुर् वेदविदः पुराणास्; तान् पूजयाम् आसुर् अथो नराग्र्याः 03,225.004a ततः कदा चित् कुशलः कथासु; विप्रो ऽभ्यगच्छद् भुवि कौरवेयान् 03,225.004c स तैः समेत्याथ यदृच्छयैव; वैचित्रवीर्यं नृपम् अभ्यगच्छत् 03,225.005a अथोपविष्टः प्रतिसत्कृतश् च; वृद्धेन राज्ञा कुरुसत्तमेन 03,225.005c प्रचोदितः सन् कथयां बभूव; धर्मानिलेन्द्रप्रभवान् यमौ च 03,225.006a कृशांश् च वातातपकर्शिताङ्गान्; दुःखस्य चोग्रस्य मुखे प्रपन्नान् 03,225.006c तां चाप्य् अनाथाम् इव वीरनाथां; कृष्णां परिक्लेशगुणेन युक्ताम् 03,225.007a ततः कथां तस्य निशम्य राजा; वैचित्रवीर्यः कृपयाभितप्तः 03,225.007c वने स्थितान् पार्थिवपुत्रपौत्राञ्; श्रुत्वा तदा दुःखनदीं प्रपन्नान् 03,225.008a प्रोवाच दैन्याभिहतान्तरात्मा; निःश्वासबाष्पोपहतः स पार्थान् 03,225.008c वाचं कथं चित् स्थिरताम् उपेत्य; तत् सर्वम् आत्मप्रभवं विचिन्त्य 03,225.009a कथं नु सत्यः शुचिर् आर्यवृत्तो; ज्येष्ठः सुतानां मम धर्मराजः 03,225.009c अजातशत्रुः पृथिवीतलस्थः; शेते पुरा राङ्कवकूटशायी 03,225.010a प्रबोध्यते मागधसूतपूगैर्; नित्यं स्तुवद्भिः स्वयम् इन्द्रकल्पः 03,225.010c पतत्रिसंघैः स जघन्यरात्रे; प्रबोध्यते नूनम् इडातलस्थः 03,225.011a कथं नु वातातपकर्शिताङ्गो; वृकोदरः कोपपरिप्लुताङ्गः 03,225.011c शेते पृथिव्याम् अतथोचिताङ्गः; कृष्णासमक्षं वसुधातलस्थः 03,225.012a तथार्जुनः सुकुमारो मनस्वी; वशे स्थितो धर्मसुतस्य राज्ञः 03,225.012c विदूयमानैर् इव सर्वगात्रैर्; ध्रुवं न शेते वसतीर् अमर्षात् 03,225.013a यमौ च कृष्णां च युधिष्ठिरं च; भीमं च दृष्ट्वा सुखविप्रयुक्तान् 03,225.013c विनिःश्वसन् सर्प इवोग्रतेजा; ध्रुवं न शेते वसतीर् अमर्षात् 03,225.014a तथा यमौ चाप्य् असुखौ सुखार्हौ; समृद्धरूपाव् अमरौ दिवीव 03,225.014c प्रजागरस्थौ ध्रुवम् अप्रशान्तौ; धर्मेण सत्येन च वार्यमाणौ 03,225.015a समीरणेनापि समो बलेन; समीरणस्यैव सुतो बलीयान् 03,225.015c स धर्मपाशेन सितोग्रतेजा; ध्रुवं विनिःश्वस्य सहत्य् अमर्षम् 03,225.016a स चापि भूमौ परिवर्तमानो; वधं सुतानां मम काङ्क्षमाणः 03,225.016c सत्येन धर्मेण च वार्यमाणः; कालं प्रतीक्षत्य् अधिको रणे ऽन्यैः 03,225.017a अजातशत्रौ तु जिते निकृत्या; दुःशासनो यत् परुषाण्य् अवोचत् 03,225.017c तानि प्रविष्टानि वृकोदराङ्गं; दहन्ति मर्माग्निर् इवेन्धनानि 03,225.018a न पापकं ध्यास्यति धर्मपुत्रो; धनंजयश् चाप्य् अनुवर्तते तम् 03,225.018c अरण्यवासेन विवर्धते तु; भीमस्य कोपो ऽग्निर् इवानिलेन 03,225.019a स तेन कोपेन विदीर्यमाणः; करं करेणाभिनिपीड्य वीरः 03,225.019c विनिःश्वसत्य् उष्णम् अतीव घोरं; दहन्न् इवेमान् मम पुत्रपौत्रान् 03,225.020a गाण्डीवधन्वा च वृकोदरश् च; संरम्भिणाव् अन्तककालकल्पौ 03,225.020c न शेषयेतां युधि शत्रुसेनां; शरान् किरन्ताव् अशनिप्रकाशान् 03,225.021a दुर्योधनः शकुनिः सूतपुत्रो; दुःशासनश् चापि सुमन्दचेताः 03,225.021c मधु प्रपश्यन्ति न तु प्रपातं; वृकोदरं चैव धनंजयं च 03,225.022a शुभाशुभं पुरुषः कर्म कृत्वा; प्रतीक्षते तस्य फलं स्म कर्ता 03,225.022c स तेन युज्यत्य् अवशः फलेन; मोक्षः कथं स्यात् पुरुषस्य तस्मात् 03,225.023a क्षेत्रे सुकृष्टे ह्य् उपिते च बीजे; देवे च वर्षत्य् ऋतुकालयुक्तम् 03,225.023c न स्यात् फलं तस्य कुतः प्रसिद्धिर्; अन्यत्र दैवाद् इति चिन्तयामि 03,225.024a कृतं मताक्षेण यथा न साधु; साधुप्रवृत्तेन च पाण्डवेन 03,225.024c मया च दुष्पुत्रवशानुगेन; यथा कुरूणाम् अयम् अन्तकालः 03,225.025a ध्रुवं प्रवास्यत्य् असमीरितो ऽपि; ध्रुवं प्रजास्यत्य् उत गर्भिणी या 03,225.025c ध्रुवं दिनादौ रजनीप्रणाशस्; तथा क्षपादौ च दिनप्रणाशः 03,225.026a क्रियेत कस्मान् न परे च कुर्युर्; वित्तं न दद्युः पुरुषाः कथं चित् 03,225.026c प्राप्यार्थकालं च भवेद् अनर्थः; कथं नु तत् स्याद् इति तत् कुतः स्यात् 03,225.027a कथं न भिद्येत न च स्रवेत; न च प्रसिच्येद् इति रक्षितव्यम् 03,225.027c अरक्ष्यमाणः शतधा विशीर्येद्; ध्रुवं न नाशो ऽस्ति कृतस्य लोके 03,225.028a गतो ह्य् अरण्याद् अपि शक्रलोकं; धनंजयः पश्यत वीर्यम् अस्य 03,225.028c अस्त्राणि दिव्यानि चतुर्विधानि; ज्ञात्वा पुनर् लोकम् इमं प्रपन्नः 03,225.029a स्वर्गं हि गत्वा सशरीर एव; को मानुषः पुनर् आगन्तुम् इच्छेत् 03,225.029c अन्यत्र कालोपहतान् अनेकान्; समीक्षमाणस् तु कुरून् मुमूर्षून् 03,225.030a धनुर्ग्राहश् चार्जुनः सव्यसाची; धनुश् च तद् गाण्डिवं लोकसारम् 03,225.030c अस्त्राणि दिव्यानि च तानि तस्य; त्रयस्य तेजः प्रसहेत को नु 03,225.031a निशम्य तद् वचनं पार्थिवस्य; दुर्योधनो रहिते सौबलश् च 03,225.031c अबोधयत् कर्णम् उपेत्य सर्वं; स चाप्य् अहृष्टो ऽभवद् अल्पचेताः 03,226.001 वैशंपायन उवाच 03,226.001a धृतराष्ट्रस्य तद् वाक्यं निशम्य सहसौबलः 03,226.001c दुर्योधनम् इदं काले कर्णो वचनम् अब्रवीत् 03,226.002a प्रव्राज्य पाण्डवान् वीरान् स्वेन वीर्येण भारत 03,226.002c भुङ्क्ष्वेमां पृथिवीम् एको दिवं शम्बरहा यथा 03,226.002d*1099_01 तवाद्य पृथिवी राजन् निखिला सागराम्बरा 03,226.002d*1099_02 सपर्वतवनाकारा सहस्थावरजङ्गमा 03,226.003a प्राच्याश् च दाक्षिणात्याश् च प्रतीच्योदीच्यवासिनः 03,226.003c कृताः करप्रदाः सर्वे राजानस् ते नराधिप 03,226.004a या हि सा दीप्यमानेव पाण्डवान् भजते पुरा 03,226.004c साद्य लक्ष्मीस् त्वया राजन्न् अवाप्ता भ्रातृभिः सह 03,226.005a इन्द्रप्रस्थगते यां तां दीप्यमानां युधिष्ठिरे 03,226.005c अपश्याम श्रियं राजन्न् अचिरं शोककर्शिताः 03,226.005c*1100_01 **** **** दृश्यते सा तवाद्य वै 03,226.005c*1100_02 शत्रवस् तव राजेन्द्र 03,226.006a सा तु बुद्धिबलेनेयं राज्ञस् तस्माद् युधिष्ठिरात् 03,226.006c त्वयाक्षिप्ता महाबाहो दीप्यमानेव दृश्यते 03,226.007a तथैव तव राजेन्द्र राजानः परवीरहन् 03,226.007c शासने ऽधिष्ठिताः सर्वे किं कुर्म इति वादिनः 03,226.008a तवाद्य पृथिवी राजन् निखिला सागराम्बरा 03,226.008c सपर्वतवना देवी सग्रामनगराकरा 03,226.008e नानावनोद्देशवती पत्तनैर् उपशोभिता 03,226.008f*1101_01 नानाजनपदाकीर्णा स्फीतराष्ट्रा महाबला 03,226.009a वन्द्यमानो द्विजइ राजन् पूज्यमानश् च राजभिः 03,226.009c पौरुषाद् दिवि देवेषु भ्राजसे रश्मिवान् इव 03,226.010a रुद्रैर् इव यमो राजा मरुद्भिर् इव वासवः 03,226.010c कुरुभिस् त्वं वृतो राजन् भासि नक्षत्रराड् इव 03,226.011a ये स्म ते नाद्रियन्ते ''ज्ञा नोद्विजन्ते कदा च न 03,226.011c पश्यामस् tठश्रिया हीनान् पाण्डवान् वनवासिनः 03,226.012a श्रूयन्ते हि महाराज सरो द्वैतवनं प्रति 03,226.012c वसन्तः पाण्डवाः सार्धं ब्राह्मणैर् वनवासिभिः 03,226.013a स प्रयाहि महाराज श्रिया परमया युतः 03,226.013c प्रतपन् पाण्डुपुत्रांस् त्वं रश्मिवान् इव तेजसा 03,226.014a स्थितो राज्ये च्युतान् राज्याच् छ्रिया हीन्ठश्रिया वृतः 03,226.014c असमृद्धान् समृद्धार्थः पश्य पाण्डुसुतान् नृप 03,226.015a महाभिजनसंपन्नं भद्रे महति संस्थितम् 03,226.015c पाण्डवास् त्वाभिवीक्षन्तां ययातिम् इव नाहुषम् 03,226.016a यां श्रियं सुहृदश् चैव दुर्हृदश् च विशां पते 03,226.016c पश्यन्ति पुरुषे दीप्तां सा समर्था भवत्य् उत 03,226.017a समस्थो विषमस्थान् हि दुर्हृदो यो ऽभिवीक्षते 03,226.017c जगतीस्थान् इवाद्रिस्थः किं ततः परमं सुखम् 03,226.018a न पुत्रधनलाभेन न राज्येनापि विन्दति 03,226.018c प्रीतिं नृपतिशार्दूल याम् अमित्राघदर्शनात् 03,226.019a किं नु तस्य सुखं न स्याद् आश्रमे यो धनंजयम् 03,226.019c अभिवीक्षेत सिद्धार्थो वल्कलाजिनवाससम् 03,226.020a सुवाससो हि ते भार्या वल्कलाजिनवाससम् 03,226.020c पश्यन्त्व् असुखितां कृष्णां सा च निर्विद्यतां पुनः 03,226.020e विनिन्दतां तथात्मानं जीवितं च धनच्युता 03,226.020f*1102_01 दाराणां ते श्रियं दृष्ट्वा दीप्ताम् अद्य जनाधिप 03,226.021a न तथा हि सभामध्ये तस्या भवितुम् अर्हति 03,226.021c वैमनस्यं यथा दृष्ट्वा तव भार्याः स्वलंकृताः 03,226.022a एवम् उक्त्वा तु राजानं कर्णः शकुनिना सह 03,226.022c तूष्णीं बभूवतुर् उभौ वाक्यान्ते जनमेजय 03,227.001 वैशंपायन उवाच 03,227.001a कर्णस्य वचनं श्रुत्वा राजा दुर्योधनस् तदा 03,227.001c हृष्टो भूत्वा पुनर् दीन इदं वचनम् अब्रवीत् 03,227.002a ब्रवीषि यद् इदं कर्ण सर्वं मे मनसि स्थितम् 03,227.002c न त्व् अभ्यनुज्ञां लप्स्यामि गमने यत्र पाण्डवाः 03,227.003a परिदेवति तान् वीरान् धृतराष्ट्रो महीपतिः 03,227.003c मन्यते ऽभ्यधिकांश् चापि तपोयोगेन पाण्डवान् 03,227.004a अथ वाप्य् अनुबुध्येत नृपो ऽस्माकं चिकीर्षितम् 03,227.004c एवम् अप्य् आयतिं रक्षन् नाभ्यनुज्ञातुम् अर्हति 03,227.005a न हि द्वैतवने किं चिद् विद्यते ऽन्यत् प्रयोजनम् 03,227.005c उत्सादनम् ऋते तेषां वनस्थानां मम द्विषाम् 03,227.006a जानासि हि यथा क्षत्ता द्यूतकाल उपस्थिते 03,227.006c अब्रवीद् यच् च मां त्वां च सौबलं च वचस् तदा 03,227.007a तानि पूर्वाणि वाक्यानि यच् चान्यत् परिदेवितम् 03,227.007c विचिन्त्य नाधिगच्छामि गमनायेतराय वा 03,227.008a ममापि हि महान् हर्षो यद् अहं भीमफल्गुनौ 03,227.008c क्लिष्टाव् अरण्ये पश्येयं कृष्णया सहिताव् इति 03,227.009a न तथा प्राप्नुयां प्रीतिम् अवाप्य वसुधाम् अपि 03,227.009c दृष्ट्वा यथा पाण्डुसुतान् वल्कलाजिनवाससः 03,227.010a किं नु स्याद् अधिकं तस्माद् यद् अहं द्रुपदात्मजाम् 03,227.010c द्रौपदीं कर्ण पश्येयं काषायवसनां वने 03,227.011a यदि मां धर्मराजश् च भीमसेनश् च पाण्डवः 03,227.011c युक्तं परमया लक्ष्म्या पश्येतां जीवितं भवेत् 03,227.012a उपायं न तु पश्यामि येन गच्छेम तद् वनम् 03,227.012c यथा चाभ्यनुजानीयाद् गच्छन्तं मां महीपतिः 03,227.013a स सौबलेन सहितस् तथा दुःशासनेन च 03,227.013c उपायं पश्य निपुणं येन गच्छेम तद् वनम् 03,227.014a अहम् अप्य् अद्य निश्चित्य गमनायेतराय वा 03,227.014c काल्यम् एव गमिष्यामि समीपं पार्थिवस्य ह 03,227.015a मयि तत्रोपविष्टे तु भीष्मे च कुरुसत्तमे 03,227.015c उपायो यो भवेद् दृष्टस् तं ब्रूयाः सहसौबलः 03,227.016a ततो भीष्मस्य राज्ञश् च निशम्य गमनं प्रति 03,227.016c व्यवसायं करिष्ये ऽहम् अनुनीय पितामहम् 03,227.017a तथेत्य् उक्त्वा तु ते सर्वे जग्मुर् आवसथान् प्रति 03,227.017c व्युषितायां रजन्यां तु कर्णो राजानम् अभ्ययात् 03,227.018a ततो दुर्योधनं कर्णः प्रहसन्न् इदम् अब्रवीत् 03,227.018c उपायः परिदृष्टो ऽयं तं निबोध जनेश्वर 03,227.019a घोषा द्वैतवने सर्वे त्वत्प्रतीक्षा नराधिप 03,227.019c घोषयात्रापदेशेन गमिष्यामो न संशयः 03,227.020a उचितं हि सदा गन्तुं घोषयात्रां विशां पते 03,227.020c एवं च त्वां पिता राजन् समनुज्ञातुम् अर्हति 03,227.021a तथा कथयमानौ तौ घोषयात्राविनिश्चयम् 03,227.021c गान्धारराजः शकुनिः प्रत्युवाच हसन्न् इव 03,227.022a उपायो ऽयं मया दृष्टो गमनाय निरामयः 03,227.022c अनुज्ञास्यति नो राजा चोदयिष्यति चाप्य् उत 03,227.023a घोषा द्वैतवने सर्वे त्वत्प्रतीक्षा नराधिप 03,227.023c घोषयात्रापदेशेन गमिष्यामो न संशयः 03,227.024a ततः प्रहसिताः सर्वे ते ऽन्योन्यस्य तलान् ददुः 03,227.024c तद् एव च विनिश्चित्य ददृशुः कुरुसत्तमम् 03,228.001 वैशंपायन उवाच 03,228.001a धृतराष्ट्रं ततः सर्वे ददृशुर् जनमेजय 03,228.001c पृष्ट्वा सुखम् अथो राज्ञः पृष्ट्वा राज्ञा च भारत 03,228.002a ततस् तैर् विहितः पूर्वं समङ्गो नाम बल्लवः 03,228.002c समीपस्थास् तदा गावो धृतराष्ट्रे न्यवेदयत् 03,228.003a अनन्तरं च राधेयः शकुनिश् च विशां पते 03,228.003c आहतुः पार्थिवश्रेष्ठं धृतराष्ट्रं जनाधिपम् 03,228.004a रमणीयेषु देशेषु घोषाः संप्रति कौरव 03,228.004c स्मारणासमयः प्राप्तो वत्सानाम् अपि चाङ्कनम् 03,228.005a मृगया चोचिता राजन्न् अस्मिन् काले सुतस्य ते 03,228.005c दुर्योधनस्य गमनं त्वम् अनुज्ञातुम् अर्हसि 03,228.006 धृतराष्ट्र उवाच 03,228.006a मृगया शोभना तात गवां च समवेक्षणम् 03,228.006c विश्रम्भस् तु न गन्तव्यो बल्लवानाम् इति स्मरे 03,228.007a ते तु तत्र नरव्याघ्राः समीप इति नः श्रुतम् 03,228.007c अतो नाभ्यनुजानामि गमनं तत्र वः स्वयम् 03,228.008a छद्मना निर्जितास् ते हि कर्शिताश् च महावने 03,228.008c तपोनित्याश् च राधेय समर्थाश् च महारथाः 03,228.009a धर्मराजो न संक्रुध्येद् भीमसेनस् त्व् अमर्षणः 03,228.009c यज्ञसेनस्य दुहिता तेज एव तु केवलम् 03,228.010a यूयं चाप्य् अपराध्येयुर् दर्पमोहसमन्विताः 03,228.010c ततो विनिर्दहेयुस् ते तपसा हि समन्विताः 03,228.011a अथ वा सायुधा वीरा मन्युनाभिपरिप्लुताः 03,228.011c सहिता बद्धनिस्त्रिंशा दहेयुः शस्त्रतेजसा 03,228.012a अथ यूयं बहुत्वात् तान् आरभध्वं कथं चन 03,228.012c अनार्यं परमं तत् स्याद् अशक्यं तच् च मे मतम् 03,228.013a उषितो हि महाबाहुर् इन्द्रलोके धनंजयः 03,228.013c दिव्यान्य् अस्त्राण्य् अवाप्याथ ततः प्रत्यागतो वनम् 03,228.014a अकृतास्त्रेण पृथिवी जिता बीभत्सुना पुरा 03,228.014c किं पुनः स कृतास्त्रो ऽद्य न हन्याद् वो महारथः 03,228.015a अथ वा मद्वचः श्रुत्वा तत्र यत्ता भविष्यथ 03,228.015c उद्विग्नवासो विश्रम्भाद् दुःखं तत्र भविष्यति 03,228.016a अथ वा सैनिकाः के चिद् अपकुर्युर् युधिष्ठिरे 03,228.016c तद् अबुद्धिकृतं कर्म दोषम् उत्पादयेच् च वः 03,228.017a तस्माद् गच्छन्तु पुरुषाः स्मारणायाप्तकारिणः 03,228.017c न स्वयं तत्र गमनं रोचये तव भारत 03,228.018 शकुनिर् उवाच 03,228.018a धर्मज्ञः पाण्डवो ज्येष्ठः प्रतिज्ञातं च संसदि 03,228.018c तेन द्वादश वर्षाणि वस्तव्यानीति भारत 03,228.019a अनुवृत्ताश् च ते सर्वे पाण्डवा धर्मचारिणः 03,228.019c युधिष्ठिरश् च कौन्तेयो न नः कोपं करिष्यति 03,228.020a मृगयां चैव नो गन्तुम् इच्छा संवर्धते भृशम् 03,228.020c स्मारणं च चिकीर्षामो न तु पाण्डवदर्शनम् 03,228.021a न चानार्यसमाचारः कश् चित् तत्र भविष्यति 03,228.021c न च तत्र गमिष्यामो यत्र तेषां प्रतिश्रयः 03,228.022 वैशंपायन उवाच 03,228.022a एवम् उक्तः शकुनिना धृतराष्ट्रो जनेश्वरः 03,228.022c दुर्योधनं सहामात्यम् अनुजज्ञे न कामतः 03,228.023a अनुज्ञातस् तु गान्धारिः कर्णेन सहितस् तदा 03,228.023c निर्ययौ भरतश्रेष्ठो बलेन महता वृतः 03,228.024a दुःशासनेन च तथा सौबलेन च देविना 03,228.024c संवृतो भ्रातृभिश् चान्यैः स्त्रीभिश् चापि सहस्रशः 03,228.025a तं निर्यान्तं महाबाहुं द्रष्टुं द्वैतवनं सरः 03,228.025c पौराश् चानुययुः सर्वे सहदारा वनं च तत् 03,228.026a अष्टौ रथसहस्राणि त्रीणि नागायुतानि च 03,228.026c पत्तयो बहुसाहस्रा हयाश् च नवतिः शताः 03,228.027a शकटापणवेश्याश् च वणिजो बन्दिनस् तथा 03,228.027c नराश् च मृगयाशीलाः शतशो ऽथ सहस्रशः 03,228.028a ततः प्रयाणे नृपतेः सुमहान् अभवत् स्वनः 03,228.028c प्रावृषीव महावायोर् उद्धतस्य विशां पते 03,228.029a गव्यूतिमात्रे न्यवसद् राजा दुर्योधनस् तदा 03,228.029c प्रयातो वाहनैः सर्वैस् ततो द्वैतवनं सरः 03,229.001 वैशंपायन उवाच 03,229.001a अथ दुर्योधनो राजा तत्र तत्र वने वसन् 03,229.001c जगाम घोषान् अभितस् तत्र चक्रे निवेशनम् 03,229.002a रमणीये समाज्ञाते सोदके समहीरुहे 03,229.002c देशे सर्वगुणोपेते चक्रुर् आवसथं नराः 03,229.003a तथैव तत्समीपस्थान् पृथगावसथान् बहून् 03,229.003c कर्णस्य शकुनेश् चैव भ्रातॄणां चैव सर्वशः 03,229.004a ददर्श स तदा गावः शतशो ऽथ सहस्रशः 03,229.004c अङ्कैर् लक्षैश् च ताः सर्वा लक्षयाम् आस पार्थिवः 03,229.005a अङ्कयाम् आस वत्सांश् च जज्ञे चोपसृतास् त्व् अपि 03,229.005c बालवत्साश् च या गावः कालयाम् आस ता अपि 03,229.006a अथ स स्मारणं कृत्वा लक्षयित्वा त्रिहायनान् 03,229.006c वृतो गोपालकैः प्रीतो व्यहरत् कुरुनन्दनः 03,229.007a स च पौरजनः सर्वः सैनिकाश् च सहस्रशः 03,229.007c यथोपजोषं चिक्रीडुर् वने तस्मिन् यथामराः 03,229.008a ततो गोपाः प्रगातारः कुशला नृत्तवादिते 03,229.008c धार्तराष्ट्रम् उपातिष्ठन् कन्याश् चैव स्वलंकृताः 03,229.009a स स्त्रीगणवृतो राजा प्रहृष्टः प्रददौ वसु 03,229.009c तेभ्यो यथार्हम् अन्नानि पानानि विविधानि च 03,229.010a ततस् ते सहिताः सर्वे तरक्षून् महिषान् मृगान् 03,229.010c गवयर्क्षवराहांश् च समन्तात् पर्यकालयन् 03,229.011a स tठशरैर् विनिर्भिन्दन् गजान् बध्नन् महावने 03,229.011c रमणीयेषु देशेषु ग्राहयाम् आस वै मृगान् 03,229.012a गोरसान् उपयुञ्जान उपभोगांश् च भारत 03,229.012c पश्यन् सुरमणीयानि पुष्पितानि वनानि च 03,229.013a मत्तभ्रमरजुष्टानि बर्हिणाभिरुतानि च 03,229.013c अगच्छद् आनुपूर्व्येण पुण्यं द्वैतवनं सरः 03,229.013d*1103_01 मत्तभ्रमरसंजुष्टं नीलकण्ठरवाकुलम् 03,229.013d*1103_02 सप्तच्छदसमाकीर्णं पुंनागबकुलैर् युतम् 03,229.013e ऋद्ध्या परमया युक्तो महेन्द्र इव वज्रभृत् 03,229.014a यदृच्छया च तदहो धर्मपुत्रो युधिष्ठिरः 03,229.014c ईजे राजर्षियज्ञेन सद्यस्केन विशां पते 03,229.014e दिव्येन विधिना राजा वन्येन कुरुसत्तमः 03,229.014f*1104_01 विद्वद्भिः सहितो धीमान् ब्राह्मणैर् वनवासिभिः 03,229.015a कृत्वा निवेशम् अभितः सरसस् तस्य कौरवः 03,229.015c द्रौपद्या सहितो धीमान् धर्मपत्न्या नराधिपः 03,229.015d*1105_01 भीमार्जुनयमैः सार्धं सराभ्याशे तदावसत् 03,229.016a ततो दुर्योधनः प्रेष्यान् आदिदेश सहानुजः 03,229.016c आक्रीडावसथाः क्षिप्रं क्रियन्ताम् इति भारत 03,229.017a ते तथेत्य् एव कौरव्यम् उक्त्वा वचनकारिणः 03,229.017c चिकीर्षन्तस् तदाक्रीड्ठजग्मुर् द्वैतवनं सरः 03,229.018a सेनाग्रं धार्तराष्ट्रस्य प्राप्तं द्वैतवनं सरः 03,229.018c प्रविशन्तं वनद्वारि गन्धर्वाः समवारयन् 03,229.019a तत्र गन्धर्वराजो वै पूर्वम् एव विशां पते 03,229.019c कुबेरभवनाद् राजन्न् आजगाम गणावृतः 03,229.020a गणैर् अप्सरसां चैव त्रिदशानां तथात्मजैः 03,229.020c विहारशीलः क्रीडार्थं तेन तत् संवृतं सरः 03,229.021a तेन तत् संवृतं दृष्ट्वा ते राजपरिचारकाः 03,229.021c प्रतिजग्मुस् ततो राजन् यत्र दुर्योधनो नृपः 03,229.021d*1106_01 ते समेत्य तदा procur गन्तुं नैवोपलभ्यते 03,229.021d*1106_02 रक्षितं बहुभिः शूरै राजन् द्वैतवनं सरः 03,229.021d*1107_01 न्यवेदयंस् ततो राज्ञे गन्धर्वास् तत्र भारत 03,229.022a स तु तेषां वचः श्रुत्वा सैनिकान् युद्धदुर्मदान् 03,229.022c प्रेषयाम् आस कौरव्य उत्सारयत तान् इति 03,229.023a तस्य तद् वचनं श्रुत्वा राज्ञः सेनाग्रयायिनः 03,229.023c सरो द्वैतवनं गत्वा गन्धर्वान् इदम् अब्रुवन् 03,229.024a राजा दुर्योधनो नाम धृतराष्ट्रसुतो बली 03,229.024c विजिहीर्षुर् इहायाति तदर्थम् अपसर्पत 03,229.025a एवम् उक्तास् तु गन्धर्वाः प्रहसन्तो विशां पते 03,229.025c प्रत्यब्रुवंस् तान् पुरुषान् इदं सुपरुषं वचः 03,229.026a न चेतयति वो राजा मन्दबुद्धिः सुयोधनः 03,229.026c यो ऽस्मान् आज्ञापयत्य् एवं वश्यान् इव दिवौकसः 03,229.027a यूयं मुमूर्षवश् चापि मन्दप्रज्ञा न संशयः 03,229.027c ये तस्य वचनाद् एवम् अस्मान् ब्रूत विचेतसः 03,229.028a गच्छत त्वरिताः सर्वे यत्र राजा स कौरवः 03,229.028c द्वेष्यं माद्यैव गच्छध्वं धर्मराजनिवेशनम् 03,229.029a एवम् उक्तास् तु गन्धर्वै राज्ञः सेनाग्रयायिनः 03,229.029c संप्राद्रवन् यतो राजा धृतराष्ट्रसुतो ऽभवत् 03,230.001 वैशंपायन उवाच 03,230.001a ततस् ते सहिताः सर्वे दुर्योधनम् उपागमन् 03,230.001c अब्रुवंश् च महाराज यद् ऊचुः कौरवं प्रति 03,230.002a गन्धर्वैर् वारिते सैन्ये धार्तराष्ट्रः प्रतापवान् 03,230.002c अमर्षपूर्णः सैन्यानि प्रत्यभाषत भारत 03,230.003a शासतैनान् अधर्मज्ञान् मम विप्रियकारिणः 03,230.003c यदि प्रक्रीडितो देवैः सर्वैः सह शतक्रतुः 03,230.003d*1108_01 वयम् अत्र यथाप्रीताः क्रीडिष्यामो निरन्तरम् 03,230.004a दुर्योधनवचः श्रुत्वा धार्तराष्ट्रा महाबलाः 03,230.004c सर्व एवाभिसंनद्धा योधाश् चापि सहस्रशः 03,230.005a ततः प्रमथ्य गन्धर्वांस् तद् वनं विविशुर् बलात् 03,230.005c सिंहनादेन महता पूरयन्तो दिशो दश 03,230.006a ततो ऽपरैर् अवार्यन्त गन्धर्वैः कुरुसैनिकाः 03,230.006b*1109_01 साम्नैव तत्र विक्रान्ता मा साहसम् इति प्रभो 03,230.006c ते वार्यमाणा गन्धर्वैः साम्नैव वसुधाधिप 03,230.006e तान् अनादृत्य गन्धर्वांस् तद् वनं विविशुर् महत् 03,230.007a यदा वाचा न तिष्ठन्ति धार्तराष्ट्राः सराजकाः 03,230.007c ततस् ते खेचराः सर्वे चित्रसेने न्यवेदयन् 03,230.008a गन्धर्वराजस् तान् सर्वान् अब्रवीत् कौरवान् प्रति 03,230.008c अनार्य्ठशासतेत्य् एवं चित्रसेनो ऽत्यमर्षणः 03,230.009a अनुज्ञातास् तु गन्धर्वाश् चित्रसेनेन भारत 03,230.009c प्रगृहीतायुधाः सर्वे धार्तराष्ट्रान् अभिद्रवन् 03,230.010a तान् दृष्ट्वा पततः शीघ्रान् गन्धर्वान् उद्यतायुधान् 03,230.010c सर्वे ते प्राद्रवन् संख्ये धार्तराष्ट्रस्य पश्यतः 03,230.011a तान् दृष्ट्वा द्रवतः सर्वान् धार्तराष्ट्रान् पराङ्मुखान् 03,230.011c वैकर्तनस् तदा वीरो नासीत् तत्र पराङ्मुखः 03,230.012a आपतन्तीं तु संप्रेक्ष्य गन्धर्वाणां महाचमूम् 03,230.012c महता शरवर्षेण राधेयः प्रत्यवारयत् 03,230.013a क्षुरप्रैर् विशिखैर् भल्लैर् वत्सदन्तैस् तथायसैः 03,230.013c गन्धर्व्ठशतशो ऽभ्यघ्नंल् लघुत्वात् सूतनन्दनः 03,230.014a पातयन्न् उत्तमाङ्गानि गन्धर्वाणां महारथः 03,230.014c क्षणेन व्यधमत् सर्वां चित्रसेनस्य वाहिनीम् 03,230.015a ते वध्यमाना गन्धर्वाः सूतपुत्रेण धीमता 03,230.015c भूय एवाभ्यवर्तन्त शतशो ऽथ सहस्रशः 03,230.016a गन्धर्वभूता पृथिवी क्षणेन समपद्यत 03,230.016c आपतद्भिर् महावेगैश् चित्रसेनस्य सैनिकैः 03,230.017a अथ दुर्योधनो राजा शकुनिश् चापि सौबलः 03,230.017c दुःशासनो विकर्णश् च ये चान्ये धृतराष्ट्रजाः 03,230.017e न्यहनंस् तत् तदा सैन्यं रथैर् गरुडनिस्वनैः 03,230.018a भूयश् च योधयाम् आसुः कृत्वा कर्णम् अथाग्रतः 03,230.018c महता रथघोषेण हयचारेण चाप्य् उत 03,230.018e वैकर्तनं परीप्सन्तो गन्धर्वान् समवारयन् 03,230.019a ततः संन्यपतन् सर्वे गन्धर्वाः कौरवैः सह 03,230.019c तदा सुतुमुलं युद्धम् अभवल् लोमहर्षणम् 03,230.020a ततस् ते मृदवो ऽभूवन् गन्धर्वाः शरपीडिताः 03,230.020c उच्चुक्रुशुश् च कौरव्या गन्धर्वान् प्रेक्ष्य पीडितान् 03,230.021a गन्धर्वांस् त्रासितान् दृष्ट्वा चित्रसेनो ऽत्यमर्षणः 03,230.021c उत्पपातासनात् क्रुद्धो वधे तेषां समाहितः 03,230.022a ततो मायास्त्रम् आस्थाय युयुधे चित्रमार्गवित् 03,230.022b*1110_01 तेन मुक्ताः शरा घोराः सूर्यरश्मिसमप्रभाः 03,230.022b*1110_02 वियत् संछादयाम् आसुर् न ववौ तत्र मारुतः 03,230.022b*1110_03 हस्त्यारोहा हताः पेतुर् हस्तिभिः सह भारत 03,230.022b*1110_04 हयारोहाश् च सहयै रथैश् च रथिनस् तथा 03,230.022b*1110_05 पत्तयश् च यथा पेतुर् विशस्ताः शरवृष्टिभिः 03,230.022c तयामुह्यन्त कौरव्याश् चित्रसेनस्य मायया 03,230.023a एकैको हि तदा योधो धार्तराष्ट्रस्य भारत 03,230.023c पर्यवर्तत गन्धर्वैर् दशभिर् दशभिः सह 03,230.024a ततः संपीड्यमानास् ते बलेन महता तदा 03,230.024c प्राद्रवन्त रणे भीता यत्र राजा युधिष्ठिरः 03,230.025a भज्यमानेष्व् अनीकेषु धार्तराष्ट्रेषु सर्वशः 03,230.025c कर्णो वैकर्तनो राजंस् तस्थौ गिरिर् इवाचलः 03,230.026a दुर्योधनश् च कर्णश् च शकुनिश् चापि सौबलः 03,230.026c गन्धर्वान् योधयां चक्रुः समरे भृशविक्षताः 03,230.027a सर्व एव तु गन्धर्वाः शतशो ऽथ सहस्रशः 03,230.027c जिघांसमानाः सहिताः कर्णम् अभ्यद्रवन् रणे 03,230.028a असिभिः पट्टिशैः शूलैर् गदाभिश् च महाबलाः 03,230.028c सूतपुत्रं जिघांसन्तः समन्तात् पर्यवारयन् 03,230.029a अन्ये ऽस्य युगम् अच्छिन्दन् ध्वजम् अन्ये न्यपातयन् 03,230.029c ईषाम् अन्ये हयान् अन्ये सूतम् अन्ये न्यपातयन् 03,230.030a अन्ये छत्रं वरूथं च बन्धुरं च तथापरे 03,230.030b*1111_01 प्रगृहीतायुधा वीराश् चित्रसेनपुरोगमाः 03,230.030b*1112_01 अन्ये संपूर्णयाम् आसुश् चक्रे चाक्षौ तथापरे 03,230.030c गन्धर्वा बहुसाहस्राः खण्डशो ऽभ्यहनन् रथम् 03,230.031a ततो रथाद् अवप्लुत्य सूतपुत्रो ऽसिचर्मभृत् 03,230.031b*1113_01 अंसावलम्बितधनुर् धावमानो महाबलः 03,230.031c विकर्णरथम् आस्थाय मोक्षायाश्वान् अचोदयत् 03,231.001 वैशंपायन उवाच 03,231.001a गन्धर्वैस् तु महाराज भग्ने कर्णे महारथे 03,231.001c संप्राद्रवच् चमूः सर्वा धार्तराष्ट्रस्य पश्यतः 03,231.002a तान् दृष्ट्वा द्रवतः सर्वान् धार्तराष्ट्रान् पराङ्मुखान् 03,231.002c दुर्योधनो महाराज नासीत् तत्र पराङ्मुखः 03,231.003a ताम् आपतन्तीं संप्रेक्ष्य गन्धर्वाणां महाचमूम् 03,231.003c महता शरवर्षेण सो ऽभ्यवर्षद् अरिंदमः 03,231.004a अचिन्त्य शरवर्षं तु गन्धर्वास् तस्य तं रथम् 03,231.004c दुर्योधनं जिघांसन्तः समन्तात् पर्यवारयन् 03,231.005a युगम् ईषां वरूथं च तथैव ध्वजसारथी 03,231.005c अश्वांस् त्रिवेणुं तल्पं च तिलशो ऽभ्यहनन् रथम् 03,231.006a दुर्योधनं चित्रसेनो विरथं पतितं भुवि 03,231.006c अभिद्रुत्य महाबाहुर् जीवग्राहम् अथाग्रहीत् 03,231.006d*1114_01 तस्य बाहू महाराज बद्ध्वा रज्ज्वा महारथम् 03,231.006d*1114_02 आरोप्य स्वं महाराज चित्रसेनो ननाद ह 03,231.007a तस्मिन् गृहीते राजेन्द्र स्थितं दुःशासनं रथे 03,231.007c पर्यगृह्णन्त गन्धर्वाः परिवार्य समन्ततः 03,231.008a विविंशतिं चित्रसेनम् आदायान्ये प्रदुद्रुवुः 03,231.008c विन्दानुविन्दाव् अपरे राजदारांश् च सर्वशः 03,231.009a सैन्यास् तु धार्तराष्ट्रस्य गन्धर्वैः समभिद्रुताः 03,231.009c पूर्वं प्रभग्नैः सहिताः पाण्डवान् अभ्ययुस् तदा 03,231.010a शकटापणवेश्याश् च यानयुग्यं च सर्वशः 03,231.010c शरणं पाण्डव्ठजग्मुर् ह्रियमाणे महीपतौ 03,231.011a प्रियदर्शनो महाबाहुर् धार्तराष्ट्रो महाबलः 03,231.011c गन्धर्वैर् ह्रियते राजा पार्थास् तम् अनुधावत 03,231.012a दुःशासनो दुर्विषहो दुर्मुखो दुर्जयस् तथा 03,231.012c बद्ध्वा ह्रियन्ते गन्धर्वै राजदाराश् च सर्वशः 03,231.013a इति दुर्योधनामात्याः क्रोशन्तो राजगृद्धिनः 03,231.013c आर्ता दीनस्वराः सर्वे युधिष्ठिरम् उपागमन् 03,231.014a तांस् तथा व्यथितान् दीनान् भिक्षमाणान् युधिष्ठिरम् 03,231.014c वृद्धान् दुर्योधनामात्यान् भीमसेनो ऽभ्यभाषत 03,231.014d*1115_01 प्रगृहीतायुधान् वीरांश् चित्रसेनपुरोगमान् 03,231.014d*1116_01 महता हि प्रयत्नेन संनह्य गजवाजिभिः 03,231.015a अन्यथा वर्तमानानाम् अर्थो जातो ऽयम् अन्यथा 03,231.015c अस्माभिर् यद् अनुष्ठेयं गन्धर्वैस् तद् अनुष्ठितम् 03,231.016a दुर्मन्त्रितम् इदं तात राज्ञो दुर्द्यूतदेविनः 03,231.016b*1117_01 दीनान् दुर्योधनस्यास्मान् द्रष्टुकामस्य दुर्मतेः 03,231.016c द्वेष्टारम् अन्ये क्लीबस्य पातयन्तीति नः श्रुतम् 03,231.017a तद् इदं कृतं नः प्रत्यक्षं गन्धर्वैर् अतिमानुषम् 03,231.017c दिष्ट्या लोके पुमान् अस्ति कश् चिद् अस्मत्प्रिये स्थितः 03,231.017e येनास्माकं हृतो भार आसीनानां सुखावहः 03,231.018a शीतवातातपसहांस् तपसा चैव कर्शितान् 03,231.018c समस्थो विषमस्थान् हि द्रष्टुम् इच्छति दुर्मतिः 03,231.019a अधर्मचारिणस् तस्य कौरव्यस्य दुरात्मनः 03,231.019c ये शीलम् अनुवर्तन्ते ते पश्यन्ति पराभवम् 03,231.020a अधर्मो हि कृतस् तेन येनैतद् उपशिक्षितम् 03,231.020c अनृशंसास् तु कौन्तेयास् तस्याध्यक्षान् ब्रवीमि वः 03,231.021a एवं ब्रुवाणं कौन्तेयं भीमसेनम् अमर्षणम् 03,231.021c न कालः परुषस्यायम् इति राजाभ्यभाषत 03,232.001 युधिष्ठिर उवाच 03,232.001a अस्मान् अभिगतांस् तात भयार्त्ठशरणैषिणः 03,232.001c कौरवान् विषमप्राप्तान् कथं ब्रूयास् त्वम् ईदृशम् 03,232.001d*1118_01 रक्षणीया महाबाहो मैवं वद महामते 03,232.002a भवन्ति भेदा ज्ञातीनां कलहाश् च वृकोदर 03,232.002c प्रसक्तानि च वैराणि ज्ञातिधर्मो न नश्यति 03,232.003a यदा तु कश् चिज् ज्ञातीनां बाह्यः प्रार्थयते कुलम् 03,232.003c न मर्षयन्ति तत् सन्तो बाह्येनाभिप्रमर्षणम् 03,232.003d*1119_01 परैः परिभवे प्राप्ते वयं पञ्चोत्तरं शतम् 03,232.003d*1119_02 परस्परविरोधे तु वयं पञ्च शतं तु ते 03,232.004a जानाति ह्य् एष दुर्बुद्धिर् अस्मान् इह चिरोषितान् 03,232.004c स एष परिभूयास्मान् अकार्षीद् इदम् अप्रियम् 03,232.005a दुर्योधनस्य ग्रहणाद् गन्धर्वेण बलाद् रणे 03,232.005c स्त्रीणां बाह्याभिमर्शाच् च हतं भवति नः कुलम् 03,232.006a शरणं च प्रपन्नानां त्राणार्थं च कुलस्य नः 03,232.006c उत्तिष्ठध्वं नरव्याघ्राः सज्जीभवत माचिरम् 03,232.007a अर्जुनश् च यमौ चैव त्वं च भीमापराजितः 03,232.007c मोक्षयध्वं धार्तराष्ट्रं ह्रियमाणं सुयोधनम् 03,232.008a एते रथा नरव्याघ्राः सर्वशस्त्रसमन्विताः 03,232.008b*1120_01 धृतराष्ट्रस्य पुत्राणां विमलाः काञ्चनध्वजाः 03,232.008b*1120_02 सस्वनान् अधिरोहध्वं नित्यसज्जान् इमान् रथान् 03,232.008c इन्द्रसेनादिभिः सूतैः संयताः कनकध्वजाः 03,232.009a एतान् आस्थाय वै तात गन्धर्वान् योद्धुम् आहवे 03,232.009c सुयोधनस्य मोक्षाय प्रयतध्वम् अतन्द्रिताः 03,232.010a य एव कश् चिद् राजन्यः शरणार्थम् इहागतम् 03,232.010c परं शक्त्याभिरक्षेत किं पुनस् त्वं वृकोदर 03,232.011a क इहान्यो भवेत् त्राणम् अभिधावेति चोदितः 03,232.011c प्राञ्जलिं शरणापन्नं दृष्ट्वा शत्रुम् अपि ध्रुवम् 03,232.012a वरप्रदानं राज्यं च पुत्रजन्म च पाण्डव 03,232.012c शत्रोश् च मोक्षणं क्लेशात् त्रीणि चैकं च तत् समम् 03,232.012d*1121_01 एते शतं वयं पञ्च यावद् वयं परस्परम् 03,232.012d*1121_02 परैस् तु परिभूतानां वयं पञ्च शतोत्तरम् 03,232.013a किं ह्य् अभ्यधिकम् एतस्माद् यद् आपन्नः सुयोधनः 03,232.013c त्वद्बाहुबलम् आश्रित्य जीवितं परिमार्गति 03,232.014a स्वयम् एव प्रधावेयं यदि न स्याद् वृकोदर 03,232.014c विततो ऽयं क्रतुर् वीर न हि मे ऽत्र विचारणा 03,232.014d*1122_01 परैः परिभवे प्राप्ते वयं पञ्चोत्तरं शतम् 03,232.014d*1122_02 परस्परविरोधे तु वयं पञ्चैव ते शतम् 03,232.015a साम्नैव तु यथा भीम मोक्षयेथाः सुयोधनम् 03,232.015b*1123_01 यथासौ मृदुयुक्तेन मुञ्चे भीम सकौरवान् 03,232.015c तथा सर्वैर् उपायैस् त्वं यतेथाः कुरुनन्दन 03,232.016a न साम्ना प्रतिपद्येत यदि गन्धर्वराड् असौ 03,232.016c पराक्रमेण मृदुना मोक्षयेथाः सुयोधनम् 03,232.017a अथासौ मृदुयुद्धेन न मुञ्चेद् भीम कौरवान् 03,232.017c सर्वोपायैर् विमोच्यास् ते निगृह्य परिपन्थिनः 03,232.018a एतावद् धि मया शक्यं संदेष्टुं वै वृकोदर 03,232.018c वैताने कर्मणि तते वर्तमाने च भारत 03,232.018d*1124_01 वरप्रदानं सुमहद् याचकस्य प्रकीर्तितम् 03,232.019 वैशंपायन उवाच 03,232.019a अजातशत्रोर् वचनं तच् छ्रुत्वा तु धनंजयः 03,232.019c प्रतिजज्ञे गुरोर् वाक्यं कौरवाणां विमोक्षणम् 03,232.020 अर्जुन उवाच 03,232.020a यदि साम्ना न मोक्ष्यन्ति गन्धर्वा धृतराष्ट्रजान् 03,232.020c अद्य गन्धर्वराजस्य भूमिः पास्यति शोणितम् 03,232.021 वैशंपायन उवाच 03,232.021a अर्जुनस्य तु तां श्रुत्वा प्रतिज्ञां सत्यवादिनः 03,232.021c कौरवाणां तदा राजन् पुनः प्रत्यागतं मनः 03,232.021d@023_0001 एवम् उक्तस् तु कौन्तेयः पुनर् वाक्यम् अभाषत 03,232.021d@023_0002 कोपसंरक्तनयनं पूर्ववैरम् अनुस्मरन् 03,232.021d@023_0003 पुरा जतुगृहे ऽनेन दग्धुम् अस्मान् युधिष्ठिर 03,232.021d@023_0004 दुर्बुद्धिर् हि कृता वीर तदा दैवेन रक्षिताः 03,232.021d@023_0005 द्यूतकाले ऽपि कौन्तेय वृजिनानि कृतानि वै 03,232.021d@023_0006 द्रौपद्याश् च परामर्शः केशग्रहणम् एव च 03,232.021d@023_0007 वस्त्रापहरणं चैव सभामध्ये कृतानि वै 03,232.021d@023_0008 पुरा कृतानां पापानां फलं भुङ्क्ते सुयोधनः 03,232.021d@023_0009 अस्माभिर् एव कर्तव्यो धार्तराष्ट्रस्य निग्रहः 03,232.021d@023_0010 अन्येन तु कृतं तद् वै मैत्रम् अस्माकम् इच्छता 03,232.021d@023_0011 उपकारी तु गन्धर्वो मा राजन् विमना भव 03,232.021d@023_0012 एतस्मिन्न् अन्तरे राजंश् चित्रसेनेन वै हृतः 03,232.021d@023_0013 विललाप सुदुःखार्तो ह्रियमाणः सुयोधनः 03,232.021d@023_0014 युधिष्ठिर महाबाहो सर्वधर्मभृतां वर 03,232.021d@023_0015 सपुत्रान् सहदारांश् च गन्धर्वेण हृतान् बलात् 03,232.021d@023_0016 पाण्डुपुत्र महाबाहो कौरवाणां यशस्कर 03,232.021d@023_0017 सर्वधर्मभृतां श्रेष्ठ गन्धर्वेण हृतं बलात् 03,232.021d@023_0018 रक्षस्व पुरुषव्याघ्र युधिष्ठिर महायशः 03,232.021d@023_0019 भ्रातरं ते महाबाहो बद्ध्वा नयति माम् अयम् 03,232.021d@023_0020 दुःशासनं दुर्विषहं दुर्मुखं दुर्जयं तथा 03,232.021d@023_0021 बद्ध्वा हरन्ति गन्धर्वा अस्मद्दारांश् च सर्वशः 03,232.021d@023_0022 अनुधावत मां क्षिप्रं रक्षध्वं पुरुषोत्तमाः 03,232.021d@023_0023 यमौ माम् अनुधावेतां रक्षार्थं मम सायुधौ 03,232.021d@023_0024 कुरुवंशस्य सुमहद् अयशः प्राप्तम् ईदृशम् 03,232.021d@023_0025 व्यपोहयध्वं गन्धर्व्ठजित्वा वीर्येण पाण्डवाः 03,232.021d@023_0026 एवं विलपमानस्य कौरवस्यार्तया गिरा 03,232.021d@023_0027 श्रुत्वा विलापं संभ्रान्तो घृणयाभिपरिप्लुतः 03,232.021d@023_0028 युधिष्ठिरः पुनर् वाक्यं भीमसेनम् अथाब्रवीत् 03,233.001 वैशंपायन उवाच 03,233.001a युधिष्ठिरवचः श्रुत्वा भीमसेनपुरोगमाः 03,233.001c प्रहृष्टवदनाः सर्वे समुत्तस्थुर् नरर्षभाः 03,233.002a अभेद्यानि ततः सर्वे समनह्यन्त भारत 03,233.002c जाम्बूनदविचित्राणि कवचानि महारथाः 03,233.002d*1125_01 आयुधानि च दिव्यानि विविधानि समादधुः 03,233.003a ते दंशिता रथैः सर्वे ध्वजिनः सशरासनाः 03,233.003c पाण्डवाः प्रत्यदृश्यन्त ज्वलिता इव पावकाः 03,233.004a तान् रथान् साधु संपन्नान् संयुक्त्ठजवनैर् हयैः 03,233.004c आस्थाय रथशार्दूलाः शीघ्रम् एव ययुस् ततः 03,233.005a ततः कौरवसैन्यानां प्रादुरासीन् महास्वनः 03,233.005c प्रयातान् सहितान् दृष्ट्वा पाण्डुपुत्रान् महारथान् 03,233.006a जितकाशिनश् च खचरास् त्वरिताश् च महारथाः 03,233.006c क्षणेनैव वने तस्मिन् समाजग्मुर् अभीतवत् 03,233.007a न्यवर्तन्त ततः सर्वे गन्धर्वा जितकाशिनः 03,233.007c दृष्ट्वा रथगतान् वीरान् पाण्डवांश् चतुरो रणे 03,233.008a तांस् तु विभ्राजतो दृष्ट्वा लोकपालान् इवोद्यतान् 03,233.008c व्यूढानीका व्यतिष्ठन्त गन्धमादनवासिनः 03,233.009a राज्ञस् तु वचनं श्रुत्वा धर्मराजस्य धीमतः 03,233.009c क्रमेण मृदुना युद्धम् उपक्रामन्त भारत 03,233.010a न तु गन्धर्वराजस्य सैनिका मन्दचेतसः 03,233.010c शक्यन्ते मृदुना श्रेयः प्रतिपादयितुं तदा 03,233.011a ततस् तान् युधि दुर्धर्षः सव्यसाची परंतपः 03,233.011c सान्त्वपूर्वम् इदं वाक्यम् उवाच खचरान् रणे 03,233.011d*1126_01 विसर्जयत राजानं भ्रातरं मे सुयोधनम् 03,233.012a नैतद् गन्धर्वराजस्य युक्तं कर्म जुगुप्सितम् 03,233.012c परदाराभिमर्शश् च मानुषैश् च समागमः 03,233.013a उत्सृजध्वं महावीर्यान् धृतराष्ट्रसुतान् इमान् 03,233.013c दारांश् चैषां विमुञ्चध्वं धर्मराजस्य शासनात् 03,233.014a एवम् उक्तास् तु गन्धर्वाः पाण्डवेन यशस्विना 03,233.014c उत्स्मयन्तस् तदा पार्थम् इदं वचनम् अब्रुवन् 03,233.015a एकस्यैव वयं तात कुर्याम वचनं भुवि 03,233.015c यस्य शासनम् आज्ञाय चराम विगतज्वराः 03,233.016a तेनैकेन यथादिष्टं तथा वर्ताम भारत 03,233.016c न शास्ता विद्यते ऽस्माकम् अन्यस् तस्मात् सुरेश्वरात् 03,233.017a एवम् उक्तस् तु गन्धर्वैः कुन्तीपुत्रो धनंजयः 03,233.017c गन्धर्वान् पुनर् एवेदं वचनं प्रत्यभाषत 03,233.018a यदि साम्ना न मोक्षध्वं गन्धर्वा धृतराष्ट्रजम् 03,233.018c मोक्षयिष्यामि विक्रम्य स्वयम् एव सुयोधनम् 03,233.019a एवम् उक्त्वा ततः पार्थः सव्यसाची धनंजयः 03,233.019c ससर्ज निशितान् बाणान् खचरान् खचरान् प्रति 03,233.020a तथैव शरवर्षेण गन्धर्वास् ते बलोत्कटाः 03,233.020c पाण्डवान् अभ्यवर्तन्त पाण्डवाश् च दिवौकसः 03,233.021a ततः सुतुमुलं युद्धं गन्धर्वाणां तरस्विनाम् 03,233.021c बभूव भीमवेगानां पाण्डवानां च भारत 03,234.001 वैशंपायन उवाच 03,234.001a ततो दिव्यास्त्रसंपन्ना गन्धर्वा हेममालिनः 03,234.001c विसृजन्तः शरान् दीप्तान् समन्तात् पर्यवारयन् 03,234.002a चत्वारः पाण्डवा वीरा गन्धर्वाश् च सहस्रशः 03,234.002c रणे संन्यपतन् राजंस् तद् अद्भुतम् इवाभवत् 03,234.003a यथा कर्णस्य च रथो धार्तराष्ट्रस्य चोभयोः 03,234.003c गन्धर्वैः शतशश् छिन्नौ तथा तेषां प्रचक्रिरे 03,234.004a तान् समापततो राजन् गन्धर्व्ठशतशो रणे 03,234.004c प्रत्यगृह्णन् नरव्याघ्राः शरवर्षैर् अनेकशः 03,234.005a अवकीर्यमाणाः खगमाः शरवर्षैः समन्ततः 03,234.005c न शेकुः पाण्डुपुत्राणां समीपे परिवर्तितुम् 03,234.006a अभिक्रुद्धान् अभिप्रेक्ष्य गन्धर्वान् अर्जुनस् तदा 03,234.006c लक्षयित्वाथ दिव्यानि महास्त्राण्य् उपचक्रमे 03,234.006d*1127_01 तान् समापततो राजन् दिव्यास्त्रैर् अभिवर्षयन् 03,234.007a सहस्राणां सहस्रं स प्राहिणोद् यमसादनम् 03,234.007c आग्नेयेनार्जुनः संख्ये गन्धर्वाणां बलोत्कटः 03,234.008a तथा भीमो महेष्वासः संयुगे बलिनां वरः 03,234.008c गन्धर्व्ठशतशो राजञ् जघान निशितैः शरैः 03,234.009a माद्रीपुत्राव् अपि तथा युध्यमानौ बलोत्कटौ 03,234.009c परिगृह्याग्रतो राजञ् जघ्नतुः शतशः परान् 03,234.010a ते वध्यमाना गन्धर्वा दिव्यैर् अस्त्रैर् महात्मभिः 03,234.010c उत्पेतुः खम् उपादाय धृतराष्ट्रसुतांस् ततः 03,234.011a तान् उत्पतिष्णून् बुद्ध्वा तु कुन्तीपुत्रो धनंजयः 03,234.011c महता शरजालेन समन्तात् पर्यवारयत् 03,234.012a ते बद्धाः शरजालेन शकुन्ता इव पञ्जरे 03,234.012c ववर्षुर् अर्जुनं क्रोधाद् गदाशक्त्यृष्टिवृष्टिभिः 03,234.013a गदाशक्त्यसिवृष्टीस् ता निहत्य स महास्त्रवित् 03,234.013c गात्राणि चाहनद् भल्लैर् गन्धर्वाणां धनंजयः 03,234.014a शिरोभिः प्रपतद्भिश् च चरणैर् बाहुभिस् तथा 03,234.014c अश्मवृष्टिर् इवाभाति परेषाम् अभवद् भयम् 03,234.015a ते वध्यमाना गन्धर्वाः पाण्डवेन महात्मना 03,234.015c भूमिष्ठम् अन्तरिक्षस्थाः शरवर्षैर् अवाकिरन् 03,234.016a तेषां तु शरवर्षाणि सव्यसाची परंतपः 03,234.016c अस्त्रैः संवार्य तेजस्वी गन्धर्वान् प्रत्यविध्यत 03,234.017a स्थूणाकर्णेन्द्रजालं च सौरं चापि तथार्जुनः 03,234.017c आग्नेयं चापि सौम्यं च ससर्ज कुरुनन्दनः 03,234.018a ते दह्यमाना गन्धर्वाः कुन्तीपुत्रस्य सायकैः 03,234.018c दैतेया इव शक्रेण विषादम् अगमन् परम् 03,234.019a ऊर्ध्वम् आक्रममाणाश् च शरजालेन वारिताः 03,234.019c विसर्पमाणा भल्लैश् च वार्यन्ते सव्यसाचिना 03,234.020a गन्धर्वांस् त्रासितान् दृष्ट्वा कुन्तीपुत्रेण धीमता 03,234.020c चित्रसेनो गदां गृह्य सव्यसाचिनम् आद्रवत् 03,234.021a तस्याभिपततस् तूर्णं गदाहस्तस्य संयुगे 03,234.021c गदां सर्वायसीं पार्थः शरैश् चिच्छेद सप्तधा 03,234.022a स गदां बहुधा दृष्ट्वा कृत्तां बाणैस् तरस्विना 03,234.022c संवृत्य विद्ययात्मानं योधयाम् आस पाण्डवम् 03,234.022e अस्त्राणि तस्य दिव्यानि योधयाम् आस खे स्थितः 03,234.022f*1128_01 दिव्यैर् अस्त्रैस् तदा वीरः पर्यवारयद् अर्जुनः 03,234.022f*1128_02 स वार्यमाणस् तैर् अस्त्रैर् अर्जुनेन महात्मना 03,234.023a गन्धर्वराजो बलवान् माययान्तर्हितस् तदा 03,234.023c अन्तर्हितं समालक्ष्य प्रहरन्तम् अथार्जुनः 03,234.023e ताडयाम् आस खचरैर् दिव्यास्त्रप्रतिमन्त्रितैः 03,234.024a अन्तर्धानवधं चास्य चक्रे क्रुद्धो ऽर्जुनस् तदा 03,234.024c शब्दवेध्यम् उपाश्रित्य बहुरूपो धनंजयः 03,234.025a स वध्यमानस् तैर् अस्त्रैर् अर्जुनेन महात्मना 03,234.025c अथास्य दर्शयाम् आस तदात्मानं प्रियः सखा 03,234.025d*1129_01 चित्रसेनस् तथोवाच सखायं युधि विद्धि माम् 03,234.026a चित्रसेनम् अथालक्ष्य सखायं युधि दुर्बलम् 03,234.026c संजहारास्त्रम् अथ तत् प्रसृष्टं पाण्डवर्षभः 03,234.027a दृष्ट्वा तु पाण्डवाः सर्वे संहृतास्त्रं धनंजयम् 03,234.027c संजह्रुः प्रद्रुतान् अश्व्ठशरवेगान् धनूंषि च 03,234.028a चित्रसेनश् च भीमश् च सव्यसाची यमाव् अपि 03,234.028c पृष्ट्वा कौशलम् अन्योन्यं रथेष्व् एवावतस्थिरे 03,235.001 वैशंपायन उवाच 03,235.001a ततो ऽर्जुनश् चित्रसेनं प्रहसन्न् इदम् अब्रवीत् 03,235.001c मध्ये गन्धर्वसैन्यानां महेष्वासो महाद्युतिः 03,235.002a किं ते व्यवसितं वीर कौरवाणां विनिग्रहे 03,235.002c किमर्थं च सदारो ऽयं निगृहीतः सुयोधनः 03,235.003 चित्रसेन उवाच 03,235.003a विदितो ऽयम् अभिप्रायस् तत्रस्थेन महात्मना 03,235.003c दुर्योधनस्य पापस्य कर्णस्य च धनंजय 03,235.004a वनस्थान् भवतो ज्ञात्वा क्लिश्यमानान् अनर्हवत् 03,235.004c इमे ऽवहसितुं प्राप्ता द्रौपदीं च यशस्विनीम् 03,235.004d*1130_01 समस्थो विषमस्थांस् तान् द्रक्ष्यामीत्य् अनवस्थितान् 03,235.005a ज्ञात्वा चिकीर्षितं चैषां माम् उवाच सुरेश्वरः 03,235.005c गच्छ दुर्योधनं बद्ध्वा सामात्यं त्वम् इहानय 03,235.006a धनंजयश् च ते रक्ष्यः सह भ्रातृभिर् आहवे 03,235.006c स हि प्रियः सखा तुभ्यं शिष्यश् च तव पाण्डवः 03,235.007a वचनाद् देवराजस्य ततो ऽस्मीहागतो द्रुतम् 03,235.007c अयं दुरात्मा बद्धश् च गमिष्यामि सुरालयम् 03,235.007d*1131_01 नेष्याम्य् एनं दुरात्मानं पाकशासनशासनात् 03,235.008 अर्जुन उवाच 03,235.008a उत्सृज्यतां चित्रसेन भ्रातास्माकं सुयोधनः 03,235.008c धर्मराजस्य संदेशान् मम चेद् इच्छसि प्रियम् 03,235.009 चित्रसेन उवाच 03,235.009a पापो ऽयं नित्यसंदुष्टो न विमोक्षणम् अर्हति 03,235.009c प्रलब्धा धर्मराजस्य कृष्णायाश् च धनंजय 03,235.010a नेदं चिकीर्षितं तस्य कुन्तीपुत्रो महाव्रतः 03,235.010c जानाति धर्मराजो हि श्रुत्वा कुरु यथेच्छसि 03,235.011 वैशंपायन उवाच 03,235.011a ते सर्व एव राजानम् अभिजग्मुर् युधिष्ठिरम् 03,235.011c अभिगम्य च तत् सर्वं शशंसुस् तस्य दुष्कृतम् 03,235.012a अजातशत्रुस् तच् छ्रुत्वा गन्धर्वस्य वचस् तदा 03,235.012c मोक्षयाम् आस तान् सर्वान् गन्धर्वान् प्रशशंस च 03,235.013a दिष्ट्या भवद्भिर् बलिभिः शक्तैः सर्वैर् न हिंसितः 03,235.013c दुर्वृत्तो धार्तराष्ट्रो ऽयं सामात्यज्ञातिबान्धवः 03,235.014a उपकारो महांस् तात कृतो ऽयं मम खेचराः 03,235.014c कुलं न परिभूतं मे मोक्षेणास्य दुरात्मनः 03,235.015a आज्ञापयध्वम् इष्टानि प्रीयामो दर्शनेन वः 03,235.015c प्राप्य सर्वान् अभिप्रायांस् ततो व्रजत माचिरम् 03,235.016a अनुज्ञातास् तु गन्धर्वाः पाण्डुपुत्रेण धीमता 03,235.016c सहाप्सरोभिः संहृष्टाश् चित्रसेनमुखा ययुः 03,235.016d*1132_01 देवलोकं ततो गत्वा गन्धर्वैः सहितास् तदा 03,235.016d*1132_02 न्यवेदयच् च तत् सर्वं चित्रसेनः शतक्रतोः 03,235.017a देवराड् अपि गन्धर्वान् मृतांस् तान् समजीवयत् 03,235.017c दिव्येनामृतवर्षेण ये हताः कौरवैर् युधि 03,235.017d*1133_01 चित्रसेनस् तदा वाक्यम् उवाच प्रौढया गिरा 03,235.017d*1133_02 मुञ्चध्वं सानुजामात्यं सदारं च सुयोधनम् 03,235.017d*1133_03 गन्धर्वास् तु वचः श्रुत्वा चित्रसेनस्य वै द्रुतम् 03,235.017d*1133_04 राजानं मोक्षयाम् आसुर् बद्धं निगडबन्धनैः 03,235.017d*1133_05 सदारं सानुगामात्यं बाणजालमये वने 03,235.017d*1133_06 लुठन्तश् चापि ते सर्वे युधिष्ठिरसमीपतः 03,235.017d*1133_07 पतिता लज्जिताश् चैव तस्थुश् चाधोमुखास् तदा 03,235.017d*1133_08 युधिष्ठिरो ऽपि दयया तान् समीक्ष्य तथागतान् 03,235.018a ज्ञातींस् तान् अवमुच्याथ राजदारांश् च सर्वशः 03,235.018c कृत्वा च दुष्करं कर्म प्रीतियुक्ताश् च पाण्डवाः 03,235.019a सस्त्रीकुमारैः कुरुभिः पूज्यमाना महारथाः 03,235.019c बभ्राजिरे महात्मानः कुरुमध्ये यथाग्नयः 03,235.020a ततो दुर्योधनं मुच्य भ्रातृभिः सहितं तदा 03,235.020c युधिष्ठिरः सप्रणयम् इदं वचनम् अब्रवीत् 03,235.021a मा स्म तात पुनः कार्षीर् ईदृशं साहसं क्व चित् 03,235.021c न हि साहसकर्तारः सुखम् एधन्ति भारत 03,235.022a स्वस्तिमान् सहितः सर्वैर् भ्रातृभिः कुरुनन्दन 03,235.022c गृहान् व्रज यथाकामं वैमनस्यं च मा कृथाः 03,235.023a पाण्डवेनाभ्यनुज्ञातो राजा दुर्योधनस् तदा 03,235.023b*1134_01 अभिवाद्य धर्मपुत्रं गतेन्द्रिय इवातुरः 03,235.023c विदीर्यमाणो व्रीडेन जगाम नगरं प्रति 03,235.024a तस्मिन् गते कौरवेये कुन्तीपुत्रो युधिष्ठिरः 03,235.024c भ्रातृभिः सहितो वीरः पूज्यमानो द्विजातिभिः 03,235.025a तपोधनैश् च तैः सर्वैर् वृतः शक्र इवामरैः 03,235.025c वने द्वैतवने तस्मिन् विजहार मुदा युतः 03,236.001 जनमेजय उवाच 03,236.001a शत्रुभिर् जितबद्धस्य पाण्डवैश् च महात्मभिः 03,236.001c मोक्षितस्य युधा पश्चान् मानस्थस्य दुरात्मनः 03,236.002a कत्थनस्यावलिप्तस्य गर्वितस्य च नित्यशः 03,236.002c सदा च पौरुषौदार्यैः पाण्डवान् अवमन्यतः 03,236.003a दुर्योधनस्य पापस्य नित्याहंकारवादिनः 03,236.003c प्रवेशो हास्तिनपुरे दुष्करः प्रतिभाति मे 03,236.004a तस्य लज्जान्वितस्यैव शोकव्याकुलचेतसः 03,236.004c प्रवेशं विस्तरेण त्वं वैशंपायन कीर्तय 03,236.005 वैशंपायन उवाच 03,236.005a धर्मराजनिसृष्टस् तु धार्तराष्ट्रः सुयोधनः 03,236.005c लज्जयाधोमुखः सीदन्न् उपासर्पत् सुदुःखितः 03,236.006a स्वपुरं प्रययौ राजा चतुरङ्गबलानुगः 03,236.006c शोकोपहतया बुद्ध्या चिन्तयानः पराभवम् 03,236.007a विमुच्य पथि यानानि देशे सुयवसोदके 03,236.007c संनिविष्टः शुभे रम्ये भूमिभागे यथेप्सितम् 03,236.007e हस्त्यश्वरथपादातं यथास्थानं न्यवेशयत् 03,236.008a अथोपविष्टं राजानं पर्यङ्के ज्वलनप्रभे 03,236.008c उपप्लुतं यथा सोमं राहुणा रात्रिसंक्षये 03,236.008e उपगम्याब्रवीत् कर्णो दुर्योधनम् इदं तदा 03,236.009a दिष्ट्या जीवसि गान्धारे दिष्ट्या नः संगमः पुनः 03,236.009c दिष्ट्या त्वया जिताश् चैव गन्धर्वाः कामरूपिणः 03,236.010a दिष्ट्या समग्रान् पश्यामि भ्रातॄंस् ते कुरुनन्दन 03,236.010c विजिगीषून् रणान् मुक्तान् निर्जितारीन् महारथान् 03,236.011a अहं त्व् अभिद्रुतः सर्वैर् गन्धर्वैः पश्यतस् तव 03,236.011c नाशक्नुवं स्थापयितुं दीर्यमाणां स्ववाहिनीम् 03,236.012a शरक्षताङ्गश् च भृशं व्यपयातो ऽभिपीडितः 03,236.012c इदं त्व् अत्यद्भुतं मन्ये यद् युष्मान् इह भारत 03,236.013a अरिष्टान् अक्षतांश् चापि सदारधनवाहनान् 03,236.013c विमुक्तान् संप्रपश्यामि तस्माद् युद्धाद् अमानुषात् 03,236.014a नैतस्य कर्ता लोके ऽस्मिन् पुमान् विद्येत भारत 03,236.014c यत्कृतं ते महाराज सह भ्रातृभिर् आहवे 03,236.015a एवम् उक्तस् तु कर्णेन राजा दुर्योधनस् तदा 03,236.015c उवाचावाक्शिरा राजन् बाष्पगद्गदया गिरा 03,237.001 दुर्योधन उवाच 03,237.001a अजानतस् ते राधेय नाभ्यसूयाम्य् अहं वचः 03,237.001c जानासि त्वं जित्ठशत्रून् गन्धर्वांस् तेजसा मया 03,237.002a आयोधितास् तु गन्धर्वाः सुचिरं सोदरैर् मम 03,237.002c मया सह महाबाहो कृतश् चोभयतः क्षयः 03,237.003a मायाधिकास् त्व् अयुध्यन्त यदा शूरा वियद्गताः 03,237.003c तदा नो नसमं युद्धम् अभवत् सह खेचरैः 03,237.003d*1135_01 असमर्थास् ततस् तांस् तु प्रतियोद्धुं वियद्गतान् 03,237.004a पराजयं च प्राप्ताः स्म रणे बन्धनम् एव च 03,237.004c सभृत्यामात्यपुत्राश् च सदारधनवाहनाः 03,237.004e उच्चैर् आकाशमार्गेण ह्रियामस् तैः सुदुःखिताः 03,237.005a अथ नः सैनिकाः के चिद् अमात्याश् च महारथान् 03,237.005c उपगम्याब्रुवन् दीनाः पाण्डव्ठशरणप्रदान् 03,237.006a एष दुर्योधनो राजा धार्तराष्ट्रः सहानुजः 03,237.006c सामात्यदारो ह्रियते गन्धर्वैर् दिवम् आस्थितैः 03,237.007a तं मोक्षयत भद्रं वः सहदारं नराधिपम् 03,237.007c परामर्शो मा भविष्यत् कुरुदारेषु सर्वशः 03,237.007d*1136_01 इत्य् अब्रुवन् रणान् मुक्ता धर्मराजम् उपागताः 03,237.008a एवम् उक्ते तु धर्मात्मा ज्येष्ठः पाण्डुसुतस् तदा 03,237.008c प्रसाद्य सोदरान् सर्वान् आज्ञापयत मोक्षणे 03,237.009a अथागम्य तम् उद्देशं पाण्डवाः पुरुषर्षभाः 03,237.009c सान्त्वपूर्वम् अयाचन्त शक्ताः सन्तो महारथाः 03,237.010a यदा चास्मान् न मुमुचुर् गन्धर्वाः सान्त्विता अपि 03,237.010b*1137_01 आकाशचारिणो वीरा नदन्तो जलदा इव 03,237.010c ततो ऽर्जुनश् च भीमश् च यमजौ च बलोत्कटौ 03,237.010e मुमुचुः शरवर्षाणि गन्धर्वान् प्रत्यनेकशः 03,237.011a अथ सर्वे रणं मुक्त्वा प्रयाताः खचरा दिवम् 03,237.011c अस्मान् एवाभिकर्षन्तो दीनान् मुदितमानसाः 03,237.012a ततः समन्तात् पश्यामि शरजालेन वेष्टितम् 03,237.012c अमानुषाणि चास्त्राणि प्रयुञ्जानं धनंजयम् 03,237.013a समावृता दिशो दृष्ट्वा पाण्डवेन शितैः शरैः 03,237.013c धनंजयसखात्मानं दर्शयाम् आस वै तदा 03,237.014a चित्रसेनः पाण्डवेन समाश्लिष्य परंतपः 03,237.014c कुशलं परिपप्रच्छ तैः पृष्टश् चाप्य् अनामयम् 03,237.015a ते समेत्य तथान्योन्यं संनाहान् विप्रमुच्य च 03,237.015c एकीभूतास् ततो वीरा गन्धर्वाः सह पाण्डवैः 03,237.015d*1138_01 परस्परं समागम्य प्रीत्या परमया युताः 03,237.015e अपूजयेताम् अन्योन्यं चित्रसेनधनंजयौ 03,238.001 दुर्योधन उवाच 03,238.001a चित्रसेनं समागम्य प्रहसन्न् अर्जुनस् तदा 03,238.001c इदं वचनम् अक्लीबम् अब्रवीत् परवीरहा 03,238.002a भ्रातॄन् अर्हसि नो वीर मोक्तुं गन्धर्वसत्तम 03,238.002c अनर्हा धर्षणं हीमे जीवमानेषु पाण्डुषु 03,238.003a एवम् उक्तस् तु गन्धर्वः पाण्डवेन महात्मना 03,238.003c उवाच यत् कर्ण वयं मन्त्रयन्तो विनिर्गताः 03,238.003e द्रष्टारः स्म सुखाद् धीनान् सदारान् पाण्डवान् इति 03,238.003f*1139_01 स्थितो राज्ये च्युतान् स्थानाच् छ्रिया हीन्ठश्रियावृताः 03,238.004a तस्मिन्न् उच्चार्यमाणे तु गन्धर्वेण वचस्य् अथ 03,238.004c भूमेर् विवरम् अन्वैच्छं प्रवेष्टुं व्रीडयान्वितः 03,238.005a युधिष्ठिरम् अथागम्य गन्धर्वाः सह पाण्डवैः 03,238.005c अस्मद्दुर्मन्त्रितं तस्मै बद्धांश् चास्मान् न्यवेदयन् 03,238.006a स्त्रीसमक्षम् अहं दीनो बद्धः शत्रुवशं गतः 03,238.006c युधिष्ठिरस्योपहृतः किं नु दुःखम् अतः परम् 03,238.007a ये मे निराकृता नित्यं रिपुर् येषाम् अहं सदा 03,238.007c तैर् मोक्षितो ऽहं दुर्बुद्धिर् दत्तं तैर् जीवितं च मे 03,238.008a प्राप्तः स्यां यद्य् अहं वीर वधं तस्मिन् महारणे 03,238.008c श्रेयस् तद् भविता मह्यम् एवंभूतं न जीवितम् 03,238.009a भवेद् यशः पृथिव्यां मे ख्यातं गन्धर्वतो वधात् 03,238.009c प्राप्ताश् च लोकाः पुण्याः स्युर् महेन्द्रसदने ऽक्षयाः 03,238.010a यत् त्व् अद्य मे व्यवसितं तच् छृणुध्वं नरर्षभाः 03,238.010c इह प्रायम् उपासिष्ये यूयं व्रजत वै गृहान् 03,238.010e भ्रातरश् चैव मे सर्वे प्रयान्त्व् अद्य पुरं प्रति 03,238.011a कर्णप्रभृतयश् चैव सुहृदो बान्धवाश् च ये 03,238.011c दुःशासनं पुरस्कृत्य प्रयान्त्व् अद्य पुरं प्रति 03,238.012a न ह्य् अहं प्रतियास्यामि पुरं शत्रुनिराकृतः 03,238.012c शत्रुमानापहो भूत्वा सुहृदां मानकृत् तथा 03,238.012d*1140_01 कामं रणशिरस्य् अद्य शत्रुभिर् वै विमानितः 03,238.012d*1141_01 कारणैर् अस्म्य् अभिहितः शत्रुभिर् वै विमानितः 03,238.012d*1141_02 अकारणे ऽस्म्य् अभिजितः शत्रुभिर् वै विमानितः 03,238.013a स सुहृच्छोकदो भूत्वा शत्रूणां हर्षवर्धनः 03,238.013c वारणाह्वयम् आसाद्य किं वक्ष्यामि जनाधिपम् 03,238.014a भीष्मो द्रोणः कृपो द्रौणिर् विदुरः संजयस् तथा 03,238.014c बाह्लीकः सोमदत्तश् च ये चान्ये वृद्धसंमताः 03,238.015a ब्राह्मणाः श्रेणिमुख्याश् च तथोदासीनवृत्तयः 03,238.015c किं मां वक्ष्यन्ति किं चापि प्रतिवक्ष्यामि तान् अहम् 03,238.016a रिपूणां शिरसि स्थित्वा तथा विक्रम्य चोरसि 03,238.016c आत्मदोषात् परिभ्रष्टः कथं वक्ष्यामि तान् अहम् 03,238.017a दुर्विनीताः श्रियं प्राप्य विद्याम् ऐश्वर्यम् एव च 03,238.017c तिष्ठन्ति न चिरं भद्रे यथाहं मदगर्वितः 03,238.018a अहो बत यथेदं मे कष्टं दुश्चरितं कृतम् 03,238.018c स्वयं दुर्बुद्धिना मोहाद् येन प्राप्तो ऽस्मि संशयम् 03,238.019a तस्मात् प्रायम् उपासिष्ये न हि शक्ष्यामि जीवितुम् 03,238.019c चेतयानो हि को जीवेत् कृच्छ्राच् छत्रुभिर् उद्धृतः 03,238.020a शत्रुभिश् चावहसितो मानी पौरुषवर्जितः 03,238.020c पाण्डवैर् विक्रमाढ्यैश् च सावमानम् अवेक्षितः 03,238.021 वैशंपायन उवाच 03,238.021a एवं चिन्तापरिगतो दुःशासनम् अथाब्रवीत् 03,238.021c दुःशासन निबोधेदं वचनं मम भारत 03,238.022a प्रतीच्छ त्वं मया दत्तम् अभिषेकं नृपो भव 03,238.022c प्रशाधि पृथिवीं स्फीतां कर्णसौबलपालिताम् 03,238.023a भ्रातॄन् पालय विस्रब्धं मरुतो वृत्रहा यथा 03,238.023c बान्धवास् त्वोपजीवन्तु देवा इव शतक्रतुम् 03,238.024a ब्राह्मणेषु सदा वृत्तिं कुर्वीथाश् चाप्रमादतः 03,238.024c बन्धूनां सुहृदां चैव भवेथास् त्वं गतिः सदा 03,238.025a ज्ञातींश् चाप्य् अनुपश्येथा विष्णुर् देवगणान् इव 03,238.025c गुरवः पालनीयास् ते गच्छ पालय मेदिनीम् 03,238.026a नन्दयन् सुहृदः सर्व्ठशात्रवांश् चावभर्त्सयन् 03,238.026c कण्ठे चैनं परिष्वज्य गम्यताम् इत्य् उवाच ह 03,238.027a तस्य तद् वचनं श्रुत्वा दीनो दुःशासनो ऽब्रवीत् 03,238.027c अश्रुकण्ठः सुदुःखार्तः प्राञ्जलिः प्रणिपत्य च 03,238.027e सगद्गदम् इदं वाक्यं भ्रातरं ज्येष्ठम् आत्मनः 03,238.028a प्रसीदेत्य् अपतद् भूमौ दूयमानेन चेतसा 03,238.028c दुःखितः पादयोस् तस्य नेत्रजं जलम् उत्सृजन् 03,238.029a उक्तवांश् च नरव्याघ्रो नैतद् एवं भविष्यति 03,238.029c विदीर्येत् सनगा भूमिर् द्यौश् चापि शकलीभवेत् 03,238.029e रविर् आत्मप्रभां जह्यात् सोमः शीतांशुतां त्यजेत् 03,238.030a वायुः शैघ्र्यम् अथो जह्याद् धिमवांश् च परिव्रजेत् 03,238.030c शुष्येत् तोयं समुद्रेषु वह्निर् अप्य् उष्णतां त्यजेत् 03,238.031a न चाहं त्वद् ऋते राजन् प्रशासेयं वसुंधराम् 03,238.031c पुनः पुनः प्रसीदेति वाक्यं चेदम् उवाच ह 03,238.031d*1142_01 शत्रूणां शोककृद् राजन् सुहृदां शोकनाशनः 03,238.031e त्वम् एव नः कुले राजा भविष्यसि शतं समाः 03,238.032a एवम् उक्त्वा स राजेन्द्र सस्वनं प्ररुरोद ह 03,238.032c पादौ संगृह्य मानार्हौ भ्रातुर् ज्येष्ठस्य भारत 03,238.033a तथा तौ दुःखितौ दृष्ट्वा दुःशासनसुयोधनौ 03,238.033c अभिगम्य व्यथाविष्टः कर्णस् तौ प्रत्यभाषत 03,238.034a विषीदथः किं कौरव्यौ बालिश्यात् प्राकृताव् इव 03,238.034c न शोकः शोचमानस्य विनिवर्तेत कस्य चित् 03,238.035a यदा च शोचतः शोको व्यसनं नापकर्षति 03,238.035c सामर्थ्यं किं त्व् अतः शोके शोचमानौ प्रपश्यथः 03,238.035e धृतिं गृह्णीत मा शत्रूञ् शोचन्तौ नन्दयिष्यथः 03,238.035f*1143_01 धृतिमन्तो जयं शत्रूञ् शोचन्तौ नाभविष्यथ 03,238.036a कर्तव्यं हि कृतं राजन् पाण्डवैस् तव मोक्षणम् 03,238.036c नित्यम् एव प्रियं कार्यं राज्ञो विषयवासिभिः 03,238.036e पाल्यमानास् त्वया ते हि निवसन्ति गतज्वराः 03,238.037a नार्हस्य् एवंगते मन्युं कर्तुं प्राकृतवद् यथा 03,238.037c विषण्णास् तव सोदर्यास् त्वयि प्रायं समास्थिते 03,238.037d*0044_01 तद् अलं दुःखितान् एतान् कर्तुं सर्वान् नराधिप 03,238.037d*0044_01 तद् अलं दुःखितान् एतान् कर्तुं सर्वान् नराधिप 03,238.037e उत्तिष्ठ व्रज भद्रं ते समाश्वासय सोदरान् 03,238.038a राजन्न् अद्यावगच्छामि तवेह लघुसत्त्वताम् 03,238.038b*1145_01 अल्पत्वं च तथा बुद्धेः कार्याणाम् अविवेकिताम् 03,238.038c किम् अत्र चित्रं यद् वीर मोक्षितः पाण्डवैर् असि 03,238.038e सद्यो वशं समापन्नः शत्रूणां शत्रुकर्शन 03,238.039a सेनाजीवैश् च कौरव्य तथा विषयवासिभिः 03,238.039c अज्ञातैर् यदि वा ज्ञातैः कर्तव्यं नृपतेः प्रियम् 03,238.040a प्रायः प्रधानाः पुरुषाः क्षोभयन्त्य् अरिवाहिनीम् 03,238.040c निगृह्यन्ते च युद्धेषु मोक्ष्यन्ते च स्वसैनिकैः 03,238.041a सेनाजीवाश् च ये राज्ञां विषये सन्ति मानवाः 03,238.041c तैः संगम्य नृपार्थाय यतितव्यं यथातथम् 03,238.042a यद्य् एवं पाण्डवै राजन् भवद्विषयवासिभिः 03,238.042c यदृच्छया मोक्षितो ऽद्य तत्र का परिदेवना 03,238.043a न चैतत् साधु यद् राजन् पाण्डवास् त्वां नृपोत्तम 03,238.043c स्वसेनया संप्रयान्तं नानुयान्ति स्म पृष्ठतः 03,238.044a शूराश् च बलवन्तश् च संयुगेष्व् अपलायिनः 03,238.044c भवतस् ते सभायां वै प्रेष्यतां पूर्वम् आगताः 03,238.045a पाण्डवेयानि रत्नानि त्वम् अद्याप्य् उपभुञ्जसे 03,238.045c सत्त्वस्थान् पाण्डवान् पश्य न ते प्रायम् उपाविशन् 03,238.045d*1146_01 तद् अलं ते महाबाहो बुद्धिः प्रायोपवेशने 03,238.045e उत्तिष्ठ राजन् भद्रं ते न चिन्तां कर्तुम् अर्हसि 03,238.046a अवश्यम् एव नृपते राज्ञो विषयवासिभिः 03,238.046c प्रियाण्य् आचरितव्यानि तत्र का परिदेवना 03,238.047a मद्वाक्यम् एतद् राजेन्द्र यद्य् एवं न करिष्यसि 03,238.047c स्थास्यामीह भवत्पादौ शुश्रूषन्न् अरिमर्दन 03,238.048a नोत्सहे जीवितुम् अहं त्वद्विहीनो नरर्षभ 03,238.048c प्रायोपविष्टस् तु नृप राज्ञां हास्यो भविष्यसि 03,238.049 वैशंपायन उवाच 03,238.049a एवम् उक्तस् तु कर्णेन राजा दुर्योधनस् तदा 03,238.049c नैवोत्थातुं मनश् चक्रे स्वर्गाय कृतनिश्चयः 03,239.001 वैशंपायन उवाच 03,239.001a प्रायोपविष्टं राजानं दुर्योधनम् अमर्षणम् 03,239.001c उवाच सान्त्वयन् राजञ् शकुनिः सौबलस् तदा 03,239.002a सम्यग् उक्तं हि कर्णेन तच् छ्रुतं कौरव त्वया 03,239.002c मयाहृतां श्रियं स्फीतां मोहात् समपहाय किम् 03,239.002e त्वम् अबुद्ध्या नृपवर प्राणान् उत्स्रष्टुम् इच्छसि 03,239.003a अद्य चाप्य् अवगच्छामि न वृद्धाः सेवितास् त्वया 03,239.003c यः समुत्पतितं हर्षं दैन्यं वा न नियच्छति 03,239.003e स नश्यति श्रियं प्राप्य पात्रम् आमम् इवाम्भसि 03,239.003f*1147_01 यः शोकं समनुप्राप्तं न नियच्छति भारत 03,239.003f*1147_02 तम् ईदृशं नरं न श्रीः कदा चिद् अपि सेवते 03,239.004a अतिभीरुम् अतिक्लीबं दीर्घसूत्रं प्रमादिनम् 03,239.004c व्यसनाद् विषयाक्रान्तं न भजन्ति नृपं श्रियः 03,239.005a सत्कृतस्य हि ते शोको विपरीते कथं भवेत् 03,239.005c मा कृतं शोभनं पार्थैः शोकम् आलम्ब्य नाशय 03,239.006a यत्र हर्षस् त्वया कार्यः सत्कर्तव्याश् च पाण्डवाः 03,239.006c तत्र शोचसि राजेन्द्र विपरीतम् इदं तव 03,239.007a प्रसीद मा त्यजात्मानं तुष्टश् च सुकृतं स्मर 03,239.007c प्रयच्छ राज्यं पार्थानां यशो धर्मम् अवाप्नुहि 03,239.008a क्रियाम् एतां समाज्ञाय कृतघ्नो न भविष्यसि 03,239.008c सौभ्रात्रं पाण्डवैः कृत्वा समवस्थाप्य चैव तान् 03,239.008e पित्र्यं राज्यं प्रयच्छैषां ततः सुखम् अवाप्नुहि 03,239.009a शकुनेस् तु वचः श्रुत्वा दुःशासनम् अवेक्ष्य च 03,239.009c पादयोः पतितं वीरं विक्लवं भ्रातृसौहृदात् 03,239.010a बाहुभ्यां साधुजाताभ्यां दुःशासनम् अरिंदमम् 03,239.010c उत्थाप्य संपरिष्वज्य प्रीत्याजिघ्रत मूर्धनि 03,239.011a कर्णसौबलयोश् चापि संस्मृत्य वचनान्य् असौ 03,239.011c निर्वेदं परमं गत्वा राजा दुर्योधनस् तदा 03,239.011e व्रीडयाभिपरीतात्मा नैराश्यम् अगमत् परम् 03,239.012a सुहृदां चैव तच् छ्रुत्वा समन्युर् इदम् अब्रवीत् 03,239.012c न धर्मधनसौख्येन नैश्वर्येण न चाज्ञया 03,239.012e नैव भोगैश् च मे कार्यं मा विहन्यत गच्छत 03,239.013a निश्चितेयं मम मतिः स्थिता प्रायोपवेशने 03,239.013c गच्छध्वं नगरं सर्वे पूज्याश् च गुरवो मम 03,239.014a त एवम् उक्ताः प्रत्यूचू राजानम् अरिमर्दनम् 03,239.014c या गतिस् तव राजेन्द्र सास्माकम् अपि भारत 03,239.014e कथं वा संप्रवेक्ष्यामस् त्वद्विहीनाः पुरं वयम् 03,239.015a स सुहृद्भिर् अमात्यैश् च भ्रातृभिः स्वजनेन च 03,239.015c बहुप्रकारम् अप्य् उक्तो निश्चयान् न व्यचाल्यत 03,239.016a दर्भप्रस्तरम् आस्तीर्य निश्चयाद् धृतराष्ट्रजः 03,239.016c संस्पृश्यापः शुचिर् भूत्वा भूतलं समुपाश्रितः 03,239.017a कुशचीराम्बरधरः परं नियमम् आस्थितः 03,239.017c वाग्यतो राजशार्दूलः स स्वर्गगतिकाङ्क्षया 03,239.017e मनसोपचितिं कृत्वा निरस्य च बहिष्क्रियाः 03,239.017f*1148_01 तस्थौ प्रायोपवेशे ऽथ मतिं कृत्वा सुनिश्चयाम् 03,239.018a अथ तं निश्चयं तस्य बुद्ध्वा दैतेयदानवाः 03,239.018c पातालवासिनो रौद्राः पूर्वं देवैर् विनिर्जिताः 03,239.019a ते स्वपक्षक्षयं तं तु ज्ञात्वा दुर्योधनस्य वै 03,239.019c आह्वानाय तदा चक्रुः कर्म वैतानसंभवम् 03,239.020a बृहस्पत्युशनोक्तैश् च मन्त्रैर् मन्त्रविशारदाः 03,239.020c अथर्ववेदप्रोक्तैश् च याश् चोपनिषदि क्रियाः 03,239.020e मन्त्रजप्यसमायुक्तास् तास् तदा समवर्तयन् 03,239.021a जुह्वत्य् अग्नौ हविः क्षीरं मन्त्रवत् सुसमाहिताः 03,239.021c ब्राह्मणा वेदवेदाङ्गपारगाः सुदृढव्रताः 03,239.021d*1149_01 अध्वर्यवो दानवानां कर्म प्रावर्तयंस् ततः 03,239.022a कर्मसिद्धौ तदा तत्र जृम्भमाणा महाद्भुता 03,239.022b*1150_01 तस्मिन् यज्ञे दानवानां वर्तमाने नराधिप 03,239.022c कृत्या समुत्थिता राजन् किं करोमीति चाब्रवीत् 03,239.023a आहुर् दैत्याश् च तां तत्र सुप्रीतेनान्तरात्मना 03,239.023b*1151_01 कृत्यां सुतीक्ष्णदन्ताग्रां दीप्तां * * [शि]रोरुहाम् 03,239.023c प्रायोपविष्टं राजानं धार्तराष्ट्रम् इहानय 03,239.024a तथेति च प्रतिश्रुत्य सा कृत्या प्रययौ तदा 03,239.024c निमेषाद् अगमच् चापि यत्र राजा सुयोधनः 03,239.025a समादाय च राजानं प्रविवेश रसातलम् 03,239.025c दानवानां मुहूर्ताच् च तम् आनीतं न्यवेदयत् 03,239.026a तम् आनीतं नृपं दृष्ट्वा रात्रौ संहत्य दानवाः 03,239.026c प्रहृष्टमनसः सर्वे किं चिद् उत्फुल्ललोचनाः 03,239.026d*1152_01 दृढम् एनं परिष्वज्य पृष्ट्वा च कुशलं तदा 03,239.026e साभिमानम् इदं वाक्यं दुर्योधनम् अथाब्रुवन् 03,240.001 दानवा ऊचुः 03,240.001a भोः सुयोधन राजेन्द्र भरतानां कुलोद्वह 03,240.001c शूरैः परिवृतो नित्यं तथैव च महात्मभिः 03,240.002a अकार्षीः साहसम् इदं कस्मात् प्रायोपवेशनम् 03,240.002c आत्मत्यागी ह्य् अवाग् याति वाच्यतां चायशस्करीम् 03,240.003a न हि कार्यविरुद्धेषु बह्व् अपायेषु कर्मसु 03,240.003c मूलघातिषु सज्जन्ते बुद्धिमन्तो भवद्विधाः 03,240.004a नियच्छइतां मतिं राजन् धर्मार्थसुखनाशिनीम् 03,240.004c यशःप्रतापधैर्यघ्नीं शत्रूणां हर्षवर्धनीम् 03,240.005a श्रूयतां च प्रभो तत्त्वं दिव्यतां चात्मनो नृप 03,240.005c निर्माणं च शरीरस्य ततो धैर्यम् अवाप्नुहि 03,240.006a पुरा त्वं तपसास्माभिर् लब्धो देवान् महेश्वरात् 03,240.006c पूर्वकायश् च सर्वस् ते निर्मितो वज्रसंचयैः 03,240.007a अस्त्रैर् अभेद्यः शस्त्रैश् चाप्य् अधःकायश् च ते ऽनघ 03,240.007c कृतः पुष्पमयो देव्या रूपतः स्त्रीमनोहरः 03,240.008a एवम् ईश्वरसंयुक्तस् तव देहो नृपोत्तम 03,240.008c देव्या च राजशार्दूल दिव्यस् त्वं हि न मानुषः 03,240.009a क्षत्रियाश् च महावीर्या भगदत्तपुरोगमाः 03,240.009b*1153_01 यैः सुरापि घृणां त्यक्त्वा योत्स्यन्ते सह वैरिभिः 03,240.009c दिव्यास्त्रविदुषः शूराः क्षपयिष्यन्ति ते रिपून् 03,240.010a तद् अलं ते विषादेन भयं तव न विद्यते 03,240.010c साह्यार्थं च हि ते वीराः संभूता भुवि दानवाः 03,240.011a भीष्मद्रोणकृपादींश् च प्रवेक्ष्यन्त्य् अपरे ऽसुराः 03,240.011c यैर् आविष्टा घृणां त्यक्त्वा योत्स्यन्ते तव वैरिभिः 03,240.012a नैव पुत्रान् न च भ्रातॄन् न पितॄन् न च बान्धवान् 03,240.012c नैव शिष्यान् न च ज्ञातीन् न बालान् स्थविरान् न च 03,240.013a युधि संप्रहरिष्यन्तो मोक्ष्यन्ति कुरुसत्तम 03,240.013c निःस्नेहा दानवाविष्टाः समाक्रान्ते ऽन्तरात्मनि 03,240.014a प्रहरिष्यन्ति बन्धुभ्यः स्नेहम् उत्सृज्य दूरतः 03,240.014c हृष्टाः पुरुषशार्दूलाः कलुषीकृतमानसाः 03,240.014e अविज्ञानविमूढाश् च दैवाच् च विधिनिर्मितात् 03,240.015a व्याभाषमाणाश् चान्योन्यं न मे जीवन् विमोक्ष्यसे 03,240.015c सर्वशस्त्रास्त्रमोक्षेण पौरुषे समवस्थिताः 03,240.015e श्लाघमानाः कुरुश्रेष्ठ करिष्यन्ति जनक्षयम् 03,240.016a ते ऽपि शक्त्या महात्मानः प्रतियोत्स्यन्ति पाण्डवाः 03,240.016c वधं चैषां करिष्यन्ति दैवयुक्ता महाबलाः 03,240.017a दैत्यरक्षोगणाश् चापि संभूताः क्षत्रयोनिषु 03,240.017c योत्स्यन्ति युधि विक्रम्य शत्रुभिस् तव पार्थिव 03,240.017e गदाभिर् मुसलैः खड्गैः शस्त्रैर् उच्चावचैस् तथा 03,240.017f*1154_01 प्रहरिष्यन्ति ते वीरास् तवारिषु महाबलाः 03,240.018a यच् च ते ऽन्तर्गतं वीर भयम् अर्जुनसंभवम् 03,240.018c तत्रापि विहितो ऽस्माभिर् वधोपायो ऽर्जुनस्य वै 03,240.019a हतस्य नरकस्यात्मा कर्णमूर्तिम् उपाश्रितः 03,240.019c तद् वैरं संस्मरन् वीर योत्स्यते केशवार्जुनौ 03,240.020a स ते विक्रमशौण्डीरो रणे पार्थं विजेष्यति 03,240.020c कर्णः प्रहरतां श्रेष्ठः सर्वांश् चारीन् महारथः 03,240.021a ज्ञात्वैतच् छद्मना वज्री रक्षार्थं सव्यसाचिनः 03,240.021c कुण्डले कवचं चैव कर्णस्यापहरिष्यति 03,240.022a तस्माद् अस्माभिर् अप्य् अत्र दैत्याः शतसहस्रशः 03,240.022c नियुक्ता राक्षसाश् चैव ये ते संशप्तका इति 03,240.022e प्रख्यातास् ते ऽर्जुनं वीरं निहनिष्यन्ति मा शुचः 03,240.023a असपत्ना त्वया हीयं भोक्तव्या वसुधा नृप 03,240.023c मा विषादं नयस्वास्मान् नैतत् त्वय्य् उपपद्यते 03,240.023e विनष्टे त्वयि चास्माकं पक्षो हीयेत कौरव 03,240.024a गच्छ वीर न ते बुद्धिर् अन्या कार्या कथं चन 03,240.024c त्वम् अस्माकं गतिर् नित्यं देवतानां च पाण्डवाः 03,240.025 वैशंपायन उवाच 03,240.025a एवम् उक्त्वा परिष्वज्य दैत्यास् तं राजकुञ्जरम् 03,240.025c समाश्वास्य च दुर्धर्षं पुत्रवद् दानवर्षभाः 03,240.026a स्थिरां कृत्वा बुद्धिम् अस्य प्रियाण्य् उक्त्वा च भारत 03,240.026c गम्यताम् इत्य् अनुज्ञाय जयम् आप्नुहि चेत्य् अथ 03,240.027a तैर् विसृष्टं महाबाहुं कृत्या सैवानयत् पुनः 03,240.027c तम् एव देशं यत्रासौ तदा प्रायम् उपाविशत् 03,240.028a प्रतिनिक्षिप्य तं वीरं कृत्या समभिपूज्य च 03,240.028c अनुज्ञाता च राज्ञा सा तत्रैवान्तरधीयत 03,240.029a गतायाम् अथ तस्यां तु राजा दुर्योधनस् तदा 03,240.029c स्वप्नभूतम् इदं सर्वम् अचिन्तयत भारत 03,240.029d*1155_01 संस्मृत्य तानि वाक्यानि दानवोक्तानि दुर्मतिः 03,240.029e विजेष्यामि रणे पाण्डून् इति तस्याभवन् मतिः 03,240.030a कर्णं संशप्तकांश् चैव पार्थस्यामित्रघातिनः 03,240.030c अमन्यत वधे युक्तान् समर्थांश् च सुयोधनः 03,240.031a एवम् आशा दृढा तस्य धार्तराष्ट्रस्य दुर्मतेः 03,240.031c विनिर्जये पाण्डवानाम् अभवद् भरतर्षभ 03,240.032a कर्णो ऽप्य् आविष्टचित्तात्मा नरकस्यान्तरात्मना 03,240.032c अर्जुनस्य वधे क्रूराम् अकरोत् स मतिं तदा 03,240.033a संशप्तकाश् च ते वीरा राक्षसाविष्टचेतसः 03,240.033c रजस्तमोभ्याम् आक्रान्ताः फल्गुनस्य वधैषिणः 03,240.034a भीष्मद्रोणकृपाद्याश् च दानवाक्रान्तचेतसः 03,240.034c न तथा पाण्डुपुत्राणां स्नेहवन्तो विशां पते 03,240.034e न चाचचक्षे कस्मै चिद् एतद् राजा सुयोधनः 03,240.034f*1156_01 कृत्ययानार्यकथितं यद् अस्य निशि दानवैः 03,240.035a दुर्योधनं निशान्ते च कर्णो वैकर्तनो ऽब्रवीत् 03,240.035c स्मयन्न् इवाञ्जलिं कृत्वा पार्थिवं हेतुमद् वचः 03,240.036a न मृतो जयते शत्रूञ् जीवन् भद्राणि पश्यति 03,240.036c मृतस्य भद्राणि कुतः कौरवेय कुतो जयः 03,240.036e न कालो ऽद्य विषादस्य भयस्य मरणस्य वा 03,240.037a परिष्वज्याब्रवीच् चैनं भुजाभ्यां स महाभुजः 03,240.037c उत्तिष्ठ राजन् किं शेषे कस्माच् छोचसि शत्रुहन् 03,240.037e शत्रून् प्रताप्य वीर्येण स कथं मर्तुम् इच्छसि 03,240.038a अथ वा ते भयं जातं दृष्ट्वार्जुनपराक्रमम् 03,240.038c सत्यं ते प्रतिजानामि वधिष्यामि रणे ऽर्जुनम् 03,240.039a गते त्रयोदशे वर्षे सत्येनायुधम् आलभे 03,240.039c आनयिष्याम्य् अहं पार्थान् वशं तव जनाधिप 03,240.040a एवम् उक्तस् तु कर्णेन दैत्यानां वचनात् तथा 03,240.040c प्रणिपातेन चान्येषाम् उदतिष्ठत् सुयोधनः 03,240.040e दैत्यानां तद् वचः श्रुत्वा हृदि कृत्वा स्थिरां मतिम् 03,240.041a ततो मनुजशार्दूलो योजयाम् आस वाहिनीम् 03,240.041c रथनागाश्वकलिलां पदातिजनसंकुलाम् 03,240.042a गङ्गौघप्रतिमा राजन् प्रयाता सा महाचमूः 03,240.042c श्वेतच्छत्रैः पताकाभिश् चामरैश् च सुपाण्डुरैः 03,240.043a रथैर् नागैः पदातैश् च शुशुभे ऽतीव संकुला 03,240.043c व्यपेताभ्रघने काले द्यौर् इवाव्यक्तशारदी 03,240.043d*1157_01 हंसपङ्क्तिसमाकीर्णा भ्रमत्सारसशोभिता 03,240.044a जयाशीर्भिर् द्विजेन्द्रैस् तु स्तूयमानो ऽधिराजवत् 03,240.044c गृह्णन्न् अञ्जलिमालाश् च धार्तराष्ट्रो जनाधिपः 03,240.045a सुयोधनो ययाव् अग्रे श्रिया परमया ज्वलन् 03,240.045c कर्णेन सार्धं राजेन्द्र सौबलेन च देविना 03,240.046a दुःशासनादयश् चास्य भ्रातरः सर्व एव ते 03,240.046b*1158_01 प्रत्युद्गताश् च कुरुभिर् नागरैर् ब्राह्मणैर् अपि 03,240.046c भूरिश्रवाः सोमदत्तो महाराजश् च बाह्लिकः 03,240.047a रथैर् नानाविधाकारैर् हयैर् गजवरैस् तथा 03,240.047c प्रयान्तं नृपसिंहं तम् अनुजग्मुः कुरूद्वहाः 03,240.047e कालेनाल्पेन राजंस् ते विविशुः स्वपुरं तदा 03,240.047f*1159_01 प्रहृष्टमनसः सर्वे दुर्योधनपुरोगमाः 03,241.001 जनमेजय उवाच 03,241.001a वसमानेषु पार्थेषु वने तस्मिन् महात्मसु 03,241.001c धार्तराष्ट्रा महेष्वासाः किम् अकुर्वन्त सत्तम 03,241.002a कर्णो वैकर्तनश् चापि शकुनिश् च महाबलः 03,241.002c भीष्मद्रोणकृपाश् चैव तन् मे शंसितुम् अर्हसि 03,241.003 वैशंपायन उवाच 03,241.003a एवं गतेषु पार्थेषु विसृष्टे च सुयोधने 03,241.003c आगते हास्तिनपुरं मोक्षिते पाण्डुनन्दनैः 03,241.003e भीष्मो ऽब्रवीन् महाराज धार्तराष्ट्रम् इदं वचः 03,241.004a उक्तं तात मया पूर्वं गच्छतस् ते तपोवनम् 03,241.004c गमनं मे न रुचितं तव तन् न कृतं च ते 03,241.005a ततः प्राप्तं त्वया वीर ग्रहणं शत्रुभिर् बलात् 03,241.005c मोक्षितश् चासि धर्मज्ञैः पाण्डवैर् न च लज्जसे 03,241.006a प्रत्यक्षं तव गान्धारे ससैन्यस्य विशां पते 03,241.006c सूतपुत्रो ऽपयाद् भीतो गन्धर्वाणां तदा रणात् 03,241.006e क्रोशतस् तव राजेन्द्र ससैन्यस्य नृपात्मज 03,241.006f*1160_01 व्यपयात् पृष्ठतस् तस्मात् प्रेक्षमाणः पुनः पुनः 03,241.007a दृष्टस् ते विक्रमश् चैव पाण्डवानां महात्मनाम् 03,241.007c कर्णस्य च महाबाहो सूतपुत्रस्य दुर्मतेः 03,241.008a न चापि पादभाक् कर्णः पाण्डवानां नृपोत्तम 03,241.008c धनुर्वेदे च शौर्ये च धर्मे वा धर्मवत्सल 03,241.009a तस्य ते ऽहं क्षमं मन्ये पाण्डवैस् तैर् महात्मभिः 03,241.009c संधिं संधिविदां श्रेष्ठ कुलस्यास्य विवृद्धये 03,241.010a एवम् उक्तस् तु भीष्मेण धार्तराष्ट्रो जनेश्वरः 03,241.010c प्रहस्य सहसा राजन् विप्रतस्थे ससौबलः 03,241.011a तं तु प्रस्थितम् आज्ञाय कर्णदुःशासनादयः 03,241.011c अनुजग्मुर् महेष्वासा धार्तराष्ट्रं महाबलम् 03,241.012a तांस् तु संप्रस्थितान् दृष्ट्वा भीष्मः कुरुपितामहः 03,241.012c लज्जया व्रीडितो राजञ् जगाम स्वं निवेशनम् 03,241.013a गते भीष्मे महाराज धार्तराष्ट्रो जनाधिपः 03,241.013c पुनर् आगम्य तं देशम् अमन्त्रयत मन्त्रिभिः 03,241.014a किम् अस्माकं भवेच् छ्रेयः किं कार्यम् अवशिष्यते 03,241.014c कथं नु सुकृतं च स्यान् मन्त्रयाम् आस भारत 03,241.015 कर्ण उवाच 03,241.015a दुर्योधन निबोधेदं यत् त्वा वक्ष्यामि कौरव 03,241.015b@024_0001 भीष्मो ऽस्मान् निन्दति सदा पाण्डवांश् च प्रशंसति 03,241.015b@024_0002 त्वद्द्वेषाच् च महाबाहो ममापि द्वेष्टुम् अर्हति 03,241.015b@024_0003 विगर्हते च मां नित्यं त्वत्समीपे नरेश्वर 03,241.015b@024_0004 सो ऽहं भीष्मवचस् तद् वै न मृष्यामीह भारत 03,241.015b@024_0005 त्वत्समक्षं यद् उक्तं च भीष्मेणामित्रकर्शन 03,241.015b@024_0006 पाण्डवानां यशो राजंस् तव निन्दां च भारत 03,241.015b@024_0007 अनुजानीहि मां राजन् सभृत्यबलवाहनम् 03,241.015b@024_0008 जेष्यामि पृथिवीं राजन् सशैलवनकाननाम् 03,241.015b@024_0009 जिता च पाण्डवैर् भूमिश् चतुर्भिर् बलशालिभिः 03,241.015b@024_0010 ताम् अहं ते विजेष्यामि एक एव न संशयः 03,241.015b@024_0011 संपश्यतु सुदुर्बुद्धिर् भीष्मः कुरुकुलाधमः 03,241.015b@024_0012 अनिन्द्यं निन्दते यो हि अप्रशंस्यं प्रशंसति 03,241.015b@024_0013 स पश्यतु बलं मे ऽद्य आत्मानं तु विगर्हतु 03,241.015b@024_0014 अनुजानीहि मां राजन् ध्रुवो हि विजयस् तव 03,241.015b@024_0015 प्रतिजानामि ते सत्यं राजन्न् आयुधम् आलभे 03,241.015b@024_0016 तच् छ्रुत्वा तु वचो राजन् कर्णस्य भरतर्षभ 03,241.015b@024_0017 प्रीत्या परमया युक्तः कर्णम् आह नराधिपः 03,241.015b@024_0018 धन्यो ऽस्म्य् अनुगृहीतो ऽस्मि यस्य मे त्वं महाबलः 03,241.015b@024_0019 हितेषु वर्तसे नित्यं सफलं जन्म चाद्य मे 03,241.015b@024_0020 यदा च मन्यसे वीर सर्वशत्रुनिबर्हणम् 03,241.015b@024_0021 तदा निर्गच्छ भद्रं ते ह्य् अनुशाधि च माम् इति 03,241.015b@024_0022 एवम् उक्तस् तदा कर्णो धार्तराष्ट्रेण धीमता 03,241.015b@024_0023 सर्वम् आज्ञापयाम् आस प्रायात्रिकम् अरिंदम 03,241.015b@024_0024 प्रययौ च महेष्वासो नक्षत्रे शुभदैवते 03,241.015b@024_0025 शुभे तिथौ मुहूर्ते च पूज्यमानो द्विजातिभिः 03,241.015b@024_0026 मङ्गलैश् च शुभैः स्नातो वाग्भिश् चापि प्रपूजितः 03,241.015b@024_0027 वैशंपायन उवाच 03,241.015b@024_0027 नादयन् रथघोषेण त्रैलोक्यं सचराचरम् 03,241.015b@024_0028 ततः कर्णो महेष्वासो बलेन महता वृतः 03,241.015b@024_0029 द्रुपदस्य पुरं रम्यं रुरोध भरतर्षभ 03,241.015b@024_0030 युद्धेन महता चैनं चक्रे वीरं वशानुगम् 03,241.015b@024_0031 सुवर्णं रजतं चापि रत्नानि विविधानि च 03,241.015b@024_0032 करं च दापयाम् आस द्रुपदं नृपसत्तम 03,241.015b@024_0033 तं विनिर्जित्य राजेन्द्र राजानस् तस्य ये ऽनुगाः 03,241.015b@024_0034 तान् सर्वान् वशगांश् चक्रे करं चैनान् अदापयत् 03,241.015b@024_0035 अथोत्तरां दिशं गत्वा वशे चक्रे नराधिपान् 03,241.015b@024_0036 भगदत्तं च निर्जित्य राधेयो गिरिम् आरुहत् 03,241.015b@024_0037 हिमवन्तं महाशैलं युध्यमानश् च शत्रुभिः 03,241.015b@024_0038 प्रययौ च दिशः सर्वान् नृपतीन् वशम् आनयत् 03,241.015b@024_0039 स हैमवतिक्ठजित्वा करं सर्वान् अदापयत् 03,241.015b@024_0040 नेपालविषये ये च राजानस् तान् अवाजयत् 03,241.015b@024_0041 अवतीर्य ततः शैलात् पूर्वां दिशम् अभिद्रुतः 03,241.015b@024_0042 अङ्गान् वङ्गान् कलिङ्गांश् च शुण्डिकान् मिथिलान् अथ 03,241.015b@024_0043 मागधान् कर्कखण्डांश् च निवेश्य विषये ''त्मनः 03,241.015b@024_0044 आवशीरांश् च योध्यांश् च अहिक्षत्रं च निर्जयत् 03,241.015b@024_0045 पूर्वां दिशं विनिर्जित्य वत्सभूमिं तथागमत् 03,241.015b@024_0046 वत्सभूमिं विनिर्जित्य केवलां मृत्तिकावतीम् 03,241.015b@024_0047 मोहनं पत्तनं चैव त्रिपुरीं कोसलां तथा 03,241.015b@024_0048 एतान् सर्वान् विनिर्जित्य करम् आदाय सर्वशः 03,241.015b@024_0049 दक्षिणां दिशम् आस्थाय कर्णो जित्वा महारथान् 03,241.015b@024_0050 रुक्मिणं दाक्षिणात्येषु योधयाम् आस सूतजः 03,241.015b@024_0051 स युद्धं तुमुलं कृत्वा रुक्मी प्रोवाच सूतजम् 03,241.015b@024_0052 प्रीतो ऽस्मि तव राजेन्द्र विक्रमेण बलेन च 03,241.015b@024_0053 न ते विघ्नं करिष्यामि प्रतिज्ञां समपालयम् 03,241.015b@024_0054 प्रीत्या चाहं प्रयच्छामि हिरण्यं यावद् इच्छसि 03,241.015b@024_0055 समेत्य रुक्मिणा कर्णः पाण्ड्यं शैलं च सो ऽगमत् 03,241.015b@024_0056 स केरलं रणे चैव नीलं चापि महीपतिम् 03,241.015b@024_0057 वेणुदारिसुतं चैव ये चान्ये नृपसत्तमाः 03,241.015b@024_0058 दक्षिणस्यां दिशि नृपान् करान् सर्वान् अदापयत् 03,241.015b@024_0059 शैशुपालिं ततो गत्वा विजिग्ये सूतनन्दनः 03,241.015b@024_0060 पार्श्वस्थांश् चापि नृपतीन् वशे चक्रे महाबलः 03,241.015b@024_0061 आवन्त्यांश् च वशे कृत्वा साम्ना च भरतर्षभ 03,241.015b@024_0062 वृष्णिभिः सह संगम्य पश्चिमाम् अपि निर्जयत् 03,241.015b@024_0063 वारुणीं दिशम् आगम्य यावनान् बर्बरांस् तथा 03,241.015b@024_0064 नृपान् पश्चिमभूमिस्थान् दापयाम् आस वै करान् 03,241.015b@024_0065 विजित्य पृथिवीं सर्वां स पूर्वापरदक्षिणाम् 03,241.015b@024_0066 सम्लेच्छाटविकान् वीरः सपर्वतनिवासिनः 03,241.015b@024_0067 भद्रान् रोहितकांश् चैव आग्रेयान् मालवान् अपि 03,241.015b@024_0068 गणान् सर्वान् विनिर्जित्य नीतिकृत् प्रहसन्न् इव 03,241.015b@024_0069 शशकान् यवनांश् चैव विजिग्ये सूतनन्दनः 03,241.015b@024_0070 नग्नजित्प्रमुखांश् चैव गण्ठजित्वा महारथान् 03,241.015b@024_0071 एवं स पृथिवीं सर्वां वशे कृत्वा महारथः 03,241.015b@024_0072 विजित्य पुरुषव्याघ्रो नागसाह्वयम् आगमत् 03,241.015b@024_0073 तम् आगतं महेष्वासं धार्तराष्ट्रो जनाधिपः 03,241.015b@024_0074 प्रत्युद्गम्य महाराज सभ्रातृपितृबान्धवः 03,241.015b@024_0075 अर्चयाम् आस विधिना कर्णम् आहवशोभिनम् 03,241.015b@024_0076 आश्रावयच् च तत् कर्म प्रीयमाणो जनेश्वरः 03,241.015b@024_0077 यन् न भीष्मान् न च द्रोणान् न कृपान् न च बाह्लिकात् 03,241.015b@024_0078 प्राप्तवान् अस्मि भद्रं ते त्वत्तः प्राप्तं मया हि तत् 03,241.015b@024_0079 बहुना च किम् उक्तेन शृणु कर्ण वचो मम 03,241.015b@024_0080 सनाथो ऽस्मि महाबाहो त्वया नाथेन सत्तम 03,241.015b@024_0081 न हि ते पाण्डवाः सर्वे कलाम् अर्हन्ति षोडशीम् 03,241.015b@024_0082 अन्ये वा पुरुषव्याघ्र राजानो ऽभ्युदितोदिताः 03,241.015b@024_0083 स भवान् धृतराष्ट्रं तं गान्धारीं च यशस्विनीम् 03,241.015b@024_0084 पश्य कर्ण महेष्वास अदितिं वज्रभृद् यथा 03,241.015b@024_0085 ततो हलहलाशब्दः प्रादुर् आसीद् विशां पते 03,241.015b@024_0086 हाहाकाराश् च बहवो नगरे नागसाह्वये 03,241.015b@024_0087 के चिद् एनं प्रशंसन्ति निन्दन्ति स्म तथापरे 03,241.015b@024_0088 तूष्णीम् आसंस् तथा चान्ये नृपास् तत्र जनाधिप 03,241.015b@024_0089 एवं विजित्य राजेन्द्र कर्णः शस्त्रभृतां वरः 03,241.015b@024_0090 सपर्वतवनाकाशां ससमुद्रां सनिष्कुटाम् 03,241.015b@024_0091 देशैर् उच्चावचैः पूर्णां पत्तनैर् नगरैर् अपि 03,241.015b@024_0092 द्वीपैश् चानूपसंपूर्णैः पृथिवीं पृथिवीपते 03,241.015b@024_0093 कालेन नातिदीर्घेण वशे कृत्वा तु पार्थिवान् 03,241.015b@024_0094 अक्षयं धनम् आदाय सूतजो नृपम् अभ्ययात् 03,241.015b@024_0095 प्रविश्य च गृहं राजन्न् अभ्यन्तरम् अरिंदम 03,241.015b@024_0096 गान्धारीसहितं वीरो धृतराष्ट्रं ददर्श सः 03,241.015b@024_0097 पुत्रवच् च नरव्याघ्र पादौ जग्राह धर्मवित् 03,241.015b@024_0098 धृतराष्ट्रेण चाश्लिष्य प्रेम्णा चापि विसर्जितः 03,241.015b@024_0099 तदा प्रभृति राजा च शकुनिश् चापि सौबलः 03,241.015b@024_0100 वैशंपायन उवाच 03,241.015b@024_0100 जानते निर्जितान् पार्थान् कर्णेन युधि भारत 03,241.015b@024_0101 जित्वा तु पृथिवीं राजन् सूतपुत्रो जनाधिप 03,241.015b@024_0102 अब्रवीत् परवीरघ्नो दुर्योधनम् इदं वचः 03,241.015c श्रुत्वा च तत् तथा सर्वं कर्तुम् अर्हस्य् अरिंदम 03,241.016a तवाद्य पृथिवी वीर निःसपत्ना नृपोत्तम 03,241.016c तां पालय यथा शक्रो हतशत्रुर् महामनाः 03,241.017 वैशंपायन उवाच 03,241.017a एवम् उक्तस् तु कर्णेन कर्णं राजाब्रवीत् पुनः 03,241.017c न किं चिद् दुर्लभं तस्य यस्य त्वं पुरुषर्षभ 03,241.018a सहायश् चानुरक्तश् च मदर्थं च समुद्यतः 03,241.018c अभिप्रायस् तु मे कश् चित् तं वै शृणु यथातथम् 03,241.019a राजसूयं पाण्डवस्य दृष्ट्वा क्रतुवरं तदा 03,241.019c मम स्पृहा समुत्पन्ना तां संपादय सूतज 03,241.020a एवम् उक्तस् ततः कर्णो राजानम् इदम् अब्रवीत् 03,241.020c तवाद्य पृथिवीपाला वश्याः सर्वे नृपोत्तम 03,241.021a आहूयन्तां द्विजवराः संभाराश् च यथाविधि 03,241.021c संभ्रियन्तां कुरुश्रेष्ठ यज्ञोपकरणानि च 03,241.022a ऋत्विजश् च समाहूता यथोक्तं वेदपारगाः 03,241.022c क्रियां कुर्वन्तु ते राजन् यथाशास्त्रम् अरिंदम 03,241.023a बह्वन्नपानसंयुक्तः सुसमृद्धगुणान्वितः 03,241.023c प्रवर्ततां महायज्ञस् तवापि भरतर्षभ 03,241.024a एवम् उक्तस् तु कर्णेन धार्तराष्ट्रो विशां पते 03,241.024c पुरोहितं समानाय्य इदं वचनम् अब्रवीत् 03,241.025a राजसूयं क्रतुश्रेष्ठं समाप्तवरदक्षिणम् 03,241.025c आहर त्वं मम कृते यथान्यायं यथाक्रमम् 03,241.026a स एवम् उक्तो नृपतिम् उवाच द्विजपुंगवः 03,241.026b*1161_01 ब्राह्मणैः सहितो धीमान् ये तत्रासन् समागताः 03,241.026c न स शक्यः क्रतुश्रेष्ठो जीवमाने युधिष्ठिरे 03,241.026e आहर्तुं कौरवश्रेष्ठ कुले तव नृपोत्तम 03,241.027a दीर्घायुर् जीवति च वै धृतराष्ट्रः पिता तव 03,241.027c अतश् चापि विरुद्धस् ते क्रतुर् एष नृपोत्तम 03,241.028a अस्ति त्व् अन्यन् महत् सत्रं राजसूयसमं प्रभो 03,241.028c तेन त्वं यज राजेन्द्र शृणु चेदं वचो मम 03,241.029a य इमे पृथिवीपालाः करदास् तव पार्थिव 03,241.029c ते करान् संप्रयच्छन्तु सुवर्णं च कृताकृतम् 03,241.030a तेन ते क्रियताम् अद्य लाङ्गलं नृपसत्तम 03,241.030c यज्ञवाटस्य ते भूमिः कृष्यतां तेन भारत 03,241.031a तत्र यज्ञो नृपश्रेष्ठ प्रभूतान्नः सुसंस्कृतः 03,241.031c प्रवर्ततां यथान्यायं सर्वतो ह्य् अनिवारितः 03,241.032a एष ते वैष्णवो नाम यज्ञः सत्पुरुषोचितः 03,241.032c एतेन नेष्टवान् कश् चिद् ऋते विष्णुं पुरातनम् 03,241.033a राजसूयं क्रतुश्रेष्ठं स्पर्धत्य् एष महाक्रतुः 03,241.033c अस्माकं रोचते चैव श्रेयश् च तव भारत 03,241.033e अविघ्नश् च भवेद् एष सफला स्यात् स्पृहा तव 03,241.033f*1162_01 तस्माद् एष महाबाहो तव यज्ञः प्रवर्तताम् 03,241.034a एवम् उक्तस् तु तैर् विप्रैर् धार्तराष्ट्रो महीपतिः 03,241.034c कर्णं च सौबलं चैव भ्रातॄंश् चैवेदम् अब्रवीत् 03,241.035a रोचते मे वचः कृत्स्नं ब्राह्मणानां न संशयः 03,241.035c रोचते यदि युष्माकं तन् मा प्रब्रूत माचिरम् 03,241.036a एवम् उक्तास् तु ते सर्वे तथेत्य् ऊचुर् नराधिपम् 03,241.036c संदिदेश ततो राजा व्यापारस्थान् यथाक्रमम् 03,241.037a हलस्य करणे चापि व्यादिष्टाः सर्वशिल्पिनः 03,241.037c यथोक्तं च नृपश्रेष्ठ कृतं सर्वं यथाक्रमम् 03,242.001 वैशंपायन उवाच 03,242.001a ततस् तु शिल्पिनः सर्वे अमात्यप्रवराश् च ह 03,242.001c विदुरश् च महाप्राज्ञो धार्तराष्ट्रे न्यवेदयत् 03,242.002a सज्जं क्रतुवरं राजन् कालप्राप्तं च भारत 03,242.002c सौवर्णं च कृतं दिव्यं लाङ्गलं सुमहाधनम् 03,242.003a एतच् छ्रुत्वा नृपश्रेष्ठो धार्तराष्ट्रो विशां पते 03,242.003c आज्ञापयाम् आस नृपः क्रतुराजप्रवर्तनम् 03,242.004a ततः प्रववृते यज्ञः प्रभूतान्नः सुसंस्कृतः 03,242.004c दीक्षितश् चापि गान्धारिर् यथाशास्त्रं यथाक्रमम् 03,242.005a प्रहृष्टो धृतराष्ट्रो ऽभूद् विदुरश् च महायशाः 03,242.005c भीष्मो द्रोणः कृपः कर्णो गान्धारी च यशस्विनी 03,242.006a निमन्त्रणार्थं दूतांश् च प्रेषयाम् आस शीघ्रगान् 03,242.006c पार्थिवानां च राजेन्द्र ब्राह्मणानां तथैव च 03,242.006e ते प्रयाता यथोद्दिष्टं दूतास् त्वरितवाहनाः 03,242.007a तत्र कं चित् प्रयातं तु दूतं दुःशासनो ऽब्रवीत् 03,242.007c गच्छ द्वैतवनं शीघ्रं पाण्डवान् पापपूरुषान् 03,242.007e निमन्त्रय यथान्यायं विप्रांस् तस्मिन् महावने 03,242.008a स गत्वा पाण्डवावासम् उवाचाभिप्रणम्य तान् 03,242.008c दुर्योधनो महाराज यजते नृपसत्तमः 03,242.009a स्ववीर्यार्जितम् अर्थौघम् अवाप्य कुरुनन्दनः 03,242.009c तत्र गच्छन्ति राजानो ब्राह्मणाश् च ततस् ततः 03,242.010a अहं तु प्रेषितो राजन् कौरवेण महात्मना 03,242.010c आमन्त्रयति वो राजा धार्तराष्ट्रो जनेश्वरः 03,242.010e मनो ऽभिलषितं राज्ञस् तं क्रतुं द्रष्टुम् अर्हथ 03,242.011a ततो युधिष्ठिरो राजा तच् छ्रुत्वा दूतभाषितम् 03,242.011c अब्रवीन् नृपशार्दूलो दिष्ट्या राजा सुयोधनः 03,242.011e यजते क्रतुमुख्येन पूर्वेषां कीर्तिवर्धनः 03,242.012a वयम् अप्य् उपयास्यामो न त्व् इदानीं कथं चन 03,242.012c समयः परिपाल्यो नो यावद् वर्षं त्रयोदशम् 03,242.013a श्रुत्वैतद् धर्मराजस्य भीमो वचनम् अब्रवीत् 03,242.013c तदा तु नृपतिर् गन्ता धर्मराजो युधिष्ठिरः 03,242.014a अस्त्रशस्त्रप्रदीप्ते ऽग्नौ यदा तं पातयिष्यति 03,242.014c वर्षात् त्रयोदशाद् ऊर्ध्वं रणसत्रे नराधिपः 03,242.015a यदा क्रोधहविर् मोक्ता धार्तराष्ट्रेषु पाण्डवः 03,242.015c आगन्तारस् तदा स्मेति वाच्यस् ते स सुयोधनः 03,242.016a शेषास् तु पाण्डवा राजन् नैवोचुः किं चिद् अप्रियम् 03,242.016c दूतश् चापि यथावृत्तं धार्तराष्ट्रे न्यवेदयत् 03,242.017a अथाजग्मुर् नरश्रेष्ठा नानाजनपदेश्वराः 03,242.017c ब्राह्मणाश् च महाभागा धार्तराष्ट्रपुरं प्रति 03,242.018a ते त्व् अर्चिता यथाशास्त्रं यथावर्णं यथाक्रमम् 03,242.018c मुदा परमया युक्ताः प्रीत्या चापि नरेश्वर 03,242.019a धृतराष्ट्रो ऽपि राजेन्द्र संवृतः सर्वकौरवैः 03,242.019b*1163_01 प्राप्तान् सर्वान् नृपान् दृष्ट्वा धार्तराष्ट्रो महामनाः 03,242.019c हर्षेण महता युक्तो विदुरं प्रत्यभाषत 03,242.020a यथा सुखी जनः सर्वः क्षत्तः स्याद् अन्नसंयुतः 03,242.020c तुष्येच् च यज्ञसदने तथा क्षिप्रं विधीयताम् 03,242.021a विदुरस् त्व् एवम् आज्ञप्तः सर्ववर्णान् अरिंदम 03,242.021c यथाप्रमाणतो विद्वान् पूजयाम् आस धर्मवित् 03,242.022a भक्ष्यभोज्यान्नपानेन माल्यैश् चापि सुगन्धिभिः 03,242.022c वासोभिर् विविधैश् चैव योजयाम् आस हृष्टवत् 03,242.023a कृत्वा ह्य् अवभृथं वीरो यथाशास्त्रं यथाक्रमम् 03,242.023b*1164_01 स्नातश् चावभृथो राजा धार्तराष्ट्रो महामनाः 03,242.023c सान्त्वयित्वा च राजेन्द्रो दत्त्वा च विविधं वसु 03,242.023e विसर्जयाम् आस नृपान् ब्राह्मणांश् च सहस्रशः 03,242.024a विसर्जयित्वा स नृपान् भ्रातृभिः परिवारितः 03,242.024c विवेश हास्तिनपुरं सहितः कर्णसौबलैः 03,243.001 वैशंपायन उवाच 03,243.001a प्रविशन्तं महाराज सूतास् तुष्टुवुर् अच्युतम् 03,243.001c जनाश् चापि महेष्वासं तुष्टुवू राजसत्तमम् 03,243.002a लाजैश् चन्दनचूर्णैश् चाप्य् अवकीर्य जनास् तदा 03,243.002c ऊचुर् दिष्ट्या नृपाविघ्नात् समाप्तो ऽयं क्रतुस् तव 03,243.003a अपरे त्व् अब्रुवंस् तत्र वातिकास् तं महीपतिम् 03,243.003c युधिष्ठिरस्य यज्ञेन न समो ह्य् एष तु क्रतुः 03,243.003e नैव तस्य क्रतोर् एष कलाम् अर्हति षोडशीम् 03,243.004a एवं तत्राब्रुवन् के चिद् वातिकास् तं नरेश्वरम् 03,243.004c सुहृदस् त्व् अब्रुवंस् तत्र अति सर्वान् अयं क्रतुः 03,243.004d*1165_01 प्रवर्तितो ह्य् अयं राज्ञा धार्तराष्ट्रेण धीमता 03,243.005a ययातिर् नहुषश् चापि मान्धाता भरतस् तथा 03,243.005c क्रतुम् एनं समाहृत्य पूताः सर्वे दिवं गताः 03,243.006a एता वाचः शुभाः शृण्वन् सुहृदां भरतर्षभ 03,243.006c प्रविवेश पुरं हृष्टः स्ववेश्म च नराधिपः 03,243.007a अभिवाद्य ततः पादौ मातापित्रोर् विशां पते 03,243.007c भीष्मद्रोणकृपाणां च विदुरस्य च धीमतः 03,243.008a अभिवादितः कनीयोभिर् भ्रातृभिर् भ्रातृवत्सलः 03,243.008c निषसादासने मुख्ये भ्रातृभिः परिवारितः 03,243.009a तम् उत्थाय महाराज सूतपुत्रो ऽब्रवीद् वचः 03,243.009c दिष्ट्या ते भरतश्रेष्ठ समाप्तो ऽयं महाक्रतुः 03,243.010a हतेषु युधि पार्थेषु राजसूये तथा त्वया 03,243.010c आहृते ऽहं नरश्रेष्ठ त्वां सभाजयिता पुनः 03,243.011a तम् अब्रवीन् महाराजो धार्तराष्ट्रो महायशाः 03,243.011c सत्यम् एतत् त्वया वीर पाण्डवेषु दुरात्मसु 03,243.012a निहतेषु नरश्रेष्ठ प्राप्ते चापि महाक्रतौ 03,243.012c राजसूये पुनर् वीर त्वं मां संवर्धयिष्यसि 03,243.013a एवम् उक्त्वा महाप्राज्ञः कर्णम् आश्लिष्य भारत 03,243.013c राजसूयं क्रतुश्रेष्ठं चिन्तयाम् आस कौरवः 03,243.014a सो ऽब्रवीत् सुहृदश् चापि पार्श्वस्थान् नृपसत्तमः 03,243.014b*1166_01 राधेयसौबलादीन् वै धार्तराष्ट्रो महीपतिः 03,243.014c कदा तु तं क्रतुवरं राजसूयं महाधनम् 03,243.014e निहत्य पाण्डवान् सर्वान् आहरिष्यामि कौरवाः 03,243.015a तम् अब्रवीत् तदा कर्णः शृणु मे राजकुञ्जर 03,243.015c पादौ न धावये तावद् यावन् न निहतो ऽर्जुनः 03,243.015d*1167_01 कीलालजं न खादेयं करिष्ये चासुरव्रतम् 03,243.015d*1167_02 नास्तीति नैव वक्ष्यामि याचितो येन केन चित् 03,243.016a अथोत्क्रुष्टं महेष्वासैर् धार्तराष्ट्रैर् महारथैः 03,243.016c प्रतिज्ञाते फल्गुनस्य वधे कर्णेन संयुगे 03,243.016e विजितांश् चाप्य् अमन्यन्त पाण्डवान् धृतराष्ट्रजाः 03,243.016f*1168_01 तदा प्रतिज्ञाम् आरुह्य सूतपुत्रेण भाषिते 03,243.017a दुर्योधनो ऽपि राजेन्द्र विसृज्य नरपुंगवान् 03,243.017c प्रविवेश गृहं श्रीमान् यथा चैत्ररथं प्रभुः 03,243.017e ते ऽपि सर्वे महेष्वासा जग्मुर् वेश्मानि भारत 03,243.017f*1169_01 कर्णो ऽपि स्वगृहं गत्वा मुदितो बान्धवैः सह 03,243.017f*1169_02 प्रददौ वित्तम् अर्थिभ्यो धनाध्यक्ष इवापरः 03,243.017f*1170_01 स्वानि स्वानि महाराज भीष्मद्रोणादयो नृपाः 03,243.018a पाण्डवाश् च महेष्वासा दूतवाक्यप्रचोदिताः 03,243.018c चिन्तयन्तस् तम् एवार्थं नालभन्त सुखं क्व चित् 03,243.019a भूयश् च चारै राजेन्द्र प्रवृत्तिर् उपपादिता 03,243.019c प्रतिज्ञा सूतपुत्रस्य विजयस्य वधं प्रति 03,243.020a एतच् छ्रुत्वा धर्मसुतः समुद्विग्नो नराधिप 03,243.020c अभेद्यकवचं मत्वा कर्णम् अद्भुतविक्रमम् 03,243.020e अनुस्मरंश् च संक्लेशान् न शान्तिम् उपयाति सः 03,243.020f*1171_01 अधोमुखश् चिरं तस्थौ किं कार्यम् इति चिन्तयन् 03,243.021a तस्य चिन्तापरीतस्य बुद्धिर् जज्ञे महात्मनः 03,243.021c बहुव्यालमृगाकीर्णं त्यक्तुं द्वैतवनं वनम् 03,243.022a धार्तराष्ट्रो ऽपि नृपतिः प्रशशास वसुंधराम् 03,243.022c भ्रातृभिः सहितो वीरैर् भीष्मद्रोणकृपैस् तथा 03,243.023a संगम्य सूतपुत्रेण कर्णेनाहवशोभिना 03,243.023b*1172_01 सततं प्रीयमाणो वै देविना सौबलेन च 03,243.023c दुर्योधनः प्रिये नित्यं वर्तमानो महीपतिः 03,243.023e पूजयाम् आस विप्रेन्द्रान् क्रतुभिर् भूरिदक्षिणैः 03,243.024a भ्रातॄणां च प्रियं राजन् स चकार परंतपः 03,243.024c निश्चित्य मनसा वीरो दत्तभुक्तफलं धनम् 03,244.001 जनमेजय उवाच 03,244.001a दुर्योधनं मोचयित्वा पाण्डुपुत्रा महाबलाः 03,244.001c किम् अकार्षुर् वने तस्मिंस् तन् ममाख्यातुम् अर्हसि 03,244.002 वैशंपायन उवाच 03,244.002a ततः शयानं कौन्तेयं रात्रौ द्वैतवने मृगाः 03,244.002c स्वप्नान्ते दर्शयाम् आसुर् बाष्पकण्ठा युधिष्ठिरम् 03,244.003a तान् अब्रवीत् स राजेन्द्रो वेपमानान् कृताञ्जलीन् 03,244.003c ब्रूत यद् वक्तुकामाः स्थ के भवन्तः किम् इष्यते 03,244.004a एवम् उक्ताः पाण्डवेन कौन्तेयेन यशस्विना 03,244.004c प्रत्यब्रुवन् मृगास् तत्र हतशेषा युधिष्ठिरम् 03,244.005a वयं मृगा द्वैतवने हतशिष्टाः स्म भारत 03,244.005c नोत्सीदेम महाराज क्रियतां वासपर्ययः 03,244.006a भवन्तो भ्रातरः शूराः सर्व एवास्त्रकोविदाः 03,244.006c कुलान्य् अल्पावशिष्टानि कृतवन्तो वनौकसाम् 03,244.007a बीजभूता वयं के चिद् अवशिष्टा महामते 03,244.007c विवर्धेमहि राजेन्द्र प्रसादात् ते युधिष्ठिर 03,244.008a तान् वेपमानान् वित्रस्तान् बीजमात्रावशेषितान् 03,244.008c मृगान् दृष्ट्वा सुदुःखार्तो धर्मराजो युधिष्ठिरः 03,244.009a तांस् तथेत्य् अब्रवीद् राजा सर्वभूतहिते रतः 03,244.009c तथ्यं भवन्तो ब्रुवते करिष्यामि च तत् तथा 03,244.010a इत्य् एवं प्रतिबुद्धः स रात्र्यन्ते राजसत्तमः 03,244.010c अब्रवीत् सहितान् भ्रातॄन् दयापन्नो मृगान् प्रति 03,244.011a उक्तो रात्रौ मृगैर् अस्मि स्वप्नान्ते हतशेषितैः 03,244.011c तनुभूताः स्म भद्रं ते दया नः क्रियताम् इति 03,244.012a ते सत्यम् आहुः कर्तव्या दयास्माभिर् वनौकसाम् 03,244.012c साष्टमासं हि नो वर्षं यद् एनान् उपयुञ्ज्महे 03,244.012d*1173_00 अर्जुनः 03,244.012d*1173_01 त्वदधीना वयं राजन् मा त्वम् अस्मिन् विचारय 03,244.012d*1173_02 यत्रैव मन्यसे पार्थ तत्र गच्छामहे वयम् 03,244.013a पुनर् बहुमृगं रम्यं काम्यकं काननोत्तमम् 03,244.013c मरुभूमेः शिरः ख्यातं तृणबिन्दुसरः प्रति 03,244.013e तत्रेमा वसतीः शिष्टा विहरन्तो रमेमहि 03,244.013f*1174_00 वैशंपायनः 03,244.013f*1174_01 इत्य् उक्तास् ते महात्मानः पाण्डवेन महात्मना 03,244.014a ततस् ते पाण्डवाः शीघ्रं प्रययुर् धर्मकोविदाः 03,244.014c ब्राह्मणैः सहिता राजन् ये च तत्र सहोषिताः 03,244.014e इन्द्रसेनादिभिश् चैव प्रेष्यैर् अनुगतास् तदा 03,244.015a ते यात्वानुसृतैर् मार्गैः स्वन्नैः शुचिजलान्वितैः 03,244.015c ददृशुः काम्यकं पुण्यम् आश्रमं तापसायुतम् 03,244.016a विविशुस् ते स्म कौरव्या वृता विप्रर्षभैस् तदा 03,244.016c तद् वनं भरतश्रेष्ठाः स्वर्गं सुकृतिनो यथा 03,245.001 वैशंपायन उवाच 03,245.001a वने निवसतां तेषां पाण्डवानां महात्मनाम् 03,245.001c वर्षाण्य् एकादशातीयुः कृच्छ्रेण भरतर्षभ 03,245.002a फलमूलाशनास् ते हि सुखार्हा दुःखम् उत्तमम् 03,245.002c प्राप्तकालम् अनुध्यान्तः सेहुर् उत्तमपूरुषाः 03,245.003a युधिष्ठिरस् तु राजर्षिर् आत्मकर्मापराधजम् 03,245.003c चिन्तयन् स महाबाहुर् भ्रातॄणां दुःखम् उत्तमम् 03,245.004a न सुष्वाप सुखं राजा हृदि शल्यैर् इवार्पितैः 03,245.004c दौरात्म्यम् अनुपश्यंस् तत् काले द्यूतोद्भवस्य हि 03,245.005a संस्मरन् परुषा वाचः सूतपुत्रस्य पाण्डवः 03,245.005c निःश्वासपरमो दीनो बिभ्रत् कोपविषं महत् 03,245.006a अर्जुनो यमजौ चोभौ द्रौपदी च यशस्विनी 03,245.006c स च भीमो महातेजाः सर्वेषाम् उत्तमो बली 03,245.006d*1175_01 चिरस्य जातधर्मज्ञं सासूयम् इव ते तदा 03,245.006e युधिष्ठिरम् उदीक्षन्तः सेहुर् दुःखम् अनुत्तमम् 03,245.007a अवशिष्टम् अल्पकालं मन्वानाः पुरुषर्षभाः 03,245.007c वपुर् अन्यद् इवाकार्षुर् उत्साहामर्षचेष्टितैः 03,245.008a कस्य चित् त्व् अथ कालस्य व्यासः सत्यवतीसुतः 03,245.008c आजगाम महायोगी पाण्डवान् अवलोककः 03,245.009a तम् आगतम् अभिप्रेक्ष्य कुन्तीपुत्रो युधिष्ठिरः 03,245.009c प्रत्युद्गम्य महात्मानं प्रत्यगृह्णाद् यथाविधि 03,245.010a तम् आसीनम् उपासीनः शुश्रूषुर् नियतेन्द्रियः 03,245.010c तोषयन् प्रणिपातेन व्यासं पाण्डवनन्दनः 03,245.011a तान् अवेक्ष्य कृशान् पौत्रान् वने वन्येन जीवतः 03,245.011c महर्षिर् अनुकम्पार्थम् अब्रवीद् बाष्पगद्गदम् 03,245.012a युधिष्ठिर महाबाहो शृणु धर्मभृतां वर 03,245.012c नातप्ततपसः पुत्र प्राप्नुवन्ति महत् सुखम् 03,245.013a सुखदुःखे हि पुरुषः पर्यायेणोपसेवते 03,245.013c नात्यन्तम् असुखं कश् चित् प्राप्नोति पुरुषर्षभ 03,245.014a प्रज्ञावांस् त्व् एव पुरुषः संयुक्तः परया धिया 03,245.014c उदयास्तमयज्ञो हि न शोचति न हृष्यति 03,245.015a सुखम् आपतितं सेवेद् दुःखम् आपतितं सहेत् 03,245.015c कालप्राप्तम् उपासीत सस्यानाम् इव कर्षकः 03,245.016a तपसो हि परं नास्ति तपसा विन्दते महत् 03,245.016c नासाध्यं तपसः किं चिद् इति बुध्यस्व भारत 03,245.017a सत्यम् आर्जवम् अक्रोधः संविभागो दमः शमः 03,245.017c अनसूयाविहिंसा च शौचम् इन्द्रियसंयमः 03,245.017e साधनानि महाराज नराणां पुण्यकर्मणाम् 03,245.018a अधर्मरुचयो मूढास् तिर्यग्गतिपरायणाः 03,245.018c कृच्छ्रां योनिम् अनुप्राप्य न सुखं विन्दते जनाः 03,245.018d*1176_01 कर्मभूमिर् इयं तात फलभूमिर् असौ परा 03,245.019a इह यत् क्रियते कर्म तत् परत्रोपभुज्यते 03,245.019b*1177_01 मूले सिक्तस्य वृक्षस्य फलं शाखासु दृश्यते 03,245.019c तस्माच् छरीरं युञ्जीत तपसा नियमेन च 03,245.020a यथाशक्ति प्रयच्छेच् च संपूज्याभिप्रणम्य च 03,245.020c काले पात्रे च हृष्टात्मा राजन् विगतमत्सरः 03,245.021a सत्यवादी लभेतायुर् अनायासम् अथार्जवी 03,245.021c अक्रोधनो ऽनसूयश् च निर्वृतिं लभते पराम् 03,245.022a दान्तः शमपरः शश्वत् परिक्लेशं न विन्दति 03,245.022c न च तप्यति दान्तात्मा दृष्ट्वा परगतां श्रियम् 03,245.023a संविभक्ता च दाता च भोगवान् सुखवान् नरः 03,245.023c भवत्य् अहिंसकश् चैव परमारोग्यम् अश्नुते 03,245.024a मान्यान् मानयिता जन्म कुले महति विन्दति 03,245.024b*1178_01 विन्दते सुखम् अत्यन्तम् इह लोके परत्र च 03,245.024c व्यसनैर् न तु संयोगं प्राप्नोति विजितेन्द्रियः 03,245.025a शुभानुशयबुद्धिर् हि संयुक्तः कालधर्मणा 03,245.025c प्रादुर्भवति तद्योगात् कल्याणमतिर् एव सः 03,245.026 युधिष्ठिर उवाच 03,245.026a भगवन् दानधर्माणां तपसो वा महामुने 03,245.026c किं स्विद् बहुगुणं प्रेत्य किं वा दुष्करम् उच्यते 03,245.027 व्यास उवाच 03,245.027a दानान् न दुष्करतरं पृथिव्याम् अस्ति किं चन 03,245.027c अर्थे हि महती तृष्णा स च दुःखेन लभ्यते 03,245.027d*1179_01 राजन् प्रत्यक्षम् एवैतद् दृश्यते लोकसाक्षिकम् 03,245.028a परित्यज्य प्रियान् प्राणान् धनार्थं हि महाहवम् 03,245.028c प्रविशन्ति नरा वीराः समुद्रम् अटवीं तथा 03,245.028c*1180_01 **** **** शास्त्रार्थकुशला भुवि 03,245.028c*1180_02 तथैव प्रतिपद्यन्ते 03,245.029a कृषिगोरक्ष्यम् इत्य् एके प्रतिपद्यन्ति मानवाः 03,245.029c पुरुषाः प्रेष्यताम् एके निर्गच्छन्ति धनार्थिनः 03,245.030a तस्य दुःखार्जितस्यैवं परित्यागः सुदुष्करः 03,245.030c न दुष्करतरं दानात् तस्माद् दानं मतं मम 03,245.030d*1181_01 तद् दुष्करतरं दानं तस्माद् दानं विशिष्यते 03,245.031a विशेषस् त्व् अत्र विज्ञेयो न्यायेनोपार्जितं धनम् 03,245.031c पात्रे देशे च काले च साधुभ्यः प्रतिपादयेत् 03,245.031d*1182_01 श्रद्धया विधिवत् पात्रे दत्तस्यान्तो न विद्यते 03,245.032a अन्यायसमुपात्तेन दानधर्मो धनेन यः 03,245.032c क्रियते न स कर्तारं त्रायते महतो भयात् 03,245.033a पात्रे दानं स्वल्पम् अपि काले दत्तं युधिष्ठिर 03,245.033c मनसा सुविशुद्धेन प्रेत्यानन्तफलं स्मृतम् 03,245.033d*1183_01 देशे काले च पात्रे च मुद्गलः श्रद्धयान्वितः 03,245.033d*1183_02 व्रीहिद्रोणं प्रदायाथ परमं पदम् आप्तवान् 03,245.034a अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम् 03,245.034c व्रीहिद्रोणपरित्यागाद् यत् फलं प्राप मुद्गलः 03,246.001 युधिष्ठिर उवाच 03,246.001a व्रीहिद्रोणः परित्यक्तः कथं तेन महात्मना 03,246.001c कस्मै दत्तश् च भगवन् विधिना केन चात्थ मे 03,246.002a प्रत्यक्षधर्मा भगवान् यस्य तुष्टो हि कर्मभिः 03,246.002c सफलं तस्य जन्माहं मन्ये सद्धर्मचारिणः 03,246.003 व्यास उवाच 03,246.003a शिलोञ्छवृत्तिर् धर्मात्मा मुद्गलः संशितव्रतः 03,246.003c आसीद् राजन् कुरुक्षेत्रे सत्यवाग् अनसूयकः 03,246.004a अतिथिव्रती क्रियावांश् च कापोतीं वृत्तिम् आस्थितः 03,246.004c सत्रम् इष्टीकृतं नाम समुपास्ते महातपाः 03,246.005a सपुत्रदारो हि मुनिः पक्षाहारो बभूव सः 03,246.005b*1184_01 मुनिः स तु महाराज महात्मा नियतव्रतः 03,246.005c कपोतवृत्त्या पक्षेण व्रीहिद्रोणम् उपार्जयत् 03,246.006a दर्शं च पौर्णमासं च कुर्वन् विगतमत्सरः 03,246.006c देवतातिथिशेषेण कुरुते देहयापनम् 03,246.007a तस्येन्द्रः सहितो देवैः साक्षात् त्रिभुवनेश्वरः 03,246.007c प्रत्यगृह्णान् महाराज भागं पर्वणि पर्वणि 03,246.008a स पर्वकालं कृत्वा तु मुनिवृत्त्या समन्वितः 03,246.008c अतिथिभ्यो ददाव् अन्नं प्रहृष्टेनान्तरात्मना 03,246.009a व्रीहिद्रोणस्य तदहो ददतो ऽन्नं महात्मनः 03,246.009c शिष्टं मात्सर्यहीनस्य वर्धत्य् अतिथिदर्शनात् 03,246.010a तच् छतान्य् अपि भुञ्जन्ति ब्राह्मणानां मनीषिणाम् 03,246.010c मुनेस् त्यागविशुद्ध्या तु तदन्नं वृद्धिम् ऋच्छति 03,246.011a तं तु शुश्राव धर्मिष्ठं मुद्गलं संशितव्रतम् 03,246.011c दुर्वासा नृप दिग्वासास् तम् अथाभ्याजगाम ह 03,246.012a बिभ्रच् चानियतं वेषम् उन्मत्त इव पाण्डव 03,246.012c विकचः परुषा वाचो व्याहरन् विविधा मुनिः 03,246.013a अभिगम्याथ तं विप्रम् उवाच मुनिसत्तमः 03,246.013c अन्नार्थिनम् अनुप्राप्तं विद्धि मां मुनिसत्तम 03,246.014a स्वागतं ते ऽस्त्व् इति मुनिं मुद्गलः प्रत्यभाषत 03,246.014c पाद्यम् आचमनीयं च प्रतिवेद्यान्नम् उत्तमम् 03,246.015a प्रादात् स तपसोपात्तं क्षुधितायातिथिव्रती 03,246.015c उन्मत्ताय परां श्रद्धाम् आस्थाय स धृतव्रतः 03,246.016a ततस् तदन्नं रसवत् स एव क्षुधयान्वितः 03,246.016c बुभुजे कृत्स्नम् उन्मत्तः प्रादात् तस्मै च मुद्गलः 03,246.017a भुक्त्वा चान्नं ततः सर्वम् उच्छिष्टेनात्मनस् ततः 03,246.017b*1185_01 शेषे* * * *लिप्य हसन् गायन् प्रधावति 03,246.017b*1185_02 नृत्यते धावते चैव बुद्ध्या तत् क्रोशते यथा 03,246.017c अथानुलिलिपे ऽङ्गानि जगाम च यथागतम् 03,246.018a एवं द्वितीये संप्राप्ते पर्वकाले मनीषिणः 03,246.018c आगम्य बुभुजे सर्वम् अन्नम् उञ्छोपजीविनः 03,246.019a निराहारस् तु स मुनिर् उञ्छम् आर्जयते पुनः 03,246.019c न चैनं विक्रियां नेतुम् अशकन् मुद्गलं क्षुधा 03,246.020a न क्रोधो न च मात्सर्यं नावमानो न संभ्रमः 03,246.020c सपुत्रदारम् उञ्छन्तम् आविवेश द्विजोत्तमम् 03,246.021a तथा तम् उञ्छधर्माणं दुर्वासा मुनिसत्तमम् 03,246.021c उपतस्थे यथाकालं षट्कृत्वः कृतनिश्चयः 03,246.022a न चास्य मानसं किं चिद् विकारं ददृशे मुनिः 03,246.022c शुद्धसत्त्वस्य शुद्धं स ददृशे निर्मलं मनः 03,246.023a तम् उवाच ततः प्रीतः स मुनिर् मुद्गलं तदा 03,246.023c त्वत्समो नास्ति लोके ऽस्मिन् दाता मात्सर्यवर्जितः 03,246.024a क्षुद् धर्मसंज्ञां प्रणुदत्य् आदत्ते धैर्यम् एव च 03,246.024c विषयानुसारिणी जिह्वा कर्षत्य् एव रसान् प्रति 03,246.025a आहारप्रभवाः प्राणा मनो दुर्निग्रहं चलम् 03,246.025c मनसश् चेन्द्रियाणां चाप्य् ऐकाग्र्यं निश्चितं तपः 03,246.026a श्रमेणोपार्जितं त्यक्तुं दुःखं शुद्धेन चेतसा 03,246.026c तत् सर्वं भवता साधो यथावद् उपपादितम् 03,246.027a प्रीताः स्मो ऽनुगृहीताश् च समेत्य भवता सह 03,246.027b*1186_01 सद्भिः समागमो नित्यं सर्वपापहरः स्मृतः 03,246.027b*1187_01 पावनं परमं मन्ये दर्शनं ते महामुने 03,246.027c इन्द्रियाभिजयो धैर्यं संविभागो दमः शमः 03,246.028a दया सत्यं च धर्मश् च त्वयि सर्वं प्रतिष्ठितम् 03,246.028b*1188_01 लोकाः समस्ता धर्मेण धार्यन्ते सचराचराः 03,246.028b*1188_02 धर्मो ऽपि धार्यते ब्रह्मन् धृतियुक्तात्मना त्वया 03,246.028b*1189_01 विशुद्धसत्त्वसंपन्नो न त्वद् अन्यो ऽस्ति कश् चन 03,246.028c जितास् ते कर्मभिर् लोकाः प्राप्तो ऽसि परमां गतिम् 03,246.029a अहो दानं विघुष्टं ते सुमहत् स्वर्गवासिभिः 03,246.029c सशरीरो भवान् गन्ता स्वर्गं सुचरितव्रत 03,246.030a इत्य् एवं वदतस् तस्य तदा दुर्वाससो मुनेः 03,246.030c देवदूतो विमानेन मुद्गलं प्रत्युपस्थितः 03,246.031a हंससारसयुक्तेन किङ्किणीजालमालिना 03,246.031c कामगेन विचित्रेण दिव्यगन्धवता तथा 03,246.032a उवाच चैनं विप्रर्षिं विमानं कर्मभिर् जितम् 03,246.032c समुपारोह संसिद्धिं प्राप्तो ऽसि परमां मुने 03,246.033a तम् एवंवादिनम् ऋषिर् देवदूतम् उवाच ह 03,246.033c इच्छामि भवता प्रोक्तान् गुणान् स्वर्गनिवासिनाम् 03,246.034a के गुणास् तत्र वसतां किं तपः कश् च निश्चयः 03,246.034c स्वर्गे स्वर्गसुखं किं च दोषो वा देवदूतक 03,246.035a सतां सप्तपदं मित्रम् आहुः सन्तः कुलोचिताः 03,246.035c मित्रतां च पुरस्कृत्य पृच्छामि त्वाम् अहं विभो 03,246.036a यद् अत्र तथ्यं पथ्यं च तद् ब्रवीह्य् अविचारयन् 03,246.036c श्रुत्वा तथा करिष्यामि व्यवसायं गिरा तव 03,247.001 देवदूत उवाच 03,247.001a महर्षे ऽकार्यबुद्धिस् त्वं यः स्वर्गसुखम् उत्तमम् 03,247.001c संप्राप्तं बहु मन्तव्यं विमृशस्य् अबुधो यथा 03,247.001d*1190_01 नन्दनादीनि रम्याणि तत्रोद्यानानि मुद्गल 03,247.001d*1190_02 सर्वकामफलैर् वृक्षैः शोभितानि समन्ततः 03,247.002a उपरिष्टाद् असौ लोको यो ऽयं स्वर् इति संज्ञितः 03,247.002c ऊर्ध्वगः सत्पथः शश्वद् देवयानचरो मुने 03,247.003a नातप्ततपसः पुंसो नामहायज्ञयाजिनः 03,247.003c नानृता नास्तिकाश् चैव तत्र गच्छन्ति मुद्गल 03,247.004a धर्मात्मानो जितात्मानः शान्ता दान्ता विमत्सराः 03,247.004c दानधर्मरताः पुंसः शूराश् चाहतलक्षणाः 03,247.005a तत्र गच्छन्ति कर्माग्र्यं कृत्वा शमदमात्मकम् 03,247.005c लोकान् पुण्यकृतां ब्रह्मन् सद्भिर् आसेवितान् नृभिः 03,247.006a देवाः साध्यास् तथा विश्वे मरुतश् च महर्षिभिः 03,247.006c यामा धामाश् च मौद्गल्य गन्धर्वाप्सरसस् तथा 03,247.006d*1191_01 देवानाम् अपि मौद्गल्य काङ्क्षिता सा परा गतिः 03,247.006d*1191_02 न दुःखम् असुखं चापि रागद्वेषौ कुतो मुने 03,247.007a एषां देवनिकायानां पृथक् पृथग् अनेकशः 03,247.007c भास्वन्तः कामसंपन्ना लोकास् तेजोमयाः शुभाः 03,247.008a त्रयस्त्रिंशत् सहस्राणि योजनानां हिरण्मयः 03,247.008c मेरुः पर्वतराड् यत्र देवोद्यानानि मुद्गल 03,247.009a नन्दनादीनि पुण्यानि विहाराः पुण्यकर्मणाम् 03,247.009c न क्षुत्पिपासे न ग्लानिर् न शीतोष्णभयं तथा 03,247.010a बीभत्सम् अशुभं वापि रोगा वा तत्र के चन 03,247.010c मनोज्ञाः सर्वतो गन्धाः सुखस्पर्शाश् च सर्वशः 03,247.011a शब्दाः श्रुतिमनोग्राह्याः सर्वतस् तत्र वै मुने 03,247.011c न शोको न जरा तत्र नायासपरिदेवने 03,247.012a ईदृशः स मुने लोकः स्वकर्मफलहेतुकः 03,247.012c सुकृतैस् तत्र पुरुषाः संभवन्त्य् आत्मकर्मभिः 03,247.013a तैजसानि शरीराणि भवन्त्य् अत्रोपपद्यताम् 03,247.013c कर्मजान्य् एव मौद्गल्य न मातृपितृजान्य् उत 03,247.014a न च स्वेदो न दौर्गन्ध्यं पुरीषं मूत्रम् एव च 03,247.014c तेषां न च रजो वस्त्रं बाधते तत्र वै मुने 03,247.015a न म्लायन्ति स्रजस् तेषां दिव्यगन्धा मनोरमाः 03,247.015c पर्युह्यन्ते विमानैश् च ब्रह्मन्न् एवंविधाश् च ते 03,247.016a ईर्ष्याशोकक्लमापेता मोहमात्सर्यवर्जिताः 03,247.016c सुखं स्वर्गजितस् तत्र वर्तयन्ति महामुने 03,247.017a तेषां तथाविधानां तु लोकानां मुनिपुंगव 03,247.017c उपर्य् उपरि शक्रस्य लोका दिव्यगुणान्विताः 03,247.018a पुरस्ताद् ब्रह्मणस् तत्र लोकास् तेजोमयाः शुभाः 03,247.018c यत्र यान्त्य् ऋषयो ब्रह्मन् पूताः स्वैः कर्मभिः शुभैः 03,247.019a ऋभवो नाम तत्रान्ये देवानाम् अपि देवताः 03,247.019c तेषां लोकाः परतरे तान् यजन्तीह देवताः 03,247.020a स्वयंप्रभास् ते भास्वन्तो लोकाः कामदुघाः परे 03,247.020c न तेषां स्त्रीकृतस् तापो न लोकैश्वर्यमत्सरः 03,247.021a न वर्तयन्त्य् आहुतिभिस् ते नाप्य् अमृतभोजनाः 03,247.021c तथा दिव्यशरीरास् ते न च विग्रहमूर्तयः 03,247.022a न सुखे सुखकामाश् च देवदेवाः सनातनाः 03,247.022c न कल्पपरिवर्तेषु परिवर्तन्ति ते तथा 03,247.023a जरा मृत्युः कुतस् तेषां हर्षः प्रीतिः सुखं न च 03,247.023c न दुःखं न सुखं चापि रागद्वेषौ कुतो मुने 03,247.024a देवानाम् अपि मौद्गल्य काङ्क्षिता सा गतिः परा 03,247.024c दुष्प्रापा परमा सिद्धिर् अगम्या कामगोचरैः 03,247.025a त्रयस्त्रिंशद् इमे लोकाः शेषा लोका मनीषिभिः 03,247.025c गम्यन्ते नियमैः श्रेष्ठैर् दानैर् वा विधिपूर्वकैः 03,247.026a सेयं दानकृता व्युष्टिर् अत्र प्राप्ता सुखावहा 03,247.026c तां भुङ्क्ष्व सुकृतैर् लब्धां तपसा द्योतितप्रभः 03,247.027a एतत् स्वर्गसुखं विप्र लोका नानाविधास् तथा 03,247.027c गुणाः स्वर्गस्य प्रोक्तास् ते दोषान् अपि निबोध मे 03,247.028a कृतस्य कर्मणस् तत्र भुज्यते यत् फलं दिवि 03,247.028c न चान्यत् क्रियते कर्म मूलच्छेदेन भुज्यते 03,247.029a सो ऽत्र दोषो मम मतस् तस्यान्ते पतनं च यत् 03,247.029c सुखव्याप्तमनस्कानां पतनं यच् च मुद्गल 03,247.030a असंतोषः परीतापो दृष्ट्वा दीप्ततराः श्रियः 03,247.030c यद् भवत्य् अवरे स्थाने स्थितानां तच् च दुष्करम् 03,247.031a संज्ञामोहश् च पततां रजसा च प्रधर्षणम् 03,247.031c प्रम्लानेषु च माल्येषु ततः पिपतिषोर् भयम् 03,247.032a आ ब्रह्मभवनाद् एते दोषा मौद्गल्य दारुणाः 03,247.032c नाकलोके सुकृतिनां गुणास् त्व् अयुतशो नृणाम् 03,247.033a अयं त्व् अन्यो गुणः श्रेष्ठश् च्युतानां स्वर्गतो मुने 03,247.033c शुभानुशययोगेन मनुष्येषूपजायते 03,247.034a तत्रापि सुमहाभागः सुखभाग् अभिजायते 03,247.034c न चेत् संबुध्यते तत्र गच्छत्य् अधमतां ततः 03,247.034d*1192_01 तत्र गत्वा निवर्तन्ते न बुधा योगिनस् तथा 03,247.035a इह यत् क्रियते कर्म तत् परत्रोपभुज्यते 03,247.035c कर्मभूमिर् इयं ब्रह्मन् फलभूमिर् असौ मता 03,247.036a एतत् ते सर्वम् आख्यातं यन् मां पृच्छसि मुद्गल 03,247.036c तवानुकम्पया साधो साधु गच्छाम माचिरम् 03,247.037 व्यास उवाच 03,247.037a एतच् छ्रुत्वा तु मौद्गल्यो वाक्यं विममृशे धिया 03,247.037c विमृश्य च मुनिश्रेष्ठो देवदूतम् उवाच ह 03,247.038a देवदूत नमस् ते ऽस्तु गच्छ तात यथासुखम् 03,247.038c महादोषेण मे कार्यं न स्वर्गेण सुखेन वा 03,247.039a पतनं तन् महद् दुःखं परितापः सुदारुणः 03,247.039c स्वर्गभाजश् च्यवन्तीह तस्मात् स्वर्गं न कामये 03,247.040a यत्र गत्वा न शोचन्ति न व्यथन्ति चलन्ति वा 03,247.040c तद् अहं स्थानम् अत्यन्तं मार्गयिष्यामि केवलम् 03,247.040d*1193_00 मुद्गल उवाच 03,247.040d*1193_01 महान्तस् तु अमी दोषास् त्वया स्वर्गस्य कीर्तिताः 03,247.040d*1193_02 देवदूत उवाच 03,247.040d*1193_02 निर्दोष एव यस् त्व् अन्यो लोकं तं प्रवदस्व मे 03,247.040d*1193_03 ब्रह्मणः सदनाद् ऊर्ध्वं तद् विष्णोः परमं पदम् 03,247.040d*1193_04 शुद्धं सनातनं ज्योतिः परं ब्रह्मेति यद् विदुः 03,247.040d*1193_05 न तत्र विप्र गच्छन्ति पुरुषा विषयात्मकाः 03,247.040d*1193_06 दम्भलोभमहाक्रोधमोहद्रोहैर् अभिद्रुताः 03,247.040d*1193_07 निर्ममा निरहंकारा निर्द्वंद्वाः संयतेन्द्रियाः 03,247.040d*1193_08 ध्यानयोगपराश् चैव तत्र गच्छन्ति मानवाः 03,247.041a इत्य् उक्त्वा स मुनिर् वाक्यं देवदूतं विसृज्य तम् 03,247.041c शिलोञ्छवृत्तिम् उत्सृज्य शमम् आतिष्ठद् उत्तमम् 03,247.042a तुल्यनिन्दास्तुतिर् भूत्वा समलोष्टाश्मकाञ्चनः 03,247.042c ज्ञानयोगेन शुद्धेन ध्याननित्यो बभूव ह 03,247.042d*1194_01 निगृहीतेन्द्रियग्रामं समयोजयद् आत्मनि 03,247.042d*1194_02 युक्तचित्तं तथात्मानं युयोज परमेश्वरे 03,247.043a ध्यानयोगाद् बलं लब्ध्वा प्राप्य चर्द्धिम् अनुत्तमाम् 03,247.043c जगाम शाश्वतीं सिद्धिं परां निर्वाणलक्षणाम् 03,247.044a तस्मात् त्वम् अपि कौन्तेय न शोकं कर्तुम् अर्हसि 03,247.044c राज्यात् स्फीतात् परिभ्रष्टस् तपसा तद् अवाप्स्यसि 03,247.045a सुखस्यानन्तरं दुःखं दुःखस्यानन्तरं सुखम् 03,247.045c पर्यायेणोपवर्तन्ते नरं नेमिम् अरा इव 03,247.046a पितृपैतामहं राज्यं प्राप्स्यस्य् अमितविक्रम 03,247.046c वर्षात् त्रयोदशाद् ऊर्ध्वं व्येतु ते मानसो ज्वरः 03,247.047 वैशंपायन उवाच 03,247.047a एवम् उक्त्वा स भगवान् व्यासः पाण्डवनन्दनम् 03,247.047c जगाम तपसे धीमान् पुनर् एवाश्रमं प्रति 03,247.047d@025_0000 जनमेजय उवाच 03,247.047d@025_0001 वसत्स्व् एवं वने तेषु पाण्डवेषु महात्मसु 03,247.047d@025_0002 रममाणेषु चित्राभिः कथाभिर् मुनिभिः सह 03,247.047d@025_0003 सूर्यदत्ताक्षयान्नेन कृष्णाया भोजनावधि 03,247.047d@025_0004 ब्राह्मणांस् तर्पमाणेषु ये चान्नार्थम् उपागताः 03,247.047d@025_0005 आरण्यानां मृगाणां च मांसैर् नानाविधैर् अपि 03,247.047d@025_0006 धार्तराष्ट्रा दुरात्मानः सर्वे दुर्योधनादयः 03,247.047d@025_0007 कथं तेष्व् अन्ववर्तन्त पापाचारा महामुने 03,247.047d@025_0008 दुःशासनस्य कर्णस्य शकुनेश् च मते स्थिताः 03,247.047d@025_0009 एतद् आचक्ष्व भगवन् वैशंपायन पृच्छतः 03,247.047d@025_0009 वैशंपायन उवाच 03,247.047d@025_0010 श्रुत्वा तेषां तथा वृत्तिं नगरे वसताम् इव 03,247.047d@025_0011 दुर्योधनो महाराज तेषु पापम् अरोचयत् 03,247.047d@025_0012 तथा तैर् निकृतिप्रज्ञैः कर्णदुःशासनादिभिः 03,247.047d@025_0013 नानोपायैर् अघं तेषु चिन्तयत्सु दुरात्मसु 03,247.047d@025_0014 अभ्यागच्छत् स धर्मात्मा तपस्वी सुमहायशाः 03,247.047d@025_0015 शिष्यायुतसमोपेतो दुर्वासा नाम कामतः 03,247.047d@025_0016 तम् आगतम् अभिप्रेक्ष्य मुनिं परमकोपनम् 03,247.047d@025_0017 दुर्योधनो विनीतात्मा प्रश्रयेण दमेन च 03,247.047d@025_0018 सहितो भ्रातृभिः श्रीमान् आतिथ्येन न्यमन्त्रयत् 03,247.047d@025_0019 विधिवत् पूजयाम् आस स्वयं किंकरवत् स्थितः 03,247.047d@025_0020 अहानि कति चित् तत्र तस्थौ स मुनिसत्तमः 03,247.047d@025_0021 तं च पर्यचरद् राजा दिवारात्रम् अतन्द्रितः 03,247.047d@025_0022 दुर्योधनो महाराज शापात् तस्य विशङ्कितः 03,247.047d@025_0023 क्षुधितो ऽस्मि ददस्वान्नं शीघ्रं मम नराधिप 03,247.047d@025_0024 इत्य् उक्त्वा गच्छति स्नातुं प्रत्यागच्छति वै चिरात् 03,247.047d@025_0025 न भोक्ष्याम्य् अद्य मे नास्ति क्षुधेत्य् उक्त्वैत्य् अदर्शनम् 03,247.047d@025_0026 अकस्माद् एत्य च ब्रूते भोजयास्मांस् त्वरान्वितः 03,247.047d@025_0027 कदा चिच् च निशीथे स उत्थाय निकृतौ स्थितः 03,247.047d@025_0028 पूर्ववत् कारयित्वान्नं न भुङ्क्ते गर्हयन् स्म सः 03,247.047d@025_0029 वर्तमाने तथा तस्मिन् यदा दुर्योधनो नृपः 03,247.047d@025_0030 विकृतिं नैति न क्रोधं तदा तुष्टो ऽभवन् मुनिः 03,247.047d@025_0031 आह चैनं दुराधर्षो वरदो ऽस्मीति भारत 03,247.047d@025_0032 वरं वरय भद्रं ते यत् ते मनसि वर्तते 03,247.047d@025_0033 मयि प्रीते तु यद् धर्म्यं नालभ्यं विद्यते तव 03,247.047d@025_0034 एतच् छ्रुत्वा वचस् तस्य महर्षेर् भावितात्मनः 03,247.047d@025_0035 अमन्यत पुनर् जातम् आत्मानं स सुयोधनः 03,247.047d@025_0036 प्राग् एव मन्त्रितं चासीत् कर्णदुःशासनादिभिः 03,247.047d@025_0037 याचनीयं मुनेस् तुष्टाद् इति निश्चित्य दुर्मतिः 03,247.047d@025_0038 अतिहर्षान्वितो राजा वरम् एनम् अयाचत 03,247.047d@025_0039 शिष्यैः सह मम ब्रह्मन् यथा जातो ऽतिथिर् भवान् 03,247.047d@025_0040 अस्मत्कुले महाराजो ज्येष्ठः श्रेष्ठो युधिष्ठिरः 03,247.047d@025_0041 वने वसति धर्मात्मा भ्रातृभिः परिवारितः 03,247.047d@025_0042 गुणव्ठशीलसंपन्नस् तस्य त्वम् अतिथिर् भव 03,247.047d@025_0043 यदा च राजपुत्री सा सुकुमारी यशस्विनी 03,247.047d@025_0044 भोजयित्वा द्विजान् सर्वान् पतींश् च वरवर्णिनी 03,247.047d@025_0045 विश्रान्ता च स्वयं भुक्त्वा सुखासीना भवेद् यदा 03,247.047d@025_0046 तदा त्वं तत्र गच्छेथा यद्य् अनुग्राह्यता मयि 03,247.047d@025_0047 तथा करिष्ये त्वत्प्रीत्येत्य् एवम् उक्त्वा सुयोधनम् 03,247.047d@025_0048 दुर्वासा अपि विप्रेन्द्रो यथागतम् अगात् ततः 03,247.047d@025_0049 कृतार्थम् इव चात्मानं तदा मेने सुयोधनः 03,247.047d@025_0050 करेण च करं गृह्य कर्णस्य मुदितो भृशम् 03,247.047d@025_0051 कर्णो ऽपि भ्रातृसहितम् इत्य् उवाच नृपं मुदा 03,247.047d@025_0052 दिष्ट्या कामः सुसंवृत्तो दिष्ट्या कौरव वर्धसे 03,247.047d@025_0053 दिष्ट्या ते शत्रवो मग्ना दुस्तरे व्यसनार्णवे 03,247.047d@025_0054 दुर्वासःक्रोधजे वह्नौ पतिताः पाण्डुनन्दनाः 03,247.047d@025_0055 स्वैर् एव ते महापापैर् गता वै दुस्तरं तमः 03,247.047d@025_0056 इत्थं ते निकृतिप्रज्ञा राजन् दुर्योधनादयः 03,247.047d@025_0057 वैशंपायन उवाच 03,247.047d@025_0057 हसन्तः प्रीतमनसो जग्मुः स्वं स्वं निकेतनम् 03,247.047d@025_0058 ततः कदा चिद् दुर्वासाः सुखासीनांस् तु पाण्डवान् 03,247.047d@025_0059 भुक्त्वा चावस्थितां कृष्णां ज्ञात्वा तस्मिन् वने मुनिः 03,247.047d@025_0060 अभ्यागच्छत् परिवृतः शिष्यैर् अयुतसंमितैः 03,247.047d@025_0061 दृष्ट्वायान्तं तम् अतिथिं स च राजा युधिष्ठिरः 03,247.047d@025_0062 जगामाभिमुखः श्रीमान् सह भ्रातृभिर् अच्युतः 03,247.047d@025_0063 तस्मै बद्ध्वाञ्जलिं सम्यग् उपवेश्य वरासने 03,247.047d@025_0064 विधिवत् पूजयित्वा तम् आतिथ्येन न्यमन्त्रयत् 03,247.047d@025_0065 आह्निकं भगवन् कृत्वा शीघ्रम् एहीति चाब्रवीत् 03,247.047d@025_0066 जगाम च मुनिः सो ऽपि स्नातुं शिष्यैः सहानघः 03,247.047d@025_0067 भोजयेत् सह शिष्यं मां कथम् इत्य् अविचिन्तयन् 03,247.047d@025_0068 न्यमज्जत् सलिले चापि मुनिसंघः समाहितः 03,247.047d@025_0069 एतस्मिन्न् अन्तरे राजन् द्रौपदी योषितां वरा 03,247.047d@025_0070 चिन्ताम् अवाप परमाम् अन्नहेतोः पतिव्रता 03,247.047d@025_0071 सा चिन्तयन्ती च यदा नान्नहेतुम् अविन्दत 03,247.047d@025_0072 मनसा चिन्तयाम् आस कृष्णं कंसनिषूदनम् 03,247.047d@025_0073 कृष्ण कृष्ण महाबाहो देवकीनन्दनाव्यय 03,247.047d@025_0074 वासुदेव जगन्नाथ प्रणतार्तिविनाशन 03,247.047d@025_0075 विश्वात्मन् विश्वजनक विश्वहर्तः प्रभो ऽव्यय 03,247.047d@025_0076 प्रपन्नपाल गोपाल प्रजापाल परात्पर 03,247.047d@025_0077 आकूतीनां च चित्तीनां प्रवर्तक नतास्मि ते 03,247.047d@025_0078 वरेण्य वरदानन्त अगतीनां गतिर् भव 03,247.047d@025_0079 पुराणपुरुष प्राणमनोवृत्त्याद्यगोचर 03,247.047d@025_0080 सर्वाध्यक्ष पराध्यक्ष त्वाम् अहं शरणं गता 03,247.047d@025_0081 पाहि मां कृपया देव शरणागतवत्सल 03,247.047d@025_0082 नीलोत्पलदलश्याम पद्मगर्भारुणेक्षण 03,247.047d@025_0083 पीताम्बरपरीधान लसत्कौस्तुभभूषण 03,247.047d@025_0084 त्वम् आदिर् अन्तो भूतानां त्वम् एव च परायणम् 03,247.047d@025_0085 परात् परतरं ज्योतिर् विश्वात्मा सर्वतोमुखः 03,247.047d@025_0086 त्वाम् एवाहुः परं बीजं निधानं सर्वसंपदाम् 03,247.047d@025_0087 त्वया नाथेन देवेश सर्वापद्भ्यो भयं न हि 03,247.047d@025_0088 दुःशासनाद् अहं पूर्वं सभायां मोचिता यथा 03,247.047d@025_0089 तथैव संकटाद् अस्मान् माम् उद्धर्तुम् इहार्हसि 03,247.047d@025_0090 एवं स्तुतस् तदा देवः कृष्णया भक्तवत्सलः 03,247.047d@025_0091 द्रौपद्याः संकटं ज्ञात्वा देवदेवो जगत्पतिः 03,247.047d@025_0092 पार्श्वस्थां शयने त्यक्त्वा रुक्मिणीं केशवः प्रभुः 03,247.047d@025_0093 तत्राजगाम त्वरितो ह्य् अचिन्त्यगतिर् ईश्वरः 03,247.047d@025_0094 ततस् तं द्रौपदी दृष्ट्वा प्रणम्य परया मुदा 03,247.047d@025_0095 अब्रवीद् वासुदेवाय मुनेर् आगमनादिकम् 03,247.047d@025_0096 ततस् ताम् अब्रवीत् कृष्णः क्षुधितो ऽस्मि भृशातुरः 03,247.047d@025_0097 शीघ्रं भोजय मां कृष्णे पश्चात् सर्वं करिष्यसि 03,247.047d@025_0098 निशम्य तद्वचः कृष्णा लज्जिता वाक्यम् अब्रवीत् 03,247.047d@025_0099 स्थाल्यां भास्करदत्तायाम् अन्नं मद्भोजनावधि 03,247.047d@025_0100 भुक्तवत्य् अस्म्य् अहं देव तस्माद् अन्नं न विद्यते 03,247.047d@025_0101 ततः प्रोवाच भगवान् कृष्णां कमललोचनः 03,247.047d@025_0102 कृष्णे न नर्मकालो ऽयं क्षुच्छ्रमेणातुरे मयि 03,247.047d@025_0103 शीघ्रं गच्छ मम स्थालीम् आनयित्वा प्रदर्शय 03,247.047d@025_0104 इति निर्बन्धतः स्थालीम् आनाय्य स यदूद्वहः 03,247.047d@025_0105 स्थाल्याः कण्ठे ऽथ संलग्नं शाकान्नं वीक्ष्य केशवः 03,247.047d@025_0106 उपयुज्याब्रवीद् एनाम् अनेन हरिर् ईश्वरः 03,247.047d@025_0107 विश्वात्मा प्रीयतां देवस् तुष्टश् चास्त्व् इति यज्ञभुक् 03,247.047d@025_0108 आकारय मुन्㤠शीघ्रं भोजनायेति चाब्रवीत् 03,247.047d@025_0109 ततो जगाम त्वरितः सहदेवो महायशाः 03,247.047d@025_0110 स्नातुं गतान् देवनद्यां दुर्वासःप्रभृतीन् मुनीन् 03,247.047d@025_0111 ते चावतीर्णाः सलिले कृतवन्तो ऽघमर्षणम् 03,247.047d@025_0112 दृष्ट्वोद्गारान् सान्नरसांस् तृप्त्या परमया युताः 03,247.047d@025_0113 उत्तीर्य सलिलात् तस्माद् दृष्टवन्तः परस्परम् 03,247.047d@025_0114 दुर्वाससम् अभिप्रेक्ष्य सर्वे ते मुनयो ऽब्रुवन् 03,247.047d@025_0115 राज्ञा हि कारयित्वान्नं वयं स्नातुं समागताः 03,247.047d@025_0116 आकण्ठतृप्ता विप्रर्षे किं स्विद् भुञ्जामहे वयम् 03,247.047d@025_0117 दुर्वासा उवाच 03,247.047d@025_0117 वृथा पाकः कृतो ऽस्माभिस् तत्र किं करवामहे 03,247.047d@025_0118 वृथापाकेन राजर्षेर् अपराधः कृतो महान् 03,247.047d@025_0119 मास्मान् अधाक्षुर् दृष्ट्वैव पाण्डवाः क्रूरचक्षुषा 03,247.047d@025_0120 स्मृत्वानुभावं राजर्षेर् अम्बरीषस्य धीमतः 03,247.047d@025_0121 बिभेमि सुतरां विप्रा हरिपादाश्रयाज् जनात् 03,247.047d@025_0122 पाण्डवाश् च महात्मानः सर्वे धर्मपरायणाः 03,247.047d@025_0123 शूराश् च कृतविद्याश् च व्रतिनस् तपसि स्थिताः 03,247.047d@025_0124 सदाचाररता नित्यं वासुदेवपरायणाः 03,247.047d@025_0125 क्रुद्धास् ते निर्दहेयुर् वै तूलराशिम् इवानलः 03,247.047d@025_0126 वैशंपायन उवाच 03,247.047d@025_0126 तत एतान् अपृष्ट्वैव शिष्याः शीघ्रं पलायत 03,247.047d@025_0127 इत्य् उक्तास् ते द्विजाः सर्वे मुनिना गुरुणा तदा 03,247.047d@025_0128 पाण्डवेभ्यो भृशं भीता दुद्रुवुस् ते दिशो दश 03,247.047d@025_0129 सहदेवो देवनद्याम् अपश्यन् मुनिसत्तमान् 03,247.047d@025_0130 तीर्थेष्व् इतस् ततस् तस्या विचचार गवेषयन् 03,247.047d@025_0131 तत्रस्थेभ्यस् तापसेभ्यः श्रुत्वा तांश् चैव विद्रुतान् 03,247.047d@025_0132 युधिष्ठिरम् अथाभ्येत्य तं वृत्तान्तं न्यवेदयत् 03,247.047d@025_0133 ततस् ते पाण्डवाः सर्वे प्रत्यागमनकाङ्क्षिणः 03,247.047d@025_0134 प्रतीक्षन्तः कियत् कालं जितात्मानो ऽवतस्थिरे 03,247.047d@025_0135 निशीथे ऽभ्येत्य चाकस्माद् अस्मान् स छलयिष्यति 03,247.047d@025_0136 कथं च निस्तरेमास्मात् कृच्छ्राद् दैवोपसादितात् 03,247.047d@025_0137 इति चिन्तापरान् दृष्ट्वा निःश्वसन्तो मुहुर् मुहुः 03,247.047d@025_0138 उवाच वचनं श्रीमान् कृष्णः प्रत्यक्षतां गतः 03,247.047d@025_0138 श्रीकृष्ण उवाच 03,247.047d@025_0139 भवताम् आपदं ज्ञात्वा ऋषेः परमकोपनात् 03,247.047d@025_0140 द्रौपद्या चिन्तितः पार्था अहं सत्वरम् आगतः 03,247.047d@025_0141 न भयं विद्यते तस्माद् ऋषेर् दुर्वाससो ऽल्पकम् 03,247.047d@025_0142 तेजसा भवतां भीतः पूर्वम् एव पलायितः 03,247.047d@025_0143 धर्मनित्यास् तु ये के चिन् न ते सीदन्ति कर्हि चित् 03,247.047d@025_0144 वैशंपायन उवाच 03,247.047d@025_0144 आपृच्छे वो गमिष्यामि नियतं भद्रम् अस्तु वः 03,247.047d@025_0145 श्रुत्वेरितं केशवस्य बभूवुः स्वस्थमानसाः 03,247.047d@025_0146 द्रौपद्या सहिताः पार्थास् तम् ऊचुर् विगतज्वराः 03,247.047d@025_0147 त्वया नाथेन गोविन्द दुस्तराम् आपदं विभो 03,247.047d@025_0148 तीर्णाः प्लवम् इवासाद्य मज्जमाना महार्णवे 03,247.047d@025_0149 स्वस्ति साधय भद्रं ते इत्य् आज्ञातो ययौ पुरीम् 03,247.047d@025_0150 पाण्डवाश् च महाभाग द्रौपद्या सहिताः प्रभो 03,247.047d@025_0151 ऊषुः प्रहृष्टमनसो विहरन्तो वनाद् वनम् 03,247.047d@025_0152 इति ते ऽभिहितं राजन् यत् पृष्टो ऽहम् इह त्वया 03,247.047d@025_0153 एवंविधान्य् अलीकानि धार्तराष्टैर् दुरात्मभिः 03,247.047d@025_0154 पाण्डवेषु वनस्थेषु प्रयुक्तानि वृथाभवन् 03,248.001 वैशंपायन उवाच 03,248.001a तस्मिन् बहुमृगे ऽरण्ये रममाणा महारथाः 03,248.001c काम्यके भरतश्रेष्ठा विजह्रुस् ते यथामराः 03,248.002a प्रेक्षमाणा बहुविधान् वनोद्देशान् समन्ततः 03,248.002c यथर्तुकालरम्याश् च वनराजीः सुपुष्पिताः 03,248.003a पाण्डवा मृगयाशीलाश् चरन्तस् तन् महावनम् 03,248.003c विजह्रुर् इन्द्रप्रतिमाः कं चित् कालम् अरिंदमाः 03,248.004a ततस् ते यौगपद्येन ययुः सर्वे चतुर्दिशम् 03,248.004c मृगयां पुरुषव्याघ्रा ब्राह्मणार्थे परंतपाः 03,248.005a द्रौपदीम् आश्रमे न्यस्य तृणबिन्दोर् अनुज्ञया 03,248.005c महर्षेर् दीप्ततपसो धौम्यस्य च पुरोधसः 03,248.006a ततस् तु राजा सिन्धूनां वार्द्धक्षत्रिर् महायशाः 03,248.006c विवाहकामः शाल्वेयान् प्रयातः सो ऽभवत् तदा 03,248.007a महता परिबर्हेण राजयोग्येन संवृतः 03,248.007c राजभिर् बहुभिः सार्धम् उपायात् काम्यकं च सः 03,248.008a तत्रापश्यत् प्रियां भार्यां पाण्डवानां यशस्विनीम् 03,248.008c तिष्ठन्तीम् आश्रमद्वारि द्रौपदीं निर्जने वने 03,248.009a विभ्राजमानां वपुषा बिभ्रतीं रूपम् उत्तमम् 03,248.009c भ्राजयन्तीं वनोद्देशं नीलाभ्रम् इव विद्युतम् 03,248.010a अप्सरा देवकन्या वा माया वा देवनिर्मिता 03,248.010c इति कृत्वाञ्जलिं सर्वे ददृशुस् ताम् अनिन्दिताम् 03,248.011a ततः स राजा सिन्धूनां वार्द्धक्षत्रिर् जयद्रथः 03,248.011c विस्मितस् ताम् अनिन्द्याङ्गीं दृष्ट्वासीद् धृष्टमानसः 03,248.012a स कोटिकाश्यं राजानम् अब्रवीत् काममोहितः 03,248.012c कस्य त्व् एषानवद्याङ्गी यदि वापि न मानुषी 03,248.013a विवाहार्थो न मे कश् चिद् इमां दृष्ट्वातिसुन्दरीम् 03,248.013c एताम् एवाहम् आदाय गमिष्यामि स्वम् आलयम् 03,248.014a गच्छ जानीहि सौम्यैनां कस्य का च कुतो ऽपि वा 03,248.014c किमर्थम् आगता सुभ्रूर् इदं कण्टकितं वनम् 03,248.015a अपि नाम वरारोहा माम् एषा लोकसुन्दरी 03,248.015c भजेद् अद्यायतापाङ्गी सुदती तनुमध्यमा 03,248.016a अप्य् अहं कृतकामः स्याम् इमां प्राप्य वरस्त्रियम् 03,248.016c गच्छ जानीहि को न्व् अस्या नाथ इत्य् एव कोटिक 03,248.017a स कोटिकाश्यस् तच् छ्रुत्वा रथात् प्रस्कन्द्य कुण्डली 03,248.017c उपेत्य पप्रच्छ तदा क्रोष्टा व्याघ्रवधूम् इव 03,249.001 कोटिकाश्य उवाच 03,249.001a का त्वं कदम्बस्य विनम्य शाखाम्; एकाश्रमे तिष्ठसि शोभमाना 03,249.001c देदीप्यमानाग्निशिखेव नक्तं; दोधूयमाना पवनेन सुभ्रूः 03,249.002a अतीव रूपेण समन्विता त्वं; न चाप्य् अरण्येषु बिभेषि किं नु 03,249.002c देवी नु यक्षी यदि दानवी वा; वराप्सरा दैत्यवराङ्गना वा 03,249.003a वपुष्मती वोरगराजकन्या; वनेचरी वा क्षणदाचरस्त्री 03,249.003c यद्य् एव राज्ञो वरुणस्य पत्नी; यमस्य सोमस्य धनेश्वरस्य 03,249.004a धातुर् विधातुः सवितुर् विभोर् वा; शक्रस्य वा त्वं सदनात् प्रपन्ना 03,249.004c न ह्य् एव नः पृच्छसि ये वयं स्म; न चापि जानीम तवेह नाथम् 03,249.005a वयं हि मानं तव वर्धयन्तः; पृच्छाम भद्रे प्रभवं प्रभुं च 03,249.005c आचक्ष्व बन्धूंश् च पतिं कुलं च; तत्त्वेन यच् चेह करोषि कार्यम् 03,249.006a अहं तु राज्ञः सुरथस्य पुत्रो; यं कोटिकाश्येति विदुर् मनुष्याः 03,249.006b*1195_01 वश्येन्द्रियः सभ्यरुचिर् वरोरु 03,249.006b*1195_02 वृद्धोपसेवी गुरुपूजकश् च 03,249.006c असौ तु यस् तिष्ठति काञ्चनाङ्गे; रथे हुतो ऽग्निश् चयने यथैव 03,249.006e त्रिगर्तराजः कमलायताक्षि; क्षेमंकरो नाम स एष वीरः 03,249.007a अस्मात् परस् त्व् एष महाधनुष्मान्; पुत्रः कुणिन्दाधिपतेर् वरिष्ठः 03,249.007c निरीक्षते त्वां विपुलायतांसः; सुविस्मितः पर्वतवासनित्यः 03,249.007d*1196_01 सुविस्मितः पर्वतवासनिद्रो 03,249.007d*1196_02 न चापि जानीम तवेह नाथम् 03,249.008a असौ तु यः पुष्करिणीसमीपे; श्यामो युवा तिष्ठति दर्शनीयः 03,249.008c इक्ष्वाकुराज्ञः सुबलस्य पुत्रः; स एष हन्ता द्विषतां सुगात्रि 03,249.009a यस्यानुयात्रं ध्वजिनः प्रयान्ति; सौवीरका द्वादश राजपुत्राः 03,249.009c शोणाश्वयुक्तेषु रथेषु सर्वे; मखेषु दीप्ता इव हव्यवाहाः 03,249.010a अङ्गारकः कुञ्जरगुप्तकश् च; शत्रुंजयः संजयसुप्रवृद्धौ 03,249.010c प्रभंकरो ऽथ भ्रमरो रविश् च; शूरः प्रतापः कुहरश् च नाम 03,249.011a यं षट्सहस्रा रथिनो ऽनुयान्ति; नागा हयाश् चैव पदातिनश् च 03,249.011c जयद्रथो नाम यदि श्रुतस् ते; सौवीरराजः सुभगे स एषः 03,249.012a तस्यापरे भ्रातरो ऽदीनसत्त्वा; बलाहकानीकविदारणाध्याः 03,249.012c सौवीरवीराः प्रवरा युवानो; राजानम् एते बलिनो ऽनुयान्ति 03,249.013a एतैः सहायैर् उपयाति राजा; मरुद्गणैर् इन्द्र इवाभिगुप्तः 03,249.013c अजानतां ख्यापय नः सुकेशि; कस्यासि भार्या दुहिता च कस्य 03,250.001 वैशंपायन उवाच 03,250.001a अथाब्रवीद् द्रौपदी राजपुत्री; पृष्टा शिबीनां प्रवरेण तेन 03,250.001c अवेक्ष्य मन्दं प्रविमुच्य शाखां; संगृह्णती कौशिकम् उत्तरीयम् 03,250.002a बुद्ध्याभिजानामि नरेन्द्रपुत्र; न मादृशी त्वाम् अभिभाष्टुम् अर्हा 03,250.002c न त्वेह वक्तास्ति तवेह वाक्यम्; अन्यो नरो वाप्य् अथ वापि नारी 03,250.003a एका ह्य् अहं संप्रति तेन वाचं; ददानि वै भद्र निबोध चेदम् 03,250.003c अहं ह्य् अरण्ये कथम् एकम् एका; त्वाम् आलपेयं निरता स्वधर्मे 03,250.004a जानामि च त्वां सुरथस्य पुत्रं; यं कोटिकाश्येति विदुर् मनुष्याः 03,250.004c तस्माद् अहं शैब्य तथैव तुभ्यम्; आख्यामि बन्धून् प्रति तन् निबोध 03,250.005a अपत्यम् अस्मि द्रुपदस्य राज्ञः; कृष्णेति मां शैब्य विदुर् मनुष्याः 03,250.005c साहं वृणे पञ्च जनान् पतित्वे; ये खाण्डवप्रस्थगताः श्रुतास् ते 03,250.006a युधिष्ठिरो भीमसेनार्जुनौ च; माद्र्याश् च पुत्रौ पुरुषप्रवीरौ 03,250.006c ते मां निवेश्येह दिशश् चतस्रो; विभज्य पार्था मृगयां प्रयाताः 03,250.007a प्राचीं राजा दक्षिणां भीमसेनो; जयः प्रतीचीं यमजाव् उदीचीम् 03,250.007c मन्ये तु तेषां रथसत्तमानां; कालो ऽभितः प्राप्त इहोपयातुम् 03,250.008a संमानिता यास्यथ तैर् यथेष्टं; विमुच्य वाहान् अवगाहयध्वम् 03,250.008c प्रियातिथिर् धर्मसुतो महात्मा; प्रीतो भविष्यत्य् अभिवीक्ष्य युष्मान् 03,250.009a एतावद् उक्त्वा द्रुपदात्मजा सा; शैब्यात्मजं चन्द्रमुखी प्रतीता 03,250.009c विवेश तां पर्णकुटीं प्रशस्तां; संचिन्त्य तेषाम् अतिथिस्वधर्मम् 03,251.001 वैशंपायन उवाच 03,251.001a अथासीनेषु सर्वेषु तेषु राजसु भारत 03,251.001b*1197_01 यद् उक्तं कृष्णया सार्धं तत् सर्वं प्रत्यवेदयत् 03,251.001b*1198_01 वाक्यं यथार्थं तच् छ्रुत्वा कोटिकाश्यमुखोद्गतम् 03,251.001b*1199_01 कोटिकाश्यो जगामाशु सिन्धुराजनिषेवितम् 03,251.001c कोटिकाश्यवचः श्रुत्वा शैब्यं सौवीरको ऽब्रवीत् 03,251.002a यदा वाचं व्याहरन्त्याम् अस्यां मे रमते मनः 03,251.002c सीमन्तिनीनां मुख्यायां विनिवृत्तः कथं भवान् 03,251.003a एतां दृष्ट्वा स्त्रियो मे ऽन्या यथा शाखामृगस्त्रियः 03,251.003c प्रतिभान्ति महाबाहो सत्यम् एतद् ब्रवीमि ते 03,251.004a दर्शनाद् एव हि मनस् तया मे ऽपहृतं भृशम् 03,251.004c तां समाचक्ष्व कल्याणीं यदि स्याच् छैब्य मानुषी 03,251.005 कोटिकाश्य उवाच 03,251.005a एषा वै द्रौपदी कृष्णा राजपुत्री यशस्विनी 03,251.005c पञ्चानां पाण्डुपुत्राणां महिषी संमता भृशम् 03,251.006a सर्वेषां चैव पार्थानां प्रिया बहुमता सती 03,251.006c तया समेत्य सौवीर सुवीरान् सुसुखी व्रज 03,251.007 वैशंपायन उवाच 03,251.007a एवम् उक्तः प्रत्युवाच पश्यामो द्रौपदीम् इति 03,251.007c पतिः सौवीरसिन्धूनां दुष्टभावो जयद्रथः 03,251.008a स प्रविश्याश्रमं शून्यं सिंहगोष्ठं वृको यथा 03,251.008c आत्मना सप्तमः कृष्णाम् इदं वचनम् अब्रवीत् 03,251.009a कुशलं ते वरारोहे भर्तारस् ते ऽप्य् अनामयाः 03,251.009c येषां कुशलकामासि ते ऽपि कच्चिद् अनामयाः 03,251.010 द्रौपद्य् उवाच 03,251.010a कौरव्यः कुशली राजा कुन्तीपुत्रो युधिष्ठिरः 03,251.010c अहं च भ्रातरश् चास्य यांश् चान्यान् परिपृच्छसि 03,251.010d*1200_01 अपि ते कुशलं राज्ये राष्ट्रे कोशे बले तथा 03,251.010d*1200_02 कच्चिद् एकः शिबीन् आढ्यान् सौवीरान् सह सिन्धुभिः 03,251.010d*1200_03 अनुतिष्ठसि धर्मेण ये चान्ये विदितास् त्वया 03,251.010d*1201_01 अपि त्वं कुशली राजन् सहामात्यः सहप्रजः 03,251.011a पाद्यं प्रतिगृहाणेदम् आसनं च नृपात्मज 03,251.011c मृगान् पञ्चाशतं चैव प्रातराशं ददानि ते 03,251.012a ऐणेयान् पृषतान् न्यङ्कून् हरिण्ठशरभ्ठशशान् 03,251.012c ऋश्यान् रुरूञ् शम्बरांश् च गवयांश् च मृगान् बहून् 03,251.013a वराहान् महिषांश् चैव याश् चान्या मृगजातयः 03,251.013c प्रदास्यति स्वयं तुभ्यं कुन्तीपुत्रो युधिष्ठिरः 03,251.014 जयद्रथ उवाच 03,251.014a कुशलं प्रातराशस्य सर्वा मे ऽपचितिः कृता 03,251.014c एहि मे रथम् आरोह सुखम् आप्नुहि केवलम् 03,251.015a गतश्रीकांश् च्युतान् राज्यात् कृपणान् गतचेतसः 03,251.015c अरण्यवासिनः पार्थान् नानुरोद्धुं त्वम् अर्हसि 03,251.016a न वै प्राज्ञा गतश्रीकं भर्तारम् उपयुञ्जते 03,251.016c युञ्जानम् अनुयुञ्जीत न श्रियः संक्षये वसेत् 03,251.017a श्रिया विहीना राज्याच् च विनष्टाः शाश्वतीः समाः 03,251.017c अलं ते पाण्डुपुत्राणां भक्त्या क्लेशम् उपासितुम् 03,251.018a भार्या मे भव सुश्रोणि त्यजैनान् सुखम् आप्नुहि 03,251.018c अखिलान् सिन्धुसौवीरान् अवाप्नुहि मया सह 03,251.019 वैशंपायन उवाच 03,251.019a इत्य् उक्ता सिन्धुराजेन वाक्यं हृदयकम्पनम् 03,251.019c कृष्णा तस्माद् अपाक्रामद् देशात् सभ्रुकुटीमुखी 03,251.020a अवमत्यास्य तद् वाक्यम् आक्षिप्य च सुमध्यमा 03,251.020c मैवम् इत्य् अब्रवीत् कृष्णा लज्जस्वेति च सैन्धवम् 03,251.021a सा काङ्क्षमाणा भर्तॄणाम् उपयानम् अनिन्दिता 03,251.021c विलोभयाम् आस परं वाक्यैर् वाक्यानि युञ्जती 03,251.021d*1202_00 द्रौपदी 03,251.021d*1202_01 नैवं वद महाबाहो न्याय्यं त्वं न च मन्यसे 03,251.021d*1202_02 पाण्डूनां धार्तराष्ट्राणां स्वसा चैव कनीयसी 03,251.021d*1202_03 दुःशला नाम तस्यास् त्वं भर्ता राजकुलोद्भवः 03,251.021d*1202_04 मम भ्राता च न्याय्येन त्वया रक्ष्या महारथ 03,251.021d*1202_05 वैशंपायनः 03,251.021d*1202_05 धर्मिष्ठानां कुले जातो न धर्मं त्वम् अवेक्षसे 03,251.021d*1202_06 इत्य् उक्तः सिन्धुराजो ऽपि वाक्यम् उत्तरम् अब्रवीत् 03,251.021d*1202_07 राज्ञां धर्मं न जानीषे स्त्रियो रत्नानि चैव हि 03,251.021d*1202_08 साधारणानि लोके ऽस्मिन् प्रवदन्ति मनीषिणः 03,251.021d*1202_09 स्वसा च स्वस्रिया चैव भ्रातृभार्या तथैव च 03,251.021d*1202_10 संगृह्णन्ति च राजानस् ताश् च तत्र नृपोद्भवाः 03,252.001 वैशंपायन उवाच 03,252.001a सरोषरागोपहतेन वल्गुना; सरागनेत्रेण नतोन्नतभ्रुवा 03,252.001c मुखेन विस्फूर्य सुवीरराष्ट्रपं; ततो ऽब्रवीत् तं द्रुपदात्मजा पुनः 03,252.002a यशस्विनस् तीक्ष्णविषान् महारथान्; अधिक्षिपन् मूढ न लज्जसे कथम् 03,252.002c महेन्द्रकल्पान् निरतान् स्वकर्मसु; स्थितान् समूहेष्व् अपि यक्षरक्षसाम् 03,252.003a न किं चिद् ईड्यं प्रवदन्ति पापं; वनेचरं वा गृहमेधिनं वा 03,252.003c तपस्विनं संपरिपूर्णविद्यं; भषन्ति हैवं श्वनराः सुवीर 03,252.004a अहं तु मन्ये तव नास्ति कश् चिद्; एतादृशे क्षत्रियसंनिवेशे 03,252.004c यस् त्वाद्य पातालमुखे पतन्तं; पाणौ गृहीत्वा प्रतिसंहरेत 03,252.005a नागं प्रभिन्नं गिरिकूटकल्पम्; उपत्यकां हैमवतीं चरन्तम् 03,252.005c दण्डीव यूथाद् अपसेधसे त्वं; यो जेतुम् आशंससि धर्मराजम् 03,252.006a बाल्यात् प्रसुप्तस्य महाबलस्य; सिंहस्य पक्ष्माणि मुखाल् लुनासि 03,252.006c पदा समाहत्य पलायमानः; क्रुद्धं यदा द्रक्ष्यसि भीमसेनम् 03,252.007a महाबलं घोरतरं प्रवृद्धं; जातं हरिं पर्वतकन्दरेषु 03,252.007c प्रसुप्तम् उग्रं प्रपदेन हंसि; यः क्रुद्धम् आसेत्स्यसि जिष्णुम् उग्रम् 03,252.008a कृष्णोरगौ तीक्ष्णविषौ द्विजिह्वौ; मत्तः पदाक्रामसि पुच्छदेशे 03,252.008c यः पाण्डवाभ्यां पुरुषोत्तमाभ्यां; जघन्यजाभ्यां प्रयुयुत्ससे त्वम् 03,252.009a यथा च वेणुः कदली नलो वा; फलन्त्य् अभावाय न भूतये ''त्मनः 03,252.009c तथैव मां तैः परिरक्ष्यमाणाम्; आदास्यसे कर्कटकीव गर्भम् 03,252.010 जयद्रथ उवाच 03,252.010a जानामि कृष्णे विदितं ममैतद्; यथाविधास् ते नरदेवपुत्राः 03,252.010c न त्व् एवम् एतेन विभीषणेन; शक्या वयं त्रासयितुं त्वयाद्य 03,252.011a वयं पुनः सप्तदशेषु कृष्णे; कुलेषु सर्वे ऽनवमेषु जाताः 03,252.011c षड्भ्यो गुणेभ्यो ऽभ्यधिका विहीनान्; मन्यामहे द्रौपदि पाण्डुपुत्रान् 03,252.012a सा क्षिप्रम् आतिष्ठ गजं रथं वा; न वाक्यमात्रेण वयं हि शक्याः 03,252.012c आशंस वा त्वं कृपणं वदन्ती; सौवीरराजस्य पुनः प्रसादम् 03,252.013 द्रौपद्य् उवाच 03,252.013a महाबला किं त्व् इह दुर्बलेव; सौवीरराजस्य मताहम् अस्मि 03,252.013c याहं प्रमाथाद् इह संप्रतीता; सौवीरराजं कृपणं वदेयम् 03,252.014a यस्या हि कृष्णौ पदवीं चरेतां; समास्थिताव् एकरथे सहायौ 03,252.014c इन्द्रो ऽपि तां नापहरेत् कथं चिन्; मनुष्यमात्रः कृपणः कुतो ऽन्यः 03,252.015a यदा किरीटी परवीरघाती; निघ्नन् रथस्थो द्विषतां मनांसि 03,252.015c मदन्तरे त्वद्ध्वजिनीं प्रवेष्टा; कक्षं दहन्न् अग्निर् इवोष्णगेषु 03,252.016a जनार्दनस्यानुगा वृष्णिवीरा; महेष्वासाः केकयाश् चापि सर्वे 03,252.016c एते हि सर्वे मम राजपुत्राः; प्रहृष्टरूपाः पदवीं चरेयुः 03,252.017a मौर्वीविसृष्टाः स्तनयित्नुघोषा; गाण्डीवमुक्तास् त्व् अतिवेगवन्तः 03,252.017c हस्तं समाहत्य धनंजयस्य; भीमाः शब्दं घोरतरं नदन्ति 03,252.018a गाण्डीवमुक्तांश् च महाशरौघान्; पतंगसंघान् इव शीघ्रवेगान् 03,252.018b*1203_01 यदा द्रष्टास्य् अर्जुनं वीर्यशालिनं 03,252.018b*1203_02 तदा स्वबुद्धिं प्रतिनिन्दितासि 03,252.018c सशङ्खघोषः सतलत्रघोषो; गाण्डीवधन्वा मुहुर् उद्वमंश् च 03,252.018e यदा शरान् अर्पयिता तवोरसि; तदा मनस् ते किम् इवाभविष्यत् 03,252.019a गदाहस्तं भीमम् अभिद्रवन्तं; माद्रीपुत्रौ संपतन्तौ दिशश् च 03,252.019c अमर्षजं क्रोधविषं वमन्तौ; दृष्ट्वा चिरं तापम् उपैष्यसे ऽधम 03,252.020a यथा चाहं नातिचरे कथं चित्; पतीन् महार्हान् मनसापि जातु 03,252.020c तेनाद्य सत्येन वशीकृतं त्वां; द्रष्टास्मि पार्थैः परिकृष्यमाणम् 03,252.021a न संभ्रमं गन्तुम् अहं हि शक्ष्ये; त्वया नृशंसेन विकृष्यमाणा 03,252.021c समागताहं हि कुरुप्रवीरैः; पुनर् वनं काम्यकम् आगता च 03,252.022 वैशंपायन उवाच 03,252.022a सा तान् अनुप्रेक्ष्य विशालनेत्रा; जिघृक्षमाणान् अवभर्त्सयन्ती 03,252.022c प्रोवाच मा मा स्पृशतेति भीता; धौम्यं प्रचुक्रोश पुरोहितं सा 03,252.023a जग्राह ताम् उत्तरवस्त्रदेशे; जयद्रथस् तं समवाक्षिपत् सा 03,252.023c तया समाक्षिप्ततनुः स पापः; पपात शाखीव निकृत्तमूलः 03,252.024a प्रगृह्यमाणा तु महाजवेन; मुहुर् विनिःश्वस्य च राजपुत्री 03,252.024c सा कृष्यमाणा रथम् आरुरोह; धौम्यस्य पादाव् अभिवाद्य कृष्णा 03,252.025 धौम्य उवाच 03,252.025a नेयं शक्या त्वया नेतुम् अविजित्य महारथान् 03,252.025c धर्मं क्षत्रस्य पौराणम् अवेक्षस्व जयद्रथ 03,252.026a क्षुद्रं कृत्वा फलं पापं प्राप्स्यसि त्वम् असंशयम् 03,252.026c आसाद्य पाण्डवान् वीरान् धर्मराजपुरोगमान् 03,252.027 वैशंपायन उवाच 03,252.027a इत्य् उक्त्वा ह्रियमाणां तां राजपुत्रीं यशस्विनीम् 03,252.027c अन्वगच्छत् तदा धौम्यः पदातिगणमध्यगः 03,253.001 वैशंपायन उवाच 03,253.001a ततो दिशः संप्रविहृत्य पार्था; मृगान् वराहान् महिषांश् च हत्वा 03,253.001c धनुर्धराः श्रेष्ठतमाः पृथिव्यां; पृथक् चरन्तः सहिता बभूवुः 03,253.002a ततो मृगव्यालगणानुकीर्णं; महावनं तद् विहगोपघुष्टम् 03,253.002c भ्रातॄंश् च तान् अभ्यवदद् युधिष्ठिरः; श्रुत्वा गिरो व्याहरतां मृगाणाम् 03,253.003a आदित्यदीप्तां दिशम् अभ्युपेत्य; मृगद्विजाः क्रूरम् इमे वदन्ति 03,253.003c आयासम् उग्रं प्रतिवेदयन्तो; महाहवं शत्रुभिर् वावमानम् 03,253.004a क्षिप्रं निवर्तध्वम् अलं मृगैर् नो; मनो हि मे दूयति दह्यते च 03,253.004c बुद्धिं समाच्छाद्य च मे समन्युर्; उद्धूयते प्राणपतिः शरीरे 03,253.005a सरः सुपर्णेन हृतोरगं यथा; राष्ट्रं यथाराजकम् आत्तलक्ष्मि 03,253.005c एवंविधं मे प्रतिभाति काम्यकं; शौण्डैर् यथा पीतरसश् च कुम्भः 03,253.006a ते सैन्धवैर् अत्यनिलौघवेगैर्; महाजवैर् वाजिभिर् उह्यमानाः 03,253.006c युक्तैर् बृहद्भिः सुरथैर् नृवीरास्; तदाश्रमायाभिमुखा बभूवुः 03,253.007a तेषां तु गोमायुर् अनल्पघोषो; निवर्ततां वामम् उपेत्य पार्श्वम् 03,253.007c प्रव्याहरत् तं प्रविमृश्य राजा; प्रोवाच भीमं च धनंजयं च 03,253.008a यथा वदत्य् एष विहीनयोनिः; शालावृको वामम् उपेत्य पार्श्वम् 03,253.008c सुव्यक्तम् अस्मान् अवमन्य पापैः; कृतो ऽभिमर्दः कुरुभिः प्रसह्य 03,253.009a इत्य् एव ते तद् वनम् आविशन्तो; महत्य् अरण्ये मृगयां चरित्वा 03,253.009c बालाम् अपश्यन्त तदा रुदन्तीं; धात्रेयिकां प्रेष्यवधूं प्रियायाः 03,253.010a ताम् इन्द्रसेनस् त्वरितो ऽभिसृत्य; रथाद् अवप्लुत्य ततो ऽभ्यधावत् 03,253.010c प्रोवाच चैनां वचनं नरेन्द्र; धात्रेयिकाम् आर्ततरस् तदानीम् 03,253.011a किं रोदिषि त्वं पतिता धरण्यां; किं ते मुखं शुष्यति दीनवर्णम् 03,253.011b*1204_01 गतेष्व् अरण्यं हि सुतेषु पाण्डोः 03,253.011b*1204_02 क्व चित् परैर् नापकृतं वने ऽस्मिन् 03,253.011b*1204_03 पर्याकुला सा तु समीक्ष्य सूतम् 03,253.011b*1204_04 अभ्यापतन्तं द्रुतम् इन्द्रसेनम् 03,253.011b*1204_05 उरो घ्नती कष्टतरं तदानीम् 03,253.011b*1204_06 उच्चैः प्रचुक्रोश हृतेति देवी 03,253.011b*1205_01 पतिव्रता सत्यसंधा तथैव 03,253.011b*1205_02 क्व सा नीता केन वा शंस तथ्यम् 03,253.011b*1206_01 केनात्मनाशाय वदापनीता 03,253.011b*1206_02 छिद्रं समासाद्य नरेन्द्रपत्नी 03,253.011c कच्चिन् न पापैः सुनृशंसकृद्भिः; प्रमाथिता द्रौपदी राजपुत्री 03,253.011e अनिन्द्यरूपा सुविशालनेत्रा; शरीरतुल्या कुरुपुंगवानाम् 03,253.012a यद्य् एव देवी पृथिवीं प्रविष्टा; दिवं प्रपन्नाप्य् अथ वा समुद्रम् 03,253.012c तस्या गमिष्यन्ति पदं हि पार्थास्; तथा हि संतप्यति धर्मराजः 03,253.013a को हीदृशानाम् अरिमर्दनानां; क्लेशक्षमाणाम् अपराजितानाम् 03,253.013c प्राणैः समाम् इष्टतमां जिहीर्षेद्; अनुत्तमं रत्नम् इव प्रमूढः 03,253.013e न बुध्यते नाथवतीम् इहाद्य; बहिश्चरं हृदयं पाण्डवानाम् 03,253.014a कस्याद्य कायं प्रतिभिद्य घोरा; महीं प्रवेक्ष्यन्ति शिताः शराग्र्याः 03,253.014c मा त्वं शुचस् तां प्रति भीरु विद्धि; यथाद्य कृष्णा पुनर् एष्यतीति 03,253.014e निहत्य सर्वान् द्विषतः समग्रान्; पार्थाः समेष्यन्त्य् अथ याज्ञसेन्या 03,253.015a अथाब्रवीच् चारुमुखं प्रमृज्य; धात्रेयिका सारथिम् इन्द्रसेनम् 03,253.015c जयद्रथेनापहृता प्रमथ्य; पञ्चेन्द्रकल्पान् परिभूय कृष्णा 03,253.016a तिष्ठन्ति वर्त्मानि नवान्य् अमूनि; वृक्षाश् च न म्लान्ति तथैव भग्नाः 03,253.016c आवर्तयध्वं ह्य् अनुयात शीघ्रं; न दूरयातैव हि राजपुत्री 03,253.017a संनह्यध्वं सर्व एवेन्द्रकल्पा; महान्ति चारूणि च दंशनानि 03,253.017c गृह्णीत चापानि महाधनानि; शरांश् च शीघ्रं पदवीं व्रजध्वम् 03,253.018a पुरा हि निर्भर्त्सनदण्डमोहिता; प्रमूढचित्ता वदनेन शुष्यता 03,253.018c ददाति कस्मै चिद् अनर्हते तनुं; वराज्यपूर्णाम् इव भस्मनि स्रुचम् 03,253.019a पुरा तुषाग्नाव् इव हूयते हविः; पुरा श्मशाने स्रग् इवापविध्यते 03,253.019c पुरा च सोमो ऽध्वरगो ऽवलिह्यते; शुना यथा विप्रजने प्रमोहिते 03,253.019d*1207_01 पुरा हि पार्थाश् च हतौ च कापिलम् 03,253.019d*1207_02 प्रसिच्यते क्षीरधारा यतध्वम् 03,253.019e महत्य् अरण्ये मृगयां चरित्वा; पुरा शृगालो नलिनीं विगाहते 03,253.019f*1208_01 श्रुतिं च सम्यक् प्रकृतिं महाध्वरे 03,253.019f*1208_02 ग्राम्यो जनो यद्वद् असौ न नाशयेत् 03,253.019f*1209_01 पुरा हि मन्त्राहुतिपूजितायां 03,253.019f*1209_02 हुताग्निवेद्यां बलिभुङ् निलीयते 03,253.020a मा वः प्रियायाः सुनसं सुलोचनं; चन्द्रप्रभाच्छं वदनं प्रसन्नम् 03,253.020c स्पृश्याच् छुभं कश् चिद् अकृत्यकारी; श्वा वै पुरोडाशम् इवोपयुङ्क्षीत् 03,253.020e एतानि वर्त्मान्य् अनुयात शीघ्रं; मा वः कालः क्षिप्रम् इहात्यगाद् वै 03,253.020f*1210_01 शीघ्रं प्रधावध्वम् इतो नरेन्द्रो 03,253.020f*1210_02 यावन् न दूरं व्रजतीति पापः 03,253.020f*1211_01 प्रत्याहरध्वं द्विषतां सकाशाल् 03,253.020f*1211_02 लक्ष्मीम् इव स्वां दयितां नृसिंहाः 03,253.021 युधिष्ठिर उवाच 03,253.021a भद्रे तूष्णीम् आस्स्व नियच्छ वाचं; मास्मत्सकाशे परुषाण्य् अवोचः 03,253.021c राजानो वा यदि वा राजपुत्रा; बलेन मत्ता वञ्चनां प्राप्नुवन्ति 03,253.022 वैशंपायन उवाच 03,253.022a एतावद् उक्त्वा प्रययुर् हि शीघ्रं; तान्य् एव वर्त्मान्य् अनुवर्तमानाः 03,253.022c मुहुर् मुहुर् व्यालवद् उच्छ्वसन्तो; ज्यां विक्षिपन्तश् च महाधनुर्भ्यः 03,253.023a ततो ऽपश्यंस् तस्य सैन्यस्य रेणुम्; उद्धूतं वै वाजिखुरप्रणुन्नम् 03,253.023c पदातीनां मध्यगतं च धौम्यं; विक्रोशन्तं भीमम् अभिद्रवेति 03,253.024a ते सान्त्व्य धौम्यं परिदीनसत्त्वाः; सुखं भवान् एत्व् इति राजपुत्राः 03,253.024c श्येना यथैवामिषसंप्रयुक्ता; जवेन तत् सैन्यम् अथाभ्यधावन् 03,253.025a तेषां महेन्द्रोपमविक्रमाणां; संरब्धानां धर्षणाद् याज्ञसेन्याः 03,253.025c क्रोधः प्रजज्वाल जयद्रथं च; दृष्ट्वा प्रियां तस्य रथे स्थितां च 03,253.026a प्रचुक्रुशुश् चाप्य् अथ सिन्धुराजं; वृकोदरश् चैव धनंजयश् च 03,253.026c यमौ च राजा च महाधनुर्धरास्; ततो दिशः संमुमुहुः परेषाम् 03,254.001 वैशंपायन उवाच 03,254.001a ततो घोरतरः शब्दो वने समभवत् तदा 03,254.001c भीमसेनार्जुनौ दृष्ट्वा क्षत्रियाणाम् अमर्षिणाम् 03,254.002a तेषां ध्वजाग्राण्य् अभिवीक्ष्य राजा; स्वयं दुरात्मा कुरुपुंगवानाम् 03,254.002c जयद्रथो याज्ञसेनीम् उवाच; रथे स्थितां भानुमतीं हतौजाः 03,254.003a आयान्तीमे पञ्च रथा महान्तो; मन्ये च कृष्णे पतयस् तवैते 03,254.003c सा जानती ख्यापय नः सुकेशि; परं परं पाण्डवानां रथस्थम् 03,254.004 द्रौपद्य् उवाच 03,254.004a किं ते ज्ञातैर् मूढ महाधनुर्धरैर्; अनायुष्यं कर्म कृत्वातिघोरम् 03,254.004c एते वीराः पतयो मे समेता; न वः शेषः कश् चिद् इहास्ति युद्धे 03,254.005a आख्यातव्यं त्व् एव सर्वं मुमूर्षोर्; मया तुभ्यं पृष्टया धर्म एषः 03,254.005c न मे व्यथा विद्यते त्वद्भयं वा; संपश्यन्त्याः सानुजं धर्मराजम् 03,254.006a यस्य ध्वजाग्रे नदतो मृदङ्गौ; नन्दोपनन्दौ मधुरौ युक्तरूपौ 03,254.006c एतं स्वधर्मार्थविनिश्चयज्ञं; सदा जनाः कृत्यवन्तो ऽनुयान्ति 03,254.007a य एष जाम्बूनदशुद्धगौरः; प्रचण्डघोणस् तनुर् आयताक्षः 03,254.007c एतं कुरुश्रेष्ठतमं वदन्ति; युधिष्ठिरं धर्मसुतं पतिं मे 03,254.008a अप्य् एष शत्रोः शरणागतस्य; दद्यात् प्राणान् धर्मचारी नृवीरः 03,254.008c परैह्य् एनं मूढ जवेन भूतये; त्वम् आत्मनः प्राञ्जलिर् न्यस्तशस्त्रः 03,254.009a अथाप्य् एनं पश्यसि यं रथस्थं; महाभुजं शालम् इव प्रवृद्धम् 03,254.009c संदष्टोष्ठं भ्रुकुटीसंहतभ्रुवं; वृकोदरो नाम पतिर् ममैषः 03,254.010a आजानेया बलिनः साधु दान्ता; महाबलाः शूरम् उदावहन्ति 03,254.010c एतस्य कर्माण्य् अतिमानुषाणि; भीमेति शब्दो ऽस्य गतः पृथिव्याम् 03,254.011a नास्यापराद्धाः शेषम् इहाप्नुवन्ति; नाप्य् अस्य वैरं विस्मरते कदा चित् 03,254.011c वैरस्यान्तं संविधायोपयाति; पश्चाच् छान्तिं न च गच्छत्य् अतीव 03,254.012a मृदुर् वदान्यो धृतिमान् यशस्वी; जितेन्द्रियो वृद्धसेवी नृवीरः 03,254.012c भ्राता च शिष्यश् च युधिष्ठिरस्य; धनंजयो नाम पतिर् ममैषः 03,254.013a यो वै न कामान् न भयान् न लोभात्; त्यजेद् धर्मं न नृशंसं च कुर्यात् 03,254.013c स एष वैश्वानरतुल्यतेजाः; कुन्तीसुतः शत्रुसहः प्रमाथी 03,254.014a यः सर्वधर्मार्थविनिश्चयज्ञो; भयार्तानां भयहर्ता मनीषी 03,254.014b*1212_01 बन्धुप्रियः शस्त्रभृतां वरिष्ठो 03,254.014b*1212_02 महाहवेष्व् अप्रतिवार्यवीर्यः 03,254.014c यस्योत्तमं रूपम् आहुः पृथिव्यां; यं पाण्डवाः परिरक्षन्ति सर्वे 03,254.015a प्राणैर् गरीयांसम् अनुव्रतं वै; स एष वीरो नकुलः पतिर् मे 03,254.015a*1213_01 **** **** शूरः कृतज्ञो दृढसौहृदश् च 03,254.015a*1213_02 महाहवे यश् च रिपुप्रमाथी 03,254.015c यः खड्गयोधी लघुचित्रहस्तो; महांश् च धीमान् सहदेवो ऽद्वितीयः 03,254.016a यस्याद्य कर्म द्रक्ष्यसे मूढसत्त्व; शतक्रतोर् वा दैत्यसेनासु संख्ये 03,254.016c शूरः कृतास्त्रो मतिमान् मनीषी; प्रियंकरो धर्मसुतस्य राज्ञः 03,254.017a य एष चन्द्रार्कसमानतेजा; जघन्यजः पाण्डवानां प्रियश् च 03,254.017c बुद्ध्या समो यस्य नरो न विद्यते; वक्ता तथा सत्सु विनिश्चयज्ञः 03,254.018a स एष शूरो नित्यम् अमर्षणश् च; धीमान् प्राज्ञः सहदेवः पतिर् मे 03,254.018c त्यजेत् प्राणान् प्रविशेद् धव्यवाहं; न त्व् एवैष व्याहरेद् धर्मबाह्यम् 03,254.018e सदा मनस्वी क्षत्रधर्मे निविष्टः; कुन्त्याः प्राणैर् इष्टतमो नृवीरः 03,254.019a विशीर्यन्तीं नावम् इवार्णवान्ते; रत्नाभिपूर्णां मकरस्य पृष्ठे 03,254.019c सेनां तवेमां हतसर्वयोधां; विक्षोभितां द्रक्ष्यसि पाण्डुपुत्रैः 03,254.020a इत्य् एते वै कथिताः पाण्डुपुत्रा; यांस् त्वं मोहाद् अवमन्य प्रवृत्तः 03,254.020c यद्य् एतैस् त्वं मुच्यसे ऽरिष्टदेहः; पुनर्जन्म प्राप्स्यसे जीव एव 03,254.021 वैशंपायन उवाच 03,254.021a ततः पार्थाः पञ्च पञ्चेन्द्रकल्पास्; त्यक्त्वा त्रस्तान् प्राञ्जलींस् तान् पदातीन् 03,254.021c रथानीकं शरवर्षान्धकारं; चक्रुः क्रुद्धाः सर्वतः संनिगृह्य 03,255.001 वैशंपायन उवाच 03,255.001a संतिष्ठत प्रहरत तूर्णं विपरिधावत 03,255.001c इति स्म सैन्धवो राजा चोदयाम् आस तान् नृपान् 03,255.002a ततो घोरतरः शब्दो रणे समभवत् तदा 03,255.002c भीमार्जुनयमान् दृष्ट्वा सैन्यानां सयुधिष्ठिरान् 03,255.003a शिबिसिन्धुत्रिगर्तानां विषादश् चाप्य् अजायत 03,255.003c तान् दृष्ट्वा पुरुषव्याघ्रान् व्याघ्रान् इव बलोत्कटान् 03,255.004a हेमचित्रसमुत्सेधां सर्वशैक्यायसीं गदाम् 03,255.004c प्रगृह्याभ्यद्रवद् भीमः सैन्धवं कालचोदितम् 03,255.005a तदन्तरम् अथावृत्य कोटिकाश्यो ऽभ्यहारयत् 03,255.005c महता रथवंशेन परिवार्य वृकोदरम् 03,255.006a शक्तितोमरनाराचैर् वीरबाहुप्रचोदितैः 03,255.006c कीर्यमाणो ऽपि बहुभिर् न स्म भीमो ऽभ्यकम्पत 03,255.007a गजं तु सगजारोहं पदातींश् च चतुर्दश 03,255.007c जघान गदया भीमः सैन्धवध्वजिनीमुखे 03,255.008a पार्थः पञ्चशत्ठशूरान् पार्वतीयान् महारथान् 03,255.008c परीप्समानः सौवीरं जघान ध्वजिनीमुखे 03,255.009a राजा स्वयं सुवीराणां प्रवराणां प्रहारिणाम् 03,255.009c निमेषमात्रेण शतं जघान समरे तदा 03,255.010a ददृशे नकुलस् तत्र रथात् प्रस्कन्द्य खड्गधृक् 03,255.010c शिरांसि पादरक्षाणां बीजवत् प्रवपन् मुहुः 03,255.011a सहदेवस् तु संयाय रथेन गजयोधिनः 03,255.011c पातयाम् आस नाराचैर् द्रुमेभ्य इव बर्हिणः 03,255.012a ततस् त्रिगर्तः सधनुर् अवतीर्य महारथात् 03,255.012c गदया चतुरो वाहान् राज्ञस् तस्य तदावधीत् 03,255.013a तम् अभ्याशगतं राजा पदातिं कुन्तिनन्दनः 03,255.013c अर्धचन्द्रेण बाणेन विव्याधोरसि धर्मराट् 03,255.014a स भिन्नहृदयो वीरो वक्त्राच् छोणितम् उद्वमन् 03,255.014c पपाताभिमुखः पार्थं छिन्नमूल इव द्रुमः 03,255.015a इन्द्रसेनद्वितीयस् तु रथात् प्रस्कन्द्य धर्मराट् 03,255.015c हताश्वः सहदेवस्य प्रतिपेदे महारथम् 03,255.016a नकुलं त्व् अभिसंधाय क्षेमंकरमहामुखौ 03,255.016c उभाव् उभयतस् तीक्ष्णैः शरवर्षैर् अवर्षताम् 03,255.017a तौ शरैर् अभिवर्षन्तौ जीमूताव् इव वार्षिकौ 03,255.017c एकैकेन विपाठेन जघ्ने माद्रवतीसुतः 03,255.018a त्रिगर्तराजः सुरथस् तस्याथ रथधूर्गतः 03,255.018c रथम् आक्षेपयाम् आस गजेन गजयानवित् 03,255.019a नकुलस् त्व् अपभीस् तस्माद् रथाच् चर्मासिपाणिमान् 03,255.019c उद्भ्रान्तं स्थानम् आस्थाय तस्थौ गिरिर् इवाचलः 03,255.020a सुरथस् तं गजवरं वधाय नकुलस्य तु 03,255.020c प्रेषयाम् आस सक्रोधम् अभ्युच्छ्रितकरं ततः 03,255.021a नकुलस् तस्य नागस्य समीपपरिवर्तिनः 03,255.021c सविषाणं भुजं मूले खड्गेन निरकृन्तत 03,255.022a स विनद्य महानादं गजः कङ्कणभूषणः 03,255.022c पतन्न् अवाक्शिरा भूमौ हस्त्यारोहान् अपोथयत् 03,255.023a स तत् कर्म महत् कृत्वा शूरो माद्रवतीसुतः 03,255.023c भीमसेनरथं प्राप्य शर्म लेभे महारथः 03,255.024a भीमस् त्व् आपततो राज्ञः कोटिकाश्यस्य संगरे 03,255.024c सूतस्य नुदतो वाहान् क्षुरेणापाहरच् छिरः 03,255.025a न बुबोध हतं सूतं स राजा बाहुशालिना 03,255.025c तस्याश्वा व्यद्रवन् संख्ये हतसूतास् ततस् ततः 03,255.026a विमुखं हतसूतं तं भीमः प्रहरतां वरः 03,255.026c जघान तलयुक्तेन प्रासेनाभ्येत्य पाण्डवः 03,255.026d*1214_01 तदा तु संप्रवृत्ते तु तुमुले योधसंक्षये 03,255.026d*1214_02 अङ्गारकः कुञ्जरश् च संजयो गुप्तकस् तथा 03,255.026d*1214_03 शत्रुंजयः सुप्रबुद्धो शुभकृद् भ्रमका अपि 03,255.026d*1214_04 शूरः पराकुः कुहको द्वादशैते महारथाः 03,255.026d*1214_05 सुबलाः सैन्धवाश् चैव त्रिगर्ताश् च महाबलाः 03,255.026d*1214_06 इक्ष्वाकुयोधाः प्रबला रथिनः सह यद् द्विपाः 03,255.026d*1214_07 कोटीकृत्य च पार्थं तु शरवर्षैर् अवाकिरन् 03,255.026d*1214_08 अर्जुनस् तु ततः क्रुद्धः शरवर्षं निहत्य च 03,255.027a द्वादशानां तु सर्वेषां सौवीराणां धनंजयः 03,255.027c चकर्त निषितैर् भल्लैर् धनूंषि च शिरांसि च 03,255.028a शिबीन् इक्ष्वाकुमुख्यांश् च त्रिगर्तान् सैन्धवान् अपि 03,255.028c जघानातिरथः संख्ये बाणगोचरम् आगतान् 03,255.029a सादिताः प्रत्यदृश्यन्त बहवः सव्यसाचिना 03,255.029c सपताकाश् च मातङ्गाः सध्वजाश् च महारथाः 03,255.030a प्रच्छाद्य पृथिवीं तस्थुः सर्वम् आयोधनं प्रति 03,255.030c शरीराण्य् अशिरस्कानि विदेहानि शिरांसि च 03,255.031a श्वगृध्रकङ्ककाकोलभासगोमायुवायसाः 03,255.031c अतृप्यंस् तत्र वीराणां हतानां मांसशोणितैः 03,255.031d@026_0001 एवं तीक्ष्णशरज्वालैर् गाण्डीवाग्निप्रचोदितैः 03,255.031d@026_0002 सेनेन्धनं ददाहाशु सरोषः पार्थयाजकः 03,255.031d@026_0003 चक्राणां पतितानां च युगानां च महीपते 03,255.031d@026_0004 तूणीराणां पताकानां ध्वजानां च रथैः सह 03,255.031d@026_0005 शराणाम् अनुकर्षाणां त्रिवेणूनां तथैव च 03,255.031d@026_0006 अक्षाणाम् अथ योक्त्राणां प्रतोदानां च राशयः 03,255.031d@026_0007 शिरसां पतितानां च कुण्डलोष्णीषधारिणाम् 03,255.031d@026_0008 भुजानां मुकुटानां च हाराणाम् अङ्गदैः सह 03,255.031d@026_0009 छत्त्राणां व्यजनानां च चर्मणां चैव राशयः 03,255.031d@026_0010 छिन्नानां कार्मुकाणां च पट्टसानां तथैव च 03,255.031d@026_0011 शक्तीनाम् अथ खड्गानां दण्डानाम् अथ तोमरैः 03,255.031d@026_0012 राशयस् तत्र दृश्यन्ते तत्र तत्र विशां पते 03,255.031d@026_0013 पतितैश् चैव मातङ्गैः सयोधैः पर्वतोपमैः 03,255.031d@026_0014 हयैर् निपतितैः सार्धं सादिभिः सायुधैस् तदा 03,255.031d@026_0015 विप्रविष्टै रथैश् चैव निहतैश् च पदातिभिः 03,255.031d@026_0016 अगम्यरूपा पृथिवी मांसशोणितकर्दमा 03,255.032a हतेषु तेषु वीरेषु सिन्धुराजो जयद्रथः 03,255.032c विमुच्य कृष्णां संत्रस्तः पलायनपरो ऽभवत् 03,255.032d*1215_01 विद्राव्यमाने सैन्ये तु मकरैर् अर्णवो यथा 03,255.033a स तस्मिन् संकुले सैन्ये द्रौपदीम् अवतार्य वै 03,255.033c प्राणप्रेप्सुर् उपाधावद् वनं येन नराधमः 03,255.034a द्रौपदीं धर्मराजस् तु दृष्ट्वा धौम्यपुरस्कृताम् 03,255.034c माद्रीपुत्रेण वीरेण रथम् आरोपयत् तदा 03,255.035a ततस् तद् विद्रुतं सैन्यम् अपयाते जयद्रथे 03,255.035c आदिश्यादिश्य नाराचैर् आजघान वृकोदरः 03,255.036a सव्यसाची तु तं दृष्ट्वा पलायन्तं जयद्रथम् 03,255.036c वारयाम् आस निघ्नन्तं भीमं सैन्धवसैनिकान् 03,255.037 अर्जुन उवाच 03,255.037a यस्यापचारात् प्राप्तो ऽयम् अस्मान् क्लेशो दुरासदः 03,255.037c तम् अस्मिन् समरोद्देशे न पश्यामि जयद्रथम् 03,255.038a तम् एवान्विष भद्रं ते किं ते योधैर् निपातितैः 03,255.038c अनामिषम् इदं कर्म कथं वा मन्यते भवान् 03,255.039 वैशंपायन उवाच 03,255.039a इत्य् उक्तो भीमसेनस् तु गुडाकेशेन धीमता 03,255.039c युधिष्ठिरम् अभिप्रेक्ष्य वाग्मी वचनम् अब्रवीत् 03,255.040a हतप्रवीरा रिपवो भूयिष्ठं विद्रुता दिशः 03,255.040c गृहीत्वा द्रौपदीं राजन् निवर्ततु भवान् इतः 03,255.041a यमाभ्यां सह राजेन्द्र धौम्येन च महात्मना 03,255.041c प्राप्याश्रमपदं राजन् द्रौपदीं परिसान्त्वय 03,255.042a न हि मे मोक्ष्यते जीवन् मूढः सैन्धवको नृपः 03,255.042c पातालतलसंस्थो ऽपि यदि शक्रो ऽस्य सारथिः 03,255.043 युधिष्ठिर उवाच 03,255.043a न हन्तव्यो महाबाहो दुरात्मापि स सैन्धवः 03,255.043c दुःशलाम् अभिसंस्मृत्य गान्धारीं च यशस्विनीम् 03,255.044 वैशंपायन उवाच 03,255.044a तच् छ्रुत्वा द्रौपदी भीमम् उवाच व्याकुलेन्द्रिया 03,255.044c कुपिता ह्रीमती प्राज्ञा पती भीमार्जुनाव् उभौ 03,255.045a कर्तव्यं चेत् प्रियं मह्यं वध्यः स पुरुषाधमः 03,255.045c सैन्धवापसदः पापो दुर्मतिः कुलपांसनः 03,255.046a भार्याभिहर्ता निर्वैरो यश् च राज्यहरो रिपुः 03,255.046c याचमानो ऽपि संग्रामे न स जीवितुम् अर्हति 03,255.047a इत्य् उक्तौ तौ नरव्याघ्रौ ययतुर् यत्र सैन्धवः 03,255.047c राजा निववृते कृष्णाम् आदाय सपुरोहितः 03,255.048a स प्रविश्याश्रमपदं व्यपविद्धबृसीघटम् 03,255.048c मार्कण्डेयादिभिर् विप्रैर् अनुकीर्णं ददर्श ह 03,255.049a द्रौपदीम् अनुशोचद्भिर् ब्राह्मणैस् तैः समागतैः 03,255.049c समियाय महाप्राज्ञः सभार्यो भ्रातृमध्यगः 03,255.050a ते स्म तं मुदिता दृष्ट्वा पुनर् अभ्यागतं नृपम् 03,255.050c जित्वा तान् सिन्धुसौवीरान् द्रौपदीं चाहृतां पुनः 03,255.051a स तैः परिवृतो राजा तत्रैवोपविवेश ह 03,255.051c प्रविवेशाश्रमं कृष्णा यमाभ्यां सह भामिनी 03,255.052a भीमार्जुनाव् अपि श्रुत्वा क्रोशमात्रगतं रिपुम् 03,255.052c स्वयम् अश्वांस् तुदन्तौ तौ जवेनैवाभ्यधावताम् 03,255.053a इदम् अत्यद्भुतं चात्र चकार पुरुषो ऽर्जुनः 03,255.053c क्रोशमात्रगतान् अश्वान् सैन्धवस्य जघान यत् 03,255.054a स हि दिव्यास्त्रसंपन्नः कृच्छ्रकाले ऽप्य् असंभ्रमः 03,255.054c अकरोद् दुष्करं कर्म शरैर् अस्त्रानुमन्त्रितैः 03,255.055a ततो ऽभ्यधावतां वीराव् उभौ भीमधनंजयौ 03,255.055c हताश्वं सैन्धवं भीतम् एकं व्याकुलचेतसम् 03,255.056a सैन्धवस् तु हतान् दृष्ट्वा तथाश्वान् स्वान् सुदुःखितः 03,255.056b*1216_01 रथात् प्रस्कन्द्य पद्भ्यां वै पलायनपरो ऽभवत् 03,255.056c दृष्ट्वा विक्रमकर्माणि कुर्वाणं च धनंजयम् 03,255.056e पलायनकृतोत्साहः प्राद्रवद् येन वै वनम् 03,255.057a सैन्धवं त्वभिसंप्रेक्ष्य पराक्रान्तं पलायने 03,255.057c अनुयाय महाबाहुः फल्गुनो वाक्यम् अब्रवीत् 03,255.058a अनेन वीर्येण कथं स्त्रियं प्रार्थयसे बलात् 03,255.058c राजपुत्र निवर्तस्व न ते युक्तं पलायनम् 03,255.058e कथं चानुचरान् हित्वा शत्रुमध्ये पलायसे 03,255.059a इत्य् उच्यमानः पार्थेन सैन्धवो न न्यवर्तत 03,255.059a*1217_01 **** **** अर्जुनेन च धीमता 03,255.059a*1217_02 सैन्धवो ऽपि च पापात्मा 03,255.059c तिष्ठ तिष्ठेति तं भीमः सहसाभ्यद्रवद् बली 03,255.059e मा वधीर् इति पार्थस् तं दयावान् अभ्यभाषत 03,256.001 वैशंपायन उवाच 03,256.001a जयद्रथस् तु संप्रेक्ष्य भ्रातराव् उद्यतायुधौ 03,256.001c प्राद्रवत् तूर्णम् अव्यग्रो जीवितेप्सुः सुदुःखितः 03,256.001d*1218_01 सलताभिः *संवृते किरीटं रत्नभास्वरम् 03,256.001d*1218_02 आपे विद्रव्य धावन्तं निलीयन्तं वनान्तरम् 03,256.001d*1218_03 भीमसेनस् तु तं कक्षे लीयमानं भयाकुलम् 03,256.001d*1218_04 मार्गमाणो ऽवतीर्याशु रथाद् रत्नविभूषितात् 03,256.002a तं भीमसेनो धावन्तम् अवतीर्य रथाद् बली 03,256.002c अभिद्रुत्य निजग्राह केशपक्षे ऽत्यमर्षणः 03,256.003a समुद्यम्य च तं रोषान् निष्पिपेष महीतले 03,256.003c गले गृहीत्वा राजानं ताडयाम् आस चैव ह 03,256.004a पुनः संजीवमानस्य तस्योत्पतितुम् इच्छतः 03,256.004c पदा मूर्ध्नि महाबाहुः प्राहरद् विलपिष्यतः 03,256.005a तस्य जानुं ददौ भीमो जघ्ने चैनम् अरत्निना 03,256.005c स मोहम् अगमद् राजा प्रहारवरपीडितः 03,256.006a विरोषं भीमसेनं तु वारयाम् आस फल्गुनः 03,256.006c दुःशलायाः कृते राजा यत् तद् आहेति कौरव 03,256.007 भीमसेन उवाच 03,256.007a नायं पापसमाचारो मत्तो जीवितुम् अर्हति 03,256.007c द्रौपद्यास् तदनर्हायाः परिक्लेष्टा नराधमः 03,256.008a किं नु शक्यं मया कर्तुं यद् राजा सततं घृणी 03,256.008c त्वं च बालिशया बुद्ध्या सदैवास्मान् प्रबाधसे 03,256.009a एवम् उक्त्वा सटास् तस्य पञ्च चक्रे वृकोदरः 03,256.009c अर्धचन्द्रेण बाणेन किं चिद् अब्रुवतस् तदा 03,256.010a विकल्पयित्वा राजानं ततः प्राह वृकोदरः 03,256.010b*1219_01 तं तथा न विचेष्टन्तम् अबुध्वाप वृकोदरः 03,256.010c जीवितुं चेच्छसे मूढ हेतुं मे गदतः शृणु 03,256.011a दासो ऽस्मीति त्वया वाच्यं संसत्सु च सभासु च 03,256.011c एवं ते जीवितं दद्याम् एष युद्धजितो विधिः 03,256.012a एवम् अस्त्व् इति तं राजा कृच्छ्रप्राणो जयद्रथः 03,256.012c प्रोवाच पुरुषव्याघ्रं भीमम् आहवशोभिनम् 03,256.013a तत एनं विचेष्टन्तं बद्ध्वा पार्थो वृकोदरः 03,256.013c रथम् आरोपयाम् आस विसंज्ञं पांसुगुण्ठितम् 03,256.014a ततस् तं रथम् आस्थाय भीमः पार्थानुगस् तदा 03,256.014c अभ्येत्याश्रममध्यस्थम् अभ्यगच्छद् युधिष्ठिरम् 03,256.015a दर्शयाम् आस भीमस् तु तदवस्थं जयद्रथम् 03,256.015c तं राजा प्राहसद् दृष्ट्वा मुच्यताम् इति चाब्रवीत् 03,256.016a राजानं चाब्रवीद् भीमो द्रौपद्यै कथयेति वै 03,256.016c दासभावं गतो ह्य् एष पाण्डूनां पापचेतनः 03,256.017a तम् उवाच ततो ज्येष्ठो भ्राता सप्रणयं वचः 03,256.017c मुञ्चैनम् अधमाचारं प्रमाणं यदि ते वयम् 03,256.018a द्रौपदी चाब्रवीद् भीमम् अभिप्रेक्ष्य युधिष्ठिरम् 03,256.018c दासो ऽयं मुच्यतां राज्ञस् त्वया पञ्चसटः कृतः 03,256.018d*1220_01 एवम् उक्तः स भीमस् तु भ्रात्रा चैव च कृष्णया 03,256.018d*1220_02 मुमोच तं महापापं जयद्रथम् अचेतसम् 03,256.018d*1221_01 स मु[मो]चैवम् उक्तस् तु भीमस् तं बन्धनात् तदा 03,256.019a स मुक्तो ऽभ्येत्य राजानम् अभिवाद्य युधिष्ठिरम् 03,256.019c ववन्दे विह्वलो राजा तांश् च सर्वान् मुनींस् तदा 03,256.020a तम् उवाच घृणी राजा धर्मपुत्रो युधिष्ठिरः 03,256.020c तथा जयद्रथं दृष्ट्वा गृहीतं सव्यसाचिना 03,256.021a अदासो गच्छ मुक्तो ऽसि मैवं कार्षीः पुनः क्व चित् 03,256.021c स्त्रीकामुक धिग् अस्तु त्वां क्षुद्रः क्षुद्रसहायवान् 03,256.021e एवंविधं हि कः कुर्यात् त्वद् अन्यः पुरुषाधमः 03,256.021f*1222_01 कर्म धर्मविरुद्धं वै लोकदुष्टं च दुर्मते 03,256.022a गतसत्त्वम् इव ज्ञात्वा कर्तारम् अशुभस्य तम् 03,256.022c संप्रेक्ष्य भरतश्रेष्ठः कृपां चक्रे नराधिपः 03,256.023a धर्मे ते वर्धतां बुद्धिर् मा चाधर्मे मनः कृथाः 03,256.023c साश्वः सरथपादातः स्वस्ति गच्छ जयद्रथ 03,256.024a एवम् उक्तस् तु सव्रीडं तूष्णीं किं चिद् अवाङ्मुखः 03,256.024c जगाम राजा दुःखार्तो गङ्गाद्वाराय भारत 03,256.025a स देवं शरणं गत्वा विरूपाक्षम् उमापतिम् 03,256.025b*1223_01 निराहारो जितक्रोधः पादाङ्गुष्ठाग्रविष्ठितः 03,256.025c तपश् चचार विपुलं तस्य प्रीतो वृषध्वजः 03,256.026a बलिं स्वयं प्रत्यगृह्णात् प्रीयमाणस् त्रिलोचनः 03,256.026c वरं चास्मै ददौ देवः स च जग्राह तच् छृणु 03,256.027a समस्तान् सरथान् पञ्च जयेयं युधि पाण्डवान् 03,256.027c इति राजाब्रवीद् देवं नेति देवस् तम् अब्रवीत् 03,256.028a अजय्यांश् चाप्य् अवध्यांश् च वारयिष्यसि तान् युधि 03,256.028c ऋते ऽर्जुनं महाबाहुं देवैर् अपि दुरासदम् 03,256.028c*1224_01 **** **** नरं नाम सुरेशवरम् 03,256.028c*1224_02 बदर्यां तप्ततपसं नारायणसहायकम् 03,256.028c*1224_03 अजितं सर्वलोकानां 03,256.028d*1225_01 मम पाशुपतास्त्रेण गुप्तं सर्वत्र सर्वदा 03,256.028d@027_0001 मया दत्तं पाशुपतं दिव्यम् अप्रतिमं शरम् 03,256.028d@027_0002 अवाप लोकपालेभ्यो वज्रादीन् स महाशरान् 03,256.028d@027_0003 देवदेवो ह्य् अनन्तात्मा विष्णुः सुरगुरुः प्रभुः 03,256.028d@027_0004 प्रधानपुरुषो ऽव्यक्तो विश्वात्मा विश्वमूर्तिमान् 03,256.028d@027_0005 युगान्तकाले संप्राप्ते कालाग्निर् दहते जगत् 03,256.028d@027_0006 सपर्वतार्णवद्वीपं सशैलवनकाननम् 03,256.028d@027_0007 निर्दहन् नागलोकांश् च पातालतलचारिणः 03,256.028d@027_0008 अथान्तरिक्षे सुमहन्नानावर्णाः पयोधराः 03,256.028d@027_0009 घोरस्वरा विनदिनस् तडिन्मालावलम्बिनः 03,256.028d@027_0010 समुत्तिष्ठन् दिशः सर्वा विवर्षन्तः समन्ततः 03,256.028d@027_0011 ततो ऽग्निं नाशयाम् आसुः संवर्ताग्निनियामकाः 03,256.028d@027_0012 अक्षमात्रैश् च धाराभिस् तिष्ठन्त्य् आपूर्य सर्वशः 03,256.028d@027_0013 एकार्णवे तदा तस्मिन्न् उपशान्तचराचरे 03,256.028d@027_0014 नष्टचन्द्रार्कपवने ग्रहनक्षत्रवर्जिते 03,256.028d@027_0015 चतुर्युगसहस्रान्ते सलिलेनाप्लुता मही 03,256.028d@027_0016 ततो नारायणाख्यस् तु सहस्राक्षः सहस्रपात् 03,256.028d@027_0017 सहस्रशीर्षा पुरुषः स्वप्तुकामस् त्व् अतीन्द्रियः 03,256.028d@027_0018 फटासहस्रविकटं शेषं पर्यङ्कभोगिनम् 03,256.028d@027_0019 सहस्रम् इव तिग्मांशुसंघातम् अमितद्युतिम् 03,256.028d@027_0020 कुन्देन्दुहारगोक्षीरमृणालकुमुदप्रभम् 03,256.028d@027_0021 तत्रासौ भगवान् देवः स्वपञ् जलनिधौ तदा 03,256.028d@027_0022 नैशेन तमसा व्याप्तां स्वां रात्रिं कुरुते विभुः 03,256.028d@027_0023 सत्त्वोद्रेकात् प्रवृद्धस् तु शून्यं लोकम् अपश्यत 03,256.028d@027_0024 इमं चोदाहरन्त्य् अत्र श्लोकं नारायणं प्रति 03,256.028d@027_0025 आपो नारास् तत्तनव इत्य् अपां नाम शुश्रुम 03,256.028d@027_0026 अयनं तेन चैवास्ते तेन नारायणः स्मृतः 03,256.028d@027_0027 प्रध्यानसमकालं तु प्रजाहेतोः सनातनः 03,256.028d@027_0028 ध्यातमात्रे तु भगवन्नाभ्यां पद्मः समुत्थितः 03,256.028d@027_0029 ततश् चतुर्मुखो ब्रह्मा नाभिपद्माद् विनिःसृतः 03,256.028d@027_0030 तत्रोपविष्टः सहसा पद्मे लोकपितामहः 03,256.028d@027_0031 शून्यं दृष्ट्वा जगत् कृत्स्नं मानसान् आत्मनः समान् 03,256.028d@027_0032 ततो मरीचिप्रमुखान् महर्षीन् असृजन् नव 03,256.028d@027_0033 ते ऽसृजन् सर्वभूतानि त्रसानि स्थावराणि च 03,256.028d@027_0034 यक्षराक्षसभूतानि पिशाचोरगमानुषान् 03,256.028d@027_0035 सृजते ब्रह्ममूर्तिस् तु रक्षते पौरुषी तनुः 03,256.028d@027_0036 रौद्रीभावेन शमयेत् तिस्रो ऽवस्थाः प्रजापतेः 03,256.028d@027_0037 न श्रुतं ते सिन्धुपते विष्णोर् अद्भुतकर्मणः 03,256.028d@027_0038 कथ्यमानानि मुनिभिर् ब्राह्मणैर् वेदपारगैः 03,256.028d@027_0039 जलेन समनुप्राप्ते सर्वतः पृथिवीतले 03,256.028d@027_0040 तदा चैकार्णवे तस्मिन्न् एकाकाशे प्रभुश् चरन् 03,256.028d@027_0041 निशायाम् इव खद्योतः प्रावृट्काले समन्ततः 03,256.028d@027_0042 प्रतिष्ठानाय पृथिवीं मार्गमाणस् तदाभवत् 03,256.028d@027_0043 जले निमग्नां गां दृष्ट्वा चोद्धर्तुं मनसेच्छति 03,256.028d@027_0044 किं नु रूपम् अहं कृत्वा सलिलाद् उद्धरे महीम् 03,256.028d@027_0045 एवं संचिन्त्य मनसा दृष्ट्वा दिव्येन चक्षुषा 03,256.028d@027_0046 जलक्रीडाभिरुचितं वाराहं रूपम् अस्मरत् 03,256.028d@027_0047 कृत्वा वाराहवपुषं वाङ्मयं वेदसंमितम् 03,256.028d@027_0048 दशयोजनविस्तीर्णम् आयतं शतयोजनम् 03,256.028d@027_0049 महापर्वतवर्ष्माभं तीक्ष्णदंष्ट्रं प्रदीप्तिमत् 03,256.028d@027_0050 महामेघौघनिर्घोषं नीलजीमूतसंनिभम् 03,256.028d@027_0051 भूत्वा यज्ञवराहो वै अपः संप्राविशत् प्रभुः 03,256.028d@027_0052 दंष्ट्रेणैकेन चोद्धृत्य स्वे स्थाने न्यविशन् महीम् 03,256.028d@027_0053 पुनर् एव महाबाहुर् अपूर्वां तनुम् आश्रितः 03,256.028d@027_0054 नरस्य कृत्वार्धतनुं सिंहस्यार्धतनुं प्रभुः 03,256.028d@027_0055 दैत्येन्द्रस्य सभां गत्वा पाणिं संस्पृश्य पाणिना 03,256.028d@027_0056 दैत्यानाम् आदिपुरुषः सुरारिर् दितिनन्दनः 03,256.028d@027_0057 दृष्ट्वा चापूर्ववपुषं क्रोधात् संरक्तलोचनः 03,256.028d@027_0058 शूलोद्यतकरः स्रग्वी हिरण्यकशिपुस् तदा 03,256.028d@027_0059 मेघस्तनितनिर्घोषो नीलाभ्रचयसंनिभः 03,256.028d@027_0060 देवारिर् दितिजो वीरो नृसिंहं समुपाद्रवत् 03,256.028d@027_0061 समुपेत्य ततस् तीक्ष्णैर् मृगेन्द्रेण बलीयसा 03,256.028d@027_0062 नारसिंहेन वपुषा दारितः करजैर् भृशम् 03,256.028d@027_0063 एवं निहत्य भगवान् दैत्येन्द्रं रिपुघातिनम् 03,256.028d@027_0064 भूयो ऽन्यः पुण्डरीकाक्षः प्रभुर् लोकहिताय च 03,256.028d@027_0065 कश्यपस्यात्मजः श्रीमान् अदित्या गर्भधारितः 03,256.028d@027_0066 पूर्णे वर्षसहस्रे तु प्रसूता गर्भम् उत्तमम् 03,256.028d@027_0067 दुर्दिनाम्भोदसदृशो दीप्ताक्षो वामनाकृतिः 03,256.028d@027_0068 दण्डी कमण्डलुधरः श्रीवत्सोरसिभूषितः 03,256.028d@027_0069 जटी यज्ञोपवीती च भगवान् बालरूपधृक् 03,256.028d@027_0070 यज्ञवाटं गतः श्रीमान् दानवेन्द्रस्य वै तदा 03,256.028d@027_0071 बृहस्पतिसहायो ऽसौ प्रविष्टो बलिनो मखे 03,256.028d@027_0072 तं दृष्ट्वा वामनतनुं प्रहृष्टो बलिर् अब्रवीत् 03,256.028d@027_0073 प्रीतो ऽस्मि दर्शने विप्र ब्रूहि त्वं किं ददानि ते 03,256.028d@027_0074 एवम् उक्तस् तु बलिना वामनः प्रत्युवाच ह 03,256.028d@027_0075 स्वस्तीत्य् उक्त्वा बलिं देवः स्मयमानो ऽभ्यभाषत 03,256.028d@027_0076 मेदिनीं दानवपते देहि मे विक्रमत्रयम् 03,256.028d@027_0077 बलिर् ददौ प्रसन्नात्मा विप्रायामिततेजसे 03,256.028d@027_0078 ततो दिव्याद्भुततमं रूपं विक्रमतो हरेः 03,256.028d@027_0079 विक्रमैस् त्रिभिर् अक्षोभ्यो जहाराशु स मेदिनीम् 03,256.028d@027_0080 ददौ शक्राय च महीं विष्णुर् देवः सनातनः 03,256.028d@027_0081 एष ते वामनो नाम प्रादुर्भावः प्रकीर्तितः 03,256.028d@027_0082 तेन देवाः प्रादुर् आसन् वैष्णवं चोच्यते जगत् 03,256.028d@027_0083 असतां निग्रहार्थाय धर्मसंरक्षणाय च 03,256.028d@027_0084 अवतीर्णो मनुष्याणाम् अजायत यदुक्षये 03,256.028d@027_0085 स एवं भगवान् विष्णुः कृष्णेति परिकीर्त्यते 03,256.028d@027_0086 अनाद्यन्तम् अजं देवं प्रभुं लोकनमस्कृतम् 03,256.028d@027_0087 यं देवं विदुषो गान्ति तस्य कर्माणि सैन्धव 03,256.029a यम् आहुर् अजितं देवं शङ्खचक्रगदाधरम् 03,256.029b*1226_01 श्रीवत्सधारिणं देवं पीतकौशेयवाससम् 03,256.029c प्रधानः सो ऽस्त्रविदुषां तेन कृष्णेन रक्ष्यते 03,256.029d*1227_01 सहायः पुण्डरीकाक्षः श्रीमान् अतुलविक्रमः 03,256.029d*1227_02 समानस्यन्दने पार्थम् आस्थाय परवीरहा 03,256.029d*1227_03 न शक्यते तेन जेतुं त्रिदशैर् अपि दुःसहः 03,256.029d*1227_04 कः पुनर् मानुषो भावो रणे पार्थं विजेष्यति 03,256.029d*1227_05 तम् एकं वर्जयित्वा तु सर्वं यौधिष्ठिरं बलम् 03,256.029d*1227_06 चतुरः पाण्डवान् राजन् दिनैकं जेष्यसे रिपून् 03,256.029d*1227_06 वैशंपायन उवाच 03,256.029d*1227_07 इत्य् एवम् उक्त्वा नृपतिं सर्वपापहरो हरः 03,256.029d*1227_08 उमापतिः पशुपतिर् यज्ञहा त्रिपुरार्दनः 03,256.029d*1227_09 वामनैर् विकटैः कुब्जैर् उग्रश्रवणदर्शनैः 03,256.029d*1227_10 वृतः पारिषदैर् घोरैर् नानाप्रहरणोद्यतैः 03,256.029d*1227_11 त्र्यम्बको राजशार्दूल भगनेत्रनिपातनः 03,256.029d*1227_12 उमासहायो भगवांस् तत्रैवान्तरधीयत 03,256.029d*1228_01 तस्मात् त्वं पार्थरहितान् पाण्डवान् वारयिष्यसि 03,256.029d*1228_02 एकदा पुरुषव्याघ्र मया दत्तं वरं तव 03,256.030a एवम् उक्तस् तु नृपतिः स्वम् एव भवनं ययौ 03,256.030c पाण्डवाश् च वने तस्मिन् न्यवसन् काम्यके तदा 03,257.001 जनमेजय उवाच 03,257.001a एवं हृतायां कृष्णायां प्राप्य क्लेशम् अनुत्तमम् 03,257.001c अत ऊर्ध्वं नरव्याघ्राः किम् अकुर्वत पाण्डवाः 03,257.002 वैशंपायन उवाच 03,257.002a एवं कृष्णां मोक्षयित्वा विनिर्जित्य जयद्रथम् 03,257.002c आसां चक्रे मुनिगणैर् धर्मराजो युधिष्ठिरः 03,257.003a तेषां मध्ये महर्षीणां शृण्वताम् अनुशोचताम् 03,257.003c मार्कण्डेयम् इदं वाक्यम् अब्रवीत् पाण्डुनन्दनः 03,257.003d*1229_00 युधिष्ठिर उवाच 03,257.003d*1229_01 भगवन् देवर्षीणां त्वं ख्यातो भूतभविष्यवित् 03,257.003d*1229_02 संशयं परिपृच्छामि छिन्धि मे हृदि संस्थितम् 03,257.003d*1230_01 द्रुपदस्य सुता ह्य् एषा वेदिमध्यात् समुत्थिता 03,257.003d*1230_02 अयोनिजा महाभागा स्नुषा पाण्डोर् महात्मनः 03,257.004a मन्ये कालश् च बलवान् दैवं च विधिनिर्मितम् 03,257.004c भवितव्यं च भूतानां यस्य नास्ति व्यतिक्रमः 03,257.005a कथं हि पत्नीम् अस्माकं धर्मज्ञां धर्मचारिणीम् 03,257.005c संस्पृशेद् ईदृशो भावः शुचिं स्तैन्यम् इवानृतम् 03,257.006a न हि पापं कृतं किं चित् कर्म वा निन्दितं क्व चित् 03,257.006c द्रौपद्या ब्राह्मणेष्व् एव धर्मः सुचरितो महान् 03,257.007a तां जहार बलाद् राजा मूढबुद्धिर् जयद्रथः 03,257.007c तस्याः संहरणात् प्राप्तः शिरसः केशवापनम् 03,257.007e पराजयं च संग्रामे ससहायः समाप्तवान् 03,257.008a प्रत्याहृता तथास्माभिर् हत्वा तत् सैन्धवं बलम् 03,257.008c तद् दारहरणं प्राप्तम् अस्माभिर् अवितर्कितम् 03,257.009a दुःखश् चायं वने वासो मृगयायां च जीविका 03,257.009c हिंसा च मृगजातीनां वनौकोभिर् वनौकसाम् 03,257.009e ज्ञातिभिर् विप्रवासश् च मिथ्या व्यवसितैर् अयम् 03,257.010a अस्ति नूनं मया कश् चिद् अल्पभाग्यतरो नरः 03,257.010c भवता दृष्टपूर्वो वा श्रुतपूर्वो ऽपि वा भवेत् 03,258.001 मार्कण्डेय उवाच 03,258.001a प्राप्तम् अप्रतिमं दुःखं रामेण भरतर्षभ 03,258.001b*1231_01 व्यसनं पितृशोकादि भार्याया हरणं महत् 03,258.001b*1231_02 पितुर् निदेशाद् वसतो वने ऽस्य स्वर्गतः पिता 03,258.001c रक्षसा जानकी तस्य हृता भार्या बलीयसा 03,258.002a आश्रमाद् राक्षसेन्द्रेण रावणेन विहायसा 03,258.002c मायाम् आस्थाय तरसा हत्वा गृध्रं जटायुषम् 03,258.003a प्रत्याजहार तां रामः सुग्रीवबलम् आश्रितः 03,258.003c बद्ध्वा सेतुं समुद्रस्य दग्ध्वा लङ्कां शितैः शरैः 03,258.003d*1232_01 ततस् तं बलवान् रामो रिपुं भार्यापहारिणम् 03,258.003d*1232_02 सह वानरसैन्येन जघान रणमूर्धनि 03,258.004 युधिष्ठिर उवाच 03,258.004a कस्मिन् रामः कुले जातः किंवीर्यः किंपराक्रमः 03,258.004c रावणः कस्य वा पुत्रः किं वैरं तस्य तेन ह 03,258.005a एतन् मे भगवन् सर्वं सम्यग् आख्यातुम् अर्हसि 03,258.005b*1233_01 त्वया प्रत्यक्षतो दृष्टं यथा सर्वम् अशेषतः 03,258.005c श्रोतुम् इच्छामि चरितं रामस्याक्लिष्टकर्मणः 03,258.006 मार्कण्डेय उवाच 03,258.006*1234_01 शृणु राजन् पुरा वृत्तम् इतिहासं पुरातनम् 03,258.006*1234_02 सभार्येण यथा प्राप्तं दुःखं रामेण भारत 03,258.006a अजो नामाभवद् राजा महान् इक्ष्वाकुवंशजः 03,258.006c तस्य पुत्रो दशरथः शश्वत् स्वाध्यायव्ठशुचिः 03,258.007a अभवंस् तस्य चत्वारः पुत्रा धर्मार्थकोविदाः 03,258.007c रामलक्ष्मणशत्रुघ्ना भरतश् च महाबलः 03,258.008a रामस्य माता कौसल्या कैकेयी भरतस्य तु 03,258.008c सुतौ लक्ष्मणशत्रुघ्नौ सुमित्रायाः परंतपौ 03,258.009a विदेहराजो जनकः सीता तस्यात्मजा विभो 03,258.009c यां चकार स्वयं त्वष्टा रामस्य महिषीं प्रियाम् 03,258.010a एतद् रामस्य ते जन्म सीतायाश् च प्रकीर्तितम् 03,258.010c रावणस्यापि ते जन्म व्याख्यास्यामि जनेश्वर 03,258.011a पितामहो रावणस्य साक्षाद् देवः प्रजापतिः 03,258.011c स्वयंभूः सर्वलोकानां प्रभुः स्रष्टा महातपाः 03,258.012a पुलस्त्यो नाम तस्यासीन् मानसो दयितः सुतः 03,258.012c तस्य वैश्रवणो नाम गवि पुत्रो ऽभवत् प्रभुः 03,258.013a पितरं स समुत्सृज्य पितामहम् उपस्थितः 03,258.013c तस्य कोपात् पिता राजन् ससर्जात्मानम् आत्मना 03,258.014a स जज्ञे विश्रवा नाम तस्यात्मार्धेन वै द्विजः 03,258.014c प्रतीकाराय सक्रोधस् ततो वैश्रवणस्य वै 03,258.015a पितामहस् तु प्रीतात्मा ददौ वैश्रवणस्य ह 03,258.015c अमरत्वं धनेशत्वं लोकपालत्वम् एव च 03,258.016a ईशानेन तथा सख्यं पुत्रं च नलकूबरम् 03,258.016c राजधानीनिवेशं च लङ्कां रक्षोगणान्विताम् 03,258.016d*1235_01 विमानं पुष्पकं नाम कामगं च ददौ प्रभुः 03,258.016d*1235_02 यक्षाणाम् आधिपत्यं च राजराजत्वम् एव च 03,259.001 मार्कण्डेय उवाच 03,259.001a पुलस्त्यस्य तु यः क्रोधाद् अर्धदेहो ऽभवन् मुनिः 03,259.001c विश्रवा नाम सक्रोधः स वैश्रवणम् ऐक्षत 03,259.002a बुबुधे तं तु सक्रोधं पितरं राक्षसेश्वरः 03,259.002c कुबेरस् तत्प्रसादार्थं यतते स्म सदा नृप 03,259.003a स राजराजो लङ्कायां निवसन् नरवाहनः 03,259.003c राक्षसीः प्रददौ तिस्रः पितुर् वै परिचारिकाः 03,259.004a तास् तदा तं महात्मानं संतोषयितुम् उद्यताः 03,259.004c ऋषिं भरतशार्दूल नृत्तगीतविशारदाः 03,259.005a पुष्पोत्कटा च राका च मालिनी च विशां पते 03,259.005c अन्योन्यस्पर्धया राजञ् श्रेयस्कामाः सुमध्यमाः 03,259.006a तासां स भगवांस् तुष्टो महात्मा प्रददौ वरान् 03,259.006c लोकपालोपमान् पुत्रान् एकैकस्या यथेप्सितान् 03,259.007a पुष्पोत्कटायां जज्ञाते द्वौ पुत्रौ राक्षसेश्वरौ 03,259.007c कुम्भकर्णदशग्रीवौ बलेनाप्रतिमौ भुवि 03,259.008a मालिनी जनयाम् आस पुत्रम् एकं विभीषणम् 03,259.008c राकायां मिथुनं जज्ञे खरः शूर्पणखा तथा 03,259.009a विभीषणस् तु रूपेण सर्वेभ्यो ऽभ्यधिको ऽभवत् 03,259.009c स बभूव महाभागो धर्मगोप्ता क्रियारतिः 03,259.010a दशग्रीवस् तु सर्वेषां ज्येष्ठो राक्षसपुंगवः 03,259.010c महोत्साहो महावीर्यो महासत्त्वपराक्रमः 03,259.011a कुम्भकर्णो बलेनासीत् सर्वेभ्यो ऽभ्यधिकस् तदा 03,259.011c मायावी रणशौण्डश् च रौद्रश् च रजनीचरः 03,259.012a खरो धनुषि विक्रान्तो ब्रह्मद्विट् पिशिताशनः 03,259.012c सिद्धविघ्नकरी चापि रौद्रा शूर्पणखा तथा 03,259.013a सर्वे वेदविदः शूराः सर्वे सुचरितव्रताः 03,259.013c ऊषुः पित्रा सह रता गन्धमादनपर्वते 03,259.014a ततो वैश्रवणं तत्र ददृशुर् नरवाहनम् 03,259.014c पित्रा सार्धं समासीनम् ऋद्ध्या परमया युतम् 03,259.015a जातस्पर्धास् ततस् ते तु तपसे धृतनिश्चयाः 03,259.015c ब्रह्माणं तोषयाम् आसुर् घोरेण तपसा तदा 03,259.016a अतिष्ठद् एकपादेन सहस्रं परिवत्सरान् 03,259.016c वायुभक्षो दशग्रीवः पञ्चाग्निः सुसमाहितः 03,259.017a अधःशायी कुम्भकर्णो यताहारो यतव्रतः 03,259.017c विभीषणः शीर्णपर्णम् एकम् अभ्यवहारयत् 03,259.018a उपवासरतिर् धीमान् सदा जप्यपरायणः 03,259.018c तम् एव कालम् आतिष्ठत् तीव्रं तप उदारधीः 03,259.019a खरः शूर्पणखा चैव तेषां वै तप्यतां तपः 03,259.019c परिचर्यां च रक्षां च चक्रतुर् हृष्टमानसौ 03,259.019d*1236_01 विभीषणदशग्रीवौ तेपाते उत्तमं तपः 03,259.019d*1236_02 दश वर्षसहस्राणि वायुभक्षौ परंतपौ 03,259.019d*1236_03 सरके दश वर्षाणि अष्ट वर्षाणि सागरे 03,259.019d*1236_04 ऊषुर् वर्षसहस्राणि गोकर्णे ऽस्मिंस् तपोवने 03,259.019d*1236_05 चेरतुस् तृणपर्णाणि मृगैः सार्धम् अरिंदमौ 03,259.019d*1236_06 बादर्यास् त्व् आश्रमे राजन् तेपाते परमं तपः 03,259.019d*1236_07 आराधयन्तौ शौचेन ब्रह्माणं सुतपस्विनौ 03,259.020a पूर्णे वर्षसहस्रे तु शिरश् छित्त्वा दशाननः 03,259.020c जुहोत्य् अग्नौ दुराधर्षस् तेनातुष्यज् जगत्प्रभुः 03,259.021a ततो ब्रह्मा स्वयं गत्वा तपसस् तान् न्यवारयत् 03,259.021c प्रलोभ्य वरदानेन सर्वान् एव पृथक् पृथक् 03,259.022 ब्रह्मोवाच 03,259.022a प्रीतो ऽस्मि वो निवर्तध्वं वरान् वृणुत पुत्रकाः 03,259.022c यद् यद् इष्टम् ऋते त्व् एकम् अमरत्वं तथास्तु तत् 03,259.023a यद् यद् अग्नौ हुतं सर्वं शिरस् ते महद् ईप्सया 03,259.023c तथैव तानि ते देहे भविष्यन्ति यथेप्सितम् 03,259.024a वैरूप्यं च न ते देहे कामरूपधरस् तथा 03,259.024c भविष्यसि रणे ऽरीणां विजेतासि न संशयः 03,259.025 रावण उवाच 03,259.025a गन्धर्वदेवासुरतो यक्षराक्षसतस् तथा 03,259.025c सर्पकिंनरभूतेभ्यो न मे भूयात् पराभवः 03,259.026 ब्रह्मोवाच 03,259.026a य एते कीर्तिताः सर्वे न तेभ्यो ऽस्ति भयं तव 03,259.026c ऋते मनुष्याद् भद्रं ते तथा तद् विहितं मया 03,259.027 मार्कण्डेय उवाच 03,259.027a एवम् उक्तो दशग्रीवस् तुष्टः समभवत् तदा 03,259.027c अवमेने हि दुर्बुद्धिर् मनुष्यान् पुरुषादकः 03,259.028a कुम्भकर्णम् अथोवाच तथैव प्रपितामहः 03,259.028b*1237_01 कुम्भकर्ण महाबाहो वरं वरय सुव्रत 03,259.028b*1238_01 वरं वृणीष्व भद्रं ते प्रीतो ऽस्मीति पुनः पुनः 03,259.028c स वव्रे महतीं निद्रां तमसा ग्रस्तचेतनः 03,259.029a तथा भविष्यतीत्य् उक्त्वा विभीषणम् उवाच ह 03,259.029c वरं वृणीष्व पुत्र त्वं प्रीतो ऽस्मीति पुनः पुनः 03,259.030 विभीषण उवाच 03,259.030a परमापद्गतस्यापि नाधर्मे मे मतिर् भवेत् 03,259.030c अशिक्षितं च भगवन् ब्रह्मास्त्रं प्रतिभातु मे 03,259.031 ब्रह्मोवाच 03,259.031a यस्माद् राक्षसयोनौ ते जातस्यामित्रकर्शन 03,259.031c नाधर्मे रमते बुद्धिर् अमरत्वं ददामि ते 03,259.032 मार्कण्डेय उवाच 03,259.032a राक्षसस् तु वरं लब्ध्वा दशग्रीवो विशां पते 03,259.032c लङ्कायाश् च्यावयाम् आस युधि जित्वा धनेश्वरम् 03,259.033a हित्वा स भगवांल् लङ्काम् आविशद् गन्धमादनम् 03,259.033c गन्धर्वयक्षानुगतो रक्षःकिंपुरुषैः सह 03,259.034a विमानं पुष्पकं तस्य जहाराक्रम्य रावणः 03,259.034c शशाप तं वैश्रवणो न त्वाम् एतद् वहिष्यति 03,259.035a यस् तु त्वां समरे हन्ता तम् एवैतद् वहिष्यति 03,259.035c अवमन्य गुरुं मां च क्षिप्रं त्वं न भविष्यसि 03,259.036a विभीषणस् तु धर्मात्मा सतां धर्मम् अनुस्मरन् 03,259.036c अन्वगच्छन् महाराज श्रिया परमया युतः 03,259.037a तस्मै स भगवांस् तुष्टो भ्राता भ्रात्रे धनेश्वरः 03,259.037c सेनापत्यं ददौ धीमान् यक्षराक्षससेनयोः 03,259.038a राक्षसाः पुरुषादाश् च पिशाचाश् च महाबलाः 03,259.038c सर्वे समेत्य राजानम् अभ्यषिञ्चद् दशाननम् 03,259.039a दशग्रीवस् तु दैत्यानां देवानां च बलोत्कटः 03,259.039c आक्रम्य रत्नान्य् अहरत् कामरूपी विहंगमः 03,259.040a रावयाम् आस लोकान् यत् तस्माद् रावण उच्यते 03,259.040c दशग्रीवः कामबलो देवानां भयम् आदधत् 03,260.001 मार्कण्डेय उवाच 03,260.001a ततो ब्रह्मर्षयः सिद्धा देवराजर्षयस् तथा 03,260.001c हव्यवाहं पुरस्कृत्य ब्रह्माणं शरणं गताः 03,260.001d*1239_01 ततो देवाः समागम्य सर्वे शक्रपुरोगमाः 03,260.001d*1239_02 अग्नौ वाक्यं समाधाय ब्रह्मणे ते ऽभ्यवादयन् 03,260.001d*1239_03 ततः कृशानुर् भगवान् भगवन्तं पितामहम् 03,260.001d*1239_04 प्रणम्योवाच लोकेशं कृताञ्जलिर् इदं वचः 03,260.002 अग्निर् उवाच 03,260.002a यः स विश्रवसः पुत्रो दशग्रीवो महाबलः 03,260.002c अवध्यो वरदानेन कृतो भगवता पुरा 03,260.003a स बाधते प्रजाः सर्वा विप्रकारैर् महाबलः 03,260.003c ततो नस् त्रातु भगवन् नान्यस् त्राता हि विद्यते 03,260.004 ब्रह्मोवाच 03,260.004a न स देवासुरैः शक्यो युद्धे जेतुं विभावसो 03,260.004c विहितं तत्र यत् कार्यम् अभितस् तस्य निग्रहे 03,260.005a तदर्थम् अवतीर्णो ऽसौ मन्नियोगाच् चतुर्भुजः 03,260.005c विष्णुः प्रहरतां श्रेष्ठः स कर्मैतत् करिष्यति 03,260.006 मार्कण्डेय उवाच 03,260.006a पितामहस् ततस् तेषां संनिधौ वाक्यम् अब्रवीत् 03,260.006c सर्वैर् देवगणैः सार्धं संभवध्वं महीतले 03,260.007a विष्णोः सहायान् ऋक्षीषु वानरीषु च सर्वशः 03,260.007c जनयध्वं सुतान् वीरान् कामरूपबलान्वितान् 03,260.007d*1240_01 ते तथोक्ता भगवता तत् प्रतिश्रुत्य शासनम् 03,260.007d*1240_02 ससृजुर् देवगन्धर्वाः पुत्रान् वानररूपिणः 03,260.008a ततो भागानुभागेन देवगन्धर्वदानवाः 03,260.008c अवतर्तुं महीं सर्वे रञ्जयाम् आसुर् अञ्जसा 03,260.008d*1241_01 ऋषयश् च महात्मानः सिद्धाश् च सह किंनरैः 03,260.008d*1241_02 चारणाश् चासृजन् घोरान् वानरान् वनचारिणः 03,260.008d*1241_03 ते सृष्टा बहुसाहस्रा दशग्रीववधे रताः 03,260.008d*1241_04 अप्रमेयबलाः शूरा वानराः कामरूपिणः 03,260.008d*1241_05 यस्य देवस्य यद् रूपं वेषस् तेजश् च यद्विधम् 03,260.008d*1241_06 अजायन्त समास् तेन तस्य तस्य सुतास् तदा 03,260.009a तेषां समक्षं गन्धर्वीं दुन्दुभीं नाम नामतः 03,260.009c शशास वरदो देवो देवकार्यार्थसिद्धये 03,260.010a पितामहवचः श्रुत्वा गन्धर्वी दुन्दुभी ततः 03,260.010c मन्थरा मानुषे लोके कुब्जा समभवत् तदा 03,260.011a शक्रप्रभृतयश् चैव सर्वे ते सुरसत्तमाः 03,260.011c वानरर्क्षवरस्त्रीषु जनयाम् आसुर् आत्मजान् 03,260.011e ते ऽन्ववर्तन् पितॄन् सर्वे यशसा च बलेन च 03,260.012a भेत्तारो गिरिशृङ्गाणां शालतालशिलायुधाः 03,260.012c वज्रसंहननाः सर्वे सर्वे चौघबलास् तथा 03,260.013a कामवीर्यधराश् चैव सर्वे युद्धविशारदाः 03,260.013c नागायुतसमप्राणा वायुवेगसमा जवे 03,260.013e यत्रेच्छकनिवासाश् च के चिद् अत्र वनौकसः 03,260.014a एवं विधाय तत् सर्वं भगवांल् लोकभावनः 03,260.014c मन्थरां बोधयाम् आस यद् यत् कार्यं यथा यथा 03,260.015a सा तद्वचनम् आज्ञाय तथा चक्रे मनोजवा 03,260.015c इतश् चेतश् च गच्छन्ती वैरसंधुक्षणे रता 03,261.001 युधिष्ठिर उवाच 03,261.001a उक्तं भगवता जन्म रामादीनां पृथक् पृथक् 03,261.001b*1242_01 जन्मादि चरितं सर्वं विवाहादि मया श्रुतम् 03,261.001c प्रस्थानकारणं ब्रह्मञ् श्रोतुम् इच्छामि कथ्यताम् 03,261.002a कथं दाशरथी वीरौ भ्रातरौ रामलक्ष्मणौ 03,261.002c प्रस्थापितौ वनं ब्रह्म मैथिली च यशस्विनी 03,261.003 मार्कण्डेय उवाच 03,261.003*1243_01 वृष्टिर् जयन्तो विजयः सिद्धार्थो राष्ट्रवर्धनः 03,261.003*1243_02 अशोको धर्मपालश् च सुमन्त्रश् चाष्टमो ऽभवत् 03,261.003*1243_03 एतेष्टौ दशरथामात्याः 03,261.003a जातपुत्रो दशरथः प्रीतिमान् अभवन् नृपः 03,261.003c क्रियारतिर् धर्मपरः सततं वृद्धसेविता 03,261.004a क्रमेण चास्य ते पुत्रा व्यवर्धन्त महौजसः 03,261.004c वेदेषु सरहस्येषु धनुर्वेदे च पारगाः 03,261.005a चरितब्रह्मचर्यास् ते कृतदाराश् च पार्थिव 03,261.005c यदा तदा दशरथः प्रीतिमान् अभवत् सुखी 03,261.006a ज्येष्ठो रामो ऽभवत् तेषां रमयाम् आस हि प्रजाः 03,261.006c मनोहरतया धीमान् पितुर् हृदयतोषणः 03,261.007a ततः स राजा मतिमान् मत्वात्मानं वयो ऽधिकम् 03,261.007c मन्त्रयाम् आस सचिवैर् धर्मज्ञैश् च पुरोहितैः 03,261.008a अभिषेकाय रामस्य यौवराज्येन भारत 03,261.008c प्राप्तकालं च ते सर्वे मेनिरे मन्त्रिसत्तमाः 03,261.009a लोहिताक्षं महाबाहुं मत्तमातङ्गगामिनम् 03,261.009c दीर्घबाहुं महोरस्कं नीलकुञ्चितमूर्धजम् 03,261.010a दीप्यमानं श्रिया वीरं शक्राद् अनवमं बले 03,261.010c पारगं सर्वधर्माणां बृहस्पतिसमं मतौ 03,261.011a सर्वानुरक्तप्रकृतिं सर्वविद्याविशारदम् 03,261.011c जितेन्द्रियम् अमित्राणाम् अपि दृष्टिमनोहरम् 03,261.012a नियन्तारम् असाधूनां गोप्तारं धर्मचारिणाम् 03,261.012c धृतिमन्तम् अनाधृष्यं जेतारम् अपराजितम् 03,261.013a पुत्रं राजा दशरथः कौसल्यानन्दवर्धनम् 03,261.013c संदृश्य परमां प्रीतिम् अगच्छत् कुरुनन्दन 03,261.014a चिन्तयंश् च महातेजा गुणान् रामस्य वीर्यवान् 03,261.014c अभ्यभाषत भद्रं ते प्रीयमाणः पुरोहितम् 03,261.015a अद्य पुष्यो निशि ब्रह्मन् पुण्यं योगम् उपैष्यति 03,261.015c संभाराः संभ्रियन्तां मे रामश् चोपनिमन्त्र्यताम् 03,261.015d*1244_01 श्व एष पुष्यो भविता यत्र रामः सुतो मया 03,261.015d*1244_02 यौवराज्ये ऽभिषेक्तव्यः पौरैश् च सह मन्त्रिभिः 03,261.016a इति तद् राजवचनं प्रतिश्रुत्याथ मन्थरा 03,261.016c कैकेयीम् अभिगम्येदं काले वचनम् अब्रवीत् 03,261.017a अद्य कैकेयि दौर्भाग्यं राज्ञा ते ख्यापितं महत् 03,261.017c आशीविषस् त्वां संक्रुद्धश् चण्डो दशति दुर्भगे 03,261.018a सुभगा खलु कौसल्या यस्याः पुत्रो ऽभिषेक्ष्यते 03,261.018c कुतो हि तव सौभाग्यं यस्याः पुत्रो न राज्यभाक् 03,261.019a सा तद् वचनम् आज्ञाय सर्वाभरणभूषिता 03,261.019c वेदीविलग्नमध्येव बिभ्रती रूपम् उत्तमम् 03,261.020a विविक्ते पतिम् आसाद्य हसन्तीव शुचिस्मिता 03,261.020c प्रणयं व्यञ्जयन्तीव मधुरं वाक्यम् अब्रवीत् 03,261.021a सत्यप्रतिज्ञ यन् मे त्वं कामम् एकं निसृष्टवान् 03,261.021c उपाकुरुष्व तद् राजंस् तस्मान् मुच्यस्व संकटात् 03,261.022 राजोवाच 03,261.022a वरं ददानि ते हन्त तद् गृहाण यद् इच्छसि 03,261.022c अवध्यो वध्यतां को ऽद्य वध्यः को ऽद्य विमुच्यताम् 03,261.023a धनं ददानि कस्याद्य ह्रियतां कस्य वा पुनः 03,261.023c ब्राह्मणस्वाद् इहान्यत्र यत् किं चिद् वित्तम् अस्ति मे 03,261.023d*1245_01 पृथिव्यां राजराजो ऽस्मि चातुर्वर्ण्यस्य रक्षिता 03,261.023d*1245_02 यस् ते ऽभिलषितः कामो ब्रूहि कल्याणि माचिरम् 03,261.024 मार्कण्डेय उवाच 03,261.024a सा तद् वचनम् आज्ञाय परिगृह्य नराधिपम् 03,261.024c आत्मनो बलम् आज्ञाय तत एनम् उवाच ह 03,261.025a आभिषेचनिकं यत् ते रामार्थम् उपकल्पितम् 03,261.025c भरतस् तद् अवाप्नोतु वनं गच्छतु राघवः 03,261.025d*1246_01 नव पञ्च च वर्षाणि दण्डकारण्यम् आश्रितः 03,261.025d*1246_02 चीराजिनजटाधारी रामो वसतु तापसः 03,261.026a स तद् राजा वचः श्रुत्वा विप्रियं दारुणोदयम् 03,261.026c दुःखार्तो भरतश्रेष्ठ न किं चिद् व्याजहार ह 03,261.027a ततस् तथोक्तं पितरं रामो विज्ञाय वीर्यवान् 03,261.027c वनं प्रतस्थे धर्मात्मा राजा सत्यो भवत्व् इति 03,261.028a तम् अन्वगच्छल् लक्ष्मीवान् धनुष्मांल् लक्ष्मणस् तदा 03,261.028c सीता च भार्या भद्रं ते वैदेही जनकात्मजा 03,261.029a ततो वनं गते रामे राजा दशरथस् तदा 03,261.029c समयुज्यत देहस्य कालपर्यायधर्मणा 03,261.030a रामं तु गतम् आज्ञाय राजानं च तथागतम् 03,261.030c आनाय्य भरतं देवी कैकेयी वाक्यम् अब्रवीत् 03,261.031a गतो दशरथः स्वर्गं वनस्थौ रामलक्ष्मणौ 03,261.031c गृहाण राज्यं विपुलं क्षेमं निहतकण्टकम् 03,261.032a ताम् उवाच स धर्मात्मा नृशंसं बत ते कृतम् 03,261.032c पतिं हत्वा कुलं चेदम् उत्साद्य धनलुब्धया 03,261.033a अयशः पातयित्वा मे मूर्ध्नि त्वं कुलपांसने 03,261.033c सकामा भव मे मातर् इत्य् उक्त्वा प्ररुरोद ह 03,261.034a स चारित्रं विशोध्याथ सर्वप्रकृतिसंनिधौ 03,261.034b*1247_01 संस्कृत्य पितरं वृत्तं भरतो धर्मवत्सलः 03,261.034c अन्वयाद् भ्रातरं रामं विनिवर्तनलालसः 03,261.035a कौसल्यां च सुमित्रां च कैकेयीं च सुदुःखितः 03,261.035c अग्रे प्रस्थाप्य यानैः स शत्रुघ्नसहितो ययौ 03,261.036a वसिष्ठवामदेवाभ्यां विप्रैश् चान्यैः सहस्रशः 03,261.036c पौरजानपदैः सार्धं रामानयनकाङ्क्षया 03,261.037a ददर्श चित्रकूटस्थं स रामं सहलक्ष्मणम् 03,261.037b*1249_01 स रामो भरतं दृष्ट्वा श्रुत्वा स्वर्गगतिं पितुः 03,261.037b*1249_02 कृत्वा तस्योदकं सम्यग् उवाच भ्रातरं प्रियम् 03,261.037b*1249_03 गच्छ तात प्रजा रक्ष सत्यं रक्षाम्य् अहं पितुः 03,261.037c तापसानाम् अलंकारं धारयन्तं धनुर्धरम् 03,261.037d*1248_01 उवाच प्राञ्जलिर् भूत्वा प्रणिपत्य रघूत्तमम् 03,261.037d*1248_02 शशंस मरणं राज्ञः सो ऽनाथांश् चैव कोशलान् 03,261.037d*1248_03 नाथ त्वं प्रतिपद्यस्व स्वराज्यम् इति चोक्तवान् 03,261.037d*1248_04 तस्य तद् वचनं श्रुत्वा रामः परमदुःखितः 03,261.037d*1248_05 चकार देवकल्पस्य पितुः स्नात्वोदकक्रियाम् 03,261.037d*1248_06 अब्रवीच् च तदा रामो भरतं भ्रातृवत्सलम् 03,261.037d*1248_07 पादुके मे भविष्येते राज्यगोप्ते परंतप 03,261.037d*1248_08 एवम् अस्त्व् इति तं प्राह भरतः प्रणतस् तदा 03,261.038a विसर्जितः स रामेण पितुर् वचनकारिणा 03,261.038c नन्दिग्रामे ऽकरोद् राज्यं पुरस्कृत्यास्य पादुके 03,261.039a रामस् तु पुनर् आशङ्क्य पौरजानपदागमम् 03,261.039c प्रविवेश महारण्यं शरभङ्गाश्रमं प्रति 03,261.040a सत्कृत्य शरभङ्गं स दण्डकारण्यम् आश्रितः 03,261.040c नदीं गोदावरीं रम्याम् आश्रित्य न्यवसत् तदा 03,261.041a वसतस् तस्य रामस्य ततः शूर्पणखाकृतम् 03,261.041c खरेणासीन् महद् वैरं जनस्थाननिवासिना 03,261.042a रक्षार्थं तापसानां च राघवो धर्मवत्सलः 03,261.042c चतुर्दश सहस्राणि जघान भुवि रक्षसाम् 03,261.043a दूषणं च खरं चैव निहत्य सुमहाबलौ 03,261.043c चक्रे क्षेमं पुनर् धीमान् धर्मारण्यं स राघवः 03,261.043d*1250_01 तेन शूर्पणखा दृष्ट्वा सहस्राणि चतुर्दश 03,261.043d*1250_02 हतानि युधि रामेण शरैस् तीक्ष्णैः पदातिना 03,261.044a हतेषु तेषु रक्षःसु ततः शूर्पणखा पुनः 03,261.044c ययौ निकृत्तनासोष्ठी लङ्कां भ्रातुर् निवेशनम् 03,261.045a ततो रावणम् अभ्येत्य राक्षसी दुःखमूर्छिता 03,261.045c पपात पादयोर् भ्रातुः संशुष्करुधिरानना 03,261.046a तां तथा विकृतां दृष्ट्वा रावणः क्रोधमूर्छितः 03,261.046c उत्पपातासनात् क्रुद्धो दन्तैर् दन्तान् उपस्पृशन् 03,261.047a स्वान् अमात्यान् विसृज्याथ विविक्ते ताम् उवाच सः 03,261.047c केनास्य् एवं कृता भद्रे माम् अचिन्त्यावमन्य च 03,261.048a कः शूलं तीक्ष्णम् आसाद्य सर्वगात्रैर् निषेवते 03,261.048c कः शिरस्य् अग्निम् आदाय विश्वस्तः स्वपते सुखम् 03,261.049a आशीविषं घोरतरं पादेन स्पृशतीह कः 03,261.049c सिंहं केसरिणं कश् च दंष्ट्रासु स्पृश्य तिष्ठति 03,261.050a इत्य् एवं ब्रुवतस् तस्य स्रोतोभ्यस् तेजसो ऽर्चिषः 03,261.050c निश्चेरुर् दह्यतो रात्रौ वृक्षस्येव स्वरन्ध्रतः 03,261.051a तस्य तत् सर्वम् आचख्यौ भगिनी रामविक्रमम् 03,261.051c खरदूषणसंयुक्तं राक्षसानां पराभवम् 03,261.051d*1251_01 ततो ज्ञातिवधं श्रुत्वा रावणः कालनोदितः 03,261.051d*1251_02 रामस्य वधम् आकाङ्क्षन् मारीचं मनसागमत् 03,261.052a स निश्चित्य ततः कृत्यं स्वसारम् उपसान्त्व्य च 03,261.052c ऊर्ध्वम् आचक्रमे राजा विधाय नगरे विधिम् 03,261.053a त्रिकूटं समतिक्रम्य कालपर्वतम् एव च 03,261.053c ददर्श मकरावासं गम्भीरोदं महोदधिम् 03,261.054a तम् अतीत्याथ गोकर्णम् अभ्यगच्छद् दशाननः 03,261.054c दयितं स्थानम् अव्यग्रं शूलपाणेर् महात्मनः 03,261.055a तत्राभ्यगच्छन् मारीचं पूर्वामात्यं दशाननः 03,261.055c पुरा रामभयाद् एव तापस्यं समुपाश्रितम् 03,262.001 मार्कण्डेय उवाच 03,262.001a मारीचस् त्व् अथ संभ्रान्तो दृष्ट्वा रावणम् आगतम् 03,262.001c पूजयाम् आस सत्कारैः फलमूलादिभिस् तथा 03,262.002a विश्रान्तं चैनम् आसीनम् अन्वासीनः स राक्षसः 03,262.002c उवाच प्रश्रितं वाक्यं वाक्यज्ञो वाक्यकोविदम् 03,262.003a न ते प्रकृतिमान् वर्णः कच्चित् क्षेमं पुरे तव 03,262.003c कच्चित् प्रकृतयः सर्वा भजन्ते त्वां यथा पुरा 03,262.004a किम् इहागमने चापि कार्यं ते राक्षसेश्वर 03,262.004c कृतम् इत्य् एव तद् विद्धि यद्य् अपि स्यात् सुदुष्करम् 03,262.005a शशंस रावणस् तस्मै तत् सर्वं रामचेष्टितम् 03,262.005b*1252_01 समासेनैव कार्याणि क्रोधमर्षसमन्वितः 03,262.005c मारीचस् त्व् अब्रवीच् छ्रुत्वा समासेनैव रावणम् 03,262.006a अलं ते रामम् आसाद्य वीर्यज्ञो ह्य् अस्मि तस्य वै 03,262.006c बाणवेगं हि कस् तस्य शक्तः सोढुं महात्मनः 03,262.007a प्रव्रज्यायां हि मे हेतुः स एव पुरुषर्षभः 03,262.007c विनाशमुखम् एतत् ते केनाख्यातं दुरात्मना 03,262.008a तम् उवाचाथ सक्रोधो रावणः परिभर्त्सयन् 03,262.008c अकुर्वतो ऽस्मद्वचनं स्यान् मृत्युर् अपि ते ध्रुवम् 03,262.009a मारीचश् चिन्तयाम् आस विशिष्टान् मरणं वरम् 03,262.009c अवश्यं मरणे प्राप्ते करिष्याम्य् अस्य यन् मतम् 03,262.010a ततस् तं प्रत्युवाचाथ मारीचो राक्षसेश्वरम् 03,262.010c किं ते साह्यं मया कार्यं करिष्याम्य् अवशो ऽपि तत् 03,262.011a तम् अब्रवीद् दशग्रीवो गच्छ सीतां प्रलोभय 03,262.011c रत्नशृङ्गो मृगो भूत्वा रत्नचित्रतनूरुहः 03,262.012a ध्रुवं सीता समालक्ष्य त्वां रामं चोदयिष्यति 03,262.012c अपक्रान्ते च काकुत्स्थे सीता वश्या भविष्यति 03,262.013a ताम् आदायापनेष्यामि ततः स न भविष्यति 03,262.013c भार्यावियोगाद् दुर्बुद्धिर् एतत् साह्यं कुरुष्व मे 03,262.014a इत्य् एवम् उक्तो मारीचः कृत्वोदकम् अथात्मनः 03,262.014c रावणं पुरतो यान्तम् अन्वगच्छत् सुदुःखितः 03,262.015a ततस् तस्याश्रमं गत्वा रामस्याक्लिष्टकर्मणः 03,262.015c चक्रतुस् तत् तथा सर्वम् उभौ यत् पूर्वमन्त्रितम् 03,262.016a रावणस् तु यतिर् भूत्वा मुण्डः कुण्डी त्रिदण्डधृक् 03,262.016c मृगश् च भूत्वा मारीचस् तं देशम् उपजग्मतुः 03,262.017a दर्शयाम् आस वैदेहीं मारीचो मृगरूपधृक् 03,262.017c चोदयाम् आस तस्यार्थे सा रामं विधिचोदिता 03,262.018a रामस् तस्याः प्रियं कुर्वन् धनुर् आदाय सत्वरः 03,262.018c रक्षार्थे लक्ष्मणं न्यस्य प्रययौ मृगलिप्सया 03,262.019a स धन्वी बद्धतूणीरः खड्गगोधाङ्गुलित्रवान् 03,262.019c अन्वधावन् मृगं रामो रुद्रस् तारामृगं यथा 03,262.020a सो ऽन्तर्हितः पुनस् तस्य दर्शनं राक्षसो व्रजन् 03,262.020c चकर्ष महद् अध्वानं रामस् तं बुबुधे ततः 03,262.021a निशाचरं विदित्वा तं राघवः प्रतिभानवान् 03,262.021c अमोघं शरम् आदाय जघान मृगरूपिणम् 03,262.022a स रामबाणाभिहतः कृत्वा रामस्वरं तदा 03,262.022c हा सीते लक्ष्मणेत्य् एवं चुक्रोशार्तस्वरेण ह 03,262.023a शुश्राव तस्य वैदेही ततस् तां करुणां गिरम् 03,262.023c सा प्राद्रवद् यतः शब्दस् ताम् उवाचाथ लक्ष्मणः 03,262.024a अलं ते शङ्कया भीरु को रामं विषहिष्यति 03,262.024c मुहूर्ताद् द्रक्ष्यसे रामम् आगतं तं शुचिस्मिते 03,262.025a इत्य् उक्त्वा सा प्ररुदती पर्यशङ्कत देवरम् 03,262.025c हता वै स्त्रीस्वभावेन शुद्धचारित्रभूषणम् 03,262.026a सा तं परुषम् आरब्धा वक्तुं साध्वी पतिव्रता 03,262.026c नैष कालो भवेन् मूढ यं त्वं प्रार्थयसे हृदा 03,262.027a अप्य् अहं शस्त्रम् आदाय हन्याम् आत्मानम् आत्मना 03,262.027c पतेयं गिरिशृङ्गाद् वा विशेयं वा हुताशनम् 03,262.027d*1253_01 पिबेयं वा विषं घोरं त्यजाम्य् आत्मानम् अद्य वै 03,262.028a रामं भर्तारम् उत्सृज्य न त्व् अहं त्वां कथं चन 03,262.028c निहीनम् उपतिष्ठेयं शार्दूली क्रोष्टुकं यथा 03,262.029a एतादृशं वचः श्रुत्वा लक्ष्मणः प्रियराघवः 03,262.029c पिधाय कर्णौ सद्वृत्तः प्रस्थितो येन राघवः 03,262.029e स रामस्य पदं गृह्य प्रससार धनुर्धरः 03,262.029f*1254_01 अवेक्षमाणो वैदेहीं प्रययौ लक्ष्मणस् तदा 03,262.030a एतस्मिन्न् अन्तरे रक्षो रावणः प्रत्यदृश्यत 03,262.030c अभव्यो भव्यरूपेण भस्मच्छन्न इवानलः 03,262.030e यतिवेषप्रतिच्छन्नो जिहीर्षुस् ताम् अनिन्दिताम् 03,262.030f*1255_01 उपागच्छत् स वैदेहीं रावणः पापनिश्चयः 03,262.031a सा तम् आलक्ष्य संप्राप्तं धर्मज्ञा जनकात्मजा 03,262.031c निमन्त्रयाम् आस तदा फलमूलाशनादिभिः 03,262.032a अवमन्य स तत् सर्वं स्वरूपं प्रतिपद्य च 03,262.032c सान्त्वयाम् आस वैदेहीम् इति राक्षसपुंगवः 03,262.033a सीते राक्षसराजो ऽहं रावणो नाम विश्रुतः 03,262.033c मम लङ्का पुरी नाम्ना रम्या पारे महोदधेः 03,262.034a तत्र त्वं वरनारीषु शोभिष्यसि मया सह 03,262.034c भार्या मे भव सुश्रोणि तापसं त्यज राघवम् 03,262.035a एवमादीनि वाक्यानि श्रुत्वा सीताथ जानकी 03,262.035c पिधाय कर्णौ सुश्रोणी मैवम् इत्य् अब्रवीद् वचः 03,262.036a प्रपतेद् द्यौः सनक्षत्रा पृथिवी शकलीभवेत् 03,262.036b*1256_01 शुष्येत् तोयनिधौ तोयं चन्द्रः शीतांशुतां त्यजेत् 03,262.036b*1256_02 उष्णांशुत्वम् अथो जह्याद् आदित्यो वह्निर् उष्णताम् 03,262.036c शैत्यम् अग्निर् इयान् नाहं त्यजेयं रघुनन्दनम् 03,262.037a कथं हि भिन्नकरटं पद्मिनं वनगोचरम् 03,262.037c उपस्थाय महानागं करेणुः सूकरं स्पृशेत् 03,262.038a कथं हि पीत्वा माध्वीकं पीत्वा च मधुमाधवीम् 03,262.038c लोभं सौवीरके कुर्यान् नारी का चिद् इति स्मरे 03,262.039a इति सा तं समाभाष्य प्रविवेशाश्रमं पुनः 03,262.039b*1257_01 क्रोधात् प्रस्फुरमाणौष्ठी विधुन्वाना करौ मुहुः 03,262.039c ताम् अनुद्रुत्य सुश्रोणीं रावणः प्रत्यषेधयत् 03,262.040a भर्त्सयित्वा तु रूक्षेण स्वरेण गतचेतनाम् 03,262.040c मूर्धजेषु निजग्राह खम् उपाचक्रमे ततः 03,262.041a तां ददर्श तदा गृध्रो जटायुर् गिरिगोचरः 03,262.041c रुदतीं राम रामेति ह्रियमाणां तपस्विनीम् 03,263.001 मार्कण्डेय उवाच 03,263.001a सखा दशरथस्यासीज् जटायुर् अरुणात्मजः 03,263.001c गृध्रराजो महावीर्यः संपातिर् यस्य सोदरः 03,263.002a स ददर्श तदा सीतां रावणाङ्कगतां स्नुषाम् 03,263.002c क्रोधाद् अभ्यद्रवत् पक्षी रावणं राक्षसेश्वरम् 03,263.003a अथैनम् अब्रवीद् गृध्रो मुञ्च मुञ्चेति मैथिलीम् 03,263.003c ध्रियमाणे मयि कथं हरिष्यसि निशाचर 03,263.003e न हि मे मोक्ष्यसे जीवन् यदि नोत्सृजसे वधूम् 03,263.004a उक्त्वैवं राक्षसेन्द्रं तं चकर्त नखरैर् भृशम् 03,263.004c पक्षतुण्डप्रहारैश् च बहुशो जर्जरीकृतः 03,263.004e चक्षार रुधिरं भूरि गिरिः प्रस्रवणैर् इव 03,263.005a स वध्यमानो गृध्रेण रामप्रियहितैषिणा 03,263.005b*1258_01 अभिदुद्राव संक्रुद्धः पतगेन्द्रं दशाननः 03,263.005c खड्गम् आदाय चिच्छेद भुजौ तस्य पतत्रिणः 03,263.006a निहत्य गृध्रराजं स छिन्नाभ्रशिखरोपमम् 03,263.006c ऊर्ध्वम् आचक्रमे सीतां गृहीत्वाङ्केन राक्षसः 03,263.007a यत्र यत्र तु वैदेही पश्यत्य् आश्रममण्डलम् 03,263.007c सरो वा सरितं वापि तत्र मुञ्चति भूषणम् 03,263.008a सा ददर्श गिरिप्रस्थे पञ्च वानरपुंगवान् 03,263.008c तत्र वासो महद् दिव्यम् उत्ससर्ज मनस्विनी 03,263.009a तत् तेषां वानरेन्द्राणां पपात पवनोद्धुतम् 03,263.009c मध्ये सुपीतं पञ्चानां विद्युन् मेघान्तरे यथा 03,263.009d*1259_01 अथ लङ्केश्वरो मानी समुत्तीर्य महोदधिम् 03,263.009d*1259_02 सीतां निवेशयाम् आस भवने नन्दनोपमे 03,263.009d*1260_01 अचिरेणातिचक्राम खेचरः खे चरन्न् इव 03,263.009d*1260_02 ददर्शाथ पुरीं रम्यां बहुद्वारां मनोरमाम् 03,263.009d*1260_03 प्राकारवप्रसंबाधां निर्मितां विश्वकर्मणा 03,263.009d*1260_04 प्रविवेश पुरीं लङ्कां ससीतो राक्षसेश्वरः 03,263.009d*1261_01 एवं हृत्वा रामपत्नीं रावणो ऽगात् स्वकां पुरीम् 03,263.010a एवं हृतायां वैदेह्यां रामो हत्वा महामृगम् 03,263.010c निवृत्तो ददृशे धीमान् भ्रातरं लक्ष्मणं तदा 03,263.011a कथम् उत्सृज्य वैदेहीं वने राक्षससेविते 03,263.011c इत्य् एवं भ्रातरं दृष्ट्वा प्राप्तो ऽसीति व्यगर्हयत् 03,263.012a मृगरूपधरेणाथ रक्षसा सो ऽपकर्षणम् 03,263.012c भ्रातुर् आगमनं चैव चिन्तयन् पर्यतप्यत 03,263.013a गर्हयन्न् एव रामस् तु त्वरितस् तं समासदत् 03,263.013c अपि जीवति वैदेही नेति पश्यामि लक्ष्मण 03,263.014a तस्य तत् सर्वम् आचख्यौ सीताया लक्ष्मणो वचः 03,263.014c यद् उक्तवत्य् असदृशं वैदेही पश्चिमं वचः 03,263.015a दह्यमानेन तु हृदा रामो ऽभ्यपतद् आश्रमम् 03,263.015c स ददर्श तदा गृध्रं निहतं पर्वतोपमम् 03,263.016a राक्षसं शङ्कमानस् तु विकृष्य बलवद् धनुः 03,263.016c अभ्यधावत काकुत्स्थस् ततस् तं सहलक्ष्मणः 03,263.017a स ताव् उवाच तेजस्वी सहितौ रामलक्ष्मणौ 03,263.017c गृध्रराजो ऽस्मि भद्रं वां सखा दशरथस्य ह 03,263.018a तस्य तद् वचनं श्रुत्वा संगृह्य धनुषी शुभे 03,263.018c को ऽयं पितरम् अस्माकं नाम्नाहेत्य् ऊचतुश् च तौ 03,263.019a ततो ददृशतुस् तौ तं छिन्नपक्षद्वयं तथा 03,263.019c तयोः शशंस गृध्रस् तु सीतार्थे रावणाद् वधम् 03,263.020a अपृच्छद् राघवो गृध्रं रावणः कां दिशं गतः 03,263.020c तस्य गृध्रः शिरःकम्पैर् आचचक्षे ममार च 03,263.021a दक्षिणाम् इति काकुत्स्थो विदित्वास्य तद् इङ्गितम् 03,263.021c संस्कारं लम्भयाम् आस सखायं पूजयन् पितुः 03,263.021d*1262_01 अहो धन्यः सुभाग्यो ऽसौ जटायुर् इति भारतीम् 03,263.021d*1262_02 दिवि शृण्वन् गतः सिद्धिं सिद्धानाम् अपि दुर्लभाम् 03,263.022a ततो दृष्ट्वाश्रमपदं व्यपविद्धबृसीघटम् 03,263.022c विध्वस्तकलशं शून्यं गोमायुबलसेवितम् 03,263.023a दुःखशोकसमाविष्टौ वैदेहीहरणार्दितौ 03,263.023c जग्मतुर् दण्डकारण्यं दक्षिणेन परंतपौ 03,263.024a वने महति तस्मिंस् तु रामः सौमित्रिणा सह 03,263.024c ददर्श मृगयूथानि द्रवमाणानि सर्वशः 03,263.024e शब्दं च घोरं सत्त्वानां दावाग्नेर् इव वर्धतः 03,263.025a अपश्येतां मुहूर्ताच् च कबन्धं घोरदर्शनम् 03,263.025c मेघपर्वतसंकाशं शालस्कन्धं महाभुजम् 03,263.025e उरोगतविशालाक्षं महोदरमहामुखम् 03,263.026a यदृच्छयाथ तद् रक्षः करे जग्राह लक्ष्मणम् 03,263.026c विषादम् अगमत् सद्यः सौमित्रिर् अथ भारत 03,263.027a स रामम् अभिसंप्रेक्ष्य कृष्यते येन तन्मुखम् 03,263.027c विषण्णश् चाब्रवीद् रामं पश्यावस्थाम् इमां मम 03,263.028a हरणं चैव वैदेह्या मम चायम् उपप्लवः 03,263.028c राज्यभ्रंशश् च भवतस् तातस्य मरणं तथा 03,263.029a नाहं त्वां सह वैदेह्या समेतं कोसलागतम् 03,263.029c द्रक्ष्यामि पृथिवीराज्ये पितृपैतामहे स्थितम् 03,263.030a द्रक्ष्यन्त्य् आर्यस्य धन्या ये कुशलाजशमीलवैः 03,263.030c अभिषिक्तस्य वदनं सोमं साभ्रलवं यथा 03,263.031a एवं बहुविधं धीमान् विललाप स लक्ष्मणः 03,263.031c तम् उवाचाथ काकुत्स्थः संभ्रमेष्व् अप्य् असंभ्रमः 03,263.032a मा विषीद नरव्याघ्र नैष कश् चिन् मयि स्थिते 03,263.032b*1263_01 शक्तो धर्षयितुं वीर सुमित्रानन्दिवर्धन 03,263.032c छिन्ध्य् अस्य दक्षिणं बाहुं छिन्नः सव्यो मया भुजः 03,263.033a इत्य् एवं वदता तस्य भुजो रामेण पातितः 03,263.033c खड्गेन भृशतीक्ष्णेन निकृत्तस् तिलकाण्डवत् 03,263.034a ततो ऽस्य दक्षिणं बाहुं खड्गेनाजघ्निवान् बली 03,263.034c सौमित्रिर् अपि संप्रेक्ष्य भ्रातरं राघवं स्थितम् 03,263.035a पुनर् अभ्याहनत् पार्श्वे तद् रक्षो लक्ष्मणो भृशम् 03,263.035c गतासुर् अपतद् भूमौ कबन्धः सुमहांस् ततः 03,263.036a तस्य देहाद् विनिःसृत्य पुरुषो दिव्यदर्शनः 03,263.036c ददृशे दिवम् आस्थाय दिवि सूर्य इव ज्वलन् 03,263.037a पप्रच्छ रामस् तं वाग्मी कस् त्वं प्रब्रूहि पृच्छतः 03,263.037c कामया किम् इदं चित्रम् आश्चर्यं प्रतिभाति मे 03,263.038a तस्याचचक्षे गन्धर्वो विश्वावसुर् अहं नृप 03,263.038c प्राप्तो ब्रह्मानुशापेन योनिं राक्षससेविताम् 03,263.039a रावणेन हृता सीता राज्ञा लङ्कानिवासिना 03,263.039c सुग्रीवम् अभिगच्छस्व स ते साह्यं करिष्यति 03,263.040a एषा पम्पा शिवजला हंसकारण्डवायुता 03,263.040c ऋश्यमूकस्य शैलस्य संनिकर्षे तटाकिनी 03,263.041a संवसत्य् अत्र सुग्रीवश् चतुर्भिः सचिवैः सह 03,263.041c भ्राता वानरराजस्य वालिनो हेममालिनः 03,263.041d*1264_01 तेन त्वं सह संगम्य दुःखमूलं निवेदय 03,263.041d*1264_02 समानशीलो भवतः साहायं स करिष्यति 03,263.042a एतावच् छक्यम् अस्माभिर् वक्तुं द्रष्टासि जानकीम् 03,263.042c ध्रुवं वानरराजस्य विदितो रावणालयः 03,263.043a इत्य् उक्त्वान्तर्हितो दिव्यः पुरुषः स महाप्रभः 03,263.043c विस्मयं जग्मतुश् चोभौ तौ वीरौ रामलक्ष्मणौ 03,264.001 मार्कण्डेय उवाच 03,264.001a ततो ऽविदूरे नलिनीं प्रभूतकमलोत्पलाम् 03,264.001c सीताहरणदुःखार्तः पम्पां रामः समासदत् 03,264.002a मारुतेन सुशीतेन सुखेनामृतगन्धिना 03,264.002c सेव्यमानो वने तस्मिञ् जगाम मनसा प्रियाम् 03,264.003a विललाप स राजेन्द्रस् तत्र कान्ताम् अनुस्मरन् 03,264.003c कामबाणाभिसंतप्तः सौमित्रिस् तम् अथाब्रवीत् 03,264.004a न त्वाम् एवंविधो भावः स्प्रष्टुम् अर्हति मानद 03,264.004c आत्मवन्तम् इव व्याधिः पुरुषं वृद्धशीलिनम् 03,264.005a प्रवृत्तिर् उपलब्धा ते वैदेह्या रावणस्य च 03,264.005c तां त्वं पुरुषकारेण बुद्ध्या चैवोपपादय 03,264.006a अभिगच्छाव सुग्रीवं शैलस्थं हरिपुंगवम् 03,264.006c मयि शिष्ये च भृत्ये च सहाये च समाश्वस 03,264.007a एवं बहुविधैर् वाक्यैर् लक्ष्मणेन स राघवः 03,264.007c उक्तः प्रकृतिम् आपेदे कार्ये चानन्तरो ऽभवत् 03,264.008a निषेव्य वारि पम्पायास् तर्पयित्वा पितॄन् अपि 03,264.008c प्रतस्थतुर् उभौ वीरौ भ्रातरौ रामलक्ष्मणौ 03,264.009a ताव् ऋश्यमूकम् अभ्येत्य बहुमूलफलं गिरिम् 03,264.009c गिर्यग्रे वानरान् पञ्च वीरौ ददृशतुस् तदा 03,264.010a सुग्रीवः प्रेषयाम् आस सचिवं वानरं तयोः 03,264.010c बुद्धिमन्तं हनूमन्तं हिमवन्तम् इव स्थितम् 03,264.011a तेन संभाष्य पूर्वं तौ सुग्रीवम् अभिजग्मतुः 03,264.011c सख्यं वानरराजेन चक्रे रामस् ततो नृप 03,264.011d*1265_01 ततः सीतां हृतां श्रुत्वा सुग्रीवो वालिना कृतम् 03,264.011d*1265_02 दुःखम् आख्यातवान् सर्वं रामायामिततेजसे 03,264.012a तद् वासो दर्शयाम् आसुस् तस्य कार्ये निवेदिते 03,264.012c वानराणां तु यत् सीता ह्रियमाणाभ्यवासृजत् 03,264.013a तत् प्रत्ययकरं लब्ध्वा सुग्रीवं प्लवगाधिपम् 03,264.013c पृथिव्यां वानरैश्वर्ये स्वयं रामो ऽभ्यषेचयत् 03,264.014a प्रतिजज्ञे च काकुत्स्थः समरे वालिनो वधम् 03,264.014c सुग्रीवश् चापि वैदेह्याः पुनर् आनयनं नृप 03,264.015a इत्य् उक्त्वा समयं कृत्वा विश्वास्य च परस्परम् 03,264.015c अभ्येत्य सर्वे किष्किन्धां तस्थुर् युद्धाभिकाङ्क्षिणः 03,264.016a सुग्रीवः प्राप्य किष्किन्धां ननादौघनिभस्वनः 03,264.016c नास्य तन् ममृषे वाली तं तारा प्रत्यषेधयत् 03,264.017a यथा नदति सुग्रीवो बलवान् एष वानरः 03,264.017c मन्ये चाश्रयवान् प्राप्तो न त्वं निर्गन्तुम् अर्हसि 03,264.018a हेममाली ततो वाली तारां ताराधिपाननाम् 03,264.018c प्रोवाच वचनं वाग्मी तां वानरपतिः पतिः 03,264.019a सर्वभूतरुतज्ञा त्वं पश्य बुद्ध्या समन्विता 03,264.019c केनापाश्रयवान् प्राप्तो ममैष भ्रातृगन्धिकः 03,264.020a चिन्तयित्वा मुहूर्तं तु तारा ताराधिपप्रभा 03,264.020c पतिम् इत्य् अब्रवीत् प्राज्ञा शृणु सर्वं कपीश्वर 03,264.021a हृतदारो महासत्त्वो रामो दशरथात्मजः 03,264.021c तुल्यारिमित्रतां प्राप्तः सुग्रीवेण धनुर्धरः 03,264.021d*1266_01 श्रूयते दाशरथी रामो वने पितुर् अनुज्ञया 03,264.022a भ्राता चास्य महाबाहुः सौमित्रिर् अपराजितः 03,264.022c लक्ष्मणो नाम मेधावी स्थितः कार्यार्थसिद्धये 03,264.023a मैन्दश् च द्विविदश् चैव हनूमांश् चानिलात्मजः 03,264.023c जाम्बवान् ऋक्षराजश् च सुग्रीवसचिवाः स्थिताः 03,264.024a सर्व एते महात्मानो बुद्धिमन्तो महाबलाः 03,264.024c अलं तव विनाशाय रामवीर्यव्यपाश्रयात् 03,264.025a तस्यास् तद् आक्षिप्य वचो हितम् उक्तं कपीश्वरः 03,264.025c पर्यशङ्कत ताम् ईर्षुः सुग्रीवगतमानसाम् 03,264.026a तारां परुषम् उक्त्वा स निर्जगाम गुहामुखात् 03,264.026c स्थितं माल्यवतो ऽभ्याशे सुग्रीवं सो ऽभ्यभाषत 03,264.027a असकृत् त्वं मया मूढ निर्जितो जीवितप्रियः 03,264.027c मुक्तो ज्ञातिर् इति ज्ञात्वा का त्वरा मरणे पुनः 03,264.028a इत्य् उक्तः प्राह सुग्रीवो भ्रातरं हेतुमद् वचः 03,264.028b*1267_01 इत्य् उक्तस् तु जहासोच्चैः सुग्रीवो भ्रातरं प्रति 03,264.028b*1267_02 हेतुमद् वचनं भ्रात्रे प्रोवाचेदं महात्मने 03,264.028c प्राप्तकालम् अमित्रघ्नो रामं संबोधयन्न् इव 03,264.029a हृतदारस्य मे राजन् हृतराज्यस्य च त्वया 03,264.029c किं नु जीवितसामर्थ्यम् इति विद्धि समागतम् 03,264.030a एवम् उक्त्वा बहुविधं ततस् तौ संनिपेततुः 03,264.030c समरे वालिसुग्रीवौ शालतालशिलायुधौ 03,264.031a उभौ जघ्नतुर् अन्योन्यम् उभौ भूमौ निपेततुः 03,264.031c उभौ ववल्गतुश् चित्रं मुष्टिभिश् च निजघ्नतुः 03,264.032a उभौ रुधिरसंसिक्तौ नखदन्तपरिक्षतौ 03,264.032c शुशुभाते तदा वीरौ पुष्पिताव् इव किंशुकौ 03,264.033a न विशेषस् तयोर् युद्धे तदा कश् चन दृश्यते 03,264.033b*1268_01 प्रज्ञानार्थं तदा रामो निश्चित्य मनसा तदा 03,264.033c सुग्रीवस्य तदा मालां हनूमान् कण्ठ आसजत् 03,264.034a स मालया तदा वीरः शुशुभे कण्ठसक्तया 03,264.034c श्रीमान् इव महाशैलो मलयो मेघमालया 03,264.035a कृतचिह्नं तु सुग्रीवं रामो दृष्ट्वा महाधनुः 03,264.035c विचकर्ष धनुःश्रेष्ठं वालिम् उद्दिश्य लक्ष्यवत् 03,264.036a विस्फारस् तस्य धनुषो यन्त्रस्येव तदा बभौ 03,264.036c वितत्रास तदा वाली शरेणाभिहतो हृदि 03,264.037a स भिन्नमर्माभिहतो वक्त्राच् छोणितम् उद्वमन् 03,264.037c ददर्शावस्थितं रामम् आरात् सौमित्रिणा सह 03,264.038a गर्हयित्वा स काकुत्स्थं पपात भुवि मूर्छितः 03,264.038c तारा ददर्श तं भूमौ तारापतिम् इव च्युतम् 03,264.039a हते वालिनि सुग्रीवः किष्किन्धां प्रत्यपद्यत 03,264.039c तां च तारापतिमुखीं तारां निपतितेश्वराम् 03,264.040a रामस् तु चतुरो मासान् पृष्ठे माल्यवतः शुभे 03,264.040c निवासम् अकरोद् धीमान् सुग्रीवेणाभ्युपस्थितः 03,264.041a रावणो ऽपि पुरीं गत्वा लङ्कां कामबलात्कृतः 03,264.041c सीतां निवेशयाम् आस भवने नन्दनोपमे 03,264.041e अशोकवनिकाभ्याशे तापसाश्रमसंनिभे 03,264.042a भर्तृस्मरणतन्वङ्गी तापसीवेषधारिणी 03,264.042c उपवासतपःशीला तत्र सा पृथुलेक्षणा 03,264.042e उवास दुःखवसतीः फलमूलकृताशना 03,264.043a दिदेश राक्षसीस् तत्र रक्षणे राक्षसाधिपः 03,264.043c प्रासासिशूलपरशुमुद्गरालातधारिणीः 03,264.044a द्व्यक्षीं त्र्यक्षीं ललाटाक्षीं दीर्घजिह्वाम् अजिह्विकाम् 03,264.044c त्रिस्तनीम् एकपादां च त्रिजटाम् एकलोचनाम् 03,264.045a एताश् चान्याश् च दीप्ताक्ष्यः करभोत्कटमूर्धजाः 03,264.045c परिवार्यासते सीतां दिवारात्रम् अतन्द्रिताः 03,264.046a तास् तु ताम् आयतापाङ्गीं पिशाच्यो दारुणस्वनाः 03,264.046c तर्जयन्ति सदा रौद्राः परुषव्यञ्जनाक्षराः 03,264.047a खादाम पाटयामैनां तिलशः प्रविभज्य ताम् 03,264.047c येयं भर्तारम् अस्माकम् अवमन्येह जीवति 03,264.048a इत्य् एवं परिभर्त्सन्तीस् त्रास्यमाना पुनः पुनः 03,264.048c भर्तृशोकसमाविष्टा निःश्वस्येदम् उवाच ताः 03,264.049a आर्याः खादत मां शीघ्रं न मे लोभो ऽस्ति जीविते 03,264.049c विना तं पुण्डरीकाक्षं नीलकुञ्चितमूर्धजम् 03,264.050a अप्य् एवाहं निराहारा जीवितप्रियवर्जिता 03,264.050c शोषयिष्यामि गात्राणि व्याली तालगता यथा 03,264.051a न त्व् अन्यम् अभिगच्छेयं पुमांसं राघवाद् ऋते 03,264.051c इति जानीत सत्यं मे क्रियतां यद् अनन्तरम् 03,264.052a तस्यास् तद् वचनं श्रुत्वा राक्षस्यस् ताः खरस्वनाः 03,264.052c आख्यातुं राक्षसेन्द्राय जग्मुस् तत् सर्वम् आदितः 03,264.053a गतासु तासु सर्वासु त्रिजटा नाम राक्षसी 03,264.053c सान्त्वयाम् आस वैदेहीं धर्मज्ञा प्रियवादिनी 03,264.054a सीते वक्ष्यामि ते किं चिद् विश्वासं कुरु मे सखि 03,264.054c भयं ते व्येतु वामोरु शृणु चेदं वचो मम 03,264.055a अविन्ध्यो नाम मेधावी वृद्धो राक्षसपुंगवः 03,264.055c स रामस्य हितान्वेषी त्वदर्थे हि स मावदत् 03,264.056a सीता मद्वचनाद् वाच्या समाश्वास्य प्रसाद्य च 03,264.056c भर्ता ते कुशली रामो लक्ष्मणानुगतो बली 03,264.057a सख्यं वानरराजेन शक्रप्रतिमतेजसा 03,264.057c कृतवान् राघवः श्रीमांस् त्वदर्थे च समुद्यतः 03,264.058a मा च ते ऽस्तु भयं भीरु रावणाल् लोकगर्हितात् 03,264.058c नलकूबरशापेन रक्षिता ह्य् अस्य् अनिन्दिते 03,264.059a शप्तो ह्य् एष पुरा पापो वधूं रम्भां परामृशन् 03,264.059c न शक्तो विवशां नारीम् उपैतुम् अजितेन्द्रियः 03,264.060a क्षिप्रम् एष्यति ते भर्ता सुग्रीवेणाभिरक्षितः 03,264.060c सौमित्रिसहितो धीमांस् त्वां चेतो मोक्षयिष्यति 03,264.061a स्वप्ना हि सुमहाघोरा दृष्टा मे ऽनिष्टदर्शनाः 03,264.061c विनाशायास्य दुर्बुद्धेः पौलस्त्यकुलघातिनः 03,264.062a दारुणो ह्य् एष दुष्टात्मा क्षुद्रकर्मा निशाचरः 03,264.062c स्वभावाच् छीलदोषेण सर्वेषां भयवर्धनः 03,264.063a स्पर्धते सर्वदेवैर् यः कालोपहतचेतनः 03,264.063c मया विनाशलिङ्गानि स्वप्ने दृष्टानि तस्य वै 03,264.064a तैलाभिषिक्तो विकचो मज्जन् पङ्के दशाननः 03,264.064c असकृत् खरयुक्ते तु रथे नृत्यन्न् इव स्थितः 03,264.065a कुम्भकर्णादयश् चेमे नग्नाः पतितमूर्धजाः 03,264.065c कृष्यन्ते दक्षिणाम् आशां रक्तमाल्यानुलेपनाः 03,264.066a श्वेतातपत्रः सोष्णीषः शुक्लमाल्यविभूषणः 03,264.066c श्वेतपर्वतम् आरूढ एक एव विभीषणः 03,264.067a सचिवाश् चास्य चत्वारः शुक्लमाल्यानुलेपनाः 03,264.067c श्वेतपर्वतम् आरूढा मोक्ष्यन्ते ऽस्मान् महाभयात् 03,264.067d*1269_01 मोक्षिता त्वां भयाद् अस्माद् रामः शत्रुनिषूदनः 03,264.068a रामस्यास्त्रेण पृथिवी परिक्षिप्ता ससागरा 03,264.068c यशसा पृथिवीं कृत्स्नां पूरयिष्यति ते पतिः 03,264.069a अस्थिसंचयम् आरूढो भुञ्जानो मधुपायसम् 03,264.069c लक्ष्मणश् च मया दृष्टो निरीक्षन् सर्वतोदिशः 03,264.070a रुदती रुधिरार्द्राङ्गी व्याघ्रेण परिरक्षिता 03,264.070c असकृत् त्वं मया दृष्टा गच्छन्ती दिशम् उत्तराम् 03,264.071a हर्षम् एष्यसि वैदेहि क्षिप्रं भर्तृसमन्विता 03,264.071c राघवेण सह भ्रात्रा सीते त्वम् अचिराद् इव 03,264.072a इति सा मृगशावाक्षी तच् छ्रुत्वा त्रिजटावचः 03,264.072c बभूवाशावती बाला पुनर् भर्तृसमागमे 03,264.073a यावद् अभ्यागता रौद्राः पिशाच्यस् ताः सुदारुणाः 03,264.073c ददृशुस् तां त्रिजटया सहासीनां यथा पुरा 03,265.001 मार्कण्डेय उवाच 03,265.001a ततस् तां भर्तृशोकार्तां दीनां मलिनवाससम् 03,265.001c मणिशेषाभ्यलंकारां रुदतीं च पतिव्रताम् 03,265.002a राक्षसीभिर् उपास्यन्तीं समासीनां शिलातले 03,265.002c रावणः कामबाणार्तो ददर्शोपससर्प च 03,265.003a देवदानवगन्धर्वयक्षकिंपुरुषैर् युधि 03,265.003c अजितो ऽशोकवनिकां ययौ कन्दर्पमोहितः 03,265.004a दिव्याम्बरधरः श्रीमान् सुमृष्टमणिकुण्डलः 03,265.004c विचित्रमाल्यमुकुटो वसन्त इव मूर्तिमान् 03,265.005a स कल्पवृक्षसदृशो यत्नाद् अपि विभूषितः 03,265.005c श्मशानचैत्यद्रुमवद् भूषितो ऽपि भयंकरः 03,265.006a स तस्यास् तनुमध्यायाः समीपे रजनीचरः 03,265.006c ददृशे रोहिणीम् एत्य शनैश्चर इव ग्रहः 03,265.007a स ताम् आमन्त्र्य सुश्रोणीं पुष्पकेतुशराहतः 03,265.007c इदम् इत्य् अब्रवीद् बालां त्रस्तां रौहीम् इवाबलाम् 03,265.008a सीते पर्याप्तम् एतावत् कृतो भर्तुर् अनुग्रहः 03,265.008c प्रसादं कुरु तन्वङ्गि क्रियतां परिकर्म ते 03,265.009a भजस्व मां वरारोहे महार्हाभरणाम्बरा 03,265.009c भव मे सर्वनारीणाम् उत्तमा वरवर्णिनि 03,265.010a सन्ति मे देवकन्याश् च राजर्षीणां तथाङ्गनाः 03,265.010c सन्ति दानवकन्याश् च दैत्यानां चापि योषितः 03,265.011a चतुर्दश पिशाचानां कोट्यो मे वचने स्थिताः 03,265.011c द्विस् तावत् पुरुषादानां रक्षसां भीमकर्मणाम् 03,265.012a ततो मे त्रिगुणा यक्षा ये मद्वचनकारिणः 03,265.012c के चिद् एव धनाध्यक्षं भ्रातरं मे समाश्रिताः 03,265.013a गन्धर्वाप्सरसो भद्रे माम् आपानगतं सदा 03,265.013c उपतिष्ठन्ति वामोरु यथैव भ्रातरं मम 03,265.014a पुत्रो ऽहम् अपि विप्रर्षेः साक्षाद् विश्रवसो मुनेः 03,265.014c पञ्चमो लोकपालानाम् इति मे प्रथितं यशः 03,265.015a दिव्यानि भक्ष्यभोज्यानि पानानि विविधानि च 03,265.015c यथैव त्रिदशेशस्य तथैव मम भामिनि 03,265.016a क्षीयतां दुष्कृतं कर्म वनवासकृतं तव 03,265.016c भार्या मे भव सुश्रोणि यथा मन्दोदरी तथा 03,265.017a इत्य् उक्ता तेन वैदेही परिवृत्य शुभानना 03,265.017c तृणम् अन्तरतः कृत्वा तम् उवाच निशाचरम् 03,265.018a अशिवेनातिवामोरूर् अजस्रं नेत्रवारिणा 03,265.018c स्तनाव् अपतितौ बाला सहिताव् अभिवर्षती 03,265.018d*1270_01 व्यवस्थाप्य कथं चित् सा विषादाद् अतिमोहिता 03,265.018e उवाच वाक्यं तं क्षुद्रं वैदेही पतिदेवता 03,265.019a असकृद् वदतो वाक्यम् ईदृशं राक्षसेश्वर 03,265.019c विषादयुक्तम् एतत् ते मया श्रुतम् अभाग्यया 03,265.020a तद् भद्रसुख भद्रं ते मानसं विनिवर्त्यताम् 03,265.020c परदारास्म्य् अलभ्या च सततं च पतिव्रता 03,265.021a न चैवोपयिकी भार्या मानुषी कृपणा तव 03,265.021c विवशां धर्षयित्वा च कां त्वं प्रीतिम् अवाप्स्यसि 03,265.022a प्रजापतिसमो विप्रो ब्रह्मयोनिः पिता तव 03,265.022c न च पालयसे धर्मं लोकपालसमः कथम् 03,265.023a भ्रातरं राजराजानं महेश्वरसखं प्रभुम् 03,265.023c धनेश्वरं व्यपदिशन् कथं त्व् इह न लज्जसे 03,265.024a इत्य् उक्त्वा प्रारुदत् सीता कम्पयन्ती पयोधरौ 03,265.024c शिरोधरां च तन्वङ्गी मुखं प्रच्छाद्य वाससा 03,265.025a तस्या रुदत्या भामिन्या दीर्घा वेणी सुसंयता 03,265.025c ददृशे स्वसिता स्निग्धा काली व्यालीव मूर्धनि 03,265.026a तच् छ्रुत्वा रावणो वाक्यं सीतयोक्तं सुनिष्ठुरम् 03,265.026c प्रत्याख्यातो ऽपि दुर्मेधाः पुनर् एवाब्रवीद् वचः 03,265.027a कामम् अङ्गानि मे सीते दुनोतु मकरध्वजः 03,265.027c न त्वाम् अकामां सुश्रोणीं समेष्ये चारुहासिनीम् 03,265.028a किं नु शक्यं मया कर्तुं यत् त्वम् अद्यापि मानुषम् 03,265.028c आहारभूतम् अस्माकं रामम् एवानुरुध्यसे 03,265.029a इत्य् उक्त्वा ताम् अनिन्द्याङ्गीं स राक्षसगणेश्वरः 03,265.029c तत्रैवान्तर्हितो भूत्वा जगामाभिमतां दिशम् 03,265.030a राक्षसीभिः परिवृता वैदेही शोककर्शिता 03,265.030c सेव्यमाना त्रिजटया तत्रैव न्यवसत् तदा 03,266.001 मार्कण्डेय उवाच 03,266.001a राघवस् तु ससौमित्रिः सुग्रीवेणाभिपालितः 03,266.001c वसन् माल्यवतः पृष्ठे ददर्श विमलं नभः 03,266.002a स दृष्ट्वा विमले व्योम्नि निर्मलं शशलक्षणम् 03,266.002c ग्रहनक्षत्रताराभिर् अनुयातम् अमित्रहा 03,266.003a कुमुदोत्पलपद्मानां गन्धम् आदाय वायुना 03,266.003c महीधरस्थः शीतेन सहसा प्रतिबोधितः 03,266.004a प्रभाते लक्ष्मणं वीरम् अभ्यभाषत दुर्मनाः 03,266.004c सीतां संस्मृत्य धर्मात्मा रुद्धां राक्षसवेश्मनि 03,266.005a गच्छ लक्ष्मण जानीहि किष्किन्धायां कपीश्वरम् 03,266.005c प्रमत्तं ग्राम्यधर्मेषु कृतघ्नं स्वार्थपण्डितम् 03,266.006a यो ऽसौ कुलाधमो मूढो मया राज्ये ऽभिषेचितः 03,266.006c सर्ववानरगोपुच्छा यम् ऋक्षाश् च भजन्ति वै 03,266.007a यदर्थं निहतो वाली मया रघुकुलोद्वह 03,266.007c त्वया सह महाबाहो किष्किन्धोपवने तदा 03,266.008a कृतघ्नं तम् अहं मन्ये वानरापसदं भुवि 03,266.008c यो माम् एवंगतो मूढो न जानीते ऽद्य लक्ष्मण 03,266.009a असौ मन्ये न जानीते समयप्रतिपादनम् 03,266.009c कृतोपकारं मां नूनम् अवमन्याल्पया धिया 03,266.010a यदि तावद् अनुद्युक्तः शेते कामसुखात्मकः 03,266.010c नेतव्यो वालिमार्गेण सर्वभूतगतिं त्वया 03,266.011a अथापि घटते ऽस्माकम् अर्थे वानरपुंगवः 03,266.011c तम् आदायैहि काकुत्स्थ त्वरावान् भव मा चिरम् 03,266.012a इत्य् उक्तो लक्ष्मणो भ्रात्रा गुरुवाक्यहिते रतः 03,266.012c प्रतस्थे रुचिरं गृह्य समार्गणगुणं धनुः 03,266.012e किष्किन्धाद्वारम् आसाद्य प्रविवेशानिवारितः 03,266.013a सक्रोध इति तं मत्वा राजा प्रत्युद्ययौ हरिः 03,266.013c तं सदारो विनीतात्मा सुग्रीवः प्लवगाधिपः 03,266.013e पूजया प्रतिजग्राह प्रीयमाणस् तदर्हया 03,266.014a तम् अब्रवीद् रामवचः सौमित्रिर् अकुतोभयः 03,266.014c स तत् सर्वम् अशेषेण श्रुत्वा प्रह्वः कृताञ्जलिः 03,266.015a सभृत्यदारो राजेन्द्र सुग्रीवो वानराधिपः 03,266.015c इदम् आह वचः प्रीतो लक्ष्मणं नरकुञ्जरम् 03,266.016a नास्मि लक्ष्मण दुर्मेधा न कृतघ्नो न निर्घृणः 03,266.016c श्रूयतां यः प्रयत्नो मे सीतापर्येषणे कृतः 03,266.017a दिशः प्रस्थापिताः सर्वे विनीता हरयो मया 03,266.017c सर्वेषां च कृतः कालो मासेनागमनं पुनः 03,266.018a यैर् इयं सवना साद्रिः सपुरा सागराम्बरा 03,266.018c विचेतव्या मही वीर सग्रामनगराकरा 03,266.019a स मासः पञ्चरात्रेण पूर्णो भवितुम् अर्हति 03,266.019c ततः श्रोष्यसि रामेण सहितः सुमहत् प्रियम् 03,266.020a इत्य् उक्तो लक्ष्मणस् तेन वानरेन्द्रेण धीमता 03,266.020c त्यक्त्वा रोषम् अदीनात्मा सुग्रीवं प्रत्यपूजयत् 03,266.021a स रामं सहसुग्रीवो माल्यवत्पृष्ठम् आस्थितम् 03,266.021c अभिगम्योदयं तस्य कार्यस्य प्रत्यवेदयत् 03,266.022a इत्य् एवं वानरेन्द्रास् ते समाजग्मुः सहस्रशः 03,266.022a*1271_01 **** **** आयाता वानरास् तदा 03,266.022a*1271_02 दिशस् तिस्रो वानरेन्द्राः 03,266.022c दिशस् तिस्रो विचित्याथ न तु ये दक्षिणां गताः 03,266.023a आचख्युस् ते तु रामाय महीं सागरमेखलाम् 03,266.023c विचितां न तु वैदेह्या दर्शनं रावणस्य वा 03,266.024a गतास् तु दक्षिणाम् आशां ये वै वानरपुंगवाः 03,266.024c आशावांस् तेषु काकुत्स्थः प्राणान् आर्तो ऽप्य् अधारयत् 03,266.025a द्विमासोपरमे काले व्यतीते प्लवगास् ततः 03,266.025c सुग्रीवम् अभिगम्येदं त्वरिता वाक्यम् अब्रुवन् 03,266.026a रक्षितं वालिना यत् तत् स्फीतं मधुवनं महत् 03,266.026c त्वया च प्लवगश्रेष्ठ तद् भुङ्क्ते पवनात्मजः 03,266.027a वालिपुत्रो ऽङ्गदश् चैव ये चान्ये प्लवगर्षभाः 03,266.027c विचेतुं दक्षिणाम् आशां राजन् प्रस्थापितास् त्वया 03,266.028a तेषां तं प्रणयं श्रुत्वा मेने स कृतकृत्यताम् 03,266.028c कृतार्थानां हि भृत्यानाम् एतद् भवति चेष्टितम् 03,266.029a स तद् रामाय मेधावी शशंस प्लवगर्षभः 03,266.029c रामश् चाप्य् अनुमानेन मेने दृष्टां तु मैथिलीम् 03,266.030a हनूमत्प्रमुखाश् चापि विश्रान्तास् ते प्लवंगमाः 03,266.030c अभिजग्मुर् हरीन्द्रं तं रामलक्ष्मणसंनिधौ 03,266.031a गतिं च मुखवर्णं च दृष्ट्वा रामो हनूमतः 03,266.031c अगमत् प्रत्ययं भूयो दृष्टा सीतेति भारत 03,266.032a हनूमत्प्रमुखास् ते तु वानराः पूर्णमानसाः 03,266.032c प्रणेमुर् विधिवद् रामं सुग्रीवं लक्ष्मणं तथा 03,266.033a तान् उवाचागतान् रामः प्रगृह्य सशरं धनुः 03,266.033c अपि मां जीवयिष्यध्वम् अपि वः कृतकृत्यता 03,266.034a अपि राज्यम् अयोध्यायां कारयिष्याम्य् अहं पुनः 03,266.034c निहत्य समरे शत्रून् आहृत्य जनकात्मजाम् 03,266.035a अमोक्षयित्वा वैदेहीम् अहत्वा च रिपून् रणे 03,266.035c हृतदारो ऽवधूतश् च नाहं जीवितुम् उत्सहे 03,266.036a इत्य् उक्तवचनं रामं प्रत्युवाचानिलात्मजः 03,266.036c प्रियम् आख्यामि ते राम दृष्टा सा जानकी मया 03,266.037a विचित्य दक्षिणाम् आशां सपर्वतवनाकराम् 03,266.037c श्रान्ताः काले व्यतीते स्म दृष्टवन्तो महागुहाम् 03,266.038a प्रविशामो वयं तां तु बहुयोजनम् आयताम् 03,266.038c अन्धकारां सुविपिनां गहनां कीटसेविताम् 03,266.039a गत्वा सुमहद् अध्वानम् आदित्यस्य प्रभां ततः 03,266.039c दृष्टवन्तः स्म तत्रैव भवनं दिव्यम् अन्तरा 03,266.040a मयस्य किल दैत्यस्य तदासीद् वेश्म राघव 03,266.040c तत्र प्रभावती नाम तपो ऽतप्यत तापसी 03,266.041a तया दत्तानि भोज्यानि पानानि विविधानि च 03,266.041c भुक्त्वा लब्धबलाः सन्तस् तयोक्तेन पथा ततः 03,266.042a निर्याय तस्माद् उद्देशात् पश्यामो लवणाम्भसः 03,266.042c समीपे सह्यमलयौ दर्दुरं च महागिरिम् 03,266.043a ततो मलयम् आरुह्य पश्यन्तो वरुणालयम् 03,266.043c विषण्णा व्यथिताः खिन्ना निराशा जीविते भृशम् 03,266.044a अनेकशतविस्तीर्णं योजनानां महोदधिम् 03,266.044c तिमिनक्रझषावासं चिन्तयन्तः सुदुःखिताः 03,266.045a तत्रानशनसंकल्पं कृत्वासीना वयं तदा 03,266.045c ततः कथान्ते गृध्रस्य जटायोर् अभवत् कथा 03,266.046a ततः पर्वतशृङ्गाभं घोररूपं भयावहम् 03,266.046c पक्षिणं दृष्टवन्तः स्म वैनतेयम् इवापरम् 03,266.047a सो ऽस्मान् अतर्कयद् भोक्तुम् अथाभ्येत्य वचो ऽब्रवीत् 03,266.047c भोः क एष मम भ्रातुर् जटायोः कुरुते कथाम् 03,266.048a संपातिर् नाम तस्याहं ज्येष्ठो भ्राता खगाधिपः 03,266.048c अन्योन्यस्पर्धयारूढाव् आवाम् आदित्यसंसदम् 03,266.049a ततो दग्धाव् इमौ पक्षौ न दग्धौ तु जटायुषः 03,266.049c तदा मे चिरदृष्टः स भ्राता गृध्रपतिः प्रियः 03,266.049e निर्दग्धपक्षः पतितो ह्य् अहम् अस्मिन् महागिरौ 03,266.049f*1272_01 द्रष्टुं वीरं न शक्नोमि भ्रातरं वै जटायुषम् 03,266.050a तस्यैवं वदतो ऽस्माभिर् हतो भ्राता निवेदितः 03,266.050c व्यसनं भवतश् चेदं संक्षेपाद् वै निवेदितम् 03,266.051a स संपातिस् तदा राजञ् श्रुत्वा सुमहद् अप्रियम् 03,266.051c विषण्णचेताः पप्रच्छ पुनर् अस्मान् अरिंदम 03,266.052a कः स रामः कथं सीता जटायुश् च कथं हतः 03,266.052c इच्छामि सर्वम् एवैतच् छ्रोतुं प्लवगसत्तमाः 03,266.053a तस्याहं सर्वम् एवैतं भवतो व्यसनागमम् 03,266.053c प्रायोपवेशने चैव हेतुं विस्तरतो ऽब्रुवम् 03,266.054a सो ऽस्मान् उत्थापयाम् आस वाक्येनानेन पक्षिराट् 03,266.054c रावणो विदितो मह्यं लङ्का चास्य महापुरी 03,266.055a दृष्टा पारे समुद्रस्य त्रिकूटगिरिकन्दरे 03,266.055c भवित्री तत्र वैदेही न मे ऽस्त्य् अत्र विचारणा 03,266.056a इति तस्य वचः श्रुत्वा वयम् उत्थाय सत्वराः 03,266.056c सागरप्लवने मन्त्रं मन्त्रयामः परंतप 03,266.057a नाध्यवस्यद् यदा कश् चित् सागरस्य विलङ्घने 03,266.057c ततः पितरम् आविश्य पुप्लुवे ऽहं महार्णवम् 03,266.057e शतयोजनविस्तीर्णं निहत्य जलराक्षसीम् 03,266.058a तत्र सीता मया दृष्टा रावणान्तःपुरे सती 03,266.058c उपवासतपःशीला भर्तृदर्शनलालसा 03,266.058e जटिला मलदिग्धाङ्गी कृशा दीना तपस्विनी 03,266.059a निमित्तैस् ताम् अहं सीताम् उपलभ्य पृथग्विधैः 03,266.059c उपसृत्याब्रुवं चार्याम् अभिगम्य रहोगताम् 03,266.060a सीते रामस्य दूतो ऽहं वानरो मारुतात्मजः 03,266.060c त्वद्दर्शनम् अभिप्रेप्सुर् इह प्राप्तो विहायसा 03,266.061a राजपुत्रौ कुशलिनौ भ्रातरौ रामलक्ष्मणौ 03,266.061c सर्वशाखामृगेन्द्रेण सुग्रीवेणाभिपालितौ 03,266.062a कुशलं त्वाब्रवीद् रामः सीते सौमित्रिणा सह 03,266.062c सखिभावाच् च सुग्रीवः कुशलं त्वानुपृच्छति 03,266.063a क्षिप्रम् एष्यति ते भर्ता सर्वशाखामृगैः सह 03,266.063c प्रत्ययं कुरु मे देवि वानरो ऽस्मि न राक्षसः 03,266.064a मुहूर्तम् इव च ध्यात्वा सीता मां प्रत्युवाच ह 03,266.064c अवैमि त्वां हनूमन्तम् अविन्ध्यवचनाद् अहम् 03,266.065a अविन्ध्यो हि महाबाहो राक्षसो वृद्धसंमतः 03,266.065c कथितस् तेन सुग्रीवस् त्वद्विधैः सचिवैर् वृतः 03,266.066a गम्यताम् इति चोक्त्वा मां सीता प्रादाद् इमं मणिम् 03,266.066c धारिता येन वैदेही कालम् एतम् अनिन्दिता 03,266.067a प्रत्ययार्थं कथां चेमां कथयाम् आस जानकी 03,266.067c क्षिप्ताम् इषीकां काकस्य चित्रकूटे महागिरौ 03,266.067e भवता पुरुषव्याघ्र प्रत्यभिज्ञानकारणात् 03,266.067f*1273_01 एकाक्षी विकलः काकः सुदुष्टात्मा कृतश् च वै 03,266.068a श्रावयित्वा तदात्मानं ततो दग्ध्वा च तां पुरीम् 03,266.068c संप्राप्त इति तं रामः प्रियवादिनम् अर्चयत् 03,267.001 मार्कण्डेय उवाच 03,267.001a ततस् तत्रैव रामस्य समासीनस्य तैः सह 03,267.001c समाजग्मुः कपिश्रेष्ठाः सुग्रीववचनात् तदा 03,267.002a वृतः कोटिसहस्रेण वानराणां तरस्विनाम् 03,267.002c श्वशुरो वालिनः श्रीमान् सुषेणो रामम् अभ्ययात् 03,267.003a कोटीशतवृतौ चापि गजो गवय एव च 03,267.003c वानरेन्द्रौ महावीर्यौ पृथक् पृथग् अदृश्यताम् 03,267.003d*1274_01 कुमुदो ऽपि महावीर्यः प्लवगर्षभसत्तम 03,267.004a षष्टिकोटिसहस्राणि प्रकर्षन् प्रत्यदृश्यत 03,267.004c गोलाङ्गूलो महाराज गवाक्षो भीमदर्शनः 03,267.005a गन्धमादनवासी तु प्रथितो गन्धमादनः 03,267.005c कोटीसहस्रम् उग्राणां हरीणां समकर्षत 03,267.006a पनसो नाम मेधावी वानरः सुमहाबलः 03,267.006c कोटीर् दश द्वादश च त्रिंशत्पञ्च प्रकर्षति 03,267.007a श्रीमान् दधिमुखो नाम हरिवृद्धो ऽपि वीर्यवान् 03,267.007c प्रचकर्ष महत् सैन्यं हरीणां भीमतेजसाम् 03,267.008a कृष्णानां मुखपुण्ड्राणाम् ऋक्षाणां भीमकर्मणाम् 03,267.008c कोटीशतसहस्रेण जाम्बवान् प्रत्यदृश्यत 03,267.009a एते चान्ये च बहवो हरियूथपयूथपाः 03,267.009c असंख्येया महाराज समीयू रामकारणात् 03,267.010a शिरीषकुसुमाभानां सिंहानाम् इव नर्दताम् 03,267.010c श्रूयते तुमुलः शब्दस् तत्र तत्र प्रधावताम् 03,267.011a गिरिकूटनिभाः के चित् के चिन् महिषसंनिभाः 03,267.011c शरदभ्रप्रतीकाशाः पिष्टहिङ्गुलकाननाः 03,267.012a उत्पतन्तः पतन्तश् च प्लवमानाश् च वानराः 03,267.012c उद्धुन्वन्तो ऽपरे रेणून् समाजग्मुः समन्ततः 03,267.013a स वानरमहालोकः पूर्णसागरसंनिभः 03,267.013c निवेशम् अकरोत् तत्र सुग्रीवानुमते तदा 03,267.014a ततस् तेषु हरीन्द्रेषु समावृत्तेषु सर्वशः 03,267.014c तिथौ प्रशस्ते नक्षत्रे मुहूर्ते चाभिपूजिते 03,267.015a तेन व्यूढेन सैन्येन लोकान् उद्वर्तयन्न् इव 03,267.015c प्रययौ राघवः श्रीमान् सुग्रीवसहितस् तदा 03,267.016a मुखम् आसीत् तु सैन्यस्य हनूमान् मारुतात्मजः 03,267.016c जघनं पालयाम् आस सौमित्रिर् अकुतोभयः 03,267.017a बद्धगोधाङ्गुलित्राणौ राघवौ तत्र रेजतुः 03,267.017c वृतौ हरिमहामात्रैश् चन्द्रसूर्यौ ग्रहैर् इव 03,267.018a प्रबभौ हरिसैन्यं तच् छालतालशिलायुधम् 03,267.018c सुमहच् छालिभवनं यथा सूर्योदयं प्रति 03,267.019a नलनीलाङ्गदक्राथमैन्दद्विविदपालिता 03,267.019c ययौ सुमहती सेना राघवस्यार्थसिद्धये 03,267.020a विधिवत् सुप्रशस्तेषु बहुमूलफलेषु च 03,267.020c प्रभूतमधुमांसेषु वारिमत्सु शिवेषु च 03,267.021a निवसन्ती निराबाधा तथैव गिरिसानुषु 03,267.021c उपायाद् धरिसेना सा क्षारोदम् अथ सागरम् 03,267.022a द्वितीयसागरनिभं तद् बलं बहुलध्वजम् 03,267.022c वेलावनं समासाद्य निवासम् अकरोत् तदा 03,267.023a ततो दाशरथिः श्रीमान् सुग्रीवं प्रत्यभाषत 03,267.023c मध्ये वानरमुख्यानां प्राप्तकालम् इदं वचः 03,267.024a उपायः को नु भवतां मतः सागरलङ्घने 03,267.024c इयं च महती सेना सागरश् चापि दुस्तरः 03,267.025a तत्रान्ये व्याहरन्ति स्म वानराः पटुमानिनः 03,267.025c समर्था लङ्घने सिन्धोर् न तु कृत्स्नस्य वानराः 03,267.026a के चिन् नौभिर् व्यवस्यन्ति केचीच् च विविधैः प्लवैः 03,267.026c नेति रामश् च तान् सर्वान् सान्त्वयन् प्रत्यभाषत 03,267.027a शतयोजनविस्तारं न शक्ताः सर्ववानराः 03,267.027c क्रान्तुं तोयनिधिं वीरा नैषा वो नैष्ठिकी मतिः 03,267.028a नावो न सन्ति सेनाया बह्व्यस् तारयितुं तथा 03,267.028c वणिजाम् उपघातं च कथम् अस्मद्विधश् चरेत् 03,267.029a विस्तीर्णं चैव नः सैन्यं हन्याच् छिद्रेषु वै परः 03,267.029c प्लवोडुपप्रतारश् च नैवात्र मम रोचते 03,267.030a अहं त्व् इमं जलनिधिं समारप्स्याम्य् उपायतः 03,267.030c प्रतिशेष्याम्य् उपवसन् दर्शयिष्यति मां ततः 03,267.031a न चेद् दर्शयिता मार्गं धक्ष्याम्य् एनम् अहं ततः 03,267.031c महास्त्रैर् अप्रतिहतैर् अत्यग्निपवनोज्ज्वलैः 03,267.032a इत्य् उक्त्वा सहसौमित्रिर् उपस्पृश्याथ राघवः 03,267.032c प्रतिशिश्ये जलनिधिं विधिवत् कुशसंस्तरे 03,267.033a सागरस् तु ततः स्वप्ने दर्शयाम् आस राघवम् 03,267.033c देवो नदनदीभर्ता श्रीमान् यादोगणैर् वृतः 03,267.034a कौसल्यामातर् इत्य् एवम् आभाष्य मधुरं वचः 03,267.034c इदम् इत्य् आह रत्नानाम् आकरैः शतशो वृतः 03,267.035a ब्रूहि किं ते करोम्य् अत्र साहाय्यं पुरुषर्षभ 03,267.035c इक्ष्वाकुर् अस्मि ते ज्ञातिर् इति रामस् तम् अब्रवीत् 03,267.035d*1275_01 एवम् उक्तः समुद्रेण रामो वाक्यम् अथाब्रवीत् 03,267.036a मार्गम् इच्छामि सैन्यस्य दत्तं नदनदीपते 03,267.036c येन गत्वा दशग्रीवं हन्यां पौलस्त्यपांसनम् 03,267.036d*1276_01 राक्षसं सानुबन्धं तु मम भार्यापहारिणम् 03,267.037a यद्य् एवं याचतो मार्गं न प्रदास्यति मे भवान् 03,267.037c शरैस् त्वां शोषयिष्यामि दिव्यास्त्रप्रतिमन्त्रितैः 03,267.038a इत्य् एवं ब्रुवतः श्रुत्वा रामस्य वरुणालयः 03,267.038c उवाच व्यथितो वाक्यम् इति बद्धाञ्जलिः स्थितः 03,267.039a नेच्छामि प्रतिघातं ते नास्मि विघ्नकरस् तव 03,267.039c शृणु चेदं वचो राम श्रुत्वा कर्तव्यम् आचर 03,267.040a यदि दास्यामि ते मार्गं सैन्यस्य व्रजतो ''ज्ञया 03,267.040c अन्ये ऽप्य् आज्ञापयिष्यन्ति माम् एवं धनुषो बलात् 03,267.041a अस्ति त्व् अत्र नलो नाम वानरः शिल्पिसंमतः 03,267.041c त्वष्टुर् देवस्य तनयो बलवान् विश्वकर्मणः 03,267.042a स यत् काष्ठं तृणं वापि शिलां वा क्षेप्स्यते मयि 03,267.042c सर्वं तद् धारयिष्यामि स ते सेतुर् भविष्यति 03,267.043a इत्य् उक्त्वान्तर्हिते तस्मिन् रामो नलम् उवाच ह 03,267.043c कुरु सेतुं समुद्रे त्वं शक्तो ह्य् असि मतो मम 03,267.044a तेनोपायेन काकुत्स्थः सेतुबन्धम् अकारयत् 03,267.044c दशयोजनविस्तारम् आयतं शतयोजनम् 03,267.045a नलसेतुर् इति ख्यातो यो ऽद्यापि प्रथितो भुवि 03,267.045c रामस्याज्ञां पुरस्कृत्य धार्यते गिरिसंनिभः 03,267.046a तत्रस्थं स तु धर्मात्मा समागच्छद् विभीषणः 03,267.046c भ्राता वै राक्षसेन्द्रस्य चतुर्भिः सचिवैः सह 03,267.047a प्रतिजग्राह रामस् तं स्वागतेन महामनाः 03,267.047c सुग्रीवस्य तु शङ्काभूत् प्रणिधिः स्याद् इति स्म ह 03,267.048a राघवस् तस्य चेष्टाभिः सम्यक् च चरितेङ्गितैः 03,267.048c यदा तत्त्वेन तुष्टो ऽभूत् तत एनम् अपूजयत् 03,267.049a सर्वराक्षसराज्ये चाप्य् अभ्यषिञ्चद् विभीषणम् 03,267.049c चक्रे च मन्त्रानुचरं सुहृदं लक्ष्मणस्य च 03,267.050a विभीषणमते चैव सो ऽत्यक्रामन् महार्णवम् 03,267.050c ससैन्यः सेतुना तेन मासेनैव नराधिप 03,267.051a ततो गत्वा समासाद्य लङ्कोद्यानान्य् अनेकशः 03,267.051c भेदयाम् आस कपिभिर् महान्ति च बहूनि च 03,267.052a तत्रास्तां रावणामात्यौ राक्षसौ शुकसारणौ 03,267.052b*1277_01 द्रष्टुं सेनाम् अनुप्राप्तौ रावणप्रियकारिणौ 03,267.052c चारौ वानररूपेण तौ जग्राह विभीषणः 03,267.053a प्रतिपन्नौ यदा रूपं राक्षसं तौ निशाचरौ 03,267.053c दर्शयित्वा ततः सैन्यं रामः पश्चाद् अवासृजत् 03,267.054a निवेश्योपवने सैन्यं तच् छूरः प्राज्ञवानरम् 03,267.054c प्रेषयाम् आस दौत्येन रावणस्य ततो ऽङ्गदम् 03,268.001 मार्कण्डेय उवाच 03,268.001a प्रभूतान्नोदके तस्मिन् बहुमूलफले वने 03,268.001c सेनां निवेश्य काकुत्स्थो विधिवत् पर्यरक्षत 03,268.002a रावणश् च विधिं चक्रे लङ्कायां शास्त्रनिर्मितम् 03,268.002c प्रकृत्यैव दुराधर्षा दृढप्राकारतोरणा 03,268.003a अगाधतोयाः परिखा मीननक्रसमाकुलाः 03,268.003c बभूवुः सप्त दुर्धर्षाः खादिरैः शङ्कुभिश् चिताः 03,268.004a कर्णाट्टयन्त्रदुर्धर्षा बभूवुः सहुडोपलाः 03,268.004c साशीविषघटायोधाः ससर्जरसपांसवः 03,268.005a मुसलालातनाराचतोमरासिपरश्वधैः 03,268.005c अन्विताश् च शतघ्नीभिः समधूच्छिष्टमुद्गराः 03,268.006a पुरद्वारेषु सर्वेषु गुल्माः स्थावरजङ्गमाः 03,268.006c बभूवुः पत्तिबहुलाः प्रभूतगजवाजिनः 03,268.007a अङ्गदस् त्व् अथ लङ्काया द्वारदेशम् उपागतः 03,268.007c विदितो राक्षसेन्द्रस्य प्रविवेश गतव्यथः 03,268.008a मध्ये राक्षसकोटीनां बह्वीनां सुमहाबलः 03,268.008c शुशुभे मेघमालाभिर् आदित्य इव संवृतः 03,268.009a स समासाद्य पौलस्त्यम् अमात्यैर् अभिसंवृतम् 03,268.009c रामसंदेशम् आमन्त्र्य वाग्मी वक्तुं प्रचक्रमे 03,268.010a आह त्वां राघवो राजन् कोसलेन्द्रो महायशाः 03,268.010c प्राप्तकालम् इदं वाक्यं तद् आदत्स्व कुरुष्व च 03,268.011a अकृतात्मानम् आसाद्य राजानम् अनये रतम् 03,268.011c विनश्यन्त्य् अनयाविष्टा देशाश् च नगराणि च 03,268.012a त्वयैकेनापराद्धं मे सीताम् आहरता बलात् 03,268.012c वधायानपराद्धानाम् अन्येषां तद् भविष्यति 03,268.013a ये त्वया बलदर्पाभ्याम् आविष्टेन वनेचराः 03,268.013c ऋषयो हिंसिताः पूर्वं देवाश् चाप्य् अवमानिताः 03,268.014a राजर्षयश् च निहता रुदन्त्यश् चाहृताः स्त्रियः 03,268.014c तद् इदं समनुप्राप्तं फलं तस्यानयस्य ते 03,268.015a हन्तास्मि त्वां सहामात्यं युध्यस्व पुरुषो भव 03,268.015c पश्य मे धनुषो वीर्यं मानुषस्य निशाचर 03,268.016a मुच्यतां जानकी सीता न मे मोक्ष्यसि कर्हि चित् 03,268.016c अराक्षसम् इमं लोकं कर्तास्मि निशितैः शरैः 03,268.017a इति तस्य ब्रुवाणस्य दूतस्य परुषं वचः 03,268.017c श्रुत्वा न ममृषे राजा रावणः क्रोधमूर्छितः 03,268.018a इङ्गितज्ञास् ततो भर्तुश् चत्वारो रजनीचराः 03,268.018c चतुर्ष्व् अङ्गेषु जगृहुः शार्दूलम् इव पक्षिणः 03,268.019a तांस् तथाङ्गेषु संसक्तान् अङ्गदो रजनीचरान् 03,268.019c आदायैव खम् उत्पत्य प्रासादतलम् आविशत् 03,268.020a वेगेनोत्पततस् तस्य पेतुस् ते रजनीचराः 03,268.020c भुवि संभिन्नहृदयाः प्रहारपरिपीडिताः 03,268.021a स मुक्तो हर्म्यशिखरात् तस्मात् पुनर् अवापतत् 03,268.021c लङ्घयित्वा पुरीं लङ्कां स्वबलस्य समीपतः 03,268.022a कोसलेन्द्रम् अथाभ्येत्य सर्वम् आवेद्य चाङ्गदः 03,268.022c विशश्राम स तेजस्वी राघवेणाभिनन्दितः 03,268.023a ततः सर्वाभिसारेण हरीणां वातरंहसाम् 03,268.023c भेदयाम् आस लङ्कायाः प्राकारं रघुनन्दनः 03,268.024a विभीषणर्क्षाधिपती पुरस्कृत्याथ लक्ष्मणः 03,268.024c दक्षिणं नगरद्वारम् अवामृद्नाद् दुरासदम् 03,268.025a करभारुणगात्राणां हरीणां युद्धशालिनाम् 03,268.025c कोटीशतसहस्रेण लङ्काम् अभ्यपतत् तदा 03,268.025d*1278_01 प्रलम्बबाहूरुकरजङ्घान्तरविलम्बिनाम् 03,268.025d*1278_02 ऋक्षाणां धूम्रवर्णानां तिस्रः कोट्यो व्यवस्थिताः 03,268.026a उत्पतद्भिः पतद्भिश् च निपतद्भिश् च वानरैः 03,268.026c नादृश्यत तदा सूर्यो रजसा नाशितप्रभः 03,268.027a शालिप्रसूनसदृशैः शिरीषकुसुमप्रभैः 03,268.027c तरुणादित्यसदृशैः शरगौरैश् च वानरैः 03,268.028a प्राकारं ददृशुस् ते तु समन्तात् कपिलीकृतम् 03,268.028c राक्षसा विस्मिता राजन् सस्त्रीवृद्धाः समन्ततः 03,268.029a बिभिदुस् ते मणिस्तम्भान् कर्णाट्टशिखराणि च 03,268.029c भग्नोन्मथितवेगानि यन्त्राणि च विचिक्षिपुः 03,268.030a परिगृह्य शतघ्नीश् च सचक्राः सहुडोपलाः 03,268.030c चिक्षिपुर् भुजवेगेन लङ्कामध्ये महाबलाः 03,268.031a प्राकारस्थाश् च ये के चिन् निशाचरगणास् तदा 03,268.031c प्रदुद्रुवुस् ते शतशः कपिभिः समभिद्रुताः 03,268.032a ततस् तु राजवचनाद् राक्षसाः कामरूपिणः 03,268.032c निर्ययुर् विकृताकाराः सहस्रशतसंघशः 03,268.033a शस्त्रवर्षाणि वर्षन्तो द्रावयन्तो वनौकसः 03,268.033c प्राकारं शोधयन्तस् ते परं विक्रमम् आस्थिताः 03,268.034a स माषराशिसदृशैर् बभूव क्षणदाचरैः 03,268.034c कृतो निर्वानरो भूयः प्राकारो भीमदर्शनैः 03,268.035a पेतुः शूलविभिन्नाङ्गा बहवो वानरर्षभाः 03,268.035c स्तम्भतोरणभग्नाश् च पेतुस् तत्र निशाचराः 03,268.036a केशाकेश्य् अभवद् युद्धं रक्षसां वानरैः सह 03,268.036c नखैर् दन्तैश् च वीराणां खादतां वै परस्परम् 03,268.037a निष्टनन्तो ह्य् उभयतस् तत्र वानरराक्षसाः 03,268.037c हता निपतिता भूमौ न मुञ्चन्ति परस्परम् 03,268.038a रामस् तु शरजालानि ववर्ष जलदो यथा 03,268.038c तानि लङ्कां समासाद्य जघ्नुस् तान् रजनीचरान् 03,268.039a सौमित्रिर् अपि नाराचैर् दृढधन्वा जितक्लमः 03,268.039c आदिश्यादिश्य दुर्गस्थान् पातयाम् आस राक्षसान् 03,268.040a ततः प्रत्यवहारो ऽभूत् सैन्यानां राघवाज्ञया 03,268.040c कृते विमर्दे लङ्कायां लब्धलक्षो जयोत्तरः 03,269.001 मार्कण्डेय उवाच 03,269.001a ततो निविशमानांस् तान् सैनिकान् रावणानुगाः 03,269.001c अभिजग्मुर् गणान् एके पिशाचक्षुद्ररक्षसाम् 03,269.002a पर्वणः पूतनो जम्भः खरः क्रोधवशो हरिः 03,269.002c प्ररुजश् चारुजश् चैव प्रघसश् चैवम् आदयः 03,269.003a ततो ऽभिपततां तेषाम् अदृश्यानां दुरात्मनाम् 03,269.003c अन्तर्धानवधं तज्ज्ञश् चकार स विभीषणः 03,269.004a ते दृश्यमाना हरिभिर् बलिभिर् दूरपातिभिः 03,269.004c निहताः सर्वशो राजन् महीं जग्मुर् गतासवः 03,269.005a अमृष्यमाणः सबलो रावणो निर्ययाव् अथ 03,269.005b*1279_01 राक्षसानां बलैर् घोरैः पिशाचानां च संवृतः 03,269.005b*1279_02 युद्धशास्त्रविधानज्ञ उशना इव चापरः 03,269.005c व्यूह्य चौशनसं व्यूहं हरीन् सर्वान् अहारयत् 03,269.006a राघवस् त्व् अभिनिर्याय व्यूढानीकं दशाननम् 03,269.006c बार्हस्पत्यं विधिं कृत्वा प्रत्यव्यूहन् निशाचरम् 03,269.007a समेत्य युयुधे तत्र ततो रामेण रावणः 03,269.007c युयुधे लक्ष्मणश् चैव तथैवेन्द्रजिता सह 03,269.008a विरूपाक्षेण सुग्रीवस् तारेण च निखर्वटः 03,269.008c तुण्डेन च नलस् तत्र पटुशः पनसेन च 03,269.009a विषह्यं यं हि यो मेने स स तेन समेयिवान् 03,269.009c युयुधे युद्धवेलायां स्वबाहुबलम् आश्रितः 03,269.010a स संप्रहारो ववृधे भीरूणां भयवर्धनः 03,269.010c लोमसंहर्षणो घोरः पुरा देवासुरे यथा 03,269.011a रावणो रामम् आनर्छच् छक्तिशूलासिवृष्टिभिः 03,269.011c निशितैर् आयसैस् तीक्ष्णइ रावणं चापि राघवः 03,269.012a तथैवेन्द्रजितं यत्तं लक्ष्मणो मर्मभेदिभिः 03,269.012c इन्द्रजिच् चापि सौमित्रिं बिभेद बहुभिः शरैः 03,269.013a विभीषणः प्रहस्तं च प्रहस्तश् च विभीषणम् 03,269.013c खगपत्रैः शरैस् तीक्ष्णैर् अभ्यवर्षद् गतव्यथः 03,269.014a तेषां बलवताम् आसीन् महास्त्राणां समागमः 03,269.014c विव्यथुः सकला येन त्रयो लोकाश् चराचराः 03,270.001 मार्कण्डेय उवाच 03,270.001a ततः प्रहस्तः सहसा समभ्येत्य विभीषणम् 03,270.001c गदया ताडयाम् आस विनद्य रणकर्कशः 03,270.002a स तयाभिहतो धीमान् गदया भीमवेगया 03,270.002c नाकम्पत महाबाहुर् हिमवान् इव सुस्थिरः 03,270.003a ततः प्रगृह्य विपुलां शतघण्टां विभीषणः 03,270.003c अभिमन्त्र्य महाशक्तिं चिक्षेपास्य शिरः प्रति 03,270.004a पतन्त्या स तया वेगाद् राक्षसो ऽशनिनादया 03,270.004c हृतोत्तमाङ्गो ददृशे वातरुग्ण इव द्रुमः 03,270.004d*1280_01 कृत्तोत्तमाङ्गं सह्यं तद् अनयानुगतासवाम् 03,270.004d*1280_02 पपात रक्षः सहसा वातरुग्ण इव द्रुमः 03,270.005a तं दृष्ट्वा निहतं संख्ये प्रहस्तं क्षणदाचरम् 03,270.005c अभिदुद्राव धूम्राक्षो वेगेन महता कपीन् 03,270.006a तस्य मेघोपमं सैन्यम् आपतद् भीमदर्शनम् 03,270.006c दृष्ट्वैव सहसा दीर्णा रणे वानरपुंगवाः 03,270.007a ततस् तान् सहसा दीर्णान् दृष्ट्वा वानरपुंगवान् 03,270.007c निर्याय कपिशार्दूलो हनूमान् पर्यवस्थितः 03,270.008a तं दृष्ट्वावस्थितं संख्ये हरयः पवनात्मजम् 03,270.008c वेगेन महता राजन् संन्यवर्तन्त सर्वशः 03,270.009a ततः शब्दो महान् आसीत् तुमुलो लोमहर्षणः 03,270.009c रामरावणसैन्यानाम् अन्योन्यम् अभिधावताम् 03,270.010a तस्मिन् प्रवृत्ते संग्रामे घोरे रुधिरकर्दमे 03,270.010c धूम्राक्षः कपिसैन्यं तद् द्रावयाम् आस पत्रिभिः 03,270.011a तं राक्षसमहामात्रम् आपतन्तं सपत्नजित् 03,270.011c तरसा प्रतिजग्राह हनूमान् पवनात्मजः 03,270.012a तयोर् युद्धम् अभूद् घोरं हरिराक्षसवीरयोः 03,270.012c जिगीषतोर् युधान्योन्यम् इन्द्रप्रह्लादयोर् इव 03,270.013a गदाभिः परिघैश् चैव राक्षसो जघ्निवान् कपिम् 03,270.013c कपिश् च जघ्निवान् रक्षः सस्कन्धविटपैर् द्रुमैः 03,270.013d*1281_01 शिरस्य् अभ्यहनत् पूर्वं कालया च पुनः पुनः 03,270.013d*1281_02 तृणराजेन महता लोहसारथिभेदिना 03,270.014a ततस् तम् अतिकायेन साश्वं सरथसारथिम् 03,270.014c धूम्राक्षम् अवधीद् धीमान् हनूमान् मारुतात्मजः 03,270.014d*1282_01 वेगेन महताविष्टो राक्षसानां महद् बलम् 03,270.014d*1282_02 योधयाम् आस राजेन्द्र शिलावर्षैः समन्ततः 03,270.015a ततस् तं निहतं दृष्ट्वा धूम्राक्षं राक्षसोत्तमम् 03,270.015c हरयो जातविस्रम्भा जघ्नुर् अभ्येत्य सैनिकान् 03,270.016a ते वध्यमाना बलिभिर् हरिभिर् जितकाशिभिः 03,270.016c राक्षसा भग्नसंकल्पा लङ्काम् अभ्यपतन् भयात् 03,270.017a ते ऽभिपत्य पुरं भग्ना हतशेषा निशाचराः 03,270.017c सर्वं राज्ञे यथावृत्तं रावणाय न्यवेदयन् 03,270.018a श्रुत्वा तु रावणस् तेभ्यः प्रहस्तं निहतं युधि 03,270.018c धूम्राक्षं च महेष्वासं ससैन्यं वानरर्षभैः 03,270.019a सुदीर्घम् इव निःश्वस्य समुत्पत्य वरासनात् 03,270.019c उवाच कुम्भकर्णस्य कर्मकालो ऽयम् आगतः 03,270.020a इत्य् एवम् उक्त्वा विविधैर् वादित्रैः सुमहास्वनैः 03,270.020c शयानम् अतिनिद्रालुं कुम्भकर्णम् अबोधयत् 03,270.021a प्रबोध्य महता चैनं यत्नेनागतसाध्वसः 03,270.021c स्वस्थम् आसीनम् अव्यग्रं विनिद्रं राक्षसाधिपः 03,270.021e ततो ऽब्रवीद् दशग्रीवः कुम्भकर्णं महाबलम् 03,270.022a धन्यो ऽसि यस्य ते निद्रा कुम्भकर्णेयम् ईदृशी 03,270.022c य इमं दारुणं कालं न जानीषे महाभयम् 03,270.023a एष तीर्त्वार्णवं रामः सेतुना हरिभिः सह 03,270.023c अवमन्येह नः सर्वान् करोति कदनं महत् 03,270.024a मया ह्य् अपहृता भार्या सीता नामास्य जानकी 03,270.024c तां मोक्षयिषुर् आयातो बद्ध्वा सेतुं महार्णवे 03,270.025a तेन चैव प्रहस्तादिर् महान् नः स्वजनो हतः 03,270.025c तस्य नान्यो निहन्तास्ति त्वद् ऋते शत्रुकर्शन 03,270.026a स दंशितो ऽभिनिर्याय त्वम् अद्य बलिनां वर 03,270.026c रामादीन् समरे सर्व्ठजहि शत्रून् अरिंदम 03,270.027a दूषणावरजौ चैव वज्रवेगप्रमाथिनौ 03,270.027c तौ त्वां बलेन महता सहिताव् अनुयास्यतः 03,270.028a इत्य् उक्त्वा राक्षसपतिः कुम्भकर्णं तरस्विनम् 03,270.028c संदिदेशेतिकर्तव्ये वज्रवेगप्रमाथिनौ 03,270.029a तथेत्य् उक्त्वा तु तौ वीरौ रावणं दूषणानुजौ 03,270.029c कुम्भकर्णं पुरस्कृत्य तूर्णं निर्ययतुः पुरात् 03,271.001 मार्कण्डेय उवाच 03,271.001a ततो विनिर्याय पुरात् कुम्भकर्णः सहानुगः 03,271.001c अपश्यत् कपिसैन्यं तज् जितकाश्य् अग्रतः स्थितम् 03,271.001d*1282a_01 स वीक्षमाणस् तत् सैन्यं रामदर्शनकाङ्क्षया 03,271.001d*1282a_02 अपश्यच् चापि सौमित्रिं धनुष्पाणिं व्यवस्थितम् 03,271.002a तम् अभ्येत्याशु हरयः परिवार्य समन्ततः 03,271.002b*1283_01 शैलवृक्षायुधा नादान् अमुञ्चन् भीषणास् ततः 03,271.002c अभ्यघ्नंश् च महाकायैर् बहुभिर् जगतीरुहैः 03,271.002e करजैर् अतुदंश् चान्ये विहाय भयम् उत्तमम् 03,271.003a बहुधा युध्यमानास् ते युद्धमार्गैः प्लवंगमाः 03,271.003c नानाप्रहरणैर् भीमं राक्षसेन्द्रम् अताडयन् 03,271.004a स ताड्यमानः प्रहसन् भक्षयाम् आस वानरान् 03,271.004c पनसं च गवाक्षं च वज्रबाहुं च वानरम् 03,271.005a तद् दृष्ट्वा व्यथनं कर्म कुम्भकर्णस्य रक्षसः 03,271.005c उदक्रोशन् परित्रस्तास् तारप्रभृतयस् तदा 03,271.006a तं तारम् उच्चैः क्रोशन्तम् अन्यांश् च हरियूथपान् 03,271.006c अभिदुद्राव सुग्रीवः कुम्भकर्णम् अपेतभीः 03,271.007a ततो ऽभिपत्य वेगेन कुम्भकर्णं महामनाः 03,271.007c शालेन जघ्निवान् मूर्ध्नि बलेन कपिकुञ्जरः 03,271.008a स महात्मा महावेगः कुम्भकर्णस्य मूर्धनि 03,271.008c बिभेद शालं सुग्रीवो न चैवाव्यथयत् कपिः 03,271.009a ततो विनद्य प्रहसञ् शालस्पर्शविबोधितः 03,271.009c दोर्भ्याम् आदाय सुग्रीवं कुम्भकर्णो ऽहरद् बलात् 03,271.010a ह्रियमाणं तु सुग्रीवं कुम्भकर्णेन रक्षसा 03,271.010b*1284_01 गच्छन् संबोधयाम् आस प्रहारेणाल्पचेतसम् 03,271.010b*1284_02 ततः संलब्धसंज्ञस् तु हृत्वा कर्णोष्टनासिकाम् 03,271.010b*1284_03 सुग्रीवः कुम्भकर्णस्य जगाम हरिवाहिनीम् 03,271.010b*1284_04 अथ क्रुद्धः कुम्भकर्णो मिश्रितान् हरिराक्षसान् 03,271.010b*1284_05 भक्षयाम् आस बलवान् ममर्द पदयोर् अपि 03,271.010b*1284_06 भक्ष्यमाणान् हरीन् सर्वान् कुम्भकर्णेन रक्षसा 03,271.010c अवेक्ष्याभ्यद्रवद् वीरः सौमित्रिर् मित्रनन्दनः 03,271.011a सो ऽभिपत्य महावेगं रुक्मपुङ्खं महाशरम् 03,271.011c प्राहिणोत् कुम्भकर्णाय लक्ष्मणः परवीरहा 03,271.012a स तस्य देहावरणं भित्त्वा देहं च सायकः 03,271.012c जगाम दारयन् भूमिं रुधिरेण समुक्षितः 03,271.013a तथा स भिन्नहृदयः समुत्सृज्य कपीश्वरम् 03,271.013b*1285_01 वेगेन महताविष्टस् तिष्ठ तिष्ठेति चाब्रवीत् 03,271.013c कुम्भकर्णो महेष्वासः प्रगृहीतशिलायुधः 03,271.013e अभिदुद्राव सौमित्रिम् उद्यम्य महतीं शिलाम् 03,271.014a तस्याभिद्रवतस् तूर्णं क्षुराभ्याम् उच्छ्रितौ करौ 03,271.014c चिच्छेद निशिताग्राभ्यां स बभूव चतुर्भुजः 03,271.015a तान् अप्य् अस्य भुजान् सर्वान् प्रगृहीतशिलायुधान् 03,271.015c क्षुरैश् चिच्छेद लघ्व् अस्त्रं सौमित्रिः प्रतिदर्शयन् 03,271.016a स बभूवातिकायश् च बहुपादशिरोभुजः 03,271.016b*1286_01 सौमित्रिर् अद्भुतं दृष्ट्वा क्रूरः समरकोविदः 03,271.016c तं ब्रह्मास्त्रेण सौमित्रिर् ददाहाद्रिचयोपमम् 03,271.017a स पपात महावीर्यो दिव्यास्त्राभिहतो रणे 03,271.017c महाशनिविनिर्दग्धः पादपो ऽङ्कुरवान् इव 03,271.018a तं दृष्ट्वा वृत्रसंकाशं कुम्भकर्णं तरस्विनम् 03,271.018c गतासुं पतितं भूमौ राक्षसाः प्राद्रवन् भयात् 03,271.019a तथा तान् द्रवतो योधान् दृष्ट्वा तौ दूषणानुजौ 03,271.019c अवस्थाप्याथ सौमित्रिं संक्रुद्धाव् अभ्यधावताम् 03,271.020a ताव् आद्रवन्तौ संक्रुद्धौ वज्रवेगप्रमाथिनौ 03,271.020c प्रतिजग्राह सौमित्रिर् विनद्योभौ पतत्रिभिः 03,271.021a ततः सुतुमुलं युद्धम् अभवल् लोमहर्षणम् 03,271.021c दूषणानुजयोः पार्थ लक्ष्मणस्य च धीमतः 03,271.022a महता शरवर्षेण राक्षसौ सो ऽभ्यवर्षत 03,271.022c तौ चापि वीरौ संक्रुद्धाव् उभौ तौ समवर्षताम् 03,271.023a मुहूर्तम् एवम् अभवद् वज्रवेगप्रमाथिनोः 03,271.023c सौमित्रेश् च महाबाहोः संप्रहारः सुदारुणः 03,271.024a अथाद्रिशृङ्गम् आदाय हनूमान् मारुतात्मजः 03,271.024c अभिद्रुत्याददे प्राणान् वज्रवेगस्य रक्षसः 03,271.025a नीलश् च महता ग्राव्णा दूषणावरजं हरिः 03,271.025c प्रमाथिनम् अभिद्रुत्य प्रममाथ महाबलः 03,271.026a ततः प्रावर्तत पुनः संग्रामः कटुकोदयः 03,271.026c रामरावणसैन्यानाम् अन्योन्यम् अभिधावताम् 03,271.027a शतशो नैरृतान् वन्या जघ्नुर् वन्यांश् च नैरृताः 03,271.027c नैरृतास् तत्र वध्यन्ते प्रायशो न तु वानराः 03,272.001 मार्कण्डेय उवाच 03,272.001a ततः श्रुत्वा हतं संख्ये कुम्भकर्णं सहानुगम् 03,272.001c प्रहस्तं च महेष्वासं धूम्राक्षं चातितेजसम् 03,272.002a पुत्रम् इन्द्रजितं शूरं रावणः प्रत्यभाषत 03,272.002c जहि रामम् अमित्रघ्न सुग्रीवं च सलक्ष्मणम् 03,272.003a त्वया हि मम सत्पुत्र यशो दीप्तम् उपार्जितम् 03,272.003c जित्वा वज्रधरं संख्ये सहस्राक्षं शचीपतिम् 03,272.004a अन्तर्हितः प्रकाशो वा दिव्यैर् दत्तवरैः शरैः 03,272.004c जहि शत्रून् अमित्रघ्न मम शस्त्रभृतां वर 03,272.005a रामलक्ष्मणसुग्रीवाः शरस्पर्शं न ते ऽनघ 03,272.005c समर्थाः प्रतिसंसोढुं कुतस् तदनुयायिनः 03,272.006a अकृता या प्रहस्तेन कुम्भकर्णेन चानघ 03,272.006c खरस्यापचितिः संख्ये तां गच्छस्व महाभुज 03,272.007a त्वम् अद्य निशितैर् बाणैर् हत्वा शत्रून् ससैनिकान् 03,272.007c प्रतिनन्दय मां पुत्र पुरा बद्ध्वेव वासवम् 03,272.008a इत्य् उक्तः स तथेत्य् उक्त्वा रथम् आस्थाय दंशितः 03,272.008c प्रययाव् इन्द्रजिद् राजंस् तूर्णम् आयोधनं प्रति 03,272.009a तत्र विश्राव्य विस्पष्टं नाम राक्षसपुंगवः 03,272.009c आह्वयाम् आस समरे लक्ष्मणं शुभलक्षणम् 03,272.010a तं लक्ष्मणो ऽप्य् अभ्यधावत् प्रगृह्य सशरं धनुः 03,272.010c त्रासयंस् तलघोषेण सिंहः क्षुद्रमृगं यथा 03,272.011a तयोः समभवद् युद्धं सुमहज् जयगृद्धिनोः 03,272.011c दिव्यास्त्रविदुषोस् तीव्रम् अन्योन्यस्पर्धिनोस् तदा 03,272.012a रावणिस् तु यदा नैनं विशेषयति सायकैः 03,272.012c ततो गुरुतरं यत्नम् आतिष्ठद् बलिनां वरः 03,272.013a तत एनं महावेगैर् अर्दयाम् आस तोमरैः 03,272.013c तान् आगतान् स चिच्छेद सौमित्रिर् निशितैः शरैः 03,272.013e ते निकृत्ताः शरैस् तीक्ष्णैर् न्यपतन् वसुधातले 03,272.013f*1287_01 सायका रावणेराजौ शतशः शकलीकृताः 03,272.014a तम् अङ्गदो वालिसुतः श्रीमान् उद्यम्य पादपम् 03,272.014c अभिद्रुत्य महावेगस् ताडयाम् आस मूर्धनि 03,272.015a तस्येन्द्रजिद् असंभ्रान्तः प्रासेनोरसि वीर्यवान् 03,272.015c प्रहर्तुम् ऐच्छत् तं चास्य प्रासं चिच्छेद लक्ष्मणः 03,272.016a तम् अभ्याशगतं वीरम् अङ्गदं रावणात्मजः 03,272.016c गदयाताडयत् सव्ये पार्श्वे वानरपुंगवम् 03,272.017a तम् अचिन्त्य प्रहारं स बलवान् वालिनः सुतः 03,272.017c ससर्जेन्द्रजितः क्रोधाच् छालस्कन्धम् अमित्रजित् 03,272.018a सो ऽङ्गदेन रुषोत्सृष्टो वधायेन्द्रजितस् तरुः 03,272.018c जघानेन्द्रजितः पार्थ रथं साश्वं ससारथिम् 03,272.019a ततो हताश्वात् प्रस्कन्द्य रथात् स हतसारथिः 03,272.019c तत्रैवान्तर्दधे राजन् मायया रावणात्मजः 03,272.020a अन्तर्हितं विदित्वा तं बहुमायं च राक्षसम् 03,272.020c रामस् तं देशम् आगम्य तत् सैन्यं पर्यरक्षत 03,272.021a स रामम् उद्दिश्य शरैस् ततो दत्तवरैस् तदा 03,272.021c विव्याध सर्वगात्रेषु लक्ष्मणं च महारथम् 03,272.022a तम् अदृश्यं शरैः शूरौ माययान्तर्हितं तदा 03,272.022c योधयाम् आसतुर् उभौ रावणिं रामलक्ष्मणौ 03,272.023a स रुषा सर्वगात्रेषु तयोः पुरुषसिंहयोः 03,272.023c व्यसृजत् सायकान् भूयः शतशो ऽथ सहस्रशः 03,272.024a तम् अदृश्यं विचिन्वन्तः सृजन्तम् अनिशं शरान् 03,272.024c हरयो विविशुर् व्योम प्रगृह्य महतीः शिलाः 03,272.025a तांश् च तौ चाप्य् अदृश्यः स शरैर् विव्याध राक्षसः 03,272.025c स भृशं ताडयन् वीरो रावणिर् माययावृतः 03,272.026a तौ शरैर् आचितौ वीरौ भ्रातरौ रामलक्ष्मणौ 03,272.026c पेततुर् गगनाद् भूमिं सूर्याचन्द्रमसाव् इव 03,273.001 मार्कण्डेय उवाच 03,273.001a ताव् उभौ पतितौ दृष्ट्वा भ्रातराव् अमितौजसौ 03,273.001c बबन्ध रावणिर् भूयः शरैर् दत्तवरैस् तदा 03,273.002a तौ वीरौ शरजालेन बद्धाव् इन्द्रजिता रणे 03,273.002c रेजतुः पुरुषव्याघ्रौ शकुन्ताव् इव पञ्जरे 03,273.003a तौ दृष्ट्वा पतितौ भूमौ शतशः सायकैश् चितौ 03,273.003c सुग्रीवः कपिभिः सार्धं परिवार्य ततः स्थितः 03,273.004a सुषेणमैन्दद्विविदैः कुमुदेनाङ्गदेन च 03,273.004c हनूमन्नीलतारैश् च नलेन च कपीश्वरः 03,273.004d*1288_01 ततः समीरवचनाद् रामाध्यातः खगेश्वरः 03,273.004d*1288_02 आगम्यामोचयद् वीरौ सर्पबन्धात् सुदारुणात् 03,273.004d*1289_01 क्षणेन गरुडस् तात पतत्री समदृश्यत 03,273.004d*1289_02 दर्शनात् पक्षिराजस्य पन्नगाश् च प्रदुद्रुवुः 03,273.004d*1289_03 स चागत्य महापक्षी ताव् उभौ रामलक्ष्मणौ 03,273.004d*1289_04 परामृज्य करेणाथ ययौ येन पथागतः 03,273.005a ततस् तं देशम् आगम्य कृतकर्मा विभीषणः 03,273.005c बोधयाम् आस तौ वीरौ प्रज्ञास्त्रेण प्रबोधितौ 03,273.006a विशल्यौ चापि सुग्रीवः क्षणेनोभौ चकार तौ 03,273.006c विशल्यया महौषध्या दिव्यमन्त्रप्रयुक्तया 03,273.007a तौ लब्धसंज्ञौ नृवरौ विशल्याव् उदतिष्ठताम् 03,273.007c गततन्द्रीक्लमौ चास्तां क्षणेनोभौ महारथौ 03,273.008a ततो विभीषणः पार्थ रामम् इक्ष्वाकुनन्दनम् 03,273.008c उवाच विज्वरं दृष्ट्वा कृताञ्जलिर् इदं वचः 03,273.009a अयम् अम्भो गृहीत्वा तु राजराजस्य शासनात् 03,273.009c गुह्यको ऽभ्यागतः श्वेतात् त्वत्सकाशम् अरिंदम 03,273.010a इदम् अम्भः कुबेरस् ते महाराजः प्रयच्छति 03,273.010c अन्तर्हितानां भूतानां दर्शनार्थं परंतप 03,273.011a अनेन स्पृष्टनयनो भूतान्य् अन्तर्हितान्य् उत 03,273.011c भवान् द्रक्ष्यति यस्मै च भवान् एतत् प्रदास्यति 03,273.012a तथेति रामस् तद् वारि प्रतिगृह्याथ सत्कृतम् 03,273.012c चकार नेत्रयोः शौचं लक्ष्मणश् च महामनाः 03,273.013a सुग्रीवजाम्बवन्तौ च हनूमान् अङ्गदस् तथा 03,273.013c मैन्दद्विविदनीलाश् च प्रायः प्लवगसत्तमाः 03,273.014a तथा समभवच् चापि यद् उवाच विभीषणः 03,273.014c क्षणेनातीन्द्रियाण्य् एषां चक्षूंष्य् आसन् युधिष्ठिर 03,273.014d*1290_01 ततो बिभेद पौलस्त्यः शक्त्या वक्षसि लक्ष्मणम् 03,273.014d*1290_02 पौलस्त्यम् एतद् आलक्ष्य प्राप मूर्छां स लक्ष्मणः 03,273.014d*1290_03 अवहारं ततः कृत्वा राघवः सर्ववानरान् 03,273.014d*1290_04 वाक्यम् इत्य् अब्रवीद् दीनं तन् मे निगदतः शृणु 03,273.014d*1290_05 राज्यभङ्गो वने वासः सीता नीता पिता मृतः 03,273.014d*1290_06 लक्ष्मणो मोहम् आपन्नः किं नो दुःखम् अतः परम् 03,273.014d*1290_07 बिभीषणो हनुमता रामस् तं बोध्य बुद्धिमान् 03,273.014d*1290_08 आनाय्यौषधयो दिव्या लक्ष्मणं समजीवयत् 03,273.015a इन्द्रजित् कृतकर्मा तु पित्रे कर्म तदात्मनः 03,273.015c निवेद्य पुनर् आगच्छत् त्वरयाजिशिरः प्रति 03,273.016a तम् आपतन्तं संक्रुद्धं पुनर् एव युयुत्सया 03,273.016c अभिदुद्राव सौमित्रिर् विभीषणमते स्थितः 03,273.017a अकृताह्निकम् एवैनं जिघांसुर् जितकाशिनम् 03,273.017c शरैर् जघान संक्रुद्धः कृतसंज्ञो ऽथ लक्ष्मणः 03,273.018a तयोः समभवद् युद्धं तदान्योन्यं जिगीषतोः 03,273.018c अतीव चित्रम् आश्चर्यं शक्रप्रह्लादयोर् इव 03,273.019a अविध्यद् इन्द्रजित् तीक्ष्णैः सौमित्रिं मर्मभेदिभिः 03,273.019c सौमित्रिश् चानलस्पर्शैर् अविध्यद् रावणिं शरैः 03,273.020a सौमित्रिशरसंस्पर्शाद् रावणिः क्रोधमूर्छितः 03,273.020c असृजल् लक्ष्मणायाष्टौ शरान् आशीविषोपमान् 03,273.020d*1291_01 तांश् चिच्छेद * सौमित्रिः शरान् अष्टाव् अनागतान् 03,273.020d*1292_01 तान् अप्राप्त्ठशितैर् बाणैश् चिच्छेद रघुनन्दनः 03,273.021a तस्यासून् पावकस्पर्शैः सौमित्रिः पत्रिभिस् त्रिभिः 03,273.021b*1293_01 वारयाम् आस नाराचैः सौमित्रिर् मित्रनन्दनः 03,273.021b*1293_02 असृजल् लक्ष्मणश् चाष्टौ राक्षसाय शरान् पुनः 03,273.021c यथा निरहरद् वीरस् तन् मे निगदतः शृणु 03,273.022a एकेनास्य धनुष्मन्तं बाहुं देहाद् अपातयत् 03,273.022c द्वितीयेन सनाराचं भुजं भूमौ न्यपातयत् 03,273.023a तृतीयेन तु बाणेन पृथुधारेण भास्वता 03,273.023c जहार सुनसं चारु शिरो भ्राजिष्णुकुण्डलम् 03,273.024a विनिकृत्तभुजस्कन्धं कबन्धं भीमदर्शनम् 03,273.024b*1294_01 पपात वसुधायां तु छिन्नमूल इव द्रुमः 03,273.024c तं हत्वा सूतम् अप्य् अस्त्रैर् जघान बलिनां वरः 03,273.025a लङ्कां प्रवेशयाम् आसुर् वाजिनस् तं रथं तदा 03,273.025c ददर्श रावणस् तं च रथं पुत्रविनाकृतम् 03,273.026a स पुत्रं निहतं दृष्ट्वा त्रासात् संभ्रान्तलोचनः 03,273.026c रावणः शोकमोहार्तो वैदेहीं हन्तुम् उद्यतः 03,273.027a अशोकवनिकास्थां तां रामदर्शनलालसाम् 03,273.027c खड्गम् आदाय दुष्टात्मा जवेनाभिपपात ह 03,273.028a तं दृष्ट्वा तस्य दुर्बुद्धेर् अविन्ध्यः पापनिश्चयम् 03,273.028c शमयाम् आस संक्रुद्धं श्रूयतां येन हेतुना 03,273.029a महाराज्ये स्थितो दीप्ते न स्त्रियं हन्तुम् अर्हसि 03,273.029c हतैवैषा यदा स्त्री च बन्धनस्था च ते गृहे 03,273.030a न चैषा देहभेदेन हता स्याद् इति मे मतिः 03,273.030c जहि भर्तारम् एवास्या हते तस्मिन् हता भवेत् 03,273.031a न हि ते विक्रमे तुल्यः साक्षाद् अपि शतक्रतुः 03,273.031c असकृद् धि त्वया सेन्द्रास् त्रासितास् त्रिदशा युधि 03,273.032a एवं बहुविधैर् वाक्यैर् अविन्ध्यो रावणं तदा 03,273.032c क्रुद्धं संशमयाम् आस जगृहे च स तद्वचः 03,273.033a निर्याणे स मतिं कृत्वा निधायासिं क्षपाचरः 03,273.033c आज्ञापयाम् आस तदा रथो मे कल्प्यताम् इति 03,274.001 मार्कण्डेय उवाच 03,274.001a ततः क्रुद्धो दशग्रीवः प्रिये पुत्रे निपातिते 03,274.001c निर्ययौ रथम् आस्थाय हेमरत्नविभूषितम् 03,274.002a संवृतो राक्षसैर् घोरैर् विविधायुधपाणिभिः 03,274.002c अभिदुद्राव रामं स पोथयन् हरियूथपान् 03,274.003a तम् आद्रवन्तं संक्रुद्धं मैन्दनीलनलाङ्गदाः 03,274.003c हनूम्ठजाम्बवांश् चैव ससैन्याः पर्यवारयन् 03,274.004a ते दशग्रीवसैन्यं तद् ऋक्षवानरयूथपाः 03,274.004c द्रुमैर् विध्वंसयां चक्रुर् दशग्रीवस्य पश्यतः 03,274.005a ततः स्वसैन्यम् आलोक्य वध्यमानम् अरातिभिः 03,274.005c मायावी व्यदधान् मायां रावणो राक्षसेश्वरः 03,274.006a तस्य देहाद् विनिष्क्रान्ताः शतशो ऽथ सहस्रशः 03,274.006c राक्षसाः प्रत्यदृश्यन्त शरशक्त्यृष्टिपाणयः 03,274.007a तान् रामो जघ्निवान् सर्वान् दिव्येनास्त्रेण राक्षसान् 03,274.007c अथ भूयो ऽपि मायां स व्यदधाद् राक्षसाधिपः 03,274.008a कृत्वा रामस्य रूपाणि लक्ष्मणस्य च भारत 03,274.008c अभिदुद्राव रामं च लक्ष्मणं च दशाननः 03,274.009a ततस् ते रामम् अर्छन्तो लक्ष्मणं च क्षपाचराः 03,274.009c अभिपेतुस् तदा राजन् प्रगृहीतोच्चकार्मुकाः 03,274.010a तां दृष्ट्वा राक्षसेन्द्रस्य मायाम् इक्ष्वाकुनन्दनः 03,274.010c उवाच रामं सौमित्रिर् असंभ्रान्तो बृहद् वचः 03,274.011a जहीमान् राक्षसान् पापान् आत्मनः प्रतिरूपकान् 03,274.011b*1295_01 इत्य् उक्तो लक्ष्मणं पार्थ तदा गन्तुं समुद्यतः 03,274.011c जघान रामस् तांश् चान्यान् आत्मनः प्रतिरूपकान् 03,274.012a ततो हर्यश्वयुक्तेन रथेनादित्यवर्चसा 03,274.012c उपतस्थे रणे रामं मातलिः शक्रसारथिः 03,274.013 मातलिर् उवाच 03,274.013a अयं हर्यश्वयुग् जैत्रो मघोनः स्यन्दनोत्तमः 03,274.013b*1296_01 त्वद् अर्थम् इह संप्राप्तः संदेशाद् वै शतक्रतोः 03,274.013c अनेन शक्रः काकुत्स्थ समरे दैत्यदानवान् 03,274.013e शतशः पुरुषव्याघ्र रथोदारेण जघ्निवान् 03,274.014a तद् अनेन नरव्याघ्र मया यत् तेन संयुगे 03,274.014c स्यन्दनेन जहि क्षिप्रं रावणं मा चिरं कृथाः 03,274.015a इत्य् उक्तो राघवस् तथ्यं वचो ऽशङ्कत मातलेः 03,274.015c मायेयं राक्षसस्येति तम् उवाच विभीषणः 03,274.016a नेयं माया नरव्याघ्र रावणस्य दुरात्मनः 03,274.016c तद् आतिष्ठ रथं शीघ्रम् इमम् ऐन्द्रं महाद्युते 03,274.017a ततः प्रहृष्टः काकुत्स्थस् तथेत्य् उक्त्वा विभीषणम् 03,274.017c रथेनाभिपपाताशु दशग्रीवं रुषान्वितः 03,274.018a हाहाकृतानि भूतानि रावणे समभिद्रुते 03,274.018c सिंहनादाः सपटहा दिवि दिव्याश् च नानदन् 03,274.018d*1297_01 ततः प्रववृते युद्धं रामरावणयोर् महत् 03,274.018d*1298_01 दशकन्धरराजसून्वोस् तथा युद्धम् अभून् महत् 03,274.018d*1299_01 अलब्धोपमम् अन्यत्र तयोर् एव तथाभवत् 03,274.019a स रामाय महाघोरं विससर्ज निशाचरः 03,274.019c शूलम् इन्द्राशनिप्रख्यं ब्रह्मदण्डम् इवोद्यतम् 03,274.020a तच् छूलम् अन्तरा रामश् चिच्छेद निशितैः शरैः 03,274.020c तद् दृष्ट्वा दुष्करं कर्म रावणं भयम् आविशत् 03,274.021a ततः क्रुद्धः ससर्जाशु दशग्रीवः शित्ठशरान् 03,274.021c सहस्रायुतशो रामे शस्त्राणि विविधानि च 03,274.022a ततो भुशुण्डीः शूलांश् च मुसलानि परश्वधान् 03,274.022c शक्तीश् च विविधाकाराः शतघ्नीश् च शितक्षुराः 03,274.023a तां मायां विकृतां दृष्ट्वा दशग्रीवस्य रक्षसः 03,274.023c भयात् प्रदुद्रुवुः सर्वे वानराः सर्वतोदिशम् 03,274.024a ततः सुपत्रं सुमुखं हेमपुङ्खं शरोत्तमम् 03,274.024c तूणाद् आदाय काकुत्स्थो ब्रह्मास्त्रेण युयोज ह 03,274.025a तं बाणवर्यं रामेण ब्रह्मास्त्रेणाभिमन्त्रितम् 03,274.025c जहृषुर् देवगन्धर्वा दृष्ट्वा शक्रपुरोगमाः 03,274.026a अल्पावशेषम् आयुश् च ततो ऽमन्यन्त रक्षसः 03,274.026c ब्रह्मास्त्रोदीरणाच् छत्रोर् देवगन्धर्वकिंनराः 03,274.027a ततः ससर्ज तं रामः शरम् अप्रतिमौजसम् 03,274.027c रावणान्तकरं घोरं ब्रह्मदण्डम् इवोद्यतम् 03,274.027d*1300_01 मुक्तमात्रेण रामेण दूराकृष्टेन भारत 03,274.027d*1301_01 अमोघम् अविषह्यं च स देवासुरपन्नगैः 03,274.027d*1301_02 भासयन्तं दिशः सर्वाः स्वया दीप्त्या महाप्रभा 03,274.028a स तेन राक्षसश्रेष्ठः सरथः साश्वसारथिः 03,274.028c प्रजज्वाल महाज्वालेनाग्निनाभिपरिष्कृतः 03,274.029a ततः प्रहृष्टास् त्रिदशाः सगन्धर्वाः सचारणाः 03,274.029c निहतं रावणं दृष्ट्वा रामेणाक्लिष्टकर्मणा 03,274.030a तत्यजुस् तं महाभागं पञ्च भूतानि रावणम् 03,274.030c भ्रंशितः सर्वलोकेषु स हि ब्रह्मास्त्रतेजसा 03,274.031a शरीरधातवो ह्य् अस्य मांसं रुधिरम् एव च 03,274.031c नेशुर् ब्रह्मास्त्रनिर्दग्धा न च भस्माप्य् अदृश्यत 03,275.001 मार्कण्डेय उवाच 03,275.001a स हत्वा रावणं क्षुद्रं राक्षसेन्द्रं सुरद्विषम् 03,275.001c बभूव हृष्टः ससुहृद् रामः सौमित्रिणा सह 03,275.002a ततो हते दशग्रीवे देवाः सर्षिपुरोगमाः 03,275.002c आशीर्भिर् जययुक्ताभिर् आनर्चुस् तं महाभुजम् 03,275.003a रामं कमलपत्राक्षं तुष्टुवुः सर्वदेवताः 03,275.003c गन्धर्वाः पुष्पवर्षैश् च वाग्भिश् च त्रिदशालयाः 03,275.004a पूजयित्वा यथा रामं प्रतिजग्मुर् यथागतम् 03,275.004c तन् महोत्सवसंकाशम् आसीद् आकाशम् अच्युत 03,275.005a ततो हत्वा दशग्रीवं लङ्कां रामो महायशाः 03,275.005c विभीषणाय प्रददौ प्रभुः परपुरंजयः 03,275.006a ततः सीतां पुरस्कृत्य विभीषणपुरस्कृताम् 03,275.006c अविन्ध्यो नाम सुप्रज्ञो वृद्धामात्यो विनिर्ययौ 03,275.007a उवाच च महात्मानं काकुत्स्थं दैन्यम् आस्थितम् 03,275.007c प्रतीच्छ देवीं सद्वृत्तां महात्मञ् जानकीम् इति 03,275.008a एतच् छ्रुत्वा वचस् तस्माद् अवतीर्य रथोत्तमात् 03,275.008c बाष्पेणापिहितां सीतां ददर्शेक्ष्वाकुनन्दनः 03,275.009a तां दृष्ट्वा चारुसर्वाङ्गीं यानस्थां शोककर्शिताम् 03,275.009c मलोपचितसर्वाङ्गीं जटिलां कृष्णवाससम् 03,275.010a उवाच रामो वैदेहीं परामर्शविशङ्कितः 03,275.010c गच्छ वैदेहि मुक्ता त्वं यत् कार्यं तन् मया कृतम् 03,275.011a माम् आसाद्य पतिं भद्रे न त्वं राक्षसवेश्मनि 03,275.011c जरां व्रजेथा इति मे निहतो ऽसौ निशाचरः 03,275.012a कथं ह्य् अस्मद्विधो जातु जानन् धर्मविनिश्चयम् 03,275.012c परहस्तगतां नारीं मुहूर्तम् अपि धारयेत् 03,275.013a सुवृत्ताम् असुवृत्तां वाप्य् अहं त्वाम् अद्य मैथिलि 03,275.013c नोत्सहे परिभोगाय श्वावलीढं हविर् यथा 03,275.014a ततः सा सहसा बाला तच् छ्रुत्वा दारुणं वचः 03,275.014c पपात देवी व्यथिता निकृत्ता कदली यथा 03,275.015a यो ह्य् अस्या हर्षसंभूतो मुखरागस् तदाभवत् 03,275.015c क्षणेन स पुनर् भ्रष्टो निःश्वासाद् इव दर्पणे 03,275.016a ततस् ते हरयः सर्वे तच् छ्रुत्वा रामभाषितम् 03,275.016c गतासुकल्पा निश्चेष्टा बभूवुः सहलक्ष्मणाः 03,275.016d@028_0001 अमृष्यमाणा सा सीता वचनं राघवोदितम् 03,275.016d@028_0002 लक्ष्मणं प्राह मे शीघ्रं प्रज्वालय हुताशनम् 03,275.016d@028_0003 विश्वासार्थे हि रामस्य लोकानां प्रत्ययाय च 03,275.016d@028_0004 राघवस्य मतं ज्ञात्वा लक्ष्मणो ऽपि तदैव हि 03,275.016d@028_0005 महाकाष्ठचयं कृत्वा ज्वालयित्वा हुताशनम् 03,275.016d@028_0006 रामपार्श्वम् उपागम्य तस्थौ तूष्णीम् अरिंदमः 03,275.016d@028_0007 ततः सीता परिक्रम्य राघवं भक्तिसंयुता 03,275.016d@028_0008 पश्यतां सर्वलोकानां देवराक्षसयोषिताम् 03,275.016d@028_0009 प्रणम्य दैवतेभ्यश् च ब्राह्मणेभ्यश् च मैथिली 03,275.016d@028_0010 बद्धाञ्जलिपुटा चेदम् उवाचाग्निसमीपगा 03,275.016d@028_0011 यथा मे हृदयं नित्यं नापसर्पति राघवात् 03,275.016d@028_0012 तथा लोकस्य साक्षी मां सर्वतः पातु पावकः 03,275.016d@028_0013 एवम् उक्त्वा तु सा सीता परिक्रम्य हुताशनम् 03,275.016d@028_0014 विवेश ज्वलनं दीप्तं निर्भयेन हृदा सती 03,275.017a ततो देवो विशुद्धात्मा विमानेन चतुर्मुखः 03,275.017c पितामहो जगत्स्रष्टा दर्शयाम् आस राघवम् 03,275.018a शक्रश् चाग्निश् च वायुश् च यमो वरुण एव च 03,275.018c यक्षाधिपश् च भगवांस् तथा सप्तर्षयो ऽमलाः 03,275.019a राजा दशरथश् चैव दिव्यभास्वरमूर्तिमान् 03,275.019c विमानेन महार्हेण हंसयुक्तेन भास्वता 03,275.020a ततो ऽन्तरिक्षं तत् सर्वं देवगन्धर्वसंकुलम् 03,275.020c शुशुभे तारकाचित्रं शरदीव नभस्तलम् 03,275.021a तत उत्थाय वैदेहि तेषां मध्ये यशस्विनी 03,275.021c उवाच वाक्यं कल्याणी रामं पृथुलवक्षसम् 03,275.022a राजपुत्र न ते कोपं करोमि विदिता हि मे 03,275.022c गतिः स्त्रीणां नराणां च शृणु चेदं वचो मम 03,275.023a अन्तश् चरति भूतानां मातरिश्वा सदागतिः 03,275.023c स मे विमुञ्चतु प्राणान् यदि पापं चराम्य् अहम् 03,275.024a अग्निर् आपस् तथाकाशं पृथिवी वायुर् एव च 03,275.024c विमुञ्चन्तु मम प्राणान् यदि पापं चराम्य् अहम् 03,275.024d*1302_01 यथाहं त्वद् ऋते वीर नान्यं स्वप्ने ऽप्य् अचिन्तयम् 03,275.024d*1302_02 तथा मे देवनिर्दिष्टस् त्वम् एव हि पतिर् भव 03,275.025a ततो ऽन्तरिक्षे वाग् आसीत् सर्वा विश्रावयन् दिशः 03,275.025c पुण्या संहर्षणी तेषां वानराणां महात्मनाम् 03,275.026 वायुर् उवाच 03,275.026a भो भो राघव सत्यं वै वायुर् अस्मि सदागतिः 03,275.026c अपापा मैथिली राजन् संगच्छ सह भार्यया 03,275.027 अग्निर् उवाच 03,275.027a अहम् अन्तःशरीरस्थो भूतानां रघुनन्दन 03,275.027c सुसूक्ष्मम् अपि काकुत्स्थ मैथिली नापराध्यति 03,275.028 वरुण उवाच 03,275.028a रसा वै मत्प्रसूता हि भूतदेहेषु राघव 03,275.028c अहं वै त्वां प्रब्रवीमि मैथिली प्रतिगृह्यताम् 03,275.028d*1303_01 पारं परं त्वम् एवासीर् विष्णुब्रह्मात्मरूपवान् 03,275.028d*1303_02 अपारपारो ऽसि हरे पारेभ्यो ऽपि परः सदा 03,275.028d*1303_03 ब्रह्मपारो ऽसि विश्वेश परपारनयस् तथा 03,275.028d*1303_04 पराणां च परास्यसि पारः पारः सदैव सः 03,275.028d*1303_05 सर्वभूतनिवासी च भूमन् स परमस् तथा 03,275.028d*1304_00 यमः 03,275.028d*1304_01 धर्मराजो ऽस्मि काकुत्स्थ साक्षी लोकस्य कर्मणाम् 03,275.028d*1304_02 शुभाशुभानां सीतेयम् अपापा प्रतिगृह्यताम् 03,275.029 ब्रह्मोवाच 03,275.029a पुत्र नैतद् इहाश्चर्यं त्वयि राजर्षिधर्मिणि 03,275.029c साधो सद्वृत्तमार्गस्थे शृणु चेदं वचो मम 03,275.030a शत्रुर् एष त्वया वीर देवगन्धर्वभोगिनाम् 03,275.030c यक्षाणां दानवानां च महर्षीणां च पातितः 03,275.031a अवध्यः सर्वभूतानां मत्प्रसादात् पुराभवत् 03,275.031c कस्माच् चित् कारणात् पापः कं चित् कालम् उपेक्षितः 03,275.032a वधार्थम् आत्मनस् तेन हृता सीता दुरात्मना 03,275.032c नलकूबरशापेन रक्षा चास्याः कृता मया 03,275.033a यदि ह्य् अकामाम् आसेवेत् स्त्रियम् अन्याम् अपि ध्रुवम् 03,275.033c शतधास्य फलेद् देह इत्य् उक्तः सो ऽभवत् पुरा 03,275.034a नात्र शङ्का त्वया कार्या प्रतीच्छेमां महाद्युते 03,275.034c कृतं त्वया महत् कार्यं देवानाम् अमरप्रभ 03,275.035 दशरथ उवाच 03,275.035a प्रीतो ऽस्मि वत्स भद्रं ते पिता दशरथो ऽस्मि ते 03,275.035c अनुजानामि राज्यं च प्रशाधि पुरुषोत्तम 03,275.036 राम उवाच 03,275.036a अभिवादये त्वां राजेन्द्र यदि त्वं जनको मम 03,275.036c गमिष्यामि पुरीं रम्याम् अयोध्यां शासनात् तव 03,275.037 मार्कण्डेय उवाच 03,275.037a तम् उवाच पिता भूयः प्रहृष्टो मनुजाधिप 03,275.037c गच्छायोध्यां प्रशाधि त्वं राम रक्तान्तलोचन 03,275.037d*1305_01 संपूर्णानि हि वर्षाणि चतुर्दश महाद्युते 03,275.038a ततो देवान् नमस्कृत्य सुहृद्भिर् अभिनन्दितः 03,275.038c महेन्द्र इव पौलोम्या भार्यया स समेयिवान् 03,275.039a ततो वरं ददौ तस्मै अविन्ध्याय परंतपः 03,275.039c त्रिजटां चार्थमानाभ्यां योजयाम् आस राक्षसीम् 03,275.040a तम् उवाच ततो ब्रह्मा देवैः शक्रमुखैर् वृतः 03,275.040c कौसल्यामातर् इष्टांस् ते वरान् अद्य ददानि कान् 03,275.041a वव्रे रामः स्थितिं धर्मे शत्रुभिश् चापराजयम् 03,275.041c राक्षसैर् निहतानां च वानराणां समुद्भवम् 03,275.042a ततस् ते ब्रह्मणा प्रोक्ते तथेति वचने तदा 03,275.042c समुत्तस्थुर् महाराज वानरा लब्धचेतसः 03,275.043a सीता चापि महाभागा वरं हनुमते ददौ 03,275.043c रामकीर्त्या समं पुत्र जीवितं ते भविष्यति 03,275.044a दिव्यास् त्वाम् उपभोगाश् च मत्प्रसादकृताः सदा 03,275.044c उपस्थास्यन्ति हनुमन्न् इति स्म हरिलोचन 03,275.045a ततस् ते प्रेक्षमाणानां तेषाम् अक्लिष्टकर्मणाम् 03,275.045c अन्तर्धानं ययुर् देवाः सर्वे शक्रपुरोगमाः 03,275.046a दृष्ट्वा तु रामं जानक्या समेतं शक्रसारथिः 03,275.046c उवाच परमप्रीतः सुहृन्मध्य इदं वचः 03,275.047a देवगन्धर्वयक्षाणां मानुषासुरभोगिनाम् 03,275.047c अपनीतं त्वया दुःखम् इदं सत्यपराक्रम 03,275.048a सदेवासुरगन्धर्वा यक्षराक्षसपन्नगाः 03,275.048c कथयिष्यन्ति लोकास् त्वां यावद् भूमिर् धरिष्यति 03,275.049a इत्य् एवम् उक्त्वानुज्ञाप्य रामं शस्त्रभृतां वरम् 03,275.049c संपूज्यापाक्रमत् तेन रथेनादित्यवर्चसा 03,275.050a ततः सीतां पुरस्कृत्य रामः सौमित्रिणा सह 03,275.050c सुग्रीवप्रमुखैश् चैव सहितः सर्ववानरैः 03,275.051a विधाय रक्षां लङ्कायां विभीषणपुरस्कृतः 03,275.051c संततार पुनस् तेन सेतुना मकरालयम् 03,275.052a पुष्पकेण विमानेन खेचरेण विराजता 03,275.052c कामगेन यथा मुख्यैर् अमात्यैः संवृतो वशी 03,275.053a ततस् तीरे समुद्रस्य यत्र शिश्ये स पार्थिवः 03,275.053c तत्रैवोवास धर्मात्मा सहितः सर्ववानरैः 03,275.054a अथैनान् राघवः काले समानीयाभिपूज्य च 03,275.054c विसर्जयाम् आस तदा रत्नैः संतोष्य सर्वशः 03,275.055a गतेषु वानरेन्द्रेषु गोपुच्छर्क्षेषु तेषु च 03,275.055c सुग्रीवसहितो रामः किष्किन्धां पुनर् आगमत् 03,275.056a विभीषणेनानुगतः सुग्रीवसहितस् तदा 03,275.056c पुष्पकेण विमानेन वैदेह्या दर्शयन् वनम् 03,275.057a किष्किन्धां तु समासाद्य रामः प्रहरतां वरः 03,275.057c अङ्गदं कृतकर्माणं यौवराज्ये ऽभ्यषेचयत् 03,275.058a ततस् तैर् एव सहितो रामः सौमित्रिणा सह 03,275.058c यथागतेन मार्गेण प्रययौ स्वपुरं प्रति 03,275.059a अयोध्यां स समासाद्य पुरीं राष्ट्रपतिस् ततः 03,275.059c भरताय हनूमन्तं दूतं प्रस्थापयत् तदा 03,275.060a लक्षयित्वेङ्गितं सर्वं प्रियं तस्मै निवेद्य च 03,275.060c वायुपुत्रे पुनः प्राप्ते नन्दिग्रामम् उपागमत् 03,275.061a स तत्र मलदिग्धाङ्गं भरतं चीरवाससम् 03,275.061b*1306_01 नन्दिग्रामगतं रामः सशत्रुघ्नं स राघवः 03,275.061c अग्रतः पादुके कृत्वा ददर्शासीनम् आसने 03,275.062a समेत्य भरतेनाथ शत्रुघ्नेन च वीर्यवान् 03,275.062c राघवः सहसौमित्रिर् मुमुदे भरतर्षभ 03,275.063a तथा भरतशत्रुघ्नौ समेतौ गुरुणा तदा 03,275.063c वैदेह्या दर्शनेनोभौ प्रहर्षं समवापतुः 03,275.064a तस्मै तद् भरतो राज्यम् आगतायाभिसत्कृतम् 03,275.064c न्यासं निर्यातयाम् आस युक्तः परमया मुदा 03,275.065a ततस् तं वैष्णवे शूरं नक्षत्रे ऽभिमते ऽहनि 03,275.065c वसिष्ठो वामदेवश् च सहिताव् अभ्यषिञ्चताम् 03,275.066a सो ऽभिषिक्तः कपिश्रेष्ठं सुग्रीवं ससुहृज्जनम् 03,275.066c विभीषणं च पौलस्त्यम् अन्वजानाद् गृहान् प्रति 03,275.067a अभ्यर्च्य विविधै रत्नैः प्रीतियुक्तौ मुदा युतौ 03,275.067c समाधायेतिकर्तव्यं दुःखेन विससर्ज ह 03,275.068a पुष्पकं च विमानं तत् पूजयित्वा स राघवः 03,275.068c प्रादाद् वैश्रवणायैव प्रीत्या स रघुनन्दनः 03,275.069a ततो देवर्षिसहितः सरितं गोमतीम् अनु 03,275.069c दशाश्वमेधान् आजह्रे जारूथ्यान् स निरर्गलान् 03,275.069d*1307_01 दश वर्षसहस्राणि दश वर्षशतानि च 03,275.069d*1307_02 राज्यं कारितवान् रामः पश्चात् स त्रिदिवं गतः 03,276.001 मार्कण्डेय उवाच 03,276.001a एवम् एतन् महाबाहो रामेणामिततेजसा 03,276.001c प्राप्तं व्यसनम् अत्युग्रं वनवासकृतं पुरा 03,276.001d*1308_01 तद् उक्तं भवतां सर्वं रामायणम् अनुत्तमम् 03,276.001d*1308_02 आयुष्यम् इदम् आख्यानं शृण्वताम् अघनाशनम् 03,276.001d*1308_03 पुत्रपौत्रप्रदं पुंसाम् आयुरारोग्यवर्धनम् 03,276.001d*1308_04 तस्मात् त्वम् अपि राजेन्द्र भ्रातृभिः सह धर्मज 03,276.002a मा शुचः पुरुषव्याघ्र क्षत्रियो ऽसि परंतप 03,276.002c बाहुवीर्याश्रये मार्गे वर्तसे दीप्तनिर्णये 03,276.003a न हि ते वृजिनं किं चिद् दृश्यते परम् अण्व् अपि 03,276.003c अस्मिन् मार्गे विषीदेयुः सेन्द्रा अपि सुरासुराः 03,276.004a संहत्य निहतो वृत्रो मरुद्भिर् वज्रपाणिना 03,276.004c नमुचिश् चैव दुर्धर्षो दीर्घजिह्वा च राक्षसी 03,276.005a सहायवति सर्वार्थाः संतिष्ठन्तीह सर्वशः 03,276.005c किं नु तस्याजितं संख्ये भ्राता यस्य धनंजयः 03,276.006a अयं च बलिनां श्रेष्ठो भीमो भीमपराक्रमः 03,276.006c युवानौ च महेष्वासौ यमौ माद्रवतीसुतौ 03,276.006e एभिः सहायैः कस्मात् त्वं विषीदसि परंतप 03,276.007a य इमे वज्रिणः सेनां जयेयुः समरुद्गणाम् 03,276.007c त्वम् अप्य् एभिर् महेष्वासैः सहायैर् देवरूपिभिः 03,276.007e विजेष्यसि रणे सर्वान् अमित्रान् भरतर्षभ 03,276.008a इतश् च त्वम् इमां पश्य सैन्धवेन दुरात्मना 03,276.008c बलिना वीर्यमत्तेन हृताम् एभिर् महात्मभिः 03,276.009a आनीतां द्रौपदीं कृष्णां कृत्वा कर्म सुदुष्करम् 03,276.009c जयद्रथं च राजानं विजितं वशम् आगतम् 03,276.010a असहायेन रामेण वैदेही पुनर् आहृता 03,276.010c हत्वा संख्ये दशग्रीवं राक्षसं भीमविक्रमम् 03,276.011a यस्य शाखामृगा मित्रा ऋक्षाः कालमुखास् तथा 03,276.011c जात्यन्तरगता राजन्न् एतद् बुद्ध्यानुचिन्तय 03,276.012a तस्मात् त्वं कुरुशार्दूल मा शुचो भरतर्षभ 03,276.012c त्वद्विधा हि महात्मानो न शोचन्ति परंतप 03,276.012d@029_0000 वैशंपायन उवाच 03,276.012d@029_0001 ये चेदं कथयिष्यन्ति रामस्य चरितं महत् 03,276.012d@029_0002 श्रोष्यन्ति चाप्य् अभीक्ष्णं ये नालक्ष्मीस् तान् भविष्यति 03,276.012d@029_0003 अर्घास् तेभ्यो भविष्यन्ति धनता च भविष्यति 03,276.012d@029_0004 इतिहासम् इमं श्रुत्वा पुराणं शश्वद् उत्तमम् 03,276.012d@029_0005 पुत्रान् पौत्रान् पशूंश् चैव वेत्स्यन्ते नृषु चाग्र्यताम् 03,276.012d@029_0006 अरोगाः प्रतिभांश् चैव भविष्यन्ति न संशयः 03,276.012d@029_0007 इदम् आख्यानकं रम्यं ये स्मरन्ति नरोत्तमाः 03,276.012d@029_0008 पुत्रपौत्रैश् च नन्दन्ति लभन्ते विष्णुवल्लभाम् 03,276.012d@029_0009 शृण्वन्तीदं पुण्यशीलाः श्रावयेच् चेदम् उत्तमम् 03,276.012d@029_0010 नरः फलम् अवाप्नोति राजसूयाश्वमेधयोः 03,276.012d@029_0011 काञ्चनेन विमानेन स्वर्गं याति नरोत्तमः 03,276.012d@029_0012 पुनर् लक्ष्मीर् उपयुतो जायते पृथिवीतले 03,276.012d@029_0013 श्रुत्वा चेदम् उपाख्यानं श्राव्यम् अन्यन् न रोचयेत् 03,276.012d@029_0014 पुंस्कोकिलरुतं श्रुत्वा क्रौञ्चीध्वाङ्क्षस्य वाग् इव 03,276.013 वैशंपायन उवाच 03,276.013a एवम् आश्वासितो राजा मार्कण्डेयेन धीमता 03,276.013c त्यक्त्वा दुःखम् अदीनात्मा पुनर् एवेदम् अब्रवीत् 03,276.013d*1309_01 श्रुत्वा रामायणं सर्वं त्यक्त्वा दुःखं युधिष्ठिरः 03,276.013d*1309_02 मार्कण्डेयं पुनः प्राह भ्रातृभिः सह संमतैः 03,277.001 युधिष्ठिर उवाच 03,277.001a नात्मानम् अनुशोचामि नेमान् भ्रातॄन् महामुने 03,277.001c हरणं चापि राज्यस्य यथेमां द्रुपदात्मजाम् 03,277.002a द्यूते दुरात्मभिः क्लिष्टाः कृष्णया तारिता वयम् 03,277.002c जयद्रथेन च पुनर् वनाद् अपहृता बलात् 03,277.003a अस्ति सीमन्तिनी का चिद् दृष्टपूर्वाथ वा श्रुता 03,277.003c पतिव्रता महाभागा यथेयं द्रुपदात्मजा 03,277.004 मार्कण्डेय उवाच 03,277.004a शृणु राजन् कुलस्त्रीणां महाभाग्यं युधिष्ठिर 03,277.004c सर्वम् एतद् यथा प्राप्तं सावित्र्या राजकन्यया 03,277.005a आसीन् मद्रेषु धर्मात्मा राजा परमधार्मिकः 03,277.005c ब्रह्मण्यश् च शरण्यश् च सत्यसंधो जितेन्द्रियः 03,277.006a यज्वा दानपतिर् दक्षः पौरजानपदप्रियः 03,277.006c पार्थिवो ऽश्वपतिर् नाम सर्वभूतहिते रतः 03,277.007a क्षमावान् अनपत्यश् च सत्यवाग् विजितेन्द्रियः 03,277.007c अतिक्रान्तेन वयसा संतापम् उपजग्मिवान् 03,277.008a अपत्योत्पादनार्थं स तीव्रं नियमम् आस्थितः 03,277.008c काले परिमिताहारो ब्रह्मचारी जितेन्द्रियः 03,277.009a हुत्वा शतसहस्रं स सावित्र्या राजसत्तम 03,277.009c षष्ठे षष्ठे तदा काले बभूव मितभोजनः 03,277.010a एतेन नियमेनासीद् वर्षाण्य् अष्टादशैव तु 03,277.010c पूर्णे त्व् अष्टादशे वर्षे सावित्री तुष्टिम् अभ्यगात् 03,277.010e स्वरूपिणी तदा राजन् दर्शयाम् आस तं नृपम् 03,277.011a अग्निहोत्रात् समुत्थाय हर्षेण महतान्विता 03,277.011c उवाच चैनं वरदा वचनं पार्थिवं तदा 03,277.011d*1310_01 सा तम् अश्वपतिं राजन् सावित्री नियमस्थितम् 03,277.012a ब्रह्मचर्येण शुद्धेन दमेन नियमेन च 03,277.012c सर्वात्मना च मद्भक्त्या तुष्टास्मि तव पार्थिव 03,277.013a वरं वृणीष्वाश्वपते मद्रराज यथेप्सितम् 03,277.013c न प्रमादश् च धर्मेषु कर्तव्यस् ते कथं चन 03,277.014 अश्वपतिर् उवाच 03,277.014a अपत्यार्थः समारम्भः कृतो धर्मेप्सया मया 03,277.014c पुत्रा मे बहवो देवि भवेयुः कुलभावनाः 03,277.015a तुष्टासि यदि मे देवि कामम् एतं वृणोम्य् अहम् 03,277.015c संतानं हि परो धर्म इत्य् आहुर् मां द्विजातयः 03,277.015d*1311_01 एवम् उक्त्वा तु सावित्री प्रत्युवाच च तं नृपम् 03,277.016 सावित्र्य् उवाच 03,277.016a पूर्वम् एव मया राजन्न् अभिप्रायम् इमं तव 03,277.016c ज्ञात्वा पुत्रार्थम् उक्तो वै तव हेतोः पितामहः 03,277.017a प्रसादाच् चैव तस्मात् ते स्वयंभुविहिताद् भुवि 03,277.017c कन्या तेजस्विनी सौम्य क्षिप्रम् एव भविष्यति 03,277.018a उत्तरं च न ते किं चिद् व्याहर्तव्यं कथं चन 03,277.018c पितामहनिसर्गेण तुष्टा ह्य् एतद् ब्रवीमि ते 03,277.019 मार्कण्डेय उवाच 03,277.019a स तथेति प्रतिज्ञाय सावित्र्या वचनं नृपः 03,277.019c प्रसादयाम् आस पुनः क्षिप्रम् एवं भवेद् इति 03,277.020a अन्तर्हितायां सावित्र्यां जगाम स्वगृहं नृपः 03,277.020c स्वराज्ये चावसत् प्रीतः प्रजा धर्मेण पालयन् 03,277.021a कस्मिंश् चित् तु गते काले स राजा नियतव्रतः 03,277.021c ज्येष्ठायां धर्मचारिण्यां महिष्यां गर्भम् आदधे 03,277.022a राजपुत्र्यां तु गर्भः स मालव्यां भरतर्षभ 03,277.022c व्यवर्धत यथा शुक्ले तारापतिर् इवाम्बरे 03,277.023a प्राप्ते काले तु सुषुवे कन्यां राजीवलोचनाम् 03,277.023c क्रियाश् च तस्या मुदितश् चक्रे स नृपतिस् तदा 03,277.024a सावित्र्या प्रीतया दत्ता सावित्र्या हुतया ह्य् अपि 03,277.024c सावित्रीत्य् एव नामास्याश् चक्रुर् विप्रास् तथा पिता 03,277.025a सा विग्रहवतीव श्रीर् व्यवर्धत नृपात्मजा 03,277.025c कालेन चापि सा कन्या यौवनस्था बभूव ह 03,277.026a तां सुमध्यां पृथुश्रोणीं प्रतिमां काञ्चनीम् इव 03,277.026c प्राप्तेयं देवकन्येति दृष्ट्वा संमेनिरे जनाः 03,277.027a तां तु पद्मपलाशाक्षीं ज्वलन्तीम् इव तेजसा 03,277.027c न कश् चिद् वरयाम् आस तेजसा प्रतिवारितः 03,277.028a अथोपोष्य शिरःस्नाता दैवतान्य् अभिगम्य सा 03,277.028c हुत्वाग्निं विधिवद् विप्रान् वाचयाम् आस पर्वणि 03,277.029a ततः सुमनसः शेषाः प्रतिगृह्य महात्मनः 03,277.029c पितुः सकाशम् अगमद् देवी श्रीर् इव रूपिणी 03,277.030a साभिवाद्य पितुः पादौ शेषाः पूर्वं निवेद्य च 03,277.030c कृताञ्जलिर् वरारोहा नृपतेः पार्श्वतः स्थिता 03,277.031a यौवनस्थां तु तां दृष्ट्वा स्वां सुतां देवरूपिणीम् 03,277.031c अयाच्यमानां च वरैर् नृपतिर् दुःखितो ऽभवत् 03,277.032 राजोवाच 03,277.032a पुत्रि प्रदानकालस् ते न च कश् चिद् वृणोति माम् 03,277.032c स्वयम् अन्विच्छ भर्तारं गुणैः सदृशम् आत्मनः 03,277.033a प्रार्थितः पुरुषो यश् च स निवेद्यस् त्वया मम 03,277.033c विमृश्याहं प्रदास्यामि वरय त्वं यथेप्सितम् 03,277.034a श्रुतं हि धर्मशास्त्रे मे पठ्यमानं द्विजातिभिः 03,277.034c तथा त्वम् अपि कल्याणि गदतो मे वचः शृणु 03,277.035a अप्रदाता पिता वाच्यो वाच्यश् चानुपयन् पतिः 03,277.035c मृते भर्तरि पुत्रश् च वाच्यो मातुर् अरक्षिता 03,277.036a इदं मे वचनं श्रुत्वा भर्तुर् अन्वेषणे त्वर 03,277.036c देवतानां यथा वाच्यो न भवेयं तथा कुरु 03,277.037 मार्कण्डेय उवाच 03,277.037a एवम् उक्त्वा दुहितरं तथा वृद्धांश् च मन्त्रिणः 03,277.037c व्यादिदेशानुयात्रं च गम्यताम् इत्य् अचोदयत् 03,277.038a साभिवाद्य पितुः पादौ व्रीडितेव मनस्विनी 03,277.038c पितुर् वचनम् आज्ञाय निर्जगामाविचारितम् 03,277.039a सा हैमं रथम् आस्थाय स्थविरैः सचिवैर् वृता 03,277.039c तपोवनानि रम्याणि राजर्षीणां जगाम् अह 03,277.040a मान्यानां तत्र वृद्धानां कृत्वा पादाभिवन्दनम् 03,277.040c वनानि क्रमशस् तात सर्वाण्य् एवाभ्यगच्छत 03,277.041a एवं सर्वेषु तीर्थेषु धनोत्सर्गं नृपात्मजा 03,277.041c कुर्वती द्विजमुख्यानां तं तं देशं जगाम ह 03,278.001 मार्कण्डेय उवाच 03,278.001a अथ मद्राधिपो राजा नारदेन समागतः 03,278.001c उपविष्टः सभामध्ये कथायोगेन भारत 03,278.002a ततो ऽभिगम्य तीर्थानि सर्वाण्य् एवाश्रमांस् तथा 03,278.002c आजगाम पितुर् वेश्म सावित्री सह मन्त्रिभिः 03,278.003a नारदेन सहासीनं दृष्ट्वा सा पितरं शुभा 03,278.003c उभयोर् एव शिरसा चक्रे पादाभिवन्दनम् 03,278.004 नारद उवाच 03,278.004a क्व गताभूत् सुतेयं ते कुतश् चैवागता नृप 03,278.004c किमर्थं युवतीं भर्त्रे न चैनां संप्रयच्छसि 03,278.005 अश्वपतिर् उवाच 03,278.005a कार्येण खल्व् अनेनैव प्रेषिताद्यैव चागता 03,278.005c तद् अस्याः शृणु देवर्षे भर्तारं यो ऽनया वृतः 03,278.006 मार्कण्डेय उवाच 03,278.006a सा ब्रूहि विस्तरेणेति पित्रा संचोदिता शुभा 03,278.006c दैवतस्येव वचनं प्रतिगृह्येदम् अब्रवीत् 03,278.007a आसीच् छाल्वेषु धर्मात्मा क्षत्रियः पृथिवीपतिः 03,278.007c द्युमत्सेन इति ख्यातः पश्चाद् अन्धो बभूव ह 03,278.008a विनष्टचक्षुषस् तस्य बालपुत्रस्य धीमतः 03,278.008c सामीप्येन हृतं राज्यं छिद्रे ऽस्मिन् पूर्ववैरिणा 03,278.009a स बालवत्सया सार्धं भार्यया प्रस्थितो वनम् 03,278.009c महारण्यगतश् चापि तपस् तेपे महाव्रतः 03,278.010a तस्य पुत्रः पुरे जातः संवृद्धश् च तपोवने 03,278.010c सत्यवान् अनुरूपो मे भर्तेति मनसा वृतः 03,278.011 नारद उवाच 03,278.011a अहो बत महत् पापं सावित्र्या नृपते कृतम् 03,278.011c अजानन्त्या यद् अनया गुणवान् सत्यवान् वृतः 03,278.012a सत्यं वदत्य् अस्य पिता सत्यं माता प्रभाषते 03,278.012c ततो ऽस्य ब्राह्मणाश् चक्रुर् नामैतत् सत्यवान् इति 03,278.013a बालस्याश्वाः प्रियाश् चास्य करोत्य् अश्वांश् च मृन्मयान् 03,278.013c चित्रे ऽपि च लिखत्य् अश्वांश् चित्राश्व इति चोच्यते 03,278.014 राजोवाच 03,278.014a अपीदानीं स तेजस्वी बुद्धिमान् वा नृपात्मजः 03,278.014c क्षमावान् अपि वा शूरः सत्यवान् पितृनन्दनः 03,278.015 नारद उवाच 03,278.015a विवस्वान् इव तेजस्वी बृहस्पतिसमो मतौ 03,278.015c महेन्द्र इव शूरश् च वसुधेव क्षमान्वितः 03,278.016 अश्वपतिर् उवाच 03,278.016a अपि राजात्मजो दाता ब्रह्मण्यो वापि सत्यवान् 03,278.016c रूपवान् अप्य् उदारो वाप्य् अथ वा प्रियदर्शनः 03,278.017 नारद उवाच 03,278.017a साङ्कृते रन्तिदेवस्य स शक्त्या दानतः समः 03,278.017c ब्रह्मण्यः सत्यवादी च शिबिर् औशीनरो यथा 03,278.018a ययातिर् इव चोदारः सोमवत् प्रियदर्शनः 03,278.018c रूपेणान्यतमो ऽश्विभ्यां द्युमत्सेनसुतो बली 03,278.018d*1312_01 स वदान्यः स तेजस्वी स धीमान् स क्षमान्वितः 03,278.019a स दान्तः स मृदुः शूरः स सत्यः स जितेन्द्रियः 03,278.019c स मैत्रः सो ऽनसूयश् च स ह्रीमान् धृतिमांश् च सः 03,278.020a नित्यशश् चार्जवं तस्मिन् स्थितिस् तस्यैव च ध्रुवा 03,278.020c संक्षेपतस् तपोवृद्धैः शीलवृद्धैश् च कथ्यते 03,278.021 अश्वपतिर् उवाच 03,278.021a गुणैर् उपेतं सर्वैस् तं भगवन् प्रब्रवीषि मे 03,278.021c दोषान् अप्य् अस्य मे ब्रूहि यदि सन्तीह के चन 03,278.022 नारद उवाच 03,278.022*1313_01 एक एवास्य दोषो हि गुणान् आक्रम्य तिष्ठति 03,278.022*1313_02 स च दोषः प्रयत्नेन न शक्यम् अतिवर्तितुम् 03,278.022a एको दोषो ऽस्य नान्यो ऽस्ति सो ऽद्य प्रभृति सत्यवान् 03,278.022c संवत्सरेण क्षीणायुर् देहन्यासं करिष्यति 03,278.023 राजोवाच 03,278.023a एहि सावित्रि गच्छ त्वम् अन्यं वरय शोभने 03,278.023c तस्य दोषो महान् एको गुणान् आक्रम्य तिष्ठति 03,278.024a यथा मे भगवान् आह नारदो देवसत्कृतः 03,278.024c संवत्सरेण सो ऽल्पायुर् देहन्यासं करिष्यति 03,278.025 सावित्र्य् उवाच 03,278.025a सकृद् अंशो निपतति सकृत् कन्या प्रदीयते 03,278.025c सकृद् आह ददानीति त्रीण्य् एतानि सकृत् सकृत् 03,278.026a दीर्घायुर् अथ वाल्पायुः सगुणो निर्गुणो ऽपि वा 03,278.026c सकृद् वृतो मया भर्ता न द्वितीयं वृणोम्य् अहम् 03,278.027a मनसा निश्चयं कृत्वा ततो वाचाभिधीयते 03,278.027c क्रियते कर्मणा पश्चात् प्रमाणं मे मनस् ततः 03,278.028 नारद उवाच 03,278.028a स्थिरा बुद्धिर् नरश्रेष्ठ सावित्र्या दुहितुस् तव 03,278.028b*1314_01 विलम्बो नात्र कर्तव्यो निश्चिते कर्मणि ध्रुवम् 03,278.028c नैषा चालयितुं शक्या धर्माद् अस्मात् कथं चन 03,278.029a नान्यस्मिन् पुरुषे सन्ति ये सत्यवति वै गुणाः 03,278.029c प्रदानम् एव तस्मान् मे रोचते दुहितुस् तव 03,278.030 राजोवाच 03,278.030a अविचार्यम् एतद् उक्तं हि तथ्यं भगवता वचः 03,278.030c करिष्याम्य् एतद् एवं च गुरुर् हि भगवान् मम 03,278.031 नारद उवाच 03,278.031a अविघ्नम् अस्तु सावित्र्याः प्रदाने दुहितुस् तव 03,278.031c साधयिष्यामहे तावत् सर्वेषां भद्रम् अस्तु वः 03,278.032 मार्कण्डेय उवाच 03,278.032a एवम् उक्त्वा खम् उत्पत्य नारदस् त्रिदिवं गतः 03,278.032c राजापि दुहितुः सर्वं वैवाहिकम् अकारयत् 03,279.001 मार्कण्डेय उवाच 03,279.001a अथ कन्याप्रदाने स तम् एवार्थं विचिन्तयन् 03,279.001c समानिन्ये च तत् सर्वं भाण्डं वैवाहिकं नृपः 03,279.002a ततो वृद्धान् द्विजान् सर्वान् ऋत्विजः सपुरोहितान् 03,279.002c समाहूय तिथौ पुण्ये प्रययौ सह कन्यया 03,279.003a मेध्यारण्यं स गत्वा च द्युमत्सेनाश्रमं नृपः 03,279.003c पद्भ्याम् एव द्विजैः सार्धं राजर्षिं तम् उपागमत् 03,279.004a तत्रापश्यन् महाभागं शालवृक्षम् उपाश्रितम् 03,279.004c कौश्यां बृस्यां समासीनं चक्षुर्हीनं नृपं तदा 03,279.005a स राजा तस्य राजर्षेः कृत्वा पूजां यथार्हतः 03,279.005c वाचा सुनियतो भूत्वा चकारात्मनिवेदनम् 03,279.006a तस्यार्घ्यम् आसनं चैव गां चावेद्य स धर्मवित् 03,279.006c किम् आगमनम् इत्य् एवं राजा राजानम् अब्रवीत् 03,279.007a तस्य सर्वम् अभिप्रायम् इतिकर्तव्यतां च ताम् 03,279.007c सत्यवन्तं समुद्दिश्य सर्वम् एव न्यवेदयत् 03,279.008 अश्वपतिर् उवाच 03,279.008a सावित्री नाम राजर्षे कन्येयं मम शोभना 03,279.008c तां स्वधर्मेण धर्मज्ञ स्नुषार्थे त्वं गृहाण मे 03,279.009 द्युमत्सेन उवाच 03,279.009a च्युताः स्म राज्याद् वनवासम् आश्रिताश्; चराम धर्मं नियतास् तपस्विनः 03,279.009c कथं त्व् अनर्हा वनवासम् आश्रमे; सहिष्यते क्लेशम् इमं सुता तव 03,279.010 अश्वपतिर् उवाच 03,279.010a सुखं च दुःखं च भवाभवात्मकं; यदा विजानाति सुताहम् एव च 03,279.010c न मद्विधे युज्यति वाक्यम् ईदृशं; विनिश्चयेनाभिगतो ऽस्मि ते नृप 03,279.011a आशां नार्हसि मे हन्तुं सौहृदाद् प्रणयेन च 03,279.011c अभितश् चागतं प्रेम्णा प्रत्याख्यातुं न मार्हसि 03,279.012a अनुरूपो हि संयोगे त्वं ममाहं तवापि च 03,279.012c स्नुषां प्रतीच्छ मे कन्यां भार्यां सत्यवतः सुताम् 03,279.013 द्युमत्सेन उवाच 03,279.013a पूर्वम् एवाभिलषितः संबन्धो मे त्वया सह 03,279.013c भ्रष्टराज्यस् त्व् अहम् इति तत एतद् विचारितम् 03,279.014a अभिप्रायस् त्व् अयं यो मे पूर्वम् एवाभिकाङ्क्षितः 03,279.014c स निर्वर्ततु मे ऽद्यैव काङ्क्षितो ह्य् असि मे ऽतिथिः 03,279.015 मार्कण्डेय उवाच 03,279.015a ततः सर्वान् समानीय द्विजान् आश्रमवासिनः 03,279.015c यथाविधि समुद्वाहं कारयाम् आसतुर् नृपौ 03,279.016a दत्त्वा त्व् अश्वपतिः कन्यां यथार्हं च परिच्छदम् 03,279.016c ययौ स्वम् एव भवनं युक्तः परमया मुदा 03,279.017a सत्यवान् अपि भार्यां तां लब्ध्वा सर्वगुणान्विताम् 03,279.017c मुमुदे सा च तं लब्ध्वा भर्तारं मनसेप्सितम् 03,279.018a गते पितरि सर्वाणि संन्यस्याभरणानि सा 03,279.018c जगृहे वल्कलान्य् एव वस्त्रं काषायम् एव च 03,279.019a परिचारैर् गुणैश् चैव प्रश्रयेण दमेन च 03,279.019c सर्वकामक्रियाभिश् च सर्वेषां तुष्टिम् आवहत् 03,279.020a श्वश्रूं शरीरसत्कारैः सर्वैर् आच्छादनादिभिः 03,279.020c श्वशुरं देवकार्यैश् च वाचः संयमनेन च 03,279.021a तथैव प्रियवादेन नैपुणेन शमेन च 03,279.021c रहश् चैवोपचारेण भर्तारं पर्यतोषयत् 03,279.022a एवं तत्राश्रमे तेषां तदा निवसतां सताम् 03,279.022c कालस् तपस्यतां कश् चिद् अतिचक्राम भारत 03,279.023a सावित्र्यास् तु शयानायास् तिष्ठन्त्याश् च दिवानिशम् 03,279.023c नारदेन यद् उक्तं तद् वाक्यं मनसि वर्तते 03,279.023d*1315_01 तदा प्रभृति सावित्री गणयाम् आस वासरान् 03,280.001 मार्कण्डेय उवाच 03,280.001a ततः काले बहुतिथे व्यतिक्रान्ते कदा चन 03,280.001c प्राप्तः स कालो मर्तव्यं यत्र सत्यवता नृप 03,280.002a गणयन्त्याश् च सावित्र्या दिवसे दिवसे गते 03,280.002c तद् वाक्यं नारदेनोक्तं वर्तते हृदि नित्यशः 03,280.003a चतुर्थे ऽहनि मर्तव्यम् इति संचिन्त्य भामिनी 03,280.003c व्रतं त्रिरात्रम् उद्दिश्य दिवारात्रं स्थिताभवत् 03,280.004a तं श्रुत्वा नियमं दुःखं वध्वा दुःखान्वितो नृपः 03,280.004c उत्थाय वाक्यं सावित्रीम् अब्रवीत् परिसान्त्वयन् 03,280.005a अतितीव्रो ऽयम् आरम्भस् त्वयारब्धो नृपात्मजे 03,280.005c तिसृणां वसतीनां हि स्थानं परमदुष्करम् 03,280.006 सावित्र्य् उवाच 03,280.006a न कार्यस् तात संतापः पारयिष्याम्य् अहं व्रतम् 03,280.006c व्यवसायकृतं हीदं व्यवसायश् च कारणम् 03,280.007 द्युमत्सेन उवाच 03,280.007a व्रतं भिन्धीति वक्तुं त्वां नास्मि शक्तः कथं चन 03,280.007c पारयस्वेति वचनं युक्तम् अस्मद्विधो वदेत् 03,280.008 मार्कण्डेय उवाच 03,280.008a एवम् उक्त्वा द्युमत्सेनो विरराम महामनाः 03,280.008c तिष्ठन्ती चापि सावित्री काष्ठभूतेव लक्ष्यते 03,280.009a श्वोभूते भर्तृमरणे सावित्र्या भरतर्षभ 03,280.009c दुःखान्वितायास् तिष्ठन्त्याः सा रात्रिर् व्यत्यवर्तत 03,280.010a अद्य तद् दिवसं चेति हुत्वा दीप्तं हुताशनम् 03,280.010c युगमात्रोदिते सूर्ये कृत्वा पौर्वाह्णिकीः क्रियाः 03,280.010d*1316_01 व्रतं समाप्य सावित्री स्नात्वा शुद्धा यशस्विनी 03,280.011a ततः सर्वान् द्विजान् वृद्ध्ठश्वश्रूं श्वशुरम् एव च 03,280.011c अभिवाद्यानुपूर्व्येण प्राञ्जलिर् नियता स्थिता 03,280.012a अवैधव्याशिषस् ते तु सावित्र्यर्थं हिताः शुभाः 03,280.012c ऊचुस् तपस्विनः सर्वे तपोवननिवासिनः 03,280.013a एवम् अस्त्व् इति सावित्री ध्यानयोगपरायणा 03,280.013c मनसा ता गिरः सर्वाः प्रत्यगृह्णात् तपस्विनाम् 03,280.014a तं कालं च मुहूर्तं च प्रतीक्षन्ती नृपात्मजा 03,280.014c यथोक्तं नारदवचश् चिन्तयन्ती सुदुःखिता 03,280.015a ततस् तु श्वश्रूश्वशुराव् ऊचतुस् तां नृपात्मजाम् 03,280.015c एकान्तस्थम् इदं वाक्यं प्रीत्या भरतसत्तम 03,280.016 श्वशुराव् ऊचतुः 03,280.016a व्रतो यथोपदिष्टो ऽयं यथावत् पारितस् त्वया 03,280.016c आहारकालः संप्राप्तः क्रियतां यद् अनन्तरम् 03,280.017 सावित्र्य् उवाच 03,280.017a अस्तं गते मयादित्ये भोक्तव्यं कृतकामया 03,280.017c एष मे हृदि संकल्पः समयश् च कृतो मया 03,280.018 मार्कण्डेय उवाच 03,280.018a एवं संभाषमाणायाः सावित्र्या भोजनं प्रति 03,280.018c स्कन्धे परशुम् आदाय सत्यवान् प्रस्थितो वनम् 03,280.018c*1317_01 **** **** कठिनं च तथा करे 03,280.018c*1317_02 खनित्रं सत्यवान् गृह्य प्रस्थितश् च वनं प्रति 03,280.018c*1317_03 तं प्रणम्याब्रवीत् साध्वी नारदोक्तं वशानुगा 03,280.019a सावित्री त्व् आह भर्तारं नैकस् त्वं गन्तुम् अर्हसि 03,280.019c सह त्वयागमिष्यामि न हि त्वां हातुम् उत्सहे 03,280.020 सत्यवान् उवाच 03,280.020a वनं न गतपूर्वं ते दुःखः पन्थाश् च भामिनि 03,280.020c व्रतोपवासक्षामा च कथं पद्भ्यां गमिष्यसि 03,280.021 सावित्र्य् उवाच 03,280.021a उपवासान् न मे ग्लानिर् नास्ति चापि परिश्रमः 03,280.021c गमने च कृतोत्साहां प्रतिषेद्धुं न मार्हसि 03,280.022 सत्यवान् उवाच 03,280.022a यदि ते गमनोत्साहः करिष्यामि तव प्रियम् 03,280.022c मम त्व् आमन्त्रय गुरून् न मां दोषः स्पृशेद् अयम् 03,280.023 मार्कण्डेय उवाच 03,280.023a साभिगम्याब्रवीच् छ्वश्रूं श्वशुरं च महाव्रता 03,280.023c अयं गच्छति मे भर्ता फलाहारो महावनम् 03,280.024a इच्छेयम् अभ्यनुज्ञातुम् आर्यया श्वशुरेण च 03,280.024c अनेन सह निर्गन्तुं न हि मे विरहः क्षमः 03,280.025a गुर्वग्निहोत्रार्थकृते प्रस्थितश् च सुतस् तव 03,280.025c न निवार्यो निवार्यः स्याद् अन्यथा प्रस्थितो वनम् 03,280.026a संवत्सरः किं चिद् ऊनो न निष्क्रान्ताहम् आश्रमात् 03,280.026c वनं कुसुमितं द्रष्टुं परं कौतूहलं हि मे 03,280.027 द्युमत्सेन उवाच 03,280.027a यतः प्रभृति सावित्री पित्रा दत्ता स्नुषा मम 03,280.027c नानयाभ्यर्थनायुक्तम् उक्तपूर्वं स्मराम्य् अहम् 03,280.028a तद् एषा लभतां कामं यथाभिलषितं वधूः 03,280.028c अप्रमादश् च कर्तव्यः पुत्रि सत्यवतः पथि 03,280.029 मार्कण्डेय उवाच 03,280.029a उभाभ्याम् अभ्यनुज्ञाता सा जगाम यशस्विनी 03,280.029c सह भर्त्रा हसन्तीव हृदयेन विदूयता 03,280.030a सा वनानि विचित्राणि रमणीयानि सर्वशः 03,280.030c मयूररवघुष्टानि ददर्श विपुलेक्षणा 03,280.031a नदीः पुण्यवहाश् चैव पुष्पितांश् च नगोत्तमान् 03,280.031c सत्यवान् आह पश्येति सावित्रीं मधुराक्षरम् 03,280.032a निरीक्षमाणा भर्तारं सर्वावस्थम् अनिन्दिता 03,280.032c मृतम् एव हि तं मेने काले मुनिवचः स्मरन् 03,280.033a अनुवर्तती तु भर्तारं जगाम मृदुगामिनी 03,280.033c द्विधेव हृदयं कृत्वा तं च कालम् अवेक्षती 03,281.001 मार्कण्डेय उवाच 03,281.001a अथ भार्यासहायः स फलान्य् आदाय वीर्यवान् 03,281.001c कठिनं पूरयाम् आस ततः काष्ठान्य् अपाटयत् 03,281.002a तस्य पाटयतः काष्ठं स्वेदो वै समजायत 03,281.002c व्यायामेन च तेनास्य जज्ञे शिरसि वेदना 03,281.003a सो ऽभिगम्य प्रियां भार्याम् उवाच श्रमपीडितः 03,281.003c व्यायामेन ममानेन जाता शिरसि वेदना 03,281.004a अङ्गानि चैव सावित्रि हृदयं दूयतीव च 03,281.004c अस्वस्थम् इव चात्मानं लक्षये मितभाषिणि 03,281.005a शूलैर् इव शिरो विद्धम् इदं संलक्षयाम्य् अहम् 03,281.005c तत् स्वप्तुम् इच्छे कल्याणि न स्थातुं शक्तिर् अस्ति मे 03,281.005d*1318_01 भ्रमतीव दिशः सर्वाश् चक्रारूढं मनो मम 03,281.006a समासाद्याथ सावित्री भर्तारम् उपगूह्य च 03,281.006c उत्सङ्गे ऽस्य शिरः कृत्वा निषसाद महीतले 03,281.007a ततः सा नारदवचो विमृशन्ती तपस्विनी 03,281.007c तं मुहूर्तं क्षणं वेलां दिवसं च युयोज ह 03,281.007d*1319_01 हन्त प्राप्तः स कालो ऽयम् इति चिन्तापरा सती 03,281.008a मुहूर्ताद् इव चापश्यत् पुरुषं पीतवाससम् 03,281.008c बद्धमौलिं वपुष्मन्तम् आदित्यसमतेजसम् 03,281.009a श्यामावदातं रक्ताक्षं पाशहस्तं भयावहम् 03,281.009c स्थितं सत्यवतः पार्श्वे निरीक्षन्तं तम् एव च 03,281.010a तं दृष्ट्वा सहसोत्थाय भर्तुर् न्यस्य शनैः शिरः 03,281.010c कृताञ्जलिर् उवाचार्ता हृदयेन प्रवेपता 03,281.011a दैवतं त्वाभिजानामि वपुर् एतद् ध्य् अमानुषम् 03,281.011c कामया ब्रूहि मे देव कस् त्वं किं च चिकीर्षसि 03,281.012 यम उवाच 03,281.012a पतिव्रतासि सावित्रि तथैव च तपोन्विता 03,281.012c अतस् त्वाम् अभिभाषामि विद्धि मां त्वं शुभे यमम् 03,281.013a अयं ते सत्यवान् भर्ता क्षीणायुः पार्थिवात्मजः 03,281.013c नेष्याम्य् एनम् अहं बद्ध्वा विद्ध्य् एतन् मे चिकीर्षितम् 03,281.013d*1320_00 सावित्र्य् उवाच 03,281.013d*1320_01 श्रूयते भगवन् दूतास् तवागच्छन्ति मानवान् 03,281.013d*1320_02 नेतुं किल भवान् कस्माद् आगतो ऽसि स्वयं प्रभो 03,281.014 मार्कण्डेय उवाच 03,281.014a इत्य् उक्त्वा पितृराजस् तां भगवान् स्वं चिकीर्षितम् 03,281.014c यथावत् सर्वम् आख्यातुं तत्प्रियार्थं प्रचक्रमे 03,281.015a अयं हि धर्मसंयुक्तो रूपवान् गुणसागरः 03,281.015c नार्हो मत्पुरुषैर् नेतुम् अतो ऽस्मि स्वयम् आगतः 03,281.016a ततः सत्यवतः कायात् पाशबद्धं वशं गतम् 03,281.016c अङ्गुष्ठमात्रं पुरुषं निश्चकर्ष यमो बलात् 03,281.017a ततः समुद्धृतप्राणं गतश्वासं हतप्रभम् 03,281.017c निर्विचेष्टं शरीरं तद् बभूवाप्रियदर्शनम् 03,281.018a यमस् तु तं तथा बद्ध्वा प्रयातो दक्षिणामुखः 03,281.018c सावित्री चापि दुःखार्ता यमम् एवान्वगच्छत 03,281.018d*1321_01 भर्तुः शरीररक्षां च विधाय हि तपस्विनी 03,281.018d*1321_02 भर्तारम् अनुगच्छन्ती तथावस्थं सुमध्यमा 03,281.018e नियमव्रतसंसिद्धा महाभागा पतिव्रता 03,281.019 यम उवाच 03,281.019a निवर्त गच्छ सावित्रि कुरुष्वास्यौर्ध्वदेहिकम् 03,281.019c कृतं भर्तुस् त्वयानृण्यं यावद् गम्यं गतं त्वया 03,281.019d*1322_01 एष मार्गो विशालाक्षि न केनाप्य् अनुगम्यते 03,281.020 सावित्र्य् उवाच 03,281.020a यत्र मे नीयते भर्ता स्वयं वा यत्र गच्छति 03,281.020c मयापि तत्र गन्तव्यम् एष धर्मः सनातनः 03,281.021a तपसा गुरुवृत्त्या च भर्तुः स्नेहाद् व्रतेन च 03,281.021c तव चैव प्रसादेन न मे प्रतिहता गतिः 03,281.022a प्राहुः सप्तपदं मित्रं बुधास् तत्त्वार्थदर्शिनः 03,281.022c मित्रतां च पुरस्कृत्य किं चिद् वक्ष्यामि तच् छृणु 03,281.023a नानात्मवन्तस् तु वने चरन्ति; धर्मं च वासं च परिश्रमं च 03,281.023c विज्ञानतो धर्मम् उदाहरन्ति; तस्मात् सन्तो धर्मम् आहुः प्रधानम् 03,281.024a एकस्य धर्मेण सतां मतेन; सर्वे स्म तं मार्गम् अनुप्रपन्नाः 03,281.024c मा वै द्वितीयं मा तृतीयं च वाञ्छे; तस्मात् सन्तो धर्मम् आहुः प्रधानम् 03,281.025 यम उवाच 03,281.025a निवर्त तुष्टो ऽस्मि तवानया गिरा; स्वराक्षरव्यञ्जनहेतुयुक्तया 03,281.025c वरं वृणीष्वेह विनास्य जीवितं; ददानि ते सर्वम् अनिन्दिते वरम् 03,281.026 सावित्र्य् उवाच 03,281.026a च्युतः स्वराज्याद् वनवासम् आश्रितो; विनष्टचक्षुः श्वशुरो ममाश्रमे 03,281.026c स लब्धचक्षुर् बलवान् भवेन् नृपस्; तव प्रसादाज् ज्वलनार्कसंनिभः 03,281.027 यम उवाच 03,281.027a ददानि ते सर्वम् अनिन्दिते वरं; यथा त्वयोक्तं भविता च तत् तथा 03,281.027c तवाध्वना ग्लानिम् इवोपलक्षये; निवर्त गच्छस्व न ते श्रमो भवेत् 03,281.028 सावित्र्य् उवाच 03,281.028a कुतः श्रमो भर्तृसमीपतो हि मे; यतो हि भर्ता मम सा गतिर् ध्रुवा 03,281.028c यतः पतिं नेष्यसि तत्र मे गतिः; सुरेश भूयश् च वचो निबोध मे 03,281.029a सतां सकृत् संगतम् ईप्सितं परं; ततः परं मित्रम् इति प्रचक्षते 03,281.029c न चाफलं सत्पुरुषेण संगतं; ततः सतां संनिवसेत् समागमे 03,281.030 यम उवाच 03,281.030a मनोनुकूलं बुधबुद्धिवर्धनं; त्वयाहम् उक्तो वचनं हिताश्रयम् 03,281.030c विना पुनः सत्यवतो ऽस्य जीवितं; वरं द्वितीयं वरयस्व भामिनि 03,281.031 सावित्र्य् उवाच 03,281.031a हृतं पुरा मे श्वशुरस्य धीमतः; स्वम् एव राज्यं स लभेत पार्थिवः 03,281.031c जह्यात् स्वधर्मं न च मे गुरुर् यथा; द्वितीयम् एतं वरयामि ते वरम् 03,281.032 यम उवाच 03,281.032a स्वम् एव राज्यं प्रतिपत्स्यते ऽचिरान्; न च स्वधर्मात् परिहास्यते नृपः 03,281.032c कृतेन कामेन मया नृपात्मजे; निवर्त गच्छस्व न ते श्रमो भवेत् 03,281.033 सावित्र्य् उवाच 03,281.033a प्रजास् त्वयेमा नियमेन संयता; नियम्य चैता नयसे न कामया 03,281.033c अतो यमत्वं तव देव विश्रुतं; निबोध चेमां गिरम् ईरितां मया 03,281.034a अद्रोहः सर्वभूतेषु कर्मणा मनसा गिरा 03,281.034c अनुग्रहश् च दानं च सतां धर्मः सनातनः 03,281.035a एवंप्रायश् च लोको ऽयं मनुष्याः शक्तिपेशलाः 03,281.035c सन्तस् त्व् एवाप्य् अमित्रेषु दयां प्राप्तेषु कुर्वते 03,281.036 यम उवाच 03,281.036a पिपासितस्येव यथा भवेत् पयस्; तथा त्वया वाक्यम् इदं समीरितम् 03,281.036c विना पुनः सत्यवतो ऽस्य जीवितं; वरं वृणीष्वेह शुभे यद् इच्छसि 03,281.037 सावित्र्य् उवाच 03,281.037a ममानपत्यः पृथिवीपतिः पिता; भवेत् पितुः पुत्रशतं ममौरसम् 03,281.037c कुलस्य संतानकरं च यद् भवेत्; तृतीयम् एतं वरयामि ते वरम् 03,281.038 यम उवाच 03,281.038a कुलस्य संतानकरं सुवर्चसं; शतं सुतानां पितुर् अस्तु ते शुभे 03,281.038c कृतेन कामेन नराधिपात्मजे; निवर्त दूरं हि पथस् त्वम् आगता 03,281.039 सावित्र्य् उवाच 03,281.039a न दूरम् एतन् मम भर्तृसंनिधौ; मनो हि मे दूरतरं प्रधावति 03,281.039c तथा व्रजन्न् एव गिरं समुद्यतां; मयोच्यमानां शृणु भूय एव च 03,281.040a विवस्वतस् त्वं तनयः प्रतापवांस्; ततो हि वैवस्वत उच्यसे बुधैः 03,281.040c शमेन धर्मेण च रञ्जिताः प्रजास्; ततस् तवेहेश्वर धर्मराजता 03,281.041a आत्मन्य् अपि न विश्वासस् तावान् भवति सत्सु यः 03,281.041c तस्मात् सत्सु विशेषेण सर्वः प्रणयम् इच्छति 03,281.042a सौहृदात् सर्वभूतानां विश्वासो नाम जायते 03,281.042c तस्मात् सत्सु विशेषेण विश्वासं कुरुते जनः 03,281.043 यम उवाच 03,281.043a उदाहृतं ते वचनं यद् अङ्गने; शुभे न तादृक् त्वद् ऋते मया श्रुतम् 03,281.043c अनेन तुष्टो ऽस्मि विनास्य जीवितं; वरं चतुर्थं वरयस्व गच्छ च 03,281.044 सावित्र्य् उवाच 03,281.044a ममात्मजं सत्यवतस् तथौरसं; भवेद् उभाभ्याम् इह यत् कुलोद्वहम् 03,281.044c शतं सुतानां बलवीर्यशालिनाम्; इदं चतुर्थं वरयामि ते वरम् 03,281.044d*1323_01 वरं वृणे सत्यवतो मयि प्रभो 03,281.044d*1323_02 भवेत् सुतानां शतम् एतद् ईप्सितम् 03,281.045 यम उवाच 03,281.045a शतं सुतानां बलवीर्यशालिनां; भविष्यति प्रीतिकरं तवाबले 03,281.045c परिश्रमस् ते न भवेन् नृपात्मजे; निवर्त दूरं हि पथस् त्वम् आगता 03,281.045d*1324_01 तथास्तु ते पुत्रशतं शुभानने 03,281.045d*1324_02 द्रुतं निवर्तस्व परिश्रमो न ते 03,281.046 सावित्र्य् उवाच 03,281.046a सतां सदा शाश्वती धर्मवृत्तिः; सन्तो न सीदन्ति न च व्यथन्ति 03,281.046c सतां सद्भिर् नाफलः संगमो ऽस्ति; सद्भ्यो भयं नानुवर्तन्ति सन्तः 03,281.047a सन्तो हि सत्येन नयन्ति सूर्यं; सन्तो भूमिं तपसा धारयन्ति 03,281.047c सन्तो गतिर् भूतभव्यस्य राजन्; सतां मध्ये नावसीदन्ति सन्तः 03,281.048a आर्यजुष्टम् इदं वृत्तम् इति विज्ञाय शाश्वतम् 03,281.048c सन्तः परार्थं कुर्वाणा नावेक्षन्ते प्रतिक्रियाम् 03,281.049a न च प्रसादः सत्पुरुषेषु मोघो; न चाप्य् अर्थो नश्यति नापि मानः 03,281.049c यस्माद् एतन् नियतं सत्सु नित्यं; तस्मात् सन्तो रक्षितारो भवन्ति 03,281.050 यम उवाच 03,281.050a यथा यथा भाषसि धर्मसंहितं; मनोनुकूलं सुपदं महार्थवत् 03,281.050c तथा तथा मे त्वयि भक्तिर् उत्तमा; वरं वृणीष्वाप्रतिमं यतव्रते 03,281.051 सावित्र्य् उवाच 03,281.051a न ते ऽपवर्गः सुकृताद् विनाकृतस्; तथा यथान्येषु वरेषु मानद 03,281.051c वरं वृणे जीवतु सत्यवान् अयं; यथा मृता ह्य् एवम् अहं विना पतिम् 03,281.052a न कामये भर्तृविनाकृता सुखं; न कामये भर्तृविनाकृता दिवम् 03,281.052c न कामये भर्तृविनाकृता श्रियं; न भर्तृहीना व्यवसामि जीवितुम् 03,281.053a वरातिसर्गः शतपुत्रता मम; त्वयैव दत्तो ह्रियते च मे पतिः 03,281.053c वरं वृणे जीवतु सत्यवान् अयं; तवैव सत्यं वचनं भविष्यति 03,281.054 मार्कण्डेय उवाच 03,281.054a तथेत्य् उक्त्वा तु तान् पाशान् मुक्त्वा वैवस्वतो यमः 03,281.054c धर्मराजः प्रहृष्टात्मा सावित्रीम् इदम् अब्रवीत् 03,281.055a एष भद्रे मया मुक्तो भर्ता ते कुलनन्दिनि 03,281.055b*1325_01 तोषितेन त्वया साध्वी वाक्यैर् धर्मार्थसंहितैः 03,281.055c अरोगस् तव नेयश् च सिद्धार्थश् च भविष्यति 03,281.056a चतुर्वर्षशतं चायुस् त्वया सार्धम् अवाप्स्यति 03,281.056c इष्ट्वा यज्ञैश् च धर्मेण ख्यातिं लोके गमिष्यति 03,281.057a त्वयि पुत्रशतं चैव सत्यव्ठजनयिष्यति 03,281.057c ते चापि सर्वे राजानः क्षत्रियाः पुत्रपौत्रिणः 03,281.057e ख्यातास् त्वन्नामधेयाश् च भविष्यन्तीह शाश्वताः 03,281.058a पितुश् च ते पुत्रशतं भविता तव मातरि 03,281.058c मालव्यां मालवा नाम शाश्वताः पुत्रपौत्रिणः 03,281.058e भ्रातरस् ते भविष्यन्ति क्षत्रियास् त्रिदशोपमाः 03,281.059a एवं तस्यै वरं दत्त्वा धर्मराजः प्रतापवान् 03,281.059c निवर्तयित्वा सावित्रीं स्वम् एव भवनं ययौ 03,281.060a सावित्र्य् अपि यमे याते भर्तारं प्रतिलभ्य च 03,281.060c जगाम तत्र यत्रास्या भर्तुः शावं कलेवरम् 03,281.061a सा भूमौ प्रेक्ष्य भर्तारम् उपसृत्योपगूह्य च 03,281.061c उत्सङ्गे शिर आरोप्य भूमाव् उपविवेश ह 03,281.062a संज्ञां च सत्यवांल् लब्ध्वा सावित्रीम् अभ्यभाषत 03,281.062c प्रोष्यागत इव प्रेम्णा पुनः पुनर् उदीक्ष्य वै 03,281.063 सत्यवान् उवाच 03,281.063a सुचिरं बत सुप्तो ऽस्मि किमर्थं नावबोधितः 03,281.063c क्व चासौ पुरुषः श्यामो यो ऽसौ मां संचकर्ष ह 03,281.064 सावित्र्य् उवाच 03,281.064a सुचिरं बत सुप्तो ऽसि ममाङ्के पुरुषर्षभ 03,281.064c गतः स भगवान् देवः प्रजासंयमनो यमः 03,281.065a विश्रान्तो ऽसि महाभाग विनिद्रश् च नृपात्मज 03,281.065c यदि शक्यं समुत्तिष्ठ विगाढां पश्य शर्वरीम् 03,281.066 मार्कण्डेय उवाच 03,281.066a उपलभ्य ततः संज्ञां सुखसुप्त इवोत्थितः 03,281.066c दिशः सर्वा वनान्तांश् च निरीक्ष्योवाच सत्यवान् 03,281.067a फलाहारो ऽस्मि निष्क्रान्तस् त्वया सह सुमध्यमे 03,281.067c ततः पाटयतः काष्ठं शिरसो मे रुजाभवत् 03,281.068a शिरोभितापसंतप्तः स्थातुं चिरम् अशक्नुवन् 03,281.068c तवोत्सङ्गे प्रसुप्तो ऽहम् इति सर्वं स्मरे शुभे 03,281.069a त्वयोपगूढस्य च मे निद्रयापहृतं मनः 03,281.069c ततो ऽपश्यं तमो घोरं पुरुषं च महौजसम् 03,281.070a तद् यदि त्वं विजानासि किं तद् ब्रूहि सुमध्यमे 03,281.070c स्वप्नो मे यदि वा दृष्टो यदि वा सत्यम् एव तत् 03,281.071a तम् उवाचाथ सावित्री रजनी व्यवगाहते 03,281.071c श्वस् ते सर्वं यथावृत्तम् आख्यास्यामि नृपात्मज 03,281.072a उत्तिष्ठोत्तिष्ठ भद्रं ते पितरौ पश्य सुव्रत 03,281.072c विगाढा रजनी चेयं निवृत्तश् च दिवाकरः 03,281.073a नक्तंचराश् चरन्त्य् एते हृष्टाः क्रूराभिभाषिणः 03,281.073c श्रूयन्ते पर्णशब्दाश् च मृगाणां चरतां वने 03,281.074a एताः शिवा घोरनादा दिशं दक्षिणपश्चिमाम् 03,281.074c आस्थाय विरुवन्त्य् उग्राः कम्पयन्त्यो मनो मम 03,281.075 सत्यवान् उवाच 03,281.075a वनं प्रतिभयाकारं घनेन तमसा वृतम् 03,281.075c न विज्ञास्यसि पन्थानं गन्तुं चैव न शक्ष्यसि 03,281.076 सावित्र्य् उवाच 03,281.076a अस्मिन्न् अद्य वने दग्धे शुष्कवृक्षः स्थितो ज्वलन् 03,281.076c वायुना धम्यमानो ऽग्निर् दृश्यते ऽत्र क्व चित् क्व चित् 03,281.077a ततो ऽग्निम् आनयित्वेह ज्वालयिष्यामि सर्वतः 03,281.077c काष्ठानीमानि सन्तीह जहि संतापम् आत्मनः 03,281.078a यदि नोत्सहसे गन्तुं सरुजं त्वाभिलक्षये 03,281.078c न च ज्ञास्यसि पन्थानं तमसा संवृते वने 03,281.079a श्वः प्रभाते वने दृश्ये यास्यावो ऽनुमते तव 03,281.079c वसावेह क्षपाम् एतां रुचितं यदि ते ऽनघ 03,281.080 सत्यवान् उवाच 03,281.080a शिरोरुजा निवृत्ता मे स्वस्थान्य् अङ्गानि लक्षये 03,281.080c मातापितृभ्याम् इच्छामि संगमं त्वत्प्रसादजम् 03,281.081a न कदा चिद् विकाले हि गतपूर्वो मयाश्रमः 03,281.081c अनागतायां संध्यायां माता मे प्ररुणद्धि माम् 03,281.082a दिवापि मयि निष्क्रान्ते संतप्येते गुरू मम 03,281.082c विचिनोति च मां तातः सहैवाश्रमवासिभिः 03,281.083a मात्रा पित्रा च सुभृशं दुःखिताभ्याम् अहं पुरा 03,281.083c उपालब्धः सुबहुशश् चिरेणागच्छसीति ह 03,281.084a का त्व् अवस्था तयोर् अद्य मदर्थम् इति चिन्तये 03,281.084c तयोर् अदृश्ये मयि च महद् दुःखं भविष्यति 03,281.085a पुरा माम् ऊचतुश् चैव रात्राव् अस्रायमाणकौ 03,281.085c भृशं सुदुःखितौ वृद्धौ बहुशः प्रीतिसंयुतौ 03,281.086a त्वया हीनौ न जीवाव मुहूर्तम् अपि पुत्रक 03,281.086c यावद् धरिष्यसे पुत्र तावन् नौ जीवितं ध्रुवम् 03,281.087a वृद्धयोर् अन्धयोर् यष्टिस् त्वयि वंशः प्रतिष्ठितः 03,281.087c त्वयि पिण्डश् च कीर्तिश् च संतानं चावयोर् इति 03,281.088a माता वृद्धा पिता वृद्धस् तयोर् यष्टिर् अहं किल 03,281.088c तौ रात्रौ माम् अपश्यन्तौ काम् अवस्थां गमिष्यतः 03,281.089a निद्रायाश् चाभ्यसूयामि यस्या हेतोः पिता मम 03,281.089c माता च संशयं प्राप्ता मत्कृते ऽनपकारिणी 03,281.090a अहं च संशयं प्राप्तः कृच्छ्राम् आपदम् आस्थितः 03,281.090c मातापितृभ्यां हि विना नाहं जीवितुम् उत्सहे 03,281.091a व्यक्तम् आकुलया बुद्ध्या प्रज्ञाचक्षुः पिता मम 03,281.091c एकैकम् अस्यां वेलायां पृच्छत्य् आश्रमवासिनम् 03,281.092a नात्मानम् अनुशोचामि यथाहं पितरं शुभे 03,281.092c भर्तारं चाप्य् अनुगतां मातरं परिदुर्बलाम् 03,281.093a मत्कृतेन हि ताव् अद्य संतापं परम् एष्यतः 03,281.093c जीवन्ताव् अनुजीवामि भर्तव्यौ तौ मयेति ह 03,281.093e तयोः प्रियं मे कर्तव्यम् इति जीवामि चाप्य् अहम् 03,281.093f*1326_01 परमं दैवतं तौ मे पूजनीयौ सदा मया 03,281.093f*1327_01 तयोस् तु मे सदास्त्य् एवं व्रतम् एतत् पुरातनम् 03,281.094 मार्कण्डेय उवाच 03,281.094a एवम् उक्त्वा स धर्मात्मा गुरुवर्ती गुरुप्रियः 03,281.094c उच्छ्रित्य बाहू दुःखार्तः सस्वरं प्ररुरोद ह 03,281.095a ततो ऽब्रवीत् तथा दृष्ट्वा भर्तारं शोककर्शितम् 03,281.095c प्रमृज्याश्रूणि नेत्राभ्यां सावित्री धर्मचारिणी 03,281.096a यदि मे ऽस्ति तपस् तप्तं यदि दत्तं हुतं यदि 03,281.096c श्वश्रूश्वशुरभर्तॄणां मम पुण्यास् तु शर्वरी 03,281.097a न स्मराम्य् उक्तपूर्वां वै स्वैरेष्व् अप्य् अनृतां गिरम् 03,281.097c तेन सत्येन ताव् अद्य ध्रियेतां श्वशुरौ मम 03,281.098 सत्यवान् उवाच 03,281.098a कामये दर्शनं पित्रोर् याहि सावित्रि माचिरम् 03,281.098b*1328_01 अपि नाम गुरू तौ हि पश्येयं ध्रियमाणकौ 03,281.098c पुरा मातुः पितुर् वापि यदि पश्यामि विप्रियम् 03,281.098e न जीविष्ये वरारोहे सत्येनात्मानम् आलभे 03,281.099a यदि धर्मे च ते बुद्धिर् मां चेज् जीवन्तम् इच्छसि 03,281.099c मम प्रियं वा कर्तव्यं गच्छस्वाश्रमम् अन्तिकात् 03,281.100 मार्कण्डेय उवाच 03,281.100a सावित्री तत उत्थाय केशान् संयम्य भामिनी 03,281.100c पतिम् उत्थापयाम् आस बाहुभ्यां परिगृह्य वै 03,281.101a उत्थाय सत्यवांश् चापि प्रमृज्याङ्गानि पाणिना 03,281.101c दिशः सर्वाः समालोक्य कठिने दृष्टिम् आदधे 03,281.102a तम् उवाचाथ सावित्री श्वः फलानीह नेष्यसि 03,281.102c योगक्षेमार्थम् एतत् ते नेष्यामि परशुं त्व् अहम् 03,281.103a कृत्वा कठिनभारं सा वृक्षशाखावलम्बिनम् 03,281.103c गृहीत्वा परशुं भर्तुः सकाशं पुनर् आगमत् 03,281.104a वामे स्कन्धे तु वामोरूर् भर्तुर् बाहुं निवेश्य सा 03,281.104c दक्षिणेन परिष्वज्य जगाम मृदुगामिनी 03,281.105 सत्यवान् उवाच 03,281.105a अभ्यासगमनाद् भीरु पन्थानो विदिता मम 03,281.105c वृक्षान्तरालोकितया ज्योत्स्नया चापि लक्षये 03,281.106a आगतौ स्वः पथा येन फलान्य् अवचितानि च 03,281.106c यथागतं शुभे गच्छ पन्थानं मा विचारय 03,281.107a पलाशषण्डे चैतस्मिन् पन्था व्यावर्तते द्विधा 03,281.107c तस्योत्तरेण यः पन्थास् तेन गच्छ त्वरस्व च 03,281.107e स्वस्थो ऽस्मि बलवान् अस्मि दिदृक्षुः पितराव् उभौ 03,281.108 मार्कण्डेय उवाच 03,281.108a ब्रुवन्न् एवं त्वरायुक्तः स प्रायाद् आश्रमं प्रति 03,281.108b*1329_01 सावित्रीसहितः श्रीमान् सत्यवान् संशितव्रतः 03,282.001 मार्कण्डेय उवाच 03,282.001a एतस्मिन्न् एव काले तु द्युमत्सेनो महावने 03,282.001c लब्धचक्षुः प्रसन्नात्मा दृष्ट्या सर्वं ददर्श ह 03,282.002a स सर्वान् आश्रमान् गत्वा शैब्यया सह भार्यया 03,282.002c पुत्रहेतोः पराम् आर्तिं जगाम मनुजर्षभ 03,282.003a ताव् आश्रमान् नदीश् चैव वनानि च सरांसि च 03,282.003c तांस् तान् देशान् विचिन्वन्तौ दम्पती परिजग्मतुः 03,282.004a श्रुत्वा शब्दं तु यत् किं चिद् उन्मुखौ सुतशङ्कया 03,282.004c सावित्रीसहितो ऽभ्येति सत्यवान् इत्य् अधावताम् 03,282.005a भिन्नैश् च परुषैः पादैः सव्रणैः शोणितोक्षितैः 03,282.005c कुशकण्टकविद्धाङ्गाव् उन्मत्ताव् इव धावतः 03,282.006a ततो ऽभिसृत्य तैर् विप्रैः सर्वैर् आश्रमवासिभिः 03,282.006c परिवार्य समाश्वास्य समानीतौ स्वम् आश्रमम् 03,282.007a तत्र भार्यासहायः स वृतो वृद्धैस् तपोधनैः 03,282.007c आश्वासितो विचित्रार्थैः पूर्वराज्ञां कथाश्रयैः 03,282.008a ततस् तौ पुनर् आश्वस्तौ वृद्धौ पुत्रदिदृक्षया 03,282.008c बाल्ये वृत्तानि पुत्रस्य स्मरन्तौ भृशदुःखितौ 03,282.008c*1330_01 **** **** सावित्र्या दर्शनानि च 03,282.008c*1330_02 शोकं जग्मतुर् अन्योन्यं 03,282.009a पुनर् उक्त्वा च करुणां वाचं तौ शोककर्शितौ 03,282.009c हा पुत्र हा साध्वि वधूः क्वासि क्वासीत्य् अरोदताम् 03,282.009d*1331_01 ब्राह्मणः सत्यवाक् तेषाम् उवाचेदं तयोर् वचः 03,282.010 सुवर्चा उवाच 03,282.010a यथास्य भार्या सावित्री तपसा च दमेन च 03,282.010c आचारेण च संयुक्ता तथा जीवति सत्यवान् 03,282.011 गौतम उवाच 03,282.011a वेदाः साङ्गा मयाधीतास् तपो मे संचितं महत् 03,282.011c कौमारं ब्रह्मचर्यं मे गुरवो ऽग्निश् च तोषिताः 03,282.012a समाहितेन चीर्णानि सर्वाण्य् एव व्रतानि मे 03,282.012c वायुभक्षोपवासश् च कुशलानि च यानि मे 03,282.013a अनेन तपसा वेद्मि सर्वं परिचिकीर्षितम् 03,282.013c सत्यम् एतन् निबोध त्वं ध्रियते सत्यवान् इति 03,282.014 शिष्य उवाच 03,282.014a उपाध्यायस्य मे वक्त्राद् यथा वाक्यं विनिःसृतम् 03,282.014c नैतज् जातु भवेन् मिथ्या तथा जीवति सत्यवान् 03,282.015 ऋषय ऊचुः 03,282.015a यथास्य भार्या सावित्री सर्वैर् एव सुलक्षणैः 03,282.015c अवैधव्यकरैर् युक्ता तथा जीवति सत्यवान् 03,282.016 भारद्वाज उवाच 03,282.016a यथास्य भार्या सावित्री तपसा च दमेन च 03,282.016c आचारेण च संयुक्ता तथा जीवति सत्यवान् 03,282.017 दाल्भ्य उवाच 03,282.017a यथा दृष्टिः प्रवृत्ता ते सावित्र्याश् च यथा व्रतम् 03,282.017c गताहारम् अकृत्वा च तथा जीवति सत्यवान् 03,282.018 माण्डव्य उवाच 03,282.018a यथा वदन्ति शान्तायां दिशि वै मृगपक्षिणः 03,282.018c पार्थिवी च प्रवृत्तिस् ते तथा जीवति सत्यवान् 03,282.019 धौम्य उवाच 03,282.019a सर्वैर् गुणैर् उपेतस् ते यथा पुत्रो जनप्रियः 03,282.019c दीर्घायुर् लक्षणोपेतस् तथा जीवति सत्यवान् 03,282.020 मार्कण्डेय उवाच 03,282.020a एवम् आश्वासितस् तैस् तु सत्यवाग्भिस् तपस्विभिः 03,282.020c तांस् तान् विगणयन्न् अर्थान् अवस्थित इवाभवत् 03,282.021a ततो मुहूर्तात् सावित्री भर्त्रा सत्यवता सह 03,282.021c आजगामाश्रमं रात्रौ प्रहृष्टा प्रविवेश ह 03,282.021d*1332_01 दृष्ट्वा चोत्पतिताः सर्वे हर्षं जग्मुश् च ते द्विजाः 03,282.021d*1332_02 कण्ठं माता पिता चास्य समालिङ्ग्याभ्यरोदताम् 03,282.022 ब्राह्मणा ऊचुः 03,282.022a पुत्रेण संगतं त्वाद्य चक्षुष्मन्तं निरीक्ष्य च 03,282.022c सर्वे वयं वै पृच्छामो वृद्धिं ते पृथिवीपते 03,282.023a समागमेन पुत्रस्य सावित्र्या दर्शनेन च 03,282.023c चक्षुषश् चात्मनो लाभात् त्रिभिर् दिष्ट्या विवर्धसे 03,282.024a सर्वैर् अस्माभिर् उक्तं यत् तथा तन् नात्र संशयः 03,282.024c भूयो भूयश् च वृद्धिस् ते क्षिप्रम् एव भविष्यति 03,282.025 मार्कण्डेय उवाच 03,282.025a ततो ऽग्निं तत्र संज्वाल्य द्विजास् ते सर्व एव हि 03,282.025c उपासां चक्रिरे पार्थ द्युमत्सेनं महीपतिम् 03,282.026a शैब्या च सत्यवांश् चैव सावित्री चैकतः स्थिताः 03,282.026c सर्वैस् तैर् अभ्यनुज्ञाता विशोकाः समुपाविशन् 03,282.027a ततो राज्ञा सहासीनाः सर्वे ते वनवासिनः 03,282.027c जातकौतूहलाः पार्थ पप्रच्छुर् नृपतेः सुतम् 03,282.028a प्राग् एव नागतं कस्मात् सभार्येण त्वया विभो 03,282.028c विरात्रे चागतं कस्मात् को ऽनुबन्धश् च ते ऽभवत् 03,282.029a संतापितः पिता माता वयं चैव नृपात्मज 03,282.029c नाकस्माद् इति जानीमस् तत् सर्वं वक्तुम् अर्हसि 03,282.030 सत्यवान् उवाच 03,282.030a पित्राहम् अभ्यनुज्ञातः सावित्रीसहितो गतः 03,282.030c अथ मे ऽभूच् छिरोदुःखं वने काष्ठानि भिन्दतः 03,282.031a सुप्तश् चाहं वेदनया चिरम् इत्य् उपलक्षये 03,282.031c तावत् कालं च न मया सुप्तपूर्वं कदा चन 03,282.032a सर्वेषाम् एव भवतां संतापो मा भवेद् इति 03,282.032c अतो विरात्रागमनं नान्यद् अस्तीह कारणम् 03,282.033 गौतम उवाच 03,282.033a अकस्माच् चक्षुषः प्राप्तिर् द्युमत्सेनस्य ते पितुः 03,282.033c नास्य त्वं कारणं वेत्थ सावित्री वक्तुम् अर्हति 03,282.034a श्रोतुम् इच्छामि सावित्रि त्वं हि वेत्थ परावरम् 03,282.034c त्वां हि जानामि सावित्रि सावित्रीम् इव तेजसा 03,282.035a त्वम् अत्र हेतुं जानीषे तस्मात् सत्यं निरुच्यताम् 03,282.035c रहस्यं यदि ते नास्ति किं चिद् अत्र वदस्व नः 03,282.036 सावित्र्य् उवाच 03,282.036a एवम् एतद् यथा वेत्थ संकल्पो नान्यथा हि वः 03,282.036c न च किं चिद् रहस्यं मे श्रूयतां तथ्यम् अत्र यत् 03,282.037a मृत्युर् मे भर्तुर् आख्यातो नारदेन महात्मना 03,282.037c स चाद्य दिवसः प्राप्तस् ततो नैनं जहाम्य् अहम् 03,282.038a सुप्तं चैनं यमः साक्षाद् उपागच्छत् सकिंकरः 03,282.038c स एनम् अनयद् बद्ध्वा दिशं पितृनिषेविताम् 03,282.039a अस्तौषं तम् अहं देवं सत्येन वचसा विभुम् 03,282.039c पञ्च वै तेन मे दत्ता वराः शृणुत तान् मम 03,282.040a चक्षुषी च स्वराज्यं च द्वौ वरौ श्वशुरस्य मे 03,282.040c लब्धं पितुः पुत्रशतं पुत्राणाम् आत्मनः शतम् 03,282.041a चतुर्वर्षशतायुर् मे भर्ता लब्धश् च सत्यवान् 03,282.041c भर्तुर् हि जीवितार्थं तु मया चीर्णं स्थिरं व्रतम् 03,282.042a एतत् सत्यं मयाख्यातं कारणं विस्तरेण वः 03,282.042c यथा वृत्तं सुखोदर्कम् इदं दुःखं महन् मम 03,282.043 ऋषय ऊचुः 03,282.043a निमज्जमानं व्यसनैर् अभिद्रुतं; कुलं नरेन्द्रस्य तमोमये ह्रदे 03,282.043c त्वया सुशीले धृतधर्मपुण्यया; समुद्धृतं साध्वि पुनः कुलीनया 03,282.044 मार्कण्डेय उवाच 03,282.044a तथा प्रशस्य ह्य् अभिपूज्य चैव ते; वरस्त्रियं ताम् ऋषयः समागताः 03,282.044c नरेन्द्रम् आमन्त्र्य सपुत्रम् अञ्जसा; शिवेन जग्मुर् मुदिताः स्वम् आलयम् 03,283.001 मार्कण्डेय उवाच 03,283.001a तस्यां रात्र्यां व्यतीतायाम् उदिते सूर्यमण्डले 03,283.001c कृतपूर्वाह्णिकाः सर्वे समेयुस् ते तपोधनाः 03,283.002a तद् एव सर्वं सावित्र्या महाभाग्यं महर्षयः 03,283.002c द्युमत्सेनाय नातृप्यन् कथयन्तः पुनः पुनः 03,283.003a ततः प्रकृतयः सर्वाः शाल्वेभ्यो ऽभ्यागता नृप 03,283.003c आचख्युर् निहतं चैव स्वेनामात्येन तं नृपम् 03,283.004a तं मन्त्रिणा हतं श्रुत्वा ससहायं सबान्धवम् 03,283.004c न्यवेदयन् यथातत्त्वं विद्रुतं च द्विषद्बलम् 03,283.005a ऐकमत्यं च सर्वस्य जनस्याथ नृपं प्रति 03,283.005c सचक्षुर् वाप्य् अचक्षुर् वा स नो राजा भवत्व् इति 03,283.006a अनेन निश्चयेनेह वयं प्रस्थापिता नृप 03,283.006c प्राप्तानीमानि यानानि चतुरङ्गं च ते बलम् 03,283.007a प्रयाहि राजन् भद्रं ते घुष्टस् ते नगरे जयः 03,283.007c अध्यास्स्व चिररात्राय पितृपैतामहं पदम् 03,283.008a चक्षुष्मन्तं च तं दृष्ट्वा राजानं वपुषान्वितम् 03,283.008c मूर्धभिः पतिताः सर्वे विस्मयोत्फुल्ललोचनाः 03,283.009a ततो ऽभिवाद्य तान् वृद्धान् द्विजान् आश्रमवासिनः 03,283.009c तैश् चाभिपूजितः सर्वैः प्रययौ नगरं प्रति 03,283.010a शैब्या च सह सावित्र्या स्वास्तीर्णेन सुवर्चसा 03,283.010c नरयुक्तेन यानेन प्रययौ सेनया वृता 03,283.011a ततो ऽभिषिषिचुः प्रीत्या द्युमत्सेनं पुरोहिताः 03,283.011c पुत्रं चास्य महात्मानं यौवराज्ये ऽभ्यषेचयन् 03,283.012a ततः कालेन महता सावित्र्याः कीर्तिवर्धनम् 03,283.012c तद् वै पुत्रशतं जज्ञे शूराणाम् अनिवर्तिनाम् 03,283.013a भ्रातॄणां सोदराणां च तथैवास्याभवच् छतम् 03,283.013c मद्राधिपस्याश्वपतेर् मालव्यां सुमहाबलम् 03,283.014a एवम् आत्मा पिता माता श्वश्रूः श्वशुर एव च 03,283.014c भर्तुः कुलं च सावित्र्या सर्वं कृच्छ्रात् समुद्धृतम् 03,283.015a तथैवैषापि कल्याणी द्रौपदी शीलसंमता 03,283.015c तारयिष्यति वः सर्वान् सावित्रीव कुलाङ्गना 03,283.016 वैशंपायन उवाच 03,283.016a एवं स पाण्डवस् तेन अनुनीतो महात्मना 03,283.016c विशोको विज्वरो राजन् काम्यके न्यवसत् तदा 03,283.016d*1333_01 यश् चेदं शृणुयाद् भक्त्या सावित्र्याख्यानम् उत्तमम् 03,283.016d*1333_02 स सुखी सर्वसिद्धार्थो न दुःखं प्राप्नुयान् नरः 03,284.001 जनमेजय उवाच 03,284.001a यत् तत् तदा महाब्रह्मंल् लोमशो वाक्यम् अब्रवीत् 03,284.001c इन्द्रस्य वचनाद् एत्य पाण्डुपुत्रं युधिष्ठिरम् 03,284.002a यच् चापि ते भयं तीव्रं न च कीर्तयसे क्व चित् 03,284.002c तच् चाप्य् अपहरिष्यामि सव्यसाचाव् इहागते 03,284.003a किं नु तद् विदुषां श्रेष्ठ कर्णं प्रति महद् भयम् 03,284.003c आसीन् न च स धर्मात्मा कथयाम् आस कस्य चित् 03,284.004 वैशंपायन उवाच 03,284.004a अहं ते राजशार्दूल कथयामि कथाम् इमाम् 03,284.004c पृच्छते भरतश्रेष्ठ शुश्रूषस्व गिरं मम 03,284.005a द्वादशे समतिक्रान्ते वर्षे प्राप्ते त्रयोदशे 03,284.005c पाण्डूनां हितकृच् छक्रः कर्णं भिक्षितुम् उद्यतः 03,284.006a अभिप्रायम् अथो ज्ञात्वा महेन्द्रस्य विभावसुः 03,284.006c कुण्डलार्थे महाराज सूर्यः कर्णम् उपागमत् 03,284.007a महार्हे शयने वीरं स्पर्ध्यास्तरणसंवृते 03,284.007c शयानम् अभिविश्वस्तं ब्रह्मण्यं सत्यवादिनम् 03,284.008a स्वप्नान्ते निशि राजेन्द्र दर्शयाम् आस रश्मिवान् 03,284.008c कृपया परयाविष्टः पुत्रस्नेहाच् च भारत 03,284.009a ब्राह्मणो वेदविद् भूत्वा सूर्यो योगाद् धि रूपवान् 03,284.009c हितार्थम् अब्रवीत् कर्णं सान्त्वपूर्वम् इदं वचः 03,284.010a कर्ण मद्वचनं तात शृणु सत्यभृतां वर 03,284.010c ब्रुवतो ऽद्य महाबाहो सौहृदात् परमं हितम् 03,284.011a उपायास्यति शक्रस् त्वां पाण्डवानां हितेप्सया 03,284.011c ब्राह्मणच्छद्मना कर्ण कुण्डलापजिहीर्षया 03,284.012a विदितं तेन शीलं ते सर्वस्य जगतस् तथा 03,284.012c यथा त्वं भिक्षितः सद्भिर् ददास्य् एव न याचसे 03,284.013a त्वं हि तात ददास्य् एव ब्राह्मणेभ्यः प्रयाचितः 03,284.013c वित्तं यच् चान्यद् अप्य् आहुर् न प्रत्याख्यासि कर्हि चित् 03,284.014a तं त्वाम् एवंविधं ज्ञात्वा स्वयं वै पाकशासनः 03,284.014c आगन्ता कुण्डलार्थाय कवचं चैव भिक्षितुम् 03,284.015a तस्मै प्रयाचमानाय न देये कुण्डले त्वया 03,284.015c अनुनेयः परं शक्त्या श्रेय एतद् धि ते परम् 03,284.016a कुण्डलार्थे ब्रुवंस् तात कारणैर् बहुभिस् त्वया 03,284.016c अन्यैर् बहुविधैर् वित्तैः स निवार्यः पुनः पुनः 03,284.017a रत्नैः स्त्रीभिस् तथा भोगैर् धनैर् बहुविधैर् अपि 03,284.017c निदर्शनैश् च बहुभिः कुण्डलेप्सुः पुरंदरः 03,284.018a यदि दास्यसि कर्ण त्वं सहजे कुण्डले शुभे 03,284.018c आयुषः प्रक्षयं गत्वा मृत्योर् वशम् उपेष्यसि 03,284.019a कवचेन च संयुक्तः कुण्डलाभ्यां च मानद 03,284.019c अवध्यस् त्वं रणे ऽरीणाम् इति विद्धि वचो मम 03,284.020a अमृताद् उत्थितं ह्य् एतद् उभयं रत्नसंभवम् 03,284.020c तस्माद् रक्ष्यं त्वया कर्ण जीवितं चेत् प्रियं तव 03,284.021 कर्ण उवाच 03,284.021a को माम् एवं भवान् प्राह दर्शयन् सौहृदं परम् 03,284.021c कामया भगवन् ब्रूहि को भवान् द्विजवेषधृक् 03,284.022 ब्राह्मण उवाच 03,284.022a अहं तात सहस्रांशुः सौहृदात् त्वां निदर्शये 03,284.022c कुरुष्वैतद् वचो मे त्वम् एतच् छ्रेयः परं हि ते 03,284.023 कर्ण उवाच 03,284.023a श्रेय एव ममात्यन्तं यस्य मे गोपतिः प्रभुः 03,284.023c प्रवक्ताद्य हितान्वेषी शृणु चेदं वचो मम 03,284.024a प्रसादये त्वां वरदं प्रणयाच् च ब्रवीम्य् अहम् 03,284.024c न निवार्यो व्रताद् अस्माद् अहं यद्य् अस्मि ते प्रियः 03,284.025a व्रतं वै मम लोको ऽयं वेत्ति कृत्स्नो विभावसो 03,284.025c यथाहं द्विजमुख्येभ्यो दद्यां प्राणान् अपि ध्रुवम् 03,284.026a यद्य् आगच्छति शक्रो मां ब्राह्मणच्छद्मनावृतः 03,284.026c हितार्थं पाण्डुपुत्राणां खेचरोत्तम भिक्षितुम् 03,284.027a दास्यामि विबुधश्रेष्ठ कुण्डले वर्म चोत्तमम् 03,284.027c न मे कीर्तिः प्रणश्येत त्रिषु लोकेषु विश्रुता 03,284.028a मद्विधस्यायशस्यं हि न युक्तं प्राणरक्षणम् 03,284.028c युक्तं हि यशसा युक्तं मरणं लोकसंमतम् 03,284.029a सो ऽहम् इन्द्राय दास्यामि कुण्डले सह वर्मणा 03,284.029c यदि मां बलवृत्रघ्नो भिक्षार्थम् उपयास्यति 03,284.030a हितार्थं पाण्डुपुत्राणां कुण्डले मे प्रयाचितुम् 03,284.030c तन् मे कीर्तिकरं लोके तस्याकीर्तिर् भविष्यति 03,284.031a वृणोमि कीर्तिं लोके हि जीवितेनापि भानुमन् 03,284.031c कीर्तिमान् अश्नुते स्वर्गं हीनकीर्तिस् तु नश्यति 03,284.032a कीर्तिर् हि पुरुषं लोके संजीवयति मातृवत् 03,284.032c अकीर्तिर् जीवितं हन्ति जीवतो ऽपि शरीरिणः 03,284.033a अयं पुराणः श्लोको हि स्वयं गीतो विभावसो 03,284.033c धात्रा लोकेश्वर यथा कीर्तिर् आयुर् नरस्य वै 03,284.034a पुरुषस्य परे लोके कीर्तिर् एव परायणम् 03,284.034c इह लोके विशुद्धा च कीर्तिर् आयुर्विवर्धनी 03,284.035a सो ऽहं शरीरजे दत्त्वा कीर्तिं प्राप्स्यामि शाश्वतीम् 03,284.035c दत्त्वा च विधिवद् दानं ब्राह्मणेभ्यो यथाविधि 03,284.036a हुत्वा शरीरं संग्रामे कृत्वा कर्म सुदुष्करम् 03,284.036c विजित्य वा परान् आजौ यशः प्राप्स्यामि केवलम् 03,284.037a भीतानाम् अभयं दत्त्वा संग्रामे जीवितार्थिनाम् 03,284.037c वृद्धान् बालान् द्विजातींश् च मोक्षयित्वा महाभयात् 03,284.038a प्राप्स्यामि परमं लोके यशः स्वर्भानुसूदन 03,284.038c जीवितेनापि मे रक्ष्या कीर्तिस् तद् विद्धि मे व्रतम् 03,284.039a सो ऽहं दत्त्वा मघवते भिक्षाम् एताम् अनुत्तमाम् 03,284.039c ब्राह्मणच्छद्मिने देव लोके गन्ता परां गतिम् 03,285.001 सूर्य उवाच 03,285.001a माहितं कर्ण कार्षीस् त्वम् आत्मनः सुहृदां तथा 03,285.001c पुत्राणाम् अथ भार्याणाम् अथो मातुर् अथो पितुः 03,285.002a शरीरस्याविरोधेन प्राणिनां प्राणभृद्वर 03,285.002c इष्यते यशसः प्राप्तिः कीर्तिश् च त्रिदिवे स्थिरा 03,285.003a यस् त्वं प्राणविरोधेन कीर्तिम् इच्छसि शाश्वतीम् 03,285.003c सा ते प्राणान् समादाय गमिष्यति न संशयः 03,285.004a जीवतां कुरुते कार्यं पिता माता सुतास् तथा 03,285.004c ये चान्ये बान्धवाः के चिल् लोके ऽस्मिन् पुरुषर्षभ 03,285.004e राजानश् च नरव्याघ्र पौरुषेण निबोध तत् 03,285.005a कीर्तिश् च जीवतः साध्वी पुरुषस्य महाद्युते 03,285.005c मृतस्य कीर्त्या किं कार्यं भस्मीभूतस्य देहिनः 03,285.005e मृतः कीर्तिं न जानाति जीवन् कीर्तिं समश्नुते 03,285.006a मृतस्य कीर्तिर् मर्त्यस्य यथा माला गतायुषः 03,285.006c अहं तु त्वां ब्रवीम्य् एतद् भक्तो ऽसीति हितेप्सया 03,285.007a भक्तिमन्तो हि मे रक्ष्या इत्य् एतेनापि हेतुना 03,285.007c भक्तो ऽयं परया भक्त्या माम् इत्य् एव महाभुज 03,285.007e ममापि भक्तिर् उत्पन्ना स त्वं कुरु वचो मम 03,285.008a अस्ति चात्र परं किं चिद् अध्यात्मं देवनिर्मितम् 03,285.008c अतश् च त्वां ब्रवीम्य् एतत् क्रियताम् अविशङ्कया 03,285.009a देवगुह्यं त्वया ज्ञातुं न शक्यं पुरुषर्षभ 03,285.009c तस्मान् नाख्यामि ते गुह्यं काले वेत्स्यति तद् भवान् 03,285.010a पुनर् उक्तं च वक्ष्यामि त्वं राधेय निबोध तत् 03,285.010c मास्मै ते कुण्डले दद्या भिक्षवे वज्रपाणये 03,285.011a शोभसे कुण्डलाभ्यां हि रुचिराभ्यां महाद्युते 03,285.011c विशाखयोर् मध्यगतः शशीव विमलो दिवि 03,285.012a कीर्तिश् च जीवतः साध्वी पुरुषस्येति विद्धि तत् 03,285.012c प्रत्याख्येयस् त्वया तात कुण्डलार्थे पुरंदरः 03,285.012d*1334_01 पाण्डवानां हिते युक्तो भिक्षन् ब्राह्मणवेषधृक् 03,285.013a शक्या बहुविधैर् वाक्यैः कुण्डलेप्सा त्वयानघ 03,285.013c विहन्तुं देवराजस्य हेतुयुक्तैः पुनः पुनः 03,285.014a उपपत्त्युपपन्नार्थैर् माधुर्यकृतभूषणैः 03,285.014c पुरंदरस्य कर्ण त्वं बुद्धिम् एताम् अपानुद 03,285.015a त्व हि नित्यं नरव्याघ्र स्पर्धसे सव्यसाचिना 03,285.015c सव्यसाची त्वया चैव युधि शूरः समेष्यति 03,285.016a न तु त्वाम् अर्जुनः शक्तः कुण्डलाभ्यां समन्वितम् 03,285.016c विजेतुं युधि यद्य् अस्य स्वयम् इन्द्रः शरो भवेत् 03,285.017a तस्मान् न देये शक्राय त्वयैते कुण्डले शुभे 03,285.017c संग्रामे यदि निर्जेतुं कर्ण कामयसे ऽर्जुनम् 03,286.001 कर्ण उवाच 03,286.001a भगवन्तम् अहं भक्तो यथा मां वेत्थ गोपते 03,286.001c तथा परमतिग्मांशो नान्यं देवं कथं चन 03,286.002a न मे दारा न मे पुत्रा न चात्मा सुहृदो न च 03,286.002c तथेष्टा वै सदा भक्त्या यथा त्वं गोपते मम 03,286.003a इष्टानां च महात्मानो भक्तानां च न संशयः 03,286.003c कुर्वन्ति भक्तिम् इष्टां च जानीषे त्वं च भास्कर 03,286.004a इष्टो भक्तश् च मे कर्णो न चान्यद् दैवतं दिवि 03,286.004c जानीत इति वै कृत्वा भगवान् आह मद्धितम् 03,286.005a भूयश् च शिरसा याचे प्रसाद्य च पुनः पुनः 03,286.005c इति ब्रवीमि तिग्मांशो त्वं तु मे क्षन्तुम् अर्हसि 03,286.006a बिभेमि न तथा मृत्योर् यथा बिभ्ये ऽनृताद् अहम् 03,286.006c विशेषेण द्विजातीनां सर्वेषां सर्वदा सताम् 03,286.006e प्रदाने जीवितस्यापि न मे ऽत्रास्ति विचारणा 03,286.007a यच् च माम् आत्थ देव त्वं पाण्डवं फल्गुनं प्रति 03,286.007c व्येतु संतापजं दुःखं तव भास्कर मानसम् 03,286.007e अर्जुनं प्रति मां चैव विजेष्यामि रणे ऽर्जुनम् 03,286.008a तवापि विदितं देव ममाप्य् अस्त्रबलं महत् 03,286.008c जामदग्न्याद् उपात्तं यत् तथा द्रोणान् महात्मनः 03,286.009a इदं त्वम् अनुजानीहि सुरश्रेष्ठ व्रतं मम 03,286.009c भिक्षते वज्रिणे दद्याम् अपि जीवितम् आत्मनः 03,286.010 सूर्य उवाच 03,286.010a यदि तात ददास्य् एते वज्रिणे कुण्डले शुभे 03,286.010c त्वम् अप्य् एनम् अथो ब्रूया विजयार्थं महाबल 03,286.011a नियमेन प्रदद्यास् त्वं कुण्डले वै शतक्रतोः 03,286.011c अवध्यो ह्य् असि भूतानां कुण्डलाभ्यां समन्वितः 03,286.012a अर्जुनेन विनाशं हि तव दानवसूदनः 03,286.012c प्रार्थयानो रणे वत्स कुण्डले ते जिहीर्षति 03,286.013a स त्वम् अप्य् एनम् आराध्य सूनृताभिः पुनः पुनः 03,286.013c अभ्यर्थयेथा देवेशम् अमोघार्थं पुरंदरम् 03,286.014a अमोघां देहि मे शक्तिम् अमित्रविनिबर्हिणीम् 03,286.014c दास्यामि ते सहस्राक्ष कुण्डले वर्म चोत्तमम् 03,286.015a इत्य् एवं नियमेन त्वं दद्याः शक्राय कुण्डले 03,286.015c तया त्वं कर्ण संग्रामे हनिष्यसि रणे रिपून् 03,286.016a नाहत्वा हि महाबाहो शत्रून् एति करं पुनः 03,286.016c सा शक्तिर् देवराजस्य शतशो ऽथ सहस्रशः 03,286.017 वैशंपायन उवाच 03,286.017a एवम् उक्त्वा सहस्रांशुः सहसान्तरधीयत 03,286.017b*1335_01 कर्णस् तु बुबुधे राजन् स्वप्नान्ते प्रव्यथन्न् इव 03,286.017b*1335_02 प्रतिबुद्धस् तु राधेयः स्वप्नं संचिन्त्य भारत 03,286.017b*1335_03 चकार निश्चयं राजञ् शक्त्यर्थं वदतां वर 03,286.017b*1335_04 यदि माम् इन्द्र आयाति कुण्डलार्थं परंतपः 03,286.017b*1335_05 शक्त्या तस्मै प्रदास्यामि कुण्डले वर्म चैव ह 03,286.017b*1335_06 स कृत्वा प्रातर् उत्थाय कार्याणि भरतर्षभ 03,286.017b*1335_07 ब्राह्मणान् वाचयित्वा च यथाकार्यम् उपाक्रमत् 03,286.017b*1335_08 विधिना राजशार्दूल मुहूर्तम् अजपत् ततः 03,286.017c ततः सूर्याय जप्यान्ते कर्णः स्वप्नं न्यवेदयत् 03,286.018a यथादृष्टं यथातत्त्वं यथोक्तम् उभयोर् निशि 03,286.018c तत् सर्वम् आनुपूर्व्येण शशंसास्मै वृषस् तदा 03,286.019a तच् छ्रुत्वा भगवान् देवो भानुः स्वर्भानुसूदनः 03,286.019c उवाच तं तथेत्य् एव कर्णं सूर्यः स्मयन्न् इव 03,286.020a ततस् तत्त्वम् इति ज्ञात्वा राधेयः परवीरहा 03,286.020c शक्तिम् एवाभिकाङ्क्षन् वै वासवं प्रत्यपालयत् 03,287.001 जनमेजय उवाच 03,287.001a किं तद् गुह्यं न चाख्यातं कर्णायेहोष्णरश्मिना 03,287.001c कीदृशे कुण्डले ते च कवचं चैव कीदृशम् 03,287.002a कुतश् च कवचं तस्य कुण्डले चैव सत्तम 03,287.002c एतद् इच्छाम्य् अहं श्रोतुं तन् मे ब्रूहि तपोधन 03,287.002d*1336_01 यत् तद् विवस्वतो गुह्यं यादृशे कुण्डले च ते 03,287.002d*1336_02 उभयं तद् यथा ब्रह्मंस् तन् ममाचक्ष्व सत्तम 03,287.003 वैशंपायन उवाच 03,287.003a अयं राजन् ब्रवीम्य् एतद् यत् तद् गुह्यं विभावसोः 03,287.003c यादृशे कुण्डले चैव कवचं चैव यादृशम् 03,287.004a कुन्तिभोजं पुरा राजन् ब्राह्मणः समुपस्थितः 03,287.004c तिग्मतेजा महाप्रांशुः श्मश्रुदण्डजटाधरः 03,287.005a दर्शनीयो ऽनवद्याङ्गस् तेजसा प्रज्वलन्न् इव 03,287.005c मधुपिङ्गो मधुरवाक् तपःस्वाध्यायभूषणः 03,287.006a स राजानं कुन्तिभोजम् अब्रवीत् सुमहातपाः 03,287.006c भिक्षाम् इच्छाम्य् अहं भोक्तुं तव गेहे विमत्सर 03,287.007a न मे व्यलीकं कर्तव्यं त्वया वा तव चानुगैः 03,287.007c एवं वत्स्यामि ते गेहे यदि ते रोचते ऽनघ 03,287.008a यथाकामं च गच्छेयम् आगच्छेयं तथैव च 03,287.008c शय्यासने च मे राजन् नापराध्येत कश् चन 03,287.009a तम् अब्रवीत् कुन्तिभोजः प्रीतियुक्तम् इदं वचः 03,287.009c एवम् अस्तु परं चेति पुनश् चैनम् अथाब्रवीत् 03,287.010a मम कन्या महाब्रह्मन् पृथा नाम यशस्विनी 03,287.010c शीलवृत्तान्विता साध्वी नियता न च मानिनी 03,287.011a उपस्थास्यति सा त्वां वै पूजयानवमन्य च 03,287.011c तस्याश् च शीलवृत्तेन तुष्टिं समुपयास्यसि 03,287.012a एवम् उक्त्वा तु तं विप्रम् अभिपूज्य यथाविधि 03,287.012c उवाच कन्याम् अभ्येत्य पृथां पृथुललोचनाम् 03,287.013a अयं वत्से महाभागो ब्राह्मणो वस्तुम् इच्छति 03,287.013c मम गेहे मया चास्य तथेत्य् एवं प्रतिश्रुतम् 03,287.014a त्वयि वत्से पराश्वस्य ब्राह्मणस्याभिराधनम् 03,287.014c तन् मे वाक्यं न मिथ्या त्वं कर्तुम् अर्हसि कर्हि चित् 03,287.015a अयं तपस्वी भगवान् स्वाध्यायनियतो द्विजः 03,287.015c यद् यद् ब्रूयान् महातेजास् तत् तद् देयम् अमत्सरात् 03,287.016a ब्राह्मणा हि परं तेजो ब्राह्मणा हि परं तपः 03,287.016c ब्राह्मणानां नमस्कारैः सूर्यो दिवि विराजते 03,287.017a अमानयन् हि मानार्हान् वातापिश् च महासुरः 03,287.017c निहतो ब्रह्मदण्डेन तालजङ्घस् तथैव च 03,287.018a सो ऽयं वत्से महाभार आहितस् त्वयि सांप्रतम् 03,287.018c त्वं सदा नियता कुर्या ब्राह्मणस्याभिराधनम् 03,287.019a जानामि प्रणिधानं ते बाल्यात् प्रभृति नन्दिनि 03,287.019c ब्राह्मणेष्व् इह सर्वेषु गुरुबन्धुषु चैव ह 03,287.020a तथा प्रेष्येषु सर्वेषु मित्रसंबन्धिमातृषु 03,287.020c मयि चैव यथावत् त्वं सर्वम् आदृत्य वर्तसे 03,287.021a न ह्य् अतुष्टो जनो ऽस्तीह पुरे चान्तःपुरे च ते 03,287.021c सम्यग्वृत्त्यानवद्याङ्गि तव भृत्यजनेष्व् अपि 03,287.022a संदेष्टव्यां तु मन्ये त्वां द्विजातिं कोपनं प्रति 03,287.022c पृथे बालेति कृत्वा वै सुता चासि ममेति च 03,287.023a वृष्णीनां त्वं कुले जाता शूरस्य दयिता सुता 03,287.023c दत्ता प्रीतिमता मह्यं पित्रा बाला पुरा स्वयम् 03,287.024a वसुदेवस्य भगिनी सुतानां प्रवरा मम 03,287.024c अग्र्यम् अग्रे प्रतिज्ञाय तेनासि दुहिता मम 03,287.025a तादृशे हि कुले जाता कुले चैव विवर्धिता 03,287.025c सुखात् सुखम् अनुप्राप्ता ह्रदाद् ध्रदम् इवागता 03,287.026a दौष्कुलेया विशेषेण कथं चित् प्रग्रहं गताः 03,287.026c बालभावाद् विकुर्वन्ति प्रायशः प्रमदाः शुभे 03,287.027a पृथे राजकुले जन्म रूपं चाद्भुतदर्शनम् 03,287.027c तेन तेनासि संपन्ना समुपेता च भामिनी 03,287.028a सा त्वं दर्पं परित्यज्य दम्भं मानं च भामिनि 03,287.028c आराध्य वरदं विप्रं श्रेयसा योक्ष्यसे पृथे 03,287.029a एवं प्राप्स्यसि कल्याणि कल्याणम् अनघे ध्रुवम् 03,287.029c कोपिते तु द्विजश्रेष्ठे कृत्स्नं दह्येत मे कुलम् 03,288.001 कुन्त्य् उवाच 03,288.001a ब्राह्मणं यन्त्रिता राजन् उपस्थास्यामि पूजया 03,288.001c यथाप्रतिज्ञं राजेन्द्र न च मिथ्या ब्रवीम्य् अहम् 03,288.002a एष चैव स्वभावो मे पूजयेयं द्विजान् इति 03,288.002c तव चैव प्रियं कार्यं श्रेयश् चैतत् परं मम 03,288.003a यद्य् एवैष्यति सायाह्ने यदि प्रातर् अथो निशि 03,288.003c यद्य् अर्धरात्रे भगवान् न मे कोपं करिष्यति 03,288.004a लाभो ममैष राजेन्द्र यद् वै पूजयती द्विजान् 03,288.004c आदेशे तव तिष्ठन्ती हितं कुर्यां नरोत्तम 03,288.005a विस्रब्धो भव राजेन्द्र न व्यलीकं द्विजोत्तमः 03,288.005c वसन् प्राप्स्यति ते गेहे सत्यम् एतद् ब्रवीमि ते 03,288.006a यत् प्रियं च द्विजस्यास्य हितं चैव तवानघ 03,288.006c यतिष्यामि तथा राजन् व्येतु ते मानसो ज्वरः 03,288.007a ब्राह्मणा हि महाभागाः पूजिताः पृथिवीपते 03,288.007c तारणाय समर्थाः स्युर् विपरीते वधाय च 03,288.008a साहम् एतद् विजानन्ती तोषयिष्ये द्विजोत्तमम् 03,288.008c न मत्कृते व्यथां राजन् प्राप्स्यसि द्विजसत्तमात् 03,288.009a अपराधे हि राजेन्द्र राज्ञाम् अश्रेयसे द्विजाः 03,288.009c भवन्ति च्यवनो यद्वत् सुकन्यायाः कृते पुरा 03,288.010a नियमेन परेणाहम् उपस्थास्ये द्विजोत्तमम् 03,288.010c यथा त्वया नरेन्द्रेदं भाषितं ब्राह्मणं प्रति 03,288.010d*1337_01 एवं ब्रुवन्तीं बहुशः परिष्वज्य समर्थ्य च 03,288.010d*1337_02 इति चेति च कर्तव्यं राजा सर्वम् अथादिशत् 03,288.011 राजोवाच 03,288.011a एवम् एतत् त्वया भद्रे कर्तव्यम् अविशङ्कया 03,288.011c मद्धितार्थं कुलार्थं च तथात्मार्थं च नन्दिनि 03,288.012 वैशंपायन उवाच 03,288.012a एवम् उक्त्वा तु तां कन्यां कुन्तिभोजो महायशाः 03,288.012c पृथां परिददौ तस्मै द्विजाय सुतवत्सलः 03,288.013a इयं ब्रह्मन् मम सुता बाला सुखविवर्धिता 03,288.013c अपराध्येत यत् किं चिन् न तत् कार्यं हृदि त्वया 03,288.014a द्विजातयो महाभागा वृद्धबालतपस्विषु 03,288.014c भवन्त्य् अक्रोधनाः प्रायो विरुद्धेष्व् अपि नित्यदा 03,288.015a सुमहत्य् अपराधे ऽपि क्षान्तिः कार्या द्विजातिभिः 03,288.015c यथाशक्ति यथोत्साहं पूजा ग्राह्या द्विजोत्तम 03,288.016a तथेति ब्राह्मणेनोक्ते स राजा प्रीतमानसः 03,288.016c हंसचन्द्रांशुसंकाशं गृहम् अस्य न्यवेदयत् 03,288.017a तत्राग्निशरणे कॢप्तम् आसनं तस्य भानुमत् 03,288.017c आहारादि च सर्वं तत् तथैव प्रत्यवेदयत् 03,288.018a निक्षिप्य राजपुत्री तु तन्द्रीं मानं तथैव च 03,288.018c आतस्थे परमं यत्नं ब्राह्मणस्याभिराधने 03,288.019a तत्र सा ब्राह्मणं गत्वा पृथा शौचपरा सती 03,288.019b*1338_01 परिचर्यापरा राजन् कुं[? read नक्तं]दिनम् अतन्द्रिता 03,288.019c विधिवत् परिचारार्हं देववत् पर्यतोषयत् 03,289.001 वैशंपायन उवाच 03,289.001a सा तु कन्या महाराज ब्राह्मणं संशितव्रतम् 03,289.001c तोषयाम् आस शुद्धेन मनसा संशितव्रता 03,289.002a प्रातर् आयास्य इत्य् उक्त्वा कदा चिद् द्विजसत्तमः 03,289.002c तत आयाति राजेन्द्र साये रात्राव् अथो पुनः 03,289.003a तं च सर्वासु वेलासु भक्ष्यभोज्यप्रतिश्रयैः 03,289.003c पूजयाम् आस सा कन्या वर्धमानैस् तु सर्वदा 03,289.004a अन्नादिसमुदाचारः शय्यासनकृतस् तथा 03,289.004c दिवसे दिवसे तस्य वर्धते न तु हीयते 03,289.005a निर्भर्त्सनापवादैश् च तथैवाप्रियया गिरा 03,289.005c ब्राह्मणस्य पृथा राजन् न चकाराप्रियं तदा 03,289.006a व्यस्ते काले पुनश् चैति न चैति बहुशो द्विजः 03,289.006c दुर्लभ्यम् अपि चैवान्नं दीयताम् इति सो ऽब्रवीत् 03,289.007a कृतम् एव च तत् सर्वं पृथा तस्मै न्यवेदयत् 03,289.007c शिष्यवत् पुत्रवच् चैव स्वसृवच् च सुसंयता 03,289.008a यथोपजोषं राजेन्द्र द्विजातिप्रवरस्य सा 03,289.008c प्रीतिम् उत्पादयाम् आस कन्या यत्नैर् अनिन्दिता 03,289.009a तस्यास् तु शीलवृत्तेन तुतोष द्विजसत्तमः 03,289.009c अवधानेन भूयो ऽस्य परं यत्नम् अथाकरोत् 03,289.010a तां प्रभाते च साये च पिता पप्रच्छ भारत 03,289.010c अपि तुष्यति ते पुत्रि ब्राह्मणः परिचर्यया 03,289.011a तं सा परमम् इत्य् एव प्रत्युवाच यशस्विनी 03,289.011c ततः प्रीतिम् अवापाग्र्यां कुन्तिभोजो महामनाः 03,289.012a ततः संवत्सरे पूर्णे यदासौ जपतां वरः 03,289.012c नापश्यद् दुष्कृतं किं चित् पृथायाः सौहृदे रतः 03,289.013a ततः प्रीतमना भूत्वा स एनां ब्राह्मणो ऽब्रवीत् 03,289.013c प्रीतो ऽस्मि परमं भद्रे परिचारेण ते शुभे 03,289.014a वरान् वृणीष्व कल्याणि दुरापान् मानुषैर् इह 03,289.014c यैस् त्वं सीमन्तिनीः सर्वा यशसाभिभविष्यसि 03,289.015 कुन्त्य् उवाच 03,289.015a कृतानि मम सर्वाणि यस्या मे वेदवित्तम 03,289.015c त्वं प्रसन्नः पिता चैव कृतं विप्र वरैर् मम 03,289.016 ब्राह्मण उवाच 03,289.016a यदि नेच्छसि भद्रे त्वं वरं मत्तः शुचिस्मिते 03,289.016c इमं मन्त्रं गृहाण त्वम् आह्वानाय दिवौकसाम् 03,289.017a यं यं देवं त्वम् एतेन मन्त्रेणावाहयिष्यसि 03,289.017c तेन तेन वशे भद्रे स्थातव्यं ते भविष्यति 03,289.018a अकामो वा सकामो वा न स नैष्यति ते वशम् 03,289.018c विबुधो मन्त्रसंशान्तो वाक्ये भृत्य इवानतः 03,289.019 वैशंपायन उवाच 03,289.019a न शशाक द्वितीयं सा प्रत्याख्यातुम् अनिन्दिता 03,289.019c तं वै द्विजातिप्रवरं तदा शापभयान् नृप 03,289.020a ततस् ताम् अनवद्याङ्गीं ग्राहयाम् आस वै द्विजः 03,289.020c मन्त्रग्रामं तदा राजन्न् अथर्वशिरसि श्रुतम् 03,289.021a तं प्रदाय तु राजेन्द्र कुन्तिभोजम् उवाच ह 03,289.021c उषितो ऽस्मि सुखं राजन् कन्यया परितोषितः 03,289.022a तव गेहे सुविहितः सदा सुप्रतिपूजितः 03,289.022c साधयिष्यामहे तावद् इत्य् उक्त्वान्तरधीयत 03,289.023a स तु राजा द्विजं दृष्ट्वा तत्रैवान्तर्हितं तदा 03,289.023c बभूव विस्मयाविष्टः पृथां च समपूजयत् 03,290.001 वैशंपायन उवाच 03,290.001a गते तस्मिन् द्विजश्रेष्ठे कस्मिंश् चित् कालपर्यये 03,290.001c चिन्तयाम् आस सा कन्या मन्त्रग्रामबलाबलम् 03,290.002a अयं वै कीदृशस् तेन मम दत्तो महात्मना 03,290.002c मन्त्रग्रामो बलं तस्य ज्ञास्ये नातिचिराद् इव 03,290.003a एवं संचिन्तयन्ती सा ददर्शर्तुं यदृच्छया 03,290.003c व्रीडिता साभवद् बाला कन्याभावे रजस्वला 03,290.003d*1339_01 ततो हर्म्यतलस्था सा महार्हशयनोचिता 03,290.004a अथोद्यन्तं सहस्रांशुं पृथा दीप्तं ददर्श ह 03,290.004b*1340_01 तत्र बद्धमनोदृष्टिर् अभवत् सा समुध्यमा 03,290.004c न ततर्प च रूपेण भानोः संध्यागतस्य सा 03,290.005a तस्या दृष्टिर् अभूद् दिव्या सापश्यद् दिव्यदर्शनम् 03,290.005c आमुक्तकवचं देवं कुण्डलाभ्यां विभूषितम् 03,290.006a तस्याः कौतूहलं त्व् आसीन् मन्त्रं प्रति नराधिप 03,290.006c आह्वानम् अकरोत् साथ तस्य देवस्य भामिनी 03,290.007a प्राणान् उपस्पृश्य तदा आजुहाव दिवाकरम् 03,290.007c आजगाम ततो राजंस् त्वरमाणो दिवाकरः 03,290.008a मधुपिङ्गो महाबाहुः कम्बुग्रीवो हसन्न् इव 03,290.008c अङ्गदी बद्धमुकुटो दिशः प्रज्वालयन्न् इव 03,290.009a योगात् कृत्वा द्विधात्मानम् आजगाम तताप च 03,290.009c आबभाषे ततः कुन्तीं साम्ना परमवल्गुना 03,290.010a आगतो ऽस्मि वशं भद्रे तव मन्त्रबलात्कृतः 03,290.010c किं करोम्य् अवशो राज्ञि ब्रूहि कर्ता तद् अस्मि ते 03,290.011 कुन्त्य् उवाच 03,290.011a गम्यतां भगवंस् तत्र यतो ऽसि समुपागतः 03,290.011c कौतूहलात् समाहूतः प्रसीद भगवन्न् इति 03,290.012 सूर्य उवाच 03,290.012a गमिष्ये ऽहं यथा मां त्वं ब्रवीषि तनुमध्यमे 03,290.012c न तु देवं समाहूय न्याय्यं प्रेषयितुं वृथा 03,290.013a तवाभिसंधिः सुभगे सूर्यात् पुत्रो भवेद् इति 03,290.013c वीर्येणाप्रतिमो लोके कवची कुण्डलीति च 03,290.014a सा त्वम् आत्मप्रदानं वै कुरुष्व गजगामिनि 03,290.014c उत्पत्स्यति हि पुत्रस् ते यथासंकल्पम् अङ्गने 03,290.015a अथ गच्छाम्य् अहं भद्रे त्वयासंगम्य सुस्मिते 03,290.015b*1341_01 यदि त्वं वचनं नाद्य करिष्यसि मम प्रियम् 03,290.015c शप्स्यामि त्वाम् अहं क्रुद्धो ब्राह्मणं पितरं च ते 03,290.016a त्वत्कृते तान् प्रधक्ष्यामि सर्वान् अपि न संशयः 03,290.016c पितरं चैव ते मूढं यो न वेत्ति तवानयम् 03,290.017a तस्य च ब्राह्मणस्याद्य यो ऽसौ मन्त्रम् अदात् तव 03,290.017c शीलवृत्तम् अविज्ञाय धास्यामि विनयं परम् 03,290.018a एते हि विबुधाः सर्वे पुरंदरमुखा दिवि 03,290.018c त्वया प्रलब्धं पश्यन्ति स्मयन्त इव भामिनि 03,290.019a पश्य चैनान् सुरगणान् दिव्यं चक्षुर् इदं हि ते 03,290.019c पूर्वम् एव मया दत्तं दृष्टवत्य् असि येन माम् 03,290.020 वैशंपायन उवाच 03,290.020a ततो ऽपश्यत् त्रिदशान् राजपुत्री; सर्वान् एव स्वेषु धिष्ण्येषु खस्थान् 03,290.020c प्रभासन्तं भानुमन्तं महान्तं; यथादित्यं रोचमानं तथैव 03,290.021a सा तान् दृष्ट्वा व्रीडमानेव बाला; सूर्यं देवी वचनं प्राह भीता 03,290.021c गच्छ त्वं वै गोपते स्वं विमानं; कन्याभावाद् दुःख एषोपचारः 03,290.022a पिता माता गुरवश् चैव ये ऽन्ये; देहस्यास्य प्रभवन्ति प्रदाने 03,290.022c नाहं धर्मं लोपयिष्यामि लोके; स्त्रीणां वृत्तं पूज्यते देहरक्षा 03,290.023a मया मन्त्रबलं ज्ञातुम् आहूतस् त्वं विभावसो 03,290.023c बाल्याद् बालेति कृत्वा तत् क्षन्तुम् अर्हसि मे विभो 03,290.024 सूर्य उवाच 03,290.024a बालेति कृत्वानुनयं तवाहं; ददानि नान्यानुनयं लभेत 03,290.024c आत्मप्रदानं कुरु कुन्तिकन्ये; शान्तिस् तवैवं हि भवेच् च भीरु 03,290.025a न चापि युक्तं गन्तुं हि मया मिथ्याकृतेन वै 03,290.025b*1342_01 असमेत्य त्वया भीरु मन्त्राहूतेन भाविनि 03,290.025c गमिष्याम्य् अनवद्याङ्गि लोके समवहास्यताम् 03,290.025d*1343_01 गच्छेयम् एवं सुश्रोणि गतो ऽहं वै निराकृतः 03,290.025e सर्वेषां विबुधानां च वक्तव्यः स्याम् अहं शुभे 03,290.026a सा त्वं मया समागच्छ पुत्रं लप्स्यसि मादृशम् 03,290.026c विशिष्टा सर्वलोकेषु भविष्यसि च भामिनि 03,291.001 वैशंपायन उवाच 03,291.001a सा तु कन्या बहुविधं ब्रुवन्ती मधुरं वचः 03,291.001c अनुनेतुं सहस्रांशुं न शशाक मनस्विनी 03,291.002a न शशाक यदा बाला प्रत्याख्यातुं तमोनुदम् 03,291.002c भीता शापात् ततो राजन् दध्यौ दीर्घम् अथान्तरम् 03,291.003a अनागसः पितुः शापो ब्राह्मणस्य तथैव च 03,291.003c मन्निमित्तः कथं न स्यात् क्रुद्धाद् अस्माद् विभावसोः 03,291.004a बालेनापि सता मोहाद् भृशं सापह्नवान्य् अपि 03,291.004c नात्यासादयितव्यानि तेजांसि च तपांसि च 03,291.005a साहम् अद्य भृशं भीता गृहीता च करे भृशम् 03,291.005c कथं त्व् अकार्यं कुर्यां वै प्रदानं ह्य् आत्मनः स्वयम् 03,291.006a सैवं शापपरित्रस्ता बहु चिन्तयती तदा 03,291.006c मोहेनाभिपरीताङ्गी स्मयमाना पुनः पुनः 03,291.007a तं देवम् अब्रवीद् भीता बन्धूनां राजसत्तम 03,291.007c व्रीडाविह्वलया वाचा शापत्रस्ता विशां पते 03,291.008 कुन्त्य् उवाच 03,291.008a पिता मे ध्रियते देव माता चान्ये च बान्धवाः 03,291.008c न तेषु ध्रियमाणेषु विधिलोपो भवेद् अयम् 03,291.009a त्वया मे संगमो देव यदि स्याद् विधिवर्जितः 03,291.009c मन्निमित्तं कुलस्यास्य लोके कीर्तिर् नशेत् ततः 03,291.010a अथ वा धर्मम् एतं त्वं मन्यसे तपतां वर 03,291.010c ऋते प्रदानाद् बन्धुभ्यस् तव कामं करोम्य् अहम् 03,291.011a आत्मप्रदानं दुर्धर्ष तव कृत्वा सती त्व् अहम् 03,291.011c त्वयि धर्मो यशश् चैव कीर्तिर् आयुश् च देहिनाम् 03,291.012 सूर्य उवाच 03,291.012a न ते पिता न ते माता गुरवो वा शुचिस्मिते 03,291.012c प्रभवन्ति वरारोहे भद्रं ते शृणु मे वचः 03,291.013a सर्वान् कामयते यस्मात् कनेर् धातोश् च भामिनि 03,291.013c तस्मात् कन्येह सुश्रोणि स्वतन्त्रा वरवर्णिनि 03,291.014a नाधर्मश् चरितः कश् चित् त्वया भवति भामिनि 03,291.014c अधर्मं कुत एवाहं चरेयं लोककाम्यया 03,291.015a अनावृताः स्त्रियः सर्वा नराश् च वरवर्णिनि 03,291.015c स्वभाव एष लोकानां विकारो ऽन्य इति स्मृतः 03,291.016a सा मया सह संगम्य पुनः कन्या भविष्यसि 03,291.016c पुत्रश् च ते महाबाहुर् भविष्यति महायशाः 03,291.017 कुन्त्य् उवाच 03,291.017a यदि पुत्रो मम भवेत् त्वत्तः सर्वतमोपह 03,291.017c कुण्डली कवची शूरो महाबाहुर् महाबलः 03,291.017d*1344_01 तिग्मरश्मे महाबाहो संगमिष्ये दुहा[read rà]sada 03,291.017d*1345_01 astu me संगमो देव अनेन समयेन ते 03,291.018 सूर्य उवाच 03,291.018a भविष्यति महाबाहुः कुण्डली दिव्यवर्मभृत् 03,291.018c उभयं चामृतमयं तस्य भद्रे भविष्यति 03,291.019 कुन्त्य् उवाच 03,291.019a यद्य् एतद् अमृताद् अस्ति कुण्डले वर्म चोत्तमम् 03,291.019c मम पुत्रस्य यं वै त्वं मत्त उत्पादयिष्यसि 03,291.020a अस्तु मे संगमो देव यथोक्तं भगवंस् त्वया 03,291.020c त्वद्वीर्यरूपसत्त्वौजा धर्मयुक्तो भवेत् स च 03,291.021 सूर्य उवाच 03,291.021a अदित्या कुण्डले राज्ञि दत्ते मे मत्तकाशिनि 03,291.021c ते ऽस्य दास्यामि वै भीरु वर्म चैवेदम् उत्तमम् 03,291.022 पृथोवाच 03,291.022a परमं भगवन् देव संगमिष्ये त्वया सह 03,291.022c यदि पुत्रो भवेद् एवं यथा वदसि गोपते 03,291.023 वैशंपायन उवाच 03,291.023a तथेत्य् उक्त्वा तु तां कुन्तीम् आविवेश विहंगमः 03,291.023c स्वर्भानुशत्रुर् योगात्मा नाभ्यां पस्पर्श चैव ताम् 03,291.024a ततः सा विह्वलेवासीत् कन्या सूर्यस्य तेजसा 03,291.024c पपाताथ च सा देवी शयने मूढचेतना 03,291.025 सूर्य उवाच 03,291.025a साधयिष्यामि सुश्रोणि पुत्रं वै जनयिष्यसि 03,291.025c सर्वशस्त्रभृतां श्रेष्ठं कन्या चैव भविष्यसि 03,291.026 वैशंपायन उवाच 03,291.026a ततः सा व्रीडिता बाला तदा सूर्यम् अथाब्रवीत् 03,291.026c एवम् अस्त्व् इति राजेन्द्र प्रस्थितं भूरिवर्चसम् 03,291.027a इति स्मोक्ता कुन्तिराजात्मजा सा; विवस्वन्तं याचमाना सलज्जा 03,291.027c तस्मिन् पुण्ये शयनीये पपात; मोहाविष्टा भज्यमाना लतेव 03,291.028a तां तिग्मांशुस् तेजसा मोहयित्वा; योगेनाविष्यात्मसंस्थां चकार 03,291.028c न चैवैनां दूषयाम् आस भानुः; संज्ञां लेभे भूय एवाथ बाला 03,292.001 वैशंपायन उवाच 03,292.001a ततो गर्भः समभवत् पृथायाः पृथिवीपते 03,292.001c शुक्ले दशोत्तरे पक्षे तारापतिर् इवाम्बरे 03,292.002a सा बान्धवभयाद् बाला तं गर्भं विनिगूहती 03,292.002c धारयाम् आस सुश्रोणी न चैनां बुबुधे जनः 03,292.003a न हि तां वेद नार्य् अन्या का चिद् धात्रेयिकाम् ऋते 03,292.003c कन्यापुरगतां बालां निपुणां परिरक्षणे 03,292.004a ततः कालेन सा गर्भं सुषुवे वरवर्णिनी 03,292.004c कन्यैव तस्य देवस्य प्रसादाद् अमरप्रभम् 03,292.005a तथैव बद्धकवचं कनकोज्ज्वलकुण्डलम् 03,292.005c हर्यक्षं वृषभस्कन्धं यथास्य पितरं तथा 03,292.006a जातमात्रं च तं गर्भं धात्र्या संमन्त्र्य भामिनी 03,292.006b*1346_01 उत्स्रष्टुकामा तं गर्भं कारयाम् आस भारत 03,292.006b*1346_02 मञ्जूषां शिल्पिभिस् तूर्णं सुनद्धां सुप्रतिष्ठिताम् 03,292.006b*1346_03 प्लवैर् बहुविधैर् बद्धां प्लवनार्थं जले नृप 03,292.006b*1346_04 अजिनैर् मृदुभिश् चैव संस्तीर्णशयनां तथा 03,292.006c मञ्जूषायाम् अवदधे स्वास्तीर्णायां समन्ततः 03,292.007a मधूच्छिष्टस्थितायां सा सुखायां रुदती तथा 03,292.007c श्लक्ष्णायां सुपिधानायाम् अश्वनद्याम् अवासृजत् 03,292.008a जानती चाप्य् अकर्तव्यं कन्याया गर्भधारणम् 03,292.008c पुत्रस्नेहेन राजेन्द्र करुणं पर्यदेवयत् 03,292.009a समुत्सृजन्ती मञ्जूषाम् अश्वनद्यास् तदा जले 03,292.009c उवाच रुदती कुन्ती यानि वाक्यानि तच् छृणु 03,292.010a स्वस्ति ते ऽस्त्व् आन्तरिक्षेभ्यः पार्थिवेभ्यश् च पुत्रक 03,292.010c दिव्येभ्यश् चैव भूतेभ्यस् तथा तोयचराश् च ये 03,292.011a शिवास् ते सन्तु पन्थानो मा च ते परिपन्थिनः 03,292.011c आगमाश् च तथा पुत्र भवन्त्व् अद्रोहचेतसः 03,292.012a पातु त्वां वरुणो राजा सलिले सलिलेश्वरः 03,292.012c अन्तरिक्षे ऽन्तरिक्षस्थः पवनः सर्वगस् तथा 03,292.013a पिता त्वां पातु सर्वत्र तपनस् तपतां वरः 03,292.013c येन दत्तो ऽसि मे पुत्र दिव्येन विधिना किल 03,292.014a आदित्या वसवो रुद्राः साध्या विश्वे च देवताः 03,292.014c मरुतश् च सहेन्द्रेण दिशश् च सदिगीश्वराः 03,292.015a रक्षन्तु त्वां सुराः सर्वे समेषु विषमेषु च 03,292.015c वेत्स्यामि त्वां विदेशे ऽपि कवचेनोपसूचितम् 03,292.016a धन्यस् ते पुत्र जनको देवो भानुर् विभावसुः 03,292.016c यस् त्वां द्रक्ष्यति दिव्येन चक्षुषा वाहिनीगतम् 03,292.017a धन्या सा प्रमदा या त्वां पुत्रत्वे कल्पयिष्यति 03,292.017c यस्यास् त्वं तृषितः पुत्र स्तनं पास्यसि देवज 03,292.018a को नु स्वप्नस् तया दृष्टो या त्वाम् आदित्यवर्चसम् 03,292.018c दिव्यवर्मसमायुक्तं दिव्यकुण्डलभूषितम् 03,292.019a पद्मायतविशालाक्षं पद्मताम्रतलोज्ज्वलम् 03,292.019c सुललाटं सुकेशान्तं पुत्रत्वे कल्पयिष्यति 03,292.020a धन्या द्रक्ष्यन्ति पुत्र त्वां भूमौ संसर्पमाणकम् 03,292.020c अव्यक्तकलवाक्यानि वदन्तं रेणुगुण्ठितम् 03,292.021a धन्या द्रक्ष्यन्ति पुत्र त्वां पुनर् यौवनगे मुखे 03,292.021c हिमवद्वनसंभूतं सिंहं केसरिणं यथा 03,292.022a एवं बहुविधं राजन् विलप्य करुणं पृथा 03,292.022c अवासृजत मञ्जूषाम् अश्वनद्यास् तदा जले 03,292.023a रुदती पुत्रशोकार्ता निशीथे कमलेक्षणा 03,292.023c धात्र्या सह पृथा राजन् पुत्रदर्शनलालसा 03,292.024a विसर्जयित्वा मञ्जूषां संबोधनभयात् पितुः 03,292.024c विवेश राजभवनं पुनः शोकातुरा ततः 03,292.025a मञ्जूषा त्व् अश्वनद्याः सा ययौ चर्मण्वतीं नदीम् 03,292.025c चर्मण्वत्याश् च यमुनां ततो गङ्गां जगाम ह 03,292.026a गङ्गायाः सूतविषयं चम्पाम् अभ्याययौ पुरीम् 03,292.026c स मञ्जूषागतो गर्भस् तरङ्गैर् उह्यमानकः 03,292.027a अमृताद् उत्थितं दिव्यं तत् तु वर्म सकुण्डलम् 03,292.027c धारयाम् आस तं गर्भं दैवं च विधिनिर्मितम् 03,293.001 वैशंपायन उवाच 03,293.001a एतस्मिन्न् एव काले तु धृतराष्ट्रस्य वै सखा 03,293.001c सूतो ऽधिरथ इत्य् एव सदारो जाह्नवीं ययौ 03,293.002a तस्य भार्याभवद् राजन् रूपेणासदृशी भुवि 03,293.002c राधा नाम महाभागा न सा पुत्रम् अविन्दत 03,293.002e अपत्यार्थे परं यत्नम् अकरोच् च विशेषतः 03,293.003a सा ददर्शाथ मञ्जूषाम् उह्यमानां यदृच्छया 03,293.003c दत्तरक्षाप्रतिसराम् अन्वालभनशोभिताम् 03,293.003e ऊर्मीतरङ्गैर् जाह्नव्याः समानीताम् उपह्वरम् 03,293.003f*1347_01 विवर्तमानां बहुशः पुनः पुनर् इतस् ततः 03,293.003f*1347_02 ततः सा वायुना राजन् स्रोतसा च बलीयसा 03,293.003f*1347_03 उपानीता यतः सूतः सभार्यो जलम् आश्रितः 03,293.004a सा तां कौतूहलात् प्राप्तां ग्राहयाम् आस भामिनी 03,293.004c ततो निवेदयाम् आस सूतस्याधिरथस्य वै 03,293.005a स ताम् उद्धृत्य मञ्जूषाम् उत्सार्य जलम् अन्तिकात् 03,293.005c यन्त्रैर् उद्घाटयाम् आस सो ऽपश्यत् तत्र बालकम् 03,293.006a तरुणादित्यसंकाशं हेमवर्मधरं तथा 03,293.006c मृष्टकुण्डलयुक्तेन वदनेन विराजता 03,293.006d*1348_01 परिम्लानमुखं बालं रुदन्तं क्षुधितं भृशम् 03,293.006d*1348_02 स तं परमया लक्ष्म्या दृष्ट्वा युक्तं वरात्मजम् 03,293.007a स सूतो भार्यया सार्धं विस्मयोत्फुल्ललोचनः 03,293.007c अङ्कम् आरोप्य तं बालं भार्यां वचनम् अब्रवीत् 03,293.008a इदम् अत्यद्भुतं भीरु यतो जातो ऽस्मि भामिनि 03,293.008c दृष्टवान् देवगर्भो ऽयं मन्ये ऽस्मान् समुपागतः 03,293.009a अनपत्यस्य पुत्रो ऽयं देवैर् दत्तो ध्रुवं मम 03,293.009c इत्य् उक्त्वा तं ददौ पुत्रं राधायै स महीपते 03,293.010a प्रतिजग्राह तं राधा विधिवद् दिव्यरूपिणम् 03,293.010c पुत्रं कमलगर्भाभं देवगर्भं श्रिया वृतम् 03,293.010d*1349_01 स्तन्यं समास्रवच् चास्या दैवाद् इत्य् अथ निश्चयः 03,293.011a पुपोष चैनं विधिवद् ववृधे स च वीर्यवान् 03,293.011c ततः प्रभृति चाप्य् अन्ये प्राभवन्न् औरसाः सुताः 03,293.011d*1350_01 नामकर्म च चक्राते कुण्डले तस्य दृश्यते 03,293.011d*1350_02 कर्ण इत्य् एव तं बालं दृष्ट्वा कर्णं सकुण्डलम् 03,293.012a वसुवर्मधरं दृष्ट्वा तं बालं हेमकुण्डलम् 03,293.012c नामास्य वसुषेणेति ततश् चक्रुर् द्विजातयः 03,293.013a एवं स सूतपुत्रत्वं जगामामितविक्रमः 03,293.013c वसुषेण इति ख्यातो वृष इत्य् एव च प्रभुः 03,293.014a स ज्येष्ठपुत्रः सूतस्य ववृधे ऽङ्गेषु वीर्यवान् 03,293.014c चारेण विदितश् चासीत् पृथाया दिव्यवर्मभृत् 03,293.015a सूतस् त्व् अधिरथः पुत्रं विवृद्धं समये ततः 03,293.015c दृष्ट्वा प्रस्थापयाम् आस पुरं वारणसाह्वयम् 03,293.016a तत्रोपसदनं चक्रे द्रोणस्येष्वस्त्रकर्मणि 03,293.016c सख्यं दुर्योधनेनैवम् अगच्छत् स च वीर्यवान् 03,293.017a द्रोणात् कृपाच् च रामाच् च सो ऽस्त्रग्रामं चतुर्विधम् 03,293.017c लब्ध्वा लोके ऽभवत् ख्यातः परमेष्वासतां गतः 03,293.018a संधाय धार्तराष्ट्रेण पार्थानां विप्रिये स्थितः 03,293.018c योद्धुम् आशंसते नित्यं फल्गुनेन महात्मना 03,293.019a सदा हि तस्य स्पर्धासीद् अर्जुनेन विशां पते 03,293.019c अर्जुनस्य च कर्णेन यतो दृष्टो बभूव सः 03,293.019d*1351_01 एतद् गुह्यं महाराज सूर्यस्यासीन् न संशयः 03,293.019d*1351_02 यः सूर्यसंभवः कर्णः कुन्त्यां सूतकुले तदा 03,293.020a तं तु कुण्डलिनं दृष्ट्वा वर्मणा च समन्वितम् 03,293.020c अवध्यं समरे मत्वा पर्यतप्यद् युधिष्ठिरः 03,293.021a यदा तु कर्णो राजेन्द्र भानुमन्तं दिवाकरम् 03,293.021c स्तौति मध्यंदिने प्राप्ते प्राञ्जलिः सलिले स्थितः 03,293.022a तत्रैनम् उपतिष्ठन्ति ब्राह्मणा धनहेतवः 03,293.022c नादेयं तस्य तत्काले किं चिद् अस्ति द्विजातिषु 03,293.022d*1352_01 एतस्मिन्न् एव काले तु पाण्डवानां हिते रतः 03,293.023a तम् इन्द्रो ब्राह्मणो भूत्वा भिक्षां देहीत्य् उपस्थितः 03,293.023c स्वागतं चेति राधेयस् तम् अथ प्रत्यभाषत 03,294.001 वैशंपायन उवाच 03,294.001a देवराजम् अनुप्राप्तं ब्राह्मणच्छद्मना वृषः 03,294.001c दृष्ट्वा स्वागतम् इत्य् आह न बुबोधास्य मानसम् 03,294.002a हिरण्यकण्ठीः प्रमदा ग्रामान् वा बहुगोकुलान् 03,294.002c किं ददानीति तं विप्रम् उवाचाधिरथिस् ततः 03,294.003 ब्राह्मण उवाच 03,294.003a हिरण्यकण्ठ्यः प्रमदा यच् चान्यत् प्रीतिवर्धनम् 03,294.003c नाहं दत्तम् इहेच्छामि तदर्थिभ्यः प्रदीयताम् 03,294.004a यद् एतत् सहजं वर्म कुण्डले च तवानघ 03,294.004c एतद् उत्कृत्य मे देहि यदि सत्यव्रतो भवान् 03,294.005a एतद् इच्छाम्य् अहं क्षिप्रं त्वया दत्तं परंतप 03,294.005c एष मे सर्वलाभानां लाभः परमको मतः 03,294.006 कर्ण उवाच 03,294.006a अवनिं प्रमदा गाश् च निर्वापं बहुवार्षिकम् 03,294.006c तत् ते विप्र प्रदास्यामि न तु वर्म न कुण्डले 03,294.007 वैशंपायन उवाच 03,294.007a एवं बहुविधैर् वाक्यैर् याच्यमानः स तु द्विजः 03,294.007c कर्णेन भरतश्रेष्ठ नान्यं वरम् अयाचत 03,294.008a सान्त्वितश् च यथाशक्ति पूजितश् च यथाविधि 03,294.008c नैवान्यं स द्विजश्रेष्ठः कामयाम् आस वै वरम् 03,294.009a यदा नान्यं प्रवृणुते वरं वै द्विजसत्तमः 03,294.009b*1353_01 विनास्य सहजं वर्म कुण्डले च विशां पते 03,294.009c तदैनम् अब्रवीद् भूयो राधेयः प्रहसन्न् इव 03,294.010a सहजं वर्म मे विप्र कुण्डले चामृतोद्भवे 03,294.010c तेनावध्यो ऽस्मि लोकेषु ततो नैतद् ददाम्य् अहम् 03,294.011a विशालं पृथिवीराज्यं क्षेमं निहतकण्टकम् 03,294.011c प्रतिगृह्णीष्व मत्तस् त्वं साधु ब्राह्मणपुंगव 03,294.012a कुण्डलाभ्यां विमुक्तो ऽहं वर्मणा सहजेन च 03,294.012c गमनीयो भविष्यामि शत्रूणां द्विजसत्तम 03,294.013a यदा नान्यं वरं वव्रे भगवान् पाकशासनः 03,294.013c ततः प्रहस्य कर्णस् तं पुनर् इत्य् अब्रवीद् वचः 03,294.014a विदितो देवदेवेश प्राग् एवासि मम प्रभो 03,294.014c न तु न्याय्यं मया दातुं तव शक्र वृथा वरम् 03,294.015a त्वं हि देवेश्वरः साक्षात् त्वया देयो वरो मम 03,294.015c अन्येषां चैव भूतानाम् ईश्वरो ह्य् असि भूतकृत् 03,294.016a यदि दास्यामि ते देव कुण्डले कवचं तथा 03,294.016c वध्यताम् उपयास्यामि त्वं च शक्रावहास्यताम् 03,294.017a तस्माद् विनिमयं कृत्वा कुण्डले वर्म चोत्तमम् 03,294.017c हरस्व शक्र कामं मे न दद्याम् अहम् अन्यथा 03,294.018 शक्र उवाच 03,294.018a विदितो ऽहं रवेः पूर्वम् आयन्न् एव तवान्तिकम् 03,294.018c तेन ते सर्वम् आख्यातम् एवम् एतन् न संशयः 03,294.019a कामम् अस्तु तथा तात तव कर्ण यथेच्छसि 03,294.019c वर्जयित्वा तु मे वज्रं प्रवृणीष्व यद् इच्छसि 03,294.020 वैशंपायन उवाच 03,294.020a ततः कर्णः प्रहृष्टस् तु उपसंगम्य वासवम् 03,294.020c अमोघां शक्तिम् अभ्येत्य वव्रे संपूर्णमानसः 03,294.021 कर्ण उवाच 03,294.021a वर्मणा कुण्डलाभ्यां च शक्तिं मे देहि वासव 03,294.021c अमोघां शत्रुसंघानां घातनीं पृतनामुखे 03,294.022 वैशंपायन उवाच 03,294.022a ततः संचिन्त्य मनसा मुहूर्तम् इव वासवः 03,294.022c शक्त्यर्थं पृथिवीपाल कर्णं वाक्यम् अथाब्रवीत् 03,294.023a कुण्डले मे प्रयच्छस्व वर्म चैव शरीरजम् 03,294.023c गृहाण कर्ण शक्तिं त्वम् अनेन समयेन मे 03,294.024a अमोघा हन्ति शतशः शत्रून् मम करच्युता 03,294.024c पुनश् च पाणिम् अभ्येति मम दैत्यान् विनिघ्नतः 03,294.025a सेयं तव करं प्राप्य हत्वैकं रिपुम् ऊर्जितम् 03,294.025c गर्जन्तं प्रतपन्तं च माम् एवैष्यति सूतज 03,294.026 कर्ण उवाच 03,294.026a एकम् एवाहम् इच्छामि रिपुं हन्तुं महाहवे 03,294.026c गर्जन्तं प्रतपन्तं च यतो मम भयं भवेत् 03,294.027 इन्द्र उवाच 03,294.027a एकं हनिष्यसि रिपुं गर्जन्तं बलिनं रणे 03,294.027c त्वं तु यं प्रार्थयस्य् एकं रक्ष्यते स महात्मना 03,294.028a यम् आहुर् वेदविद्वांसो वराहम् अजितं हरिम् 03,294.028c नारायणम् अचिन्त्यं च तेन कृष्णेन रक्ष्यते 03,294.029 कर्ण उवाच 03,294.029*1354_01 एवम् एतद् यथात्थ त्वं दानवानां निषूदन 03,294.029*1354_02 वधिष्यामि रणे शत्रुं यो मे स्थाता पुरःसरः 03,294.029a एवम् अप्य् अस्तु भगवन्न् एकवीरवधे मम 03,294.029c अमोघा प्रवरा शक्तिर् येन हन्यां प्रतापिनम् 03,294.030a उत्कृत्य तु प्रदास्यामि कुण्डले कवचं च ते 03,294.030c निकृत्तेषु च गात्रेषु न मे बीभत्सता भवेत् 03,294.031 इन्द्र उवाच 03,294.031a न ते बीभत्सता कर्ण भविष्यति कथं चन 03,294.031c व्रणश् चापि न गात्रेषु यस् त्वं नानृतम् इच्छसि 03,294.032a यादृशस् ते पितुर् वर्णस् तेजश् च वदतां वर 03,294.032c तादृशेनैव वर्णेन त्वं कर्ण भविता पुनः 03,294.033a विद्यमानेषु शस्त्रेषु यद्य् अमोघाम् असंशये 03,294.033c प्रमत्तो मोक्ष्यसे चापि त्वय्य् एवैषा पतिष्यति 03,294.034 कर्ण उवाच 03,294.034a संशयं परमं प्राप्य विमोक्ष्ये वासवीम् इमाम् 03,294.034c यथा माम् आत्थ शक्र त्वं सत्यम् एतद् ब्रवीमि ते 03,294.035 वैशंपायन उवाच 03,294.035a ततः शक्तिं प्रज्वलितां प्रतिगृह्य विशां पते 03,294.035c शस्त्रं गृहीत्वा निशितं सर्वगात्राण्य् अकृन्तत 03,294.036a ततो देवा मानवा दानवाश् च; निकृन्तन्तं कर्णम् आत्मानम् एवम् 03,294.036c दृष्ट्वा सर्वे सिद्धसंघाश् च नेदुर्; न ह्य् अस्यासीद् दुःखजो वै विकारः 03,294.037a ततो दिव्या दुन्दुभयः प्रणेदुः; पपातोच्चैः पुष्पवर्षं च दिव्यम् 03,294.037c दृष्ट्वा कर्णं शस्त्रसंकृत्तगात्रं; मुहुश् चापि स्मयमानं नृवीरम् 03,294.038a ततश् छित्त्वा कवचं दिव्यम् अङ्गात्; तथैवार्द्रं प्रददौ वासवाय 03,294.038c तथोत्कृत्य प्रददौ कुण्डले ते; वैकर्तनः कर्मणा तेन कर्णः 03,294.038d*1355_01 ततो देवो मुदितो वज्रपाणिर् 03,294.038d*1355_02 दृष्ट्वा कर्णं शस्त्रनिकृत्तगात्रम् 03,294.039a ततः शक्रः प्रहसन् वञ्चयित्वा; कर्णं लोके यशसा योजयित्वा 03,294.039c कृतं कार्यं पाण्डवानां हि मेने; ततः पश्चाद् दिवम् एवोत्पपात 03,294.040a श्रुत्वा कर्णं मुषितं धार्तराष्ट्रा; दीनाः सर्वे भग्नदर्पा इवासन् 03,294.040c तां चावस्थां गमितं सूतपुत्रं; श्रुत्वा पार्था जहृषुः काननस्थाः 03,294.041 जनमेजय उवाच 03,294.041a क्वस्था वीराः पाण्डवास् ते बभूवुः; कुतश् चैतच् छ्रुतवन्तः प्रियं ते 03,294.041c किं वाकार्षुर् द्वादशे ऽब्दे व्यतीते; तन् मे सर्वं भगवान् व्याकरोतु 03,294.042 वैशंपायन उवाच 03,294.042a लब्ध्वा कृष्णां सैन्धवं द्रावयित्वा; विप्रैः सार्धं काम्यकाद् आश्रमात् ते 03,294.042c मार्कण्डेयाच् छ्रुतवन्तः पुराणं; देवर्षीणां चरितं विस्तरेण 03,294.043a प्रत्याजग्मुः सरथाः सानुयात्राः; सर्वैः सार्धं सूदपौरोगवैश् च 03,294.043c ततः पुण्यं द्वैतवनं नृवीरा; निस्तीर्योग्रं वनवासं समग्रम् 03,295.001 जनमेजय उवाच 03,295.001a एवं हृतायां कृष्णायां प्राप्य क्लेशम् अनुत्तमम् 03,295.001c प्रतिलभ्य ततः कृष्णां किम् अकुर्वत पाण्डवाः 03,295.002 वैशंपायन उवाच 03,295.002*1356_01 सर्वे पुष्पफलाहाराः सर्व एव मिताशनाः 03,295.002a एवं हृतायां कृष्णायां प्राप्य क्लेशम् अनुत्तमम् 03,295.002b*1357_01 प्रतिलभ्य ततः कृष्णां यद् अकुर्वन्त तच् छृणु 03,295.002c विहाय काम्यकं राजा सह भ्रातृभिर् अच्युतः 03,295.003a पुनर् द्वैतवनं रम्यम् आजगाम युधिष्ठिरः 03,295.003c स्वादुमूलफलं रम्यं मार्कण्डेयाश्रमं प्रति 03,295.004a अनुगुप्तफलाहाराः सर्व एव मिताशनाः 03,295.004c न्यवसन् पाण्डवास् तत्र कृष्णया सह भारत 03,295.005a वसन् द्वैतवने राजा कुन्तीपुत्रो युधिष्ठिरः 03,295.005c भीमसेनो ऽर्जुनश् चैव माद्रीपुत्रौ च पाण्डवौ 03,295.006a ब्राह्मणार्थे पराक्रान्ता धर्मात्मानो यतव्रताः 03,295.006c क्लेशम् आर्छन्त विपुलं सुखोदर्कं परंतपाः 03,295.006d*1358_01 तस्मिन् प्रतिवसन्तस् ते यत् प्रापुः कुरुसत्तमाः 03,295.006d*1358_02 वने क्लेशं सुखोदर्कं तत् प्रवक्ष्यामि तच् छृणु 03,295.006d*1358_03 अरणीसहितं मन्थं ब्राह्मणस्य तपस्विनः 03,295.006d*1358_04 मृगस्य घर्षमाणस्य विषाणे समसज्जत 03,295.006d*1358_05 तद् आदाय गतो राजंस् त्वरमाणो महामृगः 03,295.006d*1358_06 आश्रमान्तरितः शीघ्रं प्लवमानो महाजवः 03,295.006d*1358_07 ह्रियमाणं तु तं दृष्ट्वा स विप्रः कुरुसत्तम 03,295.006d*1358_08 त्वरितो ऽभ्यागमत् तत्र अग्निहोत्रपरीप्सया 03,295.006d*1359_01 तेषां च वसतां तत्र पाण्डवानां महारथम् 03,295.007a अजातशत्रुम् आसीनं भ्रातृभिः सहितं वने 03,295.007b@030_0001 आजगाम वने राजन् दुर्वासाः कोपनो द्विजः 03,295.007b@030_0002 दुर्योधनप्रेरितश् चा[प्य]पराह्णे बुभुक्षितः 03,295.007b@030_0003 द्रौपद्या सहिते भुक्ते धर्मराजे युधिष्ठिरे 03,295.007b@030_0004 तदा चिन्तापरीतात्मा धर्मसूनुर् जनार्दनम् 03,295.007b@030_0005 चिन्तयाम् आस भगवान् आजगाम त्वरान्वितः 03,295.007b@030_0006 गते दुर्वाससि तदा गङ्गायां स्नपनाय च 03,295.007b@030_0007 शाकपत्रं तदा राजन् बुभुजे मधुसूदनः 03,295.007b@030_0008 तृप्तां त्रिलोकीम् इत्य् उवाच कारुण्याद् भक्तवत्सलः 03,295.007b@030_0009 दुर्वासास् तुष्टिम् आपन्नो हृष्टस् तस्मै शिवं ददौ 03,295.007b@030_0010 मार्कण्डेयाश्रमासीनं धर्मराजं युधिष्ठिरम् 03,295.007c आगम्य ब्राह्मणस् तूर्णं संतप्त इदम् अब्रवीत् 03,295.008a अरणीसहितं मह्यं समासक्तं वनस्पतौ 03,295.008c मृगस्य घर्षमाणस्य विषाणे समसज्जत 03,295.009a तद् आदाय गतो राजंस् त्वरमाणो महामृगः 03,295.009c आश्रमात् त्वरितः शीघ्रं प्लवमानो महाजवः 03,295.010a तस्य गत्वा पदं शीघ्रम् आसाद्य च महामृगम् 03,295.010c अग्निहोत्रं न लुप्येत तदानयत पाण्डवाः 03,295.011a ब्राह्मणस्य वचः श्रुत्वा संतप्तो ऽथ युधिष्ठिरः 03,295.011c धनुर् आदाय कौन्तेयः प्राद्रवद् भ्रातृभिः सह 03,295.012a सन्नद्धा धन्विनः सर्वे प्राद्रवन् नरपुंगवाः 03,295.012c ब्राह्मणार्थे यतन्तस् ते शीघ्रम् अन्वगमन् मृगम् 03,295.013a कर्णिनालीकनाराचान् उत्सृजन्तो महारथाः 03,295.013c नाविध्यन् पाण्डवास् तत्र पश्यन्तो मृगम् अन्तिकात् 03,295.014a तेषां प्रयतमानानां नादृश्यत महामृगः 03,295.014c अपश्यन्तो मृगं श्रान्ता दुःखं प्राप्ता मनस्विनः 03,295.015a शीतलच्छायम् आसाद्य न्यग्रोधं गहने वने 03,295.015c क्षुत्पिपासापरीताङ्गाः पाण्डवाः समुपाविशन् 03,295.016a तेषां समुपविष्टानां नकुलो दुःखितस् तदा 03,295.016c अब्रवीद् भ्रातरं ज्येष्ठम् अमर्षात् कुरुसत्तम 03,295.017a नास्मिन् कुले जातु ममज्ज धर्मो; न चालस्याद् अर्थलोपो बभूव 03,295.017c अनुत्तराः सर्वभूतेषु भूयः; संप्राप्ताः स्मः संशयं केन राजन् 03,296.001 युधिष्ठिर उवाच 03,296.001a नापदाम् अस्ति मर्यादा न निमित्तं न कारणम् 03,296.001c धर्मस् तु विभजत्य् अत्र उभयोः पुण्यपापयोः 03,296.002 भीम उवाच 03,296.002a प्रातिकाम्य् अनयत् कृष्णां सभायां प्रेष्यवत् तदा 03,296.002c न मया निहतस् तत्र तेन प्राप्ताः स्म संशयम् 03,296.003 अर्जुन उवाच 03,296.003a वाचस् तीक्ष्णास्थिभेदिन्यः सूतपुत्रेण भाषिताः 03,296.003c अतितीक्ष्णा मया क्षान्तास् तेन प्राप्ताः स्म संशयम् 03,296.003d*1360_00 नकुल उवाच 03,296.003d*1360_01 धार्तराष्ट्राः कुत्सयन्तो यन् मे न निहतास् तदा 03,296.003d*1360_02 द्यूतकाले महाराज तेनेमाम् आपदं गताः 03,296.004 सहदेव उवाच 03,296.004a शकुनिस् त्वां यदाजैषीद् अक्षद्यूतेन भारत 03,296.004c स मया न हतस् तत्र तेन प्राप्ताः स्म संशयम् 03,296.005 वैशंपायन उवाच 03,296.005a ततो युधिष्ठिरो राजा नकुलं वाक्यम् अब्रवीत् 03,296.005c आरुह्य वृक्षं माद्रेय निरीक्षस्व दिशो दश 03,296.006a पानीयम् अन्तिके पश्य वृक्षान् वाप्य् उदकाश्रयान् 03,296.006c इमे हि भ्रातरः श्रान्तास् तव तात पिपासिताः 03,296.007a नकुलस् तु तथेत्य् उक्त्वा शीघ्रम् आरुह्य पादपम् 03,296.007a*1361_01 **** **** भ्रातुर् ज्येष्ठस्य शासनात् 03,296.007a*1361_02 तत उत्थाय मतिमान् 03,296.007c अब्रवीद् भ्रातरं ज्येष्ठम् अभिवीक्ष्य समन्ततः 03,296.008a पश्यामि बहुलान् राजन् वृक्षान् उदकसंश्रयान् 03,296.008c सारसानां च निर्ह्रादम् अत्रोदकम् असंशयम् 03,296.009a ततो ऽब्रवीत् सत्यधृतिः कुन्तीपुत्रो युधिष्ठिरः 03,296.009c गच्छ सौम्य ततः शीघ्रं तूर्णं पानीयम् आनय 03,296.010a नकुलस् तु तथेत्य् उक्त्वा भ्रातुर् ज्येष्ठस्य शासनात् 03,296.010c प्राद्रवद् यत्र पानीयं शीघ्रं चैवान्वपद्यत 03,296.011a स दृष्ट्वा विमलं तोयं सारसैः परिवारितम् 03,296.011c पातुकामस् ततो वाचम् अन्तरिक्षात् स शुश्रुवे 03,296.012a मा तात साहसं कार्षीर् मम पूर्वपरिग्रहः 03,296.012c प्रश्नान् उक्त्वा तु माद्रेय ततः पिब हरस्व च 03,296.013a अनादृत्य तु तद् वाक्यं नकुलः सुपिपासितः 03,296.013c अपिबच् छीतलं तोयं पीत्वा च निपपात ह 03,296.014a चिरायमाणे नकुले कुन्तीपुत्रो युधिष्ठिरः 03,296.014c अब्रवीद् भ्रातरं वीरं सहदेवम् अरिंदमम् 03,296.015a भ्राता चिरायते तात सहदेव तवाग्रजः 03,296.015c तं चैवानय सोदर्यं पानीयं च त्वम् आनय 03,296.016a सहदेवस् तथेत्य् उक्त्वा तां दिशं प्रत्यपद्यत 03,296.016c ददर्श च हतं भूमौ भ्रातरं नकुलं तदा 03,296.017a भ्रातृशोकाभिसंतप्तस् तृषया च प्रपीडितः 03,296.017c अभिदुद्राव पानीयं ततो वाग् अभ्यभाषत 03,296.018a मा तात साहसं कार्षीर् मम पूर्वपरिग्रहः 03,296.018c प्रश्नान् उक्त्वा यथाकामं ततः पिब हरस्व च 03,296.019a अनादृत्य तु तद् वाक्यं सहदेवः पिपासितः 03,296.019c अपिबच् छीतलं तोयं पीत्वा च निपपात ह 03,296.020a अथाब्रवीत् स विजयं कुन्तीपुत्रो युधिष्ठिरः 03,296.020c भ्रातरौ ते चिरगतौ बीभत्सो शत्रुकर्शन 03,296.020e तौ चैवानय भद्रं ते पानीयं च त्वम् आनय 03,296.020f*1362_01 त्वं हि नस् तात सर्वेषां दुःखितानाम् अपाश्रयः 03,296.021a एवम् उक्तो गुडाकेशः प्रगृह्य सशरं धनुः 03,296.021c आमुक्तखड्गो मेधावी तत् सरः प्रत्यपद्यत 03,296.022a यतः पुरुषशार्दूलौ पानीयहरणे गतौ 03,296.022c तौ ददर्श हतौ तत्र भ्रातरौ श्वेतवाहनः 03,296.022d*1363_01 विगतासू नरव्याघ्रौ शयानौ वसुधातले 03,296.023a प्रसुप्ताव् इव तौ दृष्ट्वा नरसिंहः सुदुःखितः 03,296.023c धनुर् उद्यम्य कौन्तेयो व्यलोकयत तद् वनम् 03,296.024a नापश्यत् तत्र किं चित् स भूतं तस्मिन् महावने 03,296.024c सव्यसाची ततः श्रान्तः पानीयं सो ऽभ्यधावत 03,296.025a अभिधावंस् ततो वाचम् अन्तरिक्षात् स शुश्रुवे 03,296.025c किम् आसीद् असि पानीयं नैतच् छक्यं बलात् त्वया 03,296.026a कौन्तेय यदि वै प्रश्नान् मयोक्तान् प्रतिपत्स्यसे 03,296.026c ततः पास्यसि पानीयं हरिष्यसि च भारत 03,296.027a वारितस् त्व् अब्रवीत् पार्थो दृश्यमानो निवारय 03,296.027c यावद् बाणैर् विनिर्भिन्नः पुनर् नैवं वदिष्यसि 03,296.028a एवम् उक्त्वा ततः पार्थः शरैर् अस्त्रानुमन्त्रितैः 03,296.028c ववर्ष तां दिशं कृत्स्नां शब्दवेधं च दर्शयन् 03,296.029a कर्णिनालीकनाराचान् उत्सृजन् भरतर्षभ 03,296.029c अनेकैर् इषुसंघातैर् अन्तरिक्षं ववर्ष ह 03,296.029d*1364_01 सो ऽप्य् अदृश्याय भूताय नभस्य् आमिततेजसे 03,296.029d*1364_02 उत्ससर्ज महाबाहुर् बाणजालं धनंजयः 03,296.029d*1364_03 ततस् तान् इषुसंघातान् गाण्डीवधनुषश् च्युतान् 03,296.029d*1364_04 मेघान् कृत्वा जहासोच्चैस् तद् अद्भुतम् इवाभवत् 03,296.030 यक्ष उवाच 03,296.030a किं विघातेन ते पार्थ प्रश्नान् उक्त्वा ततः पिब 03,296.030c अनुक्त्वा तु ततः प्रश्नान् पीत्वैव न भविष्यसि 03,296.030d*1365_01 एवम् उक्तस् ततः पार्थः सव्यसाची धनंजयः 03,296.031 वैशंपायन उवाच 03,296.031a स त्व् अमोघान् इषून् मुक्त्वा तृष्णयाभिप्रपीडितः 03,296.031c अविज्ञायैव तान् प्रश्नान् पीत्वैव निपपात ह 03,296.032a अथाब्रवीद् भीमसेनं कुन्तीपुत्रो युधिष्ठिरः 03,296.032c नकुलः सहदेवश् च बीभत्सुश् चापराजितः 03,296.033a चिरं गतास् तोयहेतोर् न चागच्छन्ति भारत 03,296.033c तांश् चैवानय भद्रं ते पानीयं च त्वम् आनय 03,296.034a भीमसेनस् तथेत्य् उक्त्वा तां दिशं प्रत्यपद्यत 03,296.034c यत्र ते पुरुषव्याघ्रा भ्रातरो ऽस्य निपातिताः 03,296.035a तान् दृष्ट्वा दुःखितो भीमस् तृषया च प्रपीडितः 03,296.035c अमन्यत महाबाहुः कर्म तद् यक्षरक्षसाम् 03,296.035e स चिन्तयाम् आस तदा योद्धव्यं ध्रुवम् अद्य मे 03,296.036a पास्यामि तावत् पानीयम् इति पार्थो वृकोदरः 03,296.036c ततो ऽभ्यधावत् पानीयं पिपासुः पुरुषर्षभः 03,296.036d*1366_01 वाग् उवाचाथ सुस्पष्टम् अदृश्या पाण्डुनन्दनम् 03,296.037 यक्ष उवाच 03,296.037a मा तात साहसं कार्षीर् मम पूर्वपरिग्रहः 03,296.037c प्रश्नान् उक्त्वा तु कौन्तेय ततः पिब हरस्व च 03,296.038 वैशंपायन उवाच 03,296.038a एवम् उक्तस् ततो भीमो यक्षेणामिततेजसा 03,296.038c अविज्ञायैव तान् प्रश्नान् पीत्वैव निपपात ह 03,296.038d*1367_01 ततः कुन्तीसुतो राजा धर्मपुत्रो युधिष्ठिरः 03,296.038d*1368_01 ततश् चिरगतान् भ्रातॄन् अथ ज्ञातुं युधिष्ठिरः 03,296.038d*1369_01 चिरायमानान् बहुशः पुनः पुनर् उवाच ह 03,296.038d*1369_02 माद्रेयौ किं चिरायेते गाण्डीवी किं चिरायते 03,296.038d*1369_03 महाबलधरस् तत्र किं नु भीमश् चिरायते 03,296.038d*1369_04 गच्छाम्य् एषां पदं द्रष्टुम् इति कृत्वा युधिष्ठिरः 03,296.039a ततः कुन्तीसुतो राजा विचिन्त्य पुरुषर्षभः 03,296.039b*1370_01 वैशंपायन उवाच 03,296.039b*1370_01 आत्मनात्मानम् एतच् च चिन्तयन्न् इदम् अब्रवीत् 03,296.039b*1370_02 ततश् चिरगतान् भ्रातॄन् अथ राजा युधिष्ठिरः 03,296.039b*1370_03 चिरायमाणान् बहुशः पुनः पुनर् उवाच ह 03,296.039b*1370_04 किं स्विद् वनम् इदं द्रष्टुं किं स्विद् दृष्टो मृगो भवेत् 03,296.039b*1370_05 प्राहसन् वा महाभूतं शप्तास् तेनाथ ते ऽपतन् 03,296.039b*1370_06 न पश्यन्त्य् अथ वा वीराः पानीयं यत्र ते गताः 03,296.039b*1370_07 अन्विषद्भिर् वने तोयं कालो ऽयम् इति पातितः 03,296.039b*1370_08 किं नु तत् कारणं येन नायान्ति पुरुषर्षभाः 03,296.039b*1370_09 गच्छाम्य् एषां पदं द्रष्टुम् इति कृत्वा युधिष्ठिरः 03,296.039b*1371_00 वैशंपायन उवाच 03,296.039b*1371_01 एवमादीनि वाक्यानि विमृषन् नृपसत्तमः 03,296.039c समुत्थाय महाबाहुर् दह्यमानेन चेतसा 03,296.040a अपेतजननिर्घोषं प्रविवेश महावनम् 03,296.040c रुरुभिश् च वराहैश् च पक्षिभिश् च निषेवितम् 03,296.041a नीलभास्वरवर्णैश् च पादपैर् उपशोभितम् 03,296.041c भ्रमरैर् उपगीतं च पक्षिभिश् च महायशाः 03,296.041d*1372_01 मृदुशाड्वलसंकीर्णं भूमिभागं मनोहरम् 03,296.042a स गच्छन् कानने तस्मिन् हेमजालपरिष्कृतम् 03,296.042c ददर्श तत् सरः श्रीमान् विश्वकर्मकृतं यथा 03,296.043a उपेतं नलिनीजालैः सिन्धुवारैश् च वेतसैः 03,296.043c केतकैः करवीरैश् च पिप्पलैश् चैव संवृतम् 03,296.043d*1373_01 ततो धर्मसुतः श्रीमान् भ्रातृदर्शनलालसः 03,296.043e श्रमार्तस् तद् उपागम्य सरो दृष्ट्वाथ विस्मितः 03,297.001 वैशंपायन उवाच 03,297.001a स ददर्श हतान् भ्रातॄंल् लोकपालान् इव च्युतान् 03,297.001c युगान्ते समनुप्राप्ते शक्रप्रतिमगौरवान् 03,297.002a विप्रकीर्णधनुर्बाणं दृष्ट्वा निहतम् अर्जुनम् 03,297.002c भीमसेनं यमौ चोभौ निर्विचेष्टान् गतायुषः 03,297.003a स दीर्घम् उष्णं निःश्वस्य शोकबाष्पपरिप्लुतः 03,297.003b@031_0001 तान् दृष्ट्वा पतितान् भ्रातॄन् सर्वांश् चिन्तासमन्वितः 03,297.003b@031_0002 धर्मपुत्रो महाबाहुर् विललाप सुविस्तरम् 03,297.003b@031_0003 ननु त्वया महाबाहो प्रतिज्ञातं वृकोदर 03,297.003b@031_0004 सुयोधनस्य भेत्स्यामि गदया सक्थिनी रणे 03,297.003b@031_0005 व्यर्थं तद् अद्य मे सर्वं त्वयि वीरे निपातिते 03,297.003b@031_0006 महात्मनि महाबाहो कुरूणां कीर्तिवर्धने 03,297.003b@031_0007 मनुष्यसंभवा वाचो विधर्मिण्यः प्रतिश्रुताः 03,297.003b@031_0008 भवतां दिव्यवाचस् तु ता भवन्तु कथं मृषा 03,297.003b@031_0009 देवाश् चापि यदावोचन् सूतके त्वां धनंजय 03,297.003b@031_0010 सहस्राक्षाद् अनवरः कुन्ति पुत्रस् तवेति वै 03,297.003b@031_0011 उत्तरे पारियात्रे च जग्बुर् भूतानि सर्वशः 03,297.003b@031_0012 विप्रनष्टां श्रियं चैषाम् आहर्ता पुनर् अञ्जसा 03,297.003b@031_0013 नास्य जेता रणे कश् चिद् अजेता नैष कस्य चित् 03,297.003b@031_0014 सो ऽयं मृत्युवशं यातः कथं जिष्णुर् महाबलः 03,297.003b@031_0015 अयं ममाशां संहत्य शेते भूमौ धनंजयः 03,297.003b@031_0016 आश्रित्य यं वयं नाथं दुःखान्य् एतानि सेहिम 03,297.003b@031_0017 रणे ऽप्रमत्तौ वीरौ च सदा शत्रुनिबर्हणौ 03,297.003b@031_0018 कथं रिपुवशं यातौ कुन्तीपुत्रौ महाबलौ 03,297.003b@031_0019 यौ सर्वास्त्राप्रतिहतौ भीमसेनधनंजयौ 03,297.003b@031_0020 अश्मसारमयं नूनं हृदयं मम दुर्हृदः 03,297.003b@031_0021 यमौ यद् एतौ दृष्ट्वाद्य पतितौ नावदीर्यते 03,297.003b@031_0022 शास्त्रज्ञा देशकालज्ञास् तपोयुक्ताः क्रियान्विताः 03,297.003b@031_0023 अकृत्वा सदृशं कर्म किं शेध्वं पुरुषर्षभाः 03,297.003b@031_0024 अविक्षतशरीराश् चाप्य् अप्रमृष्टशरासनाः 03,297.003b@031_0025 असंज्ञा भुवि संगम्य किं शेध्वम् अपराजिताः 03,297.003b@031_0026 सानून् इवाद्रेः संसुप्तान् दृष्ट्वा भ्रातॄन् महामतिः 03,297.003b@031_0027 सुखं प्रसुप्तान् प्रस्विन्नः खिन्नः कष्टां दशां गतः 03,297.003b@031_0028 एवम् एवेदम् इत्य् उक्त्वा धर्मात्मा स नरेश्वरः 03,297.003b@031_0029 शोकसागरमध्यस्थो दध्यौ कारणम् आकुलः 03,297.003b@031_0030 इतिकर्तव्यतां चेति देशकालविभागवित् 03,297.003b@031_0031 नाभिपेदे महाबाहुश् चिन्तयानो महामतिः 03,297.003b@031_0032 अथ संस्तभ्य धर्मात्मा तदात्मानं तपःसुतः 03,297.003b@031_0033 एवं विलप्य बहुधा धर्मपुत्रो युधिष्ठिरः 03,297.003c बुद्ध्या विचिन्तयाम् आस वीराः केन निपातिताः 03,297.004a नैषां शस्त्रप्रहारो ऽस्ति पदं नेहास्ति कस्य चित् 03,297.004c भूतं महद् इदं मन्ये भ्रातरो येन मे हताः 03,297.004e एकाग्रं चिन्तयिष्यामि पीत्वा वेत्स्यामि वा जलम् 03,297.004f*1374_01 भ्रातॄणां व्यसनं घोरं समम् एव महात्मनाम् 03,297.005a स्यात् तु दुर्योधनेनेदम् उपांशुविहितं कृतम् 03,297.005c गान्धारराजरचितं सततं जिह्मबुद्धिना 03,297.006a यस्य कार्यम् अकार्यं वा समम् एव भवत्य् उत 03,297.006c कस् तस्य विश्वसेद् वीरो दुर्मतेर् अकृतात्मनः 03,297.007a अथ वा पुरुषैर् गूढैः प्रयोगो ऽयं दुरात्मनः 03,297.007c भवेद् इति महाबाहुर् बहुधा समचिन्तयत् 03,297.007d*1375_01 आचार्यं किं नु वक्ष्यामि कृपं भीष्मम् अहं नु किम् 03,297.007d*1376_01 विदुरं किं नु वक्ष्यामि बृहस्पतिसमं नये 03,297.007d*1377_01 अम्बां च किं नु वक्ष्यामि सदा दुःखस्य भागिनीम् 03,297.007d*1377_02 दृष्ट्वा मां भ्रातृभिर् हीनं पृच्छन्तीं पुत्रगृद्धिनीम् 03,297.007d*1377_03 यदा त्वं भ्रातृभिः सर्वैः शक्रतुल्यपराक्रमैः 03,297.007d*1377_04 सार्धं वनं गतो वीरैः कथम् एकस् त्वम् आगतः 03,297.008a तस्यासीन् न विषेणेदम् उदकं दूषितं यथा 03,297.008b*1378_01 मृतानाम् अपि चैतेषां विकृतं नैव जायते 03,297.008c मुखवर्णाः प्रसन्ना मे भ्रातॄणाम् इत्य् अचिन्तयत् 03,297.009a एकैकशश् चौघबलान् इमान् पुरुषसत्तमान् 03,297.009c को ऽन्यः प्रतिसमासेत कालान्तकयमाद् ऋते 03,297.010a एतेनाध्यवसायेन तत् तोयम् अवगाढवान् 03,297.010c गाहमानश् च तत् तोयम् अन्तरिक्षात् स शुश्रुवे 03,297.011 यक्ष उवाच 03,297.011a अहं बकः शैवलमत्स्यभक्षो; मया नीताः प्रेतवशं तवानुजाः 03,297.011c त्वं पञ्चमो भविता राजपुत्र; न चेत् प्रश्नान् पृच्छतो व्याकरोषि 03,297.012a मा तात साहसं कार्षीर् मम पूर्वपरिग्रहः 03,297.012c प्रश्नान् उक्त्वा तु कौन्तेय ततः पिब हरस्व च 03,297.013 युधिष्ठिर उवाच 03,297.013a रुद्राणां वा वसूनां वा मरुतां वा प्रधानभाक् 03,297.013c पृच्छामि को भवान् देवो नैतच् छकुनिना कृतम् 03,297.014a हिमवान् पारियात्रश् च विन्ध्यो मलय एव च 03,297.014c चत्वारः पर्वताः केन पातिता भुवि तेजसा 03,297.015a अतीव ते महत् कर्म कृतं बलवतां वर 03,297.015b*1379_01 विनिघ्नता महेष्वासांश् चतुरो ऽपि ममानुजान् 03,297.015c यन् न देवा न गन्धर्वा नासुरा न च राक्षसाः 03,297.015e विषहेरन् महायुद्धे कृतं ते तन् महाद्भुतम् 03,297.016a न ते जानामि यत् कार्यं नाभिजानामि काङ्क्षितम् 03,297.016c कौतूहलं महज् जातं साध्वसं चागतं मम 03,297.017a येनास्म्य् उद्विग्नहृदयः समुत्पन्नशिरोज्वरः 03,297.017c पृच्छामि भगवंस् तस्मात् को भवान् इह तिष्ठति 03,297.018 यक्ष उवाच 03,297.018a यक्षो ऽहम् अस्मि भद्रं ते नास्मि पक्षी जलेचरः 03,297.018c मयैते निहताः सर्वे भ्रातरस् ते महौजसः 03,297.019 वैशंपायन उवाच 03,297.019a ततस् ताम् अशिवां श्रुत्वा वाचं स परुषाक्षराम् 03,297.019c यक्षस्य ब्रुवतो राजन्न् उपक्रम्य तदा स्थितः 03,297.019d*1380_01 ततो राजन्न् अपाक्रम्य तस्माद् देशाद् अवस्थितः 03,297.020a विरूपाक्षं महाकायं यक्षं तालसमुच्छ्रयम् 03,297.020c ज्वलनार्कप्रतीकाशम् अधृष्यं पर्वतोपमम् 03,297.021a सेतुम् आश्रित्य तिष्ठन्तं ददर्श भरतर्षभः 03,297.021c मेघगम्भीरया वाचा तर्जयन्तं महाबलम् 03,297.021d*1381_01 उवाच यक्षः कौन्तेयं भ्रातृशोकाभिपीडितम् 03,297.022 यक्ष उवाच 03,297.022a इमे ते भ्रातरो राजन् वार्यमाणा मयासकृत् 03,297.022c बलात् तोयं जिहीर्षन्तस् ततो वै सूदिता मया 03,297.023a न पेयम् उदकं राजन् प्राणान् इह परीप्सता 03,297.023c पार्थ मा साहसं कार्षीर् मम पूर्वपरिग्रहः 03,297.023e प्रश्नान् उक्त्वा तु कौन्तेय ततः पिब हरस्व च 03,297.024 युधिष्ठिर उवाच 03,297.024a नैवाहं कामये यक्ष तव पूर्वपरिग्रहम् 03,297.024c कामं नैतत् प्रशंसन्ति सन्तो हि पुरुषाः सदा 03,297.025a यदात्मना स्वम् आत्मानं प्रशंसेत् पुरुषः प्रभो 03,297.025c यथाप्रज्ञं तु ते प्रश्नान् प्रतिवक्ष्यामि पृच्छ माम् 03,297.026 यक्ष उवाच 03,297.026a किं स्विद् आदित्यम् उन्नयति के च तस्याभितश् चराः 03,297.026c कश् चैनम् अस्तं नयति कस्मिंश् च प्रतितिष्ठति 03,297.027 युधिष्ठिर उवाच 03,297.027a ब्रह्मादित्यम् उन्नयति देवास् तस्याभितश् चराः 03,297.027c धर्मश् चास्तं नयति च सत्ये च प्रतितिष्ठति 03,297.028 यक्ष उवाच 03,297.028a केन स्विच् छ्रोत्रियो भवति केन स्विद् विन्दते महत् 03,297.028c केन द्वितीयवान् भवति राजन् केन च बुद्धिमान् 03,297.029 युधिष्ठिर उवाच 03,297.029a श्रुतेन श्रोत्रियो भवति तपसा विन्दते महत् 03,297.029c धृत्या द्वितीयवान् भवति बुद्धिमान् वृद्धसेवया 03,297.030 यक्ष उवाच 03,297.030a किं ब्राह्मणानां देवत्वं कश् च धर्मः सताम् इव 03,297.030c कश् चैषां मानुषो भावः किम् एषाम् असताम् इव 03,297.031 युधिष्ठिर उवाच 03,297.031a स्वाध्याय एषां देवत्वं तप एषां सताम् इव 03,297.031c मरणं मानुषो भावः परिवादो ऽसताम् इव 03,297.032 यक्ष उवाच 03,297.032a किं क्षत्रियाणां देवत्वं कश् च धर्मः सताम् इव 03,297.032c कश् चैषां मानुषो भावः किम् एषाम् असताम् इव 03,297.033 युधिष्ठिर उवाच 03,297.033a इष्वस्त्रम् एषां देवत्वं यज्ञ एषां सताम् इव 03,297.033c भयं वै मानुषो भावः परित्यागो ऽसताम् इव 03,297.034 यक्ष उवाच 03,297.034a किम् एकं यज्ञियं साम किम् एकं यज्ञियं यजुः 03,297.034c का चैका वृश्चते यज्ञं कां यज्ञो नातिवर्तते 03,297.035 युधिष्ठिर उवाच 03,297.035a प्राणो वै यज्ञियं साम मनो वै यज्ञियं यजुः 03,297.035c वाग् एका वृश्चते यज्ञं तां यज्ञो नातिवर्तते 03,297.036 यक्ष उवाच 03,297.036a किं स्विद् आपततां श्रेष्ठं किं स्विन् निपततां वरम् 03,297.036c किं स्वित् प्रतिष्ठमानानां किं स्वित् प्रवदतां वरम् 03,297.037 युधिष्ठिर उवाच 03,297.037a वर्षम् आपततां श्रेष्ठं बीजं निपततां वरम् 03,297.037c गावः प्रतिष्ठमानानां पुत्रः प्रवदतां वरः 03,297.038 यक्ष उवाच 03,297.038a इन्द्रियार्थान् अनुभवन् बुद्धिमांल् लोकपूजितः 03,297.038c संमतः सर्वभूतानाम् उच्छ्वसन् को न जीवति 03,297.039 युधिष्ठिर उवाच 03,297.039a देवतातिथिभृत्यानां पितॄणाम् आत्मनश् च यः 03,297.039c न निर्वपति पञ्चानाम् उच्छ्वसन् न स जीवति 03,297.040 यक्ष उवाच 03,297.040a किं स्विद् गुरुतरं भूमेः किं स्विद् उच्चतरं च खात् 03,297.040c किं स्विच् छीघ्रतरं वायोः किं स्विद् बहुतरं नृणाम् 03,297.041 युधिष्ठिर उवाच 03,297.041a माता गुरुतरा भूमेः पिता उच्चतरश् च खात् 03,297.041c मनः शीघ्रतरं वायोश् चिन्ता बहुतरी नृणाम् 03,297.042 यक्ष उवाच 03,297.042a किं स्वित् सुप्तं न निमिषति किं स्विज् जातं न चोपति 03,297.042c कस्य स्विद् धृदयं नास्ति किं स्विद् वेगेन वर्धते 03,297.043 युधिष्ठिर उवाच 03,297.043a मत्स्यः सुप्तो न निमिषत्य् अण्डं जातं न चोपति 03,297.043c अश्मनो हृदयं नास्ति नदी वेगेन वर्धते 03,297.044 यक्ष उवाच 03,297.044a किं स्वित् प्रवसतो मित्रं किं स्विन् मित्रं गृहे सतः 03,297.044c आतुरस्य च किं मित्रं किं स्विन् मित्रं मरिष्यतः 03,297.045 युधिष्ठिर उवाच 03,297.045a सार्थः प्रवसतो मित्रं भार्या मित्रं गृहे सतः 03,297.045c आतुरस्य भिषङ् मित्रं दानं मित्रं मरिष्यतः 03,297.045d*1382_00 यक्ष उवाच 03,297.045d*1382_01 को ऽतिथिः सर्वभूतानां किं स्विद् धर्मं सनातनम् 03,297.045d*1382_02 अमृतं किं स्विद् राजेन्द्र किं स्वित् सर्वम् इदं जगत् 03,297.045d*1382_02 युधिष्ठिर उवाच 03,297.045d*1382_03 अतिथिः सर्वभूतानाम् अग्निः सोमो गवामृतम् 03,297.045d*1382_04 सनातनो ऽमृतो धर्मो वायुः सर्वम् इदं जगत् 03,297.046 यक्ष उवाच 03,297.046a किं स्विद् एको विचरति जातः को जायते पुनः 03,297.046c किं स्विद् धिमस्य भैषज्यं किं स्विद् आवपनं महत् 03,297.047 युधिष्ठिर उवाच 03,297.047a सूर्य एको विचरति चन्द्रमा जायते पुनः 03,297.047c अग्निर् हिमस्य भैषज्यं भूमिर् आवपनं महत् 03,297.048 यक्ष उवाच 03,297.048a किं स्विद् एकपदं धर्म्यं किं स्विद् एकपदं यशः 03,297.048c किं स्विद् एकपदं स्वर्ग्यं किं स्विद् एकपदं सुखम् 03,297.049 युधिष्ठिर उवाच 03,297.049a दाक्ष्यम् एकपदं धर्म्यं दानम् एकपदं यशः 03,297.049c सत्यम् एकपदं स्वर्ग्यं शीलम् एकपदं सुखम् 03,297.050 यक्ष उवाच 03,297.050a किं स्विद् आत्मा मनुष्यस्य किं स्विद् दैवकृतः सखा 03,297.050c उपजीवनं किं स्विद् अस्य किं स्विद् अस्य परायणम् 03,297.051 युधिष्ठिर उवाच 03,297.051a पुत्र आत्मा मनुष्यस्य भार्या दैवकृतः सखा 03,297.051c उपजीवनं च पर्जन्यो दानम् अस्य परायणम् 03,297.052 यक्ष उवाच 03,297.052a धन्यानाम् उत्तमं किं स्विद् धनानां किं स्विद् उत्तमम् 03,297.052c लाभानाम् उत्तमं किं स्वित् किं सुखानां तथोत्तमम् 03,297.053 युधिष्ठिर उवाच 03,297.053a धन्यानाम् उत्तमं दाक्ष्यं धनानाम् उत्तमं श्रुतम् 03,297.053c लाभानां श्रेष्ठम् आरोग्यं सुखानां तुष्टिर् उत्तमा 03,297.054 यक्ष उवाच 03,297.054a कश् च धर्मः परो लोके कश् च धर्मः सदाफलः 03,297.054c किं नियम्य न शोचन्ति कैश् च संधिर् न जीर्यते 03,297.055 युधिष्ठिर उवाच 03,297.055a आनृशंस्यं परो धर्मस् त्रयीधर्मः सदाफलः 03,297.055c मनो यम्य न शोचन्ति सद्भिः संधिर् न जीर्यते 03,297.056 यक्ष उवाच 03,297.056a किं नु हित्वा प्रियो भवति किं नु हित्वा न शोचति 03,297.056c किं नु हित्वार्थवान् भवति किं नु हित्वा सुखी भवेत् 03,297.057 युधिष्ठिर उवाच 03,297.057a मानं हित्वा प्रियो भवति क्रोधं हित्वा न शोचति 03,297.057c कामं हित्वार्थवान् भवति लोभं हित्वा सुखी भवेत् 03,297.057d*1383_00 यक्ष उवाच 03,297.057d*1383_01 किमर्थं ब्राह्मणे दानं किमर्थं नटनर्तके 03,297.057d*1383_02 किमर्थं चैव भृत्येषु किमर्थं चैव राजसु 03,297.057d*1383_02 युधिष्ठिर उवाच 03,297.057d*1383_03 धर्मार्थं ब्राह्मणे दानं यशोर्थं नटनर्तके 03,297.057d*1383_04 भृत्येषु भरणार्थं वै भयार्थं चैव राजसु 03,297.057d*1383_04 यक्ष उवाच 03,297.057d*1383_05 केन स्विद् आवृतो लोकः केन स्विन् न प्रकाशते 03,297.057d*1383_06 केन त्यजति मित्राणि केन स्वर्गं न गच्छति 03,297.057d*1383_06 युधिष्ठिर उवाच 03,297.057d*1383_07 अज्ञानेनावृतो लोकस् तमसा न प्रकाशते 03,297.057d*1383_08 लोभात् त्यजति मित्राणि सङ्गात् स्वर्गं न गच्छति 03,297.058 यक्ष उवाच 03,297.058a मृतः कथं स्यात् पुरुषः कथं राष्ट्रं मृतं भवेत् 03,297.058c श्राद्धं मृतं कथं च स्यात् कथं यज्ञो मृतो भवेत् 03,297.059 युधिष्ठिर उवाच 03,297.059a मृतो दरिद्रः पुरुषो मृतं राष्ट्रम् अराजकम् 03,297.059c मृतम् अश्रोत्रियं श्राद्धं मृतो यज्ञस् त्व् अदक्षिणः 03,297.060 यक्ष उवाच 03,297.060a का दिक् किम् उदकं प्रोक्तं किम् अन्नं पार्थ किं विषम् 03,297.060c श्राद्धस्य कालम् आख्याहि ततः पिब हरस्व च 03,297.061 युधिष्ठिर उवाच 03,297.061a सन्तो दिग् जलम् आकाशं गौर् अन्नं प्रार्थना विषम् 03,297.061c श्राद्धस्य ब्राह्मणः कालः कथं वा यक्ष मन्यसे 03,297.061d@032_0000 यक्ष उवाच 03,297.061d@032_0001 तपः किंलक्षणं प्रोक्तं को दमश् च प्रकीर्तितः 03,297.061d@032_0002 युधिष्ठिर उवाच 03,297.061d@032_0002 क्षमा च का परा प्रोक्ता का च ह्रीः परिकीर्तिता 03,297.061d@032_0003 तपः स्वधर्मवर्तित्वं मनसो दमनं दमः 03,297.061d@032_0004 क्षमा द्वंद्वसहिष्णुत्वं ह्रीर् अकार्यनिवर्तनम् 03,297.061d@032_0004 यक्ष उवाच 03,297.061d@032_0005 किं ज्ञानं प्रोच्यते राजन् कः शमश् च प्रकीर्तितः 03,297.061d@032_0006 युधिष्ठिर उवाच 03,297.061d@032_0006 दया च का परा प्रोक्ता किं चार्जवम् उदाहृतम् 03,297.061d@032_0007 ज्ञानं तत्त्वार्थसंबोधः शमश् चित्तप्रशान्तता 03,297.061d@032_0008 यक्ष उवाच 03,297.061d@032_0008 दया सर्वसुखैषित्वम् आर्जवं समचित्तता 03,297.061d@032_0009 कः शत्रुर् दुर्जयः पुंसां कश् च व्याधिर् अनन्तकः 03,297.061d@032_0010 कीदृशश् च स्मृतः साधुर् असाधुः कीदृशः स्मृतः 03,297.061d@032_0010 युधिष्ठिर उवाच 03,297.061d@032_0011 क्रोधः सुदुर्जयः शत्रुर् लोभो व्याधिर् अनन्तकः 03,297.061d@032_0012 यक्ष उवाच 03,297.061d@032_0012 सर्वभूतहितः साधुर् असाधुर् निर्दयः स्मृतः 03,297.061d@032_0013 को मोहः प्रोच्यते राजन् कश् च मानः प्रकीर्तितः 03,297.061d@032_0014 युधिष्ठिर उवाच 03,297.061d@032_0014 किम् आलस्यं च विज्ञेयं कश् च शोकः प्रकीर्तितः 03,297.061d@032_0015 मोहो हि धर्ममूढत्वं मानस् त्व् आत्माभिमानिता 03,297.061d@032_0016 धर्मनिष्क्रियतालस्यं शोकस् त्व् अज्ञानम् उच्यते 03,297.061d@032_0016 यक्ष उवाच 03,297.061d@032_0017 किं स्थैर्यम् ऋषिभिः प्रोक्तं किं च धैर्यम् उदाहृतम् 03,297.061d@032_0018 युधिष्ठिर उवाच 03,297.061d@032_0018 स्नानं च किं परं प्रोक्तं दानं च किम् इहोच्यते 03,297.061d@032_0019 स्वधर्मे स्थिरता स्थैर्यं धैर्यम् इन्द्रियनिग्रहः 03,297.061d@032_0020 यक्ष उवाच 03,297.061d@032_0020 स्नानं मनोमलत्यागो दानं वै भूतरक्षणम् 03,297.061d@032_0021 कः पण्डितः पुम्ठज्ञेयो नास्तिकः कश् च उच्यते 03,297.061d@032_0022 को मूर्खः कश् च कामः स्यात् को मत्सर इति स्मृतः 03,297.061d@032_0022 युधिष्ठिर उवाच 03,297.061d@032_0023 धर्मज्ञः पण्डितो ज्ञेयो नास्तिको मूर्ख उच्यते 03,297.061d@032_0024 यक्ष उवाच 03,297.061d@032_0024 कामः संसारहेतुश् च हृत्तापो मत्सरः स्मृतः 03,297.061d@032_0025 को ऽहंकार इति प्रोक्तः कश् च दम्भः प्रकीर्तितः 03,297.061d@032_0026 युधिष्ठिर उवाच 03,297.061d@032_0026 किं तद् दैवं परं प्रोक्तं किं तत् पैशुन्यम् उच्यते 03,297.061d@032_0027 महाज्ञानम् अहंकारो दम्भो धर्मध्वजोच्छ्रयः 03,297.061d@032_0028 दैवं दानफलं प्रोक्तं पैशुन्यं परदूषणम् 03,297.061d@032_0028 यक्ष उवाच 03,297.061d@032_0029 धर्मश् चार्थश् च कामश् च परस्परविरोधिनः 03,297.061d@032_0030 युधिष्ठिर उवाच 03,297.061d@032_0030 एषां नित्यविरुद्धानां कथम् एकत्र संगमः 03,297.061d@032_0031 यदा धर्मश् च भार्या च परस्परवशानुगौ 03,297.061d@032_0032 यक्ष उवाच 03,297.061d@032_0032 तदा धर्मार्थकामानां त्रयाणाम् अपि संगमः 03,297.061d@032_0033 अक्षयो नरकः केन प्राप्यते भरतर्षभ 03,297.061d@032_0034 एतन् मे पृच्छतः प्रश्नं तच् छीघ्रं वक्तुम् अर्हसि 03,297.061d@032_0034 युधिष्ठिर उवाच 03,297.061d@032_0035 ब्राह्मणं स्वयम् आहूय याचमानम् अकिंचनम् 03,297.061d@032_0036 पश्चान् नास्तीति यो ब्रूयात् सो ऽक्षयं नरकं व्रजेत् 03,297.061d@032_0037 वेदेषु धर्मशास्त्रेषु मिथ्या यो वै द्विजातिषु 03,297.061d@032_0038 देवेषु पितृधर्मेषु सो ऽक्षयं नरकं व्रजेत् 03,297.061d@032_0039 विद्यमाने धने लोभाद् दानभोगविवर्जितः 03,297.061d@032_0040 यक्ष उवाच 03,297.061d@032_0040 पश्चान् नास्तीति यो ब्रूयात् सो ऽक्षयं नरकं व्रजेत् 03,297.061d@032_0041 राजन् कुलेन वृत्तेन स्वाध्यायेन श्रुतेन वा 03,297.061d@032_0042 युधिष्ठिर उवाच 03,297.061d@032_0042 ब्राह्मण्यं केन भवति प्रब्रूह्य् एतत् सुनिश्चितम् 03,297.061d@032_0043 शृणु यक्ष कुलं तात न स्वाध्यायो न च श्रुतम् 03,297.061d@032_0044 कारणं हि द्विजत्वे च वृत्तम् एव न संशयः 03,297.061d@032_0045 वृत्तं यत्नेन संरक्ष्यं ब्राह्मणेन विशेषतः 03,297.061d@032_0046 अक्षीणवृत्तो न क्षीणो वृत्ततस् तु हतो हतः 03,297.061d@032_0047 पठकाः पाठकाश् चैव ये चान्ये शास्त्रचिन्तकाः 03,297.061d@032_0048 सर्वे व्यसनिनो मूर्खा यः क्रियावान् स पण्डितः 03,297.061d@032_0049 चतुर्वेदो ऽपि दुर्वृत्तः स शूद्राद् अतिरिच्यते 03,297.061d@032_0050 यक्ष उवाच 03,297.061d@032_0050 यो ऽग्निहोत्रपरो दान्तः स ब्राह्मण इति स्मृतः 03,297.061d@032_0051 प्रियवचनवादी किं लभते 03,297.061d@032_0052 विमृशितकार्यकरः किं लभते 03,297.061d@032_0053 बहुमित्रकरः किं लभते 03,297.061d@032_0054 युधिष्ठिर उवाच 03,297.061d@032_0054 धर्मे रतः किं लभते कथय 03,297.061d@032_0055 प्रियवचनवादी प्रियो भवति 03,297.061d@032_0056 विमृशितकार्यकरो ऽधिकं जयति 03,297.061d@032_0057 बहुमित्रकरः सुखं वसते 03,297.061d@032_0058 यक्ष उवाच 03,297.061d@032_0058 यश् च धर्मरतः स गतिं लभते 03,297.061d@032_0059 को मोदते किम् आश्चर्यं कः पन्थाः का च वार्तिका 03,297.061d@032_0060 युधिष्ठिर उवाच 03,297.061d@032_0060 वद मे चतुरः प्रश्नान् मृता जीवन्तु बान्धवाः 03,297.061d@032_0061 पञ्चमे ऽहनि षष्ठे वा शाकं पचति स्वे गृहे 03,297.061d@032_0062 अनृणी चाप्रवासी च स वारिचर मोदते 03,297.061d@032_0063 अहन्य् अहनि भूतानि गच्छन्तीह यमालयम् 03,297.061d@032_0064 शेषाः स्थावरम् इच्छन्ति किम् आश्चर्यम् अतः परम् 03,297.061d@032_0065 तर्को ऽप्रतिष्ठः श्रुतयो विभिन्ना 03,297.061d@032_0066 नैको ऋषिर् यस्य मतं प्रमाणम् 03,297.061d@032_0067 धर्मस्य तत्त्वं निहितं गुहायां 03,297.061d@032_0068 महाजनो येन गतः स पन्थाः 03,297.061d@032_0069 अस्मिन् महामोहमये कटाहे 03,297.061d@032_0070 सूर्याग्निना रात्रिदिवेन्धनेन 03,297.061d@032_0071 मासर्तुदर्वीपरिघट्टनेन 03,297.061d@032_0072 भूतानि कालः पचतीति वार्ता 03,297.062 यक्ष उवाच 03,297.062a व्याख्याता मे त्वया प्रश्ना याथातथ्यं परंतप 03,297.062c पुरुषं त्व् इदानीम् आख्याहि यश् च सर्वधनी नरः 03,297.063 युधिष्ठिर उवाच 03,297.063a दिवं स्पृशति भूमिं च शब्दः पुण्यस्य कर्मणः 03,297.063c यावत् स शब्दो भवति तावत् पुरुष उच्यते 03,297.064a तुल्ये प्रियाप्रिये यस्य सुखदुःखे तथैव च 03,297.064b*1384_01 समत्वं यस्य सर्वेषु स वै पुरुष उच्यते 03,297.064b*1384_02 भूतभव्यभविष्येषु निःस्पृहः शान्तमानसः 03,297.064c अतीतानागते चोभे स वै सर्वधनी नरः 03,297.065 यक्ष उवाच 03,297.065a व्याख्यातः पुरुषो राजन् यश् च सर्वधनी नरः 03,297.065c तस्मात् तवैको भ्रातॄणां यम् इच्छसि स जीवतु 03,297.066 युधिष्ठिर उवाच 03,297.066a श्यामो य एष रक्ताक्षो बृहच्छाल इवोद्गतः 03,297.066c व्यूढोरस्को महाबाहुर् नकुलो यक्ष जीवतु 03,297.067 यक्ष उवाच 03,297.067a प्रियस् ते भीमसेनो ऽयम् अर्जुनो वः परायणम् 03,297.067c स कस्मान् नकुलं राजन् सापत्नं जीवम् इच्छसि 03,297.068a यस्य नागसहस्रेण दशसंख्येन वै बलम् 03,297.068c तुल्यं तं भीमम् उत्सृज्य नकुलं जीवम् इच्छसि 03,297.069a तथैनं मनुजाः प्राहुर् भीमसेनं प्रियं तव 03,297.069c अथ केनानुभावेन सापत्नं जीवम् इच्छसि 03,297.070a यस्य बाहुबलं सर्वे पाण्डवाः समुपाश्रिताः 03,297.070c अर्जुनं तम् अपाहाय नकुलं जीवम् इच्छसि 03,297.071 युधिष्ठिर उवाच 03,297.071*1385_01 धर्म एव हतो हन्ति धर्मो रक्षति रक्षितः 03,297.071*1385_02 तस्माद् धर्मं न त्यजामि मा नो धर्मो हतो वधीत् 03,297.071a आनृशंस्यं परो धर्मः परमार्थाच् च मे मतम् 03,297.071c आनृशंस्यं चिकीर्षामि नकुलो यक्ष जीवतु 03,297.072a धर्मशीलः सदा राजा इति मां मानवा विदुः 03,297.072c स्वधर्मान् न चलिष्यामि नकुलो यक्ष जीवतु 03,297.072d*1386_01 कुन्ती चैव तु माद्री च द्वे भार्ये तु पितुर् मम 03,297.072d*1386_02 उभे सपुत्रे स्यातां वै इति मे धीयते मतिः 03,297.073a यथा कुन्ती तथा माद्री विशेषो नास्ति मे तयोः 03,297.073c मातृभ्यां समम् इच्छामि नकुलो यक्ष जीवतु 03,297.074 यक्ष उवाच 03,297.074a यस्य ते ऽर्थाच् च कामाच् च आनृशंस्यं परं मतम् 03,297.074c तस्मात् ते भ्रातरः सर्वे जीवन्तु भरतर्षभ 03,298.001 वैशंपायन उवाच 03,298.001a ततस् ते यक्षवचनाद् उदतिष्ठन्त पाण्डवाः 03,298.001c क्षुत्पिपासे च सर्वेषां क्षणे तस्मिन् व्यगच्छताम् 03,298.002 युधिष्ठिर उवाच 03,298.002a सरस्य् एकेन पादेन तिष्ठन्तम् अपराजितम् 03,298.002c पृच्छामि को भवान् देवो न मे यक्षो मतो भवान् 03,298.003a वसूनां वा भवान् एको रुद्राणाम् अथ वा भवान् 03,298.003c अथ वा मरुतां श्रेष्ठो वज्री वा त्रिदशेश्वरः 03,298.004a मम हि भ्रातर इमे सहस्रशतयोधिनः 03,298.004c न तं योगं प्रपश्यामि येन स्युर् विनिपातिताः 03,298.005a सुखं प्रतिविबुद्धानाम् इन्द्रियाण्य् उपलक्षये 03,298.005c स भवान् सुहृद् अस्माकम् अथ वा नः पिता भवान् 03,298.006 यक्ष उवाच 03,298.006a अहं ते जनकस् तात धर्मो मृदुपराक्रम 03,298.006c त्वां दिदृक्षुर् अनुप्राप्तो विद्धि मां भरतर्षभ 03,298.007a यशः सत्यं दमः शौचम् आर्जवं ह्रीर् अचापलम् 03,298.007c दानं तपो ब्रह्मचर्यम् इत्य् एतास् तनवो मम 03,298.008a अहिंसा समता शान्तिस् तपः शौचम् अमत्सरः 03,298.008c द्वाराण्य् एतानि मे विद्धि प्रियो ह्य् असि सदा मम 03,298.009a दिष्ट्या पञ्चसु रक्तो ऽसि दिष्ट्या ते षट्पदी जिता 03,298.009c द्वे पूर्वे मध्यमे द्वे च द्वे चान्ते सांपरायिके 03,298.010a धर्मो ऽहम् अस्मि भद्रं ते जिज्ञासुस् त्वाम् इहागतः 03,298.010c आनृशंस्येन तुष्टो ऽस्मि वरं दास्यामि ते ऽनघ 03,298.010d*1387_01 कामक्रोधौ तु प्रथमौ लोभमोहौ तु मध्यमौ 03,298.010d*1387_02 अन्ते भयविषादौ च एषा सा षट्पदी स्मृता 03,298.011a वरं वृणीष्व राजेन्द्र दाता ह्य् अस्मि तवानघ 03,298.011c ये हि मे पुरुषा भक्ता न तेषाम् अस्ति दुर्गतिः 03,298.012 युधिष्ठिर उवाच 03,298.012a अरणीसहितं यस्य मृग आदाय गच्छति 03,298.012c तस्याग्नयो न लुप्येरन् प्रथमो ऽस्तु वरो मम 03,298.013 धर्म उवाच 03,298.013a अरणीसहितं तस्य ब्राह्मणस्य हृतं मया 03,298.013c मृगवेषेण कौन्तेय जिज्ञासार्थं तव प्रभो 03,298.014 वैशंपायन उवाच 03,298.014a ददानीत्य् एव भगवान् उत्तरं प्रत्यपद्यत 03,298.014c अन्यं वरय भद्रं ते वरं त्वम् अमरोपम 03,298.015 युधिष्ठिर उवाच 03,298.015a वर्षाणि द्वादशारण्ये त्रयोदशम् उपस्थितम् 03,298.015c तत्र नो नाभिजानीयुर् वसतो मनुजाः क्व चित् 03,298.016 वैशंपायन उवाच 03,298.016a ददानीत्य् एव भगवान् उत्तरं प्रत्यपद्यत 03,298.016c भूयश् चाश्वासयाम् आस कौन्तेयं सत्यविक्रमम् 03,298.017a यद्य् अपि स्वेन रूपेण चरिष्यथ महीम् इमाम् 03,298.017c न वो विज्ञास्यते कश् चित् त्रिषु लोकेषु भारत 03,298.018a वर्षं त्रयोदशं चेदं मत्प्रसादात् कुरूद्वहाः 03,298.018c विराटनगरे गूढा अविज्ञाताश् चरिष्यथ 03,298.019a यद् वः संकल्पितं रूपं मनसा यस्य यादृशम् 03,298.019c तादृशं तादृशं सर्वे छन्दतो धारयिष्यथ 03,298.020a अरणीसहितं चेदं ब्राह्मणाय प्रयच्छत 03,298.020c जिज्ञासार्थं मया ह्य् एतद् आहृतं मृगरूपिणा 03,298.020d*1388_01 प्रवृणीष्वापरं सौम्य वरम् इष्टं ददानि ते 03,298.020d*1388_02 न तृप्यामि नरश्रेष्ठ प्रयच्छन् वै वरांस् तव 03,298.021a तृतीयं गृह्यतां पुत्र वरम् अप्रतिमं महत् 03,298.021c त्वं हि मत्प्रभवो राजन् विदुरश् च ममांशभाक् 03,298.022 युधिष्ठिर उवाच 03,298.022a देवदेवो मया दृष्टो भवान् साक्षात् सनातनः 03,298.022c यं ददासि वरं तुष्टस् तं ग्रहीष्याम्य् अहं पितः 03,298.023a जयेयं लोभमोहौ च क्रोधं चाहं सदा विभो 03,298.023c दाने तपसि सत्ये च मनो मे सततं भवेत् 03,298.024 धर्म उवाच 03,298.024a उपपन्नो गुणैः सर्वैः स्वभावेनासि पाण्डव 03,298.024c भवान् धर्मः पुनश् चैव यथोक्तं ते भविष्यति 03,298.025 वैशंपायन उवाच 03,298.025a इत्य् उक्त्वान्तर्दधे धर्मो भगवांल् लोकभावनः 03,298.025c समेताः पाण्डवाश् चैव सुखसुप्ता मनस्विनः 03,298.026a अभ्येत्य चाश्रमं वीराः सर्व एव गतक्लमाः 03,298.026c आरणेयं ददुस् तस्मै ब्राह्मणाय तपस्विने 03,298.027a इदं समुत्थानसमागमं महत्; पितुश् च पुत्रस्य च कीर्तिवर्धनम् 03,298.027c पठन् नरः स्याद् विजितेन्द्रियो वशी; सपुत्रपौत्रः शतवर्षभाग् भवेत् 03,298.028a न चाप्य् अधर्मे न सुहृद्विभेदने; परस्वहारे परदारमर्शने 03,298.028c कदर्यभावे न रमेन् मनः सदा; नृणां सदाख्यानम् इदं विजानताम् 03,299.001 वैशंपायन उवाच 03,299.001a धर्मेण ते ऽभ्यनुज्ञाताः पाण्डवाः सत्यविक्रमाः 03,299.001c अज्ञातवासं वत्स्यन्तश् छन्ना वर्षं त्रयोदशम् 03,299.001e उपोपविश्य विद्वांसः सहिताः संशितव्रताः 03,299.002a ये तद्भक्ता वसन्ति स्म वनवासे तपस्विनः 03,299.002c तान् अब्रुवन् महात्मानः शिष्टाः प्राञ्जलयस् तदा 03,299.002e अभ्यनुज्ञापयिष्यन्तस् तं निवासं धृतव्रताः 03,299.003a विदितं भवतां सर्वं धार्तराष्ट्रैर् यथा वयम् 03,299.003c छद्मना हृतराज्याश् च निःस्वाश् च बहुशः कृताः 03,299.004a उषिताश् च वने कृच्छ्रं यत्र द्वादश वत्सरान् 03,299.004c अज्ञातवाससमयं शेषं वर्षं त्रयोदशम् 03,299.004e तद् वत्स्यामो वयं छन्नास् तद् अनुज्ञातुम् अर्हथ 03,299.005a सुयोधनश् च दुष्टात्मा कर्णश् च सहसौबलः 03,299.005c जानन्तो विषमं कुर्युर् अस्मास्व् अत्यन्तवैरिणः 03,299.005e युक्ताचाराश् च युक्ताश् च पौरस्य स्वजनस्य च 03,299.005f*1389_01 दुरात्मनां हि कस् तेषां विश्वासं गन्तुम् अर्हति 03,299.006a अपि नस् तद् भवेद् भूयो यद् वयं ब्राह्मणैः सह 03,299.006c समस्ताः स्वेषु राष्ट्रेषु स्वराज्यस्था भवेमहि 03,299.007a इत्य् उक्त्वा दुःखशोकार्तः शुचिर् धर्मसुतस् तदा 03,299.007c संमूर्छितो ऽभवद् राजा साश्रुकण्ठो युधिष्ठिरः 03,299.008a तम् अथाश्वासयन् सर्वे ब्राह्मणा भ्रातृभिः सह 03,299.008c अथ धौम्यो ऽब्रवीद् वाक्यं महार्थं नृपतिं तदा 03,299.009a राजन् विद्वान् भवान् दान्तः सत्यसंधो जितेन्द्रियः 03,299.009c नैवंविधाः प्रमुह्यन्ति नराः कस्यां चिद् आपदि 03,299.010a देवैर् अप्य् आपदः प्राप्ताश् छन्नैश् च बहुशस् तथा 03,299.010c तत्र तत्र सपत्नानां निग्रहार्थं महात्मभिः 03,299.011a इन्द्रेण निषधान् प्राप्य गिरिप्रस्थाश्रमे तदा 03,299.011c छन्नेनोष्य कृतं कर्म द्विषतां बलनिग्रहे 03,299.012a विष्णुनाश्वशिरः प्राप्य तथादित्यां निवत्स्यता 03,299.012c गर्भे वधार्थं दैत्यानाम् अज्ञातेनोषितं चिरम् 03,299.013a प्राप्य वामनरूपेण प्रच्छन्नं ब्रह्मरूपिणा 03,299.013c बलेर् यथा हृतं राज्यं विक्रमैस् तच् च ते श्रुतम् 03,299.014a और्वेण वसता छन्नम् ऊरौ ब्रह्मर्षिणा तदा 03,299.014c यत्कृतं तात लोकेषु तच् च सर्वं श्रुतं त्वया 03,299.015a प्रच्छन्नं चापि धर्मज्ञ हरिणा वृत्रनिग्रहे 03,299.015c वज्रं प्रविश्य शक्रस्य यत्कृतं तच् च ते श्रुतम् 03,299.016a हुताशनेन यच् चापः प्रविश्य छन्नम् आसता 03,299.016c विबुधानां कृतं कर्म तच् च सर्वं श्रुतं त्वया 03,299.017a एवं विवस्वता तात छन्नेनोत्तमतेजसा 03,299.017c निर्दग्धाः शत्रवः सर्वे वसता भुवि सर्वशः 03,299.018a विष्णुना वसता चापि गृहे दशरथस्य वै 03,299.018c दशग्रीवो हतश् छन्नं संयुगे भीमकर्मणा 03,299.019a एवम् एते महात्मानः प्रच्छन्नास् तत्र तत्र ह 03,299.019c अजयञ् शात्रवान् युद्धे तथा त्वम् अपि जेष्यसि 03,299.020a तथा धौम्येन धर्मज्ञो वाक्यैः संपरितोषितः 03,299.020c शास्त्रबुद्ध्या स्वबुद्ध्या च न चचाल युधिष्ठिरः 03,299.021a अथाब्रवीन् महाबाहुर् भीमसेनो महाबलः 03,299.021c राजानं बलिनां श्रेष्ठो गिरा संपरिहर्षयन् 03,299.022a अवेक्षया महाराज तव गाण्डीवधन्वना 03,299.022c धर्मानुगतया बुद्ध्या न किं चित् साहसं कृतम् 03,299.023a सहदेवो मया नित्यं नकुलश् च निवारितौ 03,299.023c शक्तौ विध्वंसने तेषां शत्रुघ्नौ भीमविक्रमौ 03,299.024a न वयं तत् प्रहास्यामो यस्मिन् योक्ष्यति नो भवान् 03,299.024c भवान् विधत्तां तत् सर्वं क्षिप्रं जेष्यामहे परान् 03,299.025a इत्य् उक्ते भीमसेनेन ब्राह्मणाः परमाशिषः 03,299.025c प्रयुज्यापृच्छ्य भरतान् यथास्वान् स्वान् ययुर् गृहान् 03,299.026a सर्वे वेदविदो मुख्या यतयो मुनयस् तथा 03,299.026c आशीर् उक्त्वा यथान्यायं पुनर् दर्शनकाङ्क्षिणः 03,299.027a सह धौम्येन विद्वांसस् तथा ते पञ्च पाण्डवाः 03,299.027c उत्थाय प्रययुर् वीराः कृष्णाम् आदाय भारत 03,299.028a क्रोशमात्रम् अतिक्रम्य तस्माद् देशान् निमित्ततः 03,299.028c श्वोभूते मनुजव्याघ्राश् छन्नवासार्थम् उद्यताः 03,299.029a पृथक्शास्त्रविदः सर्वे सर्वे मन्त्रविशारदाः 03,299.029c संधिविग्रहकालज्ञा मन्त्राय समुपाविशन्