% Mahabharata: Sabhaparvan
% Electronic text (C) Bhandarkar Oriental Research Institute,
% Pune, India, 1999
% On the basis of the text entered by Muneo Tokunaga et al., 
% revised by John Smith, Cambridge, et al.
THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.
Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)
| description: | multibyte sequence: | 
| long a | ā | 
| long A | Ā | 
| long i | ī | 
| long I | Ī | 
| long u | ū | 
| long U | Ū | 
| vocalic r | ṛ | 
| vocalic R | Ṛ | 
| long vocalic r | ṝ | 
| vocalic l | ḷ | 
| vocalic L | Ḷ | 
| long vocalic l | ḹ | 
| velar n | ṅ | 
| velar N | Ṅ | 
| palatal n | ñ | 
| palatal N | Ñ | 
| retroflex t | ṭ | 
| retroflex T | Ṭ | 
| retroflex d | ḍ | 
| retroflex D | Ḍ | 
| retroflex n | ṇ | 
| retroflex N | Ṇ | 
| palatal s | ś | 
| palatal S | Ś | 
| retroflex s | ṣ | 
| retroflex S | Ṣ | 
| anusvara | ṃ | 
| visarga | ḥ | 
| long e | ē | 
| long o | ō | 
| l underbar | ḻ | 
| r underbar | ṟ | 
| n underbar | ṉ | 
| k underbar | ḵ | 
| t underbar | ṯ | 
Unless indicated otherwise, accents have been dropped in order 
to facilitate word search.
For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf
For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm
02,000.000*0001_01	nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam
02,000.000*0001_02	devīṃ sarasvatīṃ caiva tato jayam udīrayet
02,000.000*0002_01	oṃ namo bhagavate tasmai vyāsāyāmitatejase
02,000.000*0002_02	yasya prasādād vakṣyāmi nārāyaṇakathāṃ śubhām
02,000.000*0003_01	* * * * * * * * * * * * * * * *
02,000.000*0003_02	tato 'jñānatamondhasya kāvasthā jagato bhavet
02,000.000*0004_00	janamejaya uvāca
02,000.000*0004_01	mayasya tu kathāṃ divyāṃ śrotum icchāmi sattama
02,000.000*0004_02	sabhāṃ caiva kṛtāṃ tena dharmarājasya dhīmataḥ
02,000.000*0005_00	janamejaya uvāca
02,000.000*0005_01	rakṣitaḥ pāṇḍavā * * mayo nāma mahāsuraḥ
02,000.000*0005_02	kṛṣṇāc ca pāvakāc caiva pārthenāmitatejasā
02,000.000*0005_03	sa cakāra yad ūrdhvaṃ vai karma pratyayakārakam
02,000.000*0005_04	tad brūhi bhagavan sarvaṃ prāṇadāya kirīṭine
02,000.000*0006_00	janamejayaḥ
02,000.000*0006_01	arjuno jayatāṃ śreṣṭho mokṣayitvā mayaṃ tadā
02,000.000*0006_02	kiṃ cakāra mahātejās tan me brūhi dvijottama
02,001.000*0007_01	śṛṇu rājann avahitaś caritaṃ pūrvakasya te
02,001.000*0007_02	mokṣayitvā mayaṃ tatra pārthaḥ śastrabhṛtāṃ varaḥ
02,001.000*0007_03	gāṇḍīvaṃ kārmukaśreṣṭhaṃ tūṇī cākṣayasāyakau
02,001.000*0007_04	divyāny astrāṇi rājendra durlabhāni nṛpair bhuvi
02,001.000*0007_05	rathadhvajaṃ patākāś ca śvetāśvaiḥ saha vīryavān
02,001.000*0007_06	etāni pāvakāt prāpya mudā paramayā yutaḥ
02,001.000*0007_07	tasthau pārtho mahāvīryas tadā saha mayena saḥ
02,001.001	vaiśaṃpāyana uvāca
02,001.001a	tato 'bravīn mayaḥ pārthaṃ vāsudevasya saṃnidhau
02,001.001b*0008_01	pāṇḍavena paritrātas tatkṛtaṃ pratyanusmaran
02,001.001c	prāñjaliḥ ślakṣṇayā vācā pūjayitvā punaḥ punaḥ
02,001.002a	asmāc ca kṛṣṇāt saṃkruddhāt pāvakāc ca didhakṣataḥ
02,001.002c	tvayā trāto 'smi kaunteya brūhi kiṃ karavāṇi te
02,001.002d*0009_01	ahaṃ hi viśvakarmā vai asurāṇāṃ paraṃtapa
02,001.002d*0009_02	tasmāt te vismayaṃ kiṃ cit kuryām anyaiḥ suduṣkaram
02,001.002d*0009_03	evam ukto mahāvīryaḥ pārtho māyāvidaṃ mayam
02,001.002d*0009_04	dhyātvā muhūrtaṃ kaunteyaḥ prahasan vākyam abravīt
02,001.003	arjuna uvāca
02,001.003a	kṛtam eva tvayā sarvaṃ svasti gaccha mahāsura
02,001.003c	prītimān bhava me nityaṃ prītimanto vayaṃ ca te
02,001.003d*0010_01	prāptopakārād arthaṃ hi nāharāmīti me vratam
02,001.004	maya uvāca
02,001.004a	yuktam etat tvayi vibho yathāttha puruṣarṣabha
02,001.004c	prītipūrvam ahaṃ kiṃ cit kartum icchāmi bhārata
02,001.005a	ahaṃ hi viśvakarmā vai dānavānāṃ mahākaviḥ
02,001.005c	so 'haṃ vai tvatkṛte kiṃ cit kartum icchāmi pāṇḍava
02,001.005d*0011_01	dānavānāṃ purā pārtha prāsādā hi mayā kṛtāḥ
02,001.005d*0011_02	ramyāṇi sukhadarśāni bhogāḍhyāni sahasraśaḥ
02,001.005d*0011_03	udyānāni ca ramyāṇi sarāṃsi vividhāni ca
02,001.005d*0011_04	vicitrāṇi ca śastrāṇi rathāḥ kāmagamās tathā
02,001.005d*0011_05	nagarāṇi viśālāni sāṭṭaprākāratoraṇaiḥ
02,001.005d*0011_06	vāhanāni ca mukhyāni vicitrāṇi sahasraśaḥ
02,001.005d*0011_07	bilāni ramaṇīyāni sukhayuktāni vai bhṛśam
02,001.005d*0011_08	ete kṛtā mayā sarve tasmād icchāmi phalguna
02,001.006	arjuna uvāca
02,001.006a	prāṇakṛcchrād vimuktaṃ tvam ātmānaṃ manyase mayā
02,001.006c	evaṃ gate na śakṣyāmi kiṃ cit kārayituṃ tvayā
02,001.007a	na cāpi tava saṃkalpaṃ mogham icchāmi dānava
02,001.007c	kṛṣṇasya kriyatāṃ kiṃ cit tathā pratikṛtaṃ mayi
02,001.007d*0012_00	mayaḥ
02,001.007d*0012_01	vāsudeva mayā kartuṃ kim icchasi śubhānana
02,001.008	vaiśaṃpāyana uvāca
02,001.008a	codito vāsudevas tu mayena bharatarṣabha
02,001.008c	muhūrtam iva saṃdadhyau kim ayaṃ codyatām iti
02,001.008d*0013_01	naipuṇaṃ divi śilpasya saṃcintya mayam abravīt
02,001.008d*0014_01	tato vicintya manasā lokanāthaḥ prajāpatiḥ
02,001.009a	codayām āsa taṃ kṛṣṇaḥ sabhā vai kriyatām iti
02,001.009b*0015_01	yadi tvaṃ kartukāmo 'si priyaṃ śilpavatāṃ vara
02,001.009c	dharmarājasya daiteya yādṛśīm iha manyase
02,001.009d*0016_01	anavāpyāṃ manuṣyeṇa tādṛśīṃ kuru vai sabhām
02,001.009d*0016_02	asurān mānuṣān devān gandharvān rākṣasān api
02,001.010a	yāṃ kṛtāṃ nānukuryus te mānavāḥ prekṣya vismitāḥ
02,001.010c	manuṣyaloke kṛtsne 'smiṃs tādṛśīṃ kuru vai sabhām
02,001.011a	yatra divyān abhiprāyān paśyema vihitāṃs tvayā
02,001.011c	āsurān mānuṣāṃś caiva tāṃ sabhāṃ kuru vai maya
02,001.012a	pratigṛhya tu tad vākyaṃ saṃprahṛṣṭo mayas tadā
02,001.012c	vimānapratimāṃ cakre pāṇḍavasya sabhāṃ mudā
02,001.013a	tataḥ kṛṣṇaś ca pārthaś ca dharmarāje yudhiṣṭhire
02,001.013c	sarvam etad yathāvedya darśayām āsatur mayam
02,001.014a	tasmai yudhiṣṭhiraḥ pūjāṃ yathārham akarot tadā
02,001.014b*0017_01	āsanaṃ kalpayām āsa pūjayām āsa ca prabhuḥ
02,001.014c	sa tu tāṃ pratijagrāha mayaḥ satkṛtya satkṛtaḥ
02,001.015a	sa pūrvadevacaritaṃ tatra tatra viśāṃ pate
02,001.015b*0018_01	saṃprahṛṣṭo mayo rājan pāṇḍavasya ca tattvataḥ
02,001.015c	kathayām āsa daiteyaḥ pāṇḍuputreṣu bhārata
02,001.016a	sa kālaṃ kaṃ cid āśvasya viśvakarmā pracintya ca
02,001.016c	sabhāṃ pracakrame kartuṃ pāṇḍavānāṃ mahātmanām
02,001.017a	abhiprāyeṇa pārthānāṃ kṛṣṇasya ca mahātmanaḥ
02,001.017c	puṇye 'hani mahātejāḥ kṛtakautukamaṅgalaḥ
02,001.018a	tarpayitvā dvijaśreṣṭhān pāyasena sahasraśaḥ
02,001.018c	dhanaṃ bahuvidhaṃ dattvā tebhya eva ca vīryavān
02,001.018d*0019_01	iti sarvavidhiṃ kṛtvā pradakṣiṇam avartata
02,001.019a	sarvartuguṇasaṃpannāṃ divyarūpāṃ manoramām
02,001.019b*0020_01	janaughasya rathaughasya yānayugyasya caiva hi
02,001.019c	daśakiṣkusahasrāṃ tāṃ māpayām āsa sarvataḥ
02,002.001	vaiśaṃpāyana uvāca
02,002.001a	uṣitvā khāṇḍavaprasthe sukhavāsaṃ janārdanaḥ
02,002.001c	pārthaiḥ prītisamāyuktaiḥ pūjanārho 'bhipūjitaḥ
02,002.002a	gamanāya matiṃ cakre pitur darśanalālasaḥ
02,002.002c	dharmarājam athāmantrya pṛthāṃ ca pṛthulocanaḥ
02,002.003a	vavande caraṇau mūrdhnā jagadvandyaḥ pitṛṣvasuḥ
02,002.003c	sa tayā mūrdhny upāghrātaḥ pariṣvaktaś ca keśavaḥ
02,002.004a	dadarśānantaraṃ kṛṣṇo bhaginīṃ svāṃ mahāyaśāḥ
02,002.004c	tām upetya hṛṣīkeśaḥ prītyā bāṣpasamanvitaḥ
02,002.005a	arthyaṃ tathyaṃ hitaṃ vākyaṃ laghu yuktam anuttamam
02,002.005c	uvāca bhagavān bhadrāṃ subhadrāṃ bhadrabhāṣiṇīm
02,002.006a	tayā svajanagāmīni śrāvito vacanāni saḥ
02,002.006c	saṃpūjitaś cāpy asakṛc chirasā cābhivāditaḥ
02,002.007a	tām anujñāpya vārṣṇeyaḥ pratinandya ca bhāminīm
02,002.007c	dadarśānantaraṃ kṛṣṇāṃ dhaumyaṃ cāpi janārdanaḥ
02,002.008a	vavande ca yathānyāyaṃ dhaumyaṃ puruṣasattamaḥ
02,002.008c	draupadīṃ sāntvayitvā ca āmantrya ca janārdanaḥ
02,002.009a	bhrātṝn abhyagamad dhīmān pārthena sahito balī
02,002.009c	bhrātṛbhiḥ pañcabhiḥ kṛṣṇo vṛtaḥ śakra ivāmaraiḥ
02,002.009d*0021_01	yātrākālasya yogyāni karmāṇi garuḍadhvajaḥ
02,002.009d*0021_02	kartukāmaḥ śucir bhūtvā snātavān samalaṃkṛtaḥ
02,002.009d*0022_01	āmantrya ca pṛthāṃ kṛṣṇaḥ pratasthe tasthuṣāṃ varaḥ
02,002.009d*0022_02	āmantrya ca pṛthāṃ kṛṣṇāṃ dhaumyaṃ ca puruṣottamaḥ
02,002.010a	arcayām āsa devāṃś ca dvijāṃś ca yadupuṃgavaḥ
02,002.010c	mālyajapyanamaskārair gandhair uccāvacair api
02,002.010e	sa kṛtvā sarvakāryāṇi pratasthe tasthuṣāṃ varaḥ
02,002.010f*0023_01	upetya sa yaduśreṣṭho bāhyakakṣāṃ vinirgataḥ
02,002.011a	svasti vācyārhato viprān dadhipātraphalākṣataiḥ
02,002.011c	vasu pradāya ca tataḥ pradakṣiṇam avartata
02,002.011d*0024_01	tatas tu kṛtamāṅgalyo brāhmaṇair vedapāragaiḥ
02,002.012a	kāñcanaṃ ratham āsthāya tārkṣyaketanam āśugam
02,002.012c	gadācakrāsiśārṅgādyair āyudhaiś ca samanvitam
02,002.013a	tithāv atha ca nakṣatre muhūrte ca guṇānvite
02,002.013c	prayayau puṇḍarīkākṣaḥ sainyasugrīvavāhanaḥ
02,002.014a	anvāruroha cāpy enaṃ premṇā rājā yudhiṣṭhiraḥ
02,002.014c	apāsya cāsya yantāraṃ dārukaṃ yantṛsattamam
02,002.014e	abhīṣūn saṃprajagrāha svayaṃ kurupatis tadā
02,002.015a	upāruhyārjunaś cāpi cāmaravyajanaṃ sitam
02,002.015c	rukmadaṇḍaṃ bṛhan mūrdhni dudhāvābhipradakṣiṇam
02,002.016a	tathaiva bhīmaseno 'pi yamābhyāṃ sahito vaśī
02,002.016a*0025_01	**** **** ratham āruhya vīryavān
02,002.016a*0025_02	chatraṃ śataśalākaṃ ca divyamālyopaśobhitam
02,002.016a*0025_03	vaiḍūryamaṇidaṇḍaṃ ca cāmīkaravibhūṣitam
02,002.016a*0025_04	dadhāra tarasā bhīmaś chatraṃ tac chārṅgadhanvane
02,002.016a*0025_05	upāruhya rathaṃ śīghraṃ cāmaravyajane site
02,002.016a*0025_06	nakulaḥ sahadevaś ca dhūyamānau janārdanam
02,002.016a*0025_07	bhīmasenārjunau cāpi
02,002.016c	pṛṣṭhato 'nuyayau kṛṣṇam ṛtvik paurajanair vṛtaḥ
02,002.017a	sa tathā bhrātṛbhiḥ sārdhaṃ keśavaḥ paravīrahā
02,002.017c	anugamyamānaḥ śuśubhe śiṣyair iva guruḥ priyaiḥ
02,002.017d*0026_01	abhimanyuṃ ca saubhadraṃ vṛddhaiḥ parivṛtas tadā
02,002.017d*0026_02	ratham āropya niryāto dhaumyo brāhmaṇapuṃgavaḥ
02,002.017d*0026_03	indraprastham atikramya krośamātraṃ mahādyutiḥ
02,002.018a	pārtham āmantrya govindaḥ pariṣvajya ca pīḍitam
02,002.018c	yudhiṣṭhiraṃ pūjayitvā bhīmasenaṃ yamau tathā
02,002.019a	pariṣvakto bhṛśaṃ tābhyāṃ yamābhyām abhivāditaḥ
02,002.019c	tatas taiḥ saṃvidaṃ kṛtvā yathāvan madhusūdanaḥ
02,002.019d*0027_01	yojanārdham atho gatvā kṛṣṇaḥ parapuraṃjayaḥ
02,002.019d*0027_02	yudhiṣṭhiraṃ samāmantrya nivartasveti bhārata
02,002.019d*0027_03	tato 'bhivādya govindaḥ pādau jagrāha dharmavit
02,002.019d*0027_04	utthāpya dharmarājas tu mūrdhny upāghrāya keśavam
02,002.019d*0027_05	pāṇḍavo yādavaśreṣṭhaṃ kṛṣṇaṃ kamalalocanam
02,002.019d*0027_06	gamyatām ity anujñāpya dharmarājo yudhiṣṭhiraḥ
02,002.020a	nivartayitvā ca tadā pāṇḍavān sapadānugān
02,002.020c	svāṃ purīṃ prayayau kṛṣṇaḥ puraṃdara ivāparaḥ
02,002.021a	locanair anujagmus te tam ā dṛṣṭipathāt tadā
02,002.021b*0028_01	pāṇḍavā yādavaśreṣṭhaṃ kṛṣṇaṃ kamalalocanam
02,002.021c	manobhir anujagmus te kṛṣṇaṃ prītisamanvayāt
02,002.022a	atṛptamanasām eva teṣāṃ keśavadarśane
02,002.022c	kṣipram antardadhe śauriś cakṣuṣāṃ priyadarśanaḥ
02,002.023a	akāmā iva pārthās te govindagatamānasāḥ
02,002.023c	nivṛtyopayayuḥ sarve svapuraṃ puruṣarṣabhāḥ
02,002.023e	syandanenātha kṛṣṇo 'pi samaye dvārakām agāt
02,002.023f@001_0001	sātvatena ca vīreṇa pṛṣṭhato yāyinā tadā
02,002.023f@001_0002	dārukeṇa ca sūtena sahito devakīsutaḥ
02,002.023f@001_0003	vaiśaṃpāyana uvāca
02,002.023f@001_0003	sa gato dvārakāṃ viṣṇur garutmān iva vegavān
02,002.023f@001_0004	nivṛtya dharmarājas tu saha bhrātṛbhir acyutaḥ
02,002.023f@001_0005	suhṛtparivṛto rājā praviveśa purottamam
02,002.023f@001_0006	visṛjya suhṛdaḥ sarvān bhrātṝn putrāṃś ca dharmarāṭ
02,002.023f@001_0007	mumoda puruṣavyāghro draupadyā sahito nṛpa
02,002.023f@001_0008	keśavo 'pi mudā yuktaḥ praviveśa purottamam
02,002.023f@001_0009	pūjyamāno yaduśreṣṭhair ugrasenamukhais tathā
02,002.023f@001_0010	āhukaṃ pitaraṃ vṛddhaṃ mātaraṃ ca yaśasvinīm
02,002.023f@001_0011	abhivādya balaṃ caiva sthitaḥ kamalalocanaḥ
02,002.023f@001_0012	pradyumnasāmbaniśaṭhāṃś cārudeṣṇaṃ gadaṃ tathā
02,002.023f@001_0013	aniruddhaṃ ca bhānuṃ ca pariṣvajya janārdanaḥ
02,002.023f@001_0014	sa vṛddhair abhyanujñāto rukmiṇyā bhavanaṃ yayau
02,002.023f@001_0015	mayo 'pi sa mahābhāgaḥ sarvaratnavibhūṣitām
02,002.023f@001_0016	vidhivat kalpayām āsa sabhāṃ dharmasutāya vai
02,003.001	vaiśaṃpāyana uvāca
02,003.001a	athābravīn mayaḥ pārtham arjunaṃ jayatāṃ varam
02,003.001c	āpṛcche tvāṃ gamiṣyāmi kṣipram eṣyāmi cāpy aham
02,003.002a	uttareṇa tu kailāsaṃ mainākaṃ parvataṃ prati
02,003.002c	yakṣyamāṇeṣu sarveṣu dānaveṣu tadā mayā
02,003.002e	kṛtaṃ maṇimayaṃ bhāṇḍaṃ ramyaṃ bindusaraḥ prati
02,003.003a	sabhāyāṃ satyasaṃdhasya yad āsīd vṛṣaparvaṇaḥ
02,003.003c	āgamiṣyāmi tad gṛhya yadi tiṣṭhati bhārata
02,003.003d*0029_01	viśrutāṃ triṣu lokeṣu pārtha divyāṃ sabhāṃ tava
02,003.003d*0029_02	prāṇināṃ vismayakarīṃ tava prītivivardhinīm
02,003.003d*0029_03	pāṇḍavānāṃ ca sarveṣāṃ kariṣyāmi dhanaṃjaya
02,003.004a	tataḥ sabhāṃ kariṣyāmi pāṇḍavāya yaśasvine
02,003.004c	manaḥprahlādinīṃ citrāṃ sarvaratnavibhūṣitām
02,003.005a	asti bindusarasy eva gadā śreṣṭhā kurūdvaha
02,003.005c	nihitā yauvanāśvena rājñā hatvā raṇe ripūn
02,003.005e	suvarṇabindubhiś citrā gurvī bhārasahā dṛḍhā
02,003.005f*0030_01	svarṇabhārasahasreṇa nirmitā śatrughātinī
02,003.006a	sā vai śatasahasrasya saṃmitā sarvaghātinī
02,003.006c	anurūpā ca bhīmasya gāṇḍīvaṃ bhavato yathā
02,003.007a	vāruṇaś ca mahāśaṅkho devadattaḥ sughoṣavān
02,003.007c	sarvam etat pradāsyāmi bhavate nātra saṃśayaḥ
02,003.007e	ity uktvā so 'suraḥ pārthaṃ prāgudīcīm agād diśam
02,003.008a	uttareṇa tu kailāsaṃ mainākaṃ parvataṃ prati
02,003.008c	hiraṇyaśṛṅgo bhagavān mahāmaṇimayo giriḥ
02,003.009a	ramyaṃ bindusaro nāma yatra rājā bhagīrathaḥ
02,003.009c	dṛṣṭvā bhāgīrathīṃ gaṅgām uvāsa bahulāḥ samāḥ
02,003.010a	yatreṣṭvā sarvabhūtānām īśvareṇa mahātmanā
02,003.010c	āhṛtāḥ kratavo mukhyāḥ śataṃ bharatasattama
02,003.011a	yatra yūpā maṇimayāś cityāś cāpi hiraṇmayāḥ
02,003.011c	śobhārthaṃ vihitās tatra na tu dṛṣṭāntataḥ kṛtāḥ
02,003.012a	yatreṣṭvā sa gataḥ siddhiṃ sahasrākṣaḥ śacīpatiḥ
02,003.012c	yatra bhūtapatiḥ sṛṣṭvā sarvalokān sanātanaḥ
02,003.012e	upāsyate tigmatejā vṛto bhūtaiḥ sahasraśaḥ
02,003.012f*0031_01	yatreṣṭaṃ munibhiḥ sarvair nāradādyair mumukṣubhiḥ
02,003.013a	naranārāyaṇau brahmā yamaḥ sthāṇuś ca pañcamaḥ
02,003.013c	upāsate yatra satraṃ sahasrayugaparyaye
02,003.014a	yatreṣṭaṃ vāsudevena satrair varṣasahasrakaiḥ
02,003.014c	śraddadhānena satataṃ śiṣṭasaṃpratipattaye
02,003.015a	suvarṇamālino yūpāś cityāś cāpy atibhāsvarāḥ
02,003.015c	dadau yatra sahasrāṇi prayutāni ca keśavaḥ
02,003.016a	tatra gatvā sa jagrāha gadāṃ śaṅkhaṃ ca bhārata
02,003.016b*0032_01	tasmād girer upādāya śilāḥ surucirāḥ śubhāḥ
02,003.016c	sphāṭikaṃ ca sabhādravyaṃ yad āsīd vṛṣaparvaṇaḥ
02,003.016e	kiṃkaraiḥ saha rakṣobhir agṛhṇāt sarvam eva tat
02,003.016f*0033_01	tad agṛhṇān mayas tatra gatvā sarvaṃ mahāsuraḥ
02,003.017a	tad āhṛtya tu tāṃ cakre so 'suro 'pratimāṃ sabhām
02,003.017c	viśrutāṃ triṣu lokeṣu divyāṃ maṇimayīṃ śubhām
02,003.018a	gadāṃ ca bhīmasenāya pravarāṃ pradadau tadā
02,003.018c	devadattaṃ ca pārthāya dadau śaṅkham anuttamam
02,003.018d*0034_01	yasya śaṅkhasya nādena bhūtāni pracakampire
02,003.019a	sabhā tu sā mahārāja śātakumbhamayadrumā
02,003.019c	daśa kiṣkusahasrāṇi samantād āyatābhavat
02,003.020a	yathā vahner yathārkasya somasya ca yathaiva sā
02,003.020c	bhrājamānā tathā divyā babhāra paramaṃ vapuḥ
02,003.021a	pratighnatīva prabhayā prabhām arkasya bhāsvarām
02,003.021c	prababhau jvalamāneva divyā divyena varcasā
02,003.022a	nagameghapratīkāśā divam āvṛtya viṣṭhitā
02,003.022c	āyatā vipulā ślakṣṇā vipāpmā vigataklamā
02,003.023a	uttamadravyasaṃpannā maṇiprākāramālinī
02,003.023c	bahuratnā bahudhanā sukṛtā viśvakarmaṇā
02,003.024a	na dāśārhī sudharmā vā brahmaṇo vāpi tādṛśī
02,003.024c	āsīd rūpeṇa saṃpannā yāṃ cakre 'pratimāṃ mayaḥ
02,003.024c*0035_01	**** **** śaṃbhor vātha mahātmanaḥ
02,003.024c*0035_02	atīva rūpasaṃpannāṃ
02,003.025a	tāṃ sma tatra mayenoktā rakṣanti ca vahanti ca
02,003.025c	sabhām aṣṭau sahasrāṇi kiṃkarā nāma rākṣasāḥ
02,003.026a	antarikṣacarā ghorā mahākāyā mahābalāḥ
02,003.026c	raktākṣāḥ piṅgalākṣāś ca śuktikarṇāḥ prahāriṇaḥ
02,003.027a	tasyāṃ sabhāyāṃ nalinīṃ cakārāpratimāṃ mayaḥ
02,003.027c	vaiḍūryapatravitatāṃ maṇinālamayāmbujām
02,003.028a	padmasaugandhikavatīṃ nānādvijagaṇāyutām
02,003.028c	puṣpitaiḥ paṅkajaiś citrāṃ kūrmamatsyaiś ca śobhitām
02,003.029a	sūpatīrthām akaluṣāṃ sarvartusalilāṃ śubhām
02,003.029c	mārutenaiva coddhūtair muktābindubhir ācitām
02,003.029d*0036_01	mahāmaṇiśilāpaṭṭabaddhaparyantavedikām
02,003.030a	maṇiratnacitāṃ tāṃ tu ke cid abhyetya pārthivāḥ
02,003.030c	dṛṣṭvāpi nābhyajānanta te 'jñānāt prapatanty uta
02,003.031a	tāṃ sabhām abhito nityaṃ puṣpavanto mahādrumāḥ
02,003.031c	āsan nānāvidhā nīlāḥ śītacchāyā manoramāḥ
02,003.032a	kānanāni sugandhīni puṣkariṇyaś ca sarvaśaḥ
02,003.032c	haṃsakāraṇḍavayutāś cakravākopaśobhitāḥ
02,003.033a	jalajānāṃ ca mālyānāṃ sthalajānāṃ ca sarvaśaḥ
02,003.033c	māruto gandham ādāya pāṇḍavān sma niṣevate
02,003.033d*0037_01	aṣṭau tāni sahasrāṇi kiṃkarā nāma rākṣasāḥ
02,003.033d*0037_02	ayasmayapraharaṇāḥ śūlamudgarapāṇayaḥ
02,003.033d*0037_03	upagūḍhāḥ pranṛtyanti ramayanti sma pāṇḍavān
02,003.033d*0037_04	prākāreṇa parikṣiptāṃ ratnajālavibhūṣitām
02,003.034a	īdṛśīṃ tāṃ sabhāṃ kṛtvā māsaiḥ paricaturdaśaiḥ
02,003.034c	niṣṭhitāṃ dharmarājāya mayo rājñe nyavedayat
02,004.000*0038_01	tāṃ tu kṛtvā sabhāṃ śreṣṭhāṃ mayaś cārjunam abravīt
02,004.000*0038_02	bhūtānāṃ ca mahāvīryo dhvajāgre kiṃkaro gaṇaḥ
02,004.000*0038_03	tava viṣphāraghoṣeṇa meghavan ninadiṣyati
02,004.000*0038_04	ayaṃ hi sūryasaṃkāśo jvalanasya rathottamaḥ
02,004.000*0038_05	ime ca divijāḥ śvetā vīryavanto hayottamāḥ
02,004.000*0038_06	māyāmayaḥ kṛto hy eṣa dhvajo vānaralakṣaṇaḥ
02,004.000*0038_07	asajyamāno vṛkṣeṣu dhūmaketur ivocchritaḥ
02,004.000*0038_08	bahuvarṇaṃ hi lakṣyeta dhvajaṃ vānaralakṣaṇam
02,004.000*0038_09	dhvajotkaṭaṃ hy anavamaṃ yuddhe drakṣyasi viṣṭhitam
02,004.000*0038_10	ity uktvāliṅgya bībhatsuṃ visṛṣṭaḥ prayayau mayaḥ
02,004.000*0039_01	eṣā sabhā savyasācin dhvajo 'gryas te bhaviṣyati
02,004.001	vaiśaṃpāyana uvāca
02,004.001a	tataḥ praveśanaṃ cakre tasyāṃ rājā yudhiṣṭhiraḥ
02,004.001c	ayutaṃ bhojayām āsa brāhmaṇānāṃ narādhipaḥ
02,004.002a	ghṛtapāyasena madhunā bhakṣyair mūlaphalais tathā
02,004.002c	ahataiś caiva vāsobhir mālyair uccāvacair api
02,004.003a	dadau tebhyaḥ sahasrāṇi gavāṃ pratyekaśaḥ prabhuḥ
02,004.003c	puṇyāhaghoṣas tatrāsīd divaspṛg iva bhārata
02,004.004a	vāditrair vividhair gītair gandhair uccāvacair api
02,004.004b*0040_01	bhakṣyair mūlaiḥ phalaiś caiva māṃsair vārāhahāriṇaiḥ
02,004.004b*0041_01	kṛsareṇātha jīvantyā haviṣyeṇa ca sarvaśaḥ
02,004.004b*0041_02	māṃsaprakārair vividhaiḥ khādyaiś cāpi tathā nṛpa
02,004.004b*0041_03	coṣyaiś ca vividhai rājan peyaiś ca bahuvistaraiḥ
02,004.004c	pūjayitvā kuruśreṣṭho daivatāni niveśya ca
02,004.004d*0042_01	tarpayām āsa viprendrān nānādigbhyaḥ samāgatān
02,004.005a	tatra mallā naṭā jhallāḥ sūtā vaitālikās tathā
02,004.005c	upatasthur mahātmānaṃ saptarātraṃ yudhiṣṭhiram
02,004.006a	tathā sa kṛtvā pūjāṃ tāṃ bhrātṛbhiḥ saha pāṇḍavaḥ
02,004.006c	tasyāṃ sabhāyāṃ ramyāyāṃ reme śakro yathā divi
02,004.007a	sabhāyām ṛṣayas tasyāṃ pāṇḍavaiḥ saha āsate
02,004.007c	āsāṃ cakrur narendrāś ca nānādeśasamāgatāḥ
02,004.008a	asito devalaḥ satyaḥ sarpamālī mahāśirāḥ
02,004.008c	arvāvasuḥ sumitraś ca maitreyaḥ śunako baliḥ
02,004.008d*0043_01	ātreyaḥ kaṇvajaṭharau maudgalyo hastikāśyapau
02,004.009a	bako dālbhyaḥ sthūlaśirāḥ kṛṣṇadvaipāyanaḥ śukaḥ
02,004.009c	sumantur jaiminiḥ pailo vyāsaśiṣyās tathā vayam
02,004.010a	tittirir yājñavalkyaś ca sasuto lomaharṣaṇaḥ
02,004.010b*0044_01	satyāṣāḍhaś ca durvāsā bhāradvājas tathaiva ca
02,004.010b*0044_02	śunaḥśepho vasiṣṭhaś ca kaṇḍur uddālakas tathā
02,004.010b*0044_03	śvetaketuḥ sahaś caiva kapardī cāśvalāyanaḥ
02,004.010b*0044_04	bodhāyano bharadvāja āpastambas tathaiva ca
02,004.010c	apsuhomyaś ca dhaumyaś ca āṇīmāṇḍavyakauśikau
02,004.011a	dāmoṣṇīṣas traivaṇiś ca parṇādo ghaṭajānukaḥ
02,004.011c	mauñjāyano vāyubhakṣaḥ pārāśaryaś ca sārikau
02,004.012a	balavākaḥ śinīvākaḥ sutyapālaḥ kṛtaśramaḥ
02,004.012c	jātūkarṇaḥ śikhāvāṃś ca subalaḥ pārijātakaḥ
02,004.013a	parvataś ca mahābhāgo mārkaṇḍeyas tathā muniḥ
02,004.013c	pavitrapāṇiḥ sāvarṇir bhālukir gālavas tathā
02,004.014a	jaṅghābandhuś ca raibhyaś ca kopavegaśravā bhṛguḥ
02,004.014c	haribabhruś ca kauṇḍinyo babhrumālī sanātanaḥ
02,004.015a	kakṣīvān auśijaś caiva nāciketo 'tha gautamaḥ
02,004.015c	paiṅgo varāhaḥ śunakaḥ śāṇḍilyaś ca mahātapāḥ
02,004.015e	karkaro veṇujaṅghaś ca kalāpaḥ kaṭha eva ca
02,004.015f*0045_01	śārṅgaras tailakupyaś ca parṇavalkas tathaiva ca
02,004.016a	munayo dharmasahitā dhṛtātmāno jitendriyāḥ
02,004.016c	ete cānye ca bahavo vedavedāṅgapāragāḥ
02,004.017a	upāsate mahātmānaṃ sabhāyām ṛṣisattamāḥ
02,004.017c	kathayantaḥ kathāḥ puṇyā dharmajñāḥ śucayo 'malāḥ
02,004.018a	tathaiva kṣatriyaśreṣṭhā dharmarājam upāsate
02,004.018c	śrīmān mahātmā dharmātmā muñjaketur vivardhanaḥ
02,004.019a	saṃgrāmajid durmukhaś ca ugrasenaś ca vīryavān
02,004.019c	kakṣasenaḥ kṣitipatiḥ kṣemakaś cāparājitaḥ
02,004.019e	kāmbojarājaḥ kamalaḥ kampanaś ca mahābalaḥ
02,004.020a	satataṃ kampayām āsa yavanān eka eva yaḥ
02,004.020b*0046_01	balapauruṣasaṃpannān kṛtāstrān amitaujasaḥ
02,004.020c	yathāsurān kālakeyān devo vajradharas tathā
02,004.021a	jaṭāsuro madrakāntaś ca rājā; kuntiḥ kuṇindaś ca kirātarājaḥ
02,004.021c	tathāṅgavaṅgau saha puṇḍrakeṇa; pāṇḍyoḍrarājau saha cāndhrakeṇa
02,004.021d*0047_01	jaṭāsuro madrakaś ca rājā kuntiḥ pulindakaḥ
02,004.021d*0047_02	kirātarājaś ca tathā vaṅgeśaḥ sahapuṇḍrakaḥ
02,004.021d*0047_03	pāṇḍyaś ca rājā sumahān andhrakeṇa mahātmanā
02,004.021d*0048_01	aṅgo vaṅgaḥ sumitraś ca śaibyaś cāmitrakarśanaḥ
02,004.022a	kirātarājaḥ sumanā yavanādhipatis tathā
02,004.022b*0049_01	pāñcālaś ca virāṭaś ca drumaśalyaḥ pṛthuśravāḥ
02,004.022c	cāṇūro devarātaś ca bhojo bhīmarathaś ca yaḥ
02,004.023a	śrutāyudhaś ca kāliṅgo jayatsenaś ca māgadhaḥ
02,004.023c	suśarmā cekitānaś ca suratho 'mitrakarṣaṇaḥ
02,004.024a	ketumān vasudānaś ca vaideho 'tha kṛtakṣaṇaḥ
02,004.024c	sudharmā cāniruddhaś ca śrutāyuś ca mahābalaḥ
02,004.025a	anūparājo durdharṣaḥ kṣemajic ca sudakṣiṇaḥ
02,004.025c	śiśupālaḥ sahasutaḥ karūṣādhipatis tathā
02,004.025d*0050_01	pāntyāndhrarājau sahitādaṃ * * na mahātmanām
02,004.026a	vṛṣṇīnāṃ caiva durdharṣāḥ kumārā devarūpiṇaḥ
02,004.026c	āhuko vipṛthuś caiva gadaḥ sāraṇa eva ca
02,004.027a	akrūraḥ kṛtavarmā ca sātyakiś ca śineḥ sutaḥ
02,004.027c	bhīṣmako 'thāhṛtiś caiva dyumatsenaś ca vīryavān
02,004.027e	kekayāś ca maheṣvāsā yajñasenaś ca saumakiḥ
02,004.027f*0051_01	ketumān vasumāṃś caiva kṛtāstraś ca mahābalaḥ
02,004.027f*0052_01	ete cānye ca bahavaḥ kṣatriyā mukhyasaṃmatāḥ
02,004.027f*0052_02	upāsate sabhāyāṃ sma kuntīputraṃ yudhiṣṭhiram
02,004.028a	arjunaṃ cāpi saṃśritya rājaputrā mahābalāḥ
02,004.028c	aśikṣanta dhanurvedaṃ rauravājinavāsasaḥ
02,004.029a	tatraiva śikṣitā rājan kumārā vṛṣṇinandanāḥ
02,004.029c	raukmiṇeyaś ca sāmbaś ca yuyudhānaś ca sātyakiḥ
02,004.029d*0053_01	sudharmā cāniruddhaś ca śaibyaś ca narapuṃgavaḥ
02,004.030a	ete cānye ca bahavo rājānaḥ pṛthivīpate
02,004.030b*0054_01	dhanaṃjayam upātiṣṭhan dhanurvedacikīrṣavaḥ
02,004.030c	dhanaṃjayasakhā cātra nityam āste sma tumburuḥ
02,004.030d*0055_01	upāsate mahātmānam āsīnaṃ saptaviṃśatiḥ
02,004.031a	citrasenaḥ sahāmātyo gandharvāpsarasas tathā
02,004.031b*0056_01	tasyāṃ sabhāyām āste sma bahubhiḥ parivāritaḥ
02,004.031c	gītavāditrakuśalāḥ śamyātālaviśāradāḥ
02,004.032a	pramāṇe 'tha layasthāne kiṃnarāḥ kṛtaniśramāḥ
02,004.032c	saṃcoditās tumburuṇā gandharvāḥ sahitā jaguḥ
02,004.033a	gāyanti divyatānais te yathānyāyaṃ manasvinaḥ
02,004.033b*0057_01	devatāṃś ca munīṃś caiva pārthivāṃś caiva toṣayan
02,004.033b*0058_01	śamyātāleṣu kuśalāḥ kuśalā gītavādane
02,004.033c	pāṇḍuputrān ṛṣīṃś caiva ramayanta upāsate
02,004.033d*0059_01	hāhāhūhūḥ parvataś ca nāradaś ca pṛthuśravāḥ
02,004.033d*0059_02	gāyanti ca pranṛtyanti urvaśyādyapsarogaṇaiḥ
02,004.034a	tasyāṃ sabhāyām āsīnāḥ suvratāḥ satyasaṃgarāḥ
02,004.034c	divīva devā brahmāṇaṃ yudhiṣṭhiram upāsate
02,005.001	vaiśaṃpāyana uvāca
02,005.001a	tathā tatropaviṣṭeṣu pāṇḍaveṣu mahātmasu
02,005.001c	mahatsu copaviṣṭeṣu gandharveṣu ca bhārata
02,005.001d@002_0001	vedopaniṣadāṃ vettā ṛṣiḥ suragaṇārcitaḥ
02,005.001d@002_0002	itihāsapurāṇajñaḥ purākalpaviśeṣavit
02,005.001d@002_0003	nyāyavid dharmatattvajñaḥ ṣaḍaṅgavid anuttamaḥ
02,005.001d@002_0004	aikyasaṃyoganānātvasamavāyaviśāradaḥ
02,005.001d@002_0005	vaktā pragalbho medhāvī smṛtimān nayavit kaviḥ
02,005.001d@002_0006	parāparavibhāgajñaḥ pramāṇakṛtaniścayaḥ
02,005.001d@002_0007	pañcāvayavayuktasya vākyasya guṇadoṣavit
02,005.001d@002_0008	uttarottaravaktā ca vadato 'pi bṛhaspateḥ
02,005.001d@002_0009	dharmakāmārthamokṣeṣu yathāvat kṛtaniścayaḥ
02,005.001d@002_0010	tathā bhuvanakośasya sarvasyāsya mahāmatiḥ
02,005.001d@002_0011	pratyakṣadarśī lokasya tiryag ūrdhvam adhas tathā
02,005.001d@002_0012	sāṃkhyayogavibhāgajño nirvivitsuḥ surāsurān
02,005.001d@002_0013	saṃdhivigrahatattvajñas tv anumānavibhāgavit
02,005.001d@002_0014	ṣāḍguṇyavidhiyuktaś ca sarvaśāstraviśāradaḥ
02,005.001d@002_0015	yuddhagāndharvasevī ca sarvatrāpratighas tathā
02,005.001d@002_0016	etaiś cānyaiś ca bahubhir yukto guṇagaṇair muniḥ
02,005.002a	lokān anucaran sarvān āgamat tāṃ sabhām ṛṣiḥ
02,005.002c	nāradaḥ sumahātejā ṛṣibhiḥ sahitas tadā
02,005.003a	pārijātena rājendra raivatena ca dhīmatā
02,005.003c	sumukhena ca saumyena devarṣir amitadyutiḥ
02,005.003e	sabhāsthān pāṇḍavān draṣṭuṃ prīyamāṇo manojavaḥ
02,005.003f*0060_01	jayāśīrbhiḥ stutaṃ vipro dharmarājānam ārcayat
02,005.004a	tam āgatam ṛṣiṃ dṛṣṭvā nāradaṃ sarvadharmavit
02,005.004c	sahasā pāṇḍavaśreṣṭhaḥ pratyutthāyānujaiḥ saha
02,005.004e	abhyavādayata prītyā vinayāvanatas tadā
02,005.005a	tadarham āsanaṃ tasmai saṃpradāya yathāvidhi
02,005.005b*0061_01	gāṃ caiva madhuparkaṃ ca saṃpradāyārdhyam eva ca
02,005.005c	arcayām āsa ratnaiś ca sarvakāmaiś ca dharmavit
02,005.005d*0062_01	tutoṣa ca yathāvac ca pūjāṃ prāpya yudhiṣṭhirāt
02,005.006a	so 'rcitaḥ pāṇḍavaiḥ sarvair maharṣir vedapāragaḥ
02,005.006c	dharmakāmārthasaṃyuktaṃ papracchedaṃ yudhiṣṭhiram
02,005.007	nārada uvāca
02,005.007a	kaccid arthāś ca kalpante dharme ca ramate manaḥ
02,005.007c	sukhāni cānubhūyante manaś ca na vihanyate
02,005.008a	kaccid ācaritāṃ pūrvair naradeva pitāmahaiḥ
02,005.008c	vartase vṛttim akṣīṇāṃ dharmārthasahitāṃ nṛṣu
02,005.009a	kaccid arthena vā dharmaṃ dharmeṇārtham athāpi vā
02,005.009c	ubhau vā prītisāreṇa na kāmena prabādhase
02,005.010a	kaccid arthaṃ ca dharmaṃ ca kāmaṃ ca jayatāṃ vara
02,005.010c	vibhajya kāle kālajña sadā varada sevase
02,005.011a	kaccid rājaguṇaiḥ ṣaḍbhiḥ saptopāyāṃs tathānagha
02,005.011c	balābalaṃ tathā samyak caturdaśa parīkṣase
02,005.012a	kaccid ātmānam anvīkṣya parāṃś ca jayatāṃ vara
02,005.012c	tathā saṃdhāya karmāṇi aṣṭau bhārata sevase
02,005.013a	kaccit prakṛtayaḥ ṣaṭ te na luptā bharatarṣabha
02,005.013c	āḍhyās tathāvyasaninaḥ svanuraktāś ca sarvaśaḥ
02,005.014a	kaccin na tarkair dūtair vā ye cāpy apariśaṅkitāḥ
02,005.014c	tvatto vā tava vāmātyair bhidyate jātu mantritam
02,005.014d*0063_01	mitrodāsīnaśatrūṇāṃ kaccid vetsi cikīrṣitam
02,005.015a	kaccit saṃdhiṃ yathākālaṃ vigrahaṃ copasevase
02,005.015c	kaccid vṛttim udāsīne madhyame cānuvartase
02,005.016a	kaccid ātmasamā buddhyā śucayo jīvitakṣamāḥ
02,005.016c	kulīnāś cānuraktāś ca kṛtās te vīra mantriṇaḥ
02,005.017a	vijayo mantramūlo hi rājñāṃ bhavati bhārata
02,005.017c	susaṃvṛto mantradhanair amātyaiḥ śāstrakovidaiḥ
02,005.017d*0064_01	rāṣṭraṃ surakṣitaṃ tāta śatrubhir na vilupyate
02,005.018a	kaccin nidrāvaśaṃ naiṣi kaccit kāle vibudhyase
02,005.018c	kaccic cāpararātreṣu cintayasy artham arthavit
02,005.019a	kaccin mantrayase naikaḥ kaccin na bahubhiḥ saha
02,005.019c	kaccit te mantrito mantro na rāṣṭram anudhāvati
02,005.020a	kaccid arthān viniścitya laghumūlān mahodayān
02,005.020c	kṣipram ārabhase kartuṃ na vighnayasi tādṛśān
02,005.021a	kaccin na sarve karmāntāḥ parokṣās te viśaṅkitāḥ
02,005.021b*0065_01	parokṣā vā mahārāja madhyaṃ hy atra praśasyate
02,005.021b*0066_01	āptair alubdhaiḥ kramikais te ca kaccid anuṣṭhitāḥ
02,005.021c	sarve vā punar utsṛṣṭāḥ saṃsṛṣṭaṃ hy atra kāraṇam
02,005.022a	kaccid rājan kṛtāny eva kṛtaprāyāṇi vā punaḥ
02,005.022c	vidus te vīra karmāṇi nānavāptāni kāni cit
02,005.023a	kaccit kāraṇikāḥ sarve sarvaśāstreṣu kovidāḥ
02,005.023c	kārayanti kumārāṃś ca yodhamukhyāṃś ca sarvaśaḥ
02,005.024a	kaccit sahasrair mūrkhāṇām ekaṃ krīṇāsi paṇḍitam
02,005.024c	paṇḍito hy arthakṛcchreṣu kuryān niḥśreyasaṃ param
02,005.025a	kaccid durgāṇi sarvāṇi dhanadhānyāyudhodakaiḥ
02,005.025c	yantraiś ca paripūrṇāni tathā śilpidhanurdharaiḥ
02,005.026a	eko 'py amātyo medhāvī śūro dānto vicakṣaṇaḥ
02,005.026c	rājānaṃ rājaputraṃ vā prāpayen mahatīṃ śriyam
02,005.027a	kaccid aṣṭādaśānyeṣu svapakṣe daśa pañca ca
02,005.027c	tribhis tribhir avijñātair vetsi tīrthāni cārakaiḥ
02,005.028a	kaccid dviṣām aviditaḥ pratiyattaś ca sarvadā
02,005.028c	nityayukto ripūn sarvān vīkṣase ripusūdana
02,005.029a	kaccid vinayasaṃpannaḥ kulaputro bahuśrutaḥ
02,005.029c	anasūyur anupraṣṭā satkṛtas te purohitaḥ
02,005.030a	kaccid agniṣu te yukto vidhijño matimān ṛjuḥ
02,005.030c	hutaṃ ca hoṣyamāṇaṃ ca kāle vedayate sadā
02,005.031a	kaccid aṅgeṣu niṣṇāto jyotiṣāṃ pratipādakaḥ
02,005.031c	utpāteṣu ca sarveṣu daivajñaḥ kuśalas tava
02,005.032a	kaccin mukhyā mahatsv eva madhyameṣu ca madhyamāḥ
02,005.032c	jaghanyāś ca jaghanyeṣu bhṛtyāḥ karmasu yojitāḥ
02,005.033a	amātyān upadhātītān pitṛpaitāmahāñ śucīn
02,005.033c	śreṣṭhāñ śreṣṭheṣu kaccit tvaṃ niyojayasi karmasu
02,005.034a	kaccin nogreṇa daṇḍena bhṛśam udvejitaprajāḥ
02,005.034c	rāṣṭraṃ tavānuśāsanti mantriṇo bharatarṣabha
02,005.035a	kaccit tvāṃ nāvajānanti yājakāḥ patitaṃ yathā
02,005.035c	ugrapratigrahītāraṃ kāmayānam iva striyaḥ
02,005.035d*0067_01	kaccin na vidyate rāṣṭre tava kīrtivināśakāḥ
02,005.036a	kaccid dhṛṣṭaś ca śūraś ca matimān dhṛtimāñ śuciḥ
02,005.036c	kulīnaś cānuraktaś ca dakṣaḥ senāpatis tava
02,005.037a	kaccid balasya te mukhyāḥ sarve yuddhaviśāradāḥ
02,005.037c	dṛṣṭāpadānā vikrāntās tvayā satkṛtya mānitāḥ
02,005.038a	kaccid balasya bhaktaṃ ca vetanaṃ ca yathocitam
02,005.038c	saṃprāptakālaṃ dātavyaṃ dadāsi na vikarṣasi
02,005.039a	kālātikramaṇād dhy ete bhaktavetanayor bhṛtāḥ
02,005.039c	bhartuḥ kupyanti daurgatyāt so 'narthaḥ sumahān smṛtaḥ
02,005.039d*0068_01	kaccit sarve mahīpālās tvadājñā mūrdhni dhāritāḥ
02,005.039d*0068_02	kaccit suhṛhayāḥ sarve hy arcayanti bhavatkṛte
02,005.039d*0068_03	kaccid antapurā devā kāle saṃsevitās tvayā
02,005.039d*0068_04	kaccid rājapurandhrībhiḥ prasūyante kulocitāḥ
02,005.039d*0068_05	kumārā dhārmikāḥ śūrā rājadharmaviśāradāḥ
02,005.039d*0068_06	kaccit teṣāṃ ca putrāṇāṃ vivāhaḥ kriyate tvayā
02,005.039d*0068_07	saṃtānārthaṃ tu vaṃśasya doṣaṃ tasya mahīyasaḥ
02,005.039d*0068_08	kaccid āśvāsi*rājaṃs tvayā śaraṇam āgatān
02,005.039d*0068_09	devādīn bhayasaṃtrastān akārpaṇyadhiyā bhṛśam
02,005.040a	kaccit sarve 'nuraktās tvāṃ kulaputrāḥ pradhānataḥ
02,005.040c	kaccit prāṇāṃs tavārtheṣu saṃtyajanti sadā yudhi
02,005.041a	kaccin naiko bahūn arthān sarvaśaḥ sāṃparāyikān
02,005.041c	anuśāssi yathākāmaṃ kāmātmā śāsanātigaḥ
02,005.042a	kaccit puruṣakāreṇa puruṣaḥ karma śobhayan
02,005.042c	labhate mānam adhikaṃ bhūyo vā bhaktavetanam
02,005.043a	kaccid vidyāvinītāṃś ca narāñ jñānaviśāradān
02,005.043c	yathārhaṃ guṇataś caiva dānenābhyavapadyase
02,005.044a	kaccid dārān manuṣyāṇāṃ tavārthe mṛtyum eyuṣām
02,005.044c	vyasanaṃ cābhyupetānāṃ bibharṣi bharatarṣabha
02,005.045a	kaccid bhayād upanataṃ klībaṃ vā ripum āgatam
02,005.045c	yuddhe vā vijitaṃ pārtha putravat parirakṣasi
02,005.046a	kaccit tvam eva sarvasyāḥ pṛthivyāḥ pṛthivīpate
02,005.046c	samaś ca nābhiśaṅkyaś ca yathā mātā yathā pitā
02,005.047a	kaccid vyasaninaṃ śatruṃ niśamya bharatarṣabha
02,005.047c	abhiyāsi javenaiva samīkṣya trividhaṃ balam
02,005.047d*0069_01	yātrām ārabhase diṣṭyā prāptakālam ariṃdama
02,005.048a	pārṣṇimūlaṃ ca vijñāya vyavasāyaṃ parājayam
02,005.048c	balasya ca mahārāja dattvā vetanam agrataḥ
02,005.049a	kaccic ca balamukhyebhyaḥ pararāṣṭre paraṃtapa
02,005.049c	upacchannāni ratnāni prayacchasi yathārhataḥ
02,005.050a	kaccid ātmānam evāgre vijitya vijitendriyaḥ
02,005.050c	parāñ jigīṣase pārtha pramattān ajitendriyān
02,005.051a	kaccit te yāsyataḥ śatrūn pūrvaṃ yānti svanuṣṭhitāḥ
02,005.051c	sāma dānaṃ ca bhedaś ca daṇḍaś ca vidhivad guṇāḥ
02,005.052a	kaccin mūlaṃ dṛḍhaṃ kṛtvā yātrāṃ yāsi viśāṃ pate
02,005.052c	tāṃś ca vikramase jetuṃ jitvā ca parirakṣasi
02,005.053a	kaccid aṣṭāṅgasaṃyuktā caturvidhabalā camūḥ
02,005.053c	balamukhyaiḥ sunītā te dviṣatāṃ pratibādhanī
02,005.054a	kaccil lavaṃ ca muṣṭiṃ ca pararāṣṭre paraṃtapa
02,005.054c	avihāya mahārāja vihaṃsi samare ripūn
02,005.055a	kaccit svapararāṣṭreṣu bahavo 'dhikṛtās tava
02,005.055c	arthān samanutiṣṭhanti rakṣanti ca parasparam
02,005.056a	kaccid abhyavahāryāṇi gātrasaṃsparśakāni ca
02,005.056c	ghreyāṇi ca mahārāja rakṣanty anumatās tava
02,005.057a	kaccit kośaṃ ca koṣṭhaṃ ca vāhanaṃ dvāram āyudham
02,005.057c	āyaś ca kṛtakalyāṇais tava bhaktair anuṣṭhitaḥ
02,005.058a	kaccid ābhyantarebhyaś ca bāhyebhyaś ca viśāṃ pate
02,005.058c	rakṣasy ātmānam evāgre tāṃś ca svebhyo mithaś ca tān
02,005.059a	kaccin na pāne dyūte vā krīḍāsu pramadāsu ca
02,005.059c	pratijānanti pūrvāhṇe vyayaṃ vyasanajaṃ tava
02,005.060a	kaccid āyasya cārdhena caturbhāgena vā punaḥ
02,005.060c	pādabhāgais tribhir vāpi vyayaḥ saṃśodhyate tava
02,005.061a	kaccij jñātīn gurūn vṛddhān vaṇijaḥ śilpinaḥ śritān
02,005.061c	abhīkṣṇam anugṛhṇāsi dhanadhānyena durgatān
02,005.062a	kaccid āyavyaye yuktāḥ sarve gaṇakalekhakāḥ
02,005.062c	anutiṣṭhanti pūrvāhṇe nityam āyavyayaṃ tava
02,005.063a	kaccid artheṣu saṃprauḍhān hitakāmān anupriyān
02,005.063c	nāpakarṣasi karmabhyaḥ pūrvam aprāpya kilbiṣam
02,005.064a	kaccid viditvā puruṣān uttamādhamamadhyamān
02,005.064c	tvaṃ karmasv anurūpeṣu niyojayasi bhārata
02,005.065a	kaccin na lubdhāś caurā vā vairiṇo vā viśāṃ pate
02,005.065c	aprāptavyavahārā vā tava karmasv anuṣṭhitāḥ
02,005.066a	kaccin na lubdhaiś caurair vā kumāraiḥ strībalena vā
02,005.066c	tvayā vā pīḍyate rāṣṭraṃ kaccit puṣṭāḥ kṛṣīvalāḥ
02,005.067a	kaccid rāṣṭre taḍāgāni pūrṇāni ca mahānti ca
02,005.067c	bhāgaśo viniviṣṭāni na kṛṣir devamātṛkā
02,005.068a	kaccid bījaṃ ca bhaktaṃ ca karṣakāyāvasīdate
02,005.068c	pratikaṃ ca śataṃ vṛddhyā dadāsy ṛṇam anugraham
02,005.068d*0070_01	kacit te dayitāḥ sarve kṛṣigorakṣajīvinaḥ
02,005.069a	kaccit svanuṣṭhitā tāta vārttā te sādhubhir janaiḥ
02,005.069c	vārttāyāṃ saṃśritas tāta loko 'yaṃ sukham edhate
02,005.070a	kaccic chucikṛtaḥ prājñāḥ pañca pañca svanuṣṭhitāḥ
02,005.070c	kṣemaṃ kurvanti saṃhatya rājañ janapade tava
02,005.071a	kaccin nagaraguptyarthaṃ grāmā nagaravat kṛtāḥ
02,005.071c	grāmavac ca kṛtā rakṣā te ca sarve tadarpaṇāḥ
02,005.072a	kaccid balenānugatāḥ samāni viṣamāṇi ca
02,005.072c	purāṇacaurāḥ sādhyakṣāś caranti viṣaye tava
02,005.073a	kaccit striyaḥ sāntvayasi kaccit tāś ca surakṣitāḥ
02,005.073c	kaccin na śraddadhāsy āsāṃ kaccid guhyaṃ na bhāṣase
02,005.074a	kaccic cārān niśi śrutvā tat kāryam anucintya ca
02,005.074c	priyāṇy anubhavañ śeṣe viditvābhyantaraṃ janam
02,005.075a	kaccid dvau prathamau yāmau rātryāṃ suptvā viśāṃ pate
02,005.075c	saṃcintayasi dharmārthau yāma utthāya paścime
02,005.076a	kaccid darśayase nityaṃ manuṣyān samalaṃkṛtān
02,005.076c	utthāya kāle kālajñaḥ saha pāṇḍava mantribhiḥ
02,005.077a	kaccid raktāmbaradharāḥ khaḍgahastāḥ svalaṃkṛtāḥ
02,005.077c	abhitas tvām upāsante rakṣaṇārtham ariṃdama
02,005.078a	kaccid daṇḍyeṣu yamavat pūjyeṣu ca viśāṃ pate
02,005.078c	parīkṣya vartase samyag apriyeṣu priyeṣu ca
02,005.079a	kaccic chārīram ābādham auṣadhair niyamena vā
02,005.079c	mānasaṃ vṛddhasevābhiḥ sadā pārthāpakarṣasi
02,005.080a	kaccid vaidyāś cikitsāyām aṣṭāṅgāyāṃ viśāradāḥ
02,005.080c	suhṛdaś cānuraktāś ca śarīre te hitāḥ sadā
02,005.081a	kaccin na mānān mohād vā kāmād vāpi viśāṃ pate
02,005.081c	arthipratyarthinaḥ prāptān apāsyasi kathaṃ cana
02,005.082a	kaccin na lobhān mohād vā viśrambhāt praṇayena vā
02,005.082c	āśritānāṃ manuṣyāṇāṃ vṛttiṃ tvaṃ saṃruṇatsi ca
02,005.082d*0071_01	kaccid artheṣu saṃprauḍhān arthakarmavicakṣaṇān
02,005.082d*0071_02	nāpakarṣasi karmabhyo hy arthayuktā itīva hi
02,005.083a	kaccit paurā na sahitā ye ca te rāṣṭravāsinaḥ
02,005.083c	tvayā saha virudhyante paraiḥ krītāḥ kathaṃ cana
02,005.084a	kaccit te durbalaḥ śatrur balenopanipīḍitaḥ
02,005.084c	mantreṇa balavān kaś cid ubhābhyāṃ vā yudhiṣṭhira
02,005.085a	kaccit sarve 'nuraktās tvāṃ bhūmipālāḥ pradhānataḥ
02,005.085c	kaccit prāṇāṃs tvadartheṣu saṃtyajanti tvayā hṛtāḥ
02,005.086a	kaccit te sarvavidyāsu guṇato 'rcā pravartate
02,005.086c	brāhmaṇānāṃ ca sādhūnāṃ tava niḥśreyase śubhā
02,005.086d*0072_01	dakṣiṇās tvaṃ dadāsy eṣāṃ nityaṃ svargāpavargadāḥ
02,005.087a	kaccid dharme trayīmūle pūrvair ācarite janaiḥ
02,005.087c	vartamānas tathā kartuṃ tasmin karmaṇi vartase
02,005.088a	kaccit tava gṛhe 'nnāni svādūny aśnanti vai dvijāḥ
02,005.088c	guṇavanti guṇopetās tavādhyakṣaṃ sadakṣiṇam
02,005.089a	kaccit kratūn ekacitto vājapeyāṃś ca sarvaśaḥ
02,005.089c	puṇḍarīkāṃś ca kārtsnyena yatase kartum ātmavān
02,005.090a	kaccij jñātīn gurūn vṛddhān daivatāṃs tāpasān api
02,005.090c	caityāṃś ca vṛkṣān kalyāṇān brāhmaṇāṃś ca namasyasi
02,005.090d*0073_01	kaccic choko na manyur vā tvayā protpādyate 'nagha
02,005.090d*0073_02	api maṅgalahastaś ca janaḥ pārśve 'nutiṣṭhati
02,005.091a	kaccid eṣā ca te buddhir vṛttir eṣā ca te 'nagha
02,005.091c	āyuṣyā ca yaśasyā ca dharmakāmārthadarśinī
02,005.092a	etayā vartamānasya buddhyā rāṣṭraṃ na sīdati
02,005.092c	vijitya ca mahīṃ rājā so 'tyantaṃ sukham edhate
02,005.093a	kaccid āryo viśuddhātmā kṣāritaś caurakarmaṇi
02,005.093c	adṛṣṭaśāstrakuśalair na lobhād vadhyate śuciḥ
02,005.094a	pṛṣṭo gṛhītas tatkārī tajjñair dṛṣṭaḥ sakāraṇaḥ
02,005.094c	kaccin na mucyate steno dravyalobhān nararṣabha
02,005.095a	vyutpanne kaccid āḍhyasya daridrasya ca bhārata
02,005.095c	arthān na mithyā paśyanti tavāmātyā hṛtā dhanaiḥ
02,005.096a	nāstikyam anṛtaṃ krodhaṃ pramādaṃ dīrghasūtratām
02,005.096c	adarśanaṃ jñānavatām ālasyaṃ kṣiptacittatām
02,005.097a	ekacintanam arthānām anarthajñaiś ca cintanam
02,005.097c	niścitānām anārambhaṃ mantrasyāparirakṣaṇam
02,005.098a	maṅgalyasyāprayogaṃ ca prasaṅgaṃ viṣayeṣu ca
02,005.098c	kaccit tvaṃ varjayasy etān rājadoṣāṃś caturdaśa
02,005.098d*0074_01	prāyaśo yair vinaśyanti kṛtamūlāpi pārthivāḥ
02,005.099a	kaccit te saphalā vedāḥ kaccit te saphalaṃ dhanam
02,005.099c	kaccit te saphalā dārāḥ kaccit te saphalaṃ śrutam
02,005.100	yudhiṣṭhira uvāca
02,005.100a	kathaṃ vai saphalā vedāḥ kathaṃ vai saphalaṃ dhanam
02,005.100c	kathaṃ vai saphalā dārāḥ kathaṃ vai saphalaṃ śrutam
02,005.100d*0075_01	ity evaṃ bhāṣito rājñā sarvaśāstrārthatattvavit
02,005.100d*0075_02	dharmarājaṃ mahātmānaṃ punar āha ca tattvataḥ
02,005.101	nārada uvāca
02,005.101a	agnihotraphalā vedā dattabhuktaphalaṃ dhanam
02,005.101c	ratiputraphalā dārāḥ śīlavṛttaphalaṃ śrutam
02,005.102	vaiśaṃpāyana uvāca
02,005.102a	etad ākhyāya sa munir nāradaḥ sumahātapāḥ
02,005.102c	papracchānantaram idaṃ dharmātmānaṃ yudhiṣṭhiram
02,005.103	nārada uvāca
02,005.103a	kaccid abhyāgatā dūrād vaṇijo lābhakāraṇāt
02,005.103c	yathoktam avahāryante śulkaṃ śulkopajīvibhiḥ
02,005.104a	kaccit te puruṣā rājan pure rāṣṭre ca mānitāḥ
02,005.104c	upānayanti paṇyāni upadhābhir avañcitāḥ
02,005.105a	kaccic chṛṇoṣi vṛddhānāṃ dharmārthasahitā giraḥ
02,005.105c	nityam arthavidāṃ tāta tathā dharmānudarśinām
02,005.106a	kaccit te kṛṣitantreṣu goṣu puṣpaphaleṣu ca
02,005.106b*0076_01	niyuktāḥ kuśalās teṣu vibhāgajñāḥ kulocitāḥ
02,005.106c	dharmārthaṃ ca dvijātibhyo dīyate madhusarpiṣī
02,005.107a	dravyopakaraṇaṃ kaccit sarvadā sarvaśilpinām
02,005.107c	cāturmāsyāvaraṃ samyaṅ niyataṃ saṃprayacchasi
02,005.108a	kaccit kṛtaṃ vijānīṣe kartāraṃ ca praśaṃsasi
02,005.108c	satāṃ madhye mahārāja satkaroṣi ca pūjayan
02,005.109a	kaccit sūtrāṇi sarvāṇi gṛhṇāsi bharatarṣabha
02,005.109c	hastisūtrāśvasūtrāṇi rathasūtrāṇi cābhibho
02,005.110a	kaccid abhyasyate śaśvad gṛhe te bharatarṣabha
02,005.110c	dhanurvedasya sūtraṃ ca yantrasūtraṃ ca nāgaram
02,005.111a	kaccid astrāṇi sarvāṇi brahmadaṇḍaś ca te 'nagha
02,005.111c	viṣayogāś ca te sarve viditāḥ śatrunāśanāḥ
02,005.112a	kaccid agnibhayāc caiva sarpavyālabhayāt tathā
02,005.112c	rogarakṣobhayāc caiva rāṣṭraṃ svaṃ parirakṣasi
02,005.113a	kaccid andhāṃś ca mūkāṃś ca paṅgūn vyaṅgān abāndhavān
02,005.113c	piteva pāsi dharmajña tathā pravrajitān api
02,005.113d*0077_01	ṣaḍanarthā mahārāja kaccit te pṛṣṭhataḥ kṛtāḥ
02,005.113d*0077_02	nidrālasyaṃ bhayaṃ krodho mārdavaṃ dīrghasūtratā
02,005.114	vaiśaṃpāyana uvāca
02,005.114a	etāḥ kurūṇām ṛṣabho mahātmā; śrutvā giro brāhmaṇasattamasya
02,005.114c	praṇamya pādāv abhivādya hṛṣṭo; rājābravīn nāradaṃ devarūpam
02,005.115a	evaṃ kariṣyāmi yathā tvayoktaṃ; prajñā hi me bhūya evābhivṛddhā
02,005.115c	uktvā tathā caiva cakāra rājā; lebhe mahīṃ sāgaramekhalāṃ ca
02,005.116	nārada uvāca
02,005.116a	evaṃ yo vartate rājā cāturvarṇyasya rakṣaṇe
02,005.116c	sa vihṛtyeha susukhī śakrasyaiti salokatām
02,006.001	vaiśaṃpāyana uvāca
02,006.001a	saṃpūjyāthābhyanujñāto maharṣer vacanāt param
02,006.001c	pratyuvācānupūrvyeṇa dharmarājo yudhiṣṭhiraḥ
02,006.002a	bhagavan nyāyyam āhaitaṃ yathāvad dharmaniścayam
02,006.002c	yathāśakti yathānyāyaṃ kriyate 'yaṃ vidhir mayā
02,006.003a	rājabhir yad yathā kāryaṃ purā tat tan na saṃśayaḥ
02,006.003c	yathānyāyopanītārthaṃ kṛtaṃ hetumad arthavat
02,006.004a	vayaṃ tu satpathaṃ teṣāṃ yātum icchāmahe prabho
02,006.004c	na tu śakyaṃ tathā gantuṃ yathā tair niyatātmabhiḥ
02,006.004d*0078_01	taṃ tu viśrāntam āsīnaṃ devarṣim amitadyutim
02,006.005a	evam uktvā sa dharmātmā vākyaṃ tad abhipūjya ca
02,006.005c	muhūrtāt prāptakālaṃ ca dṛṣṭvā lokacaraṃ munim
02,006.006a	nāradaṃ svastham āsīnam upāsīno yudhiṣṭhiraḥ
02,006.006c	apṛcchat pāṇḍavas tatra rājamadhye mahāmatiḥ
02,006.007a	bhavān saṃcarate lokān sadā nānāvidhān bahūn
02,006.007c	brahmaṇā nirmitān pūrvaṃ prekṣamāṇo manojavaḥ
02,006.008a	īdṛśī bhavatā kā cid dṛṣṭapūrvā sabhā kva cit
02,006.008c	ito vā śreyasī brahmaṃs tan mamācakṣva pṛcchataḥ
02,006.009a	tac chrutvā nāradas tasya dharmarājasya bhāṣitam
02,006.009c	pāṇḍavaṃ pratyuvācedaṃ smayan madhurayā girā
02,006.010a	mānuṣeṣu na me tāta dṛṣṭapūrvā na ca śrutā
02,006.010c	sabhā maṇimayī rājan yatheyaṃ tava bhārata
02,006.011a	sabhāṃ tu pitṛrājasya varuṇasya ca dhīmataḥ
02,006.011c	kathayiṣye tathendrasya kailāsanilayasya ca
02,006.012a	brahmaṇaś ca sabhāṃ divyāṃ kathayiṣye gataklamām
02,006.012b*0079_01	divyāṃ divyair abhiprāyair upetāṃ viśvarūpiṇīm
02,006.012b*0079_02	devaiḥ pitṛgaṇaiḥ sādhyair yajvabhir niyatātmabhiḥ
02,006.012b*0079_03	juṣṭāṃ munigaṇaiḥ śāntair vedayajñaiḥ sadakṣiṇaiḥ
02,006.012c	yadi te śravaṇe buddhir vartate bharatarṣabha
02,006.013a	nāradenaivam uktas tu dharmarājo yudhiṣṭhiraḥ
02,006.013c	prāñjalir bhrātṛbhiḥ sārdhaṃ taiś ca sarvair nṛpair vṛtaḥ
02,006.014a	nāradaṃ pratyuvācedaṃ dharmarājo mahāmanāḥ
02,006.014c	sabhāḥ kathaya tāḥ sarvāḥ śrotum icchāmahe vayam
02,006.015a	kiṃdravyās tāḥ sabhā brahman kiṃvistārāḥ kimāyatāḥ
02,006.015c	pitāmahaṃ ca ke tasyāṃ sabhāyāṃ paryupāsate
02,006.016a	vāsavaṃ devarājaṃ ca yamaṃ vaivasvataṃ ca ke
02,006.016c	varuṇaṃ ca kuberaṃ ca sabhāyāṃ paryupāsate
02,006.017a	etat sarvaṃ yathātattvaṃ devarṣe vadatas tava
02,006.017c	śrotum icchāma sahitāḥ paraṃ kautūhalaṃ hi naḥ
02,006.018a	evam uktaḥ pāṇḍavena nāradaḥ pratyuvāca tam
02,006.018c	krameṇa rājan divyās tāḥ śrūyantām iha naḥ sabhāḥ
02,007.001	nārada uvāca
02,007.001a	śakrasya tu sabhā divyā bhāsvarā karmabhir jitā
02,007.001c	svayaṃ śakreṇa kauravya nirmitārkasamaprabhā
02,007.002a	vistīrṇā yojanaśataṃ śatam adhyardham āyatā
02,007.002c	vaihāyasī kāmagamā pañcayojanam ucchritā
02,007.003a	jarāśokaklamāpetā nirātaṅkā śivā śubhā
02,007.003c	veśmāsanavatī ramyā divyapādapaśobhitā
02,007.004a	tasyāṃ deveśvaraḥ pārtha sabhāyāṃ paramāsane
02,007.004c	āste śacyā mahendrāṇyā śriyā lakṣmyā ca bhārata
02,007.005a	bibhrad vapur anirdeśyaṃ kirīṭī lohitāṅgadaḥ
02,007.005c	virajombaraś citramālyo hrīkīrtidyutibhiḥ saha
02,007.006a	tasyām upāsate nityaṃ mahātmānaṃ śatakratum
02,007.006c	marutaḥ sarvato rājan sarve ca gṛhamedhinaḥ
02,007.006e	siddhā devarṣayaś caiva sādhyā devagaṇās tathā
02,007.006f*0080_01	marutvantaś ca sahitā bhāsvanto hemamālinaḥ
02,007.007a	ete sānucarāḥ sarve divyarūpāḥ svalaṃkṛtāḥ
02,007.007c	upāsate mahātmānaṃ devarājam ariṃdamam
02,007.008a	tathā devarṣayaḥ sarve pārtha śakram upāsate
02,007.008c	amalā dhūtapāpmāno dīpyamānā ivāgnayaḥ
02,007.008e	tejasvinaḥ somayujo vipāpā vigataklamāḥ
02,007.009a	parāśaraḥ parvataś ca tathā sāvarṇigālavau
02,007.009b*0081_01	ekataś ca dvitaś caiva tritaś caiva mahāmuniḥ
02,007.009c	śaṅkhaś ca likhitaś caiva tathā gauraśirā muniḥ
02,007.010a	durvāsāś ca dīrghatapā yājñavalkyo 'tha bhālukiḥ
02,007.010a*0082_01	**** **** tathā dīrghatamā muniḥ
02,007.010a*0082_02	pavitrapāṇiḥ sāvarṇiḥ
02,007.010c	uddālakaḥ śvetaketus tathā śāṭyāyanaḥ prabhuḥ
02,007.011a	haviṣmāṃś ca gaviṣṭhaś ca hariścandraś ca pārthivaḥ
02,007.011c	hṛdyaś codaraśāṇḍilyaḥ pārāśaryaḥ kṛṣīvalaḥ
02,007.011d*0082a_01	jābālir vāmadevaś ca śaktir gārgyasuvāmanau
02,007.012a	vātaskandho viśākhaś ca vidhātā kāla eva ca
02,007.012c	anantadantas tvaṣṭā ca viśvakarmā ca tumburuḥ
02,007.013a	ayonijā yonijāś ca vāyubhakṣā hutāśinaḥ
02,007.013c	īśānaṃ sarvalokasya vajriṇaṃ samupāsate
02,007.014a	sahadevaḥ sunīthaś ca vālmīkiś ca mahātapāḥ
02,007.014c	samīkaḥ satyavāṃś caiva pracetāḥ satyasaṃgaraḥ
02,007.015a	medhātithir vāmadevaḥ pulastyaḥ pulahaḥ kratuḥ
02,007.015c	maruttaś ca marīciś ca sthāṇuś cātrir mahātapāḥ
02,007.016a	kakṣīvān gautamas tārkṣyas tathā vaiśvānaro muniḥ
02,007.016b*0083_01	ṣaḍartuḥ kavaṣo dhūmro raibhyo nalaparāvasū
02,007.016b*0083_02	svastyātreyo jaratkāruḥ kahoḷaḥ kāśyapas tathā
02,007.016b*0083_03	vibhaṇḍako ṛṣyaśṛṅga unmukho vimukhas tathā
02,007.016c	muniḥ kālakavṛkṣīya āśrāvyo 'tha hiraṇyadaḥ
02,007.016e	saṃvarto devahavyaś ca viṣvaksenaś ca vīryavān
02,007.016f*0084_01	kaṇvaḥ kātyāyano rājan gārgyaḥ kauśika eva tu
02,007.017a	divyā āpas tathauṣadhyaḥ śraddhā medhā sarasvatī
02,007.017c	artho dharmaś ca kāmaś ca vidyutaś cāpi pāṇḍava
02,007.018a	jalavāhās tathā meghā vāyavaḥ stanayitnavaḥ
02,007.018c	prācī dig yajñavāhāś ca pāvakāḥ saptaviṃśatiḥ
02,007.019a	agnīṣomau tathendrāgnī mitro 'tha savitāryamā
02,007.019c	bhago viśve ca sādhyāś ca śukro manthī ca bhārata
02,007.019d*0085_01	sarveṣāṃ marutāṃ mānyā guruḥ śukras tathaiva ca
02,007.019d*0086_01	viśvāvasuś citrasenaḥ sumanas taruṇas tathā
02,007.020a	yajñāś ca dakṣiṇāś caiva grahāḥ stobhāś ca sarvaśaḥ
02,007.020c	yajñavāhāś ca ye mantrāḥ sarve tatra samāsate
02,007.021a	tathaivāpsaraso rājan gandharvāś ca manoramāḥ
02,007.021a*0087_01	**** **** rambhorvaśy atha menakā
02,007.021a*0087_02	ghṛtācī pañcacūḍā ca vipracittipurogamāḥ
02,007.021a*0087_03	viśvāvasuś citrasenaḥ parvatas tumburus tathā
02,007.021a*0087_04	vidyādharās tu rājendra
02,007.021c	nṛtyavāditragītaiś ca hāsyaiś ca vividhair api
02,007.021e	ramayanti sma nṛpate devarājaṃ śatakratum
02,007.022a	stutibhir maṅgalaiś caiva stuvantaḥ karmabhis tathā
02,007.022c	vikramaiś ca mahātmānaṃ balavṛtraniṣūdanam
02,007.023a	brahmarājarṣayaḥ sarve sarve devarṣayas tathā
02,007.023c	vimānair vividhair divyair bhrājamānair ivāgnibhiḥ
02,007.024a	sragviṇo bhūṣitāś cānye yānti cāyānti cāpare
02,007.024c	bṛhaspatiś ca śukraś ca tasyām āyayatuḥ saha
02,007.025a	ete cānye ca bahavo yatātmāno yatavratāḥ
02,007.025c	vimānaiś candrasaṃkāśaiḥ somavat priyadarśanāḥ
02,007.025e	brahmaṇo vacanād rājan bhṛguḥ saptarṣayas tathā
02,007.026a	eṣā sabhā mayā rājan dṛṣṭā puṣkaramālinī
02,007.026c	śatakrator mahārāja yāmyāṃ śṛṇu mamānagha
02,008.001	nārada uvāca
02,008.001a	kathayiṣye sabhāṃ divyāṃ yudhiṣṭhira nibodha tām
02,008.001c	vaivasvatasya yām arthe viśvakarmā cakāra ha
02,008.002a	taijasī sā sabhā rājan babhūva śatayojanā
02,008.002c	vistārāyāmasaṃpannā bhūyasī cāpi pāṇḍava
02,008.003a	arkaprakāśā bhrājiṣṇuḥ sarvataḥ kāmacāriṇī
02,008.003c	naivātiśītā nātyuṣṇā manasaś ca praharṣiṇī
02,008.004a	na śoko na jarā tasyāṃ kṣutpipāse na cāpriyam
02,008.004c	na ca dainyaṃ klamo vāpi pratikūlaṃ na cāpy uta
02,008.005a	sarve kāmāḥ sthitās tasyāṃ ye divyā ye ca mānuṣāḥ
02,008.005c	rasavac ca prabhūtaṃ ca bhakṣyabhojyam ariṃdama
02,008.005d*0088_01	lehyaṃ coṣyaṃ ca peyaṃ ca hṛdyaṃ svādu manoharam
02,008.006a	puṇyagandhāḥ srajas tatra nityapuṣpaphaladrumāḥ
02,008.006c	rasavanti ca toyāni śītāny uṣṇāni caiva ha
02,008.006d*0089_01	vṛkṣāś ca vividhās tatra nityapuṣpā manoramāḥ
02,008.006d*0089_02	śītalāni ca ramyāṇi sukhoṣṇāni ca bhārata
02,008.007a	tasyāṃ rājarṣayaḥ puṇyās tathā brahmarṣayo 'malāḥ
02,008.007c	yamaṃ vaivasvataṃ tāta prahṛṣṭāḥ paryupāsate
02,008.008a	yayātir nahuṣaḥ pūrur māndhātā somako nṛgaḥ
02,008.008c	trasadasyuś ca turayaḥ kṛtavīryaḥ śrutaśravāḥ
02,008.009a	aripraṇut susiṃhaś ca kṛtavegaḥ kṛtir nimiḥ
02,008.009c	pratardanaḥ śibir matsyaḥ pṛthvakṣo 'tha bṛhadrathaḥ
02,008.010a	aiḍo maruttaḥ kuśikaḥ sāṃkāśyaḥ sāṃkṛtir bhavaḥ
02,008.010c	caturaśvaḥ sadaśvormiḥ kārtavīryaś ca pārthivaḥ
02,008.011a	bharatas tathā surathaḥ sunītho naiṣadho nalaḥ
02,008.011b*0090_01	bharataḥ surathaś caiva tathā rājā taporathaḥ
02,008.011b*0090_02	sunītho niśaṭho rājā nalo vai niṣadhādhipaḥ
02,008.011c	divodāso 'tha sumanā ambarīṣo bhagīrathaḥ
02,008.011d*0091_01	lomapādo 'naraṇyaś ca lohitaḥ pūrur udvahaḥ
02,008.012a	vyaśvaḥ sadaśvo vadhryaśvaḥ pañcahastaḥ pṛthuśravāḥ
02,008.012c	ruṣadgur vṛṣasenaś ca kṣupaś ca sumahābalaḥ
02,008.013a	ruṣadaśvo vasumanāḥ purukutso dhvajī rathī
02,008.013c	ārṣṭiṣeṇo dilīpaś ca mahātmā cāpy uśīnaraḥ
02,008.014a	auśīnaraḥ puṇḍarīkaḥ śaryātiḥ śarabhaḥ śuciḥ
02,008.014c	aṅgo 'riṣṭaś ca venaś ca duḥṣantaḥ saṃjayo jayaḥ
02,008.015a	bhāṅgāsvariḥ sunīthaś ca niṣadho 'tha tviṣīrathaḥ
02,008.015c	karaṃdhamo bāhlikaś ca sudyumno balavān madhuḥ
02,008.015d*0092_01	ailo maruttaś ca tathā balavān pṛthivīpatiḥ
02,008.016a	kapotaromā tṛṇakaḥ sahadevārjunau tathā
02,008.016b*0093_01	vyaśvaḥ sāśvaḥ kṛśāśvaś ca śaśabinduś ca pārthivaḥ
02,008.016b*0094_01	rājā daśarathaś caiva kakutstho 'tha pravardhanaḥ
02,008.016c	rāmo dāśarathiś caiva lakṣmaṇo 'tha pratardanaḥ
02,008.017a	alarkaḥ kakṣasenaś ca gayo gaurāśva eva ca
02,008.017c	jāmadagnyo 'tha rāmo 'tra nābhāgasagarau tathā
02,008.018a	bhūridyumno mahāśvaś ca pṛthvaśvo janakas tathā
02,008.018c	vainyo rājā vāriṣeṇaḥ purujo janamejayaḥ
02,008.019a	brahmadattas trigartaś ca rājoparicaras tathā
02,008.019c	indradyumno bhīmajānur gayaḥ pṛṣṭho nayo 'naghaḥ
02,008.020a	padmo 'tha mucukundaś ca bhūridyumnaḥ prasenajit
02,008.020c	ariṣṭanemiḥ pradyumnaḥ pṛthagaśvo 'jakas tathā
02,008.021a	śataṃ matsyā nṛpatayaḥ śataṃ nīpāḥ śataṃ hayāḥ
02,008.021c	dhṛtarāṣṭrāś caikaśatam aśītir janamejayāḥ
02,008.022a	śataṃ ca brahmadattānām īriṇāṃ vairiṇāṃ śatam
02,008.022b*0095_01	bhīṣmāṇāṃ dve śate 'py atra bhīmānāṃ tu tathā śatam
02,008.022b*0095_02	śataṃ ca prativindhyānāṃ śataṃ nāgāḥ śataṃ hayāḥ
02,008.022b*0095_03	palāśānāṃ śataṃ jñeyaṃ śataṃ kāśakuśādayaḥ
02,008.022c	śaṃtanuś caiva rājarṣiḥ pāṇḍuś caiva pitā tava
02,008.023a	uśadgavaḥ śataratho devarājo jayadrathaḥ
02,008.023c	vṛṣādarbhiś ca rājarṣir dhāmnā saha samantriṇā
02,008.024a	athāpare sahasrāṇi ye gatāḥ śaśabindavaḥ
02,008.024c	iṣṭvāśvamedhair bahubhir mahadbhir bhūridakṣiṇaiḥ
02,008.025a	ete rājarṣayaḥ puṇyāḥ kīrtimanto bahuśrutāḥ
02,008.025c	tasyāṃ sabhāyāṃ rājarṣe vaivasvatam upāsate
02,008.026a	agastyo 'tha mataṅgaś ca kālo mṛtyus tathaiva ca
02,008.026c	yajvānaś caiva siddhāś ca ye ca yogaśarīriṇaḥ
02,008.027a	agniṣvāttāś ca pitaraḥ phenapāś coṣmapāś ca ye
02,008.027c	svadhāvanto barhiṣado mūrtimantas tathāpare
02,008.028a	kālacakraṃ ca sākṣāc ca bhagavān havyavāhanaḥ
02,008.028c	narā duṣkṛtakarmāṇo dakṣiṇāyanamṛtyavaḥ
02,008.029a	kālasya nayane yuktā yamasya puruṣāś ca ye
02,008.029c	tasyāṃ śiṃśapapālāśās tathā kāśakuśādayaḥ
02,008.029e	upāsate dharmarājaṃ mūrtimanto nirāmayāḥ
02,008.030a	ete cānye ca bahavaḥ pitṛrājasabhāsadaḥ
02,008.030c	aśakyāḥ parisaṃkhyātuṃ nāmabhiḥ karmabhis tathā
02,008.031a	asaṃbādhā hi sā pārtha ramyā kāmagamā sabhā
02,008.031c	dīrghakālaṃ tapas taptvā nirmitā viśvakarmaṇā
02,008.032a	prabhāsantī jvalantīva tejasā svena bhārata
02,008.032c	tām ugratapaso yānti suvratāḥ satyavādinaḥ
02,008.033a	śāntāḥ saṃnyāsinaḥ siddhāḥ pūtāḥ puṇyena karmaṇā
02,008.033c	sarve bhāsvaradehāś ca sarve ca virajombarāḥ
02,008.034a	citrāṅgadāś citramālyāḥ sarve jvalitakuṇḍalāḥ
02,008.034c	sukṛtaiḥ karmabhiḥ puṇyaiḥ paribarhair vibhūṣitāḥ
02,008.035a	gandharvāś ca mahātmānaḥ śataśaś cāpsarogaṇāḥ
02,008.035c	vāditraṃ nṛttagītaṃ ca hāsyaṃ lāsyaṃ ca sarvaśaḥ
02,008.036a	puṇyāś ca gandhāḥ śabdāś ca tasyāṃ pārtha samantataḥ
02,008.036c	divyāni mālyāni ca tām upatiṣṭhanti sarvaśaḥ
02,008.037a	śataṃ śatasahasrāṇi dharmiṇāṃ taṃ prajeśvaram
02,008.037c	upāsate mahātmānaṃ rūpayuktā manasvinaḥ
02,008.038a	īdṛśī sā sabhā rājan pitṛrājño mahātmanaḥ
02,008.038c	varuṇasyāpi vakṣyāmi sabhāṃ puṣkaramālinīm
02,008.038d*0096_01	tvam ekāgramanā rājann avadhāraya pārthiva
02,009.001	nārada uvāca
02,009.001a	yudhiṣṭhira sabhā divyā varuṇasya sitaprabhā
02,009.001c	pramāṇena yathā yāmyā śubhaprākāratoraṇā
02,009.002a	antaḥsalilam āsthāya vihitā viśvakarmaṇā
02,009.002c	divyaratnamayair vṛkṣaiḥ phalapuṣpapradair yutā
02,009.003a	nīlapītāsitaśyāmaiḥ sitair lohitakair api
02,009.003c	avatānais tathā gulmaiḥ puṣpamañjaridhāribhiḥ
02,009.004a	tathā śakunayas tasyāṃ nānārūpā mṛdusvarāḥ
02,009.004c	anirdeśyā vapuṣmantaḥ śataśo 'tha sahasraśaḥ
02,009.005a	sā sabhā sukhasaṃsparśā na śītā na ca gharmadā
02,009.005c	veśmāsanavatī ramyā sitā varuṇapālitā
02,009.006a	yasyām āste sa varuṇo vāruṇyā saha bhārata
02,009.006c	divyaratnāmbaradharo bhūṣaṇair upaśobhitaḥ
02,009.006d*0097_01	dvitīyena tu nāmnā yā gaurīti bhuvi viśrutā
02,009.006d*0097_02	patnyā sa varuṇo devaḥ pramodati sukhī sukham
02,009.006d*0098_01	divyamālyāmbaradharā divyālaṃkārabhūṣitā
02,009.007a	sragviṇo bhūṣitāś cāpi divyamālyānukarṣiṇaḥ
02,009.007c	ādityās tatra varuṇaṃ jaleśvaram upāsate
02,009.008a	vāsukis takṣakaś caiva nāgaś cairāvatas tathā
02,009.008c	kṛṣṇaś ca lohitaś caiva padmaś citraś ca vīryavān
02,009.009a	kambalāśvatarau nāgau dhṛtarāṣṭrabalāhakau
02,009.009b*0099_01	maṇiś ca maṇināgaś ca nāgaḥ śaṅkhanakhas tathā
02,009.009b*0099_02	kauravyaḥ svastikaś caiva elāputraḥ suvāmanaḥ
02,009.009b*0099_03	aparājitaś ca doṣaś ca nandakaḥ pūraṇas tathā
02,009.009b*0099_04	abhīkaḥ śibhikaḥ śveto bhadro bhadreśvaras tathā
02,009.009c	maṇimān kuṇḍaladharaḥ karkoṭakadhanaṃjayau
02,009.009d*0100_01	pāṇimān kuṇḍadhāraś ca balavān pṛthivīpate
02,009.010a	prahlādo mūṣikādaś ca tathaiva janamejayaḥ
02,009.010c	patākino maṇḍalinaḥ phaṇavantaś ca sarvaśaḥ
02,009.010d*0101_01	artho dharmaś ca kāmaś ca vasuḥ kapila eva ca
02,009.010d*0101_02	anantaś ca mahānāgo yaṃ sa dṛṣṭvā jaleśvaraḥ
02,009.010d*0101_03	abhyarcayati satkārair āsanena ca taṃ vibhum
02,009.010d*0101_04	vāsukipramukhāś caiva sarve prāñjalayaḥ sthitāḥ
02,009.010d*0101_05	anujñātāś ca śeṣeṇa yathārham upaviśya ca
02,009.011a	ete cānye ca bahavaḥ sarpās tasyāṃ yudhiṣṭhira
02,009.011b*0102_01	vainateyaś ca garuḍo ye cānye paricāriṇaḥ
02,009.011c	upāsate mahātmānaṃ varuṇaṃ vigataklamāḥ
02,009.012a	balir vairocano rājā narakaḥ pṛthivīṃjayaḥ
02,009.012c	prahlādo vipracittiś ca kālakhañjāś ca sarvaśaḥ
02,009.013a	suhanur durmukhaḥ śaṅkhaḥ sumanāḥ sumatiḥ svanaḥ
02,009.013c	ghaṭodaro mahāpārśvaḥ krathanaḥ piṭharas tathā
02,009.014a	viśvarūpaḥ surūpaś ca virūpo 'tha mahāśirāḥ
02,009.014c	daśagrīvaś ca vālī ca meghavāsā daśāvaraḥ
02,009.015a	kaiṭabho viṭaṭūtaś ca saṃhrādaś cendratāpanaḥ
02,009.015c	daityadānavasaṃghāś ca sarve rucirakuṇḍalāḥ
02,009.016a	sragviṇo maulinaḥ sarve tathā divyaparicchadāḥ
02,009.016c	sarve labdhavarāḥ śūrāḥ sarve vigatamṛtyavaḥ
02,009.017a	te tasyāṃ varuṇaṃ devaṃ dharmapāśasthitāḥ sadā
02,009.017c	upāsate mahātmānaṃ sarve sucaritavratāḥ
02,009.018a	tathā samudrāś catvāro nadī bhāgīrathī ca yā
02,009.018c	kālindī vidiśā veṇṇā narmadā vegavāhinī
02,009.019a	vipāśā ca śatadruś ca candrabhāgā sarasvatī
02,009.019c	irāvatī vitastā ca sindhur devanadas tathā
02,009.020a	godāvarī kṛṣṇaveṇṇā kāverī ca saridvarā
02,009.020c	etāś cānyāś ca saritas tīrthāni ca sarāṃsi ca
02,009.020d*0103_01	kiṃpunā ca viśalyā ca tathā vaitaraṇī nadī
02,009.020d*0103_02	tṛtīyā jyeṣṭhilā caiva śoṇaś cāpi mahānadaḥ
02,009.020d*0103_03	carmaṇvatī tathā caiva parṇāśā ca mahānadī
02,009.020d*0103_04	sarayūr vāravatyātha lāṅgalī ca saridvarā
02,009.020d*0104_01	karatoyā tathātreyī lauhityaś ca mahānadaḥ
02,009.020d*0104_02	laṅghanī gomatī caiva saṃdhyā trisrotasā tathā
02,009.020d*0105_01	kambudā ca viśalyā ca kauśikī gomatī tathā
02,009.020d*0105_02	devikā ca vipaṅkā ca tathā vaitaraṇī nadī
02,009.020d*0105_03	tṛtīyā jyeṣṭhilā caiva śoṇaś caiva mahānadaḥ
02,009.020d*0105_04	carmaṇvatī śvetanadī phalgunā ca mahānadī
02,009.020d*0105_05	sarayūś cīravalkelā kuliś ca saritas tathā
02,009.020d*0106_01	sutīrthā lokaviśrutāḥ
02,009.020d*0106_02	saritaḥ sarvataś cānyās
02,009.020d*0107_01	hradāś ca varuṇaṃ devaṃ sabhāyāṃ paryupāsate
02,009.021a	kūpāś ca saprasravaṇā dehavanto yudhiṣṭhira
02,009.021c	palvalāni taḍāgāni dehavanty atha bhārata
02,009.022a	diśas tathā mahī caiva tathā sarve mahīdharāḥ
02,009.022c	upāsate mahātmānaṃ sarve jalacarās tathā
02,009.023a	gītavāditravantaś ca gandharvāpsarasāṃ gaṇāḥ
02,009.023c	stuvanto varuṇaṃ tasyāṃ sarva eva samāsate
02,009.024a	mahīdharā ratnavanto rasā yeṣu pratiṣṭhitāḥ
02,009.024c	sarve vigrahavantas te tam īśvaram upāsate
02,009.024d*0108_01	kathayantaḥ sumadhurāḥ kathās tatra samāsate
02,009.024d*0108_02	vāruṇaś ca tathā mantrī sunābhaḥ paryupāsate
02,009.024d*0108_03	putrapautraiḥ parivṛto gonāmnā puṣkareṇa ca
02,009.025a	eṣā mayā saṃpatatā vāruṇī bharatarṣabha
02,009.025c	dṛṣṭapūrvā sabhā ramyā kuberasya sabhāṃ śṛṇu
02,010.001	nārada uvāca
02,010.001a	sabhā vaiśravaṇī rājañ śatayojanam āyatā
02,010.001c	vistīrṇā saptatiś caiva yojanāni sitaprabhā
02,010.002a	tapasā nirmitā rājan svayaṃ vaiśravaṇena sā
02,010.002c	śaśiprabhā khecarīṇāṃ kailāsaśikharopamā
02,010.003a	guhyakair uhyamānā sā khe viṣakteva dṛśyate
02,010.003c	divyā hemamayair uccaiḥ pādapair upaśobhitā
02,010.004a	raśmivatī bhāsvarā ca divyagandhā manoramā
02,010.004c	sitābhraśikharākārā plavamāneva dṛśyate
02,010.004d*0109_01	divyā hemamayair aṅgair vidyudbhir iva citritā
02,010.005a	tasyāṃ vaiśravaṇo rājā vicitrābharaṇāmbaraḥ
02,010.005c	strīsahasrāvṛtaḥ śrīmān āste jvalitakuṇḍalaḥ
02,010.005d*0110_01	saha patnyā mahārāja ṛddhyā saha virājate
02,010.005d*0110_02	sarvābharaṇabhūṣiṇyā puṣpavatyā dhaneśvaraḥ
02,010.006a	divākaranibhe puṇye divyāstaraṇasaṃvṛte
02,010.006c	divyapādopadhāne ca niṣaṇṇaḥ paramāsane
02,010.007a	mandārāṇām udārāṇāṃ vanāni surabhīṇi ca
02,010.007c	saugandhikānāṃ cādāya gandhān gandhavahaḥ śuciḥ
02,010.008a	nalinyāś cālakākhyāyāś candanānāṃ vanasya ca
02,010.008c	manohṛdayasaṃhlādī vāyus tam upasevate
02,010.009a	tatra devāḥ sagandharvā gaṇair apsarasāṃ vṛtāḥ
02,010.009c	divyatānena gītāni gānti divyāni bhārata
02,010.010a	miśrakeśī ca rambhā ca citrasenā śucismitā
02,010.010c	cārunetrā ghṛtācī ca menakā puñjikasthalā
02,010.011a	viśvācī sahajanyā ca pramlocā urvaśī irā
02,010.011b*0111_01	pramlocāpy urvaśī caiva iḍā citrā vibhāvarī
02,010.011c	vargā ca saurabheyī ca samīcī budbudā latā
02,010.011c*0112_01	**** **** devī rambhā manoramā
02,010.011c*0112_02	gopālī pañcacūḍā ca vidyudvarṇā sulocanā
02,010.011c*0112_03	citradevī ca nīlā ca
02,010.012a	etāḥ sahasraśaś cānyā nṛttagītaviśāradāḥ
02,010.012c	upatiṣṭhanti dhanadaṃ pāṇḍavāpsarasāṃ gaṇāḥ
02,010.013a	aniśaṃ divyavāditrair nṛttair gītaiś ca sā sabhā
02,010.013c	aśūnyā rucirā bhāti gandharvāpsarasāṃ gaṇaiḥ
02,010.014a	kiṃnarā nāma gandharvā narā nāma tathāpare
02,010.014b*0113_01	ete gāyanti nṛtyanti dhanadaṃ hlādayanti ca
02,010.014c	maṇibhadro 'tha dhanadaḥ śvetabhadraś ca guhyakaḥ
02,010.014d*0114_01	sthūṇaś ca sūryabhānuś ca tathā śoṇakatindukau
02,010.015a	kaśerako gaṇḍakaṇḍuḥ pradyotaś ca mahābalaḥ
02,010.015c	kustumburuḥ piśācaś ca gajakarṇo viśālakaḥ
02,010.016a	varāhakarṇaḥ sāndroṣṭhaḥ phalabhakṣaḥ phalodakaḥ
02,010.016b*0115_01	mudgaś camūhilaḥ puṣpo hemanetrapraṇālukaḥ
02,010.016c	aṅgacūḍaḥ śikhāvarto hemanetro vibhīṣaṇaḥ
02,010.017a	puṣpānanaḥ piṅgalakaḥ śoṇitodaḥ pravālakaḥ
02,010.017c	vṛkṣavāsyaniketaś ca cīravāsāś ca bhārata
02,010.018a	ete cānye ca bahavo yakṣāḥ śatasahasraśaḥ
02,010.018c	sadā bhagavatī ca śrīs tathaiva nalakūbaraḥ
02,010.019a	ahaṃ ca bahuśas tasyāṃ bhavanty anye ca madvidhāḥ
02,010.019c	ācāryāś cābhavaṃs tatra tathā devarṣayo 'pare
02,010.019d*0116_01	kravyādāś ca tathaivānye gandharvāś ca mahābalāḥ
02,010.019d*0116_02	upāsate mahātmānaṃ tasyāṃ dhanadam īśvaram
02,010.020a	bhagavān bhūtasaṃghaiś ca vṛtaḥ śatasahasraśaḥ
02,010.020c	umāpatiḥ paśupatiḥ śūladhṛg bhaganetrahā
02,010.021a	tryambako rājaśārdūla devī ca vigataklamā
02,010.021c	vāmanair vikaṭaiḥ kubjaiḥ kṣatajākṣair manojavaiḥ
02,010.022a	māṃsamedovasāhārair ugraśravaṇadarśanaiḥ
02,010.022c	nānāpraharaṇair ghorair vātair iva mahājavaiḥ
02,010.022e	vṛtaḥ sakhāyam anvāste sadaiva dhanadaṃ nṛpa
02,010.022f@003_0001	prahṛṣṭāḥ śataśaś cānye bahuśaḥ saparicchadāḥ
02,010.022f@003_0002	gandharvāṇāṃ ca patayo viśvāvasur hahāhuhūḥ
02,010.022f@003_0003	tumburuḥ parvataś caiva śailūṣas tv atha nāradaḥ
02,010.022f@003_0004	citrasenaś ca gītajñas tathā citraratho 'pi ca
02,010.022f@003_0005	ete cānye ca gandharvā dhaneśvaram upāsate
02,010.022f@003_0006	vidyādharādhipaś caiva candrāpīḍaḥ sahānujaiḥ
02,010.022f@003_0007	upāsate mahātmānaṃ dhanānām īśvaraṃ prabhum
02,010.022f@003_0008	kiṃnarāḥ śataśas tatra dhanānām īśvaraṃ prabhum
02,010.022f@003_0009	āsate cāpi rājāno bhagadattapurogamāḥ
02,010.022f@003_0010	drumaḥ kiṃpuruṣeśaś ca upāste dhanadeśvaram
02,010.022f@003_0011	rākṣasānāṃ patiś caiva mahendro gandhamādanaḥ
02,010.022f@003_0012	saha yakṣaiḥ sagandharvaiḥ saha sarvair niśācaraiḥ
02,010.022f@003_0013	vibhīṣaṇaś ca dharmiṣṭha upāste bhrātaraṃ prabhum
02,010.022f@003_0014	himavān pāriyātraś ca vindhyakailāsamandarāḥ
02,010.022f@003_0015	malayo darduraś caiva mahendro gandhamādanaḥ
02,010.022f@003_0016	indranīlaḥ sunābhaś ca tathā divyau ca parvatau
02,010.022f@003_0017	ete cānye ca bahavaḥ sarve merupurogamāḥ
02,010.022f@003_0018	upāsate mahātmānaṃ dhanānām īśvaraṃ prabhum
02,010.022f@003_0019	nandīśvaraś ca bhagavān mahākālas tathaiva ca
02,010.022f@003_0020	śaṅkukarṇamukhāḥ sarve divyāḥ pāriṣadās tathā
02,010.022f@003_0021	kāṣṭhakūṭaḥ somanandī vijayaś ca tapodhikaḥ
02,010.022f@003_0022	śvetaś ca vṛṣabhas tatra nanarda sumahāravaḥ
02,010.022f@003_0023	dhanadaṃ rākṣasāś cānye gandharvāś ca samāsate
02,010.022f@003_0024	pariṣadgaṇaiḥ parivṛtam upayātaṃ maheśvaram
02,010.022f@003_0025	taṃ dṛṣṭvā devadeveśaṃ śivaṃ trailokyabhāvanam
02,010.022f@003_0026	praṇamya mūrdhnā paulastyo bahurūpam umāpatim
02,010.022f@003_0027	tato 'bhyanujñāṃ saṃprāpya mahādevād dhaneśvaraḥ
02,010.022f@003_0028	āste kadācid bhagavān bhavo dhanapateḥ sakhā
02,010.022f@003_0029	nidhīnāṃ pravarau mukhyau śaṅkhapadmau dhaneśvarau
02,010.022f@003_0030	sarvān nidhīn pragṛhyātha upāstāṃ vai dhaneśvaram
02,010.023a	sā sabhā tādṛśī rājan mayā dṛṣṭāntarikṣagā
02,010.023c	pitāmahasabhāṃ rājan kathayiṣye gataklamām
02,011.001	nārada uvāca
02,011.001a	purā devayuge rājann ādityo bhagavān divaḥ
02,011.001c	āgacchan mānuṣaṃ lokaṃ didṛkṣur vigataklamaḥ
02,011.001d*0117_01	pitāmahasabhāṃ tāta kathyamānāṃ nibodha me
02,011.001d*0117_02	śakyate yā na nirdeṣṭum evaṃrūpeti bhārata
02,011.002a	caran mānuṣarūpeṇa sabhāṃ dṛṣṭvā svayaṃbhuvaḥ
02,011.002c	sabhām akathayan mahyaṃ brāhmīṃ tattvena pāṇḍava
02,011.003a	aprameyaprabhāṃ divyāṃ mānasīṃ bharatarṣabha
02,011.003c	anirdeśyāṃ prabhāvena sarvabhūtamanoramām
02,011.004a	śrutvā guṇān ahaṃ tasyāḥ sabhāyāḥ pāṇḍunandana
02,011.004c	darśanepsus tathā rājann ādityam aham abruvam
02,011.005a	bhagavan draṣṭum icchāmi pitāmahasabhām aham
02,011.005c	yena sā tapasā śakyā karmaṇā vāpi gopate
02,011.006a	auṣadhair vā tathā yuktair uta vā māyayā yayā
02,011.006c	tan mamācakṣva bhagavan paśyeyaṃ tāṃ sabhāṃ katham
02,011.006d*0118_01	sa tan mama vacaḥ śrutvā sahasrāṃśur divākaraḥ
02,011.006d*0118_02	provāca bharataśreṣṭha vrataṃ varṣasahasrikam
02,011.006d*0118_03	brahmavratam upāssva tvaṃ prayatenāntarātmanā
02,011.006d*0118_04	tato 'haṃ himavatpṛṣṭhe samārabdho mahāvratam
02,011.007a	tataḥ sa bhagavān sūryo mām upādāya vīryavān
02,011.007c	agacchat tāṃ sabhāṃ brāhmīṃ vipāpāṃ vigataklamām
02,011.008a	evaṃrūpeti sā śakyā na nirdeṣṭuṃ janādhipa
02,011.008c	kṣaṇena hi bibharty anyad anirdeśyaṃ vapus tathā
02,011.009a	na veda parimāṇaṃ vā saṃsthānaṃ vāpi bhārata
02,011.009c	na ca rūpaṃ mayā tādṛg dṛṣṭapūrvaṃ kadā cana
02,011.010a	susukhā sā sabhā rājan na śītā na ca gharmadā
02,011.010c	na kṣutpipāse na glāniṃ prāpya tāṃ prāpnuvanty uta
02,011.011a	nānārūpair iva kṛtā suvicitraiḥ subhāsvaraiḥ
02,011.011c	stambhair na ca dhṛtā sā tu śāśvatī na ca sā kṣarā
02,011.011d*0119_01	divyair nānāvidhair bhāvair bhāsadbhir amitaprabhaiḥ
02,011.012a	ati candraṃ ca sūryaṃ ca śikhinaṃ ca svayaṃprabhā
02,011.012c	dīpyate nākapṛṣṭhasthā bhāsayantīva bhāskaram
02,011.013a	tasyāṃ sa bhagavān āste vidadhad devamāyayā
02,011.013c	svayam eko 'niśaṃ rājaṃl lokāṃl lokapitāmahaḥ
02,011.014a	upatiṣṭhanti cāpy enaṃ prajānāṃ patayaḥ prabhum
02,011.014c	dakṣaḥ pracetāḥ pulaho marīciḥ kaśyapas tathā
02,011.014d*0120_01	ādityāś ca tathā rājan rudrāś ca vasavo 'śvinau
02,011.015a	bhṛgur atrir vasiṣṭhaś ca gautamaś ca tathāṅgirāḥ
02,011.015b*0121_01	pulastyaś ca kratuś caiva prahrādaḥ kardamas tathā
02,011.015b*0122_01	atharvāṅgirasaś caiva vālakhilyā marīcipāḥ
02,011.015b*0123_01	ṛṣayaś ca mahābhāgāḥ pitāmaham upāsate
02,011.015c	mano 'ntarikṣaṃ vidyāś ca vāyus tejo jalaṃ mahī
02,011.016a	śabdaḥ sparśas tathā rūpaṃ raso gandhaś ca bhārata
02,011.016c	prakṛtiś ca vikāraś ca yac cānyat kāraṇaṃ bhuvaḥ
02,011.016d*0124_01	kṣamā dhṛtiḥ śuciś caiva prajñā buddhiḥ smṛtir yaśaḥ
02,011.016d*0124_02	bhāṣyāṇi tarkayuktāni dehavanti ca bhārata
02,011.016d*0125_01	agastyaś ca mahātejā mārkaṇḍeyaś ca vīryavān
02,011.016d*0125_02	jamadagnir bharadvājaḥ saṃvartaś cyavanas tathā
02,011.016d*0125_03	durvāsāś ca mahābhāga ṛṣyaśṛṅgaś ca dhārmikaḥ
02,011.016d*0125_04	sanatkumāro bhagavān yogācāryo mahātapāḥ
02,011.016d*0125_05	asito devalaś caiva jaigīṣavyaś ca tattvavit
02,011.016d*0125_06	ṛṣabho jitaśatruś ca mahāvīryas tathā maṇiḥ
02,011.016d*0125_07	āyurvedas tathāṣṭāṅgo dehavāṃs tatra bhārata
02,011.016d*0126_01	kṛṣṇadvaipāyanaś caiva saha śiṣyair mahāmuniḥ
02,011.017a	candramāḥ saha nakṣatrair ādityaś ca gabhastimān
02,011.017c	vāyavaḥ kratavaś caiva saṃkalpaḥ prāṇa eva ca
02,011.017d*0127_01	mūrtimanto mahātmāno mahāvrataparāyaṇāḥ
02,011.018a	ete cānye ca bahavaḥ svayaṃbhuvam upasthitāḥ
02,011.018c	artho dharmaś ca kāmaś ca harṣo dveṣas tapo damaḥ
02,011.019a	āyānti tasyāṃ sahitā gandharvāpsarasas tathā
02,011.019b*0128_01	kālikā surabhī devī saramā caiva gautamī
02,011.019b*0128_02	prapā kadrūś ca tā devīs tatra devāḥ samātaraḥ
02,011.019c	viṃśatiḥ sapta caivānye lokapālāś ca sarvaśaḥ
02,011.020a	śukro bṛhaspatiś caiva budho 'ṅgāraka eva ca
02,011.020c	śanaiścaraś ca rāhuś ca grahāḥ sarve tathaiva ca
02,011.021a	mantro rathaṃtaraś caiva harimān vasumān api
02,011.021c	ādityāḥ sādhirājāno nānādvaṃdvair udāhṛtāḥ
02,011.022a	maruto viśvakarmā ca vasavaś caiva bhārata
02,011.022b*0129_01	sarve ca kāmapracurāḥ sabhāyāṃ tatra nityaśaḥ
02,011.022c	tathā pitṛgaṇāḥ sarve sarvāṇi ca havīṃṣy atha
02,011.023a	ṛgvedaḥ sāmavedaś ca yajurvedaś ca pāṇḍava
02,011.023c	atharvavedaś ca tathā parvāṇi ca viśāṃ pate
02,011.024a	itihāsopavedāś ca vedāṅgāni ca sarvaśaḥ
02,011.024c	grahā yajñāś ca somaś ca daivatāni ca sarvaśaḥ
02,011.025a	sāvitrī durgataraṇī vāṇī saptavidhā tathā
02,011.025c	medhā dhṛtiḥ śrutiś caiva prajñā buddhir yaśaḥ kṣamā
02,011.026a	sāmāni stutiśastrāṇi gāthāś ca vividhās tathā
02,011.026c	bhāṣyāṇi tarkayuktāni dehavanti viśāṃ pate
02,011.026d*0130_01	nāṭakā vividhāḥ kāvyāḥ kathākhyāyikakārikāḥ
02,011.026d*0130_02	tatra tiṣṭhanti te puṇyā ye cānye gurupūjakāḥ
02,011.027a	kṣaṇā lavā muhūrtāś ca divā rātris tathaiva ca
02,011.027c	ardhamāsāś ca māsāś ca ṛtavaḥ ṣaṭ ca bhārata
02,011.028a	saṃvatsarāḥ pañcayugam ahorātrāś caturvidhāḥ
02,011.028c	kālacakraṃ ca yad divyaṃ nityam akṣayam avyayam
02,011.028d*0131_01	dharmacakraṃ tathā cāpi nityam āste yudhiṣṭhira
02,011.029a	aditir ditir danuś caiva surasā vinatā irā
02,011.029c	kālakā surabhir devī saramā cātha gautamī
02,011.029d*0132_01	prādhā kadrūś ca vai devyau devatānāṃ ca mātaraḥ
02,011.029d*0132_02	rudrāṇī śrīś ca lakṣmīś ca bhadrā ṣaṣṭhī tathāparā
02,011.029d*0132_03	pṛthivī gāṃ gatā devī hrīḥ svāhā kīrtir eva ca
02,011.029d*0132_04	surā devī śacī caiva tathā puṣṭir arundhatī
02,011.029d*0132_05	saṃvṛttir āśā niyatiḥ sṛṣṭir devī ratis tathā
02,011.029d*0132_06	etāś cānyāś ca vai devya upatasthuḥ prajāpatim
02,011.030a	ādityā vasavo rudrā marutaś cāśvināv api
02,011.030c	viśvedevāś ca sādhyāś ca pitaraś ca manojavāḥ
02,011.030d*0133_01	pitṝṇāṃ ca gaṇān viddhi saptaiva puruṣarṣabha
02,011.030d*0133_02	catvāro mūrtimanto vai trayaś cāpy aśarīriṇaḥ
02,011.030d*0133_03	vairājāś ca mahābhāgā agniṣvuāttāś ca bhārata
02,011.030d*0133_04	gārhapatyā nākacarāḥ pitaro lokaviśrutāḥ
02,011.030d*0133_05	somapā ekaśṛṅgāś ca caturvedāḥ kalās tathā
02,011.030d*0133_06	ete caturṣu varṇeṣu pūjyante pitaro nṛpa
02,011.030d*0133_07	etair āpyāyitaiḥ pūrvaṃ somaś cāpyāyyate punaḥ
02,011.030d*0133_08	ta ete pitaraḥ sarve prajāpatim upasthitāḥ
02,011.030d*0133_09	upāsate ca saṃhṛṣṭā brahmāṇam amitaujasam
02,011.031a	rākṣasāś ca piśācāś ca dānavā guhyakās tathā
02,011.031c	suparṇanāgapaśavaḥ pitāmaham upāsate
02,011.031d*0134_01	sthāvarā jaṅgamāś caiva mahābhūtās tathāpare
02,011.031d*0134_02	puraṃdaraś ca devendro varuṇo dhanado yamaḥ
02,011.031d*0134_03	mahādevaḥ sahomo 'tra sadāgacchati sarvaśaḥ
02,011.031d*0134_04	mahāsenaś ca rājendra sadopāste pitāmaham
02,011.032a	devo nārāyaṇas tasyāṃ tathā devarṣayaś ca ye
02,011.032c	ṛṣayo vālakhilyāś ca yonijāyonijās tathā
02,011.033a	yac ca kiṃ cit triloke 'smin dṛśyate sthāṇujaṅgamam
02,011.033c	sarvaṃ tasyāṃ mayā dṛṣṭaṃ tad viddhi manujādhipa
02,011.034a	aṣṭāśītisahasrāṇi yatīnām ūrdhvaretasām
02,011.034c	prajāvatāṃ ca pañcāśad ṛṣīṇām api pāṇḍava
02,011.035a	te sma tatra yathākāmaṃ dṛṣṭvā sarve divaukasaḥ
02,011.035c	praṇamya śirasā tasmai pratiyānti yathāgatam
02,011.036a	atithīn āgatān devān daityān nāgān munīṃs tathā
02,011.036c	yakṣān suparṇān kāleyān gandharvāpsarasas tathā
02,011.037a	mahābhāgān amitadhīr brahmā lokapitāmahaḥ
02,011.037c	dayāvān sarvabhūteṣu yathārhaṃ pratipadyate
02,011.038a	pratigṛhya ca viśvātmā svayaṃbhūr amitaprabhaḥ
02,011.038b*0135_01	madhureṇa sāmnā bhagavān pratigṛhṇāti nityaśaḥ
02,011.038c	sāntvamānārthasaṃbhogair yunakti manujādhipa
02,011.039a	tathā tair upayātaiś ca pratiyātaiś ca bhārata
02,011.039c	ākulā sā sabhā tāta bhavati sma sukhapradā
02,011.040a	sarvatejomayī divyā brahmarṣigaṇasevitā
02,011.040c	brāhmyā śriyā dīpyamānā śuśubhe vigataklamā
02,011.041a	sā sabhā tādṛśī dṛṣṭā sarvalokeṣu durlabhā
02,011.041c	sabheyaṃ rājaśārdūla manuṣyeṣu yathā tava
02,011.042a	etā mayā dṛṣṭapūrvāḥ sabhā deveṣu pāṇḍava
02,011.042c	taveyaṃ mānuṣe loke sarvaśreṣṭhatamā sabhā
02,011.043	yudhiṣṭhira uvāca
02,011.043a	prāyaśo rājalokas te kathito vadatāṃ vara
02,011.043c	vaivasvatasabhāyāṃ tu yathā vadasi vai prabho
02,011.044a	varuṇasya sabhāyāṃ tu nāgās te kathitā vibho
02,011.044c	daityendrāś caiva bhūyiṣṭhāḥ saritaḥ sāgarās tathā
02,011.045a	tathā dhanapater yakṣā guhyakā rākṣasās tathā
02,011.045c	gandharvāpsarasaś caiva bhagavāṃś ca vṛṣadhvajaḥ
02,011.046a	pitāmahasabhāyāṃ tu kathitās te maharṣayaḥ
02,011.046c	sarvadevanikāyāś ca sarvaśāstrāṇi caiva hi
02,011.047a	śatakratusabhāyāṃ tu devāḥ saṃkīrtitā mune
02,011.047c	uddeśataś ca gandharvā vividhāś ca maharṣayaḥ
02,011.048a	eka eva tu rājarṣir hariścandro mahāmune
02,011.048c	kathitas te sabhānityo devendrasya mahātmanaḥ
02,011.048d*0136_01	kena karmavipākena hariścandro dvijarṣabha
02,011.048d*0136_02	teṣu rājasahasreṣu prabhayāpy atirocate
02,011.049a	kiṃ karma tenācaritaṃ tapo vā niyatavratam
02,011.049b*0137_01	kiṃ cid dattaṃ hutaṃ tena iṣṭaṃ vāpi mahāmune
02,011.049c	yenāsau saha śakreṇa spardhate sma mahāyaśāḥ
02,011.050a	pitṛlokagataś cāpi tvayā vipra pitā mama
02,011.050c	dṛṣṭaḥ pāṇḍur mahābhāgaḥ kathaṃ cāsi samāgataḥ
02,011.051a	kim uktavāṃś ca bhagavann etad icchāmi veditum
02,011.051b*0138_01	anāgatam atikrāntaṃ tat sarvaṃ tvayi niṣṭhitam
02,011.051c	tvattaḥ śrotum ahaṃ sarvaṃ paraṃ kautūhalaṃ hi me
02,011.052	nārada uvāca
02,011.052a	yan māṃ pṛcchasi rājendra hariścandraṃ prati prabho
02,011.052c	tat te 'haṃ saṃpravakṣyāmi māhātmyaṃ tasya dhīmataḥ
02,011.052d*0139_01	ikṣvākūṇāṃ kule jātas triśaṅkur nāma pārthivaḥ
02,011.052d*0139_02	ayodhyādhipatir vīro viśvāmitreṇa saṃsthitaḥ
02,011.052d*0139_03	tasya satyavatī nāma patnī kekayavaṃśajā
02,011.052d*0139_04	tasyāṃ garbhaḥ samabhavad dharmeṇa kurunandana
02,011.052d*0139_05	sā ca kāle mahābhāgā janmamāsaṃ praviśya vai
02,011.052d*0139_06	kumāraṃ janayām āsa hariścandram akalmaṣam
02,011.052d*0139_07	sa vai rājā hariścandras traiśaṅkava iti smṛtaḥ
02,011.053a	sa rājā balavān āsīt samrāṭ sarvamahīkṣitām
02,011.053c	tasya sarve mahīpālāḥ śāsanāvanatāḥ sthitāḥ
02,011.054a	tenaikaṃ ratham āsthāya jaitraṃ hemavibhūṣitam
02,011.054c	śastrapratāpena jitā dvīpāḥ sapta nareśvara
02,011.055a	sa vijitya mahīṃ sarvāṃ saśailavanakānanām
02,011.055c	ājahāra mahārāja rājasūyaṃ mahākratum
02,011.056a	tasya sarve mahīpālā dhanāny ājahrur ājñayā
02,011.056c	dvijānāṃ pariveṣṭāras tasmin yajñe ca te 'bhavan
02,011.057a	prādāc ca draviṇaṃ prītyā yājakānāṃ nareśvaraḥ
02,011.057c	yathoktaṃ tatra tais tasmiṃs tataḥ pañcaguṇādhikam
02,011.058a	atarpayac ca vividhair vasubhir brāhmaṇāṃs tathā
02,011.058c	prāsarpakāle saṃprāpte nānādigbhyaḥ samāgatān
02,011.059a	bhakṣyair bhojyaiś ca vividhair yathākāmapuraskṛtaiḥ
02,011.059c	ratnaughatarpitais tuṣṭair dvijaiś ca samudāhṛtam
02,011.059e	tejasvī ca yaśasvī ca nṛpebhyo 'bhyadhiko 'bhavat
02,011.060a	etasmāt kāraṇāt pārtha hariścandro virājate
02,011.060c	tebhyo rājasahasrebhyas tad viddhi bharatarṣabha
02,011.061a	samāpya ca hariścandro mahāyajñaṃ pratāpavān
02,011.061c	abhiṣiktaḥ sa śuśubhe sāmrājyena narādhipa
02,011.061d*0140_01	rājasūye 'bhiṣiktas tu samāptavaradakṣiṇe
02,011.062a	ye cānye 'pi mahīpālā rājasūyaṃ mahākratum
02,011.062c	yajante te mahendreṇa modante saha bhārata
02,011.063a	ye cāpi nidhanaṃ prāptāḥ saṃgrāmeṣv apalāyinaḥ
02,011.063c	te tatsadaḥ samāsādya modante bharatarṣabha
02,011.064a	tapasā ye ca tīvreṇa tyajantīha kalevaram
02,011.064c	te 'pi tat sthānam āsādya śrīmanto bhānti nityaśaḥ
02,011.065a	pitā ca tvāha kaunteya pāṇḍuḥ kauravanandanaḥ
02,011.065c	hariścandre śriyaṃ dṛṣṭvā nṛpatau jātavismayaḥ
02,011.065d*0141_01	vijñāya mānuṣaṃ lokam āyāntaṃ māṃ narādhipa
02,011.065d*0141_02	provāca praṇato bhūtvā vadethās tvaṃ yudhiṣṭhiram
02,011.066a	samartho 'si mahīṃ jetuṃ bhrātaras te vaśe sthitāḥ
02,011.066c	rājasūyaṃ kratuśreṣṭham āharasveti bhārata
02,011.066d*0142_01	tvayīṣṭavati putre 'haṃ hariścandravad āśu vai
02,011.066d*0142_02	modiṣye bahulāḥ śaśvat samāḥ śakrasya saṃsadi
02,011.066d*0142_03	evaṃ bhavatu vakṣye 'haṃ tava putraṃ narādhipam
02,011.066d*0142_04	bhūrlokaṃ yadi gaccheyam iti pāṇḍum athābruvam
02,011.067a	tasya tvaṃ puruṣavyāghra saṃkalpaṃ kuru pāṇḍava
02,011.067b*0143_01	gantāras te mahendrasya pūrve sarve pitāmahāḥ
02,011.067b*0143_02	salokatāṃ surendrasya trailokyādhipater nṛpa
02,011.067c	gantāras te mahendrasya pūrvaiḥ saha salokatām
02,011.068a	bahuvighnaś ca nṛpate kratur eṣa smṛto mahān
02,011.068c	chidrāṇy atra hi vāñchanti yajñaghnā brahmarākṣasāḥ
02,011.069a	yuddhaṃ ca pṛṣṭhagamanaṃ pṛthivīkṣayakārakam
02,011.069c	kiṃ cid eva nimittaṃ ca bhavaty atra kṣayāvaham
02,011.069d*0144_01	etat te sarvam ākhyātaṃ kiṃ bhūyaḥ karavāṇi te
02,011.070a	etat saṃcintya rājendra yat kṣamaṃ tat samācara
02,011.070c	apramattotthito nityaṃ cāturvarṇyasya rakṣaṇe
02,011.070e	bhava edhasva modasva dānais tarpaya ca dvijān
02,011.071a	etat te vistareṇoktaṃ yan māṃ tvaṃ paripṛcchasi
02,011.071c	āpṛcche tvāṃ gamiṣyāmi dāśārhanagarīṃ prati
02,011.072	vaiśaṃpāyana uvāca
02,011.072a	evam ākhyāya pārthebhyo nārado janamejaya
02,011.072c	jagāma tair vṛto rājann ṛṣibhir yaiḥ samāgataḥ
02,011.073a	gate tu nārade pārtho bhrātṛbhiḥ saha kaurava
02,011.073c	rājasūyaṃ kratuśreṣṭhaṃ cintayām āsa bhārata
02,012.001	vaiśaṃpāyana uvāca
02,012.001a	ṛṣes tad vacanaṃ śrutvā niśaśvāsa yudhiṣṭhiraḥ
02,012.001c	cintayan rājasūyāptiṃ na lebhe śarma bhārata
02,012.002a	rājarṣīṇāṃ hi taṃ śrutvā mahimānaṃ mahātmanām
02,012.002c	yajvanāṃ karmabhiḥ puṇyair lokaprāptiṃ samīkṣya ca
02,012.003a	hariścandraṃ ca rājarṣiṃ rocamānaṃ viśeṣataḥ
02,012.003c	yajvānaṃ yajñam āhartuṃ rājasūyam iyeṣa saḥ
02,012.004a	yudhiṣṭhiras tataḥ sarvān arcayitvā sabhāsadaḥ
02,012.004c	pratyarcitaś ca taiḥ sarvair yajñāyaiva mano dadhe
02,012.005a	sa rājasūyaṃ rājendra kurūṇām ṛṣabhaḥ kratum
02,012.005c	āhartuṃ pravaṇaṃ cakre manaḥ saṃcintya so 'sakṛt
02,012.006a	bhūyaś cādbhutavīryaujā dharmam evānupālayan
02,012.006c	kiṃ hitaṃ sarvalokānāṃ bhaved iti mano dadhe
02,012.007a	anugṛhṇan prajāḥ sarvāḥ sarvadharmavidāṃ varaḥ
02,012.007c	aviśeṣeṇa sarveṣāṃ hitaṃ cakre yudhiṣṭhiraḥ
02,012.007d*0145_01	sarveṣāṃ dīyatāṃ deyaṃ muṣṇan kopamadāv ubhau
02,012.007d*0145_02	sādhu dharmeti dharmeti nānyac chrūyeta bhāṣitam
02,012.008a	evaṃ gate tatas tasmin pitarīvāśvasañ janāḥ
02,012.008c	na tasya vidyate dveṣṭā tato 'syājātaśatrutā
02,012.008d@004_0001	parigrahān narendrasya bhīmasya paripālanāt
02,012.008d@004_0002	śatrūṇāṃ kṣapaṇāc caiva bībhatsoḥ savyasācinaḥ
02,012.008d@004_0003	dhīmataḥ sahadevasya dharmāṇām anuśāsanāt
02,012.008d@004_0004	avigrahā vītabhayāḥ svakarmaniratāḥ sadā
02,012.008d@004_0005	nikāmavarṣāḥ sphītāś ca āsañ janapadās tathā
02,012.008d@004_0006	vārdhuṣī yajñasattvāni gorakṣaṃ karṣaṇaṃ vaṇik
02,012.008d@004_0007	viśeṣāt sarvam evaitat saṃjajñe rājakarmaṇā
02,012.008d@004_0008	anukarṣaṃ ca niṣkarṣaṃ vyādhipāvakamūrchanam
02,012.008d@004_0009	sarvam eva na tatrāsīd dharmanitye yudhiṣṭhire
02,012.008d@004_0010	dasyubhyo vañcakebhyaś ca rājñaḥ prati parasparam
02,012.008d@004_0011	rājavallabhataś caiva nāśrūyata mṛṣākṛtam
02,012.008d@004_0012	priyaṃ kartum upasthātuṃ balikarma svakarmajam
02,012.008d@004_0013	abhihartuṃ nṛpāḥ ṣaṭsu pṛthak jātyaiś ca naigamaiḥ
02,012.008d@004_0014	vavṛdhe viṣayas tatra dharmanitye yudhiṣṭhire
02,012.008d@004_0015	kāmato 'py upayuñjānai rājasair lobhajair janaiḥ
02,012.008d@004_0016	sarvavyāpī sarvaguṇī sarvasāhaḥ sa sarvarāṭ
02,012.008d@004_0017	yasminn adhikṛtaḥ samrāḍ bhrājamāno mahāyaśāḥ
02,012.008d@004_0018	yatra rājan daśa diśaḥ pitṛto mātṛtas tathā
02,012.008d@004_0019	anuraktāḥ prajā āsann āgopālā dvijātayaḥ
02,012.009a	sa mantriṇaḥ samānāyya bhrātṝṃś ca vadatāṃ varaḥ
02,012.009c	rājasūyaṃ prati tadā punaḥ punar apṛcchata
02,012.010a	te pṛcchyamānāḥ sahitā vaco 'rthyaṃ mantriṇas tadā
02,012.010c	yudhiṣṭhiraṃ mahāprājñaṃ yiyakṣum idam abruvan
02,012.011a	yenābhiṣikto nṛpatir vāruṇaṃ guṇam ṛcchati
02,012.011c	tena rājāpi san kṛtsnaṃ samrāḍguṇam abhīpsati
02,012.012a	tasya samrāḍguṇārhasya bhavataḥ kurunandana
02,012.012c	rājasūyasya samayaṃ manyante suhṛdas tava
02,012.013a	tasya yajñasya samayaḥ svādhīnaḥ kṣatrasaṃpadā
02,012.013c	sāmnā ṣaḍ agnayo yasmiṃś cīyante saṃśitavrataiḥ
02,012.014a	darvīhomān upādāya sarvān yaḥ prāpnute kratūn
02,012.014c	abhiṣekaṃ ca yajñānte sarvajit tena cocyate
02,012.015a	samartho 'si mahābāho sarve te vaśagā vayam
02,012.015b*0146_01	acirāt tvaṃ mahārāja rājasūyam avāpsyasi
02,012.015c	avicārya mahārāja rājasūye manaḥ kuru
02,012.016a	ity evaṃ suhṛdaḥ sarve pṛthak ca saha cābruvan
02,012.016c	sa dharmyaṃ pāṇḍavas teṣāṃ vacaḥ śrutvā viśāṃ pate
02,012.016e	dhṛṣṭam iṣṭaṃ variṣṭhaṃ ca jagrāha manasārihā
02,012.017a	śrutvā suhṛdvacas tac ca jānaṃś cāpy ātmanaḥ kṣamam
02,012.017b*0147_01	vaiśaṃpāyanaḥ
02,012.017b*0147_01	saṃpraśastaḥ kṣamārambhaḥ parīkṣām upacakrame
02,012.017b*0147_02	caturbhir bhīmasenādyair bhrātṛbhiḥ sahitair hitam
02,012.017b*0147_03	evam uktas tadā pārtho dharma eva mano dadhe
02,012.017b*0147_04	sa rājasūyaṃ rājendraḥ kurūṇām ṛṣabhaḥ kratum
02,012.017b*0147_05	jagāma manasā sadya āhariṣyan yudhiṣṭhiraḥ
02,012.017b*0147_06	bhūyas tv adbhutavīryaujā dharmam evānupālayan
02,012.017c	punaḥ punar mano dadhre rājasūyāya bhārata
02,012.018a	sa bhrātṛbhiḥ punar dhīmān ṛtvigbhiś ca mahātmabhiḥ
02,012.018b*0148_01	mantribhiś cāpi sahito dharmarājo yudhiṣṭhiraḥ
02,012.018c	dhaumyadvaipāyanādyaiś ca mantrayām āsa mantribhiḥ
02,012.018d*0149_01	bhīmārjunayamaiḥ sārdhaṃ pārṣatena ca dhīmatā
02,012.018d*0150_01	virāṭadrupadābhyāṃ ca sātyakena ca dhīmatā
02,012.018d*0150_02	yudhāmanyūttamaujobhyāṃ saubhadreṇa ca dhīmatā
02,012.018d*0150_03	draupadeyaiḥ paraṃ śūrair mantrayām āsa saṃvṛtaḥ
02,012.019	yudhiṣṭhira uvāca
02,012.019a	iyaṃ yā rājasūyasya samrāḍarhasya sukratoḥ
02,012.019c	śraddadhānasya vadataḥ spṛhā me sā kathaṃ bhavet
02,012.020	vaiśaṃpāyana uvāca
02,012.020a	evam uktās tu te tena rājñā rājīvalocana
02,012.020c	idam ūcur vacaḥ kāle dharmātmānaṃ yudhiṣṭhiram
02,012.020e	arhas tvam asi dharmajña rājasūyaṃ mahākratum
02,012.021a	athaivam ukte nṛpatāv ṛtvigbhir ṛṣibhis tathā
02,012.021c	mantriṇo bhrātaraś cāsya tad vacaḥ pratyapūjayan
02,012.022a	sa tu rājā mahāprājñaḥ punar evātmanātmavān
02,012.022c	bhūyo vimamṛśe pārtho lokānāṃ hitakāmyayā
02,012.023a	sāmarthyayogaṃ saṃprekṣya deśakālau vyayāgamau
02,012.023c	vimṛśya samyak ca dhiyā kurvan prājño na sīdati
02,012.023d*0151_01	sarvais tair niścitamatiḥ kāla ity eva bhārata
02,012.024a	na hi yajñasamārambhaḥ kevalātmavipattaye
02,012.024c	bhavatīti samājñāya yatnataḥ kāryam udvahan
02,012.025a	sa niścayārthaṃ kāryasya kṛṣṇam eva janārdanam
02,012.025c	sarvalokāt paraṃ matvā jagāma manasā harim
02,012.026a	aprameyaṃ mahābāhuṃ kāmāj jātam ajaṃ nṛṣu
02,012.026c	pāṇḍavas tarkayām āsa karmabhir devasaṃmitaiḥ
02,012.027a	nāsya kiṃ cid avijñātaṃ nāsya kiṃ cid akarmajam
02,012.027c	na sa kiṃ cin na viṣahed iti kṛṣṇam amanyata
02,012.028a	sa tu tāṃ naiṣṭhikīṃ buddhiṃ kṛtvā pārtho yudhiṣṭhiraḥ
02,012.028c	guruvad bhūtagurave prāhiṇod dūtam añjasā
02,012.029a	śīghragena rathenāśu sa dūtaḥ prāpya yādavān
02,012.029c	dvārakāvāsinaṃ kṛṣṇaṃ dvāravatyāṃ samāsadat
02,012.029d*0152_01	dūtaḥ
02,012.029d*0152_01	sa prahvaḥ prāñjalir bhūtvā vijñāpayata mādhavam
02,012.029d*0152_02	dharmarājo hṛṣīkeśa dhaumyavyāsādibhiḥ saha
02,012.029d*0152_03	pāñcālamātsyasahitair bhrātṛbhiś caiva sarvaśaḥ
02,012.029d*0152_04	tvaddarśanaṃ mahābāho kāṅkṣate sa yudhiṣṭhiraḥ
02,012.029d*0152_05	indrasenavacaḥ śrutvā yādavapravaro balī
02,012.030a	darśanākāṅkṣiṇaṃ pārthaṃ darśanākāṅkṣayācyutaḥ
02,012.030b*0153_01	āmantrya vasudevaṃ ca baladevaṃ ca mādhavaḥ
02,012.030c	indrasenena sahita indraprasthaṃ yayau tadā
02,012.031a	vyatītya vividhān deśāṃs tvarāvān kṣipravāhanaḥ
02,012.031c	indraprasthagataṃ pārtham abhyagacchaj janārdanaḥ
02,012.032a	sa gṛhe bhrātṛvad bhrātrā dharmarājena pūjitaḥ
02,012.032c	bhīmena ca tato 'paśyat svasāraṃ prītimān pituḥ
02,012.033a	prītaḥ priyeṇa suhṛdā reme sa sahitas tadā
02,012.033c	arjunena yamābhyāṃ ca guruvat paryupasthitaḥ
02,012.034a	taṃ viśrāntaṃ śubhe deśe kṣaṇinaṃ kalyam acyutam
02,012.034c	dharmarājaḥ samāgamya jñāpayat svaṃ prayojanam
02,012.035	yudhiṣṭhira uvāca
02,012.035a	prārthito rājasūyo me na cāsau kevalepsayā
02,012.035c	prāpyate yena tat te ha viditaṃ kṛṣṇa sarvaśaḥ
02,012.036a	yasmin sarvaṃ saṃbhavati yaś ca sarvatra pūjyate
02,012.036c	yaś ca sarveśvaro rājā rājasūyaṃ sa vindati
02,012.037a	taṃ rājasūyaṃ suhṛdaḥ kāryam āhuḥ sametya me
02,012.037c	tatra me niścitatamaṃ tava kṛṣṇa girā bhavet
02,012.038a	ke cid dhi sauhṛdād eva doṣaṃ na paricakṣate
02,012.038c	arthahetos tathaivānye priyam eva vadanty uta
02,012.039a	priyam eva parīpsante ke cid ātmani yad dhitam
02,012.039c	evaṃprāyāś ca dṛśyante janavādāḥ prayojane
02,012.040a	tvaṃ tu hetūn atītyaitān kāmakrodhau vyatītya ca
02,012.040c	paramaṃ naḥ kṣamaṃ loke yathāvad vaktum arhasi
02,013.001	śrīkṛṣṇa uvāca
02,013.001a	sarvair guṇair mahārāja rājasūyaṃ tvam arhasi
02,013.001c	jānatas tv eva te sarvaṃ kiṃ cid vakṣyāmi bhārata
02,013.002a	jāmadagnyena rāmeṇa kṣatraṃ yad avaśeṣitam
02,013.002c	tasmād avarajaṃ loke yad idaṃ kṣatrasaṃjñitam
02,013.003a	kṛto 'yaṃ kulasaṃkalpaḥ kṣatriyair vasudhādhipa
02,013.003c	nideśavāgbhis tat te ha viditaṃ bharatarṣabha
02,013.004a	ailasyekṣvākuvaṃśasya prakṛtiṃ paricakṣate
02,013.004c	rājānaḥ śreṇibaddhāś ca tato 'nye kṣatriyā bhuvi
02,013.005a	ailavaṃśyās tu ye rājaṃs tathaivekṣvākavo nṛpāḥ
02,013.005c	tāni caikaśataṃ viddhi kulāni bharatarṣabha
02,013.006a	yayātes tv eva bhojānāṃ vistaro 'tiguṇo mahān
02,013.006c	bhajate ca mahārāja vistaraḥ sa caturdiśam
02,013.007a	teṣāṃ tathaiva tāṃ lakṣmīṃ sarvakṣatram upāsate
02,013.007b*0154_01	idānīm eva vai rājañ jarāsaṃdho mahīpatiḥ
02,013.007b*0154_02	abhibhūya śriyaṃ teṣāṃ kulānām abhiṣecitaḥ
02,013.007b*0154_03	sthito mūrdhni narendrāṇām ojasākramya sarvaśaḥ
02,013.007c	so 'vanīṃ madhyamāṃ bhuktvā mithobhedeṣv amanyata
02,013.008a	caturyus tv aparo rājā yasminn ekaśato 'bhavat
02,013.008c	sa sāmrājyaṃ jarāsaṃdhaḥ prāpto bhavati yonitaḥ
02,013.009a	taṃ sa rājā mahāprājña saṃśritya kila sarvaśaḥ
02,013.009c	rājan senāpatir jātaḥ śiśupālaḥ pratāpavān
02,013.010a	tam eva ca mahārāja śiṣyavat samupasthitaḥ
02,013.010c	vakraḥ karūṣādhipatir māyāyodhī mahābalaḥ
02,013.011a	aparau ca mahāvīryau mahātmānau samāśritau
02,013.011c	jarāsaṃdhaṃ mahāvīryaṃ tau haṃsaḍibhakāv ubhau
02,013.012a	dantavakraḥ karūṣaś ca kalabho meghavāhanaḥ
02,013.012c	mūrdhnā divyaṃ maṇiṃ bibhrad yaṃ taṃ bhūtamaṇiṃ viduḥ
02,013.013a	muraṃ ca narakaṃ caiva śāsti yo yavanādhipau
02,013.013c	aparyantabalo rājā pratīcyāṃ varuṇo yathā
02,013.014a	bhagadatto mahārāja vṛddhas tava pituḥ sakhā
02,013.014c	sa vācā praṇatas tasya karmaṇā caiva bhārata
02,013.015a	snehabaddhas tu pitṛvan manasā bhaktimāṃs tvayi
02,013.015c	pratīcyāṃ dakṣiṇaṃ cāntaṃ pṛthivyāḥ pāti yo nṛpaḥ
02,013.015d*0155_01	te cāpi praṇatās tasya mahātmāno bhayārditāḥ
02,013.016a	mātulo bhavataḥ śūraḥ purujit kuntivardhanaḥ
02,013.016c	sa te saṃnatimān ekaḥ snehataḥ śatrutāpanaḥ
02,013.017a	jarāsaṃdhaṃ gatas tv evaṃ purā yo na mayā hataḥ
02,013.017c	puruṣottamavijñāto yo 'sau cediṣu durmatiḥ
02,013.018a	ātmānaṃ pratijānāti loke 'smin puruṣottamam
02,013.018c	ādatte satataṃ mohād yaḥ sa cihnaṃ ca māmakam
02,013.019a	vaṅgapuṇḍrakirāteṣu rājā balasamanvitaḥ
02,013.019c	pauṇḍrako vāsudeveti yo 'sau lokeṣu viśrutaḥ
02,013.020a	caturyuḥ sa mahārāja bhoja indrasakho balī
02,013.020c	vidyābalād yo vyajayat pāṇḍyakrathakakaiśikān
02,013.021a	bhrātā yasyāhṛtiḥ śūro jāmadagnyasamo yudhi
02,013.021c	sa bhakto māgadhaṃ rājā bhīṣmakaḥ paravīrahā
02,013.022a	priyāṇy ācarataḥ prahvān sadā saṃbandhinaḥ sataḥ
02,013.022c	bhajato na bhajaty asmān apriyeṣu vyavasthitaḥ
02,013.023a	na kulaṃ na balaṃ rājann abhijānaṃs tathātmanaḥ
02,013.023c	paśyamāno yaśo dīptaṃ jarāsaṃdham upāśritaḥ
02,013.024a	udīcyabhojāś ca tathā kulāny aṣṭādaśābhibho
02,013.024c	jarāsaṃdhabhayād eva pratīcīṃ diśam āśritāḥ
02,013.025a	śūrasenā bhadrakārā bodhāḥ śālvāḥ paṭaccarāḥ
02,013.025c	sustharāś ca sukuṭṭāś ca kuṇindāḥ kuntibhiḥ saha
02,013.026a	śālveyānāṃ ca rājānaḥ sodaryānucaraiḥ saha
02,013.026c	dakṣiṇā ye ca pāñcālāḥ pūrvāḥ kuntiṣu kośalāḥ
02,013.027a	tathottarāṃ diśaṃ cāpi parityajya bhayārditāḥ
02,013.027c	matsyāḥ saṃnyastapādāś ca dakṣiṇāṃ diśam āśritāḥ
02,013.028a	tathaiva sarvapāñcālā jarāsaṃdhabhayārditāḥ
02,013.028c	svarāṣṭraṃ saṃparityajya vidrutāḥ sarvatodiśam
02,013.028d*0156_01	agrato hy asya pāñcālās tatrānīke mahātmanaḥ
02,013.028d*0156_02	anirgate sārabale māgadhebhyo girivrajāt
02,013.029a	kasya cit tv atha kālasya kaṃso nirmathya bāndhavān
02,013.029c	bārhadrathasute devyāv upāgacchad vṛthāmatiḥ
02,013.030a	astiḥ prāptiś ca nāmnā te sahadevānuje 'bale
02,013.030c	balena tena sa jñātīn abhibhūya vṛthāmatiḥ
02,013.031a	śraiṣṭhyaṃ prāptaḥ sa tasyāsīd atīvāpanayo mahān
02,013.031c	bhojarājanyavṛddhais tu pīḍyamānair durātmanā
02,013.032a	jñātitrāṇam abhīpsadbhir asmatsaṃbhāvanā kṛtā
02,013.032c	dattvākrūrāya sutanuṃ tām āhukasutāṃ tadā
02,013.033a	saṃkarṣaṇadvitīyena jñātikāryaṃ mayā kṛtam
02,013.033c	hatau kaṃsasunāmānau mayā rāmeṇa cāpy uta
02,013.033d*0157_01	hatvā kaṃsaṃ tathaivājau jarāsaṃdhasya bibhyatā
02,013.033d*0157_02	mayā rāmeṇa cānyatra jñātayaḥ paripālitāḥ
02,013.034a	bhaye tu samupakrānte jarāsaṃdhe samudyate
02,013.034c	mantro 'yaṃ mantrito rājan kulair aṣṭādaśāvaraiḥ
02,013.035a	anāramanto nighnanto mahāstraiḥ śataghātibhiḥ
02,013.035c	na hanyāma vayaṃ tasya tribhir varṣaśatair balam
02,013.036a	tasya hy amarasaṃkāśau balena balināṃ varau
02,013.036c	nāmabhyāṃ haṃsaḍibhakāv ity āstāṃ yodhasattamau
02,013.037a	tāv ubhau sahitau vīrau jarāsaṃdhaś ca vīryavān
02,013.037c	trayas trayāṇāṃ lokānāṃ paryāptā iti me matiḥ
02,013.038a	na hi kevalam asmākaṃ yāvanto 'nye ca pārthivāḥ
02,013.038c	tathaiva teṣām āsīc ca buddhir buddhimatāṃ vara
02,013.038d*0158_01	aṣṭādaśa mayā tasya saṃgrāmā romaharṣaṇaḥ
02,013.038d*0158_02	dattā na ca hato rājañ jarāsaṃdho mahābalaḥ
02,013.039a	atha haṃsa iti khyātaḥ kaś cid āsīn mahān nṛpaḥ
02,013.039c	sa cānyaiḥ sahito rājan saṃgrāme 'ṣṭādaśāvaraiḥ
02,013.040a	hato haṃsa iti proktam atha kenāpi bhārata
02,013.040c	tac chrutvā ḍibhako rājan yamunāmbhasy amajjata
02,013.041a	vinā haṃsena loke 'smin nāhaṃ jīvitum utsahe
02,013.041c	ity etāṃ matim āsthāya ḍibhako nidhanaṃ gataḥ
02,013.042a	tathā tu ḍibhakaṃ śrutvā haṃsaḥ parapuraṃjayaḥ
02,013.042c	prapede yamunām eva so 'pi tasyāṃ nyamajjata
02,013.043a	tau sa rājā jarāsaṃdhaḥ śrutvāpsu nidhanaṃ gatau
02,013.043c	svapuraṃ śūrasenānāṃ prayayau bharatarṣabha
02,013.044a	tato vayam amitraghna tasmin pratigate nṛpe
02,013.044c	punar ānanditāḥ sarve mathurāyāṃ vasāmahe
02,013.045a	yadā tv abhyetya pitaraṃ sā vai rājīvalocanā
02,013.045c	kaṃsabhāryā jarāsaṃdhaṃ duhitā māgadhaṃ nṛpam
02,013.046a	codayaty eva rājendra pativyasanaduḥkhitā
02,013.046c	patighnaṃ me jahīty evaṃ punaḥ punar ariṃdama
02,013.047a	tato vayaṃ mahārāja taṃ mantraṃ pūrvamantritam
02,013.047c	saṃsmaranto vimanaso vyapayātā narādhipa
02,013.048a	pṛthaktvena drutā rājan saṃkṣipya mahatīṃ śriyam
02,013.048c	prapatāmo bhayāt tasya sadhanajñātibāndhavāḥ
02,013.049a	iti saṃcintya sarve sma pratīcīṃ diśam āśritāḥ
02,013.049c	kuśasthalīṃ purīṃ ramyāṃ raivatenopaśobhitām
02,013.050a	punar niveśanaṃ tasyāṃ kṛtavanto vayaṃ nṛpa
02,013.050c	tathaiva durgasaṃskāraṃ devair api durāsadam
02,013.051a	striyo 'pi yasyāṃ yudhyeyuḥ kiṃ punar vṛṣṇipuṃgavāḥ
02,013.051c	tasyāṃ vayam amitraghna nivasāmo 'kutobhayāḥ
02,013.052a	ālokya girimukhyaṃ taṃ mādhavītīrtham eva ca
02,013.052c	mādhavāḥ kuruśārdūla parāṃ mudam avāpnuvan
02,013.053a	evaṃ vayaṃ jarāsaṃdhād āditaḥ kṛtakilbiṣāḥ
02,013.053c	sāmarthyavantaḥ saṃbandhād bhavantaṃ samupāśritāḥ
02,013.054a	triyojanāyataṃ sadma triskandhaṃ yojanād adhi
02,013.054c	yojanānte śatadvāraṃ vikramakramatoraṇam
02,013.054e	aṣṭādaśāvarair naddhaṃ kṣatriyair yuddhadurmadaiḥ
02,013.055a	aṣṭādaśa sahasrāṇi vrātānāṃ santi naḥ kule
02,013.055c	āhukasya śataṃ putrā ekaikas triśatāvaraḥ
02,013.056a	cārudeṣṇaḥ saha bhrātrā cakradevo 'tha sātyakiḥ
02,013.056c	ahaṃ ca rauhiṇeyaś ca sāmbaḥ śaurisamo yudhi
02,013.057a	evam ete rathāḥ sapta rājann anyān nibodha me
02,013.057c	kṛtavarmā anādhṛṣṭiḥ samīkaḥ samitiṃjayaḥ
02,013.058a	kahvaḥ śaṅkur nidāntaś ca saptaivaite mahārathāḥ
02,013.058b*0159_01	pradyumnaś cāniruddhaś ca bhānur akrūrasāraṇau
02,013.058b*0159_02	niśaṭhaś ca gadaś caiva sapta caite mahārathāḥ
02,013.058b*0159_03	vitadrur jhallibabhrū ca uddhavo 'tha viḍūrathaḥ
02,013.058b*0159_04	vasudevograsenau ca saptaite mantripuṃgavāḥ
02,013.058b*0159_05	prasenajic ca yamalo rājarājaguṇānvitaḥ
02,013.058b*0159_06	syamantako maṇir yasya rukmaṃ nisravate bahu
02,013.058c	putrau cāndhakabhojasya vṛddho rājā ca te daśa
02,013.059a	lokasaṃhananā vīrā vīryavanto mahābalāḥ
02,013.059c	smaranto madhyamaṃ deśaṃ vṛṣṇimadhye gatavyathāḥ
02,013.059d*0160_00	śrībhagavān
02,013.059d*0160_01	pāṇḍavaiś cāpi satataṃ nāthavanto vayaṃ nṛpa
02,013.060a	sa tvaṃ samrāḍguṇair yuktaḥ sadā bharatasattama
02,013.060c	kṣatre samrājam ātmānaṃ kartum arhasi bhārata
02,013.060d*0161_01	duryodhanaṃ śāṃtanavaṃ droṇaṃ droṇāyaniṃ kṛpam
02,013.060d*0161_02	karṇaṃ ca śiśupālaṃ ca rukmiṇaṃ ca dhanurdharam
02,013.060d*0161_03	ekalavyaṃ drumaṃ śvetaṃ śalyaṃ śakunim eva ca
02,013.060d*0161_04	etān ajitvā saṃgrāme kathaṃ śaknoṣi taṃ kratum
02,013.060d*0161_05	athaite gauraveṇaiva na yotsyanti narādhipāḥ
02,013.060d*0161_06	ekas tatra balonmattaḥ karṇo vaikartano vṛṣā
02,013.060d*0161_07	yotsyate sa balāmarṣī divyāstrabalagarvitaḥ
02,013.061a	na tu śakyaṃ jarāsaṃdhe jīvamāne mahābale
02,013.061c	rājasūyas tvayā prāptum eṣā rājan matir mama
02,013.062a	tena ruddhā hi rājānaḥ sarve jitvā girivraje
02,013.062c	kandarāyāṃ girīndrasya siṃheneva mahādvipāḥ
02,013.063a	so 'pi rājā jarāsaṃdho yiyakṣur vasudhādhipaiḥ
02,013.063b*0162_01	mahādevaṃ mahātmānam umāpatim ariṃdama
02,013.063b*0163_01	abhiṣiktaiś ca rājanyaiḥ sahasrair uta cāṣṭabhiḥ
02,013.063c	ārādhya hi mahādevaṃ nirjitās tena pārthivāḥ
02,013.063d*0164_01	pratijñāyāś ca pāraṃ sa gataḥ kṣatriyapuṃgavaḥ
02,013.064a	sa hi nirjitya nirjitya pārthivān pṛtanāgatān
02,013.064c	puram ānīya baddhvā ca cakāra puruṣavrajam
02,013.065a	vayaṃ caiva mahārāja jarāsaṃdhabhayāt tadā
02,013.065c	mathurāṃ saṃparityajya gatā dvāravatīṃ purīm
02,013.065d*0165_01	nivasāma tathādyāpi sadhanajñātibāndhavāḥ
02,013.065d*0165_02	kaṃsahetor hi yad vairaṃ māgadhasya mayā saha
02,013.065d*0165_03	pāraṃ gatvā sa tasyājau yiyakṣur devam uttamam
02,013.066a	yadi tv enaṃ mahārāja yajñaṃ prāptum ihecchasi
02,013.066c	yatasva teṣāṃ mokṣāya jarāsaṃdhavadhāya ca
02,013.067a	samārambho hi śakyo 'yaṃ nānyathā kurunandana
02,013.067c	rājasūyasya kārtsnyena kartuṃ matimatāṃ vara
02,013.067d*0166_01	jarāsaṃdhavadhopāyaś cintyatāṃ bharatarṣabha
02,013.067d*0166_02	tasmiñ jite jitaṃ sarvaṃ sakalaṃ pārthivaṃ balam
02,013.068a	ity eṣā me matī rājan yathā vā manyase 'nagha
02,013.068c	evaṃ gate mamācakṣva svayaṃ niścitya hetubhiḥ
02,014.001	yudhiṣṭhira uvāca
02,014.001a	uktaṃ tvayā buddhimatā yan nānyo vaktum arhati
02,014.001c	saṃśayānāṃ hi nirmoktā tvan nānyo vidyate bhuvi
02,014.002a	gṛhe gṛhe hi rājānaḥ svasya svasya priyaṃkarāḥ
02,014.002c	na ca sāmrājyam āptās te samrāṭśabdo hi kṛtsnabhāk
02,014.003a	kathaṃ parānubhāvajñaḥ svaṃ praśaṃsitum arhati
02,014.003c	pareṇa samavetas tu yaḥ praśastaḥ sa pūjyate
02,014.004a	viśālā bahulā bhūmir bahuratnasamācitā
02,014.004c	dūraṃ gatvā vijānāti śreyo vṛṣṇikulodvaha
02,014.005a	śamam eva paraṃ manye na tu mokṣād bhavec chamaḥ
02,014.005c	ārambhe pārameṣṭhyaṃ tu na prāpyam iti me matiḥ
02,014.006a	evam evābhijānanti kule jātā manasvinaḥ
02,014.006c	kaś cit kadā cid eteṣāṃ bhavec chreṣṭho janārdana
02,014.006d*0167_01	vayaṃ caiva mahābhāga jarāsaṃdhabhayāt tadā
02,014.006d*0167_02	śaṅkitāḥ sma mahābhāga daurātmyāt tasya cānagha
02,014.006d*0167_03	ahaṃ hi tava durdharṣa bhujavīryāśrayaḥ prabho
02,014.006d*0167_04	nātmānaṃ balinaṃ manye tvayi tasmād viśaṅkite
02,014.006d*0167_05	tvatsakāśāc ca rāmāc ca bhīmasenāc ca mādhava
02,014.006d*0167_06	arjunād vā mahābāho hantuṃ śakyo na veti vai
02,014.006d*0167_07	evaṃ jānan hi vārṣṇeya vimṛśāmi punaḥ punaḥ
02,014.006d*0167_08	tvaṃ me pramāṇabhūto 'si sarvakāryeṣu keśava
02,014.006d*0167_09	tac chrutvā cābravīd bhīmo vākyaṃ vākyaviśāradaḥ
02,014.007	bhīma uvāca
02,014.007a	anārambhaparo rājā valmīka iva sīdati
02,014.007c	durbalaś cānupāyena balinaṃ yo 'dhitiṣṭhati
02,014.008a	atandritas tu prāyeṇa durbalo balinaṃ ripum
02,014.008c	jayet samyaṅ nayo rājan nītyārthān ātmano hitān
02,014.009a	kṛṣṇe nayo mayi balaṃ jayaḥ pārthe dhanaṃjaye
02,014.009c	māgadhaṃ sādhayiṣyāmo vayaṃ traya ivāgnayaḥ
02,014.009d*0168_01	tvadbuddhibalam āśritya sarvaṃ prāpsyati dharmarāṭ
02,014.009d*0168_02	jayo 'smākaṃ hi govinda yeṣāṃ nātho bhavān sadā
02,014.010	kṛṣṇa uvāca
02,014.010a	ādatte 'rthaparo bālo nānubandham avekṣate
02,014.010c	tasmād ariṃ na mṛṣyanti bālam arthaparāyaṇam
02,014.010d*0169_01	sarvān vaṃśyān anumṛśann ekam eva satāṃ yuge
02,014.011a	hitvā karān yauvanāśvaḥ pālanāc ca bhagīrathaḥ
02,014.011c	kārtavīryas tapoyogād balāt tu bharato vibhuḥ
02,014.011e	ṛddhyā maruttas tān pañca samrāja iti śuśrumaḥ
02,014.011f*0170_01	sāmrājyam icchatas te tu sarvākāraṃ yudhiṣṭhira
02,014.011f*0171_01	sarvān vaṃśān anumṛśan naite santi yuge yuge
02,014.012a	nigrāhyalakṣaṇaṃ prāpto dharmārthanayalakṣaṇaiḥ
02,014.012c	bārhadratho jarāsaṃdhas tad viddhi bharatarṣabha
02,014.013a	na cainam anurudhyante kulāny ekaśataṃ nṛpāḥ
02,014.013c	tasmād etad balād eva sāmrājyaṃ kurute 'dya saḥ
02,014.014a	ratnabhājo hi rājāno jarāsaṃdham upāsate
02,014.014c	na ca tuṣyati tenāpi bālyād anayam āsthitaḥ
02,014.015a	mūrdhābhiṣiktaṃ nṛpatiṃ pradhānapuruṣaṃ balāt
02,014.015c	ādatte na ca no dṛṣṭo 'bhāgaḥ puruṣataḥ kva cit
02,014.016a	evaṃ sarvān vaśe cakre jarāsaṃdhaḥ śatāvarān
02,014.016c	taṃ durbalataro rājā kathaṃ pārtha upaiṣyati
02,014.016d*0172_01	taṇḍulaprasthake rājā kapardinam upāsta saḥ
02,014.016d*0173_01	kathaṃ jitvā punar yūyam asmān saṃpratiyāsyatha
02,014.017a	prokṣitānāṃ pramṛṣṭānāṃ rājñāṃ paśupater gṛhe
02,014.017c	paśūnām iva kā prītir jīvite bharatarṣabha
02,014.018a	kṣatriyaḥ śastramaraṇo yadā bhavati satkṛtaḥ
02,014.018c	nanu sma māgadhaṃ sarve pratibādhema yad vayam
02,014.019a	ṣaḍaśītiḥ samānītāḥ śeṣā rājaṃś caturdaśa
02,014.019c	jarāsaṃdhena rājānas tataḥ krūraṃ prapatsyate
02,014.020a	prāpnuyāt sa yaśo dīptaṃ tatra yo vighnam ācaret
02,014.020c	jayed yaś ca jarāsaṃdhaṃ sa samrāṇ niyataṃ bhavet
02,015.001	yudhiṣṭhira uvāca
02,015.001a	samrāḍguṇam abhīpsan vai yuṣmān svārthaparāyaṇaḥ
02,015.001c	kathaṃ prahiṇuyāṃ bhīmaṃ balāt kevalasāhasāt
02,015.002a	bhīmārjunāv ubhau netre mano manye janārdanam
02,015.002c	manaścakṣurvihīnasya kīdṛśaṃ jīvitaṃ bhavet
02,015.003a	jarāsaṃdhabalaṃ prāpya duṣpāraṃ bhīmavikramam
02,015.003c	śramo hi vaḥ parājayyāt kim u tatra viceṣṭitam
02,015.004a	asminn arthāntare yuktam anarthaḥ pratipadyate
02,015.004c	yathāhaṃ vimṛśāmy ekas tat tāvac chrūyatāṃ mama
02,015.004d*0174_01	tasmān na pratipattis tu kāryā yuktā matā mama
02,015.005a	saṃnyāsaṃ rocaye sādhu kāryasyāsya janārdana
02,015.005c	pratihanti mano me 'dya rājasūyo durāsadaḥ
02,015.006	vaiśaṃpāyana uvāca
02,015.006a	pārthaḥ prāpya dhanuḥśreṣṭham akṣayyau ca maheṣudhī
02,015.006c	rathaṃ dhvajaṃ sabhāṃ caiva yudhiṣṭhiram abhāṣata
02,015.007a	dhanur astraṃ śarā vīryaṃ pakṣo bhūmir yaśo balam
02,015.007c	prāptam etan mayā rājan duṣprāpaṃ yad abhīpsitam
02,015.008a	kule janma praśaṃsanti vaidyāḥ sādhu suniṣṭhitāḥ
02,015.008c	balena sadṛśaṃ nāsti vīryaṃ tu mama rocate
02,015.009a	kṛtavīryakule jāto nirvīryaḥ kiṃ kariṣyati
02,015.009b*0175_01	nirvīrye tu kule jāto vīryavāṃs tu viśiṣyate
02,015.009c	kṣatriyaḥ sarvaśo rājan yasya vṛttiḥ parājaye
02,015.010a	sarvair api guṇair hīno vīryavān hi tared ripūn
02,015.010c	sarvair api guṇair yukto nirvīryaḥ kiṃ kariṣyati
02,015.011a	dravyabhūtā guṇāḥ sarve tiṣṭhanti hi parākrame
02,015.011c	jayasya hetuḥ siddhir hi karma daivaṃ ca saṃśritam
02,015.012a	saṃyukto hi balaiḥ kaś cit pramādān nopayujyate
02,015.012c	tena dvāreṇa śatrubhyaḥ kṣīyate sabalo ripuḥ
02,015.013a	dainyaṃ yathābalavati tathā moho balānvite
02,015.013c	tāv ubhau nāśakau hetū rājñā tyājyau jayārthinā
02,015.014a	jarāsaṃdhavināśaṃ ca rājñāṃ ca parimokṣaṇam
02,015.014c	yadi kuryāma yajñārthaṃ kiṃ tataḥ paramaṃ bhavet
02,015.015a	anārambhe tu niyato bhaved aguṇaniścayaḥ
02,015.015c	guṇān niḥsaṃśayād rājan nairguṇyaṃ manyase katham
02,015.016a	kāṣāyaṃ sulabhaṃ paścān munīnāṃ śamam icchatām
02,015.016c	sāmrājyaṃ tu tavecchanto vayaṃ yotsyāmahe paraiḥ
02,016.001	vāsudeva uvāca
02,016.001a	jātasya bhārate vaṃśe tathā kuntyāḥ sutasya ca
02,016.001c	yā vai yuktā matiḥ seyam arjunena pradarśitā
02,016.002a	na mṛtyoḥ samayaṃ vidma rātrau vā yadi vā divā
02,016.002c	na cāpi kaṃ cid amaram ayuddhenāpi śuśrumaḥ
02,016.003a	etāvad eva puruṣaiḥ kāryaṃ hṛdayatoṣaṇam
02,016.003c	nayena vidhidṛṣṭena yad upakramate parān
02,016.004a	sunayasyānapāyasya saṃyuge paramaḥ kramaḥ
02,016.004c	saṃśayo jāyate sāmye sāmyaṃ ca na bhaved dvayoḥ
02,016.005a	te vayaṃ nayam āsthāya śatrudehasamīpagāḥ
02,016.005c	katham antaṃ na gacchema vṛkṣasyeva nadīrayāḥ
02,016.005e	pararandhre parākrāntāḥ svarandhrāvaraṇe sthitāḥ
02,016.006a	vyūḍhānīkair anubalair nopeyād balavattaram
02,016.006c	iti buddhimatāṃ nītis tan mamāpīha rocate
02,016.007a	anavadyā hy asaṃbuddhāḥ praviṣṭāḥ śatrusadma tat
02,016.007c	śatrudeham upākramya taṃ kāmaṃ prāpnuyāmahe
02,016.008a	eko hy eva śriyaṃ nityaṃ bibharti puruṣarṣabha
02,016.008c	antarātmeva bhūtānāṃ tatkṣaye vai balakṣayaḥ
02,016.008d*0176_01	catuḥkikku (sic) caturdaṃṣṭro dviśukto daśapadmavān
02,016.008d*0176_02	ṣaḍ unnatair daśa bṛhat tribhir vyāptoti pārthivaḥ
02,016.009a	atha cet taṃ nihatyājau śeṣeṇābhisamāgatāḥ
02,016.009c	prāpnuyāma tataḥ svargaṃ jñātitrāṇaparāyaṇāḥ
02,016.010	yudhiṣṭhira uvāca
02,016.010a	kṛṣṇa ko 'yaṃ jarāsaṃdhaḥ kiṃvīryaḥ kiṃparākramaḥ
02,016.010c	yas tvāṃ spṛṣṭvāgnisadṛśaṃ na dagdhaḥ śalabho yathā
02,016.011	kṛṣṇa uvāca
02,016.011a	śṛṇu rājañ jarāsaṃdho yadvīryo yatparākramaḥ
02,016.011c	yathā copekṣito 'smābhir bahuśaḥ kṛtavipriyaḥ
02,016.012a	akṣauhiṇīnāṃ tisṛṇām āsīt samaradarpitaḥ
02,016.012c	rājā bṛhadratho nāma magadhādhipatiḥ patiḥ
02,016.013a	rūpavān vīryasaṃpannaḥ śrīmān atulavikramaḥ
02,016.013b*0177_01	svarājyaṃ kārayām āsa magadheṣu girivraje
02,016.013c	nityaṃ dīkṣākṛśatanuḥ śatakratur ivāparaḥ
02,016.014a	tejasā sūryasadṛśaḥ kṣamayā pṛthivīsamaḥ
02,016.014c	yamāntakasamaḥ kope śriyā vaiśravaṇopamaḥ
02,016.015a	tasyābhijanasaṃyuktair guṇair bharatasattama
02,016.015c	vyāpteyaṃ pṛthivī sarvā sūryasyeva gabhastibhiḥ
02,016.016a	sa kāśirājasya sute yamaje bharatarṣabha
02,016.016c	upayeme mahāvīryo rūpadraviṇasaṃmate
02,016.017a	tayoś cakāra samayaṃ mithaḥ sa puruṣarṣabhaḥ
02,016.017c	nātivartiṣya ity evaṃ patnībhyāṃ saṃnidhau tadā
02,016.018a	sa tābhyāṃ śuśubhe rājā patnībhyāṃ manujādhipa
02,016.018c	priyābhyām anurūpābhyāṃ kareṇubhyām iva dvipaḥ
02,016.019a	tayor madhyagataś cāpi rarāja vasudhādhipaḥ
02,016.019c	gaṅgāyamunayor madhye mūrtimān iva sāgaraḥ
02,016.020a	viṣayeṣu nimagnasya tasya yauvanam atyagāt
02,016.020c	na ca vaṃśakaraḥ putras tasyājāyata kaś cana
02,016.021a	maṅgalair bahubhir homaiḥ putrakāmābhir iṣṭibhiḥ
02,016.021c	nāsasāda nṛpaśreṣṭhaḥ putraṃ kulavivardhanam
02,016.021d*0178_01	sa bhāryābhyāṃ saha tadā nirvedam agamad bhṛśam
02,016.021d*0178_02	rājyaṃ cāpi parityajya tapovanam athāśrayat
02,016.021d*0178_03	vāryamāṇaḥ prakṛtibhir nṛpabhaktyā viśāṃ pate
02,016.022a	atha kākṣīvataḥ putraṃ gautamasya mahātmanaḥ
02,016.022c	śuśrāva tapasi śrāntam udāraṃ caṇḍakauśikam
02,016.023a	yadṛcchayāgataṃ taṃ tu vṛkṣamūlam upāśritam
02,016.023c	patnībhyāṃ sahito rājā sarvaratnair atoṣayat
02,016.023d*0179_01	bṛhadrathaṃ ca sa ṛṣir yathāvat pratyanandata
02,016.023d*0179_02	upaviṣṭaś ca tenātha anujñāto mahātmanā
02,016.023d*0179_03	tam apṛcchat tadā vipraḥ kim āgamanam ity atha
02,016.023d*0179_04	paurair anugatasyaiva patnībhyāṃ sahitasya ca
02,016.023d*0179_05	sa uvāca muniṃ rājā bhagavan nāsti me sutaḥ
02,016.023d*0179_06	aputrasya vṛthā janma ity āhur munisattamāḥ
02,016.023d*0179_07	tādṛśasya hi rājyena vṛddhatve kiṃ prayojanam
02,016.023d*0179_08	so 'haṃ tapaś cariṣyāmi patnībhyāṃ sahito vane
02,016.023d*0179_09	nāprajasya mune kīrtiḥ svargaś caivākṣayo bhavet
02,016.023d*0179_10	evam uktasya rājñā tu muneḥ kāruṇyam āgatam
02,016.024a	tam abravīt satyadhṛtiḥ satyavāg ṛṣisattamaḥ
02,016.024c	parituṣṭo 'smi te rājan varaṃ varaya suvrata
02,016.025a	tataḥ sabhāryaḥ praṇatas tam uvāca bṛhadrathaḥ
02,016.025c	putradarśananairāśyād bāṣpagadgadayā girā
02,016.026	bṛhadratha uvāca
02,016.026a	bhagavan rājyam utsṛjya prasthitasya tapovanam
02,016.026c	kiṃ vareṇālpabhāgyasya kiṃ rājyenāprajasya me
02,016.027	kṛṣṇa uvāca
02,016.027a	etac chrutvā munir dhyānam agamat kṣubhitendriyaḥ
02,016.027c	tasyaiva cāmravṛkṣasya chāyāyāṃ samupāviśat
02,016.028a	tasyopaviṣṭasya muner utsaṅge nipapāta ha
02,016.028c	avātam aśukādaṣṭam ekam āmraphalaṃ kila
02,016.029a	tat pragṛhya muniśreṣṭho hṛdayenābhimantrya ca
02,016.029c	rājñe dadāv apratimaṃ putrasaṃprāptikārakam
02,016.030a	uvāca ca mahāprājñas taṃ rājānaṃ mahāmuniḥ
02,016.030c	gaccha rājan kṛtārtho 'si nivarta manujādhipa
02,016.030d*0180_01	eṣa te tanayo rājan mā tapsīs tvaṃ tapo vane
02,016.030d*0180_02	prajāḥ pālaya dharmeṇa eṣa dharmo mahīkṣitām
02,016.030d*0180_03	yajasva vividhair yajñair indraṃ tarpaya cendunā
02,016.030d*0180_04	putraṃ rājye pratiṣṭhāpya tata āśramam āvraja
02,016.030d*0180_05	aṣṭau varān prayacchāmi tava putrasya pārthiva
02,016.030d*0180_06	brahmaṇyatām ajeyatvaṃ yuddheṣu ca tathā ratim
02,016.030d*0180_07	priyātitheyatāṃ caiva dīnānām anvavekṣaṇam
02,016.030d*0180_08	tathā balaṃ ca sumahal loke kīrtiṃ ca śāśvatīm
02,016.030d*0180_09	anurāgaṃ prajānāṃ ca dadau tasmai sa kauśikaḥ
02,016.030d*0180_10	gaccha rājan kṛtārtho 'si nivartasva janādhipa
02,016.030d*0180_11	anujñātaḥ sa ṛṣiṇā patnībhyāṃ sahito nṛpaḥ
02,016.030d*0180_12	paurair anugataś cāpi viveśa svapuraṃ punaḥ
02,016.030d*0181_01	etac chrutvā muner vākyaṃ śirasā praṇipatya ca
02,016.030d*0181_02	muneḥ pādau mahāprājñaḥ sa nṛpaḥ svagṛhaṃ gataḥ
02,016.031a	yathāsamayam ājñāya tadā sa nṛpasattamaḥ
02,016.031c	dvābhyām ekaṃ phalaṃ prādāt patnībhyāṃ bharatarṣabha
02,016.031d*0182_01	muneś ca bahumānena kālasya ca viparyayāt
02,016.032a	te tad āmraṃ dvidhā kṛtvā bhakṣayām āsatuḥ śubhe
02,016.032c	bhāvitvād api cārthasya satyavākyāt tathā muneḥ
02,016.033a	tayoḥ samabhavad garbhaḥ phalaprāśanasaṃbhavaḥ
02,016.033c	te ca dṛṣṭvā narapatiḥ parāṃ mudam avāpa ha
02,016.034a	atha kāle mahāprājña yathāsamayam āgate
02,016.034c	prajāyetām ubhe rājañ śarīraśakale tadā
02,016.035a	ekākṣibāhucaraṇe ardhodaramukhasphije
02,016.035c	dṛṣṭvā śarīraśakale pravepāte ubhe bhṛśam
02,016.036a	udvigne saha saṃmantrya te bhaginyau tadābale
02,016.036c	sajīve prāṇiśakale tatyajāte suduḥkhite
02,016.037a	tayor dhātryau susaṃvīte kṛtvā te garbhasaṃplave
02,016.037c	nirgamyāntaḥpuradvārāt samutsṛjyāśu jagmatuḥ
02,016.037d*0183_01	dukūlābhyāṃ susaṃchanne pāṇḍarābhyām ubhe tadā
02,016.037d*0183_02	ajñāte kasya cit te tu jahatus te catuṣpathe
02,016.037d*0183_03	tato viviśatur dhātryau punar antaḥpuraṃ tadā
02,016.037d*0183_04	kathayām āsatur ubhe devībhyāṃ tu pṛthak pṛthak
02,016.038a	te catuṣpathanikṣipte jarā nāmātha rākṣasī
02,016.038c	jagrāha manujavyāghra māṃsaśoṇitabhojanā
02,016.039a	kartukāmā sukhavahe śakale sā tu rākṣasī
02,016.039c	saṃghaṭṭayām āsa tadā vidhānabalacoditā
02,016.040a	te samānītamātre tu śakale puruṣarṣabha
02,016.040c	ekamūrtikṛte vīraḥ kumāraḥ samapadyata
02,016.041a	tataḥ sā rākṣasī rājan vismayotphullalocanā
02,016.041c	na śaśāka samudvoḍhuṃ vajrasāramayaṃ śiśum
02,016.042a	bālas tāmratalaṃ muṣṭiṃ kṛtvā cāsye nidhāya saḥ
02,016.042c	prākrośad atisaṃrambhāt satoya iva toyadaḥ
02,016.043a	tena śabdena saṃbhrāntaḥ sahasāntaḥpure janaḥ
02,016.043c	nirjagāma naravyāghra rājñā saha paraṃtapa
02,016.044a	te cābale pariglāne payaḥpūrṇapayodhare
02,016.044c	nirāśe putralābhāya sahasaivābhyagacchatām
02,016.045a	atha dṛṣṭvā tathābhūte rājānaṃ ceṣṭasaṃtatim
02,016.045c	taṃ ca bālaṃ subalinaṃ cintayām āsa rākṣasī
02,016.046a	nārhāmi viṣaye rājño vasantī putragṛddhinaḥ
02,016.046b*0184_01	bālaṃ putram imaṃ hantuṃ dhārmikasya mahātmanaḥ
02,016.046c	bālaṃ putram upādātuṃ meghalekheva bhāskaram
02,016.047a	sā kṛtvā mānuṣaṃ rūpam uvāca manujādhipam
02,016.047c	bṛhadratha sutas te 'yaṃ maddattaḥ pratigṛhyatām
02,016.048a	tava patnīdvaye jāto dvijātivaraśāsanāt
02,016.048c	dhātrījanaparityakto mayāyaṃ parirakṣitaḥ
02,016.049a	tatas te bharataśreṣṭha kāśirājasute śubhe
02,016.049c	taṃ bālam abhipatyāśu prasnavair abhiṣiñcatām
02,016.050a	tataḥ sa rājā saṃhṛṣṭaḥ sarvaṃ tad upalabhya ca
02,016.050c	apṛcchan navahemābhāṃ rākṣasīṃ tām arākṣasīm
02,016.051a	kā tvaṃ kamalagarbhābhe mama putrapradāyinī
02,016.051c	kāmayā brūhi kalyāṇi devatā pratibhāsi me
02,017.001	rākṣasy uvāca
02,017.001a	jarā nāmāsmi bhadraṃ te rākṣasī kāmarūpiṇī
02,017.001c	tava veśmani rājendra pūjitā nyavasaṃ sukham
02,017.001d*0185_01	gṛhe gṛhe manuṣyāṇāṃ nityaṃ tiṣṭhati rākṣasī
02,017.001d*0185_02	gṛhadevīti nāmnā vai purā sṛṣṭā svayaṃbhuvā
02,017.001d*0185_03	dānavānāṃ vināśāya sthāpitā divyarūpiṇī
02,017.001d*0185_04	yo māṃ bhaktyā likhet kuḍye saputrāṃ yauvanānvitām
02,017.001d*0185_05	gṛhe tasya bhaved vṛddhir anyathā kṣayam āpnuyāt
02,017.001d*0185_06	tvadgṛhe tiṣṭhamānā tu pūjitāhaṃ sadā vibho
02,017.001d*0185_07	likhitā caiva kuḍyeṣu putrair bahubhir āvṛtā
02,017.001d*0185_08	gandhapuṣpais tathā dhūpair bhakṣyair bhojyaiḥ supūjitā
02,017.002a	sāhaṃ pratyupakārārthaṃ cintayanty aniśaṃ nṛpa
02,017.002c	taveme putraśakale dṛṣṭavaty asmi dhārmika
02,017.003a	saṃśleṣite mayā daivāt kumāraḥ samapadyata
02,017.003c	tava bhāgyair mahārāja hetumātram ahaṃ tv iha
02,017.003d*0186_01	meruṃ vā khādituṃ śaktā kiṃ punas tava bālakam
02,017.003d*0186_02	gṛhasaṃpūjanāt tuṣṭyā mayā pratyarpitas tava
02,017.003d*0187_01	tasya bālasya yat kṛtyaṃ tat kuruṣva narādhipa
02,017.003d*0188_01	mama nāmnā ca loke 'smin khyāta eva bhaviṣyati
02,017.004	kṛṣṇa uvāca
02,017.004a	evam uktvā tu sā rājaṃs tatraivāntaradhīyata
02,017.004c	sa gṛhya ca kumāraṃ taṃ prāviśat svagṛhaṃ nṛpaḥ
02,017.005a	tasya bālasya yat kṛtyaṃ tac cakāra nṛpas tadā
02,017.005c	ājñāpayac ca rākṣasyā māgadheṣu mahotsavam
02,017.006a	tasya nāmākarot tatra prajāpatisamaḥ pitā
02,017.006c	jarayā saṃdhito yasmāj jarāsaṃdhas tato 'bhavat
02,017.007a	so 'vardhata mahātejā magadhādhipateḥ sutaḥ
02,017.007c	pramāṇabalasaṃpanno hutāhutir ivānalaḥ
02,017.007d*0189_01	māgadho balasaṃpanno * * hutīr ivānalaḥ
02,017.007d*0190_01	mātāpitror nandikaraḥ śuklapakṣe yathā śaśī
02,017.007d*0191_01	evaṃ sa vavṛdhe rājan kumāraḥ puṣkarekṣaṇaḥ
02,017.007d*0191_02	kālena mahatā cāpi yauvanastho babhūva ha
02,017.008a	kasya cit tv atha kālasya punar eva mahātapāḥ
02,017.008c	magadhān upacakrāma bhagavāṃś caṇḍakauśikaḥ
02,017.009a	tasyāgamanasaṃhṛṣṭaḥ sāmātyaḥ sapuraḥsaraḥ
02,017.009c	sabhāryaḥ saha putreṇa nirjagāma bṛhadrathaḥ
02,017.010a	pādyārghyācamanīyais tam arcayām āsa bhārata
02,017.010c	sa nṛpo rājyasahitaṃ putraṃ cāsmai nyavedayat
02,017.011a	pratigṛhya tu tāṃ pūjāṃ pārthivād bhagavān ṛṣiḥ
02,017.011c	uvāca māgadhaṃ rājan prahṛṣṭenāntarātmanā
02,017.012a	sarvam etan mayā rājan vijñātaṃ jñānacakṣuṣā
02,017.012c	putras tu śṛṇu rājendra yādṛśo 'yaṃ bhaviṣyati
02,017.012d*0192_01	asya rūpaṃ ca sattvaṃ ca balam ūrjitam eva ca
02,017.012d*0192_02	eṣa śriyā samuditaḥ putras tava na saṃśayaḥ
02,017.012d*0192_03	prāpayiṣyati tat sarvaṃ vikrameṇa samanvitaḥ
02,017.013a	asya vīryavato vīryaṃ nānuyāsyanti pārthivāḥ
02,017.013b*0193_01	patato vainateyasya gatim anye yathā khagāḥ
02,017.013b*0194_01	vināśam upayāsyanti ye cāsya paripanthinaḥ
02,017.013c	devair api visṛṣṭāni śastrāṇy asya mahīpate
02,017.013e	na rujaṃ janayiṣyanti girer iva nadīrayāḥ
02,017.014a	sarvamūrdhābhiṣiktānām eṣa mūrdhni jvaliṣyati
02,017.014c	sarveṣāṃ niṣprabhakaro jyotiṣām iva bhāskaraḥ
02,017.015a	enam āsādya rājānaḥ samṛddhabalavāhanāḥ
02,017.015c	vināśam upayāsyanti śalabhā iva pāvakam
02,017.016a	eṣa śriyaṃ samuditāṃ sarvarājñāṃ grahīṣyati
02,017.016c	varṣāsv ivoddhatajalā nadīr nadanadīpatiḥ
02,017.017a	eṣa dhārayitā samyak cāturvarṇyaṃ mahābalaḥ
02,017.017c	śubhāśubham iva sphītā sarvasasyadharā dharā
02,017.017d*0195_01	śriyaṃ samuditāḥ sarve bhaviṣyanti narādhipāḥ
02,017.018a	asyājñāvaśagāḥ sarve bhaviṣyanti narādhipāḥ
02,017.018c	sarvabhūtātmabhūtasya vāyor iva śarīriṇaḥ
02,017.019a	eṣa rudraṃ mahādevaṃ tripurāntakaraṃ haram
02,017.019c	sarvalokeṣv atibalaḥ svayaṃ drakṣyati māgadhaḥ
02,017.020a	evaṃ bruvann eva muniḥ svakāryārthaṃ vicintayan
02,017.020c	visarjayām āsa nṛpaṃ bṛhadratham athārihan
02,017.021a	praviśya nagaraṃ caiva jñātisaṃbandhibhir vṛtaḥ
02,017.021c	abhiṣicya jarāsaṃdhaṃ magadhādhipatis tadā
02,017.021e	bṛhadratho narapatiḥ parāṃ nirvṛtim āyayau
02,017.022a	abhiṣikte jarāsaṃdhe tadā rājā bṛhadrathaḥ
02,017.022c	patnīdvayenānugatas tapovanarato 'bhavat
02,017.023a	tapovanasthe pitari mātṛbhyāṃ saha bhārata
02,017.023c	jarāsaṃdhaḥ svavīryeṇa pārthivān akarod vaśe
02,017.024a	atha dīrghasya kālasya tapovanagato nṛpaḥ
02,017.024c	sabhāryaḥ svargam agamat tapas taptvā bṛhadrathaḥ
02,017.024d*0196_01	jarāsaṃdho 'pi nṛpatir yathoktaṃ kauśikena tat
02,017.024d*0196_02	varapradānam akhilaṃ prāpya rājyam apālayat
02,017.024d*0197_01	nihate vāsudevena tadā kaṃse mahīpatau
02,017.024d*0197_02	jāto vai vairanirbandhaḥ kṛṣṇena saha tasya vai
02,017.024d*0197_03	bhrāmayitvā śataguṇam ekonaṃ yena bhārata
02,017.024d*0197_04	gadā kṣiptā balavatā māgadhena girivrajāt
02,017.024d*0197_05	tiṣṭhato mathurāyāṃ vai kṛṣṇasyādbhutakarmaṇaḥ
02,017.024d*0197_06	ekonayojanaśate sā papāta gadā śubhā
02,017.024d*0197_07	dṛṣṭvā paurais tadā samyag gadā caiva niveditā
02,017.024d*0198_01	gadāvasānaṃ tat khyātaṃ mathurāyāṃ samīpataḥ
02,017.025a	tasyāstāṃ haṃsaḍibhakāv aśastranidhanāv ubhau
02,017.025c	mantre matimatāṃ śreṣṭhau yuddhaśāstraviśāradau
02,017.025d*0199_01	hate caiva mayā kaṃse sahaṃsaḍibhake tadā
02,017.025d*0199_02	jarāsaṃdhasya duhitā rodate pārśvataḥ pituḥ
02,017.025d*0199_03	tato vairaṃ vinirbaddhaṃ mayā tasya ca bhārata
02,017.026a	yau tau mayā te kathitau pūrvam eva mahābalau
02,017.026c	trayas trayāṇāṃ lokānāṃ paryāptā iti me matiḥ
02,017.027a	evam eṣa tadā vīra balibhiḥ kukurāndhakaiḥ
02,017.027c	vṛṣṇibhiś ca mahārāja nītihetor upekṣitaḥ
02,018.001	vāsudeva uvāca
02,018.001a	patitau haṃsaḍibhakau kaṃsāmātyau nipātitau
02,018.001c	jarāsaṃdhasya nidhane kālo 'yaṃ samupāgataḥ
02,018.002a	na sa śakyo raṇe jetuṃ sarvair api surāsuraiḥ
02,018.002c	prāṇayuddhena jetavyaḥ sa ity upalabhāmahe
02,018.003a	mayi nītir balaṃ bhīme rakṣitā cāvayorjunaḥ
02,018.003c	sādhayiṣyāma taṃ rājan vayaṃ traya ivāgnayaḥ
02,018.004a	tribhir āsādito 'smābhir vijane sa narādhipaḥ
02,018.004c	na saṃdeho yathā yuddham ekenābhyupayāsyati
02,018.005a	avamānāc ca lokasya vyāyatatvāc ca dharṣitaḥ
02,018.005c	bhīmasenena yuddhāya dhruvam abhyupayāsyati
02,018.006a	alaṃ tasya mahābāhur bhīmaseno mahābalaḥ
02,018.006c	lokasya samudīrṇasya nidhanāyāntako yathā
02,018.007a	yadi te hṛdayaṃ vetti yadi te pratyayo mayi
02,018.007c	bhīmasenārjunau śīghraṃ nyāsabhūtau prayaccha me
02,018.008	vaiśaṃpāyana uvāca
02,018.008a	evam ukto bhagavatā pratyuvāca yudhiṣṭhiraḥ
02,018.008c	bhīmapārthau samālokya saṃprahṛṣṭamukhau sthitau
02,018.009a	acyutācyuta mā maivaṃ vyāharāmitrakarṣaṇa
02,018.009c	pāṇḍavānāṃ bhavān nātho bhavantaṃ cāśritā vayam
02,018.010a	yathā vadasi govinda sarvaṃ tad upapadyate
02,018.010c	na hi tvam agratas teṣāṃ yeṣāṃ lakṣmīḥ parāṅmukhī
02,018.010d*0200_01	yeṣām abhimukhī lakṣmīs teṣāṃ kṛṣṇa tvam agrataḥ
02,018.011a	nihataś ca jarāsaṃdho mokṣitāś ca mahīkṣitaḥ
02,018.011c	rājasūyaś ca me labdho nideśe tava tiṣṭhataḥ
02,018.012a	kṣiprakārin yathā tv etat kāryaṃ samupapadyate
02,018.012c	mama kāryaṃ jagatkāryaṃ tathā kuru narottama
02,018.013a	tribhir bhavadbhir hi vinā nāhaṃ jīvitum utsahe
02,018.013c	dharmakāmārtharahito rogārta iva durgataḥ
02,018.014a	na śauriṇā vinā pārtho na śauriḥ pāṇḍavaṃ vinā
02,018.014c	nājeyo 'sty anayor loke kṛṣṇayor iti me matiḥ
02,018.015a	ayaṃ ca balināṃ śreṣṭhaḥ śrīmān api vṛkodaraḥ
02,018.015c	yuvābhyāṃ sahito vīraḥ kiṃ na kuryān mahāyaśāḥ
02,018.016a	supraṇīto balaugho hi kurute kāryam uttamam
02,018.016c	andhaṃ jaḍaṃ balaṃ prāhuḥ praṇetavyaṃ vicakṣaṇaiḥ
02,018.017a	yato hi nimnaṃ bhavati nayantīha tato jalam
02,018.017c	yataś chidraṃ tataś cāpi nayante dhīdhanā balam
02,018.018a	tasmān nayavidhānajñaṃ puruṣaṃ lokaviśrutam
02,018.018c	vayam āśritya govindaṃ yatāmaḥ kāryasiddhaye
02,018.019a	evaṃ prajñānayabalaṃ kriyopāyasamanvitam
02,018.019c	puraskurvīta kāryeṣu kṛṣṇa kāryārthasiddhaye
02,018.020a	evam eva yaduśreṣṭhaṃ pārthaḥ kāryārthasiddhaye
02,018.020c	arjunaḥ kṛṣṇam anvetu bhīmo 'nvetu dhanaṃjayam
02,018.020e	nayo jayo balaṃ caiva vikrame siddhim eṣyati
02,018.021a	evam uktās tataḥ sarve bhrātaro vipulaujasaḥ
02,018.021c	vārṣṇeyaḥ pāṇḍaveyau ca pratasthur māgadhaṃ prati
02,018.022a	varcasvināṃ brāhmaṇānāṃ snātakānāṃ paricchadān
02,018.022c	ācchādya suhṛdāṃ vākyair manojñair abhinanditāḥ
02,018.022d*0201_01	mādhavaḥ pāṇḍaveyau ca pratasthur vratadhāriṇaḥ
02,018.023a	amarṣād abhitaptānāṃ jñātyarthaṃ mukhyavāsasām
02,018.023c	ravisomāgnivapuṣāṃ bhīmam āsīt tadā vapuḥ
02,018.024a	hataṃ mene jarāsaṃdhaṃ dṛṣṭvā bhīmapurogamau
02,018.024c	ekakāryasamudyuktau kṛṣṇau yuddhe 'parājitau
02,018.025a	īśau hi tau mahātmānau sarvakāryapravartane
02,018.025c	dharmārthakāmakāryāṇāṃ kāryāṇām iva nigrahe
02,018.026a	kurubhyaḥ prasthitās te tu madhyena kurujāṅgalam
02,018.026c	ramyaṃ padmasaro gatvā kālakūṭam atītya ca
02,018.027a	gaṇḍakīyāṃ tathā śoṇaṃ sadānīrāṃ tathaiva ca
02,018.027c	ekaparvatake nadyaḥ krameṇaitya vrajanti te
02,018.028a	saṃtīrya sarayūṃ ramyāṃ dṛṣṭvā pūrvāṃś ca kosalān
02,018.028c	atītya jagmur mithilāṃ mālāṃ carmaṇvatīṃ nadīm
02,018.029a	uttīrya gaṅgāṃ śoṇaṃ ca sarve te prāṅmukhās trayaḥ
02,018.029c	kuravoraśchadaṃ jagmur māgadhaṃ kṣetram acyutāḥ
02,018.030a	te śaśvad godhanākīrṇam ambumantaṃ śubhadrumam
02,018.030c	gorathaṃ girim āsādya dadṛśur māgadhaṃ puram
02,019.001	vāsudeva uvāca
02,019.001a	eṣa pārtha mahān svāduḥ paśumān nityam ambumān
02,019.001c	nirāmayaḥ suveśmāḍhyo niveśo māgadhaḥ śubhaḥ
02,019.001d*0202_01	puṣpauṣadhiphalopeto dhanadhānyasamṛddhimān
02,019.002a	vaihāro vipulaḥ śailo varāho vṛṣabhas tathā
02,019.002c	tathaivarṣigiris tāta śubhāś caityakapañcamāḥ
02,019.003a	ete pañca mahāśṛṅgāḥ parvatāḥ śītaladrumāḥ
02,019.003c	rakṣantīvābhisaṃhatya saṃhatāṅgā girivrajam
02,019.004a	puṣpaveṣṭitaśākhāgrair gandhavadbhir manoramaiḥ
02,019.004c	nigūḍhā iva lodhrāṇāṃ vanaiḥ kāmijanapriyaiḥ
02,019.004d*0203_01	yatra dīrghatamā nāma ṛṣiḥ paramayantritaḥ
02,019.005a	śūdrāyāṃ gautamo yatra mahātmā saṃśitavrataḥ
02,019.005c	auśīnaryām ajanayat kākṣīvādīn sutān ṛṣiḥ
02,019.006a	gautamaḥ kṣayaṇād asmād athāsau tatra veśmani
02,019.006c	bhajate māgadhaṃ vaṃśaṃ sa nṛpāṇām anugrahāt
02,019.007a	aṅgavaṅgādayaś caiva rājānaḥ sumahābalāḥ
02,019.007c	gautamakṣayam abhyetya ramante sma purārjuna
02,019.008a	vanarājīs tu paśyemāḥ priyālānāṃ manoramāḥ
02,019.008c	lodhrāṇāṃ ca śubhāḥ pārtha gautamaukaḥsamīpajāḥ
02,019.008c*0204_01	**** **** rājan rājīvalocana
02,019.008c*0204_02	puṃnāgānāṃ nagānāṃ ca
02,019.009a	arbudaḥ śakravāpī ca pannagau śatrutāpanau
02,019.009c	svastikasyālayaś cātra maṇināgasya cottamaḥ
02,019.010a	aparihāryā meghānāṃ māgadheyaṃ maṇeḥ kṛte
02,019.010c	kauśiko maṇimāṃś caiva vavṛdhāte hy anugraham
02,019.010d*0205_01	evaṃ prāpya puraṃ ramyaṃ durādharṣaṃ samantataḥ
02,019.010d*0206_01	pāṇḍare vipule caiva tathā vārāhake 'pi ca
02,019.010d*0206_02	caityake ca giriśreṣṭhe mātaṅge ca śiloccaye
02,019.010d*0206_03	eteṣu parvatendreṣu sarvasiddhisamālayāḥ
02,019.010d*0206_04	yatīnām āśramāś caiva munīnāṃ ca mahātmanām
02,019.010d*0206_05	vṛṣabhasya tamālasya mahāvīryasya vai tathā
02,019.010d*0206_06	gandharvarakṣasāṃ caiva nāgānāṃ ca tathālayāḥ
02,019.010d*0206_07	kakṣīvatas tapovīryāt tapodā iti viśrutāḥ
02,019.010d*0206_08	puṇyatīrthāś ca te sarve siddhānāṃ caiva kīrtitāḥ
02,019.010d*0206_09	maṇeś ca darśanād eva bhadraṃ hi śivam āpnuyāt
02,019.011a	arthasiddhiṃ tv anapagāṃ jarāsaṃdho 'bhimanyate
02,019.011c	vayam āsādane tasya darpam adya nihanma hi
02,019.012	vaiśaṃpāyana uvāca
02,019.012a	evam uktvā tataḥ sarve bhrātaro vipulaujasaḥ
02,019.012c	vārṣṇeyaḥ pāṇḍaveyau ca pratasthur māgadhaṃ puram
02,019.013a	tuṣṭapuṣṭajanopetaṃ cāturvarṇyajanākulam
02,019.013c	sphītotsavam anādhṛṣyam āseduś ca girivrajam
02,019.013d*0207_01	puradvāram apāsya tvam advāreṇa praviśya te
02,019.014a	te 'tha dvāram anāsādya purasya girim ucchritam
02,019.014c	bārhadrathaiḥ pūjyamānaṃ tathā nagaravāsibhiḥ
02,019.015a	yatra māṣādam ṛṣabham āsasāda bṛhadrathaḥ
02,019.015c	taṃ hatvā māṣanālāś ca tisro bherīr akārayat
02,019.016a	ānahya carmaṇā tena sthāpayām āsa sve pure
02,019.016c	yatra tāḥ prāṇadan bheryo divyapuṣpāvacūrṇitāḥ
02,019.016d*0208_01	bhaṅktvā bherītrayaṃ te 'pi caityaprākāram ādravan
02,019.016d*0208_02	dvārato 'bhimukhāḥ sarve yayur nānāyudhās tadā
02,019.016d*0209_01	ghoranādaṃ nadanty ete paracakrāgame sadā
02,019.016d*0209_02	śrutvā nādaṃ mahāghoraṃ girivrajanivāsinaḥ
02,019.017a	māgadhānāṃ suruciraṃ caityakāntaṃ samādravan
02,019.017c	śirasīva jighāṃsanto jarāsaṃdhajighāṃsavaḥ
02,019.018a	sthiraṃ suvipulaṃ śṛṅgaṃ sumahāntaṃ purātanam
02,019.018c	arcitaṃ mālyadāmaiś ca satataṃ supratiṣṭhitam
02,019.019a	vipulair bāhubhir vīrās te 'bhihatyābhyapātayan
02,019.019c	tatas te māgadhaṃ dṛṣṭvā puraṃ praviviśus tadā
02,019.019d*0210_01	dṛṣṭvā tu durnimittaṃ tad brāhmaṇā vedapāragāḥ
02,019.019d*0211_01	śāntidānajapair homair devān aprīṇayaṃs tadā
02,019.020a	etasminn eva kāle tu jarāsaṃdhaṃ samarcayan
02,019.020c	paryagni kurvaṃś ca nṛpaṃ dviradasthaṃ purohitāḥ
02,019.020d*0212_01	tatas tacchāntaye rājā jarāsaṃdhaḥ pratāpavān
02,019.020d*0213_01	dīkṣito niyamastho 'sāv upavāsaparo 'bhavat
02,019.020d*0214_01	nīrājayanti dīpais taṃ kālamṛtyuharair japaiḥ
02,019.020d*0214_02	etasminn eva kāle tu kṛṣṇabhīmadhanaṃjayāḥ
02,019.021a	snātakavratinas te tu bāhuśastrā nirāyudhāḥ
02,019.021b*0215_01	paśyantaḥ purasaubhāgyam ūrjitāṃ ca puraśriyam
02,019.021c	yuyutsavaḥ praviviśur jarāsaṃdhena bhārata
02,019.022a	bhakṣyamālyāpaṇānāṃ ca dadṛśuḥ śriyam uttamām
02,019.022a*0216_01	**** **** vipaṇiṃ ratnavāsasām
02,019.022a*0216_02	divyanānāpaṇānāṃ ca
02,019.022c	sphītāṃ sarvaguṇopetāṃ sarvakāmasamṛddhinīm
02,019.023a	tāṃ tu dṛṣṭvā samṛddhiṃ te vīthyāṃ tasyāṃ narottamāḥ
02,019.023c	rājamārgeṇa gacchantaḥ kṛṣṇabhīmadhanaṃjayāḥ
02,019.024a	balād gṛhītvā mālyāni mālākārān mahābalāḥ
02,019.024b*0217_01	karpūraśṛṅgaṃ koṣṭaṃ ca saphalaṃ cāntarāpaṇe
02,019.024b*0217_02	vaiśyād balād gṛhītvā te vihṛtya ca mahārathāḥ
02,019.024c	virāgavasanāḥ sarve sragviṇo mṛṣṭakuṇḍalāḥ
02,019.025a	niveśanam athājagmur jarāsaṃdhasya dhīmataḥ
02,019.025c	govāsam iva vīkṣantaḥ siṃhā haimavatā yathā
02,019.026a	śailastambhanibhās teṣāṃ candanāgurubhūṣitāḥ
02,019.026c	aśobhanta mahārāja bāhavo bāhuśālinām
02,019.027a	tān dṛṣṭvā dviradaprakhyāñ śālaskandhān ivodgatān
02,019.027c	vyūḍhoraskān māgadhānāṃ vismayaḥ samajāyata
02,019.027d*0218_01	advāreṇābhyavaskandya viviśur māgadhālayam
02,019.028a	te tv atītya janākīrṇās tisraḥ kakṣyā nararṣabhāḥ
02,019.028c	ahaṃkāreṇa rājānam upatasthur mahābalāḥ
02,019.028d*0219_01	bhośabdenaiva rājānam ūcus te tu mahārathāḥ
02,019.028d*0220_01	āyuṣmān bhava saumyeti vaded viprābhivādane
02,019.028d*0220_02	vijayaṃ bāhujaṃ brūyād vaiśye naṣṭa itīrayet
02,019.028d*0220_03	ārogyaṃ pādaje brūyāc chatrau nośabdam īrayet
02,019.028d*0220_04	rājadatteṣv anarghyeṣu na niṣedus tadāsane
02,019.028d*0220_05	pādenāsanam ākṛṣya tasminn upaviśed ripuḥ
02,019.028d*0220_06	bhūtale vāpy anāstīrṇe śatruveśmany ayaṃ kramaḥ
02,019.029a	tān pādyamadhuparkārhān mānārhān satkṛtiṃ gatān
02,019.029c	pratyutthāya jarāsaṃdha upatasthe yathāvidhi
02,019.030a	uvāca caitān rājāsau svāgataṃ vo 'stv iti prabhuḥ
02,019.030b*0221_01	maunam āsīt tadā pārthabhīmayor janamejaya
02,019.030b*0221_02	teṣāṃ madhye mahābuddhiḥ kṛṣṇo vacanam abravīt
02,019.030b*0221_03	vaktuṃ nāyāti rājendra etayor niyamasthayoḥ
02,019.030b*0221_04	arvāṅ niśīthāt paratas tvayā sārdhaṃ vadiṣyataḥ
02,019.030b*0221_05	yajñāgāre sthāpayitvā rājā rājagṛhaṃ gataḥ
02,019.030b*0221_06	tato 'rdharātre saṃprāpte yāto yatra sthitā dvijāḥ
02,019.030c	tasya hy etad vrataṃ rājan babhūva bhuvi viśrutam
02,019.030d*0222_01	bārhadratho vai rājendro mahābalaparākramaḥ
02,019.031a	snātakān brāhmaṇān prāptāñ śrutvā sa samitiṃjayaḥ
02,019.031c	apy ardharātre nṛpatiḥ pratyudgacchati bhārata
02,019.031c*0223_01	**** **** yoṣitsaṃghagato 'pi vā
02,019.031c*0223_02	śrutvā samāgatān viprān
02,019.032a	tāṃs tv apūrveṇa veṣeṇa dṛṣṭvā nṛpatisattamaḥ
02,019.032c	upatasthe jarāsaṃdho vismitaś cābhavat tadā
02,019.033a	te tu dṛṣṭvaiva rājānaṃ jarāsaṃdhaṃ nararṣabhāḥ
02,019.033b*0224_01	satvaṃ tejo balaṃ dhairyaṃ gāmbhīryam iva mūrtimān
02,019.033c	idam ūcur amitraghnāḥ sarve bharatasattama
02,019.033d*0225_01	rājan viddhy atithīn asmān arthino dūram āgatān
02,019.033d*0225_02	tan naḥ prayaccha bhadraṃ te yad vayaṃ kāmayāmahe
02,019.033d*0225_03	kiṃ durmarṣaṃ titikṣūṇāṃ kim akāryam asādhubhiḥ
02,019.033d*0225_04	kim adeyaṃ vadānyānāṃ kaḥ paraḥ samadarśinām
02,019.033d*0225_05	yo 'nityena śarīreṇa satāṃ geyaṃ yaśo dhruvam
02,019.033d*0225_06	nācinoti svayaṃ kalpaḥ sa vācyaḥ śocya eva saḥ
02,019.033d*0225_07	hariścandro rantideva uñchavṛttiḥ śibir baliḥ
02,019.033d*0225_08	vyādhaḥ kapoto bahavo hy adhruveṇa dhruvaṃ gatāḥ
02,019.034a	svasty astu kuśalaṃ rājann iti sarve vyavasthitāḥ
02,019.034c	taṃ nṛpaṃ nṛpaśārdūla vipraikṣanta parasparam
02,019.035a	tān abravīj jarāsaṃdhas tadā yādavapāṇḍavān
02,019.035c	āsyatām iti rājendra brāhmaṇacchadmasaṃvṛtān
02,019.036a	athopaviviśuḥ sarve trayas te puruṣarṣabhāḥ
02,019.036c	saṃpradīptās trayo lakṣmyā mahādhvara ivāgnayaḥ
02,019.036d*0226_01	svarair ākṛtibhis tāṃs tu prakoṣṭhair jyāhatair api
02,019.036d*0226_02	rājanyabandhūn vijñāya dṛṣṭapūrvān acintayat
02,019.036d*0226_03	rājanyabandhavo hy ete brahmaliṅgāni bibhrati
02,019.036d*0226_04	dadāmi bhikṣitaṃ tebhya ātmānam api dustyajam
02,019.036d*0226_05	baler na śrūyate kīrtir vitatā dikṣu sarvataḥ
02,019.036d*0226_06	aiśvaryād bhraṃśitaś cāpi vipravyājena viṣṇunā
02,019.036d*0226_07	śriyaṃ jihīrṣatendrasya viṣṇave dvijarūpiṇe
02,019.036d*0226_08	jānann api mahīṃ prādād vāryamāṇo 'pi daityarāṭ
02,019.036d*0226_09	vijitā brāhmaṇārthāya ko nv arthaḥ kṣatrabandhunā
02,019.036d*0226_10	dehena tapamānena neheta vipulaṃ yaśaḥ
02,019.036d*0226_11	ity udāramatiḥ prāha kṛṣṇārjunavṛkodarān
02,019.036d*0226_12	he viprā vrīyatāṃ kāmo dadāmy ātmā śiro 'pi ca
02,019.037a	tān uvāca jarāsaṃdhaḥ satyasaṃdho narādhipaḥ
02,019.037b*0227_01	harim indraṃ samīraṃ ca līlāmānuṣavigrahān
02,019.037c	vigarhamāṇaḥ kauravya veṣagrahaṇakāraṇāt
02,019.038a	na snātakavratā viprā bahirmālyānulepanāḥ
02,019.038c	bhavantīti nṛloke 'smin viditaṃ mama sarvaśaḥ
02,019.039a	te yūyaṃ puṣpavantaś ca bhujair jyāghātalakṣaṇaiḥ
02,019.039b*0228_01	kṛtaśmaśrumukhā raktā raktatīkṣṇanakhāṅkurāḥ
02,019.039b*0228_02	raktoṣṇīṣadharā raktadantapaṅktivirājitāḥ
02,019.039c	bibhrataḥ kṣātram ojaś ca brāhmaṇyaṃ pratijānatha
02,019.040a	evaṃ virāgavasanā bahirmālyānulepanāḥ
02,019.040b*0229_01	kṣatriyā eva loke 'smin viditā mama sarvaśaḥ
02,019.040c	satyaṃ vadata ke yūyaṃ satyaṃ rājasu śobhate
02,019.040d*0230_01	iyaṃ vasumatī satyaṃ satyarūpā mahīkṣitaḥ
02,019.040d*0230_02	satye sthito vadet satyam anyathā vinaśiṣyati
02,019.041a	caityakaṃ ca gireḥ śṛṅgaṃ bhittvā kim iva sadma naḥ
02,019.041c	advāreṇa praviṣṭāḥ stha nirbhayā rājakilbiṣāt
02,019.041c*0231_01	**** **** praveṣṭavyaṃ ripor gṛham
02,019.041c*0231_02	so 'haṃ na bhavatāṃ śatrur brāhmaṇā mama devatāḥ
02,019.041c*0231_03	atāḍayata kiṃ bherīr yuddhasaṃnāhalakṣaṇāḥ
02,019.041c*0231_04	yūyaṃ mayā na yoddhavyā
02,019.042a	karma caitad viliṅgasya kiṃ vādya prasamīkṣitam
02,019.042c	vadadhvaṃ vāci vīryaṃ ca brāhmaṇasya viśeṣataḥ
02,019.043a	evaṃ ca mām upasthāya kasmāc ca vidhinārhaṇām
02,019.043c	praṇītāṃ no na gṛhṇīta kāryaṃ kiṃ cāsmadāgame
02,019.044a	evam uktas tataḥ kṛṣṇaḥ pratyuvāca mahāmanāḥ
02,019.044c	snigdhagambhīrayā vācā vākyaṃ vākyaviśāradaḥ
02,019.045a	snātakavratino rājan brāhmaṇāḥ kṣatriyā viśaḥ
02,019.045c	viśeṣaniyamāś caiṣām aviśeṣāś ca santy uta
02,019.045d*0232_01	snātakān brāhmaṇān rājan viddhy asmāṃs tvaṃ narādhipa
02,019.046a	viśeṣavāṃś ca satataṃ kṣatriyaḥ śriyam archati
02,019.046c	puṣpavatsu dhruvā śrīś ca puṣpavantas tato vayam
02,019.047a	kṣatriyo bāhuvīryas tu na tathā vākyavīryavān
02,019.047c	apragalbhaṃ vacas tasya tasmād bārhadrathe smṛtam
02,019.048a	svavīryaṃ kṣatriyāṇāṃ ca bāhvor dhātā nyaveśayat
02,019.048c	tad didṛkṣasi ced rājan draṣṭāsy adya na saṃśayaḥ
02,019.049a	advāreṇa ripor gehaṃ dvāreṇa suhṛdo gṛham
02,019.049c	praviśanti sadā santo dvāraṃ no varjitaṃ tataḥ
02,019.050a	kāryavanto gṛhān etya śatruto nārhaṇāṃ vayam
02,019.050c	pratigṛhṇīma tad viddhi etan naḥ śāśvataṃ vratam
02,020.001	jarāsaṃdha uvāca
02,020.001a	na smareyaṃ kadā vairaṃ kṛtaṃ yuṣmābhir ity uta
02,020.001c	cintayaṃś ca na paśyāmi bhavatāṃ prati vaikṛtam
02,020.001d*0233_00	vaiśaṃpāyanaḥ
02,020.001d*0233_01	evam ukto bhagavatā bṛhadrathasuto balī
02,020.001d*0233_02	ātmany autsukam ālokya kṛṣṇam āha nṛpottamāḥ
02,020.002a	vaikṛte cāsati kathaṃ manyadhvaṃ mām anāgasam
02,020.002c	ariṃ vibrūta tad viprāḥ satāṃ samaya eṣa hi
02,020.003a	atha dharmopaghātād dhi manaḥ samupatapyate
02,020.003c	yo 'nāgasi prasṛjati kṣatriyo 'pi na saṃśayaḥ
02,020.003d*0234_01	kṣatriyā eva loke 'smin viditaṃ mama sarvaśaḥ
02,020.004a	ato 'nyathācaraṃl loke dharmajñaḥ san mahāvrataḥ
02,020.004c	vṛjināṃ gatim āpnoti śreyaso 'py upahanti ca
02,020.005a	trailokye kṣatradharmād dhi śreyāṃsaṃ sādhucāriṇām
02,020.005b*0235_01	nānyaṃ dharmaṃ praśaṃsanti ye ca dharmavido janāḥ
02,020.005b*0235_02	tasya me 'dya sthitasyeha svadharme niyatātmanaḥ
02,020.005c	anāgasaṃ prajānānāḥ pramādād iva jalpatha
02,020.006	vāsudeva uvāca
02,020.006a	kulakāryaṃ mahārāja kaś cid ekaḥ kulodvahaḥ
02,020.006c	vahate tanniyogād vai vayam abhyutthitās trayaḥ
02,020.007a	tvayā copahṛtā rājan kṣatriyā lokavāsinaḥ
02,020.007c	tad āgaḥ krūram utpādya manyase kiṃ tv anāgasam
02,020.008a	rājā rājñaḥ kathaṃ sādhūn hiṃsyān nṛpatisattama
02,020.008c	tad rājñaḥ saṃnigṛhya tvaṃ rudrāyopajihīrṣasi
02,020.009a	asmāṃs tad eno gaccheta tvayā bārhadrathe kṛtam
02,020.009c	vayaṃ hi śaktā dharmasya rakṣaṇe dharmacāriṇaḥ
02,020.009d*0236_01	tasmād adyopagacchāmas tava bārhadrathe 'ntikam
02,020.010a	manuṣyāṇāṃ samālambho na ca dṛṣṭaḥ kadā cana
02,020.010c	sa kathaṃ mānuṣair devaṃ yaṣṭum icchasi śaṃkaram
02,020.011a	savarṇo hi savarṇānāṃ paśusaṃjñāṃ kariṣyati
02,020.011c	ko 'nya evaṃ yathā hi tvaṃ jarāsaṃdha vṛthāmatiḥ
02,020.011d*0237_01	yasyāṃ yasyām avasthāyāṃ yad yat karma karoti yaḥ
02,020.011d*0237_02	tasyāṃ tasyām avasthāyāṃ tat phalaṃ samavāpnuyāt
02,020.012a	te tvāṃ jñātikṣayakaraṃ vayam ārtānusāriṇaḥ
02,020.012c	jñātivṛddhinimittārthaṃ viniyantum ihāgatāḥ
02,020.013a	nāsti loke pumān anyaḥ kṣatriyeṣv iti caiva yat
02,020.013c	manyase sa ca te rājan sumahān buddhiviplavaḥ
02,020.014a	ko hi jānann abhijanam ātmanaḥ kṣatriyo nṛpa
02,020.014c	nāviśet svargam atulaṃ raṇānantaram avyayam
02,020.015a	svargaṃ hy eva samāsthāya raṇayajñeṣu dīkṣitāḥ
02,020.015c	yajante kṣatriyā lokāṃs tad viddhi magadhādhipa
02,020.016a	svargayonir jayo rājan svargayonir mahad yaśaḥ
02,020.016c	svargayonis tapo yuddhe mārgaḥ so 'vyabhicāravān
02,020.017a	eṣa hy aindro vaijayanto guṇo nityaṃ samāhitaḥ
02,020.017c	yenāsurān parājitya jagat pāti śatakratuḥ
02,020.017d*0238_01	yena sarvān parājitya vijayas tv abhipāditaḥ
02,020.018a	svargam āsthāya kasya syād vigrahitvaṃ yathā tava
02,020.018c	māgadhair vipulaiḥ sainyair bāhulyabaladarpitaiḥ
02,020.019a	māvamaṃsthāḥ parān rājan nāsti vīryaṃ nare nare
02,020.019c	samaṃ tejas tvayā caiva kevalaṃ manujeśvara
02,020.020a	yāvad eva na saṃbuddhaṃ tāvad eva bhavet tava
02,020.020c	viṣahyam etad asmākam ato rājan bravīmi te
02,020.021a	jahi tvaṃ sadṛśeṣv eva mānaṃ darpaṃ ca māgadha
02,020.021c	mā gamaḥ sasutāmātyaḥ sabalaś ca yamakṣayam
02,020.022a	dambhodbhavaḥ kārtavīrya uttaraś ca bṛhadrathaḥ
02,020.022c	śreyaso hy avamanyeha vineśuḥ sabalā nṛpāḥ
02,020.023a	mumukṣamāṇās tvattaś ca na vayaṃ brāhmaṇabruvāḥ
02,020.023c	śaurir asmi hṛṣīkeśo nṛvīrau pāṇḍavāv imau
02,020.023d*0239_01	anayor mātuleyaṃ ca kṛṣṇaṃ māṃ viddhi te ripum
02,020.024a	tvām āhvayāmahe rājan sthiro yudhyasva māgadha
02,020.024c	muñca vā nṛpatīn sarvān mā gamas tvaṃ yamakṣayam
02,020.024d@005_0000	vaiśaṃpāyanaḥ
02,020.024d@005_0001	jarāsaṃdhaḥ
02,020.024d@005_0001	etac chrutvā jarāsaṃdhaḥ kruddho vacanam abravīt
02,020.024d@005_0002	nāhaṃ kaṃsaḥ pralambo vā na bāṇo na ca muṣṭikaḥ
02,020.024d@005_0003	narako nendratapano na keśī na ca pūtanā
02,020.024d@005_0004	na kālayavano vāpi ye tvayā nihatā yudhi
02,020.024d@005_0005	tvaṃ tu gopakulotpanno jātiṃ vai pūrvikāṃ smara
02,020.024d@005_0006	yo 'smadbhayād apakramya sāgarānūpam āśritaḥ
02,020.024d@005_0007	janmabhūmiṃ parityajya madhurāṃ prākṛto yathā
02,020.024d@005_0008	so 'dhunā katthase śaure śaradīva yathā ghanaḥ
02,020.024d@005_0009	adyānṛṇyaṃ kariṣyāmi bhojarājasya dhīmataḥ
02,020.024d@005_0010	jāmātur augrasenasya tvāṃ nihatyādya mādhava
02,020.024d@005_0011	cirakāṅkṣito me saṃgrāmas tvāṃ hantuṃ sasuhṛdgaṇam
02,020.024d@005_0012	diṣṭyā me saphalo yatnaḥ kṛto devaiḥ savāsavaiḥ
02,020.024d@005_0013	klībāv imau ca govinda bhīmasenārjunāv ubhau
02,020.024d@005_0014	hiṃsyāmi yudhi vikramya siṃhaḥ kṣudramṛgān iva
02,020.024d@005_0014	vaiśaṃpāyanaḥ
02,020.024d@005_0015	tasya roṣābhibhūtasya jarāsaṃdhasya garjataḥ
02,020.024d@005_0016	śrībhagavān
02,020.024d@005_0016	sarvabhūtāni vitresur ye tatrāsan samāgatāḥ
02,020.024d@005_0017	kiṃ garjasi jarāsaṃdha karmaṇā tān samācara
02,020.024d@005_0018	mama nirdeśakartṛbhyāṃ pāṇḍavābhyāṃ nṛpādhama
02,020.024d@005_0019	sāmātyaṃ sasutaṃ cādya ghātayiṣyāmy ahaṃ raṇe
02,020.024d@005_0020	na kathaṃ cana jīvan vai pravekṣyasi purottamam
02,020.025	jarāsaṃdha uvāca
02,020.025a	nājitān vai narapatīn aham ādadmi kāṃś cana
02,020.025c	jitaḥ kaḥ paryavasthātā ko 'tra yo na mayā jitaḥ
02,020.026a	kṣatriyasyaitad evāhur dharmyaṃ kṛṣṇopajīvanam
02,020.026c	vikramya vaśam ānīya kāmato yat samācaret
02,020.027a	devatārtham upākṛtya rājñaḥ kṛṣṇa kathaṃ bhayāt
02,020.027c	aham adya vimuñceyaṃ kṣātraṃ vratam anusmaran
02,020.028a	sainyaṃ sainyena vyūḍhena eka ekena vā punaḥ
02,020.028c	dvābhyāṃ tribhir vā yotsye 'haṃ yugapat pṛthag eva vā
02,020.029	vaiśaṃpāyana uvāca
02,020.029a	evam uktvā jarāsaṃdhaḥ sahadevābhiṣecanam
02,020.029c	ājñāpayat tadā rājā yuyutsur bhīmakarmabhiḥ
02,020.030a	sa tu senāpatī rājā sasmāra bharatarṣabha
02,020.030c	kauśikaṃ citrasenaṃ ca tasmin yuddha upasthite
02,020.031a	yayos te nāmanī loke haṃseti ḍibhaketi ca
02,020.031c	pūrvaṃ saṃkathite pumbhir nṛloke lokasatkṛte
02,020.031d*0240_01	niśaśvāsa jarāsaṃdho diṣṭaṃ saṃcintayaṃs tadā
02,020.032a	taṃ tu rājan vibhuḥ śaurī rājānaṃ balināṃ varam
02,020.032c	smṛtvā puruṣaśārdūla śārdūlasamavikramam
02,020.033a	satyasaṃdho jarāsaṃdhaṃ bhuvi bhīmaparākramam
02,020.033c	bhāgam anyasya nirdiṣṭaṃ vadhyaṃ bhūmibhṛd acyutaḥ
02,020.034a	nātmanātmavatāṃ mukhya iyeṣa madhusūdanaḥ
02,020.034c	brahmaṇo ''jñāṃ puraskṛtya hantuṃ haladharānujaḥ
02,020.034d@006_0000	janamejayaḥ
02,020.034d@006_0001	kimarthaṃ vairiṇāv āstām ubhau tau kṛṣṇamāgadhau
02,020.034d@006_0002	kathaṃ ca nirjitaḥ saṃkhye jarāsaṃdhena mādhavaḥ
02,020.034d@006_0003	kaś ca kaṃso māgadhasya yasya hetoḥ sa vairavān
02,020.034d@006_0004	etad ācakṣva me sarvaṃ vaiśaṃpāyana tattvataḥ
02,020.034d@006_0004	vaiśaṃpāyanaḥ
02,020.034d@006_0005	yādavānām anvavāye vasudevo mahāmatiḥ
02,020.034d@006_0006	udapadyata vārṣṇeyo hy ugrasenasya mantrabhṛt
02,020.034d@006_0007	ugrasenasya kaṃsas tu babhūva balavān sutaḥ
02,020.034d@006_0008	jyeṣṭho bahūnāṃ kauravya sarvaśastraviśāradaḥ
02,020.034d@006_0009	jarāsaṃdhasya duhitā tasya bhāryātiviśrutā
02,020.034d@006_0010	rājyaśulkena dattā sā jarāsaṃdhena dhīmatā
02,020.034d@006_0011	tadartham ugrasenasya madhurāyāṃ sutas tadā
02,020.034d@006_0012	abhiṣiktas tadāmātyaiḥ sa vai tīvraparākramaḥ
02,020.034d@006_0013	aiśvaryabalamattas tu sa tadā balamohitaḥ
02,020.034d@006_0014	nigṛhya pitaraṃ bhuṅkte tad rājyaṃ mantribhiḥ saha
02,020.034d@006_0015	vasudevasya tat kṛtyaṃ na śṛṇoti sa mandadhīḥ
02,020.034d@006_0016	sa tena saha tad rājyaṃ dharmataḥ paryapālayat
02,020.034d@006_0017	prītimān sa tu daityendro vasudevasya devakīm
02,020.034d@006_0018	uvāha bhāryāṃ sa tadā duhitā devakasya yā
02,020.034d@006_0019	tasyām udvāhyamānāyāṃ rathena janamejaya
02,020.034d@006_0020	upāruroha vārṣṇeyaṃ kaṃso bhūmipatis tadā
02,020.034d@006_0021	tato 'ntarikṣe vāg āsīd devadūtasya kasya cit
02,020.034d@006_0022	vasudevaś ca śuśrāva tāṃ vācaṃ pārthivaś ca saḥ
02,020.034d@006_0023	yām etāṃ vahamāno 'dya kaṃsodvahasi devakīm
02,020.034d@006_0024	asyā yaś cāṣṭamo garbhaḥ sa te mṛtyur bhaviṣyati
02,020.034d@006_0025	so 'vatīrya tato rājā khaḍgam uddhṛtya nirmalam
02,020.034d@006_0026	iyeṣa tasyā mūrdhānaṃ chettuṃ paramadurmatiḥ
02,020.034d@006_0027	sa sāntvayaṃs tadā kaṃsaṃ hasan krodhavaśānugam
02,020.034d@006_0028	rājann anunayām āsa vasudevo mahāmatiḥ
02,020.034d@006_0029	ahiṃsyāṃ pramadām āhuḥ sarvadharmeṣu pārthiva
02,020.034d@006_0030	akasmād abalāṃ nārīṃ hantāsīmām anāgasīm
02,020.034d@006_0031	yac ca te 'tra bhayaṃ rājañ śakyate bādhituṃ tvayā
02,020.034d@006_0032	iyaṃ ca śakyā pālayituṃ samayaś caiva rakṣitum
02,020.034d@006_0033	asyās tvam aṣṭamaṃ garbhaṃ jātamātraṃ mahīpate
02,020.034d@006_0034	vidhvaṃsaya tadā prāptam evaṃ parihṛtaṃ bhavet
02,020.034d@006_0035	evaṃ sa rājā kathito vasudevena bhārata
02,020.034d@006_0036	vaiśaṃpāyanaḥ
02,020.034d@006_0036	tasya tad vacanaṃ cakre śūrasenādhipas tadā
02,020.034d@006_0037	tatas tasyāṃ saṃbabhūvuḥ kumārāḥ sūryavarcasaḥ
02,020.034d@006_0038	jātāñ jātāṃs tu tān sarvāñ jaghāna madhureśvaraḥ
02,020.034d@006_0039	atha tasyāṃ samabhavad baladevas tu saptamaḥ
02,020.034d@006_0040	yāmyayā māyayā taṃ tu yamo rājā viśāṃ pate
02,020.034d@006_0041	devakyā garbham atulaṃ rohiṇyā jaṭhare 'kṣipat
02,020.034d@006_0042	ākṛṣya karṣaṇāt samyak saṃkarṣaṇa iti smṛtaḥ
02,020.034d@006_0043	balaśreṣṭhatayā tasya baladeva iti smṛtaḥ
02,020.034d@006_0044	punas tasyāṃ samabhavad aṣṭamo madhusūdanaḥ
02,020.034d@006_0045	tasya garbhasya rakṣāṃ tu cakre so 'bhyadhikaṃ nṛpaḥ
02,020.034d@006_0046	tataḥ kāle rakṣaṇārthaṃ vasudevasya sātvataḥ
02,020.034d@006_0047	ugraḥ prayuktaḥ kaṃsena sacivaḥ krūrakarmakṛt
02,020.034d@006_0048	vimūḍheṣu prabhāvena bālasyottīrya tatra vai
02,020.034d@006_0049	upāgamya sa ghoṣe tu jagāma samahādyutiḥ
02,020.034d@006_0050	jātamātraṃ vāsudevam athākṛṣya pitā tataḥ
02,020.034d@006_0051	upajahre parikrītāṃ sutāṃ gopasya kasya cit
02,020.034d@006_0052	mumukṣamāṇas taṃ śabdaṃ devadūtasya pārthiva
02,020.034d@006_0053	jaghāna kaṃsas tāṃ kanyāṃ prahasantī jagāma sā
02,020.034d@006_0054	āryeti vāśatī śabdaṃ tasmād āryeti kīrtitā
02,020.034d@006_0055	evaṃ taṃ vañcayitvā ca rājānaṃ sa mahāmatiḥ
02,020.034d@006_0056	vāsudevaṃ mahātmānaṃ vardhayām āsa gokule
02,020.034d@006_0057	vāsudevo 'pi gopeṣu vavṛdhe 'bjam ivāmbhasi
02,020.034d@006_0058	ajñāyamānaḥ kaṃsena gūḍho 'gnir iva dāruṣu
02,020.034d@006_0059	vipracakre 'tha tān sarvān ballavān madhureśvaraḥ
02,020.034d@006_0060	vardhamāno mahābāhus tejobalasamanvitaḥ
02,020.034d@006_0061	tatas te kliśyamānās tu puṇḍarīkākṣam acyutam
02,020.034d@006_0062	bhayena kāmād apare gaṇaśaḥ paryavārayan
02,020.034d@006_0063	sa tu labdhvā balaṃ rājann ugrasenasya saṃmataḥ
02,020.034d@006_0064	vasudevātmajaḥ sarvabhrātṛbhiḥ sahitaṃ punaḥ
02,020.034d@006_0065	nirjitya yudhi bhojendraṃ hatvā kaṃsaṃ mahābalaḥ
02,020.034d@006_0066	abhyaṣiñcat tato rājya ugrasenaṃ viśāṃ pate
02,020.034d@006_0067	tataḥ śrutvā jarāsaṃdho mādhavena hataṃ yudhi
02,020.034d@006_0068	śūrasenādhipaṃ cakre kaṃsaputraṃ tadā nṛpa
02,020.034d@006_0069	sa sainyaṃ mahad utthāpya vāsudevaṃ prasahya ca
02,020.034d@006_0070	abhyaṣiñcat sutaṃ tatra sutāyā janamejaya
02,020.034d@006_0071	ugrasenaṃ ca vṛṣṇīṃś ca mahābalasamanvitaḥ
02,020.034d@006_0072	sa tatra viprakurute jarāsaṃdhaḥ pratāpavān
02,020.034d@006_0073	etad vairaṃ kauraveya jarāsaṃdhasya mādhave
02,020.034d@006_0074	āśāsitārtho rājendra saṃrurodha vinirjitān
02,020.034d@006_0075	pārthivais tair nṛpatibhir yakṣyamāṇaḥ samṛddhimān
02,020.034d@006_0076	devaśreṣṭhaṃ mahādevaṃ kṛttivāsaṃ triyambakam
02,020.034d@006_0077	etat sarvaṃ yathāvṛttaṃ kathitaṃ bharatarṣabha
02,020.034d@006_0078	yathā tu sa hato rājā bhīmasenena tac chṛṇu
02,021.001	vaiśaṃpāyana uvāca
02,021.001a	tatas taṃ niścitātmānaṃ yuddhāya yadunandanaḥ
02,021.001c	uvāca vāgmī rājānaṃ jarāsaṃdham adhokṣajaḥ
02,021.002a	trayāṇāṃ kena te rājan yoddhuṃ vitarate manaḥ
02,021.002c	asmad anyatameneha sajjībhavatu ko yudhi
02,021.002d*0241_01	tvayā māyāvinā kṛṣṇa na yotsye 'haṃ kadā cana
02,021.002d*0241_02	bhayena me yojitānāṃ yadūnāṃ ca palāyataḥ
02,021.002d*0241_03	arjuno na bhaved yoddhā na ca tulyabalo mama
02,021.002d*0241_04	bhīmaḥ kṣaṇaṃ kṣaṇārdhaṃ vā kṣamaḥ syād iti me puraḥ
02,021.003a	evam uktaḥ sa kṛṣṇena yuddhaṃ vavre mahādyutiḥ
02,021.003c	jarāsaṃdhas tato rājan bhīmasenena māgadhaḥ
02,021.003d*0242_01	na tvayā bhīruṇā yotsye yudhi viklavacetasā
02,021.003d*0242_02	mathurāṃ svapurīṃ tyaktvā samudraṃ śaraṇaṃ gataḥ
02,021.003d*0242_03	ayaṃ tu vayasātulyo nātisattvo na me samaḥ
02,021.003d*0242_04	arjuno no bhaved yoddhā bhīmas tulyabalo mama
02,021.003d*0242_05	ity uktvā bhīmasenāya pradāya mahatīṃ gadām
02,021.003d*0242_06	dvitīyāṃ svayam ādāya nirjagāma purād bahiḥ
02,021.003d*0243_01	ādāya rocanāṃ mālāṃ māṅgalyāny aparāṇi ca
02,021.004a	dhārayann agadān mukhyān nirvṛtīr vedanāni ca
02,021.004c	upatasthe jarāsaṃdhaṃ yuyutsuṃ vai purohitaḥ
02,021.004d*0244_01	arjunaṃ vāsudevaṃ ca varjayām āsa māgadhaḥ
02,021.004d*0244_02	matvā devaṃ gopa iti bālo 'rjunam iti sma ha
02,021.005a	kṛtasvastyayano vidvān brāhmaṇena yaśasvinā
02,021.005c	samanahyaj jarāsaṃdhaḥ kṣatradharmam anuvrataḥ
02,021.006a	avamucya kirīṭaṃ sa keśān samanumṛjya ca
02,021.006c	udatiṣṭhaj jarāsaṃdho velātiga ivārṇavaḥ
02,021.007a	uvāca matimān rājā bhīmaṃ bhīmaparākramam
02,021.007c	bhīma yotsye tvayā sārdhaṃ śreyasā nirjitaṃ varam
02,021.007d*0245_01	kṣetrodaye tataḥ kṛṣṇa bālo 'yam anujo 'rjunaḥ
02,021.008a	evam uktvā jarāsaṃdho bhīmasenam ariṃdamaḥ
02,021.008c	pratyudyayau mahātejāḥ śakraṃ balir ivāsuraḥ
02,021.009a	tataḥ saṃmantrya kṛṣṇena kṛtasvastyayano balī
02,021.009c	bhīmaseno jarāsaṃdham āsasāda yuyutsayā
02,021.010a	tatas tau naraśārdūlau bāhuśastrau samīyatuḥ
02,021.010c	vīrau paramasaṃhṛṣṭāv anyonyajayakāṅkṣiṇau
02,021.010d@007_0001	karagrahaṇapūrvaṃ tu kṛtvā pādābhivandanam
02,021.010d@007_0002	kakṣaiḥ kakṣāṃ vidhunvānāv āsphoṭaṃ tatra cakratuḥ
02,021.010d@007_0003	skandhe dorbhyāṃ samāhatya nihatya ca muhur muhuḥ
02,021.010d@007_0004	aṅgam aṅgaiḥ samāśliṣya punar āsphālanaṃ vibho
02,021.010d@007_0005	citrahastādikaṃ kṛtvā kakṣābandhaṃ ca cakratuḥ
02,021.010d@007_0006	galagaṇḍābhighātena sasphuliṅgena cāśanim
02,021.010d@007_0007	bāhupāśādikaṃ kṛtvā pādāhataśirāv ubhau
02,021.010d@007_0008	urohastaṃ tataś cakre pūrṇakumbhau prayujya tau
02,021.010d@007_0009	karasaṃpīḍanaṃ kṛtvā garjantau vāraṇāv iva
02,021.010d@007_0010	nardantau meghasaṃkāśau bāhupraharaṇāv ubhau
02,021.010d@007_0011	talenāhanyamānau tu anyonyaṃ kṛtavīkṣaṇau
02,021.010d@007_0012	siṃhāv iva susaṃskruddhāv ākṛṣyākṛṣya yudhyatām
02,021.010d@007_0013	aṅgenāṅgaṃ samāpīḍya bāhubhyām ubhayor api
02,021.010d@007_0014	āvṛtya bāhubhiś cāpi udaraṃ ca pracakratuḥ
02,021.010d@007_0015	ubhau kaṭyāṃ supārśve tu takṣavantau ca śikṣitau
02,021.010d@007_0016	adhohastaṃ svakaṇṭhe tūdarasyorasi cākṣipat
02,021.010d@007_0017	sarvātikrāntamaryādaṃ pṛṣṭhabhaṅgaṃ ca cakratuḥ
02,021.010d@007_0018	saṃpūrṇamūrchāṃ bāhubhyāṃ pūrṇakumbhaṃ pracakratuḥ
02,021.010d@007_0019	tṛṇapīḍaṃ yathākāmaṃ pūrṇayogaṃ samuṣṭikam
02,021.010d@007_0020	evamādīni yuddhāni prakurvantau parasparam
02,021.010d@007_0021	tayor yuddhaṃ tato draṣṭuṃ sametāḥ puravāsinaḥ
02,021.010d@007_0022	brāhmaṇā vaṇijaś caiva kṣatriyāś ca sahasraśaḥ
02,021.010d@007_0023	śūdrāś ca naraśārdūla striyo vṛddhāś ca sarvaśaḥ
02,021.010d@007_0024	nirantaram abhūt tatra janaughair abhisaṃvṛtam
02,021.011a	tayor atha bhujāghātān nigrahapragrahāt tathā
02,021.011c	āsīt subhīmasaṃhrādo vajraparvatayor iva
02,021.012a	ubhau paramasaṃhṛṣṭau balenātibalāv ubhau
02,021.012b*0246_01	anyonyaṃ tau karatalair yodhayām āsatur bhṛśam
02,021.012c	anyonyasyāntaraṃ prepsū parasparajayaiṣiṇau
02,021.012d*0247_01	śirobhir iva tau meṣau vṛkṣair iva niśācarau
02,021.012d*0247_02	padair iva śubhāv aśvau tuṇḍābhyāṃ tittirāv iva
02,021.013a	tad bhīmam utsārya janaṃ yuddham āsīd upahvare
02,021.013c	balinoḥ saṃyuge rājan vṛtravāsavayor iva
02,021.014a	prakarṣaṇākarṣaṇābhyām abhyākarṣavikarṣaṇaiḥ
02,021.014c	ākarṣetāṃ tathānyonyaṃ jānubhiś cābhijaghnatuḥ
02,021.015a	tataḥ śabdena mahatā bhartsayantau parasparam
02,021.015c	pāṣāṇasaṃghātanibhaiḥ prahārair abhijaghnatuḥ
02,021.015d*0248_01	tato bhīmaṃ jarāsaṃdho jaghānorasi muṣṭinā
02,021.015d*0248_02	bhīmo 'pi taṃ jarāsaṃdhaṃ vakṣasy abhijaghāna ha
02,021.016a	vyūḍhoraskau dīrghabhujau niyuddhakuśalāv ubhau
02,021.016c	bāhubhiḥ samasajjetām āyasaiḥ parighair iva
02,021.017a	kārttikasya tu māsasya pravṛttaṃ prathame 'hani
02,021.017b*0249_01	tadā tad yuddham abhavad dināni daśa pañca ca
02,021.017c	anārataṃ divārātram aviśrāntam avartata
02,021.017d*0250_01	ghoraṃ vismāpanakaram abhūt pañcadaśe 'hani
02,021.018a	tad vṛttaṃ tu trayodaśyāṃ samavetaṃ mahātmanoḥ
02,021.018b*0251_01	gātraṃ gātreṇa saṃpīḍya viśrāmam agamad dvayoḥ
02,021.018b*0251_02	vāyunā hy amṛtaśvāsād āpyāyata vṛkodaraḥ
02,021.018c	caturdaśyāṃ niśāyāṃ tu nivṛtto māgadhaḥ klamāt
02,021.019a	taṃ rājānaṃ tathā klāntaṃ dṛṣṭvā rājañ janārdanaḥ
02,021.019c	uvāca bhīmakarmāṇaṃ bhīmaṃ saṃbodhayann iva
02,021.019d*0252_01	samayuddhe nṛṇāṃ madhyāt pāṭayan bodhayann iva
02,021.019d*0253_01	śatror janmamṛtī vidvāñ jīvitaṃ ca jarākṛtam
02,021.019d*0253_02	pārtham āpyāyayan svena tejasācintayad dhariḥ
02,021.019d*0253_03	saṃcintyārivadhopāyaṃ bhīmasyāmoghadarśanaḥ
02,021.019d*0253_04	darśayām āsa viṭapaṃ pāṭayann iva saṃjñayā
02,021.020a	klāntaḥ śatrur na kaunteya labhyaḥ pīḍayituṃ raṇe
02,021.020c	pīḍyamāno hi kārtsnyena jahyāj jīvitam ātmanaḥ
02,021.021a	tasmāt te naiva kaunteya pīḍanīyo narādhipaḥ
02,021.021c	samam etena yudhyasva bāhubhyāṃ bharatarṣabha
02,021.022a	evam uktaḥ sa kṛṣṇena pāṇḍavaḥ paravīrahā
02,021.022c	jarāsaṃdhasya tad randhraṃ jñātvā cakre matiṃ vadhe
02,021.023a	tatas tam ajitaṃ jetuṃ jarāsaṃdhaṃ vṛkodaraḥ
02,021.023c	saṃrabhya balināṃ mukhyo jagrāha kurunandanaḥ
02,022.001	vaiśaṃpāyana uvāca
02,022.001a	bhīmasenas tataḥ kṛṣṇam uvāca yadunandanam
02,022.001c	buddhim āsthāya vipulāṃ jarāsaṃdhajighāṃsayā
02,022.002a	nāyaṃ pāpo mayā kṛṣṇa yuktaḥ syād anurodhitum
02,022.002c	prāṇena yaduśārdūla baddhavaṅkṣaṇavāsasā
02,022.003a	evam uktas tataḥ kṛṣṇaḥ pratyuvāca vṛkodaram
02,022.003c	tvarayan puruṣavyāghro jarāsaṃdhavadhepsayā
02,022.004a	yat te daivaṃ paraṃ sattvaṃ yac ca te mātariśvanaḥ
02,022.004c	balaṃ bhīma jarāsaṃdhe darśayāśu tad adya naḥ
02,022.004d*0254_01	bale tubhyaṃ mahābāho tam imaṃ jahi māgadham
02,022.004d*0255_01	tavaiṣa vadhyo durbuddhir jarāsaṃdho mahārathaḥ
02,022.004d*0255_02	ity antarikṣe tv aśrauṣaṃ yadā vāyur apohyate
02,022.004d*0255_03	gomante parvataśreṣṭhe yenaiṣa parimokṣitaḥ
02,022.004d*0255_04	baladevabhujaṃ prāpya ko 'nyo jīveta māgadhāt
02,022.004d*0255_05	tad asya mṛtyur vihitas tvad ṛte na mahābala
02,022.004d*0255_06	vāyuṃ cintya mahābāho jahi tvaṃ magadhādhipam
02,022.004d*0255_07	evam uktas tadā bhīmo manasā cintya mārutam
02,022.004d*0255_08	janārdanaṃ namasyaiva pariṣvajya ca phalgunam
02,022.005a	evam uktas tadā bhīmo jarāsaṃdham ariṃdamaḥ
02,022.005c	utkṣipya bhrāmayad rājan balavantaṃ mahābalaḥ
02,022.006a	bhrāmayitvā śataguṇaṃ bhujābhyāṃ bharatarṣabha
02,022.006c	babhañja pṛṣṭhe saṃkṣipya niṣpiṣya vinanāda ca
02,022.006d*0256_01	kare gṛhītvā caraṇaṃ dvedhā cakre mahābalaḥ
02,022.007a	tasya niṣpiṣyamāṇasya pāṇḍavasya ca garjataḥ
02,022.007c	abhavat tumulo nādaḥ sarvaprāṇibhayaṃkaraḥ
02,022.007d*0257_01	sa vāmapādaṃ saṃkṛṣya gṛhītvā dakṣiṇe mahe
02,022.007d*0257_02	dvidhā cakāra taṃ pārtho jarāsaṃdhaṃ mahābalam
02,022.008a	vitresur māgadhāḥ sarve strīṇāṃ garbhāś ca susruvuḥ
02,022.008c	bhīmasenasya nādena jarāsaṃdhasya caiva ha
02,022.009a	kiṃ nu svid dhimavān bhinnaḥ kiṃ nu svid dīryate mahī
02,022.009c	iti sma māgadhā jajñur bhīmasenasya nisvanāt
02,022.009d*0258_01	gṛhītvā pādayoḥ śatruṃ pātayām āsa bhūtale
02,022.009d*0258_02	ekaṃ pādaṃ padākramya dorbhyām anyaṃ pragṛhya ca
02,022.009d*0258_03	gudataḥ pāṭayām āsa śākhām iva mahāgajaḥ
02,022.009d*0258_04	ekapādoruvṛṣaṇakaṭihṛtpṛṣṭhanāsike
02,022.009d*0258_05	ekabāhvakṣibhrūkarṇe śakale dadṛśuḥ prajāḥ
02,022.009d@008_0001	vīkṣya bhīmaṃ tataḥ kṛṣṇo naḷaṃ jagrāha pāṇinā
02,022.009d@008_0002	dvidhā vyatilikhat taṃ tu jarāsaṃdhavadhaṃ prati
02,022.009d@008_0003	tatas tv ājñāya tasyai * * * * * * * * *
02,022.009d@008_0004	* * * * * * * * traṃ prākṣipad vinanāda ca
02,022.009d@008_0005	punaḥ saṃdhāya tu tadā jarāsaṃdhaḥ pratāpavān
02,022.009d@008_0006	bhīmena saha saṃgamya bāhuyuddhaṃ cakāra ha
02,022.009d@008_0007	tayoḥ samabhavad yuddhaṃ tumulaṃ romaharṣaṇam
02,022.009d@008_0008	sarvalokakṣayakaraṃ sarva * * * * * *
02,022.009d@008_0009	* * * * * * * * * * * * dya mādhavaḥ
02,022.009d@008_0010	vyatyasya prākṣipat tat tu jarāsaṃdhavadhepsayā
02,022.009d@008_0011	bhīmasenas tadājñātvā nirbibheda ca māgadham
02,022.009d@008_0012	dvidhā vyatyasya pādena prākṣipac ca nanāda ha
02,022.009d@008_0013	śuṣkamāṃsāsthimedosṛg bhinnamastakapiṇḍakaḥ
02,022.009d@008_0014	śavabhūtas tadā rājan piṇḍīkṛta ivābabhau
02,022.010a	tato rājakuladvāri prasuptam iva taṃ nṛpam
02,022.010c	rātrau parāsum utsṛjya niścakramur ariṃdamāḥ
02,022.011a	jarāsaṃdharathaṃ kṛṣṇo yojayitvā patākinam
02,022.011c	āropya bhrātarau caiva mokṣayām āsa bāndhavān
02,022.012a	te vai ratnabhujaṃ kṛṣṇaṃ ratnārhaṃ pṛthivīśvarāḥ
02,022.012c	rājānaś cakrur āsādya mokṣitā mahato bhayāt
02,022.013a	akṣataḥ śastrasaṃpanno jitāriḥ saha rājabhiḥ
02,022.013c	ratham āsthāya taṃ divyaṃ nirjagāma girivrajāt
02,022.013d*0259_01	uṣṭrāṇāṃ śatasāhasraṃ vāhayitvā dhanaṃ bahu
02,022.013d*0259_02	mahārhāṇi ca ratnāni rajataṃ kāñcanaṃ tathā
02,022.013d*0259_03	sahadevaṃ pratiṣṭhāpya svādhīnaṃ ca girivraje
02,022.013d*0259_04	caturaṅgabalaiḥ sārdhaṃ nirjagāma girivrajāt
02,022.014a	yaḥ sa sodaryavān nāma dviyodhaḥ kṛṣṇasārathiḥ
02,022.014c	abhyāsaghātī saṃdṛśyo durjayaḥ sarvarājabhiḥ
02,022.015a	bhīmārjunābhyāṃ yodhābhyām āsthitaḥ kṛṣṇasārathiḥ
02,022.015c	śuśubhe rathavaryo 'sau durjayaḥ sarvadhanvibhiḥ
02,022.016a	śakraviṣṇū hi saṃgrāme ceratus tārakāmaye
02,022.016c	rathena tena taṃ kṛṣṇa upāruhya yayau tadā
02,022.016d*0260_01	evam etau mahābāhū tadā duṣkarakāriṇau
02,022.016d*0260_02	kṛṣṇapraṇītau loke 'smin rathe ko draṣṭum arhati
02,022.016d*0260_03	ity avocan vrajantaṃ taṃ jarāsaṃdhapurālayāḥ
02,022.016d*0260_04	vāsudevaṃ naraśreṣṭhaṃ yuktaṃ vātajavair hayaiḥ
02,022.017a	taptacāmīkarābheṇa kiṅkiṇījālamālinā
02,022.017c	meghanirghoṣanādena jaitreṇāmitraghātinā
02,022.018a	yena śakro dānavānāṃ jaghāna navatīr nava
02,022.018c	taṃ prāpya samahṛṣyanta rathaṃ te puruṣarṣabhāḥ
02,022.019a	tataḥ kṛṣṇaṃ mahābāhuṃ bhrātṛbhyāṃ sahitaṃ tadā
02,022.019c	rathasthaṃ māgadhā dṛṣṭvā samapadyanta vismitāḥ
02,022.020a	hayair divyaiḥ samāyukto ratho vāyusamo jave
02,022.020c	adhiṣṭhitaḥ sa śuśubhe kṛṣṇenātīva bhārata
02,022.021a	asaṅgī devavihitas tasmin rathavare dhvajaḥ
02,022.021c	yojanād dadṛśe śrīmān indrāyudhasamaprabhaḥ
02,022.022a	cintayām āsa kṛṣṇo 'tha garutmantaṃ sa cābhyayāt
02,022.022c	kṣaṇe tasmin sa tenāsīc caityayūpa ivocchritaḥ
02,022.023a	vyāditāsyair mahānādaiḥ saha bhūtair dhvajālayaiḥ
02,022.023c	tasthau rathavare tasmin garutmān pannagāśanaḥ
02,022.024a	durnirīkṣyo hi bhūtānāṃ tejasābhyadhikaṃ babhau
02,022.024c	āditya iva madhyāhne sahasrakiraṇāvṛtaḥ
02,022.025a	na sa sajjati vṛkṣeṣu śastraiś cāpi na riṣyate
02,022.025c	divyo dhvajavaro rājan dṛśyate devamānuṣaiḥ
02,022.026a	tam āsthāya rathaṃ divyaṃ parjanyasamanisvanam
02,022.026c	niryayau puruṣavyāghraḥ pāṇḍavābhyāṃ sahācyutaḥ
02,022.027a	yaṃ lebhe vāsavād rājā vasus tasmād bṛhadrathaḥ
02,022.027c	bṛhadrathāt krameṇaiva prāpto bārhadrathaṃ nṛpam
02,022.028a	sa niryayau mahābāhuḥ puṇḍarīkekṣaṇas tataḥ
02,022.028c	girivrajād bahis tasthau same deśe mahāyaśāḥ
02,022.029a	tatrainaṃ nāgarāḥ sarve satkāreṇābhyayus tadā
02,022.029c	brāhmaṇapramukhā rājan vidhidṛṣṭena karmaṇā
02,022.030a	bandhanād vipramuktāś ca rājāno madhusūdanam
02,022.030c	pūjayām āsur ūcuś ca sāntvapūrvam idaṃ vacaḥ
02,022.031a	naitac citraṃ mahābāho tvayi devakinandana
02,022.031c	bhīmārjunabalopete dharmasya paripālanam
02,022.032a	jarāsaṃdhahrade ghore duḥkhapaṅke nimajjatām
02,022.032c	rājñāṃ samabhyuddharaṇaṃ yad idaṃ kṛtam adya te
02,022.033a	viṣṇo samavasannānāṃ giridurge sudāruṇe
02,022.033c	diṣṭyā mokṣād yaśo dīptam āptaṃ te puruṣottama
02,022.034a	kiṃ kurmaḥ puruṣavyāghra bravīhi puruṣarṣabha
02,022.034c	kṛtam ity eva taj jñeyaṃ nṛpair yady api duṣkaram
02,022.035a	tān uvāca hṛṣīkeśaḥ samāśvāsya mahāmanāḥ
02,022.035c	yudhiṣṭhiro rājasūyaṃ kratum āhartum icchati
02,022.036a	tasya dharmapravṛttasya pārthivatvaṃ cikīrṣataḥ
02,022.036c	sarvair bhavadbhir yajñārthe sāhāyyaṃ dīyatām iti
02,022.037a	tataḥ pratītamanasas te nṛpā bharatarṣabha
02,022.037c	tathety evābruvan sarve pratijajñuś ca tāṃ giram
02,022.038a	ratnabhājaṃ ca dāśārhaṃ cakrus te pṛthivīśvarāḥ
02,022.038c	kṛcchrāj jagrāha govindas teṣāṃ tadanukampayā
02,022.039a	jarāsaṃdhātmajaś caiva sahadevo mahārathaḥ
02,022.039c	niryayau sajanāmātyaḥ puraskṛtya purohitam
02,022.040a	sa nīcaiḥ praśrito bhūtvā bahuratnapurogamaḥ
02,022.040c	sahadevo nṛṇāṃ devaṃ vāsudevam upasthitaḥ
02,022.040d@009_0000	sahadevaḥ
02,022.040d@009_0001	yat kṛtaṃ puruṣavyāghra mama pitrā janārdana
02,022.040d@009_0002	tat te hṛdi mahābāho na kāryaṃ puruṣottama
02,022.040d@009_0003	tvāṃ prapanno 'smi govinda prasādaṃ kuru me prabho
02,022.040d@009_0004	pitur icchāmi saṃskāraṃ kartuṃ devakinandana
02,022.040d@009_0005	tvatto 'bhyanujñāṃ saṃprāpya bhīmasenāt tathārjunāt
02,022.040d@009_0006	vaiśaṃpāyanaḥ
02,022.040d@009_0006	nirbhayo vicariṣyāmi yathākāmaṃ yathāsukham
02,022.040d@009_0007	evaṃ vijñāpyamānasya sahadevasya māriṣa
02,022.040d@009_0008	prahṛṣṭo devakīputraḥ pāṇḍavau ca mahārathau
02,022.040d@009_0009	kriyatāṃ saṃskriyā rājan pitus ta iti cābruvan
02,022.040d@009_0010	tac chrutvā vāsudevasya pārthayoś ca māgadhaḥ
02,022.040d@009_0011	praviśya nagaraṃ tūrṇaṃ saha mantribhir apy uta
02,022.040d@009_0012	citāṃ candanakāṣṭhaiś ca kāleyasaralais tathā
02,022.040d@009_0013	kālāgurusugandhaiś ca tailaiś ca vividhair api
02,022.040d@009_0014	ghṛtadhārākṣataiś caiva sumanobhiś ca māgadham
02,022.040d@009_0015	samantād avakīryanta dahyantaṃ magadhādhipam
02,022.040d@009_0016	udakaṃ tasya cakre 'tha sahadevaḥ sahānujaḥ
02,022.040d@009_0017	kṛtvā pituḥ svargagatiṃ niryayau yatra keśavaḥ
02,022.040d@009_0018	pāṇḍavau ca mahābhāgau bhīmasenārjunāv ubhau
02,022.040d@009_0019	sa prahvaḥ prāñjalir bhūtvā vijñāpayata mādhavam
02,022.040d@009_0020	ime ratnāni bhūrīṇi gojāvimahiṣādayaḥ
02,022.040d@009_0021	hastino 'śvāś ca govinda vāsāṃsi vividhāni ca
02,022.040d@009_0022	dīyatāṃ dharmarājāya yathā vā manyate bhavān
02,022.041a	bhayārtāya tatas tasmai kṛṣṇo dattvābhayaṃ tadā
02,022.041b*0261_01	ādade 'sya mahārhāṇi ratnāni puruṣottamaḥ
02,022.041b*0262_01	**** **** sahadevaṃ janārdanaḥ
02,022.041b*0262_02	magadhānāṃ mahīpālaṃ
02,022.041c	abhyaṣiñcata tatraiva jarāsaṃdhātmajaṃ tadā
02,022.042a	gatvaikatvaṃ ca kṛṣṇena pārthābhyāṃ caiva satkṛtaḥ
02,022.042c	viveśa rājā matimān punar bārhadrathaṃ puram
02,022.042d*0263_01	abhiṣikto mahābāhur jārāsaṃdhir mahātmabhiḥ
02,022.042d*0264_01	pārthābhyāṃ sahitaḥ kṛṣṇaḥ sarvaiś ca vasudhādhipaiḥ
02,022.042d*0264_02	yathāvayaḥ samāgamya visasarja narādhipān
02,022.042d*0264_03	visṛjya sarvān nṛpatīn rājasūye mahātmabhiḥ
02,022.042d*0264_04	āgantavyaṃ bhavadbhis tu dharmarājapriyepsubhiḥ
02,022.042d*0264_05	evam uktvā mādhavena sarve te vasudhādhipāḥ
02,022.042d*0264_06	evam astv iti cāpy uktvā sametāḥ parayā mudā
02,022.042d*0264_07	bhīmārjunahṛṣīkeśāḥ prahṛṣṭāḥ prayayuḥ saha
02,022.042d*0264_08	ratnāny ādāya bhūrīṇi jvalanto ripusūdanāḥ
02,022.043a	kṛṣṇas tu saha pārthābhyāṃ śriyā paramayā jvalan
02,022.043c	ratnāny ādāya bhūrīṇi prayayau puṣkarekṣaṇaḥ
02,022.044a	indraprastham upāgamya pāṇḍavābhyāṃ sahācyutaḥ
02,022.044c	sametya dharmarājānaṃ prīyamāṇo 'bhyabhāṣata
02,022.045a	diṣṭyā bhīmena balavāñ jarāsaṃdho nipātitaḥ
02,022.045c	rājāno mokṣitāś ceme bandhanān nṛpasattama
02,022.046a	diṣṭyā kuśalinau cemau bhīmasenadhanaṃjayau
02,022.046c	punaḥ svanagaraṃ prāptāv akṣatāv iti bhārata
02,022.047a	tato yudhiṣṭhiraḥ kṛṣṇaṃ pūjayitvā yathārhataḥ
02,022.047c	bhīmasenārjunau caiva prahṛṣṭaḥ pariṣasvaje
02,022.048a	tataḥ kṣīṇe jarāsaṃdhe bhrātṛbhyāṃ vihitaṃ jayam
02,022.048c	ajātaśatrur āsādya mumude bhrātṛbhiḥ saha
02,022.048d@010_0001	hṛṣṭaś ca dharmarāḍ vākyaṃ janārdanam abhāṣata
02,022.048d@010_0002	tvāṃ prāpya puruṣavyāghra bhīmasenena pātitaḥ
02,022.048d@010_0003	māgadho 'sau balonmatto jarāsaṃdhaḥ pratāpavān
02,022.048d@010_0004	rājasūyaṃ kratuśreṣṭhaṃ prāpsyāmi vigatajvaraḥ
02,022.048d@010_0005	tvadbuddhibalam āśritya yāgārho 'smi janārdana
02,022.048d@010_0006	pītaṃ pṛthivyāṃ kruddhena yaśas te puruṣottama
02,022.048d@010_0007	jarāsaṃdhavadhenaiva prāptās te vipulāḥ śriyaḥ
02,022.048d@010_0008	evaṃ saṃbhāṣya kaunteyaḥ prādād rathavaraṃ prabho
02,022.048d@010_0009	pratigṛhya tu govindo jarāsaṃdhasya taṃ ratham
02,022.048d@010_0010	prahṛṣṭas tasya mumude phalgunena janārdanaḥ
02,022.048d@010_0011	prītimān abhavad rājan dharmarājapuraskṛtaḥ
02,022.049a	yathāvayaḥ samāgamya rājabhis taiś ca pāṇḍavaḥ
02,022.049c	satkṛtya pūjayitvā ca visasarja narādhipān
02,022.050a	yudhiṣṭhirābhyanujñātās te nṛpā hṛṣṭamānasāḥ
02,022.050c	jagmuḥ svadeśāṃs tvaritā yānair uccāvacais tataḥ
02,022.051a	evaṃ puruṣaśārdūlo mahābuddhir janārdanaḥ
02,022.051c	pāṇḍavair ghātayām āsa jarāsaṃdham ariṃ tadā
02,022.052a	ghātayitvā jarāsaṃdhaṃ buddhipūrvam ariṃdamaḥ
02,022.052c	dharmarājam anujñāpya pṛthāṃ kṛṣṇāṃ ca bhārata
02,022.053a	subhadrāṃ bhīmasenaṃ ca phalgunaṃ yamajau tathā
02,022.053c	dhaumyam āmantrayitvā ca prayayau svāṃ purīṃ prati
02,022.053d*0265_01	pāṇḍavair anudhāvadbhir yudhiṣṭhirapurogamaiḥ
02,022.053d*0265_02	harṣeṇa mahatā yuktaḥ prāpya cānuttamaṃ yaśaḥ
02,022.053d*0265_03	jagāma hṛṣṭaḥ kṛṣṇas tu punar dvāravatīṃ purīm
02,022.054a	tenaiva rathamukhyena taruṇādityavarcasā
02,022.054c	dharmarājavisṛṣṭena divyenānādayan diśaḥ
02,022.055a	tato yudhiṣṭhiramukhāḥ pāṇḍavā bharatarṣabha
02,022.055c	pradakṣiṇam akurvanta kṛṣṇam akliṣṭakāriṇam
02,022.056a	tato gate bhagavati kṛṣṇe devakinandane
02,022.056c	jayaṃ labdhvā suvipulaṃ rājñām abhayadās tadā
02,022.057a	saṃvardhitaujaso bhūyaḥ karmaṇā tena bhārata
02,022.057c	draupadyāḥ pāṇḍavā rājan parāṃ prītim avardhayan
02,022.058a	tasmin kāle tu yad yuktaṃ dharmakāmārthasaṃhitam
02,022.058c	tad rājā dharmataś cakre rājyapālanakīrtimān
02,023.001	vaiśaṃpāyana uvāca
02,023.001a	pārthaḥ prāpya dhanuḥśreṣṭham akṣayyau ca maheṣudhī
02,023.001c	rathaṃ dhvajaṃ sabhāṃ caiva yudhiṣṭhiram abhāṣata
02,023.001d*0266_01	ṛṣes tad vacanaṃ cintya niśaśvāsa yudhiṣṭhiraḥ
02,023.001d*0266_02	dharmaṃ dharmabhṛtāṃ śreṣṭhaḥ kartum icchan paraṃtapaḥ
02,023.001d*0266_03	tasyeṅgitajño bībhatsuḥ sarvaśastrabhṛtāṃ varaḥ
02,023.001d*0266_04	saṃvivartayiṣuḥ kāmaṃ pāvakāt pākaśāsaniḥ
02,023.002a	dhanur astraṃ śarā vīryaṃ pakṣo bhūmir yaśo balam
02,023.002c	prāptam etan mayā rājan duṣprāpaṃ yad abhīpsitam
02,023.002d@011_0001	etac chrutvā kuruśreṣṭho dharmarājaḥ sahānujaḥ
02,023.002d@011_0002	prahṛṣṭo mantribhiś caiva vyāsadhaumyādibhiḥ saha
02,023.002d@011_0003	tato vyāso mahābuddhir uvācedaṃ vaco 'rjunam
02,023.002d@011_0004	sādhu sādhv iti kaunteya diṣṭyā te buddhir īdṛśī
02,023.002d@011_0005	pṛthivīm akhilāṃ jetum eko vyavasito bhavān
02,023.002d@011_0006	dhanyaḥ pāṇḍur mahīpālo yasya putras tvam īdṛśaḥ
02,023.002d@011_0007	sarvaṃ prāpsyati rājendro dharmaputro yudhiṣṭhiraḥ
02,023.002d@011_0008	tvadvīryeṇa sa dharmātmā sārvabhaumatvam eṣyati
02,023.002d@011_0009	tvadbāhubalam āśritya rājasūyam avāpsyati
02,023.002d@011_0010	sunayād vāsudevasya bhīmārjunabalena ca
02,023.002d@011_0011	yamayoś caiva vīryeṇa sarvaṃ prāpsyati dharmarāṭ
02,023.002d@011_0012	tasmād diśaṃ devaguptām udīcīṃ gaccha phalguna
02,023.002d@011_0013	śakto bhavān surāñ jitvā ratnāny āhartum ojasā
02,023.002d@011_0014	prācīṃ bhīmo balaślāghī prayātu bharatarṣabha
02,023.002d@011_0015	yāmyāṃ tatra diśaṃ yātu sahadevo mahārathaḥ
02,023.002d@011_0016	pratīcīṃ nakulo gantā varuṇenābhipālitām
02,023.002d@011_0017	eṣā me naiṣṭhikī buddhiḥ kriyatāṃ bharatarṣabhāḥ
02,023.002d@011_0018	śrutvā vyāsavaco hṛṣṭās tam ūcuḥ pāṇḍunandanāḥ
02,023.002d@011_0019	evam astu muniśreṣṭha yathājñāpayasi prabho
02,023.002d@011_0020	te 'py anujñāpya rājānaṃ sainyena mahatā vṛtāḥ
02,023.003a	tatra kṛtyam ahaṃ manye kośasyāsya vivardhanam
02,023.003c	karam āhārayiṣyāmi rājñaḥ sarvān nṛpottama
02,023.004a	vijayāya prayāsyāmi diśaṃ dhanadarakṣitām
02,023.004b*0267_01	sarve vāyupravegāś ca sarvālaṃkārabhūṣitāḥ
02,023.004c	tithāv atha muhūrte ca nakṣatre ca tathā śive
02,023.005a	dhanaṃjayavacaḥ śrutvā dharmarājo yudhiṣṭhiraḥ
02,023.005c	snigdhagambhīranādinyā taṃ girā pratyabhāṣata
02,023.006a	svasti vācyārhato viprān prayāhi bharatarṣabha
02,023.006c	durhṛdām apraharṣāya suhṛdāṃ nandanāya ca
02,023.006e	vijayas te dhruvaṃ pārtha priyaṃ kāmam avāpnuhi
02,023.007a	ity uktaḥ prayayau pārthaḥ sainyena mahatā vṛtaḥ
02,023.007c	agnidattena divyena rathenādbhutakarmaṇā
02,023.008a	tathaiva bhīmaseno 'pi yamau ca puruṣarṣabhau
02,023.008c	sasainyāḥ prayayuḥ sarve dharmarājābhipūjitāḥ
02,023.009a	diśaṃ dhanapater iṣṭām ajayat pākaśāsaniḥ
02,023.009c	bhīmasenas tathā prācīṃ sahadevas tu dakṣiṇām
02,023.010a	pratīcīṃ nakulo rājan diśaṃ vyajayad astravit
02,023.010c	khāṇḍavaprastham adhyāste dharmarājo yudhiṣṭhiraḥ
02,023.010d*0268_01	āsīt paramayā lakṣmyā suhṛdgaṇavṛtaḥ prabhuḥ
02,023.011	janamejaya uvāca
02,023.011a	diśām abhijayaṃ brahman vistareṇānukīrtaya
02,023.011c	na hi tṛpyāmi pūrveṣāṃ śṛṇvānaś caritaṃ mahat
02,023.012	vaiśaṃpāyana uvāca
02,023.012a	dhanaṃjayasya vakṣyāmi vijayaṃ pūrvam eva te
02,023.012c	yaugapadyena pārthair hi vijiteyaṃ vasuṃdharā
02,023.012d*0269_01	avāpya rājā rājyārdhaṃ kuntīputro yudhiṣṭhiraḥ
02,023.012d*0269_02	mahattve rājaśabdasya manaś cakre mahāmanāḥ
02,023.012d*0269_03	tadā kṣatraṃ viditvāsya pṛthivīvijayaṃ prati
02,023.012d*0269_04	amarṣāt pārthivendrās te taṃ sameyur yuyutsavaḥ
02,023.012d*0269_05	tat sametya bhuvaḥ kṣatraṃ rathanāgāśvapattimat
02,023.012d*0269_06	abhyayāt pārthivaṃ jiṣṇuṃ moghīkartuṃ janādhipa
02,023.012d*0269_07	tat pārthaḥ pārthivaṃ kṣatraṃ yuyutsuḥ paramāhave
02,023.012d*0269_08	pratyudyayau mahābāhus tarasā pākaśāsaniḥ
02,023.012d*0269_09	tad bhagnaṃ pārthivaṃ kṣatraṃ pārthenākliṣṭakarmaṇā
02,023.012d*0269_10	vāyuneva ghanānīkaṃ moghībhūtaṃ yayau diśaḥ
02,023.012d*0269_11	taj jitvā pārthivaṃ kṣatraṃ samare paravīrahā
02,023.012d*0269_12	yayau tadā vaśe kartum udīcīṃ pāṇḍunandanaḥ
02,023.013a	pūrvaṃ kuṇindaviṣaye vaśe cakre mahīpatīn
02,023.013c	dhanaṃjayo mahābāhur nātitīvreṇa karmaṇā
02,023.013d*0270_01	tenaiva sahitaḥ prāyāj jiṣṇuḥ sālvapuraṃ prati
02,023.013d*0270_02	sa sālvapuram āsādya sālvarājaṃ dhanaṃjayaḥ
02,023.013d*0270_03	vikrameṇogradhanvānaṃ vaśe cakre mahāmanāḥ
02,023.013d*0270_04	taṃ pārthaḥ sahasā jitvā dyumatsenaṃ dhaneśvaram
02,023.013d*0270_05	kṛtvānusainikaṃ prāyāt kaṭadeśam ariṃdamaḥ
02,023.013d*0270_06	tatra pāpajitaṃ jiṣṇuḥ sunābhaṃ vasudhādhipam
02,023.013d*0270_07	vikrameṇa vaśe kṛtvā kṛtavān anusainikam
02,023.014a	ānartān kālakūṭāṃś ca kuṇindāṃś ca vijitya saḥ
02,023.014c	sumaṇḍalaṃ pāpajitaṃ kṛtavān anusainikam
02,023.015a	sa tena sahito rājan savyasācī paraṃtapaḥ
02,023.015c	vijigye sakalaṃ dvīpaṃ prativindhyaṃ ca pārthivam
02,023.016a	sakaladvīpavāsāṃś ca saptadvīpe ca ye nṛpāḥ
02,023.016b*0271_01	tān sarvān ajayat pārtho dharmarājapriyepsayā
02,023.016c	arjunasya ca sainyānāṃ vigrahas tumulo 'bhavat
02,023.017a	sa tān api maheṣvāso vijitya bharatarṣabha
02,023.017c	tair eva sahitaḥ sarvaiḥ prāgjyotiṣam upādravat
02,023.018a	tatra rājā mahān āsīd bhagadatto viśāṃ pate
02,023.018c	tenāsīt sumahad yuddhaṃ pāṇḍavasya mahātmanaḥ
02,023.019a	sa kirātaiś ca cīnaiś ca vṛtaḥ prāgjyotiṣo 'bhavat
02,023.019c	anyaiś ca bahubhir yodhaiḥ sāgarānūpavāsibhiḥ
02,023.020a	tataḥ sa divasān aṣṭau yodhayitvā dhanaṃjayam
02,023.020b*0272_01	caturaṅgabalaiḥ sārdhaṃ bhagadattaḥ parājitaḥ
02,023.020b*0272_02	pārthasāyakanunnas tu vihvalāṅgo bhṛśāturaḥ
02,023.020c	prahasann abravīd rājā saṃgrāme vigataklamaḥ
02,023.021a	upapannaṃ mahābāho tvayi pāṇḍavanandana
02,023.021c	pākaśāsanadāyāde vīryam āhavaśobhini
02,023.022a	ahaṃ sakhā surendrasya śakrād anavamo raṇe
02,023.022c	na ca śaknomi te tāta sthātuṃ pramukhato yudhi
02,023.023a	kim īpsitaṃ pāṇḍaveya brūhi kiṃ karavāṇi te
02,023.023c	yad vakṣyasi mahābāho tat kariṣyāmi putraka
02,023.024	arjuna uvāca
02,023.024a	kurūṇām ṛṣabho rājā dharmaputro yudhiṣṭhiraḥ
02,023.024b*0273_01	dharmajñaḥ satyasaṃdhaś ca yajvā vipuladakṣiṇaḥ
02,023.024c	tasya pārthivatām īpse karas tasmai pradīyatām
02,023.025a	bhavān pitṛsakhā caiva prīyamāṇo mayāpi ca
02,023.025c	tato nājñāpayāmi tvāṃ prītipūrvaṃ pradīyatām
02,023.026	bhagadatta uvāca
02,023.026a	kuntīmātar yathā me tvaṃ tathā rājā yudhiṣṭhiraḥ
02,023.026b*0274_01	sa tatra satkṛtas tena māsam uṣya dhanaṃjayaḥ
02,023.026b*0274_02	udakprācyāṃ vinirjitya prāyād rāmagiriṃ prati
02,023.026b*0274_03	tato rāmagiriṃ jitvā tathā bhuvanaparvatam
02,023.026b*0274_04	anyān api vaśe cakre tarasā pākaśāsaniḥ
02,023.026c	sarvam etat kariṣyāmi kiṃ cānyat karavāṇi te
02,024.001	vaiśaṃpāyana uvāca
02,024.001a	taṃ vijitya mahābāhuḥ kuntīputro dhanaṃjayaḥ
02,024.001c	prayayāv uttarāṃ tasmād diśaṃ dhanadapālitām
02,024.001d*0275_01	evam uktaḥ pratyuvāca bhagadattaṃ dhanaṃjayaḥ
02,024.001d*0275_02	anenaiva kṛtaṃ sarvaṃ bhaviṣyaty anujānatā
02,024.002a	antargiriṃ ca kaunteyas tathaiva ca bahirgirim
02,024.002c	tathoparigiriṃ caiva vijigye puruṣarṣabhaḥ
02,024.003a	vijitya parvatān sarvān ye ca tatra narādhipāḥ
02,024.003c	tān vaśe sthāpayitvā sa ratnāny ādāya sarvaśaḥ
02,024.004a	tair eva sahitaḥ sarvair anurajya ca tān nṛpān
02,024.004c	kulūtavāsinaṃ rājan bṛhantam upajagmivān
02,024.005a	mṛdaṅgavaranādena rathanemisvanena ca
02,024.005c	hastināṃ ca ninādena kampayan vasudhām imām
02,024.006a	tato bṛhantas taruṇo balena caturaṅgiṇā
02,024.006c	niṣkramya nagarāt tasmād yodhayām āsa pāṇḍavam
02,024.007a	sumahān saṃnipāto 'bhūd dhanaṃjayabṛhantayoḥ
02,024.007c	na śaśāka bṛhantas tu soḍhuṃ pāṇḍavavikramam
02,024.008a	so 'viṣahyatamaṃ jñātvā kaunteyaṃ parvateśvaraḥ
02,024.008c	upāvartata durmedhā ratnāny ādāya sarvaśaḥ
02,024.008d*0276_01	upacāracchalenāsau pradadau saṃcitān vasūn
02,024.008d*0276_02	arbudaṃ kuñjarāṇāṃ ca nyarbudaṃ vājināṃ tathā
02,024.008d*0276_03	tatas tenaiva sahitaḥ kaulūtena dhanaṃjayaḥ
02,024.009a	sa tad rājyam avasthāpya kulūtasahito yayau
02,024.009c	senābindum atho rājan rājyād āśu samākṣipat
02,024.010a	modāpuraṃ vāmadevaṃ sudāmānaṃ susaṃkulam
02,024.010c	kulūtān uttarāṃś caiva tāṃś ca rājñaḥ samānayat
02,024.011a	tatrasthaḥ puruṣair eva dharmarājasya śāsanāt
02,024.011c	vyajayad dhanaṃjayo rājan deśān pañca pramāṇataḥ
02,024.012a	sa divaḥprastham āsādya senābindoḥ puraṃ mahat
02,024.012c	balena caturaṅgeṇa niveśam akarot prabhuḥ
02,024.013a	sa taiḥ parivṛtaḥ sarvair viṣvagaśvaṃ narādhipam
02,024.013c	abhyagacchan mahātejāḥ pauravaṃ puruṣarṣabhaḥ
02,024.014a	vijitya cāhave śūrān pārvatīyān mahārathān
02,024.014c	dhvajinyā vyajayad rājan puraṃ pauravarakṣitam
02,024.014d*0277_01	mahatā tatra sainyena pramathyat kurunandanaḥ
02,024.014d*0277_02	urasāvalinaṃ caiva romāṇaṃ ca raṇe 'kṣipat
02,024.015a	pauravaṃ tu vinirjitya dasyūn parvatavāsinaḥ
02,024.015a*0278_01	**** **** senābinduṃ ca tatpure
02,024.015a*0278_02	nyadhāpayad ameyātmā
02,024.015c	gaṇān utsavasaṃketān ajayat sapta pāṇḍavaḥ
02,024.016a	tataḥ kāśmīrakān vīrān kṣatriyān kṣatriyarṣabhaḥ
02,024.016c	vyajayal lohitaṃ caiva maṇḍalair daśabhiḥ saha
02,024.017a	tatas trigartān kaunteyo dārvān kokanadāś ca ye
02,024.017c	kṣatriyā bahavo rājann upāvartanta sarvaśaḥ
02,024.018a	abhisārīṃ tato ramyāṃ vijigye kurunandanaḥ
02,024.018c	uraśāvāsinaṃ caiva rocamānaṃ raṇe 'jayat
02,024.019a	tataḥ siṃhapuraṃ ramyaṃ citrāyudhasurakṣitam
02,024.019c	prāmathad balam āsthāya pākaśāsanir āhave
02,024.020a	tataḥ suhmāṃś ca colāṃś ca kirīṭī pāṇḍavarṣabhaḥ
02,024.020c	sahitaḥ sarvasainyena prāmathat kurunandanaḥ
02,024.021a	tataḥ paramavikrānto bāhlīkān kurunandanaḥ
02,024.021c	mahatā parimardena vaśe cakre durāsadān
02,024.022a	gṛhītvā tu balaṃ sāraṃ phalgu cotsṛjya pāṇḍavaḥ
02,024.022c	daradān saha kāmbojair ajayat pākaśāsaniḥ
02,024.022d*0279_01	yavanāṃś ca mahārāja śakāṃś ca vyajayad yudhi
02,024.022d*0279_02	kirātān sabhayān kharvān khalān kācān bahuvṛtān
02,024.022d*0279_03	nīrān utpāsikāṃś caiva mlecchāṃś cānyān sahasraśaḥ
02,024.022d*0279_04	tān sarvān ajayat pārtho dharmarājapriyepsayā
02,024.023a	prāguttarāṃ diśaṃ ye ca vasanty āśritya dasyavaḥ
02,024.023c	nivasanti vane ye ca tān sarvān ajayat prabhuḥ
02,024.024a	lohān paramakāmbojān ṛṣikān uttarān api
02,024.024c	sahitāṃs tān mahārāja vyajayat pākaśāsaniḥ
02,024.025a	ṛṣikeṣu tu saṃgrāmo babhūvātibhayaṃkaraḥ
02,024.025c	tārakāmayasaṃkāśaḥ paramarṣikapārthayoḥ
02,024.026a	sa vijitya tato rājann ṛṣikān raṇamūrdhani
02,024.026c	śukodarasamaprakhyān hayān aṣṭau samānayat
02,024.026e	mayūrasadṛśān anyān ubhayān eva cāparān
02,024.026f*0280_01	javanān āśugāṃś caiva karārthaṃ samupānayat
02,024.026f*0281_01	tataḥ sa jitvā bībhatsur bhārataṃ varṣakaṃ tadā
02,024.026f*0281_02	janamejayaḥ
02,024.026f*0281_02	anyān vai divyavarṣāṃś ca jitavān kulaparvatān
02,024.026f*0281_03	kathaṃ sa jitavān pārtho divyān varṣān saparvatān
02,024.026f*0281_04	ānupūrvyāc ca me śaṃsa nāmabhiḥ saha vai dvija
02,024.026f*0281_04	vaiśaṃpāyanaḥ
02,024.026f*0281_05	sa jitvā bhārataṃ varṣaṃ balād rājā dhanaṃjayaḥ
02,024.026f*0281_06	dasyūṃś cāpy ajayat sarvān kukṣau himavato balāt
02,024.027a	sa vinirjitya saṃgrāme himavantaṃ saniṣkuṭam
02,024.027c	śvetaparvatam āsādya nyavasat puruṣarṣabhaḥ
02,025.001	vaiśaṃpāyana uvāca
02,025.001a	sa śvetaparvataṃ vīraḥ samatikramya bhārata
02,025.001c	deśaṃ kiṃpuruṣāvāsaṃ drumaputreṇa rakṣitam
02,025.002a	mahatā saṃnipātena kṣatriyāntakareṇa ha
02,025.002c	vyajayat pāṇḍavaśreṣṭhaḥ kare caiva nyaveśayat
02,025.003a	taṃ jitvā hāṭakaṃ nāma deśaṃ guhyakarakṣitam
02,025.003c	pākaśāsanir avyagraḥ sahasainyaḥ samāsadat
02,025.004a	tāṃs tu sāntvena nirjitya mānasaṃ sara uttamam
02,025.004c	ṛṣikulyāś ca tāḥ sarvā dadarśa kurunandanaḥ
02,025.005a	saro mānasam āsādya hāṭakān abhitaḥ prabhuḥ
02,025.005c	gandharvarakṣitaṃ deśaṃ vyajayat pāṇḍavas tataḥ
02,025.006a	tatra tittirikalmāṣān maṇḍūkākṣān hayottamān
02,025.006c	lebhe sa karam atyantaṃ gandharvanagarāt tadā
02,025.006d@012_0001	hemakūṭam athāsādya nyaviśat phalgunas tadā
02,025.006d@012_0002	taṃ hemakūṭaṃ rājendra samatikramya pāṇḍavaḥ
02,025.006d@012_0003	harivarṣaṃ viveśātha sainyena mahatā vṛtaḥ
02,025.006d@012_0004	tatra pārtho dadarśātha bahūṃś caiva manoramān
02,025.006d@012_0005	nagarāṃś ca vanāṃś caiva nadīś ca vimalodakāḥ
02,025.006d@012_0006	puruṣān devakalpāṃś ca nārīś ca priyadarśanāḥ
02,025.006d@012_0007	tān sarvāṃs tatra dṛṣṭvātha mudā yukto dhanaṃjayaḥ
02,025.006d@012_0008	vaśe cakre ca ratnāni lebhe ca subahūni ca
02,025.006d@012_0009	tato niṣadham āsādya giristhān ajayat prabhuḥ
02,025.006d@012_0010	atha rājann atikramya niṣadhaṃ śailam āyatam
02,025.006d@012_0011	viveśa madhyamaṃ varṣaṃ pārtho divyam ilāvṛtam
02,025.006d@012_0012	tatra devopamān divyān puruṣān devadarśanān
02,025.006d@012_0013	adṛṣṭapūrvān subhagān sa dadarśa dhanaṃjayaḥ
02,025.006d@012_0014	sadanāni ca śubhrāṇi nārīś cāpsarasaṃnibhāḥ
02,025.006d@012_0015	dṛṣṭvā tān ajayad ramyān sa taiś ca dadṛśe tadā
02,025.006d@012_0016	jitvā ca tān mahābhāgān kare ca viniveśya saḥ
02,025.006d@012_0017	ratnāny ādāya divyāni bhūṣaṇair vasanaiḥ saha
02,025.006d@012_0018	udīcīm atha rājendra yayau pārtho mudānvitaḥ
02,025.006d@012_0019	sa dadarśa tato meruṃ śikharāṇāṃ prabhuṃ mahat
02,025.006d@012_0020	taṃ kāñcanamayaṃ divyaṃ caturvarṇaṃ durāsadam
02,025.006d@012_0021	āyataṃ śatasāhasraṃ yojanānāṃ tu susthitam
02,025.006d@012_0022	jvalantam acalaṃ meruṃ tejorāśim anuttamam
02,025.006d@012_0023	ākṣipantaṃ prabhāṃ bhānoḥ svaśṛṅgaiḥ kāñcanojjvalaiḥ
02,025.006d@012_0024	kāñcanābharaṇaṃ divyaṃ devagandharvasevitam
02,025.006d@012_0025	nityapuṣpaphalopetaṃ siddhacāraṇasevitam
02,025.006d@012_0026	aprameyam anādhṛṣyam adharmabahulair janaiḥ
02,025.006d@012_0027	vyālair ācaritaṃ ghorair divyauṣadhividīpitam
02,025.006d@012_0028	svargam āvṛtya tiṣṭhantam ucchrayeṇa mahāgirim
02,025.006d@012_0029	agamyaṃ manasāpy anyair nadīvṛkṣasamanvitam
02,025.006d@012_0030	nānāvihagasaṃghaiś ca nāditaṃ sumanoharaiḥ
02,025.006d@012_0031	taṃ dṛṣṭvā phalguno meruṃ prītimān abhavat tadā
02,025.006d@012_0032	meror ilāvṛtaṃ varṣaṃ sarvataḥ parimaṇḍalam
02,025.006d@012_0033	meros tu dakṣiṇe pārśve jambūr nāma vanaspatiḥ
02,025.006d@012_0034	nityapuṣpaphalopetaḥ siddhacāraṇasevitaḥ
02,025.006d@012_0035	āsvargam ucchritā rājaṃs tasya śākhā vanaspateḥ
02,025.006d@012_0036	yasya nāmnā tv idaṃ dvīpaṃ jambūdvīpam iti śrutam
02,025.006d@012_0037	tāṃ ca jambūṃ dadarśātha savyasācī paraṃtapaḥ
02,025.006d@012_0038	tau dṛṣṭvāpratimau loke jambūṃ meruṃ ca saṃsthitau
02,025.006d@012_0039	prītimān abhavad rājan sarvataḥ sa vilokayan
02,025.006d@012_0040	tatra lebhe tato jiṣṇuḥ siddhair divyaiś ca cāraṇaiḥ
02,025.006d@012_0041	ratnāni bahusāhasraṃ vastrāṇy ābharaṇāni ca
02,025.006d@012_0042	anyāni ca mahārhāṇi tatra labdhvārjunas tadā
02,025.006d@012_0043	āmantrayitvā tān sarvān yajñam uddiśya vai guroḥ
02,025.006d@012_0044	athādāya bahūn ratnān gamanāyopacakrame
02,025.006d@012_0045	meruṃ pradakṣiṇaṃ kṛtvā parvatapravaraṃ prabhuḥ
02,025.006d@012_0046	yayau jambūnadītīre nadīṃ śreṣṭhāṃ vilokayan
02,025.006d@012_0047	sa tāṃ manoramāṃ divyāṃ jambūsvādurasāvahām
02,025.006d@012_0048	haimapakṣigaṇair juṣṭāṃ sauvarṇajalajākulām
02,025.006d@012_0049	haimapaṅkāṃ haimajalāṃ śubhāṃ sauvarṇavālukām
02,025.006d@012_0050	kva cit sauvarṇapadmaiś ca saṃkulāṃ haimapuṣpakaiḥ
02,025.006d@012_0051	kva cit supuṣpitaiḥ kīrṇāṃ suvarṇakumudotpalaiḥ
02,025.006d@012_0052	kva cit tīraruhaiḥ kīrṇāṃ haimavṛkṣaiḥ supuṣpitaiḥ
02,025.006d@012_0053	tīrthaiś ca rukmasopānaiḥ sarvataḥ saṃkulāṃ śubhām
02,025.006d@012_0054	vimalair maṇijālaiś ca nṛttagītaravair yutām
02,025.006d@012_0055	dīptair hemavitānaś ca samantāc chobhitāṃ śubhām
02,025.006d@012_0056	tathāvidhāṃ nadīṃ dṛṣṭvā pārthas tāṃ praśaśaṃsa ha
02,025.006d@012_0057	adṛṣṭapūrvāṃ rājendra dṛṣṭvā harṣam avāpa ca
02,025.006d@012_0058	darśanīyān nadītīre puruṣān sumanoharān
02,025.006d@012_0059	tān nadīsalilāhārān sadārān amaropamān
02,025.006d@012_0060	nityaṃ sukhamudā yuktān sarvālaṃkāraśobhitān
02,025.006d@012_0061	tebhyo bahūni ratnāni tadā lebhe dhanaṃjayaḥ
02,025.006d@012_0062	divyajāmbūnadaṃ haimaṃ bhūṣaṇāni ca peśalam
02,025.006d@012_0063	labdhvā tān durlabhān pārthaḥ pratīcīṃ prayayau diśam
02,025.006d@012_0064	nāgānāṃ rakṣitaṃ deśam ajayac cārjunas tataḥ
02,025.006d@012_0065	tato gatvā mahārāja vāruṇīṃ pākaśāsaniḥ
02,025.006d@012_0066	gandhamādanam āsādya tatrasthān ajayat prabhuḥ
02,025.006d@012_0067	taṃ gandhamādanaṃ rājann atikramya tato 'rjunaḥ
02,025.006d@012_0068	ketumālaṃ viveśātha varṣaṃ ratnasamanvitam
02,025.006d@012_0069	sevitaṃ devakalpaiś ca nārībhiḥ priyadarśanaiḥ
02,025.006d@012_0070	taṃ jitvā cārjuno rājan kare ca viniveśya ca
02,025.006d@012_0071	āhṛtya tatra ratnāni durlabhāni tathārjunaḥ
02,025.006d@012_0072	punaś ca parivṛtyātha madhyaṃ deśam ilāvṛtam
02,025.006d@012_0073	gatvā prācīṃ diśaṃ rājan savyasācī paraṃtapaḥ
02,025.006d@012_0074	merumandarayor madhye śailodām abhito nadīm
02,025.006d@012_0075	ye te kīcakaveṇūnāṃ chāyāṃ ramyām upāsate
02,025.006d@012_0076	khaṣāñ jhaṣāṃś ca nadyotān praghasān dīrghaveṇikān
02,025.006d@012_0077	paśupāṃś ca kuṇindāṃś ca ṭaṅkaṇān paraṭaṅkaṇān
02,025.006d@012_0078	etān samastāñ jitvā ca kare ca viniveśya ca
02,025.006d@012_0079	ratnāny ādāya sarvebhyo mālyavantaṃ tato yayau
02,025.006d@012_0080	taṃ mālyavantaṃ śailendraṃ samatikramya pāṇḍavaḥ
02,025.006d@012_0081	bhadrāśvaṃ praviveśātha varṣaṃ svargopamaṃ śubham
02,025.006d@012_0082	tatrāmaropamān ramyān puruṣān sukhasaṃyutān
02,025.006d@012_0083	jitvā tān svavaśe kṛtvā kare ca viniveśya ca
02,025.006d@012_0084	āhṛtya sarvaratnāni asaṃkhyāni tatas tataḥ
02,025.006d@012_0085	nīlaṃ nāma giriṃ gatvā tatrasthān ajayat prabhuḥ
02,025.006d@012_0086	tato jiṣṇur atikramya parvataṃ nīlam āyatam
02,025.006d@012_0087	viveśa ramyakaṃ varṣaṃ saṃkīrṇaṃ mithunaiḥ śubhaiḥ
02,025.006d@012_0088	taṃ deśam atha jitvā sa kare ca viniveśya ca
02,025.006d@012_0089	ajayac cāpi bībhatsur deśaṃ guhyakarakṣitam
02,025.006d@012_0090	tatra lebhe ca rājendra sauvarṇān mṛgapakṣiṇaḥ
02,025.006d@012_0091	agṛhṇad yajñabhūtyarthaṃ ramaṇīyān manoramān
02,025.006d@012_0092	anyāni labdhvā ratnāni pāṇḍavo 'tha mahābalaḥ
02,025.006d@012_0093	gandharvarakṣitaṃ deśam ajayat sagaṇaṃ tadā
02,025.006d@012_0094	tatra ratnāni divyāni labdhvā rājann athārjunaḥ
02,025.006d@012_0095	śvetaparvatam āsādya jitvā parvatavāsinaḥ
02,025.006d@012_0096	sa śvetaṃ parvataṃ rājan samatikramya pāṇḍavaḥ
02,025.006d@012_0097	varṣaṃ hiraṇyakaṃ nāma viveśātha mahīpate
02,025.006d@012_0098	sa tu deśeṣu ramyeṣu gantuṃ tatropacakrame
02,025.006d@012_0099	madhye prāsādavṛndeṣu nakṣatrāṇāṃ śaśī yathā
02,025.006d@012_0100	mahāpatheṣu rājendra sarvato yāntam arjunam
02,025.006d@012_0101	prāsādavaraśṛṅgasthāḥ parayā vīryaśobhayā
02,025.006d@012_0102	dadṛśus tāḥ striyaḥ sarvāḥ pārtham ātmayaśaskaram
02,025.006d@012_0103	taṃ kalāpadharaṃ śūraṃ sarathaṃ sānugaṃ prabhum
02,025.006d@012_0104	savarmaṃ sakirīṭaṃ vai saṃnaddhaṃ saparicchadam
02,025.006d@012_0105	sukumāraṃ mahāsattvaṃ tejorāśim anuttamam
02,025.006d@012_0106	śakropamam amitraghnaṃ paravāraṇavāraṇam
02,025.006d@012_0107	paśyantaḥ strīgaṇās tatra śaktipāṇiṃ sma menire
02,025.006d@012_0108	ayaṃ sa puruṣavyāghro raṇe 'dbhutaparākramaḥ
02,025.006d@012_0109	asya bāhubalaṃ prāpya na bhavanty asuhṛdgaṇāḥ
02,025.006d@012_0110	iti vāco bruvantyas tāḥ striyaḥ premṇā dhanaṃjayam
02,025.006d@012_0111	tuṣṭuvuḥ puṣpavṛṣṭiṃ ca sasṛjus tasya mūrdhani
02,025.006d@012_0112	dṛṣṭvā te tu mudā yuktāḥ kautūhalasamanvitāḥ
02,025.006d@012_0113	ratnair vibhūṣaṇaiś caiva abhyavarṣanta pāṇḍavam
02,025.006d@012_0114	atha jitvā samastāṃs tān kare ca viniveśya ca
02,025.006d@012_0115	maṇihemapravālāni vastrāṇy ābharaṇāni ca
02,025.006d@012_0116	vaiśaṃpāyanaḥ
02,025.006d@012_0116	etāni labdhvā pārtho 'pi śṛṅgavantaṃ giriṃ yayau
02,025.006d@012_0117	śṛṅgavantaṃ ca kaunteyaḥ samatikramya phalgunaḥ
02,025.007a	uttaraṃ harivarṣaṃ tu samāsādya sa pāṇḍavaḥ
02,025.007b*0282_01	vidyādharagaṇāṃś caiva yakṣendrāṃś ca vinirjayan
02,025.007b*0282_02	tatra lebhe mahātmā vai vāso divyam anuttamam
02,025.007b*0282_03	kiṃnaradrumapatrāṃś ca tatra kṛṣṇājinān bahūn
02,025.007b*0282_04	yājñīyāṃs tāṃs tadā divyāṃs tatra lebhe dhanaṃjayaḥ
02,025.007c	iyeṣa jetuṃ taṃ deśaṃ pākaśāsananandanaḥ
02,025.008a	tata enaṃ mahākāyā mahāvīryā mahābalāḥ
02,025.008c	dvārapālāḥ samāsādya hṛṣṭā vacanam abruvan
02,025.009a	pārtha nedaṃ tvayā śakyaṃ puraṃ jetuṃ kathaṃ cana
02,025.009c	upāvartasva kalyāṇa paryāptam idam acyuta
02,025.010a	idaṃ puraṃ yaḥ praviśed dhruvaṃ sa na bhaven naraḥ
02,025.010c	prīyāmahe tvayā vīra paryāpto vijayas tava
02,025.011a	na cāpi kiṃ cij jetavyam arjunātra pradṛśyate
02,025.011c	uttarāḥ kuravo hy ete nātra yuddhaṃ pravartate
02,025.012a	praviṣṭaś cāpi kaunteya neha drakṣyasi kiṃ cana
02,025.012c	na hi mānuṣadehena śakyam atrābhivīkṣitum
02,025.013a	atheha puruṣavyāghra kiṃ cid anyac cikīrṣasi
02,025.013c	tad bravīhi kariṣyāmo vacanāt tava bhārata
02,025.014a	tatas tān abravīd rājann arjunaḥ pākaśāsaniḥ
02,025.014c	pārthivatvaṃ cikīrṣāmi dharmarājasya dhīmataḥ
02,025.014d*0283_01	kṛṣṇasya śāsanāc caiva pārthivatvaṃ cikīrṣati
02,025.015a	na pravekṣyāmi vo deśaṃ bādhyatvaṃ yadi mānuṣaiḥ
02,025.015c	yudhiṣṭhirāya yat kiṃ cit karavan naḥ pradīyatām
02,025.015d*0284_01	no cet kṛṣṇena sahito yodhayiṣyāmi pālakāḥ
02,025.016a	tato divyāni vastrāṇi divyāny ābharaṇāni ca
02,025.016c	mokājināni divyāni tasmai te pradaduḥ karam
02,025.017a	evaṃ sa puruṣavyāghro vijigye diśam uttarām
02,025.017b*0285_01	sudarśanadvīpam idaṃ kārtsnyena bharatarṣabhaḥ
02,025.017c	saṃgrāmān subahūn kṛtvā kṣatriyair dasyubhis tathā
02,025.018a	sa vinirjitya rājñas tān kare ca viniveśya ha
02,025.018c	dhanāny ādāya sarvebhyo ratnāni vividhāni ca
02,025.019a	hayāṃs tittirikalmāṣāñ śukapatranibhān api
02,025.019c	mayūrasadṛśāṃś cānyān sarvān anilaraṃhasaḥ
02,025.020a	vṛtaḥ sumahatā rājan balena caturaṅgiṇā
02,025.020c	ājagāma punar vīraḥ śakraprasthaṃ purottamam
02,025.020d*0285_01	dharmarājāya tat pārtho dhanaṃ sarvaṃ savāhanam
02,025.020d*0285_02	nyavedayad anujñātas tena rājñā gṛhān yayau
02,026.001	vaiśaṃpāyana uvāca
02,026.001a	etasminn eva kāle tu bhīmaseno 'pi vīryavān
02,026.001c	dharmarājam anujñāpya yayau prācīṃ diśaṃ prati
02,026.002a	mahatā balacakreṇa pararāṣṭrāvamardinā
02,026.002b*0286_01	hastyaśvarathapūrṇena daṃśitena pratāpavān
02,026.002c	vṛto bharataśārdūlo dviṣacchokavivardhanaḥ
02,026.003a	sa gatvā rājaśārdūlaḥ pāñcālānāṃ puraṃ mahat
02,026.003c	pāñcālān vividhopāyaiḥ sāntvayām āsa pāṇḍavaḥ
02,026.003d*0287_01	kiṃ cit karaṃ samādāya videhānāṃ puraṃ yayau
02,026.004a	tataḥ sa gaṇḍakīṃ śūro videhāṃś ca nararṣabhaḥ
02,026.004c	vijityālpena kālena daśārṇān agamat prabhuḥ
02,026.005a	tatra dāśārṇako rājā sudharmā lomaharṣaṇam
02,026.005c	kṛtavān karma bhīmena mahad yuddhaṃ nirāyudham
02,026.006a	bhīmasenas tu tad dṛṣṭvā tasya karma paraṃtapaḥ
02,026.006b*0288_01	balaṃ sarvam avaṣṭabhya paricakrāma maṇḍalam
02,026.006b*0288_02	pothayitvā puraṃ sarvaṃ suvarmāṇaṃ tato 'jayat
02,026.006c	adhisenāpatiṃ cakre sudharmāṇaṃ mahābalam
02,026.007a	tataḥ prācīṃ diśaṃ bhīmo yayau bhīmaparākramaḥ
02,026.007c	sainyena mahatā rājan kampayann iva medinīm
02,026.008a	so 'śvamedheśvaraṃ rājan rocamānaṃ sahānujam
02,026.008c	jigāya samare vīro balena balināṃ varaḥ
02,026.009a	sa taṃ nirjitya kaunteyo nātitīvreṇa karmaṇā
02,026.009c	pūrvadeśaṃ mahāvīryo vijigye kurunandanaḥ
02,026.010a	tato dakṣiṇam āgamya pulindanagaraṃ mahat
02,026.010c	sukumāraṃ vaśe cakre sumitraṃ ca narādhipam
02,026.011a	tatas tu dharmarājasya śāsanād bharatarṣabhaḥ
02,026.011c	śiśupālaṃ mahāvīryam abhyayāj janamejaya
02,026.012a	cedirājo 'pi tac chrutvā pāṇḍavasya cikīrṣitam
02,026.012c	upaniṣkramya nagarāt pratyagṛhṇāt paraṃtapaḥ
02,026.013a	tau sametya mahārāja kurucedivṛṣau tadā
02,026.013c	ubhayor ātmakulayoḥ kauśalyaṃ paryapṛcchatām
02,026.014a	tato nivedya tad rāṣṭraṃ cedirājo viśāṃ pate
02,026.014c	uvāca bhīmaṃ prahasan kim idaṃ kuruṣe 'nagha
02,026.015a	tasya bhīmas tadācakhyau dharmarājacikīrṣitam
02,026.015c	sa ca tat pratigṛhyaiva tathā cakre narādhipaḥ
02,026.016a	tato bhīmas tatra rājann uṣitvā tridaśāḥ kṣapāḥ
02,026.016c	satkṛtaḥ śiśupālena yayau sabalavāhanaḥ
02,027.001	vaiśaṃpāyana uvāca
02,027.001a	tataḥ kumāraviṣaye śreṇimantam athājayat
02,027.001c	kosalādhipatiṃ caiva bṛhadbalam ariṃdamaḥ
02,027.002a	ayodhyāyāṃ tu dharmajñaṃ dīrghaprajñaṃ mahābalam
02,027.002c	ajayat pāṇḍavaśreṣṭho nātitīvreṇa karmaṇā
02,027.003a	tato gopālakacchaṃ ca sottamān api cottarān
02,027.003c	mallānām adhipaṃ caiva pārthivaṃ vyajayat prabhuḥ
02,027.004a	tato himavataḥ pārśve samabhyetya jaradgavam
02,027.004c	sarvam alpena kālena deśaṃ cakre vaśe balī
02,027.005a	evaṃ bahuvidhān deśān vijitya puruṣarṣabhaḥ
02,027.005c	unnāṭam abhito jigye kukṣimantaṃ ca parvatam
02,027.005e	pāṇḍavaḥ sumahāvīryo balena balināṃ varaḥ
02,027.006a	sa kāśirājaṃ samare subandhum anivartinam
02,027.006c	vaśe cakre mahābāhur bhīmo bhīmaparākramaḥ
02,027.007a	tataḥ supārśvam abhitas tathā rājapatiṃ kratham
02,027.007c	yudhyamānaṃ balāt saṃkhye vijigye pāṇḍavarṣabhaḥ
02,027.008a	tato matsyān mahātejā malayāṃś ca mahābalān
02,027.008c	anavadyān gayāṃś caiva paśubhūmiṃ ca sarvaśaḥ
02,027.009a	nivṛtya ca mahābāhur madarvīkaṃ mahīdharam
02,027.009c	sopadeśaṃ vinirjitya prayayāv uttarāmukhaḥ
02,027.009e	vatsabhūmiṃ ca kaunteyo vijigye balavān balāt
02,027.010a	bhargāṇām adhipaṃ caiva niṣādādhipatiṃ tathā
02,027.010c	vijigye bhūmipālāṃś ca maṇimatpramukhān bahūn
02,027.011a	tato dakṣiṇamallāṃś ca bhogavantaṃ ca pāṇḍavaḥ
02,027.011c	tarasaivājayad bhīmo nātitīvreṇa karmaṇā
02,027.012a	śarmakān varmakāṃś caiva sāntvenaivājayat prabhuḥ
02,027.012c	vaidehakaṃ ca rājānaṃ janakaṃ jagatīpatim
02,027.012e	vijigye puruṣavyāghro nātitīvreṇa karmaṇā
02,027.012f*0289_01	śakāṃś ca barbarāṃś caiva ajayac chadmapūrvakam
02,027.013a	vaidehasthas tu kaunteya indraparvatam antikāt
02,027.013c	kirātānām adhipatīn vyajayat sapta pāṇḍavaḥ
02,027.014a	tataḥ suhmān prācyasuhmān samakṣāṃś caiva vīryavān
02,027.014c	vijitya yudhi kaunteyo māgadhān upayād balī
02,027.015a	daṇḍaṃ ca daṇḍadhāraṃ ca vijitya pṛthivīpatīn
02,027.015c	tair eva sahitaḥ sarvair girivrajam upādravat
02,027.016a	jārāsaṃdhiṃ sāntvayitvā kare ca viniveśya ha
02,027.016c	tair eva sahito rājan karṇam abhyadravad balī
02,027.017a	sa kampayann iva mahīṃ balena caturaṅgiṇā
02,027.017c	yuyudhe pāṇḍavaśreṣṭhaḥ karṇenāmitraghātinā
02,027.017d*0290_01	tair eva sahitaḥ sarvaiḥ karṇaṃ cāpy ajayat prabhuḥ
02,027.017d*0291_01	śiśupālena sahitas taṃ vinirjitya pāṇḍavaḥ
02,027.018a	sa karṇaṃ yudhi nirjitya vaśe kṛtvā ca bhārata
02,027.018c	tato vijigye balavān rājñaḥ parvatavāsinaḥ
02,027.019a	atha modāgiriṃ caiva rājānaṃ balavattaram
02,027.019c	pāṇḍavo bāhuvīryeṇa nijaghāna mahāmṛdhe
02,027.020a	tataḥ pauṇḍrādhipaṃ vīraṃ vāsudevaṃ mahābalam
02,027.020b*0292_01	idānīṃ vṛṣṇivīryeṇa na yotsyāmīti pauṇḍrakaḥ
02,027.020b*0292_02	kṛṣṇasya bhujasaṃtrāsāt karam āśu dadau nṛpaḥ
02,027.020c	kauśikīkacchanilayaṃ rājānaṃ ca mahaujasam
02,027.021a	ubhau balavṛtau vīrāv ubhau tīvraparākramau
02,027.021c	nirjityājau mahārāja vaṅgarājam upādravat
02,027.022a	samudrasenaṃ nirjitya candrasenaṃ ca pārthivam
02,027.022c	tāmraliptaṃ ca rājānaṃ kācaṃ vaṅgādhipaṃ tathā
02,027.022d*0293_01	aṅgānām adhipaṃ caiva kāliṅgānām atheśvaram
02,027.023a	suhmānām adhipaṃ caiva ye ca sāgaravāsinaḥ
02,027.023c	sarvān mlecchagaṇāṃś caiva vijigye bharatarṣabhaḥ
02,027.023d*0294_01	kirātān puruṣādāṃś ca karṇapravaraṇān api
02,027.023d*0294_02	ye ca kākamukhā nāma nararākṣasayonayaḥ
02,027.023d*0294_03	kirātāṃs tṛṇamūlāṃś ca kirātān oṣṭhakarṇikān
02,027.024a	evaṃ bahuvidhān deśān vijitya pavanātmajaḥ
02,027.024c	vasu tebhya upādāya lauhityam agamad balī
02,027.025a	sa sarvān mlecchanṛpatīn sāgaradvīpavāsinaḥ
02,027.025c	karam āhārayām āsa ratnāni vividhāni ca
02,027.026a	candanāguruvastrāṇi maṇimuktam anuttamam
02,027.026c	kāñcanaṃ rajataṃ vajraṃ vidrumaṃ ca mahādhanam
02,027.027a	sa koṭiśatasaṃkhyena dhanena mahatā tadā
02,027.027c	abhyavarṣad ameyātmā dhanavarṣeṇa pāṇḍavam
02,027.028a	indraprastham athāgamya bhīmo bhīmaparākramaḥ
02,027.028c	nivedayām āsa tadā dharmarājāya tad dhanam
02,028.001	vaiśaṃpāyana uvāca
02,028.001a	tathaiva sahadevo 'pi dharmarājena pūjitaḥ
02,028.001c	mahatyā senayā sārdhaṃ prayayau dakṣiṇāṃ diśam
02,028.002a	sa śūrasenān kārtsnyena pūrvam evājayat prabhuḥ
02,028.002c	matsyarājaṃ ca kauravyo vaśe cakre balād balī
02,028.003a	adhirājādhipaṃ caiva dantavakraṃ mahāhave
02,028.003c	jigāya karadaṃ caiva svarājye saṃnyaveśayat
02,028.004a	sukumāraṃ vaśe cakre sumitraṃ ca narādhipam
02,028.004c	tathaivāparamatsyāṃś ca vyajayat sa paṭaccarān
02,028.004c*0295_01	śreṇim antam atho jitvā gośṛṅge 'tha paṭaccarān
02,028.005a	niṣādabhūmiṃ gośṛṅgaṃ parvatapravaraṃ tathā
02,028.005c	tarasā vyajayad dhīmāñ śreṇimantaṃ ca pārthivam
02,028.006a	navarāṣṭraṃ vinirjitya kuntibhojam upādravat
02,028.006c	prītipūrvaṃ ca tasyāsau pratijagrāha śāsanam
02,028.007a	tataś carmaṇvatīkūle jambhakasyātmajaṃ nṛpam
02,028.007c	dadarśa vāsudevena śeṣitaṃ pūrvavairiṇā
02,028.008a	cakre tatra sa saṃgrāmaṃ saha bhojena bhārata
02,028.008c	sa tam ājau vinirjitya dakṣiṇābhimukho yayau
02,028.008d*0296_01	bhagadattaṃ mahābāhuḥ kṣatriyaṃ narakātmajam
02,028.008d*0296_02	arjunāya karaṃ dattaṃ śrutvā tatra nyavartata
02,028.008d*0297_01	sekān aparasekāṃś ca vyajayat sumahābalaḥ
02,028.009a	karāṃs tebhya upādāya ratnāni vividhāni ca
02,028.009c	tatas tair eva sahito narmadām abhito yayau
02,028.010a	vindānuvindāv āvantyau sainyena mahatā vṛtau
02,028.010c	jigāya samare vīrāv āśvineyaḥ pratāpavān
02,028.010d@013_0001	tato ratnāny upādāya puraṃ bhojakaṭaṃ yayau
02,028.010d@013_0002	tatra yuddham abhūd rājan divasadvayam acyuta
02,028.010d@013_0003	sa vijitya durādharṣaṃ bhīṣmakaṃ mādrinandanaḥ
02,028.010d@013_0004	kośalādhipatiṃ caiva tathā veṇātaṭādhipam
02,028.010d@013_0005	kāntārakāṃś ca samare tathā prākoṭakān nṛpān
02,028.010d@013_0006	nāṭakeyāṃś ca samare tathā herambakān yudhi
02,028.010d@013_0007	mārudhaṃ ca vinirjitya ramyagrāmam atho balāt
02,028.010d@013_0008	nācīnān arbukāṃś caiva rājānaś ca sahasraśaḥ
02,028.010d@013_0009	tāṃs tān āṭavikān sarvān ajayat pāṇḍunandanaḥ
02,028.010d@013_0010	vātādhipaṃ ca nṛpatiṃ vaśe cakre mahābalaḥ
02,028.010d@013_0011	pulindāṃś ca raṇe jitvā yayau dakṣiṇataḥ punaḥ
02,028.010d@013_0012	yuyudhe pāṇḍyarājena divasaṃ nakulānujaḥ
02,028.010d@013_0013	taṃ jitvā sa mahābāhuḥ prayayau dakṣiṇāpatham
02,028.010d@013_0014	guhām āsādayām āsa kiṣkindhāṃ lokaviśrutām
02,028.010d@013_0015	tatra vānararājābhyāṃ maindena dvividena ca
02,028.010d@013_0016	yuyudhe divasān sapta na ca tau vikṛtiṃ gatau
02,028.010d@013_0017	tatas tuṣṭau mahātmānau sahadevāya vānarau
02,028.010d@013_0018	ūcatuś caiva saṃhṛṣṭau prītipūrvam idaṃ vacaḥ
02,028.010d@013_0019	gaccha pāṇḍavaśārdūla ratnāny ādāya sarvaśaḥ
02,028.010d@013_0020	avighnam astu kāryāya dharmarājāya dhīmate
02,028.011a	tato ratnāny upādāya purīṃ māhiṣmatīṃ yayau
02,028.011c	tatra nīlena rājñā sa cakre yuddhaṃ nararṣabhaḥ
02,028.012a	pāṇḍavaḥ paravīraghnaḥ sahadevaḥ pratāpavān
02,028.012c	tato 'sya sumahad yuddham āsīd bhīrubhayaṃkaram
02,028.013a	sainyakṣayakaraṃ caiva prāṇānāṃ saṃśayāya ca
02,028.013c	cakre tasya hi sāhāyyaṃ bhagavān havyavāhanaḥ
02,028.013d*0298_01	cakre bhārataśārdūla bahurūpatvam āsthitaḥ
02,028.014a	tato hayā rathā nāgāḥ puruṣāḥ kavacāni ca
02,028.014c	pradīptāni vyadṛśyanta sahadevabale tadā
02,028.015a	tataḥ susaṃbhrāntamanā babhūva kurunandanaḥ
02,028.015c	nottaraṃ prativaktuṃ ca śakto 'bhūj janamejaya
02,028.016	janamejaya uvāca
02,028.016a	kimarthaṃ bhagavān agniḥ pratyamitro 'bhavad yudhi
02,028.016c	sahadevasya yajñārthaṃ ghaṭamānasya vai dvija
02,028.017	vaiśaṃpāyana uvāca
02,028.017a	tatra māhiṣmatīvāsī bhagavān havyavāhanaḥ
02,028.017c	śrūyate nigṛhīto vai purastāt pāradārikaḥ
02,028.017d*0299_01	nīlasya rājño duhitā babhūvātīva śobhanā
02,028.017d*0299_02	sāgnihotram upātiṣṭhad bodhanāya pituḥ sadā
02,028.017d*0299_03	vyajanair dhūyamāno 'pi tāvat prajvalate na saḥ
02,028.017d*0299_04	yāvac cārupuṭauṣṭhena vāyunā na vidhūyate
02,028.017d*0299_05	tataḥ sa bhagavān agniś cakame tāṃ sudarśanām
02,028.018a	nīlasya rājñaḥ pūrveṣām upanītaś ca so 'bhavat
02,028.018c	tadā brāhmaṇarūpeṇa caramāṇo yadṛcchayā
02,028.018d*0300_01	cakame tāṃ varārohāṃ kanyām utpalalocanām
02,028.019a	taṃ tu rājā yathāśāstram anvaśād dhārmikas tadā
02,028.019c	prajajvāla tataḥ kopād bhagavān havyavāhanaḥ
02,028.020a	taṃ dṛṣṭvā vismito rājā jagāma śirasā kavim
02,028.020b*0301_01	tataḥ kālena tāṃ kanyāṃ tathaiva hi tadā nṛpaḥ
02,028.020b*0301_02	pradadau viprarūpāya vahnaye śirasā nataḥ
02,028.020b*0301_03	pratigṛhya ca tāṃ subhrūṃ nīlarājñaḥ sutāṃ tadā
02,028.020c	cakre prasādaṃ ca tadā tasya rājño vibhāvasuḥ
02,028.021a	vareṇa chandayām āsa taṃ nṛpaṃ sviṣṭakṛttamaḥ
02,028.021c	abhayaṃ ca sa jagrāha svasainye vai mahīpatiḥ
02,028.022a	tataḥ prabhṛti ye ke cid ajñānāt tāṃ purīṃ nṛpāḥ
02,028.022c	jigīṣanti balād rājaṃs te dahyantīha vahninā
02,028.023a	tasyāṃ puryāṃ tadā caiva māhiṣmatyāṃ kurūdvaha
02,028.023c	babhūvur anabhigrāhyā yoṣitaś chandataḥ kila
02,028.024a	evam agnir varaṃ prādāt strīṇām aprativāraṇe
02,028.024c	svairiṇyas tatra nāryo hi yatheṣṭaṃ pracaranty uta
02,028.025a	varjayanti ca rājānas tad rāṣṭraṃ puruṣottama
02,028.025c	bhayād agner mahārāja tadā prabhṛti sarvadā
02,028.026a	sahadevas tu dharmātmā sainyaṃ dṛṣṭvā bhayārditam
02,028.026c	parītam agninā rājann ākampata yathā giriḥ
02,028.027a	upaspṛśya śucir bhūtvā so 'bravīt pāvakaṃ tataḥ
02,028.027c	tvadartho 'yaṃ samārambhaḥ kṛṣṇavartman namo 'stu te
02,028.028a	mukhaṃ tvam asi devānāṃ yajñas tvam asi pāvaka
02,028.028c	pāvanāt pāvakaś cāsi vahanād dhavyavāhanaḥ
02,028.029a	vedās tvadarthaṃ jātāś ca jātavedās tato hy asi
02,028.029b*0302_01	citrabhānuḥ sureśaś ca analas tvaṃ vibhāvasuḥ
02,028.029b*0302_02	agnir duḥsparśanaś cāsi hutāśo jvalanaḥ śikhī
02,028.029b*0302_03	vaiśvānaras tvaṃ piṅgeśa bhūritejāḥ plavaṃgamaḥ
02,028.029b*0302_04	kumārasūnur bhagavān rukmagarbho hiraṇyakṛt
02,028.029b@014_0001	citrabhānuḥ sureśaś ca analas tvaṃ vibhāvaso
02,028.029b@014_0002	svargadvāraspṛśaś cāsi hutāśo jvalanaḥ śikhī
02,028.029b@014_0003	vaiśvānaras tvaṃ piṅgeśaḥ plavaṃgo bhūritejasaḥ
02,028.029b@014_0004	kumārasūs tvaṃ bhagavān rudradharmo hiraṇyakṛt
02,028.029b@014_0005	agnir dadātu me tejo vāyuḥ prāṇaṃ dadātu me
02,028.029b@014_0006	pṛthivī balam ādadhyāc chivaṃ cāpo diśantu me
02,028.029b@014_0007	apāṃ garbha mahāsattva jātavedaḥ sureśvara
02,028.029b@014_0008	devānāṃ mukham agne tvaṃ satyena vipunīhi mām
02,028.029b@014_0009	ṛṣibhir brāhmaṇaiś caiva daivatair asurair api
02,028.029b@014_0010	nityaṃ suhuta yajñeṣu satyena vipunīhi mām
02,028.029b@014_0011	dhūmaketuḥ śikhī ca tvaṃ pāpahānilasaṃbhavaḥ
02,028.029b@014_0012	sarvaprāṇiṣu nityasthaḥ satyena vipunīhi mām
02,028.029b@014_0013	evaṃ stuto 'si bhagavan prītena śucinā mayā
02,028.029b@014_0014	vaiśaṃpāyana uvāca
02,028.029b@014_0014	tuṣṭiṃ puṣṭiṃ smṛtiṃ caiva prītiṃ cāgne prayaccha me
02,028.029b@014_0015	ity evaṃ mantram āgneyaṃ paṭhan yo juhuyād vibhum
02,028.029b@014_0016	ṛddhimān satataṃ dāntaḥ sarvapāpaiḥ pramucyate
02,028.029c	yajñavighnam imaṃ kartuṃ nārhas tvaṃ havyavāhana
02,028.030a	evam uktvā tu mādreyaḥ kuśair āstīrya medinīm
02,028.030c	vidhivat puruṣavyāghraḥ pāvakaṃ pratyupāviśat
02,028.031a	pramukhe sarvasainyasya bhītodvignasya bhārata
02,028.031c	na cainam atyagād vahnir velām iva mahodadhiḥ
02,028.032a	tam abhyetya śanair vahnir uvāca kurunandanam
02,028.032c	sahadevaṃ nṛṇāṃ devaṃ sāntvapūrvam idaṃ vacaḥ
02,028.033a	uttiṣṭhottiṣṭha kauravya jijñāseyaṃ kṛtā mayā
02,028.033b*0303_01	devadevasya kṛṣṇasya viṣṇor amitatejasaḥ
02,028.033b*0303_02	bhujam āśritya yajñaṃ taṃ cikīrṣuṃ pāṇḍunandanam
02,028.033b*0303_03	jānāmi sahadevādya kṛtārtho yāhi sāṃpratam
02,028.033c	vedmi sarvam abhiprāyaṃ tava dharmasutasya ca
02,028.034a	mayā tu rakṣitavyeyaṃ purī bharatasattama
02,028.034c	yāvad rājño 'sya nīlasya kulavaṃśadharā iti
02,028.034e	īpsitaṃ tu kariṣyāmi manasas tava pāṇḍava
02,028.035a	tata utthāya hṛṣṭātmā prāñjaliḥ śirasānataḥ
02,028.035c	pūjayām āsa mādreyaḥ pāvakaṃ puruṣarṣabhaḥ
02,028.036a	pāvake vinivṛtte tu nīlo rājābhyayāt tadā
02,028.036b*0304_01	pāvakasyājñayā cainam arcayām āsa pārthivaḥ
02,028.036c	satkāreṇa naravyāghraṃ sahadevaṃ yudhāṃ patim
02,028.037a	pratigṛhya ca tāṃ pūjāṃ kare ca viniveśya tam
02,028.037c	mādrīsutas tataḥ prāyād vijayī dakṣiṇāṃ diśam
02,028.038a	traipuraṃ sa vaśe kṛtvā rājānam amitaujasam
02,028.038c	nijagrāha mahābāhus tarasā potaneśvaram
02,028.039a	āhṛtiṃ kauśikācāryaṃ yatnena mahatā tataḥ
02,028.039c	vaśe cakre mahābāhuḥ surāṣṭrādhipatiṃ tathā
02,028.040a	surāṣṭraviṣayasthaś ca preṣayām āsa rukmiṇe
02,028.040c	rājñe bhojakaṭasthāya mahāmātrāya dhīmate
02,028.041a	bhīṣmakāya sa dharmātmā sākṣād indrasakhāya vai
02,028.041c	sa cāsya sasuto rājan pratijagrāha śāsanam
02,028.042a	prītipūrvaṃ mahābāhur vāsudevam avekṣya ca
02,028.042c	tataḥ sa ratnāny ādāya punaḥ prāyād yudhāṃ patiḥ
02,028.043a	tataḥ śūrpārakaṃ caiva gaṇaṃ copakṛtāhvayam
02,028.043c	vaśe cakre mahātejā daṇḍakāṃś ca mahābalaḥ
02,028.044a	sāgaradvīpavāsāṃś ca nṛpatīn mlecchayonijān
02,028.044c	niṣādān puruṣādāṃś ca karṇaprāvaraṇān api
02,028.044d*0305_01	niṣādān ajayat tatra sāgaramlecchayonijān
02,028.045a	ye ca kālamukhā nāma narā rākṣasayonayaḥ
02,028.045b*0306_01	ye caikapādā manujā vṛkṣakoṭaraśāyinaḥ
02,028.045c	kṛtsnaṃ kollagiriṃ caiva muracīpattanaṃ tathā
02,028.046a	dvīpaṃ tāmrāhvayaṃ caiva parvataṃ rāmakaṃ tathā
02,028.046c	timiṃgilaṃ ca nṛpatiṃ vaśe cakre mahāmatiḥ
02,028.047a	ekapādāṃś ca puruṣān kevalān vanavāsinaḥ
02,028.047c	nagarīṃ saṃjayantīṃ ca picchaṇḍaṃ karahāṭakam
02,028.047e	dūtair eva vaśe cakre karaṃ cainān adāpayat
02,028.047f*0307_01	bhṛgukacchaṃ gato dhīmān daṇḍenāmitrakarśanaḥ
02,028.047f*0307_02	barbarān pāraśān anyān dvīpavāsān vaśe vaśī
02,028.047f*0307_03	tūlakān daradāṃś cānyān sindhurān vanavāsinaḥ
02,028.047f*0307_04	aśmakān mūlakāṃś caiva vidarbhāṃś ca mahābalān
02,028.047f*0307_05	dūtair eva vaśe cakre kare ca viniveśya saḥ
02,028.047f*0308_01	tataḥ kusṛtivītajñān dakṣiṇāpathavāsinaḥ
02,028.047f*0308_02	ajayat saṃyuge tatra dharmamārgeṇa pāṇḍavaḥ
02,028.048a	pāṇḍyāṃś ca draviḍāṃś caiva sahitāṃś coḍrakeralaiḥ
02,028.048b*0309_01	siṃhaladvīpakān anyān dūtaiś cakre vaśe balāt
02,028.048b*0309_02	ghaṭotkacaṃ mahābāhuṃ rākṣasaṃ ghoradarśanam
02,028.048b*0309_03	āgamyatām iti prāha dharmarājasya śāsanāt
02,028.048b*0309_04	sarvasvaṃ karam ādāya tair eva sahito nṛpaḥ
02,028.048b*0309_05	uttaraṃ tīram āsādya sāgarasyormimālinaḥ
02,028.048b*0310_01	sa rākṣasaparīvāras taṃ praṇamyāśu saṃsthitaḥ
02,028.048c	andhrāṃs talavanāṃś caiva kaliṅgān oṣṭrakarṇikān
02,028.049a	antākhīṃ caiva romāṃ ca yavanānāṃ puraṃ tathā
02,028.049c	dūtair eva vaśe cakre karaṃ cainān adāpayat
02,028.049d*0311_01	kānanadvīpakāṃś caiva tarasātītya cāhave
02,028.049d*0311_02	tāmraparṇīṃ tato gatvā kanyātīrtham atītya ca
02,028.049d*0311_03	dakṣiṇāṃ ca diśaṃ sarvāṃ vijitya kurunandana
02,028.049d*0311_04	sahadevas tato rājan mantribhiḥ saha tatra vai
02,028.049d*0311_05	saṃpradhārya mahābāhuḥ sacivair buddhimattaraiḥ
02,028.049d*0311_06	cintayām āsa kauravyo bhrātṛputraṃ ghaṭotkacam
02,028.049d*0311_07	tataś cintitamātras tu rākṣasaḥ pratyadṛśyata
02,028.049d*0311_08	atidīrgho mahābāhuḥ sarvābharaṇabhūṣitaḥ
02,028.049d*0311_09	abhivādya tato rājan sahadevaṃ ghaṭotkacaḥ
02,028.049d*0311_10	prahvaḥ kṛtāñjalis tasthau kiṃ kāryam iti cābravīt
02,028.049d*0311_11	taṃ meruśikharākāram āgataṃ pāṇḍunandanaḥ
02,028.050a	bharukacchaṃ gato dhīmān dūtān mādravatīsutaḥ
02,028.050c	preṣayām āsa rājendra paulastyāya mahātmane
02,028.050e	vibhīṣaṇāya dharmātmā prītipūrvam ariṃdamaḥ
02,028.051a	sa cāsya pratijagrāha śāsanaṃ prītipūrvakam
02,028.051c	tac ca kālakṛtaṃ dhīmān anvamanyata sa prabhuḥ
02,028.051d*0312_01	bibhīṣaṇo mahātman yad īpsitaṃ karavāṇy aham
02,028.052a	tataḥ saṃpreṣayām āsa ratnāni vividhāni ca
02,028.052c	candanāgurumukhyāni divyāny ābharaṇāni ca
02,028.053a	vāsāṃsi ca mahārhāṇi maṇīṃś caiva mahādhanān
02,028.053b*0313_01	prītimān abhavad dṛṣṭvā ratnaughaṃ taṃ ca pāṇḍavaḥ
02,028.053b@015_0000	janamejayaḥ
02,028.053b@015_0001	icchāmy āgamanaṃ śrotuṃ haiḍimbasya dvijottama
02,028.053b@015_0002	laṅkāyāṃ ca gatiṃ brahman paulastyasya ca darśanam
02,028.053b@015_0003	kāverīdarśanaṃ caiva rājānaḥ sarva eva tān
02,028.053b@015_0004	ānupūrvyāc ca me śaṃsa sarvaṃ brāhmaṇapuṃgava
02,028.053b@015_0004	vaiśaṃpāyanaḥ
02,028.053b@015_0005	śṛṇu rājan purā vṛttaṃ sahadevasya sāhasam
02,028.053b@015_0006	kānanadvīpakāṃś caiva tarasā jitya cāhave
02,028.053b@015_0007	dakṣiṇāṃ ca diśaṃ jitvā colasya viṣayaṃ yayau
02,028.053b@015_0008	dadarśa puṇyatoyāṃ vai kāverīṃ saritāṃ varām
02,028.053b@015_0009	nānāpakṣigaṇair juṣṭāṃ tāpasair upaśobhitām
02,028.053b@015_0010	sālalodhrārjunair bilvair jambūśalmalikiṃśukaiḥ
02,028.053b@015_0011	kadambaiḥ saptaparṇaiś ca kāśmaryāmalakair vṛtām
02,028.053b@015_0012	nyagrodhaiś ca mahāśākhaiḥ plakṣair audumbarair api
02,028.053b@015_0013	śamīpalāśavṛkṣaiś ca aśvatthaiḥ khadirair vṛtām
02,028.053b@015_0014	badarībhiś ca saṃpannām aśvakarṇaiś ca śobhitām
02,028.053b@015_0015	karañjatintriṇīkaiś ca tālavrātair alaṃkṛtām
02,028.053b@015_0016	śirīṣaiḥ kuṭajair nimbair madhūkaiḥ kṣīrakair vṛtām
02,028.053b@015_0017	puṃnāgair bakulaiḥ kundaiś campakaiḥ sarvato vṛtām
02,028.053b@015_0018	priyaṅgvaśokatilakair atimuktaiś ca śobhitām
02,028.053b@015_0019	asanaiḥ karṇikāraiś ca nāgavṛkṣair alaṃkṛtām
02,028.053b@015_0020	ketakībhiḥ kurabakair jātiyūthikakundalaiḥ
02,028.053b@015_0021	aṅkolaiḥ karavīraiś ca puṃnāgaiḥ pāṭalair vṛtām
02,028.053b@015_0022	kramukair nālikeraiś ca panasāmraiś ca śobhitām
02,028.053b@015_0023	cūtaiḥ puṇḍrakapatraiś ca kadalyāḍhakasaṃvṛtām
02,028.053b@015_0024	nīpaiś ca vetasaiḥ kīrṇāṃ nālakundakuśair vṛtām
02,028.053b@015_0025	evaṃ bahuvidhair vṛkṣair divyair anyaiś ca śobhitām
02,028.053b@015_0026	haṃsakāraṇḍavaiḥ kīrṇāṃ kuraraiḥ sārasaiḥ śukaiḥ
02,028.053b@015_0027	cakravākagaṇair juṣṭāṃ plavaiś ca jalavāyasaiḥ
02,028.053b@015_0028	samudrakākaiḥ krauñcaiś ca nāditāṃ jalakukkuṭaiḥ
02,028.053b@015_0029	evaṃ khagaiś ca bahubhiḥ saṃghuṣṭāṃ jalacāribhiḥ
02,028.053b@015_0030	āśramair bahubhir yuktāṃ caityavṛkṣaiś ca śobhitām
02,028.053b@015_0031	sevitāṃ brāhmaṇaiḥ śubhrair vedavedāṅgapāragaiḥ
02,028.053b@015_0032	kva cit tīraruhair vṛkṣair mālābhir iva śobhitām
02,028.053b@015_0033	puṣpagulmalatopetām aṅganām iva bhūṣaṇaiḥ
02,028.053b@015_0034	kva cit patracitaiḥ padmaiḥ kva cit saugandhikotpalaiḥ
02,028.053b@015_0035	kahlārakumudaiḥ phullaiḥ kamalair upaśobhitām
02,028.053b@015_0036	nānāpuṣparajodhvastāṃ pramadām iva bhūṣitām
02,028.053b@015_0037	ramaṇīyāṃ tathā hṛdyāṃ vihṛtām apsarogaṇaiḥ
02,028.053b@015_0038	mṛṣṭatīrthām akaluṣāṃ prāṇināṃ jīvanīṃ śubhām
02,028.053b@015_0039	apārāṃ svādutoyāṃ vai pulinadvīpaśobhitām
02,028.053b@015_0040	kāverīṃ tādṛśīṃ dṛṣṭvā prītimān pāṇḍavo 'bravīt
02,028.053b@015_0041	asmadrāṣṭre yathā gaṅgā kāverī ca tathā iha
02,028.053b@015_0042	sahadevas tu tāṃ tīrtvā nadīm anucaraiḥ saha
02,028.053b@015_0043	dakṣiṇaṃ tīram āsādya gamanāyopacakrame
02,028.053b@015_0044	āgataṃ pāṇḍavaṃ tatra śrutvā viṣayavāsinaḥ
02,028.053b@015_0045	darśanārthaṃ yayus te tu kautūhalasamanvitāḥ
02,028.053b@015_0046	dramiḷāḥ puruṣā rājan striyaś ca priyadarśanāḥ
02,028.053b@015_0047	gatvā pāṇḍusutaṃ tatra dadṛśus te mudānvitāḥ
02,028.053b@015_0048	sukumāraṃ viśālākṣaṃ vrajantaṃ tridaśopamam
02,028.053b@015_0049	darśanīyatamaṃ loke netrair animiṣair iva
02,028.053b@015_0050	āścaryabhūtaṃ dadṛśur dramiḷās te samāhitāḥ
02,028.053b@015_0051	mahāsenopamaṃ dṛṣṭvā pūjāṃ cakruś ca tasya vai
02,028.053b@015_0052	ratnaiś ca vividhair iṣṭair bhogair anyaiś ca saṃmataiḥ
02,028.053b@015_0053	gītamaṅgalayuktābhiḥ stuvanto nakulānujam
02,028.053b@015_0054	sahadevas tu tān dṛṣṭvā dramilān āgatāṃs tadā
02,028.053b@015_0055	visṛjya tān mahārāja prasthito dakṣiṇāṃ diśam
02,028.053b@015_0056	dūtena tarasā colaṃ vijitya dramiḷeśvaram
02,028.053b@015_0057	tato ratnāny upādāya pāṇḍyasya viṣayaṃ yayau
02,028.053b@015_0058	darśane sahadevasya na ca tṛptā narāḥ pare
02,028.053b@015_0059	gacchantam anugacchantaḥ prītyā kautūhalānvitāḥ
02,028.053b@015_0060	tato mādrīsuto rājan mṛgavrātān vyalokayat
02,028.053b@015_0061	gajān vanacarān anyān vyāghrān kṛṣṇamṛgān bahūn
02,028.053b@015_0062	śukān mayūrān dṛṣṭvā tu gṛdhrān āraṇyakukkuṭān
02,028.053b@015_0063	tato deśaṃ samāsādya śvaśurasya mahīpateḥ
02,028.053b@015_0064	preṣayām āsa mādreyo dūtān pāṇḍyāya vai tadā
02,028.053b@015_0065	pratijagrāha tasyājñāṃ saṃprītyā malayadhvajaḥ
02,028.053b@015_0066	bhāryā rūpavatī jiṣṇoḥ pāṇḍyasya tanayā śubhā
02,028.053b@015_0067	citrāṅgadeti vikhyātā dramilā yoṣitāṃ varā
02,028.053b@015_0068	āgataṃ sahadevaṃ tu sā śrutvāntaḥpure pituḥ
02,028.053b@015_0069	preṣayām āsa saṃprītyā pūjāṃ ratnāni vai bahu
02,028.053b@015_0070	pāṇḍyo 'pi bahuratnāni dūtaiḥ saha mumoca ha
02,028.053b@015_0071	maṇimuktāpravālāṃś ca śaṅkhaśuktiyutān bahūn
02,028.053b@015_0072	tāṃ dṛṣṭvā prītimān pūjāṃ pāṇḍavo 'tha mudā nṛpa
02,028.053b@015_0073	bhrātuḥ putre bahūn ratnān adadād babhruvāhane
02,028.053b@015_0074	pāṇḍyaṃ dramiḷarājānaṃ śvaśuraṃ malayadhvajam
02,028.053b@015_0075	sa dūtais taṃ vaśe kṛtvā maṇalūreśvaraṃ tadā
02,028.053b@015_0076	tato ratnāny upādāya dramiḷair āvṛto yayau
02,028.053b@015_0077	agastyasyālayaṃ divyaṃ devalokasamaṃ girim
02,028.053b@015_0078	sa taṃ pradakṣiṇaṃ kṛtvā malayaṃ bharatarṣabha
02,028.053b@015_0079	laṅghayitvā tu mādreyas tāmraparṇīṃ nadīṃ śubhām
02,028.053b@015_0080	prasannasalilāṃ divyāṃ suśītāṃ candanodvahām
02,028.053b@015_0081	samudratīram āsādya nyaviśat pāṇḍunandanaḥ
02,028.053b@015_0081	vaiśaṃpāyanaḥ
02,028.053b@015_0082	sahadevas tato rājan mantribhiḥ saha bhārata
02,028.053b@015_0083	saṃpradhārya mahābāhuḥ sacivair buddhimattaraiḥ
02,028.053b@015_0084	anumānya sa tāṃ rājan sahadevas tvarānvitaḥ
02,028.053b@015_0085	cintayām āsa rājendra bhrātuḥ putraṃ ghaṭotkacam
02,028.053b@015_0086	tataś cintitamātre tu rākṣasaḥ pratyadṛśyata
02,028.053b@015_0087	atidīrgho mahākāyaḥ sarvābharaṇabhūṣitaḥ
02,028.053b@015_0088	nīlajīmūtasaṃkāśas taptakāñcanakuṇḍalaḥ
02,028.053b@015_0089	vicitrahārakeyūraḥ kiṅkiṇīmaṇibhūṣitaḥ
02,028.053b@015_0090	hemamālī mahādaṃṣṭraḥ kirīṭī kukṣibandhanaḥ
02,028.053b@015_0091	tāmrakeśo hariśmaśrur bhīmākṣaḥ kanakāṅgadaḥ
02,028.053b@015_0092	raktacandanadigdhāṅgaḥ sūkṣmāmbaradharo balī
02,028.053b@015_0093	javena sa yayau tatra cālayann iva medinīm
02,028.053b@015_0094	tato dṛṣṭvā janā rājann āyāntaṃ parvatopamam
02,028.053b@015_0095	bhayād dhi dudruvuḥ sarve siṃhāt kṣudramṛgā yathā
02,028.053b@015_0096	āsasāda ca mādreyaṃ pulastyaṃ rāvaṇo yathā
02,028.053b@015_0097	abhivādya tato rājan sahadevaṃ ghaṭotkacaḥ
02,028.053b@015_0098	prahvaḥ kṛtāñjalis tasthau kiṃ kāryam iti cābravīt
02,028.053b@015_0099	taṃ meruśikharākāram āgataṃ pāṇḍunandanaḥ
02,028.053b@015_0100	taṃ pariṣvajya bāhubhyāṃ mūrdhny upāghrāya cāsakṛt
02,028.053b@015_0101	sahadevaḥ
02,028.053b@015_0101	pūjayitvā sahāmātyaḥ prīto vākyam uvāca ha
02,028.053b@015_0102	gaccha laṅkāṃ purīṃ vatsa karārthaṃ mama śāsanāt
02,028.053b@015_0103	tatra dṛṣṭvā mahātmānaṃ rākṣasendraṃ vibhīṣaṇam
02,028.053b@015_0104	ratnāni rājasūyārthaṃ vividhāni bahūni ca
02,028.053b@015_0105	vaiśaṃpāyanaḥ
02,028.053b@015_0105	upādāya ca sarvāṇi pratyāgaccha mahābala
02,028.053b@015_0106	pāṇḍavenaivam uktas tu mudā yukto ghaṭotkacaḥ
02,028.053b@015_0107	tathety uktvā mahārāja pratasthe dakṣiṇāṃ diśam
02,028.053b@015_0108	yayau pradakṣiṇaṃ kṛtvā sahadevaṃ ghaṭotkacaḥ
02,028.053b@015_0109	laṅkām abhimukho rājan samudram avalokayat
02,028.053b@015_0110	kūrmagrāhajhaṣākīrṇaṃ mīnair nakrais tathākulam
02,028.053b@015_0111	śuktivrātaiḥ samākīrṇaṃ śaṅkhānāṃ nicayākulam
02,028.053b@015_0112	sa dṛṣṭvā rāmasetuṃ ca cintayan rāmavikramam
02,028.053b@015_0113	praṇamya tam atikramya yāmyāṃ velām alokayat
02,028.053b@015_0114	gatvā pāraṃ samudrasya dakṣiṇaṃ sa ghaṭotkacaḥ
02,028.053b@015_0115	dadarśa laṅkāṃ rājendra nākapṛṣṭhopamāṃ śubhām
02,028.053b@015_0116	prākāreṇāvṛtāṃ ramyāṃ śubhadvāraiś ca śobhitām
02,028.053b@015_0117	prāsādair bahusāhasraiḥ śvetaraktaiś ca saṃkulām
02,028.053b@015_0118	tāpanīyagavākṣeṇa muktājālāntarāṇi ca
02,028.053b@015_0119	haimarājatajālena dāntajālaiś ca śobhitām
02,028.053b@015_0120	harmyagopurasaṃbādhāṃ rukmatoraṇasaṃkulām
02,028.053b@015_0121	divyadundubhinirhrādām udyānavanaśobhitām
02,028.053b@015_0122	sarvakālaphalair vṛkṣaiḥ puṣpitair upaśobhitām
02,028.053b@015_0123	puṣpagandhaiś ca saṃkīrṇāṃ ramaṇīyamahāpathām
02,028.053b@015_0124	nānāratnaiś ca saṃpūrṇām indrasyevāmarāvatīm
02,028.053b@015_0125	viveśa sa purīṃ laṅkāṃ rākṣasaiś ca niṣevitām
02,028.053b@015_0126	dadarśa rākṣasavrātāñ śūlaprāsadharān bahūn
02,028.053b@015_0127	nānāveṣadharān dakṣān nārīś ca priyadarśanāḥ
02,028.053b@015_0128	divyamālyāmbaradharā divyabhūṣaṇabhūṣitāḥ
02,028.053b@015_0129	madaraktāntanayanāḥ pīnaśroṇipayodharāḥ
02,028.053b@015_0130	bhaimaseniṃ tato dṛṣṭvā hṛṣṭās te vismayaṃ gatāḥ
02,028.053b@015_0131	āsasāda gṛhaṃ rājña indrasya sadanopamam
02,028.053b@015_0132	ghaṭotkacaḥ
02,028.053b@015_0132	sa dvārapālam āsādya vākyam etad uvāca ha
02,028.053b@015_0133	kurūṇām ṛṣabho rājā pāṇḍur nāma mahābalaḥ
02,028.053b@015_0134	kanīyāṃs tasya dāyādaḥ sahadeva iti śrutaḥ
02,028.053b@015_0135	kṛṣṇamitrasya tu guro rājasūyārtham udyataḥ
02,028.053b@015_0136	tenāhaṃ preṣito dūtaḥ karārthaṃ kauravasya ca
02,028.053b@015_0137	draṣṭum icchāmi rājendraṃ tvaṃ kṣipraṃ māṃ nivedaya
02,028.053b@015_0137	vaiśaṃpāyanaḥ
02,028.053b@015_0138	tasya tad vacanaṃ śrutvā dvārapālo mahīpateḥ
02,028.053b@015_0139	tathety uktvā viveśātha bhavanaṃ sa nivedakaḥ
02,028.053b@015_0140	sāñjaliḥ sa samācaṣṭa sarvāṃ dūtagiraṃ tadā
02,028.053b@015_0141	dvārapālavacaḥ śrutvā rākṣasendro vibhīṣaṇaḥ
02,028.053b@015_0142	uvāca vākyaṃ dharmātmā samīpaṃ me praveśyatām
02,028.053b@015_0143	evam uktas tu rājendra dharmajñena mahātmanā
02,028.053b@015_0144	atha niṣkramya saṃbhrānto dvāḥstho haiḍimbam abravīt
02,028.053b@015_0145	ehi dūta nṛpaṃ draṣṭuṃ kṣipraṃ praviśa ca svayam
02,028.053b@015_0146	dvārapālavacaḥ śrutvā praviveśa ghaṭotkacaḥ
02,028.053b@015_0147	sa praviśya dadarśātha rākṣasendrasya mandiram
02,028.053b@015_0148	tataḥ kailāsasaṃkāśaṃ taptakāñcanatoraṇam
02,028.053b@015_0149	prākāreṇa parikṣiptaṃ gopuraiś cāpi śobhitam
02,028.053b@015_0150	harmyaprāsādasaṃbādhaṃ nānāratnasamanvitam
02,028.053b@015_0151	kāñcanais tāpanīyaiś ca sphāṭikai rājatair api
02,028.053b@015_0152	vajravaiḍūryagarbhaiś ca stambhair dṛṣṭimanoharaiḥ
02,028.053b@015_0153	nānādhvajapatākābhir yuktaṃ maṇivicitritam
02,028.053b@015_0154	citramālyāvṛtaṃ ramyaṃ taptakāñcanavedikam
02,028.053b@015_0155	tān dṛṣṭvā tatra sarvān sa bhaimasenir manoramān
02,028.053b@015_0156	praviśann eva haiḍimbaḥ śuśrāva muravasvanam
02,028.053b@015_0157	tantrīgītasamākīrṇaṃ samatālamitākṣaram
02,028.053b@015_0158	divyadundubhinirhrādaṃ vāditraśatasaṃkulam
02,028.053b@015_0159	sa śrutvā madhuraṃ śabdaṃ prītimān abhavat tadā
02,028.053b@015_0160	tato vigāhya haiḍimbo bahukakṣyāṃ manoramām
02,028.053b@015_0161	sa dadarśa mahātmānaṃ dvāḥsthena saha bhārata
02,028.053b@015_0162	taṃ vibhīṣaṇam āsīnaṃ kāñcane paramāsane
02,028.053b@015_0163	divye bhāskarasaṃkāśe muktāmaṇivibhūṣite
02,028.053b@015_0164	divyābharaṇacitrāṅgaṃ divyarūpadharaṃ vibhum
02,028.053b@015_0165	divyamālyāmbaradharaṃ divyagandhokṣitaṃ śubham
02,028.053b@015_0166	vibhrājamānaṃ vapuṣā sūryavaiśvānaraprabham
02,028.053b@015_0167	upopaviṣṭaṃ sacivair devair iva śatakratum
02,028.053b@015_0168	yakṣair mahārathair divyair nārībhiḥ priyadarśanaiḥ
02,028.053b@015_0169	gīrbhir maṅgalayuktābhiḥ pūjyamānaṃ yathāvidhi
02,028.053b@015_0170	cāmare vyajane cāgrye hemadaṇḍe mahādhane
02,028.053b@015_0171	gṛhīte varanārībhyāṃ dhūyamāne ca mūrdhani
02,028.053b@015_0172	arciṣmantaṃ śriyā juṣṭaṃ kuberavaruṇopamam
02,028.053b@015_0173	dharme caiva sthitaṃ nityam adbhutaṃ rākṣaseśvaram
02,028.053b@015_0174	dṛṣṭvā ghaṭotkaco rājan vavande taṃ kṛtāñjaliḥ
02,028.053b@015_0175	prahvas tasthau mahāvīryaḥ śakraṃ citraratho yathā
02,028.053b@015_0176	taṃ dūtam āgataṃ dṛṣṭvā rākṣasendro vibhīṣaṇaḥ
02,028.053b@015_0177	vibhīṣaṇaḥ
02,028.053b@015_0177	pūjayitvā yathānyāyaṃ sāntvapūrvaṃ vaco 'bravīt
02,028.053b@015_0178	kasya vaṃśe nu saṃjātaḥ karam icchan mahīpatiḥ
02,028.053b@015_0179	tasyānujān samastāṃś ca puraṃ deśaṃ ca tasya vai
02,028.053b@015_0180	tvāṃ ca kāryaṃ ca tat sarvaṃ śrotum icchāmi tattvataḥ
02,028.053b@015_0181	vaiśaṃpāyanaḥ
02,028.053b@015_0181	vistareṇa mama brūhi sarvān etān pṛthak pṛthak
02,028.053b@015_0182	evam uktas tu haiḍimbaḥ paulastyena mahātmanā
02,028.053b@015_0183	ghaṭotkacaḥ
02,028.053b@015_0183	kṛtāñjalir uvācātha sāntvayan rākṣasādhipam
02,028.053b@015_0184	somasya vaṃśe rājāsīt pāṇḍur nāma mahābalaḥ
02,028.053b@015_0185	pāṇḍoḥ putrāś ca pañcāsañ śakratulyaparākramāḥ
02,028.053b@015_0186	teṣāṃ jyeṣṭhas tu nāmnābhūd dharmaputra iti śrutaḥ
02,028.053b@015_0187	ajātaśatrur dharmātmā dharmo vigrahavān iva
02,028.053b@015_0188	tato yudhiṣṭhiro rājā prāpya rājyam akārayat
02,028.053b@015_0189	gaṅgāyā dakṣiṇe tīre nagare nāgasāhvaye
02,028.053b@015_0190	tad datvā dhṛtarāṣṭrāya śakraprasthaṃ yayau tataḥ
02,028.053b@015_0191	bhrātṛbhiḥ saha rājendra śakraprasthe pramodate
02,028.053b@015_0192	gaṅgāyamunayor madhye tāv ubhau nagarottamau
02,028.053b@015_0193	nityaṃ dharme sthito rājā śakraprasthe praśāsati
02,028.053b@015_0194	tasyānujo mahābāhur bhīmaseno mahābalaḥ
02,028.053b@015_0195	mahātejā mahāvīryaḥ siṃhatulyaḥ sa pāṇḍavaḥ
02,028.053b@015_0196	daśanāgasahasrāṇāṃ bale tulyaḥ sa pāṇḍavaḥ
02,028.053b@015_0197	tasyānujo 'rjuno nāma mahāvīryaparākramaḥ
02,028.053b@015_0198	sukumāro mahāsattvo loke vīryeṇa viśrutaḥ
02,028.053b@015_0199	kārtavīryasamo vīrye sāgarapratimo bale
02,028.053b@015_0200	jāmadagnyasamo hy astre saṃkhye rāmasamo 'rjunaḥ
02,028.053b@015_0201	rūpe śakrasamaḥ pārthas tejasā bhāskaropamaḥ
02,028.053b@015_0202	devadānavagandharvaiḥ piśācoragarākṣasaiḥ
02,028.053b@015_0203	mānuṣaiś ca samastaiś ca ajeyaḥ phalguno raṇe
02,028.053b@015_0204	tena tat khāṇḍavaṃ dāvaṃ tarpitaṃ jātavedase
02,028.053b@015_0205	tarasā tarpayitvā taṃ śakraṃ devagaṇaiḥ saha
02,028.053b@015_0206	labdhāny astrāṇi divyāni tarpayitvā hutāśanam
02,028.053b@015_0207	tena labdhā mahārāja durlabhā daivatair api
02,028.053b@015_0208	vāsudevasya bhaginī subhadrā nāma viśrutā
02,028.053b@015_0209	arjunasyānujo rājan nakulaś ceti viśrutaḥ
02,028.053b@015_0210	darśanīyatamo loke mūrtimān iva manmathaḥ
02,028.053b@015_0211	tasyānujo mahātejāḥ sahadeva iti śrutaḥ
02,028.053b@015_0212	tenāhaṃ preṣito rājan sahadevena māriṣa
02,028.053b@015_0213	ahaṃ ghaṭotkaco nāma bhīmasenasuto balī
02,028.053b@015_0214	mama mātā mahābhāgā hiḍimbā nāma rākṣasī
02,028.053b@015_0215	pārthānām upakārārthaṃ carāmi pṛthivīm imām
02,028.053b@015_0216	āsīt pṛthivyāḥ sarvasyā mahīpālo yudhiṣṭhiraḥ
02,028.053b@015_0217	rājasūyaṃ kratuśreṣṭham āhartum upacakrame
02,028.053b@015_0218	saṃdideśa ca sa bhrātṝn karārthaṃ sarvatodiśam
02,028.053b@015_0219	udīcīm arjunas tūrṇaṃ karārthaṃ samupāyayau
02,028.053b@015_0220	gatvā śatasahasrāṇi yojanāni mahābalaḥ
02,028.053b@015_0221	jitvā sarvān nṛpān yuddhe hatvā ca tarasā vaśī
02,028.053b@015_0222	svargadvāram upāgamya ratnāny ādāya vai bhṛśam
02,028.053b@015_0223	aśvāṃś ca vividhān divyān sarvān ādāya phalgunaḥ
02,028.053b@015_0224	dhanaṃ bahuvidhaṃ rājan dharmaputrāya vai dadau
02,028.053b@015_0225	bhīmaseno hi rājendra jitvā prācīṃ diśaṃ balāt
02,028.053b@015_0226	vaśe kṛtvā mahīpālān pāṇḍavāya dhanaṃ dadau
02,028.053b@015_0227	diśaṃ pratīcīṃ nakulaḥ karārthaṃ prayayau tathā
02,028.053b@015_0228	sahadevo diśaṃ yāmyāṃ jitvā sarvān mahīkṣitaḥ
02,028.053b@015_0229	māṃ saṃdideśa rājendra karārtham iha satkṛtaḥ
02,028.053b@015_0230	pārthānāṃ caritaṃ tubhyaṃ saṃkṣepāt samudāhṛtam
02,028.053b@015_0231	tam avekṣya mahārāja dharmarājaṃ yudhiṣṭhiram
02,028.053b@015_0232	pāvakaṃ rājasūyaṃ ca bhagavantaṃ hariṃ prabhum
02,028.053b@015_0233	vaiśaṃpāyanaḥ
02,028.053b@015_0233	etān avekṣya dharmajña karaṃ tvaṃ dātum arhasi
02,028.053b@015_0234	tena tad bhāṣitaṃ śrutvā rākṣasendro vibhīṣaṇaḥ
02,028.053b@015_0235	prītimān abhavad rājan dharmātmā sacivaiḥ saha
02,028.053b@015_0236	sa cāsya pratijagrāha śāsanaṃ prītipūrvakam
02,028.053b@015_0237	tac ca kālakṛtaṃ dhīmān ity amanyata sa prabhuḥ
02,028.053b@015_0238	tato dadau vicitrāṇi kambalāni kuthāni ca
02,028.053b@015_0239	dāntakāñcanaparyaṅkān maṇihemavicitritān
02,028.053b@015_0240	bhūṣaṇāni vicitrāṇi mahārhāṇi bahūni ca
02,028.053b@015_0241	pravālāni ca śubhrāṇi maṇīṃś ca vividhān bahūn
02,028.053b@015_0242	kāñcanāni ca bhāṇḍāni kalaśāni ghaṭāni ca
02,028.053b@015_0243	rājatāni ca bhāṇḍāni citrāṇi ca bahūni ca
02,028.053b@015_0244	śastrāṇi rukmacitrāṇi maṇimuktair vicitritān
02,028.053b@015_0245	yajñasya toraṇe yuktān dadau tālāṃś caturdaśa
02,028.053b@015_0246	rukmapaṅkajapuṣpāṇi śibikā maṇibhūṣitāḥ
02,028.053b@015_0247	mukuṭāni mahārhāṇi hemavarṇāṃś ca kuṇḍalān
02,028.053b@015_0248	hemapuṣpāṇi vividhān rukmamālyāni cāparān
02,028.053b@015_0249	śaṅkhāṃś ca candrasaṃkāśāñ śatāvartān vicitriṇaḥ
02,028.053b@015_0250	candanāni ca mukhyāni rukmaratnāny anekaśaḥ
02,028.053b@015_0251	vāsāṃsi ca mahārhāṇi kambalāni bahūny api
02,028.053b@015_0252	anyāṃś ca vividhān rājan ratnāni ca bahūni ca
02,028.053b@015_0253	sa dadau sahadevāya tadā rājā vibhīṣaṇaḥ
02,028.053b@015_0254	vibhīṣaṇaṃ ca rājānam abhivādya kṛtāñjaliḥ
02,028.053b@015_0255	pradakṣiṇaṃ parītyaiva nirjagāma ghaṭotkacaḥ
02,028.053b@015_0256	tāni sarvāṇi ratnāni aṣṭāśītir niśācarāḥ
02,028.053b@015_0257	ājahruḥ samudā rājan haiḍimbena tadā saha
02,028.053b@015_0258	ratnāny ādāya sarvāṇi pratasthe sa ghaṭotkacaḥ
02,028.053b@015_0259	tato ratnāny upādāya haiḍimbo rākṣasaiḥ saha
02,028.053b@015_0260	jagāma tūrṇaṃ laṅkāyāḥ sahadevapadaṃ prati
02,028.053b@015_0261	āseduḥ pāṇḍavaṃ sarve laṅghayitvā mahodadhim
02,028.053b@015_0262	sahadevo dadarśātha ratnāhārān niśācarān
02,028.053b@015_0263	āgatān bhīmasaṃkāśān haiḍimbaṃ ca tathā nṛpa
02,028.053b@015_0264	dramilā nairṛtān dṛṣṭvā dudruvus te bhayārditāḥ
02,028.053b@015_0265	bhaimasenis tato gatvā mādreyaṃ prāñjaliḥ sthitaḥ
02,028.053b@015_0266	prītimān abhavad dṛṣṭvā ratnaughaṃ taṃ ca pāṇḍavaḥ
02,028.053b@015_0267	visṛjya dramilān sarvān gamanāyopacakrame
02,028.053c	nyavartata tato dhīmān sahadevaḥ pratāpavān
02,028.054a	evaṃ nirjitya tarasā sāntvena vijayena ca
02,028.054c	karadān pārthivān kṛtvā pratyāgacchad ariṃdamaḥ
02,028.054d*0314_01	ratnasāram upādāya yayau saha niśācaraiḥ
02,028.054d*0314_02	indraprasthaṃ viveśātha kampayann iva medinīm
02,028.054d*0314_03	dṛṣṭvā yudhiṣṭhiraṃ rājan sahadevaḥ kṛtāñjaliḥ
02,028.054d*0314_04	prahvo 'bhivādya tasthau sa pūjitaś caiva tena vai
02,028.054d*0314_05	laṅkāprāptān dhanaughāṃś ca dṛṣṭvā tān durlabhān bahūn
02,028.054d*0314_06	prītimān abhavad rājā vismayaṃ paramaṃ yayau
02,028.055a	dharmarājāya tat sarvaṃ nivedya bharatarṣabha
02,028.055b*0315_01	koṭīsahasram adhikaṃ hiraṇyasya mahātmanaḥ
02,028.055b*0315_02	vicitrāṃs tu maṇīn ratnān gojāvimahiṣāṃs tathā
02,028.055c	kṛtakarmā sukhaṃ rājann uvāsa janamejaya
02,029.001	vaiśaṃpāyana uvāca
02,029.001a	nakulasya tu vakṣyāmi karmāṇi vijayaṃ tathā
02,029.001c	vāsudevajitām āśāṃ yathāsau vyajayat prabhuḥ
02,029.002a	niryāya khāṇḍavaprasthāt pratīcīm abhito diśam
02,029.002c	uddiśya matimān prāyān mahatyā senayā saha
02,029.003a	siṃhanādena mahatā yodhānāṃ garjitena ca
02,029.003c	rathanemininādaiś ca kampayan vasudhām imām
02,029.004a	tato bahudhanaṃ ramyaṃ gavāśvadhanadhānyavat
02,029.004c	kārttikeyasya dayitaṃ rohītakam upādravat
02,029.005a	tatra yuddhaṃ mahad vṛttaṃ śūrair mattamayūrakaiḥ
02,029.005c	marubhūmiṃ ca kārtsnyena tathaiva bahudhānyakam
02,029.006a	śairīṣakaṃ mahecchaṃ ca vaśe cakre mahādyutiḥ
02,029.006b*0316_01	ākrośaṃ caiva rājarṣiṃ tena yuddham abhūn mahat
02,029.006b*0316_02	tān daśārṇān sa jitvā ca pratasthe pāṇḍunandanaḥ
02,029.006b*0317_01	liliṭān pāṭanāṃś caiva dūtair eva jigāya tān
02,029.006c	śibīṃs trigartān ambaṣṭhān mālavān pañcakarpaṭān
02,029.007a	tathā madhyamikāyāṃś ca vāṭadhānān dvijān atha
02,029.007c	punaś ca parivṛtyātha puṣkarāraṇyavāsinaḥ
02,029.008a	gaṇān utsavasaṃketān vyajayat puruṣarṣabhaḥ
02,029.008c	sindhukūlāśritā ye ca grāmaṇeyā mahābalāḥ
02,029.009a	śūdrābhīragaṇāś caiva ye cāśritya sarasvatīm
02,029.009c	vartayanti ca ye matsyair ye ca parvatavāsinaḥ
02,029.010a	kṛtsnaṃ pañcanadaṃ caiva tathaivāparaparyaṭam
02,029.010b*0318_01	ratnākaram amitraghnaṃ tathā vellātaṭaṃ punaḥ
02,029.010b*0319_01	tathā siṃhanadaṃ caiva tathaivāparapattanān
02,029.010b*0319_02	dūtair eva vaśe cakre nakulaḥ kulanandanaḥ
02,029.010c	uttarajyotikaṃ caiva tathā vṛndāṭakaṃ puram
02,029.010e	dvārapālaṃ ca tarasā vaśe cakre mahādyutiḥ
02,029.011a	ramaṭhān hārahūṇāṃś ca pratīcyāś caiva ye nṛpāḥ
02,029.011c	tān sarvān sa vaśe cakre śāsanād eva pāṇḍavaḥ
02,029.011d*0320_01	araṇaṃ caiva romaṃ ca yavanānāṃ purāṇi ca
02,029.011d*0320_02	lambānudeśajāṃś caiva bandhakāṃś ca narottama
02,029.011d*0320_03	dūtair eva vaśe cakre karaṃ cainān adāpayat
02,029.012a	tatrasthaḥ preṣayām āsa vāsudevāya cābhibhuḥ
02,029.012b*0321_01	dūtaṃ dharmavidaṃ śāntaṃ vāgminaṃ śucim uttamam
02,029.012b*0322_01	sa cāpi yojayām āsa vāsudevāya bhārata
02,029.012c	sa cāsya daśabhī rājyaiḥ pratijagrāha śāsanam
02,029.013a	tataḥ śākalam abhyetya madrāṇāṃ puṭabhedanam
02,029.013c	mātulaṃ prītipūrveṇa śalyaṃ cakre vaśe balī
02,029.014a	sa tasmin satkṛto rājñā satkārārho viśāṃ pate
02,029.014c	ratnāni bhūrīṇy ādāya saṃpratasthe yudhāṃ patiḥ
02,029.015a	tataḥ sāgarakukṣisthān mlecchān paramadāruṇān
02,029.015c	pahlavān barbarāṃś caiva tān sarvān anayad vaśam
02,029.016a	tato ratnāny upādāya vaśe kṛtvā ca pārthivān
02,029.016c	nyavartata naraśreṣṭho nakulaś citramārgavit
02,029.017a	karabhāṇāṃ sahasrāṇi kośaṃ tasya mahātmanaḥ
02,029.017c	ūhur daśa mahārāja kṛcchrād iva mahādhanam
02,029.018a	indraprasthagataṃ vīram abhyetya sa yudhiṣṭhiram
02,029.018c	tato mādrīsutaḥ śrīmān dhanaṃ tasmai nyavedayat
02,029.019a	evaṃ pratīcīṃ nakulo diśaṃ varuṇapālitām
02,029.019c	vijigye vāsudevena nirjitāṃ bharatarṣabhaḥ
02,030.000@016_0001	evaṃ nirjitya pṛthivīṃ bhrātaraḥ kurunandana
02,030.000@016_0002	vartamānāḥ svadharmeṇa śaśāsuḥ pṛthivīm imām
02,030.000@016_0003	caturbhir bhīmasenādyair bhrātṛbhiḥ sahito nṛpaḥ
02,030.000@016_0004	anugṛhya prajāḥ sarvāḥ sarvavarṇān agopayat
02,030.000@016_0005	avirodhena sarveṣāṃ hitaṃ cakre yudhiṣṭhiraḥ
02,030.000@016_0006	krīyatāṃ dīyatāṃ sarvaṃ muktvā kopaṃ balaṃ vinā
02,030.000@016_0007	sādhudharmeti pārthasya nānyac chrūyata bhāṣitam
02,030.000@016_0008	evaṃ vṛtte jagat tasmin pitarīvānvarajyata
02,030.000@016_0009	na tasya vidyate dveṣṭā tato 'syājātaśatrutā
02,030.001	vaiśaṃpāyana uvāca
02,030.001a	rakṣaṇād dharmarājasya satyasya paripālanāt
02,030.001c	śatrūṇāṃ kṣapaṇāc caiva svakarmaniratāḥ prajāḥ
02,030.002a	balīnāṃ samyag ādānād dharmataś cānuśāsanāt
02,030.002c	nikāmavarṣī parjanyaḥ sphīto janapado 'bhavat
02,030.003a	sarvārambhāḥ supravṛttā gorakṣaṃ karṣaṇaṃ vaṇik
02,030.003a*0323_01	**** **** nīrujā nirupadravāḥ
02,030.003a*0323_02	svādusasyā ca pṛthivī bahupuṣpaphaladrumā
02,030.003a*0323_03	brāhmaṇā yajñasaṃtānāḥ
02,030.003c	viśeṣāt sarvam evaitat saṃjajñe rājakarmaṇaḥ
02,030.004a	dasyubhyo vañcakebhyo vā rājan prati parasparam
02,030.004c	rājavallabhataś caiva nāśrūyanta mṛṣā giraḥ
02,030.005a	avarṣaṃ cātivarṣaṃ ca vyādhipāvakamūrchanam
02,030.005c	sarvam etat tadā nāsīd dharmanitye yudhiṣṭhire
02,030.005d*0324_01	manastuṣṭiṃ kathaṃ gacched ity evamanaso narāḥ
02,030.005d*0324_02	sarvātmanā priyāṇy eva kartuṃ samupacakramuḥ
02,030.006a	priyaṃ kartum upasthātuṃ balikarma svabhāvajam
02,030.006c	abhihartuṃ nṛpā jagmur nānyaiḥ kāryaiḥ pṛthak pṛthak
02,030.007a	dharmyair dhanāgamais tasya vavṛdhe nicayo mahān
02,030.007c	kartuṃ yasya na śakyeta kṣayo varṣaśatair api
02,030.007d*0325_01	sarveṣāṃ bhūmipālānāṃ śreṣṭhaḥ sa ca mahīpatiḥ
02,030.008a	svakośasya parīmāṇaṃ koṣṭhasya ca mahīpatiḥ
02,030.008c	vijñāya rājā kaunteyo yajñāyaiva mano dadhe
02,030.009a	suhṛdaś caiva taṃ sarve pṛthak ca saha cābruvan
02,030.009c	yajñakālas tava vibho kriyatām atra sāṃpratam
02,030.010a	athaivaṃ bruvatām eva teṣām abhyāyayau hariḥ
02,030.010c	ṛṣiḥ purāṇo vedātmā dṛśyaś cāpi vijānatām
02,030.011a	jagatas tasthuṣāṃ śreṣṭhaḥ prabhavaś cāpyayaś ca ha
02,030.011c	bhūtabhavyabhavannāthaḥ keśavaḥ keśisūdanaḥ
02,030.011d*0326_01	pradhānaḥ sarvalokānāṃ bhojavṛṣṇyandhakāgraṇīḥ
02,030.012a	prākāraḥ sarvavṛṣṇīnām āpatsv abhayado 'rihā
02,030.012c	balādhikāre nikṣipya saṃhatyānakadundubhim
02,030.013a	uccāvacam upādāya dharmarājāya mādhavaḥ
02,030.013c	dhanaughaṃ puruṣavyāghro balena mahatā vṛtaḥ
02,030.014a	taṃ dhanaugham aparyantaṃ ratnasāgaram akṣayam
02,030.014c	nādayan rathaghoṣeṇa praviveśa purottamam
02,030.014d*0327_01	pūrṇam āpūrayaṃs teṣāṃ dviṣacchokāvaho 'bhavat
02,030.015a	asūryam iva sūryeṇa nivātam iva vāyunā
02,030.015b*0328_01	atha sarve samutthāya kāñcanāsanam ādaduḥ
02,030.015c	kṛṣṇena samupetena jahṛṣe bhārataṃ puram
02,030.016a	taṃ mudābhisamāgamya satkṛtya ca yathāvidhi
02,030.016c	saṃpṛṣṭvā kuśalaṃ caiva sukhāsīnaṃ yudhiṣṭhiraḥ
02,030.017a	dhaumyadvaipāyanamukhair ṛtvigbhiḥ puruṣarṣabhaḥ
02,030.017c	bhīmārjunayamaiś cāpi sahitaḥ kṛṣṇam abravīt
02,030.018a	tvatkṛte pṛthivī sarvā madvaśe kṛṣṇa vartate
02,030.018c	dhanaṃ ca bahu vārṣṇeya tvatprasādād upārjitam
02,030.019a	so 'ham icchāmi tat sarvaṃ vidhivad devakīsuta
02,030.019c	upayoktuṃ dvijāgryeṣu havyavāhe ca mādhava
02,030.020a	tad ahaṃ yaṣṭum icchāmi dāśārha sahitas tvayā
02,030.020c	anujaiś ca mahābāho tan mānujñātum arhasi
02,030.021a	sa dīkṣāpaya govinda tvam ātmānaṃ mahābhuja
02,030.021c	tvayīṣṭavati dāśārha vipāpmā bhavitā hy aham
02,030.022a	māṃ vāpy abhyanujānīhi sahaibhir anujair vibho
02,030.022c	anujñātas tvayā kṛṣṇa prāpnuyāṃ kratum uttamam
02,030.023a	taṃ kṛṣṇaḥ pratyuvācedaṃ bahūktvā guṇavistaram
02,030.023c	tvam eva rājaśārdūla samrāḍ arho mahākratum
02,030.023e	saṃprāpnuhi tvayā prāpte kṛtakṛtyās tato vayam
02,030.024a	yajasvābhīpsitaṃ yajñaṃ mayi śreyasy avasthite
02,030.024c	niyuṅkṣva cāpi māṃ kṛtye sarvaṃ kartāsmi te vacaḥ
02,030.025	yudhiṣṭhira uvāca
02,030.025a	saphalaḥ kṛṣṇa saṃkalpaḥ siddhiś ca niyatā mama
02,030.025c	yasya me tvaṃ hṛṣīkeśa yathepsitam upasthitaḥ
02,030.025d@017_0001	āgatān pṛthivīpālān saṃprekṣyāha yudhiṣṭhiraḥ
02,030.025d@017_0002	kṛṣṇaṃ kamalapatrākṣaṃ sarvataḥ kāryasādhakam
02,030.025d@017_0003	pādāvanejanaṃ deyaṃ rājasūye mahākratau
02,030.025d@017_0004	na tādṛg dṛśyate mahyaṃ na ca bhūpaiḥ samāhṛtam
02,030.025d@017_0005	kṛṣṇa uvāca
02,030.025d@017_0005	kuto labhyaṃ mahābāho etasya ca dhanāgamam
02,030.025d@017_0006	mā viṣīdasva rājendra dhanasyārthe kathaṃ cana
02,030.025d@017_0007	haiḍimbaṃ preṣayiṣyāmi vibhīṣaṇam ariṃdamam
02,030.025d@017_0008	ānetuṃ rakṣasāṃ nāthaṃ dhanaughaparipūrtaye
02,030.025d@017_0009	tata āhūya haiḍimbaṃ bahumānapuraḥsaram
02,030.025d@017_0010	uvāca ślakṣṇayā vācā pūjayann iva mādhavaḥ
02,030.025d@017_0011	gaccha haiḍimba bhadraṃ te laṅkāyāṃ rakṣasāṃ patim
02,030.025d@017_0012	nivedayasva madvācā yad uktaṃ rākṣasaṃ prati
02,030.025d@017_0013	tat smṛtvā tvaṃ samāgaccha prasādaṃ mama ca smara
02,030.025d@017_0014	tato bhīmasutaḥ kṛtvā praṇāmaṃ kṛṣṇapādayoḥ
02,030.025d@017_0015	jagāma tvarito lokān draṣṭuṃ paulastyam añjasā
02,030.025d@017_0016	tataḥ sāgaram āsādya baddhaṃ rāmeṇa pādapam
02,030.025d@017_0017	tatra rāmeśvaraṃ devaṃ saṃpūjya vidhivat tadā
02,030.025d@017_0018	haiḍimbas tvarito lokān praviveśa nṛpājñayā
02,030.025d@017_0019	sa gato vāyuvegena laṅkāṃ dvāram upāsthitaḥ
02,030.025d@017_0020	sa pṛṣṭo dvārapālais tu kas tvaṃ ṣaṇḍākṛtiḥ kutaḥ
02,030.025d@017_0021	dvāḥsthān kāṃś cit samutkṣipya karṇābhyāṃ prāhasat tadā
02,030.025d@017_0022	durdṛśā rākṣasās tatra jāyante kurujāṅgale
02,030.025d@017_0023	bhaimasenis tadovāca dvārasthān krodhasaṃyutaḥ
02,030.025d@017_0024	kṛṣṇājñayāgataṃ māṃ ca nivedayata rākṣasāḥ
02,030.025d@017_0025	vibhīṣaṇāya vai śīghraṃ kāryārthaṃ rākṣasottamāḥ
02,030.025d@017_0026	tad uktam ākarṇya ca te paulastyāya nyavedayan
02,030.025d@017_0027	āhūya tam uvācedaṃ kiṃ kāryaṃ tan niśāmaya
02,030.025d@017_0028	sa sarvaṃ kathayām āsa kṛṣṇaproktaṃ tadāgrataḥ
02,030.025d@017_0029	vibhīṣaṇaś ca dharmātmā kṛṣṇājñāṃ śirasā dadhat
02,030.025d@017_0030	saṃsmṛtya rāmavacanaṃ kṛṣṇājñāṃ pālayat tadā
02,030.025d@017_0031	mandodaryai nivedyātha kṛṣṇarāmaprasādajam
02,030.025d@017_0032	kṛṣṇaṃ draṣṭuṃ gamiṣyāmi ājñāpaya nṛpātmaje
02,030.025d@017_0033	jagatsāraṃ ratnajātaṃ daśagrīvena rakṣitam
02,030.025d@017_0034	ānītaṃ vibudhādīṃś ca jitvā tac ca samṛddhimat
02,030.025d@017_0035	preṣayiṣyāmi tat sarvaṃ kṛṣṇaprītyai nṛpātmaje
02,030.025d@017_0036	paśyatobhayataḥ pādau ratnajaiḥ pūritair dhanaiḥ
02,030.025d@017_0037	indraprasthaṃ gata uta kṛṣṇaś cāsau mahāyaśāḥ
02,030.025d@017_0038	vaiśaṃpāyana uvāca
02,030.025d@017_0038	rākṣasā yādavendraṃ taṃ draṣṭuṃ gacchāma māciram
02,030.025d@017_0039	iti śrutvā vacas tasya vismitā vākyam abravīt
02,030.025d@017_0040	vibhīṣaṇa uvāca
02,030.025d@017_0040	mānuṣebhyaḥ kathaṃ rājan karaṃ datse vadasva me
02,030.025d@017_0041	śubhe kāraṇato dadmi na bibhemi kuto 'smy aham
02,030.025d@017_0042	purā rāmeṇa kathitaṃ mamāgre mayanandini
02,030.025d@017_0043	janma me yādave vaṃśe dvāpare samupasthite
02,030.025d@017_0044	sāhāyyaṃ pāṇḍavasyārthe kariṣyāmi tadā vraja
02,030.025d@017_0045	vaiśaṃpāyana uvāca
02,030.025d@017_0045	indraprasthe mahābāho darśanaṃ te karomy aham
02,030.025d@017_0046	ity uktvā sa yayau tatra yatra kṛṣṇaḥ surārihā
02,030.025d@017_0047	saṃpūjya kṛṣṇaṃ saṃśuddhaṃ paulastyaḥ paramo mahān
02,030.025d@017_0048	saṃpūjya rākṣasaṃ viṣṇur ity uvāca vibhīṣaṇam
02,030.025d@017_0049	vibhīṣaṇa uvāca
02,030.025d@017_0049	svāgataṃ te mahābāho kuśalaṃ te ca sarvadā
02,030.025d@017_0050	tava darśanato viṣṇo aśubhaṃ nāsti me kva cit
02,030.025d@017_0051	adya me svāgataṃ janma jīvitaṃ ca sujīvitam
02,030.025d@017_0052	idaṃ svarṇaṃ mayānītaṃ koṭiśo yadunandana
02,030.025d@017_0053	yajñārthaṃ dharmarājasya tavājñāṃ vacasāṃ dadhṛk
02,030.025d@017_0054	iti śrutvā vacas tasya tataḥ sphuritalocanaḥ
02,030.025d@017_0055	gantum ājñāṃ dadau laṅkāṃ paulastyāya mahātmane
02,030.025d@017_0056	vraja laṅkāṃ mahāvīra tulyaṃ balir ihāsura
02,030.025d@017_0057	iti śrutvā tato laṅkām agamad rāvaṇānujaḥ
02,030.025d@017_0058	pūjyamāno mahāvīrai rākṣaso bharatarṣabha
02,030.026	vaiśaṃpāyana uvāca
02,030.026a	anujñātas tu kṛṣṇena pāṇḍavo bhrātṛbhiḥ saha
02,030.026c	īhituṃ rājasūyāya sādhanāny upacakrame
02,030.027a	tata ājñāpayām āsa pāṇḍavo 'rinibarhaṇaḥ
02,030.027c	sahadevaṃ yudhāṃ śreṣṭhaṃ mantriṇaś caiva sarvaśaḥ
02,030.028a	asmin kratau yathoktāni yajñāṅgāni dvijātibhiḥ
02,030.028c	tathopakaraṇaṃ sarvaṃ maṅgalāni ca sarvaśaḥ
02,030.029a	adhiyajñāṃś ca saṃbhārān dhaumyoktān kṣipram eva hi
02,030.029c	samānayantu puruṣā yathāyogaṃ yathākramam
02,030.030a	indraseno viśokaś ca pūruś cārjunasārathiḥ
02,030.030b*0329_01	sūtāś ca sahitāḥ sarve śucayo mṛṣṭakuṇḍalāḥ
02,030.030b*0330_01	samīko dhvajasenaś ca pañca sārathipuṃgavāḥ
02,030.030c	annādyāharaṇe yuktāḥ santu matpriyakāmyayā
02,030.030d*0331_01	upasthitān sarvakāmān sugandhikanakaprabhān
02,030.031a	sarvakāmāś ca kāryantāṃ rasagandhasamanvitāḥ
02,030.031c	manoharāḥ prītikarā dvijānāṃ kurusattama
02,030.032a	tad vākyasamakālaṃ tu kṛtaṃ sarvam avedayat
02,030.032c	sahadevo yudhāṃ śreṣṭho dharmarāje mahātmani
02,030.033a	tato dvaipāyano rājann ṛtvijaḥ samupānayat
02,030.033c	vedān iva mahābhāgān sākṣān mūrtimato dvijān
02,030.034a	svayaṃ brahmatvam akarot tasya satyavatīsutaḥ
02,030.034b*0332_01	mūrtimān sāmavedo 'tha vedavedāṅgapāragaḥ
02,030.034c	dhanaṃjayānām ṛṣabhaḥ susāmā sāmago 'bhavat
02,030.035a	yājñavalkyo babhūvātha brahmiṣṭho 'dhvaryusattamaḥ
02,030.035c	pailo hotā vasoḥ putro dhaumyena sahito 'bhavat
02,030.036a	eteṣāṃ śiṣyavargāś ca putrāś ca bharatarṣabha
02,030.036c	babhūvur hotragāḥ sarve vedavedāṅgapāragāḥ
02,030.036d*0333_01	svayaṃ ca bhagavāṃs tatra śiṣyaiḥ sarvaiḥ puraskṛtaḥ
02,030.036d*0333_02	kṛṣṇadvaipāyano rājan sadasyam akarot prabhuḥ
02,030.037a	te vācayitvā puṇyāham īhayitvā ca taṃ vidhim
02,030.037c	śāstroktaṃ yojayām āsus tad devayajanaṃ mahat
02,030.038a	tatra cakrur anujñātāḥ śaraṇāny uta śilpinaḥ
02,030.038c	ratnavanti viśālāni veśmānīva divaukasām
02,030.039a	tata ājñāpayām āsa sa rājā rājasattamaḥ
02,030.039c	sahadevaṃ tadā sadyo mantriṇaṃ kurusattamaḥ
02,030.039d*0334_00	vaiśaṃpāyanaḥ
02,030.039d*0334_01	sahadevaṃ tadā prāha mantriṇaṃ kurusattamaḥ
02,030.039d*0334_02	uvāca rājā kaunteyo vacanaṃ vacanakṣamam
02,030.040a	āmantraṇārthaṃ dūtāṃs tvaṃ preṣayasvāśugān drutam
02,030.040c	upaśrutya vaco rājñaḥ sa dūtān prāhiṇot tadā
02,030.041a	āmantrayadhvaṃ rāṣṭreṣu brāhmaṇān bhūmipān api
02,030.041c	viśaś ca mānyāñ śūdrāṃś ca sarvān ānayateti ca
02,030.042a	te sarvān pṛthivīpālān pāṇḍaveyasya śāsanāt
02,030.042c	āmantrayāṃ babhūvuś ca preṣayām āsa cāparān
02,030.042d*0335_01	tathāparān api narān ātmanaḥ śīghragāminaḥ
02,030.042d*0336_01	dūtās te vāhanair jagmū rāṣṭrāṇi subahūni ca
02,030.043a	tatas te tu yathākālaṃ kuntīputraṃ yudhiṣṭhiram
02,030.043c	dīkṣayāṃ cakrire viprā rājasūyāya bhārata
02,030.043d*0337_01	jyeṣṭhāmūle amāvasyāṃ mahājanasamāvṛtaḥ
02,030.043d*0337_02	rauravājinasaṃvīto navanītāktadehavān
02,030.044a	dīkṣitaḥ sa tu dharmātmā dharmarājo yudhiṣṭhiraḥ
02,030.044c	jagāma yajñāyatanaṃ vṛto vipraiḥ sahasraśaḥ
02,030.045a	bhrātṛbhir jñātibhiś caiva suhṛdbhiḥ sacivais tathā
02,030.045c	kṣatriyaiś ca manuṣyendra nānādeśasamāgataiḥ
02,030.045e	amātyaiś ca nṛpaśreṣṭho dharmo vigrahavān iva
02,030.046a	ājagmur brāhmaṇās tatra viṣayebhyas tatas tataḥ
02,030.046c	sarvavidyāsu niṣṇātā vedavedāṅgapāragāḥ
02,030.047a	teṣām āvasathāṃś cakrur dharmarājasya śāsanāt
02,030.047c	bahvannāñ śayanair yuktān sagaṇānāṃ pṛthak pṛthak
02,030.047e	sarvartuguṇasaṃpannāñ śilpino 'tha sahasraśaḥ
02,030.048a	teṣu te nyavasan rājan brāhmaṇā bhṛśasatkṛtāḥ
02,030.048c	kathayantaḥ kathā bahvīḥ paśyanto naṭanartakān
02,030.049a	bhuñjatāṃ caiva viprāṇāṃ vadatāṃ ca mahāsvanaḥ
02,030.049c	aniśaṃ śrūyate smātra muditānāṃ mahātmanām
02,030.050a	dīyatāṃ dīyatām eṣāṃ bhujyatāṃ bhujyatām iti
02,030.050c	evaṃprakārāḥ saṃjalpāḥ śrūyante smātra nityaśaḥ
02,030.051a	gavāṃ śatasahasrāṇi śayanānāṃ ca bhārata
02,030.051c	rukmasya yoṣitāṃ caiva dharmarājaḥ pṛthag dadau
02,030.052a	prāvartataivaṃ yajñaḥ sa pāṇḍavasya mahātmanaḥ
02,030.052c	pṛthivyām ekavīrasya śakrasyeva triviṣṭape
02,030.053a	tato yudhiṣṭhiro rājā preṣayām āsa pāṇḍavam
02,030.053c	nakulaṃ hāstinapuraṃ bhīṣmāya bharatarṣabha
02,030.053d*0338_01	bāhlīkāya saputrāya bhūriśravasabhīṣmayoḥ
02,030.054a	droṇāya dhṛtarāṣṭrāya vidurāya kṛpāya ca
02,030.054c	bhrātṝṇāṃ caiva sarveṣāṃ ye 'nuraktā yudhiṣṭhire
02,031.000*0339_01	tata āmantritā rājan rājānaḥ satkṛtās tadā
02,031.000*0339_02	purebhyaḥ prayayuḥ svebhyo vimānebhya ivāmarāḥ
02,031.001	vaiśaṃpāyana uvāca
02,031.001a	sa gatvā hāstinapuraṃ nakulaḥ samitiṃjayaḥ
02,031.001b*0340_01	prayataḥ prāñjalir bhūtvā bhāratān ānayat tadā
02,031.001c	bhīṣmam āmantrayām āsa dhṛtarāṣṭraṃ ca pāṇḍavaḥ
02,031.002a	prayayuḥ prītamanaso yajñaṃ brahmapuraḥsarāḥ
02,031.002c	saṃśrutya dharmarājasya yajñaṃ yajñavidas tadā
02,031.003a	anye ca śataśas tuṣṭair manobhir manujarṣabha
02,031.003b*0341_01	bahu vittaṃ samādāya vividhāḥ pārthivā yayuḥ
02,031.003c	draṣṭukāmāḥ sabhāṃ caiva dharmarājaṃ ca pāṇḍavam
02,031.004a	digbhyaḥ sarve samāpetuḥ pārthivās tatra bhārata
02,031.004c	samupādāya ratnāni vividhāni mahānti ca
02,031.005a	dhṛtarāṣṭraś ca bhīṣmaś ca viduraś ca mahāmatiḥ
02,031.005c	duryodhanapurogāś ca bhrātaraḥ sarva eva te
02,031.006a	satkṛtyāmantritāḥ sarve ācāryapramukhā nṛpāḥ
02,031.006c	gāndhārarājaḥ subalaḥ śakuniś ca mahābalaḥ
02,031.007a	acalo vṛṣakaś caiva karṇaś ca rathināṃ varaḥ
02,031.007c	ṛtaḥ śalyo madrarājo bāhlikaś ca mahārathaḥ
02,031.008a	somadatto 'tha kauravyo bhūrir bhūriśravāḥ śalaḥ
02,031.008c	aśvatthāmā kṛpo droṇaḥ saindhavaś ca jayadrathaḥ
02,031.009a	yajñasenaḥ saputraś ca śālvaś ca vasudhādhipaḥ
02,031.009c	prāgjyotiṣaś ca nṛpatir bhagadatto mahāyaśāḥ
02,031.010a	saha sarvais tathā mlecchaiḥ sāgarānūpavāsibhiḥ
02,031.010c	pārvatīyāś ca rājāno rājā caiva bṛhadbalaḥ
02,031.011a	pauṇḍrako vāsudevaś ca vaṅgaḥ kāliṅgakas tathā
02,031.011c	ākarṣaḥ kuntalaś caiva vānavāsyāndhrakās tathā
02,031.012a	draviḍāḥ siṃhalāś caiva rājā kāśmīrakas tathā
02,031.012c	kuntibhojo mahātejāḥ suhmaś ca sumahābalaḥ
02,031.013a	bāhlikāś cāpare śūrā rājānaḥ sarva eva te
02,031.013c	virāṭaḥ saha putraiś ca mācellaś ca mahārathaḥ
02,031.013e	rājāno rājaputrāś ca nānājanapadeśvarāḥ
02,031.014a	śiśupālo mahāvīryaḥ saha putreṇa bhārata
02,031.014c	āgacchat pāṇḍaveyasya yajñaṃ saṃgrāmadurmadaḥ
02,031.015a	rāmaś caivāniruddhaś ca babhruś ca sahasāraṇaḥ
02,031.015c	gadapradyumnasāmbāś ca cārudeṣṇaś ca vīryavān
02,031.016a	ulmuko niśaṭhaś caiva vīraḥ prādyumnir eva ca
02,031.016c	vṛṣṇayo nikhilenānye samājagmur mahārathāḥ
02,031.017a	ete cānye ca bahavo rājāno madhyadeśajāḥ
02,031.017c	ājagmuḥ pāṇḍuputrasya rājasūyaṃ mahākratum
02,031.018a	dadus teṣām āvasathān dharmarājasya śāsanāt
02,031.018c	bahukakṣyānvitān rājan dīrghikāvṛkṣaśobhitān
02,031.019a	tathā dharmātmajas teṣāṃ cakre pūjām anuttamām
02,031.019c	satkṛtāś ca yathoddiṣṭāñ jagmur āvasathān nṛpāḥ
02,031.020a	kailāsaśikharaprakhyān manojñān dravyabhūṣitān
02,031.020c	sarvataḥ saṃvṛtān uccaiḥ prākāraiḥ sukṛtaiḥ sitaiḥ
02,031.021a	suvarṇajālasaṃvītān maṇikuṭṭimaśobhitān
02,031.021c	sukhārohaṇasopānān mahāsanaparicchadān
02,031.022a	sragdāmasamavacchannān uttamāgurugandhinaḥ
02,031.022c	haṃsāṃśuvarṇasadṛśān āyojanasudarśanān
02,031.023a	asaṃbādhān samadvārān yutān uccāvacair guṇaiḥ
02,031.023c	bahudhātupinaddhāṅgān himavacchikharān iva
02,031.024a	viśrāntās te tato 'paśyan bhūmipā bhūridakṣiṇam
02,031.024c	vṛtaṃ sadasyair bahubhir dharmarājaṃ yudhiṣṭhiram
02,031.025a	tat sadaḥ pārthivaiḥ kīrṇaṃ brāhmaṇaiś ca mahātmabhiḥ
02,031.025c	bhrājate sma tadā rājan nākapṛṣṭham ivāmaraiḥ
02,032.000*0342_01	tatas tv ājñāpayām āsa pāṇḍavo 'rinibarhaṇaḥ
02,032.000*0342_02	sahadevaṃ kuruśreṣṭhaṃ mantriṇaś caiva sarvaśaḥ
02,032.000*0342_03	asmin kratau yathoktāni yajñāṅgāni dvijātibhiḥ
02,032.000*0342_04	adhiyajñāṃś ca saṃbhārān dhaumyoktān bharatarṣabha
02,032.000*0342_05	sarvam ānaya naḥ kṣipraṃ sahadeva yathātatham
02,032.000*0342_06	indraseno viśokaś ca rukmaś cārjunasārathiḥ
02,032.000*0342_07	annādye vyāpṛtāḥ santu sahadeva tavājñayā
02,032.000*0342_08	upārjitān sarvakāmān sugandharasamiśritān
02,032.000*0342_09	manoharān prītikarān annādye 'rthe susaṃskṛtān
02,032.000*0343_01	samīko dhvajasenaś ca pañcasārathipuṃgavāḥ
02,032.001	vaiśaṃpāyana uvāca
02,032.001a	pitāmahaṃ guruṃ caiva pratyudgamya yudhiṣṭhiraḥ
02,032.001c	abhivādya tato rājann idaṃ vacanam abravīt
02,032.001e	bhīṣmaṃ droṇaṃ kṛpaṃ drauṇiṃ duryodhanaviviṃśatī
02,032.002a	asmin yajñe bhavanto mām anugṛhṇantu sarvaśaḥ
02,032.002c	idaṃ vaḥ svam ahaṃ caiva yad ihāsti dhanaṃ mama
02,032.002e	prīṇayantu bhavanto māṃ yatheṣṭam aniyantritāḥ
02,032.003a	evam uktvā sa tān sarvān dīkṣitaḥ pāṇḍavāgrajaḥ
02,032.003c	yuyoja ha yathāyogam adhikāreṣv anantaram
02,032.004a	bhakṣyabhojyādhikāreṣu duḥśāsanam ayojayat
02,032.004a*0344_01	**** **** yuyutsuṃ samayojayat
02,032.004a*0344_02	paṅktyāropaṇakārye tu ucchiṣṭāpanaye punaḥ
02,032.004a*0344_03	bhojanāvekṣaṇe caiva
02,032.004c	parigrahe brāhmaṇānām aśvatthāmānam uktavān
02,032.005a	rājñāṃ tu pratipūjārthaṃ saṃjayaṃ saṃnyayojayat
02,032.005c	kṛtākṛtaparijñāne bhīṣmadroṇau mahāmatī
02,032.005d*0345_01	tatrānvatiṣṭhatāṃ rājā vṛddhau paramasaṃmatau
02,032.006a	hiraṇyasya suvarṇasya ratnānāṃ cānvavekṣaṇe
02,032.006c	dakṣiṇānāṃ ca vai dāne kṛpaṃ rājā nyayojayat
02,032.006e	tathānyān puruṣavyāghrāṃs tasmiṃs tasmin nyayojayat
02,032.007a	bāhliko dhṛtarāṣṭraś ca somadatto jayadrathaḥ
02,032.007c	nakulena samānītāḥ svāmivat tatra remire
02,032.008a	kṣattā vyayakaras tv āsīd viduraḥ sarvadharmavit
02,032.008c	duryodhanas tv arhaṇāni pratijagrāha sarvaśaḥ
02,032.008d*0346_01	kuntī mādrī ca gāndhārī strīṇāṃ kurvantu cārcanam
02,032.008d*0346_02	anyāḥ sarvāḥ snuṣās tāsāṃ saṃdeśaṃ yāntu mā ciram
02,032.008d*0346_03	tiṣṭhet kṛṣṇāntike so 'yam arjunaḥ kāryasiddhaye
02,032.008d*0347_01	caraṇakṣālane kṛṣṇo brāhmaṇānāṃ svayaṃ hy abhūt
02,032.008d*0348_01	karṇaḥ kośagṛhādhīśaś cāyavyayasamīkṣakaḥ
02,032.009a	sarvalokaḥ samāvṛttaḥ piprīṣuḥ phalam uttamam
02,032.009c	draṣṭukāmaḥ sabhāṃ caiva dharmarājaṃ ca pāṇḍavam
02,032.010a	na kaś cid āharat tatra sahasrāvaram arhaṇam
02,032.010c	ratnaiś ca bahubhis tatra dharmarājam avardhayan
02,032.011a	kathaṃ nu mama kauravyo ratnadānaiḥ samāpnuyāt
02,032.011c	yajñam ity eva rājānaḥ spardhamānā dadur dhanam
02,032.012a	bhavanaiḥ savimānāgraiḥ sodarkair balasaṃvṛtaiḥ
02,032.012c	lokarājavimānaiś ca brāhmaṇāvasathaiḥ saha
02,032.013a	kṛtair āvasathair divyair vimānapratimais tathā
02,032.013c	vicitrai ratnavadbhiś ca ṛddhyā paramayā yutaiḥ
02,032.014a	rājabhiś ca samāvṛttair atīvaśrīsamṛddhibhiḥ
02,032.014c	aśobhata sado rājan kaunteyasya mahātmanaḥ
02,032.015a	ṛddhyā ca varuṇaṃ devaṃ spardhamāno yudhiṣṭhiraḥ
02,032.015c	ṣaḍagninātha yajñena so 'yajad dakṣiṇāvatā
02,032.015e	sarvāñ janān sarvakāmaiḥ samṛddhaiḥ samatarpayat
02,032.016a	annavān bahubhakṣyaś ca bhuktavajjanasaṃvṛtaḥ
02,032.016c	ratnopahārakarmaṇyo babhūva sa samāgamaḥ
02,032.017a	iḍājyahomāhutibhir mantraśikṣāsamanvitaiḥ
02,032.017c	tasmin hi tatṛpur devās tate yajñe maharṣibhiḥ
02,032.018a	yathā devās tathā viprā dakṣiṇānnamahādhanaiḥ
02,032.018c	tatṛpuḥ sarvavarṇāś ca tasmin yajñe mudānvitāḥ
02,033.001	vaiśaṃpāyana uvāca
02,033.001a	tato 'bhiṣecanīye 'hni brāhmaṇā rājabhiḥ saha
02,033.001c	antarvedīṃ praviviśuḥ satkārārthaṃ maharṣayaḥ
02,033.002a	nāradapramukhās tasyām antarvedyāṃ mahātmanaḥ
02,033.002c	samāsīnāḥ śuśubhire saha rājarṣibhis tadā
02,033.003a	sametā brahmabhavane devā devarṣayo yathā
02,033.003c	karmāntaram upāsanto jajalpur amitaujasaḥ
02,033.004a	idam evaṃ na cāpy evam evam etan na cānyathā
02,033.004c	ity ūcur bahavas tatra vitaṇḍānāḥ parasparam
02,033.005a	kṛśān arthāṃs tathā ke cid akṛśāṃs tatra kurvate
02,033.005c	akṛśāṃś ca kṛśāṃś cakrur hetubhiḥ śāstraniścitaiḥ
02,033.006a	tatra medhāvinaḥ ke cid artham anyaiḥ prapūritam
02,033.006c	vicikṣipur yathā śyenā nabhogatam ivāmiṣam
02,033.007a	ke cid dharmārthasaṃyuktāḥ kathās tatra mahāvratāḥ
02,033.007c	remire kathayantaś ca sarvavedavidāṃ varāḥ
02,033.008a	sā vedir vedasaṃpannair devadvijamaharṣibhiḥ
02,033.008c	ābabhāse samākīrṇā nakṣatrair dyaur ivāmalā
02,033.009a	na tasyāṃ saṃnidhau śūdraḥ kaś cid āsīn na cāvrataḥ
02,033.009c	antarvedyāṃ tadā rājan yudhiṣṭhiraniveśane
02,033.010a	tāṃ tu lakṣmīvato lakṣmīṃ tadā yajñavidhānajām
02,033.010c	tutoṣa nāradaḥ paśyan dharmarājasya dhīmataḥ
02,033.011a	atha cintāṃ samāpede sa munir manujādhipa
02,033.011c	nāradas taṃ tadā paśyan sarvakṣatrasamāgamam
02,033.012a	sasmāra ca purāvṛttāṃ kathāṃ tāṃ bharatarṣabha
02,033.012c	aṃśāvataraṇe yāsau brahmaṇo bhavane 'bhavat
02,033.013a	devānāṃ saṃgamaṃ taṃ tu vijñāya kurunandana
02,033.013c	nāradaḥ puṇḍarīkākṣaṃ sasmāra manasā harim
02,033.014a	sākṣāt sa vibudhārighnaḥ kṣatre nārāyaṇo vibhuḥ
02,033.014c	pratijñāṃ pālayan dhīmāñ jātaḥ parapuraṃjayaḥ
02,033.015a	saṃdideśa purā yo 'sau vibudhān bhūtakṛt svayam
02,033.015c	anyonyam abhinighnantaḥ punar lokān avāpsyatha
02,033.016a	iti nārāyaṇaḥ śaṃbhur bhagavāñ jagataḥ prabhuḥ
02,033.016c	ādiśya vibudhān sarvān ajāyata yadukṣaye
02,033.017a	kṣitāv andhakavṛṣṇīnāṃ vaṃśe vaṃśabhṛtāṃ varaḥ
02,033.017c	parayā śuśubhe lakṣmyā nakṣatrāṇām ivoḍurāṭ
02,033.018a	yasya bāhubalaṃ sendrāḥ surāḥ sarva upāsate
02,033.018c	so 'yaṃ mānuṣavan nāma harir āste 'rimardanaḥ
02,033.019a	aho bata mahad bhūtaṃ svayaṃbhūr yad idaṃ svayam
02,033.019c	ādāsyati punaḥ kṣatram evaṃ balasamanvitam
02,033.020a	ity etāṃ nāradaś cintāṃ cintayām āsa dharmavit
02,033.020c	hariṃ nārāyaṇaṃ jñātvā yajñair īḍyaṃ tam īśvaram
02,033.021a	tasmin dharmavidāṃ śreṣṭho dharmarājasya dhīmataḥ
02,033.021c	mahādhvare mahābuddhis tasthau sa bahumānataḥ
02,033.021d@018_0000	vaiśaṃpāyanaḥ
02,033.021d@018_0001	tataḥ samuditā mukhyair guṇair guṇavatāṃ varāḥ
02,033.021d@018_0002	bahavo bhāvitātmānaḥ pṛthak pṛthag ariṃdamāḥ
02,033.021d@018_0003	ātmakṛtyam iti jñātvā pāñcālās tatra sarvaśaḥ
02,033.021d@018_0004	samīyur vṛṣṇayaś caiva tadānīkāgrahāriṇaḥ
02,033.021d@018_0005	sadārāḥ sajanāmātyā vahanto ratnasaṃcayān
02,033.021d@018_0006	vikṛṣṭatvāc ca deśasya gurubhāratayā ca te
02,033.021d@018_0007	yayuḥ pramuditāḥ paścād rājabhir na samaṃ yayuḥ
02,033.021d@018_0008	balaśeṣaṃ samuditaṃ parigṛhya samantataḥ
02,033.021d@018_0009	rājñāṃ cakrāyudhaḥ śaurir amitragaṇamardanaḥ
02,033.021d@018_0010	balādhikāre nikṣiptaṃ saṃmānyānakadundubhim
02,033.021d@018_0011	saṃprāyād yādavaśreṣṭho yajamāne yudhiṣṭhire
02,033.021d@018_0012	uccāvacam upādāya dharmarājāya mādhavaḥ
02,033.021d@018_0013	dhanaughaṃ purataḥ kṛtvā khāṇḍavaprastham āyayau
02,033.021d@018_0014	tatra yajñāgatān sarvāṃś caidyavakrapurogamān
02,033.021d@018_0015	bhūmipālagaṇān sarvān saprabhān iva toyadān
02,033.021d@018_0016	meghakāyān niḥśvasato yūthapān iva yūthapaḥ
02,033.021d@018_0017	balinaḥ siṃhasaṃkāśān mahīm āvṛtya tiṣṭhataḥ
02,033.021d@018_0018	tato janaughasaṃbādhaṃ rājasāgaram avyayam
02,033.021d@018_0019	nādayan rathaghoṣeṇābhyupāyān madhusūdanaḥ
02,033.021d@018_0020	asūryam iva sūryeṇa nivātam iva vāyunā
02,033.021d@018_0021	kṛṣṇena samupetena jaharṣe bhārataṃ puram
02,033.021d@018_0022	brāhmaṇakṣatriyāṇāṃ hi pūjārthaṃ sarvadharmavit
02,033.021d@018_0023	sahadevo viśeṣajño mādrīputraḥ kṛto 'bhavat
02,033.021d@018_0024	prabhavantaṃ tu bhūtānāṃ bhāsvantam iva tejasā
02,033.021d@018_0025	praviśantaṃ yajñabhūmiṃ sitasyāvarajaṃ vibhum
02,033.021d@018_0026	tejorāśim ṛṣiṃ vipram adṛśyam avijānatām
02,033.021d@018_0027	vayodhikānāṃ vṛddhānāṃ mārgam ātmani tiṣṭhatām
02,033.021d@018_0028	jagatas tasthuṣaś caiva prabhavāpyayam acyutam
02,033.021d@018_0029	anantam antaṃ śatrūṇām amitragaṇamardanam
02,033.021d@018_0030	prabhavaṃ sarvabhūtānām āpatsv abhayam acyutam
02,033.021d@018_0031	bhaviṣyaṃ bhāvanaṃ bhūtaṃ dvāravatyām ariṃdamam
02,033.021d@018_0032	sa dṛṣṭvā kṛṣṇam āyāntaṃ pratipūjyāmitaujasam
02,033.021d@018_0033	yathārhaṃ keśave vṛttiṃ pratyapadyata pāṇḍavaḥ
02,033.021d@018_0034	jyaiṣṭhyakāniṣṭhyasaṃyogaṃ saṃpradhārya guṇāguṇaiḥ
02,033.021d@018_0035	ārirādhayiṣur dharmaḥ pūjayitvā dvijottamān
02,033.021d@018_0036	mahad ādityasaṃkāśam āsanaṃ ca jagatpateḥ
02,033.021d@018_0037	dadau nāsāditaṃ kaiś cit tasminn upaviveśa saḥ
02,033.022a	tato bhīṣmo 'bravīd rājan dharmarājaṃ yudhiṣṭhiram
02,033.022c	kriyatām arhaṇaṃ rājñāṃ yathārham iti bhārata
02,033.023a	ācāryam ṛtvijaṃ caiva saṃyuktaṃ ca yudhiṣṭhira
02,033.023c	snātakaṃ ca priyaṃ cāhuḥ ṣaḍ arghyārhān nṛpaṃ tathā
02,033.024a	etān arhān abhigatān āhuḥ saṃvatsaroṣitān
02,033.024c	ta ime kālapūgasya mahato 'smān upāgatāḥ
02,033.025a	eṣām ekaikaśo rājann arghyam ānīyatām iti
02,033.025c	atha caiṣāṃ variṣṭhāya samarthāyopanīyatām
02,033.026	yudhiṣṭhira uvāca
02,033.026a	kasmai bhavān manyate 'rgham ekasmai kurunandana
02,033.026c	upanīyamānaṃ yuktaṃ ca tan me brūhi pitāmaha
02,033.027	vaiśaṃpāyana uvāca
02,033.027a	tato bhīṣmaḥ śāṃtanavo buddhyā niścitya bhārata
02,033.027c	vārṣṇeyaṃ manyate kṛṣṇam arhaṇīyatamaṃ bhuvi
02,033.028a	eṣa hy eṣāṃ sametānāṃ tejobalaparākramaiḥ
02,033.028c	madhye tapann ivābhāti jyotiṣām iva bhāskaraḥ
02,033.029a	asūryam iva sūryeṇa nivātam iva vāyunā
02,033.029c	bhāsitaṃ hlāditaṃ caiva kṛṣṇenedaṃ sado hi naḥ
02,033.030a	tasmai bhīṣmābhyanujñātaḥ sahadevaḥ pratāpavān
02,033.030c	upajahre 'tha vidhivad vārṣṇeyāyārghyam uttamam
02,033.030d*0349_01	gām arghyaṃ madhuparkaṃ cāpy ānīyāpāharat tadā
02,033.030d*0349_02	caraṇāv aspṛśac chaureḥ sahadevo viśāṃ pate
02,033.030d*0349_03	keśavaś cāpy upāghrāya mūrdhni śastrabhṛtāṃ varaḥ
02,033.030d*0349_04	sahadevam athovāca kaccid vaḥ kuśalaṃ gṛhe
02,033.030d*0350_01	so 'pi taṃ tu tathety āha sarvaṃ nanu tavājñayā
02,033.030d*0350_02	etasminn antare rājann idam āsīd athādbhutam
02,033.030d*0351_01	tāṃ dṛṣṭvā kṣatriyāḥ sarve pūjāṃ kṛṣṇasya bhūyasīm
02,033.030d*0351_02	saṃprekṣyānyonyam āsīnā hṛdayais tām adhārayan
02,033.031a	pratijagrāha tat kṛṣṇaḥ śāstradṛṣṭena karmaṇā
02,033.031c	śiśupālas tu tāṃ pūjāṃ vāsudeve na cakṣame
02,033.032a	sa upālabhya bhīṣmaṃ ca dharmarājaṃ ca saṃsadi
02,033.032c	apākṣipad vāsudevaṃ cedirājo mahābalaḥ
02,033.032d*0352_01	teṣām ākārabhāvajñaḥ sahadevo na cakṣame
02,033.032d*0352_02	mānināṃ balināṃ rājñāṃ puraḥ saṃdarśite pade
02,033.032d*0352_03	puṣpavṛṣṭir mahaty āsīt sahadevasya mūrdhani
02,033.032d*0352_04	janmaprabhṛti vṛṣṇīnāṃ sunīthaḥ śatrur abravīt
02,033.032d*0352_05	praṣṭā viyonijo rājā prativaktā nadīsutaḥ
02,033.032d*0352_06	pratigrahītā gopālaḥ pradātā ca viyonijaḥ
02,033.032d*0352_07	sadasyā mūkavat sarve āsate 'tra kim ucyate
02,033.032d*0352_08	ity uktvā sa vihasyāśu pāṇḍavaṃ punar abravīt
02,033.032d*0352_09	atipaśyasi vā sarvān na vā paśyasi pāṇḍava
02,033.032d*0352_10	tiṣṭhatsv anyeṣu pūjyeṣu gopam arcitavān asi
02,033.032d*0352_11	ete caivobhaye tāta kāryasya tu vināśake
02,033.032d*0352_12	atidṛṣṭir adṛṣṭir vā tayoḥ kiṃ tvaṃ samāsthitaḥ
02,034.001	śiśupāla uvāca
02,034.001a	nāyam arhati vārṣṇeyas tiṣṭhatsv iha mahātmasu
02,034.001c	mahīpatiṣu kauravya rājavat pārthivārhaṇam
02,034.002a	nāyaṃ yuktaḥ samācāraḥ pāṇḍaveṣu mahātmasu
02,034.002c	yat kāmāt puṇḍarīkākṣaṃ pāṇḍavārcitavān asi
02,034.003a	bālā yūyaṃ na jānīdhvaṃ dharmaḥ sūkṣmo hi pāṇḍavāḥ
02,034.003c	ayaṃ tatrābhyatikrānta āpageyo 'lpadarśanaḥ
02,034.004a	tvādṛśo dharmayukto hi kurvāṇaḥ priyakāmyayā
02,034.004c	bhavaty abhyadhikaṃ bhīṣmo lokeṣv avamataḥ satām
02,034.005a	kathaṃ hy arājā dāśārho madhye sarvamahīkṣitām
02,034.005c	arhaṇām arhati tathā yathā yuṣmābhir arcitaḥ
02,034.006a	atha vā manyase kṛṣṇaṃ sthaviraṃ bharatarṣabha
02,034.006c	vasudeve sthite vṛddhe katham arhati tatsutaḥ
02,034.007a	atha vā vāsudevo 'pi priyakāmo 'nuvṛttavān
02,034.007c	drupade tiṣṭhati kathaṃ mādhavo 'rhati pūjanam
02,034.008a	ācāryaṃ manyase kṛṣṇam atha vā kurupuṃgava
02,034.008c	droṇe tiṣṭhati vārṣṇeyaṃ kasmād arcitavān asi
02,034.009a	ṛtvijaṃ manyase kṛṣṇam atha vā kurunandana
02,034.009c	dvaipāyane sthite vipre kathaṃ kṛṣṇo 'rcitas tvayā
02,034.009d@019_0001	bhīṣme śāṃtanave rājan sthite puruṣasattame
02,034.009d@019_0002	svacchandamṛtyuke rājan kathaṃ kṛṣṇo 'rcitas tvayā
02,034.009d@019_0003	aśvatthāmni sthite vīre sarvaśāstraviśārade
02,034.009d@019_0004	kathaṃ kṛṣṇas tvayā rājann arcitaḥ kurunandana
02,034.009d@019_0005	duryodhane ca rājendre sthite puruṣasattame
02,034.009d@019_0006	kṛpe ca bhāratācārye kathaṃ kṛṣṇas tvayārcitaḥ
02,034.009d@019_0007	drumaṃ kiṃpuruṣācāryam atikramya tathārcitaḥ
02,034.009d@019_0008	bhīṣmake ca durādharṣe pāṇḍye ca kṛtalakṣaṇe
02,034.009d@019_0009	nṛpe ca rukmiṇi śreṣṭhe ekalavye tathaiva ca
02,034.009d@019_0010	śalye madrādhipe caiva kathaṃ kṛṣṇo 'rcitas tvayā
02,034.009d@019_0011	ayaṃ ca sarvarājñāṃ yo balaślāghī mahārathaḥ
02,034.009d@019_0012	jāmadagnyasya dayitaḥ śiṣyo viprasya bhārata
02,034.009d@019_0013	yenātmabalam āśritya rājāno yudhi nirjitāḥ
02,034.009d@019_0014	taṃ ca karṇam atikramya kathaṃ kṛṣṇo 'rcitas tvayā
02,034.009d@020_0001	bhīṣme śāṃtanave rājan sthite puruṣasattame
02,034.009d@020_0002	svacchandamṛtyuke tasmin kathaṃ kṛṣṇo 'rcitas tvayā
02,034.009d@020_0003	kṛpe ca bhāratācārye kathaṃ kṛṣṇo 'rcitas tvayā
02,034.009d@020_0004	aśvatthāmni sthite vīre sarvaśastraviśārade
02,034.009d@020_0005	kathaṃ kṛṣṇas tvayā rājann arcito yadunandanaḥ
02,034.009d@020_0006	drume kiṃpuruṣācārye kathaṃ kṛṣṇas tvayārcitaḥ
02,034.009d@020_0007	ayaṃ pārthād anavamo dhanurvede parākrame
02,034.009d@020_0008	ekalavye sthite rājan kathaṃ kṛṣṇas tvayārcitaḥ
02,034.009d@020_0009	bhagadatte mahāvīrye jayatsene ca māgadhe
02,034.009d@020_0010	kāliṅge ca sthite rājan kathaṃ kṛṣṇas tvayārcitaḥ
02,034.009d@020_0011	pūrvadeśādhipe vīre kausalendre bṛhadbale
02,034.009d@020_0012	virāṭe ca sthite vīre kathaṃ kṛṣṇo 'rcitas tvayā
02,034.009d@020_0013	bhīṣmake ca durādharṣe pāṇḍye ca kṛtadhanvani
02,034.009d@020_0014	nṛpe rukmiṇi ca śreṣṭhe dantavakre ca pārthive
02,034.009d@020_0015	śalye madrādhipe caiva kathaṃ kṛṣṇas tvayārcitaḥ
02,034.009d@020_0016	surāṣṭrādhipatau vīre mālave ca sthite nṛpe
02,034.009d@020_0017	kṛtakṣaṇe ca vaidehe kathaṃ kṛṣṇas tvayārcitaḥ
02,034.009d@020_0018	ayaṃ ca sarvarājñāṃ yo balaślāghī mahārathaḥ
02,034.009d@020_0019	jāmadagnyasya dayitaḥ śiṣyo viprasya bhārata
02,034.009d@020_0020	yenātmabalam āśritya jarāsaṃdho yudhā jitaḥ
02,034.009d@020_0021	taṃ karṇaṃ samatikramya kathaṃ kṛṣṇas tvayārcitaḥ
02,034.009d@020_0022	vindānuvindāv āvantyau kāmbhojaṃ ca sudakṣiṇam
02,034.009d@020_0023	sthite sālve ca rājendre kathaṃ kṛṣṇo 'rcitas tvayā
02,034.009d@020_0024	asmin pārthasakhe rājan gandharvāṇāṃ mahīpatau
02,034.009d@020_0025	sthite citrarathe vīre kathaṃ kṛṣṇas tvayārcitaḥ
02,034.009d@020_0026	bāhlīkaṃ sthaviraṃ vīraṃ kauravāṇāṃ mahāratham
02,034.009d@020_0027	saumadattiṃ mahāvīryaṃ somadattaṃ mahāratham
02,034.009d@020_0028	śakuniṃ saubalaṃ caiva sindhurājaṃ mahābalam
02,034.009d@020_0029	etān avamatān kṛtvā kathaṃ kṛṣṇo 'rcitas tvayā
02,034.010a	naiva ṛtviṅ na cācāryo na rājā madhusūdanaḥ
02,034.010b*0353_01	na snātako na jāmātā kathaṃ kṛṣṇo 'rcitas tvayā
02,034.010c	arcitaś ca kuruśreṣṭha kim anyat priyakāmyayā
02,034.011a	atha vāpy arcanīyo 'yaṃ yuṣmākaṃ madhusūdanaḥ
02,034.011c	kiṃ rājabhir ihānītair avamānāya bhārata
02,034.012a	vayaṃ tu na bhayād asya kaunteyasya mahātmanaḥ
02,034.012c	prayacchāmaḥ karān sarve na lobhān na ca sāntvanāt
02,034.013a	asya dharmapravṛttasya pārthivatvaṃ cikīrṣataḥ
02,034.013c	karān asmai prayacchāmaḥ so 'yam asmān na manyate
02,034.014a	kim anyad avamānād dhi yad imaṃ rājasaṃsadi
02,034.014c	aprāptalakṣaṇaṃ kṛṣṇam arghyeṇārcitavān asi
02,034.015a	akasmād dharmaputrasya dharmātmeti yaśo gatam
02,034.015c	ko hi dharmacyute pūjām evaṃ yuktāṃ prayojayet
02,034.015e	yo 'yaṃ vṛṣṇikule jāto rājānaṃ hatavān purā
02,034.015f*0354_01	jarāsaṃdhaṃ mahātmānam anyāyena durātmavān
02,034.016a	adya dharmātmatā caiva vyapakṛṣṭā yudhiṣṭhirāt
02,034.016c	kṛpaṇatvaṃ niviṣṭaṃ ca kṛṣṇe 'rghyasya nivedanāt
02,034.017a	yadi bhītāś ca kaunteyāḥ kṛpaṇāś ca tapasvinaḥ
02,034.017b*0355_01	rājñāṃ tu madhye pūjāṃ te kṛtavanto garīyasīm
02,034.017c	nanu tvayāpi boddhavyaṃ yāṃ pūjāṃ mādhavo 'rhati
02,034.018a	atha vā kṛpaṇair etām upanītāṃ janārdana
02,034.018c	pūjām anarhaḥ kasmāt tvam abhyanujñātavān asi
02,034.019a	ayuktām ātmanaḥ pūjāṃ tvaṃ punar bahu manyase
02,034.019c	haviṣaḥ prāpya niṣyandaṃ prāśituṃ śveva nirjane
02,034.020a	na tv ayaṃ pārthivendrāṇām avamānaḥ prayujyate
02,034.020c	tvām eva kuravo vyaktaṃ pralambhante janārdana
02,034.021a	klībe dārakriyā yādṛg andhe vā rūpadarśanam
02,034.021c	arājño rājavat pūjā tathā te madhusūdana
02,034.022a	dṛṣṭo yudhiṣṭhiro rājā dṛṣṭo bhīṣmaś ca yādṛśaḥ
02,034.022c	vāsudevo 'py ayaṃ dṛṣṭaḥ sarvam etad yathātatham
02,034.023a	ity uktvā śiśupālas tān utthāya paramāsanāt
02,034.023c	niryayau sadasas tasmāt sahito rājabhis tadā
02,035.001	vaiśaṃpāyana uvāca
02,035.001a	tato yudhiṣṭhiro rājā śiśupālam upādravat
02,035.001c	uvāca cainaṃ madhuraṃ sāntvapūrvam idaṃ vacaḥ
02,035.002a	nedaṃ yuktaṃ mahīpāla yādṛśaṃ vai tvam uktavān
02,035.002c	adharmaś ca paro rājan pāruṣyaṃ ca nirarthakam
02,035.003a	na hi dharmaṃ paraṃ jātu nāvabudhyeta pārthiva
02,035.003c	bhīṣmaḥ śāṃtanavas tv enaṃ māvamaṃsthā ato 'nyathā
02,035.004a	paśya cemān mahīpālāṃs tvatto vṛddhatamān bahūn
02,035.004c	mṛṣyante cārhaṇāṃ kṛṣṇe tadvat tvaṃ kṣantum arhasi
02,035.005a	veda tattvena kṛṣṇaṃ hi bhīṣmaś cedipate bhṛśam
02,035.005c	na hy enaṃ tvaṃ tathā vettha yathainaṃ veda kauravaḥ
02,035.006	bhīṣma uvāca
02,035.006a	nāsmā anunayo deyo nāyam arhati sāntvanam
02,035.006c	lokavṛddhatame kṛṣṇe yo 'rhaṇāṃ nānumanyate
02,035.007a	kṣatriyaḥ kṣatriyaṃ jitvā raṇe raṇakṛtāṃ varaḥ
02,035.007c	yo muñcati vaśe kṛtvā gurur bhavati tasya saḥ
02,035.008a	asyāṃ ca samitau rājñām ekam apy ajitaṃ yudhi
02,035.008c	na paśyāmi mahīpālaṃ sātvatīputratejasā
02,035.009a	na hi kevalam asmākam ayam arcyatamo 'cyutaḥ
02,035.009c	trayāṇām api lokānām arcanīyo janārdanaḥ
02,035.010a	kṛṣṇena hi jitā yuddhe bahavaḥ kṣatriyarṣabhāḥ
02,035.010c	jagat sarvaṃ ca vārṣṇeye nikhilena pratiṣṭhitam
02,035.011a	tasmāt satsv api vṛddheṣu kṛṣṇam arcāma netarān
02,035.011c	evaṃ vaktuṃ na cārhas tvaṃ mā bhūt te buddhir īdṛśī
02,035.012a	jñānavṛddhā mayā rājan bahavaḥ paryupāsitāḥ
02,035.012b*0356_01	yasya rājan prabhāvajñāḥ purā sarve ca rakṣitāḥ
02,035.012c	teṣāṃ kathayatāṃ śaurer ahaṃ guṇavato guṇān
02,035.012e	samāgatānām aśrauṣaṃ bahūn bahumatān satām
02,035.013a	karmāṇy api ca yāny asya janmaprabhṛti dhīmataḥ
02,035.013c	bahuśaḥ kathyamānāni narair bhūyaḥ śrutāni me
02,035.014a	na kevalaṃ vayaṃ kāmāc cedirāja janārdanam
02,035.014c	na saṃbandhaṃ puraskṛtya kṛtārthaṃ vā kathaṃ cana
02,035.015a	arcāmahe 'rcitaṃ sadbhir bhuvi bhaumasukhāvaham
02,035.015c	yaśaḥ śauryaṃ jayaṃ cāsya vijñāyārcāṃ prayujmahe
02,035.016a	na hi kaś cid ihāsmābhiḥ subālo 'py aparīkṣitaḥ
02,035.016c	guṇair vṛddhān atikramya harir arcyatamo mataḥ
02,035.017a	jñānavṛddho dvijātīnāṃ kṣatriyāṇāṃ balādhikaḥ
02,035.017b*0357_01	vaiśyānāṃ dhānyadhanavāñ śūdrāṇām eva janmataḥ
02,035.017c	pūjye tāv iha govinde hetū dvāv api saṃsthitau
02,035.018a	vedavedāṅgavijñānaṃ balaṃ cāpy amitaṃ tathā
02,035.018c	nṛṇāṃ hi loke kasyāsti viśiṣṭaṃ keśavād ṛte
02,035.019a	dānaṃ dākṣyaṃ śrutaṃ śauryaṃ hrīḥ kīrtir buddhir uttamā
02,035.019c	saṃnatiḥ śrīr dhṛtis tuṣṭiḥ puṣṭiś ca niyatācyute
02,035.020a	tam imaṃ sarvasaṃpannam ācāryaṃ pitaraṃ gurum
02,035.020c	arcyam arcitam arcārhaṃ sarve saṃmantum arhatha
02,035.021a	ṛtvig gurur vivāhyaś ca snātako nṛpatiḥ priyaḥ
02,035.021c	sarvam etad dhṛṣīkeśe tasmād abhyarcito 'cyutaḥ
02,035.022a	kṛṣṇa eva hi lokānām utpattir api cāpyayaḥ
02,035.022c	kṛṣṇasya hi kṛte bhūtam idaṃ viśvaṃ samarpitam
02,035.023a	eṣa prakṛtir avyaktā kartā caiva sanātanaḥ
02,035.023c	paraś ca sarvabhūtebhyas tasmād vṛddhatamo 'cyutaḥ
02,035.024a	buddhir mano mahān vāyus tejo 'mbhaḥ khaṃ mahī ca yā
02,035.024c	caturvidhaṃ ca yad bhūtaṃ sarvaṃ kṛṣṇe pratiṣṭhitam
02,035.025a	ādityaś candramāś caiva nakṣatrāṇi grahāś ca ye
02,035.025c	diśaś copadiśaś caiva sarvaṃ kṛṣṇe pratiṣṭhitam
02,035.025d*0358_01	agnihotramukhā vedā gāyatrī chandasāṃ mukham
02,035.025d*0358_02	rājā mukhaṃ manuṣyāṇāṃ nadīnāṃ sāgaro mukham
02,035.025d*0358_03	nakṣatrāṇāṃ mukhaṃ candra ādityas tejasāṃ mukham
02,035.025d*0358_04	parvatānāṃ mukhaṃ merur garuḍaḥ patatāṃ mukham
02,035.025d*0358_05	ūrdhvaṃ tiryag adhaś caiva yāvatī jagato gatiḥ
02,035.025d*0358_06	sadevakeṣu lokeṣu bhagavān keśavo mukham
02,035.025d*0359_01	eṣa rudraś ca sarvātmā brahmā caiṣa sanātanaḥ
02,035.025d*0359_02	akṣaraḥ kṣararūpeṇa mānuṣatvam upāgataḥ
02,035.026a	ayaṃ tu puruṣo bālaḥ śiśupālo na budhyate
02,035.026c	sarvatra sarvadā kṛṣṇaṃ tasmād evaṃ prabhāṣate
02,035.027a	yo hi dharmaṃ vicinuyād utkṛṣṭaṃ matimān naraḥ
02,035.027c	sa vai paśyed yathādharmaṃ na tathā cedirāḍ ayam
02,035.028a	savṛddhabāleṣv atha vā pārthiveṣu mahātmasu
02,035.028c	ko nārhaṃ manyate kṛṣṇaṃ ko vāpy enaṃ na pūjayet
02,035.029a	athemāṃ duṣkṛtāṃ pūjāṃ śiśupālo vyavasyati
02,035.029c	duṣkṛtāyāṃ yathānyāyaṃ tathāyaṃ kartum arhati
02,035.029d@021_0000	vaiśaṃpāyanaḥ
02,035.029d@021_0001	evam ukte tu gāṅgeye śiśupālaś cukopa ha
02,035.029d@021_0002	sahadevaḥ
02,035.029d@021_0002	kruddhaṃ sunīthaṃ dṛṣṭvātha sahadevo 'bravīt tadā
02,035.029d@021_0003	nītipūrvam idaṃ sarvaṃ cedirāja mayā kṛtam
02,035.029d@021_0004	na me vimatir astīha kāraṇaṃ cātra me śṛṇu
02,035.029d@021_0005	sa pārthivānāṃ sarveṣāṃ guruḥ kṛṣṇo balena vai
02,035.029d@021_0006	tasmād abhyarcito 'rghyārhaḥ sarve saṃmantum arhatha
02,035.029d@021_0007	yo vā na sahate rājñāṃ kaś cit sabalavāhanaḥ
02,035.029d@021_0008	kṣipraṃ yuddhāya niryātu śaktaś ced atra me yudhi
02,035.029d@021_0009	tasya mūrdhni susaṃnyastaṃ rājñaḥ savyaṃ padaṃ mayā
02,035.029d@021_0010	evam ukto mayā hetur uttaraṃ prabravītu me
02,035.029d@021_0010	vaiśaṃpāyanaḥ
02,035.029d@021_0011	tato na vyājahāraiṣāṃ kaś cid buddhimatāṃ satām
02,035.029d@021_0012	mānināṃ balināṃ rājñāṃ madhye saṃdarśite pade
02,035.029d@021_0013	puṣpavṛṣṭir mahaty āsīt sahadevasya mūrdhani
02,035.029d@021_0014	evam ukte sunīthasya sahadevena keśave
02,035.029d@021_0015	svabhāvarakte nayane bhūyo rakte babhūvatuḥ
02,035.029d@021_0016	tasya kopaṃ samudbhūtaṃ jñātvā bhīṣmaḥ pratāpavān
02,035.029d@021_0017	ācacakṣe punas tasmai kṛṣṇasyaivottamān guṇān
02,035.029d@021_0018	sa sunīthaṃ samāmantrya tāṃś ca sarvān mahīkṣitaḥ
02,035.029d@021_0019	uvāca vadatāṃ śreṣṭha idaṃ matimatāṃ varaḥ
02,035.029d@021_0020	sahadevena rājāno yad uktaṃ keśavaṃ prati
02,035.029d@021_0021	vaiśaṃpāyanaḥ
02,035.029d@021_0021	tat tatheti vijānīdhvaṃ bhūyaś cātra nibodhata
02,035.029d@021_0022	tato bhīṣmasya tac chrutvā vacaḥ kāle yudhiṣṭhiraḥ
02,035.029d@021_0023	uvāca matimān bhīṣmaṃ tataḥ kauravanandanaḥ
02,035.029d@021_0024	vistareṇāsya devasya karmāṇīcchāmi sarvaśaḥ
02,035.029d@021_0025	śrotuṃ bhagavatas tāni prabravīhi pitāmaha
02,035.029d@021_0026	karmaṇām ānupūrvyaṃ ca prādurbhāvāṃś ca me vibhoḥ
02,035.029d@021_0027	vaiśaṃpāyanaḥ
02,035.029d@021_0027	yathā ca prakṛtiḥ kṛṣṇe tan me brūhi pitāmaha
02,035.029d@021_0028	evam uktas tadā bhīṣmaḥ provāca puruṣarṣabham
02,035.029d@021_0029	yudhiṣṭhiram amitraghnaṃ tasmin kṣatrasamāgame
02,035.029d@021_0030	samakṣaṃ vāsudevasya devasyeva śatakratoḥ
02,035.029d@021_0031	karmāṇy asukarāṇy anyair ācacakṣe janādhipa
02,035.029d@021_0032	śṛṇvatāṃ pārthivānāṃ ca dharmarājasya cāntike
02,035.029d@021_0033	idaṃ matimatāṃ śreṣṭhaḥ kṛṣṇaṃ prati viśāṃ pate
02,035.029d@021_0034	sāmnaivāmantrya rājendraṃ cedirājam ariṃdamam
02,035.029d@021_0035	bhīmakarmā tato bhīṣmo bhūyaḥ sa idam abravīt
02,035.029d@021_0036	bhīṣmaḥ
02,035.029d@021_0036	kurūṇāṃ cāpi rājānaṃ yudhiṣṭhiram uvāca ha
02,035.029d@021_0037	vartamānām atītāṃ ca śṛṇu rājan yudhiṣṭhira
02,035.029d@021_0038	īśvarasyottamasyaināṃ karmaṇāṃ gahanāṃ gatim
02,035.029d@021_0039	avyakto vyaktaliṅgastho ya eṣa bhagavān prabhuḥ
02,035.029d@021_0040	purā nārāyaṇo devaḥ svayaṃbhūḥ prapitāmahaḥ
02,035.029d@021_0041	sahasraśīrṣaḥ puruṣo dhruvo 'vyaktaḥ sanātanaḥ
02,035.029d@021_0042	sahasrākṣaḥ sahasrāsyaḥ sahasracaraṇo vibhuḥ
02,035.029d@021_0043	sahasrabāhuḥ sāhasro devo nāmasahasravān
02,035.029d@021_0044	sahasramukuṭo devo viśvarūpo mahādyutiḥ
02,035.029d@021_0045	anekavarṇo devādir avyaktād vai pare sthitaḥ
02,035.029d@021_0046	asṛjat salilaṃ pūrvaṃ sa ca nārāyaṇaḥ prabhuḥ
02,035.029d@021_0047	tatas tu bhagavāṃs toye brahmāṇam asṛjat svayam
02,035.029d@021_0048	brahmā caturmukho lokān sarvāṃs tān asṛjat svayam
02,035.029d@021_0049	ādikāle purā hy evaṃ sarvalokasya codbhavaḥ
02,035.029d@021_0050	purātha pralaye prāpte naṣṭe sthāvarajaṅgame
02,035.029d@021_0051	brahmādiṣu pralīneṣu naṣṭe loke carācare
02,035.029d@021_0052	ābhūtasaṃplave prāpte pralīne prakṛtau mahān
02,035.029d@021_0053	ekas tiṣṭhati sarvātmā sa tu nārāyaṇaḥ prabhuḥ
02,035.029d@021_0054	nārāyaṇasya cāṅgāni sarvadaivāni bhārata
02,035.029d@021_0055	śiras tasya divaṃ rājan nābhiḥ khaṃ caraṇau mahī
02,035.029d@021_0056	aśvinau karṇayor devau cakṣuṣī śaśibhāskarau
02,035.029d@021_0057	indravaiśvānarau devau mukhaṃ tasya mahātmanaḥ
02,035.029d@021_0058	anyāni sarvadaivāni tasyāṅgāni mahātmanaḥ
02,035.029d@021_0059	sarvaṃ vyāpya haris tasthau sūtraṃ maṇigaṇān iva
02,035.029d@021_0060	ābhūtasaṃplavānte 'tha dṛṣṭvā sarvaṃ tamonvitam
02,035.029d@021_0061	nārāyaṇo mahāyogī sarvajñaḥ paramātmavān
02,035.029d@021_0062	brahmabhūtas tadātmānaṃ brahmāṇam asṛjat svayam
02,035.029d@021_0063	so 'dhyakṣaḥ sarvabhūtānāṃ prabhūtaḥ prabhavo 'cyutaḥ
02,035.029d@021_0064	sanatkumāraṃ rudraṃ ca manuṃ caiva tapodhanān
02,035.029d@021_0065	sarvam evāsṛjad brahmā tato lokān prajās tathā
02,035.029d@021_0066	tena tad vyasṛjat tatra prāpte kāle yudhiṣṭhira
02,035.029d@021_0067	tebhyo 'bhavan mahātmabhyo bahudhā brahma śāśvatam
02,035.029d@021_0068	kalpānāṃ bahukoṭyaś ca samatītā hi bhārata
02,035.029d@021_0069	ābhūtasaṃplavāś caiva bahukoṭyo 'ticakramuḥ
02,035.029d@021_0070	manvantarayuge 'jasraṃ saṃkalpā bhūtasaṃplavāḥ
02,035.029d@021_0071	cakravat parivartante sarvaṃ viṣṇumayaṃ jagat
02,035.029d@021_0072	sṛṣṭvā caturmukhaṃ devaṃ devo nārāyaṇaḥ prabhuḥ
02,035.029d@021_0073	sa lokānāṃ hitārthāya kṣīrode vasati prabhuḥ
02,035.029d@021_0074	brahmā tu sarvabhūtānāṃ lokasya ca pitāmahaḥ
02,035.029d@021_0075	bhīṣmaḥ
02,035.029d@021_0075	tato nārāyaṇo devaḥ sarvasya prapitāmahaḥ
02,035.029d@021_0076	avyakto vyaktaliṅgastho ya eṣa bhagavān prabhuḥ
02,035.029d@021_0077	nārāyaṇo jagac cakre prabhavāpyayasaṃhitaḥ
02,035.029d@021_0078	eṣa nārāyaṇo bhūtvā harir āsīd yudhiṣṭhira
02,035.029d@021_0079	brahmāṇaṃ śaśisūryau ca dharmaṃ caivāsṛjat svayam
02,035.029d@021_0080	bahuśaḥ sarvabhūtātmā prādurbhavati kāryataḥ
02,035.029d@021_0081	prādurbhāvāṃs tu vakṣyāmi divyān devagaṇair yutān
02,035.029d@021_0082	suptvā yugasahasraṃ sa prādurbhavati kāryavān
02,035.029d@021_0083	pūrṇe yugasahasre 'tha devadevo jagatpatiḥ
02,035.029d@021_0084	brahmāṇaṃ kapilaṃ caiva parameṣṭhiṃ tathaiva ca
02,035.029d@021_0085	devān saptaṛṣīṃś caiva śaṃkaraṃ ca mahāyaśāḥ
02,035.029d@021_0086	sanatkumāraṃ bhagavān manuṃ caiva prajāpatim
02,035.029d@021_0087	purā cakre 'tha devādiḥ pradīptāgnisamaprabhaḥ
02,035.029d@021_0088	yena cārṇavamadhyasthau naṣṭe sthāvarajaṅgame
02,035.029d@021_0089	naṣṭadevāsuranare praṇaṣṭoragarākṣase
02,035.029d@021_0090	yoddhukāmau sudurdharṣau bhrātarau madhukaiṭabhau
02,035.029d@021_0091	hatau prabhavatā tena tayor dattvā vṛtaṃ varam
02,035.029d@021_0092	bhūmiṃ baddhvā kṛtau pūrvaṃ mṛnmayau dvau mahāsurau
02,035.029d@021_0093	karṇasrotodbhavau tau tu viṣṇos tasya mahātmanaḥ
02,035.029d@021_0094	mahārṇave prasvapataḥ śailarājasamau sthitau
02,035.029d@021_0095	tau viveśa svayaṃ vāyur brahmaṇā sādhu coditaḥ
02,035.029d@021_0096	tau divaṃ chādayitvā tu vavṛdhāte mahāsurau
02,035.029d@021_0097	vāyuprāṇau tu tau dṛṣṭvā brahmā paryāmṛśac chanaiḥ
02,035.029d@021_0098	ekaṃ mṛdutaraṃ viddhi kaṭhinaṃ viddhi cāparam
02,035.029d@021_0099	nāmanī tu tayoś cakre sa vibhuḥ salilodbhavaḥ
02,035.029d@021_0100	mṛdus tv ayaṃ madhur nāma kaṭhinaḥ kaiṭabhaḥ svayam
02,035.029d@021_0101	tau daityau kṛtanāmānau ceratur balagarvitau
02,035.029d@021_0102	tau purātha divaṃ sarvāṃ prāptau rājan mahāsurau
02,035.029d@021_0103	pracchādyātha divaṃ sarvāṃ ceratur madhukaiṭabhau
02,035.029d@021_0104	sarvam ekārṇavaṃ lokaṃ yoddhukāmau sunirbhayau
02,035.029d@021_0105	tau gatāv asurau dṛṣṭvā brahmā lokapitāmahaḥ
02,035.029d@021_0106	ekārṇavāmbunicaye tatraivāntaradhīyata
02,035.029d@021_0107	sa padme padmanābhasya nābhideśāt samutthite
02,035.029d@021_0108	āsīd ādau svayaṃ janma tat paṅkajam apaṅkajam
02,035.029d@021_0109	pūjayām āsa vasatiṃ brahmā lokapitāmahaḥ
02,035.029d@021_0110	tāv ubhau jalagarbhasthau nārāyaṇacaturmukhau
02,035.029d@021_0111	bahūn varṣāyutān apsu śayānau na cakampatuḥ
02,035.029d@021_0112	atha dīrghasya kālasya tāv ubhau madhukaiṭabhau
02,035.029d@021_0113	ājagmatus tam uddeśaṃ yatra brahmā vyavasthitaḥ
02,035.029d@021_0114	tau dṛṣṭvā lokanāthas tu kopāt saṃraktalocanaḥ
02,035.029d@021_0115	utpapātātha śayanāt padmanābho mahādyutiḥ
02,035.029d@021_0116	tad yuddham abhavad ghoraṃ tayos tasya ca vai tadā
02,035.029d@021_0117	ekārṇave tadā ghore trailokye jalatāṃ gate
02,035.029d@021_0118	tad abhūt tumulaṃ yuddhaṃ varṣasaṃghān sahasraśaḥ
02,035.029d@021_0119	na ca tāv asurau yuddhe tadā śramam avāpatuḥ
02,035.029d@021_0120	atha dīrghasya kālasya tau daityau yuddhadurmadau
02,035.029d@021_0121	ūcatuḥ prītamanasau devaṃ nārāyaṇaṃ prabhum
02,035.029d@021_0122	prītau svas tava yuddhena ślāghyas tvaṃ mṛtyur āvayoḥ
02,035.029d@021_0123	āvāṃ jahi na yatrorvī salilena pariplutā
02,035.029d@021_0124	hatau ca tava putratvaṃ prāpnuyāva surottama
02,035.029d@021_0125	yo hy āvāṃ yudhi nirjetā tasyāvāṃ vihitau sutau
02,035.029d@021_0126	tayoḥ sa vacanaṃ śrutvā tadā nārāyaṇaḥ prabhuḥ
02,035.029d@021_0127	tau pragṛhya mṛdhe daityau dorbhyāṃ tau samapīḍayat
02,035.029d@021_0128	ūrubhyāṃ nidhanaṃ cakre tāv ubhau madhukaiṭabhau
02,035.029d@021_0129	tau hatau cāplutau toye vapurbhyām ekatāṃ gatau
02,035.029d@021_0130	medo mumucatur daityau mathyamānau jalormibhiḥ
02,035.029d@021_0131	medasā taj jalaṃ vyāptaṃ tābhyām antardadhe tadā
02,035.029d@021_0132	nārāyaṇaś ca bhagavān asṛjad vividhāḥ prajāḥ
02,035.029d@021_0133	daityayor medasā channā sarvā rājan vasuṃdharā
02,035.029d@021_0134	tadā prabhṛti kaunteya medinīti smṛtā mahī
02,035.029d@021_0135	prabhāvāt padmanābhasya śāśvatī ca kṛtā nṛṇām
02,035.029d@021_0135	bhīṣmaḥ
02,035.029d@021_0136	prādurbhāvasahasrāṇi samatītāny anekaśaḥ
02,035.029d@021_0137	yathāśakti tu vakṣyāmi śṛṇu tān kurunandana
02,035.029d@021_0138	purā kamalanābhasya svapataḥ sāgarāmbhasi
02,035.029d@021_0139	puṣkare yatra saṃbhūtā devā ṛṣigaṇaiḥ saha
02,035.029d@021_0140	eṣa pauṣkariko nāma prādurbhāvaḥ prakīrtitaḥ
02,035.029d@021_0141	purāṇaḥ kathyate yatra vedaśrutisamāhitaḥ
02,035.029d@021_0142	vārāhas tu śrutimukhaḥ prādurbhāvo mahātmanaḥ
02,035.029d@021_0143	yatra viṣṇuḥ suraśreṣṭho vārāhaṃ rūpam āsthitaḥ
02,035.029d@021_0144	ujjahāra mahīṃ toyāt saśailavanakānanām
02,035.029d@021_0145	vedapādo yūpadaṃṣṭraḥ kratudantaś citīmukhaḥ
02,035.029d@021_0146	agnijihvo darbharomā brahmaśīrṣo mahātapāḥ
02,035.029d@021_0147	ahorātrekṣaṇo divyo vedāṅgaḥ śrutibhūṣaṇaḥ
02,035.029d@021_0148	ājyanāsaḥ snuvatuṇḍaḥ sāmaghoṣasvano mahān
02,035.029d@021_0149	dharmasatyamayaḥ śrīmān karmavikramasatkṛtaḥ
02,035.029d@021_0150	prāyaścittamayo dhīraḥ paśujānur mahāvṛṣaḥ
02,035.029d@021_0151	udgātṛhomaliṅgo 'sau paśubījamahauṣadhiḥ
02,035.029d@021_0152	bāhyāntarātmā mantrāsthivikṛtaḥ saumyadarśanaḥ
02,035.029d@021_0153	vedaskandho havirgandho havyakavyādivegavān
02,035.029d@021_0154	prāgvaṃśakāyo dyutimān nānādīkṣābhir ācitaḥ
02,035.029d@021_0155	dakṣiṇāhṛdayo yogī mahāsatramayo mahān
02,035.029d@021_0156	upākarmoṣṭharucakaḥ pravargyāvartabhūṣaṇaḥ
02,035.029d@021_0157	chāyāpatnīsahāyo vai maṇiśṛṅga ivocchritaḥ
02,035.029d@021_0158	evaṃ yajñavarāho vai bhūtvā viṣṇuḥ sanātanaḥ
02,035.029d@021_0159	mahīṃ sāgaraparyantāṃ saśailavanakānanām
02,035.029d@021_0160	ekārṇavajale bhraṣṭām ekārṇavagataḥ prabhuḥ
02,035.029d@021_0161	majjitāṃ salile tasmin svadevīṃ pṛthivīṃ tadā
02,035.029d@021_0162	ujjahāra viṣāṇena mārkaṇḍeyasya paśyataḥ
02,035.029d@021_0163	śṛṅgeṇemāṃ samuddhṛtya lokānāṃ hitakāmyayā
02,035.029d@021_0164	sahasraśīrṣo deveśo nirmame jagatīṃ prabhuḥ
02,035.029d@021_0165	evaṃ yajñavarāheṇa bhūtabhavyabhavātmanā
02,035.029d@021_0166	uddhṛtā pṛthivī devī sāgarāmbudharā purā
02,035.029d@021_0167	nihatā dānavāḥ sarve devadevena viṣṇunā
02,035.029d@021_0168	vārāhaḥ kathito hy eṣa nārasiṃham atho śṛṇu
02,035.029d@021_0169	yatra bhūtvā mṛgendreṇa hiraṇyakaśipur hataḥ
02,035.029d@021_0169	bhīṣmaḥ
02,035.029d@021_0170	daityendro balavān rājan surārir balagarvitaḥ
02,035.029d@021_0171	hiraṇyakaśipur nāma āsīt trailokyakaṇṭakaḥ
02,035.029d@021_0172	daityānām ādipuruṣo vīryavān dhṛtimān balī
02,035.029d@021_0173	sa praviśya vanaṃ rājaṃś cakāra tapa uttamam
02,035.029d@021_0174	daśa varṣasahasrāṇi śatāni daśa pañca ca
02,035.029d@021_0175	japopavāsas tasyāsīt sthāṇur maunavrato dṛḍhaḥ
02,035.029d@021_0176	tato damaśamābhyāṃ ca brahmacaryeṇa cānagha
02,035.029d@021_0177	brahmā prītamanās tasya tapasā niyamena ca
02,035.029d@021_0178	tataḥ svayaṃbhūr bhagavān svayam āgamya bhūpate
02,035.029d@021_0179	vimānenārkavarṇena haṃsayuktena bhāsvatā
02,035.029d@021_0180	ādityair vasubhiḥ sādhyair marudbhir daivataiḥ saha
02,035.029d@021_0181	radrair viśvasahāyaiś ca yakṣarākṣasakiṃnaraiḥ
02,035.029d@021_0182	diśābhir vidiśābhiś ca nadībhiḥ sāgarais tathā
02,035.029d@021_0183	nakṣatraiś ca muhūrtaiś ca khecaraiś cāparair grahaiḥ
02,035.029d@021_0184	devarṣibhis tapoyuktaiḥ siddhaiḥ saptarṣibhis tathā
02,035.029d@021_0185	rājarṣibhiḥ puṇyatamair gandharvair apsarogaṇaiḥ
02,035.029d@021_0186	carācaraguruḥ śrīmān vṛtaḥ sarvasurais tathā
02,035.029d@021_0187	brahmā
02,035.029d@021_0187	brahmā brahmavidāṃ śreṣṭho daityam āgamya cābravīt
02,035.029d@021_0188	prīto 'smi tava bhaktasya tapasānena suvrata
02,035.029d@021_0189	varaṃ varaya bhadraṃ te yatheṣṭaṃ kāmam āpnuhi
02,035.029d@021_0189	hiraṇyakaśipuḥ
02,035.029d@021_0190	na devāsuragandharvā na yakṣoragarākṣasāḥ
02,035.029d@021_0191	na mānuṣāḥ piśācāś ca hanyur māṃ devasattama
02,035.029d@021_0192	ṛṣayo vā na māṃ śāpaiḥ kruddhā lokapitāmaha
02,035.029d@021_0193	śapeyus tapasā yuktā vara eṣa vṛto mayā
02,035.029d@021_0194	na śastreṇa na cāstreṇa giriṇā pādapena ca
02,035.029d@021_0195	na śuṣkeṇa na cārdreṇa syān na cānyena me vadhaḥ
02,035.029d@021_0196	nākāśe vā na bhūmau vā rātrau vā divase 'pi vā
02,035.029d@021_0197	nāntar vā na bahir vāpi syād vadho me pitāmaha
02,035.029d@021_0198	paśubhir vā mṛgair na syāt pakṣibhir vā sarīsṛpaiḥ
02,035.029d@021_0199	brahmā
02,035.029d@021_0199	dadāsi ced varān etān devadeva vṛṇomy aham
02,035.029d@021_0200	ete divyā varās tāta mayā dattās tavādbhutāḥ
02,035.029d@021_0201	sarvakāmān varāṃs tāta prāpsyase tvaṃ na saṃśayaḥ
02,035.029d@021_0202	evam uktvā sa bhagavān ākāśena jagāma ha
02,035.029d@021_0203	rarāja brahmaloke sa brahmarṣigaṇasevitaḥ
02,035.029d@021_0204	tato devāś ca nāgāś ca gandharvā munayas tathā
02,035.029d@021_0205	varapradānaṃ śrutvā te brahmāṇam upatasthire
02,035.029d@021_0205	devāḥ
02,035.029d@021_0206	vareṇānena bhagavan bādhiṣyati sa no 'suraḥ
02,035.029d@021_0207	tat prasīdasva bhagavan vadho 'sya pravicintyatām
02,035.029d@021_0208	bhagavan sarvabhūtānāṃ svayaṃbhūr ādikṛd vibhuḥ
02,035.029d@021_0209	bhīṣmaḥ
02,035.029d@021_0209	sraṣṭā ca havyakavyānām avyaktaprakṛtir dhruvaḥ
02,035.029d@021_0210	tato lokahitaṃ vākyaṃ śrutvā devaḥ prajāpatiḥ
02,035.029d@021_0211	provāca bhagavān vākyaṃ sarvadevagaṇāṃs tadā
02,035.029d@021_0212	avaśyaṃ tridaśās tena prāptavyaṃ tapasaḥ phalam
02,035.029d@021_0213	tapaso 'nte 'sya bhagavān vadhaṃ kṛṣṇaḥ kariṣyati
02,035.029d@021_0214	etac chrutvā surāḥ sarve brahmaṇā tasya vai vadham
02,035.029d@021_0215	svāni sthānāni divyāni jagmus te vai mudānvitāḥ
02,035.029d@021_0216	labdhamātre vare cāpi sarvās tā bādhate prajāḥ
02,035.029d@021_0217	hiraṇyakaśipur daityo varadānena darpitaḥ
02,035.029d@021_0218	rājyaṃ cakāra daityendro daityasaṃghaiḥ samāvṛtaḥ
02,035.029d@021_0219	sapta dvīpān vaśe cakre lokālokāntaraṃ balāt
02,035.029d@021_0220	divyalokān samastān vai bhogān divyān avāpa saḥ
02,035.029d@021_0221	devāṃs tribhuvanasthāṃs tān parājitya mahāsuraḥ
02,035.029d@021_0222	trailokyaṃ vaśam ānīya svarge vasati dānavaḥ
02,035.029d@021_0223	yadā varamadonmatto nyavasad dānavo divi
02,035.029d@021_0224	atha lokān samastāṃś ca vijitya sa mahābalaḥ
02,035.029d@021_0225	bhaveyam aham evendraḥ somo 'gnir māruto raviḥ
02,035.029d@021_0226	salilaṃ cāntarikṣaṃ ca nakṣatrāṇi diśo daśa
02,035.029d@021_0227	ahaṃ krodhaś ca kāmaś ca varuṇo vāsavo yamaḥ
02,035.029d@021_0228	dhanadaś ca dhanādhyakṣo yakṣaḥ kiṃpuruṣādhipaḥ
02,035.029d@021_0229	ete bhaveyam ity uktvā svayaṃ bhūtvā balāt sa ca
02,035.029d@021_0230	teṣāṃ gṛhītvā sthānāni teṣāṃ kāryāṇy avāpa saḥ
02,035.029d@021_0231	īḍyaś cāsmin makhavarair devakiṃnarasattamaiḥ
02,035.029d@021_0232	narakasthān samānīya svargasthāṃs tāṃś cakāra saḥ
02,035.029d@021_0233	evamādīni karmāṇi kṛtvā daityapatir balī
02,035.029d@021_0234	āśrameṣu mahābhāgān munīn vai saṃśitavratān
02,035.029d@021_0235	satyadharmaratān dāntān purā dharṣitavāṃś ca saḥ
02,035.029d@021_0236	yajñīyān kṛtavān daityān ayajñīyāś ca devatāḥ
02,035.029d@021_0237	yatra yatra surā jagmus tatra tatra vrajanty uta
02,035.029d@021_0238	sthānāni devatānāṃ tu hṛtvā rājyam apālayat
02,035.029d@021_0239	pañca koṭyaś ca varṣāṇi niyutāny ekaṣaṣṭi ca
02,035.029d@021_0240	ṣaṣṭiś caiva sahasrāṇāṃ jagmus tasya durātmanaḥ
02,035.029d@021_0241	etad varṣaṃ sa daityendro bhogaiśvaryam avāpa saḥ
02,035.029d@021_0242	tenāti bādhyamānās te daityendreṇa balīyasā
02,035.029d@021_0243	brahmalokaṃ surā jagmuḥ sarve śakrapurogamāḥ
02,035.029d@021_0244	devāḥ
02,035.029d@021_0244	pitāmahaṃ samāsādya khinnāḥ prāñjalayo 'bruvan
02,035.029d@021_0245	bhagavan bhūtabhavyeśa nas trāyasva ihāgatān
02,035.029d@021_0246	bhayaṃ ditisutād ghoraṃ bhavaty adya divāniśam
02,035.029d@021_0247	bhagavan sarvabhūtānāṃ svayaṃbhūr ādikṛd vibhuḥ
02,035.029d@021_0248	brahmā
02,035.029d@021_0248	sraṣṭā tvaṃ havyakavyānām avyaktaḥ prakṛtir dhruvaḥ
02,035.029d@021_0249	śrūyatām āpad evaṃ hi durvijñeyaṃ mayāpi ca
02,035.029d@021_0250	nārāyaṇas tu puruṣo viśvarūpo mahādyutiḥ
02,035.029d@021_0251	avyaktaḥ sarvabhūtānām acintyo vibhur avyayaḥ
02,035.029d@021_0252	mamāpi sa tu yuṣmākaṃ vyasane paramā gatiḥ
02,035.029d@021_0253	nārāyaṇaḥ paro 'vyaktād aham avyaktasaṃbhavaḥ
02,035.029d@021_0254	matto jajñuḥ prajā lokāḥ sarvadevāsurāś ca te
02,035.029d@021_0255	devā yathāhaṃ yuṣmākaṃ tathā nārāyaṇo mama
02,035.029d@021_0256	pitāmaho 'haṃ sarvasya sa viṣṇuḥ prapitāmahaḥ
02,035.029d@021_0257	niścitaṃ vibudhā daityaṃ sa viṣṇus taṃ haniṣyati
02,035.029d@021_0258	bhīṣmaḥ
02,035.029d@021_0258	tasya nāsti hy aśakyaṃ ca tasmād vrajata māciram
02,035.029d@021_0259	pitāmahavacaḥ śrutvā sarve te bharatarṣabha
02,035.029d@021_0260	vibudhā brahmaṇā sārdhaṃ jagmuḥ kṣīrodadhiṃ prati
02,035.029d@021_0261	ādityā vasavaḥ sādhyā viśve ca marutas tathā
02,035.029d@021_0262	rudrā maharṣayaś caiva aśvinau ca surūpiṇau
02,035.029d@021_0263	anye ca divyā ye rājaṃs te sarve sagaṇāḥ surāḥ
02,035.029d@021_0264	caturmukhaṃ puraskṛtya śvetadvīpam upasthitāḥ
02,035.029d@021_0265	gatvā kṣīrasamudre taṃ śāśvatīṃ paramāṃ gatim
02,035.029d@021_0266	anantaśayanaṃ devam anantaṃ dīptatejasam
02,035.029d@021_0267	śaraṇyaṃ tridaśā viṣṇum upatasthuḥ sanātanam
02,035.029d@021_0268	devaṃ brahmamayaṃ yajñaṃ brahmadevaṃ mahābalam
02,035.029d@021_0269	bhūtaṃ bhavyaṃ bhaviṣyac ca prabhuṃ lokanamaskṛtam
02,035.029d@021_0270	devāḥ
02,035.029d@021_0270	nārāyaṇaṃ vibhuṃ devaṃ śaraṇyaṃ śaraṇaṃ gatāḥ
02,035.029d@021_0271	trāyasva no 'dya deveśa hiraṇyakaśipor vadhāt
02,035.029d@021_0272	tvaṃ hi naḥ paramo dhātā brahmādīnāṃ surottama
02,035.029d@021_0273	utphullāmalapatrākṣa śatrupakṣabhayaṃkara
02,035.029d@021_0274	kṣayāya ditivaṃśasya śaraṇaṃ tvaṃ bhaviṣyasi
02,035.029d@021_0274	bhīṣmaḥ
02,035.029d@021_0275	devānāṃ vacanaṃ śrutvā tadā viṣṇuḥ śuciśravāḥ
02,035.029d@021_0276	viṣṇuḥ
02,035.029d@021_0276	adṛśyaḥ sarvabhūtānāṃ vaktum evopacakrame
02,035.029d@021_0277	bhayaṃ tyajadhvam amarā abhayaṃ vo dadāmy aham
02,035.029d@021_0278	tad evaṃ tridivaṃ devāḥ pratipadyata māciram
02,035.029d@021_0279	eṣo 'haṃ sagaṇaṃ daityaṃ varadānena darpitam
02,035.029d@021_0280	brahmā
02,035.029d@021_0280	avadhyam amarendrāṇāṃ dānavendraṃ nihanmy aham
02,035.029d@021_0281	bhagavan bhūtabhavyeśa khinnā hy ete bhṛśaṃ surāḥ
02,035.029d@021_0282	viṣṇuḥ
02,035.029d@021_0282	tasmāt tvaṃ jahi daityendraṃ kṣipraṃ kālo 'sya mā ciram
02,035.029d@021_0283	kṣipraṃ devāḥ kariṣyāmi tvarayā daityanāśanam
02,035.029d@021_0284	tasmāt tvaṃ vibudhāś caiva pratipadyata vai divam
02,035.029d@021_0284	bhīṣmaḥ
02,035.029d@021_0285	evam uktvā tu bhagavān visṛjya tridiveśvarān
02,035.029d@021_0286	narasyārdhatanuṃ kṛtvā siṃhasyārdhatanuṃ tathā
02,035.029d@021_0287	nārasiṃhena vapuṣā pāṇiṃ niṣpiṣya pāṇinā
02,035.029d@021_0288	bhīmarūpo mahātejā vyāditāsya ivāntakaḥ
02,035.029d@021_0289	hiraṇyakaśipuṃ rājañ jagāma harir īśvaraḥ
02,035.029d@021_0290	daityās tam āgataṃ dṛṣṭvā nārasiṃhaṃ mahābalam
02,035.029d@021_0291	vavarṣuḥ śastravarṣais te susaṃkruddhās tadā harim
02,035.029d@021_0292	tair visṛṣṭāni śastrāṇi bhakṣayām āsa vai hariḥ
02,035.029d@021_0293	jaghāna ca raṇe daityān sahasrāṇi bahūny api
02,035.029d@021_0294	tān nihatya ca daityendrān sarvān kruddhān mahābalān
02,035.029d@021_0295	abhyadhāvat susaṃkruddho daityendraṃ balagarvitam
02,035.029d@021_0296	jīmūtaghanasaṃkāśo jīmūtaghananisvanaḥ
02,035.029d@021_0297	jīmūta iva dīptaujā jīmūta iva vegavān
02,035.029d@021_0298	devārir ditijo duṣṭo nṛsiṃhaṃ samupādravat
02,035.029d@021_0299	daityaṃ so 'tibalaṃ dṛṣṭvā kruddhaśārdūlavikramam
02,035.029d@021_0300	dṛptair daityagaṇair guptaṃ kharair nakhamukhair uta
02,035.029d@021_0301	tataḥ kṛtvā tu yuddhaṃ vai tena daityena vai hariḥ
02,035.029d@021_0302	saṃdhyākāle mahātejā bhavanānte tvarānvitaḥ
02,035.029d@021_0303	ūrau nidhāya daityendraṃ nirbibheda nakhair hi tam
02,035.029d@021_0304	mahābalaṃ mahāvīryaṃ varadānena darpitam
02,035.029d@021_0305	daityaśreṣṭhaṃ suraśreṣṭho jaghāna tarasā hariḥ
02,035.029d@021_0306	hiraṇyakaśipuṃ hatvā sarvān daityāṃś ca vai tadā
02,035.029d@021_0307	vibudhānāṃ prajānāṃ ca hitaṃ kṛtvā mahādyutiḥ
02,035.029d@021_0308	pramumoda harir devaḥ prāpya dharmaṃ tadā bhuvi
02,035.029d@021_0309	eṣa te nārasiṃho 'tra kathitaḥ pāṇḍunandana
02,035.029d@021_0310	bhīṣmaḥ
02,035.029d@021_0310	śṛṇu tvaṃ vāmanaṃ nāma prādurbhāvaṃ mahātmanaḥ
02,035.029d@021_0311	purā tretāyuge rājan balir vairocano 'bhavat
02,035.029d@021_0312	daityānāṃ pārthivo vīro balenāpratimo balī
02,035.029d@021_0313	tadā balir mahārāja daityasaṃghaiḥ samāvṛtaḥ
02,035.029d@021_0314	vijitya tarasā śakram indrasthānam avāpa saḥ
02,035.029d@021_0315	tena vitrāsitā devā balinākhaṇḍalādayaḥ
02,035.029d@021_0316	brahmāṇaṃ vai puraskṛtya gatvā kṣīrodadhiṃ tadā
02,035.029d@021_0317	tuṣṭuvuḥ sahitāḥ sarve devaṃ nārāyaṇaṃ prabhum
02,035.029d@021_0318	teṣāṃ prasādaṃ cakre 'tha vibudhānāṃ haris tadā
02,035.029d@021_0319	prasādajaṃ tasya vibhor adityāṃ janma ucyate
02,035.029d@021_0320	aditer api putratvam etya yādavanandanaḥ
02,035.029d@021_0321	eṣa viṣṇur iti khyāta indrasyāvarajo 'bhavat
02,035.029d@021_0322	tasminn eva tu kāle tu daityendro vīryavān balī
02,035.029d@021_0323	aśvamedhaṃ kratuśreṣṭham āhartum upacakrame
02,035.029d@021_0324	vartamāne tadā yajñe daityendrasya yudhiṣṭhira
02,035.029d@021_0325	sa viṣṇur vāmano bhūtvā pracchanno brahmaveṣadhṛk
02,035.029d@021_0326	muṇḍo yajñopavītī ca kṛṣṇājinadharaḥ śikhī
02,035.029d@021_0327	palāśadaṇḍaṃ saṃgṛhya vāmano 'dbhutadarśanaḥ
02,035.029d@021_0328	praviśya sa baler yajñe vartamāne tu dakṣiṇām
02,035.029d@021_0329	dehīty uvāca daityendraṃ vikramāṃs trīn mamaiva ha
02,035.029d@021_0330	dīyatāṃ tripadīmātram ity avocan mahāsuram
02,035.029d@021_0331	sa tatheti pratiśrutya pradadau viṣṇave tadā
02,035.029d@021_0332	tena labdhvā harir bhūmiṃ jṛmbhayām āsa vai bhṛśam
02,035.029d@021_0333	sa śiśuḥ sadivaṃ khaṃ ca pṛthivīṃ ca viśāṃ pate
02,035.029d@021_0334	tribhir vikramaṇair etat sarvam ākramatābhibhūḥ
02,035.029d@021_0335	baler balavato yajñe balinā viṣṇunā purā
02,035.029d@021_0336	vikramais tribhir akṣobhyāḥ kṣobhitās te mahāsurāḥ
02,035.029d@021_0337	vipracittimukhāḥ kruddhā daityasaṃghā mahābalāḥ
02,035.029d@021_0338	nānāvaktrā mahākāyā nānāveṣadharā nṛpa
02,035.029d@021_0339	nānāpraharaṇā raudrā nānāmālyānulepanāḥ
02,035.029d@021_0340	svāny āyudhāni saṃgṛhya pradīptā iva tejasā
02,035.029d@021_0341	kramamāṇaṃ hariṃ tatra upāvartanta bhārata
02,035.029d@021_0342	pramathya sarvān daiteyān pādahastatalais tu tān
02,035.029d@021_0343	rūpaṃ kṛtvā mahābhīmaṃ jahārāśu sa medinīm
02,035.029d@021_0344	saṃprāpya divam ākāśam ādityasadane sthitaḥ
02,035.029d@021_0345	atyarocata bhūtātmā bhāskaraṃ svena tejasā
02,035.029d@021_0346	prakāśayan diśaḥ sarvāḥ pradiśaś ca mahābalaḥ
02,035.029d@021_0347	śuśubhe sa mahābāhuḥ sarvalokān prakāśayan
02,035.029d@021_0348	tasya vikramato bhūmiṃ candrādityau stanāntare
02,035.029d@021_0349	nabhaḥ prakramamāṇasya nābhyāṃ kila tadā sthitau
02,035.029d@021_0350	param ākramamāṇasya jānubhyāṃ tau vyavasthitau
02,035.029d@021_0351	viṣṇor amitavīryasya vadanty evaṃ dvijātayaḥ
02,035.029d@021_0352	athāsādya kapālaṃ sa aṇḍasya tu yudhiṣṭhira
02,035.029d@021_0353	tacchidrāt syandinī tasya pādād bhraṣṭātha nimnagā
02,035.029d@021_0354	sasāra sāgaraṃ sāśu pāvanī sāgaraṃgamā
02,035.029d@021_0355	jahāra medinīṃ sarvāṃ hatvā dānavapuṃgavān
02,035.029d@021_0356	āsurīṃ śriyam āhṛtya trīṃl lokān sa janārdanaḥ
02,035.029d@021_0357	saputradārān asurān pātāle vinyapātayat
02,035.029d@021_0358	namuciḥ śambaraś caiva prahlādaś ca mahāmanāḥ
02,035.029d@021_0359	pādapātābhinirdhūtāḥ pātāle vinipātitāḥ
02,035.029d@021_0360	mahābhūtāni bhūtātmā saviśeṣāṇi vai hariḥ
02,035.029d@021_0361	kālaṃ ca sakalaṃ rājan gātrabhūtāny adarśayat
02,035.029d@021_0362	tasya gātre jagat sarvam ānītam iva dṛśyate
02,035.029d@021_0363	na kiṃ cid asti lokeṣu yad anāptaṃ mahātmanā
02,035.029d@021_0364	tad dhi rūpam upendrasya devadānavamānavāḥ
02,035.029d@021_0365	dṛṣṭvā taṃ mumuhuḥ sarve viṣṇutejobhipīḍitāḥ
02,035.029d@021_0366	balir baddho 'bhimānī ca yajñavāṭe mahātmanā
02,035.029d@021_0367	virocanakulaṃ sarvaṃ pātāle vinipātitam
02,035.029d@021_0368	evaṃvidhāni karmāṇi kṛtvā garuḍavāhanaḥ
02,035.029d@021_0369	na vismayam upāgacchat pārameṣṭhyena tejasā
02,035.029d@021_0370	sa sarvam amaraiśvaryaṃ saṃpradāya śacīpateḥ
02,035.029d@021_0371	trailokyaṃ ca dadau śakre viṣṇur dānavasūdanaḥ
02,035.029d@021_0372	eṣa te vāmano nāma prādurbhāvo mahātmanaḥ
02,035.029d@021_0373	vedavidbhir dvijair etat kathyate vaiṣṇavaṃ yaśaḥ
02,035.029d@021_0374	bhīṣmaḥ
02,035.029d@021_0374	mānuṣeṣu yathā viṣṇoḥ prādurbhāvaṃ tathā śṛṇu
02,035.029d@021_0375	viṣṇoḥ punar mahārāja prādurbhāvo mahātmanaḥ
02,035.029d@021_0376	dattātreya iti khyāta ṛṣir āsīn mahāyaśāḥ
02,035.029d@021_0377	tena naṣṭeṣu vedeṣu kriyāsu ca makheṣu ca
02,035.029d@021_0378	cāturvarṇye ca saṃkīrṇe dharme śithilatāṃ gate
02,035.029d@021_0379	abhivardhati cādharme satye naṣṭe sthite 'nṛte
02,035.029d@021_0380	prajāsu kṣīyamāṇāsu dharme cākulatāṃ gate
02,035.029d@021_0381	sayajñāḥ sakriyā vedāḥ pratyānītāś ca tena vai
02,035.029d@021_0382	cāturvarṇyam asaṃkīrṇaṃ kṛtaṃ tena mahātmanā
02,035.029d@021_0383	sa eṣa vai yadā prādād dhehayādhipater varam
02,035.029d@021_0384	taṃ hehayānām adhipas tv arjuno 'bhiprasādayan
02,035.029d@021_0385	vane paryacarat samyak śuśrūṣur anasūyakaḥ
02,035.029d@021_0386	nirmamo nirahaṃkāro dīrghakālam atoṣayat
02,035.029d@021_0387	ārādhya dattātreyaṃ hi agṛhṇāt sa varān imān
02,035.029d@021_0388	āptād āptatarād viprād vidvān vidvanniṣevitān
02,035.029d@021_0389	ṛte 'maratvād vipreṇa dattātreyeṇa dhīmatā
02,035.029d@021_0390	varaiś caturbhiḥ pravṛta imāṃs tatrābhyanandata
02,035.029d@021_0391	śrīmān manasvī balavān satyavāg anasūyakaḥ
02,035.029d@021_0392	sahasrabāhur bhūyāsam eṣa me prathamo varaḥ
02,035.029d@021_0393	jarāyujāṇḍajaṃ sarvaṃ sarvaṃ caiva carācaram
02,035.029d@021_0394	prāśāstum icche dharmeṇa dvitīyas tv eṣa me varaḥ
02,035.029d@021_0395	pitṝn devān ṛṣīn viprān yajeyaṃ vipulair makhaiḥ
02,035.029d@021_0396	amitrān niśitair bāṇair ghātayeyaṃ raṇājire
02,035.029d@021_0397	dattātreyeha bhagavaṃs tṛtīyo vara eṣa me
02,035.029d@021_0398	yasya nāsīn na bhavitā na cāsti sadṛśaḥ pumān
02,035.029d@021_0399	iha vā divi vā loke sa me hantā bhaved iti
02,035.029d@021_0400	so 'rjunaḥ kṛtavīryasya varaḥ putro 'bhavad yudhi
02,035.029d@021_0401	sa sahasraṃ sahasrāṇāṃ māhiṣmatyām avardhata
02,035.029d@021_0402	sa bhūmim akhilāṃ jitvā dvīpāṃś cāpi samudriṇaḥ
02,035.029d@021_0403	nabhasīva jvalan sūryaḥ puṇyaiḥ karmabhir arjunaḥ
02,035.029d@021_0404	indradvīpaṃ kaśeruṃ ca tāmradvīpaṃ gabhastimat
02,035.029d@021_0405	gāndharvaṃ vāruṇaṃ dvīpaṃ saumyārṣam iti ca prabhuḥ
02,035.029d@021_0406	pūrvair ajitapūrvāṃś ca dvīpān ajayad arjunaḥ
02,035.029d@021_0407	sauvarṇaṃ sarvam apy āsīd vimānavaram uttamam
02,035.029d@021_0408	caturdhā vyabhajad rāṣṭraṃ tad vibhajyānvapālayat
02,035.029d@021_0409	ekāṃśenāharat senām ekāṃśenāvasad gṛhān
02,035.029d@021_0410	yas tu tasya tṛtīyāṃśo rājāsīj janasaṃgrahe
02,035.029d@021_0411	āptaḥ paramakalyāṇas tena yajñān akalpayat
02,035.029d@021_0412	ye dasyavo grāmacarā araṇye ca vasanti ye
02,035.029d@021_0413	caturthena ca so 'ṃśena tān sarvān pratyaṣedhayat
02,035.029d@021_0414	sarvebhyaś cāntavāsibhyaḥ kārtavīryo 'harad balim
02,035.029d@021_0415	āhṛtaṃ svabalair yat tad arjunasyāvamanyate
02,035.029d@021_0416	kāko vā mūṣiko vāpi taṃ tam eva nyabarhayat
02,035.029d@021_0417	dvārāṇi nāpidhīyante rāṣṭreṣu nagareṣu ca
02,035.029d@021_0418	sa eva rāṣṭrapālo 'bhūt strīpālo 'bhavad arjunaḥ
02,035.029d@021_0419	sa evāsīd ajāpālaḥ sa gopālo viśāṃ pate
02,035.029d@021_0420	sarvāṇy eva manuṣyāṇāṃ rājā kṣetrāṇi rakṣati
02,035.029d@021_0421	idaṃ tu kārtavīryasya babhūvāsadṛśaṃ janaiḥ
02,035.029d@021_0422	na pūrve nāpare tasya gamiṣyanti gatiṃ nṛpāḥ
02,035.029d@021_0423	yad arṇave prayātasya vastraṃ na pariṣicyate
02,035.029d@021_0424	śataṃ varṣasahasrāṇām anuśiṣyārjuno mahīm
02,035.029d@021_0425	dattātreyaprasādena evaṃ rājyaṃ cakāra saḥ
02,035.029d@021_0426	evaṃ bahūni karmāṇi cakre lokahitāya saḥ
02,035.029d@021_0427	dattātreya iti khyātaḥ prādurbhāvas tu vaiṣṇavaḥ
02,035.029d@021_0428	bhīṣmaḥ
02,035.029d@021_0428	kathito bharataśreṣṭha śṛṇu bhūyo mahātmanaḥ
02,035.029d@021_0429	yadā bhṛgukule janma yadarthaṃ ca mahātmanaḥ
02,035.029d@021_0430	jāmadagnya iti khyātaḥ prādurbhāvas tu vaiṣṇavaḥ
02,035.029d@021_0431	jamadagneḥ suto rājan rāmo nāma sa vīryavān
02,035.029d@021_0432	hehayāntakaro rājan sa rāmo balināṃ varaḥ
02,035.029d@021_0433	kārtavīryo mahāvīryo balenāpratimas tathā
02,035.029d@021_0434	rāmeṇa jāmadagnyena hato viṣamam ācaran
02,035.029d@021_0435	taṃ kārtavīryaṃ rājānaṃ hehayānām ariṃdamam
02,035.029d@021_0436	rathasthaṃ pārthivaṃ rāmaḥ pātayitvāvadhīd raṇe
02,035.029d@021_0437	jambhasya yajñahantā sa ṛtvijaṃ caiva saṃstare
02,035.029d@021_0438	jambhasya mūrdhni bhettā ca hantā ca śatadundubheḥ
02,035.029d@021_0439	sa eṣa kṛṣṇo govindo jāto bhṛguṣu vīryavān
02,035.029d@021_0440	sahasrabāhum uddhartuṃ sahasrajitam āhave
02,035.029d@021_0441	kṣatriyāṇāṃ catuḥṣaṣṭim ayutāni mahāyaśāḥ
02,035.029d@021_0442	sarasvatyāṃ sametāni eṣa vai dhanuṣājayat
02,035.029d@021_0443	brahmadviṣāṃ vadhe tasmin sahasrāṇi caturdaśa
02,035.029d@021_0444	punar jagrāha śūrāṇām antaṃ cakre nararṣabhaḥ
02,035.029d@021_0445	tato daśasahasrasya bhaṅktvā pūrvam ariṃdamaḥ
02,035.029d@021_0446	sahasraṃ musalenāghnan sahasram udakṛntata
02,035.029d@021_0447	caturdaśa sahasrāṇi kaṇadhūmam apāyayat
02,035.029d@021_0448	śiṣṭān brahmadviṣo jitvā tato 'snāyata bhārgavaḥ
02,035.029d@021_0449	rāma rāmety abhikruṣṭo brāhmaṇaiḥ kṣatriyārditaiḥ
02,035.029d@021_0450	nyaghnad daśa sahasrāṇi rāmaḥ paraśunābhibhūḥ
02,035.029d@021_0451	na hy amṛṣyata tāṃ vācam ārtair bhṛśam udīritām
02,035.029d@021_0452	bhṛgo rāmābhidhāveti yadākrandan dvijātayaḥ
02,035.029d@021_0453	kāśmīrān daradān kuntīn kṣudrakān mālavāñ śakān
02,035.029d@021_0454	cedikāśikarūśāṃś ca ṛṣīkān krathakaiśikān
02,035.029d@021_0455	aṅgān vaṅgān kaliṅgāṃś ca māgadhān kāśikosalān
02,035.029d@021_0456	rātrāyaṇān vītihotrān kirātān mārttikāvatān
02,035.029d@021_0457	etān anyāṃś ca rājendrān deśe deśe sahasraśaḥ
02,035.029d@021_0458	nikṛtya niśitair bāṇaiḥ saṃpradāya vivasvate
02,035.029d@021_0459	kīrṇā kṣatriyakoṭībhir merumandarabhūṣaṇā
02,035.029d@021_0460	triḥsaptakṛtvaḥ pṛthivī tena niḥkṣatriyā kṛtā
02,035.029d@021_0461	kṛtvā niḥkṣatriyāṃ caiva bhārgavaḥ sa mahāyaśāḥ
02,035.029d@021_0462	indragopakavarṇasya jīvaṃjīvanibhasya ca
02,035.029d@021_0463	pūrayām āsa saritaḥ kṣatajasya sarāṃsi ca
02,035.029d@021_0464	cakāra tarpaṇaṃ vīraḥ pitṝṇāṃ tāsu teṣu ca
02,035.029d@021_0465	sarvān aṣṭādaśa dvīpān vaśam ānīya bhārgavaḥ
02,035.029d@021_0466	so 'śvamedhasahasrāṇi naramedhaśatāni ca
02,035.029d@021_0467	iṣṭvā sāgaraparyantāṃ kāśyapāya mahīṃ dadau
02,035.029d@021_0468	tasyāgreṇānuparyeti bhūmiṃ kṛtvā vipāṃsulām
02,035.029d@021_0469	tataḥ kālakṛtāṃ satyāṃ bhārgavāya mahātmane
02,035.029d@021_0470	gāthām apy atra gāyanti ye purāṇavido janāḥ
02,035.029d@021_0471	vedim aṣṭādaśotsedhāṃ hiraṇyasyātipauruṣīm
02,035.029d@021_0472	rāmasya jāmadagnyasya pratijagrāha kāśyapaḥ
02,035.029d@021_0473	evam iṣṭvā mahābāhuḥ kratubhir bhūridakṣiṇaiḥ
02,035.029d@021_0474	anyad varṣaśataṃ rāmaḥ saubhe sālvam ayodhayat
02,035.029d@021_0475	tataḥ sa bhṛguśārdūlas taṃ saubhaṃ yodhayan prabhuḥ
02,035.029d@021_0476	subandhuraṃ rathaṃ rājann āsthāya bharatarṣabha
02,035.029d@021_0477	nagnikānāṃ kumārīṇāṃ gāyantīnām upāśṛṇot
02,035.029d@021_0478	rāma rāma mahābāho bhṛgūṇāṃ kīrtivardhana
02,035.029d@021_0479	tyaja śastrāṇi sarvāṇi na tvaṃ saubhaṃ vadhiṣyasi
02,035.029d@021_0480	cakrahasto gadāpāṇir bhītānām abhayaṃkaraḥ
02,035.029d@021_0481	yudhi pradyumnasāmbābhyāṃ kṛṣṇaḥ saubhaṃ vadhiṣyati
02,035.029d@021_0482	tac chrutvā puruṣavyāghras tata eva vanaṃ yayau
02,035.029d@021_0483	nyasya sarvāṇi śastrāṇi kālakāṅkṣī mahāyaśāḥ
02,035.029d@021_0484	rathaṃ varmāyudhaṃ caiva śarān paraśum eva ca
02,035.029d@021_0485	dhanūṃṣy apsu pratiṣṭhāpya rāmas tepe paraṃ tapaḥ
02,035.029d@021_0486	hriyaṃ prajñāṃ śriyaṃ kīrtiṃ lakṣmīṃ cāmitrakarśanaḥ
02,035.029d@021_0487	pañcādhiṣṭhāya dharmātmā taṃ rathaṃ visasarja ha
02,035.029d@021_0488	ādikāle pravṛttaṃ hi vibhajan kālam īśvaraḥ
02,035.029d@021_0489	nāhanac chraddhayā saubhaṃ na hy aśakto mahāyaśāḥ
02,035.029d@021_0490	jāmadagnya iti khyāto yas tv asau bhagavān ṛṣiḥ
02,035.029d@021_0491	bhīṣmaḥ
02,035.029d@021_0491	so 'sya bhāgas tapas tepe bhārgavo lokaviśrutaḥ
02,035.029d@021_0492	śṛṇu rājaṃs tathā viṣṇoḥ prādurbhāvaṃ mahātmanaḥ
02,035.029d@021_0493	caturviṃśe yuge cāpi mārkaṇḍeyapuraḥsaraḥ
02,035.029d@021_0494	tithau nāvamike jajñe tathā daśarathād api
02,035.029d@021_0495	kṛtvātmānaṃ mahābāhuś caturdhā viṣṇur avyayaḥ
02,035.029d@021_0496	loke rāma iti khyātas tejasā bhāskaropamaḥ
02,035.029d@021_0497	prasādhanārthaṃ lokasya viṣṇus tasya sanātanaḥ
02,035.029d@021_0498	dharmārtham eva kaunteya jajñe tatra mahāyaśāḥ
02,035.029d@021_0499	tam apy āhur manuṣyendraṃ sarvabhūtapates tanum
02,035.029d@021_0500	yajñavighnaṃ tadā kṛtvā viśvāmitrasya bhārata
02,035.029d@021_0501	subāhur nihatahas tena mārīcas tāḍito bhṛśam
02,035.029d@021_0502	tasmai dattāni śastrāṇi viśvāmitreṇa dhīmatā
02,035.029d@021_0503	vadhārthaṃ devaśatrūṇāṃ durvārāṇi surair api
02,035.029d@021_0504	vartamāne tadā yajñe janakasya mahātmanaḥ
02,035.029d@021_0505	bhagnaṃ māheśvaraṃ cāpaṃ krīḍatā līlayā param
02,035.029d@021_0506	tato vivāhaṃ sītāyāḥ kṛtvā sa raghuvallabhaḥ
02,035.029d@021_0507	nagarīṃ punar āsādya mumude tatra sītayā
02,035.029d@021_0508	kasya cit tv atha kālasya pitrā tatrābhicoditaḥ
02,035.029d@021_0509	kaikeyyāḥ priyam anvicchan vanam abhyavapadyata
02,035.029d@021_0510	yaḥ samāḥ sarvadharmajñaś caturdaśa vane vasan
02,035.029d@021_0511	lakṣmaṇānucaro rāmaḥ sarvabhūtahite rataḥ
02,035.029d@021_0512	caturdaśa vane taptvā tapo varṣāṇi bhārata
02,035.029d@021_0513	rūpiṇī yasya pārśvasthā sītety abhihitā janaiḥ
02,035.029d@021_0514	pūrvocitatvāt sā lakṣmīr bhartāram anugacchati
02,035.029d@021_0515	janasthāne vasan kāryaṃ tridaśānāṃ cakāra saḥ
02,035.029d@021_0516	mārīcaṃ dūṣaṇaṃ hatvā kharaṃ triśirasaṃ tathā
02,035.029d@021_0517	caturdaśa sahasrāṇi rakṣasāṃ ghorakarmaṇām
02,035.029d@021_0518	jaghāna rāmo dharmātmā prajānāṃ hitakāmyayā
02,035.029d@021_0519	virādhaṃ ca kabandhaṃ ca rākṣasau krūrakarmiṇau
02,035.029d@021_0520	jaghāna ca tadā rāmo gandharvau śāpavikṣatau
02,035.029d@021_0521	sa rāvaṇasya bhaginīnāsācchedaṃ ca kārayat
02,035.029d@021_0522	bhāryāviyogaṃ taṃ prāpya mṛgayan vyacarad vanam
02,035.029d@021_0523	tatas tam ṛśyamūkaṃ sa gatvā pampām atītya ca
02,035.029d@021_0524	sugrīvaṃ mārutiṃ dṛṣṭvā cakre maitrīṃ tayoḥ sa vai
02,035.029d@021_0525	atha gatvā sa kiṣkindhāṃ sugrīveṇa tadā saha
02,035.029d@021_0526	nihatya vālinaṃ yuddhe vānarendraṃ mahābalam
02,035.029d@021_0527	abhyaṣiñcat tadā rāmaḥ sugrīvaṃ vānareśvaram
02,035.029d@021_0528	tataḥ sa vīryavān rājaṃs tvarayan vai samutsukaḥ
02,035.029d@021_0529	vicitya vāyuputreṇa laṅkādeśaṃ niveditam
02,035.029d@021_0530	setuṃ baddhvā samudrasya vānaraiḥ sahitas tadā
02,035.029d@021_0531	sītāyāḥ padam anvicchan rāmo laṅkāṃ viveśa ha
02,035.029d@021_0532	devoragagaṇānāṃ hi yakṣarākṣasapakṣiṇām
02,035.029d@021_0533	tatrāvadhyaṃ rākṣasendraṃ rāvaṇaṃ yudhi durjayam
02,035.029d@021_0534	yuktaṃ rākṣasakoṭībhir bhinnāñjanacayopamam
02,035.029d@021_0535	durnirīkṣyaṃ suragaṇair varadānena darpitam
02,035.029d@021_0536	jaghāna sacivaiḥ sārdhaṃ sānvayaṃ rāvaṇaṃ raṇe
02,035.029d@021_0537	trailokyakaṇṭakaṃ vīraṃ mahākāyaṃ mahābalam
02,035.029d@021_0538	rāvaṇaṃ sagaṇaṃ hatvā rāmo bhūtapatiḥ purā
02,035.029d@021_0539	laṅkāyāṃ taṃ mahātmānaṃ rākṣasendraṃ vibhīṣaṇam
02,035.029d@021_0540	abhiṣicya ca tatraiva amaratvaṃ dadau tadā
02,035.029d@021_0541	āruhya puṣpakaṃ rāmaḥ sītām ādāya pāṇḍava
02,035.029d@021_0542	sabalaḥ svapuraṃ gatvā dharmarājyam apālayat
02,035.029d@021_0543	dānavo lavaṇo nāma madhoḥ putro mahābalaḥ
02,035.029d@021_0544	śatrughnena hato rājaṃs tato rāmasya śāsanāt
02,035.029d@021_0545	evaṃ bahūni karmāṇi kṛtvā lokahitāya saḥ
02,035.029d@021_0546	rājyaṃ cakāra vidhivad rāmo dharmabhṛtāṃ varaḥ
02,035.029d@021_0547	daśāśvamedhān ājahre jyotirukthyān ahargaṇān
02,035.029d@021_0548	nāśrūyantāśubhā vāco nātyayaḥ prāṇināṃ tadā
02,035.029d@021_0549	na vittajaṃ bhayaṃ cāsīd rāme rājyaṃ praśāsati
02,035.029d@021_0550	prāṇināṃ ca bhayaṃ nāsīj jalānalavidhānajam
02,035.029d@021_0551	paryadevan na vidhavā nānāthāḥ kāś canābhavan
02,035.029d@021_0552	sarvam āsīt tadā tṛptaṃ rāme rājyaṃ praśāsati
02,035.029d@021_0553	na saṃkarakarā varṇā na kṛṣṭakarakṛj janaḥ
02,035.029d@021_0554	na ca sma vṛddhā bālānāṃ pretakāryāṇi kurvate
02,035.029d@021_0555	viśaḥ paryacaran kṣatraṃ kṣatraṃ nāpīḍayad viśaḥ
02,035.029d@021_0556	narā nātyacaran bhāryā bhāryā nātyacaran patīn
02,035.029d@021_0557	nāsīd alpakṛṣir loke rāme rājyaṃ praśāsati
02,035.029d@021_0558	āsan varṣasahasrāṇi tathā putrasahasriṇaḥ
02,035.029d@021_0559	arogāḥ prāṇino 'py āsan rāme rājyaṃ praśāsati
02,035.029d@021_0560	ṛṣīṇāṃ devatānāṃ ca manuṣyāṇāṃ tathaiva ca
02,035.029d@021_0561	pṛthivyāṃ sahavāso 'bhūd rāme rājyaṃ praśāsati
02,035.029d@021_0562	sarve hy āsaṃs tṛptarūpās tadā tasmin viśāṃ pate
02,035.029d@021_0563	dharmeṇa pṛthivīṃ sarvām anuśāsati bhūmipe
02,035.029d@021_0564	tapasy evābhavan sarve sarve dharmam anuvratāḥ
02,035.029d@021_0565	pṛthivyāṃ dhārmike tasmin rāme rājyaṃ praśāsati
02,035.029d@021_0566	nādharmiṣṭho naraḥ kaś cid babhūva prāṇināṃ kva cit
02,035.029d@021_0567	prāṇāpānau samāv āstāṃ rāme rājyaṃ praśāsati
02,035.029d@021_0568	gāthām apy atra gāyanti ye purāṇavido janāḥ
02,035.029d@021_0569	śyāmo yuvā lohitākṣo mātaṅgānām ivarṣabhaḥ
02,035.029d@021_0570	ājānubāhuḥ sumukhaḥ siṃhaskandho mahābalaḥ
02,035.029d@021_0571	daśa varṣasahasrāṇi daśa varṣaśatāni ca
02,035.029d@021_0572	rājyaṃ bhogaṃ ca saṃprāpya śaśāsa pṛthivīm imām
02,035.029d@021_0573	rāmo rāmo rāma iti prajānām abhavan kathāḥ
02,035.029d@021_0574	rāmabhūtaṃ jagad idaṃ rāme rājyaṃ praśāsati
02,035.029d@021_0575	ṛgyajuḥsāmahīnāś ca na tadāsan dvijātayaḥ
02,035.029d@021_0576	uṣitvā daṇḍake kāryaṃ tridaśānāṃ cakāra saḥ
02,035.029d@021_0577	pūrvāpakāriṇaṃ saṃkhye paulastyaṃ manujarṣabhaḥ
02,035.029d@021_0578	devagandharvanāgānām ariṃ sa nijaghāna ha
02,035.029d@021_0579	sattvavān guṇasaṃpanno dīpyamānaḥ svatejasā
02,035.029d@021_0580	evam eva mahābāhur ikṣvākukulavardhanaḥ
02,035.029d@021_0581	rāvaṇaṃ sagaṇaṃ hatvā divam ākramatābhibhūḥ
02,035.029d@021_0582	iti dāśaratheḥ khyātaḥ prādurbhāvo mahātmanaḥ
02,035.029d@021_0583	tataḥ kṛṣṇo mahābāhur bhītānām abhayaṃkaraḥ
02,035.029d@021_0584	aṣṭāviṃśe yuge rājañ jajñe śrīvatsalakṣaṇaḥ
02,035.029d@021_0585	peśalaś ca vadānyaś ca loke bahumato nṛṣu
02,035.029d@021_0586	smṛtimān deśakālajñaḥ śaṅkhacakragadāsidhṛk
02,035.029d@021_0587	vāsudeva iti khyāto lokānāṃ hitakṛt sadā
02,035.029d@021_0588	vṛṣṇīnāṃ ca kule jāto bhūmeḥ priyacikīrṣayā
02,035.029d@021_0589	sa nṛṇām abhayaṃ dātā madhuheti sa viśrutaḥ
02,035.029d@021_0590	sa śakrārjunarāmāṇāṃ kila sthānāny asūdayat
02,035.029d@021_0591	kaṃsādīn nijaghānājau daityān mānuṣavigrahān
02,035.029d@021_0592	ayaṃ lokahitārthāya prādurbhāvo mahātmanaḥ
02,035.029d@021_0593	kalkī viṣṇuyaśā nāma bhūyaś cotpatsyate hariḥ
02,035.029d@021_0594	kaler yugānte saṃprāpte dharme śithilatāṃ gate
02,035.029d@021_0595	pāṣaṇḍināṃ gaṇānāṃ hi vadhārthaṃ bharatarṣabha
02,035.029d@021_0596	dharmasya ca vivṛddhyarthaṃ viprāṇāṃ hitakāmyayā
02,035.029d@021_0597	ete cānye ca bahavo divyā devagaṇair yutāḥ
02,035.029d@021_0598	vaiśaṃpāyanaḥ
02,035.029d@021_0598	prādurbhāvāḥ purāṇeṣu gīyante brahmavādibhiḥ
02,035.029d@021_0599	evam ukto 'tha kaunteyas tataḥ pauravanandanaḥ
02,035.029d@021_0600	yudhiṣṭhiraḥ
02,035.029d@021_0600	ābabhāṣe punar bhīṣmaṃ dharmarājo yudhiṣṭhiraḥ
02,035.029d@021_0601	bhūya eva manuṣyendra upendrasya yaśasvinaḥ
02,035.029d@021_0602	janma vṛṣṇiṣu vijñātum icchāmi vadatāṃ vara
02,035.029d@021_0603	yathaiva bhagavāñ jātaḥ kṣitāv iha janārdanaḥ
02,035.029d@021_0604	mādhaveṣu mahābuddhis tan me brūhi pitāmaha
02,035.029d@021_0605	yadarthaṃ ca mahātejā gās tu govṛṣabhekṣaṇaḥ
02,035.029d@021_0606	rarakṣa kaṃsasya vadhāl lokānām abhirakṣitā
02,035.029d@021_0607	krīḍatā caiva yad bālye govindena viceṣṭitam
02,035.029d@021_0608	vaiśaṃpāyanaḥ
02,035.029d@021_0608	tadā matimatāṃ śreṣṭha tan me brūhi pitāmaha
02,035.029d@021_0609	evam uktas tato bhīṣmaḥ keśavasya mahātmanaḥ
02,035.029d@021_0610	bhīṣmaḥ
02,035.029d@021_0610	mādhaveṣu tadā janma kathayām āsa vīryavān
02,035.029d@021_0611	hanta te kathayiṣyāmi yudhiṣṭhira yathātatham
02,035.029d@021_0612	yato nārāyaṇasyeha janma vṛṣṇiṣu kaurava
02,035.029d@021_0613	purā loke mahārāja vartamāne kṛte yuge
02,035.029d@021_0614	āsīt trailokyavikhyātaḥ saṃgrāmas tārakāmayaḥ
02,035.029d@021_0615	virocano mayas tāro varāhaḥ śveta eva ca
02,035.029d@021_0616	lambaḥ kiśoraḥ svarbhānur ariṣṭo 'tha kṣaraś ca vai
02,035.029d@021_0617	vipracittiḥ pralambaś ca vṛtrajambhabalādayaḥ
02,035.029d@021_0618	namuciḥ kālanemiś ca prahlāda iti viśrutaḥ
02,035.029d@021_0619	ete cānye ca bahavo daityasaṃghāḥ sahasraśaḥ
02,035.029d@021_0620	nānāśastradharā rājan nānābhūṣaṇavāhanāḥ
02,035.029d@021_0621	devatānām abhimukhās tasthur daiteyadānavāḥ
02,035.029d@021_0622	devās tu yudhyamānās te dānavān abhyayū raṇe
02,035.029d@021_0623	ādityā vasavo rudrāḥ sādhyā viśve marudgaṇāḥ
02,035.029d@021_0624	indro yamaś ca candraś ca varuṇo 'tha dhaneśvaraḥ
02,035.029d@021_0625	aśvinau ca mahāvīryau ye cānye devatāgaṇāḥ
02,035.029d@021_0626	cakrur yuddhaṃ mahāghoraṃ dānavaiś ca yathākramam
02,035.029d@021_0627	yudhyamānāḥ sameyuś ca devā daiteyadānavaiḥ
02,035.029d@021_0628	tad yuddham abhavad ghoraṃ devadānavasaṃkulam
02,035.029d@021_0629	tābhyāṃ balābhyāṃ saṃjajñe tumulo vigrahas tadā
02,035.029d@021_0630	tīkṣṇaiḥ śastraiḥ kiranto 'tha abhyayur devadānavāḥ
02,035.029d@021_0631	aghnan devān sagandharvān sayakṣoragacāraṇān
02,035.029d@021_0632	te vadhyamānā daiteyair devasaṃghās tadā raṇe
02,035.029d@021_0633	dudruvuḥ saṃpariśrāntāḥ kṣīṇapraharaṇā raṇe
02,035.029d@021_0634	trātāraṃ manasā jagmur devaṃ nārāyaṇaṃ prabhum
02,035.029d@021_0635	etasminn antare tatra jagāma harir īśvaraḥ
02,035.029d@021_0636	dīpayañ jyotiṣā bhūmiṃ śaṅkhacakragadādharaḥ
02,035.029d@021_0637	tam āgataṃ suparṇasthaṃ viṣṇuṃ lokanamaskṛtam
02,035.029d@021_0638	dṛṣṭvā mudā yutāḥ sarve bhayaṃ tyaktvā raṇe surāḥ
02,035.029d@021_0639	cakrur yuddhaṃ punaḥ sarve devā daiteyadānavaiḥ
02,035.029d@021_0640	tad yuddham abhavad ghoram acintyaṃ romaharṣaṇam
02,035.029d@021_0641	jaghnur daityān raṇe devāḥ sarve śakrapurogamāḥ
02,035.029d@021_0642	te vadhyamānā vibudhair dudruvur daityadānavāḥ
02,035.029d@021_0643	vidrutān dānavān dṛṣṭvā tadā bhārata saṃyuge
02,035.029d@021_0644	kālanemir iti khyāto dānavaḥ pratyadṛśyata
02,035.029d@021_0645	śatapraharaṇo ghoraḥ śatabāhuḥ śatānanaḥ
02,035.029d@021_0646	śataśīrṣaḥ sthitaḥ śrīmāñ śataśṛṅga ivācalaḥ
02,035.029d@021_0647	bhāskarākāramukuṭaḥ śiñjitābharaṇāṅgadaḥ
02,035.029d@021_0648	dhūmrakeśo hariśmaśrur nirdaṣṭhoṣṭhapuṭānanaḥ
02,035.029d@021_0649	trailokyāntaravistāraṃ dhārayan vipulaṃ vapuḥ
02,035.029d@021_0650	tarjayan vai raṇe devāñ chādayan sa diśo daśa
02,035.029d@021_0651	abhyadhāvat susaṃkruddho vyāditāsya ivāntakaḥ
02,035.029d@021_0652	tataḥ śastraprapātaiś ca devān dharṣitavān raṇe
02,035.029d@021_0653	athābhyayuḥ surān sarvān punas te daityadānavāḥ
02,035.029d@021_0654	āpīḍayan raṇe kruddhās tato devān yudhiṣṭhira
02,035.029d@021_0655	te vadhyamānā vibudhāḥ samare kālaneminā
02,035.029d@021_0656	daityaiś caiva mahārāja dudruvuḥ sahitā diśaḥ
02,035.029d@021_0657	vidrutān vibudhān dṛṣṭvā kālanemir mahāsuraḥ
02,035.029d@021_0658	indraṃ yamāgnivaruṇān vāyuṃ ca dhanadaṃ ravim
02,035.029d@021_0659	etāṃś cānyān balāj jitvā teṣāṃ kāryāṇy avāpa saḥ
02,035.029d@021_0660	tān sarvāṃs tarasā jitvā kālanemir mahāsuraḥ
02,035.029d@021_0661	dadarśa gagane viṣṇuṃ suparṇasthaṃ mahādyutim
02,035.029d@021_0662	taṃ dṛṣṭvā krodhatāmrākṣas tarjayann abhyayāt tadā
02,035.029d@021_0663	sa bāhuśatam udyamya sarvāstragrahaṇaṃ raṇe
02,035.029d@021_0664	roṣād bhārata daityendro viṣṇor urasi pātayat
02,035.029d@021_0665	daityāś ca dānavāś caiva sarve mayapurogamāḥ
02,035.029d@021_0666	svāny āyudhāni saṃgṛhya sarve viṣṇum atāḍayan
02,035.029d@021_0667	sa tāḍyamāno 'tibalair daityaiḥ sarvāyudhodyataiḥ
02,035.029d@021_0668	na cacāla harir yuddhe 'kampyamāna ivācalaḥ
02,035.029d@021_0669	punar udyamya saṃkruddhaḥ kālanemir dṛḍhāṃ gadām
02,035.029d@021_0670	jaghāna saṃyuge rājan sa viṣṇuṃ garuḍaṃ ca vai
02,035.029d@021_0671	sa dṛṣṭvā garuḍaṃ śrāntaṃ cakram udyamya vai hariḥ
02,035.029d@021_0672	śataṃ śirāṃsi bāhūṃś ca so 'cchinat kālaneminaḥ
02,035.029d@021_0673	jaghānānyāṃś ca tān sarvān samare daityadānavān
02,035.029d@021_0674	tasmin rājan raṇe daityās traya eva viniḥsṛtāḥ
02,035.029d@021_0675	virocano mayaś caiva svarbhānuś ca mahāsuraḥ
02,035.029d@021_0676	sarvān aśeṣān hatvā tu viṣṇur vai daityadānavān
02,035.029d@021_0677	vibudhānām ṛṣīṇāṃ ca svāni sthānāni vai dadau
02,035.029d@021_0678	dattvā surāṇāṃ suprītiṃ prāpya sarvāṇi bhārata
02,035.029d@021_0679	jagāma brahmaṇā sārdhaṃ brahmalokaṃ tadā hariḥ
02,035.029d@021_0680	brahmalokaṃ praviśyātha tatra nārāyaṇaḥ prabhuḥ
02,035.029d@021_0681	paurāṇāṃ guhyasadanaṃ divyaṃ nārāyaṇāśramam
02,035.029d@021_0682	saṃpraviśya tadā devaḥ stūyamāno maharṣibhiḥ
02,035.029d@021_0683	sahasraśīrṣo bhūtvātha śayanāyopacakrame
02,035.029d@021_0684	ādidevaḥ purāṇātmā nidrāvaśam upāgataḥ
02,035.029d@021_0685	śete sukhaṃ sadā viṣṇur mohayañ jagad avyayaḥ
02,035.029d@021_0686	jagmus tasyātha varṣāṇi śayānasya mahātmanaḥ
02,035.029d@021_0687	ṣaṭtriṃśacchatasāhasraṃ mānuṣeṇeha saṃkhyayā
02,035.029d@021_0688	tataḥ kṛtayugatretādvāparānte bubodha saḥ
02,035.029d@021_0689	brahmādibhiḥ suraiś cāpi stūyamāno maharṣibhiḥ
02,035.029d@021_0690	utplutya śayanād viṣṇur brahmaṇā vibudhaiḥ saha
02,035.029d@021_0691	devānāṃ ca hitārthāya yayau devasabhāṃ prati
02,035.029d@021_0692	meroḥ śikharavinyastāṃ jvalantīṃ tāṃ śubhāṃ sabhām
02,035.029d@021_0693	viviśus tāṃ surāḥ sarve brahmaṇā saha bhārata
02,035.029d@021_0694	jagmus tatra niṣedus te sā niḥśabdam abhūt tadā
02,035.029d@021_0695	bhūmiḥ
02,035.029d@021_0695	tatra bhūmir uvācātha khedāt karuṇabhāṣiṇī
02,035.029d@021_0696	rājñāṃ balair balavatāṃ khinnāsmi bhṛśapīḍitā
02,035.029d@021_0697	nityaṃ bhārapariśrāntā duḥkhāj jīvāmi vai surāḥ
02,035.029d@021_0698	pure pure ca nṛpatiḥ koṭisaṃkhyair balair vṛtaḥ
02,035.029d@021_0699	rāṣṭre rāṣṭre ca śataśo grāmāḥ kulasahasriṇaḥ
02,035.029d@021_0700	bhūmipānāṃ sahasraiś ca teṣāṃ ca balināṃ balaiḥ
02,035.029d@021_0701	grāmāyutaiś ca rāṣṭraiś ca ahaṃ nirvivarīkṛtā
02,035.029d@021_0702	ke cid daityeṣu cotpannā ke cid rākṣasayonayaḥ
02,035.029d@021_0703	tasmād dhārayituṃ śaktā na śakṣyāmi janān aham
02,035.029d@021_0704	daityeśair bādhyamānās tāḥ prajā nityaṃ durātmabhiḥ
02,035.029d@021_0704	bhīṣmaḥ
02,035.029d@021_0705	bhūmes tad vacanaṃ śrutvā devo nārāyaṇas tadā
02,035.029d@021_0706	bhīṣmaḥ
02,035.029d@021_0706	vyādiśya tān surān sarvān kṣitau vastuṃ mano dadhe
02,035.029d@021_0707	yac cakre bhagavān viṣṇur vasudevakulodbhavaḥ
02,035.029d@021_0708	tat te 'haṃ nṛpa vakṣyāmi śṛṇu sarvam aśeṣataḥ
02,035.029d@021_0709	vāsudevasya māhātmyaṃ caritaṃ ca mahādyuteḥ
02,035.029d@021_0710	hitārthaṃ suramartyānāṃ lokānāṃ hi hitāya ca
02,035.029d@021_0711	yadā divi vibhus tāta na reme bhagavān asau
02,035.029d@021_0712	tato vyādiśya bhūtāni bhuvi bhaumasukhāvahaḥ
02,035.029d@021_0713	nigrahārthāya daityānāṃ codayām āsa vai tadā
02,035.029d@021_0714	marutaś ca vasūṃś caiva sūryācandramasāv ubhau
02,035.029d@021_0715	gandharvāpsarasaś caiva rudrādityāṃs tathāśvinau
02,035.029d@021_0716	jāyadhvaṃ mānuṣe loke sarvabhūtamaheśvarāḥ
02,035.029d@021_0717	jaṅgamāni viśālākṣo hy ātmānaṃ hy ātmanāsṛjat
02,035.029d@021_0718	jāyatām iti govindas tiryagyonigatair api
02,035.029d@021_0719	tāni sarvāṇi sarvajñaḥ sasurāṇi sureśvaraḥ
02,035.029d@021_0720	ta evam uktāḥ kṛṣṇena sarva eva divaukasaḥ
02,035.029d@021_0721	daityadānavahantāraḥ saṃbhūtā bhuvaneśvarāḥ
02,035.029d@021_0722	yayātivaṃśajasyātha vasudevasya dhīmataḥ
02,035.029d@021_0723	kule puṇyayaśaḥkarmā bheje nārāyaṇaḥ prabhuḥ
02,035.029d@021_0724	ājñāpayitvā ratyartham ajāyata yadoḥ kule
02,035.029d@021_0725	ātmānam ātmanā tāta kṛtvā bahuvidhaṃ hariḥ
02,035.029d@021_0726	ratyartham eva gāvas tā rarakṣa puruṣottamaḥ
02,035.029d@021_0727	ajātaśatro jātas tu yathaiṣa bhuvi bhūmipa
02,035.029d@021_0728	bhīṣmaḥ
02,035.029d@021_0728	kīrtyamānaṃ mayā tāta nibodha bharatarṣabha
02,035.029d@021_0729	sāgarāḥ samakampanta mudā celuś ca parvatāḥ
02,035.029d@021_0730	jajvaluś cāgnayaḥ śāntā jāyamāne janārdane
02,035.029d@021_0731	śivāḥ saṃpravavur vātāḥ praśāntam abhavad rajaḥ
02,035.029d@021_0732	jyotīṃṣi saṃprakāśante jāyamāne janārdane
02,035.029d@021_0733	devadundubhayaś cāpi sasvanur bhṛśam ambare
02,035.029d@021_0734	abhyavarṣat tadāgamya nāradaḥ puṣpavṛṣṭibhiḥ
02,035.029d@021_0735	gīrbhir maṅgalayuktābhir astuvan madhusūdanam
02,035.029d@021_0736	upatasthus tadā prītāḥ prādurbhāve maharṣayaḥ
02,035.029d@021_0737	tatas tān abhisaṃprekṣya nāradapramukhān ṛṣīn
02,035.029d@021_0738	upānṛtyann upajagur gandharvāpsarasāṃ gaṇāḥ
02,035.029d@021_0739	upatasthe ca govindaṃ sahasrākṣaḥ śacīpatiḥ
02,035.029d@021_0740	abhyabhāṣata tejasvī maharṣīn pūjayaṃs tadā
02,035.029d@021_0741	kṛtyāni devakāryāṇi kṛtvā lokahitāya ca
02,035.029d@021_0742	svaṃ lokaṃ lokakṛd devaḥ punar gacchati tejasā
02,035.029d@021_0743	ity uktvā munibhiḥ sārdhaṃ jagāma tridiveśvaraḥ
02,035.029d@021_0744	abhyanujñāya tān sarvāñ chādayan prakṛtiṃ parām
02,035.029d@021_0745	nandagopakule kṛṣṇa uṣitvā bahulāḥ samāḥ
02,035.029d@021_0746	vasudevas tato jātaṃ bālam ādityasaṃnibham
02,035.029d@021_0747	nandagopakule rājan bhayāt pracchādayad dharim
02,035.029d@021_0748	tataḥ kadācit suptaṃ taṃ śakaṭasya tv adhaḥ śiśum
02,035.029d@021_0749	yaśodā saṃparityajya jagāma yamunāṃ nadīm
02,035.029d@021_0750	śiśulīlāṃ tataḥ kurvan svahastacaraṇau kṣipan
02,035.029d@021_0751	ruroda madhuraṃ kṛṣṇaḥ pādāv ūrdhvaṃ prasārayan
02,035.029d@021_0752	pādāṅguṣṭhena śakaṭaṃ dhārayann atha keśavaḥ
02,035.029d@021_0753	tatrāthaikena pādena pātayitvā tadā śiśuḥ
02,035.029d@021_0754	nyubjaṃ payodharākāṅkṣī cakāra ca ruroda ca
02,035.029d@021_0755	pātitaṃ śakaṭaṃ dṛṣṭvā bhinnabhāṇḍaghaṭīghaṭam
02,035.029d@021_0756	janās te śiśunā tena vismayaṃ paramaṃ yayuḥ
02,035.029d@021_0757	pratyakṣaṃ śūrasenānāṃ dṛśyate mahad adbhutam
02,035.029d@021_0758	śayānena hataḥ pakṣī śiśunā tigmatejasā
02,035.029d@021_0759	pūtanā cāpi nihatā mahākāyā mahāstanī
02,035.029d@021_0760	paśyatāṃ sarvadevānāṃ vāsudevena bhārata
02,035.029d@021_0761	tataḥ kāle mahārāja saṃsaktau rāmakeśavau
02,035.029d@021_0762	kṛṣṇaḥ saṃkarṣaṇaś cobhau riṅkhiṇau samapadyatām
02,035.029d@021_0763	anyonyakiraṇagrastau candrasūryāv ivāmbare
02,035.029d@021_0764	visarpayetāṃ sarvatra sarpabhogabhujau tadā
02,035.029d@021_0765	rejatuḥ pāṃsudigdhāṅgau rāmakṛṣṇau tadā nṛpa
02,035.029d@021_0766	kva cic ca jānubhiḥ spṛṣṭau krīḍamānau kva cid vane
02,035.029d@021_0767	pibantau dadhikulyāś ca mathyamāne ca bhārata
02,035.029d@021_0768	tataḥ sa bālo govindo navanītaṃ tadākṣayam
02,035.029d@021_0769	grasamānas tu tatrātha gopībhir dadṛśe 'tha vai
02,035.029d@021_0770	dāmnātholūkhale kṛṣṇo gopastrībhiś ca bandhitaḥ
02,035.029d@021_0771	tadātha śiśunā tena rājaṃs tāv arjunāv ubhau
02,035.029d@021_0772	samūlaviṭapau bhagnau tad adbhutam ivābhavat
02,035.029d@021_0773	tatas tau bālyam uttīrṇau kṛṣṇasaṃkarṣaṇāv ubhau
02,035.029d@021_0774	tasminn eva vrajasthāne saptavarṣau babhūvatuḥ
02,035.029d@021_0775	nīlapītāmbaradharau pītaśvetānulepanau
02,035.029d@021_0776	babhūvatur vatsapālau kākapakṣadharāv ubhau
02,035.029d@021_0777	parṇavādyaṃ śrutisukhaṃ vādayantau varānanau
02,035.029d@021_0778	śuśubhāte vanagatāv udīrṇāv iva pannagau
02,035.029d@021_0779	mayūrāṅgajakarṇau tau pallavāpīḍadhāriṇau
02,035.029d@021_0780	vanamālāparikṣiptau sālapotāv ivodgatau
02,035.029d@021_0781	aravindakṛtāpīḍau rajjuyajñopavītinau
02,035.029d@021_0782	śikyatumbadharau vīrau gopaveṇupravādakau
02,035.029d@021_0783	kva cid dhasantāv anyonyaṃ krīḍamānau kva cid vane
02,035.029d@021_0784	parṇaśayyāsu saṃsuptau kva cin nidrāntaraiṣiṇau
02,035.029d@021_0785	tau vatsān pālayantau hi śobhayantau mahad vanam
02,035.029d@021_0786	cañcūryantau ramantau sma rājann evaṃ tadā śubhau
02,035.029d@021_0787	tato vṛndāvanaṃ gatvā vasudevasutāv ubhau
02,035.029d@021_0788	bhīṣmaḥ
02,035.029d@021_0788	govrajaṃ tatra kaunteya cārayantau vijahratuḥ
02,035.029d@021_0789	tataḥ kadā cid govindo jyeṣṭhaṃ saṃkarṣaṇaṃ vinā
02,035.029d@021_0790	cacāra tad vanaṃ ramyaṃ ramyarūpo varānanaḥ
02,035.029d@021_0791	kākapakṣadharaḥ śrīmāñ śyāmaḥ padmanibhekṣaṇaḥ
02,035.029d@021_0792	śrīvatsenorasā yuktaḥ śaśāṅka iva lakṣmaṇā
02,035.029d@021_0793	rajjuyajñopavītī sa pītāmbaradharo yuvā
02,035.029d@021_0794	śvetagandhena liptāṅgo nīlakuñcitamūrdhajaḥ
02,035.029d@021_0795	rājatā barhipatreṇa mandamārutakampinā
02,035.029d@021_0796	kva cid gāyan kva cit krīḍan kva cin nṛtyan kva cid dhasan
02,035.029d@021_0797	gopaveṇuṃ sa madhuraṃ kāmaṃ tad api vādayan
02,035.029d@021_0798	prahlādanārthaṃ tu gavāṃ kva cid vanagato yuvā
02,035.029d@021_0799	gokule meghakāle tu cacāra dyutimān prabhuḥ
02,035.029d@021_0800	bahuramyeṣu deśeṣu vanasya vanarājiṣu
02,035.029d@021_0801	tāsu kṛṣṇo mudaṃ lebhe krīḍayā bharatarṣabha
02,035.029d@021_0802	sa kadā cid vane tasmin gobhiḥ saha parivrajan
02,035.029d@021_0803	bhāṇḍīraṃ nāma dṛṣṭvātha nyagrodhaṃ keśavo mahān
02,035.029d@021_0804	tasya chāyānivāsāya matiṃ cakre tadā prabhuḥ
02,035.029d@021_0805	sa tatra vayasā tulyair vatsapālaiḥ sahānagha
02,035.029d@021_0806	reme sa divasān kṛṣṇaḥ purā svargapure yathā
02,035.029d@021_0807	taṃ krīḍamānaṃ gopālāḥ kṛṣṇaṃ bhāṇḍīravāsinaḥ
02,035.029d@021_0808	ramayanti sma bahavo mānyaiḥ krīḍanakais tadā
02,035.029d@021_0809	anye sma parigāyanti gopā muditamānasāḥ
02,035.029d@021_0810	gopālāḥ kṛṣṇam evānye gāyanti sma vanapriyāḥ
02,035.029d@021_0811	teṣāṃ sa gāyatām eva vādayām āsa keśavaḥ
02,035.029d@021_0812	parṇavādyāntare veṇuṃ tumbavīṇāṃ ca tatra vai
02,035.029d@021_0813	evaṃ krīḍāntaraiḥ kṛṣṇo gopālair vijahāra saḥ
02,035.029d@021_0814	tena bālena kaunteya kṛtaṃ lokahitaṃ tadā
02,035.029d@021_0815	paśyatāṃ sarvabhūtānāṃ vāsudevena bhārata
02,035.029d@021_0816	hrade nīpavane tatra krīḍitaṃ nāgamūrdhani
02,035.029d@021_0817	śāsayitvā tu kālīyaṃ sarvalokasya paśyataḥ
02,035.029d@021_0818	vijahāra tataḥ kṛṣṇo baladevasahāyavān
02,035.029d@021_0819	dhenuko dāruṇo daityo rājan rāsabhavigrahaḥ
02,035.029d@021_0820	tadā tālavane rājan baladevena vai hataḥ
02,035.029d@021_0821	tataḥ kadā cit kaunteya rāmakṛṣṇau vanaṃ gatau
02,035.029d@021_0822	cārayantau pravṛddhāni godhanāni śubhānanau
02,035.029d@021_0823	viharantau mudā yuktau vīkṣamāṇau vanāni vai
02,035.029d@021_0824	kṣvelayantau pragāyantau vicinvantau ca pādapān
02,035.029d@021_0825	nāmabhir vyāharantau ca vatsān gāś ca paraṃtapau
02,035.029d@021_0826	ceratur lokasiddhābhiḥ krīḍābhir aparājitau
02,035.029d@021_0827	tau devau mānuṣīṃ dīkṣāṃ vahantau surapūjitau
02,035.029d@021_0828	tajjātiguṇayuktābhiḥ krīḍābhiś ceratur vanam
02,035.029d@021_0829	tataḥ kṛṣṇo mahātejās tadā gatvā tu govrajam
02,035.029d@021_0830	giriyajñaṃ tam evaiṣa prakṛtaṃ gopadārakaiḥ
02,035.029d@021_0831	bubhuje pāyasaṃ śaurir īśvaraḥ sarvabhūtakṛt
02,035.029d@021_0832	taṃ dṛṣṭvā gopakāḥ sarve kṛṣṇam eva samarcayan
02,035.029d@021_0833	pūjyamānas tato gopair divyaṃ vapur adhārayat
02,035.029d@021_0834	dhṛto govardhano nāma saptāhaṃ parvatas tadā
02,035.029d@021_0835	śiśunā vāsudevena gavārtham arimardana
02,035.029d@021_0836	krīḍamānas tadā kṛṣṇaḥ kṛtavān karma duṣkaram
02,035.029d@021_0837	tad adbhutam ivātrāsīt sarvalokasya bhārata
02,035.029d@021_0838	devadevaḥ kṣitiṃ gatvā kṛṣṇaṃ dṛṣṭvā mudānvitaḥ
02,035.029d@021_0839	govinda iti taṃ hy uktvā hy abhyaṣiñcat puraṃdaraḥ
02,035.029d@021_0840	ity uktvāśliṣya govindaṃ puruhūto 'bhyayād divam
02,035.029d@021_0841	athāriṣṭa iti khyātaṃ daityaṃ vṛṣabhavigraham
02,035.029d@021_0842	jaghāna tarasā kṛṣṇaḥ paśūnāṃ hitakāmyayā
02,035.029d@021_0843	keśinaṃ nāma daiteyaṃ rājan vai hayavigraham
02,035.029d@021_0844	tathā vanagataṃ pārtha gajāyutabalaṃ hayam
02,035.029d@021_0845	pragṛhya bhojaputrasya jaghāna puruṣottamaḥ
02,035.029d@021_0846	āndhraṃ mallaṃ ca cāṇūraṃ nijaghāna mahāsuram
02,035.029d@021_0847	sunāmānam amitraghnaḥ sarvasainyapuraskṛtam
02,035.029d@021_0848	mṛgarūpeṇa govindaṃ trāsayām āsa bhārata
02,035.029d@021_0849	baladevena cāyatnāt samāje muṣṭiko hataḥ
02,035.029d@021_0850	trāsitaś ca tadā kaṃsaḥ sa hi kṛṣṇena bhārata
02,035.029d@021_0851	airāvataṃ yuyutsantaṃ mātaṅgānām ivarṣabham
02,035.029d@021_0852	kṛṣṇaḥ kuvalayāpīḍaṃ hatavāṃs tasya paśyataḥ
02,035.029d@021_0853	hatvā kaṃsam amitraghnaḥ sarveṣāṃ paśyatāṃ tadā
02,035.029d@021_0854	abhiṣicyograsenaṃ taṃ pitroḥ pādam avandata
02,035.029d@021_0855	evamādīni karmāṇi kṛtavān vai janārdanaḥ
02,035.029d@021_0856	bhīṣmaḥ
02,035.029d@021_0856	evaṃ bālye 'pi gopālaiḥ krīḍābhis tau vijahratuḥ
02,035.029d@021_0857	tatas tau jagmatus tāta guruṃ sāndīpaniṃ punaḥ
02,035.029d@021_0858	guruśuśrūṣayā yuktau dharmajñau dharmacāriṇau
02,035.029d@021_0859	vratam ugraṃ mahātmānau vicarantāv avantiṣu
02,035.029d@021_0860	ahorātraiś catuḥṣaṣṭyā ṣaḍaṅgaṃ vedam āpatuḥ
02,035.029d@021_0861	lekhyaṃ ca gaṇitaṃ cobhau prāpnutāṃ yadunandanau
02,035.029d@021_0862	gāndharvavedaṃ citraṃ ca sakalaṃ samavāpatuḥ
02,035.029d@021_0863	hastiśikṣāśvaśikṣāṃ ca dvādaśāhena cāpatuḥ
02,035.029d@021_0864	tāv ubhau jagmatur vīrau guruṃ sāndīpaniṃ punaḥ
02,035.029d@021_0865	dhanurvedacikīrṣārthaṃ dharmajñau dharmacāriṇau
02,035.029d@021_0866	tāv iṣvastravarācāryam abhigamya praṇamya ca
02,035.029d@021_0867	tena tau satkṛtau rājan vicarantāv avantiṣu
02,035.029d@021_0868	pañcāśadbhir ahorātrair daśāṅgaṃ supratiṣṭhitam
02,035.029d@021_0869	sarahasyaṃ dhanurvedaṃ sakalaṃ tāv avāpatuḥ
02,035.029d@021_0870	dṛṣṭvā kṛtārthau viprendro gurvarthe tāv acodayat
02,035.029d@021_0871	ayācatārthaṃ govindaṃ tataḥ sāndīpanir vibhuḥ
02,035.029d@021_0872	mama putraḥ samudre 'smiṃs timinā cāpavāhitaḥ
02,035.029d@021_0873	putram ānaya bhadraṃ te bhakṣitaṃ timinā mama
02,035.029d@021_0874	ārtāya gurave tatra pratiśuśrāva duṣkaram
02,035.029d@021_0875	aśakyaṃ triṣu lokeṣu kartum anyena kena cit
02,035.029d@021_0876	yaś ca sāndīpaneḥ putraṃ jaghāna bharatarṣabha
02,035.029d@021_0877	so 'suraḥ samare tābhyāṃ samudre vinipātitaḥ
02,035.029d@021_0878	tataḥ sāndīpaneḥ putraḥ prasādād amitaujasaḥ
02,035.029d@021_0879	dīrghakālaṃ gataḥ pretaḥ punar āsīc charīravān
02,035.029d@021_0880	tad aśakyam acintyaṃ ca dṛṣṭvā sumahad adbhutam
02,035.029d@021_0881	sarveṣām eva bhūtānāṃ vismayaḥ samajāyata
02,035.029d@021_0882	aiśvaryāṇi ca sarvāṇi gavāśvaṃ ca dhanāni ca
02,035.029d@021_0883	sarvaṃ tad upajahrāte gurave rāmakeśavau
02,035.029d@021_0884	gadāparighayuddheṣu sarvāstreṣu ca keśavaḥ
02,035.029d@021_0885	paramāṃ mukhyatāṃ prāptaḥ sarvalokeṣu viśrutaḥ
02,035.029d@021_0886	kaś ca nārāyaṇād anyaḥ sarvaratnavibhūṣitam
02,035.029d@021_0887	ratham ādityasaṃkāśam ātiṣṭheta śacīpateḥ
02,035.029d@021_0888	tasya cāpratimo yantā vajrapāṇeḥ priyaḥ sakhā
02,035.029d@021_0889	mātaliḥ saṃgṛhītā syād anyatra puruṣottamāt
02,035.029d@021_0890	bhojarājatanūjo 'pi kaṃsas tāta yudhiṣṭhira
02,035.029d@021_0891	astrajñāne bale vīrye kārtavīryasamo 'bhavat
02,035.029d@021_0892	tasya bhojapateḥ putrād bhojarājanyavardhanāt
02,035.029d@021_0893	udvijante sma rājānaḥ suparṇād iva pannagāḥ
02,035.029d@021_0894	citrakārmukanistriṃśavimalaprāsayodhinaḥ
02,035.029d@021_0895	śataṃ śatasahasrāṇi pādātās tasya bhārata
02,035.029d@021_0896	aṣṭau śatasahasrāṇi śūrāṇām anivartinām
02,035.029d@021_0897	abhavan bhojarājasya jāmbūnadamayadhvajāḥ
02,035.029d@021_0898	rukmakāñcanakakṣyās tu gajās tasya yudhiṣṭhira
02,035.029d@021_0899	tāvanty eva sahasrāṇi gajānām anivartinām
02,035.029d@021_0900	te ca parvatasaṃkāśāś citradhvajapatākinaḥ
02,035.029d@021_0901	babhūvur bhojarājasya nityaṃ pramuditā gajāḥ
02,035.029d@021_0902	svalaṃkṛtānāṃ śīghrāṇāṃ kareṇūnāṃ yudhiṣṭhira
02,035.029d@021_0903	abhavad bhojarājasya dvis tāvad dhi mahad balam
02,035.029d@021_0904	ṣoḍaśāśvasahasrāṇi kiṃśukābhāni tasya vai
02,035.029d@021_0905	aparas tu mahāvyūhaḥ kiśorāṇāṃ yudhiṣṭhira
02,035.029d@021_0906	ārohavarasaṃpanno durdharṣaḥ kena cid balāt
02,035.029d@021_0907	sa ca ṣoḍaśasāhasraḥ kaṃsabhrātṛpuraḥsaraḥ
02,035.029d@021_0908	sunāmā sarvatas tv enaṃ sa kaṃsaṃ paryapālayat
02,035.029d@021_0909	ya āsan sarvavarṇās tu hayās tasya yudhiṣṭhira
02,035.029d@021_0910	sa gaṇo miśrako nāma ṣaṣṭisāhasra ucyate
02,035.029d@021_0911	kaṃsaroṣamahāvegāṃ dhvajānūpamahādrumām
02,035.029d@021_0912	mattadvipamahāgrāhāṃ vaivasvatavaśānugām
02,035.029d@021_0913	śastrajālamahāphenāṃ sādivegamahājalām
02,035.029d@021_0914	gadāparighapāṭhīnāṃ nānākavacaśaivalām
02,035.029d@021_0915	rathanāgamahāvartāṃ nānārudhirakardamām
02,035.029d@021_0916	citrakārmukanistriṃśāṃ rathāśvakalilahradām
02,035.029d@021_0917	mahāmṛdhanadīṃ ghorāṃ yudhāvartananisvanām
02,035.029d@021_0918	ko vā nārāyaṇād ekaḥ kaṃsahantā yudhiṣṭhira
02,035.029d@021_0919	eṣa śakrarathe tiṣṭhaṃs tāny anīkāni bhārata
02,035.029d@021_0920	vyadhamad bhojaputrasya mahābhrāṇīva mārutaḥ
02,035.029d@021_0921	taṃ sabhāsthaṃ sahāmātyaṃ hatvā kaṃsaṃ sahānvayam
02,035.029d@021_0922	mānayām āsa mānārhāṃ devakīṃ sasuhṛdgaṇām
02,035.029d@021_0923	yaśodāṃ rohiṇīṃ caiva abhivādya punaḥ punaḥ
02,035.029d@021_0924	ugrasenaṃ ca rājānam abhiṣicya janārdanaḥ
02,035.029d@021_0925	arcito yadumukhyais tu bhagavān vāsavānujaḥ
02,035.029d@021_0926	tataḥ pārthivam āyāntaṃ sahitaṃ sarvarājabhiḥ
02,035.029d@021_0927	bhīṣmaḥ
02,035.029d@021_0927	sarasvatyāṃ jarāsaṃdham ajayat puruṣottamaḥ
02,035.029d@021_0928	śūrasenapuraṃ tyaktvā sarvayādavanandanaḥ
02,035.029d@021_0929	dvārakāṃ bhagavān kṛṣṇaḥ pratyapadyata keśavaḥ
02,035.029d@021_0930	pratyapadyata yānāni ratnāni ca bahūni ca
02,035.029d@021_0931	yathārhaṃ puṇḍarīkākṣo nairṛtān pratyapadyata
02,035.029d@021_0932	tatra vighnaṃ caranti sma daiteyāḥ saha dānavaiḥ
02,035.029d@021_0933	tāñ jaghāna mahābāhur varadattān mahāsurān
02,035.029d@021_0934	sa vighnam akarot tatra narako nāma nairṛtaḥ
02,035.029d@021_0935	trāsanaḥ surasaṃghānāṃ vidito vaḥ prabhāvataḥ
02,035.029d@021_0936	sa bhūmyāṃ mūrtiliṅgasthaḥ sarvadevāsurāntakaḥ
02,035.029d@021_0937	mānuṣāṇām ṛṣīṇāṃ ca pratīpam akarot tadā
02,035.029d@021_0938	tvaṣṭur duhitaraṃ bhaumaḥ kaśerum agamat tadā
02,035.029d@021_0939	gajarūpeṇa jagrāha rucirāṅgīṃ caturdaśīm
02,035.029d@021_0940	pramathya ca jahāraināṃ hṛtvā ca narako 'bravīt
02,035.029d@021_0941	narakaḥ
02,035.029d@021_0941	naṣṭaśokabhayābādhaḥ prāgjyotiṣapatis tadā
02,035.029d@021_0942	yāni devamanuṣyeṣu ratnāni vividhāni ca
02,035.029d@021_0943	bibharti ca mahī kṛtsnā sāgareṣu ca yad vasu
02,035.029d@021_0944	adyaprabhṛti tad devi sahitāḥ sarvanairṛtāḥ
02,035.029d@021_0945	tavaivopahariṣyanti daityāś ca saha dānavaiḥ
02,035.029d@021_0946	evam uttamaratnāni bahūni vividhāni ca
02,035.029d@021_0947	sa jahāra tadā bhaumaḥ strīratnāni ca bhārata
02,035.029d@021_0948	gandharvāṇāṃ ca yāḥ kanyā jahāra narako balāt
02,035.029d@021_0949	yāś ca devamanuṣyāṇāṃ sapta cāpsarasāṃ gaṇāḥ
02,035.029d@021_0950	caturdaśasahasrāṇām ekaviṃśacchatāni ca
02,035.029d@021_0951	ekaveṇīdharāḥ sarvāḥ satāṃ mārgam anuvratāḥ
02,035.029d@021_0952	tāsām antaḥpuraṃ bhaumo 'kārayan maṇiparvate
02,035.029d@021_0953	audakāyām adīnātmā murasya viṣayaṃ prati
02,035.029d@021_0954	tāś ca prāgjyotiṣo rājā murasya daśa cātmajāḥ
02,035.029d@021_0955	nairṛtāś ca yathā mukhyāḥ pālayanta upāsate
02,035.029d@021_0956	sa eṣa tapasaḥ pāre varadatto mahīsutaḥ
02,035.029d@021_0957	aditiṃ dharṣayām āsa kuṇḍalārthaṃ yudhiṣṭhira
02,035.029d@021_0958	na cāsuragaṇaiḥ sarvaiḥ sahitaiḥ karma tat purā
02,035.029d@021_0959	kṛtapūrvaṃ mahāghoraṃ yad akārṣīn mahāsuraḥ
02,035.029d@021_0960	yaṃ mahī suṣuve devī yasya prāgjyotiṣaṃ puram
02,035.029d@021_0961	viṣayāntapālāś catvāro yasyāsan yuddhadurmadāḥ
02,035.029d@021_0962	ādevayānam āvṛtya panthānaṃ paryavasthitāḥ
02,035.029d@021_0963	trāsanāḥ surasaṃghānāṃ virūpai rākṣasaiḥ saha
02,035.029d@021_0964	hayagrīvo nisumbhaś ca ghoraḥ pañcajanas tathā
02,035.029d@021_0965	muraḥ putrasahasraiś ca varadatto mahāsuraḥ
02,035.029d@021_0966	tadvadhārthaṃ mahābāhur eṣa cakragadāsidhṛk
02,035.029d@021_0967	jāto vṛṣṇiṣu devakyāṃ vāsudevo janārdanaḥ
02,035.029d@021_0968	tasyāsya puruṣendrasya lokaprathitatejasaḥ
02,035.029d@021_0969	nivāso dvārakā tāta vidito vaḥ pradhānataḥ
02,035.029d@021_0970	atīva hi purī ramyā dvārakā vāsavakṣayāt
02,035.029d@021_0971	ati vai rājate pṛthvyāṃ pratyakṣaṃ te yudhiṣṭhira
02,035.029d@021_0972	tasmin devapuraprakhye sā sabhā vṛṣṇyupāśrayā
02,035.029d@021_0973	yā dāśārhīti vikhyātā yojanāyatavistṛtā
02,035.029d@021_0974	tatra vṛṣṇyandhakāḥ sarve rāmakṛṣṇapurogamāḥ
02,035.029d@021_0975	lokayātrām imāṃ kṛtsnāṃ parirakṣanta āsate
02,035.029d@021_0976	tatrāsīneṣu sarveṣu kadā cid bharatarṣabha
02,035.029d@021_0977	divyagandhā vavur vātāḥ kusumānāṃ ca vṛṣṭayaḥ
02,035.029d@021_0978	tataḥ sūryasahasrābhas tejorāśir mahādbhutaḥ
02,035.029d@021_0979	muhūrtam antarikṣe 'bhūt tato bhūmau pratiṣṭhitaḥ
02,035.029d@021_0980	madhye tu tejasas tasya pāṇḍaraṃ gajam āsthitaḥ
02,035.029d@021_0981	vṛto devagaṇaiḥ sarvair vāsavaḥ pratyadṛśyata
02,035.029d@021_0982	rāmakṛṣṇau ca rājā ca vṛṣṇyandhakagaṇaiḥ saha
02,035.029d@021_0983	utpatya sahasā tasmai namaskāram akurvata
02,035.029d@021_0984	so 'vatīrya gajāt tūrṇaṃ pariṣvajya janārdanam
02,035.029d@021_0985	sasvaje baladevaṃ ca rājānaṃ ca tam āhukam
02,035.029d@021_0986	uddhavaṃ vasudevaṃ ca vikadruṃ ca mahāmatim
02,035.029d@021_0987	pradyumnasāmbaniśaṭhān aniruddhaṃ sasātyakim
02,035.029d@021_0988	gadaṃ sāraṇam akrūraṃ bhānujhilliviḍūrathān
02,035.029d@021_0989	kṛtavarmācārudeṣṇau dāśārhāṇāṃ purogamān
02,035.029d@021_0990	pariṣvajya ca dṛṣṭvā ca bhagavān bhūtabhāvanaḥ
02,035.029d@021_0991	vṛṣṇyandhakamahāmātrān pariṣvajyātha vāsavaḥ
02,035.029d@021_0992	pragṛhya pūjāṃ tair dattāṃ bhagavān pākaśāsanaḥ
02,035.029d@021_0993	so 'diter vacanāt tāta kuṇḍalārthe janārdana
02,035.029d@021_0994	uvāca paramaprīto jahi bhaumam iti prabho
02,035.029d@021_0994	bhīṣmaḥ
02,035.029d@021_0995	tam uvāca mahābāhuḥ priyamāṇo janārdanaḥ
02,035.029d@021_0996	nihatya narakaṃ bhaumam āhariṣyāmi kuṇḍale
02,035.029d@021_0997	evam uktvā tu govindo rāmam evābhyabhāṣata
02,035.029d@021_0998	pradyumnam aniruddhaṃ ca sāmbaṃ cāpratimaṃ bale
02,035.029d@021_0999	etāṃś coktvā tadā tatra vāsudevo mahāyaśāḥ
02,035.029d@021_1000	athāruhya suparṇaṃ vai śaṅkhacakragadāsidhṛt
02,035.029d@021_1001	yayau tadā hṛṣīkeśo devānāṃ hitakāmyayā
02,035.029d@021_1002	taṃ prayāntam amitraghnaṃ devāḥ sahapuraṃdarāḥ
02,035.029d@021_1003	pṛṣṭhato 'nuyayuḥ prītāḥ stuvanto viṣṇum acyutam
02,035.029d@021_1004	ugrān rakṣogaṇān hatvā narakasya mahāsurān
02,035.029d@021_1005	kṣurāntān mauravān pāśān ṣaṭsahasraṃ dadarśa saḥ
02,035.029d@021_1006	saṃchidya pāśāñ śastreṇa muraṃ hatvā sahānvayam
02,035.029d@021_1007	śilāsaṃghān atikramya niśumbham avapothayat
02,035.029d@021_1008	yaḥ sahasrasamas tv ekaḥ sarvān devān ayodhayat
02,035.029d@021_1009	taṃ jaghāna mahāvīryaṃ hayagrīvaṃ mahābalam
02,035.029d@021_1010	apāratejā durdharṣaḥ sarvayādavanandanaḥ
02,035.029d@021_1011	madhye lohitagaṅgāyāṃ bhagavān devakīsutaḥ
02,035.029d@021_1012	audakāyāṃ virūpākṣaṃ jaghāna madhusūdanaḥ
02,035.029d@021_1013	pañca pañcajanān ghorān narakasya mahāsurān
02,035.029d@021_1014	tataḥ prāgjyotiṣaṃ nāma dīpyamānam iva śriyā
02,035.029d@021_1015	puram āsādayām āsa tatra yuddham avartata
02,035.029d@021_1016	mahad devāsuraṃ yuddhaṃ yad vṛttaṃ bharatarṣabha
02,035.029d@021_1017	yuddhaṃ na syāt samaṃ tena lokavismayakārakam
02,035.029d@021_1018	cakralāṅgalasaṃchinnāḥ śaktikhaḍgahatās tadā
02,035.029d@021_1019	nipetur dānavās tatra samāsādya janārdanam
02,035.029d@021_1020	aṣṭau śatasahasrāṇi dānavānāṃ paraṃtapa
02,035.029d@021_1021	nihatya puruṣavyāghraḥ pātālavivaraṃ yayau
02,035.029d@021_1022	trāsanaṃ surasaṃghānāṃ narakaṃ puruṣottamaḥ
02,035.029d@021_1023	yodhayaty atitejasvī madhuvan madhusūdanaḥ
02,035.029d@021_1024	tad yuddham abhavad ghoraṃ tena bhaumena bhārata
02,035.029d@021_1025	kuṇḍalārthe sureśasya narakeṇa mahātmanā
02,035.029d@021_1026	muhūrtaṃ lālayitvātha narakaṃ madhusūdanaḥ
02,035.029d@021_1027	pravṛttacakraṃ cakreṇa pramamātha balād balī
02,035.029d@021_1028	cakrapramathitaṃ tasya papāta sahasā bhuvi
02,035.029d@021_1029	uttamāṅgaṃ hatāṅgasya vṛtre vajrahate yathā
02,035.029d@021_1030	bhūmis tu patitaṃ dṛṣṭvā te vai prādāc ca kuṇḍale
02,035.029d@021_1031	pradāya ca mahābāhum idaṃ vacanam abravīt
02,035.029d@021_1032	sṛṣṭas tvayaiva madhuhaṃs tvayaiva nihataḥ prabho
02,035.029d@021_1033	yathecchasi tathā krīḍan prajās tasyānupālaya
02,035.029d@021_1033	vāsudevaḥ
02,035.029d@021_1034	devānāṃ ca munīnāṃ ca pitṝṇāṃ ca mahātmanām
02,035.029d@021_1035	udvejanīyo bhūtānāṃ brahmadviṭ puruṣādhamaḥ
02,035.029d@021_1036	lokadviṣṭaḥ sutas tubhyaṃ devārir lokakaṇṭakaḥ
02,035.029d@021_1037	sarvalokanamaskāryām aditiṃ bādhate balī
02,035.029d@021_1038	kuṇḍale darpasaṃpūrṇas tato me nihato 'suraḥ
02,035.029d@021_1039	naiva manyus tvayā kāryo yat kṛtaṃ mayi bhāmini
02,035.029d@021_1040	matprabhāvāc ca te putro labdhavān gatim uttamām
02,035.029d@021_1041	tasmād gaccha mahābhāge bhārāvataraṇaṃ kṛtam
02,035.029d@021_1041	bhīṣmaḥ
02,035.029d@021_1042	nihatya narakaṃ bhaumaṃ satyabhāmāsahāyavān
02,035.029d@021_1043	sahito lokapālaiś ca dadarśa narakālayam
02,035.029d@021_1044	athāsya gṛham āsādya narakasya yaśasvinaḥ
02,035.029d@021_1045	dadarśa dhanam akṣayyaṃ ratnāni vividhāni ca
02,035.029d@021_1046	maṇimuktāpravālāni vaiḍūryavikṛtāni ca
02,035.029d@021_1047	aśmasārān arkamaṇīn vimalān sphāṭikān api
02,035.029d@021_1048	jāmbūnadamayāny eva śātakumbhamayāni ca
02,035.029d@021_1049	pradīptajvalanābhāni śītaraśmiprabhāṇi ca
02,035.029d@021_1050	hiraṇyavarṇaṃ ruciraṃ śvetam abhyantaraṃ gṛham
02,035.029d@021_1051	yat tad arthaṃ gṛhe dṛṣṭaṃ narakasya dhanaṃ bahu
02,035.029d@021_1052	na hi rājñaḥ kuberasya tāvad dhanasamucchrayaḥ
02,035.029d@021_1053	dṛṣṭapūrvaḥ purā sākṣān mahendrasadaneṣv api
02,035.029d@021_1054	hate bhaume nisumbhe ca vāsavaḥ sagaṇo 'bravīt
02,035.029d@021_1055	dāśārhapatim āsīnam āhṛtya maṇikuṇḍale
02,035.029d@021_1056	imāni maṇiratnāni vividhāni vasūni ca
02,035.029d@021_1057	hemasūtrā mahākakṣyās tomarair vīryaśālinaḥ
02,035.029d@021_1058	bhīmarūpāś ca mātaṅgāḥ pravālavikṛtāḥ kuthāḥ
02,035.029d@021_1059	vimalāni patākāni vāsāṃsi vividhāni ca
02,035.029d@021_1060	te ca viṃśatisāhasrā dvis tāvatyaḥ kareṇavaḥ
02,035.029d@021_1061	aṣṭau śatasahasrāṇi deśajāś cottamā hayāḥ
02,035.029d@021_1062	gobhiś cāvikṛtair yānaiḥ kāmaṃ tava janārdana
02,035.029d@021_1063	etat te prāpayiṣyāmi vṛṣṇyāvāsam ariṃdama
02,035.029d@021_1064	āvikāni ca sūkṣmāṇi śayanāny āsanāni ca
02,035.029d@021_1065	kāmavyāhāriṇaś cāpi pakṣiṇaḥ priyadarśanāḥ
02,035.029d@021_1066	candanāgarumiśrāṇi yānāni vividhāni ca
02,035.029d@021_1067	tac ca te prāpayiṣyāmi vṛṣṇyāvāsam ariṃdama
02,035.029d@021_1068	vasu yat triṣu lokeṣu dharmeṇaivārjitaṃ tvayā
02,035.029d@021_1069	devagandharvaratnāni daiteyāsurajāni ca
02,035.029d@021_1070	yāni santīha ratnāni narakasya niveśane
02,035.029d@021_1071	etat tu garuḍe sarvaṃ kṣipram āropya vāsavaḥ
02,035.029d@021_1072	dāśārhapatinā sārdham upāyān maṇiparvatam
02,035.029d@021_1073	tatra puṇyā vavur vātāḥ prabhāś citrāḥ samujjvalāḥ
02,035.029d@021_1074	prekṣatāṃ surasaṃghānāṃ vismayaḥ samapadyata
02,035.029d@021_1075	tridaśā ṛṣayaś caiva candrādityau tathā divi
02,035.029d@021_1076	prabhayā tasya śailasya nirviśeṣam ivābhavat
02,035.029d@021_1077	anujñātas tu rāmeṇa vāsavena ca keśavaḥ
02,035.029d@021_1078	prīyamāṇo mahābāhur viveśa maṇiparvatam
02,035.029d@021_1079	tatra vaiḍūryavarṇāni dadarśa madhusūdanaḥ
02,035.029d@021_1080	satoraṇapatākāni dvārāṇi śaraṇāni ca
02,035.029d@021_1081	citragrathitameghābhaḥ prababhau maṇiparvataḥ
02,035.029d@021_1082	hemacitrapatākaiś ca prāsādair upaśobhitaḥ
02,035.029d@021_1083	harmyāṇi ca viśālāni maṇisopānavanti ca
02,035.029d@021_1084	tatrasthā varavarṇābhā dadarśa madhusūdanaḥ
02,035.029d@021_1085	gandharvāsuramukhyānāṃ priyā duhitaras tadā
02,035.029d@021_1086	triviṣṭapasame deśe tiṣṭhantam aparājitam
02,035.029d@021_1087	parivavrur mahābāhum ekaveṇīdharāḥ striyaḥ
02,035.029d@021_1088	sarvāḥ kāṣāyavāsinyaḥ sarvāś ca niyatendriyāḥ
02,035.029d@021_1089	vratasaṃtāpajaḥ śoko nātra kāś cid apīḍayat
02,035.029d@021_1090	arajāṃsi ca vāsāṃsi bibhratyaḥ kauśikāny api
02,035.029d@021_1091	sametya yadusiṃhasya cakrur asyāñjaliṃ striyaḥ
02,035.029d@021_1092	ūcuś cainaṃ hṛṣīkeśaṃ sarvās tāḥ kamalekṣaṇāḥ
02,035.029d@021_1093	nāradena samākhyātam asmākaṃ puruṣottama
02,035.029d@021_1094	āgamiṣyati govindaḥ surakāryārthasiddhaye
02,035.029d@021_1095	so 'suraṃ narakaṃ hatvā nisumbhaṃ muram eva ca
02,035.029d@021_1096	bhaumaṃ ca saparīvāraṃ hayagrīvaṃ ca dānavam
02,035.029d@021_1097	tathā pañcajanaṃ caiva prāpsyate dhanam akṣayam
02,035.029d@021_1098	so 'cireṇaiva kālena yuṣmadbhartā bhaviṣyati
02,035.029d@021_1099	evam uktvāgamad dhīmān devarṣir nāradas tadā
02,035.029d@021_1100	tvāṃ cintayānāḥ satataṃ tapo ghoram upāsmahe
02,035.029d@021_1101	kāle 'tīte mahābāhuṃ kadā drakṣyāma mādhavam
02,035.029d@021_1102	ity evaṃ hṛdi saṃkalpaṃ kṛtvā puruṣasattama
02,035.029d@021_1103	tapaś carāma satataṃ rakṣyamāṇā hi dānavaiḥ
02,035.029d@021_1104	gāndharveṇa vivāhena vivāhaṃ kuru naḥ priyam
02,035.029d@021_1105	tato 'smatpriyakāmārthaṃ bhagavān mārutaḥ svayam
02,035.029d@021_1106	yathoktaṃ nāradenātha nacirāt tad bhaviṣyati
02,035.029d@021_1107	tāsāṃ paramanārīṇām ṛṣabhākṣaṃ puraskṛtam
02,035.029d@021_1108	dadṛśur devagandharvā gṛṣṭīnām iva gopatim
02,035.029d@021_1109	tasya candropamaṃ vaktram udīkṣya muditendriyāḥ
02,035.029d@021_1110	saṃprahṛṣṭā mahābāhum idaṃ vacanam abruvan
02,035.029d@021_1111	satyaṃ bata purā vāyur idam asmān ihābravīt
02,035.029d@021_1112	sarvabhūtakṛtajñaś ca maharṣir api nāradaḥ
02,035.029d@021_1113	viṣṇur nārāyaṇo devaḥ śaṅkhacakragadāsidhṛk
02,035.029d@021_1114	sa bhaumaṃ narakaṃ hatvā bhartā vo bhavitā hi saḥ
02,035.029d@021_1115	diṣṭyā tasyarṣimukhyasya nāradasya mahātmanaḥ
02,035.029d@021_1116	vacanaṃ darśanād eva satyaṃ bhavitum arhati
02,035.029d@021_1117	yat priyaṃ bata paśyāma vaktraṃ candropamaṃ tu te
02,035.029d@021_1118	darśanena kṛtārthāḥ sma vayam adya mahātmanaḥ
02,035.029d@021_1119	uvāca sa yaduśreṣṭhaḥ sarvās tā jātamanmathāḥ
02,035.029d@021_1120	yathā brūta viśālākṣyas tat sarvaṃ vo bhaviṣyati
02,035.029d@021_1121	tāni sarvāṇi ratnāni gamayitvātha kiṃkaraiḥ
02,035.029d@021_1122	striyaś ca gamayitvātha devarṣinṛpakanyakāḥ
02,035.029d@021_1123	vainateyabhuje kṛṣṇo maṇiparvatam uttamam
02,035.029d@021_1124	kṣipram āropayāṃ cakre bhagavān devakīsutaḥ
02,035.029d@021_1125	sapakṣigaṇamātaṅgaṃ savyālamṛgapannagam
02,035.029d@021_1126	śākhāmṛgagaṇair juṣṭaṃ saprastaraśilātalam
02,035.029d@021_1127	nyaṅkubhiś ca varāhaiś ca rurubhiś ca niṣevitam
02,035.029d@021_1128	saprapātamahāsānuṃ vicitraśikhisaṃkulam
02,035.029d@021_1129	taṃ mahendrānujaḥ śauriś cakāra garuḍopari
02,035.029d@021_1130	paśyatāṃ sarvabhūtānām utpāṭya maṇiparvatam
02,035.029d@021_1131	upendraṃ baladevaṃ ca vāsavaṃ ca mahābalam
02,035.029d@021_1132	taṃ ca ratnaugham atulaṃ parvataṃ ca mahābalaḥ
02,035.029d@021_1133	varuṇasyāmṛtaṃ divyaṃ chatraṃ candropamaṃ śubham
02,035.029d@021_1134	svapakṣabalavikṣepair mahādriśikharopamaḥ
02,035.029d@021_1135	dikṣu sarvāsu saṃrāvaṃ sa cakre garuḍo vahan
02,035.029d@021_1136	ārujan parvatāgrāṇi pādapāṃś ca samutkṣipan
02,035.029d@021_1137	saṃjahāra mahābhrāṇi vaiśvānarapathaṃ gataḥ
02,035.029d@021_1138	grahanakṣatratārāṇāṃ saptarṣigaṇatejasām
02,035.029d@021_1139	prabhājālam atikramya candrasūryapathaṃ yayau
02,035.029d@021_1140	meroḥ śikharam āsādya madhyamaṃ madhusūdanaḥ
02,035.029d@021_1141	devasthānāni sarvāṇi dadarśa bharatarṣabha
02,035.029d@021_1142	viśveṣāṃ marutāṃ caiva sādhyānāṃ ca yudhiṣṭhira
02,035.029d@021_1143	bhrājamānāny atikramya aśvinoś ca paraṃtapa
02,035.029d@021_1144	prāpya puṇyatamaṃ sthānaṃ devalokam ariṃdamaḥ
02,035.029d@021_1145	śakrasadma samāsādya avaruhya janārdanaḥ
02,035.029d@021_1146	so 'bhivādya diteḥ pādāv arcitaḥ sarvadaivataiḥ
02,035.029d@021_1147	brahmadakṣapurogaiś ca prajāpatibhir eva ca
02,035.029d@021_1148	aditeḥ kuṇḍale divye dadāvātha tadā vibhuḥ
02,035.029d@021_1149	ratnāni ca parārdhyāṇi rāmeṇa saha keśavaḥ
02,035.029d@021_1150	pratigṛhya ca tat sarvam aditir vāsavānujam
02,035.029d@021_1151	pūjayām āsa dāśārhaṃ rāmaṃ ca vigatajvarā
02,035.029d@021_1152	śacī mahendramahiṣī kṛṣṇasya mahiṣīṃ tadā
02,035.029d@021_1153	satyabhāmāṃ tu saṃgṛhya adityai vai nyavedayat
02,035.029d@021_1154	sā tasyāḥ satyabhāmāyāḥ kṛṣṇapriyacikīrṣayā
02,035.029d@021_1155	aditiḥ
02,035.029d@021_1155	varaṃ prādād devamātā satyāyai vigatajvarā
02,035.029d@021_1156	jarāṃ na yāsyasi śubhe yāvad vai kṛṣṇamānuṣam
02,035.029d@021_1157	bhīṣmaḥ
02,035.029d@021_1157	sarvagandhaguṇopetā bhaviṣyasi varānane
02,035.029d@021_1158	vihṛtya satyabhāmā vai saha śacyā sumadhyamā
02,035.029d@021_1159	śacyāpi samanujñātā yayau kṛṣṇaniveśanam
02,035.029d@021_1160	saṃpūjyamānas tridaśair maharṣigaṇasevitaḥ
02,035.029d@021_1161	dvārakāṃ prayayau kṛṣṇo devalokād ariṃdamaḥ
02,035.029d@021_1162	so 'tipatya mahābāhur dīrgham adhvānam acyutaḥ
02,035.029d@021_1163	vardhamānapuradvāram āsasāda purottamam
02,035.029d@021_1163	bhīṣmaḥ
02,035.029d@021_1164	tāṃ purīṃ dvārakāṃ dṛṣṭvā vibhur nārāyaṇo hariḥ
02,035.029d@021_1165	hṛṣṭaḥ sarvārthasaṃpannāṃ praveṣṭum upacakrame
02,035.029d@021_1166	so 'paśyad vṛkṣaṣaṇḍāṃś ca ramyān ārāmajān bahūn
02,035.029d@021_1167	samantato dvāravatyāṃ nānāpuṣpaphalānvitān
02,035.029d@021_1168	arkacandrapratīkāśair merukūṭanibhair gṛhaiḥ
02,035.029d@021_1169	dvārakā racitā ramyaiḥ sukṛtā viśvakarmaṇā
02,035.029d@021_1170	padmaṣaṇḍākulābhiś ca haṃsasevitavāribhiḥ
02,035.029d@021_1171	gaṅgāsindhuprakāśābhiḥ parighābhir alaṃkṛtā
02,035.029d@021_1172	prākāreṇārkavarṇena pāṇḍareṇa virājatā
02,035.029d@021_1173	viyanmūrdhni niviṣṭena dyaur ivābhraparicchadā
02,035.029d@021_1174	nandanapratimaiś cāpi miśrakapratimair vanaiḥ
02,035.029d@021_1175	bhāti caitrarathaṃ divyaṃ pitāmahavanaṃ yathā
02,035.029d@021_1176	vaibhrājapratimaiś caiva sarvartukusumotkaṭaiḥ
02,035.029d@021_1177	bhāti tārāparikṣiptā dvārakā dyaur ivāmbare
02,035.029d@021_1178	bhāti raivatakaḥ śailo ramyasānur mahājiraḥ
02,035.029d@021_1179	pūrvasyāṃ diśi ramyāyāṃ dvārakāyāṃ vibhūṣaṇam
02,035.029d@021_1180	dakṣiṇasyāṃ latāveṣṭaḥ pañcavarṇo virājate
02,035.029d@021_1181	indraketupratīkāśaḥ paścimāṃ diśam āśritaḥ
02,035.029d@021_1182	sukakṣo rājataḥ śailaś citrapuṣpamahāvanaḥ
02,035.029d@021_1183	uttarasyāṃ diśi tathā veṇumanto virājate
02,035.029d@021_1184	mandarādripratīkāśaḥ pāṇḍaraḥ pāṇḍavarṣabha
02,035.029d@021_1185	citrakambalavarṇābhaṃ pāñcajanyavanaṃ tathā
02,035.029d@021_1186	sarvartukavanaṃ caiva bhāti raivatakaṃ prati
02,035.029d@021_1187	latāveṣṭaṃ samantāt tu meruprabhavanaṃ mahat
02,035.029d@021_1188	bhāti tālavanaṃ caiva puṣpakaṃ puṇḍarīki ca
02,035.029d@021_1189	sukakṣaṃ parivāryainaṃ citrapuṣpaṃ mahāvanam
02,035.029d@021_1190	śatapatravanaṃ caiva karavīrakusumbhi ca
02,035.029d@021_1191	bhāti caitrarathaṃ caiva nandanaṃ ca mahāvanam
02,035.029d@021_1192	ramaṇaṃ bhāvanaṃ caiva veṇumantaṃ samantataḥ
02,035.029d@021_1193	bhāti puṣkariṇī ramyā pūrvasyāṃ diśi bhārata
02,035.029d@021_1194	dhanuḥśataparīṇāhā keśavasya mahātmanaḥ
02,035.029d@021_1195	mahāpurīṃ dvāravatīṃ pañcāśadbhir mukhair yutām
02,035.029d@021_1196	praviṣṭo dvārakāṃ ramyāṃ bhāsayantīṃ samantataḥ
02,035.029d@021_1197	aprameyāṃ mahotsedhāṃ mahāgādhapariplavām
02,035.029d@021_1198	prāsādavarasaṃpannāṃ śvetaprāsādaśālinīm
02,035.029d@021_1199	tīkṣṇayantraśataghnībhir yantrajālaiḥ samanvitām
02,035.029d@021_1200	āyasaiś ca mahācakrair dadarśa dvārakāṃ purīm
02,035.029d@021_1201	aṣṭau rathasahasrāṇi prākāre kiṅkiṇīkinaḥ
02,035.029d@021_1202	samucchritapatākāni yathā devapure tathā
02,035.029d@021_1203	aṣṭayojanavistīrṇām acalāṃ dvādaśāyatām
02,035.029d@021_1204	dviguṇopaniveśāṃ ca dadarśa dvārakāṃ purīm
02,035.029d@021_1205	aṣṭamārgāṃ mahākakṣyāṃ mahāṣoḍaśacatvarām
02,035.029d@021_1206	evaṃ mārgaparikṣiptāṃ sākṣād uśanasā kṛtām
02,035.029d@021_1207	vyūhānām antarā mārgāḥ sapta caiva mahāpathāḥ
02,035.029d@021_1208	tatra sā vihitā sākṣān nagarī viśvakarmaṇā
02,035.029d@021_1209	kāñcanair maṇisopānair upetā janaharṣiṇī
02,035.029d@021_1210	gītaghoṣamahāghoṣaiḥ prāsādapravaraiḥ śubhā
02,035.029d@021_1211	tasmin puravaraśreṣṭhe dāśārhāṇāṃ yaśasvinām
02,035.029d@021_1212	veśmāni jahṛṣe dṛṣṭvā bhagavān pākaśāsanaḥ
02,035.029d@021_1213	samucchritapatākāni pāriplavanibhāni ca
02,035.029d@021_1214	kāñcanāgrāṇi bhāsvanti merukūṭanibhāni ca
02,035.029d@021_1215	sudhāpāṇḍaraśṛṅgaiś ca śātakumbhaparicchadaiḥ
02,035.029d@021_1216	ratnasānuguhāśṛṅgaiḥ sarvaratnavibhūṣitaiḥ
02,035.029d@021_1217	saharmyaiḥ sārdhacandraiś ca saniryūhaiḥ sapañjaraiḥ
02,035.029d@021_1218	sayantragṛhasaṃbādhaiḥ sadhātubhir ivādribhiḥ
02,035.029d@021_1219	maṇikāñcanabhaumaiś ca sudhāmṛṣṭatalais tathā
02,035.029d@021_1220	jāmbūnadamayair dvārair vaiḍūryavikṛtārgalaiḥ
02,035.029d@021_1221	sarvartusukhasaṃsparśair mahādhanaparicchadaiḥ
02,035.029d@021_1222	ramyasānuguhāśṛṅgair vicitrair iva parvataiḥ
02,035.029d@021_1223	pañcavarṇasuvarṇaiś ca puṣpavṛṣṭisamaprabhaiḥ
02,035.029d@021_1224	tulyaiḥ parjanyanirghoṣair nānāvarṇair ivāmbudaiḥ
02,035.029d@021_1225	mahendraśikharaprakhyair vihitair viśvakarmaṇā
02,035.029d@021_1226	ālikhadbhir ivākāśam aticandrārkabhāsvaraiḥ
02,035.029d@021_1227	tair dāśārhamahānāgair babhāse bhavanahradaiḥ
02,035.029d@021_1228	caṇḍanāgākulair ghorair hradair bhogavatī yathā
02,035.029d@021_1229	kṛṣṇadhvajopavāhyaiś ca dāśārhāyudharohitaiḥ
02,035.029d@021_1230	vṛṣṇimattamayūraiś ca strīsahasraprajākulaiḥ
02,035.029d@021_1231	vāsudevendraparjanyair gṛhameghair alaṃkṛtā
02,035.029d@021_1232	dadṛśe dvārakātīva meghair dyaur iva saṃvṛtā
02,035.029d@021_1233	sākṣād bhagavato veśma vihitaṃ viśvakarmaṇā
02,035.029d@021_1234	dadṛśur devadevasya caturyojanam āyatam
02,035.029d@021_1235	tāvad eva ca vistīrṇam aprameyaṃ mahādhanaiḥ
02,035.029d@021_1236	prāsādavarasaṃpannaṃ yuktaṃ jagatiparvataiḥ
02,035.029d@021_1237	yaṃ cakāra mahābāhus tvaṣṭā vāsavacoditaḥ
02,035.029d@021_1238	prāsādaṃ padmanābhasya sarvato yojanāyatam
02,035.029d@021_1239	meror iva gireḥ śṛṅgam ucchritaṃ kāñcanāyutam
02,035.029d@021_1240	rukmiṇyāḥ pravaro vāso vihitaḥ sa mahātmanā
02,035.029d@021_1241	satyabhāmā punar veśma sadā vasati pāṇḍaram
02,035.029d@021_1242	vicitramaṇisopānaṃ yaṃ viduḥ śītavān iti
02,035.029d@021_1243	vimalādityavarṇābhiḥ patākābhir alaṃkṛtam
02,035.029d@021_1244	vyaktabaddhaṃ vanoddeśaiś caturdiśi mahādhvajam
02,035.029d@021_1245	sa ca prāsādamukhyo 'tra jāmbavatyā vibhūṣitaḥ
02,035.029d@021_1246	prabhayā bhūṣaṇaiś citrais trailokyam iva bhāsayan
02,035.029d@021_1247	yas tu pāṇḍaravarṇābhas tayor antaram āśritaḥ
02,035.029d@021_1248	viśvakarmākarod enaṃ kailāsaśikharopamam
02,035.029d@021_1249	jāmbūnadapradīptāgraḥ pradīptajvalanopamaḥ
02,035.029d@021_1250	sāgarapratimo 'tiṣṭhan merur ity abhiviśrutaḥ
02,035.029d@021_1251	tasmin gāndhārarājasya duhitā kulaśālinī
02,035.029d@021_1252	sukeśī nāma vikhyātā keśavena niveśitā
02,035.029d@021_1253	padmakūṭa iti khyātaḥ padmavarṇo mahāprabhaḥ
02,035.029d@021_1254	suprabhāyā mahābāho nivāsaḥ paramārcitaḥ
02,035.029d@021_1255	yas tu sūryaprabho nāma prāsādavara ucyate
02,035.029d@021_1256	lakṣmaṇāyāḥ kuruśreṣṭha sa dattaḥ śārṅgadhanvanā
02,035.029d@021_1257	vaiḍūryavaravarṇābhaḥ prāsādo haritaprabhaḥ
02,035.029d@021_1258	setujālāni yatraiva tatraiva ca niveśitaḥ
02,035.029d@021_1259	yaṃ viduḥ sarvabhūtāni harir ity eva bhārata
02,035.029d@021_1260	sa mitravindayā vāso devarṣigaṇapūjitaḥ
02,035.029d@021_1261	mahiṣyā vāsudevasya bhūṣaṇaṃ sarvaveśmanām
02,035.029d@021_1262	yas tu prāsādamukhyo 'tra vihitaḥ sarvaśilpibhiḥ
02,035.029d@021_1263	atīva ramyaḥ so 'py atra prahasann iva tiṣṭhati
02,035.029d@021_1264	sudattāyāḥ suvāsas tu pūjitaḥ sarvaśilpibhiḥ
02,035.029d@021_1265	mahiṣyā vāsudevasya ketumān iti viśrutaḥ
02,035.029d@021_1266	prāsādo virajo nāma virajasko mahātmanaḥ
02,035.029d@021_1267	upasthānagṛhaṃ tāta keśavasya mahātmanaḥ
02,035.029d@021_1268	yas tu prāsādamukhyo 'tra yaṃ tvaṣṭā vyadadhāt svayam
02,035.029d@021_1269	yojanāyataviṣkambhaṃ sarvaratnamayaṃ vibhoḥ
02,035.029d@021_1270	teṣāṃ tu vihitāḥ sarve rukmadaṇḍāḥ patākinaḥ
02,035.029d@021_1271	sadane vāsudevasya mārgasaṃjananā dhvajāḥ
02,035.029d@021_1272	ghaṇṭājālāni tatraiva sarveṣāṃ ca niveśane
02,035.029d@021_1273	āhṛtya yadusiṃhena vaijayanty acalo mahān
02,035.029d@021_1274	haṃsakūṭasya yac chṛṅgam indradyumnasaro mahat
02,035.029d@021_1275	ṣaṣṭitālasamutsedham ardhayojanavistṛtam
02,035.029d@021_1276	sakiṃnaramahānādaṃ tad apy amitatejasaḥ
02,035.029d@021_1277	paśyatāṃ sarvabhūtānāṃ triṣu lokeṣu viśrutam
02,035.029d@021_1278	ādityapathagaṃ yat tan meroḥ śikharam uttamam
02,035.029d@021_1279	jāmbūnadamayaṃ divyaṃ triṣu lokeṣu viśrutam
02,035.029d@021_1280	tad apy utpāṭya kṛṣṇena svaṃ niveśanam āhṛtam
02,035.029d@021_1281	bhrājamānaṃ purā tatra sarvauṣadhivibhūṣitam
02,035.029d@021_1282	yam indrabhavanāc chaurir ājahāra paraṃtapaḥ
02,035.029d@021_1283	pārijātaḥ sa tatraiva keśavena niveśitaḥ
02,035.029d@021_1284	lepahastaśatair juṣṭo vimānaiś ca hiraṇmayaiḥ
02,035.029d@021_1285	vihitā vāsudevena brahmasthalamahādrumāḥ
02,035.029d@021_1286	padmākulajalopetā ratnasaugandhikotpalāḥ
02,035.029d@021_1287	maṇimauktikavālūkāḥ puṣkariṇyaḥ sarāṃsi ca
02,035.029d@021_1288	tāsāṃ paramakūlāni śobhayanti mahādrumāḥ
02,035.029d@021_1289	sālatālāśvakarṇāś ca śataśākhāś ca rohiṇaḥ
02,035.029d@021_1290	bhallātakāḥ kapitthāś ca candravṛkṣāś ca campakāḥ
02,035.029d@021_1291	kharjūrāḥ ketakāś caiva samantāt pariropitāḥ
02,035.029d@021_1292	ye ca haimavatā vṛkṣā ye ca nandanajās tathā
02,035.029d@021_1293	āhṛtya yadusiṃhena te 'pi tatra niveśitāḥ
02,035.029d@021_1294	raktapītāruṇaprakhyāḥ sitapuṣpāś ca pādapāḥ
02,035.029d@021_1295	sarvartuphalapūrṇās te teṣu kānanasaṃdhiṣu
02,035.029d@021_1296	sahasrapatrapadmāś ca mandārāś ca sahasraśaḥ
02,035.029d@021_1297	aśokāḥ karṇikārāś ca tilakā nāgamallikāḥ
02,035.029d@021_1298	kuravā nāgapuṣpāś ca campakās tṛṇagulmakāḥ
02,035.029d@021_1299	saptaparṇāḥ kadambāś ca nīpāḥ kuravakās tathā
02,035.029d@021_1300	ketakyaḥ kesarāś caiva hintālatalatāṭakāḥ
02,035.029d@021_1301	tālāḥ priyaṅguvakulāḥ piṇḍikā bījapūrakāḥ
02,035.029d@021_1302	drākṣāmalakakharjūrā mṛdvīkā jambukās tathā
02,035.029d@021_1303	āmrāḥ panasavṛkṣāś ca aṅkolās tilatindukāḥ
02,035.029d@021_1304	likucāmrātakāś caiva kṣīrikā kaṇṭakīs tathā
02,035.029d@021_1305	nālikereṅgudāś caiva utkrośakavanāni ca
02,035.029d@021_1306	vanāni ca kadalyāś ca jātimallikapāṭalāḥ
02,035.029d@021_1307	kumudotpalapūrṇāś ca vāpyaḥ kūpāḥ sahasraśaḥ
02,035.029d@021_1308	bhallātakakapitthāś ca taitabhā bandhujīvakāḥ
02,035.029d@021_1309	priyaṅgvaśokakāśmaryaḥ prācīnāś cāpi sarvaśaḥ
02,035.029d@021_1310	priyaṅgubadarībhiś ca yavaiḥ spandanacandanaiḥ
02,035.029d@021_1311	śamībilvapalāśaiś ca pālāśavaṭapippalaiḥ
02,035.029d@021_1312	udumbaraiś ca bilvaiś ca pālāśaiḥ pāribhadrakaiḥ
02,035.029d@021_1313	indravṛkṣārjunaiś caiva aśvatthaiś ciribilvakaiḥ
02,035.029d@021_1314	saubhañjanakavṛkṣaiś ca bhallaṭair aśvasāhvayaiḥ
02,035.029d@021_1315	sarjais tāmbūlavallībhir lavaṅgaiḥ kramukais tathā
02,035.029d@021_1316	vaṃśaiś ca vividhais tatra samantāt pariropitaiḥ
02,035.029d@021_1317	ye ca nandanajā vṛkṣā ye ca caitrarathe vane
02,035.029d@021_1318	sarve te yadunāthena samantāt pariropitāḥ
02,035.029d@021_1319	samākulā mahāvāpyaḥ pītā lohitavālukāḥ
02,035.029d@021_1320	tasmin gṛhavare nadyaḥ prasannasalilā hradāḥ
02,035.029d@021_1321	phullotpalajalopetā nānādrumasamākulāḥ
02,035.029d@021_1322	tasmin gṛhavare nadyo maṇiśarkaravālukāḥ
02,035.029d@021_1323	mattabarhiṇasaṃghāś ca kokilāś ca madodvahāḥ
02,035.029d@021_1324	babhūvuḥ paramopetāḥ sarve jagatiparvatāḥ
02,035.029d@021_1325	tatraiva gajayūthāni tatra gomahiṣās tathā
02,035.029d@021_1326	nivāsāś ca kṛtās tatra varāhamṛgapakṣiṇām
02,035.029d@021_1327	viśvakarmakṛtaḥ śailaḥ prākāras tasya veśmanaḥ
02,035.029d@021_1328	vyaktaṃ kiṣkuśatodyāmaḥ sudhākarasamaprabhaḥ
02,035.029d@021_1329	tena te ca mahāśailāḥ saritaś ca sarāṃsi ca
02,035.029d@021_1330	parikṣiptāni harmyasya vanāny upavanāni ca
02,035.029d@021_1330	bhīṣmaḥ
02,035.029d@021_1331	evam ālokayāṃ cakrur dvārakām ṛṣabhās trayaḥ
02,035.029d@021_1332	upendrabaladevau ca vāsavaś ca mahāyaśāḥ
02,035.029d@021_1333	tatas taṃ pāṇḍaraṃ śaurir mūrdhni tiṣṭhan garutmataḥ
02,035.029d@021_1334	prītaḥ śaṅkham upādadhmau vidviṣāṃ romaharṣaṇam
02,035.029d@021_1335	tasya śaṅkhasya śabdena sāgaraś cukṣubhe bhṛśam
02,035.029d@021_1336	rarāsa ca nabhaḥ sarvaṃ tac citram abhavat tadā
02,035.029d@021_1337	pāñcajanyasya nirghoṣaṃ niśamya kukurāndhakāḥ
02,035.029d@021_1338	viśokāḥ samapadyanta garuḍasya ca darśanāt
02,035.029d@021_1339	śaṅkhacakragadāpāṇiṃ suparṇaśirasi sthitam
02,035.029d@021_1340	dṛṣṭvā jahṛṣire kṛṣṇaṃ bhāskarodayatejasam
02,035.029d@021_1341	tatas tūryapraṇādaś ca bherīṇāṃ ca mahāsvanaḥ
02,035.029d@021_1342	siṃhanādaś ca saṃjajñe sarveṣāṃ puravāsinām
02,035.029d@021_1343	tatas te sarvadāśārhāḥ sarve ca kukurāndhakāḥ
02,035.029d@021_1344	prīyamāṇāḥ samājagmur ālokya madhusūdanam
02,035.029d@021_1345	vāsudevaṃ puraskṛtya veṇuśaṅkharavaiḥ saha
02,035.029d@021_1346	ugraseno yayau rājā vāsudevaniveśanam
02,035.029d@021_1347	ānandituṃ paryacaran sveṣu veśmasu devakī
02,035.029d@021_1348	rohiṇī ca yathoddeśam āhukasya ca yā striyaḥ
02,035.029d@021_1349	hatā brahmadviṣaḥ sarve jayanty andhakavṛṣṇayaḥ
02,035.029d@021_1350	evam uktaḥ saha strībhir akṣatair madhusūdanaḥ
02,035.029d@021_1351	tataḥ śauriḥ suparṇena svaṃ niveśanam abhyayāt
02,035.029d@021_1352	cakārātha yathoddeśam īśvaro maṇiparvatam
02,035.029d@021_1353	tato dhanāni ratnāni sabhāyāṃ madhusūdanaḥ
02,035.029d@021_1354	nidhāya puṇḍarīkākṣaḥ pitur darśanalālasaḥ
02,035.029d@021_1355	tataḥ sāndīpiniṃ pūrvam upaspṛṣṭvā mahāyaśāḥ
02,035.029d@021_1356	vavande pṛthutāmrākṣaḥ prīyamāṇo mahābhujaḥ
02,035.029d@021_1357	tathāśruparipūrṇākṣam ānandagatacetasam
02,035.029d@021_1358	vavande saha rāmeṇa pitaraṃ vāsavānujaḥ
02,035.029d@021_1359	tābhyāṃ ca mūrdhny upāghrātaḥ keśavaḥ paravīrahā
02,035.029d@021_1360	yathāśreṣṭham upāgamya sātvatān yadunandanaḥ
02,035.029d@021_1361	sarveṣāṃ nāma jagrāha dāśārhāṇām adhokṣajaḥ
02,035.029d@021_1362	tataḥ sarvāṇi vittāni sarvaratnamayāni ca
02,035.029d@021_1363	bhīṣmaḥ
02,035.029d@021_1363	vyabhajat tāni tebhyo 'tha sarvebhyo yadunandanaḥ
02,035.029d@021_1364	sā keśavamahāmātrair mahendrapramukhaiḥ saha
02,035.029d@021_1365	śuśubhe vṛṣṇiśārdūlaiḥ siṃhair iva girer guhā
02,035.029d@021_1366	athāsanagatān sarvān uvāca vibudhādhipaḥ
02,035.029d@021_1367	śubhayā harṣayan vācā mahendras tān mahāyaśāḥ
02,035.029d@021_1368	kukurāndhakamukhyāṃś ca taṃ ca rājānam āhukam
02,035.029d@021_1369	yadarthaṃ janma kṛṣṇasya mānuṣeṣu mahātmanaḥ
02,035.029d@021_1370	yat kṛtaṃ vāsudevena tad vakṣyāmi samāsataḥ
02,035.029d@021_1371	ayaṃ śatasahasrāṇi dānavānām ariṃdamaḥ
02,035.029d@021_1372	nihatya puṇḍarīkākṣaḥ pātālavivaraṃ yayau
02,035.029d@021_1373	yac ca nādhigataṃ pūrvaiḥ prahlādabaliśambaraiḥ
02,035.029d@021_1374	tad idaṃ śauriṇā vittaṃ prāpitaṃ bhavatām iha
02,035.029d@021_1375	sapāśaṃ muram ākramya pāñcajanyaṃ ca dhīmatā
02,035.029d@021_1376	śilāsaṃghān atikramya nisumbhaḥ sagaṇo hataḥ
02,035.029d@021_1377	hayagrīvaś ca vikrānto dānavo nihato balī
02,035.029d@021_1378	mathitaś ca mṛdhe bhaumaḥ kuṇḍale cāhṛte punaḥ
02,035.029d@021_1379	prāptaṃ ca divi deveṣu keśavena mahad yaśaḥ
02,035.029d@021_1380	vītaśokabhayābādhāḥ kṛṣṇabāhubalāśrayāḥ
02,035.029d@021_1381	yajanto vividhaiḥ somair makhair andhakavṛṣṇayaḥ
02,035.029d@021_1382	punar bāṇavadhe śaurim ādityā vasubhiḥ saha
02,035.029d@021_1383	manmukhābhigamiṣyanti sādhyāś ca madhusūdanam
02,035.029d@021_1384	evam uktvā tataḥ sarvān āmantrya kukurāndhakān
02,035.029d@021_1385	sasvaje rāmakṛṣṇau ca vasudevaṃ ca vāsavaḥ
02,035.029d@021_1386	pradyumnasāmbaniśaṭhān aniruddhaṃ ca sāraṇam
02,035.029d@021_1387	babhruṃ jhilliṃ gadaṃ bhānuṃ cārudeṣṇaṃ ca vṛtrahā
02,035.029d@021_1388	satkṛtya sāraṇākrūrau punar ābhāṣya sātyakim
02,035.029d@021_1389	sasvaje vṛṣṇirājānam āhukaṃ kukurādhipam
02,035.029d@021_1390	bhojaṃ ca kṛtavarmāṇam anyāṃś cāndhakavṛṣṇiṣu
02,035.029d@021_1391	āmantrya devapravaro vāsavo vāsavānujam
02,035.029d@021_1392	tataḥ śvetācalaprakhyaṃ gajam airāvataṃ prabhuḥ
02,035.029d@021_1393	paśyatāṃ sarvabhūtānām āruroha śacīpatiḥ
02,035.029d@021_1394	pṛthivīṃ cāntarikṣaṃ ca divaṃ ca varavāraṇam
02,035.029d@021_1395	mukhāḍambaranirghoṣaiḥ pūrayantam ivāsakṛt
02,035.029d@021_1396	haimayantramahākakṣyaṃ hiraṇmayaviṣāṇinam
02,035.029d@021_1397	manoharakuthāstīrṇaṃ sarvaratnavibhūṣitam
02,035.029d@021_1398	anekaśataratnābhiḥ patākābhir alaṃkṛtam
02,035.029d@021_1399	nityasrutamadāsrāvaṃ kṣarantam iva toyadam
02,035.029d@021_1400	diśāgajaṃ mahāmātraṃ kāñcanasrajam āsthitaḥ
02,035.029d@021_1401	prababhau mandarāgrasthaḥ pratapan bhānumān iva
02,035.029d@021_1402	tato vajramayaṃ bhīmaṃ pragṛhya paramāṅkuśam
02,035.029d@021_1403	yayau balavatā sārdhaṃ pāvakena śacīpatiḥ
02,035.029d@021_1404	taṃ kareṇugajavrātair vimānaiś ca marudgaṇāḥ
02,035.029d@021_1405	pṛṣṭhato 'nuyayuḥ prītāḥ kuberavaruṇagrahāḥ
02,035.029d@021_1406	sa vāyupatham āsthāya vaiśvānarapathaṃ gataḥ
02,035.029d@021_1407	bhīṣmaḥ
02,035.029d@021_1407	prāpya sūryapathaṃ devas tatraivāntaradhīyata
02,035.029d@021_1408	tataḥ sarvadaśārhāṇām āhukasya ca yāḥ striyaḥ
02,035.029d@021_1409	nandagopasya mahiṣī yaśodā lokaviśrutā
02,035.029d@021_1410	revatī ca mahābhāgā rukmiṇī ca pativratā
02,035.029d@021_1411	satyā jāmbavatī cobhe gāndhārī śiṃśumāpi ca
02,035.029d@021_1412	viśokā lakṣmaṇā sādhvī sumitrā ketumā tathā
02,035.029d@021_1413	vāsudevamahiṣyo 'nyāḥ śriyā sārdhaṃ yayus tadā
02,035.029d@021_1414	vibhūtiṃ draṣṭumanasaḥ keśavasya varāṅganāḥ
02,035.029d@021_1415	prīyamāṇāḥ sabhāṃ jagmur ālokayitum acyutam
02,035.029d@021_1416	devakī sarvadevīnāṃ rohiṇī ca puraskṛtā
02,035.029d@021_1417	dadṛśur devam āsīnaṃ kṛṣṇaṃ halabhṛtā saha
02,035.029d@021_1418	tau tu pūrvam upakramya rohiṇīm abhivādya ca
02,035.029d@021_1419	abhyavādayatāṃ devau devakīṃ rāmakeśavau
02,035.029d@021_1420	devakīṃ saptadevīnāṃ yathāśreṣṭhaṃ ca mātaraḥ
02,035.029d@021_1421	vavande saha rāmeṇa bhagavān vāsavānujaḥ
02,035.029d@021_1422	athāsanavaraṃ prāpya vṛṣṇidārapuraskṛtā
02,035.029d@021_1423	ubhāv aṅkagatau cakre devakī rāmakeśavau
02,035.029d@021_1424	sā tābhyām ṛṣabhākṣābhyāṃ putrābhyāṃ śuśubhe tadā
02,035.029d@021_1425	devakī devamāteva mitreṇa varuṇena ca
02,035.029d@021_1426	tataḥ prāptā yaśodāyā duhitā vai kṣaṇena hi
02,035.029d@021_1427	jājvalyamānā vapuṣā prabhayātīva bhārata
02,035.029d@021_1428	ekānaṅgeti yām āhuḥ kanyāṃ tāṃ kāmarūpiṇīm
02,035.029d@021_1429	yatkṛte sagaṇaṃ kaṃsaṃ jaghāna puruṣottamaḥ
02,035.029d@021_1430	tataḥ sa bhagavān rāmas tām upākramya bhāminīm
02,035.029d@021_1431	mūrdhny upāghrāya savyena parijagrāha pāṇinā
02,035.029d@021_1432	tāṃ ca tatropasaṃgṛhya priyām iva sakhīṃ samām
02,035.029d@021_1433	dakṣiṇena karāgreṇa parijagrāha mādhavaḥ
02,035.029d@021_1434	dadṛśus tāṃ sabhāmadhye bhaginīṃ rāmakṛṣṇayoḥ
02,035.029d@021_1435	rukmapadmaśayāṃ padmāṃ śrīm ivottamanāgayoḥ
02,035.029d@021_1436	athākṣatamahāvṛṣṭyā lājapuṣpaghṛtair api
02,035.029d@021_1437	vṛṣṇayo 'vākiran prītāḥ saṃkarṣaṇajanārdanau
02,035.029d@021_1438	sabālāḥ sahavṛddhāś ca sajñātikulabāndhavāḥ
02,035.029d@021_1439	upopaviviśuḥ prītā vṛṣṇayo madhusūdanam
02,035.029d@021_1440	pūjyamāno mahābāhuḥ paurāṇāṃ rativardhanaḥ
02,035.029d@021_1441	viveśa puruṣavyāghraḥ svaveśma madhusūdanaḥ
02,035.029d@021_1442	rukmiṇyā sahito devyā pramumoda sukhī sukham
02,035.029d@021_1443	tadanantaraṃ ca satyāyā jāmbavatyāś ca bhārata
02,035.029d@021_1444	sarvāsāṃ ca yaduśreṣṭhaḥ sarvakālavihāravān
02,035.029d@021_1445	jagāma ca hṛṣīkeśo rukmiṇyāḥ sa niveśanam
02,035.029d@021_1446	eṣa tāta mahābāho vijayaḥ śārṅgadhanvanaḥ
02,035.029d@021_1447	etadarthaṃ ca janmāhur mānuṣeṣu mahātmanaḥ
02,035.029d@021_1447	bhīṣmaḥ
02,035.029d@021_1448	dvārakāyāṃ tataḥ kṛṣṇaḥ svadāreṣu divāniśam
02,035.029d@021_1449	sukhaṃ labdhvā mahārāja pramumoda mahāyaśāḥ
02,035.029d@021_1450	pautrasya kāraṇāc cakre vibudhānāṃ hitaṃ tadā
02,035.029d@021_1451	savāsavaiḥ suraiḥ sarvair dustaraṃ bharatarṣabha
02,035.029d@021_1452	bāṇo nāmābhavad rājā baler jyeṣṭhasuto balī
02,035.029d@021_1453	vīryavān bharataśreṣṭha sa ca bāhusahasravān
02,035.029d@021_1454	tataś cakre tapas tīvraṃ satyena manasā nṛpa
02,035.029d@021_1455	rudram ārādhayām āsa sa ca bāṇaḥ samā bahu
02,035.029d@021_1456	tasmai bahuvarā dattāḥ śaṃkareṇa mahātmanā
02,035.029d@021_1457	tasmāl labdhvā varān bāṇo durlabhān asurair bhuvi
02,035.029d@021_1458	sa śoṇitapure rājyaṃ cakārāpratimo bale
02,035.029d@021_1459	trāsitāś ca surāḥ sarve tena bāṇena pāṇḍava
02,035.029d@021_1460	vijitya vibudhān sarvān sendrān bāṇaḥ samā bahu
02,035.029d@021_1461	aśāsata mahad rājyaṃ kubera iva bhārata
02,035.029d@021_1462	ṛddhyarthaṃ kurute yatnaṃ tasya caivośanā kaviḥ
02,035.029d@021_1463	tato rājann uṣā nāma bāṇasya duhitā tathā
02,035.029d@021_1464	rūpeṇāpratimā loke menakāyāḥ sutā yathā
02,035.029d@021_1465	athopāyena kaunteya aniruddho mahādyutiḥ
02,035.029d@021_1466	prādyumnis tām uṣāṃ prāpya pracchannaḥ pramumoda ha
02,035.029d@021_1467	atha bāṇo mahātejās tadā tatra yudhiṣṭhira
02,035.029d@021_1468	taṃ guhyanilayaṃ jñātvā prādyumniṃ sutayā saha
02,035.029d@021_1469	gṛhītvā kārayām āsa vastuṃ kārāgṛhe balāt
02,035.029d@021_1470	sukumāraḥ sukhārho 'tha tadā duḥkham avāpa saḥ
02,035.029d@021_1471	bāṇena khedito rājann aniruddho mumoha ca
02,035.029d@021_1472	etasminn eva kāle tu nārado munipuṅgavaḥ
02,035.029d@021_1473	dvārakāṃ prāpya kaunteya kṛṣṇaṃ dṛṣṭvā vaco 'bravīt
02,035.029d@021_1474	kṛṣṇa kṛṣṇa mahābāho yadūnāṃ kīrtivardhana
02,035.029d@021_1475	tvatpautro bādhyamāno 'tha bāṇenāmitatejasā
02,035.029d@021_1476	kṛcchraṃ prāpto 'niruddho vai śete kanyāgṛhe sadā
02,035.029d@021_1477	evam uktvā surarṣir vai bāṇasyātha puraṃ yayau
02,035.029d@021_1478	nāradasya vacaḥ śrutvā tato rājañ janārdanaḥ
02,035.029d@021_1479	āhūya baladevaṃ vai pradyumnaṃ ca mahādyutim
02,035.029d@021_1480	āruroha garutmantaṃ tābhyāṃ saha janārdanaḥ
02,035.029d@021_1481	tataḥ suparṇam āruhya trayas te puruṣarṣabhāḥ
02,035.029d@021_1482	jagmuḥ kruddhā mahāvīryā bāṇasya nagaraṃ prati
02,035.029d@021_1483	athāsādya mahārāja tat puraṃ dadṛśuś ca te
02,035.029d@021_1484	tāmraprākārasaṃvītāṃ rūpyadvāraiś ca śobhitām
02,035.029d@021_1485	hemaprāsādasaṃbādhāṃ muktāmaṇivicitritām
02,035.029d@021_1486	udyānavanasaṃpannāṃ nṛttagītaiś ca śobhitām
02,035.029d@021_1487	toraṇaiḥ pakṣibhiḥ kīrṇāṃ puṣkariṇyaiś ca śobhitām
02,035.029d@021_1488	tāṃ purīṃ svargasaṃkāśāṃ hṛṣṭapuṣṭajanākulām
02,035.029d@021_1489	dṛṣṭvā mudā yutāṃ haimāṃ vismayaṃ paramaṃ yayuḥ
02,035.029d@021_1490	tasya bāṇapurasyāsan dvārasthā devatāḥ sadā
02,035.029d@021_1491	maheśvaro guhaś caiva bhadrakālī ca pāvakaḥ
02,035.029d@021_1492	etā vai devatā rājan rarakṣus tāṃ purīṃ sadā
02,035.029d@021_1493	atha kṛṣṇo balāj jitvā dvārapālān yudhiṣṭhira
02,035.029d@021_1494	susaṃkruddho mahātejāḥ śaṅkhacakragadādharaḥ
02,035.029d@021_1495	āsasādottaradvāraṃ śaṃkareṇābhipālitam
02,035.029d@021_1496	tatra tasthau mahātejāḥ śūlapāṇir maheśvaraḥ
02,035.029d@021_1497	pinākaṃ saśaraṃ gṛhya bāṇasya hitakāmyayā
02,035.029d@021_1498	jñātvā tam āgataṃ kṛṣṇaṃ vyāditāsyam ivāntakam
02,035.029d@021_1499	tatas tau cakratur yuddhaṃ vāsudevamaheśvarau
02,035.029d@021_1500	tad yuddham abhavad ghoram acintyaṃ romaharṣaṇam
02,035.029d@021_1501	anyonyaṃ tau tatakṣetām anyonyajayakāṅkṣiṇau
02,035.029d@021_1502	divyāstrāṇi ca tau devau kruddhau mumucatuś ca tau
02,035.029d@021_1503	tataḥ kṛṣṇo raṇaṃ kṛtvā muhūrtaṃ śūlapāṇinā
02,035.029d@021_1504	vijitya taṃ mahādevaṃ tato yuddhe janārdanaḥ
02,035.029d@021_1505	anyāṃś ca jitvā dvārasthān praviveśa purottamam
02,035.029d@021_1506	praviśya bāṇam āsādya sa tatrātha janārdanaḥ
02,035.029d@021_1507	cakre yuddhaṃ mahat kruddhas tena bāṇena pāṇḍava
02,035.029d@021_1508	bāṇo 'pi sarvaśastrāṇi śitāni bharatarṣabha
02,035.029d@021_1509	susaṃkruddhas tadā yuddhe pātayām āsa keśave
02,035.029d@021_1510	punar udyamya śastrāṇāṃ sahasraṃ sarvabāhubhiḥ
02,035.029d@021_1511	mumoca bāṇaḥ saṃkruddhaḥ kṛṣṇaṃ prati raṇājire
02,035.029d@021_1512	tataḥ kṛṣṇas tadā chitvā sarvaśastrāṇi bhārata
02,035.029d@021_1513	kṛtvā muhūrtaṃ bāṇena yuddhaṃ rājann adhokṣajaḥ
02,035.029d@021_1514	cakram udyamya rājan vai divyaṃ śastrottamaṃ tataḥ
02,035.029d@021_1515	sahasrabāhūṃś ciccheda bāṇasyāmitatejasaḥ
02,035.029d@021_1516	tato bāṇo mahārāja kṛṣṇena bhṛśapīḍitaḥ
02,035.029d@021_1517	chinnabāhuḥ papātāśu viśākha iva pādapaḥ
02,035.029d@021_1518	sa pātayitvā bāleyaṃ bāṇaṃ kṛṣṇas tvarānvitaḥ
02,035.029d@021_1519	prādyumniṃ mokṣayām āsa kṣiptaṃ rājagṛhe tadā
02,035.029d@021_1520	mokṣayitvātha govindaḥ prādyumniṃ saha bhāryayā
02,035.029d@021_1521	bāṇasya sarvaratnāni asaṃkhyāni jahāra saḥ
02,035.029d@021_1522	godhanāny atha sarvasvaṃ sa bāṇasyālaye balāt
02,035.029d@021_1523	jahāra ca hṛṣīkeśo yadūnāṃ kīrtivardhanaḥ
02,035.029d@021_1524	tataḥ sa sarvaratnāni cāhṛtya madhusūdanaḥ
02,035.029d@021_1525	kṣipram āropayāṃ cakre sarvasvaṃ garuḍopari
02,035.029d@021_1526	tvarayātha sa kaunteya baladevaṃ mahābalam
02,035.029d@021_1527	pradyumnaṃ ca mahāvīryam aniruddhaṃ mahādyutim
02,035.029d@021_1528	uṣāṃ ca sundarīṃ rājan bhṛtyadāsīgaṇaiḥ saha
02,035.029d@021_1529	sarvān etān samāropya ratnāni vividhāni ca
02,035.029d@021_1530	mudā yukto mahātejāḥ pītāmbaradharo balī
02,035.029d@021_1531	divyābharaṇacitrāṅgaḥ śaṅkhacakragadāsidhṛk
02,035.029d@021_1532	āruroha garutmantam udayaṃ bhāskaro yathā
02,035.029d@021_1533	athāruhya suparṇaṃ sa prayayau dvārakāṃ prati
02,035.029d@021_1534	praviśya svapuraṃ kṛṣṇo yādavaiḥ sahitas tadā
02,035.029d@021_1535	bhīṣmaḥ
02,035.029d@021_1535	pramumoda tadā rājan svargastho vāsavo yathā
02,035.029d@021_1536	sūditā mauravāḥ pāśā niśumbhanarakau hatau
02,035.029d@021_1537	kṛtakṣemaḥ punaḥ panthāḥ puraṃ prāgjyotiṣaṃ prati
02,035.029d@021_1538	śauriṇā pṛthivīpālās trāsitā bharatarṣabha
02,035.029d@021_1539	dhanuṣaś ca praṇādena pāñcajanyasvanena ca
02,035.029d@021_1540	meghaprakhyair anīkaiś ca dākṣiṇātyābhisaṃvṛtam
02,035.029d@021_1541	rukmiṇaṃ trāsayām āsa keśavo bharatarṣabha
02,035.029d@021_1542	tataḥ parjanyaghoṣeṇa rathenādityavarcasā
02,035.029d@021_1543	uvāha mahiṣīṃ bhojyām eṣa cakragadādharaḥ
02,035.029d@021_1544	jārūthyām āhṛtiḥ krāthaḥ śiśupālaś ca nirjitaḥ
02,035.029d@021_1545	vakraś ca saha śaibyena śatadhanvā ca kṣatriyaḥ
02,035.029d@021_1546	indradyumno hataḥ kopād yavanaś ca kaśerumān
02,035.029d@021_1547	hataḥ saubhapatiḥ sālvaḥ sahaiva krathadhanvanā
02,035.029d@021_1548	parvatānāṃ sahasraṃ ca cakreṇa puruṣottamaḥ
02,035.029d@021_1549	vibhidya puṇḍarīkākṣo dyumatsenam ayodhayat
02,035.029d@021_1550	mahendraśikhare caiva nimeṣāntaracāriṇau
02,035.029d@021_1551	jagrāha bharataśreṣṭha varuṇasyābhitaś carau
02,035.029d@021_1552	irāvatyām ubhau caitāv agnisūryasamau bale
02,035.029d@021_1553	gopatis tālaketuś ca nihatau śārṅgadhanvanā
02,035.029d@021_1554	akṣaprapatane caiva nemihaṃsapatheṣu ca
02,035.029d@021_1555	ubhau tāv api kṛṣṇena surāṣṭrau vinipātitau
02,035.029d@021_1556	dagdhā vārāṇasī tāta keśavena mahātmanā
02,035.029d@021_1557	sānubandhaḥ sarāṣṭraś ca kāśīnām ṛṣabho hataḥ
02,035.029d@021_1558	prāgjyotiṣaṃ puraśreṣṭham asurair bahubhir vṛtam
02,035.029d@021_1559	prāpya lohitakūṭāni kṛṣṇena varuṇo jitaḥ
02,035.029d@021_1560	ajeyo duṣpradharṣaś ca lokapālo mahādyutiḥ
02,035.029d@021_1561	indradvīpo mahendreṇa gupto maghavatā svayam
02,035.029d@021_1562	pārijāto hṛtaḥ pārtha keśavena balīyasā
02,035.029d@021_1563	pāṇḍyaṃ pauṇḍraṃ ca mātsyaṃ ca kaliṅgaṃ ca janārdanaḥ
02,035.029d@021_1564	jaghāna sahitān sarvān aṅgarājaṃ ca mādhavaḥ
02,035.029d@021_1565	eṣa caikaśataṃ hatvā rathena kṣatrapuṃgavān
02,035.029d@021_1566	gāndhārīm avahat kṛṣṇo mahiṣīṃ yādavarṣabhaḥ
02,035.029d@021_1567	atha gāṇḍīvadhanvānaṃ krīḍārthaṃ madhusūdanaḥ
02,035.029d@021_1568	jigāya bharataśreṣṭha kuntyāś ca pramukhe vibhuḥ
02,035.029d@021_1569	droṇaṃ drauṇiṃ kṛpaṃ karṇaṃ bhīmasenaṃ suyodhanam
02,035.029d@021_1570	vakrānuyāne sahitāñ jigāya bharatarṣabha
02,035.029d@021_1571	babhroś ca priyam anvicchann eṣa cakragadādharaḥ
02,035.029d@021_1572	veṇudārivṛtāṃ bhāryām unmamātha yudhiṣṭhira
02,035.029d@021_1573	paryāptāṃ pṛthivīṃ sarvāṃ sāśvāṃ sarathakuñjarām
02,035.029d@021_1574	veṇudārivaśe yuktāṃ jigāya madhusūdanaḥ
02,035.029d@021_1575	avāpya tapasā vīryaṃ balam ojaś ca bhārata
02,035.029d@021_1576	trāsitāḥ sagaṇāḥ sarve bāṇena vibudhādhipāḥ
02,035.029d@021_1577	vajrāśanigadāpāśais trāsayadbhir anekaśaḥ
02,035.029d@021_1578	tasya nāsīd raṇe mṛtyur devair api savāsavaiḥ
02,035.029d@021_1579	so 'bhibhūtaś ca kṛṣṇena nihataś ca mahātmanā
02,035.029d@021_1580	chittvā bāhusahasraṃ tad govindena mahātmanā
02,035.029d@021_1581	eṣa pīṭhaṃ mahābāhuḥ kaṃsaṃ ca madhusūdanaḥ
02,035.029d@021_1582	paiṭhakaṃ cātilomānaṃ nijaghāna janārdanaḥ
02,035.029d@021_1583	jambham airāvataṃ caiva virūpaṃ ca mahāyaśāḥ
02,035.029d@021_1584	jaghāna bharataśreṣṭha śambaraṃ cārimardanam
02,035.029d@021_1585	eṣa bhogavatīṃ gatvā vāsukiṃ bharatarṣabha
02,035.029d@021_1586	nirjitya puṇḍarīkākṣo rauhiṇeyam amocayat
02,035.029d@021_1587	evaṃ bahūni karmāṇi śiśur eva janārdanaḥ
02,035.029d@021_1588	kṛtavān puṇḍarīkākṣaḥ saṃkarṣaṇasahāyavān
02,035.029d@021_1589	evam eṣo 'surāṇāṃ ca surāṇāṃ cāpi sarvaśaḥ
02,035.029d@021_1590	bhayābhayakaraḥ kṛṣṇaḥ sarvalokeśvaraḥ prabhuḥ
02,035.029d@021_1591	evam eṣa mahābāhuḥ śāstā sarvadurātmanām
02,035.029d@021_1592	kṛtvā devārtham amitaṃ svasthānaṃ pratipatsyate
02,035.029d@021_1593	eṣa bhogavatīṃ ramyām ṛṣīkāntāṃ mahāyaśāḥ
02,035.029d@021_1594	dvārakām ātmasāt kṛtvā sāgaraṃ gamayiṣyati
02,035.029d@021_1595	bahupuṇyavatīṃ ramyāṃ caityayūpavatīṃ śubhām
02,035.029d@021_1596	dvārakāṃ varuṇāvāsaṃ pravekṣyati sakānanām
02,035.029d@021_1597	tāṃ sūryasadanaprakhyāṃ manojñāṃ śārṅgadhanvanaḥ
02,035.029d@021_1598	visṛṣṭāṃ vāsudevena sāgaraḥ plāvayiṣyati
02,035.029d@021_1599	surāsuramanuṣyeṣu nāsīn na bhavitā kva cit
02,035.029d@021_1600	yas tām adhyavasad rājā anyatra madhusūdanāt
02,035.029d@021_1601	bhrājamānās tu śiśavo vṛṣṇyandhakamahārathāḥ
02,035.029d@021_1602	taj juṣṭaṃ pratipatsyante nākapṛṣṭhaṃ gatāsavaḥ
02,035.029d@021_1603	evam eṣa daśārhāṇāṃ vidhāya vidhinā vidhim
02,035.029d@021_1604	viṣṇur nārāyaṇaḥ somaḥ sūryaś ca bhavitā svayam
02,035.029d@021_1605	aprameyo 'niyojyaś ca yatrakāmagamo vaśī
02,035.029d@021_1606	modate bhagavān bhūtair bālaḥ krīḍanakair iva
02,035.029d@021_1607	naiṣa garbhatvam āpede na yonyām āvasat prabhuḥ
02,035.029d@021_1608	ātmanas tejasā kṛṣṇaḥ sarveṣāṃ kurute gatim
02,035.029d@021_1609	yathā budbuda utthāya tatraiva tu nilīyate
02,035.029d@021_1610	carācarāṇi bhūtāni tathā nārāyaṇe sadā
02,035.029d@021_1611	na pramātuṃ mahābāhuḥ śakyo bhārata keśavaḥ
02,035.029d@021_1612	paraṃ hy aparam etad viśvarūpān na vidyate
02,036.001	vaiśaṃpāyana uvāca
02,036.001a	evam uktvā tato bhīṣmo virarāma mahāyaśāḥ
02,036.001c	vyājahārottaraṃ tatra sahadevo 'rthavad vacaḥ
02,036.002a	keśavaṃ keśihantāram aprameyaparākramam
02,036.002b*0360_01	sarvalokeśvaraṃ kṛṣṇaṃ vijñāya puruṣottamam
02,036.002c	pūjyamānaṃ mayā yo vaḥ kṛṣṇaṃ na sahate nṛpāḥ
02,036.002d*0361_01	kṣipraṃ yuddhāya niryātu śaktaś ced atra me yudhi
02,036.003a	sarveṣāṃ balināṃ mūrdhni mayedaṃ nihitaṃ padam
02,036.003c	evam ukte mayā samyag uttaraṃ prabravītu saḥ
02,036.003d*0362_01	sa eva hi mayā vadhyo bhaviṣyati na saṃśayaḥ
02,036.004a	matimantas tu ye ke cid ācāryaṃ pitaraṃ gurum
02,036.004c	arcyam arcitam arcārham anujānantu te nṛpāḥ
02,036.005a	tato na vyājahāraiṣāṃ kaś cid buddhimatāṃ satām
02,036.005c	mānināṃ balināṃ rājñāṃ madhye saṃdarśite pade
02,036.006a	tato 'patat puṣpavṛṣṭiḥ sahadevasya mūrdhani
02,036.006c	adṛśyarūpā vācaś cāpy abruvan sādhu sādhv iti
02,036.007a	āvidhyad ajinaṃ kṛṣṇaṃ bhaviṣyadbhūtajalpakaḥ
02,036.007c	sarvasaṃśayanirmoktā nāradaḥ sarvalokavit
02,036.007d*0363_01	uvācākhilabhūtānāṃ madhye spaṣṭataraṃ vacaḥ
02,036.007d*0363_02	kṛṣṇaṃ kamalapatrākṣaṃ nārcayiṣyanti ye narāḥ
02,036.007d*0363_03	vaiśaṃpāyana uvāca
02,036.007d*0363_03	jīvanmṛtās tu te jñeyā na saṃbhāṣyāḥ kadā cana
02,036.008a	tatrāhūtāgatāḥ sarve sunīthapramukhā gaṇāḥ
02,036.008c	saṃprādṛśyanta saṃkruddhā vivarṇavadanās tathā
02,036.009a	yudhiṣṭhirābhiṣekaṃ ca vāsudevasya cārhaṇam
02,036.009b*0364_01	na syād yathā tathā kāryam evaṃ sarve tadābruvan
02,036.009b*0364_02	niṣkarṣān niścayāt sarve rājānaḥ krodhamūrchitāḥ
02,036.009c	abruvaṃs tatra rājāno nirvedād ātmaniścayāt
02,036.010a	suhṛdbhir vāryamāṇānāṃ teṣāṃ hi vapur ābabhau
02,036.010c	āmiṣād apakṛṣṭānāṃ siṃhānām iva garjatām
02,036.011a	taṃ balaugham aparyantaṃ rājasāgaram akṣayam
02,036.011c	kurvāṇaṃ samayaṃ kṛṣṇo yuddhāya bubudhe tadā
02,036.012a	pūjayitvā tu pūjārhaṃ brahmakṣatraṃ viśeṣataḥ
02,036.012c	sahadevo nṛṇāṃ devaḥ samāpayata karma tat
02,036.013a	tasminn abhyarcite kṛṣṇe sunīthaḥ śatrukarṣaṇaḥ
02,036.013c	atitāmrekṣaṇaḥ kopād uvāca manujādhipān
02,036.014a	sthitaḥ senāpatir vo 'haṃ manyadhvaṃ kiṃ nu sāṃpratam
02,036.014c	yudhi tiṣṭhāma saṃnahya sametān vṛṣṇipāṇḍavān
02,036.015a	iti sarvān samutsāhya rājñas tāṃś cedipuṃgavaḥ
02,036.015c	yajñopaghātāya tataḥ so 'mantrayata rājabhiḥ
02,037.001	vaiśaṃpāyana uvāca
02,037.001a	tataḥ sāgarasaṃkāśaṃ dṛṣṭvā nṛpatisāgaram
02,037.001b*0365_01	saṃvartavātābhihataṃ bhīmaṃ kṣubdham ivārṇavam
02,037.001c	roṣāt pracalitaṃ sarvam idam āha yudhiṣṭhiraḥ
02,037.002a	bhīṣmaṃ matimatāṃ śreṣṭhaṃ vṛddhaṃ kurupitāmaham
02,037.002c	bṛhaspatiṃ bṛhattejāḥ puruhūta ivārihā
02,037.003a	asau roṣāt pracalito mahān nṛpatisāgaraḥ
02,037.003c	atra yat pratipattavyaṃ tan me brūhi pitāmaha
02,037.004a	yajñasya ca na vighnaḥ syāt prajānāṃ ca śivaṃ bhavet
02,037.004c	yathā sarvatra tat sarvaṃ brūhi me 'dya pitāmaha
02,037.005a	ity uktavati dharmajñe dharmarāje yudhiṣṭhire
02,037.005c	uvācedaṃ vaco bhīṣmas tataḥ kurupitāmahaḥ
02,037.006a	mā bhais tvaṃ kuruśārdūla śvā siṃhaṃ hantum arhati
02,037.006c	śivaḥ panthāḥ sunīto 'tra mayā pūrvataraṃ vṛtaḥ
02,037.007a	prasupte hi yathā siṃhe śvānas tatra samāgatāḥ
02,037.007c	bhaṣeyuḥ sahitāḥ sarve tatheme vasudhādhipāḥ
02,037.008a	vṛṣṇisiṃhasya suptasya tatheme pramukhe sthitāḥ
02,037.008c	bhaṣante tāta saṃkruddhāḥ śvānaḥ siṃhasya saṃnidhau
02,037.009a	na hi saṃbudhyate tāvat suptaḥ siṃha ivācyutaḥ
02,037.009b*0366_01	tad idaṃ jñātapūrvaṃ hi tava saṃstotum icchataḥ
02,037.009c	tena siṃhīkaroty etān nṛsiṃhaś cedipuṃgavaḥ
02,037.010a	pārthivān pārthivaśreṣṭha śiśupālo 'lpacetanaḥ
02,037.010c	sarvān sarvātmanā tāta netukāmo yamakṣayam
02,037.011a	nūnam etat samādātuṃ punar icchaty adhokṣajaḥ
02,037.011c	yad asya śiśupālasthaṃ tejas tiṣṭhati bhārata
02,037.012a	viplutā cāsya bhadraṃ te buddhir buddhimatāṃ vara
02,037.012c	cedirājasya kaunteya sarveṣāṃ ca mahīkṣitām
02,037.013a	ādātuṃ hi naravyāghro yaṃ yam icchaty ayaṃ yadā
02,037.013c	tasya viplavate buddhir evaṃ cedipater yathā
02,037.014a	caturvidhānāṃ bhūtānāṃ triṣu lokeṣu mādhavaḥ
02,037.014c	prabhavaś caiva sarveṣāṃ nidhanaṃ ca yudhiṣṭhira
02,037.015a	iti tasya vacaḥ śrutvā tataś cedipatir nṛpaḥ
02,037.015c	bhīṣmaṃ rūkṣākṣarā vācaḥ śrāvayām āsa bhārata
02,038.001	śiśupāla uvāca
02,038.001a	vibhīṣikābhir bahvībhir bhīṣayan sarvapārthivān
02,038.001c	na vyapatrapase kasmād vṛddhaḥ san kulapāṃsanaḥ
02,038.002a	yuktam etat tṛtīyāyāṃ prakṛtau vartatā tvayā
02,038.002c	vaktuṃ dharmād apetārthaṃ tvaṃ hi sarvakurūttamaḥ
02,038.003a	nāvi naur iva saṃbaddhā yathāndho vāndham anviyāt
02,038.003c	tathābhūtā hi kauravyā bhīṣma yeṣāṃ tvam agraṇīḥ
02,038.004a	pūtanāghātapūrvāṇi karmāṇy asya viśeṣataḥ
02,038.004c	tvayā kīrtayatāsmākaṃ bhūyaḥ pracyāvitaṃ manaḥ
02,038.005a	avaliptasya mūrkhasya keśavaṃ stotum icchataḥ
02,038.005c	kathaṃ bhīṣma na te jihvā śatadheyaṃ vidīryate
02,038.006a	yatra kutsā prayoktavyā bhīṣma bālatarair naraiḥ
02,038.006c	tam imaṃ jñānavṛddhaḥ san gopaṃ saṃstotum icchasi
02,038.007a	yady anena hatā bālye śakuniś citram atra kim
02,038.007c	tau vāśvavṛṣabhau bhīṣma yau na yuddhaviśāradau
02,038.008a	cetanārahitaṃ kāṣṭhaṃ yady anena nipātitam
02,038.008c	pādena śakaṭaṃ bhīṣma tatra kiṃ kṛtam adbhutam
02,038.008d*0367_01	arkapramāṇau tau vṛkṣau yady anena nipātitau
02,038.008d*0367_02	nāgaś ca pātito yena tatra kiṃ vismayaṃ kṛtam
02,038.009a	valmīkamātraḥ saptāhaṃ yady anena dhṛto 'calaḥ
02,038.009c	tadā govardhano bhīṣma na tac citraṃ mataṃ mama
02,038.010a	bhuktam etena bahv annaṃ krīḍatā nagamūrdhani
02,038.010c	iti te bhīṣma śṛṇvānāḥ paraṃ vismayam āgatāḥ
02,038.010d*0368_01	matimanto na śaṃsanti sajjanā dharmiṇaḥ sadā
02,038.011a	yasya cānena dharmajña bhuktam annaṃ balīyasaḥ
02,038.011c	sa cānena hataḥ kaṃsa ity etan na mahādbhutam
02,038.011d*0369_01	kāgahā bagahā vatsasarpahā kharahā tathā
02,038.011d*0369_02	agnipo māyika iva kathaṃ nārho 'grapūjane
02,038.012a	na te śrutam idaṃ bhīṣma nūnaṃ kathayatāṃ satām
02,038.012c	yad vakṣye tvām adharmajña vākyaṃ kurukulādhama
02,038.013a	strīṣu goṣu na śastrāṇi pātayed brāhmaṇeṣu ca
02,038.013c	yasya cānnāni bhuñjīta yaś ca syāc charaṇāgataḥ
02,038.014a	iti santo 'nuśāsanti sajjanā dharmiṇaḥ sadā
02,038.014c	bhīṣma loke hi tat sarvaṃ vitathaṃ tvayi dṛśyate
02,038.015a	jñānavṛddhaṃ ca vṛddhaṃ ca bhūyāṃsaṃ keśavaṃ mama
02,038.015c	ajānata ivākhyāsi saṃstuvan kurusattama
02,038.015e	goghnaḥ strīghnaś ca san bhīṣma kathaṃ saṃstavam arhati
02,038.015e*0370_01	**** **** tvadvākyād yadi pūjyate
02,038.015e*0370_02	evaṃbhūtaś ca yo bhīṣma
02,038.016a	asau matimatāṃ śreṣṭho ya eṣa jagataḥ prabhuḥ
02,038.016c	saṃbhāvayati yady evaṃ tvadvākyāc ca janārdanaḥ
02,038.016e	evam etat sarvam iti sarvaṃ tad vitathaṃ dhruvam
02,038.017a	na gāthā gāthinaṃ śāsti bahu ced api gāyati
02,038.017c	prakṛtiṃ yānti bhūtāni bhūliṅgaśakunir yathā
02,038.018a	nūnaṃ prakṛtir eṣā te jaghanyā nātra saṃśayaḥ
02,038.018b*0371_01	nadīsutatvāt te cittaṃ cañcalaṃ na sthiraṃ smṛtam
02,038.018c	ataḥ pāpīyasī caiṣāṃ pāṇḍavānām apīṣyate
02,038.019a	yeṣām arcyatamaḥ kṛṣṇas tvaṃ ca yeṣāṃ pradarśakaḥ
02,038.019c	dharmavāk tvam adharmajñaḥ satāṃ mārgād avaplutaḥ
02,038.020a	ko hi dharmiṇam ātmānaṃ jānañ jñānavatāṃ varaḥ
02,038.020c	kuryād yathā tvayā bhīṣma kṛtaṃ dharmam avekṣatā
02,038.020d*0372_01	cet tvaṃ dharmaṃ vijānāsi yadi prājñā matis tava
02,038.021a	anyakāmā hi dharmajña kanyakā prājñamāninā
02,038.021b*0373_01	gṛhītā pāṇidharmeṇa rājñā sālvena dhīmatā
02,038.021c	ambā nāmeti bhadraṃ te kathaṃ sāpahṛtā tvayā
02,038.022a	yāṃ tvayāpahṛtāṃ bhīṣma kanyāṃ naiṣitavān nṛpaḥ
02,038.022c	bhrātā vicitravīryas te satāṃ vṛttam anuṣṭhitaḥ
02,038.023a	dārayor yasya cānyena miṣataḥ prājñamāninaḥ
02,038.023c	tava jātāny apatyāni sajjanācarite pathi
02,038.024a	na hi dharmo 'sti te bhīṣma brahmacaryam idaṃ vṛthā
02,038.024c	yad dhārayasi mohād vā klībatvād vā na saṃśayaḥ
02,038.025a	na tv ahaṃ tava dharmajña paśyāmy upacayaṃ kva cit
02,038.025c	na hi te sevitā vṛddhā ya evaṃ dharmam abruvan
02,038.026a	iṣṭaṃ dattam adhītaṃ ca yajñāś ca bahudakṣiṇāḥ
02,038.026c	sarvam etad apatyasya kalāṃ nārhati ṣoḍaśīm
02,038.027a	vratopavāsair bahubhiḥ kṛtaṃ bhavati bhīṣma yat
02,038.027c	sarvaṃ tad anapatyasya moghaṃ bhavati niścayāt
02,038.028a	so 'napatyaś ca vṛddhaś ca mithyādharmānuśāsanāt
02,038.028c	haṃsavat tvam apīdānīṃ jñātibhyaḥ prāpnuyā vadham
02,038.029a	evaṃ hi kathayanty anye narā jñānavidaḥ purā
02,038.029c	bhīṣma yat tad ahaṃ samyag vakṣyāmi tava śṛṇvataḥ
02,038.030a	vṛddhaḥ kila samudrānte kaś cid dhaṃso 'bhavat purā
02,038.030c	dharmavāg anyathāvṛttaḥ pakṣiṇaḥ so 'nuśāsti ha
02,038.031a	dharmaṃ carata mādharmam iti tasya vacaḥ kila
02,038.031b*0374_01	ghorāṃ māyāṃ praviṣṭāḥ stha tasmāj jāgrata jāgrata
02,038.031b*0374_02	ahiṃsā paramo dharma iti tasya vacaḥ kila
02,038.031c	pakṣiṇaḥ śuśruvur bhīṣma satataṃ dharmavādinaḥ
02,038.031d@022_0001	haṃsasya tad vacaḥ śrutvā muditāḥ sarvapakṣiṇaḥ
02,038.031d@022_0002	pakṣiṇaḥ
02,038.031d@022_0002	ūcuś cainaṃ khagā haṃsaṃ parivārya ca sarvaśaḥ
02,038.031d@022_0003	kathayasva bhavān dharmaṃ pakṣiṇāṃ tat samāsataḥ
02,038.031d@022_0004	ko hi nāma dvijaśreṣṭha brūhi no dharmam uttamam
02,038.031d@022_0004	haṃsaḥ
02,038.031d@022_0005	prajāsv ahiṃsā dharmo vai hiṃsādharmaḥ khagavrajāḥ
02,038.031d@022_0006	etad evānuboddhavyaṃ dharmādharmaḥ samāsataḥ
02,038.031d@022_0007	vṛddhahaṃsavacaḥ śrutvā pakṣiṇas te susaṃhitāḥ
02,038.031d@022_0008	pakṣiṇaḥ
02,038.031d@022_0008	ūcuś ca dharmalubdhās te smayamānā ivāṇḍajāḥ
02,038.031d@022_0009	dharmaṃ yaḥ kurute nityaṃ loke dhīrataro 'ṇḍajaḥ
02,038.031d@022_0010	haṃsaḥ
02,038.031d@022_0010	sa yatra gacched dharmātmā tan no brūhīha tattvataḥ
02,038.031d@022_0011	dharmaṃ yaḥ kurute nityaṃ loke sadvṛttim āsthitaḥ
02,038.031d@022_0012	pakṣiṇaḥ
02,038.031d@022_0012	sa gacchet sarvalokān vai tathā vai niyataṃ khagāḥ
02,038.031d@022_0013	jñātvā hi dharmādharmaṃ ca nityaṃ loke dvijottama
02,038.031d@022_0014	haṃsaḥ
02,038.031d@022_0014	durlabhaṃ svargalokaṃ tu taṃ kasmāt tvaṃ na gacchasi
02,038.031d@022_0015	bālā yūyaṃ na jānīdhvaṃ dharmasūkṣmaṃ vihaṃgamāḥ
02,038.031d@022_0016	dharmaṃ yaḥ kurute loke satataṃ śubhabuddhinā
02,038.031d@022_0017	sa cāyuṣo 'nte svaṃ dehaṃ tyaktvā svargaṃ tu gacchati
02,038.031d@022_0018	sa cāham api ca tyaktvā kāle deham imaṃ dvijāḥ
02,038.031d@022_0019	śiśupālaḥ
02,038.031d@022_0019	svargalokaṃ gamiṣyāmi iyaṃ dharmasya vai gatiḥ
02,038.031d@022_0020	evaṃ dharmakathāṃ cakre sa haṃsaḥ pakṣiṇāṃ bhṛśam
02,038.031d@022_0021	pakṣiṇaḥ śuśruvur bhīṣma satataṃ dharmam eva te
02,038.032a	athāsya bhakṣyam ājahruḥ samudrajalacāriṇaḥ
02,038.032c	aṇḍajā bhīṣma tasyānye dharmārtham iti śuśruma
02,038.033a	tasya caiva samabhyāśe nikṣipyāṇḍāni sarvaśaḥ
02,038.033c	samudrāmbhasy amodanta caranto bhīṣma pakṣiṇaḥ
02,038.034a	teṣām aṇḍāni sarveṣāṃ bhakṣayām āsa pāpakṛt
02,038.034c	sa haṃsaḥ saṃpramattānām apramattaḥ svakarmaṇi
02,038.035a	tataḥ prakṣīyamāṇeṣu teṣv aṇḍeṣv aṇḍajo 'paraḥ
02,038.035c	aśaṅkata mahāprājñas taṃ kadā cid dadarśa ha
02,038.035c*0375_01	**** **** karmāsyedaṃ bhaved iti
02,038.035c*0375_02	tato gateṣu haṃseṣu sarveṣu carituṃ tadā
02,038.035c*0375_03	sthita ātmānam āvṛtya
02,038.035d*0376_01	tato gateṣu haṃseṣu sarveṣu caritaṃ tadā
02,038.035d*0376_02	sthita ātmānam āvṛtya taṃ kadā cid dadarśa ha
02,038.036a	tataḥ sa kathayām āsa dṛṣṭvā haṃsasya kilbiṣam
02,038.036c	teṣāṃ paramaduḥkhārtaḥ sa pakṣī sarvapakṣiṇām
02,038.037a	tataḥ pratyakṣato dṛṣṭvā pakṣiṇas te samāgatāḥ
02,038.037c	nijaghnus taṃ tadā haṃsaṃ mithyāvṛttaṃ kurūdvaha
02,038.037d*0377_01	haṃsavat tvam apīdānīṃ jñātibhyo vadham āpnuyāḥ
02,038.037d*0378_01	vṛddhahaṃso hatas tatra mithyāvṛtto durātmavān
02,038.038a	te tvāṃ haṃsasadharmāṇam apīme vasudhādhipāḥ
02,038.038c	nihanyur bhīṣma saṃkruddhāḥ pakṣiṇas tam ivāṇḍajam
02,038.039a	gāthām apy atra gāyanti ye purāṇavido janāḥ
02,038.039c	bhīṣma yāṃ tāṃ ca te samyak kathayiṣyāmi bhārata
02,038.040a	antarātmani vinihite; rauṣi patraratha vitatham
02,038.040c	aṇḍabhakṣaṇam aśuci te; karma vācam atiśayate
02,039.001	śiśupāla uvāca
02,039.001a	sa me bahumato rājā jarāsaṃdho mahābalaḥ
02,039.001c	yo 'nena yuddhaṃ neyeṣa dāso 'yam iti saṃyuge
02,039.002a	keśavena kṛtaṃ yat tu jarāsaṃdhavadhe tadā
02,039.002c	bhīmasenārjunābhyāṃ ca kas tat sādhv iti manyate
02,039.003a	advāreṇa praviṣṭena chadmanā brahmavādinā
02,039.003c	dṛṣṭaḥ prabhāvaḥ kṛṣṇena jarāsaṃdhasya dhīmataḥ
02,039.004a	yena dharmātmanātmānaṃ brahmaṇyam abhijānatā
02,039.004c	naiṣitaṃ pādyam asmai tad dātum agre durātmane
02,039.005a	bhujyatām iti tenoktāḥ kṛṣṇabhīmadhanaṃjayāḥ
02,039.005c	jarāsaṃdhena kauravya kṛṣṇena vikṛtaṃ kṛtam
02,039.006a	yady ayaṃ jagataḥ kartā yathainaṃ mūrkha manyase
02,039.006c	kasmān na brāhmaṇaṃ samyag ātmānam avagacchati
02,039.007a	idaṃ tv āścaryabhūtaṃ me yad ime pāṇḍavās tvayā
02,039.007c	apakṛṣṭāḥ satāṃ mārgān manyante tac ca sādhv iti
02,039.008a	atha vā naitad āścaryaṃ yeṣāṃ tvam asi bhārata
02,039.008c	strīsadharmā ca vṛddhaś ca sarvārthānāṃ pradarśakaḥ
02,039.009	vaiśaṃpāyana uvāca
02,039.009a	tasya tad vacanaṃ śrutvā rūkṣaṃ rūkṣākṣaraṃ bahu
02,039.009c	cukopa balināṃ śreṣṭho bhīmasenaḥ pratāpavān
02,039.010a	tasya padmapratīkāśe svabhāvāyatavistṛte
02,039.010c	bhūyaḥ krodhābhitāmrānte rakte netre babhūvatuḥ
02,039.011a	triśikhāṃ bhrukuṭīṃ cāsya dadṛśuḥ sarvapārthivāḥ
02,039.011c	lalāṭasthāṃ trikūṭasthāṃ gaṅgāṃ tripathagām iva
02,039.012a	dantān saṃdaśatas tasya kopād dadṛśur ānanam
02,039.012c	yugānte sarvabhūtāni kālasyeva didhakṣataḥ
02,039.013a	utpatantaṃ tu vegena jagrāhainaṃ manasvinam
02,039.013c	bhīṣma eva mahābāhur mahāsenam iveśvaraḥ
02,039.014a	tasya bhīmasya bhīṣmeṇa vāryamāṇasya bhārata
02,039.014c	guruṇā vividhair vākyaiḥ krodhaḥ praśamam āgataḥ
02,039.015a	nāticakrāma bhīṣmasya sa hi vākyam ariṃdamaḥ
02,039.015c	samuddhūto ghanāpāye velām iva mahodadhiḥ
02,039.016a	śiśupālas tu saṃkruddhe bhīmasene narādhipa
02,039.016c	nākampata tadā vīraḥ pauruṣe sve vyavasthitaḥ
02,039.017a	utpatantaṃ tu vegena punaḥ punar ariṃdamaḥ
02,039.017c	na sa taṃ cintayām āsa siṃhaḥ kṣudramṛgaṃ yathā
02,039.018a	prahasaṃś cābravīd vākyaṃ cedirājaḥ pratāpavān
02,039.018c	bhīmasenam atikruddhaṃ dṛṣṭvā bhīmaparākramam
02,039.019a	muñcainaṃ bhīṣma paśyantu yāvad enaṃ narādhipāḥ
02,039.019c	matpratāpāgninirdagdhaṃ pataṃgam iva vahninā
02,039.020a	tataś cedipater vākyaṃ tac chrutvā kurusattamaḥ
02,039.020c	bhīmasenam uvācedaṃ bhīṣmo matimatāṃ varaḥ
02,039.020d*0379_01	naiṣā cedipater buddhir yayā tv āhvayate 'cyutam
02,039.020d*0379_02	bhīmasena mahābāho kṛṣṇe 'sya vadhaniścayaḥ
02,040.001	bhīṣma uvāca
02,040.001a	cedirājakule jātas tryakṣa eṣa caturbhujaḥ
02,040.001c	rāsabhārāvasadṛśaṃ rurāva ca nanāda ca
02,040.002a	tenāsya mātāpitarau tresatus tau sabāndhavau
02,040.002c	vaikṛtaṃ tac ca tau dṛṣṭvā tyāgāya kurutāṃ matim
02,040.003a	tataḥ sabhāryaṃ nṛpatiṃ sāmātyaṃ sapurohitam
02,040.003c	cintāsaṃmūḍhahṛdayaṃ vāg uvācāśarīriṇī
02,040.004a	eṣa te nṛpate putraḥ śrīmāñ jāto mahābalaḥ
02,040.004c	tasmād asmān na bhetavyam avyagraḥ pāhi vai śiśum
02,040.005a	na caivaitasya mṛtyus tvaṃ na kālaḥ pratyupasthitaḥ
02,040.005c	mṛtyur hantāsya śastreṇa sa cotpanno narādhipa
02,040.006a	saṃśrutyodāhṛtaṃ vākyaṃ bhūtam antarhitaṃ tataḥ
02,040.006c	putrasnehābhisaṃtaptā jananī vākyam abravīt
02,040.007a	yenedam īritaṃ vākyaṃ mamaiva tanayaṃ prati
02,040.007c	prāñjalis taṃ namasyāmi bravītu sa punar vacaḥ
02,040.007d*0380_01	yāthātathyena bhagavān devo vā yadi vetaraḥ
02,040.007d*0381_01	mahad balaṃ mahad bhūtam ity uktvā punar uttaram
02,040.008a	śrotum icchāmi putrasya ko 'sya mṛtyur bhaviṣyati
02,040.008c	antarhitaṃ tato bhūtam uvācedaṃ punar vacaḥ
02,040.009a	yenotsaṅge gṛhītasya bhujāv abhyadhikāv ubhau
02,040.009c	patiṣyataḥ kṣititale pañcaśīrṣāv ivoragau
02,040.010a	tṛtīyam etad bālasya lalāṭasthaṃ ca locanam
02,040.010c	nimajjiṣyati yaṃ dṛṣṭvā so 'sya mṛtyur bhaviṣyati
02,040.011a	tryakṣaṃ caturbhujaṃ śrutvā tathā ca samudāhṛtam
02,040.011c	dharaṇyāṃ pārthivāḥ sarve abhyagacchan didṛkṣavaḥ
02,040.012a	tān pūjayitvā saṃprāptān yathārhaṃ sa mahīpatiḥ
02,040.012c	ekaikasya nṛpasyāṅke putram āropayat tadā
02,040.013a	evaṃ rājasahasrāṇāṃ pṛthaktvena yathākramam
02,040.013c	śiśur aṅke samārūḍho na tat prāpa nidarśanam
02,040.013d*0382_01	etad eva tu saṃśrutya dvāravatyāṃ mahābalau
02,040.014a	tataś cedipuraṃ prāptau saṃkarṣaṇajanārdanau
02,040.014c	yādavau yādavīṃ draṣṭuṃ svasāraṃ tāṃ pitus tadā
02,040.014d*0383_01	pitṛsvasāraṃ tāṃ dṛṣṭvā samāśvāsya mahābhujau
02,040.014d*0384_01	tau dāmaghoṣaṃ rājānam abhivādya yathākramam
02,040.015a	abhivādya yathānyāyaṃ yathājyeṣṭhaṃ nṛpāṃś ca tān
02,040.015c	kuśalānāmayaṃ pṛṣṭvā niṣaṇṇau rāmakeśavau
02,040.016a	abhyarcitau tadā vīrau prītyā cābhyadhikaṃ tataḥ
02,040.016c	putraṃ dāmodarotsaṅge devī saṃnyadadhāt svayam
02,040.017a	nyastamātrasya tasyāṅke bhujāv abhyadhikāv ubhau
02,040.017c	petatus tac ca nayanaṃ nimamajja lalāṭajam
02,040.018a	tad dṛṣṭvā vyathitā trastā varaṃ kṛṣṇam ayācata
02,040.018c	dadasva me varaṃ kṛṣṇa bhayārtāyā mahābhuja
02,040.019a	tvaṃ hy ārtānāṃ samāśvāso bhītānām abhayaṃkaraḥ
02,040.019b*0385_01	evam uktas tataḥ kṛṣṇaḥ provāca yadunandanaḥ
02,040.019b*0386_01	sa taṃ dvyakṣaṃ tato dṛṣṭvā samāśvāsya mahābhujaḥ
02,040.019b*0387_01	śrutvā pitṛṣvasur vākyaṃ bhaktānām abhayapradaḥ
02,040.019c	pitṛṣvasāraṃ mā bhaiṣīr ity uvāca janārdanaḥ
02,040.020a	dadāni kaṃ varaṃ kiṃ vā karavāṇi pitṛṣvasaḥ
02,040.020c	śakyaṃ vā yadi vāśakyaṃ kariṣyāmi vacas tava
02,040.021a	evam uktā tataḥ kṛṣṇam abravīd yadunandanam
02,040.021c	śiśupālasyāparādhān kṣamethās tvaṃ mahābala
02,040.021d*0388_01	matkṛte yaduśārdūla viddhy enaṃ me varaṃ prabho
02,040.021d*0389_01	ity uktaḥ puṇḍarīkākṣaḥ pratyuvāca mahābalaḥ
02,040.022	kṛṣṇa uvāca
02,040.022a	aparādhaśataṃ kṣāmyaṃ mayā hy asya pitṛṣvasaḥ
02,040.022c	putrasya te vadhārhāṇāṃ mā tvaṃ śoke manaḥ kṛthāḥ
02,040.022d*0390_01	evam etat purāvṛttaṃ śiśāv asmin vṛkodara
02,040.022d*0391_01	sa jānann ātmano mṛtyuṃ kṛṣṇaṃ yadusukhāvaham
02,040.023	bhīṣma uvāca
02,040.023a	evam eṣa nṛpaḥ pāpaḥ śiśupālaḥ sumandadhīḥ
02,040.023c	tvāṃ samāhvayate vīra govindavaradarpitaḥ
02,041.001	bhīṣma uvāca
02,041.001a	naiṣā cedipater buddhir yayā tvāhvayate 'cyutam
02,041.001c	nūnam eṣa jagadbhartuḥ kṛṣṇasyaiva viniścayaḥ
02,041.002a	ko hi māṃ bhīmasenādya kṣitāv arhati pārthivaḥ
02,041.002c	kṣeptuṃ daivaparītātmā yathaiṣa kulapāṃsanaḥ
02,041.003a	eṣa hy asya mahābāho tejoṃśaś ca harer dhruvam
02,041.003c	tam eva punar ādātum icchat pṛthuyaśā hariḥ
02,041.004a	yenaiṣa kuruśārdūla śārdūla iva cedirāṭ
02,041.004c	garjaty atīva durbuddhiḥ sarvān asmān acintayan
02,041.005	vaiśaṃpāyana uvāca
02,041.005a	tato na mamṛṣe caidyas tad bhīṣmavacanaṃ tadā
02,041.005c	uvāca cainaṃ saṃkruddhaḥ punar bhīṣmam athottaram
02,041.006	śiśupāla uvāca
02,041.006a	dviṣatāṃ no 'stu bhīṣmaiṣa prabhāvaḥ keśavasya yaḥ
02,041.006c	yasya saṃstavavaktā tvaṃ bandivat satatotthitaḥ
02,041.007a	saṃstavāya mano bhīṣma pareṣāṃ ramate sadā
02,041.007c	yadi saṃstauṣi rājñas tvam imaṃ hitvā janārdanam
02,041.008a	daradaṃ stuhi bāhlīkam imaṃ pārthivasattamam
02,041.008c	jāyamānena yeneyam abhavad dāritā mahī
02,041.009a	vaṅgāṅgaviṣayādhyakṣaṃ sahasrākṣasamaṃ bale
02,041.009c	stuhi karṇam imaṃ bhīṣma mahācāpavikarṣaṇam
02,041.009d*0392_01	yasyeme kuṇḍale divye sahaje devanirmite
02,041.009d*0392_02	kavacaṃ ca mahābāho bālārkasadṛśaprabham
02,041.009d*0392_03	vāsavapratimo yena jarāsaṃdho 'tidurjayaḥ
02,041.009d*0392_04	vijito bāhuyuddhena dehabhedaṃ ca lambhitaḥ
02,041.009d*0393_01	stuhi bhīṣmabāhūru vīrau ca bhuvi [vi]śrutau
02,041.010a	droṇaṃ drauṇiṃ ca sādhu tvaṃ pitāputrau mahārathau
02,041.010c	stuhi stutyāv imau bhīṣma satataṃ dvijasattamau
02,041.011a	yayor anyataro bhīṣma saṃkruddhaḥ sacarācarām
02,041.011c	imāṃ vasumatīṃ kuryād aśeṣām iti me matiḥ
02,041.012a	droṇasya hi samaṃ yuddhe na paśyāmi narādhipam
02,041.012c	aśvatthāmnas tathā bhīṣma na caitau stotum icchasi
02,041.013a	śalyādīn api kasmāt tvaṃ na stauṣi vasudhādhipān
02,041.013c	stavāya yadi te buddhir vartate bhīṣma sarvadā
02,041.014a	kiṃ hi śakyaṃ mayā kartuṃ yad vṛddhānāṃ tvayā nṛpa
02,041.014c	purā kathayatāṃ nūnaṃ na śrutaṃ dharmavādinām
02,041.015a	ātmanindātmapūjā ca paranindā parastavaḥ
02,041.015c	anācaritam āryāṇāṃ vṛttam etac caturvidham
02,041.016a	yad astavyam imaṃ śaśvan mohāt saṃstauṣi bhaktitaḥ
02,041.016c	keśavaṃ tac ca te bhīṣma na kaś cid anumanyate
02,041.017a	kathaṃ bhojasya puruṣe vargapāle durātmani
02,041.017c	samāveśayase sarvaṃ jagat kevalakāmyayā
02,041.018a	atha vaiṣā na te bhaktiḥ pakṛtiṃ yāti bhārata
02,041.018c	mayaiva kathitaṃ pūrvaṃ bhūliṅgaśakunir yathā
02,041.019a	bhūliṅgaśakunir nāma pārśve himavataḥ pare
02,041.019c	bhīṣma tasyāḥ sadā vācaḥ śrūyante 'rthavigarhitāḥ
02,041.020a	mā sāhasam itīdaṃ sā satataṃ vāśate kila
02,041.020c	sāhasaṃ cātmanātīva carantī nāvabudhyate
02,041.021a	sā hi māṃsārgalaṃ bhīṣma mukhāt siṃhasya khādataḥ
02,041.021c	dantāntaravilagnaṃ yat tad ādatte 'lpacetanā
02,041.022a	icchataḥ sā hi siṃhasya bhīṣma jīvaty asaṃśayam
02,041.022c	tadvat tvam apy adharmajña sadā vācaḥ prabhāṣase
02,041.023a	icchatāṃ pārthivendrāṇāṃ bhīṣma jīvasy asaṃśayam
02,041.023c	lokavidviṣṭakarmā hi nānyo 'sti bhavatā samaḥ
02,041.024	vaiśaṃpāyana uvāca
02,041.024a	tataś cedipateḥ śrutvā bhīṣmaḥ sa kaṭukaṃ vacaḥ
02,041.024c	uvācedaṃ vaco rājaṃś cedirājasya śṛṇvataḥ
02,041.025a	icchatāṃ kila nāmāhaṃ jīvāmy eṣāṃ mahīkṣitām
02,041.025c	yo 'haṃ na gaṇayāmy etāṃs tṛṇānīva narādhipān
02,041.026a	evam ukte tu bhīṣmeṇa tataḥ saṃcukrudhur nṛpāḥ
02,041.026c	ke cij jahṛṣire tatra ke cid bhīṣmaṃ jagarhire
02,041.027a	ke cid ūcur maheṣvāsāḥ śrutvā bhīṣmasya tad vacaḥ
02,041.027c	pāpo 'valipto vṛddhaś ca nāyaṃ bhīṣmo 'rhati kṣamām
02,041.028a	hanyatāṃ durmatir bhīṣmaḥ paśuvat sādhv ayaṃ nṛpaiḥ
02,041.028c	sarvaiḥ sametya saṃrabdhair dahyatāṃ vā kaṭāgninā
02,041.029a	iti teṣāṃ vacaḥ śrutvā tataḥ kurupitāmahaḥ
02,041.029c	uvāca matimān bhīṣmas tān eva vasudhādhipān
02,041.030a	uktasyoktasya nehāntam ahaṃ samupalakṣaye
02,041.030c	yat tu vakṣyāmi tat sarvaṃ śṛṇudhvaṃ vasudhādhipāḥ
02,041.031a	paśuvad ghātanaṃ vā me dahanaṃ vā kaṭāgninā
02,041.031b*0394_01	etac chrutvā tato bhīṣmas teṣāṃ pārthivasaṃsadi
02,041.031b*0394_02	uvāca vākyaṃ dharmātmā bhīṣmas tān kṣatriyāṃs tataḥ
02,041.031c	kriyatāṃ mūrdhni vo nyastaṃ mayedaṃ sakalaṃ padam
02,041.032a	eṣa tiṣṭhati govindaḥ pūjito 'smābhir acyutaḥ
02,041.032c	yasya vas tvarate buddhir maraṇāya sa mādhavam
02,041.033a	kṛṣṇam āhvayatām adya yuddhe śārṅgagadādharam
02,041.033c	yāvad asyaiva devasya dehaṃ viśatu pātitaḥ
02,041.042d@023_0001	pṛthivyāṃ sāgarāntāyāṃ yo vai pratisamo bhavet
02,041.042d@023_0002	duryodhanaṃ ca rājendram atikramya mahābhujam
02,041.042d@023_0003	jayadrathaṃ ca rājānaṃ kṛtāsraṃ dṛḍhavikramam
02,041.042d@023_0004	drumaṃ kiṃpuruṣācāryaṃ loke prathitavikramam
02,041.042d@023_0005	atikramya mahāvīryaṃ kiṃ praśaṃsasi keśavam
02,041.042d@023_0006	vṛddhaṃ ca bhāratācāryaṃ tathā śāradvataṃ kṛpam
02,041.042d@023_0007	atikramya mahāvīryaṃ kiṃ praśaṃsasi keśavam
02,041.042d@023_0008	dhanurdharāṇāṃ pravaraṃ rukmiṇaṃ puruṣottamam
02,041.042d@023_0009	atikramya mahāvīryaṃ kiṃ praśaṃsasi keśavam
02,041.042d@023_0010	bhīṣmakaṃ ca mahāvīryaṃ dantavakraṃ ca bhūmipam
02,041.042d@023_0011	bhagadattaṃ yūpaketuṃ jayatsenaṃ ca māgadham
02,041.042d@023_0012	virāṭadrupadau cobhau śakuniṃ ca bṛhadbalam
02,041.042d@023_0013	vindānuvindāv āvantyau pāṇḍyaṃ śvetam athottamam
02,041.042d@023_0014	śaṅkhaṃ ca sumahābhāgaṃ vṛṣasenaṃ ca māninam
02,041.042d@023_0015	ekalavyaṃ ca vikrāntaṃ kāliṅgaṃ ca mahāratham
02,041.042d@023_0016	atikramya mahāvīryaṃ kiṃ praśaṃsasi keśavam
02,042.001	vaiśaṃpāyana uvāca
02,042.001a	tataḥ śrutvaiva bhīṣmasya cedirāḍ uruvikramaḥ
02,042.001c	yuyutsur vāsudevena vāsudevam uvāca ha
02,042.002a	āhvaye tvāṃ raṇaṃ gaccha mayā sārdhaṃ janārdana
02,042.002c	yāvad adya nihanmi tvāṃ sahitaṃ sarvapāṇḍavaiḥ
02,042.003a	saha tvayā hi me vadhyāḥ pāṇḍavāḥ kṛṣṇa sarvathā
02,042.003c	nṛpatīn samatikramya yair arājā tvam arcitaḥ
02,042.004a	ye tvāṃ dāsam arājānaṃ bālyād arcanti durmatim
02,042.004c	anarham arhavat kṛṣṇa vadhyās ta iti me matiḥ
02,042.004e	ity uktvā rājaśārdūlas tasthau garjann amarṣaṇaḥ
02,042.004f@024_0001	paśyatāṃ bhūmipālānāṃ śiśupālaḥ pratāpavān
02,042.004f@024_0002	sa raṇāyaiva saṃkruddhaḥ saṃnaddhaḥ sarvarājabhiḥ
02,042.004f@024_0003	sunīthaḥ prayayau kṣipraṃ pārthayajñajighāṃsayā
02,042.004f@024_0004	tataś cakragadāpāṇiḥ keśavaḥ keśihā hariḥ
02,042.004f@024_0005	sadhvajaṃ ratham āsthāya dārukeṇa susatkṛtam
02,042.004f@024_0006	bhīṣmeṇa dattahasto 'sau yuddhāya samupasthitaḥ
02,042.004f@024_0007	tena pāpasvabhāvena kopitān sarvapārthivān
02,042.004f@024_0008	āsasāda tadā kṛṣṇaḥ sajjitaikarathe sthitaḥ
02,042.004f@024_0009	tataḥ puṣkarapatrākṣaṃ garuḍadhvajam acyutam
02,042.004f@024_0010	divākaram ivodyantaṃ dadṛśuḥ sarvapārthivāḥ
02,042.004f@024_0011	dṛṣṭvā kṛṣṇam athāyāntaṃ pratapantam ivaujasā
02,042.004f@024_0012	sthitaṃ puṣparathe divye puṣpaketum ivāparam
02,042.004f@024_0013	yathārhaṃ keśave vṛttim avaśāḥ pratipedire
02,042.004f@024_0014	tān uvāca mahābāhur mahāsuranibarhaṇaḥ
02,042.004f@024_0015	vṛṣṇivīras tadā rājan sāntvayan paravīrahā
02,042.004f@024_0016	apeta sabalāḥ sarva āśvastā mama śāsanāt
02,042.004f@024_0017	mā duṣṭān dūṣayet pāpa eṣa vai sarvapārthivān
02,042.005a	evam ukte tataḥ kṛṣṇo mṛdupūrvam idaṃ vacaḥ
02,042.005c	uvāca pārthivān sarvāṃs tatsamakṣaṃ ca pāṇḍavān
02,042.006a	eṣa naḥ śatrur atyantaṃ pārthivāḥ sātvatīsutaḥ
02,042.006c	sātvatānāṃ nṛśaṃsātmā na hito 'napakāriṇām
02,042.007a	prāgjyotiṣapuraṃ yātān asmāñ jñātvā nṛśaṃsakṛt
02,042.007b@025_0001	babhror bhāryām athādatte mamāpaśyanta yādavāḥ
02,042.007b@025_0002	tadānīṃ hantum ārabdho na bhajyenam athānyatā
02,042.007b@025_0003	tasyarthe va bhavo vadhdmā (sic) tadāsan saṃvṛtaṃ nṛpān
02,042.007b@025_0004	atiprasaṃgadoṣeṇa tām ādāya ca kevalam
02,042.007b@025_0005	babhrave dattavān pūrvaṃ yuṣmākaṃ paśyatāṃ mithaḥ
02,042.007b@025_0006	gomante parvate pūrvaṃ nihate māgadhe 'pi ca
02,042.007b@025_0007	anena ca sṛgālena na vai pādidaṃ (sic) kila
02,042.007b@025_0008	tataḥ kuṇḍinayātrāyāṃ kṛtavān vipriyāṇi me
02,042.007b@025_0009	tāni sarvāṇi saṃkhyātuṃ na śakṣyāmi narādhipāḥ
02,042.007b@025_0010	kākatālīyanyāyena sarvaṃ me ripunāśanam
02,042.007b@025_0011	etasmin kalahe bhūpāḥ koṭiśas tu mayā hatāḥ
02,042.007b@025_0012	kṣamā lālajjayāmy adya (sic) duṣṭastrīharaṇaṃ yathā
02,042.007b@025_0013	pitṛṣvasre priyaṃ bhūpāḥ kariṣye 'nyaṃ mahattaram
02,042.007c	adahad dvārakām eṣa svasrīyaḥ san narādhipāḥ
02,042.008a	krīḍato bhojarājanyān eṣa raivatake girau
02,042.008c	hatvā baddhvā ca tān sarvān upāyāt svapuraṃ purā
02,042.009a	aśvamedhe hayaṃ medhyam utsṛṣṭaṃ rakṣibhir vṛtam
02,042.009c	pitur me yajñavighnārtham aharat pāpaniścayaḥ
02,042.010a	sauvīrān pratipattau ca babhror eṣa yaśasvinaḥ
02,042.010c	bhāryām abhyaharan mohād akāmāṃ tām ito gatām
02,042.011a	eṣa māyāpraticchannaḥ karūṣārthe tapasvinīm
02,042.011c	jahāra bhadrāṃ vaiśālīṃ mātulasya nṛśaṃsakṛt
02,042.011d@026_0001	viśālarājño duhitāṃ mama pitrā vṛtāṃ satīm
02,042.011d@026_0002	anena kṛtvā saṃdhānaṃ karūśena jihīrṣayā
02,042.011d@026_0003	vṛṣṇidārān vilupyaiṣa hatvā ca kukurāndhakān
02,042.011d@026_0004	pāpabuddhir upātiṣṭhat saṃpraviśya sasaṃbhramam
02,042.011d@026_0005	jarāsaṃdhaṃ samāśritya kṛtavān vipriyāṇi me
02,042.011d@026_0006	tāni sarvāṇi saṃkhyātuṃ na śakṣyāmi narādhipāḥ
02,042.011d@026_0007	evam etad aparyantam eṣa vṛṣṇiṣu kilbiṣī
02,042.011d@026_0008	asmākam ayam ārambhāc cakāra paramānṛjuḥ
02,042.011d@026_0009	śataṃ kṣantavyam asmābhir vadhārhāṇāṃ kilāgasām
02,042.011d@026_0010	baddho 'smi samayair ghorair māturasyaiva saṃgare
02,042.011d@026_0011	tat tathā śatam asmākaṃ kṣāntaṃ kṣayakaraṃ mayā
02,042.011d@026_0012	dvau tu me vadhakāle 'smin na kṣantavyau kathaṃ cana
02,042.011d@026_0013	yajñavighnakaraṃ hanyāṃ pāṇḍavānāṃ ca durhṛdam
02,042.011d@026_0014	iti me vartate bhāvas tam atīyāṃ kathaṃ nv aham
02,042.012a	pitṛṣvasuḥ kṛte duḥkhaṃ sumahan marṣayāmy aham
02,042.012c	diṣṭyā tv idaṃ sarvarājñāṃ saṃnidhāv adya vartate
02,042.013a	paśyanti hi bhavanto 'dya mayy atīva vyatikramam
02,042.013c	kṛtāni tu parokṣaṃ me yāni tāni nibodhata
02,042.014a	imaṃ tv asya na śakṣyāmi kṣantum adya vyatikramam
02,042.014b@027_0001	ākālikaṃ puṣpaphalaṃ rāṣṭrakṣobhaṃ vinirdiśet
02,042.014b@027_0002	vanaspatiḥ pūjyamānaḥ pūjito 'pūjito 'pi vā
02,042.014b@027_0003	yadā bhajyeta vātena bhidyate namito 'pi vā
02,042.014b@027_0004	agnivāyubhayaṃ vidyāc chreṣṭho vāpi vinaśyati
02,042.014b@027_0005	diśaḥ sarvāś ca dīpyante jāyante rājavibhramāḥ
02,042.014b@027_0006	bhidyamāno yadā vṛkṣo ninadec cāpi pātitaḥ
02,042.014b@027_0007	saha rāṣṭraṃ ca patitaṃ na taṃ vṛkṣaṃ prapātayet
02,042.014b@027_0008	athainaṃ chedayet kaś cit pratikruddho vanaspatiḥ
02,042.014b@027_0009	chettā bhettā patiś caiva kṣipram eva naśiṣyati
02,042.014b@027_0010	devatānāṃ ca patanaṃ maṇṭapānāṃ ca pātanam
02,042.014b@027_0011	acalānāṃ prakampaś ca tat parābhavalakṣaṇam
02,042.014b@027_0012	arcā yatra pranṛtyanti nadanti ca hasanti ca
02,042.014b@027_0013	unmīlanti nimīlanti rāṣṭrakṣobhaṃ vinirdiśet
02,042.014b@027_0014	śilā yadi prasiñcanti snehāṃś codakasaṃbhavān
02,042.014b@027_0015	anyad vā vikṛtaṃ kiṃ cit tad bhayasya nidarśanam
02,042.014b@027_0016	mriyante vā mahāmātrā rājā saparivārakaḥ
02,042.014b@027_0017	purasya vā bhaved vyādhī rāṣṭre deśe ca vibhramāḥ
02,042.014b@027_0018	devatānāṃ yadāvāse rājñāṃ vā yatra veśmani
02,042.014b@027_0019	bhāṇḍāgārāyudhāgāre niviśeta yadā madhu
02,042.014b@027_0020	sarvaṃ tadā bhavet sthānaṃ hanyamānaṃ balīyasā
02,042.014b@027_0021	āgantukaṃ bhayaṃ tatra bhaved ity eva nirdiśet
02,042.014b@027_0022	pādapaś caiva yo yatra raktaṃ sravati śoṇitam
02,042.014b@027_0023	dantāgrāt kuñjaro vāpi śṛṅgād vā vṛṣabhas tathā
02,042.014b@027_0024	pādapād rāṣṭravibhraṃśaḥ kuñjarād rājavibhramaḥ
02,042.014b@027_0025	gobrāhmaṇavināśaḥ syād vṛṣabhasyeti nirdiśet
02,042.014b@027_0026	chatraṃ narapater yatra nipatet pṛthivītale
02,042.014b@027_0027	sarāṣṭro nṛpatī rājan kṣipram eva vinaśyati
02,042.014b@027_0028	devāgāreṣu vā yatra rājño vā yatra veśmani
02,042.014b@027_0029	vikṛtaṃ yadi dṛśyeta nāgāvāseṣu vā punaḥ
02,042.014b@027_0030	tasya deśasya pīḍā syād rājño janapadasya vā
02,042.014b@027_0031	anāvṛṣṭibhayaṃ ghoram atidurbhikṣam ādiśet
02,042.014c	avalepād vadhārhasya samagre rājamaṇḍale
02,042.015a	rukmiṇyām asya mūḍhasya prārthanāsīn mumūrṣataḥ
02,042.015c	na ca tāṃ prāptavān mūḍhaḥ śūdro vedaśrutiṃ yathā
02,042.016a	evamādi tataḥ sarve sahitās te narādhipāḥ
02,042.016b*0395_01	garhaṇāṃ śiśupālasya vāsudevena śrāvitāḥ
02,042.016b*0396_01	rathopasthe dhanuṣmantaṃ śarān saṃdadhataṃ ruṣā
02,042.016c	vāsudevavacaḥ śrutvā cedirājaṃ vyagarhayan
02,042.016d@028_0001	vihāya paramodvignāś cedirājaṃ camūmukhe
02,042.016d@028_0002	tāṃs tu vipradrutān sarvān sāśvapattirathadvipān
02,042.016d@028_0003	dāritān vṛṣṇivīreṇa trāsitān uruvikramān
02,042.016d@028_0004	kṛṣṇatejohatān sarvān samīkṣya vasudhādhipān
02,042.016d@028_0005	śiśupālo rathenaikaḥ pratyupāyāt sa keśavam
02,042.016d@028_0006	ruṣā tāmrekṣaṇo rājañ śalabhaḥ pāvakaṃ yathā
02,042.016d@028_0006	vaiśaṃpāyanaḥ
02,042.016d@028_0007	tato yuddhāya saṃnaddhaṃ cedirājaṃ yudhiṣṭhiraḥ
02,042.016d@028_0008	yudhiṣṭhiraḥ
02,042.016d@028_0008	dṛṣṭvā matimatāṃ śreṣṭho nāradaṃ samuvāca ha
02,042.016d@028_0009	antarikṣe ca bhūmau ca na te 'sty aviditaṃ kva cit
02,042.016d@028_0010	yāni rājavināśāya bhaumāni ca khagāni ca
02,042.016d@028_0011	nimittānīha jāyante utpātāś ca pṛthagvidhāḥ
02,042.016d@028_0012	vaiśaṃpāyanaḥ
02,042.016d@028_0012	etad icchāmi kārtsnyena śrotuṃ tvatto mahāmune
02,042.016d@028_0013	ity evaṃ matimān vipraḥ kururājasya dhīmataḥ
02,042.016d@028_0014	nāradaḥ
02,042.016d@028_0014	pṛcchataḥ sarvam avyagram ācacakṣe mahāyaśāḥ
02,042.016d@028_0015	parākramaṃ ca mārgaṃ ca saṃnipātaṃ samucchrayam
02,042.016d@028_0016	ārohaṇaṃ kuruśreṣṭha anyonyaṃ prati sarpaṇam
02,042.016d@028_0017	raśmīnāṃ vyatisaṃsargaṃ vyāyāmaṃ vṛttipīḍanam
02,042.016d@028_0018	darśanādarśanaṃ caiva adṛśyānāṃ ca darśanam
02,042.016d@028_0019	hāniṃ vṛddhiṃ ca hrāsaṃ ca varṇasthānaṃ balābalam
02,042.016d@028_0020	sarvam etat parīkṣeta grahāṇāṃ grahakovidaḥ
02,042.016d@028_0021	bhaumāḥ pūrvaṃ pravartante khecarāś ca tataḥ param
02,042.016d@028_0022	utpadyante ca loke 'sminn utpātā devanirmitāḥ
02,042.016d@028_0023	yadā tu sarvabhūtānāṃ chāyā na parivartate
02,042.016d@028_0024	apareṇa gate sūrye tat parābhavalakṣaṇam
02,042.016d@028_0025	acchāye vimalacchāyā praticchāyeva lakṣyate
02,042.016d@028_0026	yatra caityakavṛkṣāṇāṃ tatra vidyān mahad bhayam
02,042.016d@028_0027	śīrṇaparṇapravālāś ca śuṣkaparṇāś ca caityakāḥ
02,042.016d@028_0028	apabhraṣṭapravālāś ca tatrābhāvaṃ vinirdiśet
02,042.016d@028_0029	snigdhapatrapravālāś ca dṛśyante yatra caityakāḥ
02,042.016d@028_0030	īhamānāś ca dṛṣṭāś ca bhāvas tatra na saṃśayaḥ
02,042.016d@028_0031	puṣpe puṣpaṃ prajāyeta phale vā phalam āśritam
02,042.016d@028_0032	rājā vā rājamātro vā maraṇāyopapadyate
02,042.016d@028_0033	prāvṛṭ charadi hemante vasante vāpi sarvaśaḥ
02,042.016d@028_0034	akālajaṃ puṣpaphalaṃ rāṣṭrakṣobhaṃ vinirdiśet
02,042.016d@028_0035	nadīnāṃ srotaso 'kāle dyotayanti mahābhayam
02,042.016d@028_0036	vanaspatiḥ pūjyamānaḥ pūjito 'pūjito 'pi vā
02,042.016d@028_0037	yadā bhajyeta vātena bhidyate namate 'pi vā
02,042.016d@028_0038	agnivāyubhayaṃ vidyāc chreṣṭho vātra vinaśyati
02,042.016d@028_0039	diśaḥ sarvāś ca dīpyante jāyante rājavibhramāḥ
02,042.016d@028_0040	chidyamāno yadā vṛkṣo vinadec cāpi pātitaḥ
02,042.016d@028_0041	saha rāṣṭraṃ ca nadati na taṃ vṛkṣaṃ prapātayet
02,042.016d@028_0042	athainaṃ chedayet kaś cit pratikruddho vanaspatim
02,042.016d@028_0043	chettā bhettā patiś caiva kṣipram eva vinaśyati
02,042.016d@028_0044	devatānāṃ ca patanaṃ maṇḍapānāṃ ca ghuṣṭanam
02,042.016d@028_0045	acalānāṃ prakampaś ca tat parābhavalakṣaṇam
02,042.016d@028_0046	niśi cendradhanur dṛṣṭaṃ tato 'pi ca mahad bhayam
02,042.016d@028_0047	tad draṣṭur eva bhītiḥ syān nānyeṣāṃ bharatarṣabha
02,042.016d@028_0048	rātrāv indradhanur dṛṣṭvā tad rāṣṭraṃ parivarjayet
02,042.016d@028_0049	devatā yatra nṛtyanti nadanti ca hasanti ca
02,042.016d@028_0050	unmīlanti nimīlanti rāṣṭrakṣobhaṃ vinirdiśet
02,042.016d@028_0051	śilā yatra prasiñcanti snehāṃś codakasaṃbhavān
02,042.016d@028_0052	anyad vā vikṛtaṃ kiṃ cit tad bhayasya nidarśanam
02,042.016d@028_0053	mriyate vā mahāmātro rājā saparivārakaḥ
02,042.016d@028_0054	purasya vā bhaved vyādhī rāṣṭre deśe ca vibhramaḥ
02,042.016d@028_0055	devatānāṃ yadāvāse rājñāṃ vā yatra veśmani
02,042.016d@028_0056	bhāṇḍāgārāyudhāgāre niviśeta yadā madhu
02,042.016d@028_0057	sarvaṃ tad dāhayet sthānaṃ hanyamānaṃ balīyasā
02,042.016d@028_0058	āgantukaṃ bhayaṃ tatra bhaved ity eva nirdiśet
02,042.016d@028_0059	pādapaś caiva yo yatra raktaṃ sravati śoṇitam
02,042.016d@028_0060	dantāgrāt kuñjaro vāpi śṛṅgāgrād vṛṣabhas tathā
02,042.016d@028_0061	pādapād rāṣṭravibhraṃśaḥ kuñjarād rājavibhramaḥ
02,042.016d@028_0062	gobrāhmaṇavināśaḥ syād vṛṣabhasyeti nirdiśet
02,042.016d@028_0063	chatraṃ narapater yasya nipatet pṛthivītale
02,042.016d@028_0064	sa sarāṣṭro narapatiḥ kṣipram eva vinaśyati
02,042.016d@028_0065	devāgāreṣu vā yatra rājño vā yatra veśmani
02,042.016d@028_0066	vikṛtaṃ yadi dṛśyeta nāgāvāseṣu vā punaḥ
02,042.016d@028_0067	tasya deśasya pīḍā syād rājño janapadasya vā
02,042.016d@028_0068	anāvṛṣṭibhayaṃ ghoraṃ durbhikṣam iti nirdiśet
02,042.016d@028_0069	bāhubhaṅge tu devānāṃ grahasthānāṃ bhayaṃ bhavet
02,042.016d@028_0070	bhagne praharaṇe vidyāt senāpativināśanam
02,042.016d@028_0071	āgantukā ca pratimā sthānaṃ yatra na vindati
02,042.016d@028_0072	abhyantareṇa ṣaṇmāsād rājā tyajati tat puram
02,042.016d@028_0073	pradīryate mahī yatra vinadaty api pātyate
02,042.016d@028_0074	mriyate tatra rājā ca tac ca rāṣṭraṃ vinaśyati
02,042.016d@028_0075	eṇīpadān vā sarpān vā ḍuṇḍubhān atha dīpyakān
02,042.016d@028_0076	maṇḍūko grasate yatra tatra rājā vinaśyati
02,042.016d@028_0077	abhinnaṃ vāpy apakvaṃ vā yatrānnam upacīyate
02,042.016d@028_0078	jīryante vā mriyante vā tad annaṃ nopabhujyate
02,042.016d@028_0079	udapāne ca yatrāpo vivardhante yudhiṣṭhira
02,042.016d@028_0080	sthāvareṣu pravartante nirgacchec ca punas tataḥ
02,042.016d@028_0081	apādaṃ vā tripādaṃ vā dviśīrṣaṃ vā caturbhujam
02,042.016d@028_0082	striyo yatra prasūyante brūyāt tatra parābhavam
02,042.016d@028_0083	hastinī mahiṣī gaur vā kharoṣṭram atha sūkaram
02,042.016d@028_0084	īdṛśāni prajāyante vidyāt tatra parābhavam
02,042.016d@028_0085	ajaiḍakāḥ striyo gāvo 'vayaś cānye 'pi yonayaḥ
02,042.016d@028_0086	vikṛtāni prajāyante tatra tatra parābhavaḥ
02,042.016d@028_0087	nadī yatra pratisrotam āvahet kaluṣodakam
02,042.016d@028_0088	nāradaḥ
02,042.016d@028_0088	diśaś ca na prakāśante tat parābhavalakṣaṇam
02,042.016d@028_0089	etāni tu nimittāni yāni cānyāni bhārata
02,042.016d@028_0090	keśavād eva jāyante bhaumāni ca khagāni ca
02,042.016d@028_0091	candrādityau grahāś caiva nakṣatrāṇi ca bhārata
02,042.016d@028_0092	vāyur agnis tathaivāpaḥ pṛthivī ca janārdanāt
02,042.016d@028_0093	yasya deśasya hāniṃ vā vṛddhiṃ vā kartum icchati
02,042.016d@028_0094	tasmin deśe nimittāni tāni tāni karoty ayam
02,042.016d@028_0095	yo 'sau cedipates tāta vināśaḥ samupasthitaḥ
02,042.016d@028_0096	nivedayati govindaḥ svair upāyair na saṃśayaḥ
02,042.016d@028_0097	iyaṃ pracalitā bhūmir aśivaṃ vānti mārutāḥ
02,042.016d@028_0098	rāhuś cāpy apatat somam aparvaṇi viśāṃ pate
02,042.016d@028_0099	sanirghātāḥ patanty ulkās tamaḥ saṃjāyate bhṛśam
02,042.016d@028_0100	vaiśaṃpāyanaḥ
02,042.016d@028_0100	cedirājavināśāya harir eṣa vijṛmbhate
02,042.016d@028_0101	evam uktvā tu bhagavān nārado virarāma ha
02,042.016d@028_0102	tābhyāṃ puruṣasiṃhābhyāṃ tasmin yuddha upasthite
02,042.016d@028_0103	dadṛśur bhūmipālās te ghorān autpātikān bahūn
02,042.016d@028_0104	tatra tair dṛśyamānānāṃ dikṣu sarvāsu bhārata
02,042.016d@028_0105	aśrūyanta tadā rājañ śivānām aśivā giraḥ
02,042.016d@028_0106	rarāsa ca mahī kṛtsnā savṛkṣapuraparvatā
02,042.016d@028_0107	aparvaṇi ca madhyāhne sūryaṃ svarbhānur agrasat
02,042.016d@028_0108	dhvajāgre cedirājasya sarvaratnapariṣkṛte
02,042.016d@028_0109	apatat khāc cyuto gṛdhras tīkṣṇatuṇḍaḥ paraṃtapa
02,042.016d@028_0110	āraṇyaiḥ saha saṃhṛṣṭā grāmyāś ca mṛgapakṣiṇaḥ
02,042.016d@028_0111	cakruśur bhairavaṃ tatra tasmin yuddha upasthite
02,042.016d@028_0112	evamādīni ghorāṇi bhaumāni ca khagāni ca
02,042.016d@028_0113	vaiśaṃpāyanaḥ
02,042.016d@028_0113	autpātikāny adṛśyanta saṃkruddhe śārṅgadhanvini
02,042.016d@028_0114	mahad viṣphārayan rājā tataś cedipatir dhanuḥ
02,042.016d@028_0115	abhiyāsyan hṛṣīkeśam uvāca madhusūdanam
02,042.016d@028_0116	ekas tvam asi me śatrus tat tvāṃ hatvādya mādhava
02,042.016d@028_0117	tataḥ sāgaraparyantāṃ pālayiṣyāmi medinīm
02,042.016d@028_0118	dvairathaṃ kāṅkṣitaṃ yan me tad idaṃ paryupasthitam
02,042.016d@028_0119	cirasya bata me diṣṭyā vāsudeva saha tvayā
02,042.016d@028_0120	adya tvāṃ nihaniṣye 'haṃ bhīṣmaṃ ca saha pāṇḍavaiḥ
02,042.016d@028_0121	evam uktvā sa taṃ bāṇair niśitair āptatejanaiḥ
02,042.016d@028_0122	vivyādha yudhi tīkṣṇāgraiś cedirāḍ yadupuṅgavam
02,042.016d@028_0123	kaṅkapatracchadā bāṇāś cedirājadhanuścyutāḥ
02,042.016d@028_0124	viviśus te tadā kṛṣṇaṃ bhujaṅgā iva parvatam
02,042.016d@028_0125	nādadānasya caidyasya śarān atyasyato 'pi vā
02,042.016d@028_0126	dadṛśus te 'ntaraṃ ke cid gatiṃ vāyor ivāmbare
02,042.016d@028_0127	cedirājamahāmeghaḥ śarajālāmbumāṃs tadā
02,042.016d@028_0128	abhyavarṣad dhṛṣīkeśaṃ payoda iva parvatam
02,042.016d@028_0129	tataḥ śārṅgam amitraghnaṃ kṛtvā saśaram acyutaḥ
02,042.016d@028_0130	ābabhāṣe mahābāhuḥ sunīthaṃ paravīrahā
02,042.016d@028_0131	ayaṃ tvāṃ māmakas tīkṣṇaś cedirāja mahāśaraḥ
02,042.016d@028_0132	bhettum arhati vegena mahāśanir ivācalam
02,042.016d@028_0133	evaṃ bruvati govinde tataś cedipatiḥ punaḥ
02,042.016d@028_0134	mumoca niśitān anyān kṛṣṇaṃ prati śarān bahūn
02,042.016d@028_0135	atha bāṇārditaḥ kṛṣṇaḥ śārṅgam āyamya dīptimān
02,042.016d@028_0136	mumoca niśitān bāṇāñ śataśo 'tha sahasraśaḥ
02,042.016d@028_0137	tāñ śarāṃs tu sa ciccheda śaravarṣaiś ca cedirāṭ
02,042.016d@028_0138	ṣaḍbhiś cānyair jaghānāśu keśavaṃ cedipuṅgavaḥ
02,042.016d@028_0139	tato 'straṃ sahasā kṛṣṇaḥ pramumoca jagatpatiḥ
02,042.016d@028_0140	astreṇaiva mahābāhur nāśayām āsa cedirāṭ
02,042.016d@028_0141	tataḥ śatasahasreṇa śarāṇāṃ nataparvaṇām
02,042.016d@028_0142	sarvataḥ samavākīrya śauriṃ dāmodaraṃ tadā
02,042.016d@028_0143	nanāda balavān kruddhaḥ śiśupālaḥ pratāpavān
02,042.016d@028_0144	idaṃ covāca saṃkruddhaḥ keśavaṃ paravīrahā
02,042.016d@028_0145	adyāṅgaṃ māmakā bāṇā bhetsyanti tava saṃyuge
02,042.016d@028_0146	hatvā tvāṃ sasutāmātyān pāṇḍavāṃś ca tarasvinaḥ
02,042.016d@028_0147	ānṛṇyam adya yāsyāmi jarāsaṃdhasya dhīmataḥ
02,042.016d@028_0148	kaṃsasya keśinaś caiva narakasya tathaiva ca
02,042.016d@028_0149	ity uktvā krodhatāmrākṣaḥ śiśupālo janārdanam
02,042.016d@028_0150	adṛśyaḥ śaravarṣeṇa sarvataḥ samavākirat
02,042.016d@028_0151	tato 'streṇaiva bhagavān akṛntata śarān bahūn
02,042.016d@028_0152	nikṛtya ca śarān sarvān antardhātuṃ pracakrame
02,042.016d@028_0153	antardhānagatau vīrau śuśubhāte mahābalau
02,042.016d@028_0154	sādhu sādhv iti bhūtāni pūjayām āsur ambare
02,042.016d@028_0155	na dṛṣṭapūrvam asmābhir yuddham īdṛśakaṃ purā
02,042.016d@028_0156	tataḥ kṛṣṇaṃ jaghānāśu śiśupālas tribhiḥ śaraiḥ
02,042.016d@028_0157	kṛṣṇo 'pi bāṇair vivyādha sunīthaṃ pañcabhir yudhi
02,042.016d@028_0158	tataḥ sunīthaḥ saptatyā nārācair ardayad balī
02,042.016d@028_0159	tato 'tividdhaḥ kṛṣṇena sunīthaḥ krodhamūrchitaḥ
02,042.016d@028_0160	vivyādha niśitair bāṇair vāsudevaṃ stanāntare
02,042.016d@028_0161	punaḥ kṛṣṇaṃ tribhir viddhvā nanādāvasare nṛpaḥ
02,042.016d@028_0162	tato 'tidāruṇaṃ yuddhaṃ sahasā cakratuḥ śaraiḥ
02,042.016d@028_0163	tau nakhair iva śārdūlau dantair iva gajottamau
02,042.016d@028_0164	daṃṣṭrābhir iva pañcāsyau tuṇḍakair iva kukkuṭau
02,042.016d@028_0165	dārayetāṃ śarais tīkṣṇair anyonyaṃ yudhi tāv ubhau
02,042.016d@028_0166	tato mumucatuḥ kruddhau śaravarṣam anuttamam
02,042.016d@028_0167	śarair eva śarāñ chittvā tāv ubhau puruṣarṣabhau
02,042.016d@028_0168	cakrāte 'stramayaṃ yuddhaṃ ghoraṃ tad atimānuṣam
02,042.016d@028_0169	āgneyam astraṃ mumuce śiśupālaḥ pratāpavān
02,042.016d@028_0170	vāruṇenāstrayogena nāśayām āsa keśavaḥ
02,042.016d@028_0171	kauberam astraṃ sahasā cedirāṭ pramumoca ha
02,042.016d@028_0172	kaubereṇaiva sahasānāśayaj jagataḥ prabhuḥ
02,042.016d@028_0173	yāmyam astraṃ tataḥ kruddho mumuce kālamohitaḥ
02,042.016d@028_0174	yāmyenaivāstrayogena yāmyam astraṃ vyanāśayat
02,042.016d@028_0175	gāndharveṇa ca gāndharvaṃ mānavaṃ mānavena ca
02,042.016d@028_0176	vāyavyena ca vāyavyaṃ raudraṃ raudreṇa cābhibhūḥ
02,042.016d@028_0177	aindram aindreṇa bhagavān vaiṣṇavena ca vaiṣṇavam
02,042.016d@028_0178	evam astrāṇi kurvāṇau yuyudhāte mahābalau
02,042.016d@028_0179	tato māyāṃ vikurvāṇo damaghoṣasuto balī
02,042.016d@028_0180	gadāmusalavarṣaṃ tac chaktitomarasāyakān
02,042.016d@028_0181	paraśvathamusuṇṭhīnāṃ pātayām āsa cedirāṭ
02,042.016d@028_0182	amoghāstreṇa bhagavān vyanāśayata keśavaḥ
02,042.016d@028_0183	śilāvarṣaṃ mahāghoraṃ pātayām āsa keśave
02,042.016d@028_0184	vajrāstreṇābhisaṃkruddhaś cūrṇam evākarot prabhuḥ
02,042.016d@028_0185	jalavarṣaṃ tato ghoraṃ vyasṛjac cedipuṃgavaḥ
02,042.016d@028_0186	vāyavyāstreṇa bhagavān vyākṣipac chataśo hariḥ
02,042.016d@028_0187	nihatya sarvamāyāṃ vai sunīthasya janārdanaḥ
02,042.016d@028_0188	sa muhūrtaṃ cakārāśu dvaṃdvayuddhaṃ mahārathaḥ
02,042.016d@028_0189	sa bāṇayuddhaṃ kurvāṇo bhartsayām āsa cedirāṭ
02,042.016d@028_0190	damaghoṣasuto dhṛṣṭam uvāca yadunandanam
02,042.016d@028_0191	adya kṛṣṇam akṛṣṇaṃ tu kurvantu mama sāyakāḥ
02,042.016d@028_0192	ity evam uktvā duṣṭātmā śaravarṣaṃ janārdane
02,042.016d@028_0193	mumoca puruṣavyāghro ghoram āsthāya tadvapuḥ
02,042.016d@028_0194	śarasaṃkṛttagātras tu kṣaṇena yadunandanaḥ
02,042.016d@028_0195	rudhiraṃ parisusrāva so 'tīva puruṣottamaḥ
02,042.016d@028_0196	na yantā na ratho vāpi na cāśvāḥ parvatopamāḥ
02,042.016d@028_0197	dṛśyante śarasaṃchannā āvignam abhavaj jagat
02,042.016d@028_0198	keśavaṃ tadavasthaṃ tu dṛṣṭvā bhūtāni cukruśuḥ
02,042.016d@028_0199	dārukas tu tadā prāha keśavaṃ paravīrahā
02,042.016d@028_0200	nedṛśo dṛṣṭapūrvo hi saṃgrāmo yādṛśo mayā
02,042.016d@028_0201	sthātavyam iti tiṣṭhāmi tvatprabhāveṇa mādhava
02,042.016d@028_0202	anyathā na ca me prāṇā dhārayeyur janārdana
02,042.016d@028_0203	vaiśaṃpāyanaḥ
02,042.016d@028_0203	iti saṃcintya govinda kṣipram eva vadhaṃ kuru
02,042.016d@028_0204	evam uktas tu sūtena keśavo vākyam abravīt
02,042.016d@028_0205	eṣa hy atibalo daityo hiraṇyakaśipuḥ purā
02,042.016d@028_0206	ripuḥ surāṇāṃ daityendro varadānena garvitaḥ
02,042.016d@028_0207	athāsīd rāvaṇo nāma rākṣasendro 'tivīryavān
02,042.016d@028_0208	tenaiva balavīryeṇa balaṃ nāgaṇayan mama
02,042.016d@028_0209	ahaṃ mṛtyuś ca bhavitā kāle kāle durātmanaḥ
02,042.016d@028_0210	na bhetavyaṃ tvayā sūta naiṣa kaś cin mayi sthite
02,042.016d@028_0211	ity evam uktvā bhagavān nanarda garuḍadhvajaḥ
02,042.016d@028_0212	pāñcajanyaṃ mahāśaṅkhaṃ pūrayām āsa keśavaḥ
02,042.016d@028_0213	saṃmohayitvā bhagavāṃś cakraṃ divyaṃ samādade
02,042.016d@028_0214	ciccheda ca sunīthasya śiraś cakreṇa saṃyuge
02,042.017a	tatas tad vacanaṃ śrutvā śiśupālaḥ pratāpavān
02,042.017c	jahāsa svanavad dhāsaṃ prahasyedam uvāca ha
02,042.018a	matpūrvāṃ rukmiṇīṃ kṛṣṇa saṃsatsu parikīrtayan
02,042.018c	viśeṣataḥ pārthiveṣu vrīḍāṃ na kuruṣe katham
02,042.019a	manyamāno hi kaḥ satsu puruṣaḥ parikīrtayet
02,042.019c	anyapūrvāṃ striyaṃ jātu tvad anyo madhusūdana
02,042.020a	kṣama vā yadi te śraddhā mā vā kṛṣṇa mama kṣama
02,042.020c	kruddhād vāpi prasannād vā kiṃ me tvatto bhaviṣyati
02,042.021a	tathā bruvata evāsya bhagavān madhusūdanaḥ
02,042.021b*0397_01	āgacchantaṃ tu taṃ dṛṣṭvā śiśupālaṃ sa durmatim
02,042.021b*0397_02	pārśvasthaṃ cakram ādāya preṣayan sa durātmani
02,042.021b*0398_01	aparādhaśataṃ tasya kṣamitvālokya sarvaśaḥ
02,042.021b*0398_02	udapātram upālabhya cakrārthaṃ ca tadānagha
02,042.021b*0399_01	taptacāmīkarābhāsaṃ kṣiptaṃ tasyaiva durmateḥ
02,042.021b*0400_01	cakraṃ ca tat kṛṣṇakaraprabhāsaṃ
02,042.021b*0400_02	jahāra tasyāṅgam anuttamaṃ tathā
02,042.021b*0400_03	babhau pṛthivyāṃ patitaṃ sakuṇḍalaṃ
02,042.021b*0400_04	hā heti śabdaḥ samabhūt sabhāyām
02,042.021b*0401_01	manasācintayac cakraṃ daityavarganiṣūdanam
02,042.021b*0401_02	etasminn eva kāle tu cakre hastagate sati
02,042.021b*0401_03	uvāca bhagavān uccair vākyaṃ vākyaviśāradaḥ
02,042.021b*0401_04	śṛṇvantu me mahīpālā yenaitat kṣamitaṃ mayā
02,042.021b*0401_05	aparādhaśataṃ kṣāmyaṃ māturasyaiva yācataḥ
02,042.021b*0401_06	dattaṃ mayā yācitaṃ ca tad vai pūrṇaṃ hi pārthivāḥ
02,042.021b*0401_07	adhunā mārayiṣyāmi paśyatāṃ vo mahīkṣitām
02,042.021b*0401_08	evam uktvā yaduśreṣṭhaś cedirājasya tatkṣaṇāt
02,042.021c	vyapāharac chiraḥ kruddhaś cakreṇāmitrakarṣaṇaḥ
02,042.021e	sa papāta mahābāhur vajrāhata ivācalaḥ
02,042.022a	tataś cedipater dehāt tejo 'gryaṃ dadṛśur nṛpāḥ
02,042.022c	utpatantaṃ mahārāja gaganād iva bhāskaram
02,042.023a	tataḥ kamalapatrākṣaṃ kṛṣṇaṃ lokanamaskṛtam
02,042.023b*0402_01	stutyaṃ trailokyavandyaṃ tam astotāram ajaṃ vibhum
02,042.023c	vavande tat tadā tejo viveśa ca narādhipa
02,042.024a	tad adbhutam amanyanta dṛṣṭvā sarve mahīkṣitaḥ
02,042.024c	yad viveśa mahābāhuṃ tat tejaḥ puruṣottamam
02,042.025a	anabhre pravavarṣa dyauḥ papāta jvalitāśaniḥ
02,042.025c	kṛṣṇena nihate caidye cacāla ca vasuṃdharā
02,042.026a	tataḥ ke cin mahīpālā nābruvaṃs tatra kiṃ cana
02,042.026c	atītavākpathe kāle prekṣamāṇā janārdanam
02,042.027a	hastair hastāgram apare pratyapīṣann amarṣitāḥ
02,042.027c	apare daśanair oṣṭhān adaśan krodhamūrchitāḥ
02,042.028a	rahas tu ke cid vārṣṇeyaṃ praśaśaṃsur narādhipāḥ
02,042.028c	ke cid eva tu saṃrabdhā madhyasthās tv apare 'bhavan
02,042.028d*0403_01	ye devagandharvagaṇā rājāno bhuvi viśrutāḥ
02,042.028d*0403_02	te praṇāmaṃ hṛṣīkeśe prakurvanti mahātmani
02,042.028d*0403_03	ye tv āsuragaṇāt pakṣāt saṃbhūtāḥ kṣatriyā iha
02,042.028d*0403_04	te nindanti hṛṣīkeśaṃ durātmāno gatāyuṣaḥ
02,042.028d*0403_05	prājāpatyagaṇā ye tu madhyasthāś ca mahātmani
02,042.028d*0403_06	brahmarṣayaś ca siddhāś ca gandharvoragacāraṇāḥ
02,042.028d*0403_07	te vai stuvanti govindaṃ divyair maṅgaḷasaṃyutaiḥ
02,042.028d*0403_08	parasparaṃ ca nṛtyanti gītena vividhena ca
02,042.028d*0403_09	upatiṣṭhanti govindaṃ prītiyuktā mahātmani
02,042.029a	prahṛṣṭāḥ keśavaṃ jagmuḥ saṃstuvanto maharṣayaḥ
02,042.029c	brāhmaṇāś ca mahātmānaḥ pārthivāś ca mahābalāḥ
02,042.029d*0404_01	śaśaṃsur nirvṛtāḥ sarve dṛṣṭvā kṛṣṇasya vikramam
02,042.030a	pāṇḍavas tv abravīd bhrātṝn satkāreṇa mahīpatim
02,042.030c	damaghoṣātmajaṃ vīraṃ saṃsādhayata mā ciram
02,042.030d*0405_01	kururājavacaḥ śrutvā bhrātaras te tvarānvitāḥ
02,042.030e	tathā ca kṛtavantas te bhrātur vai śāsanaṃ tadā
02,042.031a	cedīnām ādhipatye ca putram asya mahīpatim
02,042.031c	abhyaṣiñcat tadā pārthaḥ saha tair vasudhādhipaiḥ
02,042.031d@029_0000	vaiśaṃpāyanaḥ
02,042.031d@029_0001	tataḥ pravavṛte yajño dharmarājasya dhīmataḥ
02,042.031d@029_0002	śāntavighnārhaṇakṣobho maharṣigaṇasaṃkulaḥ
02,042.031d@029_0003	tasmin yajñe pravṛtte tu vāgvido hetuvādinaḥ
02,042.031d@029_0004	hetuvādān bahūn prāhuḥ parasparajigīṣavaḥ
02,042.031d@029_0005	dadṛśus taṃ nṛpatayo yajñasya vidhim uttamam
02,042.031d@029_0006	upendrasyeva vihitaṃ sahadevena bhārata
02,042.031d@029_0007	dadṛśus toraṇāny atra hematālamayāni ca
02,042.031d@029_0008	dīptabhāskaratulyāni pradīptānīva tejasā
02,042.031d@029_0009	sa yajñas toraṇais taiś ca grahair dyaur iva saṃbabhau
02,042.031d@029_0010	śayyāsanavihārāṃś ca subahūn vittasaṃbhṛtān
02,042.031d@029_0011	ghaṭān pātrīḥ kaṭāhāni kalaśāni samantataḥ
02,042.031d@029_0012	na te kiṃ cid asauvarṇam apaśyaṃs tatra pārthivāḥ
02,042.031d@029_0013	tadyajñe nyavasan rājan brāhmaṇā bhṛśasatkṛtāḥ
02,042.031d@029_0014	kathayantaḥ kathā bahvīḥ paśyanto naṭanartakān
02,042.031d@029_0015	bhuñjatāṃ caiva viprāṇāṃ svādu bhojyaṃ pṛthagvidham
02,042.031d@029_0016	aniśaṃ śrūyate tatra muditānāṃ mahāsvanaḥ
02,042.031d@029_0017	dīyatāṃ dīyatām eṣāṃ bhujyatāṃ bhujyatām iti
02,042.031d@029_0018	evaṃprakārāḥ saṃjalpāḥ śrūyante smātra nityaśaḥ
02,042.031d@029_0019	odanānāṃ vikārāṇi svādūni vividhāni ca
02,042.031d@029_0020	subahūni ca bhakṣyāṇi peyāni madhurāṇi ca
02,042.031d@029_0021	dadur dvijānāṃ satataṃ rājapreṣyā mahādhvare
02,042.031d@029_0022	pūrṇe śatasahasre tu viprāṇāṃ bhuñjatāṃ tadā
02,042.031d@029_0023	sthāpitā tatra saṃjñābhūc chaṅkho 'dhmāyata nityaśaḥ
02,042.031d@029_0024	muhur muhuḥ praṇādas tu tasya śaṅkhasya bhārata
02,042.031d@029_0025	uttamaṃ śaṅkhaśabdaṃ taṃ śrutvā vismayam āgatāḥ
02,042.031d@029_0026	evaṃ pravṛtte yajñe tu tuṣṭapuṣṭajanāyute
02,042.031d@029_0027	annasya bahavo rājann utsedhāḥ parvatopamāḥ
02,042.031d@029_0028	dadhikulyāś ca dadṛśuḥ sarpiṣāṃ ca hradāñ janāḥ
02,042.031d@029_0029	jambūdvīpo hi sakalo nānājanapadāyutaḥ
02,042.031d@029_0030	rājann adṛśyataikastho rājñas tasmin mahākratau
02,042.031d@029_0031	tatra rājasahasrāṇi puruṣāṇāṃ tatas tataḥ
02,042.031d@029_0032	gṛhītvā dhanam ājagmus tasya rājño mahākratau
02,042.031d@029_0033	rājānaḥ sragviṇas tatra sumṛṣṭamaṇikuṇḍalāḥ
02,042.031d@029_0034	tān paryaviviṣur viprāñ śataśo 'tha sahasraśaḥ
02,042.031d@029_0035	vividhāny annapānāni lehyāni vividhāni ca
02,042.031d@029_0036	teṣāṃ nṛpopabhogyāni brāhmaṇebhyo daduḥ sma te
02,042.031d@029_0037	nānāvidhāni bhakṣyāṇi svādupuṣpaphalāni ca
02,042.031d@029_0038	gulāni svādukṣaudrāṇi dadus te brāhmaṇeṣv iha
02,042.031d@029_0039	etāni satataṃ bhuktvā tasmin yajñe dvijādayaḥ
02,042.031d@029_0040	parāṃ prītiṃ yayuḥ sarve modamānās tadā bhṛśam
02,042.031d@029_0041	evaṃ samuditaṃ sarvaṃ bahugodhanadhānyavat
02,042.031d@029_0042	yajñavāṭaṃ nṛpā dṛṣṭvā vismayaṃ paramaṃ yayuḥ
02,042.031d@029_0043	ṛtvijaś ca yathāśāstraṃ rājasūyaṃ mahākratum
02,042.031d@029_0044	pāṇḍavasya yathākālaṃ juhuvuḥ sarvayājakāḥ
02,042.031d@029_0045	nirākrāmaṃś ca śāstrajñā vidhivat sarvaśikṣitāḥ
02,042.031d@029_0046	vyāsadhaumyādayaḥ sarve vidhivat ṣoḍaśartvijaḥ
02,042.031d@029_0047	svasvakarmāṇi cakrus te pāṇḍavasya mahākratau
02,042.031d@029_0048	nāṣaḍaṅgavid atrāsīt sadasyo nābahuśrutaḥ
02,042.031d@029_0049	nāvrato nānupādhyāyo na pāpo nākṣamo dvijaḥ
02,042.031d@029_0050	na tatra kṛpaṇaḥ kaś cid daridro na babhūva ha
02,042.031d@029_0051	kṣudhito duḥkhito vāpi prākṛto vāpi mānuṣaḥ
02,042.031d@029_0052	bhojanaṃ bhojanārthibhyo dāpayām āsa sarvadā
02,042.031d@029_0053	sahadevo mahātejāḥ satataṃ rājaśāsanāt
02,042.031d@029_0054	saṃstare kuśalāś cāpi sarvakarmāṇi yājakāḥ
02,042.031d@029_0055	divase divase cakrur yathāśāstrārthacakṣuṣaḥ
02,042.031d@029_0056	brāhmaṇā vedaśāstrajñāḥ kathāś cakruś ca sarvadā
02,042.031d@029_0057	remire ca kathānte tu sarve tasmin mahākratau
02,042.031d@029_0058	sā vedir vedasaṃpannair devadvijamaharṣibhiḥ
02,042.031d@029_0059	ābabhāse tadā kīrṇā nakṣatrair dyaur ivāmalā
02,042.031d@029_0060	tato vai hemayūpāṃś ca sarvaratnasamācitān
02,042.031d@029_0061	śobhārthaṃ kārayām āsa sahadevo mahādyutiḥ
02,042.031d@029_0062	dadṛśus toraṇān yatra hematālamayāni ca
02,042.031d@029_0063	sa yajñas toraṇais taiś ca grahair dyaur iva saṃbabhau
02,042.031d@029_0064	tālānāṃ toraṇair haimair dantair iva diśāgajaiḥ
02,042.031d@029_0065	dikṣu sarvāsu vinyastais tejobhir bhāskarair yathā
02,042.031d@029_0066	sakirīṭair nṛpaiś caiva śuśubhe tat sadas tadā
02,042.031d@029_0067	daivair anyaiś ca yakṣaiś ca uragair divyamānuṣaiḥ
02,042.031d@029_0068	vidyādharagaṇaiḥ kīrṇaḥ pāṇḍavasya mahātmanaḥ
02,042.031d@029_0069	sa rājasūyaḥ śuśubhe dharmarājasya dhīmataḥ
02,042.031d@029_0070	gandharvagaṇasaṃkīrṇaḥ śobhito 'psarasāṃ gaṇaiḥ
02,042.031d@029_0071	sa kiṃpuruṣagītaiś ca kiṃnarair upaśobhitaḥ
02,042.031d@029_0072	nāradaś ca jagau tatra tumburuś ca mahādyutiḥ
02,042.031d@029_0073	viśvāvasuś citrasenas tathānye gītakovidāḥ
02,042.031d@029_0074	ramayanti sma tān sarvān yajñakarmāntareṣv atha
02,042.031d@029_0075	tatra cāpsarasaḥ sarvāḥ sundaryaḥ priyadarśanāḥ
02,042.031d@029_0076	nanṛtuś ca jaguś cātra nityaṃ karmāntareṣv atha
02,042.031d@029_0077	itihāsapurāṇāni ākhyānāni ca sarvaśaḥ
02,042.031d@029_0078	ūcur vai śabdaśāstrajñā nityaṃ karmāntareṣv atha
02,042.031d@029_0079	bheryaś ca murajāś caiva ḍuṇḍukā gomukhāś ca ye
02,042.031d@029_0080	śṛṅgavaṃśāmbujāś caiva śrūyante sma sahasraśaḥ
02,042.031d@029_0081	loke 'smin sarvaviprāś ca vaiśyāḥ śūdrāś ca sarvaśaḥ
02,042.031d@029_0082	sarve mlecchāḥ sarvavarṇāḥ sādimadhyāntajās tathā
02,042.031d@029_0083	nānādeśasamutthaiś ca nānājātibhir āgataiḥ
02,042.031d@029_0084	paryāpta iva loko 'yaṃ yudhiṣṭhiraniveśane
02,042.031d@029_0085	bhīṣmadroṇādayaḥ sarve kuravaḥ sasuyodhanāḥ
02,042.031d@029_0086	vṛṣṇayaś ca samagrāś ca pāñcālāś cāpi sarvaśaḥ
02,042.031d@029_0087	yathārhaṃ sarvakarmāṇi cakrur dāsā iva kratau
02,042.031d@029_0088	evaṃ pravṛtto yajñaḥ sa dharmarājasya dhīmataḥ
02,042.031d@029_0089	śuśubhe ca mahābāho somasyeva kratur yathā
02,042.031d@029_0090	vastrāṇi kambalāṃś caiva prāvārāṃś caiva sarvadā
02,042.031d@029_0091	niṣkahemajabhāṇḍāni bhūṣaṇāni ca sarvaśaḥ
02,042.031d@029_0092	pradadau tatra satataṃ dharmarājo yudhiṣṭhiraḥ
02,042.031d@029_0093	yāni tatra mahīpebhyo labdhavān dhanam uttamam
02,042.031d@029_0094	tāni ratnāni sarvāṇi viprāṇāṃ pradadau tadā
02,042.032a	tataḥ sa kururājasya kratuḥ sarvasamṛddhimān
02,042.032c	yūnāṃ prītikaro rājan saṃbabhau vipulaujasaḥ
02,042.033a	śāntavighnaḥ sukhārambhaḥ prabhūtadhanadhānyavān
02,042.033c	annavān bahubhakṣyaś ca keśavena surakṣitaḥ
02,042.034a	samāpayām āsa ca taṃ rājasūyaṃ mahākratum
02,042.034c	taṃ tu yajñaṃ mahābāhur ā samāpter janārdanaḥ
02,042.034e	rarakṣa bhagavāñ śauriḥ śārṅgacakragadādharaḥ
02,042.034f*0406_01	kotīsahasraṃ pradadau brāhmaṇānāṃ mahātmanām
02,042.034f*0406_02	na kariṣyati tal loke kaś cid anyo mahīpatiḥ
02,042.034f*0406_03	yājakāḥ sarvakāmaiś ca satataṃ tatṛpur dhanaiḥ
02,042.034f*0406_04	tataś cāvabhṛthaḥ snātaḥ sa rājā pāṇḍunandanaḥ
02,042.034f*0406_05	vyāsaṃ dhaumyaṃ ca prayato nāradaṃ ca mahāmatim
02,042.034f*0406_06	sumantuṃ jaiminiṃ pailaṃ vaiśaṃpāyanam eva ca
02,042.034f*0406_07	yājñavalkyaṃ kaṭhaṃ caiva kalāpaṃ ca mahaujasam
02,042.034f*0406_08	sarvāṃś ca viprapravarān pūjayām āsa satkṛtān
02,042.034f*0406_09	yuṣmatprabhāvāt prāpto 'yaṃ rājasūyo mahākratuḥ
02,042.034f*0406_10	janārdanaprabhāvāc ca saṃpūrṇo me manorathaḥ
02,042.034f*0406_11	atha yajñaṃ samāpyānte pūjayām āsa mādhavam
02,042.034f*0406_12	baladevaṃ ca deveśaṃ bhīṣmādyāṃś ca kurūttamān
02,042.035a	tatas tv avabhṛthasnātaṃ dharmarājaṃ yudhiṣṭhiram
02,042.035c	samastaṃ pārthivaṃ kṣatram abhigamyedam abravīt
02,042.036a	diṣṭyā vardhasi dharmajña sāmrājyaṃ prāptavān vibho
02,042.036c	ājamīḍhājamīḍhānāṃ yaśaḥ saṃvardhitaṃ tvayā
02,042.036e	karmaṇaitena rājendra dharmaś ca sumahān kṛtaḥ
02,042.037a	āpṛcchāmo naravyāghra sarvakāmaiḥ supūjitāḥ
02,042.037c	svarāṣṭrāṇi gamiṣyāmas tad anujñātum arhasi
02,042.038a	śrutvā tu vacanaṃ rājñāṃ dharmarājo yudhiṣṭhiraḥ
02,042.038c	yathārhaṃ pūjya nṛpatīn bhrātṝn sarvān uvāca ha
02,042.039a	rājānaḥ sarva evaite prītyāsmān samupāgatāḥ
02,042.039c	prasthitāḥ svāni rāṣṭrāṇi mām āpṛcchya paraṃtapāḥ
02,042.039e	te 'nuvrajata bhadraṃ vo viṣayāntaṃ nṛpottamān
02,042.040a	bhrātur vacanam ājñāya pāṇḍavā dharmacāriṇaḥ
02,042.040c	yathārhaṃ nṛpamukhyāṃs tān ekaikaṃ samanuvrajan
02,042.041a	virāṭam anvayāt tūrṇaṃ dhṛṣṭadyumnaḥ pratāpavān
02,042.041c	dhanaṃjayo yajñasenaṃ mahātmānaṃ mahārathaḥ
02,042.042a	bhīṣmaṃ ca dhṛtarāṣṭraṃ ca bhīmaseno mahābalaḥ
02,042.042a*0407_01	**** **** viduraṃ ca mahāmatim
02,042.042a*0407_02	saṃjayaṃ ca mahātmānaṃ
02,042.042b*0408_01	droṇaṃ droṇāyaniṃ caiva sāmātyaṃ sasuhṛdgaṇam
02,042.042c	droṇaṃ ca sasutaṃ vīraṃ sahadevo mahārathaḥ
02,042.043a	nakulaḥ subalaṃ rājan sahaputraṃ samanvayāt
02,042.043b*0409_01	śalyaṃ tu sasutaṃ vīraṃ satyakaḥ paravīrahā
02,042.043b*0409_02	bhagadattaṃ ca rājānaṃ kausalyaṃ ca bṛhadbalam
02,042.043b*0410_01	bhīṣmakaṃ saha putreṇa mātulaṃ ca mahāmatim
02,042.043b*0410_02	dākṣiṇātyāṃś ca sarvāṃś ca haiḍimbaḥ samanuvrajat
02,042.043c	draupadeyāḥ sasaubhadrāḥ pārvatīyān mahīpatīn
02,042.044a	anvagacchaṃs tathaivānyān kṣatriyān kṣatriyarṣabhāḥ
02,042.044c	evaṃ saṃpūjitās te vai jagmur viprāś ca sarvaśaḥ
02,042.045a	gateṣu pārthivendreṣu sarveṣu bharatarṣabha
02,042.045c	yudhiṣṭhiram uvācedaṃ vāsudevaḥ pratāpavān
02,042.045d*0411_01	kṛtārthaṃ pāṇḍavaṃ dṛṣṭvā siṃhāsanagataṃ nṛpam
02,042.045d*0411_02	rocamānaṃ mahendrābhaṃ vāsudevo 'bravīd balī
02,042.046a	āpṛcche tvāṃ gamiṣyāmi dvārakāṃ kurunandana
02,042.046c	rājasūyaṃ kratuśreṣṭhaṃ diṣṭyā tvaṃ prāptavān asi
02,042.047a	tam uvācaivam uktas tu dharmarāṇ madhusūdanam
02,042.047c	tava prasādād govinda prāptavān asmi vai kratum
02,042.048a	samastaṃ pārthivaṃ kṣatraṃ tvatprasādād vaśānugam
02,042.048c	upādāya baliṃ mukhyaṃ mām eva samupasthitam
02,042.048d*0412_01	kathaṃ tvadgamanārthaṃ me vāṇī vitarate 'nagha
02,042.049a	na vayaṃ tvām ṛte vīra raṃsyāmeha kathaṃ cana
02,042.049c	avaśyaṃ cāpi gantavyā tvayā dvāravatī purī
02,042.050a	evam uktaḥ sa dharmātmā yudhiṣṭhirasahāyavān
02,042.050c	abhigamyābravīt prītaḥ pṛthāṃ pṛthuyaśā hariḥ
02,042.051a	sāmrājyaṃ samanuprāptāḥ putrās te 'dya pitṛṣvasaḥ
02,042.051c	siddhārthā vasumantaś ca sā tvaṃ prītim avāpnuhi
02,042.052a	anujñātas tvayā cāhaṃ dvārakāṃ gantum utsahe
02,042.052b*0413_01	evam uktvā tataḥ śaurir bhaginīṃ vai pitus tadā
02,042.052c	subhadrāṃ draupadīṃ caiva sabhājayata keśavaḥ
02,042.053a	niṣkramyāntaḥpurāc caiva yudhiṣṭhirasahāyavān
02,042.053c	snātaś ca kṛtajapyaś ca brāhmaṇān svasti vācya ca
02,042.054a	tato meghavaraprakhyaṃ syandanaṃ vai sukalpitam
02,042.054c	yojayitvā mahārāja dārukaḥ pratyupasthitaḥ
02,042.055a	upasthitaṃ rathaṃ dṛṣṭvā tārkṣyapravaraketanam
02,042.055b*0414_01	yudhiṣṭhirakirīṭibhyāṃ dattahasto yayau rathe
02,042.055c	pradakṣiṇam upāvṛtya samāruhya mahāmanāḥ
02,042.055e	prayayau puṇḍarīkākṣas tato dvāravatīṃ purīm
02,042.055f*0415_01	sātyakiḥ kṛtavarmā ca ratham āruhya satvarau
02,042.055f*0415_02	vījayām āsatus tatra cāmarābhyāṃ hariṃ tadā
02,042.055f*0415_03	baladevaś ca deveśo yādavāś ca sahasraśaḥ
02,042.055f*0415_04	prayayū rājavat sarve dharmaputreṇa pūjitāḥ
02,042.055f*0415_05	tataḥ sa saṃmataṃ rājā hitvā sauvarṇam āsanam
02,042.056a	taṃ padbhyām anuvavrāja dharmarājo yudhiṣṭhiraḥ
02,042.056c	bhrātṛbhiḥ sahitaḥ śrīmān vāsudevaṃ mahābalam
02,042.056d*0416_01	kāryamānuṣarūpaṃ vai viṣṇuṃ sarvaguruṃ prabhum
02,042.056d*0417_01	vāyor dūtanaraprakhyagatiṃ kurvāṇam agrataḥ
02,042.057a	tato muhūrtaṃ saṃgṛhya syandanapravaraṃ hariḥ
02,042.057c	abravīt puṇḍarīkākṣaḥ kuntīputraṃ yudhiṣṭhiram
02,042.058a	apramattaḥ sthito nityaṃ prajāḥ pāhi viśāṃ pate
02,042.058c	parjanyam iva bhūtāni mahādrumam ivāṇḍajāḥ
02,042.058e	bāndhavās tvopajīvantu sahasrākṣam ivāmarāḥ
02,042.059a	kṛtvā paraspareṇaivaṃ saṃvidaṃ kṛṣṇapāṇḍavau
02,042.059c	anyonyaṃ samanujñāpya jagmatuḥ svagṛhān prati
02,042.060a	gate dvāravatīṃ kṛṣṇe sātvatapravare nṛpa
02,042.060b*0418_01	yudhiṣṭhiro mahārājaḥ praviveśa puraṃ tataḥ
02,042.060c	eko duryodhano rājā śakuniś cāpi saubalaḥ
02,042.060d*0419_01	sūtaputraś ca rādheyaḥ saha duḥśāsanādibhiḥ
02,042.060d*0419_02	sarvakāmaguṇopetair arcyamānās tu bhārata
02,042.060e	tasyāṃ sabhāyāṃ divyāyām ūṣatus tau nararṣabhau
02,042.060f@030_0000	vaiśaṃpāyana uvāca
02,042.060f@030_0001	samāpte rājasūye tu kratuśreṣṭhe sudurlabhe
02,042.060f@030_0002	śiṣyaiḥ parivṛto vyāsaḥ purastāt samapadyata
02,042.060f@030_0003	so 'bhyayād āsanāt tūrṇaṃ bhrātṛbhiḥ parivāritaḥ
02,042.060f@030_0004	pādyenāsanadānena pitāmaham apūjayat
02,042.060f@030_0005	athopaviśya bhagavān kāñcane paramāsane
02,042.060f@030_0006	āsyatām iti covāca dharmarājaṃ yudhiṣṭhiram
02,042.060f@030_0007	athopaviṣṭaṃ rājānaṃ bhrātṛbhiḥ parivāritam
02,042.060f@030_0008	uvāca bhagavān vyāsas tattadvākyaviśāradaḥ
02,042.060f@030_0009	diṣṭyā vardhasi kaunteya sāmrājyaṃ prāpya durlabham
02,042.060f@030_0010	vardhitāḥ kuravaḥ sarve tvayā kurukulodvaha
02,042.060f@030_0011	āpṛcche tvāṃ gamiṣyāmi pūjito 'smi viśāṃ pate
02,042.060f@030_0012	evam uktaḥ sa kṛṣṇena dharmarājo yudhiṣṭhiraḥ
02,042.060f@030_0013	abhivādyopasaṃgṛhya pitāmaham athābravīt
02,042.060f@030_0013	yudhiṣṭhira uvāca
02,042.060f@030_0014	saṃśayo dvipadāṃ śreṣṭha mamotpannaḥ sudurlabhaḥ
02,042.060f@030_0015	tasya nānyo 'sti vaktā vai tvām ṛte dvijapuṃgava
02,042.060f@030_0016	utpātāṃs trividhān prāha nārado bhagavān ṛṣiḥ
02,042.060f@030_0017	divyāṃś caivāntarikṣāṃś ca pārthivāṃś ca pitāmaha
02,042.060f@030_0018	vaiśaṃpāyana uvāca
02,042.060f@030_0018	api caidyasya patanāc channam autpātikaṃ mahat
02,042.060f@030_0019	rājñas tu vacanaṃ śrutvā parāśarasutaḥ prabhuḥ
02,042.060f@030_0020	kṛṣṇadvaipāyano vyāsa idaṃ vacanam abravīt
02,042.060f@030_0021	trayodaśa samā rājann utpātānāṃ phalaṃ mahat
02,042.060f@030_0022	sarvakṣatravināśāya bhaviṣyati viśāṃ pate
02,042.060f@030_0023	tvām ekaṃ kāraṇaṃ kṛtvā kālena bharatarṣabha
02,042.060f@030_0024	sametaṃ pārthivaṃ kṣatraṃ kṣayaṃ yāsyati bhārata
02,042.060f@030_0025	duryodhanāparādhena bhīmārjunabalena ca
02,042.060f@030_0026	svapne drakṣyasi rājendra kṣapānte tvaṃ vṛṣadhvajam
02,042.060f@030_0027	nīlakaṇṭhaṃ bhavaṃ sthāṇuṃ kāpāliṃ tripurāntakam
02,042.060f@030_0028	ugraṃ rudraṃ paśupatiṃ mahādevam umāpatim
02,042.060f@030_0029	haraṃ śarvaṃ vṛṣaṃ śūliṃ pinākiṃ kṛttivāsasam
02,042.060f@030_0030	kailāsakūṭapratime vṛṣabhe 'vasthitaṃ śivam
02,042.060f@030_0031	nirīkṣamāṇaṃ satataṃ pitṛrājāśritāṃ diśam
02,042.060f@030_0032	evam īdṛśakaṃ svapnaṃ drakṣyasi tvaṃ viśāṃ pate
02,042.060f@030_0033	mā tatkṛte hy anudhyāhi kālo hi duratikramaḥ
02,042.060f@030_0034	svasti te 'stu gamiṣyāmi kailāsaṃ parvataṃ prati
02,042.060f@030_0035	vaiśaṃpāyana uvāca
02,042.060f@030_0035	apramattaḥ sthito dāntaḥ pṛthivīṃ paripālaya
02,042.060f@030_0036	evam uktvā sa bhagavān kailāsaṃ parvataṃ yayau
02,042.060f@030_0037	kṛṣṇadvaipāyano vyāsaḥ saha śiṣyaiḥ śrutānugaiḥ
02,042.060f@030_0038	gate pitāmahe rājā cintāśokasamanvitaḥ
02,042.060f@030_0039	niḥśvasann uṣṇam asakṛt tam evārthaṃ vicintayan
02,042.060f@030_0040	kathaṃ tu daivaṃ śakyeta pauruṣeṇa prabādhitum
02,042.060f@030_0041	avaśyam eva bhavitā yad uktaṃ paramarṣiṇā
02,042.060f@030_0042	tato 'bravīn mahātejāḥ sarvān bhrātṝn yudhiṣṭhiraḥ
02,042.060f@030_0043	śrutaṃ vai puruṣavyāghrā yan māṃ dvaipāyano 'bravīt
02,042.060f@030_0044	tadā tadvacanaṃ śrutvā maraṇe niścitā matiḥ
02,042.060f@030_0045	sarvakṣatrasya nidhane yady ahaṃ hetur īpsitaḥ
02,042.060f@030_0046	kālena nirmitas tāta ko mamārtho 'sti jīvataḥ
02,042.060f@030_0047	evaṃ bruvantaṃ rājānaṃ phālgunaḥ pratyabhāṣata
02,042.060f@030_0048	mā rājan kaśmalaṃ ghoraṃ prāviśo buddhināśanam
02,042.060f@030_0049	saṃpradhārya mahārāja yat kṣamaṃ tat samācara
02,042.060f@030_0050	tato 'bravīt satyadhṛtir bhrātṝn sarvān yudhiṣṭhiraḥ
02,042.060f@030_0051	dvaipāyanasya vacanaṃ tatraiva samacintayan
02,042.060f@030_0052	adya prabhṛti bhadraṃ vaḥ pratijñāṃ me nibodhata
02,042.060f@030_0053	trayodaśa samās tāta ko mamārtho 'sti jīvataḥ
02,042.060f@030_0054	na pravakṣyāmi paruṣaṃ bhrātṝn anyāṃś ca pārthivān
02,042.060f@030_0055	sthito nideśe jñātīnāṃ yokṣye tat samudāharan
02,042.060f@030_0056	evaṃ me vartamānasya svasuteṣv itareṣu ca
02,042.060f@030_0057	bhedo na bhavitā loke bhedamūlo hi vigrahaḥ
02,042.060f@030_0058	vigrahaṃ dūrato rakṣan priyāṇy eva samācaran
02,042.060f@030_0059	vācyatāṃ na gamiṣyāmi lokeṣu manujarṣabhāḥ
02,042.060f@030_0060	bhrātur jyeṣṭhasya vacanaṃ pāṇḍavāḥ saṃniśamya tat
02,042.060f@030_0061	tam eva samavartanta dharmarājahite ratāḥ
02,042.060f@030_0062	saṃsatsu samayaṃ kṛtvā dharmarāḍ bhrātṛbhiḥ saha
02,042.060f@030_0063	pitṝṃs tarpya yathānyāyaṃ devatāś ca viśāṃ pate
02,042.060f@030_0064	kṛtamaṅgalakalyāṇo bhrātṛbhiḥ parivāritaḥ
02,042.060f@030_0065	gateṣu kṣatriyendreṣu sarveṣu bharatarṣabha
02,042.060f@030_0066	yudhiṣṭhiraḥ sahāmātyaḥ praviveśa purottamam
02,042.060f@030_0067	duryodhano mahārāja śakuniś cāpi saubalaḥ
02,042.060f@030_0068	sabhāyāṃ ramaṇīyāyāṃ tatraivāste narādhipa
02,043.001	vaiśaṃpāyana uvāca
02,043.001a	vasan duryodhanas tasyāṃ sabhāyāṃ bharatarṣabha
02,043.001c	śanair dadarśa tāṃ sarvāṃ sabhāṃ śakuninā saha
02,043.002a	tasyāṃ divyān abhiprāyān dadarśa kurunandanaḥ
02,043.002c	na dṛṣṭapūrvā ye tena nagare nāgasāhvaye
02,043.003a	sa kadā cit sabhāmadhye dhārtarāṣṭro mahīpatiḥ
02,043.003c	sphāṭikaṃ talam āsādya jalam ity abhiśaṅkayā
02,043.004a	svavastrotkarṣaṇaṃ rājā kṛtavān buddhimohitaḥ
02,043.004b*0420_01	tatrāpy enaṃ jano dṛṣṭvā jahasuḥ pāṇḍavās tadā
02,043.004c	durmanā vimukhaś caiva paricakrāma tāṃ sabhām
02,043.004d*0421_01	tataḥ sthale nipatito durmanā vrīḍito nṛpaḥ
02,043.005a	tataḥ sphāṭikatoyāṃ vai sphāṭikāmbujaśobhitām
02,043.005c	vāpīṃ matvā sthalam iti savāsāḥ prāpataj jale
02,043.006a	jale nipatitaṃ dṛṣṭvā kiṃkarā jahasur bhṛśam
02,043.006c	vāsāṃsi ca śubhāny asmai pradadū rājaśāsanāt
02,043.006d*0422_01	jahāsa jahasuś caiva kiṃkarāś ca suyodhanam
02,043.007a	tathāgataṃ tu taṃ dṛṣṭvā bhīmaseno mahābalaḥ
02,043.007c	arjunaś ca yamau cobhau sarve te prāhasaṃs tadā
02,043.007d*0423_01	tato 'nyasmin sabhoddeśe punar duryodhano nṛpaḥ
02,043.008a	nāmarṣayat tatas teṣām avahāsam amarṣaṇaḥ
02,043.008c	ākāraṃ rakṣamāṇas tu na sa tān samudaikṣata
02,043.009a	punar vasanam utkṣipya pratariṣyann iva sthalam
02,043.009c	āruroha tataḥ sarve jahasus te punar janāḥ
02,043.009d*0424_01	dvāraṃ tu pihitākāraṃ sphāṭikaṃ prekṣya bhūmipaḥ
02,043.009d*0424_02	praviśann āhato mūrdhni vyāghūrṇita iva sthitaḥ
02,043.009d*0424_03	tādṛkṣam aparaṃ dvāraṃ sphāṭikorukapāṭakam
02,043.009d*0424_04	vighaṭṭayan karābhyāṃ tu niṣkramyāgre papāta ha
02,043.010a	dvāraṃ ca vivṛtākāraṃ lalāṭena samāhanat
02,043.010c	saṃvṛtaṃ ceti manvāno dvāradeśād upāramat
02,043.011a	evaṃ pralambhān vividhān prāpya tatra viśāṃ pate
02,043.011c	pāṇḍaveyābhyanujñātas tato duryodhano nṛpaḥ
02,043.012a	aprahṛṣṭena manasā rājasūye mahākratau
02,043.012c	prekṣya tām adbhutām ṛddhiṃ jagāma gajasāhvayam
02,043.013a	pāṇḍavaśrīprataptasya dhyānaglānasya gacchataḥ
02,043.013c	duryodhanasya nṛpateḥ pāpā matir ajāyata
02,043.013d*0425_01	natuṣṭo dharmarājasya yajñam āsādya taṃ tadā
02,043.013d*0425_02	jagāma svagṛhaṃ tv anyān ṛte duryodhano nṛpaḥ
02,043.013d*0425_03	dṛṣṭvā yajñavibhūtiṃ tāṃ pāṇḍavānāṃ yaśasvinām
02,043.013d*0425_04	paśyato duḥkhadīnasya pāpā matir ajāyata
02,043.014a	pārthān sumanaso dṛṣṭvā pārthivāṃś ca vaśānugān
02,043.014c	kṛtsnaṃ cāpi hitaṃ lokam ākumāraṃ kurūdvaha
02,043.015a	mahimānaṃ paraṃ cāpi pāṇḍavānāṃ mahātmanām
02,043.015c	duryodhano dhārtarāṣṭro vivarṇaḥ samapadyata
02,043.016a	sa tu gacchann anekāgraḥ sabhām evānucintayan
02,043.016c	śriyaṃ ca tām anupamāṃ dharmarājasya dhīmataḥ
02,043.017a	pramatto dhṛtarāṣṭrasya putro duryodhanas tadā
02,043.017c	nābhyabhāṣat subalajaṃ bhāṣamāṇaṃ punaḥ punaḥ
02,043.018a	anekāgraṃ tu taṃ dṛṣṭvā śakuniḥ pratyabhāṣata
02,043.018c	duryodhana kutomūlaṃ niḥśvasann iva gacchasi
02,043.019	duryodhana uvāca
02,043.019a	dṛṣṭvemāṃ pṛthivīṃ kṛtsnāṃ yudhiṣṭhiravaśānugām
02,043.019b*0426_01	devarṣiyakṣagandharvās tatrāgacchanti nityaśaḥ
02,043.019b*0426_02	kṛṣṇas tu durmanās teṣāṃ vivardhayati saṃpadaḥ
02,043.019b*0426_03	āturās tatra nīyante vyavahāravacodhikāḥ
02,043.019b*0426_04	gandhānāṃ nātra gacchanti vikretāro mahāprabhāḥ
02,043.019b*0426_05	kharoṣṭrāśvājakhaḍgānāṃ vikretāras tathā nṛpāḥ
02,043.019b*0426_06	loke 'smin kauravaḥ śabdas tatraiva parivartate
02,043.019b*0426_07	hariprasthapuradvāraṃ sadā tu nibiḍīkṛtam
02,043.019b*0426_08	rathahastyaśvayānānāṃ rohaṇena sadā nṛṇām
02,043.019c	jitām astrapratāpena śvetāśvasya mahātmanaḥ
02,043.020a	taṃ ca yajñaṃ tathābhūtaṃ dṛṣṭvā pārthasya mātula
02,043.020c	yathā śakrasya deveṣu tathābhūtaṃ mahādyute
02,043.021a	amarṣeṇa susaṃpūrṇo dahyamāno divāniśam
02,043.021c	śuciśukrāgame kāle śuṣye toyam ivālpakam
02,043.022a	paśya sātvatamukhyena śiśupālaṃ nipātitam
02,043.022c	na ca tatra pumān āsīt kaś cit tasya padānugaḥ
02,043.023a	dahyamānā hi rājānaḥ pāṇḍavotthena vahninā
02,043.023c	kṣāntavanto 'parādhaṃ taṃ ko hi taṃ kṣantum arhati
02,043.024a	vāsudevena tat karma tathāyuktaṃ mahat kṛtam
02,043.024c	siddhaṃ ca pāṇḍaveyānāṃ pratāpena mahātmanām
02,043.025a	tathā hi ratnāny ādāya vividhāni nṛpā nṛpam
02,043.025c	upatiṣṭhanti kaunteyaṃ vaiśyā iva karapradāḥ
02,043.026a	śriyaṃ tathāvidhāṃ dṛṣṭvā jvalantīm iva pāṇḍave
02,043.026c	amarṣavaśam āpanno dahye 'ham atathocitaḥ
02,043.026d*0427_01	evaṃ sa niścayaṃ kṛtvā tato vacanam abravīt
02,043.026d*0427_02	punar gāndhāranṛpatiṃ dahyamāna ivāgninā
02,043.027a	vahnim eva pravekṣyāmi bhakṣayiṣyāmi vā viṣam
02,043.027c	apo vāpi pravekṣyāmi na hi śakṣyāmi jīvitum
02,043.028a	ko hi nāma pumāṃl loke marṣayiṣyati sattvavān
02,043.028c	sapatnān ṛdhyato dṛṣṭvā hānim ātmana eva ca
02,043.029a	so 'haṃ na strī na cāpy astrī na pumān nāpumān api
02,043.029c	yo 'haṃ tāṃ marṣayāmy adya tādṛśīṃ śriyam āgatām
02,043.030a	īśvaratvaṃ pṛthivyāś ca vasumattāṃ ca tādṛśīm
02,043.030c	yajñaṃ ca tādṛśaṃ dṛṣṭvā mādṛśaḥ ko na saṃjvaret
02,043.031a	aśaktaś caika evāhaṃ tām āhartuṃ nṛpaśriyam
02,043.031c	sahāyāṃś ca na paśyāmi tena mṛtyuṃ vicintaye
02,043.032a	daivam eva paraṃ manye pauruṣaṃ tu nirarthakam
02,043.032c	dṛṣṭvā kuntīsute śubhrāṃ śriyaṃ tām āhṛtāṃ tathā
02,043.033a	kṛto yatno mayā pūrvaṃ vināśe tasya saubala
02,043.033c	tac ca sarvam atikramya sa vṛddho 'psv iva paṅkajam
02,043.034a	tena daivaṃ paraṃ manye pauruṣaṃ tu nirarthakam
02,043.034c	dhārtarāṣṭrā hi hīyante pārthā vardhanti nityaśaḥ
02,043.035a	so 'haṃ śriyaṃ ca tāṃ dṛṣṭvā sabhāṃ tāṃ ca tathāvidhām
02,043.035c	rakṣibhiś cāvahāsaṃ taṃ paritapye yathāgninā
02,043.036a	sa mām abhyanujānīhi mātulādya suduḥkhitam
02,043.036c	amarṣaṃ ca samāviṣṭaṃ dhṛtarāṣṭre nivedaya
02,044.001	śakunir uvāca
02,044.001a	duryodhana na te 'marṣaḥ kāryaḥ prati yudhiṣṭhiram
02,044.001c	bhāgadheyāni hi svāni pāṇḍavā bhuñjate sadā
02,044.001d*0428_01	vidhānaṃ vividhākāraṃ paraṃ teṣāṃ vidhānataḥ
02,044.002a	anekair abhyupāyaiś ca tvayārabdhāḥ purāsakṛt
02,044.002b*0429_01	ārabdhāpi mahārāja punaḥ punar ariṃdama
02,044.002b*0430_01	utsāhavantaḥ puruṣā nāvasīdanti karmasu
02,044.002c	vimuktāś ca naravyāghrā bhāgadheyapuraskṛtāḥ
02,044.003a	tair labdhā draupadī bhāryā drupadaś ca sutaiḥ saha
02,044.003c	sahāyaḥ pṛthivīlābhe vāsudevaś ca vīryavān
02,044.003d*0431_01	ajitaḥ so 'pi sarvair hi sadevāsuramānuṣaiḥ
02,044.003d*0431_02	tattejasā pravṛddho 'sau tatra kā paridevanā
02,044.004a	labdhaś ca nābhibhūto 'rthaḥ pitryo 'ṃśaḥ pṛthivīpate
02,044.004c	vivṛddhas tejasā teṣāṃ tatra kā paridevanā
02,044.005a	dhanaṃjayena gāṇḍīvam akṣayyau ca maheṣudhī
02,044.005c	labdhāny astrāṇi divyāni tarpayitvā hutāśanam
02,044.006a	tena kārmukamukhyena bāhuvīryeṇa cātmanaḥ
02,044.006c	kṛtā vaśe mahīpālās tatra kā paridevanā
02,044.007a	agnidāhān mayaṃ cāpi mokṣayitvā sa dānavam
02,044.007c	sabhāṃ tāṃ kārayām āsa savyasācī paraṃtapaḥ
02,044.008a	tena caiva mayenoktāḥ kiṃkarā nāma rākṣasāḥ
02,044.008c	vahanti tāṃ sabhāṃ bhīmās tatra kā paridevanā
02,044.009a	yac cāsahāyatāṃ rājann uktavān asi bhārata
02,044.009c	tan mithyā bhrātaro hīme sahāyās te mahārathāḥ
02,044.010a	droṇas tava maheṣvāsaḥ saha putreṇa dhīmatā
02,044.010c	sūtaputraś ca rādheyo gautamaś ca mahārathaḥ
02,044.010d*0432_01	sa ekaḥ samare sarvān pāṇḍavān sahasomakān
02,044.010d*0432_02	vijeṣyati mahābāhuḥ kiṃ sahāyaiḥ kariṣyasi
02,044.010d*0432_03	bhīṣmaś ca puruṣavyāghro gautamaś ca mahārathaḥ
02,044.010d*0432_04	jayadrathaś ca balavān kṛtāstro dṛḍhadhanvakaḥ
02,044.011a	ahaṃ ca saha sodaryaiḥ saumadattiś ca vīryavān
02,044.011c	etais tvaṃ sahitaḥ sarvair jaya kṛtsnāṃ vasuṃdharām
02,044.012	duryodhana uvāca
02,044.012a	tvayā ca sahito rājann etaiś cānyair mahārathaiḥ
02,044.012c	etān eva vijeṣyāmi yadi tvam anumanyase
02,044.013a	eteṣu vijiteṣv adya bhaviṣyati mahī mama
02,044.013c	sarve ca pṛthivīpālāḥ sabhā sā ca mahādhanā
02,044.014	śakunir uvāca
02,044.014a	dhanaṃjayo vāsudevo bhīmaseno yudhiṣṭhiraḥ
02,044.014c	nakulaḥ sahadevaś ca drupadaś ca sahātmajaiḥ
02,044.015a	naite yudhi balāj jetuṃ śakyāḥ suragaṇair api
02,044.015c	mahārathā maheṣvāsāḥ kṛtāstrā yuddhadurmadāḥ
02,044.016a	ahaṃ tu tad vijānāmi vijetuṃ yena śakyate
02,044.016c	yudhiṣṭhiraṃ svayaṃ rājaṃs tan nibodha juṣasva ca
02,044.016d*0433_01	śakuner vacanaṃ śrutvā kururājas tam abravīt
02,044.017	duryodhana uvāca
02,044.017a	apramādena suhṛdām anyeṣāṃ ca mahātmanām
02,044.017c	yadi śakyā vijetuṃ te tan mamācakṣva mātula
02,044.018	śakunir uvāca
02,044.018a	dyūtapriyaś ca kaunteyo na ca jānāti devitum
02,044.018c	samāhūtaś ca rājendro na śakṣyati nivartitum
02,044.018d*0434_01	kapaṭe vijayaṃ śakyam anyathā jetum akṣamaḥ
02,044.019a	devane kuśalaś cāhaṃ na me 'sti sadṛśo bhuvi
02,044.019c	triṣu lokeṣu kaunteyaṃ taṃ tvaṃ dyūte samāhvaya
02,044.020a	tasyākṣakuśalo rājann ādāsye 'ham asaṃśayam
02,044.020c	rājyaṃ śriyaṃ ca tāṃ dīptāṃ tvadarthaṃ puruṣarṣabha
02,044.021a	idaṃ tu sarvaṃ tvaṃ rājñe duryodhana nivedaya
02,044.021c	anujñātas tu te pitrā vijeṣye taṃ na saṃśayaḥ
02,044.022	duryodhana uvāca
02,044.022a	tvam eva kurumukhyāya dhṛtarāṣṭrāya saubala
02,044.022c	nivedaya yathānyāyaṃ nāhaṃ śakṣye niśaṃsitum
02,045.001	vaiśaṃpāyana uvāca
02,045.001a	anubhūya tu rājñas taṃ rājasūyaṃ mahākratum
02,045.001c	yudhiṣṭhirasya nṛpater gāndhārīputrasaṃyutaḥ
02,045.001d*0435_01	viveśa hastinapuraṃ duryodhanamatena saḥ
02,045.001d*0435_02	bāḍham ity eva śakunir dṛḍhaṃ hṛdi cakāra ha
02,045.001d*0435_03	asvasthatāṃ ca tāṃ dṛṣṭvā dhārtarāṣṭrasya pāpakṛt
02,045.001d*0435_04	pāpaḥ pāpātmanā tena sametya pṛthivīkṣitām
02,045.001d*0435_05	bhāratānāṃ ca duṣṭātmā kṣayāya hi nṛpakṣayam
02,045.002a	priyakṛn matam ājñāya pūrvaṃ duryodhanasya tat
02,045.002b*0436_01	vaiśasaṃ sarvalokasya hṛdi kṛtvā sudurmatiḥ
02,045.002b*0436_02	daivena vidhinā caiva coditaḥ krūrakarmakṛt
02,045.002c	prajñācakṣuṣam āsīnaṃ śakuniḥ saubalas tadā
02,045.003a	duryodhanavacaḥ śrutvā dhṛtarāṣṭraṃ janādhipam
02,045.003c	upagamya mahāprājñaṃ śakunir vākyam abravīt
02,045.004a	duryodhano mahārāja vivarṇo hariṇaḥ kṛśaḥ
02,045.004c	dīnaś cintāparaś caiva tad viddhi bharatarṣabha
02,045.005a	na vai parīkṣase samyag asahyaṃ śatrusaṃbhavam
02,045.005c	jyeṣṭhaputrasya śokaṃ tvaṃ kimarthaṃ nāvabudhyase
02,045.005d*0437_01	evam uktaḥ śakuninā dhṛtarāṣṭro janeśvaraḥ
02,045.005d*0437_02	duryodhanaṃ samāhūya idaṃ vacanam abravīt
02,045.006	dhṛtarāṣṭra uvāca
02,045.006a	duryodhana kutomūlaṃ bhṛśam ārto 'si putraka
02,045.006c	śrotavyaś cen mayā so 'rtho brūhi me kurunandana
02,045.007a	ayaṃ tvāṃ śakuniḥ prāha vivarṇaṃ hariṇaṃ kṛśam
02,045.007c	cintayaṃś ca na paśyāmi śokasya tava saṃbhavam
02,045.008a	aiśvaryaṃ hi mahat putra tvayi sarvaṃ samarpitam
02,045.008c	bhrātaraḥ suhṛdaś caiva nācaranti tavāpriyam
02,045.008d*0438_01	tvaddattaṃ caiva bhuñjāmo gāndhārī cāham eva ca
02,045.009a	ācchādayasi prāvārān aśnāsi piśitaudanam
02,045.009c	ājāneyā vahanti tvāṃ kenāsi hariṇaḥ kṛśaḥ
02,045.010a	śayanāni mahārhāṇi yoṣitaś ca manoramāḥ
02,045.010c	guṇavanti ca veśmāni vihārāś ca yathāsukham
02,045.011a	devānām iva te sarvaṃ vāci baddhaṃ na saṃśayaḥ
02,045.011c	sa dīna iva durdharṣaḥ kasmāc chocasi putraka
02,045.011d@031_0001	mātrā pitrā ca putrasya yad vai kāryaṃ paraṃ smṛtam
02,045.011d@031_0002	prāptas tvam asi tat tāta nikhilāṃ naḥ kulaśriyam
02,045.011d@031_0003	upasthitaḥ sarvakāmais tridive vāsavo yathā
02,045.011d@031_0004	vividhair annapānaiś ca pravaraiḥ kiṃ nu śocasi
02,045.011d@031_0005	adhītavān kṛtavidyaḥ priyo me lāḷito gṛhe
02,045.011d@031_0006	niruktaṃ nigamaṃ chandaḥ saṣaḍaṅgārthaśāstravān
02,045.011d@031_0007	adhītaḥ kṛtavidyas tvam aṣṭavyākaraṇaiḥ kṛpāt
02,045.011d@031_0008	halāyudhāt kṛpād droṇād astravidyāṃ tv adhītavān
02,045.011d@031_0009	bhrātṛjyeṣṭhaḥ sthito rājye kiṃ nu śocasi putraka
02,045.011d@031_0010	pṛthagjanair atulyaṃ yad aśanācchādanaṃ bahu
02,045.011d@031_0011	prabhus tvaṃ bhuñjase putra saṃstutaḥ sūtamāgadhaiḥ
02,045.011d@031_0012	tasya te viditaprajña śokamūlam idaṃ katham
02,045.011d@031_0013	loke 'smiñ jyeṣṭhabhāgyo 'nyas tan mamācakṣva putraka
02,045.011d@031_0013	vaiśaṃpāyanaḥ
02,045.011d@031_0014	tasya tad vacanaṃ śrutvā mandaḥ krodhavaśānugaḥ
02,045.011d@031_0015	pitaraṃ pratyuvācedaṃ svāṃ matiṃ saṃprakāśayan
02,045.012	duryodhana uvāca
02,045.012a	aśnāmy ācchādaye cāhaṃ yathā kupuruṣas tathā
02,045.012c	amarṣaṃ dhāraye cograṃ titikṣan kālaparyayam
02,045.013a	amarṣaṇaḥ svāḥ prakṛtīr abhibhūya pare sthitāḥ
02,045.013c	kleśān mumukṣuḥ parajān sa vai puruṣa ucyate
02,045.014a	saṃtoṣo vai śriyaṃ hanti abhimānaś ca bhārata
02,045.014c	anukrośabhaye cobhe yair vṛto nāśnute mahat
02,045.015a	na mām avati tad bhuktaṃ śriyaṃ dṛṣṭvā yudhiṣṭhire
02,045.015c	jvalantīm iva kaunteye vivarṇakaraṇīṃ mama
02,045.016a	sapatnān ṛdhyato ''tmānaṃ hīyamānaṃ niśāmya ca
02,045.016c	adṛśyām api kaunteye sthitāṃ paśyann ivodyatām
02,045.016e	tasmād ahaṃ vivarṇaś ca dīnaś ca hariṇaḥ kṛśaḥ
02,045.017a	aṣṭāśītisahasrāṇi snātakā gṛhamedhinaḥ
02,045.017c	triṃśaddāsīka ekaiko yān bibharti yudhiṣṭhiraḥ
02,045.018a	daśānyāni sahasrāṇi nityaṃ tatrānnam uttamam
02,045.018c	bhuñjate rukmapātrībhir yudhiṣṭhiraniveśane
02,045.018d*0439_01	śatror ṛddhiviśeṣeṇa virūpo 'nnavivarjitaḥ
02,045.019a	kadalīmṛgamokāni kṛṣṇaśyāmāruṇāni ca
02,045.019c	kāmbojaḥ prāhiṇot tasmai parārdhyān api kambalān
02,045.020a	rathayoṣidgavāśvasya śataśo 'tha sahasraśaḥ
02,045.020c	triṃśataṃ coṣṭravāmīnāṃ śatāni vicaranty uta
02,045.020d*0440_01	rājāno balim ādāya sametā hi nṛpakṣaye
02,045.021a	pṛthagvidhāni ratnāni pārthivāḥ pṛthivīpate
02,045.021c	āharan kratumukhye 'smin kuntīputrāya bhūriśaḥ
02,045.022a	na kva cid dhi mayā dṛṣṭas tādṛśo naiva ca śrutaḥ
02,045.022c	yādṛg dhanāgamo yajñe pāṇḍuputrasya dhīmataḥ
02,045.022d*0441_01	asatyaṃ ced idaṃ sarvaṃ saṃjayaṃ praṣṭum arhasi
02,045.023a	aparyantaṃ dhanaughaṃ taṃ dṛṣṭvā śatror ahaṃ nṛpa
02,045.023c	śarma naivādhigacchāmi cintayāno 'niśaṃ vibho
02,045.024a	brāhmaṇā vāṭadhānāś ca gomantaḥ śatasaṃghaśaḥ
02,045.024c	traikharvaṃ balim ādāya dvāri tiṣṭhanti vāritāḥ
02,045.025a	kamaṇḍalūn upādāya jātarūpamayāñ śubhān
02,045.025c	evaṃ baliṃ samādāya praveśaṃ lebhire tataḥ
02,045.026a	yan naiva madhu śakrāya dhārayanty amarastriyaḥ
02,045.026c	tad asmai kāṃsyam āhārṣīd vāruṇaṃ kalaśodadhiḥ
02,045.027a	śaikyaṃ rukmasahasrasya bahuratnavibhūṣitam
02,045.027b*0442_01	śaṅkhapravaram ādāya vāsudevo 'bhiṣiktavān
02,045.027c	dṛṣṭvā ca mama tat sarvaṃ jvararūpam ivābhavat
02,045.028a	gṛhītvā tat tu gacchanti samudrau pūrvadakṣiṇau
02,045.028c	tathaiva paścimaṃ yānti gṛhītvā bharatarṣabha
02,045.028d*0443_01	jalārthaṃ tatra rājendra ghaṭān ādāya rākṣasāḥ
02,045.028d*0443_02	diśo yayur jalārthaṃ te varjayitvottarāṃ diśam
02,045.029a	uttaraṃ tu na gacchanti vinā tāta patatribhiḥ
02,045.029b*0444_01	tatra gatvārjuno daṇḍam ājahārāmitaṃ dhanam
02,045.029b@032_0001	kṛtāṃ baindusaroratnair mayena sphāṭikacchadām
02,045.029b@032_0002	apaśyaṃ nalinīṃ pūrṇām udakasyeva bhārata
02,045.029b@032_0003	utkarṣantaṃ ca vai vāsaḥ prāhasan māṃ vṛkodaraḥ
02,045.029b@032_0004	kiṃkarāś ca sabhāpālā jahasur bharatarṣabha
02,045.029b@032_0005	pitror arthe viśeṣeṇa prāvṛṇvaṃ tatra jīvitam
02,045.029b@032_0006	tatra sma yadi śaktaḥ syāṃ ghātayeyaṃ vṛkodaram
02,045.029b@032_0007	sapatnenāpahāso hi sa māṃ dahati bhārata
02,045.029b@032_0008	tatra sphāṭikatoyāṃ hi sphāṭikāmbujaśobhitām
02,045.029b@032_0009	sabhāṃ puṣkariṇīṃ matvā patito 'smi narādhipa
02,045.029b@032_0010	tatra mām ahasad bhīmaḥ saha pārthena sasvaram
02,045.029b@032_0011	draupadī ca saha strībhiḥ pātayantī mano mama
02,045.029b@032_0012	klinnavastrasya ca jale kiṃkarā rājacoditāḥ
02,045.029b@032_0013	dadur vāsāṃsi me 'nyāni tac ca duḥkhataraṃ mama
02,045.029b@032_0014	astambhā iva tiṣṭhanti stambhāḥ śatasahasraśaḥ
02,045.029b@032_0015	so 'haṃ tatrāhato rājan sphaṭikābhyantare vibho
02,045.029b@032_0016	chāyāḥ stambhā ivātiṣṭhañ śataśo 'tha sahasraśaḥ
02,045.029b@032_0017	advāreṇa vinirgacchan dvārasaṃsthānarūpiṇā
02,045.029b@032_0018	abhihatya śilāṃ bhūyo lalāṭenāsmi vikṣataḥ
02,045.029b@032_0019	āmṛśan niyataṃ dṛṣṭvā mārgāntaram upāviśam
02,045.029b@032_0020	striyaś ca tatra māṃ dṛṣṭvā jahasus tādṛśaṃ nṛpa
02,045.029b@032_0021	idaṃ dvāram idaṃ rājan na dvāram iti māṃ prati
02,045.029b@032_0022	agrataḥ prahasan vākyaṃ babhāṣe sa vṛkodaraḥ
02,045.029b@032_0023	sarvaṃ hāsyakaraṃ teṣāṃ sadasyānāṃ nararṣabha
02,045.029b@032_0024	na śrutāni na dṛṣṭāni yāni ratnāni me kva cit
02,045.029b@032_0025	tāni me tatra dṛṣṭāni tena tapto 'smi duḥkhitaḥ
02,045.029b@032_0026	hutāśanaṃ pravekṣyāmi praviśe vā mahodadhim
02,045.029b@032_0027	saṃbhāvitasya cākīrtir maraṇād atiricyate
02,045.029c	idaṃ cādbhutam atrāsīt tan me nigadataḥ śṛṇu
02,045.030a	pūrṇe śatasahasre tu viprāṇāṃ pariviṣyatām
02,045.030c	sthāpitā tatra saṃjñābhūc chaṅkho dhmāyati nityaśaḥ
02,045.031a	muhur muhuḥ praṇadatas tasya śaṅkhasya bhārata
02,045.031c	uttamaṃ śabdam aśrauṣaṃ tato romāṇi me 'hṛṣan
02,045.032a	pārthivair bahubhiḥ kīrṇam upasthānaṃ didṛkṣubhiḥ
02,045.032b*0445_01	aśobhata mahārāja nakṣatrair dyaur ivāmalā
02,045.032c	sarvaratnāny upādāya pārthivā vai janeśvara
02,045.033a	yajñe tasya mahārāja pāṇḍuputrasya dhīmataḥ
02,045.033c	vaiśyā iva mahīpālā dvijātipariveṣakāḥ
02,045.034a	na sā śrīr devarājasya yamasya varuṇasya vā
02,045.034c	guhyakādhipater vāpi yā śrī rājan yudhiṣṭhire
02,045.034c*0446_01	**** **** svayaṃ viṣṇor api prabho
02,045.034c*0446_02	rākṣasādhipater vāpi
02,045.035a	tāṃ dṛṣṭvā pāṇḍuputrasya śriyaṃ paramikām aham
02,045.035c	śāntiṃ na parigacchāmi dahyamānena cetasā
02,045.035d*0447_01	aprāpya pāṇḍavaiśvaryaṃ śamo mama na vidyate
02,045.035d*0447_02	avāpsye vā śriyaṃ bāṇaiḥ śayiṣye vā hataḥ paraiḥ
02,045.035d*0447_03	atādṛśasya me kiṃ nu jīvitena paraṃtapa
02,045.035d*0447_04	vardhante pāṇḍavā rājan vayaṃ hi sthitavṛddhayaḥ
02,045.036	śakunir uvāca
02,045.036a	yām etām uttamāṃ lakṣmīṃ dṛṣṭavān asi pāṇḍave
02,045.036c	tasyāḥ prāptāv upāyaṃ me śṛṇu satyaparākrama
02,045.037a	aham akṣeṣv abhijñātaḥ pṛthivyām api bhārata
02,045.037c	hṛdayajñaḥ paṇajñaś ca viśeṣajñaś ca devane
02,045.038a	dyūtapriyaś ca kaunteyo na ca jānāti devitum
02,045.038c	āhūtaś caiṣyati vyaktaṃ dīvyāvety āhvayasva tam
02,045.038c*0448_01	**** **** dyūtād api raṇād api
02,045.038c*0448_02	niyataṃ taṃ vijeṣyāmi kṛtvā tu kapaṭaṃ vibho
02,045.038c*0448_03	ānayāmi samṛddhiṃ tāṃ
02,045.039	vaiśaṃpāyana uvāca
02,045.039a	evam uktaḥ śakuninā rājā duryodhanas tadā
02,045.039c	dhṛtarāṣṭram idaṃ vākyam apadāntaram abravīt
02,045.040a	ayam utsahate rājañ śriyam āhartum akṣavit
02,045.040c	dyūtena pāṇḍuputrasya tad anujñātum arhasi
02,045.041	dhṛtarāṣṭra uvāca
02,045.041a	kṣattā mantrī mahāprājñaḥ sthito yasyāsmi śāsane
02,045.041c	tena saṃgamya vetsyāmi kāryasyāsya viniścayam
02,045.042a	sa hi dharmaṃ puraskṛtya dīrghadarśī paraṃ hitam
02,045.042c	ubhayoḥ pakṣayor yuktaṃ vakṣyaty arthaviniścayam
02,045.043	duryodhana uvāca
02,045.043a	nivartayiṣyati tvāsau yadi kṣattā sameṣyati
02,045.043b*0449_01	atha vā vāsudevaṃ vā bhīṣmaṃ vā kāryaniścaye
02,045.043b*0449_02	āhūya mantraṇaṃ kuryāḥ kathaṃ vyavasitaṃ yataḥ
02,045.043c	nivṛtte tvayi rājendra mariṣye 'ham asaṃśayam
02,045.044a	sa mayi tvaṃ mṛte rājan vidureṇa sukhī bhava
02,045.044c	bhokṣyase pṛthivīṃ kṛtsnāṃ kiṃ mayā tvaṃ kariṣyasi
02,045.045	vaiśaṃpāyana uvāca
02,045.045a	ārtavākyaṃ tu tat tasya praṇayoktaṃ niśamya saḥ
02,045.045c	dhṛtarāṣṭro 'bravīt preṣyān duryodhanamate sthitaḥ
02,045.046a	sthūṇāsahasrair bṛhatīṃ śatadvārāṃ sabhāṃ mama
02,045.046c	manoramāṃ darśanīyām āśu kurvantu śilpinaḥ
02,045.047a	tataḥ saṃstīrya ratnais tām akṣān āvāpya sarvaśaḥ
02,045.047c	sukṛtāṃ supraveśāṃ ca nivedayata me śanaiḥ
02,045.048a	duryodhanasya śāntyartham iti niścitya bhūmipaḥ
02,045.048c	dhṛtarāṣṭro mahārāja prāhiṇod vidurāya vai
02,045.049a	apṛṣṭvā viduraṃ hy asya nāsīt kaś cid viniścayaḥ
02,045.049c	dyūtadoṣāṃś ca jānan sa putrasnehād akṛṣyata
02,045.050a	tac chrutvā viduro dhīmān kalidvāram upasthitam
02,045.050c	vināśamukham utpannaṃ dhṛtarāṣṭram upādravat
02,045.051a	so 'bhigamya mahātmānaṃ bhrātā bhrātaram agrajam
02,045.051c	mūrdhnā praṇamya caraṇāv idaṃ vacanam abravīt
02,045.052a	nābhinandāmi te rājan vyavasāyam imaṃ prabho
02,045.052c	putrair bhedo yathā na syād dyūtahetos tathā kuru
02,045.053	dhṛtarāṣṭra uvāca
02,045.053a	kṣattaḥ putreṣu putrair me kalaho na bhaviṣyati
02,045.053c	divi devāḥ prasādaṃ naḥ kariṣyanti na saṃśayaḥ
02,045.054a	aśubhaṃ vā śubhaṃ vāpi hitaṃ vā yadi vāhitam
02,045.054c	pravartatāṃ suhṛddyūtaṃ diṣṭam etan na saṃśayaḥ
02,045.055a	mayi saṃnihite caiva bhīṣme ca bharatarṣabhe
02,045.055c	anayo daivavihito na kathaṃ cid bhaviṣyati
02,045.056a	gaccha tvaṃ ratham āsthāya hayair vātasamair jave
02,045.056c	khāṇḍavaprastham adyaiva samānaya yudhiṣṭhiram
02,045.057a	na vāryo vyavasāyo me viduraitad bravīmi te
02,045.057c	daivam eva paraṃ manye yenaitad upapadyate
02,045.058a	ity ukto viduro dhīmān naitad astīti cintayan
02,045.058a*0450_01	**** **** idaṃ vacanam abravīt
02,045.058a*0450_02	kulaṃ sabāndhavaṃ caitan
02,045.058c	āpageyaṃ mahāprājñam abhyagacchat suduḥkhitaḥ
02,046.001	janamejaya uvāca
02,046.001a	kathaṃ samabhavad dyūtaṃ bhrātṝṇāṃ tan mahātyayam
02,046.001c	yatra tad vyasanaṃ prāptaṃ pāṇḍavair me pitāmahaiḥ
02,046.002a	ke ca tatra sabhāstārā rājāno brahmavittama
02,046.002c	ke cainam anvamodanta ke cainaṃ pratyaṣedhayan
02,046.003a	vistareṇaitad icchāmi kathyamānaṃ tvayā dvija
02,046.003c	mūlaṃ hy etad vināśasya pṛthivyā dvijasattama
02,046.004	sūta uvāca
02,046.004a	evam uktas tadā rājñā vyāsaśiṣyaḥ pratāpavān
02,046.004c	ācacakṣe yathāvṛttaṃ tat sarvaṃ sarvavedavit
02,046.005	vaiśaṃpāyana uvāca
02,046.005a	śṛṇu me vistareṇemāṃ kathāṃ bharatasattama
02,046.005c	bhūya eva mahārāja yadi te śravaṇe matiḥ
02,046.006a	vidurasya mataṃ jñātvā dhṛtarāṣṭro 'mbikāsutaḥ
02,046.006c	duryodhanam idaṃ vākyam uvāca vijane punaḥ
02,046.007a	alaṃ dyūtena gāndhāre viduro na praśaṃsati
02,046.007c	na hy asau sumahābuddhir ahitaṃ no vadiṣyati
02,046.008a	hitaṃ hi paramaṃ manye viduro yat prabhāṣate
02,046.008c	kriyatāṃ putra tat sarvam etan manye hitaṃ tava
02,046.009a	devarṣir vāsavagurur devarājāya dhīmate
02,046.009c	yat prāha śāstraṃ bhagavān bṛhaspatir udāradhīḥ
02,046.010a	tad veda viduraḥ sarvaṃ sarahasyaṃ mahākaviḥ
02,046.010c	sthitaś ca vacane tasya sadāham api putraka
02,046.011a	viduro vāpi medhāvī kurūṇāṃ pravaro mataḥ
02,046.011c	uddhavo vā mahābuddhir vṛṣṇīnām arcito nṛpa
02,046.012a	dyūtena tad alaṃ putra dyūte bhedo hi dṛśyate
02,046.012c	bhede vināśo rājyasya tat putra parivarjaya
02,046.012d*0451_01	alam ardhaṃ kurūṇāṃ te rāṣṭrāṇām iha saṃmatam
02,046.012d*0451_02	jñātibhir bhrātṛbhiś caiva sahito raṃsyase sukham
02,046.013a	pitrā mātrā ca putrasya yad vai kāryaṃ paraṃ smṛtam
02,046.013c	prāptas tvam asi tat tāta pitṛpaitāmahaṃ padam
02,046.014a	adhītavān kṛtī śāstre lālitaḥ satataṃ gṛhe
02,046.014c	bhrātṛjyeṣṭhaḥ sthito rājye vindase kiṃ na śobhanam
02,046.015a	pṛthagjanair alabhyaṃ yad bhojanācchādanaṃ param
02,046.015c	tat prāpto 'si mahābāho kasmāc chocasi putraka
02,046.016a	sphītaṃ rāṣṭraṃ mahābāho pitṛpaitāmahaṃ mahat
02,046.016c	nityam ājñāpayan bhāsi divi deveśvaro yathā
02,046.016d*0452_01	yādṛśaṃ ca tavaiśvaryaṃ tad anyeṣāṃ sudurlabham
02,046.016d*0452_02	ye copabhogās te rājan mayā pūrvaṃ prakīrtitāḥ
02,046.017a	tasya te viditaprajña śokamūlam idaṃ katham
02,046.017c	samutthitaṃ duḥkhataraṃ tan me śaṃsitum arhasi
02,046.018	duryodhana uvāca
02,046.018a	aśnāmy ācchādayāmīti prapaśyan pāpapūruṣaḥ
02,046.018b*0453_01	anyān svād adhikān rājan prapaśyann āptapūruṣaḥ
02,046.018c	nāmarṣaṃ kurute yas tu puruṣaḥ so 'dhamaḥ smṛtaḥ
02,046.019a	na māṃ prīṇāti rājendra lakṣmīḥ sādhāraṇā vibho
02,046.019c	jvalitām iva kaunteye śriyaṃ dṛṣṭvā ca vivyathe
02,046.020a	sarvāṃ hi pṛthivīṃ dṛṣṭvā yudhiṣṭhiravaśānugām
02,046.020c	sthiro 'smi yo 'haṃ jīvāmi duḥkhād etad bravīmi te
02,046.021a	āvarjitā ivābhānti nighnāś caitrakikaukurāḥ
02,046.021c	kāraskarā lohajaṅghā yudhiṣṭhiraniveśane
02,046.022a	himavatsāgarānūpāḥ sarvaratnākarās tathā
02,046.022c	antyāḥ sarve paryudastā yudhiṣṭhiraniveśane
02,046.023a	jyeṣṭho 'yam iti māṃ matvā śreṣṭhaś ceti viśāṃ pate
02,046.023c	yudhiṣṭhireṇa satkṛtya yukto ratnaparigrahe
02,046.024a	upasthitānāṃ ratnānāṃ śreṣṭhānām arghahāriṇām
02,046.024c	nādṛśyata paraḥ prānto nāparas tatra bhārata
02,046.025a	na me hastaḥ samabhavad vasu tat pratigṛhṇataḥ
02,046.025c	prātiṣṭhanta mayi śrānte gṛhya dūrāhṛtaṃ vasu
02,046.026a	kṛtāṃ bindusaroratnair mayena sphāṭikacchadām
02,046.026c	apaśyaṃ nalinīṃ pūrṇām udakasyeva bhārata
02,046.027a	vastram utkarṣati mayi prāhasat sa vṛkodaraḥ
02,046.027b*0454_01	kiṃkarāś ca sabhāpālā jahasur bharatarṣabha
02,046.027c	śatror ṛddhiviśeṣeṇa vimūḍhaṃ ratnavarjitam
02,046.028a	tatra sma yadi śaktaḥ syāṃ pātayeyaṃ vṛkodaram
02,046.028b*0455_01	yadi kuryāṃ samārambhaṃ bhīmaṃ hantuṃ narādhipa
02,046.028b*0455_02	śiśupāla ivāsmākaṃ gatiḥ syān nātra saṃśayaḥ
02,046.028c	sapatnenāvahāso hi sa māṃ dahati bhārata
02,046.029a	punaś ca tādṛśīm eva vāpīṃ jalajaśālinīm
02,046.029c	matvā śilāsamāṃ toye patito 'smi narādhipa
02,046.030a	tatra māṃ prāhasat kṛṣṇaḥ pārthena saha sasvanam
02,046.030c	draupadī ca saha strībhir vyathayantī mano mama
02,046.030d*0456_01	bhṛtyavargaś ca yaḥ kaś cit so 'pi prahasate 'nagha
02,046.031a	klinnavastrasya ca jale kiṃkarā rājacoditāḥ
02,046.031c	dadur vāsāṃsi me 'nyāni tac ca duḥkhataraṃ mama
02,046.032a	pralambhaṃ ca śṛṇuṣvānyaṃ gadato me narādhipa
02,046.032c	advāreṇa vinirgacchan dvārasaṃsthānarūpiṇā
02,046.032e	abhihatya śilāṃ bhūyo lalāṭenāsmi vikṣataḥ
02,046.032f*0457_01	striyaś ca tatra māṃ dṛṣṭvā jahasus tādṛśaṃ nṛpa
02,046.032f*0457_02	idaṃ dvāram idaṃ rājann advāram iti māṃ prati
02,046.032f*0457_03	agrataḥ prahasan vākyaṃ babhāṣe sa vṛkodaraḥ
02,046.033a	tatra māṃ yamajau dūrād ālokya lalitau kila
02,046.033c	bāhubhiḥ parigṛhṇītāṃ śocantau sahitāv ubhau
02,046.034a	uvāca sahadevas tu tatra māṃ vismayann iva
02,046.034c	idaṃ dvāram ito gaccha rājann iti punaḥ punaḥ
02,046.034d*0458_01	bhīmasenena tatrokto dhṛtarāṣṭrātmajeti ca
02,046.034d*0458_02	saṃbodhya prahasitvā ca ito dvāraṃ narādhipa
02,046.035a	nāmadheyāni ratnānāṃ purastān na śrutāni me
02,046.035c	yāni dṛṣṭāni me tasyāṃ manas tapati tac ca me
02,046.035d*0459_01	hutāśanaṃ pravekṣyāmi praviśe vā mahodadhim
02,046.035d*0459_02	saṃbhāvitasya cākīrtir maraṇād atiricyate
02,047.000*0460_01	tasyāṃ sabhāyāṃ rājendra rājasūye mahākratau
02,047.001	duryodhana uvāca
02,047.001a	yan mayā pāṇḍavānāṃ tu dṛṣṭaṃ tac chṛṇu bhārata
02,047.001c	āhṛtaṃ bhūmipālair hi vasu mukhyaṃ tatas tataḥ
02,047.002a	na vinde dṛḍham ātmānaṃ dṛṣṭvāhaṃ tad arer dhanam
02,047.002c	phalato bhūmito vāpi pratipadyasva bhārata
02,047.003a	aiḍāṃś cailān vārṣadaṃśāñ jātarūpapariṣkṛtān
02,047.003c	prāvārājinamukhyāṃś ca kāmbojaḥ pradadau vasu
02,047.004a	aśvāṃs tittirikalmāṣāṃs triśataṃ śukanāsikān
02,047.004c	uṣṭravāmīs triśataṃ ca puṣṭāḥ pīluśamīṅgudaiḥ
02,047.005a	govāsanā brāhmaṇāś ca dāsamīyāś ca sarvaśaḥ
02,047.005c	prītyarthaṃ te mahābhāgā dharmarājño mahātmanaḥ
02,047.005e	trikharvaṃ balim ādāya dvāri tiṣṭhanti vāritāḥ
02,047.005f*0461_01	brāhmaṇā vāṭadhānāś ca gomantaḥ śatasaṃghaśaḥ
02,047.006a	kamaṇḍalūn upādāya jātarūpamayāñ śubhān
02,047.006b@033_0001	ratnāni ca hiraṇyaṃ ca suvarṇaṃ caiva kevalam
02,047.006b@033_0002	prīyamāṇaḥ prasannātmā svayaṃ svajanasaṃvṛtaḥ
02,047.006b@033_0003	traikharvo rathamukhyeśaḥ pāṇḍavāya nyavedayat
02,047.006b@033_0004	yaś ca sa dvijamukhyena rājñaḥ śaṅkho niveditaḥ
02,047.006b@033_0005	prītyā dattaḥ kuṇindena dharmarājāya dhīmate
02,047.006b@033_0006	taṃ sarve bhrātaro bhrātre daduḥ śaṅkhaṃ kirīṭine
02,047.006b@033_0007	taṃ pratyagṛhṇād bībhatsus toyajaṃ hemamālinam
02,047.006b@033_0008	citaṃ niṣkasahasreṇa bhrājamānaṃ svatejasā
02,047.006b@033_0009	ruciraṃ darśanīyaṃ ca bhūṣitaṃ viśvakarmaṇā
02,047.006b@033_0010	adhārayac ca dharmaś ca taṃ namasya punaḥ punaḥ
02,047.006b@033_0011	yo 'nādane 'pi nadati sa nanādādhikaṃ tadā
02,047.006b@033_0012	praṇādād bhūmipās tasya petur hīnāḥ svatejasā
02,047.006b@033_0013	dhṛṣṭadyumnaḥ pāṇḍavāś ca sātyakiḥ keśavo 'ṣṭamaḥ
02,047.006b@033_0014	sattvasthāḥ śauryasaṃpannā anyonyapriyakāriṇaḥ
02,047.006b@033_0015	visaṃjñān bhūmipān dṛṣṭvā māṃ ca te prāhasaṃs tadā
02,047.006b@033_0016	tataḥ prahṛṣṭo bībhatsur adadād dhemaśṛṅgiṇaḥ
02,047.006b@033_0017	śatāny anaḍuhāṃ pañca dvijamukhyāya bhārata
02,047.006b@033_0018	sumukhena balir mukhyaḥ preṣito 'jātaśatrave
02,047.006b@033_0019	kuṇindena hiraṇyaṃ ca vāsāṃsi vividhāni ca
02,047.006b@033_0020	kāśmīrarājo mādhvīkaṃ śuddhaṃ ca rasavan madhu
02,047.006b@033_0021	baliṃ ca kṛtsnam ādāya pāṇḍavāyābhyupāharat
02,047.006b@033_0022	yavanā hayān upādāya pārvatīyān mahājavān
02,047.006b@033_0023	āsanāni mahārhāṇi kambalāṃś ca mahādhanān
02,047.006b@033_0024	navān vicitrān sūkṣmāṃś ca parārdhyān supradarśanān
02,047.006b@033_0025	anyac ca vividhaṃ ratnaṃ dvāri tiṣṭhanti vāritāḥ
02,047.006b@033_0026	śrutāyur api kāliṅgo maṇiratnam anuttamam
02,047.006b@033_0027	aṅgastriyo darśanīyā jātarūpavibhūṣitāḥ
02,047.006b@033_0028	vaṅgo jāmbūnadamayān paryaṅkāñ śataśo nṛpa
02,047.006b@033_0029	dakṣiṇāt sāgarābhyāśāt prāvārāṃś ca paraḥśatam
02,047.006b@033_0030	audakāni ca ratnāni baliṃ cādāya bhārata
02,047.006b@033_0031	anyebhyo bhūmipālebhyaḥ pāṇḍavāya nyavedayat
02,047.006b@033_0032	dārdaraṃ candanaṃ mukhyaṃ bhārān ṣaṇṇavatiṃ dhruvam
02,047.006b@033_0033	pāṇḍavāya dadau pāṇḍyaḥ śaṅkhāṃs tāvata eva ca
02,047.006b@033_0034	candanāgaru cānantaṃ muktāvaiḍūryacitrakāḥ
02,047.006b@033_0035	colaś ca keralaś cobhau dadatuḥ pāṇḍavāya vai
02,047.006b@033_0036	aśmako hemaśṛṅgīś ca dogdhrīr hemavibhūṣitāḥ
02,047.006b@033_0037	savatsāḥ kumbhadohāś ca gāḥ sahasrāṇy adād daśa
02,047.006b@033_0038	saindhavānāṃ sahasrāṇi hayānāṃ pañcaviṃśatim
02,047.006b@033_0039	adadāt saindhavo rājā hemamālyair alaṃkṛtān
02,047.006b@033_0040	sauvīro hastibhir yuktān rathāṃś ca triṃśato varān
02,047.006b@033_0041	jātarūpapariṣkārān maṇiratnavibhūṣitān
02,047.006b@033_0042	madhyaṃdinārkapratimāṃs tejasāpratimān iva
02,047.006b@033_0043	baliṃ ca kṛtsnam ādāya pāṇḍavāya nyavedayat
02,047.006b@033_0044	avantirājo ratnāni vividhāni sahasraśaḥ
02,047.006b@033_0045	hārāṅgadāṃś ca mukhyān vai vividhaṃ ca vibhūṣaṇam
02,047.006b@033_0046	dāsīnām ayutaṃ caiva balim ādāya bhārata
02,047.006b@033_0047	sabhādvāri naraśreṣṭha didṛkṣur avatiṣṭhate
02,047.006b@033_0048	daśārṇaś cedirājaś ca śūrasenaś ca vīryavān
02,047.006b@033_0049	baliṃ ca kṛtsnam ādāya pāṇḍavāya nyavedayat
02,047.006b@033_0050	kāśirājena hṛṣṭena balī rājan niveditaḥ
02,047.006b@033_0051	aśītigosahasrāṇi śatāny aṣṭau ca dantinām
02,047.006b@033_0052	ayutaṃ ca nadījānāṃ hayānāṃ hemamālinām
02,047.006b@033_0053	vividhāni ca ratnāni kāśirājo baliṃ dadau
02,047.006b@033_0054	kṛtakṣaṇaś ca vaidehaḥ kausalaś ca bṛhadbalaḥ
02,047.006b@033_0055	dadatur vājimukhyāṃś ca sahasrāṇi caturdaśa
02,047.006b@033_0056	śaibyo vasātibhiḥ sārdhaṃ trigarto mālavaiḥ saha
02,047.006b@033_0057	tasmai ratnāni dadatur ekaiko bhūmipo 'mitam
02,047.006b@033_0058	hārāṃś ca mukhyān muktāṃś ca vividhaṃ ca vibhūṣaṇam
02,047.006c	evaṃ baliṃ pradāyātha praveśaṃ lebhire tataḥ
02,047.007a	śataṃ dāsīsahasrāṇāṃ kārpāsikanivāsinām
02,047.007c	śyāmās tanvyo dīrghakeśyo hemābharaṇabhūṣitāḥ
02,047.007e	śūdrā viprottamārhāṇi rāṅkavāny ajināni ca
02,047.007f*0462_01	te sarve pāṇḍuputrāya dvāry atiṣṭhan didṛkṣavaḥ
02,047.008a	baliṃ ca kṛtsnam ādāya bharukacchanivāsinaḥ
02,047.008c	upaninyur mahārāja hayān gāndhāradeśajān
02,047.009a	indrakṛṣṭair vartayanti dhānyair nadīmukhaiś ca ye
02,047.009c	samudraniṣkuṭe jātāḥ parisindhu ca mānavāḥ
02,047.010a	te vairāmāḥ pāradāś ca vaṅgāś ca kitavaiḥ saha
02,047.010c	vividhaṃ balim ādāya ratnāni vividhāni ca
02,047.011a	ajāvikaṃ gohiraṇyaṃ kharoṣṭraṃ phalajaṃ madhu
02,047.011c	kambalān vividhāṃś caiva dvāri tiṣṭhanti vāritāḥ
02,047.012a	prāgjyotiṣādhipaḥ śūro mlecchānām adhipo balī
02,047.012c	yanavaiḥ sahito rājā bhagadatto mahārathaḥ
02,047.013a	ājāneyān hayāñ śīghrān ādāyānilaraṃhasaḥ
02,047.013c	baliṃ ca kṛtsnam ādāya dvāri tiṣṭhati vāritaḥ
02,047.014a	aśmasāramayaṃ bhāṇḍaṃ śuddhadantatsarūn asīn
02,047.014c	prāgjyotiṣo 'tha tad dattvā bhagadatto 'vrajat tadā
02,047.015a	dvyakṣāṃs tryakṣāṃl lalāṭākṣān nānādigbhyaḥ samāgatān
02,047.015c	auṣṇīṣān anivāsāṃś ca bāhukān puruṣādakān
02,047.016a	ekapādāṃś ca tatrāham apaśyaṃ dvāri vāritān
02,047.016c	balyarthaṃ dadatas tasmai hiraṇyaṃ rajataṃ bahu
02,047.016d*0463_01	rājāno balim ādāya nānāvarṇān anekaśaḥ
02,047.016d*0463_02	kṛṣṇagrīvān mahākāyān rāsabhān dūrapātinaḥ
02,047.016d*0463_03	ājahrur daśasāhasrān vinītān dikṣu viśrutān
02,047.016d*0463_04	pramāṇarāgasaṃpannān vaṅkṣutīrasamudbhavān
02,047.016d*0464_01	dattvā praveśaṃ prāptās te yudhiṣṭhiraniveśane
02,047.017a	indragopakavarṇābhāñ śukavarṇān manojavān
02,047.017c	tathaivendrāyudhanibhān saṃdhyābhrasadṛśān api
02,047.018a	anekavarṇān āraṇyān gṛhītvāśvān manojavān
02,047.018c	jātarūpam anarghyaṃ ca dadus tasyaikapādakāḥ
02,047.018d@034_0001	siṃhalaś ca tato rājā parigṛhya dhanaṃ bahu
02,047.018d@034_0002	gośīrṣakaṃ padmakaṃ ca hariṃ śyāmaṃ ca candanam
02,047.018d@034_0003	bhārāṇāṃ śatam ekaṃ tu dvāri tiṣṭhati vāritaḥ
02,047.018d@034_0004	ye nagnaviṣayā rājan barbareyāś ca viśrutāḥ
02,047.018d@034_0005	śataṃ dāsīsahasrāṇāṃ kambalānāṃ sahasraśaḥ
02,047.018d@034_0006	parigṛhya mahārāja dvāri tiṣṭhanti vāritāḥ
02,047.018d@034_0007	pauṇḍrāś ca dāmaliptāś ca yathākāmakṛto nṛpāḥ
02,047.018d@034_0008	kāleyakaṃ ca rūpyaṃ ca parigṛhya paricchadān
02,047.018d@034_0009	agarūn sphāṭikāṃś caiva dantāñ jātīphalāni ca
02,047.018d@034_0010	takkolāṃś ca lavaṅgāṃś ca karpūrāṃś ca mahābalāḥ
02,047.018d@034_0011	anyāṃś ca vividhān dravyān parigṛhya upasthitāḥ
02,047.018d@034_0012	ete sarve mahātmāno dvāri tiṣṭhanti vāritāḥ
02,047.018d@034_0013	śaileyaś ca tato rājā patrorṇān parigṛhya saḥ
02,047.018d@034_0014	dvāri tiṣṭhan mahārāja dvārapālair nivāritaḥ
02,047.019a	cīnān hūṇāñ śakān oḍrān parvatāntaravāsinaḥ
02,047.019c	vārṣṇeyān hārahūṇāṃś ca kṛṣṇān haimavatāṃs tathā
02,047.019d*0465_01	niṣādān pārasīkāṃś ca kṛṣṇān haimavatāṃs tathā
02,047.019d*0466_01	ākhyātuṃ tān aśakto 'haṃ vividhān dvāri vāritān
02,047.020a	na pārayāmy abhigatān vividhān dvāri vāritān
02,047.020c	balyarthaṃ dadatas tasya nānārūpān anekaśaḥ
02,047.021a	kṛṣṇagrīvān mahākāyān rāsabhāñ śatapātinaḥ
02,047.021c	āhārṣur daśasāhasrān vinītān dikṣu viśrutān
02,047.022a	pramāṇarāgasparśāḍhyaṃ bāhlīcīnasamudbhavam
02,047.022b*0467_01	kharvaṭās tomarāś caiva śūrā vardhanakās tathā
02,047.022b*0467_02	celān bahuvidhān gṛhya dvāri tiṣṭhanti vāritāḥ
02,047.022b*0467_03	prākoṭās tāṭakeyāś ca nandināgarakās tathā
02,047.022b*0467_04	tāpitās traipurāś caiva pañcameyāḥ sahorumāḥ
02,047.022b*0467_05	tathā cāṭavikāḥ sarve nānādravyaparicchadān
02,047.022b*0467_06	parigṛhya mahārāja dvāri tiṣṭhanti vāritāḥ
02,047.022c	aurṇaṃ ca rāṅkavaṃ caiva kīṭajaṃ paṭṭajaṃ tathā
02,047.023a	kuṭṭīkṛtaṃ tathaivānyat kamalābhaṃ sahasraśaḥ
02,047.023c	ślakṣṇaṃ vastram akārpāsam āvikaṃ mṛdu cājinam
02,047.024a	niśitāṃś caiva dīrghāsīn ṛṣṭiśaktiparaśvadhān
02,047.024c	aparāntasamudbhūtāṃs tathaiva paraśūñ śitān
02,047.025a	rasān gandhāṃś ca vividhān ratnāni ca sahasraśaḥ
02,047.025c	baliṃ ca kṛtsnam ādāya dvāri tiṣṭhanti vāritāḥ
02,047.026a	śakās tukhārāḥ kaṅkāś ca romaśāḥ śṛṅgiṇo narāḥ
02,047.026c	mahāgamān dūragamān gaṇitān arbudaṃ hayān
02,047.027a	koṭiśaś caiva bahuśaḥ suvarṇaṃ padmasaṃmitam
02,047.027c	balim ādāya vividhaṃ dvāri tiṣṭhanti vāritāḥ
02,047.028a	āsanāni mahārhāṇi yānāni śayanāni ca
02,047.028c	maṇikāñcanacitrāṇi gajadantamayāni ca
02,047.028d*0468_01	kavacāni mahārhāṇi śastrāṇi vividhāni ca
02,047.029a	rathāṃś ca vividhākārāñ jātarūpapariṣkṛtān
02,047.029c	hayair vinītaiḥ saṃpannān vaiyāghraparivāraṇān
02,047.030a	vicitrāṃś ca paristomān ratnāni ca sahasraśaḥ
02,047.030c	nārācān ardhanārācāñ śastrāṇi vividhāni ca
02,047.031a	etad dattvā mahad dravyaṃ pūrvadeśādhipo nṛpaḥ
02,047.031c	praviṣṭo yajñasadanaṃ pāṇḍavasya mahātmanaḥ
02,047.031d@035_0001	jatucelān dvisāhasraṃ dukūlāny ayutāni ca
02,047.031d@035_0002	kāṃsyāni caiva bhāṇḍāni mahārhāṇi kuthāni ca
02,047.031d@035_0003	etāny anyāni ratnāni dadau pārthasya vai mudā
02,047.031d@035_0004	anyān bahuvidhān rājan narāḥ sāgaram āśritāḥ
02,047.031d@035_0005	ratnaṃ bahuvidhaṃ gṛhya dadus te pāṇḍavāya tu
02,047.031d@035_0006	mālavaś ca tato rājan ratnāni vividhāni ca
02,047.031d@035_0007	godhūmānāṃ ca rājendra droṇānāṃ koṭisaṃmitam
02,047.031d@035_0008	anyāṃś ca vividhān dhānyān parigṛhya mahābalaḥ
02,047.031d@035_0009	pāṇḍavāya dadau prītyā praviveśa mahādhvaram
02,047.031d@035_0010	nānāratnān bahūn gṛhya surāṣṭrādhipatir nṛpaḥ
02,047.031d@035_0011	tailakumbhair mahārāja droṇānām ayutāni ca
02,047.031d@035_0012	guḍān api sitān svādūn sahasraśakaṭair nṛpaḥ
02,047.031d@035_0013	etāni sarvāṇy ādāya dadau kuntīsutāya saḥ
02,047.031d@035_0014	anye ca pārthivā rājan nānādeśasamāgatāḥ
02,047.031d@035_0015	ratnāni vividhān gṛhya dadus te kauravāya tu
02,047.031d@035_0016	jambūdvīpe samaste tu sarāṣṭravanaparvate
02,047.031d@035_0017	karaṃ tu na prayacched yo nāsti pārthasya pārthivaḥ
02,047.031d@035_0018	naraḥ saptasu varṣeṣu tadyajñe nāsti nāgataḥ
02,047.031d@035_0019	kratur nānāgaṇaiḥ kīrṇo babhau śakrasado yathā
02,048.001	duryodhana uvāca
02,048.001a	dāyaṃ tu tasmai vividhaṃ śṛṇu me gadato 'nagha
02,048.001c	yajñārthaṃ rājabhir dattaṃ mahāntaṃ dhanasaṃcayam
02,048.002a	merumandarayor madhye śailodām abhito nadīm
02,048.002c	ye te kīcakaveṇūnāṃ chāyāṃ ramyām upāsate
02,048.003a	khaśā ekāśanājyohāḥ pradarā dīrghaveṇavaḥ
02,048.003c	paśupāś ca kuṇindāś ca taṅgaṇāḥ parataṅgaṇāḥ
02,048.004a	te vai pipīlikaṃ nāma varadattaṃ pipīlikaiḥ
02,048.004c	jātarūpaṃ droṇameyam ahārṣuḥ puñjaśo nṛpāḥ
02,048.005a	kṛṣṇāṃl lalāmāṃś camarāñ śuklāṃś cānyāñ śaśiprabhān
02,048.005c	himavatpuṣpajaṃ caiva svādu kṣaudraṃ tathā bahu
02,048.006a	uttarebhyaḥ kurubhyaś cāpy apoḍhaṃ mālyam ambubhiḥ
02,048.006c	uttarād api kailāsād oṣadhīḥ sumahābalāḥ
02,048.007a	pārvatīyā baliṃ cānyam āhṛtya praṇatāḥ sthitāḥ
02,048.007c	ajātaśatror nṛpater dvāri tiṣṭhanti vāritāḥ
02,048.008a	ye parārdhe himavataḥ sūryodayagirau nṛpāḥ
02,048.008c	vāriṣeṇasamudrānte lohityam abhitaś ca ye
02,048.008e	phalamūlāśanā ye ca kirātāś carmavāsasaḥ
02,048.008f*0469_01	krūraśastrāḥ krūrakṛtas tāṃś ca paśyāmy ahaṃ prabho
02,048.009a	candanāgurukāṣṭhānāṃ bhārān kālīyakasya ca
02,048.009c	carmaratnasuvarṇānāṃ gandhānāṃ caiva rāśayaḥ
02,048.010a	kairātikānām ayutaṃ dāsīnāṃ ca viśāṃ pate
02,048.010c	āhṛtya ramaṇīyārthān dūrajān mṛgapakṣiṇaḥ
02,048.011a	nicitaṃ parvatebhyaś ca hiraṇyaṃ bhūrivarcasam
02,048.011c	baliṃ ca kṛtsnam ādāya dvāri tiṣṭhanti vāritāḥ
02,048.012a	kāyavyā daradā dārvāḥ śūrā vaiyamakās tathā
02,048.012c	audumbarā durvibhāgāḥ pāradā bāhlikaiḥ saha
02,048.013a	kāśmīrāḥ kundamānāś ca paurakā haṃsakāyanāḥ
02,048.013c	śibitrigartayaudheyā rājanyā madrakekayāḥ
02,048.014a	ambaṣṭhāḥ kaukurās tārkṣyā vastrapāḥ pahlavaiḥ saha
02,048.014c	vasātayaḥ samauleyāḥ saha kṣudrakamālavaiḥ
02,048.015a	śauṇḍikāḥ kukkurāś caiva śakāś caiva viśāṃ pate
02,048.015c	aṅgā vaṅgāś ca puṇḍrāś ca śānavatyā gayās tathā
02,048.016a	sujātayaḥ śreṇimantaḥ śreyāṃsaḥ śastrapāṇayaḥ
02,048.016c	āhārṣuḥ kṣatriyā vittaṃ śataśo 'jātaśatrave
02,048.017a	vaṅgāḥ kaliṅgapatayas tāmraliptāḥ sapuṇḍrakāḥ
02,048.017b*0470_01	draviḍauḍrāḥ sapāṇḍyāś ca colāḥ kulyās tathaiva ca
02,048.017c	dukūlaṃ kauśikaṃ caiva patrorṇaṃ prāvarān api
02,048.017d*0471_01	karṇaprāvaraṇāś caiva bahavas tatra bhārata
02,048.017d*0472_01	aupatyakān apāhāryan nātiprītim akurvata
02,048.017d*0473_01	aupavṛttā nṛpās tasya daduḥ prītiṃ na cāgaman
02,048.018a	tatra sma dvārapālais te procyante rājaśāsanāt
02,048.018c	kṛtakārāḥ subalayas tato dvāram avāpsyatha
02,048.019a	īṣādantān hemakakṣān padmavarṇān kuthāvṛtān
02,048.019c	śailābhān nityamattāṃś ca abhitaḥ kāmyakaṃ saraḥ
02,048.020a	dattvaikaiko daśaśatān kuñjarān kavacāvṛtān
02,048.020c	kṣamāvataḥ kulīnāṃś ca dvāreṇa prāviśaṃs tataḥ
02,048.020d*0474_01	surasāś candanarasā hemakumbhasamāsthitāḥ
02,048.020d*0475_01	vaidehakāś ca puṇḍrāś ca goleyās tāmraliptakāḥ
02,048.020d*0475_02	marukāḥ kāśikā dardā bhaumeyā naṭanartakāḥ
02,048.020d*0475_03	karṇāṭāḥ kāṃsyakuṭṭāś ca padmajālāḥ sutīvarāḥ
02,048.020d*0475_04	dākṣiṇātyāḥ pulindāś ca śambarāḥ kaṅkaṇāḥ khaṣāḥ
02,048.020d*0475_05	barbarā yavanāś caiva gurjarābhīrakās tathā
02,048.020d*0475_06	pallavāḥ śakakārūśās tumbarāḥ kāśikās tathā
02,048.021a	ete cānye ca bahavo gaṇā digbhyaḥ samāgatāḥ
02,048.021c	anyaiś copāhṛtāny atra ratnānīha mahātmabhiḥ
02,048.022a	rājā citraratho nāma gandharvo vāsavānugaḥ
02,048.022c	śatāni catvāry adadad dhayānāṃ vātaraṃhasām
02,048.023a	tumburus tu pramudito gandharvo vājināṃ śatam
02,048.023c	āmrapatrasavarṇānām adadad dhemamālinām
02,048.024a	kṛtī tu rājā kauravya śūkarāṇāṃ viśāṃ pate
02,048.024c	adadad gajaratnānāṃ śatāni subahūny api
02,048.025a	virāṭena tu matsyena balyarthaṃ hemamālinām
02,048.025c	kuñjarāṇāṃ sahasre dve mattānāṃ samupāhṛte
02,048.026a	pāṃśurāṣṭrād vasudāno rājā ṣaḍviṃśatiṃ gajān
02,048.026c	aśvānāṃ ca sahasre dve rājan kāñcanamālinām
02,048.027a	javasattvopapannānāṃ vayaḥsthānāṃ narādhipa
02,048.027c	baliṃ ca kṛtsnam ādāya pāṇḍavebhyo nyavedayat
02,048.028a	yajñasenena dāsīnāṃ sahasrāṇi caturdaśa
02,048.028c	dāsānām ayutaṃ caiva sadārāṇāṃ viśāṃ pate
02,048.028d*0476_01	pañcaviṃśatisāhasram aśvānāṃ hemamālinām
02,048.028d*0476_02	bāhlīkaḥ pradadau rājā pāṇḍavāya mahātmane
02,048.029a	gajayuktā mahārāja rathāḥ ṣaḍviṃśatis tathā
02,048.029c	rājyaṃ ca kṛtsnaṃ pārthebhyo yajñārthaṃ vai niveditam
02,048.029d*0477_01	vāsudevo 'pi vārṣṇeyo mānaṃ kurvan kirīṭinaḥ
02,048.029d*0477_02	adadad gajamukhyānāṃ sahasrāṇi caturdaśa
02,048.029d*0477_03	ātmā hi pārthaḥ kṛṣṇasya kṛṣṇo hy ātmā kirīṭinaḥ
02,048.029d*0477_04	yad brūyād arjunaḥ kṛṣṇaṃ sarvaṃ kuryād asaṃśayam
02,048.029d*0477_05	kṛṣṇo dhanaṃjayasyārthaṃ svargalokam api tyajet
02,048.029d*0477_06	tathaiva pārthaḥ kṛṣṇārthe prāṇān api parityajet
02,048.029d*0477_07	surabhīṃś candanarasān hemakumbhasamāsthitān
02,048.029d*0477_08	sahyajān darduraruhāṃś candanāgurusaṃcayān
02,048.029d*0477_09	maṇiratnāni bhāsvanti kāñcanaṃ sūkṣmavastrakam
02,048.029d*0477_10	caulapāṇḍyāv api dvāraṃ na lebhāte hy upasthitau
02,048.029d*0478_01	antarātmā mahārāja tasmād yan me na śāmyati
02,048.029d*0478_02	aśveneva yugaṃ naddhaṃ viparītaṃ hi dṛśyate
02,048.029d*0478_03	guṇahīnataraś cāpi yuṣmābhir bharatarṣabha
02,048.029d*0478_04	kanīyāṃso 'bhivardhante jyeṣṭhaputro 'vasīdati
02,048.029d*0478_05	vadanti kāraṇaṃ bhaktyā kuntīputrasya dhīmataḥ
02,048.029d*0478_06	sarve svabalasaṃpannāḥ kṣatriyā mānagarvitāḥ
02,048.029d*0478_07	yajñe karapradās tasya ye ca mleccheṣu bhūmipāḥ
02,048.029d*0478_08	atīva te pramuditāḥ pāṇḍuputrā mahārathāḥ
02,048.030a	samudrasāraṃ vaiḍūryaṃ muktāḥ śaṅkhāṃs tathaiva ca
02,048.030c	śataśaś ca kuthāṃs tatra siṃhalāḥ samupāharan
02,048.031a	saṃvṛtā maṇicīrais tu śyāmās tāmrāntalocanāḥ
02,048.031c	tān gṛhītvā narās tatra dvāri tiṣṭhanti vāritāḥ
02,048.032a	prītyarthaṃ brāhmaṇāś caiva kṣatriyāś ca vinirjitāḥ
02,048.032c	upājahrur viśaś caiva śūdrāḥ śuśrūṣavo 'pi ca
02,048.032e	prītyā ca bahumānāc ca abhyagacchan yudhiṣṭhiram
02,048.033a	sarve mlecchāḥ sarvavarṇā ādimadhyāntajās tathā
02,048.033c	nānādeśasamutthaiś ca nānājātibhir āgataiḥ
02,048.033e	paryasta iva loko 'yaṃ yudhiṣṭhiraniveśane
02,048.034a	uccāvacān upagrāhān rājabhiḥ prahitān bahūn
02,048.034c	śatrūṇāṃ paśyato duḥkhān mumūrṣā me 'dya jāyate
02,048.035a	bhṛtyās tu ye pāṇḍavānāṃ tāṃs te vakṣyāmi bhārata
02,048.035c	yeṣām āmaṃ ca pakvaṃ ca saṃvidhatte yudhiṣṭhiraḥ
02,048.036a	ayutaṃ trīṇi padmāni gajārohāḥ sasādinaḥ
02,048.036c	rathānām arbudaṃ cāpi pādātā bahavas tathā
02,048.037a	pramīyamāṇam ārabdhaṃ pacyamānaṃ tathaiva ca
02,048.037c	visṛjyamānaṃ cānyatra puṇyāhasvana eva ca
02,048.038a	nābhuktavantaṃ nāhṛṣṭaṃ nāsubhikṣaṃ kathaṃ cana
02,048.038c	apaśyaṃ sarvavarṇānāṃ yudhiṣṭhiraniveśane
02,048.039a	aṣṭāśītisahasrāṇi snātakā gṛhamedhinaḥ
02,048.039b*0479_01	āryās tu ye vai rājānaḥ satyasaṃdhā mahāvratāḥ
02,048.039c	triṃśaddāsīka ekaiko yān bibharti yudhiṣṭhiraḥ
02,048.039e	suprītāḥ parituṣṭāś ca te 'py āśaṃsanty arikṣayam
02,048.040a	daśānyāni sahasrāṇi yatīnām ūrdhvaretasām
02,048.040c	bhuñjate rukmapātrīṣu yudhiṣṭhiraniveśane
02,048.041a	bhuktābhuktaṃ kṛtākṛtaṃ sarvam ākubjavāmanam
02,048.041c	abhuñjānā yājñasenī pratyavaikṣad viśāṃ pate
02,048.042a	dvau karaṃ na prayacchetāṃ kuntīputrāya bhārata
02,048.042c	vaivāhikena pāñcālāḥ sakhyenāndhakavṛṣṇayaḥ
02,049.001	duryodhana uvāca
02,049.001a	āryās tu ye vai rājānaḥ satyasaṃdhā mahāvratāḥ
02,049.001c	paryāptavidyā vaktāro vedāntāvabhṛthāplutāḥ
02,049.002a	dhṛtimanto hrīniṣedhā dharmātmāno yaśasvinaḥ
02,049.002c	mūrdhābhiṣiktās te cainaṃ rājānaḥ paryupāsate
02,049.003a	dakṣiṇārthaṃ samānītā rājabhiḥ kāṃsyadohanāḥ
02,049.003c	āraṇyā bahusāhasrā apaśyaṃ tatra tatra gāḥ
02,049.004a	ājahrus tatra satkṛtya svayam udyamya bhārata
02,049.004c	abhiṣekārtham avyagrā bhāṇḍam uccāvacaṃ nṛpāḥ
02,049.005a	bāhlīko ratham āhārṣīj jāmbūnadapariṣkṛtam
02,049.005c	sudakṣiṇas taṃ yuyuje śvetaiḥ kāmbojajair hayaiḥ
02,049.006a	sunītho 'pratimaṃ tasya anukarṣaṃ mahāyaśāḥ
02,049.006c	dhvajaṃ cedipatiḥ kṣipram ahārṣīt svayam udyatam
02,049.007a	dākṣiṇātyaḥ saṃnahanaṃ sraguṣṇīṣe ca māgadhaḥ
02,049.007c	vasudāno maheṣvāso gajendraṃ ṣaṣṭihāyanam
02,049.008a	matsyas tv akṣān avābadhnād ekalavya upānahau
02,049.008c	āvantyas tv abhiṣekārtham āpo bahuvidhās tathā
02,049.009a	cekitāna upāsaṅgaṃ dhanuḥ kāśya upāharat
02,049.009c	asiṃ rukmatsaruṃ śalyaḥ śaikyaṃ kāñcanabhūṣaṇam
02,049.010a	abhyaṣiñcat tato dhaumyo vyāsaś ca sumahātapāḥ
02,049.010c	nāradaṃ vai puraskṛtya devalaṃ cāsitaṃ munim
02,049.010d*0480_01	yājñavalkyaṃ muniśreṣṭhaṃ brahmajaṃ vijitendriyam
02,049.010d*0480_02	brāhmaṇā jñānasaṃpannās tejasā bhāskaropamāḥ
02,049.011a	prītimanta upātiṣṭhann abhiṣekaṃ maharṣayaḥ
02,049.011c	jāmadagnyena sahitās tathānye vedapāragāḥ
02,049.012a	abhijagmur mahātmānaṃ mantravad bhūridakṣiṇam
02,049.012c	mahendram iva devendraṃ divi saptarṣayo yathā
02,049.013a	adhārayac chatram asya sātyakiḥ satyavikramaḥ
02,049.013c	dhanaṃjayaś ca vyajane bhīmasenaś ca pāṇḍavaḥ
02,049.013d*0481_01	cāmare cāpi śuddhe dve yamau jagṛhatus tadā
02,049.014a	upāgṛhṇād yam indrāya purākalpe prajāpatiḥ
02,049.014c	tam asmai śaṅkham āhārṣīd vāruṇaṃ kalaśodadhiḥ
02,049.015a	siktaṃ niṣkasahasreṇa sukṛtaṃ viśvakarmaṇā
02,049.015c	tenābhiṣiktaḥ kṛṣṇena tatra me kaśmalo 'bhavat
02,049.015d*0482_01	jalārthaṃ tatra rājendra ghaṭān ādāya rākṣasāḥ
02,049.016a	gacchanti pūrvād aparaṃ samudraṃ cāpi dakṣiṇam
02,049.016c	uttaraṃ tu na gacchanti vinā tāta patatribhiḥ
02,049.017a	tatra sma dadhmuḥ śataśaḥ śaṅkhān maṅgalyakāraṇāt
02,049.017c	prāṇadaṃs te samādhmātās tatra romāṇi me 'hṛṣan
02,049.018a	praṇatā bhūmipāś cāpi petur hīnāḥ svatejasā
02,049.018c	dhṛṣṭadyumnaḥ pāṇḍavāś ca sātyakiḥ keśavo 'ṣṭamaḥ
02,049.019a	sattvasthāḥ śauryasaṃpannā anyonyapriyakāriṇaḥ
02,049.019c	visaṃjñān bhūmipān dṛṣṭvā māṃ ca te prāhasaṃs tadā
02,049.020a	tataḥ prahṛṣṭo bībhatsuḥ prādād dhemaviṣāṇinām
02,049.020b*0483_01	rohiṇīnāṃ savatsānāṃ suvarṇaśatayojinām
02,049.020b*0483_02	sahasraikaṃ tathā dattvā savastrāṃ padaśobhitām
02,049.020c	śatāny anaḍuhāṃ pañca dvijamukhyeṣu bhārata
02,049.021a	naivaṃ śambarahantābhūd yauvanāśvo manur na ca
02,049.021c	na ca rājā pṛthur vainyo na cāpy āsīd bhagīrathaḥ
02,049.021d*0484_01	yayātir nahuṣo vāpi yathā rājā yudhiṣṭhiraḥ
02,049.022a	yathātimātraṃ kaunteyaḥ śriyā paramayā yutaḥ
02,049.022c	rājasūyam avāpyaivaṃ hariścandra iva prabhuḥ
02,049.022d*0485_01	naivaṃ sāṃnarahantāsīn nākhineyau tathāpi ca
02,049.023a	etāṃ dṛṣṭvā śriyaṃ pārthe hariścandre yathā vibho
02,049.023c	kathaṃ nu jīvitaṃ śreyo mama paśyasi bhārata
02,049.024a	andheneva yugaṃ naddhaṃ viparyastaṃ narādhipa
02,049.024c	kanīyāṃso vivardhante jyeṣṭhā hīyanti bhārata
02,049.025a	evaṃ dṛṣṭvā nābhivindāmi śarma; parīkṣamāṇo 'pi kurupravīra
02,049.025c	tenāham evaṃ kṛśatāṃ gataś ca; vivarṇatāṃ caiva saśokatāṃ ca
02,050.001	dhṛtarāṣṭra uvāca
02,050.001a	tvaṃ vai jyeṣṭho jyaiṣṭhineyaḥ putra mā pāṇḍavān dviṣaḥ
02,050.001c	dveṣṭā hy asukham ādatte yathaiva nidhanaṃ tathā
02,050.002a	avyutpannaṃ samānārthaṃ tulyamitraṃ yudhiṣṭhiram
02,050.002c	adviṣantaṃ kathaṃ dviṣyāt tvādṛśo bharatarṣabha
02,050.003a	tulyābhijanavīryaś ca kathaṃ bhrātuḥ śriyaṃ nṛpa
02,050.003c	putra kāmayase mohān maivaṃ bhūḥ śāmya sādhv iha
02,050.004a	atha yajñavibhūtiṃ tāṃ kāṅkṣase bharatarṣabha
02,050.004c	ṛtvijas tava tanvantu saptatantuṃ mahādhvaram
02,050.005a	āhariṣyanti rājānas tavāpi vipulaṃ dhanam
02,050.005c	prītyā ca bahumānāc ca ratnāny ābharaṇāni ca
02,050.005d*0486_01	mahī kāmadughā sā hi vīrapatnīti cocyate
02,050.005d*0486_02	tathā vīrāśritā bhūmis tanute hi manoratham
02,050.005d*0486_03	tavāpy asti hi ced vīryaṃ bhikṣyase hi mahīm imām
02,050.006a	anarthācaritaṃ tāta parasvaspṛhaṇaṃ bhṛśam
02,050.006b*0487_01	ubhayor lokayor duḥkhaṃ suhṛdām avamānanam
02,050.006c	svasaṃtuṣṭaḥ svadharmastho yaḥ sa vai sukham edhate
02,050.007a	avyāpāraḥ parārtheṣu nityodyogaḥ svakarmasu
02,050.007c	udyamo rakṣaṇe sveṣām etad vaibhavalakṣaṇam
02,050.008a	vipattiṣv avyatho dakṣo nityam utthānavān naraḥ
02,050.008c	apramatto vinītātmā nityaṃ bhadrāṇi paśyati
02,050.008d*0488_01	bāhūn ivaitān mā chetsīḥ pāṇḍuputrās tathaiva te
02,050.008d*0488_02	bhrātṝṇāṃ tad dhanārthaṃ vai mitradrohaṃ ca mā kuru
02,050.008d*0489_01	pāṇḍoḥ putrān mā dviṣasveha rājaṃs
02,050.008d*0489_02	tathaiva te bhrātṛdhanaṃ samagram
02,050.008d*0489_03	mitradrohe tāta mahān adharmaḥ
02,050.008d*0489_04	pitāmahā ye tava te 'pi teṣām
02,050.008d*0490_01	mitradrohaṃ tataḥ karma mahān dharmaḥ prakīrtitaḥ
02,050.008d*0491_01	yo 'sau pitāmahas tubhyaṃ teṣām api sa eva hi
02,050.009a	antarvedyāṃ dadad vittaṃ kāmān anubhavan priyān
02,050.009c	krīḍan strībhir nirātaṅkaḥ praśāmya bharatarṣabha
02,050.010	duryodhana uvāca
02,050.010a	jānan vai mohayasi māṃ nāvi naur iva saṃyatā
02,050.010c	svārthe kiṃ nāvadhānaṃ te utāho dveṣṭi māṃ bhavān
02,050.010d*0492_01	yasya nāsti nijā prajñā kevalaṃ tu bahuśrutaḥ
02,050.010d*0492_02	na sa jānāti śāstrārthaṃ darvī sūparasān iva
02,050.011a	na santīme dhārtarāṣṭrā yeṣāṃ tvam anuśāsitā
02,050.011c	bhaviṣyam artham ākhyāsi sadā tvaṃ kṛtyam ātmanaḥ
02,050.012a	parapraṇeyo 'graṇīr hi yaś ca mārgāt pramuhyati
02,050.012c	panthānam anugaccheyuḥ kathaṃ tasya padānugāḥ
02,050.013a	rājan parigataprajño vṛddhasevī jitendriyaḥ
02,050.013c	pratipannān svakāryeṣu saṃmohayasi no bhṛśam
02,050.014a	lokavṛttād rājavṛttam anyad āha bṛhaspatiḥ
02,050.014c	tasmād rājñā prayatnena svārthaś cintyaḥ sadaiva hi
02,050.015a	kṣatriyasya mahārāja jaye vṛttiḥ samāhitā
02,050.015c	sa vai dharmo 'stv adharmo vā svavṛttau bharatarṣabha
02,050.016a	prakālayed diśaḥ sarvāḥ pratodeneva sārathiḥ
02,050.016c	pratyamitraśriyaṃ dīptāṃ bubhūṣur bharatarṣabha
02,050.017a	pracchanno vā prakāśo vā yo yogo ripubāndhanaḥ
02,050.017c	tad vai śastraṃ śastravidāṃ na śastraṃ chedanaṃ smṛtam
02,050.017d*0493_01	śatruś caiva hi mitraṃ ca na lekhyaṃ na ca mātṛkā
02,050.017d*0493_02	yo vai saṃtāpayati yaṃ sa śatruḥ procyate nṛpa
02,050.018a	asaṃtoṣaḥ śriyo mūlaṃ tasmāt taṃ kāmayāmy aham
02,050.018c	samucchraye yo yatate sa rājan paramo nayī
02,050.019a	mamatvaṃ hi na kartavyam aiśvarye vā dhane 'pi vā
02,050.019c	pūrvāvāptaṃ haranty anye rājadharmaṃ hi taṃ viduḥ
02,050.020a	adrohe samayaṃ kṛtvā ciccheda namuceḥ śiraḥ
02,050.020c	śakraḥ sā hi matā tasya ripau vṛttiḥ sanātanī
02,050.021a	dvāv etau grasate bhūmiḥ sarpo bilaśayān iva
02,050.021c	rājānaṃ cāviroddhāraṃ brāhmaṇaṃ cāpravāsinam
02,050.022a	nāsti vai jātitaḥ śatruḥ puruṣasya viśāṃ pate
02,050.022c	yena sādhāraṇī vṛttiḥ sa śatrur netaro janaḥ
02,050.023a	śatrupakṣaṃ samṛdhyantaṃ yo mohāt samupekṣate
02,050.023c	vyādhir āpyāyita iva tasya mūlaṃ chinatti saḥ
02,050.024a	alpo 'pi hy arir atyantaṃ vardhamānaparākramaḥ
02,050.024c	valmīko mūlaja iva grasate vṛkṣam antikāt
02,050.025a	ājamīḍha ripor lakṣmīr mā te rociṣṭa bhārata
02,050.025c	eṣa bhāraḥ sattvavatāṃ nayaḥ śirasi dhiṣṭhitaḥ
02,050.026a	janmavṛddhim ivārthānāṃ yo vṛddhim abhikāṅkṣate
02,050.026c	edhate jñātiṣu sa vai sadyovṛddhir hi vikramaḥ
02,050.027a	nāprāpya pāṇḍavaiśvaryaṃ saṃśayo me bhaviṣyati
02,050.027c	avāpsye vā śriyaṃ tāṃ hi śeṣye vā nihato yudhi
02,050.028a	atādṛśasya kiṃ me 'dya jīvitena viśāṃ pate
02,050.028c	vardhante pāṇḍavā nityaṃ vayaṃ tu sthiravṛddhayaḥ
02,051.001	śakunir uvāca
02,051.001a	yāṃ tvam etāṃ śriyaṃ dṛṣṭvā pāṇḍuputre yudhiṣṭhire
02,051.001c	tapyase tāṃ hariṣyāmi dyūtenāhūyatāṃ paraḥ
02,051.001d*0494_01	āhūyatāṃ paraṃ rājan kuntīputro yudhiṣṭhiraḥ
02,051.002a	agatvā saṃśayam aham ayuddhvā ca camūmukhe
02,051.002c	akṣān kṣipann akṣataḥ san vidvān aviduṣo jaye
02,051.003a	glahān dhanūṃṣi me viddhi śarān akṣāṃś ca bhārata
02,051.003c	akṣāṇāṃ hṛdayaṃ me jyāṃ rathaṃ viddhi mamāstaram
02,051.004	duryodhana uvāca
02,051.004a	ayam utsahate rājañ śriyam āhartum akṣavit
02,051.004c	dyūtena pāṇḍuputrebhyas tat tubhyaṃ tāta rocatām
02,051.005	dhṛtarāṣṭra uvāca
02,051.005a	sthito 'smi śāsane bhrātur vidurasya mahātmanaḥ
02,051.005c	tena saṃgamya vetsyāmi kāryasyāsya viniścayam
02,051.006	duryodhana uvāca
02,051.006a	vihaniṣyati te buddhiṃ viduro muktasaṃśayaḥ
02,051.006c	pāṇḍavānāṃ hite yukto na tathā mama kaurava
02,051.006d*0495_01	kṛṣṇād abhyadhikaḥ so 'pi buddhyā kṣattā viśāṃ pate
02,051.006d*0495_02	kevalaṃ dharmam evāha na tad vijayasādhanam
02,051.006d*0495_03	nayaś ca dharmato 'petas tathaiva bharatarṣabha
02,051.006d*0495_04	tasmād vinayato jetus tāv ubhau ca virodhinau
02,051.007a	nārabhet parasāmarthyāt puruṣaḥ kāryam ātmanaḥ
02,051.007c	matisāmyaṃ dvayor nāsti kāryeṣu kurunandana
02,051.008a	bhayaṃ pariharan manda ātmānaṃ paripālayan
02,051.008c	varṣāsu klinnakaṭavat tiṣṭhann evāvasīdati
02,051.009a	na vyādhayo nāpi yamaḥ śreyaḥprāptiṃ pratīkṣate
02,051.009c	yāvad eva bhavet kalpas tāvac chreyaḥ samācaret
02,051.010	dhṛtarāṣṭra uvāca
02,051.010a	sarvathā putra balibhir vigrahaṃ te na rocaye
02,051.010c	vairaṃ vikāraṃ sṛjati tad vai śastram anāyasam
02,051.011a	anartham arthaṃ manyase rājaputra; saṃgranthanaṃ kalahasyātighoram
02,051.011c	tad vai pravṛttaṃ tu yathā kathaṃ cid; vimokṣayec cāpy asisāyakāṃś ca
02,051.012	duryodhana uvāca
02,051.012a	dyūte purāṇair vyavahāraḥ praṇītas; tatrātyayo nāsti na saṃprahāraḥ
02,051.012c	tad rocatāṃ śakuner vākyam adya; sabhāṃ kṣipraṃ tvam ihājñāpayasva
02,051.013a	svargadvāraṃ dīvyatāṃ no viśiṣṭaṃ; tadvartināṃ cāpi tathaiva yuktam
02,051.013c	bhaved evaṃ hy ātmanā tulyam eva; durodaraṃ pāṇḍavais tvaṃ kuruṣva
02,051.014	dhṛtarāṣṭra uvāca
02,051.014a	vākyaṃ na me rocate yat tvayoktaṃ; yat te priyaṃ tat kriyatāṃ narendra
02,051.014c	paścāt tapsyase tad upākramya vākyaṃ; na hīdṛśaṃ bhāvi vaco hi dharmyam
02,051.015a	dṛṣṭaṃ hy etad vidureṇaivam eva; sarvaṃ pūrvaṃ buddhividyānugena
02,051.015c	tad evaitad avaśasyābhyupaiti; mahad bhayaṃ kṣatriyabījaghāti
02,051.016	vaiśaṃpāyana uvāca
02,051.016a	evam uktvā dhṛtarāṣṭro manīṣī; daivaṃ matvā paramaṃ dustaraṃ ca
02,051.016c	śaśāsoccaiḥ puruṣān putravākye; sthito rājā daivasaṃmūḍhacetāḥ
02,051.017a	sahasrastambhāṃ hemavaiḍūryacitrāṃ; śatadvārāṃ toraṇasphāṭiśṛṅgām
02,051.017c	sabhām agryāṃ krośamātrāyatāṃ me; tad vistārām āśu kurvantu yuktāḥ
02,051.018a	śrutvā tasya tvaritā nirviśaṅkāḥ; prājñā dakṣās tāṃ tathā cakrur āśu
02,051.018c	sarvadravyāṇy upajahruḥ sabhāyāṃ; sahasraśaḥ śilpinaś cāpi yuktāḥ
02,051.019a	kālenālpenātha niṣṭhāṃ gatāṃ tāṃ; sabhāṃ ramyāṃ bahuratnāṃ vicitrām
02,051.019c	citrair haimair āsanair abhyupetām; ācakhyus te tasya rājñaḥ pratītāḥ
02,051.020a	tato vidvān viduraṃ mantrimukhyam; uvācedaṃ dhṛtarāṣṭro narendraḥ
02,051.020c	yudhiṣṭhiraṃ rājaputraṃ hi gatvā; madvākyena kṣipram ihānayasva
02,051.021a	sabheyaṃ me bahuratnā vicitrā; śayyāsanair upapannā mahārhaiḥ
02,051.021c	sā dṛśyatāṃ bhrātṛbhiḥ sārdham etya; suhṛddyūtaṃ vartatām atra ceti
02,051.022a	matam ājñāya putrasya dhṛtarāṣṭro narādhipaḥ
02,051.022c	matvā ca dustaraṃ daivam etad rājā cakāra ha
02,051.023a	anyāyena tathoktas tu viduro viduṣāṃ varaḥ
02,051.023c	nābhyanandad vaco bhrātur vacanaṃ cedam abravīt
02,051.024a	nābhinandāmi nṛpate praiṣam etaṃ; maivaṃ kṛthāḥ kulanāśād bibhemi
02,051.024c	putrair bhinnaiḥ kalahas te dhruvaṃ syād; etac chaṅke dyūtakṛte narendra
02,051.025	dhṛtarāṣṭra uvāca
02,051.025a	neha kṣattaḥ kalahas tapsyate māṃ; na ced daivaṃ pratilomaṃ bhaviṣyat
02,051.025c	dhātrā tu diṣṭasya vaśe kiledaṃ; sarvaṃ jagac ceṣṭati na svatantram
02,051.026a	tad adya vidura prāpya rājānaṃ mama śāsanāt
02,051.026c	kṣipram ānaya durdharṣaṃ kuntīputraṃ yudhiṣṭhiram
02,052.001	vaiśaṃpāyana uvāca
02,052.001a	tataḥ prāyād viduro 'śvair udārair; mahājavair balibhiḥ sādhudāntaiḥ
02,052.001c	balān niyukto dhṛtarāṣṭreṇa rājñā; manīṣiṇāṃ pāṇḍavānāṃ sakāśam
02,052.002a	so 'bhipatya tadadhvānam āsādya nṛpateḥ puram
02,052.002c	praviveśa mahābuddhiḥ pūjyamāno dvijātibhiḥ
02,052.003a	sa rājagṛham āsādya kuberabhavanopamam
02,052.003c	abhyagacchata dharmātmā dharmaputraṃ yudhiṣṭhiram
02,052.004a	taṃ vai rājā satyadhṛtir mahātmā; ajātaśatrur viduraṃ yathāvat
02,052.004c	pūjāpūrvaṃ pratigṛhyājamīḍhas; tato 'pṛcchad dhṛtarāṣṭraṃ saputram
02,052.005	yudhiṣṭhira uvāca
02,052.005a	vijñāyate te manaso na praharṣaḥ; kaccit kṣattaḥ kuśalenāgato 'si
02,052.005c	kaccit putrāḥ sthavirasyānulomā; vaśānugāś cāpi viśo 'pi kaccit
02,052.006	vidura uvāca
02,052.006a	rājā mahātmā kuśalī saputra; āste vṛto jñātibhir indrakalpaiḥ
02,052.006c	prīto rājan putragaṇair vinītair; viśoka evātmaratir dṛḍhātmā
02,052.007a	idaṃ tu tvāṃ kururājo 'bhyuvāca; pūrvaṃ pṛṣṭvā kuśalaṃ cāvyayaṃ ca
02,052.007c	iyaṃ sabhā tvatsabhātulyarūpā; bhrātṝṇāṃ te paśya tām etya putra
02,052.008a	samāgamya bhrātṛbhiḥ pārtha tasyāṃ; suhṛddyūtaṃ kriyatāṃ ramyatāṃ ca
02,052.008c	prīyāmahe bhavataḥ saṃgamena; samāgatāḥ kuravaś caiva sarve
02,052.009a	durodarā vihitā ye tu tatra; mahātmanā dhṛtarāṣṭreṇa rājñā
02,052.009c	tān drakṣyase kitavān saṃniviṣṭān; ity āgato 'haṃ nṛpate taj juṣasva
02,052.010	yudhiṣṭhira uvāca
02,052.010a	dyūte kṣattaḥ kalaho vidyate naḥ; ko vai dyūtaṃ rocayed budhyamānaḥ
02,052.010c	kiṃ vā bhavān manyate yuktarūpaṃ; bhavadvākye sarva eva sthitāḥ sma
02,052.011	vidura uvāca
02,052.011a	jānāmy ahaṃ dyūtam anarthamūlaṃ; kṛtaś ca yatno 'sya mayā nivāraṇe
02,052.011c	rājā tu māṃ prāhiṇot tvatsakāśaṃ; śrutvā vidvañ śreya ihācarasva
02,052.012	yudhiṣṭhira uvāca
02,052.012a	ke tatrānye kitavā dīvyamānā; vinā rājño dhṛtarāṣṭrasya putraiḥ
02,052.012c	pṛcchāmi tvāṃ vidura brūhi nas tān; yair dīvyāmaḥ śataśaḥ saṃnipatya
02,052.013	vidura uvāca
02,052.013a	gāndhārarājaḥ śakunir viśāṃ pate; rājātidevī kṛtahasto matākṣaḥ
02,052.013c	viviṃśatiś citrasenaś ca rājā; satyavrataḥ purumitro jayaś ca
02,052.014	yudhiṣṭhira uvāca
02,052.014a	mahābhayāḥ kitavāḥ saṃniviṣṭā; māyopadhā devitāro 'tra santi
02,052.014c	dhātrā tu diṣṭasya vaśe kiledaṃ; nādevanaṃ kitavair adya tair me
02,052.015a	nāhaṃ rājño dhṛtarāṣṭrasya śāsanān; na gantum icchāmi kave durodaram
02,052.015c	iṣṭo hi putrasya pitā sadaiva; tad asmi kartā vidurāttha māṃ yathā
02,052.016a	na cākāmaḥ śakuninā devitāhaṃ; na cen māṃ dhṛṣṇur āhvayitā sabhāyām
02,052.016c	āhūto 'haṃ na nivarte kadā cit; tad āhitaṃ śāśvataṃ vai vrataṃ me
02,052.017	vaiśaṃpāyana uvāca
02,052.017a	evam uktvā viduraṃ dharmarājaḥ; prāyātrikaṃ sarvam ājñāpya tūrṇam
02,052.017c	prāyāc chvobhūte sagaṇaḥ sānuyātraḥ; saha strībhir draupadīm ādikṛtvā
02,052.018a	daivaṃ prajñāṃ tu muṣṇāti tejaś cakṣur ivāpatat
02,052.018c	dhātuś ca vaśam anveti pāśair iva naraḥ sitaḥ
02,052.019a	ity uktvā prayayau rājā saha kṣattrā yudhiṣṭhiraḥ
02,052.019c	amṛṣyamāṇas tat pārthaḥ samāhvānam ariṃdamaḥ
02,052.020a	bāhlikena rathaṃ dattam āsthāya paravīrahā
02,052.020c	paricchanno yayau pārtho bhrātṛbhiḥ saha pāṇḍavaḥ
02,052.020d@036_0001	saṃdideśa tataḥ preṣyān nāgāhvayagatiṃ prati
02,052.020d@036_0002	tatas te nṛpaśārdūlāś cakrur vai nṛpaśāsanam
02,052.020d@036_0003	tato rājā mahātejāḥ sadhaumyaḥ saparicchadaḥ
02,052.020d@036_0004	brāhmaṇaiḥ svastivācyaiva niryayau mandirād bahiḥ
02,052.020d@036_0005	brāhmaṇebhyo dhanaṃ dattvā gatyarthaṃ sa yathāvidhi
02,052.020d@036_0006	anyebhyaḥ sa tu dattvārthaṃ gantuṃ tatropacakrame
02,052.020d@036_0007	sarvalakṣaṇasaṃpannaṃ rājārhaṃ saparicchadam
02,052.020d@036_0008	tam āruhya mahārājo gajendraṃ ṣāṣṭihāyanam
02,052.020d@036_0009	niṣasāda gajaskandhe kāñcane paramāsane
02,052.020d@036_0010	hārī kirīṭī hemābhaḥ sarvābharaṇabhūṣitaḥ
02,052.020d@036_0011	rarāja rājan pārtho vai parayā nṛpaśobhayā
02,052.020d@036_0012	rukmavedigataḥ prājño jvalann iva hutāśanaḥ
02,052.020d@036_0013	tato jagāma rājā sa prahṛṣṭanaravāhanaḥ
02,052.020d@036_0014	rathaghoṣeṇa mahatā pūrayan vai nabhaḥsthalam
02,052.020d@036_0015	saṃstūyamānaḥ stutibhiḥ sūtamāgadhavandibhiḥ
02,052.020d@036_0016	mahāsainyena saṃvīto yathādityaḥ svaraśmibhiḥ
02,052.020d@036_0017	pāṇḍureṇātapatreṇa dhriyamāṇena mūrdhani
02,052.020d@036_0018	babhau yudhiṣṭhiro rājā paurṇamāsyām ivoḍurāṭ
02,052.020d@036_0019	ubhayoḥ pakṣayoś caiva gajasthaḥ kurunandanaḥ
02,052.021a	rājaśriyā dīpyamāno yayau brahmapuraḥsaraḥ
02,052.021b@037_0001	cāmarair hemadaṇḍaiś ca dhūyamānaḥ samantataḥ
02,052.021b@037_0002	jayāśiṣaḥ prahṛṣṭānāṃ narāṇāṃ pathi pāṇḍavaḥ
02,052.021b@037_0003	pratyagṛhṇād yathānyāyaṃ yathāvad bharatarṣabhaḥ
02,052.021b@037_0004	apare kururājānaṃ pathi yāntaṃ samāhitāḥ
02,052.021b@037_0005	stuvanti satataṃ saukhyān mṛgapakṣisvanair narāḥ
02,052.021b@037_0006	tathaiva sainikā rājan rājānam anuyānti ye
02,052.021b@037_0007	teṣāṃ halahalāśabdo divaṃ stabdhvā pratiṣṭhitaḥ
02,052.021b@037_0008	nṛpasyāgre yayau bhīmo gajaskandhagato balī
02,052.021b@037_0009	ubhau pārśve gajau rājñaḥ satalpau vai sukalpitau
02,052.021b@037_0010	adhirūḍhau yamau cāpi jagmatur bharatarṣabha
02,052.021b@037_0011	śobhayantau mahāsainyaṃ tāv ubhau rūpaśālinau
02,052.021b@037_0012	pṛṣṭhato 'nuyayau dhīmān pārthaḥ śastrabhṛtāṃ varaḥ
02,052.021b@037_0013	śvetāśvo gāṇḍivaṃ gṛhya agnidattaṃ rathaṃ gataḥ
02,052.021b@037_0014	sainyamadhye yayau rājan kururājo yudhiṣṭhiraḥ
02,052.021b@037_0015	draupadīpramukhā nāryaḥ sānugāḥ saparicchadāḥ
02,052.021b@037_0016	āruhya tā vicitrāṇi śibikāḥ śakaṭāni ca
02,052.021b@037_0017	mahatyā senayā rājann agre rājño yayus tadā
02,052.021b@037_0018	samṛddhanaranāgāśvaṃ sapatākārathadhvajam
02,052.021b@037_0019	samṛddharathanistriṃśaṃ pattibhir ghoṣitasvanam
02,052.021b@037_0020	śaṅkhadundubhitālānāṃ veṇuvīṇānunāditam
02,052.021b@037_0021	śuśubhe pāṇḍavaṃ sainyaṃ prayātaṃ tat tadā nṛpa
02,052.021b@037_0022	yathā kubero laṅkāyāṃ purā cātyantaśobhayā
02,052.021b@037_0023	mahatyā senayā sārdhaṃ gurumitraṃ sa gacchati
02,052.021b@037_0024	tathā yayau sa pārtho 'pi mahatyā ca vibhūtinā
02,052.021b@037_0025	susamṛddhena sainyena yathā vaiśravaṇas tathā
02,052.021b@037_0026	sa sarāṃsi nadīś caiva vanāny upavanāni ca
02,052.021b@037_0027	atyakrāman mahārāja purīṃ cābhyavapadyata
02,052.021b@037_0028	hastīpurasamīpe tu kururājo yudhiṣṭhiraḥ
02,052.021b@037_0029	cakre niveśanaṃ tatra tataḥ sa sahasainikaḥ
02,052.021b@037_0030	śive deśe same caiva nyavasat pāṇḍavas tadā
02,052.021b@037_0031	tato rājan samāhūya śokavihvalayā girā
02,052.021b@037_0032	etad vākyaṃ ca sarvasvaṃ dhṛtarāṣṭracikīrṣitam
02,052.021b@037_0033	ācacakṣe yathāvṛttaṃ viduro 'tha nṛpasya ha
02,052.021b@037_0034	śrutvā tu bhāṣitaṃ tena dharmarājo 'bravīd idam
02,052.021b@037_0035	marṣayāmi hy ahaṃ kṣattaḥ samāhvānaṃ vratena me
02,052.021b@037_0036	vaiśaṃpāyanaḥ
02,052.021b@037_0036	svasty astu loke viprāṇāṃ prajānāṃ caiva sarvathā
02,052.021b@037_0037	ity uktvā prayayau rājā puraṃ nāgāhvayaṃ tataḥ
02,052.021c	dhṛtarāṣṭreṇa cāhūtaḥ kālasya samayena ca
02,052.021d*0496_01	praviveśa tato rājā puraṃ nāgāhvayaṃ tataḥ
02,052.022a	sa hāstinapuraṃ gatvā dhṛtarāṣṭragṛhaṃ yayau
02,052.022c	samiyāya ca dharmātmā dhṛtarāṣṭreṇa pāṇḍavaḥ
02,052.023a	tathā droṇena bhīṣmeṇa karṇena ca kṛpeṇa ca
02,052.023c	samiyāya yathānyāyaṃ drauṇinā ca vibhuḥ saha
02,052.024a	sametya ca mahābāhuḥ somadattena caiva ha
02,052.024c	duryodhanena śalyena saubalena ca vīryavān
02,052.025a	ye cānye tatra rājānaḥ pūrvam eva samāgatāḥ
02,052.025b*0497_01	duḥśāsanena vīreṇa sarvair bhrātṛbhir eva ca
02,052.025b*0498_01	anyaiś ca dhārtarāṣṭraiś ca nṛpair anyaiḥ sameyivān
02,052.025c	jayadrathena ca tathā kurubhiś cāpi sarvaśaḥ
02,052.025d*0499_01	sametya kurubhiḥ sarvair yathānyāyam ariṃdama
02,052.026a	tataḥ sarvair mahābāhur bhrātṛbhiḥ parivāritaḥ
02,052.026c	praviveśa gṛhaṃ rājño dhṛtarāṣṭrasya dhīmataḥ
02,052.027a	dadarśa tatra gāndhārīṃ devīṃ patim anuvratām
02,052.027c	snuṣābhiḥ saṃvṛtāṃ śaśvat tārābhir iva rohiṇīm
02,052.028a	abhivādya sa gāndhārīṃ tayā ca pratinanditaḥ
02,052.028c	dadarśa pitaraṃ vṛddhaṃ prajñācakṣuṣam īśvaram
02,052.029a	rājñā mūrdhany upāghrātās te ca kauravanandanāḥ
02,052.029c	catvāraḥ pāṇḍavā rājan bhīmasenapurogamāḥ
02,052.030a	tato harṣaḥ samabhavat kauravāṇāṃ viśāṃ pate
02,052.030c	tān dṛṣṭvā puruṣavyāghrān pāṇḍavān priyadarśanān
02,052.031a	viviśus te 'bhyanujñātā ratnavanti gṛhāṇy atha
02,052.031c	dadṛśuś copayātās tān draupadīpramukhāḥ striyaḥ
02,052.032a	yājñasenyāḥ parām ṛddhiṃ dṛṣṭvā prajvalitām iva
02,052.032c	snuṣās tā dhṛtarāṣṭrasya nātipramanaso 'bhavan
02,052.033a	tatas te puruṣavyāghrā gatvā strībhis tu saṃvidam
02,052.033c	kṛtvā vyāyāmapūrvāṇi kṛtyāni pratikarma ca
02,052.034a	tataḥ kṛtāhnikāḥ sarve divyacandanarūṣitāḥ
02,052.034c	kalyāṇamanasaś caiva brāhmaṇān svasti vācya ca
02,052.035a	manojñam aśanaṃ bhuktvā viviśuḥ śaraṇāny atha
02,052.035c	upagīyamānā nārībhir asvapan kurunandanāḥ
02,052.035d*0500_01	anantaraṃ ca suṣupuḥ prītāḥ parapuraṃjayāḥ
02,052.036a	jagāma teṣāṃ sā rātriḥ puṇyā rativihāriṇām
02,052.036c	stūyamānāś ca viśrāntāḥ kāle nidrām athātyajan
02,052.037a	sukhoṣitās tāṃ rajanīṃ prātaḥ sarve kṛtāhnikāḥ
02,052.037c	sabhāṃ ramyāṃ praviviśuḥ kitavair abhisaṃvṛtām
02,053.000*0501_00	vaiśaṃpāyana uvāca
02,053.000*0501_01	praviśya tāṃ sabhāṃ pārthā yudhiṣṭhirapurogamāḥ
02,053.000*0501_02	sametya pārthivān sarvān pūjārhān abhipūjya ca
02,053.000*0501_03	yathāvayaḥ sameyānā upaviṣṭā yathārhataḥ
02,053.000*0501_04	āsaneṣu vicitreṣu spardhyāstaraṇavatsu ca
02,053.000*0501_05	atha teṣūpaviṣṭeṣu sarveṣv atha nṛpeṣu ca
02,053.000*0501_06	śakuniḥ saubalas tatra yudhiṣṭhiram abhāṣata
02,053.001	śakunir uvāca
02,053.001a	upastīrṇā sabhā rājan rantuṃ caite kṛtakṣaṇāḥ
02,053.001c	akṣān uptvā devanasya samayo 'stu yudhiṣṭhira
02,053.002	yudhiṣṭhira uvāca
02,053.002a	nikṛtir devanaṃ pāpaṃ na kṣātro 'tra parākramaḥ
02,053.002c	na ca nītir dhruvā rājan kiṃ tvaṃ dyūtaṃ praśaṃsasi
02,053.003a	na hi mānaṃ praśaṃsanti nikṛtau kitavasya ha
02,053.003c	śakune maiva no jaiṣīr amārgeṇa nṛśaṃsavat
02,053.004	śakunir uvāca
02,053.004a	yo 'nveti saṃkhyāṃ nikṛtau vidhijñaś; ceṣṭāsv akhinnaḥ kitavo 'kṣajāsu
02,053.004c	mahāmatir yaś ca jānāti dyūtaṃ; sa vai sarvaṃ sahate prakriyāsu
02,053.005a	akṣaglahaḥ so 'bhibhavet paraṃ nas; tenaiva kālo bhavatīdam āttha
02,053.005c	dīvyāmahe pārthiva mā viśaṅkāṃ; kuruṣva pāṇaṃ ca ciraṃ ca mā kṛthāḥ
02,053.006	yudhiṣṭhira uvāca
02,053.006a	evam āhāyam asito devalo munisattamaḥ
02,053.006c	imāni lokadvārāṇi yo vai saṃcarate sadā
02,053.007a	idaṃ vai devanaṃ pāpaṃ māyayā kitavaiḥ saha
02,053.007c	dharmeṇa tu jayo yuddhe tat paraṃ sādhu devanam
02,053.008a	nāryā mlecchanti bhāṣābhir māyayā na caranty uta
02,053.008c	ajihmam aśaṭhaṃ yuddham etat satpuruṣavratam
02,053.009a	śaktito brāhmaṇān vandyāñ śikṣituṃ prayatāmahe
02,053.009c	tad vai vittaṃ mātidevīr mā jaiṣīḥ śakune param
02,053.010a	nāhaṃ nikṛtyā kāmaye sukhāny uta dhanāni vā
02,053.010c	kitavasyāpy anikṛter vṛttam etan na pūjyate
02,053.011	śakunir uvāca
02,053.011a	śrotriyo 'śrotriyam uta nikṛtyaiva yudhiṣṭhira
02,053.011c	vidvān aviduṣo 'bhyeti nāhus tāṃ nikṛtiṃ janāḥ
02,053.011d*0502_01	akṣair hi śikṣito 'bhyeti nikṛtyaiva yudhiṣṭhira
02,053.011d*0503_01	akṛtāstraṃ kṛtāstrāś ca durbalaṃ balavattaraḥ
02,053.011d*0504_01	evaṃ karmasu sarveṣu nikṛtyaiva yudhiṣṭhira
02,053.012a	evaṃ tvaṃ mām ihābhyetya nikṛtiṃ yadi manyase
02,053.012c	devanād vinivartasva yadi te vidyate bhayam
02,053.013	yudhiṣṭhira uvāca
02,053.013a	āhūto na nivarteyam iti me vratam āhitam
02,053.013c	vidhiś ca balavān rājan diṣṭasyāsmi vaśe sthitaḥ
02,053.014a	asmin samāgame kena devanaṃ me bhaviṣyati
02,053.014c	pratipāṇaś ca ko 'nyo 'sti tato dyūtaṃ pravartatām
02,053.015	duryodhana uvāca
02,053.015a	ahaṃ dātāsmi ratnānāṃ dhanānāṃ ca viśāṃ pate
02,053.015c	madarthe devitā cāyaṃ śakunir mātulo mama
02,053.016	yudhiṣṭhira uvāca
02,053.016a	anyenānyasya viṣamaṃ devanaṃ pratibhāti me
02,053.016c	etad vidvann upādatsva kāmam evaṃ pravartatām
02,053.017	vaiśaṃpāyana uvāca
02,053.017a	upohyamāne dyūte tu rājānaḥ sarva eva te
02,053.017c	dhṛtarāṣṭraṃ puraskṛtya viviśus tāṃ sabhāṃ tataḥ
02,053.018a	bhīṣmo droṇaḥ kṛpaś caiva viduraś ca mahāmatiḥ
02,053.018c	nātīvaprītamanasas te 'nvavartanta bhārata
02,053.019a	te dvaṃdvaśaḥ pṛthak caiva siṃhagrīvā mahaujasaḥ
02,053.019c	siṃhāsanāni bhūrīṇi vicitrāṇi ca bhejire
02,053.020a	śuśubhe sā sabhā rājan rājabhis taiḥ samāgataiḥ
02,053.020c	devair iva mahābhāgaiḥ samavetais triviṣṭapam
02,053.021a	sarve vedavidaḥ śūrāḥ sarve bhāsvaramūrtayaḥ
02,053.021c	prāvartata mahārāja suhṛddyūtam anantaram
02,053.022	yudhiṣṭhira uvāca
02,053.022a	ayaṃ bahudhano rājan sāgarāvartasaṃbhavaḥ
02,053.022c	maṇir hārottaraḥ śrīmān kanakottamabhūṣaṇaḥ
02,053.023a	etad rājan dhanaṃ mahyaṃ pratipāṇas tu kas tava
02,053.023c	bhavatv eṣa kramas tāta jayāmy enaṃ durodaram
02,053.024	duryodhana uvāca
02,053.024a	santi me maṇayaś caiva dhanāni vividhāni ca
02,053.024c	matsaraś ca na me 'rtheṣu jayāmy enaṃ durodaram
02,053.024d*0505_01	śakune hanta divyāno glaga[reads ha]mānau sahasraśaḥ
02,053.024d*0505_02	ime niṣkasahasrasya kuṇḍino hāriṇaḥ śatam
02,053.025	vaiśaṃpāyana uvāca
02,053.025*0506_01	etac chrutvā tu śakunir nikṛtiṃ samupāśritaḥ
02,053.025a	tato jagrāha śakunis tān akṣān akṣatattvavit
02,053.025c	jitam ity eva śakunir yudhiṣṭhiram abhāṣata
02,054.001	yudhiṣṭhira uvāca
02,054.001a	mattaḥ kaitavakenaiva yaj jito 'smi durodaram
02,054.001c	śakune hanta dīvyāmo glahamānāḥ sahasraśaḥ
02,054.002a	ime niṣkasahasrasya kuṇḍino bharitāḥ śatam
02,054.002c	kośo hiraṇyam akṣayyaṃ jātarūpam anekaśaḥ
02,054.002e	etad rājan dhanaṃ mahyaṃ tena dīvyāmy ahaṃ tvayā
02,054.003	vaiśaṃpāyana uvāca
02,054.003*0507_01	kauravāṇāṃ kulakaraṃ jyeṣṭhaṃ pāṇḍavam acyutam
02,054.003*0508_01	jitam ity eva śakunir yudhiṣṭhiram abhāṣata
02,054.003*0509_01	jitam ity eva nṛpate bhūyas tvaṃ kena dīvyase
02,054.003a	ity uktaḥ śakuniḥ prāha jitam ity eva taṃ nṛpam
02,054.004	yudhiṣṭhira uvāca
02,054.004a	ayaṃ sahasrasamito vaiyāghraḥ supravartitaḥ
02,054.004c	sucakropaskaraḥ śrīmān kiṅkiṇījālamaṇḍitaḥ
02,054.005a	saṃhrādano rājaratho ya ihāsmān upāvahat
02,054.005c	jaitro rathavaraḥ puṇyo meghasāgaraniḥsvanaḥ
02,054.006a	aṣṭau yaṃ kuraracchāyāḥ sadaśvā rāṣṭrasaṃmatāḥ
02,054.006c	vahanti naiṣām ucyeta padā bhūmim upaspṛśan
02,054.006e	etad rājan dhanaṃ mahyaṃ tena dīvyāmy ahaṃ tvayā
02,054.007	vaiśaṃpāyana uvāca
02,054.007a	etac chrutvā vyavasito nikṛtiṃ samupāśritaḥ
02,054.007c	jitam ity eva śakunir yudhiṣṭhiram abhāṣata
02,054.008	yudhiṣṭhira uvāca
02,054.008a	sahasrasaṃkhyā nāgā me mattās tiṣṭhanti saubala
02,054.008c	hemakakṣāḥ kṛtāpīḍāḥ padmino hemamālinaḥ
02,054.009a	sudāntā rājavahanāḥ sarvaśabdakṣamā yudhi
02,054.009c	īṣādantā mahākāyāḥ sarve cāṣṭakareṇavaḥ
02,054.010a	sarve ca purabhettāro nagameghanibhā gajāḥ
02,054.010c	etad rājan dhanaṃ mahyaṃ tena dīvyāmy ahaṃ tvayā
02,054.011	vaiśaṃpāyana uvāca
02,054.011a	tam evaṃvādinaṃ pārthaṃ prahasann iva saubalaḥ
02,054.011b*0510_01	sa tac chrutvā vyavasito nikṛtiṃ samupasthitaḥ
02,054.011c	jitam ity eva śakunir yudhiṣṭhiram abhāṣata
02,054.012	yudhiṣṭhira uvāca
02,054.012a	śataṃ dāsīsahasrāṇi taruṇyo me prabhadrikāḥ
02,054.012c	kambukeyūradhāriṇyo niṣkakaṇṭhyaḥ svalaṃkṛtāḥ
02,054.013a	mahārhamālyābharaṇāḥ suvastrāś candanokṣitāḥ
02,054.013c	maṇīn hema ca bibhratyaḥ sarvā vai sūkṣmavāsasaḥ
02,054.014a	anusevāṃ carantīmāḥ kuśalā nṛtyasāmasu
02,054.014c	snātakānām amātyānāṃ rājñāṃ ca mama śāsanāt
02,054.014e	etad rājan dhanaṃ mahyaṃ tena dīvyāmy ahaṃ tvayā
02,054.015	vaiśaṃpāyana uvāca
02,054.015a	etac chrutvā vyavasito nikṛtiṃ samupāśritaḥ
02,054.015c	jitam ity eva śakunir yudhiṣṭhiram abhāṣata
02,054.016	yudhiṣṭhira uvāca
02,054.016a	etāvanty eva dāsānāṃ sahasrāṇy uta santi me
02,054.016c	pradakṣiṇānulomāś ca prāvāravasanāḥ sadā
02,054.017a	prājñā medhāvino dakṣā yuvāno mṛṣṭakuṇḍalāḥ
02,054.017c	pātrīhastā divārātram atithīn bhojayanty uta
02,054.017e	etad rājan dhanaṃ mahyaṃ tena dīvyāmy ahaṃ tvayā
02,054.018	vaiśaṃpāyana uvāca
02,054.018a	etac chrutvā vyavasito nikṛtiṃ samupāśritaḥ
02,054.018c	jitam ity eva śakunir yudhiṣṭhiram abhāṣata
02,054.019	yudhiṣṭhira uvāca
02,054.019a	rathās tāvanta eveme hemabhāṇḍāḥ patākinaḥ
02,054.019c	hayair vinītaiḥ saṃpannā rathibhiś citrayodhibhiḥ
02,054.020a	ekaiko yatra labhate sahasraparamāṃ bhṛtim
02,054.020c	yudhyato 'yudhyato vāpi vetanaṃ māsakālikam
02,054.020e	etad rājan dhanaṃ mahyaṃ tena dīvyāmy ahaṃ tvayā
02,054.021	vaiśaṃpāyana uvāca
02,054.021a	ity evam ukte pārthena kṛtavairo durātmavān
02,054.021c	jitam ity eva śakunir yudhiṣṭhiram abhāṣata
02,054.022	yudhiṣṭhira uvāca
02,054.022a	aśvāṃs tittirikalmāṣān gāndharvān hemamālinaḥ
02,054.022c	dadau citrarathas tuṣṭo yāṃs tān gāṇḍīvadhanvane
02,054.022d*0511_01	yuddhe jitaḥ parābhūtaḥ prītipūrvam ariṃdamaḥ
02,054.022e	etad rājan dhanaṃ mahyaṃ tena dīvyāmy ahaṃ tvayā
02,054.023	vaiśaṃpāyana uvāca
02,054.023a	etac chrutvā vyavasito nikṛtiṃ samupāśritaḥ
02,054.023c	jitam ity eva śakunir yudhiṣṭhiram abhāṣata
02,054.024	yudhiṣṭhira uvāca
02,054.024a	rathānāṃ śakaṭānāṃ ca hayānāṃ cāyutāni me
02,054.024c	yuktānām eva tiṣṭhanti vāhair uccāvacair vṛtāḥ
02,054.025a	evaṃ varṇasya varṇasya samuccīya sahasraśaḥ
02,054.025b*0512_01	tathā samuditā vīrāḥ sarve vīraparākramāḥ
02,054.025c	kṣīraṃ pibantas tiṣṭhanti bhuñjānāḥ śālitaṇḍulān
02,054.026a	ṣaṣṭis tāni sahasrāṇi sarve pṛthulavakṣasaḥ
02,054.026c	etad rājan dhanaṃ mahyaṃ tena dīvyāmy ahaṃ tvayā
02,054.027	vaiśaṃpāyana uvāca
02,054.027a	etac chrutvā vyavasito nikṛtiṃ samupāśritaḥ
02,054.027c	jitam ity eva śakunir yudhiṣṭhiram abhāṣata
02,054.028	yudhiṣṭhira uvāca
02,054.028a	tāmralohaiḥ parivṛtā nidhayo me catuḥśatāḥ
02,054.028c	pañcadrauṇika ekaikaḥ suvarṇasyāhatasya vai
02,054.028d*0513_01	jātarūpasya mukhyasya anargheyasya bhārata
02,054.028e	etad rājan dhanaṃ mahyaṃ tena dīvyāmy ahaṃ tvayā
02,054.029	vaiśaṃpāyana uvāca
02,054.029a	etac chrutvā vyavasito nikṛtiṃ samupāśritaḥ
02,054.029c	jitam ity eva śakunir yudhiṣṭhiram abhāṣata
02,055.001	vidura uvāca
02,055.001*0514_00	vaiśaṃpāyana uvāca
02,055.001*0514_01	evaṃ pravartite dyūte ghore sarvāpahāriṇi
02,055.001*0514_02	sarvasaṃśayanirmoktā viduro vākyam abravīt
02,055.001a	mahārāja vijānīhi yat tvāṃ vakṣyāmi tac chṛṇu
02,055.001c	mumūrṣor auṣadham iva na rocetāpi te śrutam
02,055.002a	yad vai purā jātamātro rurāva; gomāyuvad visvaraṃ pāpacetāḥ
02,055.002c	duryodhano bhāratānāṃ kulaghnaḥ; so 'yaṃ yukto bhavitā kālahetuḥ
02,055.003a	gṛhe vasantaṃ gomāyuṃ tvaṃ vai matvā na budhyase
02,055.003c	duryodhanasya rūpeṇa śṛṇu kāvyāṃ giraṃ mama
02,055.004a	madhu vai mādhviko labdhvā prapātaṃ nāvabudhyate
02,055.004c	āruhya taṃ majjati vā patanaṃ vādhigacchati
02,055.005*0515_01	viṣādaṃti ca daivena devanena mahārathaiḥ
02,055.005a	so 'yaṃ matto 'kṣadevena madhuvan na parīkṣate
02,055.005c	prapātaṃ budhyate naiva vairaṃ kṛtvā mahārathaiḥ
02,055.006a	viditaṃ te mahārāja rājasv evāsamañjasam
02,055.006c	andhakā yādavā bhojāḥ sametāḥ kaṃsam atyajan
02,055.006d*0516_01	putraṃ saṃtyaktavān pūrvaṃ paurāṇāṃ hitakāmyayā
02,055.007a	niyogāc ca hate tasmin kṛṣṇenāmitraghātinā
02,055.007c	evaṃ te jñātayaḥ sarve modamānāḥ śataṃ samāḥ
02,055.008a	tvanniyuktaḥ savyasācī nigṛhṇātu suyodhanam
02,055.008c	nigrahād asya pāpasya modantāṃ kuravaḥ sukham
02,055.009a	kākenemāṃś citrabarhāñ śārdūlān kroṣṭukena ca
02,055.009c	krīṇīṣva pāṇḍavān rājan mā majjīḥ śokasāgare
02,055.010a	tyajet kulārthe puruṣaṃ grāmasyārthe kulaṃ tyajet
02,055.010c	grāmaṃ janapadasyārthe ātmārthe pṛthivīṃ tyajet
02,055.011a	sarvajñaḥ sarvabhāvajñaḥ sarvaśatrubhayaṃkaraḥ
02,055.011c	iti sma bhāṣate kāvyo jambhatyāge mahāsurān
02,055.012a	hiraṇyaṣṭhīvinaḥ kaś cit pakṣiṇo vanagocarān
02,055.012c	gṛhe kila kṛtāvāsāṃl lobhād rājann apīḍayat
02,055.013a	sadopabhojyāṃl lobhāndho hiraṇyārthe paraṃtapa
02,055.013c	āyatiṃ ca tadātvaṃ ca ubhe sadyo vyanāśayat
02,055.014a	tadātvakāmaḥ pāṇḍūṃs tvaṃ mā druho bharatarṣabha
02,055.014c	mohātmā tapyase paścāt pakṣihā puruṣo yathā
02,055.014d*0517_01	etena tava nāśaḥ syād baḷiśāc chabaro yathā
02,055.015a	jātaṃ jātaṃ pāṇḍavebhyaḥ puṣpam ādatsva bhārata
02,055.015c	mālākāra ivārāme snehaṃ kurvan punaḥ punaḥ
02,055.016a	vṛkṣān aṅgārakārīva mainān dhākṣīḥ samūlakān
02,055.016c	mā gamaḥ sasutāmātyaḥ sabalaś ca parābhavam
02,055.017a	samavetān hi kaḥ pārthān pratiyudhyeta bhārata
02,055.017c	marudbhiḥ sahito rājann api sākṣān marutpatiḥ
02,055.017d*0518_01	yudhi jetum aśakto hi pāṇḍavān puruṣottamaḥ
02,056.000*0519_01	duryodhane krīḍati pāṇḍavena
02,056.000*0519_02	dṛṣṭvā dhanaṃ pāpam agāgataṃ tat
02,056.000*0519_03	ānandam āpaśyasi naiva pātaṃ
02,056.000*0519_04	mahābhayaṃ putraviyogajaṃ tvam
02,056.000*0519_05	kiṃ cintayasi dyūte 'smin majjamānān na paśyasi
02,056.000*0519_06	duryodhanāparādhena putrān anyāṃś ca bhūpate
02,056.001	vidura uvāca
02,056.001a	dyūtaṃ mūlaṃ kalahasyānupāti; mithobhedāya mahate vā raṇāya
02,056.001c	yad āsthito 'yaṃ dhṛtarāṣṭrasya putro; duryodhanaḥ sṛjate vairam ugram
02,056.002a	prātipīyāḥ śāṃtanavā bhaimasenāḥ sabāhlikāḥ
02,056.002c	duryodhanāparādhena kṛcchraṃ prāpsyanti sarvaśaḥ
02,056.003a	duryodhano madenaiva kṣemaṃ rāṣṭrād apohati
02,056.003c	viṣāṇaṃ gaur iva madāt svayam ārujate balāt
02,056.004a	yaś cittam anveti parasya rājan; vīraḥ kaviḥ svām atipatya dṛṣṭim
02,056.004c	nāvaṃ samudra iva bālanetrām; āruhya ghore vyasane nimajjet
02,056.005a	duryodhano glahate pāṇḍavena; priyāyase tvaṃ jayatīti tac ca
02,056.005c	atinarmāj jāyate saṃprahāro; yato vināśaḥ samupaiti puṃsām
02,056.005d*0520_01	sarvāṇi marmāṇy abhisaṃprahāro
02,056.005d*0520_02	yato vināśaḥ samupaiti puṃsām
02,056.006a	ākarṣas te 'vākphalaḥ kupraṇīto; hṛdi prauḍho mantrapadaḥ samādhiḥ
02,056.006c	yudhiṣṭhireṇa saphalaḥ saṃstavo 'stu; sāmnaḥ surikto 'rimateḥ sudhanvā
02,056.007a	prātipīyāḥ śāṃtanavāś ca rājan; kāvyāṃ vācaṃ śṛṇuta mātyagād vaḥ
02,056.007c	vaiśvānaraṃ prajvalitaṃ sughoram; ayuddhena praśamayatotpatantam
02,056.008a	yadā manyuṃ pāṇḍavo 'jātaśatrur; na saṃyacched akṣamayābhibhūtaḥ
02,056.008c	vṛkodaraḥ savyasācī yamau ca; ko 'tra dvīpaḥ syāt tumule vas tadānīm
02,056.009a	mahārāja prabhavas tvaṃ dhanānāṃ; purā dyūtān manasā yāvad iccheḥ
02,056.009c	bahu vittaṃ pāṇḍavāṃś cej jayes tvaṃ; kiṃ tena syād vasu vindeha pārthān
02,056.010a	jānīmahe devitaṃ saubalasya; veda dyūte nikṛtiṃ pārvatīyaḥ
02,056.010c	yataḥ prāptaḥ śakunis tatra yātu; māyāyodhī bhārata pārvatīyaḥ
02,057.001	duryodhana uvāca
02,057.001a	pareṣām eva yaśasā ślāghase tvaṃ; sadā channaḥ kutsayan dhārtarāṣṭrān
02,057.001c	jānīmas tvāṃ vidura yatpriyas tvaṃ; bālān ivāsmān avamanyase tvam
02,057.002a	suvijñeyaḥ puruṣo 'nyatrakāmo; nindāpraśaṃse hi tathā yunakti
02,057.002c	jihvā manas te hṛdayaṃ nirvyanakti; jyāyo nirāha manasaḥ prātikūlyam
02,057.003a	utsaṅgena vyāla ivāhṛto 'si; mārjāravat poṣakaṃ copahaṃsi
02,057.003c	bhartṛghnatvān na hi pāpīya āhus; tasmāt kṣattaḥ kiṃ na bibheṣi pāpāt
02,057.004a	jitvā śatrūn phalam āptaṃ mahan no; māsmān kṣattaḥ paruṣāṇīha vocaḥ
02,057.004c	dviṣadbhis tvaṃ saṃprayogābhinandī; muhur dveṣaṃ yāsi naḥ saṃpramohāt
02,057.005a	amitratāṃ yāti naro 'kṣamaṃ bruvan; nigūhate guhyam amitrasaṃstave
02,057.005b*0521_01	sāmnā ca dānena ca bhedanena
02,057.005b*0521_02	vadhena māyāpratidarśanena
02,057.005b*0521_03	na[? read ta]m indrajālena ca mohanena
02,057.005b*0521_04	dyūtena mantrauṣadhisādhanena
02,057.005b*0521_05	ebhiḥ prakārair aparaiś ca sarvair
02,057.005b*0521_06	ābuddhimanto vijayanty arātīn
02,057.005c	tadāśritāpatrapā kiṃ na bādhate; yad icchasi tvaṃ tad ihādya bhāṣase
02,057.006a	mā no 'vamaṃsthā vidma manas tavedaṃ; śikṣasva buddhiṃ sthavirāṇāṃ sakāśāt
02,057.006c	yaśo rakṣasva vidura saṃpraṇītaṃ; mā vyāpṛtaḥ parakāryeṣu bhūs tvam
02,057.007a	ahaṃ karteti vidura māvamaṃsthā; mā no nityaṃ paruṣāṇīha vocaḥ
02,057.007c	na tvāṃ pṛcchāmi vidura yad dhitaṃ me; svasti kṣattar mā titikṣūn kṣiṇu tvam
02,057.008a	ekaḥ śāstā na dvitīyo 'sti śāstā; garbhe śayānaṃ puruṣaṃ śāsti śāstā
02,057.008c	tenānuśiṣṭaḥ pravaṇād ivāmbho; yathā niyukto 'smi tathā vahāmi
02,057.009a	bhinatti śirasā śailam ahiṃ bhojayate ca yaḥ
02,057.009c	sa eva tasya kurute kāryāṇām anuśāsanam
02,057.010a	yo balād anuśāstīha so 'mitraṃ tena vindati
02,057.010c	mitratām anuvṛttaṃ tu samupekṣeta paṇḍitaḥ
02,057.011a	pradīpya yaḥ pradīptāgniṃ prāk tvaran nābhidhāvati
02,057.011c	bhasmāpi na sa vindeta śiṣṭaṃ kva cana bhārata
02,057.012a	na vāsayet pāravargyaṃ dviṣantaṃ; viśeṣataḥ kṣattar ahitaṃ manuṣyam
02,057.012c	sa yatrecchasi vidura tatra gaccha; susāntvitāpi hy asatī strī jahāti
02,057.012d*0521a_01	na vāsayet pāravaśyaṃ dviṣantaṃ na viśeṣataḥ
02,057.012d*0521a_02	kartāram ihitaṃ caiva manye yatre * * ccha *
02,057.012d*0521a_03	vidura tatraiva [rest omitted?]
02,057.012d*0521a_04	sāntvyamānāpi hy asatī strī jahāti
02,057.012d*0521b_01	na vāsayet paraṃ vargaṃ dviṣantaṃ ca viśeṣataḥ
02,057.012d*0521b_02	kṣattāram ahitaṃ caiva manye yatreṣṭam icchati
02,057.012d*0521b_03	vidurātra na vastavyaṃ gaccha sa tvaṃ yatheṣṭataḥ
02,057.012d*0521b_04	sāntvamānāpi hy asatī strī (yathā) jahāti tathā ca tvam
02,057.012d*0521c_01	na vāsaye tvā paravarga dviṣantaṃ ca viśeṣataḥ
02,057.012d*0521c_02	kṣattāram ahitaṃ caiva manye yadṛṣṭam icchasi
02,057.012d*0521c_03	vidura tatra gaccha tvaṃ
02,057.012d*0521c_04	sāntvamānā hṛsati (sic) strī jahāti
02,057.012d*0521d_01	na vāsayet taṃ puruṣaṃ na dviṣantaṃ viśeṣataḥ
02,057.012d*0521d_02	kṣattara*hitaṃ manye na manye hitam ātmanaḥ
02,057.012d*0521d_03	viduraṃ tatra gaccha tvaṃ sāntvyamāno vimuhyasi
02,057.012d*0521e_01	na vāsayat paravargyaṃ na dviṣantaṃ viśeṣataḥ
02,057.012d*0521e_02	kṣattāram ahitaṃ manye na manye hitam ātmanaḥ
02,057.012d*0521e_03	yatrecchasi tvaṃ vidura tatra gaccha
02,057.012d*0521e_04	sāntvyamānā hy asatī strī jahāti
02,057.013	vidura uvāca
02,057.013a	etāvatā ye puruṣaṃ tyajanti; teṣāṃ sakhyam antavad brūhi rājan
02,057.013c	rājñāṃ hi cittāni pariplutāni; sāntvaṃ dattvā musalair ghātayanti
02,057.014a	abālas tvaṃ manyase rājaputra; bālo 'ham ity eva sumandabuddhe
02,057.014c	yaḥ sauhṛde puruṣaṃ sthāpayitvā; paścād enaṃ dūṣayate sa bālaḥ
02,057.015a	na śreyase nīyate mandabuddhiḥ; strī śrotriyasyeva gṛhe praduṣṭā
02,057.015c	dhruvaṃ na roced bharatarṣabhasya; patiḥ kumāryā iva ṣaṣṭivarṣaḥ
02,057.016a	anupriyaṃ ced anukāṅkṣase tvaṃ; sarveṣu kāryeṣu hitāhiteṣu
02,057.016c	striyaś ca rājañ jaḍapaṅgukāṃś ca; pṛccha tvaṃ vai tādṛśāṃś caiva mūḍhān
02,057.017a	labhyaḥ khalu prātipīya naro 'nupriyavāg iha
02,057.017c	apriyasya tu pathyasya vaktā śrotā ca durlabhaḥ
02,057.018a	yas tu dharme parāśvasya hitvā bhartuḥ priyāpriye
02,057.018c	apriyāṇy āha pathyāni tena rājā sahāyavān
02,057.018d*0522_01	nāpriyaḥ sādhur bhavati na medhāvī na paṇḍitaḥ
02,057.018d*0522_02	priyeṣv etāni dṛśyante yāvad dveṣo hi bhārata
02,057.019a	avyādhijaṃ kaṭukaṃ tīkṣṇam uṣṇaṃ; yaśomuṣaṃ paruṣaṃ pūtigandhi
02,057.019c	satāṃ peyaṃ yan na pibanty asanto; manyuṃ mahārāja piba praśāmya
02,057.020a	vaicitravīryasya yaśo dhanaṃ ca; vāñchāmy ahaṃ sahaputrasya śaśvat
02,057.020c	yathā tathā vo 'stu namaś ca vo 'stu; mamāpi ca svasti diśantu viprāḥ
02,057.021a	āśīviṣān netraviṣān kopayen na tu paṇḍitaḥ
02,057.021c	evaṃ te 'haṃ vadāmīdaṃ prayataḥ kurunandana
02,058.001	śakunir uvāca
02,058.001a	bahu vittaṃ parājaiṣīḥ pāṇḍavānāṃ yudhiṣṭhira
02,058.001c	ācakṣva vittaṃ kaunteya yadi te 'sty aparājitam
02,058.002	yudhiṣṭhira uvāca
02,058.002a	mama vittam asaṃkhyeyaṃ yad ahaṃ veda saubala
02,058.002c	atha tvaṃ śakune kasmād vittaṃ samanupṛcchasi
02,058.003a	ayutaṃ prayutaṃ caiva kharvaṃ padmaṃ tathārbudam
02,058.003c	śaṅkhaṃ caiva nikharvaṃ ca samudraṃ cātra paṇyatām
02,058.003d*0523_01	madhyaṃ caiva parārdhaṃ ca saparaṃ cātra paṇyatām
02,058.003d*0524_01	kabandhaṃ nikabandhaṃ ca sāgaraṃ cātra paṇyatām
02,058.003e	etan mama dhanaṃ rājaṃs tena dīvyāmy ahaṃ tvayā
02,058.004	vaiśaṃpāyana uvāca
02,058.004a	etac chrutvā vyavasito nikṛtiṃ samupāśritaḥ
02,058.004c	jitam ity eva śakunir yudhiṣṭhiram abhāṣata
02,058.005	yudhiṣṭhira uvāca
02,058.005a	gavāśvaṃ bahudhenūkam asaṃkhyeyam ajāvikam
02,058.005c	yat kiṃ cid anuvarṇānāṃ prāk sindhor api saubala
02,058.005e	etan mama dhanaṃ rājaṃs tena dīvyāmy ahaṃ tvayā
02,058.006	vaiśaṃpāyana uvāca
02,058.006a	etac chrutvā vyavasito nikṛtiṃ samupāśritaḥ
02,058.006c	jitam ity eva śakunir yudhiṣṭhiram abhāṣata
02,058.007	yudhiṣṭhira uvāca
02,058.007a	puraṃ janapado bhūmir abrāhmaṇadhanaiḥ saha
02,058.007c	abrāhmaṇāś ca puruṣā rājañ śiṣṭaṃ dhanaṃ mama
02,058.007e	etad rājan dhanaṃ mahyaṃ tena dīvyāmy ahaṃ tvayā
02,058.008	vaiśaṃpāyana uvāca
02,058.008a	etac chrutvā vyavasito nikṛtiṃ samupāśritaḥ
02,058.008c	jitam ity eva śakunir yudhiṣṭhiram abhāṣata
02,058.009	yudhiṣṭhira uvāca
02,058.009a	rājaputrā ime rājañ śobhante yena bhūṣitāḥ
02,058.009c	kuṇḍalāni ca niṣkāś ca sarvaṃ cāṅgavibhūṣaṇam
02,058.009d*0525_01	vāsāṃsi ca mahārhāṇi sarvam anyad vināyudhaiḥ
02,058.009e	etan mama dhanaṃ rājaṃs tena dīvyāmy ahaṃ tvayā
02,058.010	vaiśaṃpāyana uvāca
02,058.010a	etac chrutvā vyavasito nikṛtiṃ samupāśritaḥ
02,058.010c	jitam ity eva śakunir yudhiṣṭhiram abhāṣata
02,058.011	yudhiṣṭhira uvāca
02,058.011a	śyāmo yuvā lohitākṣaḥ siṃhaskandho mahābhujaḥ
02,058.011c	nakulo glaha eko me yac caitat svagataṃ dhanam
02,058.012	śakunir uvāca
02,058.012a	priyas te nakulo rājan rājaputro yudhiṣṭhira
02,058.012c	asmākaṃ dhanatāṃ prāpto bhūyas tvaṃ kena dīvyasi
02,058.013	vaiśaṃpāyana uvāca
02,058.013a	evam uktvā tu śakunis tān akṣān pratyapadyata
02,058.013c	jitam ity eva śakunir yudhiṣṭhiram abhāṣata
02,058.014	yudhiṣṭhira uvāca
02,058.014a	ayaṃ dharmān sahadevo 'nuśāsti; loke hy asmin paṇḍitākhyāṃ gataś ca
02,058.014c	anarhatā rājaputreṇa tena; tvayā dīvyāmy apriyavat priyeṇa
02,058.015	vaiśaṃpāyana uvāca
02,058.015a	etac chrutvā vyavasito nikṛtiṃ samupāśritaḥ
02,058.015c	jitam ity eva śakunir yudhiṣṭhiram abhāṣata
02,058.016	śakunir uvāca
02,058.016a	mādrīputrau priyau rājaṃs tavemau vijitau mayā
02,058.016c	garīyāṃsau tu te manye bhīmasenadhanaṃjayau
02,058.017	yudhiṣṭhira uvāca
02,058.017a	adharmaṃ carase nūnaṃ yo nāvekṣasi vai nayam
02,058.017c	yo naḥ sumanasāṃ mūḍha vibhedaṃ kartum icchasi
02,058.018	śakunir uvāca
02,058.018a	garte mattaḥ prapatati pramattaḥ sthāṇum ṛcchati
02,058.018c	jyeṣṭho rājan variṣṭho 'si namas te bharatarṣabha
02,058.019a	svapne na tāni paśyanti jāgrato vā yudhiṣṭhira
02,058.019c	kitavā yāni dīvyantaḥ pralapanty utkaṭā iva
02,058.020	yudhiṣṭhira uvāca
02,058.020a	yo naḥ saṃkhye naur iva pāranetā; jetā ripūṇāṃ rājaputras tarasvī
02,058.020c	anarhatā lokavīreṇa tena; dīvyāmy ahaṃ śakune phalgunena
02,058.021	vaiśaṃpāyana uvāca
02,058.021a	etac chrutvā vyavasito nikṛtiṃ samupāśritaḥ
02,058.021c	jitam ity eva śakunir yudhiṣṭhiram abhāṣata
02,058.022	śakunir uvāca
02,058.022a	ayaṃ mayā pāṇḍavānāṃ dhanurdharaḥ; parājitaḥ pāṇḍavaḥ savyasācī
02,058.022c	bhīmena rājan dayitena dīvya; yat kaitavyaṃ pāṇḍava te 'vaśiṣṭam
02,058.023	yudhiṣṭhira uvāca
02,058.023a	yo no netā yo yudhāṃ naḥ praṇetā; yathā vajrī dānavaśatrur ekaḥ
02,058.023c	tiryakprekṣī saṃhatabhrūr mahātmā; siṃhaskandho yaś ca sadātyamarṣī
02,058.024a	balena tulyo yasya pumān na vidyate; gadābhṛtām agrya ihārimardanaḥ
02,058.024c	anarhatā rājaputreṇa tena; dīvyāmy ahaṃ bhīmasenena rājan
02,058.025	vaiśaṃpāyana uvāca
02,058.025a	etac chrutvā vyavasito nikṛtiṃ samupāśritaḥ
02,058.025c	jitam ity eva śakunir yudhiṣṭhiram abhāṣata
02,058.026	śakunir uvāca
02,058.026a	bahu vittaṃ parājaiṣīr bhrātṝṃś ca sahayadvipān
02,058.026c	ācakṣva vittaṃ kaunteya yadi te 'sty aparājitam
02,058.027	yudhiṣṭhira uvāca
02,058.027a	ahaṃ viśiṣṭaḥ sarveṣāṃ bhrātṝṇāṃ dayitas tathā
02,058.027c	kuryāmas te jitāḥ karma svayam ātmany upaplave
02,058.028	vaiśaṃpāyana uvāca
02,058.028a	etac chrutvā vyavasito nikṛtiṃ samupāśritaḥ
02,058.028c	jitam ity eva śakunir yudhiṣṭhiram abhāṣata
02,058.029	śakunir uvāca
02,058.029a	etat pāpiṣṭham akaror yad ātmānaṃ parājitaḥ
02,058.029c	śiṣṭe sati dhane rājan pāpa ātmaparājayaḥ
02,058.030	vaiśaṃpāyana uvāca
02,058.030a	evam uktvā matākṣas tān glahe sarvān avasthitān
02,058.030c	parājayal lokavīrān ākṣepeṇa pṛthak pṛthak
02,058.031	śakunir uvāca
02,058.031a	asti vai te priyā devī glaha eko 'parājitaḥ
02,058.031c	paṇasva kṛṣṇāṃ pāñcālīṃ tayātmānaṃ punar jaya
02,058.032	yudhiṣṭhira uvāca
02,058.032a	naiva hrasvā na mahatī nātikṛṣṇā na rohiṇī
02,058.032c	sarāgaraktanetrā ca tayā dīvyāmy ahaṃ tvayā
02,058.033a	śāradotpalapatrākṣyā śāradotpalagandhayā
02,058.033c	śāradotpalasevinyā rūpeṇa śrīsamānayā
02,058.034a	tathaiva syād ānṛśaṃsyāt tathā syād rūpasaṃpadā
02,058.034c	tathā syāc chīlasaṃpattyā yām icchet puruṣaḥ striyam
02,058.034d*0526_01	sarvair guṇair hi saṃpannām anukūlāṃ priyaṃvadām
02,058.034d*0526_02	yadṛśīṃ dharmakāmārthasiddhim icchen naraḥ striyam
02,058.035a	caramaṃ saṃviśati yā prathamaṃ pratibudhyate
02,058.035c	ā gopālāvipālebhyaḥ sarvaṃ veda kṛtākṛtam
02,058.036a	ābhāti padmavad vaktraṃ sasvedaṃ mallikeva ca
02,058.036c	vedīmadhyā dīrghakeśī tāmrākṣī nātiromaśā
02,058.037a	tayaivaṃvidhayā rājan pāñcālyāhaṃ sumadhyayā
02,058.037c	glahaṃ dīvyāmi cārvaṅgyā draupadyā hanta saubala
02,058.038	vaiśaṃpāyana uvāca
02,058.038a	evam ukte tu vacane dharmarājena bhārata
02,058.038c	dhig dhig ity eva vṛddhānāṃ sabhyānāṃ niḥsṛtā giraḥ
02,058.039a	cukṣubhe sā sabhā rājan rājñāṃ saṃjajñire kathāḥ
02,058.039c	bhīṣmadroṇakṛpādīnāṃ svedaś ca samajāyata
02,058.040a	śiro gṛhītvā viduro gatasattva ivābhavat
02,058.040c	āste dhyāyann adhovaktro niḥśvasan pannago yathā
02,058.040d*0527_01	bāhlikaḥ somadattaś ca prātipīyaḥ sasaṃjayaḥ
02,058.040d*0527_02	drauṇir bhūriśravāś caiva yuyutsur dhṛtarāṣṭrajaḥ
02,058.040d*0527_03	hastau piṃkṣann adhovaktrā niḥśvasanta ivoragāḥ
02,058.041a	dhṛtarāṣṭras tu saṃhṛṣṭaḥ paryapṛcchat punaḥ punaḥ
02,058.041c	kiṃ jitaṃ kiṃ jitam iti hy ākāraṃ nābhyarakṣata
02,058.042a	jaharṣa karṇo 'tibhṛśaṃ saha duḥśāsanādibhiḥ
02,058.042c	itareṣāṃ tu sabhyānāṃ netrebhyaḥ prāpataj jalam
02,058.043a	saubalas tv avicāryaiva jitakāśī madotkaṭaḥ
02,058.043c	jitam ity eva tān akṣān punar evānvapadyata
02,059.001	duryodhana uvāca
02,059.001a	ehi kṣattar draupadīm ānayasva; priyāṃ bhāryāṃ saṃmatāṃ pāṇḍavānām
02,059.001c	saṃmārjatāṃ veśma paraitu śīghram; ānando naḥ saha dāsībhir astu
02,059.002	vidura uvāca
02,059.002a	durvibhāvyaṃ bhavati tvādṛśena; na manda saṃbudhyasi pāśabaddhaḥ
02,059.002c	prapāte tvaṃ lambamāno na vetsi; vyāghrān mṛgaḥ kopayase 'tibālyāt
02,059.003a	āśīviṣāḥ śirasi te pūrṇakośā mahāviṣāḥ
02,059.003c	mā kopiṣṭhāḥ sumandātman mā gamas tvaṃ yamakṣayam
02,059.004a	na hi dāsītvam āpannā kṛṣṇā bhavati bhārata
02,059.004c	anīśena hi rājñaiṣā paṇe nyasteti me matiḥ
02,059.005a	ayaṃ dhatte veṇur ivātmaghātī; phalaṃ rājā dhṛtarāṣṭrasya putraḥ
02,059.005c	dyūtaṃ hi vairāya mahābhayāya; pakvo na budhyaty ayam antakāle
02,059.006a	nāruṃtudaḥ syān na nṛśaṃsavādī; na hīnataḥ param abhyādadīta
02,059.006c	yayāsya vācā para udvijeta; na tāṃ vaded ruśatīṃ pāpalokyām
02,059.007a	samuccaranty ativādā hi vaktrād; yair āhataḥ śocati rātryahāni
02,059.007c	parasya nāmarmasu te patanti; tān paṇḍito nāvasṛjet pareṣu
02,059.008a	ajo hi śastram akhanat kilaikaḥ; śastre vipanne padbhir apāsya bhūmim
02,059.008c	nikṛntanaṃ svasya kaṇṭhasya ghoraṃ; tadvad vairaṃ mā khanīḥ pāṇḍuputraiḥ
02,059.009a	na kiṃ cid īḍyaṃ pravadanti pāpaṃ; vanecaraṃ vā gṛhamedhinaṃ vā
02,059.009c	tapasvinaṃ saṃparipūrṇavidyaṃ; bhaṣanti haivaṃ śvanarāḥ sadaiva
02,059.010a	dvāraṃ sughoraṃ narakasya jihmaṃ; na budhyase dhṛtarāṣṭrasya putra
02,059.010c	tvām anvetāro bahavaḥ kurūṇāṃ; dyūtodaye saha duḥśāsanena
02,059.011a	majjanty alābūni śilāḥ plavante; muhyanti nāvo 'mbhasi śaśvad eva
02,059.011c	mūḍho rājā dhṛtarāṣṭrasya putro; na me vācaḥ pathyarūpāḥ śṛṇoti
02,059.012a	anto nūnaṃ bhavitāyaṃ kurūṇāṃ; sudāruṇaḥ sarvaharo vināśaḥ
02,059.012c	vācaḥ kāvyāḥ suhṛdāṃ pathyarūpā; na śrūyante vardhate lobha eva
02,060.001	vaiśaṃpāyana uvāca
02,060.001a	dhig astu kṣattāram iti bruvāṇo; darpeṇa matto dhṛtarāṣṭrasya putraḥ
02,060.001c	avaikṣata prātikāmīṃ sabhāyām; uvāca cainaṃ paramāryamadhye
02,060.002a	tvaṃ prātikāmin draupadīm ānayasva; na te bhayaṃ vidyate pāṇḍavebhyaḥ
02,060.002c	kṣattā hy ayaṃ vivadaty eva bhīrur; na cāsmākaṃ vṛddhikāmaḥ sadaiva
02,060.003a	evam uktaḥ prātikāmī sa sūtaḥ; prāyāc chīghraṃ rājavaco niśamya
02,060.003c	praviśya ca śveva sa siṃhagoṣṭhaṃ; samāsadan mahiṣīṃ pāṇḍavānām
02,060.004	prātikāmy uvāca
02,060.004a	yudhiṣṭhire dyūtamadena matte; duryodhano draupadi tvām ajaiṣīt
02,060.004c	sā prapadya tvaṃ dhṛtarāṣṭrasya veśma; nayāmi tvāṃ karmaṇe yājñaseni
02,060.005	draupady uvāca
02,060.005a	kathaṃ tv evaṃ vadasi prātikāmin; ko vai dīvyed bhāryayā rājaputraḥ
02,060.005c	mūḍho rājā dyūtamadena matta; āho nānyat kaitavam asya kiṃ cit
02,060.006	prātikāmy uvāca
02,060.006a	yadā nābhūt kaitavam anyad asya; tadādevīt pāṇḍavo 'jātaśatruḥ
02,060.006c	nyastāḥ pūrvaṃ bhrātaras tena rājñā; svayaṃ cātmā tvam atho rājaputri
02,060.007	draupady uvāca
02,060.007a	gaccha tvaṃ kitavaṃ gatvā sabhāyāṃ pṛccha sūtaja
02,060.007c	kiṃ nu pūrvaṃ parājaiṣīr ātmānaṃ māṃ nu bhārata
02,060.007e	etaj jñātvā tvam āgaccha tato māṃ naya sūtaja
02,060.007f*0528_01	jñātvā cikīrṣitam ahaṃ rājño yāsyāmi duḥkhitā
02,060.008	vaiśaṃpāyana uvāca
02,060.008a	sabhāṃ gatvā sa covāca draupadyās tad vacas tadā
02,060.008b*0529_01	yudhiṣṭhiraṃ narendrāṇāṃ madhye sthitam idaṃ vacaḥ
02,060.008c	kasyeśo naḥ parājaiṣīr iti tvām āha draupadī
02,060.008e	kiṃ nu pūrvaṃ parājaiṣīr ātmānam atha vāpi mām
02,060.008f*0530_01	ity abravīn mahārāja * *putrī viśāṃ pate
02,060.009a	yudhiṣṭhiras tu niśceṣṭo gatasattva ivābhavat
02,060.009c	na taṃ sūtaṃ pratyuvāca vacanaṃ sādhv asādhu vā
02,060.010	duryodhana uvāca
02,060.010a	ihaitya kṛṣṇā pāñcālī praśnam etaṃ prabhāṣatām
02,060.010c	ihaiva sarve śṛṇvantu tasyā asya ca yad vacaḥ
02,060.011	vaiśaṃpāyana uvāca
02,060.011a	sa gatvā rājabhavanaṃ duryodhanavaśānugaḥ
02,060.011c	uvāca draupadīṃ sūtaḥ prātikāmī vyathann iva
02,060.012a	sabhyās tv amī rājaputry āhvayanti; manye prāptaḥ saṃkṣayaḥ kauravāṇām
02,060.012c	na vai samṛddhiṃ pālayate laghīyān; yat tvaṃ sabhām eṣyasi rājaputri
02,060.013	draupady uvāca
02,060.013a	evaṃ nūnaṃ vyadadhāt saṃvidhātā; sparśāv ubhau spṛśato dhīrabālau
02,060.013c	dharmaṃ tv ekaṃ paramaṃ prāha loke; sa naḥ śamaṃ dhāsyati gopyamānaḥ
02,060.013d*0531_01	so 'yaṃ dharmo mātyagāt kauravān vai
02,060.013d*0531_02	sabhyān gatvā pṛccha dharmyaṃ vaco me
02,060.013d*0531_03	te māṃ brūyur niścitaṃ tat kariṣye
02,060.013d*0531_04	dharmātmāno nītimanto variṣṭhāḥ
02,060.013d*0531_05	śrutvā sūtas tad vaco yājñasenyāḥ
02,060.013d*0531_06	sabhāṃ gatvā prāha vākyaṃ tadānīm
02,060.013d*0531_07	adhomukhās te na ca kiṃ cid ūcur
02,060.013d*0531_08	nirbandhaṃ taṃ dhārtarāṣṭrasya buddhvā
02,060.014	vaiśaṃpāyana uvāca
02,060.014a	yudhiṣṭhiras tu tac chrutvā duryodhanacikīrṣitam
02,060.014c	draupadyāḥ saṃmataṃ dūtaṃ prāhiṇod bharatarṣabha
02,060.015a	ekavastrā adhonīvī rodamānā rajasvalā
02,060.015c	sabhām āgamya pāñcālī śvaśurasyāgrato 'bhavat
02,060.015d*0532_01	atha tām āgatāṃ dṛṣṭvā rājaputrīṃ sabhāṃ tadā
02,060.015d*0532_02	sabhyāḥ sarve vinindīran manobhir dhṛtarāṣṭrajam
02,060.015d*0533_01	sa gatvā tvaritaṃ dūtaḥ kṛṣṇāyā bhavanaṃ nṛpa
02,060.015d*0533_02	nyavedayan mataṃ dhīmān dharmarājasya niścitam
02,060.015d*0534_01	pāṇḍavāś ca mahātmāno dīnā duḥkhasamanvitāḥ
02,060.015d*0534_02	satyenābhiparītāṅgā nodīkṣante sma kiṃ cana
02,060.016a	tatas teṣāṃ mukham ālokya rājā; duryodhanaḥ sūtam uvāca hṛṣṭaḥ
02,060.016c	ihaivaitām ānaya prātikāmin; pratyakṣam asyāḥ kuravo bruvantu
02,060.017a	tataḥ sūtas tasya vaśānugāmī; bhītaś ca kopād drupadātmajāyāḥ
02,060.017c	vihāya mānaṃ punar eva sabhyān; uvāca kṛṣṇāṃ kim ahaṃ bravīmi
02,060.018	duryodhana uvāca
02,060.018a	duḥśāsanaiṣa mama sūtaputro; vṛkodarād udvijate 'lpacetāḥ
02,060.018c	svayaṃ pragṛhyānaya yājñasenīṃ; kiṃ te kariṣyanty avaśāḥ sapatnāḥ
02,060.019a	tataḥ samutthāya sa rājaputraḥ; śrutvā bhrātuḥ kopaviraktadṛṣṭiḥ
02,060.019c	praviśya tad veśma mahārathānām; ity abravīd draupadīṃ rājaputrīm
02,060.020a	ehy ehi pāñcāli jitāsi kṛṣṇe; duryodhanaṃ paśya vimuktalajjā
02,060.020c	kurūn bhajasvāyatapadmanetre; dharmeṇa labdhāsi sabhāṃ paraihi
02,060.021a	tataḥ samutthāya sudurmanāḥ sā; vivarṇam āmṛjya mukhaṃ kareṇa
02,060.021c	ārtā pradudrāva yataḥ striyas tā; vṛddhasya rājñaḥ kurupuṃgavasya
02,060.022a	tato javenābhisasāra roṣād; duḥśāsanas tām abhigarjamānaḥ
02,060.022c	dīrgheṣu nīleṣv atha cormimatsu; jagrāha keśeṣu narendrapatnīm
02,060.023a	ye rājasūyāvabhṛthe jalena; mahākratau mantrapūtena siktāḥ
02,060.023c	te pāṇḍavānāṃ paribhūya vīryaṃ; balāt pramṛṣṭā dhṛtarāṣṭrajena
02,060.024a	sa tāṃ parāmṛśya sabhāsamīpam; ānīya kṛṣṇām atikṛṣṇakeśīm
02,060.024c	duḥśāsano nāthavatīm anāthavac; cakarṣa vāyuḥ kadalīm ivārtām
02,060.025a	sā kṛṣyamāṇā namitāṅgayaṣṭiḥ; śanair uvācādya rajasvalāsmi
02,060.025c	ekaṃ ca vāso mama mandabuddhe; sabhāṃ netuṃ nārhasi mām anārya
02,060.026a	tato 'bravīt tāṃ prasabhaṃ nigṛhya; keśeṣu kṛṣṇeṣu tadā sa kṛṣṇām
02,060.026c	kṛṣṇaṃ ca jiṣṇuṃ ca hariṃ naraṃ ca; trāṇāya vikrośa nayāmi hi tvām
02,060.026d*0535_01	govinda dvārakāvāsa kṛṣṇa gopījanapriya
02,060.026d*0535_02	kurubhiḥ paribhūtāṃ māṃ kiṃ na jānāsi keśava
02,060.026d*0535_03	mahiṣī pāṇḍuputrāṇām ajamīḍhakule vadhūḥ
02,060.026d*0535_04	sāhaṃ keśagrahaṃ prāptā tvayi jīvati keśava
02,060.027a	rajasvalā vā bhava yājñaseni; ekāmbarā vāpy atha vā vivastrā
02,060.027c	dyūte jitā cāsi kṛtāsi dāsī; dāsīṣu kāmaś ca yathopajoṣam
02,060.028a	prakīrṇakeśī patitārdhavastrā; duḥśāsanena vyavadhūyamānā
02,060.028c	hrīmaty amarṣeṇa ca dahyamānā; śanair idaṃ vākyam uvāca kṛṣṇā
02,060.029a	ime sabhāyām upadiṣṭaśāstrāḥ; kriyāvantaḥ sarva evendrakalpāḥ
02,060.029c	gurusthānā guravaś caiva sarve; teṣām agre notsahe sthātum evam
02,060.030a	nṛśaṃsakarmaṃs tvam anāryavṛtta; mā māṃ vivastrāṃ kṛdhi mā vikārṣīḥ
02,060.030c	na marṣayeyus tava rājaputrāḥ; sendrāpi devā yadi te sahāyāḥ
02,060.031a	dharme sthito dharmasutaś ca rājā; dharmaś ca sūkṣmo nipuṇopalabhyaḥ
02,060.031c	vācāpi bhartuḥ paramāṇumātraṃ; necchāmi doṣaṃ svaguṇān visṛjya
02,060.032a	idaṃ tv anāryaṃ kuruvīramadhye; rajasvalāṃ yat parikarṣase mām
02,060.032c	na cāpi kaś cit kurute 'tra pūjāṃ; dhruvaṃ tavedaṃ matam anvapadyan
02,060.033a	dhig astu naṣṭaḥ khalu bhāratānāṃ; dharmas tathā kṣatravidāṃ ca vṛttam
02,060.033c	yatrābhyatītāṃ kurudharmavelāṃ; prekṣanti sarve kuravaḥ sabhāyām
02,060.034a	droṇasya bhīṣmasya ca nāsti sattvaṃ; dhruvaṃ tathaivāsya mahātmano 'pi
02,060.034c	rājñas tathā hīmam adharmam ugraṃ; na lakṣayante kuruvṛddhamukhyāḥ
02,060.034d*0536_01	imaṃ praśnam ime brūta sarva eva sabhāsadaḥ
02,060.034d*0536_02	jitāṃ vāpy ajitāṃ vā māṃ manyadhve sarvabhūmipāḥ
02,060.035a	tathā bruvantī karuṇaṃ sumadhyamā; kākṣeṇa bhartṝn kupitān apaśyat
02,060.035c	sā pāṇḍavān kopaparītadehān; saṃdīpayām āsa kaṭākṣapātaiḥ
02,060.036a	hṛtena rājyena tathā dhanena; ratnaiś ca mukhyair na tathā babhūva
02,060.036c	yathārtayā kopasamīritena; kṛṣṇākaṭākṣeṇa babhūva duḥkham
02,060.037a	duḥśāsanaś cāpi samīkṣya kṛṣṇām; avekṣamāṇāṃ kṛpaṇān patīṃs tān
02,060.037c	ādhūya vegena visaṃjñakalpām; uvāca dāsīti hasann ivograḥ
02,060.038a	karṇas tu tad vākyam atīva hṛṣṭaḥ; saṃpūjayām āsa hasan saśabdam
02,060.038c	gāndhārarājaḥ subalasya putras; tathaiva duḥśāsanam abhyanandat
02,060.039a	sabhyās tu ye tatra babhūvur anye; tābhyām ṛte dhārtarāṣṭreṇa caiva
02,060.039c	teṣām abhūd duḥkham atīva kṛṣṇāṃ; dṛṣṭvā sabhāyāṃ parikṛṣyamāṇām
02,060.039d*0537_01	diṣṭaṃ vijānan niḥsaṅgaḥ sarvaśāstraviśāradaḥ
02,060.039d*0537_02	uvāca draupadīṃ bhīṣmas tanmatajño mahāmatiḥ
02,060.040	bhīṣma uvāca
02,060.040a	na dharmasaukṣmyāt subhage vivaktuṃ; śaknomi te praśnam imaṃ yathāvat
02,060.040c	asvo hy aśaktaḥ paṇituṃ parasvaṃ; striyaś ca bhartur vaśatāṃ samīkṣya
02,060.041a	tyajeta sarvāṃ pṛthivīṃ samṛddhāṃ; yudhiṣṭhiraḥ satyam atho na jahyāt
02,060.041c	uktaṃ jito 'smīti ca pāṇḍavena; tasmān na śaknomi vivektum etat
02,060.041c*0538_01	**** **** sa dharmaḥ saukṣmyāt subhage vivektum
02,060.041c*0538_02	śakto jito 'sīti ca pāṇḍavena
02,060.042a	dyūte 'dvitīyaḥ śakunir nareṣu; kuntīsutas tena nisṛṣṭakāmaḥ
02,060.042c	na manyate tāṃ nikṛtiṃ mahātmā; tasmān na te praśnam imaṃ bravīmi
02,060.043	draupady uvāca
02,060.043a	āhūya rājā kuśalaiḥ sabhāyāṃ; duṣṭātmabhir naikṛtikair anāryaiḥ
02,060.043c	dyūtapriyair nātikṛtaprayatnaḥ; kasmād ayaṃ nāma nisṛṣṭakāmaḥ
02,060.044a	sa śuddhabhāvo nikṛtipravṛttim; abudhyamānaḥ kurupāṇḍavāgryaḥ
02,060.044c	saṃbhūya sarvaiś ca jito 'pi yasmāt; paścāc ca yat kaitavam abhyupetaḥ
02,060.045a	tiṣṭhanti ceme kuravaḥ sabhāyām; īśāḥ sutānāṃ ca tathā snuṣāṇām
02,060.045c	samīkṣya sarve mama cāpi vākyaṃ; vibrūta me praśnam imaṃ yathāvat
02,060.045d*0539_01	jitāsmi kiṃ vā na jitāsmy anena
02,060.045d*0540_01	na sā sabhā yatra na santi vṛddhā
02,060.045d*0540_02	na te vṛddhā ye na vadanti dharmam
02,060.045d*0540_03	nāsau dharmo yatra na satyam asti
02,060.045d*0540_04	na tat satyaṃ yac chalenānuviddham
02,060.046	vaiśaṃpāyana uvāca
02,060.046a	tathā bruvantīṃ karuṇaṃ rudantīm; avekṣamāṇām asakṛt patīṃs tān
02,060.046c	duḥśāsanaḥ paruṣāṇy apriyāṇi; vākyāny uvācāmadhurāṇi caiva
02,060.047a	tāṃ kṛṣyamāṇāṃ ca rajasvalāṃ ca; srastottarīyām atadarhamāṇām
02,060.047c	vṛkodaraḥ prekṣya yudhiṣṭhiraṃ ca; cakāra kopaṃ paramārtarūpaḥ
02,061.001	bhīma uvāca
02,061.001a	bhavanti deśe bandhakyaḥ kitavānāṃ yudhiṣṭhira
02,061.001c	na tābhir uta dīvyanti dayā caivāsti tāsv api
02,061.002a	kāśyo yad balim āhārṣīd dravyaṃ yac cānyad uttamam
02,061.002c	tathānye pṛthivīpālā yāni ratnāny upāharan
02,061.003a	vāhanāni dhanaṃ caiva kavacāny āyudhāni ca
02,061.003c	rājyam ātmā vayaṃ caiva kaitavena hṛtaṃ paraiḥ
02,061.004a	na ca me tatra kopo 'bhūt sarvasyeśo hi no bhavān
02,061.004c	idaṃ tv atikṛtaṃ manye draupadī yatra paṇyate
02,061.005a	eṣā hy anarhatī bālā pāṇḍavān prāpya kauravaiḥ
02,061.005c	tvatkṛte kliśyate kṣudrair nṛśaṃsair nikṛtipriyaiḥ
02,061.006a	asyāḥ kṛte manyur ayaṃ tvayi rājan nipātyate
02,061.006c	bāhū te saṃpradhakṣyāmi sahadevāgnim ānaya
02,061.007	arjuna uvāca
02,061.007a	na purā bhīmasena tvam īdṛśīr vaditā giraḥ
02,061.007c	parais te nāśitaṃ nūnaṃ nṛśaṃsair dharmagauravam
02,061.008a	na sakāmāḥ pare kāryā dharmam evācarottamam
02,061.008c	bhrātaraṃ dhārmikaṃ jyeṣṭhaṃ nātikramitum arhati
02,061.009a	āhūto hi parai rājā kṣātradharmam anusmaran
02,061.009c	dīvyate parakāmena tan naḥ kīrtikaraṃ mahat
02,061.010	bhīmasena uvāca
02,061.010a	evam asmikṛtaṃ vidyāṃ yady asyāhaṃ dhanaṃjaya
02,061.010c	dīpte 'gnau sahitau bāhū nirdaheyaṃ balād iva
02,061.011	vaiśaṃpāyana uvāca
02,061.011a	tathā tān duḥkhitān dṛṣṭvā pāṇḍavān dhṛtarāṣṭrajaḥ
02,061.011c	kliśyamānāṃ ca pāñcālīṃ vikarṇa idam abravīt
02,061.012a	yājñasenyā yad uktaṃ tad vākyaṃ vibrūta pārthivāḥ
02,061.012c	avivekena vākyasya narakaḥ sadya eva naḥ
02,061.013a	bhīṣmaś ca dhṛtarāṣṭraś ca kuruvṛddhatamāv ubhau
02,061.013c	sametya nāhatuḥ kiṃ cid viduraś ca mahāmatiḥ
02,061.014a	bhāradvājo 'pi sarveṣām ācāryaḥ kṛpa eva ca
02,061.014c	ata etāv api praśnaṃ nāhatur dvijasattamau
02,061.015a	ye tv anye pṛthivīpālāḥ sametāḥ sarvato diśaḥ
02,061.015c	kāmakrodhau samutsṛjya te bruvantu yathāmati
02,061.016a	yad idaṃ draupadī vākyam uktavaty asakṛc chubhā
02,061.016c	vimṛśya kasya kaḥ pakṣaḥ pārthivā vadatottaram
02,061.017a	evaṃ sa bahuśaḥ sarvān uktavāṃs tān sabhāsadaḥ
02,061.017c	na ca te pṛthivīpālās tam ūcuḥ sādhv asādhu vā
02,061.018a	uktvā tathāsakṛt sarvān vikarṇaḥ pṛthivīpatīn
02,061.018c	pāṇiṃ pāṇau viniṣpiṣya niḥśvasann idam abravīt
02,061.019a	vibrūta pṛthivīpālā vākyaṃ mā vā kathaṃ cana
02,061.019c	manye nyāyyaṃ yad atrāhaṃ tad dhi vakṣyāmi kauravāḥ
02,061.020a	catvāry āhur naraśreṣṭhā vyasanāni mahīkṣitām
02,061.020c	mṛgayāṃ pānam akṣāṃś ca grāmye caivātisaktatām
02,061.021a	eteṣu hi naraḥ sakto dharmam utsṛjya vartate
02,061.021c	tathāyuktena ca kṛtāṃ kriyāṃ loko na manyate
02,061.022a	tad ayaṃ pāṇḍuputreṇa vyasane vartatā bhṛśam
02,061.022c	samāhūtena kitavair āsthito draupadīpaṇaḥ
02,061.023a	sādhāraṇī ca sarveṣāṃ pāṇḍavānām aninditā
02,061.023c	jitena pūrvaṃ cānena pāṇḍavena kṛtaḥ paṇaḥ
02,061.024a	iyaṃ ca kīrtitā kṛṣṇā saubalena paṇārthinā
02,061.024c	etat sarvaṃ vicāryāhaṃ manye na vijitām imām
02,061.025a	etac chrutvā mahān nādaḥ sabhyānām udatiṣṭhata
02,061.025c	vikarṇaṃ śaṃsamānānāṃ saubalaṃ ca vinindatām
02,061.026a	tasminn uparate śabde rādheyaḥ krodhamūrchitaḥ
02,061.026c	pragṛhya ruciraṃ bāhum idaṃ vacanam abravīt
02,061.027a	dṛśyante vai vikarṇe hi vaikṛtāni bahūny api
02,061.027c	tajjas tasya vināśāya yathāgnir araṇiprajaḥ
02,061.027d*0541_01	vyādhir balaṃ nāśayate śarīrastho 'pi saṃbhṛtaḥ
02,061.027d*0541_02	tṛṇāni paśavo ghnanti svapakṣaṃ caiva kauravaḥ
02,061.027d*0541_03	droṇo bhīṣmaḥ kṛpo drauṇir viduraś ca mahāmatiḥ
02,061.027d*0541_04	dhṛtarāṣṭraś ca gāndhārī bhavataḥ prājñavattarāḥ
02,061.028a	ete na kiṃ cid apy āhuś codyamānāpi kṛṣṇayā
02,061.028c	dharmeṇa vijitāṃ manye manyante drupadātmajām
02,061.029a	tvaṃ tu kevalabālyena dhārtarāṣṭra vidīryase
02,061.029c	yad bravīṣi sabhāmadhye bālaḥ sthavirabhāṣitam
02,061.030a	na ca dharmaṃ yathātattvaṃ vetsi duryodhanāvara
02,061.030c	yad bravīṣi jitāṃ kṛṣṇām ajiteti sumandadhīḥ
02,061.031a	kathaṃ hy avijitāṃ kṛṣṇāṃ manyase dhṛtarāṣṭraja
02,061.031c	yadā sabhāyāṃ sarvasvaṃ nyastavān pāṇḍavāgrajaḥ
02,061.032a	abhyantarā ca sarvasve draupadī bharatarṣabha
02,061.032c	evaṃ dharmajitāṃ kṛṣṇāṃ manyase na jitāṃ katham
02,061.033a	kīrtitā draupadī vācā anujñātā ca pāṇḍavaiḥ
02,061.033c	bhavaty avijitā kena hetunaiṣā matā tava
02,061.034a	manyase vā sabhām etām ānītām ekavāsasam
02,061.034c	adharmeṇeti tatrāpi śṛṇu me vākyam uttaram
02,061.035a	eko bhartā striyā devair vihitaḥ kurunandana
02,061.035c	iyaṃ tv anekavaśagā bandhakīti viniścitā
02,061.036a	asyāḥ sabhām ānayanaṃ na citram iti me matiḥ
02,061.036c	ekāmbaradharatvaṃ vāpy atha vāpi vivastratā
02,061.037a	yac caiṣāṃ draviṇaṃ kiṃ cid yā caiṣā ye ca pāṇḍavāḥ
02,061.037c	saubaleneha tat sarvaṃ dharmeṇa vijitaṃ vasu
02,061.038a	duḥśāsana subālo 'yaṃ vikarṇaḥ prājñavādikaḥ
02,061.038c	pāṇḍavānāṃ ca vāsāṃsi draupadyāś cāpy upāhara
02,061.039a	tac chrutvā pāṇḍavāḥ sarve svāni vāsāṃsi bhārata
02,061.039c	avakīryottarīyāṇi sabhāyāṃ samupāviśan
02,061.040a	tato duḥśāsano rājan draupadyā vasanaṃ balāt
02,061.040c	sabhāmadhye samākṣipya vyapakraṣṭuṃ pracakrame
02,061.040d*0542_00	vaiśaṃpāyana uvāca
02,061.040d*0542_01	govinda dvārakāvāsa kṛṣṇa gopījanapriya
02,061.040d*0542_02	kurubhiḥ paribhūtāṃ māṃ kiṃ na jānāsi keśava
02,061.040d*0542_03	mahiṣīṃ pāṇḍuputrāṇām ājamīḍhakule vadhūm
02,061.040d*0542_04	sāhaṃ keśagrahaṃ prāptā tvayi jīvati keśava
02,061.040d*0543_00	vaiśaṃpāyana uvāca
02,061.040d*0543_01	ākṛṣyamāṇe vasane draupadyā cintito hariḥ
02,061.040d*0543_02	govinda dvārakāvāsin kṛṣṇa gopījanapriya
02,061.040d*0543_03	kauravaiḥ paribhūtāṃ māṃ kiṃ na jānāsi keśava
02,061.040d*0543_04	he nātha he ramānātha vrajanāthārtināśana
02,061.040d*0543_05	kauravārṇavamagnāṃ mām uddharasva janārdana
02,061.040d*0543_06	kṛṣṇa kṛṣṇa mahāyogin viśvātman viśvabhāvana
02,061.040d*0543_07	prapannāṃ pāhi govinda kurumadhye 'vasīdatīm
02,061.040d*0543_08	ity anusmṛtya kṛṣṇaṃ sā hariṃ tribhuvaneśvaram
02,061.040d*0543_09	prārudad duḥkhitā rājan mukham ācchādya bhāminī
02,061.040d*0543_10	yājñasenyā vacaḥ śrutvā kṛṣṇo gahvarito 'bhavat
02,061.040d*0543_11	tyaktvā śayyāsanaṃ padbhyāṃ kṛpāluḥ kṛpayābhyagāt
02,061.040d*0544_01	kṛṣṇaṃ ca viṣṇuṃ ca hariṃ naraṃ ca
02,061.040d*0544_02	trāṇāya vikrośati yājñasenī
02,061.040d*0544_03	tatas tu dharmo 'ntarito mahātmā
02,061.040d*0544_04	samāvṛṇot tāṃ vividhavastrapūgaḥ
02,061.040d*0545_01	sā tatkāle tu govinde viniveśitamānasā
02,061.040d*0545_02	trāhi māṃ kṛṣṇa kṛṣṇeti duḥkhād etad udāhṛtam
02,061.040d*0546_01	tvayā siṃhena nāthena rakṣamāṇām anāthavat
02,061.040d*0546_02	cakarṣa vasanaṃ pāpaḥ kurūṇāṃ saṃnidhau mama
02,061.040d*0547_01	apakṛṣyamāṇe vasane vilalāpa suduḥkhitā
02,061.040d*0547_02	govindeti samābhāṣya kṛṣṇeti ca punaḥ punaḥ
02,061.040d*0547_03	śaṅkhacakragadāpāṇe dvārakānilayācyuta
02,061.040d*0547_04	govinda puṇḍarīkākṣa rakṣa māṃ śaraṇāgatām
02,061.040d*0548_01	jñātaṃ mayā vasiṣṭhena purā gītaṃ mahātmanā
02,061.040d*0548_02	mahaty āpadi saṃprāpte smartavyo bhagavān hariḥ
02,061.040d*0549_01	manasā cintayām āsa devaṃ nārāyaṇaṃ prabhum
02,061.040d*0549_02	draupadī
02,061.040d*0549_02	āpatsv abhayadaṃ kṛṣṇaṃ lokānāṃ prapitāmaham
02,061.040d*0550_01	hā kṛṣṇa dvārakāvāsin kvāsi yādavanandana
02,061.040d*0550_02	imām avasthāṃ saṃprāptām anāthāṃ kim upekṣase
02,061.041a	ākṛṣyamāṇe vasane draupadyās tu viśāṃ pate
02,061.041c	tadrūpam aparaṃ vastraṃ prādurāsīd anekaśaḥ
02,061.041d*0551_01	tasya prasādād draupadyāḥ kṛṣyamāṇe 'mbare tathā
02,061.041d*0552_01	aṣṭottaraśataṃ yāvad vasanaṃ pracakarṣa ha
02,061.041d*0553_01	nānārāgavirāgāṇi vasanāny atha vai prabho
02,061.041d*0553_02	prādurbhavanti śataśo dharmasya paripālanāt
02,061.042a	tato halahalāśabdas tatrāsīd ghoranisvanaḥ
02,061.042c	tad adbhutatamaṃ loke vīkṣya sarvamahīkṣitām
02,061.042d*0554_01	śaśaṃsur draupadīṃ tatra kutsanto dhṛtarāṣṭrajam
02,061.042d*0555_01	dhig dhig ity aśivāṃ vācam utsṛjan kauravaṃ prati
02,061.043a	śaśāpa tatra bhīmas tu rājamadhye mahāsvanaḥ
02,061.043c	krodhād visphuramāṇoṣṭho viniṣpiṣya kare karam
02,061.044a	idaṃ me vākyam ādaddhvaṃ kṣatriyā lokavāsinaḥ
02,061.044c	noktapūrvaṃ narair anyair na cānyo yad vadiṣyati
02,061.045a	yady etad evam uktvā tu na kuryāṃ pṛthivīśvarāḥ
02,061.045c	pitāmahānāṃ sarveṣāṃ nāhaṃ gatim avāpnuyām
02,061.046a	asya pāpasya durjāter bhāratāpasadasya ca
02,061.046c	na pibeyaṃ balād vakṣo bhittvā ced rudhiraṃ yudhi
02,061.047a	tasya te vacanaṃ śrutvā sarvalokapraharṣaṇam
02,061.047c	pracakrur bahulāṃ pūjāṃ kutsanto dhṛtarāṣṭrajam
02,061.048a	yadā tu vāsasāṃ rāśiḥ sabhāmadhye samācitaḥ
02,061.048c	tato duḥśāsanaḥ śrānto vrīḍitaḥ samupāviśat
02,061.049a	dhikśabdas tu tatas tatra samabhūl lomaharṣaṇaḥ
02,061.049c	sabhyānāṃ naradevānāṃ dṛṣṭvā kuntīsutāṃs tadā
02,061.050a	na vibruvanti kauravyāḥ praśnam etam iti sma ha
02,061.050c	sa janaḥ krośati smātra dhṛtarāṣṭraṃ vigarhayan
02,061.051a	tato bāhū samucchritya nivārya ca sabhāsadaḥ
02,061.051c	viduraḥ sarvadharmajña idaṃ vacanam abravīt
02,061.052	vidura uvāca
02,061.052a	draupadī praśnam uktvaivaṃ roravīti hy anāthavat
02,061.052c	na ca vibrūta taṃ praśnaṃ sabhyā dharmo 'tra pīḍyate
02,061.053a	sabhāṃ prapadyate hy ārtaḥ prajvalann iva havyavāṭ
02,061.053c	taṃ vai satyena dharmeṇa sabhyāḥ praśamayanty uta
02,061.054a	dharmapraśnam atho brūyād ārtaḥ sabhyeṣu mānavaḥ
02,061.054c	vibrūyus tatra te praśnaṃ kāmakrodhavaśātigāḥ
02,061.055a	vikarṇena yathāprajñam uktaḥ praśno narādhipāḥ
02,061.055c	bhavanto 'pi hi taṃ praśnaṃ vibruvantu yathāmati
02,061.056a	yo hi praśnaṃ na vibrūyād dharmadarśī sabhāṃ gataḥ
02,061.056c	anṛte yā phalāvāptis tasyāḥ so 'rdhaṃ samaśnute
02,061.057a	yaḥ punar vitathaṃ brūyād dharmadarśī sabhāṃ gataḥ
02,061.057c	anṛtasya phalaṃ kṛtsnaṃ saṃprāpnotīti niścayaḥ
02,061.058a	atrāpy udāharantīmam itihāsaṃ purātanam
02,061.058c	prahlādasya ca saṃvādaṃ muner āṅgirasasya ca
02,061.059a	prahlādo nāma daityendras tasya putro virocanaḥ
02,061.059c	kanyāhetor āṅgirasaṃ sudhanvānam upādravat
02,061.060a	ahaṃ jyāyān ahaṃ jyāyān iti kanyepsayā tadā
02,061.060c	tayor devanam atrāsīt prāṇayor iti naḥ śrutam
02,061.061a	tayoḥ praśnavivādo 'bhūt prahlādaṃ tāv apṛcchatām
02,061.061c	jyāyān ka āvayor ekaḥ praśnaṃ prabrūhi mā mṛṣā
02,061.062a	sa vai vivadanād bhītaḥ sudhanvānaṃ vyalokayat
02,061.062c	taṃ sudhanvābravīt kruddho brahmadaṇḍa iva jvalan
02,061.063a	yadi vai vakṣyasi mṛṣā prahlādātha na vakṣyasi
02,061.063c	śatadhā te śiro vajrī vajreṇa prahariṣyati
02,061.064a	sudhanvanā tathoktaḥ san vyathito 'śvatthaparṇavat
02,061.064c	jagāma kaśyapaṃ daityaḥ paripraṣṭuṃ mahaujasam
02,061.065	prahlāda uvāca
02,061.065a	tvaṃ vai dharmasya vijñātā daivasyehāsurasya ca
02,061.065c	brāhmaṇasya mahāprājña dharmakṛcchram idaṃ śṛṇu
02,061.066a	yo vai praśnaṃ na vibrūyād vitathaṃ vāpi nirdiśet
02,061.066c	ke vai tasya pare lokās tan mamācakṣva pṛcchataḥ
02,061.067	kaśyapa uvāca
02,061.067a	jānan na vibruvan praśnaṃ kāmāt krodhāt tathā bhayāt
02,061.067c	sahasraṃ vāruṇān pāśān ātmani pratimuñcati
02,061.067d*0556_01	sākṣī vā vibruvan sākṣyaṃ gokarṇaśithilaś caran
02,061.067d*0557_01	sahasraṃ vāruṇān pāśān ātmani pratimuñcati
02,061.068a	tasya saṃvatsare pūrṇe pāśa ekaḥ pramucyate
02,061.068c	tasmāt satyaṃ tu vaktavyaṃ jānatā satyam añjasā
02,061.069a	viddho dharmo hy adharmeṇa sabhāṃ yatra prapadyate
02,061.069c	na cāsya śalyaṃ kṛntanti viddhās tatra sabhāsadaḥ
02,061.069d*0558_01	pādo gacchati kartāraṃ pādaḥ sākṣiṇam archati
02,061.069d*0558_02	pādaḥ sabhāsadaḥ sarvān pādo rājānam archati
02,061.070a	ardhaṃ harati vai śreṣṭhaḥ pādo bhavati kartṛṣu
02,061.070c	pādaś caiva sabhāsatsu ye na nindanti ninditam
02,061.071a	anenā bhavati śreṣṭho mucyante ca sabhāsadaḥ
02,061.071c	eno gacchati kartāraṃ nindārho yatra nindyate
02,061.072a	vitathaṃ tu vadeyur ye dharmaṃ prahlāda pṛcchate
02,061.072c	iṣṭāpūrtaṃ ca te ghnanti sapta caiva parāvarān
02,061.073a	hṛtasvasya hi yad duḥkhaṃ hataputrasya cāpi yat
02,061.073c	ṛṇinaṃ prati yac caiva rājñā grastasya cāpi yat
02,061.074a	striyāḥ patyā vihīnāyāḥ sārthād bhraṣṭasya caiva yat
02,061.074b*0559_01	aputrāyāś ca yad duḥkhaṃ vyāghrāghrātasya caiva yat
02,061.074c	adhyūḍhāyāś ca yad duḥkhaṃ sākṣibhir vihatasya ca
02,061.075a	etāni vai samāny āhur duḥkhāni tridaśeśvarāḥ
02,061.075c	tāni sarvāṇi duḥkhāni prāpnoti vitathaṃ bruvan
02,061.076a	samakṣadarśanāt sākṣyaṃ śravaṇāc ceti dhāraṇāt
02,061.076c	tasmāt satyaṃ bruvan sākṣī dharmārthābhyāṃ na hīyate
02,061.077	vidura uvāca
02,061.077a	kaśyapasya vacaḥ śrutvā prahlādaḥ putram abravīt
02,061.077c	śreyān sudhanvā tvatto vai mattaḥ śreyāṃs tathāṅgirāḥ
02,061.078a	mātā sudhanvanaś cāpi śreyasī mātṛtas tava
02,061.078c	virocana sudhanvāyaṃ prāṇānām īśvaras tava
02,061.079	sudhanvovāca
02,061.079a	putrasnehaṃ parityajya yas tvaṃ dharme pratiṣṭhitaḥ
02,061.079c	anujānāmi te putraṃ jīvatv eṣa śataṃ samāḥ
02,061.080	vidura uvāca
02,061.080a	evaṃ vai paramaṃ dharmaṃ śrutvā sarve sabhāsadaḥ
02,061.080c	yathāpraśnaṃ tu kṛṣṇāyā manyadhvaṃ tatra kiṃ param
02,061.081	vaiśaṃpāyana uvāca
02,061.081a	vidurasya vacaḥ śrutvā nocuḥ kiṃ cana pārthivāḥ
02,061.081c	karṇo duḥśāsanaṃ tv āha kṛṣṇāṃ dāsīṃ gṛhān naya
02,061.082a	tāṃ vepamānāṃ savrīḍāṃ pralapantīṃ sma pāṇḍavān
02,061.082c	duḥśāsanaḥ sabhāmadhye vicakarṣa tapasvinīm
02,062.001	draupady uvāca
02,062.001a	purastāt karaṇīyaṃ me na kṛtaṃ kāryam uttaram
02,062.001c	vihvalāsmi kṛtānena karṣatā balinā balāt
02,062.001d*0560_01	tāvat pratīkṣa duḥprajña duḥśāsana narādhama
02,062.002a	abhivādaṃ karomy eṣāṃ gurūṇāṃ kurusaṃsadi
02,062.002c	na me syād aparādho 'yaṃ yad idaṃ na kṛtaṃ mayā
02,062.003	vaiśaṃpāyana uvāca
02,062.003a	sā tena ca samuddhūtā duḥkhena ca tapasvinī
02,062.003c	patitā vilalāpedaṃ sabhāyām atathocitā
02,062.004	draupady uvāca
02,062.004a	svayaṃvare yāsmi nṛpair dṛṣṭā raṅge samāgataiḥ
02,062.004c	na dṛṣṭapūrvā cānyatra sāham adya sabhāṃ gatā
02,062.005a	yāṃ na vāyur na cādityo dṛṣṭavantau purā gṛhe
02,062.005c	sāham adya sabhāmadhye dṛśyāmi kurusaṃsadi
02,062.006a	yāṃ na mṛṣyanti vātena spṛśyamānāṃ purā gṛhe
02,062.006c	spṛśyamānāṃ sahante 'dya pāṇḍavās tāṃ durātmanā
02,062.007a	mṛṣyante kuravaś ceme manye kālasya paryayam
02,062.007c	snuṣāṃ duhitaraṃ caiva kliśyamānām anarhatīm
02,062.008a	kiṃ tv ataḥ kṛpaṇaṃ bhūyo yad ahaṃ strī satī śubhā
02,062.008c	sabhāmadhyaṃ vigāhe 'dya kva nu dharmo mahīkṣitām
02,062.009a	dharmyāḥ striyaḥ sabhāṃ pūrvaṃ na nayantīti naḥ śrutam
02,062.009c	sa naṣṭaḥ kauraveyeṣu pūrvo dharmaḥ sanātanaḥ
02,062.010a	kathaṃ hi bhāryā pāṇḍūnāṃ pārṣatasya svasā satī
02,062.010c	vāsudevasya ca sakhī pārthivānāṃ sabhām iyām
02,062.011a	tām imāṃ dharmarājasya bhāryāṃ sadṛśavarṇajām
02,062.011c	brūta dāsīm adāsīṃ vā tat kariṣyāmi kauravāḥ
02,062.012a	ayaṃ hi māṃ dṛḍhaṃ kṣudraḥ kauravāṇāṃ yaśoharaḥ
02,062.012b*0561_01	nṛśaṃsānumato roṣād avijñāyaiva durjanaḥ
02,062.012b*0561_02	gurūṇāṃ saṃmukhe cāpi satīvrataparāyaṇām
02,062.012b*0561_03	kleśāsahāṃ sabhāmadhye dhṛtarāṣṭro nayan nṛpaḥ
02,062.012b*0562_01	anācārapravṛtto vai paśyatāṃ dharmakovidāḥ
02,062.012c	kliśnāti nāhaṃ tat soḍhuṃ ciraṃ śakṣyāmi kauravāḥ
02,062.013a	jitāṃ vāpy ajitāṃ vāpi manyadhvaṃ vā yathā nṛpāḥ
02,062.013c	tathā pratyuktam icchāmi tat kariṣyāmi kauravāḥ
02,062.014	bhīṣma uvāca
02,062.014a	uktavān asmi kalyāṇi dharmasya tu parāṃ gatim
02,062.014c	loke na śakyate gantum api viprair mahātmabhiḥ
02,062.015a	balavāṃs tu yathā dharmaṃ loke paśyati pūruṣaḥ
02,062.015c	sa dharmo dharmavelāyāṃ bhavaty abhihitaḥ paraiḥ
02,062.016a	na vivektuṃ ca te praśnam etaṃ śaknomi niścayāt
02,062.016b*0563_01	anumodanāt pāṇḍavasya sūkṣmatvāt kāryagauravāt
02,062.016c	sūkṣmatvād gahanatvāc ca kāryasyāsya ca gauravāt
02,062.017a	nūnam antaḥ kulasyāsya bhavitā nacirād iva
02,062.017c	tathā hi kuravaḥ sarve lobhamohaparāyaṇāḥ
02,062.018a	kuleṣu jātāḥ kalyāṇi vyasanābhyāhatā bhṛśam
02,062.018c	dharmyān mārgān na cyavante yathā nas tvaṃ vadhūḥ sthitā
02,062.019a	upapannaṃ ca pāñcāli tavedaṃ vṛttam īdṛśam
02,062.019c	yat kṛcchram api saṃprāptā dharmam evānvavekṣase
02,062.020a	ete droṇādayaś caiva vṛddhā dharmavido janāḥ
02,062.020c	śūnyaiḥ śarīrais tiṣṭhanti gatāsava ivānatāḥ
02,062.021a	yudhiṣṭhiras tu praśne 'smin pramāṇam iti me matiḥ
02,062.021c	ajitāṃ vā jitāṃ vāpi svayaṃ vyāhartum arhati
02,062.022	vaiśaṃpāyana uvāca
02,062.022a	tathā tu dṛṣṭvā bahu tat tad evaṃ; rorūyamāṇāṃ kurarīm ivārtām
02,062.022c	nocur vacaḥ sādhv atha vāpy asādhu; mahīkṣito dhārtarāṣṭrasya bhītāḥ
02,062.023a	dṛṣṭvā tu tān pārthivaputrapautrāṃs; tūṣṇīṃbhūtān dhṛtarāṣṭrasya putraḥ
02,062.023c	smayann ivedaṃ vacanaṃ babhāṣe; pāñcālarājasya sutāṃ tadānīm
02,062.024a	tiṣṭhatv ayaṃ praśna udārasattve; bhīme 'rjune sahadeve tathaiva
02,062.024c	patyau ca te nakule yājñaseni; vadantv ete vacanaṃ tvatprasūtam
02,062.025a	anīśvaraṃ vibruvantv āryamadhye; yudhiṣṭhiraṃ tava pāñcāli hetoḥ
02,062.025c	kurvantu sarve cānṛtaṃ dharmarājaṃ; pāñcāli tvaṃ mokṣyase dāsabhāvāt
02,062.026a	dharme sthito dharmarājo mahātmā; svayaṃ cedaṃ kathayatv indrakalpaḥ
02,062.026c	īśo vā te yady anīśo 'tha vaiṣa; vākyād asya kṣipram ekaṃ bhajasva
02,062.027a	sarve hīme kauraveyāḥ sabhāyāṃ; duḥkhāntare vartamānās tavaiva
02,062.027c	na vibruvanty āryasattvā yathāvat; patīṃś ca te samavekṣyālpabhāgyān
02,062.028a	tataḥ sabhyāḥ kururājasya tatra; vākyaṃ sarve praśaśaṃsus tadoccaiḥ
02,062.028c	celāvedhāṃś cāpi cakrur nadanto; hā hety āsīd api caivātra nādaḥ
02,062.028d*0564_01	śrutvā tu tad vākyamanoharaṃ tad
02,062.028d*0564_02	dharṣaś cāsīt kauravāṇāṃ sabhāyām
02,062.028e	sarve cāsan pārthivāḥ prītimantaḥ; kuruśreṣṭhaṃ dhārmikaṃ pūjayantaḥ
02,062.028f*0565_01	śrutvā cedaṃ dhārtarāṣṭrasya coktaṃ
02,062.028f*0565_02	bhavatv idaṃ dharmayuktaṃ sadaiva
02,062.029a	yudhiṣṭhiraṃ ca te sarve samudaikṣanta pārthivāḥ
02,062.029c	kiṃ nu vakṣyati dharmajña iti sācīkṛtānanāḥ
02,062.030a	kiṃ nu vakṣyati bībhatsur ajito yudhi pāṇḍavaḥ
02,062.030c	bhīmaseno yamau ceti bhṛśaṃ kautūhalānvitāḥ
02,062.031a	tasminn uparate śabde bhīmaseno 'bravīd idam
02,062.031c	pragṛhya vipulaṃ vṛttaṃ bhujaṃ candanarūṣitam
02,062.032a	yady eṣa gurur asmākaṃ dharmarājo yudhiṣṭhiraḥ
02,062.032c	na prabhuḥ syāt kulasyāsya na vayaṃ marṣayemahi
02,062.033a	īśo naḥ puṇyatapasāṃ prāṇānām api ceśvaraḥ
02,062.033c	manyate jitam ātmānaṃ yady eṣa vijitā vayam
02,062.034a	na hi mucyeta jīvan me padā bhūmim upaspṛśan
02,062.034c	martyadharmā parāmṛśya pāñcālyā mūrdhajān imān
02,062.035a	paśyadhvam āyatau vṛttau bhujau me parighāv iva
02,062.035c	naitayor antaraṃ prāpya mucyetāpi śatakratuḥ
02,062.036a	dharmapāśasitas tv evaṃ nādhigacchāmi saṃkaṭam
02,062.036c	gauraveṇa niruddhaś ca nigrahād arjunasya ca
02,062.037a	dharmarājanisṛṣṭas tu siṃhaḥ kṣudramṛgān iva
02,062.037c	dhārtarāṣṭrān imān pāpān niṣpiṣeyaṃ talāsibhiḥ
02,062.037d*0566_01	evam uktvā mahābāhuṃ visphurantaṃ muhur muhuḥ
02,062.038a	tam uvāca tadā bhīṣmo droṇo vidura eva ca
02,062.038c	kṣamyatām evam ity evaṃ sarvaṃ saṃbhavati tvayi
02,063.001	karṇa uvāca
02,063.001a	trayaḥ kileme adhanā bhavanti; dāsaḥ śiṣyaś cāsvatantrā ca nārī
02,063.001c	dāsasya patnī tvaṃ dhanam asya bhadre; hīneśvarā dāsadhanaṃ ca dāsī
02,063.001d*0567_01	trayaḥ kilaite sadhanāḥ sabhāyāṃ
02,063.001d*0567_02	bhīṣmaḥ kṣattā kauravāṇāṃ guruś ca
02,063.001d*0567_03	ye svāminaṃ duṣṭatamaṃ vadanti
02,063.001d*0567_04	vāñchanti vṛddhiṃ na ca vikṣipanti
02,063.002a	praviśya sā naḥ paricārair bhajasva; tat te kāryaṃ śiṣṭam āveśya veśma
02,063.002c	īśāḥ sma sarve tava rājaputri; bhavanti te dhārtarāṣṭrā na pārthāḥ
02,063.003a	anyaṃ vṛṇīṣva patim āśu bhāmini; yasmād dāsyaṃ na labhase devanena
02,063.003c	anavadyā vai patiṣu kāmavṛttir; nityaṃ dāsye viditaṃ vai tavāstu
02,063.004a	parājito nakulo bhīmaseno; yudhiṣṭhiraḥ sahadevo 'rjunaś ca
02,063.004c	dāsībhūtā praviśa yājñaseni; parājitās te patayo na santi
02,063.005a	prayojanaṃ cātmani kiṃ nu manyate; parākramaṃ pauruṣaṃ ceha pārthaḥ
02,063.005c	pāñcālyasya drupadasyātmajām imāṃ; sabhāmadhye yo 'tidevīd glaheṣu
02,063.006	vaiśaṃpāyana uvāca
02,063.006a	tad vai śrutvā bhīmaseno 'tyamarṣī; bhṛśaṃ niśaśvāsa tadārtarūpaḥ
02,063.006c	rājānugo dharmapāśānubaddho; dahann ivainaṃ kopaviraktadṛṣṭiḥ
02,063.007	bhīma uvāca
02,063.007a	nāhaṃ kupye sūtaputrasya rājann; eṣa satyaṃ dāsadharmaḥ praviṣṭaḥ
02,063.007c	kiṃ vidviṣo vādya māṃ dhārayeyur; nādevīs tvaṃ yady anayā narendra
02,063.008	vaiśaṃpāyana uvāca
02,063.008a	rādheyasya vacaḥ śrutvā rājā duryodhanas tadā
02,063.008c	yudhiṣṭhiram uvācedaṃ tūṣṇīṃbhūtam acetasam
02,063.009a	bhīmārjunau yamau caiva sthitau te nṛpa śāsane
02,063.009c	praśnaṃ prabrūhi kṛṣṇāṃ tvam ajitāṃ yadi manyase
02,063.010a	evam uktvā sa kaunteyam apohya vasanaṃ svakam
02,063.010c	smayann ivaikṣat pāñcālīm aiśvaryamadamohitaḥ
02,063.011a	kadalīdaṇḍasadṛśaṃ sarvalakṣaṇapūjitam
02,063.011c	gajahastapratīkāśaṃ vajrapratimagauravam
02,063.012a	abhyutsmayitvā rādheyaṃ bhīmam ādharṣayann iva
02,063.012c	draupadyāḥ prekṣamāṇāyāḥ savyam ūrum adarśayat
02,063.013a	vṛkodaras tad ālokya netre utphālya lohite
02,063.013c	provāca rājamadhye taṃ sabhāṃ viśrāvayann iva
02,063.014a	pitṛbhiḥ saha sālokyaṃ mā sma gacched vṛkodaraḥ
02,063.014c	yady etam ūruṃ gadayā na bhindyāṃ te mahāhave
02,063.014d*0568_01	na prayāsyāmi tāṃl lokān puṇyān puṇyatamān api
02,063.014d*0568_02	yady ahaṃ mukuṭaṃ caiva mardayitvā padā ca te
02,063.014d*0568_03	na śiras tāḍayāmy ājau tadāgniṃ praviśāmy aham
02,063.015a	kruddhasya tasya srotobhyaḥ sarvebhyaḥ pāvakārciṣaḥ
02,063.015c	vṛkṣasyeva viniśceruḥ koṭarebhyaḥ pradahyataḥ
02,063.016	vidura uvāca
02,063.016a	paraṃ bhayaṃ paśyata bhīmasenād; budhyadhvaṃ rājño varuṇasyeva pāśāt
02,063.016c	daiverito nūnam ayaṃ purastāt; paro 'nayo bharateṣūdapādi
02,063.017a	atidyūtaṃ kṛtam idaṃ dhārtarāṣṭrā; ye 'syāṃ striyaṃ vivadadhvaṃ sabhāyām
02,063.017c	yogakṣemo dṛśyate vo mahābhayaḥ; pāpān mantrān kuravo mantrayanti
02,063.018a	imaṃ dharmaṃ kuravo jānatāśu; durdṛṣṭe 'smin pariṣat saṃpraduṣyet
02,063.018c	imāṃ cet pūrvaṃ kitavo 'glahīṣyad; īśo 'bhaviṣyad aparājitātmā
02,063.019a	svapne yathaitad dhi dhanaṃ jitaṃ syāt; tad evaṃ manye yasya dīvyaty anīśaḥ
02,063.019c	gāndhāriputrasya vaco niśamya; dharmād asmāt kuravo māpayāta
02,063.020	duryodhana uvāca
02,063.020a	bhīmasya vākye tadvad evārjunasya; sthito 'haṃ vai yamayoś caivam eva
02,063.020c	yudhiṣṭhiraṃ cet pravadanty anīśam; atho dāsyān mokṣyase yājñaseni
02,063.021	arjuna uvāca
02,063.021a	īśo rājā pūrvam āsīd glahe naḥ; kuntīputro dharmarājo mahātmā
02,063.021c	īśas tv ayaṃ kasya parājitātmā; taj jānīdhvaṃ kuravaḥ sarva eva
02,063.021d@038_0000	karṇaḥ
02,063.021d@038_0001	duḥśāsana nibodhedaṃ vacanaṃ me prabhāṣitam
02,063.021d@038_0002	kim anena ciraṃ vīra nayasva drupadātmajām
02,063.021d@038_0003	dāsībhāvena bhuṅkṣva tvaṃ yatheṣṭaṃ kuru mānada
02,063.021d@038_0003	vaiśaṃpāyanaḥ
02,063.021d@038_0004	tato gāndhārarājasya putraḥ śakunir abravīt
02,063.021d@038_0005	sādhu karṇa mahābāho yatheṣṭaṃ kriyatām iti
02,063.021d@038_0006	tato duḥśāsanas tūrṇaṃ drupadasya sutāṃ balāt
02,063.021d@038_0007	praveśayitum ārabdhaḥ sa cākarṣad durātmavān
02,063.021d@038_0008	tato vikrośatī vegāt pāñcālī devavarṇinī
02,063.021d@038_0009	paritrāyasva māṃ bhīṣma droṇa drauṇe tathā kṛpa
02,063.021d@038_0010	paritrāyasva vidura dharmiṣṭho dharmavatsala
02,063.021d@038_0011	dhṛtarāṣṭra mahārāja paritrāyasva vai snuṣām
02,063.021d@038_0012	gāndhāri tvaṃ mahābhāge sarvajñe sarvadarśini
02,063.021d@038_0013	paritrāyasva māṃ devi suyodhanabhayārditām
02,063.021d@038_0014	tvam ārye vīrajanani kiṃ māṃ paśyasi yādavi
02,063.021d@038_0015	kliśyamānām anāryair māṃ na trāyasi svakāṃ vadhūm
02,063.021d@038_0016	iti lālapyamānāṃ māṃ na kaś cit kiṃ cid abravīt
02,063.021d@038_0017	hā hatāsmi sumandātmā duryodhanavaśaṃ gatā
02,063.021d@038_0018	na vā pāṇḍur narapatir na dharmo na ca devarāṭ
02,063.021d@038_0019	na vāyur nāśvinau vāpi paritrāyanti vai snuṣām
02,063.021d@038_0020	viduraḥ
02,063.021d@038_0020	dhik kaṣṭaṃ yad ahaṃ jīve mandabhāgyā pativratā
02,063.021d@038_0021	śṛṇomi vākyaṃ tava rājaputri
02,063.021d@038_0022	neme pārthāḥ kiṃ cid api bruvanti
02,063.021d@038_0023	sā tvaṃ priyārthaṃ śṛṇu vākyam etad
02,063.021d@038_0024	yad ucyate pāpamatiḥ kṛtaghnaḥ
02,063.021d@038_0025	suyodhanaḥ sānucaraḥ suduṣṭaḥ
02,063.021d@038_0026	sahaiva rājā vikṛtaḥ sūnunā ca
02,063.021d@038_0027	yady eva vākyaṃ mahad ucyamānaṃ
02,063.021d@038_0028	na śroṣyate pāpamatiḥ suduṣṭaḥ
02,063.021d@038_0029	ity evam uktvā drupadasya putrīṃ
02,063.021d@038_0030	viduraḥ
02,063.021d@038_0030	kṣattābravīd dhṛtarāṣṭrasya putram
02,063.021d@038_0031	mā kliśyatāṃ vai drupadasya putrī
02,063.021d@038_0032	vaiśaṃpāyanaḥ
02,063.021d@038_0032	mā tvaṃ cārīn drakṣyasi rājaputra
02,063.021d@038_0033	viduraḥ
02,063.021d@038_0033	tam evam uktvā prathamaṃ dhṛtarāṣṭram uvāca ha
02,063.021d@038_0034	yady evaṃ tvaṃ mahārāja saṃkleśayasi draupadīm
02,063.021d@038_0035	acireṇaiva kālena putras te saha mantribhiḥ
02,063.021d@038_0036	gamiṣyati kṣayaṃ pāpaḥ pāṇḍavāpriyakārakaḥ
02,063.021d@038_0037	bhīmārjunābhyāṃ kruddhābhyāṃ mādrīputradvayena ca
02,063.021d@038_0038	tasmān nivāraya sutaṃ mā vināśaṃ vicintaya
02,063.021d@038_0038	vaiśaṃpāyanaḥ
02,063.021d@038_0039	etac chrutvā mandabuddhir nottaraṃ kiṃ cid abravīt
02,063.021d@038_0040	tato duryodhanas tatra daivamohabalātkṛtaḥ
02,063.021d@038_0041	acintya kṣattur vacanaṃ harṣeṇāyatalocanaḥ
02,063.021d@038_0042	ūrū darśayate pāpo draupadyā vai muhur muhuḥ
02,063.021d@038_0043	ūrau saṃdṛśyamāne tu nirīkṣya tu suyodhanam
02,063.021d@038_0044	vṛkodaras tadālokya netre utpādya lohite
02,063.021d@038_0045	etat samīkṣyātmani cāvamānaṃ
02,063.021d@038_0046	niyamya manyuṃ balavān sa mānī
02,063.021d@038_0047	rājānujaḥ saṃsadi kauravāṇāṃ
02,063.021d@038_0048	viniṣkraman vākyam uvāca bhīmaḥ
02,063.021d@038_0049	ahaṃ duryodhanaṃ hantā karṇaṃ hantā dhanaṃjayaḥ
02,063.021d@038_0050	śakuniṃ tv akṣakitavaṃ sahadevo haniṣyati
02,063.021d@038_0051	idaṃ ca bhūyo vakṣyāmi sabhāmadhye bṛhad vacaḥ
02,063.021d@038_0052	satyaṃ devāḥ kariṣyanti yadā yuddhaṃ bhaviṣyati
02,063.021d@038_0053	suyodhanam imaṃ pāpaṃ hantāsmi gadayā yudhi
02,063.021d@038_0054	śiraḥ pādena cāsyāham adhitiṣṭhāmi bhūtale
02,063.021d@038_0055	vakṣaḥ śūrasya nirbhidya puruṣasya durātmanaḥ
02,063.021d@038_0056	arjunaḥ
02,063.021d@038_0056	duḥśāsanasya rudhiraṃ pātāsmi mṛgarāḍ iva
02,063.021d@038_0057	bhīmasena na te santi yeṣāṃ vairaṃ tvayā saha
02,063.021d@038_0058	mandā gṛheṣu sukhino na budhyante mahad bhayam
02,063.021d@038_0059	na ca vācā vyavasitaṃ bhīma vijñāyate satām
02,063.021d@038_0060	yadi sthāsyanti saṃgrāme kṣatradharmeṇa vai saha
02,063.021d@038_0061	duryodhanasya karṇasya śakuneś ca durātmanaḥ
02,063.021d@038_0062	duḥśāsanacaturthānāṃ bhūmiḥ pāsyati śoṇitam
02,063.021d@038_0063	asūnṛtānāṃ śatrūṇāṃ prahṛṣṭānāṃ durātmanām
02,063.021d@038_0064	bhīmasena niyogāt te hantāhaṃ karṇam āhave
02,063.021d@038_0065	karṇaṃ karṇānugāṃś caiva raṇe hantāsmi patribhiḥ
02,063.021d@038_0066	ye cānye pratiyotsyanti buddhimohena māṃ nṛpāḥ
02,063.021d@038_0067	tān sma sarvāñ śitair bāṇair netāsmi yamasādanam
02,063.021d@038_0068	caled dhi himavān sthānān niṣprabhaḥ syād divākaraḥ
02,063.021d@038_0069	vaiśaṃpāyanaḥ
02,063.021d@038_0069	śaityaṃ somāt praṇaśyeta matsatyaṃ vicaled yadi
02,063.021d@038_0070	ity uktavati pārthe tu śrīmān mādravatīsutaḥ
02,063.021d@038_0071	pragṛhya vipulaṃ bāhuṃ sahadevaḥ pratāpavān
02,063.021d@038_0072	saubalasya vadhaprepsur idaṃ vacanam abravīt
02,063.021d@038_0073	krodhasaṃraktanayano niḥśvasann iva pannagaḥ
02,063.021d@038_0073	sahadevaḥ
02,063.021d@038_0074	akṣān yān manyase mūḍha gāndhārāṇāṃ yaśohara
02,063.021d@038_0075	naite 'kṣā niśitā bāṇā ye tvayā samare dhṛtāḥ
02,063.021d@038_0076	yathā caivoktavān āryas tvām uddiśya sabāndhavam
02,063.021d@038_0077	kartāhaṃ karmaṇas tasya kuru kāryāṇi sarvaśaḥ
02,063.021d@038_0078	vaiśaṃpāyanaḥ
02,063.021d@038_0078	yadi sthāsyasi saṃgrāme kṣatradharmeṇa saubala
02,063.021d@038_0079	sahadevavacaḥ śrutvā nakulo 'pi viśāṃ pate
02,063.021d@038_0080	nakulaḥ
02,063.021d@038_0080	darśanīyatamo nṝṇām idaṃ vacanam abravīt
02,063.021d@038_0081	suteyaṃ yajñasenasya dyūte 'smin dhṛtarāṣṭrajaiḥ
02,063.021d@038_0082	yair vācaḥ śrāvitā kṛṣṇā sthitair duryodhanapriyaiḥ
02,063.021d@038_0083	dhārtarāṣṭrān sudurvṛttān mumūrṣūn kālacoditān
02,063.021d@038_0084	darśayiṣyāmi bhūyiṣṭham ahaṃ vaivasvatakṣayam
02,063.021d@038_0085	ulūkaṃ ca durātmānaṃ saubalasya sutaṃ priyam
02,063.021d@038_0086	hantāham asmi samare mama śatruṃ narādhamam
02,063.021d@038_0087	nideśād dharmarājasya draupadyāḥ padavīṃ caran
02,063.021d@038_0088	draupadī
02,063.021d@038_0088	nirdhārtarāṣṭrāṃ pṛthivīṃ kartāsmi nacirād iva
02,063.021d@038_0089	yasmāc coruṃ darśayase yasmāc coruṃ nirīkṣase
02,063.021d@038_0090	tasmāt tavāpy adharmiṣṭha ūrau mṛtyur bhaviṣyati
02,063.021d@038_0091	yasmāc caivaṃ kleśayati bhrātā te māṃ durātmavān
02,063.021d@038_0092	tasmād rudhiram evāsya pāsyate vai vṛkodaraḥ
02,063.021d@038_0093	imaṃ ca pāpiṣṭhamatiṃ karṇaṃ sasutabāndhavam
02,063.021d@038_0094	sāmātyaṃ saparīvāraṃ haniṣyati dhanaṃjayaḥ
02,063.021d@038_0095	kṣudradharmaṃ naikṛtikaṃ śakuniṃ pāpacetasam
02,063.021d@038_0096	vaiśaṃpāyanaḥ
02,063.021d@038_0096	sahadevo raṇe kruddho haniṣyati sabāndhavam
02,063.021d@038_0097	ity evam āha vacanaṃ draupadī dharmadarśinī
02,063.021d@038_0098	tato 'ntarikṣāt sumahat puṣpavarṣam avāpatat
02,063.021d@038_0099	mūrdhny adṛśyata pāñcālyāḥ sādhuśabdaś ca sarvaśaḥ
02,063.021d@038_0100	tato 'rjuno vacaḥ śrutvā pratijñāṃ kurute dṛḍham
02,063.021d@038_0101	karṇaṃ hantāsmi samare saputraṃ sahabāndhavam
02,063.021d@038_0102	yasyāśrayāt svayaṃ pāpo dhārtarāṣṭraḥ pragarjati
02,063.021d@038_0103	taṃ samūlaṃ haniṣyāmi sūtaṃ taṃ balaśālinam
02,063.021d@038_0104	ye cāpare ca yotsyanti dhārtarāṣṭrāḥ sarājakāḥ
02,063.021d@038_0105	tān sarvān nihaniṣyāmi satyenāyudham ālabhe
02,063.021d@038_0106	adyaivāhaṃ haniṣyāmi sarvān etān sabhāsadaḥ
02,063.021d@038_0107	atīva manyur bhavati dṛṣṭvemāṃ drupadātmajām
02,063.021d@038_0108	kiṃ nv ahaṃ vai kariṣyāmi yad rājā satataṃ ghṛṇī
02,063.021d@038_0109	atha vāhaṃ muhūrtena kṛtsnaṃ nṛpatimaṇḍalam
02,063.021d@038_0110	śarair nayiṣye sadanaṃ yamasyāmitrakarśinaḥ
02,063.021d@038_0110	vaiśaṃpāyanaḥ
02,063.021d@038_0111	teṣāṃ tu vacanaṃ śrutvā nocus tatra sabhāsadaḥ
02,063.021d@038_0112	arjunasya bhayād rājann abhūn niḥśabdam atra vai
02,063.021d@038_0113	draupadyā vacanaṃ śrutvā cukopātha dhanaṃjayaḥ
02,063.021d@038_0114	sa tathā krodhatāmrākṣa idaṃ vacanam abravīt
02,063.021d@038_0115	ayaṃ tu mā vārayate dharmarājo yudhiṣṭhiraḥ
02,063.021d@038_0116	ity uktvā krodhatāmrākṣo dhanur ādāya vīryavān
02,063.021d@038_0117	savyasācī samutpatya tāñ śatrūn samudaikṣata
02,063.021d@038_0118	udyantaṃ phalgunaṃ tatra dadṛśuḥ sarvapārthivāḥ
02,063.021d@038_0119	yugānte sarvalokāṃs tu dahantam iva pāvakam
02,063.021d@038_0120	vīkṣamāṇaṃ dhanuṣpāṇiṃ niḥśvasantaṃ muhur muhuḥ
02,063.021d@038_0121	hantukāmaṃ paśūn kruddhaṃ rudraṃ dakṣakratau yathā
02,063.021d@038_0122	tathābhūtaṃ nṛpā dṛṣṭvā viṣedus trastamānasāḥ
02,063.021d@038_0123	dhanaṃjayasya vīryajñā nirāśā jīvite tadā
02,063.021d@038_0124	mṛtabhūtābhavan sarve netrair animiṣair iva
02,063.021d@038_0125	arjunaṃ dharmaputraṃ ca samudaikṣanta pārthivāḥ
02,063.021d@038_0126	kruddhaṃ tadārjunaṃ dṛṣṭvā pṛthivī ca cacāla ha
02,063.021d@038_0127	khecarāṇi ca bhūtāni vitresur vai bhayārditāḥ
02,063.021d@038_0128	nādityo virarājātha nāpi vāti ca mārutaḥ
02,063.021d@038_0129	na candro na ca nakṣatraṃ dyaur diśo na vyabhāvyata
02,063.021d@038_0130	sarvam āviddham abhavaj jagat sthāvarajaṅgamam
02,063.021d@038_0131	utpatan sa babhau pārtho divākara ivāmbare
02,063.021d@038_0132	pārthaṃ dṛṣṭvāntare kruddhaṃ kālāntakayamopamam
02,063.021d@038_0133	bhīmaseno mudā yukto yuddhāyaiva mano dadhe
02,063.021d@038_0134	pāñcālī ca dadarśātha susaṃkruddhaṃ dhanaṃjayam
02,063.021d@038_0135	hantukāmaṃ ripūn sarvān suparṇam iva pannagān
02,063.021d@038_0136	duṣprekṣaḥ so 'bhavat kruddho yugāntāgnir iva jvalan
02,063.021d@038_0137	taṃ dṛṣṭvā tejasāviṣṭaṃ vivyathuḥ puravāsinaḥ
02,063.021d@038_0138	utpatantaṃ tu vegena tato dṛṣṭvā dhanaṃjayam
02,063.021d@038_0139	jagrāha sa tato rājā puruhūto yathā harim
02,063.021d@038_0140	yudhiṣṭhiraḥ
02,063.021d@038_0140	uvāca sa ghṛṇī jyeṣṭho dharmarājo yudhiṣṭhiraḥ
02,063.021d@038_0141	mā pārtha sāhasaṃ kārṣīr mā vināśaṃ gamer yaśaḥ
02,063.021d@038_0142	aham etaṃ pāpamatiṃ sūtaṃ dagdhuṃ samutsahe
02,063.021d@038_0143	kiṃ tv asya caraṇau dṛṣṭvā krodho nāśam upaiti me
02,063.021d@038_0144	vaiśaṃpāyanaḥ
02,063.021d@038_0144	tvam imaṃ jagato 'rthe vai kopaṃ saṃyaccha pāṇḍava
02,063.021d@038_0145	evam uktas tadā rājñā pāṇḍavo 'tha dhanaṃjayaḥ
02,063.021d@038_0146	krodhaṃ saṃśamayan pārtho dhārtarāṣṭraṃ prati sthitaḥ
02,063.021d@038_0147	tasmin vīre praśānte tu pāṇḍave phalgune tataḥ
02,063.021d@038_0148	sarvaṃ prahṛṣṭam abhavaj jagat sthāvarajaṅgamam
02,063.021d@038_0149	vāritaṃ ca tato dṛṣṭvā bhrātrā pārthaṃ vṛkodaraḥ
02,063.021d@038_0150	babhūva vimanā rājann abhūn niḥśabdam atra vai
02,063.022	vaiśaṃpāyana uvāca
02,063.022a	tato rājño dhṛtarāṣṭrasya gehe; gomāyur uccair vyāharad agnihotre
02,063.022c	taṃ rāsabhāḥ pratyabhāṣanta rājan; samantataḥ pakṣiṇaś caiva raudrāḥ
02,063.023a	taṃ ca śabdaṃ viduras tattvavedī; śuśrāva ghoraṃ subalātmajā ca
02,063.023c	bhīṣmadroṇau gautamaś cāpi vidvān; svasti svastīty api caivāhur uccaiḥ
02,063.024a	tato gāndhārī viduraś caiva vidvāṃs; tam utpātaṃ ghoram ālakṣya rājñe
02,063.024c	nivedayām āsatur ārtavat tadā; tato rājā vākyam idaṃ babhāṣe
02,063.025a	hato 'si duryodhana mandabuddhe; yas tvaṃ sabhāyāṃ kurupuṃgavānām
02,063.025c	striyaṃ samābhāṣasi durvinīta; viśeṣato draupadīṃ dharmapatnīm
02,063.026a	evam uktvā dhṛtarāṣṭro manīṣī; hitānveṣī bāndhavānām apāyāt
02,063.026c	kṛṣṇāṃ pāñcālīm abravīt sāntvapūrvaṃ; vimṛśyaitat prajñayā tattvabuddhiḥ
02,063.027	dhṛtarāṣṭra uvāca
02,063.027a	varaṃ vṛṇīṣva pāñcāli matto yad abhikāṅkṣasi
02,063.027c	vadhūnāṃ hi viśiṣṭā me tvaṃ dharmaparamā satī
02,063.028	draupady uvāca
02,063.028a	dadāsi ced varaṃ mahyaṃ vṛṇomi bharatarṣabha
02,063.028c	sarvadharmānugaḥ śrīmān adāso 'stu yudhiṣṭhiraḥ
02,063.028d*0569_00	dhṛtarāṣṭraḥ
02,063.028d*0569_01	evam astu tavābhīṣṭam adāso 'stu yudhiṣṭhiraḥ
02,063.028d*0569_02	punar anyaṃ varaṃ putri vṛṇīṣva tvaṃ pativrate
02,063.029a	manasvinam ajānanto mā vai brūyuḥ kumārakāḥ
02,063.029c	eṣa vai dāsaputreti prativindhyaṃ tam āgatam
02,063.030a	rājaputraḥ purā bhūtvā yathā nānyaḥ pumān kva cit
02,063.030c	lālito dāsaputratvaṃ paśyan naśyed dhi bhārata
02,063.031	dhṛtarāṣṭra uvāca
02,063.031*0570_01	evaṃ bhavatu kalyāṇi yathā tvam abhibhāṣase
02,063.031a	dvitīyaṃ te varaṃ bhadre dadāmi varayasva mām
02,063.031c	mano hi me vitarati naikaṃ tvaṃ varam arhasi
02,063.032	draupady uvāca
02,063.032a	sarathau sadhanuṣkau ca bhīmasenadhanaṃjayau
02,063.032c	nakulaṃ sahadevaṃ ca dvitīyaṃ varaye varam
02,063.033	dhṛtarāṣṭra uvāca
02,063.033*0571_01	tathāstu te mahābhāge yathā tvaṃ nandinīcchasi
02,063.033a	tṛtīyaṃ varayāsmatto nāsi dvābhyāṃ susatkṛtā
02,063.033c	tvaṃ hi sarvasnuṣāṇāṃ me śreyasī dharmacāriṇī
02,063.033d*0572_01	kṣamasvādyāśrupātena śūnyaṃ bhavati vai gṛham
02,063.034	draupady uvāca
02,063.034a	lobho dharmasya nāśāya bhagavan nāham utsahe
02,063.034c	anarhā varam ādātuṃ tṛtīyaṃ rājasattama
02,063.035a	ekam āhur vaiśyavaraṃ dvau tu kṣatrastriyā varau
02,063.035c	trayas tu rājño rājendra brāhmaṇasya śataṃ varāḥ
02,063.036a	pāpīyāṃsa ime bhūtvā saṃtīrṇāḥ patayo mama
02,063.036c	vetsyanti caiva bhadrāṇi rājan puṇyena karmaṇā
02,064.001	karṇa uvāca
02,064.001a	yā naḥ śrutā manuṣyeṣu striyo rūpeṇa saṃmatāḥ
02,064.001c	tāsām etādṛśaṃ karma na kasyāṃ cana śuśrumaḥ
02,064.002a	krodhāviṣṭeṣu pārtheṣu dhārtarāṣṭreṣu cāpy ati
02,064.002c	draupadī pāṇḍuputrāṇāṃ kṛṣṇā śāntir ihābhavat
02,064.003a	aplave 'mbhasi magnānām apratiṣṭhe nimajjatām
02,064.003c	pāñcālī pāṇḍuputrāṇāṃ naur eṣā pāragābhavat
02,064.004	vaiśaṃpāyana uvāca
02,064.004a	tad vai śrutvā bhīmasenaḥ kurumadhye 'tyamarṣaṇaḥ
02,064.004c	strī gatiḥ pāṇḍuputrāṇām ity uvāca sudurmanāḥ
02,064.005a	trīṇi jyotīṃṣi puruṣa iti vai devalo 'bravīt
02,064.005b*0573_01	yuddhe 'parāṅmukhatvaṃ ca āhūtasyānivartanam
02,064.005b*0573_02	dārāṇāṃ rakṣaṇaṃ caiva iti taj jyotiṣāṃ trayam
02,064.005c	apatyaṃ karma vidyā ca yataḥ sṛṣṭāḥ prajās tataḥ
02,064.006a	amedhye vai gataprāṇe śūnye jñātibhir ujjhite
02,064.006c	dehe tritayam evaitat puruṣasyopajāyate
02,064.007a	tan no jyotir abhihataṃ dārāṇām abhimarśanāt
02,064.007c	dhanaṃjaya kathaṃ svit syād apatyam abhimṛṣṭajam
02,064.008	arjuna uvāca
02,064.008a	na caivoktā na cānuktā hīnataḥ paruṣā giraḥ
02,064.008c	bhāratāḥ pratijalpanti sadā tūttamapūruṣāḥ
02,064.009a	smaranti sukṛtāny eva na vairāṇi kṛtāni ca
02,064.009c	santaḥ prativijānanto labdhvā pratyayam ātmanaḥ
02,064.009d*0574_01	punar yudhiṣṭhiraṃ bhīmaḥ kruddho vacanam abravīt
02,064.009d*0574_02	anujānīhi māṃ rājan nigrahāya durātmanām
02,064.010	bhīma uvāca
02,064.010a	ihaivaitāṃs turā sarvān hanmi śatrūn samāgatān
02,064.010c	atha niṣkramya rājendra samūlān kṛndhi bhārata
02,064.011a	kiṃ no vivaditeneha kiṃ naḥ kleśena bhārata
02,064.011c	adyaivaitān nihanmīha praśādhi vasudhām imām
02,064.012	vaiśaṃpāyana uvāca
02,064.012a	ity uktvā bhīmasenas tu kaniṣṭhair bhrātṛbhir vṛtaḥ
02,064.012c	mṛgamadhye yathā siṃho muhuḥ parigham aikṣata
02,064.013a	sāntvyamāno vījyamānaḥ pārthenākliṣṭakarmaṇā
02,064.013c	svidyate ca mahābāhur antardāhena vīryavān
02,064.014a	kruddhasya tasya srotobhyaḥ karṇādibhyo narādhipa
02,064.014c	sadhūmaḥ sasphuliṅgārciḥ pāvakaḥ samajāyata
02,064.015a	bhrukuṭīpuṭaduṣprekṣyam abhavat tasya tan mukham
02,064.015c	yugāntakāle saṃprāpte kṛtāntasyeva rūpiṇaḥ
02,064.016a	yudhiṣṭhiras tam āvārya bāhunā bāhuśālinam
02,064.016c	maivam ity abravīc cainaṃ joṣam āssveti bhārata
02,064.017a	nivārya taṃ mahābāhuṃ kopasaṃraktalocanam
02,064.017c	pitaraṃ samupātiṣṭhad dhṛtarāṣṭraṃ kṛtāñjaliḥ
02,065.001	yudhiṣṭhira uvāca
02,065.001a	rājan kiṃ karavāmas te praśādhy asmāṃs tvam īśvaraḥ
02,065.001c	nityaṃ hi sthātum icchāmas tava bhārata śāsane
02,065.002	dhṛtarāṣṭra uvāca
02,065.002a	ajātaśatro bhadraṃ te ariṣṭaṃ svasti gacchata
02,065.002c	anujñātāḥ sahadhanāḥ svarājyam anuśāsata
02,065.003a	idaṃ tv evāvaboddhavyaṃ vṛddhasya mama śāsanam
02,065.003c	dhiyā nigaditaṃ kṛtsnaṃ pathyaṃ niḥśreyasaṃ param
02,065.004a	vettha tvaṃ tāta dharmāṇāṃ gatiṃ sūkṣmāṃ yudhiṣṭhira
02,065.004c	vinīto 'si mahāprājña vṛddhānāṃ paryupāsitā
02,065.005a	yato buddhis tataḥ śāntiḥ praśamaṃ gaccha bhārata
02,065.005c	nādārau kramate śastraṃ dārau śastraṃ nipātyate
02,065.006a	na vairāṇy abhijānanti guṇān paśyanti nāguṇān
02,065.006c	virodhaṃ nādhigacchanti ye ta uttamapūruṣāḥ
02,065.006d*0575_01	santaḥ parārthaṃ kurvāṇā nāvekṣante pratikriyām
02,065.007a	saṃvāde paruṣāṇy āhur yudhiṣṭhira narādhamāḥ
02,065.007c	pratyāhur madhyamās tv etān uktāḥ paruṣam uttaram
02,065.008a	naivoktā naiva cānuktā ahitāḥ paruṣā giraḥ
02,065.008c	pratijalpanti vai dhīrāḥ sadā uttamapūruṣāḥ
02,065.009a	smaranti sukṛtāny eva na vairāṇi kṛtāny api
02,065.009c	santaḥ prativijānanto labdhvā pratyayam ātmanaḥ
02,065.009d*0576_01	asaṃbhinnārthamaryādāḥ sādhavaḥ priyadarśanāḥ
02,065.010a	tathācaritam āryeṇa tvayāsmin satsamāgame
02,065.010c	duryodhanasya pāruṣyaṃ tat tāta hṛdi mā kṛthāḥ
02,065.011a	mātaraṃ caiva gāndhārīṃ māṃ ca tvadguṇakāṅkṣiṇam
02,065.011c	upasthitaṃ vṛddham andhaṃ pitaraṃ paśya bhārata
02,065.012a	prekṣāpūrvaṃ mayā dyūtam idam āsīd upekṣitam
02,065.012c	mitrāṇi draṣṭukāmena putrāṇāṃ ca balābalam
02,065.013a	aśocyāḥ kuravo rājan yeṣāṃ tvam anuśāsitā
02,065.013c	mantrī ca viduro dhīmān sarvaśāstraviśāradaḥ
02,065.014a	tvayi dharmo 'rjune vīryaṃ bhīmasene parākramaḥ
02,065.014c	śraddhā ca guruśuśrūṣā yamayoḥ puruṣāgryayoḥ
02,065.015a	ajātaśatro bhadraṃ te khāṇḍavaprastham āviśa
02,065.015c	bhrātṛbhis te 'stu saubhrātraṃ dharme te dhīyatāṃ manaḥ
02,065.016	vaiśaṃpāyana uvāca
02,065.016a	ity ukto bharataśreṣṭho dharmarājo yudhiṣṭhiraḥ
02,065.016c	kṛtvāryasamayaṃ sarvaṃ pratasthe bhrātṛbhiḥ saha
02,065.017a	te rathān meghasaṃkāśān āsthāya saha kṛṣṇayā
02,065.017c	prayayur hṛṣṭamanasa indraprasthaṃ purottamam
02,066.001	janamejaya uvāca
02,066.001a	anujñātāṃs tān viditvā saratnadhanasaṃcayān
02,066.001c	pāṇḍavān dhārtarāṣṭrāṇāṃ katham āsīn manas tadā
02,066.002	vaiśaṃpāyana uvāca
02,066.002a	anujñātāṃs tān viditvā dhṛtarāṣṭreṇa dhīmatā
02,066.002c	rājan duḥśāsanaḥ kṣipraṃ jagāma bhrātaraṃ prati
02,066.003a	duryodhanaṃ samāsādya sāmātyaṃ bharatarṣabha
02,066.003c	duḥkhārto bharataśreṣṭha idaṃ vacanam abravīt
02,066.004a	duḥkhenaitat samānītaṃ sthaviro nāśayaty asau
02,066.004b*0577_01	niṣkrāntāḥ pāṇḍavā rājan sahavāhadhanānugāḥ
02,066.004b*0577_02	sadhanuṣkāḥ satūṇīrās tad budhyadhvaṃ mahārathāḥ
02,066.004c	śatrusād gamayad dravyaṃ tad budhyadhvaṃ mahārathāḥ
02,066.005a	atha duryodhanaḥ karṇaḥ śakuniś cāpi saubalaḥ
02,066.005c	mithaḥ saṃgamya sahitāḥ pāṇḍavān prati māninaḥ
02,066.006a	vaicitravīryaṃ rājānaṃ dhṛtarāṣṭraṃ manīṣiṇam
02,066.006c	abhigamya tvarāyuktāḥ ślakṣṇaṃ vacanam abruvan
02,066.007	duryodhana uvāca
02,066.007a	na tvayedaṃ śrutaṃ rājan yaj jagāda bṛhaspatiḥ
02,066.007c	śakrasya nītiṃ pravadan vidvān devapurohitaḥ
02,066.008a	sarvopāyair nihantavyāḥ śatravaḥ śatrukarṣaṇa
02,066.008c	purā yuddhād balād vāpi prakurvanti tavāhitam
02,066.009a	te vayaṃ pāṇḍavadhanaiḥ sarvān saṃpūjya pārthivān
02,066.009c	yadi tān yodhayiṣyāmaḥ kiṃ vā naḥ parihāsyati
02,066.010a	ahīn āśīviṣān kruddhān daṃśāya samupasthitān
02,066.010c	kṛtvā kaṇṭhe ca pṛṣṭhe ca kaḥ samutsraṣṭum arhati
02,066.011a	āttaśastrā rathagatāḥ kupitās tāta pāṇḍavāḥ
02,066.011c	niḥśeṣaṃ naḥ kariṣyanti kruddhā hy āśīviṣā yathā
02,066.012a	saṃnaddho hy arjuno yāti vivṛtya parameṣudhī
02,066.012b*0578_01	gāṇḍīvaṃ gṛhya saṃkruddhaḥ pārthaḥ śastrabhṛtāṃ varaḥ
02,066.012b*0578_02	acireṇaiva kālena niḥśeṣaṃ naḥ kariṣyati
02,066.012b*0578_03	na paśyāmi raṇe kruddhaṃ bībhatsuṃ vinivartitum
02,066.012c	gāṇḍīvaṃ muhur ādatte niḥśvasaṃś ca nirīkṣate
02,066.012d@039_0001	acireṇaiva kālena niḥśeṣaṃ naḥ kariṣyati
02,066.012d@039_0002	na paśyāmi raṇe kruddhaṃ bībhatsuṃ prativāraṇam
02,066.012d@039_0003	bhīṣmadroṇau ca karṇaś ca drauṇiś ca rathināṃ varaḥ
02,066.012d@039_0004	kṛpaś ca vṛṣasenaś ca vikarṇaś ca jayadrathaḥ
02,066.012d@039_0005	bāhlīkaḥ somadattaś ca bhūrir bhūriśravāḥ śalaḥ
02,066.012d@039_0006	śakuniḥ sasutaś caiva nṛpāś cānye ca kauravāḥ
02,066.012d@039_0007	ete sarve raṇe yattāḥ pārthaṃ soḍhuṃ na śaknuvan
02,066.012d@039_0008	arjunena samo vīrye nāsti loke dhanurdharaḥ
02,066.012d@039_0009	dhṛtarāṣṭraḥ
02,066.012d@039_0009	yo 'rjunenārjunas tulyo dvibāhur bahubāhunā
02,066.012d@039_0010	kas tvayoktaḥ pumān vīro bībhatsusamavikramaḥ
02,066.012d@039_0011	duryodhanaḥ
02,066.012d@039_0011	taṃ me brūhi mahāvīryaṃ śrotum icchāmi putraka
02,066.012d@039_0012	kārtavīryārjuno nāma rājā bāhusahasravān
02,066.012d@039_0013	hehayādhipatir vīraḥ pāñcadaśyaḥ pitāmahāt
02,066.012d@039_0013	dhṛtarāṣṭraḥ
02,066.012d@039_0014	gāndhārīputra sarvāṃs tān kārtavīryapitāmahān
02,066.012d@039_0015	duryodhanaḥ
02,066.012d@039_0015	ānupūrvyāc ca me śaṃsa tatas taṃ pārthivaṃ tathā
02,066.012d@039_0016	kārtavīryasya caritaṃ śṛṇu rājan mahātmanaḥ
02,066.012d@039_0017	avyaktaprabhavo brahmā sarvalokapitāmahaḥ
02,066.012d@039_0018	brahmaṇo 'triḥ suto vidvān atreḥ putro niśākaraḥ
02,066.012d@039_0019	somasya tu budhaḥ putro budhasya tu purūravāḥ
02,066.012d@039_0020	tasyāpy atha suto 'py āyur āyos tu nahuṣaḥ sutaḥ
02,066.012d@039_0021	nahuṣasya yayātis tu yayātes tanujo yaduḥ
02,066.012d@039_0022	yadoḥ putro mahārāja sahasraujeti viśrutaḥ
02,066.012d@039_0023	sahasraujaḥsuto rājaṃś cakradāseti viśrutaḥ
02,066.012d@039_0024	cakradāsasya dāyādo hehayo nāma pārthivaḥ
02,066.012d@039_0025	hehayasyābhavat putro dharmanetra iti śrutaḥ
02,066.012d@039_0026	dharmanetrasya kārtas tu kṛtavīryas tu kārtajaḥ
02,066.012d@039_0027	kṛtavīryasya tanayo arjuno balināṃ varaḥ
02,066.012d@039_0028	sa cārjuno mahārāja tapo ghoraṃ cakāra ha
02,066.012d@039_0029	sāgraṃ varṣāyutaṃ taptvā tapaḥ paramaduścaram
02,066.012d@039_0030	dattam ārādhayām āsa so 'rjuno 'trisutaṃ munim
02,066.012d@039_0031	tasya datto varān prādāc caturaḥ pārthivasya vai
02,066.012d@039_0032	pūrvaṃ bāhusahasraṃ tu prārthitaḥ prathamo varaḥ
02,066.012d@039_0033	adharme prīyamāṇasya sadbhis tatra nivāraṇam
02,066.012d@039_0034	dharmeṇa pṛthivīṃ jitvā dharmeṇaivānurañjayan
02,066.012d@039_0035	saṃgrāmān subahūñ jitvā hatvā cārīn sahasraśaḥ
02,066.012d@039_0036	saṃgrāme yatamānasya vadhaś caivādhikād raṇe
02,066.012d@039_0037	tasya bāhusahasraṃ tu yudhyataḥ kila bhārata
02,066.012d@039_0038	ratho dhvajaś ca saṃjajña ity evaṃ me śrutaṃ purā
02,066.012d@039_0039	tathaivaṃ pṛthivī rājan saptadvīpā sapattanā
02,066.012d@039_0040	sasamudrākarā tāta balinogreṇa vai jitā
02,066.012d@039_0041	sa cārjuno 'tha tejasvī saptadvīpeśvaro 'bhavat
02,066.012d@039_0042	sa ca rājā mahāyajñān ājahāra mahābalaḥ
02,066.012d@039_0043	duryodhanaḥ
02,066.012d@039_0043	mahīṃ ca sakalāṃ jitvā asakṛt sa samā bahūḥ
02,066.012d@039_0044	tato 'rjunaḥ kadā cid vai rājan māhiṣmatīpatiḥ
02,066.012d@039_0045	narmadāṃ bharataśreṣṭha snātuṃ dārair yayau saha
02,066.012d@039_0046	tatas tu sa nadīṃ gatvā praviśyāntarjalaṃ mudā
02,066.012d@039_0047	kartuṃ rājañ jalakrīḍāṃ tato rājopacakrame
02,066.012d@039_0048	tasminn eva tu kāle tu rāvaṇo rākṣasaiḥ saha
02,066.012d@039_0049	laṅkāyā īśvaras tāta taṃ deśaṃ prayayau balī
02,066.012d@039_0050	tatas tam arjunaṃ dṛṣṭvā narmadāyāṃ daśānanaḥ
02,066.012d@039_0051	nityaṃ krodhaparo vīro varadānena mohitaḥ
02,066.012d@039_0052	abhyadhāvat susaṃkruddho mahendraṃ śambaro yathā
02,066.012d@039_0053	arjuno 'py atha taṃ dṛṣṭvā rāvaṇaṃ pratyavārayat
02,066.012d@039_0054	tatas tau cakratur yuddhaṃ rāvaṇaś cārjunaś ca vai
02,066.012d@039_0055	tatas tu durjayaṃ vīraṃ varadānena darpitam
02,066.012d@039_0056	rākṣasendraṃ manuṣyendro yuddhvā jitvā raṇe balāt
02,066.012d@039_0057	baddhvā dhanur jyayā rājan viveśātha purīṃ svakām
02,066.012d@039_0058	sa tu taṃ bandhitaṃ śrutvā pulastyo rāvaṇaṃ tadā
02,066.012d@039_0059	mokṣayām āsa dṛṣṭvātha pure 'dṛṣṭvārjunaṃ tadā
02,066.012d@039_0060	tataḥ kadā cit tejasvī kārtavīryārjuno balī
02,066.012d@039_0061	samudratīraṃ gatvātha vicaran darpamohitaḥ
02,066.012d@039_0062	avākirac charaśataiḥ samudraṃ sa tu bhārata
02,066.012d@039_0063	taṃ samudro namaskṛtya kṛtāñjalir abhāṣata
02,066.012d@039_0064	āśugān vīra mā muñca brūhi kiṃ karavāṇi te
02,066.012d@039_0065	madāśrayāṇi bhūtāni tvannisṛṣṭair maheṣubhiḥ
02,066.012d@039_0066	arjunaḥ
02,066.012d@039_0066	bādhyante rājaśārdūla tebhyo dehy abhayaṃ vibho
02,066.012d@039_0067	dehi sindhupate yuddham adyaiva tvarayā mama
02,066.012d@039_0068	samudraḥ
02,066.012d@039_0068	atha vā pīḍayāmi tvāṃ tasmāt tvaṃ kuru mā ciram
02,066.012d@039_0069	loke rājan mahāvīryā bahavo nivasanti ye
02,066.012d@039_0070	teṣām ekena rājendra kuru yuddhaṃ mahābala
02,066.012d@039_0070	arjunaḥ
02,066.012d@039_0071	matsamo yadi saṃgrāme varāyudhadharaḥ kva cit
02,066.012d@039_0072	samudraḥ
02,066.012d@039_0072	vidyate taṃ mamācakṣva yaḥ saheta mahāmṛdhe
02,066.012d@039_0073	maharṣir jamadagnis tu yadi rājan pariśrutaḥ
02,066.012d@039_0074	duryodhanaḥ
02,066.012d@039_0074	tasya putro raṇaṃ dātuṃ yathāvad vai tavārhati
02,066.012d@039_0075	samudrasya vacaḥ śrutvā rājā māhiṣmatīpatiḥ
02,066.012d@039_0076	nanāda sacivaiḥ pūrvaṃ krodhena mahatā vṛtaḥ
02,066.012d@039_0077	tataḥ pratiyayau śīghraṃ krodhena saha bhārata
02,066.012d@039_0078	sa tam āśramam āgamya rāmam evānvapadyata
02,066.012d@039_0079	sa rāmapratikūlāni cakāra saha bandhubhiḥ
02,066.012d@039_0080	āyāsaṃ janayām āsa rāmasya sa mahātmanaḥ
02,066.012d@039_0081	tatas tejaḥ prajajvāla rāmasyāmitatejasaḥ
02,066.012d@039_0082	pradahann iva sainyāni raśmimān iva tejasā
02,066.012d@039_0083	atha tau cakratur yuddhaṃ vṛtravāsavayor iva
02,066.012d@039_0084	tataḥ paraśum ādāya nṛpaṃ bāhusahasriṇam
02,066.012d@039_0085	ciccheda sahasā rāmo bahuśākham iva drumam
02,066.012d@039_0086	taṃ hataṃ patitaṃ dṛṣṭvā sametāḥ sarvabāndhavāḥ
02,066.012d@039_0087	asīn ādāya śaktīś ca rāmaṃ te pratyavārayan
02,066.012d@039_0088	rāmo 'pi ratham āsthāya dhanur āyamya satvaraḥ
02,066.012d@039_0089	visṛjan paramāstrāṇi vyadhamat pārthivaṃ balam
02,066.012d@039_0090	tatas tu kṣatriyā rājañ jāmadagnyabhayārditāḥ
02,066.012d@039_0091	viviśur giridurgāṇi mṛgāḥ siṃhabhayād iva
02,066.012d@039_0092	teṣāṃ svavihitaṃ karma tadbhayān nānutiṣṭhatām
02,066.012d@039_0093	prajā vṛṣalatāṃ prāptā brāhmaṇānām adarśanāt
02,066.012d@039_0094	tathā te draviḍāḥ kāśāḥ puṇḍrāś ca śabaraiḥ saha
02,066.012d@039_0095	vṛṣalatvaṃ parigatā hy ucchinnāḥ kṣatrakarmaṇaḥ
02,066.012d@039_0096	tatas tu hatavīrāsu kṣatriyāsu punaḥ punaḥ
02,066.012d@039_0097	dvijair abhyuditaṃ kṣatraṃ tāni rāmo nihatya ca
02,066.012d@039_0098	tatas triḥsaptamaṃ vāraṃ rāmaṃ vāg aśarīriṇī
02,066.012d@039_0099	divyā provāca madhurā sarvalokapariśrutā
02,066.012d@039_0100	rāma rāma nivartasva guṇāṃś cātha prapaśyasi
02,066.012d@039_0101	kṣatrabandhūn imān prāṇair viprayujya punaḥ punaḥ
02,066.012d@039_0102	tathaiva taṃ mahātmānam ṛcīkapramukhās tathā
02,066.012d@039_0103	rāma rāma mahāvīra nivartasvety athābruvan
02,066.012d@039_0104	pitur vadham amṛṣyaṃs tu rāmaḥ provāca tān ṛṣīn
02,066.012d@039_0105	pitaraḥ
02,066.012d@039_0105	nārhā hanta bhavanto māṃ nivārayitum ity uta
02,066.012d@039_0106	nārhasi kṣatrabandhūṃs tvaṃ nihantuṃ jayatāṃ vara
02,066.012d@039_0107	duryodhanaḥ
02,066.012d@039_0107	na hi yuktas tathāghāto brāhmaṇena satā tvayā
02,066.012d@039_0108	pitṝṇāṃ vacanaṃ śrutvā krodhaṃ tyaktvā sa bhārgavaḥ
02,066.012d@039_0109	aśvamedhasahasrāṇi naramedhaśatāni ca
02,066.012d@039_0110	iṣṭvā sāgaraparyantāṃ kāśyapāya mahīṃ dadau
02,066.012d@039_0111	tena rāmeṇa saṃgrāme tulyas tāta dhanaṃjayaḥ
02,066.012d@039_0112	kārtavīryeṇa ca raṇe tulyaḥ pārtho na saṃśayaḥ
02,066.012d@039_0113	raṇe vikramya rājendra pārthaṃ jetuṃ na śakyate
02,066.012d@039_0113	duryodhanaḥ
02,066.012d@039_0114	śṛṇu rājan purācintyān arjunasya ca sāhasān
02,066.012d@039_0115	arjuno dhanvināṃ śreṣṭho duṣkṛtaṃ kṛtavān purā
02,066.012d@039_0116	drupadasya pure rājan draupadyāś ca svayaṃvare
02,066.012d@039_0117	ābālavṛddhasaṃghoṣe sarvakṣatrasamāgame
02,066.012d@039_0118	kṣiprakārī jale matsyaṃ durnirīkṣyaṃ sasarja ha
02,066.012d@039_0119	sarvair nṛpair asādhyaṃ tat kārmukapravaraṃ ca vai
02,066.012d@039_0120	kṣaṇena sajyam akarot sarvakṣatrasya paśyataḥ
02,066.012d@039_0121	tato yantramayaṃ viddhvā vivāhaṃ phalguno balī
02,066.012d@039_0122	kṛṣṇayā hemamālyena skandhe sa pariveṣṭitaḥ
02,066.012d@039_0123	tatas tayā vṛtaṃ pārthaṃ dṛṣṭvā sarve nṛpās tadā
02,066.012d@039_0124	roṣāt sarvāyudhān gṛhya kruddhā vīrā mahābalāḥ
02,066.012d@039_0125	vaikartanaṃ puraskṛtya sarve pārtham upādravan
02,066.012d@039_0126	sa dṛṣṭvā pārthivān sarvān kruddhān pārtho mahābalaḥ
02,066.012d@039_0127	vārayitvā śarais tīkṣṇair ajayat tatra sa svayam
02,066.012d@039_0128	jitvā tu tān mahīpālān sarvān karṇapurogamān
02,066.012d@039_0129	lebhe kṛṣṇāṃ śubhāṃ pārtho yuddhvā vīryabalāt tadā
02,066.012d@039_0130	sarvakṣatrasamūheṣu ambāṃ bhīṣmo yathā purā
02,066.012d@039_0131	tataḥ kadā cid bībhatsus tīrthayātrāṃ yayau svayam
02,066.012d@039_0132	atholūpīṃ śubhāṃ jātāṃ nāgarājasutāṃ tadā
02,066.012d@039_0133	nāgeṣv avāpa cāgryeṣu prārthito 'tha yathātatham
02,066.012d@039_0134	tato godāvarīṃ baṇṇāṃ kāverīṃ cāvagāhata
02,066.012d@039_0135	tataḥ pāṇḍyaṃ samāsādya tasya kanyām avāpa saḥ
02,066.012d@039_0136	labdhvā jiṣṇur mudaṃ tatra tato yāmyāṃ yayau diśam
02,066.012d@039_0137	sa dakṣiṇaṃ samudrāntaṃ gatvā cāpsarasāṃ ca vai
02,066.012d@039_0138	kumārītīrtham āsādya mokṣayām āsa cārjunaḥ
02,066.012d@039_0139	grāharūpānvitāḥ pañca atiśauryeṇa vai balāt
02,066.012d@039_0140	kanyātīrthaṃ samabhyetya tato dvāravatīṃ yayau
02,066.012d@039_0141	tatra kṛṣṇanideśāt sa subhadrāṃ prāpya phalgunaḥ
02,066.012d@039_0142	tām āropya rathopasthe prayayau svapurīṃ prati
02,066.012d@039_0143	athādāya gate pārthe te śrutvā sarvayādavāḥ
02,066.012d@039_0144	tam abhyadhāvan saṃkruddhāḥ siṃhaṃ vyāghragaṇā iva
02,066.012d@039_0145	pradyumnaḥ kṛtavarmā ca gadaḥ sāraṇasātyakī
02,066.012d@039_0146	āhukaś caiva sāmbaś ca cārudeṣṇo viḍūrathaḥ
02,066.012d@039_0147	anye ca yādavāḥ sarve baladevapurogamāḥ
02,066.012d@039_0148	ekam eva ṛte kṛṣṇaṃ gajavājirathair yutāḥ
02,066.012d@039_0149	athāsādya vane yāntaṃ parivārya dhanaṃjayam
02,066.012d@039_0150	cakrur yuddhaṃ susaṃkruddhā bahukoṭyaś ca yādavāḥ
02,066.012d@039_0151	eka eva tu pārthas tair yuddhaṃ cakre sudāruṇam
02,066.012d@039_0152	tena teṣāṃ samaṃ yuddhaṃ muhūrtaṃ prababhūva ha
02,066.012d@039_0153	tataḥ pārtho raṇe sarvān vārayitvā śitaiḥ śaraiḥ
02,066.012d@039_0154	balād vijitya rājendra vīras tān sarvayādavān
02,066.012d@039_0155	duryodhanaḥ
02,066.012d@039_0155	tāṃ subhadrāṃ samādāya śakraprasthaṃ viveśa ha
02,066.012d@039_0156	bhūyaḥ śṛṇu mahārāja phalgunasya tu sāhasam
02,066.012d@039_0157	dadau ca vahner bībhatsuḥ prārthitaṃ khāṇḍavaṃ vanam
02,066.012d@039_0158	labdhamātre tu tenātha bhagavān havyavāhanaḥ
02,066.012d@039_0159	bhakṣituṃ khāṇḍavaṃ rājaṃs tataḥ samupacakrame
02,066.012d@039_0160	tatas taṃ bhakṣayantaṃ vai savyasācī vibhāvasum
02,066.012d@039_0161	rathī dhanvī śarān gṛhya sa kalāpayutaḥ prabhuḥ
02,066.012d@039_0162	pālayām āsa rājendra svavīryeṇa mahābalaḥ
02,066.012d@039_0163	tataḥ śrutvā mahendras taṃ meghāṃs tān saṃdideśa ha
02,066.012d@039_0164	tenoktā meghasaṃghās te vavarṣur ativṛṣṭibhiḥ
02,066.012d@039_0165	tato meghagaṇān pārthaḥ śaravrātaiḥ samantataḥ
02,066.012d@039_0166	khagamair vārayām āsa tad āścaryam ivābhavat
02,066.012d@039_0167	vāritān meghasaṃghāṃś ca śrutvā kruddhaḥ puraṃdaraḥ
02,066.012d@039_0168	pāṇḍaraṃ gajam āsthāya sarvadevagaṇair vṛtaḥ
02,066.012d@039_0169	yayau pārthena saṃyoddhuṃ rakṣārthaṃ khāṇḍavasya ca
02,066.012d@039_0170	rudrāś ca marutaś caiva vasavaś cāśvinau tadā
02,066.012d@039_0171	ādityāś caiva sādhyāś ca viśvedevāś ca bhārata
02,066.012d@039_0172	gandharvāś caiva sahitā anye suragaṇāś ca ye
02,066.012d@039_0173	te sarve śastrasaṃpannā dīpyamānāḥ svatejasā
02,066.012d@039_0174	dhanaṃjayaṃ jighāṃsantaḥ prapetur vibudhādhipāḥ
02,066.012d@039_0175	yugānte yāni dṛśyante nimittāni mahānty api
02,066.012d@039_0176	sarvāṇi tatra dṛśyante sughorāṇi mahīpate
02,066.012d@039_0177	tato devagaṇāḥ sarve pārthaṃ samabhidudruvuḥ
02,066.012d@039_0178	asaṃbhrāntas tu tān dṛṣṭvā sa tāṃ devamayīṃ camūm
02,066.012d@039_0179	tvaritaḥ phalguno gṛhya tīkṣṇāgrān āśugāṃs tadā
02,066.012d@039_0180	śakra devāṃś ca saṃprekṣya tasthau kāla ivātyaye
02,066.012d@039_0181	tato devagaṇāḥ sarve bībhatsuṃ sapuraṃdarāḥ
02,066.012d@039_0182	avākirañ śaravrātair mānuṣaṃ taṃ mahīpate
02,066.012d@039_0183	tataḥ pārtho mahātejā gāṇḍīvaṃ gṛhya satvaraḥ
02,066.012d@039_0184	vārayām āsa devānāṃ śaravrātaiḥ śarāṃs tadā
02,066.012d@039_0185	punaḥ kruddhāḥ surāḥ sarve martyaṃ saṃkhye mahābalāḥ
02,066.012d@039_0186	nānāśastrair vavarṣus taṃ savyasāciṃ mahīpate
02,066.012d@039_0187	tān pārthaḥ śastravarṣān vai visṛṣṭān vibudhais tadā
02,066.012d@039_0188	dvidhā tridhā ca ciccheda kha eva niśitaiḥ śaraiḥ
02,066.012d@039_0189	punaś ca pārthaḥ saṃkruddho maṇḍalīkṛtakārmukaḥ
02,066.012d@039_0190	devasaṃghāñ śarais tīkṣṇair arpayad vai samantataḥ
02,066.012d@039_0191	tato devagaṇāḥ sarve yuddhvā pārthena vai muhuḥ
02,066.012d@039_0192	raṇe jetum aśakyaṃ taṃ jñātvā te bharatarṣabha
02,066.012d@039_0193	śāntās te vibudhāḥ sarve pārthabāṇābhipīḍitāḥ
02,066.012d@039_0194	sadvipaṃ vāsavaṃ tyaktvā dudruvuḥ sarvatodiśam
02,066.012d@039_0195	prācīṃ rudrāḥ sagandharvā dakṣiṇāṃ maruto yudhi
02,066.012d@039_0196	diśaṃ pratīcīṃ bhītās te vasavaś ca tathāśvinau
02,066.012d@039_0197	ādityāś caiva viśve ca dudruvur vā udaṅmukhāḥ
02,066.012d@039_0198	sādhyāś cordhvamukhā bhītāś cintayan pārthasāyakān
02,066.012d@039_0199	evaṃ suragaṇāḥ sarve prādravan sarvatodiśam
02,066.012d@039_0200	muhur muhuḥ prekṣamāṇāḥ pārtham eva sakārmukam
02,066.012d@039_0201	vidrutān devasaṃghāṃs tān raṇe dṛṣṭvā puraṃdaraḥ
02,066.012d@039_0202	tataḥ kruddho mahātejāḥ pārthaṃ bāṇair avākirat
02,066.012d@039_0203	pārtho 'pi śakraṃ vivyādha mānuṣo vibudhādhipam
02,066.012d@039_0204	tataḥ so 'śmamayaṃ varṣaṃ vyasṛjad vibudhādhipaḥ
02,066.012d@039_0205	tac charair arjuno varṣaṃ pratijaghne 'tyamarṣaṇaḥ
02,066.012d@039_0206	atha saṃvardhayām āsa tad varṣaṃ devarāḍ api
02,066.012d@039_0207	bhūya eva tadā vīryaṃ jijñāsuḥ savyasācinaḥ
02,066.012d@039_0208	so 'śmavarṣaṃ mahāvegam iṣubhiḥ pāṇḍavo 'pi ca
02,066.012d@039_0209	vilayaṃ gamayām āsa harṣayan pākaśāsanam
02,066.012d@039_0210	upādāya tu pāṇibhyām aṅgadaṃ nāma parvatam
02,066.012d@039_0211	sadrumaṃ vyasṛjac chakro jighāṃsuḥ śvetavāhanam
02,066.012d@039_0212	tato 'rjuno vegavadbhir jvalamānair ajihmagaiḥ
02,066.012d@039_0213	bāṇair vidhvaṃsayām āsa girirājaṃ sahasraśaḥ
02,066.012d@039_0214	śakraṃ ca vārayām āsa śaraiḥ pārtho balād yudhi
02,066.012d@039_0215	tataḥ śakro mahārāja raṇe vīraṃ dhanaṃjayam
02,066.012d@039_0216	jñātvā jetum aśakyaṃ taṃ tejobalasamanvitam
02,066.012d@039_0217	parāṃ prītiṃ yayau tatra putraśauryeṇa vāsavaḥ
02,066.012d@039_0218	tadā tatra na tasyāsīd divi kaś cin mahāyaśāḥ
02,066.012d@039_0219	samartho nirjaye rājann api sākṣāt prajāpatiḥ
02,066.012d@039_0220	tataḥ pārthaḥ śarair hatvā yakṣarākṣasapannagān
02,066.012d@039_0221	dīpte cāgnau mahātejāḥ pātayām āsa saṃtatam
02,066.012d@039_0222	pratiṣedhayituṃ pārthaṃ na śekus tatra ke cana
02,066.012d@039_0223	dṛṣṭvā nivāritaṃ śakraṃ divi devagaṇaiḥ saha
02,066.012d@039_0224	yathā suparṇaḥ somārthaṃ vibudhān ajayat purā
02,066.012d@039_0225	tathā jitvā surān pārthas tarpayām āsa pāvakam
02,066.012d@039_0226	tato 'rjunaḥ svavīryeṇa tarpayitvā vibhāvasum
02,066.012d@039_0227	rathaṃ dhvajaṃ hayāṃś caiva divyāstrāṇi sabhāṃ ca vai
02,066.012d@039_0228	gāṇḍīvaṃ ca dhanuḥśreṣṭhaṃ tūṇī cākṣayasāyakau
02,066.012d@039_0229	duryodhanaḥ
02,066.012d@039_0229	etāny avāpa bībhatsur lebhe kīrtiṃ ca bhārata
02,066.012d@039_0230	bhūyo 'pi śṛṇu rājendra pārtho gatvottarāṃ diśam
02,066.012d@039_0231	vijitya nava varṣāṃś ca sapurāṃś ca saparvatān
02,066.012d@039_0232	jambūdvīpaṃ vaśe kṛtvā sarvaṃ tad bharatarṣabha
02,066.012d@039_0233	balāj jitvā nṛpān sarvān kare ca viniveśya ca
02,066.012d@039_0234	ratnāny ādāya sarvāṇi gatvā caiva punaḥ purīm
02,066.012d@039_0235	tato jyeṣṭhaṃ mahātmānaṃ dharmarājaṃ yudhiṣṭhiram
02,066.012d@039_0236	rājasūyaṃ kratuśreṣṭhaṃ kārayām āsa bhārata
02,066.012d@039_0237	etāny anyāni karmāṇi kṛtavān arjunaḥ purā
02,066.012d@039_0238	arjunena samo vīrye nāsti loke pumān kva cit
02,066.012d@039_0239	devadānavayakṣāś ca piśācoragarākṣasāḥ
02,066.012d@039_0240	bhīṣmadroṇādayaḥ sarve kuravaś ca mahārathāḥ
02,066.012d@039_0241	loke sarvanṛpāś caiva vīrāś cānye dhanurdharāḥ
02,066.012d@039_0242	ete cānye ca bahavaḥ parivārya mahīpate
02,066.012d@039_0243	ekaṃ pārthaṃ raṇe yattāḥ pratiyoddhuṃ na śaknuvan
02,066.012d@039_0244	ahaṃ hi nityaṃ kauravya phalgunaṃ pratisattamam
02,066.012d@039_0245	apaśyaṃ cintayitvā taṃ samudvigno 'smi tadbhayāt
02,066.012d@039_0246	gṛhe gṛhe ca paśyāmi tāta pārtham ahaṃ sadā
02,066.012d@039_0247	śaragāṇḍīvasaṃyuktaṃ pāśahastam ivāntakam
02,066.012d@039_0248	api pārthasahasrāṇi bhītaḥ paśyāmi bhārata
02,066.012d@039_0249	pārthabhūtam idaṃ sarvaṃ nagaraṃ pratibhāti me
02,066.012d@039_0250	pārtham eva hi paśyāmi rahite tāta bhārata
02,066.012d@039_0251	dṛṣṭvā svapnagataṃ pārtham udbhrāntam iva me manaḥ
02,066.012d@039_0252	akārādīni nāmāni arjunatrastacetasaḥ
02,066.012d@039_0253	aśvāś cārthā hy ajāś caiva trāsaṃ saṃjanayanti me
02,066.012d@039_0254	nāsti pārthād ṛte tāta paravīrād bhayaṃ mama
02,066.012d@039_0255	prahlādaṃ vā baliṃ vāpi hanyād dhi vijayo raṇe
02,066.012d@039_0256	tasmāt tena mahārāja yuddham asmajjanakṣayam
02,066.012d@039_0257	ahaṃ tasya prabhāvajño nityaṃ duḥkhaṃ vasāmi ca
02,066.012d@039_0258	purāpi daṇḍakāraṇye mārīcasya yathā bhayam
02,066.012d@039_0259	dhṛtarāṣṭraḥ
02,066.012d@039_0259	bhaved rāme mahāvīrye tathā pārthe bhayaṃ mama
02,066.012d@039_0260	jānāmy eva mahāvīryaṃ jiṣṇor etad durāsadam
02,066.012d@039_0261	tāta vīrasya pārthasya mā kārṣīs tvaṃ tu vipriyam
02,066.012d@039_0262	dyūtaṃ vā śastrayuddhaṃ vā durvākyaṃ vā kadā cana
02,066.012d@039_0263	eteṣv evaṃ kṛte tasya vigrahaś caiva vo bhavet
02,066.012d@039_0264	tasmāt tvaṃ putra pārthena nityaṃ snehena vartaya
02,066.012d@039_0265	yaś ca pārthena saṃbandhād vartate ca naro bhuvi
02,066.012d@039_0266	tasya nāsti bhayaṃ kiñ cit triṣu lokeṣu bhārata
02,066.012d@039_0267	duryodhanaḥ
02,066.012d@039_0267	tasmāt tvaṃ jiṣṇunā vatsa nityaṃ snehena vartaya
02,066.012d@039_0268	dyūte pārthasya kauravya māyayā nikṛtiḥ kṛtā
02,066.012d@039_0269	dhṛtarāṣṭraḥ
02,066.012d@039_0269	tasmād dhi taṃ jahi tadā anyopāyo na no bhavet
02,066.012d@039_0270	upāyaś ca na kartavyaḥ pāṇḍavān prati bhārata
02,066.012d@039_0271	pārthān prati purā vatsa bahūpāyāḥ kṛtās tvayā
02,066.012d@039_0272	tāny apāyāni kaunteyā bahuśo vyaticakramuḥ
02,066.012d@039_0273	tasmād dhitaṃ jīvitāya naḥ kulasya janasya ca
02,066.012d@039_0274	tvaṃ cikīrṣasi ced vatsa samitraḥ sahabāndhavaḥ
02,066.012d@039_0275	sabhrātṛkas tvaṃ pārthena nityaṃ snehena vartaya
02,066.012d@039_0275	vaiśaṃpāyanaḥ
02,066.012d@039_0276	dhṛtarāṣṭravacaḥ śrutvā rājā duryodhanas tadā
02,066.012d@039_0277	cintayitvā muhūrtaṃ tu vidhinā codito 'bravīt
02,066.013a	gadāṃ gurvīṃ samudyamya tvaritaś ca vṛkodaraḥ
02,066.013c	svarathaṃ yojayitvāśu niryāta iti naḥ śrutam
02,066.014a	nakulaḥ khaḍgam ādāya carma cāpy aṣṭacandrakam
02,066.014c	sahadevaś ca rājā ca cakrur ākāram iṅgitaiḥ
02,066.015a	te tv āsthāya rathān sarve bahuśastraparicchadān
02,066.015c	abhighnanto rathavrātān senāyogāya niryayuḥ
02,066.016a	na kṣaṃsyante tathāsmābhir jātu viprakṛtā hi te
02,066.016c	draupadyāś ca parikleśaṃ kas teṣāṃ kṣantum arhati
02,066.017a	punar dīvyāma bhadraṃ te vanavāsāya pāṇḍavaiḥ
02,066.017c	evam etān vaśe kartuṃ śakṣyāmo bharatarṣabha
02,066.018a	te vā dvādaśa varṣāṇi vayaṃ vā dyūtanirjitāḥ
02,066.018c	praviśema mahāraṇyam ajinaiḥ prativāsitāḥ
02,066.019a	trayodaśaṃ ca sajane ajñātāḥ parivatsaram
02,066.019c	jñātāś ca punar anyāni vane varṣāṇi dvādaśa
02,066.020a	nivasema vayaṃ te vā tathā dyūtaṃ pravartatām
02,066.020c	akṣān uptvā punardyūtam idaṃ dīvyantu pāṇḍavāḥ
02,066.021a	etat kṛtyatamaṃ rājann asmākaṃ bharatarṣabha
02,066.021c	ayaṃ hi śakunir veda savidyām akṣasaṃpadam
02,066.022a	dṛḍhamūlā vayaṃ rājye mitrāṇi parigṛhya ca
02,066.022c	sāravad vipulaṃ sainyaṃ satkṛtya ca durāsadam
02,066.023a	te ca trayodaśe varṣe pārayiṣyanti ced vratam
02,066.023c	jeṣyāmas tān vayaṃ rājan rocatāṃ te paraṃtapa
02,066.024	dhṛtarāṣṭra uvāca
02,066.024a	tūrṇaṃ pratyānayasvaitān kāmaṃ vyadhvagatān api
02,066.024c	āgacchantu punardyūtam idaṃ kurvantu pāṇḍavāḥ
02,066.025	vaiśaṃpāyana uvāca
02,066.025a	tato droṇaḥ somadatto bāhlīkaś ca mahārathaḥ
02,066.025c	viduro droṇaputraś ca vaiśyāputraś ca vīryavān
02,066.026a	bhūriśravāḥ śāṃtanavo vikarṇaś ca mahārathaḥ
02,066.026c	mā dyūtam ity abhāṣanta śamo 'stv iti ca sarvaśaḥ
02,066.026d*0579_01	yathopajoṣaṃ vasatāṃ punardyūtapravṛttaye
02,066.027a	akāmānāṃ ca sarveṣāṃ suhṛdām arthadarśinām
02,066.027c	akarot pāṇḍavāhvānaṃ dhṛtarāṣṭraḥ sutapriyaḥ
02,066.028a	athābravīn mahārāja dhṛtarāṣṭraṃ janeśvaram
02,066.028c	putrahārdād dharmayuktaṃ gāndhārī śokakarśitā
02,066.029a	jāte duryodhane kṣattā mahāmatir abhāṣata
02,066.029c	nīyatāṃ paralokāya sādhv ayaṃ kulapāṃsanaḥ
02,066.030a	vyanadaj jātamātro hi gomāyur iva bhārata
02,066.030c	anto nūnaṃ kulasyāsya kuravas tan nibodhata
02,066.030d*0580_01	mā nimajjīḥ svadoṣeṇa mahāpsu tvaṃ hi bhārata
02,066.031a	mā bālānām aśiṣṭānām abhimaṃsthā matiṃ prabho
02,066.031c	mā kulasya kṣaye ghore kāraṇaṃ tvaṃ bhaviṣyasi
02,066.032a	baddhaṃ setuṃ ko nu bhindyād dhamec chāntaṃ ca pāvakam
02,066.032c	śame dhṛtān punaḥ pārthān kopayet ko nu bhārata
02,066.033a	smarantaṃ tvām ājamīḍha smārayiṣyāmy ahaṃ punaḥ
02,066.033c	śāstraṃ na śāsti durbuddhiṃ śreyase vetarāya vā
02,066.034a	na vai vṛddho bālamatir bhaved rājan kathaṃ cana
02,066.034c	tvannetrāḥ santu te putrā mā tvāṃ dīrṇāḥ prahāsiṣuḥ
02,066.034d*0581_01	tasmād ayaṃ mad vacanāt tyajyatāṃ kulapāṃsanaḥ
02,066.034d*0581_02	tathā te na kṛtaṃ rājan putrasnehān narādhipa
02,066.034d*0581_03	tasya prāptaṃ phalaṃ viddhi kulāntakaraṇāya ha
02,066.035a	śamena dharmeṇa parasya buddhyā; jātā buddhiḥ sāstu te mā pratīpā
02,066.035b*0582_01	na tad balaṃ yan mṛdunā virudhyate
02,066.035b*0582_02	mitraṃ dharmas tarasā sevitavyaḥ
02,066.035c	pradhvaṃsinī krūrasamāhitā śrīr; mṛduprauḍhā gacchati putrapautrān
02,066.036a	athābravīn mahārājo gāndhārīṃ dharmadarśinīm
02,066.036c	antaḥ kāmaṃ kulasyāstu na śakṣyāmi nivāritum
02,066.037a	yathecchanti tathaivāstu pratyāgacchantu pāṇḍavāḥ
02,066.037c	punardyūtaṃ prakurvantu māmakāḥ pāṇḍavaiḥ saha
02,067.001	vaiśaṃpāyana uvāca
02,067.001a	tato vyadhvagataṃ pārthaṃ prātikāmī yudhiṣṭhiram
02,067.001c	uvāca vacanād rājño dhṛtarāṣṭrasya dhīmataḥ
02,067.002a	upastīrṇā sabhā rājann akṣān uptvā yudhiṣṭhira
02,067.002c	ehi pāṇḍava dīvyeti pitā tvām āha bhārata
02,067.003	yudhiṣṭhira uvāca
02,067.003a	dhātur niyogād bhūtāni prāpnuvanti śubhāśubham
02,067.003c	na nivṛttis tayor asti devitavyaṃ punar yadi
02,067.004a	akṣadyūte samāhvānaṃ niyogāt sthavirasya ca
02,067.004c	jānann api kṣayakaraṃ nātikramitum utsahe
02,067.005	vaiśaṃpāyana uvāca
02,067.005a	iti bruvan nivavṛte bhrātṛbhiḥ saha pāṇḍavaḥ
02,067.005c	jānaṃś ca śakuner māyāṃ pārtho dyūtam iyāt punaḥ
02,067.005d*0583_01	asaṃbhave hemamayasya jantos
02,067.005d*0583_02	tathāpi rāmo lulubhe mṛgāya
02,067.005d*0583_03	prāyaḥ samāpannaparābhavāṇāṃ
02,067.005d*0583_04	dhiyo viparyastatarā bhavanti
02,067.006a	viviśus te sabhāṃ tāṃ tu punar eva mahārathāḥ
02,067.006c	vyathayanti sma cetāṃsi suhṛdāṃ bharatarṣabhāḥ
02,067.007a	yathopajoṣam āsīnāḥ punardyūtapravṛttaye
02,067.007c	sarvalokavināśāya daivenopanipīḍitāḥ
02,067.007d*0584_01	tān āgatān abhiprekṣya kṛpaṇaṃ kṣipram akṣavit
02,067.008	śakunir uvāca
02,067.008a	amuñcat sthaviro yad vo dhanaṃ pūjitam eva tat
02,067.008c	mahādhanaṃ glahaṃ tv ekaṃ śṛṇu me bharatarṣabha
02,067.009a	vayaṃ dvādaśa varṣāṇi yuṣmābhir dyūtanirjitāḥ
02,067.009c	praviśema mahāraṇyaṃ rauravājinavāsasaḥ
02,067.010a	trayodaśaṃ ca sajane ajñātāḥ parivatsaram
02,067.010c	jñātāś ca punar anyāni vane varṣāṇi dvādaśa
02,067.011a	asmābhir vā jitā yūyaṃ vane varṣāṇi dvādaśa
02,067.011c	vasadhvaṃ kṛṣṇayā sārdham ajinaiḥ prativāsitāḥ
02,067.012a	trayodaśe ca nirvṛtte punar eva yathocitam
02,067.012c	svarājyaṃ pratipattavyam itarair atha vetaraiḥ
02,067.013a	anena vyavasāyena sahāsmābhir yudhiṣṭhira
02,067.013c	akṣān uptvā punardyūtam ehi dīvyasva bhārata
02,067.013d*0585_01	atha sabhyāḥ sabhāmadhye samucchritakarās tadā
02,067.013d*0585_02	ūcur udvignamanasaḥ saṃvegāt sarva eva hi
02,067.014	sabhāsada ūcuḥ
02,067.014a	aho dhig bāndhavā nainaṃ bodhayanti mahad bhayam
02,067.014c	buddhyā bodhyaṃ na budhyante svayaṃ ca bharatarṣabhāḥ
02,067.015	vaiśaṃpāyana uvāca
02,067.015a	janapravādān subahūn iti śṛṇvan narādhipaḥ
02,067.015c	hriyā ca dharmasaṅgāc ca pārtho dyūtam iyāt punaḥ
02,067.016a	jānann api mahābuddhiḥ punardyūtam avartayat
02,067.016c	apy ayaṃ na vināśaḥ syāt kurūṇām iti cintayan
02,067.017	yudhiṣṭhira uvāca
02,067.017a	kathaṃ vai madvidho rājā svadharmam anupālayan
02,067.017c	āhūto vinivarteta dīvyāmi śakune tvayā
02,067.018	śakunir uvāca
02,067.018a	gavāśvaṃ bahudhenūkam aparyantam ajāvikam
02,067.018c	gajāḥ kośo hiraṇyaṃ ca dāsīdāsaṃ ca sarvaśaḥ
02,067.019a	eṣa no glaha evaiko vanavāsāya pāṇḍavāḥ
02,067.019c	yūyaṃ vayaṃ vā vijitā vasema vanam āśritāḥ
02,067.019d*0586_01	trayodaśaṃ ca vai varṣam ajñātāḥ sajane tathā
02,067.020a	anena vyavasāyena dīvyāma bharatarṣabha
02,067.020c	samutkṣepeṇa caikena vanavāsāya bhārata
02,067.021	vaiśaṃpāyana uvāca
02,067.021a	pratijagrāha taṃ pārtho glahaṃ jagrāha saubalaḥ
02,067.021c	jitam ity eva śakunir yudhiṣṭhiram abhāṣata
02,067.021d@040_0001	evaṃ daivabalāviṣṭo dharmarājo yudhiṣṭhiraḥ
02,067.021d@040_0002	bhīṣmadroṇair vāryamāṇo vidureṇa ca dhīmatā
02,067.021d@040_0003	yuyutsunā kṛpeṇātha saṃjayena ca bhārata
02,067.021d@040_0004	gāndhāryā pṛthayā caiva bhīmārjunayamais tathā
02,067.021d@040_0005	vikarṇena ca vīreṇa draupadyā drauṇinā tathā
02,067.021d@040_0006	somadattena ca tathā bāhlīkena ca dhīmatā
02,067.021d@040_0007	vārito 'tīva satataṃ na ca rājā niyacchati
02,067.021d@040_0008	evaṃ sa vāryamāṇo 'pi kaunteyo hitakāmyayā
02,067.021d@040_0009	devakāryārthasiddhyarthaṃ muhūrtaṃ kalir āviśat
02,067.021d@040_0010	āviṣṭaḥ kalinā rājañ śakuniṃ pratyabhāṣata
02,067.021d@040_0011	evaṃ bhavatv iti tadā vanavāsāya dīvyate
02,068.001	vaiśaṃpāyana uvāca
02,068.001a	vanavāsāya cakrus te matiṃ pārthāḥ parājitāḥ
02,068.001c	ajināny uttarīyāṇi jagṛhuś ca yathākramam
02,068.002a	ajinaiḥ saṃvṛtān dṛṣṭvā hṛtarājyān ariṃdamān
02,068.002c	prasthitān vanavāsāya tato duḥśāsano 'bravīt
02,068.003a	pravṛttaṃ dhārtarāṣṭrasya cakraṃ rājño mahātmanaḥ
02,068.003c	parābhūtāḥ pāṇḍuputrā vipattiṃ paramāṃ gatāḥ
02,068.004a	adya devāḥ saṃprayātāḥ samair vartmabhir asthalaiḥ
02,068.004c	guṇajyeṣṭhās tathā jyeṣṭhā bhūyāṃso yad vayaṃ paraiḥ
02,068.005a	narakaṃ pātitāḥ pārthā dīrghakālam anantakam
02,068.005c	sukhāc ca hīnā rājyāc ca vinaṣṭāḥ śāśvatīḥ samāḥ
02,068.006a	balena mattā ye te sma dhārtarāṣṭrān prahāsiṣuḥ
02,068.006c	te nirjitā hṛtadhanā vanam eṣyanti pāṇḍavāḥ
02,068.007a	citrān saṃnāhān avamuñcantu caiṣāṃ; vāsāṃsi divyāni ca bhānumanti
02,068.007c	nivāsyantāṃ rurucarmāṇi sarve; yathā glahaṃ saubalasyābhyupetāḥ
02,068.008a	na santi lokeṣu pumāṃsa īdṛśā; ity eva ye bhāvitabuddhayaḥ sadā
02,068.008c	jñāsyanti te ''tmānam ime 'dya pāṇḍavā; viparyaye ṣaṇḍhatilā ivāphalāḥ
02,068.008d*0587_01	svayaṃvare 'sau sthaviro 'pi mandadhīr
02,068.008d*0587_02	vṛthāmatiḥ sthaviro yajñasenaḥ
02,068.009a	ayaṃ hi vāsodaya īdṛśānāṃ; manasvināṃ kaurava mā bhaved vaḥ
02,068.009c	adīkṣitānām ajināni yadvad; balīyasāṃ paśyata pāṇḍavānām
02,068.009d*0588_01	svayaṃvare 'sau sthaviro 'pi mandadhīr
02,068.009d*0588_02	vṛthāmatiḥ suprajño yajñasenaḥ
02,068.009d*0588_03	mahīkṣitāṃ paśyatāṃ pāṇḍavānāṃ
02,068.010a	mahāprājñaḥ somako yajñasenaḥ; kanyāṃ pāñcālīṃ pāṇḍavebhyaḥ pradāya
02,068.010c	akārṣīd vai duṣkṛtaṃ neha santi; klībāḥ pārthāḥ patayo yājñasenyāḥ
02,068.010d*0589_01	saṃpaśyantyās te 'jinaiḥ saṃvṛtāṅgāḥ
02,068.011a	sūkṣmān prāvārān ajināni coditān; dṛṣṭvāraṇye nirdhanān apratiṣṭhān
02,068.011c	kāṃ tvaṃ prītiṃ lapsyase yājñaseni; patiṃ vṛṇīṣva yam ihānyam icchasi
02,068.012a	ete hi sarve kuravaḥ sametāḥ; kṣāntā dāntāḥ sudraviṇopapannāḥ
02,068.012c	eṣāṃ vṛṇīṣvaikatamaṃ patitve; na tvāṃ tapet kālaviparyayo 'yam
02,068.013a	yathāphalāḥ ṣaṇḍhatilā yathā carmamayā mṛgāḥ
02,068.013c	tathaiva pāṇḍavāḥ sarve yathā kākayavā api
02,068.014a	kiṃ pāṇḍavāṃs tvaṃ patitān upāsse; moghaḥ śramaḥ ṣaṇḍhatilān upāsya
02,068.014c	evaṃ nṛśaṃsaḥ paruṣāṇi pārthān; aśrāvayad dhṛtarāṣṭrasya putraḥ
02,068.015a	tad vai śrutvā bhīmaseno 'tyamarṣī; nirbhartsyoccais taṃ nigṛhyaiva roṣāt
02,068.015c	uvācedaṃ sahasaivopagamya; siṃho yathā haimavataḥ śṛgālam
02,068.016	bhīmasena uvāca
02,068.016a	krūra pāpajanair juṣṭam akṛtārthaṃ prabhāṣase
02,068.016c	gāndhāravidyayā hi tvaṃ rājamadhye vikatthase
02,068.017a	yathā tudasi marmāṇi vākśarair iha no bhṛśam
02,068.017c	tathā smārayitā te 'haṃ kṛntan marmāṇi saṃyuge
02,068.018a	ye ca tvām anuvartante kāmalobhavaśānugāḥ
02,068.018c	goptāraḥ sānubandhāṃs tān neṣyāmi yamasādanam
02,068.019	vaiśaṃpāyana uvāca
02,068.019a	evaṃ bruvāṇam ajinair vivāsitaṃ; duḥkhābhibhūtaṃ parinṛtyati sma
02,068.019c	madhye kurūṇāṃ dharmanibaddhamārgaṃ; gaur gaur iti smāhvayan muktalajjaḥ
02,068.020	bhīmasena uvāca
02,068.020a	nṛśaṃsaṃ paruṣaṃ krūraṃ śakyaṃ duḥśāsana tvayā
02,068.020c	nikṛtyā hi dhanaṃ labdhvā ko vikatthitum arhati
02,068.021a	mā ha sma sukṛtāṃl lokān gacchet pārtho vṛkodaraḥ
02,068.021c	yadi vakṣasi bhittvā te na pibec choṇitaṃ raṇe
02,068.022a	dhārtarāṣṭrān raṇe hatvā miṣatāṃ sarvadhanvinām
02,068.022c	śamaṃ gantāsmi nacirāt satyam etad bravīmi vaḥ
02,068.023	vaiśaṃpāyana uvāca
02,068.023a	tasya rājā siṃhagateḥ sakhelaṃ; duryodhano bhīmasenasya harṣāt
02,068.023c	gatiṃ svagatyānucakāra mando; nirgacchatāṃ pāṇḍavānāṃ sabhāyāḥ
02,068.024a	naitāvatā kṛtam ity abravīt taṃ; vṛkodaraḥ saṃnivṛttārdhakāyaḥ
02,068.024c	śīghraṃ hi tvā nihataṃ sānubandhaṃ; saṃsmāryāhaṃ prativakṣyāmi mūḍha
02,068.025a	etat samīkṣyātmani cāvamānaṃ; niyamya manyuṃ balavān sa mānī
02,068.025c	rājānugaḥ saṃsadi kauravāṇāṃ; viniṣkraman vākyam uvāca bhīmaḥ
02,068.026a	ahaṃ duryodhanaṃ hantā karṇaṃ hantā dhanaṃjayaḥ
02,068.026c	śakuniṃ cākṣakitavaṃ sahadevo haniṣyati
02,068.027a	idaṃ ca bhūyo vakṣyāmi sabhāmadhye bṛhad vacaḥ
02,068.027c	satyaṃ devāḥ kariṣyanti yan no yuddhaṃ bhaviṣyati
02,068.028a	suyodhanam imaṃ pāpaṃ hantāsmi gadayā yudhi
02,068.028c	śiraḥ pādena cāsyāham adhiṣṭhāsyāmi bhūtale
02,068.029a	vākyaśūrasya caivāsya paruṣasya durātmanaḥ
02,068.029c	duḥśāsanasya rudhiraṃ pātāsmi mṛgarāḍ iva
02,068.030	arjuna uvāca
02,068.030a	naiva vācā vyavasitaṃ bhīma vijñāyate satām
02,068.030c	itaś caturdaśe varṣe draṣṭāro yad bhaviṣyati
02,068.030d*0590_01	bhīmasena na te santi yeṣāṃ vairaṃ tvayā saha
02,068.030d*0590_02	mattā graheṣu sukhino na budhyante mahad bhayam
02,068.031a	duryodhanasya karṇasya śakuneś ca durātmanaḥ
02,068.031c	duḥśāsanacaturthānāṃ bhūmiḥ pāsyati śoṇitam
02,068.032a	asūyitāraṃ vaktāraṃ prasraṣṭāraṃ durātmanām
02,068.032c	bhīmasena niyogāt te hantāhaṃ karṇam āhave
02,068.033a	arjunaḥ pratijānīte bhīmasya priyakāmyayā
02,068.033c	karṇaṃ karṇānugāṃś caiva raṇe hantāsmi patribhiḥ
02,068.034a	ye cānye pratiyotsyanti buddhimohena māṃ nṛpāḥ
02,068.034c	tāṃś ca sarvāñ śitair bāṇair netāsmi yamasādanam
02,068.035a	caled dhi himavān sthānān niṣprabhaḥ syād divākaraḥ
02,068.035c	śaityaṃ somāt praṇaśyeta matsatyaṃ vicaled yadi
02,068.035d*0590a_01	draṣṭāro bhūmipālāḥ syur ito varṣe caturdaśe
02,068.036a	na pradāsyati ced rājyam ito varṣe caturdaśe
02,068.036c	duryodhano hi satkṛtya satyam etad bhaviṣyati
02,068.037	vaiśaṃpāyana uvāca
02,068.037a	ity uktavati pārthe tu śrīmān mādravatīsutaḥ
02,068.037c	pragṛhya vipulaṃ bāhuṃ sahadevaḥ pratāpavān
02,068.038a	saubalasya vadhaṃ prepsur idaṃ vacanam abravīt
02,068.038c	krodhasaṃraktanayano niḥśvasann iva pannagaḥ
02,068.039a	akṣān yān manyase mūḍha gāndhārāṇāṃ yaśohara
02,068.039c	naite 'kṣā niśitā bāṇās tvayaite samare vṛtāḥ
02,068.040a	yathā caivoktavān bhīmas tvām uddiśya sabāndhavam
02,068.040c	kartāhaṃ karmaṇas tasya kuru kāryāṇi sarvaśaḥ
02,068.041a	hantāsmi tarasā yuddhe tvāṃ vikramya sabāndhavam
02,068.041c	yadi sthāsyasi saṃgrāme kṣatradharmeṇa saubala
02,068.042a	sahadevavacaḥ śrutvā nakulo 'pi viśāṃ pate
02,068.042c	darśanīyatamo nṝṇām idaṃ vacanam abravīt
02,068.043a	suteyaṃ yajñasenasya dyūte 'smin dhṛtarāṣṭrajaiḥ
02,068.043c	yair vācaḥ śrāvitā rūkṣāḥ sthitair duryodhanapriye
02,068.044a	tān dhārtarāṣṭrān durvṛttān mumūrṣūn kālacoditān
02,068.044c	darśayiṣyāmi bhūyiṣṭham ahaṃ vaivasvatakṣayam
02,068.044d*0591_01	ulūkaṃ ca durātmānaṃ saubalasya sutaṃ priyam
02,068.044d*0591_02	krūraṃ hantāsmi samare taṃ vai krūraṃ narādhamam
02,068.045a	nideśād dharmarājasya draupadyāḥ padavīṃ caran
02,068.045c	nirdhārtarāṣṭrāṃ pṛthivīṃ kartāsmi nacirād iva
02,068.046a	evaṃ te puruṣavyāghrāḥ sarve vyāyatabāhavaḥ
02,068.046c	pratijñā bahulāḥ kṛtvā dhṛtarāṣṭram upāgaman
02,069.001	yudhiṣṭhira uvāca
02,069.001a	āmantrayāmi bharatāṃs tathā vṛddhaṃ pitāmaham
02,069.001c	rājānaṃ somadattaṃ ca mahārājaṃ ca bāhlikam
02,069.002a	droṇaṃ kṛpaṃ nṛpāṃś cānyān aśvatthāmānam eva ca
02,069.002c	viduraṃ dhṛtarāṣṭraṃ ca dhārtarāṣṭrāṃś ca sarvaśaḥ
02,069.002d*0592_01	saumadattiṃ mahāvīryaṃ vikarṇaṃ ca mahāmatim
02,069.003a	yuyutsuṃ saṃjayaṃ caiva tathaivānyān sabhāsadaḥ
02,069.003b*0593_01	gāndhārīṃ ca mahābhāgāṃ mātaraṃ ca pṛthāṃ tathā
02,069.003c	sarvān āmantrya gacchāmi draṣṭāsmi punar etya vaḥ
02,069.004	vaiśaṃpāyana uvāca
02,069.004a	na ca kiṃ cit tadocus te hriyā santo yudhiṣṭhiram
02,069.004c	manobhir eva kalyāṇaṃ dadhyus te tasya dhīmataḥ
02,069.005	vidura uvāca
02,069.005a	āryā pṛthā rājaputrī nāraṇyaṃ gantum arhati
02,069.005c	sukumārī ca vṛddhā ca nityaṃ caiva sukhocitā
02,069.006*0594_00	pāṇḍavā ūcuḥ
02,069.006*0594_01	tathety uktvābruvan sarve yathā no vadase 'nagha
02,069.006*0594_02	tvaṃ pitṛvyaḥ pitṛsamo vayaṃ ca tvatparāyaṇāḥ
02,069.006*0594_03	yathājñāpayase vidvaṃs tvaṃ hi naḥ paramo guruḥ
02,069.006*0594_04	yac cānyad api kartavyaṃ tad vidhatsva mahāmate
02,069.006a	iha vatsyati kalyāṇī satkṛtā mama veśmani
02,069.006c	iti pārthā vijānīdhvam agadaṃ vo 'stu sarvaśaḥ
02,069.007a	yudhiṣṭhira vijānīhi mamedaṃ bharatarṣabha
02,069.007c	nādharmeṇa jitaḥ kaś cid vyathate vai parājayāt
02,069.008a	tvaṃ vai dharmān vijānīṣe yudhāṃ vettā dhanaṃjayaḥ
02,069.008c	hantārīṇāṃ bhīmaseno nakulas tv arthasaṃgrahī
02,069.008d*0595_01	sahadevo nṛṇāṃ devo nityaṃ pṛṣṭhānugaḥ saha
02,069.008d*0595_02	sarvopadravanāśāya bhaviṣyati raṇotkaṭaḥ
02,069.009a	saṃyantā sahadevas tu dhaumyo brahmaviduttamaḥ
02,069.009c	dharmārthakuśalā caiva draupadī dharmacāriṇī
02,069.010a	anyonyasya priyāḥ sarve tathaiva priyavādinaḥ
02,069.010c	parair abhedyāḥ saṃtuṣṭāḥ ko vo na spṛhayed iha
02,069.011a	eṣa vai sarvakalyāṇaḥ samādhis tava bhārata
02,069.011c	nainaṃ śatrur viṣahate śakreṇāpi samo 'cyuta
02,069.012a	himavaty anuśiṣṭo 'si merusāvarṇinā purā
02,069.012c	dvaipāyanena kṛṣṇena nagare vāraṇāvate
02,069.013a	bhṛgutuṅge ca rāmeṇa dṛṣadvatyāṃ ca śaṃbhunā
02,069.013c	aśrauṣīr asitasyāpi maharṣer añjanaṃ prati
02,069.013d*0596_01	kalmāṣītīrasaṃsthasya gatas tvaṃ śiṣyatāṃ bhṛgoḥ
02,069.014a	draṣṭā sadā nāradasya dhaumyas te 'yaṃ purohitaḥ
02,069.014c	mā hārṣīḥ sāṃparāye tvaṃ buddhiṃ tām ṛṣipūjitām
02,069.015a	purūravasam ailaṃ tvaṃ buddhyā jayasi pāṇḍava
02,069.015c	śaktyā jayasi rājño 'nyān ṛṣīn dharmopasevayā
02,069.016a	aindre jaye dhṛtamanā yāmye kopavidhāraṇe
02,069.016c	visarge caiva kaubere vāruṇe caiva saṃyame
02,069.017a	ātmapradānaṃ saumyatvam adbhyaś caivopajīvanam
02,069.017c	bhūmeḥ kṣamā ca tejaś ca samagraṃ sūryamaṇḍalāt
02,069.018a	vāyor balaṃ viddhi sa tvaṃ bhūtebhyaś cātmasaṃbhavam
02,069.018c	agadaṃ vo 'stu bhadraṃ vo drakṣyāmi punarāgatān
02,069.019a	āpaddharmārthakṛcchreṣu sarvakāryeṣu vā punaḥ
02,069.019c	yathāvat pratipadyethāḥ kāle kāle yudhiṣṭhira
02,069.020a	āpṛṣṭo 'sīha kaunteya svasti prāpnuhi bhārata
02,069.020c	kṛtārthaṃ svastimantaṃ tvāṃ drakṣyāmaḥ punarāgatam
02,069.020d*0597_01	na hi vo vṛjinaṃ kiṃ cid veda kaś cit purā kṛtam
02,069.021	vaiśaṃpāyana uvāca
02,069.021a	evam uktas tathety uktvā pāṇḍavaḥ satyavikramaḥ
02,069.021c	bhīṣmadroṇau namaskṛtya prātiṣṭhata yudhiṣṭhiraḥ
02,070.000@041_0001	tataḥ saṃprasthite tatra dharmarāje tadā nṛpe
02,070.000@041_0002	janāḥ samastās taṃ draṣṭuṃ samāruruhur atvarāḥ
02,070.000@041_0003	tataḥ prāsādavaryāṇi vimānaśikharāṇi ca
02,070.000@041_0004	gopurāṇi ca sarvāṇi vṛkṣān anyāṃś ca sarvaśaḥ
02,070.000@041_0005	adhiruhya janaḥ śrīmān udāsīno vyalokayat
02,070.000@041_0006	na hi rathyās tathā śakyā gantuṃ bahujanākulāḥ
02,070.000@041_0007	āruhya te sma tān yatra dīnāḥ paśyanti pāṇḍavam
02,070.000@041_0008	padātiṃ varjitacchatraṃ celabhūṣaṇavarjitam
02,070.000@041_0009	valkalājinasaṃvītaṃ pārthaṃ dṛṣṭvā janās tadā
02,070.000@041_0010	janāḥ
02,070.000@041_0010	ūcur bahuvidhā vācaḥ śokopahatacetasaḥ
02,070.000@041_0011	yaṃ yāntam anuyānti sma caturaṅgabalaṃ mahat
02,070.000@041_0012	tam evaṃ kṛṣṇayā sārdham anuyānti sma pāṇḍavāḥ
02,070.000@041_0013	catvāro bhrātaraś caiva dhaumyaś caiva purohitaḥ
02,070.000@041_0014	bhīmārjunau vārayitvā nikṛtyā baddhakārmukau
02,070.000@041_0015	dharma evāsthito yena tyaktvā rājyaṃ mahātmanā
02,070.000@041_0016	yā na śakyā purā draṣṭuṃ bhūtair ākāśagair api
02,070.000@041_0017	tām adya kṛṣṇāṃ paśyanti rājamārgagatā janāḥ
02,070.000@041_0018	aṅgarāgocitāṃ kṛṣṇāṃ raktacandanasevinīm
02,070.000@041_0019	varṣam uṣṇaṃ ca śītaṃ ca neṣyaty āśu vivarṇatām
02,070.000@041_0020	adya nūnaṃ pṛthā devī satyam āviśya bhāṣate
02,070.000@041_0021	putrān snuṣāṃ ca devī tu draṣṭum adyātha nārhati
02,070.000@041_0022	nirguṇasyāpi putrasya kathaṃ syād duḥkhadarśanam
02,070.000@041_0023	kiṃ punar yasya loko 'yaṃ jito vṛttena kevalam
02,070.000@041_0024	ānṛśaṃsyam anukrośo dhṛtiḥ śīlaṃ damaḥ śamaḥ
02,070.000@041_0025	pāṇḍavaṃ śobhayanty ete ṣaḍ guṇāḥ puruṣottamam
02,070.000@041_0026	tasmāt tasyopaghātena prajāḥ paramapīḍitāḥ
02,070.000@041_0027	audakānīva sattvāni grīṣme salilasaṃkṣayāt
02,070.000@041_0028	pīḍayā pīḍitaṃ sarvaṃ jagat tasya jagatpateḥ
02,070.000@041_0029	mūlasyaivopaghātena vṛkṣaḥ puṣpaphalopagaḥ
02,070.000@041_0030	mūlaṃ hy eṣa manuṣyāṇāṃ dharmarājo mahādyutiḥ
02,070.000@041_0031	puṣpaṃ phalaṃ ca patraṃ ca śākhāś cāsyetare janāḥ
02,070.000@041_0032	te bhrātara iva kṣipraṃ saputrāḥ sahabāndhavāḥ
02,070.000@041_0033	gacchantam anugacchāmo yena gacchati pāṇḍavaḥ
02,070.000@041_0034	udyānāni parityajya kṣetrāṇi ca gṛhāṇi ca
02,070.000@041_0035	ekaduḥkhasukhāḥ pārtham anuyāmaḥ sudhārmikam
02,070.000@041_0036	samuddhṛtāni yānāni paridhvastājirāṇi ca
02,070.000@041_0037	upāttadhanadhānyāni hṛtasārāṇi sarvaśaḥ
02,070.000@041_0038	rajasāpy avakīrṇāni parityaktāni daivataiḥ
02,070.000@041_0039	mūṣakaiḥ paridhāvadbhir udbilair āvṛtāni ca
02,070.000@041_0040	apetodakadhūmāni hīnasaṃmārjanāni ca
02,070.000@041_0041	pranaṣṭabalikarmejyāmantrahomajapāni ca
02,070.000@041_0042	duṣkāleneva bhagnāni bhinnabhājanavanti ca
02,070.000@041_0043	asmattyaktāni veśmāni saubalaḥ pratipadyatām
02,070.000@041_0044	vanaṃ nagaram adyās tu yatra gacchanti pāṇḍavāḥ
02,070.000@041_0045	asmābhiś ca parityaktaṃ puraṃ saṃpadyatāṃ vanam
02,070.000@041_0046	bilāni daṃṣṭriṇaḥ sarve sthānāni mṛgapakṣiṇaḥ
02,070.000@041_0047	tyajantv asmadbhayād bhītā gajāḥ siṃhā vanāny api
02,070.000@041_0048	anākrāntaṃ prapadyantu sevyamānaṃ tyajantu ca
02,070.000@041_0049	tṛṇamāṃsaphalādānāṃ deśāṃs tu samṛgadvipān
02,070.000@041_0050	vaiśaṃpāyanaḥ
02,070.000@041_0050	vayaṃ pārthair vane samyak saha vatsyāma nirvṛtāḥ
02,070.000@041_0051	ity evaṃ vividhā vāco nānājanasamīritāḥ
02,070.000@041_0052	śuśrāva pārthaḥ śrutvā ca na vicakre 'sya mānasam
02,070.000@041_0053	tataḥ prāsādasaṃsthās tu samantād vai gṛhe gṛhe
02,070.000@041_0054	brāhmaṇakṣatriyaviśāṃ śūdrāṇāṃ caiva yoṣitaḥ
02,070.000@041_0055	tataḥ prāsādajālāni utpāṭyāvaraṇāni ca
02,070.000@041_0056	dadṛśuḥ pāṇḍavān dīnān valkalājinavāsasaḥ
02,070.000@041_0057	kṛṣṇāṃ cādṛṣṭapūrvāṃ tāṃ vrajantīṃ padbhir eva ca
02,070.000@041_0058	ekavastrāṃ rudantīṃ tāṃ muktakeśīṃ rajasvalām
02,070.000@041_0059	dṛṣṭvā tadā striyaḥ sarvā vivarṇavadanā bhṛśam
02,070.000@041_0060	vilapya bahudhā mohād duḥkhaśokena pīḍitāḥ
02,070.000@041_0061	hā hā hā dhig dhig ity uktvā netrair aśrūṇy avartayan
02,070.000@041_0062	janasyātha vacaḥ śrutvā sa rājā bhrātṛbhiḥ saha
02,070.000@041_0063	uddiśya vanavāsāya pratasthe kṛtaniścayaḥ
02,070.001	vaiśaṃpāyana uvāca
02,070.001a	tasmin saṃprasthite kṛṣṇā pṛthāṃ prāpya yaśasvinīm
02,070.001c	āpṛcchad bhṛśaduḥkhārtā yāś cānyās tatra yoṣitaḥ
02,070.002a	yathārhaṃ vandanāśleṣān kṛtvā gantum iyeṣa sā
02,070.002c	tato ninādaḥ sumahān pāṇḍavāntaḥpure 'bhavat
02,070.003a	kuntī ca bhṛśasaṃtaptā draupadīṃ prekṣya gacchatīm
02,070.003c	śokavihvalayā vācā kṛcchrād vacanam abravīt
02,070.004a	vatse śoko na te kāryaḥ prāpyedaṃ vyasanaṃ mahat
02,070.004c	strīdharmāṇām abhijñāsi śīlācāravatī tathā
02,070.005a	na tvāṃ saṃdeṣṭum arhāmi bhartṝn prati śucismite
02,070.005c	sādhvīguṇasamādhānair bhūṣitaṃ te kuladvayam
02,070.006a	sabhāgyāḥ kuravaś ceme ye na dagdhās tvayānaghe
02,070.006c	ariṣṭaṃ vraja panthānaṃ madanudhyānabṛṃhitā
02,070.007a	bhāviny arthe hi satstrīṇāṃ vaiklavyaṃ nopajāyate
02,070.007c	gurudharmābhiguptā ca śreyaḥ kṣipram avāpsyasi
02,070.008a	sahadevaś ca me putraḥ sadāvekṣyo vane vasan
02,070.008c	yathedaṃ vyasanaṃ prāpya nāsya sīden mahan manaḥ
02,070.009a	tathety uktvā tu sā devī sravannetrajalāvilā
02,070.009c	śoṇitāktaikavasanā muktakeśy abhiniryayau
02,070.010a	tāṃ krośantīṃ pṛthā duḥkhād anuvavrāja gacchatīm
02,070.010b*0598_01	pṛthāṃ dṛṣṭvā striyaḥ sarvā rurudur bhṛśaduḥkhitāḥ
02,070.010c	athāpaśyat sutān sarvān hṛtābharaṇavāsasaḥ
02,070.011a	rurucarmāvṛtatanūn hriyā kiṃ cid avāṅmukhān
02,070.011c	paraiḥ parītān saṃhṛṣṭaiḥ suhṛdbhiś cānuśocitān
02,070.012a	tadavasthān sutān sarvān upasṛtyātivatsalā
02,070.012c	sasvajānāvadac chokāt tat tad vilapatī bahu
02,070.013a	kathaṃ saddharmacāritravṛttasthitivibhūṣitān
02,070.013c	akṣudrān dṛḍhabhaktāṃś ca daivatejyāparān sadā
02,070.014a	vyasanaṃ vaḥ samabhyāgāt ko 'yaṃ vidhiviparyayaḥ
02,070.014c	kasyāpadhyānajaṃ cedam āgaḥ paśyāmi vo dhiyā
02,070.015a	syāt tu madbhāgyadoṣo 'yaṃ yāhaṃ yuṣmān ajījanam
02,070.015c	duḥkhāyāsabhujo 'tyarthaṃ yuktān apy uttamair guṇaiḥ
02,070.016a	kathaṃ vatsyatha durgeṣu vaneṣv ṛddhivinākṛtāḥ
02,070.016c	vīryasattvabalotsāhatejobhir akṛśāḥ kṛśāḥ
02,070.017a	yady etad aham ajñāsyaṃ vanavāso hi vo dhruvam
02,070.017c	śataśṛṅgān mṛte pāṇḍau nāgamiṣyaṃ gajāhvayam
02,070.018a	dhanyaṃ vaḥ pitaraṃ manye tapomedhānvitaṃ tathā
02,070.018c	yaḥ putrādhim asaṃprāpya svargecchām akarot priyām
02,070.019a	dhanyāṃ cātīndriyajñānām imāṃ prāptāṃ parāṃ gatim
02,070.019c	manye 'dya mādrīṃ dharmajñāṃ kalyāṇīṃ sarvathaiva hi
02,070.020a	ratyā matyā ca gatyā ca yayāham abhisaṃdhitā
02,070.020c	jīvitapriyatāṃ mahyaṃ dhig imāṃ kleśabhāginīm
02,070.020d*0599_01	dhig astu jīvitaṃ mahyaṃ kevalaṃ kleśabhājanam
02,070.020d@042_0001	putrakā na vihāsye vaḥ kṛcchralabdhān priyān sataḥ
02,070.020d@042_0002	sāhaṃ yāsyāmi hi vanaṃ hā kṛṣṇe kiṃ jahāsi mām
02,070.020d@042_0003	antavanty asudharme 'smin dhātrā kiṃ nu pramādataḥ
02,070.020d@042_0004	mamānto naiva vihitas tenāyur na jahāti mām
02,070.020d@042_0005	hā kṛṣṇa dvārakāvāsin kvāsi saṃkarṣaṇānuja
02,070.020d@042_0006	kasmān na trāyase duḥkhān māṃ cemāṃś ca narottamān
02,070.020d@042_0007	anādinidhanaṃ ye tvām anudhyāyanti vai narāḥ
02,070.020d@042_0008	tāṃs tvaṃ pāsīty ayaṃ vādaḥ sa gato vyarthatāṃ katham
02,070.020d@042_0009	ime saddharmamāhātmyayaśovīryānuvartinaḥ
02,070.020d@042_0010	nārhanti vyasanaṃ bhoktuṃ nanv eṣāṃ kriyatāṃ dayā
02,070.020d@042_0011	seyaṃ nītyarthavijñeṣu bhīṣmadroṇakṛpādiṣu
02,070.020d@042_0012	sthiteṣu kulanātheṣu katham āpad upāgatā
02,070.020d@042_0013	hā pāṇḍo hā mahārāja kvāsi kiṃ samupekṣase
02,070.020d@042_0014	putrān vivāsyataḥ sādhūn aribhir dyūtanirjitān
02,070.020d@042_0015	sahadeva nivartasva nanu tvam asi me priyaḥ
02,070.020d@042_0016	śarīrād api mādreya mā māṃ tyākṣīḥ kuputravat
02,070.020d@042_0017	vrajantu bhrātaras te 'mī yadi satyābhisaṃdhinaḥ
02,070.020d@042_0018	matparitrāṇajaṃ dharmam ihaiva tvam avāpnuhi
02,070.021a	evaṃ vilapatīṃ kuntīm abhisāntvya praṇamya ca
02,070.021c	pāṇḍavā vigatānandā vanāyaiva pravavrajuḥ
02,070.022a	vidurādayaś ca tām ārtāṃ kuntīm āśvāsya hetubhiḥ
02,070.022c	prāveśayan gṛhaṃ kṣattuḥ svayam ārtatarāḥ śanaiḥ
02,070.022d*0600_01	dhārtarāṣṭrastriyas tāś ca nikhilenopalabhya tat
02,070.022d*0600_02	gamanaṃ parikarṣaṃ ca kṛṣṇāyā dyūtamaṇḍale
02,070.022d*0600_03	ruruduḥ susvaraṃ sarvā vinindantyaḥ kurūn bhṛśam
02,070.022d*0600_04	dadhyuś ca suciraṃ kālaṃ karāsaktamukhāmbujāḥ
02,070.022d@043_0001	tataḥ śabdo mahān āsīt sarveṣām eva bhārata
02,070.022d@043_0002	antaḥpurāṇāṃ rudatāṃ dṛṣṭvā kuntīṃ tathāgatām
02,070.022d@043_0003	tasyāḥ snehaṃ tu putreṣu kṛpaṇān pāṇḍavāṃś ca vai
02,070.022d@043_0004	vaiśaṃpāyanaḥ
02,070.022d@043_0004	dṛṣṭvā kurustriyaḥ sarvā ruruduḥ śokavihvalāḥ
02,070.022d@043_0005	tataḥ kuntīṃ samutsṛjya tadā rājā yudhiṣṭhiraḥ
02,070.022d@043_0006	vane vastuṃ matiṃ kṛtvā pratasthe bhrātṛbhiḥ saha
02,070.022d@043_0007	tataḥ saṃprasthite pārthe niṣparicchadabhūṣaṇe
02,070.022d@043_0008	bhṛśaṃ duḥkhaṃ babhūvātha pure sarvajanasya vai
02,070.022d@043_0009	tato halahalāśabdo jajñe pārthasya pṛṣṭhataḥ
02,070.022d@043_0010	narāṇāṃ prekṣatāṃ yāntaṃ pāṇḍavaṃ bhṛśaduḥkhitam
02,070.022d@043_0011	tataḥ striyaḥ kauravavaṃśabhṛtyā
02,070.022d@043_0012	yāś cāpy anyā hastinasāhvaye 'pi
02,070.022d@043_0013	tāsāṃ nādaḥ prādur āsīt tadānīṃ
02,070.022d@043_0014	vanaṃ prayāte dharmarāje mahātmani
02,070.022d@043_0015	tāsāṃ nādo rudatīnāṃ babhūva
02,070.022d@043_0016	rājan duḥkhāt kurarīṇām ivoccaiḥ
02,070.022d@043_0017	tato nipetur brāhmaṇakṣatriyāṇāṃ
02,070.022d@043_0018	viṭchūdrāṇāṃ caiva bhāryāḥ samantāt
02,070.022d@043_0019	tanniryāṇe duḥkhitaḥ pauravargo
02,070.022d@043_0020	gajāhvaye 'tīva babhūva rājan
02,070.022d@043_0021	yathā purā gacchati rāghavo vanaṃ
02,070.022d@043_0022	śoko 'yodhyāyāṃ hīnarājyo babhūva
02,070.022d@043_0023	tathā śoko hastinasāhvaye 'bhūt
02,070.022d@043_0024	pārthe vanaṃ gacchati hīnarājye
02,070.022d@043_0025	tataś ca sarve ca janāḥ samantāt
02,070.022d@043_0026	striyaś ca vṛddhāś ca kumārakāś ca
02,070.022d@043_0027	tathā vanaṃ gacchati dharmarāje
02,070.022d@043_0028	śokenārtā rājamārgaṃ prapeduḥ
02,070.022d@043_0029	tataḥ prāsādaharmyeṣu gopureṣu ca bhūmiṣu
02,070.022d@043_0030	strīṇāṃ ca puruṣāṇāṃ ca sumahān nisvano 'bhavat
02,070.022d@043_0031	tataḥ śokasamāviṣṭaḥ pāṇḍavaḥ sapurohitaḥ
02,070.022d@043_0032	sa rājā rājamārgeṇa nṛnārīsaṃkulena ca
02,070.022d@043_0033	kathaṃ cin niryayau dhīmān kṛṣṇayā ca sahānujaiḥ
02,070.022d@043_0034	sa vardhamānadvāreṇa niḥsṛtya gajasāhvayāt
02,070.022d@043_0035	nivartayām āsa ca taṃ janaughaṃ duḥkhitaṃ bahu
02,070.022d@043_0036	visṛjyamānaḥ pārthena janaughaḥ śokasaṃkulaḥ
02,070.022d@043_0037	purasya na nivarteta pārthasnehāt tathā nṛpa
02,070.022d@043_0038	tato 'bravīd dharmarājo janaughaṃ snehasaṃyutam
02,070.022d@043_0039	janasya hi kṛtasneho bāṣpagadgadayā girā
02,070.022d@043_0040	yūyaṃ hi suhṛdo 'smākam asmān kṛtvā pradakṣiṇam
02,070.022d@043_0041	vṛddhair bālaiḥ saha strībhir nivartadhvaṃ gṛhān prati
02,070.022d@043_0042	visṛjya khedaṃ deśaṃ ca bhrātṛbhiḥ saha kṛṣṇayā
02,070.022d@043_0043	vane dvādaśa varṣāṇi vatsyāmy ekaṃ ca vai tathā
02,070.022d@043_0044	draṣṭā vaḥ punar etyāsmi sarve saṃmantum arhatha
02,070.022d@043_0045	śrutvā ca dharmarājasya vākyāni karuṇāni ca
02,070.022d@043_0046	ruruduḥ sarvato rājan sarve paurāḥ striyaś ca vai
02,070.022d@043_0047	uttarīyaiḥ karaiś caiva saṃchādya vadanāni ca
02,070.022d@043_0048	tajjanāḥ śokasaṃtaptā muhūrtaṃ pitṛmātṛvat
02,070.022d@043_0049	hṛdayaiḥ śūnyabhūtais tair dharmarājapravāsajam
02,070.022d@043_0050	duḥkhaṃ saṃtārayanti sma naṣṭasaṃjñā ivābhavan
02,070.022d@043_0051	te vinīya tam āyāsaṃ dharmarājaviyogajam
02,070.022d@043_0052	śanair bruvaṃs tadānyonyaṃ vinaṣṭāḥ sma vayaṃ tv iti
02,070.022d@043_0053	tato visṛjya tān rājan prayātāḥ pāṇḍavās tadā
02,070.022d@043_0054	tataḥ sarve dvijā rājan paurāś ca strīgaṇaiḥ saha
02,070.022d@043_0055	vimṛśya vilapitvā ca snehāt pārthaṃ yayuḥ punaḥ
02,070.022d@043_0056	prākrośan bahudhā tatra vilapantaḥ punaḥ punaḥ
02,070.022d@043_0057	pāpaṃ prajānāṃ dharmād dhi dṛśyate balavattaram
02,070.022d@043_0058	śriyā hīnā babhūvuś ca pārthāś cāpi sudhārmikāḥ
02,070.022d@043_0059	evam atyarthakāruṇyaṃ vaca āsīj janasya ha
02,070.022d@043_0060	tataḥ ke cin mahātmānaṃ vilapanti yudhiṣṭhiram
02,070.022d@043_0061	apare bhīmasenaṃ tu vilapanti punaḥ punaḥ
02,070.022d@043_0062	ke cid vai vilapanti sma pārthaṃ śastrabhṛtāṃ varam
02,070.022d@043_0063	kāruṇyān nakulaṃ ke cit sahadevaṃ tathāpare
02,070.022d@043_0064	kṛṣṇāṃ ca rājaputrīṃ tāṃ satataṃ sukhasaṃyutām
02,070.022d@043_0065	anarhāṃ vanavāsasya vilapanty atha cāpare
02,070.022d@043_0066	teṣāṃ guṇāṃs tathoddiśya vilapyātha punaḥ punaḥ
02,070.022d@043_0067	evam ūcur mahārāja muhur jānapadās tathā
02,070.022d@043_0068	teṣāṃ vilapitaṃ śrutvā kuravaḥ sasuhṛdgaṇāḥ
02,070.022d@043_0069	strīṇāṃ ca puruṣāṇāṃ ca duḥkhitāḥ prayayur hriyā
02,070.022d@043_0070	tataḥ pārthān samālokya rājan yātān vanaṃ prati
02,070.022d@043_0071	bhīṣmadroṇakṛpāś caiva drauṇiś caiva tu saṃjayaḥ
02,070.022d@043_0072	viduraś ca vikarṇaś ca tathānye kurupuṃgavāḥ
02,070.022d@043_0073	viprāḥ paurāś ca rājendra tān yayuḥ śokakarśitāḥ
02,070.022d@043_0074	na kaś cid abravīt tatra dhārtarāṣṭrabhayāt tadā
02,070.022d@043_0075	tataḥ ke cid bruvanti sma brāhmaṇā nirbhayās tadā
02,070.022d@043_0076	śocamānān pāṇḍusutān atīva bharatarṣabha
02,070.022d@043_0077	viṣamaṃ paśyate rājā sarvadā tamasā vṛtaḥ
02,070.022d@043_0078	dhṛtarāṣṭraḥ sudurbuddhir na ca dharmaṃ prapaśyati
02,070.022d@043_0079	na hi pāpam apāpātmā rocayiṣyati pāṇḍavaḥ
02,070.022d@043_0080	bhīmo vā balināṃ śreṣṭho jiṣṇur vā rathināṃ varaḥ
02,070.022d@043_0081	kuta eva mahāprājñau mādrīputrau kariṣyataḥ
02,070.022d@043_0082	tad rājyaṃ pitṛtaḥ prāptaṃ dhṛtarāṣṭro na mṛṣyate
02,070.022d@043_0083	bhīṣmadroṇakṛpādīnām adharmam akhilaṃ bhavet
02,070.022d@043_0084	dyūtaṃ vārayituṃ śaktā na śekus tatra te tadā
02,070.022d@043_0085	vivāsyamānān āraṇye chaladyūtena pāṇḍavān
02,070.022d@043_0086	piteva hi nṛpo 'smākam abhūc chāṃtanavaḥ purā
02,070.022d@043_0087	vicitravīryo rājarṣiḥ pāṇḍuś caiva sudhārmikaḥ
02,070.022d@043_0088	asmin vai puruṣavyāghre vipravāsaṃ gate sati
02,070.022d@043_0089	dharmaśīlān imān prājñān sahitān pañca pāṇḍavān
02,070.022d@043_0090	dhṛtarāṣṭraḥ saputro vai nityaṃ duṣṭo na mṛṣyate
02,070.022d@043_0091	vayam etad amṛṣyantaḥ sarva eva purottamāt
02,070.022d@043_0092	kurūn vihāya gacchāmo yatra yāti yudhiṣṭhiraḥ
02,070.022d@043_0093	tāṃs tathā vadato viprān duḥkhitān duḥkhakarśitaḥ
02,070.022d@043_0094	uvāca paramaprīto dharmarājo yudhiṣṭhiraḥ
02,070.022d@043_0095	paro vṛddho guruśreṣṭho dhṛtarāṣṭraḥ pitā mama
02,070.022d@043_0096	avaśyakāryā tatprītir asmābhir iti no vratam
02,070.022d@043_0097	bhavantaḥ suhṛdo 'smākam asmān kṛtvā pradakṣiṇam
02,070.022d@043_0098	putrair dāraiś ca dāsaiś ca nivartadhvaṃ gṛhān prati
02,070.022d@043_0099	draṣṭā vaḥ punar evāsmi trayodaśasamāgame
02,070.022d@043_0100	janamejayaḥ
02,070.022d@043_0100	ity uktvā dharmarājo 'tha tūṣṇīṃ bhūtvā yayau tadā
02,070.022d@043_0101	kathaṃ prayātāḥ pārthās te purād āraṇyakaṃ prati
02,070.022d@043_0102	vaiśaṃpāyanaḥ
02,070.022d@043_0102	nikṛtyā dhārtarāṣṭraiś ca tan me brūhi dvijottama
02,070.022d@043_0103	tathā vṛttaṃ mahārāja pārthānāṃ gamanaṃ śṛṇu
02,070.022d@043_0104	yathā rāmaḥ puraṃ tyaktvā purāyodhyāṃ vanaṃ yayau
02,070.022d@043_0105	lakṣmaṇena saha bhrātrā sītayā caiva bhāryayā
02,070.022d@043_0106	kaikeyyā kubjayā caiva rājñā daśarathena ca
02,070.022d@043_0107	rājyād vibhraṃśitas tais tu śriyaṃ tyaktvā vanaṃ yayau
02,070.022d@043_0108	tathaiva pāṇḍuputro 'tha dharmarājo nṛpottamaḥ
02,070.022d@043_0109	duryodhanena nīcena balinā saubalena ca
02,070.022d@043_0110	rājñā ca dhṛtarāṣṭreṇa chaladyūte tribhiḥ sthitaiḥ
02,070.022d@043_0111	rājyād vibhraṃśito rājā satāṃ dharmam anusmaran
02,070.022d@043_0112	puraṃ nāgāhvayaṃ tyaktvā śriyaṃ caiva sudurlabhām
02,070.022d@043_0113	bhrātṛbhiḥ saha rājendra kṛṣṇayā saha bhāryayā
02,070.022d@043_0114	rāmo yathā mahārāja dharmarājo yayau tathā
02,070.023a	rājā ca dhṛtarāṣṭraḥ sa śokākulitacetanaḥ
02,070.023a*0601_01	**** **** putrāṇām anayaṃ tadā
02,070.023a*0601_02	dhyāyann udvignahṛdayaḥ śāntiṃ na smādhyagacchata
02,070.023a*0601_03	sa cintayann anekāgraḥ
02,070.023c	kṣattuḥ saṃpreṣayām āsa śīghram āgamyatām iti
02,070.024a	tato jagāma viduro dhṛtarāṣṭraniveśanam
02,070.024c	taṃ paryapṛcchat saṃvigno dhṛtarāṣṭro narādhipaḥ
02,071.000*0602_00	vaiśaṃpāyana uvāca
02,071.000*0602_01	tam āgatam atho rājā viduraṃ dīrghadarśinam
02,071.000*0602_02	sāśaṅka iva papraccha dhṛtarāṣṭro 'mbikāsutaḥ
02,071.001	dhṛtarāṣṭra uvāca
02,071.001a	kathaṃ gacchati kaunteyo dharmarājo yudhiṣṭhiraḥ
02,071.001c	bhīmasenaḥ savyasācī mādrīputrau ca tāv ubhau
02,071.002a	dhaumyaś caiva kathaṃ kṣattar draupadī vā tapasvinī
02,071.002c	śrotum icchāmy ahaṃ sarvaṃ teṣām aṅgaviceṣṭitam
02,071.003	vidura uvāca
02,071.003a	vastreṇa saṃvṛtya mukhaṃ kuntīputro yudhiṣṭhiraḥ
02,071.003c	bāhū viśālau kṛtvā tu bhīmo gacchati pāṇḍavaḥ
02,071.004a	sikatā vapan savyasācī rājānam anugacchati
02,071.004c	mādrīputraḥ sahadevo mukham ālipya gacchati
02,071.005a	pāṃsūpaliptasarvāṅgo nakulaś cittavihvalaḥ
02,071.005c	darśanīyatamo loke rājānam anugacchati
02,071.006a	kṛṣṇā keśaiḥ praticchādya mukham āyatalocanā
02,071.006c	darśanīyā prarudatī rājānam anugacchati
02,071.007a	dhaumyo yāmyāni sāmāni raudrāṇi ca viśāṃ pate
02,071.007c	gāyan gacchati mārgeṣu kuśān ādāya pāṇinā
02,071.008	dhṛtarāṣṭra uvāca
02,071.008a	vividhānīha rūpāṇi kṛtvā gacchanti pāṇḍavāḥ
02,071.008c	tan mamācakṣva vidura kasmād evaṃ vrajanti te
02,071.009	vidura uvāca
02,071.009a	nikṛtasyāpi te putrair hṛte rājye dhaneṣu ca
02,071.009c	na dharmāc calate buddhir dharmarājasya dhīmataḥ
02,071.010a	yo 'sau rājā ghṛṇī nityaṃ dhārtarāṣṭreṣu bhārata
02,071.010c	nikṛtyā krodhasaṃtapto nonmīlayati locane
02,071.011a	nāhaṃ janaṃ nirdaheyaṃ dṛṣṭvā ghoreṇa cakṣuṣā
02,071.011c	sa pidhāya mukhaṃ rājā tasmād gacchati pāṇḍavaḥ
02,071.012a	yathā ca bhīmo vrajati tan me nigadataḥ śṛṇu
02,071.012c	bāhvor bale nāsti samo mameti bharatarṣabha
02,071.013a	bāhū viśālau kṛtvā tu tena bhīmo 'pi gacchati
02,071.013c	bāhū darśayamāno hi bāhudraviṇadarpitaḥ
02,071.013e	cikīrṣan karma śatrubhyo bāhudravyānurūpataḥ
02,071.014a	pradiśañ śarasaṃpātān kuntīputro 'rjunas tadā
02,071.014c	sikatā vapan savyasācī rājānam anugacchati
02,071.015a	asaktāḥ sikatās tasya yathā saṃprati bhārata
02,071.015c	asaktaṃ śaravarṣāṇi tathā mokṣyati śatruṣu
02,071.016a	na me kaś cid vijānīyān mukham adyeti bhārata
02,071.016c	mukham ālipya tenāsau sahadevo 'pi gacchati
02,071.017a	nāhaṃ manāṃsy ādadeyaṃ mārge strīṇām iti prabho
02,071.017c	pāṃsūpacitasarvāṅgo nakulas tena gacchati
02,071.018a	ekavastrā tu rudatī muktakeśī rajasvalā
02,071.018c	śoṇitāktārdravasanā draupadī vākyam abravīt
02,071.019a	yatkṛte 'ham imāṃ prāptā teṣāṃ varṣe caturdaśe
02,071.019c	hatapatyo hatasutā hatabandhujanapriyāḥ
02,071.020a	bandhuśoṇitadigdhāṅgyo muktakeśyo rajasvalāḥ
02,071.020c	evaṃ kṛtodakā nāryaḥ pravekṣyanti gajāhvayam
02,071.021a	kṛtvā tu nairṛtān darbhān dhīro dhaumyaḥ purohitaḥ
02,071.021c	sāmāni gāyan yāmyāni purato yāti bhārata
02,071.022a	hateṣu bhārateṣv ājau kurūṇāṃ guravas tadā
02,071.022c	evaṃ sāmāni gāsyantīty uktvā dhaumyo 'pi gacchati
02,071.022d*0603_01	prasthāpya pāṇḍavaśreṣṭhān niḥśeṣas te bhaviṣyati
02,071.022d*0603_02	iti dhaumyo vyavasito raudrasāmāni gāyati
02,071.022d*0603_02	dhṛtarāṣṭraḥ
02,071.022d*0603_03	kim abruvan nāgarikāḥ kiṃ vai jānapadā janāḥ
02,071.022d*0603_04	viduraḥ
02,071.022d*0603_04	sarvaṃ tattvena cācakṣva kṣattaḥ sarvam aśeṣataḥ
02,071.022d*0603_05	brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrā ye 'nye vadanty atha
02,071.022d*0603_06	tac chṛṇuṣva mahārāja tvatkṛte ca mayā tava
02,071.023a	hā hā gacchanti no nāthāḥ samavekṣadhvam īdṛśam
02,071.023b*0604_01	aho dhik kuruvṛddhānāṃ bālānām iva ceṣṭitam
02,071.023b*0604_02	rāṣṭrebhyaḥ pāṇḍudāyādāṃl lobhān nirvāsayanti ye
02,071.023b*0604_03	anāthāḥ sma vayaṃ sarve viyuktāḥ pāṇḍunandanaiḥ
02,071.023b*0604_04	durvinīteṣu lubdheṣu kā prītiḥ kauraveṣu naḥ
02,071.023c	iti paurāḥ suduḥkhārtāḥ krośanti sma samantataḥ
02,071.024a	evam ākāraliṅgais te vyavasāyaṃ manogatam
02,071.024c	kathayantaḥ sma kaunteyā vanaṃ jagmur manasvinaḥ
02,071.025a	evaṃ teṣu narāgryeṣu niryatsu gajasāhvayāt
02,071.025c	anabhre vidyutaś cāsan bhūmiś ca samakampata
02,071.026a	rāhur agrasad ādityam aparvaṇi viśāṃ pate
02,071.026c	ulkā cāpy apasavyaṃ tu puraṃ kṛtvā vyaśīryata
02,071.027a	pravyāharanti kravyādā gṛdhragomāyuvāyasāḥ
02,071.027c	devāyatanacaityeṣu prākārāṭṭālakeṣu ca
02,071.028a	evam ete mahotpātā vanaṃ gacchati pāṇḍave
02,071.028c	bhāratānām abhāvāya rājan durmantrite tava
02,071.028d*0605_00	vaiśaṃpāyana uvāca
02,071.028d*0605_01	evaṃ pravadator eva tayos tatra viśāṃ pate
02,071.028d*0605_02	dhṛtarāṣṭrasya rājñaś ca vidurasya ca dhīmataḥ
02,071.028d*0606_00	vaiśaṃpāyanaḥ
02,071.028d*0606_01	evam uktvā tu viduras tūṣṇīm āsīd viśāṃ pate
02,071.029a	nāradaś ca sabhāmadhye kurūṇām agrataḥ sthitaḥ
02,071.029c	maharṣibhiḥ parivṛto raudraṃ vākyam uvāca ha
02,071.030a	itaś caturdaśe varṣe vinaṅkṣyantīha kauravāḥ
02,071.030c	duryodhanāparādhena bhīmārjunabalena ca
02,071.031a	ity uktvā divam ākramya kṣipram antaradhīyata
02,071.031c	brāhmīṃ śriyaṃ suvipulāṃ bibhrad devarṣisattamaḥ
02,071.031d@044_0001	tataḥ paurāś ca dīnās te gate pārthe vanaṃ tadā
02,071.031d@044_0002	gāvo hīnā yathā vatsaiḥ puraṃ praviviśuḥ punaḥ
02,071.031d@044_0003	tad ahṛṣṭam ivākūjaṃ gatotsavam ivābhavat
02,071.031d@044_0004	nagaraṃ hastinapuraṃ sastrībhṛtyakumārakam
02,071.031d@044_0005	sarve cāsan nirutsāhā vyādhinā bādhitā yathā
02,071.031d@044_0006	pārthān prati narā nityaṃ cintāśokaparāyaṇāḥ
02,071.031d@044_0007	tatra tatra kathāṃ cakruḥ samāsādya parasparam
02,071.031d@044_0008	kuntī ca bhṛśaduḥkhārtā putraiḥ sarvair vivarjitā
02,071.031d@044_0009	hīnavatsā yathā dhenur vilalāpa suduḥkhitā
02,071.031d@044_0010	vanaṃ gate dharmarāje duḥkhaśokaparāyaṇāḥ
02,071.031d@044_0011	babhūvuḥ kauravā vṛddhā bhṛśaṃ śokena pīḍitāḥ
02,071.031d@044_0012	tataḥ paurajanaḥ sarvaḥ śocann āste janādhipam
02,071.031d@044_0013	kurvāṇāś ca kathās tatra brāhmaṇāḥ pārthivaṃ prati
02,071.031d@044_0013	brāhmaṇāḥ
02,071.031d@044_0014	kathaṃ nu rājā dharmātmā vane vasati nirjane
02,071.031d@044_0015	tasyānujāś ca te nityaṃ kṛṣṇā ca drupadātmajā
02,071.031d@044_0016	sukhārhāpi ca duḥkhārtā kṛṣṇā vasati sā vane
02,071.031d@044_0017	evaṃ paurāś ca viprāś ca sadārāḥ sahaputrakāḥ
02,071.031d@044_0018	smarantaḥ pāṇḍavān sarve babhūvur bhṛśaduḥkhitāḥ
02,071.031d@044_0019	āviddhā iva śastreṇa nābhyanandan kathaṃ cana
02,071.031d@044_0020	saṃbhāṣyamāṇā api te na kiṃ cit pratyapūjayan
02,071.031d@044_0021	nabhuktvā naśayitvā te divā vā yadi vā niśi
02,071.031d@044_0022	śokopahatavijñānā naṣṭasaṃjñā ivābhavan
02,071.031d@044_0023	yadavasthā babhūvārtā ayodhyā nagarī purā
02,071.031d@044_0024	rāme vanaṃ gate duḥkhād dhṛtarājye salakṣmaṇe
02,071.031d@044_0025	tadavasthaṃ babhūvārtam adyedaṃ gajasāhvayam
02,071.031d@044_0026	vaiśaṃpāyanaḥ
02,071.031d@044_0026	gate pārthe vanaṃ duḥkhād dhṛtarājye sahānujaiḥ
02,071.031d@044_0027	vidurasya vacaḥ śrutvā nāgarasya giraṃ ca vai
02,071.031d@044_0028	bhayān mumoha śokāc ca dhṛtarāṣṭraḥ sabāndhavaḥ
02,071.032a	tato duryodhanaḥ karṇaḥ śakuniś cāpi saubalaḥ
02,071.032c	droṇaṃ dvīpam amanyanta rājyaṃ cāsmai nyavedayan
02,071.033a	athābravīt tato droṇo duryodhanam amarṣaṇam
02,071.033c	duḥśāsanaṃ ca karṇaṃ ca sarvān eva ca bhāratān
02,071.034a	avadhyān pāṇḍavān āhur devaputrān dvijātayaḥ
02,071.034c	ahaṃ tu śaraṇaṃ prāptān vartamāno yathābalam
02,071.035a	gatān sarvātmanā bhaktyā dhārtarāṣṭrān sarājakān
02,071.035c	notsahe samabhityaktuṃ daivamūlam ataḥ param
02,071.036a	dharmataḥ pāṇḍuputrā vai vanaṃ gacchanti nirjitāḥ
02,071.036c	te ca dvādaśa varṣāṇi vane vatsyanti kauravāḥ
02,071.037a	caritabrahmacaryāś ca krodhāmarṣavaśānugāḥ
02,071.037c	vairaṃ pratyānayiṣyanti mama duḥkhāya pāṇḍavāḥ
02,071.038a	mayā tu bhraṃśito rājyād drupadaḥ sakhivigrahe
02,071.038c	putrārtham ayajat krodhād vadhāya mama bhārata
02,071.039a	yājopayājatapasā putraṃ lebhe sa pāvakāt
02,071.039c	dhṛṣṭadyumnaṃ draupadīṃ ca vedīmadhyāt sumadhyamām
02,071.039d*0607_01	dhṛṣṭadyumnas tu pārthānāṃ śyālaḥ saṃbandhitāṃ gataḥ
02,071.039d*0607_02	pāṇḍavānāṃ priyataras tasmān māṃ bhayam āviśat
02,071.040a	jvālāvarṇo devadatto dhanuṣmān kavacī śarī
02,071.040c	martyadharmatayā tasmād iti māṃ bhayam āviśat
02,071.041a	gato hi pakṣatāṃ teṣāṃ pārṣataḥ puruṣarṣabhaḥ
02,071.041b*0608_01	rathātirathasaṃkhyāyāṃ yo 'graṇīr arjuno yuvā
02,071.041c	sṛṣṭaprāṇo bhṛśataraṃ tasmād yotsye tavāribhiḥ
02,071.041d*0609_01	kim anyad duḥkham adhikaṃ paramaṃ bhuvi kauravāḥ
02,071.041d*0609_02	dhṛṣṭadyumno droṇamṛtyur iti viprathitaṃ vacaḥ
02,071.042a	madvadhāya śruto hy eṣa loke cāpy ativiśrutaḥ
02,071.042c	nūnaṃ so 'yam anuprāptas tvatkṛte kālaparyayaḥ
02,071.043a	tvaritāḥ kuruta śreyo naitad etāvatā kṛtam
02,071.043c	muhūrtaṃ sukham evaitat tālacchāyeva haimanī
02,071.044a	yajadhvaṃ ca mahāyajñair bhogān aśnīta datta ca
02,071.044c	itaś caturdaśe varṣe mahat prāpsyatha vaiśasam
02,071.044c*0610_01	**** **** vṛtte bhīrubhayaṃkaram
02,071.044c*0610_02	duryodhana mahābāho
02,071.045a	duryodhana niśamyaitat pratipadya yathecchasi
02,071.045c	sāma vā pāṇḍaveyeṣu prayuṅkṣva yadi manyase
02,071.046	vaiśaṃpāyana uvāca
02,071.046a	droṇasya vacanaṃ śrutvā dhṛtarāṣṭro 'bravīd idam
02,071.046c	samyag āha guruḥ kṣattar upāvartaya pāṇḍavān
02,071.047a	yadi vā na nivartante satkṛtā yāntu pāṇḍavāḥ
02,071.047c	saśastrarathapādātā bhogavantaś ca putrakāḥ
02,072.001	vaiśaṃpāyana uvāca
02,072.001a	vanaṃ gateṣu pārtheṣu nirjiteṣu durodare
02,072.001c	dhṛtarāṣṭraṃ mahārāja tadā cintā samāviśat
02,072.002a	taṃ cintayānam āsīnaṃ dhṛtarāṣṭraṃ janeśvaram
02,072.002c	niḥśvasantam anekāgram iti hovāca saṃjayaḥ
02,072.003a	avāpya vasusaṃpūrṇāṃ vasudhāṃ vasudhādhipa
02,072.003c	pravrājya pāṇḍavān rājyād rājan kim anuśocasi
02,072.004	dhṛtarāṣṭra uvāca
02,072.004a	aśocyaṃ tu kutas teṣāṃ yeṣāṃ vairaṃ bhaviṣyati
02,072.004c	pāṇḍavair yuddhaśauṇḍair hi mitravadbhir mahārathaiḥ
02,072.005	saṃjaya uvāca
02,072.005a	tavedaṃ sukṛtaṃ rājan mahad vairaṃ bhaviṣyati
02,072.005c	vināśaḥ sarvalokasya sānubandho bhaviṣyati
02,072.006a	vāryamāṇo 'pi bhīṣmeṇa droṇena vidureṇa ca
02,072.006c	pāṇḍavānāṃ priyāṃ bhāryāṃ draupadīṃ dharmacāriṇīm
02,072.007a	prāhiṇod ānayeheti putro duryodhanas tava
02,072.007c	sūtaputraṃ sumandātmā nirlajjaḥ prātikāminam
02,072.007d*0611_01	prāhiṇod draupadīhetor ānayeti punaḥ punaḥ
02,072.008	dhṛtarāṣṭra uvāca
02,072.008a	yasmai devāḥ prayacchanti puruṣāya parābhavam
02,072.008c	buddhiṃ tasyāpakarṣanti so 'pācīnāni paśyati
02,072.009a	buddhau kaluṣabhūtāyāṃ vināśe pratyupasthite
02,072.009c	anayo nayasaṃkāśo hṛdayān nāpasarpati
02,072.010a	anarthāś cārtharūpeṇa arthāś cānartharūpiṇaḥ
02,072.010c	uttiṣṭhanti vināśānte naraṃ tac cāsya rocate
02,072.011a	na kālo daṇḍam udyamya śiraḥ kṛntati kasya cit
02,072.011c	kālasya balam etāvad viparītārthadarśanam
02,072.012a	āsāditam idaṃ ghoraṃ tumulaṃ lomaharṣaṇam
02,072.012c	pāñcālīm apakarṣadbhiḥ sabhāmadhye tapasvinīm
02,072.012d*0612_01	raktatvak*nakhīṃ śyāmāṃ pūrṇacandranibhānanām
02,072.012d*0612_02	śucismitāṃ * * * * * * * manalātmajām
02,072.013a	ayonijāṃ rūpavatīṃ kule jātāṃ vibhāvarīm
02,072.013c	ko nu tāṃ sarvadharmajñāṃ paribhūya yaśasvinīm
02,072.014a	paryānayet sabhāmadhyam ṛte durdyūtadevinam
02,072.014b*0613_01	keśagraham anuprāptāṃ krośantīṃ kurarīm iva
02,072.014c	strīdharmiṇīṃ varārohāṃ śoṇitena samukṣitām
02,072.015a	ekavastrāṃ ca pāñcālīṃ pāṇḍavān abhyavekṣatīm
02,072.015c	hṛtasvān bhraṣṭacittāṃs tān hṛtadārān hṛtaśriyaḥ
02,072.016a	vihīnān sarvakāmebhyo dāsabhāvavaśaṃ gatān
02,072.016c	dharmapāśaparikṣiptān aśaktān iva vikrame
02,072.017a	kruddhām amarṣitāṃ kṛṣṇāṃ duḥkhitāṃ kurusaṃsadi
02,072.017c	duryodhanaś ca karṇaś ca kaṭukāny abhyabhāṣatām
02,072.017d*0614_01	sukhena svaptum iccheta viṣaṃ pītveva mānavaḥ
02,072.017d*0615_01	iti sarvam idaṃ rājann ākulaṃ pratibhāti me
02,072.018a	tasyāḥ kṛpaṇacakṣurbhyāṃ pradahyetāpi medinī
02,072.018c	api śeṣaṃ bhaved adya putrāṇāṃ mama saṃjaya
02,072.019a	bhāratānāṃ striyaḥ sarvā gāndhāryā saha saṃgatāḥ
02,072.019c	prākrośan bhairavaṃ tatra dṛṣṭvā kṛṣṇāṃ sabhāgatām
02,072.019d*0616_01	prākrośati varaṃ tatra gomāyur bharatarṣabha
02,072.019d*0617_01	dharmiṣṭhāṃ dharmapatnīṃ ca rūpayauvanaśālinīm
02,072.019d*0617_02	prajābhiḥ saha saṃgamya hy anuśocanti nityaśaḥ
02,072.019d*0618_01	prākrośad bhairavaṃ tatra dṛṣṭvā gomāyur utkaṭam
02,072.020a	agnihotrāṇi sāyāhne na cāhūyanta sarvaśaḥ
02,072.020c	brāhmaṇāḥ kupitāś cāsan draupadyāḥ parikarṣaṇe
02,072.021a	āsīn niṣṭānako ghoro nirghātaś ca mahān abhūt
02,072.021c	divolkāś cāpatan ghorā rāhuś cārkam upāgrasat
02,072.021e	aparvaṇi mahāghoraṃ prajānāṃ janayan bhayam
02,072.022a	tathaiva rathaśālāsu prādurāsīd dhutāśanaḥ
02,072.022c	dhvajāś ca vyavaśīryanta bharatānām abhūtaye
02,072.023a	duryodhanasyāgnihotre prākrośan bhairavaṃ śivāḥ
02,072.023c	tās tadā pratyabhāṣanta rāsabhāḥ sarvatodiśam
02,072.024a	prātiṣṭhata tato bhīṣmo droṇena saha saṃjaya
02,072.024c	kṛpaś ca somadattaś ca bāhlīkaś ca mahārathaḥ
02,072.025a	tato 'ham abruvaṃ tatra vidureṇa pracoditaḥ
02,072.025c	varaṃ dadāni kṛṣṇāyai kāṅkṣitaṃ yad yad icchati
02,072.026a	avṛṇot tatra pāñcālī pāṇḍavān amitaujasaḥ
02,072.026c	sarathān sadhanuṣkāṃś cāpy anujñāsiṣam apy aham
02,072.027a	athābravīn mahāprājño viduraḥ sarvadharmavit
02,072.027c	etadantāḥ stha bharatā yad vaḥ kṛṣṇā sabhāṃ gatā
02,072.028a	eṣā pāñcālarājasya sutaiṣā śrīr anuttamā
02,072.028c	pāñcālī pāṇḍavān etān daivasṛṣṭopasarpati
02,072.029a	tasyāḥ pārthāḥ parikleśaṃ na kṣaṃsyante 'tyamarṣaṇāḥ
02,072.029c	vṛṣṇayo vā maheṣvāsāḥ pāñcālā vā mahaujasaḥ
02,072.030a	tena satyābhisaṃdhena vāsudevena rakṣitāḥ
02,072.030c	āgamiṣyati bībhatsuḥ pāñcālair abhirakṣitaḥ
02,072.031a	teṣāṃ madhye maheṣvāso bhīmaseno mahābalaḥ
02,072.031c	āgamiṣyati dhunvāno gadāṃ daṇḍam ivāntakaḥ
02,072.032a	tato gāṇḍīvanirghoṣaṃ śrutvā pārthasya dhīmataḥ
02,072.032c	gadāvegaṃ ca bhīmasya nālaṃ soḍhuṃ narādhipāḥ
02,072.033a	tatra me rocate nityaṃ pārthaiḥ sārdhaṃ na vigrahaḥ
02,072.033c	kurubhyo hi sadā manye pāṇḍavāñ śaktimattarān
02,072.034a	tathā hi balavān rājā jarāsaṃdho mahādyutiḥ
02,072.034c	bāhupraharaṇenaiva bhīmena nihato yudhi
02,072.035a	tasya te śama evāstu pāṇḍavair bharatarṣabha
02,072.035c	ubhayoḥ pakṣayor yuktaṃ kriyatām aviśaṅkayā
02,072.035d*0619_01	evaṃ kṛte mahārāja paraṃ śreyas tvam āpsyasi
02,072.036a	evaṃ gāvalgaṇe kṣattā dharmārthasahitaṃ vacaḥ
02,072.036c	uktavān na gṛhītaṃ ca mayā putrahitepsayā
02,072.036d*0620_01	ataḥ paraṃ tṛtīyaṃ tu jñeyam āraṇyakaṃ mahat
02,072.036d*0620_02	pratisaṃdhir ayaṃ ślokas tasyāyaṃ parikīrtitaḥ
02,072.036d*0620_02	janamejayaḥ
02,072.036d*0620_03	evaṃ dyūtajitāḥ pārthāḥ kopitāś ca durātmabhiḥ
02,072.036d*0620_04	dhārtarāṣṭraiḥ sahāmātyair nikṛtyā dvijasattama
02,072.036d*0621_01	sabhāparvaṇi saṃkhyānaṃ kathitaṃ tattvabuddhinā
02,072.036d*0621_02	adhyāyāḥ saptatir jñeyās tathā dvau cātra saṃkhyayā
02,072.036d*0621_03	ślokānāṃ dve sahasre tu pañca ślokaśatāni ca
02,072.036d*0621_04	ślokās tathaiva navatiḥ parvaṇy asmin prakīrtitāḥ
02,072.036d*0621_05	vṛttāntāś ca tathākhyātās trayastriṃśan mahātmanā
02,072.036d*0621_06	etat sarvaṃ sabhāparva vyākhyātaṃ paramarṣiṇā
02,072.036d*0622_01	etat sarvaṃ sabhāparva mayākhyātaṃ maharṣayaḥ
02,072.036d*0622_02	adhyāyāḥ saptatir jñeyās tathā dvau cātra saṃkhyayā
02,072.036d*0622_03	ślokānāṃ dve sahasre tu sapta ślokaśatāni ca
02,072.036d*0622_04	ślokāś caikādaśa tathā parvaṇy asmin prakīrtitāḥ
02,072.036d*0623_01	rasadānaṃ prakartavyam asmin parvaṇi saṃśrute
02,072.036d*0623_02	phalāni tatra deyāni yathāvibhavataḥ sataḥ
02,072.036d*0624_01	adhyāyāḥ saptatir jñeyās tathā dvau cātra saṃkhyayā
02,072.036d*0624_02	ślokānāṃ dve sahasre tu pañca ślokaśatāni ca
02,072.036d*0624_03	ślokāś caikādaśa tathā parvaṇy asmin prakīrtitāḥ
02,072.036d*0624_04	ataḥ paraṃ tṛtīyaṃ tu jñeyam āraṇyakaṃ mahat
02,072.036d*0625_01	apūpaiś caiva pūpaiś ca modakaiś ca samanvitam
02,072.036d*0625_02	sabhāparvaṇi rājendra haviṣyaṃ bhojayed dvijān
02,072.036d*0626_01	tato mūlaphalaṃ prāpya pāyasaṃ madhusarpiṣā
02,072.036d*0626_02	āstīke bhojayed rājan dadyāc caiva (D2 -naṃ) guḍodanam
02,072.036d*0626_03	apūpaiś caiva pūpaiś ca modakaiś ca samanvitam
02,072.036d*0626_04	sabhāparvaṇi rājendra haviṣyaṃ bhojayed dvijān
02,072.036d*0626_05	ya idaṃ śṛṇuyān nityaṃ sabhāparva suniścitam
02,072.036d*0626_06	na tasya kutra cit kaś cit kadā cit kleśasaṃbhavaḥ
02,072.036d*0626_07	sabhāparvāntare samyag vanaparva prakīrtitam
02,072.036d*0626_08	aṣṭādaśapurāṇānāṃ kathā tatrātivistṛtā
02,072.036d*0626_09	yasya śravaṇamātreṇa na mohaṃ yānti mānavāḥ
02,072.036d*0626_10	kaṣṭaṃ tīrtvā dhruvaṃ labdhvā svasthānaṃ prāpnuyān naraḥ
02,072.036d*0626_11	na viyogaś ca śokaś ca jāyate sarvathā kva cit
02,072.036d*0627_01	ādiḥ sabhā vanavirāṭam athodyamaś ca
02,072.036d*0627_01	abaddhaṃ vā subaddhaṃ vā mama doṣo na vidyate
02,072.036d*0627_02	bhīṣmo gurū ravijaśalyasasauptikaṃ ca
02,072.036d*0627_03	strīparva śāntir anuśāsanam aśvamedho
02,072.036d*0627_04	vyāsāśramaṃ muśalayānadivāvarohaḥ
02,072.036d*0628_01	karakṛtam aparādhaṃ kṣantum arhanti santaḥ
02,072.036d*0628_02	yad akṣarapadabhraṣṭaṃ mātrāhīnaṃ ca yad bhavet
02,072.036d*0629_01	yādṛśaṃ pustakaṃ dṛṣṭvā [read -ṣṭaṃ] tādṛśaṃ likhitaṃ mayā
02,072.036d*0629_02	abaddhaṃ vā subaddhaṃ vā mama doṣo na vidyate
02,072.036d*0630_01	smṛte sakalakalyāṇabhājanaṃ yatra jāyate
02,072.036d*0630_02	puruṣas tam ajaṃ nityaṃ vrajāmi śaraṇaṃ harim
02,072.036d*0630_03	karmaṇā manasā vācā yā ceṣṭā mama nityaśaḥ
02,072.036d*0630_04	keśavārādhane sākṣāj janmajanmāntareṣv api