% Mahabharata: Sabhaparvan % Electronic text (C) Bhandarkar Oriental Research Institute, % Pune, India, 1999 % On the basis of the text entered by Muneo Tokunaga et al., % revised by John Smith, Cambridge, et al. ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ 02,000.000*0001_01 नारायणं नमस्कृत्य नरं चैव नरोत्तमम् 02,000.000*0001_02 देवीं सरस्वतीं चैव ततो जयम् उदीरयेत् 02,000.000*0002_01 ओं नमो भगवते तस्मै व्यासायामिततेजसे 02,000.000*0002_02 यस्य प्रसादाद् वक्ष्यामि नारायणकथां शुभाम् 02,000.000*0003_01 * * * * * * * * * * * * * * * * 02,000.000*0003_02 ततो ऽज्ञानतमोन्धस्य कावस्था जगतो भवेत् 02,000.000*0004_00 जनमेजय उवाच 02,000.000*0004_01 मयस्य तु कथां दिव्यां श्रोतुम् इच्छामि सत्तम 02,000.000*0004_02 सभां चैव कृतां तेन धर्मराजस्य धीमतः 02,000.000*0005_00 जनमेजय उवाच 02,000.000*0005_01 रक्षितः पाण्डवा * * मयो नाम महासुरः 02,000.000*0005_02 कृष्णाच् च पावकाच् चैव पार्थेनामिततेजसा 02,000.000*0005_03 स चकार यद् ऊर्ध्वं वै कर्म प्रत्ययकारकम् 02,000.000*0005_04 तद् ब्रूहि भगवन् सर्वं प्राणदाय किरीटिने 02,000.000*0006_00 जनमेजयः 02,000.000*0006_01 अर्जुनो जयतां श्रेष्ठो मोक्षयित्वा मयं तदा 02,000.000*0006_02 किं चकार महातेजास् तन् मे ब्रूहि द्विजोत्तम 02,001.000*0007_01 शृणु राजन्न् अवहितश् चरितं पूर्वकस्य ते 02,001.000*0007_02 मोक्षयित्वा मयं तत्र पार्थः शस्त्रभृतां वरः 02,001.000*0007_03 गाण्डीवं कार्मुकश्रेष्ठं तूणी चाक्षयसायकौ 02,001.000*0007_04 दिव्यान्य् अस्त्राणि राजेन्द्र दुर्लभानि नृपैर् भुवि 02,001.000*0007_05 रथध्वजं पताकाश् च श्वेताश्वैः सह वीर्यवान् 02,001.000*0007_06 एतानि पावकात् प्राप्य मुदा परमया युतः 02,001.000*0007_07 तस्थौ पार्थो महावीर्यस् तदा सह मयेन सः 02,001.001 वैशंपायन उवाच 02,001.001a ततो ऽब्रवीन् मयः पार्थं वासुदेवस्य संनिधौ 02,001.001b*0008_01 पाण्डवेन परित्रातस् तत्कृतं प्रत्यनुस्मरन् 02,001.001c präjali÷ श्लक्ष्णया वाचा पूजयित्वा पुनः पुनः 02,001.002a अस्माच् च कृष्णात् संक्रुद्धात् पावकाच् च दिधक्षतः 02,001.002c त्वया त्रातो ऽस्मि कौन्तेय ब्रूहि किं करवाणि ते 02,001.002d*0009_01 अहं हि विश्वकर्मा वै असुराणां परंतप 02,001.002d*0009_02 तस्मात् ते विस्मयं किं चित् कुर्याम् अन्यैः सुदुष्करम् 02,001.002d*0009_03 एवम् उक्तो महावीर्यः पार्थो मायाविदं मयम् 02,001.002d*0009_04 ध्यात्वा मुहूर्तं कौन्तेयः प्रहसन् वाक्यम् अब्रवीत् 02,001.003 अर्जुन उवाच 02,001.003a कृतम् एव त्वया सर्वं स्वस्ति गच्छ महासुर 02,001.003c प्रीतिमान् भव मे नित्यं प्रीतिमन्तो वयं च ते 02,001.003d*0010_01 प्राप्तोपकाराद् अर्थं हि नाहरामीति मे व्रतम् 02,001.004 मय उवाच 02,001.004a युक्तम् एतत् त्वयि विभो यथात्थ पुरुषर्षभ 02,001.004c प्रीतिपूर्वम् अहं किं चित् कर्तुम् इच्छामि भारत 02,001.005a अहं हि विश्वकर्मा वै दानवानां महाकविः 02,001.005c सो ऽहं वै त्वत्कृते किं चित् कर्तुम् इच्छामि पाण्डव 02,001.005d*0011_01 दानवानां पुरा पार्थ प्रासादा हि मया कृताः 02,001.005d*0011_02 रम्याणि सुखदर्शानि bhogìhyÃni सहस्रशः 02,001.005d*0011_03 उद्यानानि च रम्याणि सरांसि विविधानि च 02,001.005d*0011_04 विचित्राणि च शस्त्राणि रथाः कामगमास् तथा 02,001.005d*0011_05 नगराणि विशालानि साट्टप्राकारतोरणैः 02,001.005d*0011_06 वाहनानि च मुख्यानि विचित्राणि सहस्रशः 02,001.005d*0011_07 बिलानि रमणीयानि सुखयुक्तानि वै भृशम् 02,001.005d*0011_08 एते कृता मया सर्वे तस्माद् इच्छामि फल्गुन 02,001.006 अर्जुन उवाच 02,001.006a प्राणकृच्छ्राद् विमुक्तं त्वम् आत्मानं मन्यसे मया 02,001.006c एवं गते न शक्ष्यामि किं चित् कारयितुं त्वया 02,001.007a न चापि तव संकल्पं मोघम् इच्छामि दानव 02,001.007c कृष्णस्य क्रियतां किं चित् तथा प्रतिकृतं मयि 02,001.007d*0012_00 मयः 02,001.007d*0012_01 वासुदेव मया कर्तुं किम् इच्छसि शुभानन 02,001.008 वैशंपायन उवाच 02,001.008a चोदितो वासुदेवस् तु मयेन भरतर्षभ 02,001.008c मुहूर्तम् इव संदध्यौ किम् अयं चोद्यताम् इति 02,001.008d*0013_01 नैपुणं दिवि शिल्पस्य संचिन्त्य मयम् अब्रवीत् 02,001.008d*0014_01 ततो विचिन्त्य मनसा लोकनाथः प्रजापतिः 02,001.009a चोदयाम् आस तं कृष्णः सभा वै क्रियताम् इति 02,001.009b*0015_01 यदि त्वं कर्तुकामो ऽसि प्रियं शिल्पवतां वर 02,001.009c धर्मराजस्य दैतेय यादृशीम् इह मन्यसे 02,001.009d*0016_01 अनवाप्यां मनुष्येण तादृशीं कुरु वै सभाम् 02,001.009d*0016_02 असुरान् मानुषान् देवान् गन्धर्वान् राक्षसान् अपि 02,001.010a यां कृतां नानुकुर्युस् ते मानवाः प्रेक्ष्य विस्मिताः 02,001.010c मनुष्यलोके कृत्स्ने ऽस्मिंस् तादृशीं कुरु वै सभाम् 02,001.011a यत्र दिव्यान् अभिप्रायान् पश्येम विहितांस् त्वया 02,001.011c आसुरान् मानुषांश् चैव तां सभां कुरु वै मय 02,001.012a प्रतिगृह्य तु तद् वाक्यं संप्रहृष्टो मयस् तदा 02,001.012c विमानप्रतिमां चक्रे पाण्डवस्य सभां मुदा 02,001.013a ततः कृष्णश् च पार्थश् च धर्मराजे युधिष्ठिरे 02,001.013c सर्वम् एतद् यथावेद्य दर्शयाम् आसतुर् मयम् 02,001.014a तस्मै युधिष्ठिरः पूजां यथार्हम् अकरोत् तदा 02,001.014b*0017_01 आसनं कल्पयाम् आस पूजयाम् आस च प्रभुः 02,001.014c स तु तां प्रतिजग्राह मयः सत्कृत्य सत्कृतः 02,001.015a स पूर्वदेवचरितं तत्र तत्र विशां पते 02,001.015b*0018_01 संप्रहृष्टो मयो राजन् पाण्डवस्य च तत्त्वतः 02,001.015c कथयाम् आस दैतेयः पाण्डुपुत्रेषु भारत 02,001.016a स कालं कं चिद् आश्वस्य विश्वकर्मा प्रचिन्त्य च 02,001.016c सभां प्रचक्रमे कर्तुं पाण्डवानां महात्मनाम् 02,001.017a अभिप्रायेण पार्थानां कृष्णस्य च महात्मनः 02,001.017c पुण्ये ऽहनि महातेजाः कृतकौतुकमङ्गलः 02,001.018a तर्पयित्वा द्विजश्रेष्ठान् पायसेन सहस्रशः 02,001.018c धनं बहुविधं दत्त्वा तेभ्य एव च वीर्यवान् 02,001.018d*0019_01 इति सर्वविधिं कृत्वा प्रदक्षिणम् अवर्तत 02,001.019a सर्वर्तुगुणसंपन्नां दिव्यरूपां मनोरमाम् 02,001.019b*0020_01 जनौघस्य रथौघस्य यानयुग्यस्य चैव हि 02,001.019c दशकिष्कुसहस्रां तां मापयाम् आस सर्वतः 02,002.001 वैशंपायन उवाच 02,002.001a उषित्वा खाण्डवप्रस्थे सुखवासं जनार्दनः 02,002.001c पार्थैः प्रीतिसमायुक्तैः पूजनार्हो ऽभिपूजितः 02,002.002a गमनाय मतिं चक्रे पितुर् दर्शनलालसः 02,002.002c धर्मराजम् अथामन्त्र्य पृथां च पृथुलोचनः 02,002.003a ववन्दे चरणौ मूर्ध्ना जगद्वन्द्यः पितृष्वसुः 02,002.003c स तया मूर्ध्न्य् उपाघ्रातः परिष्वक्तश् च केशवः 02,002.004a ददर्शानन्तरं कृष्णो भगिनीं स्वां महायशाः 02,002.004c ताम् उपेत्य हृषीकेशः प्रीत्या bëpasamanvita÷ 02,002.005a अर्थ्यं तथ्यं हितं वाक्यं लघु युक्तम् अनुत्तमम् 02,002.005c उवाच भगवान् भद्रां सुभद्रां bhadrabhëiïÅm 02,002.006a तया स्वजनगामीनि श्रावितो वचनानि सः 02,002.006c संपूजितश् चाप्य् असकृच् छिरसा चाभिवादितः 02,002.007a ताम् अनुज्ञाप्य वार्ष्णेयः प्रतिनन्द्य च भामिनीम् 02,002.007c ददर्शानन्तरं कृष्णां धौम्यं चापि जनार्दनः 02,002.008a ववन्दे च यथान्यायं धौम्यं पुरुषसत्तमः 02,002.008c द्रौपदीं सान्त्वयित्वा च आमन्त्र्य च जनार्दनः 02,002.009a भ्रातॄन् अभ्यगमद् धीमान् पार्थेन सहितो बली 02,002.009c भ्रातृभिः पञ्चभिः कृष्णो वृतः शक्र इवामरैः 02,002.009d*0021_01 यात्राकालस्य योग्यानि कर्माणि गरुडध्वजः 02,002.009d*0021_02 कर्तुकामः शुचिर् भूत्वा स्नातवान् समलंकृतः 02,002.009d*0022_01 आमन्त्र्य च पृथां कृष्णः प्रतस्थे तस्थुषां वरः 02,002.009d*0022_02 आमन्त्र्य च पृथां कृष्णां धौम्यं च पुरुषोत्तमः 02,002.010a अर्चयाम् आस देवांश् च द्विजांश् च यदुपुंगवः 02,002.010c माल्यजप्यनमस्कारैर् गन्धैर् उच्चावचैर् अपि 02,002.010e स कृत्वा सर्वकार्याणि प्रतस्थे तस्थुषां वरः 02,002.010f*0023_01 उपेत्य स यदुश्रेष्ठो बाह्यकक्षां विनिर्गतः 02,002.011a स्वस्ति वाच्यार्हतो विप्रान् दधिपात्रफलाक्षतैः 02,002.011c वसु प्रदाय च ततः प्रदक्षिणम् अवर्तत 02,002.011d*0024_01 ततस् तु कृतमाङ्गल्यो ब्राह्मणैर् वेदपारगैः 02,002.012a käcanaæ रथम् आस्थाय तार्क्ष्यकेतनम् आशुगम् 02,002.012c गदाचक्रासिशार्ङ्गाद्यैर् आयुधैश् च समन्वितम् 02,002.013a तिथाव् अथ च नक्षत्रे मुहूर्ते च गुणान्विते 02,002.013c प्रययौ पुण्डरीकाक्षः सैन्यसुग्रीववाहनः 02,002.014a अन्वारुरोह चाप्य् एनं प्रेम्णा राजा युधिष्ठिरः 02,002.014c अपास्य चास्य यन्तारं दारुकं यन्तृसत्तमम् 02,002.014e अभीषून् संप्रजग्राह स्वयं कुरुपतिस् तदा 02,002.015a उपारुह्यार्जुनश् चापि चामरव्यजनं सितम् 02,002.015c रुक्मदण्डं बृहन् मूर्ध्नि दुधावाभिप्रदक्षिणम् 02,002.016a तथैव भीमसेनो ऽपि यमाभ्यां सहितो वशी 02,002.016a*0025_01 **** **** रथम् आरुह्य वीर्यवान् 02,002.016a*0025_02 छत्रं शतशलाकं च दिव्यमाल्योपशोभितम् 02,002.016a*0025_03 वैडूर्यमणिदण्डं च चामीकरविभूषितम् 02,002.016a*0025_04 दधार तरसा भीमश् छत्रं तच् छार्ङ्गधन्वने 02,002.016a*0025_05 उपारुह्य रथं शीघ्रं चामरव्यजने सिते 02,002.016a*0025_06 नकुलः सहदेवश् च धूयमानौ जनार्दनम् 02,002.016a*0025_07 भीमसेनार्जुनौ चापि 02,002.016c पृष्ठतो ऽनुययौ कृष्णम् ऋत्विक् पौरजनैर् वृतः 02,002.017a स तथा भ्रातृभिः सार्धं केशवः परवीरहा 02,002.017c अनुगम्यमानः शुशुभे शिष्यैर् इव गुरुः प्रियैः 02,002.017d*0026_01 अभिमन्युं च सौभद्रं वृद्धैः परिवृतस् तदा 02,002.017d*0026_02 रथम् आरोप्य निर्यातो धौम्यो ब्राह्मणपुंगवः 02,002.017d*0026_03 इन्द्रप्रस्थम् अतिक्रम्य क्रोशमात्रं महाद्युतिः 02,002.018a पार्थम् आमन्त्र्य गोविन्दः परिष्वज्य च pŬitam 02,002.018c युधिष्ठिरं पूजयित्वा भीमसेनं यमौ तथा 02,002.019a परिष्वक्तो भृशं ताभ्यां यमाभ्याम् अभिवादितः 02,002.019c ततस् तैः संविदं कृत्वा यथावन् मधुसूदनः 02,002.019d*0027_01 योजनार्धम् अथो गत्वा कृष्णः परपुरंजयः 02,002.019d*0027_02 युधिष्ठिरं समामन्त्र्य निवर्तस्वेति भारत 02,002.019d*0027_03 ततो ऽभिवाद्य गोविन्दः पादौ जग्राह धर्मवित् 02,002.019d*0027_04 उत्थाप्य धर्मराजस् तु मूर्ध्न्य् उपाघ्राय केशवम् 02,002.019d*0027_05 पाण्डवो यादवश्रेष्ठं कृष्णं कमललोचनम् 02,002.019d*0027_06 गम्यताम् इत्य् अनुज्ञाप्य धर्मराजो युधिष्ठिरः 02,002.020a निवर्तयित्वा च तदा पाण्डवान् सपदानुगान् 02,002.020c स्वां पुरीं प्रययौ कृष्णः पुरंदर इवापरः 02,002.021a लोचनैर् अनुजग्मुस् ते तम् आ दृष्टिपथात् तदा 02,002.021b*0028_01 पाण्डवा यादवश्रेष्ठं कृष्णं कमललोचनम् 02,002.021c मनोभिर् अनुजग्मुस् ते कृष्णं प्रीतिसमन्वयात् 02,002.022a अतृप्तमनसाम् एव तेषां केशवदर्शने 02,002.022c क्षिप्रम् अन्तर्दधे शौरिश् चक्षुषां प्रियदर्शनः 02,002.023a अकामा इव पार्थास् ते गोविन्दगतमानसाः 02,002.023c निवृत्योपययुः सर्वे स्वपुरं पुरुषर्षभाः 02,002.023e स्यन्दनेनाथ कृष्णो ऽपि समये द्वारकाम् अगात् 02,002.023f@001_0001 सात्वतेन च वीरेण पृष्ठतो यायिना तदा 02,002.023f@001_0002 दारुकेण च सूतेन सहितो देवकीसुतः 02,002.023f@001_0003 वैशंपायन उवाच 02,002.023f@001_0003 स गतो द्वारकां विष्णुर् गरुत्मान् इव वेगवान् 02,002.023f@001_0004 निवृत्य धर्मराजस् तु सह भ्रातृभिर् अच्युतः 02,002.023f@001_0005 सुहृत्परिवृतो राजा प्रविवेश पुरोत्तमम् 02,002.023f@001_0006 विसृज्य सुहृदः सर्वान् भ्रातॄन् पुत्रांश् च dharmarà02,002.023f@001_0007 मुमोद पुरुषव्याघ्रो द्रौपद्या सहितो नृप 02,002.023f@001_0008 केशवो ऽपि मुदा युक्तः प्रविवेश पुरोत्तमम् 02,002.023f@001_0009 पूज्यमानो यदुश्रेष्ठैर् उग्रसेनमुखैस् तथा 02,002.023f@001_0010 आहुकं पितरं वृद्धं मातरं च यशस्विनीम् 02,002.023f@001_0011 अभिवाद्य बलं चैव स्थितः कमललोचनः 02,002.023f@001_0012 प्रद्युम्नसाम्बनिशठांश् चारुदेष्णं गदं तथा 02,002.023f@001_0013 अनिरुद्धं च भानुं च परिष्वज्य जनार्दनः 02,002.023f@001_0014 स वृद्धैर् अभ्यनुज्ञातो रुक्मिण्या भवनं ययौ 02,002.023f@001_0015 मयो ऽपि स महाभागः सर्वरत्नविभूषिताम् 02,002.023f@001_0016 विधिवत् कल्पयाम् आस सभां धर्मसुताय वै 02,003.001 वैशंपायन उवाच 02,003.001a अथाब्रवीन् मयः पार्थम् अर्जुनं जयतां वरम् 02,003.001c आपृच्छे त्वां गमिष्यामि क्षिप्रम् एष्यामि चाप्य् अहम् 02,003.002a उत्तरेण तु कैलासं मैनाकं पर्वतं प्रति 02,003.002c यक्ष्यमाणेषु सर्वेषु दानवेषु तदा मया 02,003.002e कृतं मणिमयं भाण्डं रम्यं बिन्दुसरः प्रति 02,003.003a सभायां सत्यसंधस्य यद् आसीद् वृषपर्वणः 02,003.003c आगमिष्यामि तद् गृह्य यदि तिष्ठति भारत 02,003.003d*0029_01 विश्रुतां त्रिषु लोकेषु पार्थ दिव्यां सभां तव 02,003.003d*0029_02 प्राणिनां विस्मयकरीं तव प्रीतिविवर्धिनीम् 02,003.003d*0029_03 पाण्डवानां च सर्वेषां करिष्यामि धनंजय 02,003.004a ततः सभां करिष्यामि पाण्डवाय यशस्विने 02,003.004c मनःप्रह्लादिनीं चित्रां सर्वरत्नविभूषिताम् 02,003.005a अस्ति बिन्दुसरस्य् एव गदा श्रेष्ठा कुरूद्वह 02,003.005c निहिता यौवनाश्वेन राज्ञा हत्वा रणे रिपून् 02,003.005e सुवर्णबिन्दुभिश् चित्रा गुर्वी भारसहा दृढा 02,003.005f*0030_01 स्वर्णभारसहस्रेण निर्मिता शत्रुघातिनी 02,003.006a सा वै शतसहस्रस्य संमिता सर्वघातिनी 02,003.006c अनुरूपा च भीमस्य गाण्डीवं भवतो यथा 02,003.007a वारुणश् च महाशङ्खो देवदत्तः सुघोषवान् 02,003.007c सर्वम् एतत् प्रदास्यामि भवते नात्र संशयः 02,003.007e इत्य् उक्त्वा सो ऽसुरः पार्थं प्रागुदीचीम् अगाद् दिशम् 02,003.008a उत्तरेण तु कैलासं मैनाकं पर्वतं प्रति 02,003.008c हिरण्यशृङ्गो भगवान् महामणिमयो गिरिः 02,003.009a रम्यं बिन्दुसरो नाम यत्र राजा भगीरथः 02,003.009c दृष्ट्वा भागीरथीं गङ्गाम् उवास बहुलाः समाः 02,003.010a यत्रेष्ट्वा सर्वभूतानाम् ईश्वरेण महात्मना 02,003.010c आहृताः क्रतवो मुख्याः शतं भरतसत्तम 02,003.011a यत्र यूपा मणिमयाश् चित्याश् चापि हिरण्मयाः 02,003.011c शोभार्थं विहितास् तत्र न तु दृष्टान्ततः कृताः 02,003.012a यत्रेष्ट्वा स गतः सिद्धिं सहस्राक्षः शचीपतिः 02,003.012c यत्र भूतपतिः सृष्ट्वा सर्वलोकान् सनातनः 02,003.012e उपास्यते तिग्मतेजा वृतो भूतैः सहस्रशः 02,003.012f*0031_01 यत्रेष्टं मुनिभिः सर्वैर् नारदाद्यैर् मुमुक्षुभिः 02,003.013a नरनारायणौ ब्रह्मा यमः स्थाणुश् च पञ्चमः 02,003.013c उपासते यत्र सत्रं सहस्रयुगपर्यये 02,003.014a यत्रेष्टं वासुदेवेन सत्रैर् वर्षसहस्रकैः 02,003.014c श्रद्दधानेन सततं शिष्टसंप्रतिपत्तये 02,003.015a सुवर्णमालिनो यूपाश् चित्याश् चाप्य् अतिभास्वराः 02,003.015c ददौ यत्र सहस्राणि प्रयुतानि च केशवः 02,003.016a तत्र गत्वा स जग्राह गदां शङ्खं च भारत 02,003.016b*0032_01 तस्माद् गिरेर् उपादाय शिलाः सुरुचिराः शुभाः 02,003.016c स्फाटिकं च सभाद्रव्यं यद् आसीद् वृषपर्वणः 02,003.016e किंकरैः सह रक्षोभिर् अगृह्णात् सर्वम् एव तत् 02,003.016f*0033_01 तद् अगृह्णान् मयस् तत्र गत्वा सर्वं महासुरः 02,003.017a तद् आहृत्य तु तां चक्रे सो ऽसुरो ऽप्रतिमां सभाम् 02,003.017c विश्रुतां त्रिषु लोकेषु दिव्यां मणिमयीं शुभाम् 02,003.018a गदां च भीमसेनाय प्रवरां प्रददौ तदा 02,003.018c देवदत्तं च पार्थाय ददौ शङ्खम् अनुत्तमम् 02,003.018d*0034_01 यस्य शङ्खस्य नादेन भूतानि प्रचकम्पिरे 02,003.019a सभा तु सा महाराज शातकुम्भमयद्रुमा 02,003.019c दश किष्कुसहस्राणि समन्ताद् आयताभवत् 02,003.020a यथा वह्नेर् यथार्कस्य सोमस्य च यथैव सा 02,003.020c भ्राजमाना तथा दिव्या बभार परमं वपुः 02,003.021a प्रतिघ्नतीव प्रभया प्रभाम् अर्कस्य भास्वराम् 02,003.021c प्रबभौ ज्वलमानेव दिव्या दिव्येन वर्चसा 02,003.022a नगमेघप्रतीकाशा दिवम् आवृत्य विष्ठिता 02,003.022c आयता विपुला श्लक्ष्णा विपाप्मा विगतक्लमा 02,003.023a उत्तमद्रव्यसंपन्ना मणिप्राकारमालिनी 02,003.023c बहुरत्ना बहुधना सुकृता विश्वकर्मणा 02,003.024a न दाशार्ही सुधर्मा वा ब्रह्मणो वापि तादृशी 02,003.024c आसीद् रूपेण संपन्ना यां चक्रे ऽप्रतिमां मयः 02,003.024c*0035_01 **** **** शंभोर् वाथ महात्मनः 02,003.024c*0035_02 अतीव रूपसंपन्नां 02,003.025a तां स्म तत्र मयेनोक्ता रक्षन्ति च वहन्ति च 02,003.025c सभाम् अष्टौ सहस्राणि किंकरा नाम राक्षसाः 02,003.026a अन्तरिक्षचरा घोरा महाकाया महाबलाः 02,003.026c रक्ताक्षाः पिङ्गलाक्षाश् च शुक्तिकर्णाः प्रहारिणः 02,003.027a तस्यां सभायां नलिनीं चकाराप्रतिमां मयः 02,003.027c वैडूर्यपत्रविततां मणिनालमयाम्बुजाम् 02,003.028a पद्मसौगन्धिकवतीं नानाद्विजगणायुताम् 02,003.028c पुष्पितैः पङ्कजैश् चित्रां कूर्ममत्स्यैश् च शोभिताम् 02,003.029a सूपतीर्थाम् अकलुषां सर्वर्तुसलिलां शुभाम् 02,003.029c मारुतेनैव चोद्धूतैर् मुक्ताबिन्दुभिर् आचिताम् 02,003.029d*0036_01 महामणिशिलापट्टबद्धपर्यन्तवेदिकाम् 02,003.030a मणिरत्नचितां तां तु के चिद् अभ्येत्य पार्थिवाः 02,003.030c दृष्ट्वापि नाभ्यजानन्त ते ऽज्ञानात् प्रपतन्त्य् उत 02,003.031a तां सभाम् अभितो नित्यं पुष्पवन्तो महाद्रुमाः 02,003.031c आसन् नानाविधा नीलाः शीतच्छाया मनोरमाः 02,003.032a काननानि सुगन्धीनि पुष्करिण्यश् च सर्वशः 02,003.032c हंसकारण्डवयुताश् चक्रवाकोपशोभिताः 02,003.033a जलजानां च माल्यानां स्थलजानां च सर्वशः 02,003.033c मारुतो गन्धम् आदाय पाण्डवान् स्म निषेवते 02,003.033d*0037_01 अष्टौ तानि सहस्राणि किंकरा नाम राक्षसाः 02,003.033d*0037_02 अयस्मयप्रहरणाः शूलमुद्गरपाणयः 02,003.033d*0037_03 upagƬhÃ÷ प्रनृत्यन्ति रमयन्ति स्म पाण्डवान् 02,003.033d*0037_04 प्राकारेण परिक्षिप्तां रत्नजालविभूषिताम् 02,003.034a ईदृशीं तां सभां कृत्वा मासैः परिचतुर्दशैः 02,003.034c निष्ठितां धर्मराजाय मयो राज्ञे न्यवेदयत् 02,004.000*0038_01 तां तु कृत्वा सभां श्रेष्ठां मयश् चार्जुनम् अब्रवीत् 02,004.000*0038_02 भूतानां च महावीर्यो ध्वजाग्रे किंकरो गणः 02,004.000*0038_03 तव विष्फारघोषेण मेघवन् निनदिष्यति 02,004.000*0038_04 अयं हि सूर्यसंकाशो ज्वलनस्य रथोत्तमः 02,004.000*0038_05 इमे च दिविजाः श्वेता वीर्यवन्तो हयोत्तमाः 02,004.000*0038_06 मायामयः कृतो ह्य् एष ध्वजो वानरलक्षणः 02,004.000*0038_07 असज्यमानो वृक्षेषु धूमकेतुर् इवोच्छ्रितः 02,004.000*0038_08 बहुवर्णं हि लक्ष्येत ध्वजं वानरलक्षणम् 02,004.000*0038_09 ध्वजोत्कटं ह्य् अनवमं युद्धे द्रक्ष्यसि विष्ठितम् 02,004.000*0038_10 इत्य् उक्त्वालिङ्ग्य बीभत्सुं विसृष्टः प्रययौ मयः 02,004.000*0039_01 एषा सभा सव्यसाचिन् ध्वजो ऽग्र्यस् ते भविष्यति 02,004.001 वैशंपायन उवाच 02,004.001a ततः प्रवेशनं चक्रे तस्यां राजा युधिष्ठिरः 02,004.001c अयुतं भोजयाम् आस ब्राह्मणानां नराधिपः 02,004.002a घृतपायसेन मधुना भक्ष्यैर् मूलफलैस् तथा 02,004.002c अहतैश् चैव वासोभिर् माल्यैर् उच्चावचैर् अपि 02,004.003a ददौ तेभ्यः सहस्राणि गवां प्रत्येकशः प्रभुः 02,004.003c पुण्याहघोषस् तत्रासीद् दिवस्पृग् इव भारत 02,004.004a वादित्रैर् विविधैर् गीतैर् गन्धैर् उच्चावचैर् अपि 02,004.004b*0040_01 भक्ष्यैर् मूलैः फलैश् चैव मांसैर् वाराहहारिणैः 02,004.004b*0041_01 कृसरेणाथ जीवन्त्या हविष्येण च सर्वशः 02,004.004b*0041_02 मांसप्रकारैर् विविधैः खाद्यैश् चापि तथा नृप 02,004.004b*0041_03 चोष्यैश् च विविधै राजन् पेयैश् च बहुविस्तरैः 02,004.004c पूजयित्वा कुरुश्रेष्ठो दैवतानि निवेश्य च 02,004.004d*0042_01 तर्पयाम् आस विप्रेन्द्रान् नानादिग्भ्यः समागतान् 02,004.005a तत्र मल्ला नटा झल्लाः सूता वैतालिकास् तथा 02,004.005c उपतस्थुर् महात्मानं सप्तरात्रं युधिष्ठिरम् 02,004.006a तथा स कृत्वा पूजां तां भ्रातृभिः सह पाण्डवः 02,004.006c तस्यां सभायां रम्यायां रेमे शक्रो यथा दिवि 02,004.007a सभायाम् ऋषयस् तस्यां पाण्डवैः सह Ãsate 02,004.007c आसां चक्रुर् नरेन्द्राश् च नानादेशसमागताः 02,004.008a असितो देवलः सत्यः सर्पमाली महाशिराः 02,004.008c अर्वावसुः सुमित्रश् च मैत्रेयः शुनको बलिः 02,004.008d*0043_01 आत्रेयः कण्वजठरौ मौद्गल्यो हस्तिकाश्यपौ 02,004.009a बको दाल्भ्यः स्थूलशिराः कृष्णद्वैपायनः Óuka÷ 02,004.009c सुमन्तुर् जैमिनिः पैलो व्यासशिष्यास् तथा वयम् 02,004.010a तित्तिरिर् याज्ञवल्क्यश् च ससुतो लोमहर्षणः 02,004.010b*0044_01 satyëìhaÓ च दुर्वासा भारद्वाजस् तथैव च 02,004.010b*0044_02 शुनःशेफो वसिष्ठश् च कण्डुर् उद्दालकस् तथा 02,004.010b*0044_03 श्वेतकेतुः सहश् चैव कपर्दी चाश्वलायनः 02,004.010b*0044_04 बोधायनो भरद्वाज आपस्तम्बस् तथैव च 02,004.010c अप्सुहोम्यश् च धौम्यश् च आणीमाण्डव्यकौशिकौ 02,004.011a दामोष्णीषस् त्रैवणिश् च पर्णादो घटजानुकः 02,004.011c मौञ्जायनो वायुभक्षः पाराशर्यश् च सारिकौ 02,004.012a बलवाकः शिनीवाकः सुत्यपालः कृतश्रमः 02,004.012c जातूकर्णः शिखावांश् च सुबलः पारिजातकः 02,004.013a पर्वतश् च महाभागो मार्कण्डेयस् तथा मुनिः 02,004.013c पवित्रपाणिः सावर्णिर् भालुकिर् गालवस् तथा 02,004.014a जङ्घाबन्धुश् च रैभ्यश् च कोपवेगश्रवा भृगुः 02,004.014c हरिबभ्रुश् च कौण्डिन्यो बभ्रुमाली सनातनः 02,004.015a कक्षीवान् औशिजश् चैव नाचिकेतो ऽथ गौतमः 02,004.015c पैङ्गो वराहः शुनकः शाण्डिल्यश् च महातपाः 02,004.015e कर्करो वेणुजङ्घश् च कलापः कठ एव च 02,004.015f*0045_01 शार्ङ्गरस् तैलकुप्यश् च पर्णवल्कस् तथैव च 02,004.016a मुनयो धर्मसहिता धृतात्मानो जितेन्द्रियाः 02,004.016c एते चान्ये च बहवो वेदवेदाङ्गपारगाः 02,004.017a उपासते महात्मानं सभायाम् ऋषिसत्तमाः 02,004.017c कथयन्तः कथाः पुण्या धर्मज्ञाः शुचयो ऽमलाः 02,004.018a तथैव क्षत्रियश्रेष्ठा धर्मराजम् उपासते 02,004.018c श्रीमान् महात्मा धर्मात्मा मुञ्जकेतुर् विवर्धनः 02,004.019a संग्रामजिद् दुर्मुखश् च उग्रसेनश् च वीर्यवान् 02,004.019c कक्षसेनः क्षितिपतिः क्षेमकश् चापराजितः 02,004.019e काम्बोजराजः कमलः कम्पनश् च महाबलः 02,004.020a सततं कम्पयाम् आस यवनान् एक एव यः 02,004.020b*0046_01 बलपौरुषसंपन्नान् कृतास्त्रान् अमितौजसः 02,004.020c यथासुरान् कालकेयान् देवो वज्रधरस् तथा 02,004.021a जटासुरो मद्रकान्तश् च राजा; कुन्तिः कुणिन्दश् च किरातराजः 02,004.021c तथाङ्गवङ्गौ सह पुण्ड्रकेण; पाण्ड्योड्रराजौ सह चान्ध्रकेण 02,004.021d*0047_01 जटासुरो मद्रकश् च राजा कुन्तिः पुलिन्दकः 02,004.021d*0047_02 किरातराजश् च तथा वङ्गेशः सहपुण्ड्रकः 02,004.021d*0047_03 पाण्ड्यश् च राजा सुमहान् अन्ध्रकेण महात्मना 02,004.021d*0048_01 अङ्गो वङ्गः सुमित्रश् च शैब्यश् चामित्रकर्शनः 02,004.022a किरातराजः सुमना यवनाधिपतिस् तथा 02,004.022b*0049_01 päcÃlaÓ च विराटश् च द्रुमशल्यः पृथुश्रवाः 02,004.022c चाणूरो देवरातश् च भोजो भीमरथश् च यः 02,004.023a श्रुतायुधश् च कालिङ्गो जयत्सेनश् च मागधः 02,004.023c सुशर्मा चेकितानश् च सुरथो ऽमित्रकर्षणः 02,004.024a केतुमान् वसुदानश् च वैदेहो ऽथ कृतक्षणः 02,004.024c सुधर्मा चानिरुद्धश् च श्रुतायुश् च महाबलः 02,004.025a अनूपराजो दुर्धर्षः क्षेमजिच् च सुदक्षिणः 02,004.025c शिशुपालः सहसुतः करूषाधिपतिस् तथा 02,004.025d*0050_01 पान्त्यान्ध्रराजौ सहितादं * * न महात्मनाम् 02,004.026a वृष्णीनां चैव दुर्धर्षाः कुमारा देवरूपिणः 02,004.026c आहुको विपृथुश् चैव गदः सारण एव च 02,004.027a अक्रूरः कृतवर्मा च सात्यकिश् च शिनेः सुतः 02,004.027c भीष्मको ऽथाहृतिश् चैव द्युमत्सेनश् च वीर्यवान् 02,004.027e केकयाश् च महेष्वासा यज्ञसेनश् च सौमकिः 02,004.027f*0051_01 केतुमान् वसुमांश् चैव कृतास्त्रश् च महाबलः 02,004.027f*0052_01 एते चान्ये च बहवः क्षत्रिया मुख्यसंमताः 02,004.027f*0052_02 उपासते सभायां स्म कुन्तीपुत्रं युधिष्ठिरम् 02,004.028a अर्जुनं चापि संश्रित्य राजपुत्रा महाबलाः 02,004.028c अशिक्षन्त धनुर्वेदं रौरवाजिनवाससः 02,004.029a तत्रैव शिक्षिता राजन् कुमारा वृष्णिनन्दनाः 02,004.029c रौक्मिणेयश् च साम्बश् च युयुधानश् च सात्यकिः 02,004.029d*0053_01 सुधर्मा चानिरुद्धश् च शैब्यश् च नरपुंगवः 02,004.030a एते चान्ये च बहवो राजानः पृथिवीपते 02,004.030b*0054_01 धनंजयम् उपातिष्ठन् धनुर्वेदचिकीर्षवः 02,004.030c धनंजयसखा चात्र नित्यम् आस्ते स्म तुम्बुरुः 02,004.030d*0055_01 उपासते महात्मानम् आसीनं सप्तविंशतिः 02,004.031a चित्रसेनः सहामात्यो गन्धर्वाप्सरसस् तथा 02,004.031b*0056_01 तस्यां सभायाम् आस्ते स्म बहुभिः परिवारितः 02,004.031c गीतवादित्रकुशलाः शम्यातालविशारदाः 02,004.032a प्रमाणे ऽथ लयस्थाने किंनराः कृतनिश्रमाः 02,004.032c संचोदितास् तुम्बुरुणा गन्धर्वाः सहिता जगुः 02,004.033a गायन्ति दिव्यतानैस् ते यथान्यायं मनस्विनः 02,004.033b*0057_01 देवतांश् च मुनींश् चैव पार्थिवांश् चैव तोषयन् 02,004.033b*0058_01 शम्यातालेषु कुशलाः कुशला गीतवादने 02,004.033c पाण्डुपुत्रान् ऋषींश् चैव रमयन्त उपासते 02,004.033d*0059_01 हाहाहूहूः पर्वतश् च नारदश् च पृथुश्रवाः 02,004.033d*0059_02 गायन्ति च प्रनृत्यन्ति उर्वश्याद्यप्सरोगणैः 02,004.034a तस्यां सभायाम् आसीनाः सुव्रताः सत्यसंगराः 02,004.034c दिवीव देवा ब्रह्माणं युधिष्ठिरम् उपासते 02,005.001 वैशंपायन उवाच 02,005.001a तथा तत्रोपविष्टेषु पाण्डवेषु महात्मसु 02,005.001c महत्सु चोपविष्टेषु गन्धर्वेषु च भारत 02,005.001d@002_0001 वेदोपनिषदां वेत्ता ऋषिः सुरगणार्चितः 02,005.001d@002_0002 इतिहासपुराणज्ञः पुराकल्पविशेषवित् 02,005.001d@002_0003 न्यायविद् धर्मतत्त्वज्ञः षडङ्गविद् अनुत्तमः 02,005.001d@002_0004 ऐक्यसंयोगनानात्वसमवायविशारदः 02,005.001d@002_0005 वक्ता प्रगल्भो मेधावी स्मृतिमान् नयवित् कविः 02,005.001d@002_0006 परापरविभागज्ञः प्रमाणकृतनिश्चयः 02,005.001d@002_0007 पञ्चावयवयुक्तस्य वाक्यस्य गुणदोषवित् 02,005.001d@002_0008 उत्तरोत्तरवक्ता च वदतो ऽपि बृहस्पतेः 02,005.001d@002_0009 धर्मकामार्थमोक्षेषु यथावत् कृतनिश्चयः 02,005.001d@002_0010 तथा भुवनकोशस्य सर्वस्यास्य महामतिः 02,005.001d@002_0011 प्रत्यक्षदर्शी लोकस्य तिर्यग् ऊर्ध्वम् अधस् तथा 02,005.001d@002_0012 सांख्ययोगविभागज्ञो निर्विवित्सुः सुरासुरान् 02,005.001d@002_0013 संधिविग्रहतत्त्वज्ञस् त्व् अनुमानविभागवित् 02,005.001d@002_0014 षाड्गुण्यविधियुक्तश् च सर्वशास्त्रविशारदः 02,005.001d@002_0015 युद्धगान्धर्वसेवी च सर्वत्राप्रतिघस् तथा 02,005.001d@002_0016 एतैश् चान्यैश् च बहुभिर् युक्तो गुणगणैर् मुनिः 02,005.002a लोकान् अनुचरन् सर्वान् आगमत् तां सभाम् ऋषिः 02,005.002c नारदः सुमहातेजा ऋषिभिः सहितस् तदा 02,005.003a पारिजातेन राजेन्द्र रैवतेन च धीमता 02,005.003c सुमुखेन च सौम्येन देवर्षिर् अमितद्युतिः 02,005.003e सभास्थान् पाण्डवान् द्रष्टुं प्रीयमाणो मनोजवः 02,005.003f*0060_01 जयाशीर्भिः स्तुतं विप्रो धर्मराजानम् आर्चयत् 02,005.004a तम् आगतम् ऋषिं दृष्ट्वा नारदं सर्वधर्मवित् 02,005.004c सहसा पाण्डवश्रेष्ठः प्रत्युत्थायानुजैः सह 02,005.004e अभ्यवादयत प्रीत्या विनयावनतस् तदा 02,005.005a तदर्हम् आसनं तस्मै संप्रदाय यथाविधि 02,005.005b*0061_01 गां चैव मधुपर्कं च संप्रदायार्ध्यम् एव च 02,005.005c अर्चयाम् आस रत्नैश् च सर्वकामैश् च धर्मवित् 02,005.005d*0062_01 तुतोष च यथावच् च पूजां प्राप्य युधिष्ठिरात् 02,005.006a सो ऽर्चितः पाण्डवैः सर्वैर् महर्षिर् वेदपारगः 02,005.006c धर्मकामार्थसंयुक्तं पप्रच्छेदं युधिष्ठिरम् 02,005.007 नारद उवाच 02,005.007a कच्चिद् अर्थाश् च कल्पन्ते धर्मे च रमते मनः 02,005.007c सुखानि चानुभूयन्ते मनश् च न विहन्यते 02,005.008a कच्चिद् आचरितां पूर्वैर् नरदेव पितामहैः 02,005.008c वर्तसे वृत्तिम् अक्षीणां धर्मार्थसहितां नृषु 02,005.009a कच्चिद् अर्थेन वा धर्मं धर्मेणार्थम् अथापि वा 02,005.009c उभौ वा प्रीतिसारेण न कामेन प्रबाधसे 02,005.010a कच्चिद् अर्थं च धर्मं च कामं च जयतां वर 02,005.010c विभज्य काले कालज्ञ सदा वरद सेवसे 02,005.011a कच्चिद् राजगुणैः षड्भिः सप्तोपायांस् तथानघ 02,005.011c बलाबलं तथा सम्यक् चतुर्दश परीक्षसे 02,005.012a कच्चिद् आत्मानम् अन्वीक्ष्य परांश् च जयतां वर 02,005.012c तथा संधाय कर्माणि अष्टौ भारत सेवसे 02,005.013a कच्चित् प्रकृतयः ष ते न लुप्ता भरतर्षभ 02,005.013c ìhyÃs तथाव्यसनिनः स्वनुरक्ताश् च सर्वशः 02,005.014a कच्चिन् न तर्कैर् दूतैर् वा ये चाप्य् अपरिशङ्किताः 02,005.014c त्वत्तो वा तव वामात्यैर् भिद्यते जातु मन्त्रितम् 02,005.014d*0063_01 मित्रोदासीनशत्रूणां कच्चिद् वेत्सि चिकीर्षितम् 02,005.015a कच्चित् संधिं यथाकालं विग्रहं चोपसेवसे 02,005.015c कच्चिद् वृत्तिम् उदासीने मध्यमे चानुवर्तसे 02,005.016a कच्चिद् आत्मसमा बुद्ध्या शुचयो जीवितक्षमाः 02,005.016c कुलीनाश् चानुरक्ताश् च कृतास् ते वीर मन्त्रिणः 02,005.017a विजयो मन्त्रमूलो हि राज्ञां भवति भारत 02,005.017c सुसंवृतो मन्त्रधनैर् अमात्यैः शास्त्रकोविदैः 02,005.017d*0064_01 rëÂraæ सुरक्षितं तात शत्रुभिर् न विलुप्यते 02,005.018a कच्चिन् निद्रावशं नैषि कच्चित् काले विबुध्यसे 02,005.018c कच्चिच् चापररात्रेषु चिन्तयस्य् अर्थम् अर्थवित् 02,005.019a कच्चिन् मन्त्रयसे नैकः कच्चिन् न बहुभिः सह 02,005.019c कच्चित् ते मन्त्रितो मन्त्रो न rëÂram अनुधावति 02,005.020a कच्चिद् अर्थान् विनिश्चित्य लघुमूलान् महोदयान् 02,005.020c क्षिप्रम् आरभसे कर्तुं न विघ्नयसि तादृशान् 02,005.021a कच्चिन् न सर्वे कर्मान्ताः परोक्षास् ते विशङ्किताः 02,005.021b*0065_01 परोक्षा वा महाराज मध्यं ह्य् अत्र प्रशस्यते 02,005.021b*0066_01 आप्तैर् अलुब्धैः क्रमिकैस् ते च कच्चिद् अनुष्ठिताः 02,005.021c सर्वे वा पुनर् उत्सृष्टाः संसृष्टं ह्य् अत्र कारणम् 02,005.022a कच्चिद् राजन् कृतान्य् एव कृतप्रायाणि वा पुनः 02,005.022c विदुस् ते वीर कर्माणि नानवाप्तानि कानि चित् 02,005.023a कच्चित् कारणिकाः सर्वे सर्वशास्त्रेषु कोविदाः 02,005.023c कारयन्ति कुमारांश् च योधमुख्यांश् च सर्वशः 02,005.024a कच्चित् सहस्रैर् मूर्खाणाम् एकं क्रीणासि पण्डितम् 02,005.024c पण्डितो ह्य् अर्थकृच्छ्रेषु कुर्यान् निःश्रेयसं परम् 02,005.025a कच्चिद् दुर्गाणि सर्वाणि धनधान्यायुधोदकैः 02,005.025c यन्त्रैश् च परिपूर्णानि तथा शिल्पिधनुर्धरैः 02,005.026a एको ऽप्य् अमात्यो मेधावी शूरो दान्तो विचक्षणः 02,005.026c राजानं राजपुत्रं वा प्रापयेन् महतीं श्रियम् 02,005.027a कच्चिद् अष्टादशान्येषु स्वपक्षे दश पञ्च च 02,005.027c त्रिभिस् त्रिभिर् अविज्ञातैर् वेत्सि तीर्थानि चारकैः 02,005.028a कच्चिद् द्विषाम् अविदितः प्रतियत्तश् च सर्वदा 02,005.028c नित्ययुक्तो रिपून् सर्वान् वीक्षसे रिपुसूदन 02,005.029a कच्चिद् विनयसंपन्नः कुलपुत्रो बहुश्रुतः 02,005.029c अनसूयुर् अनुप्रष्टा सत्कृतस् ते पुरोहितः 02,005.030a कच्चिद् अग्निषु ते युक्तो विधिज्ञो मतिमान् ऋजुः 02,005.030c हुतं च होष्यमाणं च काले वेदयते सदा 02,005.031a कच्चिद् अङ्गेषु निष्णातो ज्योतिषां प्रतिपादकः 02,005.031c उत्पातेषु च सर्वेषु दैवज्ञः कुशलस् तव 02,005.032a कच्चिन् मुख्या महत्स्व् एव मध्यमेषु च मध्यमाः 02,005.032c जघन्याश् च जघन्येषु भृत्याः कर्मसु योजिताः 02,005.033a अमात्यान् उपधातीतान् pit­paitÃmahä ÓucÅn 02,005.033c Óre«Âhä श्रेष्ठेषु कच्चित् त्वं नियोजयसि कर्मसु 02,005.034a कच्चिन् नोग्रेण दण्डेन भृशम् उद्वेजितप्रजाः 02,005.034c rëÂraæ तवानुशासन्ति मन्त्रिणो भरतर्षभ 02,005.035a कच्चित् त्वां नावजानन्ति याजकाः पतितं यथा 02,005.035c उग्रप्रतिग्रहीतारं कामयानम् इव स्त्रियः 02,005.035d*0067_01 कच्चिन् न विद्यते rëÂre तव कीर्तिविनाशकाः 02,005.036a कच्चिद् धृष्टश् च शूरश् च मतिमान् dh­timä Óuci÷ 02,005.036c कुलीनश् चानुरक्तश् च दक्षः सेनापतिस् तव 02,005.037a कच्चिद् बलस्य ते मुख्याः सर्वे युद्धविशारदाः 02,005.037c दृष्टापदाना विक्रान्तास् त्वया सत्कृत्य मानिताः 02,005.038a कच्चिद् बलस्य भक्तं च वेतनं च यथोचितम् 02,005.038c संप्राप्तकालं दातव्यं ददासि न विकर्षसि 02,005.039a कालातिक्रमणाद् ध्य् एते भक्तवेतनयोर् भृताः 02,005.039c भर्तुः कुप्यन्ति दौर्गत्यात् सो ऽनर्थः सुमहान् स्मृतः 02,005.039d*0068_01 कच्चित् सर्वे महीपालास् त्वदाज्ञा मूर्ध्नि धारिताः 02,005.039d*0068_02 कच्चित् सुहृहयाः सर्वे ह्य् अर्चयन्ति भवत्कृते 02,005.039d*0068_03 कच्चिद् अन्तपुरा देवा काले संसेवितास् त्वया 02,005.039d*0068_04 कच्चिद् राजपुरन्ध्रीभिः प्रसूयन्ते कुलोचिताः 02,005.039d*0068_05 कुमारा धार्मिकाः शूरा राजधर्मविशारदाः 02,005.039d*0068_06 कच्चित् तेषां च पुत्राणां विवाहः क्रियते त्वया 02,005.039d*0068_07 संतानार्थं तु वंशस्य दोषं तस्य महीयसः 02,005.039d*0068_08 कच्चिद् आश्वासि*राजंस् त्वया शरणम् आगतान् 02,005.039d*0068_09 देवादीन् भयसंत्रस्तान् अकार्पण्यधिया भृशम् 02,005.040a कच्चित् सर्वे ऽनुरक्तास् त्वां कुलपुत्राः प्रधानतः 02,005.040c कच्चित् प्राणांस् तवार्थेषु संत्यजन्ति सदा युधि 02,005.041a कच्चिन् नैको बहून् अर्थान् सर्वशः सांपरायिकान् 02,005.041c अनुशास्सि यथाकामं कामात्मा शासनातिगः 02,005.042a कच्चित् पुरुषकारेण पुरुषः कर्म शोभयन् 02,005.042c लभते मानम् अधिकं भूयो वा भक्तवेतनम् 02,005.043a कच्चिद् विद्याविनीतांश् च narä ज्ञानविशारदान् 02,005.043c यथार्हं गुणतश् चैव दानेनाभ्यवपद्यसे 02,005.044a कच्चिद् दारान् मनुष्याणां तवार्थे मृत्युम् एयुषाम् 02,005.044c व्यसनं चाभ्युपेतानां बिभर्षि भरतर्षभ 02,005.045a कच्चिद् भयाद् उपनतं क्लीबं वा रिपुम् आगतम् 02,005.045c युद्धे वा विजितं पार्थ पुत्रवत् परिरक्षसि 02,005.046a कच्चित् त्वम् एव सर्वस्याः पृथिव्याः पृथिवीपते 02,005.046c समश् च नाभिशङ्क्यश् च यथा माता यथा पिता 02,005.047a कच्चिद् व्यसनिनं शत्रुं निशम्य भरतर्षभ 02,005.047c अभियासि जवेनैव समीक्ष्य त्रिविधं बलम् 02,005.047d*0069_01 यात्राम् आरभसे दिष्ट्या प्राप्तकालम् अरिंदम 02,005.048a पार्ष्णिमूलं च विज्ञाय व्यवसायं पराजयम् 02,005.048c बलस्य च महाराज दत्त्वा वेतनम् अग्रतः 02,005.049a कच्चिच् च बलमुख्येभ्यः pararëÂre परंतप 02,005.049c उपच्छन्नानि रत्नानि प्रयच्छसि यथार्हतः 02,005.050a कच्चिद् आत्मानम् एवाग्रे विजित्य विजितेन्द्रियः 02,005.050c parä जिगीषसे पार्थ प्रमत्तान् अजितेन्द्रियान् 02,005.051a कच्चित् ते यास्यतः शत्रून् पूर्वं यान्ति स्वनुष्ठिताः 02,005.051c साम दानं च भेदश् च दण्डश् च विधिवद् गुणाः 02,005.052a कच्चिन् मूलं दृढं कृत्वा यात्रां यासि विशां पते 02,005.052c तांश् च विक्रमसे जेतुं जित्वा च परिरक्षसि 02,005.053a कच्चिद् अष्टाङ्गसंयुक्ता चतुर्विधबला चमूः 02,005.053c बलमुख्यैः सुनीता ते द्विषतां प्रतिबाधनी 02,005.054a कच्चिल् लवं च मुष्टिं च pararëÂre परंतप 02,005.054c अविहाय महाराज विहंसि समरे रिपून् 02,005.055a कच्चित् svapararëÂre«u बहवो ऽधिकृतास् तव 02,005.055c अर्थान् समनुतिष्ठन्ति रक्षन्ति च परस्परम् 02,005.056a कच्चिद् अभ्यवहार्याणि गात्रसंस्पर्शकानि च 02,005.056c घ्रेयाणि च महाराज रक्षन्त्य् अनुमतास् तव 02,005.057a कच्चित् कोशं च कोष्ठं च वाहनं द्वारम् आयुधम् 02,005.057c आयश् च कृतकल्याणैस् तव भक्तैर् अनुष्ठितः 02,005.058a कच्चिद् आभ्यन्तरेभ्यश् च बाह्येभ्यश् च विशां पते 02,005.058c रक्षस्य् आत्मानम् एवाग्रे तांश् च स्वेभ्यो मिथश् च तान् 02,005.059a कच्चिन् न पाने द्यूते वा krŬÃsu प्रमदासु च 02,005.059c प्रतिजानन्ति पूर्वाह्णे व्ययं व्यसनजं तव 02,005.060a कच्चिद् आयस्य चार्धेन चतुर्भागेन वा पुनः 02,005.060c पादभागैस् त्रिभिर् वापि व्ययः संशोध्यते तव 02,005.061a कच्चिज् ज्ञातीन् गुरून् वृद्धान् वणिजः शिल्पिनः श्रितान् 02,005.061c अभीक्ष्णम् अनुगृह्णासि धनधान्येन दुर्गतान् 02,005.062a कच्चिद् आयव्यये युक्ताः सर्वे गणकलेखकाः 02,005.062c अनुतिष्ठन्ति पूर्वाह्णे नित्यम् आयव्ययं तव 02,005.063a कच्चिद् अर्थेषु संप्रौढान् हितकामान् अनुप्रियान् 02,005.063c नापकर्षसि कर्मभ्यः पूर्वम् अप्राप्य किल्बिषम् 02,005.064a कच्चिद् विदित्वा पुरुषान् उत्तमाधममध्यमान् 02,005.064c त्वं कर्मस्व् अनुरूपेषु नियोजयसि भारत 02,005.065a कच्चिन् न लुब्धाश् चौरा वा वैरिणो वा विशां पते 02,005.065c अप्राप्तव्यवहारा वा तव कर्मस्व् अनुष्ठिताः 02,005.066a कच्चिन् न लुब्धैश् चौरैर् वा कुमारैः स्त्रीबलेन वा 02,005.066c त्वया वा pŬyate rëÂraæ कच्चित् पुष्टाः कृषीवलाः 02,005.067a कच्चिद् rëÂre तडागानि पूर्णानि च महान्ति च 02,005.067c भागशो विनिविष्टानि न कृषिर् देवमातृका 02,005.068a कच्चिद् बीजं च भक्तं च कर्षकायावसीदते 02,005.068c प्रतिकं च शतं वृद्ध्या ददास्य् ऋणम् अनुग्रहम् 02,005.068d*0070_01 कचित् ते दयिताः सर्वे कृषिगोरक्षजीविनः 02,005.069a कच्चित् स्वनुष्ठिता तात वार्त्ता ते साधुभिर् जनैः 02,005.069c वार्त्तायां संश्रितस् तात लोको ऽयं सुखम् एधते 02,005.070a कच्चिच् छुचिकृतः प्राज्ञाः पञ्च पञ्च स्वनुष्ठिताः 02,005.070c क्षेमं कुर्वन्ति संहत्य राजञ् जनपदे तव 02,005.071a कच्चिन् नगरगुप्त्यर्थं ग्रामा नगरवत् कृताः 02,005.071c ग्रामवच् च कृता रक्षा ते च सर्वे तदर्पणाः 02,005.072a कच्चिद् बलेनानुगताः समानि विषमाणि च 02,005.072c पुराणचौराः साध्यक्षाश् चरन्ति विषये तव 02,005.073a कच्चित् स्त्रियः सान्त्वयसि कच्चित् ताश् च सुरक्षिताः 02,005.073c कच्चिन् न श्रद्दधास्य् आसां कच्चिद् गुह्यं न bhëase 02,005.074a कच्चिच् चारान् निशि श्रुत्वा तत् कार्यम् अनुचिन्त्य च 02,005.074c प्रियाण्य् अनुभवञ् शेषे विदित्वाभ्यन्तरं जनम् 02,005.075a कच्चिद् द्वौ प्रथमौ यामौ रात्र्यां सुप्त्वा विशां पते 02,005.075c संचिन्तयसि धर्मार्थौ याम उत्थाय पश्चिमे 02,005.076a कच्चिद् दर्शयसे नित्यं मनुष्यान् समलंकृतान् 02,005.076c उत्थाय काले कालज्ञः सह पाण्डव मन्त्रिभिः 02,005.077a कच्चिद् रक्ताम्बरधराः खड्गहस्ताः स्वलंकृताः 02,005.077c अभितस् त्वाम् उपासन्ते रक्षणार्थम् अरिंदम 02,005.078a कच्चिद् दण्ड्येषु यमवत् पूज्येषु च विशां पते 02,005.078c परीक्ष्य वर्तसे सम्यग् अप्रियेषु प्रियेषु च 02,005.079a कच्चिच् छारीरम् आबाधम् औषधैर् नियमेन वा 02,005.079c मानसं वृद्धसेवाभिः सदा पार्थापकर्षसि 02,005.080a कच्चिद् वैद्याश् चिकित्सायाम् अष्टाङ्गायां विशारदाः 02,005.080c सुहृदश् चानुरक्ताश् च शरीरे ते हिताः सदा 02,005.081a कच्चिन् न मानान् मोहाद् वा कामाद् वापि विशां पते 02,005.081c अर्थिप्रत्यर्थिनः प्राप्तान् अपास्यसि कथं चन 02,005.082a कच्चिन् न लोभान् मोहाद् वा विश्रम्भात् प्रणयेन वा 02,005.082c आश्रितानां मनुष्याणां वृत्तिं त्वं संरुणत्सि च 02,005.082d*0071_01 कच्चिद् अर्थेषु संप्रौढान् अर्थकर्मविचक्षणान् 02,005.082d*0071_02 नापकर्षसि कर्मभ्यो ह्य् अर्थयुक्ता इतीव हि 02,005.083a कच्चित् पौरा न सहिता ये च ते rëÂravÃsina÷ 02,005.083c त्वया सह विरुध्यन्ते परैः क्रीताः कथं चन 02,005.084a कच्चित् ते दुर्बलः शत्रुर् balenopanipŬita÷ 02,005.084c मन्त्रेण बलवान् कश् चिद् उभाभ्यां वा युधिष्ठिर 02,005.085a कच्चित् सर्वे ऽनुरक्तास् त्वां भूमिपालाः प्रधानतः 02,005.085c कच्चित् प्राणांस् त्वदर्थेषु संत्यजन्ति त्वया हृताः 02,005.086a कच्चित् ते सर्वविद्यासु गुणतो ऽर्चा प्रवर्तते 02,005.086c ब्राह्मणानां च साधूनां तव निःश्रेयसे Óubhà 02,005.086d*0072_01 दक्षिणास् त्वं ददास्य् एषां नित्यं स्वर्गापवर्गदाः 02,005.087a कच्चिद् धर्मे त्रयीमूले पूर्वैर् आचरिते जनैः 02,005.087c वर्तमानस् तथा कर्तुं तस्मिन् कर्मणि वर्तसे 02,005.088a कच्चित् तव गृहे ऽन्नानि स्वादून्य् अश्नन्ति वै द्विजाः 02,005.088c गुणवन्ति गुणोपेतास् तवाध्यक्षं सदक्षिणम् 02,005.089a कच्चित् क्रतून् एकचित्तो वाजपेयांश् च सर्वशः 02,005.089c पुण्डरीकांश् च कार्त्स्न्येन यतसे कर्तुम् आत्मवान् 02,005.090a कच्चिज् ज्ञातीन् गुरून् वृद्धान् दैवतांस् तापसान् अपि 02,005.090c चैत्यांश् च वृक्षान् कल्याणान् ब्राह्मणांश् च नमस्यसि 02,005.090d*0073_01 कच्चिच् छोको न मन्युर् वा त्वया प्रोत्पाद्यते ऽनघ 02,005.090d*0073_02 अपि मङ्गलहस्तश् च जनः पार्श्वे ऽनुतिष्ठति 02,005.091a कच्चिद् एषा च ते बुद्धिर् वृत्तिर् एषा च ते ऽनघ 02,005.091c आयुष्या च यशस्या च धर्मकामार्थदर्शिनी 02,005.092a एतया वर्तमानस्य बुद्ध्या rëÂraæ न सीदति 02,005.092c विजित्य च महीं राजा सो ऽत्यन्तं सुखम् एधते 02,005.093a कच्चिद् आर्यो विशुद्धात्मा क्षारितश् चौरकर्मणि 02,005.093c अदृष्टशास्त्रकुशलैर् न लोभाद् वध्यते Óuci÷ 02,005.094a पृष्टो गृहीतस् तत्कारी तज्ज्ञैर् दृष्टः सकारणः 02,005.094c कच्चिन् न मुच्यते स्तेनो द्रव्यलोभान् नरर्षभ 02,005.095a व्युत्पन्ने कच्चिद् ìhyasya दरिद्रस्य च भारत 02,005.095c अर्थान् न मिथ्या पश्यन्ति तवामात्या हृता धनैः 02,005.096a नास्तिक्यम् अनृतं क्रोधं प्रमादं दीर्घसूत्रताम् 02,005.096c अदर्शनं ज्ञानवताम् आलस्यं क्षिप्तचित्तताम् 02,005.097a एकचिन्तनम् अर्थानाम् अनर्थज्ञैश् च चिन्तनम् 02,005.097c निश्चितानाम् अनारम्भं मन्त्रस्यापरिरक्षणम् 02,005.098a मङ्गल्यस्याप्रयोगं च प्रसङ्गं विषयेषु च 02,005.098c कच्चित् त्वं वर्जयस्य् एतान् राजदोषांश् चतुर्दश 02,005.098d*0074_01 प्रायशो यैर् विनश्यन्ति कृतमूलापि पार्थिवाः 02,005.099a कच्चित् ते सफला वेदाः कच्चित् ते सफलं धनम् 02,005.099c कच्चित् ते सफला दाराः कच्चित् ते सफलं श्रुतम् 02,005.100 युधिष्ठिर उवाच 02,005.100a कथं वै सफला वेदाः कथं वै सफलं धनम् 02,005.100c कथं वै सफला दाराः कथं वै सफलं श्रुतम् 02,005.100d*0075_01 इत्य् एवं bhëito राज्ञा सर्वशास्त्रार्थतत्त्ववित् 02,005.100d*0075_02 धर्मराजं महात्मानं पुनर् आह च तत्त्वतः 02,005.101 नारद उवाच 02,005.101a अग्निहोत्रफला वेदा दत्तभुक्तफलं धनम् 02,005.101c रतिपुत्रफला दाराः शीलवृत्तफलं श्रुतम् 02,005.102 वैशंपायन उवाच 02,005.102a एतद् आख्याय स मुनिर् नारदः सुमहातपाः 02,005.102c पप्रच्छानन्तरम् इदं धर्मात्मानं युधिष्ठिरम् 02,005.103 नारद उवाच 02,005.103a कच्चिद् अभ्यागता दूराद् वणिजो लाभकारणात् 02,005.103c यथोक्तम् अवहार्यन्ते शुल्कं शुल्कोपजीविभिः 02,005.104a कच्चित् ते पुरुषा राजन् पुरे rëÂre च मानिताः 02,005.104c उपानयन्ति पण्यानि उपधाभिर् अवञ्चिताः 02,005.105a कच्चिच् छृणोषि वृद्धानां धर्मार्थसहिता गिरः 02,005.105c नित्यम् अर्थविदां तात तथा धर्मानुदर्शिनाम् 02,005.106a कच्चित् ते कृषितन्त्रेषु गोषु पुष्पफलेषु च 02,005.106b*0076_01 नियुक्ताः कुशलास् तेषु विभागज्ञाः कुलोचिताः 02,005.106c धर्मार्थं च द्विजातिभ्यो दीयते मधुसर्पिषी 02,005.107a द्रव्योपकरणं कच्चित् सर्वदा सर्वशिल्पिनाम् 02,005.107c चातुर्मास्यावरं सम्यङ् नियतं संप्रयच्छसि 02,005.108a कच्चित् कृतं विजानीषे कर्तारं च प्रशंससि 02,005.108c सतां मध्ये महाराज सत्करोषि च पूजयन् 02,005.109a कच्चित् सूत्राणि सर्वाणि गृह्णासि भरतर्षभ 02,005.109c हस्तिसूत्राश्वसूत्राणि रथसूत्राणि चाभिभो 02,005.110a कच्चिद् अभ्यस्यते शश्वद् गृहे ते भरतर्षभ 02,005.110c धनुर्वेदस्य सूत्रं च यन्त्रसूत्रं च नागरम् 02,005.111a कच्चिद् अस्त्राणि सर्वाणि ब्रह्मदण्डश् च ते ऽनघ 02,005.111c विषयोगाश् च ते सर्वे विदिताः शत्रुनाशनाः 02,005.112a कच्चिद् अग्निभयाच् चैव सर्पव्यालभयात् तथा 02,005.112c रोगरक्षोभयाच् चैव rëÂraæ स्वं परिरक्षसि 02,005.113a कच्चिद् अन्धांश् च मूकांश् च पङ्गून् व्यङ्गान् अबान्धवान् 02,005.113c पितेव पासि धर्मज्ञ तथा प्रव्रजितान् अपि 02,005.113d*0077_01 षडनर्था महाराज कच्चित् ते पृष्ठतः कृताः 02,005.113d*0077_02 निद्रालस्यं भयं क्रोधो मार्दवं दीर्घसूत्रता 02,005.114 वैशंपायन उवाच 02,005.114a एताः कुरूणाम् ऋषभो महात्मा; श्रुत्वा गिरो ब्राह्मणसत्तमस्य 02,005.114c प्रणम्य पादाव् अभिवाद्य हृष्टो; राजाब्रवीन् नारदं देवरूपम् 02,005.115a एवं करिष्यामि यथा त्वयोक्तं; प्रज्ञा हि मे भूय एवाभिवृद्धा 02,005.115c उक्त्वा तथा चैव चकार राजा; लेभे महीं सागरमेखलां च 02,005.116 नारद उवाच 02,005.116a एवं यो वर्तते राजा चातुर्वर्ण्यस्य रक्षणे 02,005.116c स विहृत्येह सुसुखी शक्रस्यैति सलोकताम् 02,006.001 वैशंपायन उवाच 02,006.001a संपूज्याथाभ्यनुज्ञातो महर्षेर् वचनात् परम् 02,006.001c प्रत्युवाचानुपूर्व्येण धर्मराजो युधिष्ठिरः 02,006.002a भगवन् न्याय्यम् आहइतं यथावद् धर्मनिश्चयम् 02,006.002c यथाशक्ति यथान्यायं क्रियते ऽयं विधिर् मया 02,006.003a राजभिर् यद् यथा कार्यं पुरा तत् तन् न संशयः 02,006.003c यथान्यायोपनीतार्थं कृतं हेतुमद् अर्थवत् 02,006.004a वयं तु सत्पथं तेषां यातुम् इच्छामहे प्रभो 02,006.004c न तु शक्यं तथा गन्तुं यथा तैर् नियतात्मभिः 02,006.004d*0078_01 तं तु विश्रान्तम् आसीनं देवर्षिम् अमितद्युतिम् 02,006.005a एवम् उक्त्वा स धर्मात्मा वाक्यं तद् अभिपूज्य च 02,006.005c मुहूर्तात् प्राप्तकालं च दृष्ट्वा लोकचरं मुनिम् 02,006.006a नारदं स्वस्थम् आसीनम् उपासीनो युधिष्ठिरः 02,006.006c अपृच्छत् पाण्डवस् तत्र राजमध्ये महामतिः 02,006.007a भवान् संचरते लोकान् सदा नानाविधान् बहून् 02,006.007c ब्रह्मणा निर्मितान् पूर्वं प्रेक्षमाणो मनोजवः 02,006.008a ईदृशी भवता का चिद् दृष्टपूर्वा सभा क्व चित् 02,006.008c इतो वा श्रेयसी ब्रह्मंस् तन् ममाचक्ष्व पृच्छतः 02,006.009a तच् छ्रुत्वा नारदस् तस्य धर्मराजस्य bhëitam 02,006.009c पाण्डवं प्रत्युवाचेदं स्मयन् मधुरया गिरा 02,006.010a मानुषेषु न मे तात दृष्टपूर्वा न च Órutà 02,006.010c सभा मणिमयी राजन् यथेयं तव भारत 02,006.011a सभां तु पितृराजस्य वरुणस्य च धीमतः 02,006.011c कथयिष्ये तथेन्द्रस्य कैलासनिलयस्य च 02,006.012a ब्रह्मणश् च सभां दिव्यां कथयिष्ये गतक्लमाम् 02,006.012b*0079_01 दिव्यां दिव्यैर् अभिप्रायैर् उपेतां विश्वरूपिणीम् 02,006.012b*0079_02 देवैः पितृगणैः साध्यैर् यज्वभिर् नियतात्मभिः 02,006.012b*0079_03 जुष्टां मुनिगणैः शान्तैर् वेदयज्ञैः सदक्षिणैः 02,006.012c यदि ते श्रवणे बुद्धिर् वर्तते भरतर्षभ 02,006.013a नारदेनैवम् उक्तस् तु धर्मराजो युधिष्ठिरः 02,006.013c präjalir भ्रातृभिः सार्धं तैश् च सर्वैर् नृपैर् वृतः 02,006.014a नारदं प्रत्युवाचेदं धर्मराजो महामनाः 02,006.014c सभाः कथय ताः सर्वाः श्रोतुम् इच्छामहे वयम् 02,006.015a किंद्रव्यास् ताः सभा ब्रह्मन् किंविस्ताराः किमायताः 02,006.015c पितामहं च के तस्यां सभायां पर्युपासते 02,006.016a वासवं देवराजं च यमं वैवस्वतं च के 02,006.016c वरुणं च कुबेरं च सभायां पर्युपासते 02,006.017a एतत् सर्वं यथातत्त्वं देवर्षे वदतस् तव 02,006.017c श्रोतुम् इच्छाम सहिताः परं कौतूहलं हि नः 02,006.018a एवम् उक्तः पाण्डवेन नारदः प्रत्युवाच तम् 02,006.018c क्रमेण राजन् दिव्यास् ताः श्रूयन्ताम् इह नः सभाः 02,007.001 नारद उवाच 02,007.001a शक्रस्य तु सभा दिव्या भास्वरा कर्मभिर् जिता 02,007.001c स्वयं शक्रेण कौरव्य निर्मितार्कसमप्रभा 02,007.002a विस्तीर्णा योजनशतं शतम् अध्यर्धम् Ãyatà 02,007.002c वैहायसी कामगमा पञ्चयोजनम् उच्छ्रिता 02,007.003a जराशोकक्लमापेता निरातङ्का शिवा Óubhà 02,007.003c वेश्मासनवती रम्या दिव्यपादपशोभिता 02,007.004a तस्यां देवेश्वरः पार्थ सभायां परमासने 02,007.004c आस्ते शच्या महेन्द्राण्या श्रिया लक्ष्म्या च भारत 02,007.005a बिभ्रद् वपुर् अनिर्देश्यं किरीटी लोहिताङ्गदः 02,007.005c विरजोम्बरश् चित्रमाल्यो ह्रीकीर्तिद्युतिभिः सह 02,007.006a तस्याम् उपासते नित्यं महात्मानं शतक्रतुम् 02,007.006c मरुतः सर्वतो राजन् सर्वे च गृहमेधिनः 02,007.006e सिद्धा देवर्षयश् चैव साध्या देवगणास् तथा 02,007.006f*0080_01 मरुत्वन्तश् च सहिता भास्वन्तो हेममालिनः 02,007.007a एते सानुचराः सर्वे दिव्यरूपाः स्वलंकृताः 02,007.007c उपासते महात्मानं देवराजम् अरिंदमम् 02,007.008a तथा देवर्षयः सर्वे पार्थ शक्रम् उपासते 02,007.008c अमला धूतपाप्मानो दीप्यमाना इवाग्नयः 02,007.008e तेजस्विनः सोमयुजो विपापा विगतक्लमाः 02,007.009a पराशरः पर्वतश् च तथा सावर्णिगालवौ 02,007.009b*0081_01 एकतश् च द्वितश् चैव त्रितश् चैव महामुनिः 02,007.009c शङ्खश् च लिखितश् चैव तथा गौरशिरा मुनिः 02,007.010a दुर्वासाश् च दीर्घतपा याज्ञवल्क्यो ऽथ भालुकिः 02,007.010a*0082_01 **** **** तथा दीर्घतमा मुनिः 02,007.010a*0082_02 पवित्रपाणिः सावर्णिः 02,007.010c उद्दालकः श्वेतकेतुस् तथा शाट्यायनः प्रभुः 02,007.011a हविष्मांश् च गविष्ठश् च हरिश्चन्द्रश् च पार्थिवः 02,007.011c हृद्यश् चोदरशाण्डिल्यः पाराशर्यः कृषीवलः 02,007.011d*0082a_01 जाबालिर् वामदेवश् च शक्तिर् गार्ग्यसुवामनौ 02,007.012a वातस्कन्धो विशाखश् च विधाता काल एव च 02,007.012c अनन्तदन्तस् त्वष्टा च विश्वकर्मा च तुम्बुरुः 02,007.013a अयोनिजा योनिजाश् च वायुभक्षा हुताशिनः 02,007.013c ईशानं सर्वलोकस्य वज्रिणं समुपासते 02,007.014a सहदेवः सुनीथश् च वाल्मीकिश् च महातपाः 02,007.014c समीकः सत्यवांश् चैव प्रचेताः सत्यसंगरः 02,007.015a मेधातिथिर् वामदेवः पुलस्त्यः पुलहः क्रतुः 02,007.015c मरुत्तश् च मरीचिश् च स्थाणुश् चात्रिर् महातपाः 02,007.016a कक्षीवान् गौतमस् तार्क्ष्यस् तथा वैश्वानरो मुनिः 02,007.016b*0083_01 षडर्तुः कवषो धूम्रो रैभ्यो नलपरावसू 02,007.016b*0083_02 स्वस्त्यात्रेयो जरत्कारुः कहोळः काश्यपस् तथा 02,007.016b*0083_03 विभण्डको ऋष्यशृङ्ग उन्मुखो विमुखस् तथा 02,007.016c मुनिः कालकवृक्षीय आश्राव्यो ऽथ हिरण्यदः 02,007.016e संवर्तो देवहव्यश् च विष्वक्सेनश् च वीर्यवान् 02,007.016f*0084_01 कण्वः कात्यायनो राजन् गार्ग्यः कौशिक एव तु 02,007.017a दिव्या आपस् तथौषध्यः श्रद्धा मेधा सरस्वती 02,007.017c अर्थो धर्मश् च कामश् च विद्युतश् चापि पाण्डव 02,007.018a जलवाहास् तथा मेघा वायवः स्तनयित्नवः 02,007.018c प्राची दिग् यज्ञवाहाश् च पावकाः सप्तविंशतिः 02,007.019a अग्नीषोमौ तथेन्द्राग्नी मित्रो ऽथ सवितार्यमा 02,007.019c भगो विश्वे च साध्याश् च शुक्रो मन्थी च भारत 02,007.019d*0085_01 सर्वेषां मरुतां मान्या गुरुः शुक्रस् तथैव च 02,007.019d*0086_01 विश्वावसुश् चित्रसेनः सुमनस् तरुणस् तथा 02,007.020a यज्ञाश् च दक्षिणाश् चैव ग्रहाः स्तोभाश् च सर्वशः 02,007.020c यज्ञवाहाश् च ये मन्त्राः सर्वे तत्र समासते 02,007.021a तथैवाप्सरसो राजन् गन्धर्वाश् च मनोरमाः 02,007.021a*0087_01 **** **** रम्भोर्वश्य् अथ मेनका 02,007.021a*0087_02 घृताची pa¤cacƬà च विप्रचित्तिपुरोगमाः 02,007.021a*0087_03 विश्वावसुश् चित्रसेनः पर्वतस् तुम्बुरुस् तथा 02,007.021a*0087_04 विद्याधरास् तु राजेन्द्र 02,007.021c नृत्यवादित्रगीतैश् च हास्यैश् च विविधैर् अपि 02,007.021e रमयन्ति स्म नृपते देवराजं शतक्रतुम् 02,007.022a स्तुतिभिर् मङ्गलैश् चैव स्तुवन्तः कर्मभिस् तथा 02,007.022c विक्रमैश् च महात्मानं बलवृत्रनिषूदनम् 02,007.023a ब्रह्मराजर्षयः सर्वे सर्वे देवर्षयस् तथा 02,007.023c विमानैर् विविधैर् दिव्यैर् भ्राजमानैर् इवाग्निभिः 02,007.024a स्रग्विणो भूषिताश् चान्ये यान्ति चायान्ति चापरे 02,007.024c बृहस्पतिश् च शुक्रश् च तस्याम् आययतुः सह 02,007.025a एते चान्ये च बहवो यतात्मानो यतव्रताः 02,007.025c विमानैश् चन्द्रसंकाशैः सोमवत् प्रियदर्शनाः 02,007.025e ब्रह्मणो वचनाद् राजन् भृगुः सप्तर्षयस् तथा 02,007.026a एषा सभा मया राजन् दृष्टा पुष्करमालिनी 02,007.026c शतक्रतोर् महाराज याम्यां शृणु ममानघ 02,008.001 नारद उवाच 02,008.001a कथयिष्ये सभां दिव्यां युधिष्ठिर निबोध ताम् 02,008.001c वैवस्वतस्य याम् अर्थे विश्वकर्मा चकार ह 02,008.002a तैजसी सा सभा राजन् बभूव शतयोजना 02,008.002c विस्तारायामसंपन्ना भूयसी चापि पाण्डव 02,008.003a अर्कप्रकाशा भ्राजिष्णुः सर्वतः कामचारिणी 02,008.003c नैवातिशीता नात्युष्णा मनसश् च प्रहर्षिणी 02,008.004a न शोको न जरा तस्यां क्षुत्पिपासे न चाप्रियम् 02,008.004c न च दैन्यं क्लमो वापि प्रतिकूलं न चाप्य् उत 02,008.005a सर्वे कामाः स्थितास् तस्यां ये दिव्या ये च मानुषाः 02,008.005c रसवच् च प्रभूतं च भक्ष्यभोज्यम् अरिंदम 02,008.005d*0088_01 लेह्यं चोष्यं च पेयं च हृद्यं स्वादु मनोहरम् 02,008.006a पुण्यगन्धाः स्रजस् तत्र नित्यपुष्पफलद्रुमाः 02,008.006c रसवन्ति च तोयानि शीतान्य् उष्णानि चैव ह 02,008.006d*0089_01 वृक्षाश् च विविधास् तत्र नित्यपुष्पा मनोरमाः 02,008.006d*0089_02 शीतलानि च रम्याणि सुखोष्णानि च भारत 02,008.007a तस्यां राजर्षयः पुण्यास् तथा ब्रह्मर्षयो ऽमलाः 02,008.007c यमं वैवस्वतं तात प्रहृष्टाः पर्युपासते 02,008.008a ययातिर् नहुषः पूरुर् मान्धाता सोमको नृगः 02,008.008c त्रसदस्युश् च तुरयः कृतवीर्यः श्रुतश्रवाः 02,008.009a अरिप्रणुत् सुसिंहश् च कृतवेगः कृतिर् निमिः 02,008.009c प्रतर्दनः शिबिर् मत्स्यः पृथ्वक्षो ऽथ बृहद्रथः 02,008.010a ऐडो मरुत्तः कुशिकः सांकाश्यः सांकृतिर् भवः 02,008.010c चतुरश्वः सदश्वोर्मिः कार्तवीर्यश् च पार्थिवः 02,008.011a भरतस् तथा सुरथः सुनीथो नैषधो नलः 02,008.011b*0090_01 भरतः सुरथश् चैव तथा राजा तपोरथः 02,008.011b*0090_02 सुनीथो निशठो राजा नलो वै निषधाधिपः 02,008.011c दिवोदासो ऽथ सुमना अम्बरीषो भगीरथः 02,008.011d*0091_01 लोमपादो ऽनरण्यश् च लोहितः पूरुर् उद्वहः 02,008.012a व्यश्वः सदश्वो वध्र्यश्वः पञ्चहस्तः पृथुश्रवाः 02,008.012c रुषद्गुर् वृषसेनश् च क्षुपश् च सुमहाबलः 02,008.013a रुषदश्वो वसुमनाः पुरुकुत्सो ध्वजी रथी 02,008.013c आर्ष्टिषेणो दिलीपश् च महात्मा चाप्य् उशीनरः 02,008.014a औशीनरः पुण्डरीकः शर्यातिः शरभः Óuci÷ 02,008.014c अङ्गो ऽरिष्टश् च वेनश् च दुःषन्तः संजयो जयः 02,008.015a भाङ्गास्वरिः सुनीथश् च निषधो ऽथ त्विषीरथः 02,008.015c करंधमो बाह्लिकश् च सुद्युम्नो बलवान् मधुः 02,008.015d*0092_01 ऐलो मरुत्तश् च तथा बलवान् पृथिवीपतिः 02,008.016a कपोतरोमा तृणकः सहदेवार्जुनौ तथा 02,008.016b*0093_01 व्यश्वः साश्वः कृशाश्वश् च शशबिन्दुश् च पार्थिवः 02,008.016b*0094_01 राजा दशरथश् चैव ककुत्स्थो ऽथ प्रवर्धनः 02,008.016c रामो दाशरथिश् चैव लक्ष्मणो ऽथ प्रतर्दनः 02,008.017a अलर्कः कक्षसेनश् च गयो गौराश्व एव च 02,008.017c जामदग्न्यो ऽथ रामो ऽत्र नाभागसगरौ तथा 02,008.018a भूरिद्युम्नो महाश्वश् च पृथ्वश्वो जनकस् तथा 02,008.018c वैन्यो राजा वारिषेणः पुरुजो जनमेजयः 02,008.019a ब्रह्मदत्तस् त्रिगर्तश् च राजोपरिचरस् तथा 02,008.019c इन्द्रद्युम्नो भीमजानुर् गयः पृष्ठो नयो ऽनघः 02,008.020a पद्मो ऽथ मुचुकुन्दश् च भूरिद्युम्नः प्रसेनजित् 02,008.020c अरिष्टनेमिः प्रद्युम्नः पृथगश्वो ऽजकस् तथा 02,008.021a शतं मत्स्या नृपतयः शतं नीपाः शतं हयाः 02,008.021c dh­tarëÂrÃÓ चैकशतम् अशीतिर् जनमेजयाः 02,008.022a शतं च ब्रह्मदत्तानाम् ईरिणां वैरिणां Óatam 02,008.022b*0095_01 भीष्माणां द्वे शते ऽप्य् अत्र भीमानां तु तथा Óatam 02,008.022b*0095_02 शतं च प्रतिविन्ध्यानां शतं नागाः शतं हयाः 02,008.022b*0095_03 पलाशानां शतं ज्ञेयं शतं काशकुशादयः 02,008.022c शंतनुश् चैव राजर्षिः पाण्डुश् चैव पिता तव 02,008.023a उशद्गवः शतरथो देवराजो जयद्रथः 02,008.023c वृषादर्भिश् च राजर्षिर् धाम्ना सह समन्त्रिणा 02,008.024a अथापरे सहस्राणि ये गताः शशबिन्दवः 02,008.024c इष्ट्वाश्वमेधैर् बहुभिर् महद्भिर् भूरिदक्षिणैः 02,008.025a एते राजर्षयः पुण्याः कीर्तिमन्तो बहुश्रुताः 02,008.025c तस्यां सभायां राजर्षे वैवस्वतम् उपासते 02,008.026a अगस्त्यो ऽथ मतङ्गश् च कालो मृत्युस् तथैव च 02,008.026c यज्वानश् चैव सिद्धाश् च ये च योगशरीरिणः 02,008.027a अग्निष्वात्ताश् च पितरः फेनपाश् चोष्मपाश् च ये 02,008.027c स्वधावन्तो बर्हिषदो मूर्तिमन्तस् तथापरे 02,008.028a कालचक्रं च साक्षाच् च भगवान् हव्यवाहनः 02,008.028c नरा दुष्कृतकर्माणो दक्षिणायनमृत्यवः 02,008.029a कालस्य नयने युक्ता यमस्य पुरुषाश् च ये 02,008.029c तस्यां शिंशपपालाशास् तथा काशकुशादयः 02,008.029e उपासते धर्मराजं मूर्तिमन्तो निरामयाः 02,008.030a एते चान्ये च बहवः पितृराजसभासदः 02,008.030c अशक्याः परिसंख्यातुं नामभिः कर्मभिस् तथा 02,008.031a असंबाधा हि सा पार्थ रम्या कामगमा सभा 02,008.031c दीर्घकालं तपस् तप्त्वा निर्मिता विश्वकर्मणा 02,008.032a प्रभासन्ती ज्वलन्तीव तेजसा स्वेन भारत 02,008.032c ताम् उग्रतपसो यान्ति सुव्रताः सत्यवादिनः 02,008.033a शान्ताः संन्यासिनः सिद्धाः पूताः पुण्येन कर्मणा 02,008.033c सर्वे भास्वरदेहाश् च सर्वे च विरजोम्बराः 02,008.034a चित्राङ्गदाश् चित्रमाल्याः सर्वे ज्वलितकुण्डलाः 02,008.034c सुकृतैः कर्मभिः पुण्यैः परिबर्हैर् विभूषिताः 02,008.035a गन्धर्वाश् च महात्मानः शतशश् चाप्सरोगणाः 02,008.035c वादित्रं नृत्तगीतं च हास्यं लास्यं च सर्वशः 02,008.036a पुण्याश् च गन्धाः शब्दाश् च तस्यां पार्थ समन्ततः 02,008.036c दिव्यानि माल्यानि च ताम् उपतिष्ठन्ति सर्वशः 02,008.037a शतं शतसहस्राणि धर्मिणां तं प्रजेश्वरम् 02,008.037c उपासते महात्मानं रूपयुक्ता मनस्विनः 02,008.038a ईदृशी सा सभा राजन् पितृराज्ञो महात्मनः 02,008.038c वरुणस्यापि वक्ष्यामि सभां पुष्करमालिनीम् 02,008.038d*0096_01 त्वम् एकाग्रमना राजन्न् अवधारय पार्थिव 02,009.001 नारद उवाच 02,009.001a युधिष्ठिर सभा दिव्या वरुणस्य सितप्रभा 02,009.001c प्रमाणेन यथा याम्या शुभप्राकारतोरणा 02,009.002a अन्तःसलिलम् आस्थाय विहिता विश्वकर्मणा 02,009.002c दिव्यरत्नमयैर् वृक्षैः फलपुष्पप्रदैर् युता 02,009.003a नीलपीतासितश्यामैः सितैर् लोहितकैर् अपि 02,009.003c अवतानैस् तथा गुल्मैः पुष्पमञ्जरिधारिभिः 02,009.004a तथा शकुनयस् तस्यां नानारूपा मृदुस्वराः 02,009.004c अनिर्देश्या वपुष्मन्तः शतशो ऽथ सहस्रशः 02,009.005a सा सभा सुखसंस्पर्शा न शीता न च घर्मदा 02,009.005c वेश्मासनवती रम्या सिता वरुणपालिता 02,009.006a यस्याम् आस्ते स वरुणो वारुण्या सह भारत 02,009.006c दिव्यरत्नाम्बरधरो भूषणैर् उपशोभितः 02,009.006d*0097_01 द्वितीयेन तु नाम्ना या गौरीति भुवि विश्रुता 02,009.006d*0097_02 पत्न्या स वरुणो देवः प्रमोदति सुखी सुखम् 02,009.006d*0098_01 दिव्यमाल्याम्बरधरा दिव्यालंकारभूषिता 02,009.007a स्रग्विणो भूषिताश् चापि दिव्यमाल्यानुकर्षिणः 02,009.007c आदित्यास् तत्र वरुणं जलेश्वरम् उपासते 02,009.008a वासुकिस् तक्षकश् चैव नागश् चैरावतस् तथा 02,009.008c कृष्णश् च लोहितश् चैव पद्मश् चित्रश् च वीर्यवान् 02,009.009a कम्बलाश्वतरौ नागौ dh­tarëÂrabalÃhakau 02,009.009b*0099_01 मणिश् च मणिनागश् च नागः शङ्खनखस् तथा 02,009.009b*0099_02 कौरव्यः स्वस्तिकश् चैव एलापुत्रः सुवामनः 02,009.009b*0099_03 अपराजितश् च दोषश् च नन्दकः पूरणस् तथा 02,009.009b*0099_04 अभीकः शिभिकः श्वेतो भद्रो भद्रेश्वरस् तथा 02,009.009c मणिमान् कुण्डलधरः कर्कोटकधनंजयौ 02,009.009d*0100_01 पाणिमान् कुण्डधारश् च बलवान् पृथिवीपते 02,009.010a प्रह्लादो मूषिकादश् च तथैव जनमेजयः 02,009.010c पताकिनो मण्डलिनः फणवन्तश् च सर्वशः 02,009.010d*0101_01 अर्थो धर्मश् च कामश् च वसुः कपिल एव च 02,009.010d*0101_02 अनन्तश् च महानागो यं स दृष्ट्वा जलेश्वरः 02,009.010d*0101_03 अभ्यर्चयति सत्कारैर् आसनेन च तं विभुम् 02,009.010d*0101_04 वासुकिप्रमुखाश् चैव सर्वे präjalaya÷ स्थिताः 02,009.010d*0101_05 अनुज्ञाताश् च शेषेण यथार्हम् उपविश्य च 02,009.011a एते चान्ये च बहवः सर्पास् तस्यां युधिष्ठिर 02,009.011b*0102_01 वैनतेयश् च गरुडो ये चान्ये परिचारिणः 02,009.011c उपासते महात्मानं वरुणं विगतक्लमाः 02,009.012a बलिर् वैरोचनो राजा नरकः पृथिवींजयः 02,009.012c प्रह्लादो विप्रचित्तिश् च कालखञ्जाश् च सर्वशः 02,009.013a सुहनुर् दुर्मुखः शङ्खः सुमनाः सुमतिः स्वनः 02,009.013c घटोदरो महापार्श्वः क्रथनः पिठरस् तथा 02,009.014a विश्वरूपः सुरूपश् च विरूपो ऽथ महाशिराः 02,009.014c दशग्रीवश् च वाली च मेघवासा दशावरः 02,009.015a कैटभो विटटूतश् च संह्रादश् चेन्द्रतापनः 02,009.015c दैत्यदानवसंघाश् च सर्वे रुचिरकुण्डलाः 02,009.016a स्रग्विणो मौलिनः सर्वे तथा दिव्यपरिच्छदाः 02,009.016c सर्वे लब्धवराः शूराः सर्वे विगतमृत्यवः 02,009.017a ते तस्यां वरुणं देवं धर्मपाशस्थिताः सदा 02,009.017c उपासते महात्मानं सर्वे सुचरितव्रताः 02,009.018a तथा समुद्राश् चत्वारो नदी भागीरथी च या 02,009.018c कालिन्दी विदिशा वेण्णा नर्मदा वेगवाहिनी 02,009.019a विपाशा च शतद्रुश् च चन्द्रभागा सरस्वती 02,009.019c इरावती वितस्ता च सिन्धुर् देवनदस् तथा 02,009.020a गोदावरी कृष्णवेण्णा कावेरी च सरिद्वरा 02,009.020c एताश् चान्याश् च सरितस् तीर्थानि च सरांसि च 02,009.020d*0103_01 किंपुना च विशल्या च तथा वैतरणी नदी 02,009.020d*0103_02 तृतीया ज्येष्ठिला चैव शोणश् चापि महानदः 02,009.020d*0103_03 चर्मण्वती तथा चैव पर्णाशा च महानदी 02,009.020d*0103_04 सरयूर् वारवत्याथ लाङ्गली च सरिद्वरा 02,009.020d*0104_01 करतोया तथात्रेयी लौहित्यश् च महानदः 02,009.020d*0104_02 लङ्घनी गोमती चैव संध्या त्रिस्रोतसा तथा 02,009.020d*0105_01 कम्बुदा च विशल्या च कौशिकी गोमती तथा 02,009.020d*0105_02 देविका च विपङ्का च तथा वैतरणी नदी 02,009.020d*0105_03 तृतीया ज्येष्ठिला चैव शोणश् चैव महानदः 02,009.020d*0105_04 चर्मण्वती श्वेतनदी फल्गुना च महानदी 02,009.020d*0105_05 सरयूश् चीरवल्केला कुलिश् च सरितस् तथा 02,009.020d*0106_01 सुतीर्था लोकविश्रुताः 02,009.020d*0106_02 सरितः सर्वतश् चान्यास् 02,009.020d*0107_01 ह्रदाश् च वरुणं देवं सभायां पर्युपासते 02,009.021a कूपाश् च सप्रस्रवणा देहवन्तो युधिष्ठिर 02,009.021c पल्वलानि तडागानि देहवन्त्य् अथ भारत 02,009.022a दिशस् तथा मही चैव तथा सर्वे महीधराः 02,009.022c उपासते महात्मानं सर्वे जलचरास् तथा 02,009.023a गीतवादित्रवन्तश् च गन्धर्वाप्सरसां गणाः 02,009.023c स्तुवन्तो वरुणं तस्यां सर्व एव समासते 02,009.024a महीधरा रत्नवन्तो रसा येषु प्रतिष्ठिताः 02,009.024c सर्वे विग्रहवन्तस् ते तम् ईश्वरम् उपासते 02,009.024d*0108_01 कथयन्तः सुमधुराः कथास् तत्र समासते 02,009.024d*0108_02 वारुणश् च तथा मन्त्री सुनाभः पर्युपासते 02,009.024d*0108_03 पुत्रपौत्रैः परिवृतो गोनाम्ना पुष्करेण च 02,009.025a एषा मया संपतता वारुणी भरतर्षभ 02,009.025c दृष्टपूर्वा सभा रम्या कुबेरस्य सभां Ó­ïu 02,010.001 नारद उवाच 02,010.001a सभा वैश्रवणी राजञ् शतयोजनम् Ãyatà 02,010.001c विस्तीर्णा सप्ततिश् चैव योजनानि सितप्रभा 02,010.002a तपसा निर्मिता राजन् स्वयं वैश्रवणेन सा 02,010.002c शशिप्रभा खेचरीणां कैलासशिखरोपमा 02,010.003a गुह्यकैर् उह्यमाना सा खे विषक्तेव दृश्यते 02,010.003c दिव्या हेममयैर् उच्चैः पादपैर् उपशोभिता 02,010.004a रश्मिवती भास्वरा च दिव्यगन्धा मनोरमा 02,010.004c सिताभ्रशिखराकारा प्लवमानेव दृश्यते 02,010.004d*0109_01 दिव्या हेममयैर् अङ्गैर् विद्युद्भिर् इव चित्रिता 02,010.005a तस्यां वैश्रवणो राजा विचित्राभरणाम्बरः 02,010.005c स्त्रीसहस्रावृतः श्रीमान् आस्ते ज्वलितकुण्डलः 02,010.005d*0110_01 सह पत्न्या महाराज ऋद्ध्या सह विराजते 02,010.005d*0110_02 सर्वाभरणभूषिण्या पुष्पवत्या धनेश्वरः 02,010.006a दिवाकरनिभे पुण्ये दिव्यास्तरणसंवृते 02,010.006c दिव्यपादोपधाने च निषण्णः परमासने 02,010.007a मन्दाराणाम् उदाराणां वनानि सुरभीणि च 02,010.007c सौगन्धिकानां चादाय गन्धान् गन्धवहः Óuci÷ 02,010.008a नलिन्याश् चालकाख्यायाश् चन्दनानां वनस्य च 02,010.008c मनोहृदयसंह्लादी वायुस् तम् उपसेवते 02,010.009a तत्र देवाः सगन्धर्वा गणैर् अप्सरसां वृताः 02,010.009c दिव्यतानेन गीतानि गान्ति दिव्यानि भारत 02,010.010a मिश्रकेशी च रम्भा च चित्रसेना शुचिस्मिता 02,010.010c चारुनेत्रा घृताची च मेनका पुञ्जिकस्थला 02,010.011a विश्वाची सहजन्या च प्रम्लोचा उर्वशी इरा 02,010.011b*0111_01 प्रम्लोचाप्य् उर्वशी चैव इडा चित्रा विभावरी 02,010.011c वर्गा च सौरभेयी च समीची बुद्बुदा लता 02,010.011c*0112_01 **** **** देवी रम्भा मनोरमा 02,010.011c*0112_02 गोपाली pa¤cacƬà च विद्युद्वर्णा सुलोचना 02,010.011c*0112_03 चित्रदेवी च नीला च 02,010.012a एताः सहस्रशश् चान्या नृत्तगीतविशारदाः 02,010.012c उपतिष्ठन्ति धनदं पाण्डवाप्सरसां गणाः 02,010.013a अनिशं दिव्यवादित्रैर् नृत्तैर् गीतैश् च सा सभा 02,010.013c अशून्या रुचिरा भाति गन्धर्वाप्सरसां गणैः 02,010.014a किंनरा नाम गन्धर्वा नरा नाम तथापरे 02,010.014b*0113_01 एते गायन्ति नृत्यन्ति धनदं ह्लादयन्ति च 02,010.014c मणिभद्रो ऽथ धनदः श्वेतभद्रश् च गुह्यकः 02,010.014d*0114_01 स्थूणश् च सूर्यभानुश् च तथा शोणकतिन्दुकौ 02,010.015a कशेरको गण्डकण्डुः प्रद्योतश् च महाबलः 02,010.015c कुस्तुम्बुरुः पिशाचश् च गजकर्णो विशालकः 02,010.016a वराहकर्णः सान्द्रोष्ठः फलभक्षः फलोदकः 02,010.016b*0115_01 मुद्गश् चमूहिलः पुष्पो हेमनेत्रप्रणालुकः 02,010.016c aÇgacƬa÷ शिखावर्तो हेमनेत्रो विभीषणः 02,010.017a पुष्पाननः पिङ्गलकः शोणितोदः प्रवालकः 02,010.017c वृक्षवास्यनिकेतश् च चीरवासाश् च भारत 02,010.018a एते चान्ये च बहवो यक्षाः शतसहस्रशः 02,010.018c सदा भगवती च श्रीस् तथैव नलकूबरः 02,010.019a अहं च बहुशस् तस्यां भवन्त्य् अन्ये च मद्विधाः 02,010.019c आचार्याश् चाभवंस् तत्र तथा देवर्षयो ऽपरे 02,010.019d*0116_01 क्रव्यादाश् च तथैवान्ये गन्धर्वाश् च महाबलाः 02,010.019d*0116_02 उपासते महात्मानं तस्यां धनदम् ईश्वरम् 02,010.020a भगवान् भूतसंघैश् च वृतः शतसहस्रशः 02,010.020c उमापतिः पशुपतिः शूलधृग् भगनेत्रहा 02,010.021a त्र्यम्बको राजशार्दूल देवी च विगतक्लमा 02,010.021c वामनैर् विकटैः कुब्जैः क्षतजाक्षैर् मनोजवैः 02,010.022a मांसमेदोवसाहारैर् उग्रश्रवणदर्शनैः 02,010.022c नानाप्रहरणैर् घोरैर् वातैर् इव महाजवैः 02,010.022e वृतः सखायम् अन्वास्ते सदैव धनदं नृप 02,010.022f@003_0001 प्रहृष्टाः शतशश् चान्ये बहुशः सपरिच्छदाः 02,010.022f@003_0002 गन्धर्वाणां च पतयो विश्वावसुर् हहाहुहूः 02,010.022f@003_0003 तुम्बुरुः पर्वतश् चैव शैलूषस् त्व् अथ नारदः 02,010.022f@003_0004 चित्रसेनश् च गीतज्ञस् तथा चित्ररथो ऽपि च 02,010.022f@003_0005 एते चान्ये च गन्धर्वा धनेश्वरम् उपासते 02,010.022f@003_0006 विद्याधराधिपश् चैव candrÃpŬa÷ सहानुजैः 02,010.022f@003_0007 उपासते महात्मानं धनानाम् ईश्वरं प्रभुम् 02,010.022f@003_0008 किंनराः शतशस् तत्र धनानाम् ईश्वरं प्रभुम् 02,010.022f@003_0009 आसते चापि राजानो भगदत्तपुरोगमाः 02,010.022f@003_0010 द्रुमः किंपुरुषेशश् च उपास्ते धनदेश्वरम् 02,010.022f@003_0011 राक्षसानां पतिश् चैव महेन्द्रो गन्धमादनः 02,010.022f@003_0012 सह यक्षैः सगन्धर्वैः सह सर्वैर् निशाचरैः 02,010.022f@003_0013 विभीषणश् च धर्मिष्ठ उपास्ते भ्रातरं प्रभुम् 02,010.022f@003_0014 हिमवान् पारियात्रश् च विन्ध्यकैलासमन्दराः 02,010.022f@003_0015 मलयो दर्दुरश् चैव महेन्द्रो गन्धमादनः 02,010.022f@003_0016 इन्द्रनीलः सुनाभश् च तथा दिव्यौ च पर्वतौ 02,010.022f@003_0017 एते चान्ये च बहवः सर्वे मेरुपुरोगमाः 02,010.022f@003_0018 उपासते महात्मानं धनानाम् ईश्वरं प्रभुम् 02,010.022f@003_0019 नन्दीश्वरश् च भगवान् महाकालस् तथैव च 02,010.022f@003_0020 शङ्कुकर्णमुखाः सर्वे दिव्याः पारिषदास् तथा 02,010.022f@003_0021 këÂhakÆÂa÷ सोमनन्दी विजयश् च तपोधिकः 02,010.022f@003_0022 श्वेतश् च वृषभस् तत्र ननर्द सुमहारवः 02,010.022f@003_0023 धनदं राक्षसाश् चान्ये गन्धर्वाश् च समासते 02,010.022f@003_0024 परिषद्गणैः परिवृतम् उपयातं महेश्वरम् 02,010.022f@003_0025 तं दृष्ट्वा देवदेवेशं शिवं त्रैलोक्यभावनम् 02,010.022f@003_0026 प्रणम्य मूर्ध्ना पौलस्त्यो बहुरूपम् उमापतिम् 02,010.022f@003_0027 ततो ऽभ्यनुज्ञां संप्राप्य महादेवाद् धनेश्वरः 02,010.022f@003_0028 आस्ते कदाचिद् भगवान् भवो धनपतेः सखा 02,010.022f@003_0029 निधीनां प्रवरौ मुख्यौ शङ्खपद्मौ धनेश्वरौ 02,010.022f@003_0030 सर्वान् निधीन् प्रगृह्याथ उपास्तां वै धनेश्वरम् 02,010.023a सा सभा तादृशी राजन् मया दृष्टान्तरिक्षगा 02,010.023c पितामहसभां राजन् कथयिष्ये गतक्लमाम् 02,011.001 नारद उवाच 02,011.001a पुरा देवयुगे राजन्न् आदित्यो भगवान् दिवः 02,011.001c आगच्छन् मानुषं लोकं दिदृक्षुर् विगतक्लमः 02,011.001d*0117_01 पितामहसभां तात कथ्यमानां निबोध मे 02,011.001d*0117_02 शक्यते या न निर्देष्टुम् एवंरूपेति भारत 02,011.002a चरन् मानुषरूपेण सभां दृष्ट्वा स्वयंभुवः 02,011.002c सभाम् अकथयन् मह्यं ब्राह्मीं तत्त्वेन पाण्डव 02,011.003a अप्रमेयप्रभां दिव्यां मानसीं भरतर्षभ 02,011.003c अनिर्देश्यां प्रभावेन सर्वभूतमनोरमाम् 02,011.004a श्रुत्वा गुणान् अहं तस्याः सभायाः पाण्डुनन्दन 02,011.004c दर्शनेप्सुस् तथा राजन्न् आदित्यम् अहम् अब्रुवम् 02,011.005a भगवन् द्रष्टुम् इच्छामि पितामहसभाम् अहम् 02,011.005c येन सा तपसा शक्या कर्मणा वापि गोपते 02,011.006a औषधैर् वा तथा युक्तैर् उत वा मायया यया 02,011.006c तन् ममाचक्ष्व भगवन् पश्येयं तां सभां कथम् 02,011.006d*0118_01 स तन् मम वचः श्रुत्वा सहस्रांशुर् दिवाकरः 02,011.006d*0118_02 प्रोवाच भरतश्रेष्ठ व्रतं वर्षसहस्रिकम् 02,011.006d*0118_03 ब्रह्मव्रतम् उपास्स्व त्वं प्रयतेनान्तरात्मना 02,011.006d*0118_04 ततो ऽहं हिमवत्पृष्ठे समारब्धो महाव्रतम् 02,011.007a ततः स भगवान् सूर्यो माम् उपादाय वीर्यवान् 02,011.007c अगच्छत् तां सभां ब्राह्मीं विपापां विगतक्लमाम् 02,011.008a एवंरूपेति सा शक्या न निर्देष्टुं जनाधिप 02,011.008c क्षणेन हि बिभर्त्य् अन्यद् अनिर्देश्यं वपुस् तथा 02,011.009a न वेद परिमाणं वा संस्थानं वापि भारत 02,011.009c न च रूपं मया तादृग् दृष्टपूर्वं कदा चन 02,011.010a सुसुखा सा सभा राजन् न शीता न च घर्मदा 02,011.010c न क्षुत्पिपासे न ग्लानिं प्राप्य तां प्राप्नुवन्त्य् उत 02,011.011a नानारूपैर् इव कृता सुविचित्रैः सुभास्वरैः 02,011.011c स्तम्भैर् न च धृता सा तु शाश्वती न च सा क्षरा 02,011.011d*0119_01 दिव्यैर् नानाविधैर् भावैर् भासद्भिर् अमितप्रभैः 02,011.012a अति चन्द्रं च सूर्यं च शिखिनं च स्वयंप्रभा 02,011.012c दीप्यते नाकपृष्ठस्था भासयन्तीव भास्करम् 02,011.013a तस्यां स भगवान् आस्ते विदधद् देवमायया 02,011.013c स्वयम् एको ऽनिशं राजंल् लोकांल् लोकपितामहः 02,011.014a उपतिष्ठन्ति चाप्य् एनं प्रजानां पतयः प्रभुम् 02,011.014c दक्षः प्रचेताः पुलहो मरीचिः कश्यपस् तथा 02,011.014d*0120_01 आदित्याश् च तथा राजन् रुद्राश् च वसवो ऽश्विनौ 02,011.015a भृगुर् अत्रिर् वसिष्ठश् च गौतमश् च तथाङ्गिराः 02,011.015b*0121_01 पुलस्त्यश् च क्रतुश् चैव प्रह्रादः कर्दमस् तथा 02,011.015b*0122_01 अथर्वाङ्गिरसश् चैव वालखिल्या मरीचिपाः 02,011.015b*0123_01 ऋषयश् च महाभागाः पितामहम् उपासते 02,011.015c मनो ऽन्तरिक्षं विद्याश् च वायुस् तेजो जलं मही 02,011.016a शब्दः स्पर्शस् तथा रूपं रसो गन्धश् च भारत 02,011.016c प्रकृतिश् च विकारश् च यच् चान्यत् कारणं भुवः 02,011.016d*0124_01 क्षमा धृतिः शुचिश् चैव प्रज्ञा बुद्धिः स्मृतिर् यशः 02,011.016d*0124_02 bhëyÃïi तर्कयुक्तानि देहवन्ति च भारत 02,011.016d*0125_01 अगस्त्यश् च महातेजा मार्कण्डेयश् च वीर्यवान् 02,011.016d*0125_02 जमदग्निर् भरद्वाजः संवर्तश् च्यवनस् तथा 02,011.016d*0125_03 दुर्वासाश् च महाभाग ऋष्यशृङ्गश् च धार्मिकः 02,011.016d*0125_04 सनत्कुमारो भगवान् योगाचार्यो महातपाः 02,011.016d*0125_05 असितो देवलश् चैव जैगीषव्यश् च तत्त्ववित् 02,011.016d*0125_06 ऋषभो जितशत्रुश् च महावीर्यस् तथा मणिः 02,011.016d*0125_07 आयुर्वेदस् tathëÂÃÇgo देहवांस् तत्र भारत 02,011.016d*0126_01 कृष्णद्वैपायनश् चैव सह शिष्यैर् महामुनिः 02,011.017a चन्द्रमाः सह नक्षत्रैर् आदित्यश् च गभस्तिमान् 02,011.017c वायवः क्रतवश् चैव संकल्पः प्राण एव च 02,011.017d*0127_01 मूर्तिमन्तो महात्मानो महाव्रतपरायणाः 02,011.018a एते चान्ये च बहवः स्वयंभुवम् उपस्थिताः 02,011.018c अर्थो धर्मश् च कामश् च हर्षो द्वेषस् तपो दमः 02,011.019a आयान्ति तस्यां सहिता गन्धर्वाप्सरसस् तथा 02,011.019b*0128_01 कालिका सुरभी देवी सरमा चैव गौतमी 02,011.019b*0128_02 प्रपा कद्रूश् च ता देवीस् तत्र देवाः समातरः 02,011.019c विंशतिः सप्त चैवान्ये लोकपालाश् च सर्वशः 02,011.020a शुक्रो बृहस्पतिश् चैव बुधो ऽङ्गारक एव च 02,011.020c शनैश्चरश् च राहुश् च ग्रहाः सर्वे तथैव च 02,011.021a मन्त्रो रथंतरश् चैव हरिमान् वसुमान् अपि 02,011.021c आदित्याः साधिराजानो नानाद्वंद्वैर् उदाहृताः 02,011.022a मरुतो विश्वकर्मा च वसवश् चैव भारत 02,011.022b*0129_01 सर्वे च कामप्रचुराः सभायां तत्र नित्यशः 02,011.022c तथा पितृगणाः सर्वे सर्वाणि च हवींष्य् अथ 02,011.023a ऋग्वेदः सामवेदश् च यजुर्वेदश् च पाण्डव 02,011.023c अथर्ववेदश् च तथा पर्वाणि च विशां पते 02,011.024a इतिहासोपवेदाश् च वेदाङ्गानि च सर्वशः 02,011.024c ग्रहा यज्ञाश् च सोमश् च दैवतानि च सर्वशः 02,011.025a सावित्री दुर्गतरणी वाणी सप्तविधा तथा 02,011.025c मेधा धृतिः श्रुतिश् चैव प्रज्ञा बुद्धिर् यशः क्षमा 02,011.026a सामानि स्तुतिशस्त्राणि गाथाश् च विविधास् तथा 02,011.026c bhëyÃïi तर्कयुक्तानि देहवन्ति विशां पते 02,011.026d*0130_01 नाटका विविधाः काव्याः कथाख्यायिककारिकाः 02,011.026d*0130_02 तत्र तिष्ठन्ति ते पुण्या ये चान्ये गुरुपूजकाः 02,011.027a क्षणा लवा मुहूर्ताश् च दिवा रात्रिस् तथैव च 02,011.027c अर्धमासाश् च मासाश् च ऋतवः ष च भारत 02,011.028a संवत्सराः पञ्चयुगम् अहोरात्राश् चतुर्विधाः 02,011.028c कालचक्रं च यद् दिव्यं नित्यम् अक्षयम् अव्ययम् 02,011.028d*0131_01 धर्मचक्रं तथा चापि नित्यम् आस्ते युधिष्ठिर 02,011.029a अदितिर् दितिर् दनुश् चैव सुरसा विनता इरा 02,011.029c कालका सुरभिर् देवी सरमा चाथ गौतमी 02,011.029d*0132_01 प्राधा कद्रूश् च वै देव्यौ देवतानां च मातरः 02,011.029d*0132_02 रुद्राणी श्रीश् च लक्ष्मीश् च भद्रा षष्ठी तथापरा 02,011.029d*0132_03 पृथिवी गां गता देवी ह्रीः स्वाहा कीर्तिर् एव च 02,011.029d*0132_04 सुरा देवी शची चैव तथा पुष्टिर् अरुन्धती 02,011.029d*0132_05 संवृत्तिर् आशा नियतिः सृष्टिर् देवी रतिस् तथा 02,011.029d*0132_06 एताश् चान्याश् च वै देव्य उपतस्थुः प्रजापतिम् 02,011.030a आदित्या वसवो रुद्रा मरुतश् चाश्विनाव् अपि 02,011.030c विश्वेदेवाश् च साध्याश् च पितरश् च मनोजवाः 02,011.030d*0133_01 पितॄणां च गणान् विद्धि सप्तैव पुरुषर्षभ 02,011.030d*0133_02 चत्वारो मूर्तिमन्तो वै त्रयश् चाप्य् अशरीरिणः 02,011.030d*0133_03 वैराजाश् च महाभागा अग्निष्वुआत्ताश् च भारत 02,011.030d*0133_04 गार्हपत्या नाकचराः पितरो लोकविश्रुताः 02,011.030d*0133_05 सोमपा एकशृङ्गाश् च चतुर्वेदाः कलास् तथा 02,011.030d*0133_06 एते चतुर्षु वर्णेषु पूज्यन्ते पितरो नृप 02,011.030d*0133_07 एतैर् आप्यायितैः पूर्वं सोमश् चाप्याय्यते पुनः 02,011.030d*0133_08 त एते पितरः सर्वे प्रजापतिम् उपस्थिताः 02,011.030d*0133_09 उपासते च संहृष्टा ब्रह्माणम् अमितौजसम् 02,011.031a राक्षसाश् च पिशाचाश् च दानवा गुह्यकास् तथा 02,011.031c सुपर्णनागपशवः पितामहम् उपासते 02,011.031d*0134_01 स्थावरा जङ्गमाश् चैव महाभूतास् तथापरे 02,011.031d*0134_02 पुरंदरश् च देवेन्द्रो वरुणो धनदो यमः 02,011.031d*0134_03 महादेवः सहोमो ऽत्र सदागच्छति सर्वशः 02,011.031d*0134_04 महासेनश् च राजेन्द्र सदोपास्ते पितामहम् 02,011.032a देवो नारायणस् तस्यां तथा देवर्षयश् च ये 02,011.032c ऋषयो वालखिल्याश् च योनिजायोनिजास् तथा 02,011.033a यच् च किं चित् त्रिलोके ऽस्मिन् दृश्यते स्थाणुजङ्गमम् 02,011.033c सर्वं तस्यां मया दृष्टं तद् विद्धि मनुजाधिप 02,011.034a अष्टाशीतिसहस्राणि यतीनाम् ऊर्ध्वरेतसाम् 02,011.034c प्रजावतां च पञ्चाशद् ऋषीणाम् अपि पाण्डव 02,011.035a ते स्म तत्र यथाकामं दृष्ट्वा सर्वे दिवौकसः 02,011.035c प्रणम्य शिरसा तस्मै प्रतियान्ति यथागतम् 02,011.036a अतिथीन् आगतान् देवान् दैत्यान् नागान् मुनींस् तथा 02,011.036c यक्षान् सुपर्णान् कालेयान् गन्धर्वाप्सरसस् तथा 02,011.037a महाभागान् अमितधीर् ब्रह्मा लोकपितामहः 02,011.037c दयावान् सर्वभूतेषु यथार्हं प्रतिपद्यते 02,011.038a प्रतिगृह्य च विश्वात्मा स्वयंभूर् अमितप्रभः 02,011.038b*0135_01 मधुरेण साम्ना भगवान् प्रतिगृह्णाति नित्यशः 02,011.038c सान्त्वमानार्थसंभोगैर् युनक्ति मनुजाधिप 02,011.039a तथा तैर् उपयातैश् च प्रतियातैश् च भारत 02,011.039c आकुला सा सभा तात भवति स्म सुखप्रदा 02,011.040a सर्वतेजोमयी दिव्या ब्रह्मर्षिगणसेविता 02,011.040c ब्राह्म्या श्रिया दीप्यमाना शुशुभे विगतक्लमा 02,011.041a सा सभा तादृशी दृष्टा सर्वलोकेषु दुर्लभा 02,011.041c सभेयं राजशार्दूल मनुष्येषु यथा तव 02,011.042a एता मया दृष्टपूर्वाः सभा देवेषु पाण्डव 02,011.042c तवेयं मानुषे लोके सर्वश्रेष्ठतमा सभा 02,011.043 युधिष्ठिर उवाच 02,011.043a प्रायशो राजलोकस् ते कथितो वदतां वर 02,011.043c वैवस्वतसभायां तु यथा वदसि वै प्रभो 02,011.044a वरुणस्य सभायां तु नागास् ते कथिता विभो 02,011.044c दैत्येन्द्राश् चैव भूयिष्ठाः सरितः सागरास् तथा 02,011.045a तथा धनपतेर् यक्षा गुह्यका राक्षसास् तथा 02,011.045c गन्धर्वाप्सरसश् चैव भगवांश् च वृषध्वजः 02,011.046a पितामहसभायां तु कथितास् ते महर्षयः 02,011.046c सर्वदेवनिकायाश् च सर्वशास्त्राणि चैव हि 02,011.047a शतक्रतुसभायां तु देवाः संकीर्तिता मुने 02,011.047c उद्देशतश् च गन्धर्वा विविधाश् च महर्षयः 02,011.048a एक एव तु राजर्षिर् हरिश्चन्द्रो महामुने 02,011.048c कथितस् ते सभानित्यो देवेन्द्रस्य महात्मनः 02,011.048d*0136_01 केन कर्मविपाकेन हरिश्चन्द्रो द्विजर्षभ 02,011.048d*0136_02 तेषु राजसहस्रेषु प्रभयाप्य् अतिरोचते 02,011.049a किं कर्म तेनाचरितं तपो वा नियतव्रतम् 02,011.049b*0137_01 किं चिद् दत्तं हुतं तेन इष्टं वापि महामुने 02,011.049c येनासौ सह शक्रेण स्पर्धते स्म महायशाः 02,011.050a पितृलोकगतश् चापि त्वया विप्र पिता मम 02,011.050c दृष्टः पाण्डुर् महाभागः कथं चासि समागतः 02,011.051a किम् उक्तवांश् च भगवन्न् एतद् इच्छामि वेदितुम् 02,011.051b*0138_01 अनागतम् अतिक्रान्तं तत् सर्वं त्वयि निष्ठितम् 02,011.051c त्वत्तः श्रोतुम् अहं सर्वं परं कौतूहलं हि मे 02,011.052 नारद उवाच 02,011.052a यन् मां पृच्छसि राजेन्द्र हरिश्चन्द्रं प्रति प्रभो 02,011.052c तत् ते ऽहं संप्रवक्ष्यामि माहात्म्यं तस्य धीमतः 02,011.052d*0139_01 इक्ष्वाकूणां कुले जातस् त्रिशङ्कुर् नाम पार्थिवः 02,011.052d*0139_02 अयोध्याधिपतिर् वीरो विश्वामित्रेण संस्थितः 02,011.052d*0139_03 तस्य सत्यवती नाम पत्नी केकयवंशजा 02,011.052d*0139_04 तस्यां गर्भः समभवद् धर्मेण कुरुनन्दन 02,011.052d*0139_05 सा च काले महाभागा जन्ममासं प्रविश्य वै 02,011.052d*0139_06 कुमारं जनयाम् आस हरिश्चन्द्रम् अकल्मषम् 02,011.052d*0139_07 स वै राजा हरिश्चन्द्रस् त्रैशङ्कव इति स्मृतः 02,011.053a स राजा बलवान् आसीत् सम्रासर्वमहीक्षिताम् 02,011.053c तस्य सर्वे महीपालाः शासनावनताः स्थिताः 02,011.054a तेनैकं रथम् आस्थाय जैत्रं हेमविभूषितम् 02,011.054c शस्त्रप्रतापेन जिता द्वीपाः सप्त नरेश्वर 02,011.055a स विजित्य महीं सर्वां सशैलवनकाननाम् 02,011.055c आजहार महाराज राजसूयं महाक्रतुम् 02,011.056a तस्य सर्वे महीपाला धनान्य् आजह्रुर् आज्ञया 02,011.056c द्विजानां परिवेष्टारस् तस्मिन् यज्ञे च ते ऽभवन् 02,011.057a प्रादाच् च द्रविणं प्रीत्या याजकानां नरेश्वरः 02,011.057c यथोक्तं तत्र तैस् तस्मिंस् ततः पञ्चगुणाधिकम् 02,011.058a अतर्पयच् च विविधैर् वसुभिर् ब्राह्मणांस् तथा 02,011.058c प्रासर्पकाले संप्राप्ते नानादिग्भ्यः समागतान् 02,011.059a भक्ष्यैर् भोज्यैश् च विविधैर् यथाकामपुरस्कृतैः 02,011.059c रत्नौघतर्पितैस् तुष्टैर् द्विजैश् च समुदाहृतम् 02,011.059e तेजस्वी च यशस्वी च नृपेभ्यो ऽभ्यधिको ऽभवत् 02,011.060a एतस्मात् कारणात् पार्थ हरिश्चन्द्रो विराजते 02,011.060c तेभ्यो राजसहस्रेभ्यस् तद् विद्धि भरतर्षभ 02,011.061a समाप्य च हरिश्चन्द्रो महायज्ञं प्रतापवान् 02,011.061c अभिषिक्तः स शुशुभे साम्राज्येन नराधिप 02,011.061d*0140_01 राजसूये ऽभिषिक्तस् तु समाप्तवरदक्षिणे 02,011.062a ये चान्ये ऽपि महीपाला राजसूयं महाक्रतुम् 02,011.062c यजन्ते ते महेन्द्रेण मोदन्ते सह भारत 02,011.063a ये चापि निधनं प्राप्ताः संग्रामेष्व् अपलायिनः 02,011.063c ते तत्सदः समासाद्य मोदन्ते भरतर्षभ 02,011.064a तपसा ये च तीव्रेण त्यजन्तीह कलेवरम् 02,011.064c ते ऽपि तत् स्थानम् आसाद्य श्रीमन्तो भान्ति नित्यशः 02,011.065a पिता च त्वाह कौन्तेय पाण्डुः कौरवनन्दनः 02,011.065c हरिश्चन्द्रे श्रियं दृष्ट्वा नृपतौ जातविस्मयः 02,011.065d*0141_01 विज्ञाय मानुषं लोकम् आयान्तं मां नराधिप 02,011.065d*0141_02 प्रोवाच प्रणतो भूत्वा वदेथास् त्वं युधिष्ठिरम् 02,011.066a समर्थो ऽसि महीं जेतुं भ्रातरस् ते वशे स्थिताः 02,011.066c राजसूयं क्रतुश्रेष्ठम् आहरस्वेति भारत 02,011.066d*0142_01 त्वयीष्टवति पुत्रे ऽहं हरिश्चन्द्रवद् आशु वै 02,011.066d*0142_02 मोदिष्ये बहुलाः शश्वत् समाः शक्रस्य संसदि 02,011.066d*0142_03 एवं भवतु वक्ष्ये ऽहं तव पुत्रं नराधिपम् 02,011.066d*0142_04 भूर्लोकं यदि गच्छेयम् इति पाण्डुम् अथाब्रुवम् 02,011.067a तस्य त्वं पुरुषव्याघ्र संकल्पं कुरु पाण्डव 02,011.067b*0143_01 गन्तारस् ते महेन्द्रस्य पूर्वे सर्वे पितामहाः 02,011.067b*0143_02 सलोकतां सुरेन्द्रस्य त्रैलोक्याधिपतेर् नृप 02,011.067c गन्तारस् ते महेन्द्रस्य पूर्वैः सह सलोकताम् 02,011.068a बहुविघ्नश् च नृपते क्रतुर् एष स्मृतो महान् 02,011.068c छिद्राण्य् अत्र हि vächanti यज्ञघ्ना ब्रह्मराक्षसाः 02,011.069a युद्धं च पृष्ठगमनं पृथिवीक्षयकारकम् 02,011.069c किं चिद् एव निमित्तं च भवत्य् अत्र क्षयावहम् 02,011.069d*0144_01 एतत् ते सर्वम् आख्यातं किं भूयः करवाणि ते 02,011.070a एतत् संचिन्त्य राजेन्द्र यत् क्षमं तत् समाचर 02,011.070c अप्रमत्तोत्थितो नित्यं चातुर्वर्ण्यस्य रक्षणे 02,011.070e भव एधस्व मोदस्व दानैस् तर्पय च द्विजान् 02,011.071a एतत् ते विस्तरेणोक्तं यन् मां त्वं परिपृच्छसि 02,011.071c आपृच्छे त्वां गमिष्यामि दाशार्हनगरीं प्रति 02,011.072 वैशंपायन उवाच 02,011.072a एवम् आख्याय पार्थेभ्यो नारदो जनमेजय 02,011.072c जगाम तैर् वृतो राजन्न् ऋषिभिर् यैः समागतः 02,011.073a गते तु नारदे पार्थो भ्रातृभिः सह कौरव 02,011.073c राजसूयं क्रतुश्रेष्ठं चिन्तयाम् आस भारत 02,012.001 वैशंपायन उवाच 02,012.001a ऋषेस् तद् वचनं श्रुत्वा निशश्वास युधिष्ठिरः 02,012.001c चिन्तयन् राजसूयाप्तिं न लेभे शर्म भारत 02,012.002a राजर्षीणां हि तं श्रुत्वा महिमानं महात्मनाम् 02,012.002c यज्वनां कर्मभिः पुण्यैर् लोकप्राप्तिं समीक्ष्य च 02,012.003a हरिश्चन्द्रं च राजर्षिं रोचमानं विशेषतः 02,012.003c यज्वानं यज्ञम् आहर्तुं राजसूयम् इयेष सः 02,012.004a युधिष्ठिरस् ततः सर्वान् अर्चयित्वा सभासदः 02,012.004c प्रत्यर्चितश् च तैः सर्वैर् यज्ञायैव मनो दधे 02,012.005a स राजसूयं राजेन्द्र कुरूणाम् ऋषभः क्रतुम् 02,012.005c आहर्तुं प्रवणं चक्रे मनः संचिन्त्य सो ऽसकृत् 02,012.006a भूयश् चाद्भुतवीर्यौजा धर्मम् एवानुपालयन् 02,012.006c किं हितं सर्वलोकानां भवेद् इति मनो दधे 02,012.007a अनुगृह्णन् प्रजाः सर्वाः सर्वधर्मविदां वरः 02,012.007c अविशेषेण सर्वेषां हितं चक्रे युधिष्ठिरः 02,012.007d*0145_01 सर्वेषां दीयतां देयं मुष्णन् कोपमदाव् उभौ 02,012.007d*0145_02 साधु धर्मेति धर्मेति नान्यच् छ्रूयेत bhëitam 02,012.008a एवं गते ततस् तस्मिन् पितरीवाश्वसञ् जनाः 02,012.008c न तस्य विद्यते द्वेष्टा ततो ऽस्याजातशत्रुता 02,012.008d@004_0001 परिग्रहान् नरेन्द्रस्य भीमस्य परिपालनात् 02,012.008d@004_0002 शत्रूणां क्षपणाच् चैव बीभत्सोः सव्यसाचिनः 02,012.008d@004_0003 धीमतः सहदेवस्य धर्माणाम् अनुशासनात् 02,012.008d@004_0004 अविग्रहा वीतभयाः स्वकर्मनिरताः सदा 02,012.008d@004_0005 निकामवर्षाः स्फीताश् च आसञ् जनपदास् तथा 02,012.008d@004_0006 वार्धुषी यज्ञसत्त्वानि गोरक्षं कर्षणं वणिक् 02,012.008d@004_0007 विशेषात् सर्वम् एवैतत् संजज्ञे राजकर्मणा 02,012.008d@004_0008 अनुकर्षं च निष्कर्षं व्याधिपावकमूर्छनम् 02,012.008d@004_0009 सर्वम् एव न तत्रासीद् धर्मनित्ये युधिष्ठिरे 02,012.008d@004_0010 दस्युभ्यो वञ्चकेभ्यश् च राज्ञः प्रति परस्परम् 02,012.008d@004_0011 राजवल्लभतश् चैव नाश्रूयत मृषाकृतम् 02,012.008d@004_0012 प्रियं कर्तुम् उपस्थातुं बलिकर्म स्वकर्मजम् 02,012.008d@004_0013 अभिहर्तुं नृपाः षट्सु पृथक् जात्यैश् च नैगमैः 02,012.008d@004_0014 ववृधे विषयस् तत्र धर्मनित्ये युधिष्ठिरे 02,012.008d@004_0015 कामतो ऽप्य् उपयुञ्जानै राजसैर् लोभजैर् जनैः 02,012.008d@004_0016 सर्वव्यापी सर्वगुणी सर्वसाहः स sarvarà02,012.008d@004_0017 यस्मिन्न् अधिकृतः samrì भ्राजमानो महायशाः 02,012.008d@004_0018 यत्र राजन् दश दिशः पितृतो मातृतस् तथा 02,012.008d@004_0019 अनुरक्ताः प्रजा आसन्न् आगोपाला द्विजातयः 02,012.009a स मन्त्रिणः समानाय्य भ्रातॄंश् च वदतां वरः 02,012.009c राजसूयं प्रति तदा पुनः पुनर् अपृच्छत 02,012.010a ते पृच्छ्यमानाः सहिता वचो ऽर्थ्यं मन्त्रिणस् तदा 02,012.010c युधिष्ठिरं महाप्राज्ञं यियक्षुम् इदम् अब्रुवन् 02,012.011a येनाभिषिक्तो नृपतिर् वारुणं गुणम् ऋच्छति 02,012.011c तेन राजापि सन् कृत्स्नं samrìguïam अभीप्सति 02,012.012a तस्य samrìguïÃrhasya भवतः कुरुनन्दन 02,012.012c राजसूयस्य समयं मन्यन्ते सुहृदस् तव 02,012.013a तस्य यज्ञस्य समयः स्वाधीनः क्षत्रसंपदा 02,012.013c साम्ना षड् अग्नयो यस्मिंश् चीयन्ते संशितव्रतैः 02,012.014a दर्वीहोमान् उपादाय सर्वान् यः प्राप्नुते क्रतून् 02,012.014c अभिषेकं च यज्ञान्ते सर्वजित् तेन चोच्यते 02,012.015a समर्थो ऽसि महाबाहो सर्वे ते वशगा वयम् 02,012.015b*0146_01 अचिरात् त्वं महाराज राजसूयम् अवाप्स्यसि 02,012.015c अविचार्य महाराज राजसूये मनः कुरु 02,012.016a इत्य् एवं सुहृदः सर्वे पृथक् च सह चाब्रुवन् 02,012.016c स धर्म्यं पाण्डवस् तेषां वचः श्रुत्वा विशां पते 02,012.016e धृष्टम् इष्टं वरिष्ठं च जग्राह मनसारिहा 02,012.017a श्रुत्वा सुहृद्वचस् तच् च जानंश् चाप्य् आत्मनः क्षमम् 02,012.017b*0147_01 वैशंपायनः 02,012.017b*0147_01 संप्रशस्तः क्षमारम्भः परीक्षाम् उपचक्रमे 02,012.017b*0147_02 चतुर्भिर् भीमसेनाद्यैर् भ्रातृभिः सहितैर् हितम् 02,012.017b*0147_03 एवम् उक्तस् तदा पार्थो धर्म एव मनो दधे 02,012.017b*0147_04 स राजसूयं राजेन्द्रः कुरूणाम् ऋषभः क्रतुम् 02,012.017b*0147_05 जगाम मनसा सद्य आहरिष्यन् युधिष्ठिरः 02,012.017b*0147_06 भूयस् त्व् अद्भुतवीर्यौजा धर्मम् एवानुपालयन् 02,012.017c पुनः पुनर् मनो दध्रे राजसूयाय भारत 02,012.018a स भ्रातृभिः पुनर् धीमान् ऋत्विग्भिश् च महात्मभिः 02,012.018b*0148_01 मन्त्रिभिश् चापि सहितो धर्मराजो युधिष्ठिरः 02,012.018c धौम्यद्वैपायनाद्यैश् च मन्त्रयाम् आस मन्त्रिभिः 02,012.018d*0149_01 भीमार्जुनयमैः सार्धं पार्षतेन च धीमता 02,012.018d*0150_01 विराटद्रुपदाभ्यां च सात्यकेन च धीमता 02,012.018d*0150_02 युधामन्यूत्तमौजोभ्यां सौभद्रेण च धीमता 02,012.018d*0150_03 द्रौपदेयैः परं शूरैर् मन्त्रयाम् आस संवृतः 02,012.019 युधिष्ठिर उवाच 02,012.019a इयं या राजसूयस्य samrìarhasya सुक्रतोः 02,012.019c श्रद्दधानस्य वदतः स्पृहा मे सा कथं भवेत् 02,012.020 वैशंपायन उवाच 02,012.020a एवम् उक्तास् तु ते तेन राज्ञा राजीवलोचन 02,012.020c इदम् ऊचुर् वचः काले धर्मात्मानं युधिष्ठिरम् 02,012.020e अर्हस् त्वम् असि धर्मज्ञ राजसूयं महाक्रतुम् 02,012.021a अथैवम् उक्ते नृपताव् ऋत्विग्भिर् ऋषिभिस् तथा 02,012.021c मन्त्रिणो भ्रातरश् चास्य तद् वचः प्रत्यपूजयन् 02,012.022a स तु राजा महाप्राज्ञः पुनर् एवात्मनात्मवान् 02,012.022c भूयो विममृशे पार्थो लोकानां हितकाम्यया 02,012.023a सामर्थ्ययोगं संप्रेक्ष्य देशकालौ व्ययागमौ 02,012.023c विमृश्य सम्यक् च धिया कुर्वन् प्राज्ञो न सीदति 02,012.023d*0151_01 सर्वैस् तैर् निश्चितमतिः काल इत्य् एव भारत 02,012.024a न हि यज्ञसमारम्भः केवलात्मविपत्तये 02,012.024c भवतीति समाज्ञाय यत्नतः कार्यम् उद्वहन् 02,012.025a स निश्चयार्थं कार्यस्य कृष्णम् एव जनार्दनम् 02,012.025c सर्वलोकात् परं मत्वा जगाम मनसा हरिम् 02,012.026a अप्रमेयं महाबाहुं कामाज् जातम् अजं नृषु 02,012.026c पाण्डवस् तर्कयाम् आस कर्मभिर् देवसंमितैः 02,012.027a नास्य किं चिद् अविज्ञातं नास्य किं चिद् अकर्मजम् 02,012.027c न स किं चिन् न विषहेद् इति कृष्णम् अमन्यत 02,012.028a स तु तां नैष्ठिकीं बुद्धिं कृत्वा पार्थो युधिष्ठिरः 02,012.028c गुरुवद् भूतगुरवे प्राहिणोद् दूतम् अञ्जसा 02,012.029a शीघ्रगेन रथेनाशु स दूतः प्राप्य यादवान् 02,012.029c द्वारकावासिनं कृष्णं द्वारवत्यां समासदत् 02,012.029d*0152_01 दूतः 02,012.029d*0152_01 स प्रह्वः präjalir भूत्वा विज्ञापयत माधवम् 02,012.029d*0152_02 धर्मराजो हृषीकेश धौम्यव्यासादिभिः सह 02,012.029d*0152_03 päcÃlamÃtsyasahitair भ्रातृभिश् चैव सर्वशः 02,012.029d*0152_04 त्वद्दर्शनं महाबाहो काङ्क्षते स युधिष्ठिरः 02,012.029d*0152_05 इन्द्रसेनवचः श्रुत्वा यादवप्रवरो बली 02,012.030a दर्शनाकाङ्क्षिणं पार्थं दर्शनाकाङ्क्षयाच्युतः 02,012.030b*0153_01 आमन्त्र्य वसुदेवं च बलदेवं च माधवः 02,012.030c इन्द्रसेनेन सहित इन्द्रप्रस्थं ययौ तदा 02,012.031a व्यतीत्य विविधान् देशांस् त्वरावान् क्षिप्रवाहनः 02,012.031c इन्द्रप्रस्थगतं पार्थम् अभ्यगच्छज् जनार्दनः 02,012.032a स गृहे भ्रातृवद् भ्रात्रा धर्मराजेन पूजितः 02,012.032c भीमेन च ततो ऽपश्यत् स्वसारं प्रीतिमान् पितुः 02,012.033a प्रीतः प्रियेण सुहृदा रेमे स सहितस् तदा 02,012.033c अर्जुनेन यमाभ्यां च गुरुवत् पर्युपस्थितः 02,012.034a तं विश्रान्तं शुभे देशे क्षणिनं कल्यम् अच्युतम् 02,012.034c धर्मराजः समागम्य ज्ञापयत् स्वं प्रयोजनम् 02,012.035 युधिष्ठिर उवाच 02,012.035a प्रार्थितो राजसूयो मे न चासौ केवलेप्सया 02,012.035c प्राप्यते येन तत् ते ह विदितं कृष्ण सर्वशः 02,012.036a यस्मिन् सर्वं संभवति यश् च सर्वत्र पूज्यते 02,012.036c यश् च सर्वेश्वरो राजा राजसूयं स विन्दति 02,012.037a तं राजसूयं सुहृदः कार्यम् आहुः समेत्य मे 02,012.037c तत्र मे निश्चिततमं तव कृष्ण गिरा भवेत् 02,012.038a के चिद् धि सौहृदाद् एव दोषं न परिचक्षते 02,012.038c अर्थहेतोस् तथैवान्ये प्रियम् एव वदन्त्य् उत 02,012.039a प्रियम् एव परीप्सन्ते के चिद् आत्मनि यद् धितम् 02,012.039c एवंप्रायाश् च दृश्यन्ते जनवादाः प्रयोजने 02,012.040a त्वं तु हेतून् अतीत्यैतान् कामक्रोधौ व्यतीत्य च 02,012.040c परमं नः क्षमं लोके यथावद् वक्तुम् अर्हसि 02,013.001 श्रीकृष्ण उवाच 02,013.001a सर्वैर् गुणैर् महाराज राजसूयं त्वम् अर्हसि 02,013.001c जानतस् त्व् एव ते सर्वं किं चिद् वक्ष्यामि भारत 02,013.002a जामदग्न्येन रामेण क्षत्रं यद् अवशेषितम् 02,013.002c तस्माद् अवरजं लोके यद् इदं क्षत्रसंज्ञितम् 02,013.003a कृतो ऽयं कुलसंकल्पः क्षत्रियैर् वसुधाधिप 02,013.003c निदेशवाग्भिस् तत् ते ह विदितं भरतर्षभ 02,013.004a ऐलस्येक्ष्वाकुवंशस्य प्रकृतिं परिचक्षते 02,013.004c राजानः श्रेणिबद्धाश् च ततो ऽन्ये क्षत्रिया भुवि 02,013.005a ऐलवंश्यास् तु ये राजंस् तथैवेक्ष्वाकवो नृपाः 02,013.005c तानि चैकशतं विद्धि कुलानि भरतर्षभ 02,013.006a ययातेस् त्व् एव भोजानां विस्तरो ऽतिगुणो महान् 02,013.006c भजते च महाराज विस्तरः स चतुर्दिशम् 02,013.007a तेषां तथैव तां लक्ष्मीं सर्वक्षत्रम् उपासते 02,013.007b*0154_01 इदानीम् एव वै राजञ् जरासंधो महीपतिः 02,013.007b*0154_02 अभिभूय श्रियं तेषां कुलानाम् अभिषेचितः 02,013.007b*0154_03 स्थितो मूर्ध्नि नरेन्द्राणाम् ओजसाक्रम्य सर्वशः 02,013.007c सो ऽवनीं मध्यमां भुक्त्वा मिथोभेदेष्व् अमन्यत 02,013.008a चतुर्युस् त्व् अपरो राजा यस्मिन्न् एकशतो ऽभवत् 02,013.008c स साम्राज्यं जरासंधः प्राप्तो भवति योनितः 02,013.009a तं स राजा महाप्राज्ञ संश्रित्य किल सर्वशः 02,013.009c राजन् सेनापतिर् जातः शिशुपालः प्रतापवान् 02,013.010a तम् एव च महाराज शिष्यवत् समुपस्थितः 02,013.010c वक्रः करूषाधिपतिर् मायायोधी महाबलः 02,013.011a अपरौ च महावीर्यौ महात्मानौ समाश्रितौ 02,013.011c जरासंधं महावीर्यं तौ हंसडिभकाव् उभौ 02,013.012a दन्तवक्रः करूषश् च कलभो मेघवाहनः 02,013.012c मूर्ध्ना दिव्यं मणिं बिभ्रद् यं तं भूतमणिं विदुः 02,013.013a मुरं च नरकं चैव शास्ति यो यवनाधिपौ 02,013.013c अपर्यन्तबलो राजा प्रतीच्यां वरुणो यथा 02,013.014a भगदत्तो महाराज वृद्धस् तव पितुः सखा 02,013.014c स वाचा प्रणतस् तस्य कर्मणा चैव भारत 02,013.015a स्नेहबद्धस् तु पितृवन् मनसा भक्तिमांस् त्वयि 02,013.015c प्रतीच्यां दक्षिणं चान्तं पृथिव्याः पाति यो नृपः 02,013.015d*0155_01 ते चापि प्रणतास् तस्य महात्मानो भयार्दिताः 02,013.016a मातुलो भवतः शूरः पुरुजित् कुन्तिवर्धनः 02,013.016c स ते संनतिमान् एकः स्नेहतः शत्रुतापनः 02,013.017a जरासंधं गतस् त्व् एवं पुरा यो न मया हतः 02,013.017c पुरुषोत्तमविज्ञातो यो ऽसौ चेदिषु दुर्मतिः 02,013.018a आत्मानं प्रतिजानाति लोके ऽस्मिन् पुरुषोत्तमम् 02,013.018c आदत्ते सततं मोहाद् यः स चिह्नं च मामकम् 02,013.019a वङ्गपुण्ड्रकिरातेषु राजा बलसमन्वितः 02,013.019c पौण्ड्रको वासुदेवेति यो ऽसौ लोकेषु विश्रुतः 02,013.020a चतुर्युः स महाराज भोज इन्द्रसखो बली 02,013.020c विद्याबलाद् यो व्यजयत् पाण्ड्यक्रथककैशिकान् 02,013.021a भ्राता यस्याहृतिः शूरो जामदग्न्यसमो युधि 02,013.021c स भक्तो मागधं राजा भीष्मकः परवीरहा 02,013.022a प्रियाण्य् आचरतः प्रह्वान् सदा संबन्धिनः सतः 02,013.022c भजतो न भजत्य् अस्मान् अप्रियेषु व्यवस्थितः 02,013.023a न कुलं न बलं राजन्न् अभिजानंस् तथात्मनः 02,013.023c पश्यमानो यशो दीप्तं जरासंधम् उपाश्रितः 02,013.024a उदीच्यभोजाश् च तथा कुलान्य् अष्टादशाभिभो 02,013.024c जरासंधभयाद् एव प्रतीचीं दिशम् आश्रिताः 02,013.025a शूरसेना भद्रकारा बोधाः शाल्वाः पटच्चराः 02,013.025c सुस्थराश् च सुकुट्टाश् च कुणिन्दाः कुन्तिभिः सह 02,013.026a शाल्वेयानां च राजानः सोदर्यानुचरैः सह 02,013.026c दक्षिणा ये च päcÃlÃ÷ पूर्वाः कुन्तिषु कोशलाः 02,013.027a तथोत्तरां दिशं चापि परित्यज्य भयार्दिताः 02,013.027c मत्स्याः संन्यस्तपादाश् च दक्षिणां दिशम् आश्रिताः 02,013.028a तथैव sarvapäcÃlà जरासंधभयार्दिताः 02,013.028c svarëÂraæ संपरित्यज्य विद्रुताः सर्वतोदिशम् 02,013.028d*0156_01 अग्रतो ह्य् अस्य päcÃlÃs तत्रानीके महात्मनः 02,013.028d*0156_02 अनिर्गते सारबले मागधेभ्यो गिरिव्रजात् 02,013.029a कस्य चित् त्व् अथ कालस्य कंसो निर्मथ्य बान्धवान् 02,013.029c बार्हद्रथसुते देव्याव् उपागच्छद् वृथामतिः 02,013.030a अस्तिः प्राप्तिश् च नाम्ना ते सहदेवानुजे ऽबले 02,013.030c बलेन तेन स ज्ञातीन् अभिभूय वृथामतिः 02,013.031a श्रैष्ठ्यं प्राप्तः स तस्यासीद् अतीवापनयो महान् 02,013.031c भोजराजन्यवृद्धैस् तु pŬyamÃnair दुरात्मना 02,013.032a ज्ञातित्राणम् अभीप्सद्भिर् अस्मत्संभावना कृता 02,013.032c दत्त्वाक्रूराय सुतनुं ताम् आहुकसुतां तदा 02,013.033a संकर्षणद्वितीयेन ज्ञातिकार्यं मया कृतम् 02,013.033c हतौ कंससुनामानौ मया रामेण चाप्य् उत 02,013.033d*0157_01 हत्वा कंसं तथैवाजौ जरासंधस्य बिभ्यता 02,013.033d*0157_02 मया रामेण चान्यत्र ज्ञातयः परिपालिताः 02,013.034a भये तु समुपक्रान्ते जरासंधे समुद्यते 02,013.034c मन्त्रो ऽयं मन्त्रितो राजन् कुलैर् अष्टादशावरैः 02,013.035a अनारमन्तो निघ्नन्तो महास्त्रैः शतघातिभिः 02,013.035c न हन्याम वयं तस्य त्रिभिर् वर्षशतैर् बलम् 02,013.036a तस्य ह्य् अमरसंकाशौ बलेन बलिनां वरौ 02,013.036c नामभ्यां हंसडिभकाव् इत्य् आस्तां योधसत्तमौ 02,013.037a ताव् उभौ सहितौ वीरौ जरासंधश् च वीर्यवान् 02,013.037c त्रयस् त्रयाणां लोकानां पर्याप्ता इति मे मतिः 02,013.038a न हि केवलम् अस्माकं यावन्तो ऽन्ये च पार्थिवाः 02,013.038c तथैव तेषाम् आसीच् च बुद्धिर् बुद्धिमतां वर 02,013.038d*0158_01 अष्टादश मया तस्य संग्रामा रोमहर्षणः 02,013.038d*0158_02 दत्ता न च हतो राजञ् जरासंधो महाबलः 02,013.039a अथ हंस इति ख्यातः कश् चिद् आसीन् महान् नृपः 02,013.039c स चान्यैः सहितो राजन् संग्रामे ऽष्टादशावरैः 02,013.040a हतो हंस इति प्रोक्तम् अथ केनापि भारत 02,013.040c तच् छ्रुत्वा डिभको राजन् यमुनाम्भस्य् अमज्जत 02,013.041a विना हंसेन लोके ऽस्मिन् नाहं जीवितुम् उत्सहे 02,013.041c इत्य् एतां मतिम् आस्थाय डिभको निधनं गतः 02,013.042a तथा तु डिभकं श्रुत्वा हंसः परपुरंजयः 02,013.042c प्रपेदे यमुनाम् एव सो ऽपि तस्यां न्यमज्जत 02,013.043a तौ स राजा जरासंधः श्रुत्वाप्सु निधनं गतौ 02,013.043c स्वपुरं शूरसेनानां प्रययौ भरतर्षभ 02,013.044a ततो वयम् अमित्रघ्न तस्मिन् प्रतिगते नृपे 02,013.044c पुनर् आनन्दिताः सर्वे मथुरायां वसामहे 02,013.045a यदा त्व् अभ्येत्य पितरं सा वै राजीवलोचना 02,013.045c कंसभार्या जरासंधं दुहिता मागधं नृपम् 02,013.046a चोदयत्य् एव राजेन्द्र पतिव्यसनदुःखिता 02,013.046c पतिघ्नं मे जहीत्य् एवं पुनः पुनर् अरिंदम 02,013.047a ततो वयं महाराज तं मन्त्रं पूर्वमन्त्रितम् 02,013.047c संस्मरन्तो विमनसो व्यपयाता नराधिप 02,013.048a पृथक्त्वेन द्रुता राजन् संक्षिप्य महतीं श्रियम् 02,013.048c प्रपतामो भयात् तस्य सधनज्ञातिबान्धवाः 02,013.049a इति संचिन्त्य सर्वे स्म प्रतीचीं दिशम् आश्रिताः 02,013.049c कुशस्थलीं पुरीं रम्यां रैवतेनोपशोभिताम् 02,013.050a पुनर् निवेशनं तस्यां कृतवन्तो वयं नृप 02,013.050c तथैव दुर्गसंस्कारं देवैर् अपि दुरासदम् 02,013.051a स्त्रियो ऽपि यस्यां युध्येयुः किं पुनर् वृष्णिपुंगवाः 02,013.051c तस्यां वयम् अमित्रघ्न निवसामो ऽकुतोभयाः 02,013.052a आलोक्य गिरिमुख्यं तं माधवीतीर्थम् एव च 02,013.052c माधवाः कुरुशार्दूल परां मुदम् अवाप्नुवन् 02,013.053a एवं वयं जरासंधाद् आदितः कृतकिल्बिषाः 02,013.053c सामर्थ्यवन्तः संबन्धाद् भवन्तं समुपाश्रिताः 02,013.054a त्रियोजनायतं सद्म त्रिस्कन्धं योजनाद् अधि 02,013.054c योजनान्ते शतद्वारं विक्रमक्रमतोरणम् 02,013.054e अष्टादशावरैर् नद्धं क्षत्रियैर् युद्धदुर्मदैः 02,013.055a अष्टादश सहस्राणि व्रातानां सन्ति नः कुले 02,013.055c आहुकस्य शतं पुत्रा एकैकस् त्रिशतावरः 02,013.056a चारुदेष्णः सह भ्रात्रा चक्रदेवो ऽथ सात्यकिः 02,013.056c अहं च रौहिणेयश् च साम्बः शौरिसमो युधि 02,013.057a एवम् एते रथाः सप्त राजन्न् अन्यान् निबोध मे 02,013.057c कृतवर्मा अनाधृष्टिः समीकः समितिंजयः 02,013.058a कह्वः शङ्कुर् निदान्तश् च सप्तैवैते महारथाः 02,013.058b*0159_01 प्रद्युम्नश् चानिरुद्धश् च भानुर् अक्रूरसारणौ 02,013.058b*0159_02 निशठश् च गदश् चैव सप्त चैते महारथाः 02,013.058b*0159_03 वितद्रुर् झल्लिबभ्रू च उद्धवो ऽथ विडूरथः 02,013.058b*0159_04 वसुदेवोग्रसेनौ च सप्तैते मन्त्रिपुंगवाः 02,013.058b*0159_05 प्रसेनजिच् च यमलो राजराजगुणान्वितः 02,013.058b*0159_06 स्यमन्तको मणिर् यस्य रुक्मं निस्रवते बहु 02,013.058c पुत्रौ चान्धकभोजस्य वृद्धो राजा च ते दश 02,013.059a लोकसंहनना वीरा वीर्यवन्तो महाबलाः 02,013.059c स्मरन्तो मध्यमं देशं वृष्णिमध्ये गतव्यथाः 02,013.059d*0160_00 श्रीभगवान् 02,013.059d*0160_01 पाण्डवैश् चापि सततं नाथवन्तो वयं नृप 02,013.060a स त्वं samrìguïair युक्तः सदा भरतसत्तम 02,013.060c क्षत्रे सम्राजम् आत्मानं कर्तुम् अर्हसि भारत 02,013.060d*0161_01 दुर्योधनं शांतनवं द्रोणं द्रोणायनिं कृपम् 02,013.060d*0161_02 कर्णं च शिशुपालं च रुक्मिणं च धनुर्धरम् 02,013.060d*0161_03 एकलव्यं द्रुमं श्वेतं शल्यं शकुनिम् एव च 02,013.060d*0161_04 एतान् अजित्वा संग्रामे कथं शक्नोषि तं क्रतुम् 02,013.060d*0161_05 अथैते गौरवेणैव न योत्स्यन्ति नराधिपाः 02,013.060d*0161_06 एकस् तत्र बलोन्मत्तः कर्णो वैकर्तनो वृषा 02,013.060d*0161_07 योत्स्यते स बलामर्षी दिव्यास्त्रबलगर्वितः 02,013.061a न तु शक्यं जरासंधे जीवमाने महाबले 02,013.061c राजसूयस् त्वया प्राप्तुम् एषा राजन् मतिर् मम 02,013.062a तेन रुद्धा हि राजानः सर्वे जित्वा गिरिव्रजे 02,013.062c कन्दरायां गिरीन्द्रस्य सिंहेनेव महाद्विपाः 02,013.063a सो ऽपि राजा जरासंधो यियक्षुर् वसुधाधिपैः 02,013.063b*0162_01 महादेवं महात्मानम् उमापतिम् अरिंदम 02,013.063b*0163_01 अभिषिक्तैश् च राजन्यैः सहस्रैर् उत cëÂabhi÷ 02,013.063c आराध्य हि महादेवं निर्जितास् तेन पार्थिवाः 02,013.063d*0164_01 प्रतिज्ञायाश् च पारं स गतः क्षत्रियपुंगवः 02,013.064a स हि निर्जित्य निर्जित्य पार्थिवान् पृतनागतान् 02,013.064c पुरम् आनीय बद्ध्वा च चकार पुरुषव्रजम् 02,013.065a वयं चैव महाराज जरासंधभयात् तदा 02,013.065c मथुरां संपरित्यज्य गता द्वारवतीं पुरीम् 02,013.065d*0165_01 निवसाम तथाद्यापि सधनज्ञातिबान्धवाः 02,013.065d*0165_02 कंसहेतोर् हि यद् वैरं मागधस्य मया सह 02,013.065d*0165_03 पारं गत्वा स तस्याजौ यियक्षुर् देवम् उत्तमम् 02,013.066a यदि त्व् एनं महाराज यज्ञं प्राप्तुम् इहेच्छसि 02,013.066c यतस्व तेषां मोक्षाय जरासंधवधाय च 02,013.067a समारम्भो हि शक्यो ऽयं नान्यथा कुरुनन्दन 02,013.067c राजसूयस्य कार्त्स्न्येन कर्तुं मतिमतां वर 02,013.067d*0166_01 जरासंधवधोपायश् चिन्त्यतां भरतर्षभ 02,013.067d*0166_02 तस्मिञ् जिते जितं सर्वं सकलं पार्थिवं बलम् 02,013.068a इत्य् एषा मे मती राजन् यथा वा मन्यसे ऽनघ 02,013.068c एवं गते ममाचक्ष्व स्वयं निश्चित्य हेतुभिः 02,014.001 युधिष्ठिर उवाच 02,014.001a उक्तं त्वया बुद्धिमता यन् नान्यो वक्तुम् अर्हति 02,014.001c संशयानां हि निर्मोक्ता त्वन् नान्यो विद्यते भुवि 02,014.002a गृहे गृहे हि राजानः स्वस्य स्वस्य प्रियंकराः 02,014.002c न च साम्राज्यम् आप्तास् ते सम्राट्शब्दो हि कृत्स्नभाक् 02,014.003a कथं परानुभावज्ञः स्वं प्रशंसितुम् अर्हति 02,014.003c परेण समवेतस् तु यः प्रशस्तः स पूज्यते 02,014.004a विशाला बहुला भूमिर् बहुरत्नसमाचिता 02,014.004c दूरं गत्वा विजानाति श्रेयो वृष्णिकुलोद्वह 02,014.005a शमम् एव परं मन्ये न तु मोक्षाद् भवेच् छमः 02,014.005c आरम्भे पारमेष्ठ्यं तु न प्राप्यम् इति मे मतिः 02,014.006a एवम् एवाभिजानन्ति कुले जाता मनस्विनः 02,014.006c कश् चित् कदा चिद् एतेषां भवेच् छ्रेष्ठो जनार्दन 02,014.006d*0167_01 वयं चैव महाभाग जरासंधभयात् तदा 02,014.006d*0167_02 शङ्किताः स्म महाभाग दौरात्म्यात् तस्य चानघ 02,014.006d*0167_03 अहं हि तव दुर्धर्ष भुजवीर्याश्रयः प्रभो 02,014.006d*0167_04 नात्मानं बलिनं मन्ये त्वयि तस्माद् विशङ्किते 02,014.006d*0167_05 त्वत्सकाशाच् च रामाच् च भीमसेनाच् च माधव 02,014.006d*0167_06 अर्जुनाद् वा महाबाहो हन्तुं शक्यो न वेति वै 02,014.006d*0167_07 एवं जानन् हि वार्ष्णेय विमृशामि पुनः पुनः 02,014.006d*0167_08 त्वं मे प्रमाणभूतो ऽसि सर्वकार्येषु केशव 02,014.006d*0167_09 तच् छ्रुत्वा चाब्रवीद् भीमो वाक्यं वाक्यविशारदः 02,014.007 भीम उवाच 02,014.007a अनारम्भपरो राजा वल्मीक इव सीदति 02,014.007c दुर्बलश् चानुपायेन बलिनं यो ऽधितिष्ठति 02,014.008a अतन्द्रितस् तु प्रायेण दुर्बलो बलिनं रिपुम् 02,014.008c जयेत् सम्यङ् नयो राजन् नीत्यार्थान् आत्मनो हितान् 02,014.009a कृष्णे नयो मयि बलं जयः पार्थे धनंजये 02,014.009c मागधं साधयिष्यामो वयं त्रय इवाग्नयः 02,014.009d*0168_01 त्वद्बुद्धिबलम् आश्रित्य सर्वं प्राप्स्यति dharmarà02,014.009d*0168_02 जयो ऽस्माकं हि गोविन्द येषां नाथो भवान् सदा 02,014.010 कृष्ण उवाच 02,014.010a आदत्ते ऽर्थपरो बालो नानुबन्धम् अवेक्षते 02,014.010c तस्माद् अरिं न मृष्यन्ति बालम् अर्थपरायणम् 02,014.010d*0169_01 सर्वान् वंश्यान् अनुमृशन्न् एकम् एव सतां युगे 02,014.011a हित्वा करान् यौवनाश्वः पालनाच् च भगीरथः 02,014.011c कार्तवीर्यस् तपोयोगाद् बलात् तु भरतो विभुः 02,014.011e ऋद्ध्या मरुत्तस् तान् पञ्च सम्राज इति शुश्रुमः 02,014.011f*0170_01 साम्राज्यम् इच्छतस् ते तु सर्वाकारं युधिष्ठिर 02,014.011f*0171_01 सर्वान् वंशान् अनुमृशन् नैते सन्ति युगे युगे 02,014.012a निग्राह्यलक्षणं प्राप्तो धर्मार्थनयलक्षणैः 02,014.012c बार्हद्रथो जरासंधस् तद् विद्धि भरतर्षभ 02,014.013a न चैनम् अनुरुध्यन्ते कुलान्य् एकशतं नृपाः 02,014.013c तस्माद् एतद् बलाद् एव साम्राज्यं कुरुते ऽद्य सः 02,014.014a रत्नभाजो हि राजानो जरासंधम् उपासते 02,014.014c न च तुष्यति तेनापि बाल्याद् अनयम् आस्थितः 02,014.015a मूर्धाभिषिक्तं नृपतिं प्रधानपुरुषं बलात् 02,014.015c आदत्ते न च नो दृष्टो ऽभागः पुरुषतः क्व चित् 02,014.016a एवं सर्वान् वशे चक्रे जरासंधः शतावरान् 02,014.016c तं दुर्बलतरो राजा कथं पार्थ उपैष्यति 02,014.016d*0172_01 तण्डुलप्रस्थके राजा कपर्दिनम् उपास्त सः 02,014.016d*0173_01 कथं जित्वा पुनर् यूयम् अस्मान् संप्रतियास्यथ 02,014.017a प्रोक्षितानां प्रमृष्टानां राज्ञां पशुपतेर् गृहे 02,014.017c पशूनाम् इव का प्रीतिर् जीविते भरतर्षभ 02,014.018a क्षत्रियः शस्त्रमरणो यदा भवति सत्कृतः 02,014.018c ननु स्म मागधं सर्वे प्रतिबाधेम यद् वयम् 02,014.019a षडशीतिः समानीताः शेषा राजंश् चतुर्दश 02,014.019c जरासंधेन राजानस् ततः क्रूरं प्रपत्स्यते 02,014.020a प्राप्नुयात् स यशो दीप्तं तत्र यो विघ्नम् आचरेत् 02,014.020c जयेद् यश् च जरासंधं स सम्रां नियतं भवेत् 02,015.001 युधिष्ठिर उवाच 02,015.001a samrìguïam अभीप्सन् वै युष्मान् स्वार्थपरायणः 02,015.001c कथं प्रहिणुयां भीमं बलात् केवलसाहसात् 02,015.002a भीमार्जुनाव् उभौ नेत्रे मनो मन्ये जनार्दनम् 02,015.002c मनश्चक्षुर्विहीनस्य कीदृशं जीवितं भवेत् 02,015.003a जरासंधबलं प्राप्य दुष्पारं भीमविक्रमम् 02,015.003c श्रमो हि वः पराजय्यात् किम् उ तत्र विचेष्टितम् 02,015.004a अस्मिन्न् अर्थान्तरे युक्तम् अनर्थः प्रतिपद्यते 02,015.004c यथाहं विमृशाम्य् एकस् तत् तावच् छ्रूयतां मम 02,015.004d*0174_01 तस्मान् न प्रतिपत्तिस् तु कार्या युक्ता मता मम 02,015.005a संन्यासं रोचये साधु कार्यस्यास्य जनार्दन 02,015.005c प्रतिहन्ति मनो मे ऽद्य राजसूयो दुरासदः 02,015.006 वैशंपायन उवाच 02,015.006a पार्थः प्राप्य धनुःश्रेष्ठम् अक्षय्यौ च महेषुधी 02,015.006c रथं ध्वजं सभां चैव युधिष्ठिरम् abhëata 02,015.007a धनुर् अस्त्रं शरा वीर्यं पक्षो भूमिर् यशो बलम् 02,015.007c प्राप्तम् एतन् मया राजन् दुष्प्रापं यद् अभीप्सितम् 02,015.008a कुले जन्म प्रशंसन्ति वैद्याः साधु सुनिष्ठिताः 02,015.008c बलेन सदृशं नास्ति वीर्यं तु मम रोचते 02,015.009a कृतवीर्यकुले जातो निर्वीर्यः किं करिष्यति 02,015.009b*0175_01 निर्वीर्ये तु कुले जातो वीर्यवांस् तु विशिष्यते 02,015.009c क्षत्रियः सर्वशो राजन् यस्य वृत्तिः पराजये 02,015.010a सर्वैर् अपि गुणैर् हीनो वीर्यवान् हि तरेद् रिपून् 02,015.010c सर्वैर् अपि गुणैर् युक्तो निर्वीर्यः किं करिष्यति 02,015.011a द्रव्यभूता गुणाः सर्वे तिष्ठन्ति हि पराक्रमे 02,015.011c जयस्य हेतुः सिद्धिर् हि कर्म दैवं च संश्रितम् 02,015.012a संयुक्तो हि बलैः कश् चित् प्रमादान् नोपयुज्यते 02,015.012c तेन द्वारेण शत्रुभ्यः क्षीयते सबलो रिपुः 02,015.013a दैन्यं यथाबलवति तथा मोहो बलान्विते 02,015.013c ताव् उभौ नाशकौ हेतू राज्ञा त्याज्यौ जयार्थिना 02,015.014a जरासंधविनाशं च राज्ञां च परिमोक्षणम् 02,015.014c यदि कुर्याम यज्ञार्थं किं ततः परमं भवेत् 02,015.015a अनारम्भे तु नियतो भवेद् अगुणनिश्चयः 02,015.015c गुणान् निःसंशयाद् राजन् नैर्गुण्यं मन्यसे कथम् 02,015.016a këÃyaæ सुलभं पश्चान् मुनीनां शमम् इच्छताम् 02,015.016c साम्राज्यं तु तवेच्छन्तो वयं योत्स्यामहे परैः 02,016.001 वासुदेव उवाच 02,016.001a जातस्य भारते वंशे तथा कुन्त्याः सुतस्य च 02,016.001c या वै युक्ता मतिः सेयम् अर्जुनेन प्रदर्शिता 02,016.002a न मृत्योः समयं विद्म रात्रौ वा यदि वा दिवा 02,016.002c न चापि कं चिद् अमरम् अयुद्धेनापि शुश्रुमः 02,016.003a एतावद् एव पुरुषैः कार्यं हृदयतोषणम् 02,016.003c नयेन विधिदृष्टेन यद् उपक्रमते परान् 02,016.004a सुनयस्यानपायस्य संयुगे परमः क्रमः 02,016.004c संशयो जायते साम्ये साम्यं च न भवेद् द्वयोः 02,016.005a ते वयं नयम् आस्थाय शत्रुदेहसमीपगाः 02,016.005c कथम् अन्तं न गच्छेम वृक्षस्येव नदीरयाः 02,016.005e पररन्ध्रे पराक्रान्ताः स्वरन्ध्रावरणे स्थिताः 02,016.006a vyƬhÃnÅkair अनुबलैर् नोपेयाद् बलवत्तरम् 02,016.006c इति बुद्धिमतां नीतिस् तन् ममापीह रोचते 02,016.007a अनवद्या ह्य् असंबुद्धाः प्रविष्टाः शत्रुसद्म तत् 02,016.007c शत्रुदेहम् उपाक्रम्य तं कामं प्राप्नुयामहे 02,016.008a एको ह्य् एव श्रियं नित्यं बिभर्ति पुरुषर्षभ 02,016.008c अन्तरात्मेव भूतानां तत्क्षये वै बलक्षयः 02,016.008d*0176_01 चतुःकिक्कु (सिच्) चतुर्दंष्ट्रो द्विशुक्तो दशपद्मवान् 02,016.008d*0176_02 षड् उन्नतैर् दश बृहत् त्रिभिर् व्याप्तोति पार्थिवः 02,016.009a अथ चेत् तं निहत्याजौ शेषेणाभिसमागताः 02,016.009c प्राप्नुयाम ततः स्वर्गं ज्ञातित्राणपरायणाः 02,016.010 युधिष्ठिर उवाच 02,016.010a कृष्ण को ऽयं जरासंधः किंवीर्यः किंपराक्रमः 02,016.010c यस् त्वां स्पृष्ट्वाग्निसदृशं न दग्धः शलभो यथा 02,016.011 कृष्ण उवाच 02,016.011a शृणु राजञ् जरासंधो यद्वीर्यो यत्पराक्रमः 02,016.011c यथा चोपेक्षितो ऽस्माभिर् बहुशः कृतविप्रियः 02,016.012a अक्षौहिणीनां तिसृणाम् आसीत् समरदर्पितः 02,016.012c राजा बृहद्रथो नाम मगधाधिपतिः पतिः 02,016.013a रूपवान् वीर्यसंपन्नः श्रीमान् अतुलविक्रमः 02,016.013b*0177_01 स्वराज्यं कारयाम् आस मगधेषु गिरिव्रजे 02,016.013c नित्यं दीक्षाकृशतनुः शतक्रतुर् इवापरः 02,016.014a तेजसा सूर्यसदृशः क्षमया पृथिवीसमः 02,016.014c यमान्तकसमः कोपे श्रिया वैश्रवणोपमः 02,016.015a तस्याभिजनसंयुक्तैर् गुणैर् भरतसत्तम 02,016.015c व्याप्तेयं पृथिवी सर्वा सूर्यस्येव गभस्तिभिः 02,016.016a स काशिराजस्य सुते यमजे भरतर्षभ 02,016.016c उपयेमे महावीर्यो रूपद्रविणसंमते 02,016.017a तयोश् चकार समयं मिथः स पुरुषर्षभः 02,016.017c नातिवर्तिष्य इत्य् एवं पत्नीभ्यां संनिधौ तदा 02,016.018a स ताभ्यां शुशुभे राजा पत्नीभ्यां मनुजाधिप 02,016.018c प्रियाभ्याम् अनुरूपाभ्यां करेणुभ्याम् इव द्विपः 02,016.019a तयोर् मध्यगतश् चापि रराज वसुधाधिपः 02,016.019c गङ्गायमुनयोर् मध्ये मूर्तिमान् इव सागरः 02,016.020a विषयेषु निमग्नस्य तस्य यौवनम् अत्यगात् 02,016.020c न च वंशकरः पुत्रस् तस्याजायत कश् चन 02,016.021a मङ्गलैर् बहुभिर् होमैः पुत्रकामाभिर् इष्टिभिः 02,016.021c नाससाद नृपश्रेष्ठः पुत्रं कुलविवर्धनम् 02,016.021d*0178_01 स भार्याभ्यां सह तदा निर्वेदम् अगमद् भृशम् 02,016.021d*0178_02 राज्यं चापि परित्यज्य तपोवनम् अथाश्रयत् 02,016.021d*0178_03 वार्यमाणः प्रकृतिभिर् नृपभक्त्या विशां पते 02,016.022a अथ काक्षीवतः पुत्रं गौतमस्य महात्मनः 02,016.022c शुश्राव तपसि श्रान्तम् उदारं चण्डकौशिकम् 02,016.023a यदृच्छयागतं तं तु वृक्षमूलम् उपाश्रितम् 02,016.023c पत्नीभ्यां सहितो राजा सर्वरत्नैर् अतोषयत् 02,016.023d*0179_01 बृहद्रथं च स ऋषिर् यथावत् प्रत्यनन्दत 02,016.023d*0179_02 उपविष्टश् च तेनाथ अनुज्ञातो महात्मना 02,016.023d*0179_03 तम् अपृच्छत् तदा विप्रः किम् आगमनम् इत्य् अथ 02,016.023d*0179_04 पौरैर् अनुगतस्यैव पत्नीभ्यां सहितस्य च 02,016.023d*0179_05 स उवाच मुनिं राजा भगवन् नास्ति मे सुतः 02,016.023d*0179_06 अपुत्रस्य वृथा जन्म इत्य् आहुर् मुनिसत्तमाः 02,016.023d*0179_07 तादृशस्य हि राज्येन वृद्धत्वे किं प्रयोजनम् 02,016.023d*0179_08 सो ऽहं तपश् चरिष्यामि पत्नीभ्यां सहितो वने 02,016.023d*0179_09 नाप्रजस्य मुने कीर्तिः स्वर्गश् चैवाक्षयो भवेत् 02,016.023d*0179_10 एवम् उक्तस्य राज्ञा तु मुनेः कारुण्यम् आगतम् 02,016.024a तम् अब्रवीत् सत्यधृतिः सत्यवाग् ऋषिसत्तमः 02,016.024c परितुष्टो ऽस्मि ते राजन् वरं वरय सुव्रत 02,016.025a ततः सभार्यः प्रणतस् तम् उवाच बृहद्रथः 02,016.025c पुत्रदर्शननैराश्याद् bëpagadgadayà गिरा 02,016.026 बृहद्रथ उवाच 02,016.026a भगवन् राज्यम् उत्सृज्य प्रस्थितस्य तपोवनम् 02,016.026c किं वरेणाल्पभाग्यस्य किं राज्येनाप्रजस्य मे 02,016.027 कृष्ण उवाच 02,016.027a एतच् छ्रुत्वा मुनिर् ध्यानम् अगमत् क्षुभितेन्द्रियः 02,016.027c तस्यैव चाम्रवृक्षस्य छायायां समुपाविशत् 02,016.028a तस्योपविष्टस्य मुनेर् उत्सङ्गे निपपात ह 02,016.028c अवातम् अशुकादष्टम् एकम् आम्रफलं किल 02,016.029a तत् प्रगृह्य मुनिश्रेष्ठो हृदयेनाभिमन्त्र्य च 02,016.029c राज्ञे ददाव् अप्रतिमं पुत्रसंप्राप्तिकारकम् 02,016.030a उवाच च महाप्राज्ञस् तं राजानं महामुनिः 02,016.030c गच्छ राजन् कृतार्थो ऽसि निवर्त मनुजाधिप 02,016.030d*0180_01 एष ते तनयो राजन् मा तप्सीस् त्वं तपो वने 02,016.030d*0180_02 प्रजाः पालय धर्मेण एष धर्मो महीक्षिताम् 02,016.030d*0180_03 यजस्व विविधैर् यज्ञैर् इन्द्रं तर्पय चेन्दुना 02,016.030d*0180_04 पुत्रं राज्ये प्रतिष्ठाप्य तत आश्रमम् आव्रज 02,016.030d*0180_05 अष्टौ वरान् प्रयच्छामि तव पुत्रस्य पार्थिव 02,016.030d*0180_06 ब्रह्मण्यताम् अजेयत्वं युद्धेषु च तथा रतिम् 02,016.030d*0180_07 प्रियातिथेयतां चैव दीनानाम् अन्ववेक्षणम् 02,016.030d*0180_08 तथा बलं च सुमहल् लोके कीर्तिं च शाश्वतीम् 02,016.030d*0180_09 अनुरागं प्रजानां च ददौ तस्मै स कौशिकः 02,016.030d*0180_10 गच्छ राजन् कृतार्थो ऽसि निवर्तस्व जनाधिप 02,016.030d*0180_11 अनुज्ञातः स ऋषिणा पत्नीभ्यां सहितो नृपः 02,016.030d*0180_12 पौरैर् अनुगतश् चापि विवेश स्वपुरं पुनः 02,016.030d*0181_01 एतच् छ्रुत्वा मुनेर् वाक्यं शिरसा प्रणिपत्य च 02,016.030d*0181_02 मुनेः पादौ महाप्राज्ञः स नृपः स्वगृहं गतः 02,016.031a यथासमयम् आज्ञाय तदा स नृपसत्तमः 02,016.031c द्वाभ्याम् एकं फलं प्रादात् पत्नीभ्यां भरतर्षभ 02,016.031d*0182_01 मुनेश् च बहुमानेन कालस्य च विपर्ययात् 02,016.032a ते तद् आम्रं द्विधा कृत्वा भक्षयाम् आसतुः Óubhe 02,016.032c भावित्वाद् अपि चार्थस्य सत्यवाक्यात् तथा मुनेः 02,016.033a तयोः समभवद् गर्भः फलप्राशनसंभवः 02,016.033c ते च दृष्ट्वा नरपतिः परां मुदम् अवाप ह 02,016.034a अथ काले महाप्राज्ञ यथासमयम् Ãgate 02,016.034c प्रजायेताम् उभे राजञ् शरीरशकले तदा 02,016.035a एकाक्षिबाहुचरणे अर्धोदरमुखस्फिजे 02,016.035c दृष्ट्वा शरीरशकले प्रवेपाते उभे भृशम् 02,016.036a उद्विग्ने सह संमन्त्र्य ते भगिन्यौ तदाबले 02,016.036c सजीवे प्राणिशकले तत्यजाते सुदुःखिते 02,016.037a तयोर् धात्र्यौ सुसंवीते कृत्वा ते गर्भसंप्लवे 02,016.037c निर्गम्यान्तःपुरद्वारात् समुत्सृज्याशु जग्मतुः 02,016.037d*0183_01 दुकूलाभ्यां सुसंछन्ने पाण्डराभ्याम् उभे तदा 02,016.037d*0183_02 अज्ञाते कस्य चित् ते तु जहतुस् ते चतुष्पथे 02,016.037d*0183_03 ततो विविशतुर् धात्र्यौ पुनर् अन्तःपुरं तदा 02,016.037d*0183_04 कथयाम् आसतुर् उभे देवीभ्यां तु पृथक् पृथक् 02,016.038a ते चतुष्पथनिक्षिप्ते जरा नामाथ राक्षसी 02,016.038c जग्राह मनुजव्याघ्र मांसशोणितभोजना 02,016.039a कर्तुकामा सुखवहे शकले सा तु राक्षसी 02,016.039c संघट्टयाम् आस तदा विधानबलचोदिता 02,016.040a ते समानीतमात्रे तु शकले पुरुषर्षभ 02,016.040c एकमूर्तिकृते वीरः कुमारः समपद्यत 02,016.041a ततः सा राक्षसी राजन् विस्मयोत्फुल्ललोचना 02,016.041c न शशाक समुद्वोढुं वज्रसारमयं ÓiÓum 02,016.042a बालस् ताम्रतलं मुष्टिं कृत्वा चास्ये निधाय सः 02,016.042c प्राक्रोशद् अतिसंरम्भात् सतोय इव तोयदः 02,016.043a तेन शब्देन संभ्रान्तः सहसान्तःपुरे जनः 02,016.043c निर्जगाम नरव्याघ्र राज्ञा सह परंतप 02,016.044a ते चाबले परिग्लाने पयःपूर्णपयोधरे 02,016.044c निराशे पुत्रलाभाय सहसैवाभ्यगच्छताम् 02,016.045a अथ दृष्ट्वा तथाभूते राजानं चेष्टसंततिम् 02,016.045c तं च बालं सुबलिनं चिन्तयाम् आस राक्षसी 02,016.046a नार्हामि विषये राज्ञो वसन्ती पुत्रगृद्धिनः 02,016.046b*0184_01 बालं पुत्रम् इमं हन्तुं धार्मिकस्य महात्मनः 02,016.046c बालं पुत्रम् उपादातुं मेघलेखेव भास्करम् 02,016.047a सा कृत्वा मानुषं रूपम् उवाच मनुजाधिपम् 02,016.047c बृहद्रथ सुतस् ते ऽयं मद्दत्तः प्रतिगृह्यताम् 02,016.048a तव पत्नीद्वये जातो द्विजातिवरशासनात् 02,016.048c धात्रीजनपरित्यक्तो मयायं परिरक्षितः 02,016.049a ततस् ते भरतश्रेष्ठ काशिराजसुते Óubhe 02,016.049c तं बालम् अभिपत्याशु प्रस्नवैर् अभिषिञ्चताम् 02,016.050a ततः स राजा संहृष्टः सर्वं तद् उपलभ्य च 02,016.050c अपृच्छन् नवहेमाभां राक्षसीं ताम् अराक्षसीम् 02,016.051a का त्वं कमलगर्भाभे मम पुत्रप्रदायिनी 02,016.051c कामया ब्रूहि कल्याणि देवता प्रतिभासि मे 02,017.001 राक्षस्य् उवाच 02,017.001a जरा नामास्मि भद्रं ते राक्षसी कामरूपिणी 02,017.001c तव वेश्मनि राजेन्द्र पूजिता न्यवसं सुखम् 02,017.001d*0185_01 गृहे गृहे मनुष्याणां नित्यं तिष्ठति राक्षसी 02,017.001d*0185_02 गृहदेवीति नाम्ना वै पुरा सृष्टा स्वयंभुवा 02,017.001d*0185_03 दानवानां विनाशाय स्थापिता दिव्यरूपिणी 02,017.001d*0185_04 यो मां भक्त्या लिखेत् कुड्ये सपुत्रां यौवनान्विताम् 02,017.001d*0185_05 गृहे तस्य भवेद् वृद्धिर् अन्यथा क्षयम् आप्नुयात् 02,017.001d*0185_06 त्वद्गृहे तिष्ठमाना तु पूजिताहं सदा विभो 02,017.001d*0185_07 लिखिता चैव कुड्येषु पुत्रैर् बहुभिर् Ãv­tà 02,017.001d*0185_08 गन्धपुष्पैस् तथा धूपैर् भक्ष्यैर् भोज्यैः सुपूजिता 02,017.002a साहं प्रत्युपकारार्थं चिन्तयन्त्य् अनिशं नृप 02,017.002c तवेमे पुत्रशकले दृष्टवत्य् अस्मि धार्मिक 02,017.003a संश्लेषिते मया दैवात् कुमारः समपद्यत 02,017.003c तव भाग्यैर् महाराज हेतुमात्रम् अहं त्व् इह 02,017.003d*0186_01 मेरुं वा खादितुं शक्ता किं पुनस् तव बालकम् 02,017.003d*0186_02 गृहसंपूजनात् तुष्ट्या मया प्रत्यर्पितस् तव 02,017.003d*0187_01 तस्य बालस्य यत् कृत्यं तत् कुरुष्व नराधिप 02,017.003d*0188_01 मम नाम्ना च लोके ऽस्मिन् ख्यात एव भविष्यति 02,017.004 कृष्ण उवाच 02,017.004a एवम् उक्त्वा तु सा राजंस् तत्रैवान्तरधीयत 02,017.004c स गृह्य च कुमारं तं प्राविशत् स्वगृहं नृपः 02,017.005a तस्य बालस्य यत् कृत्यं तच् चकार नृपस् तदा 02,017.005c आज्ञापयच् च राक्षस्या मागधेषु महोत्सवम् 02,017.006a तस्य नामाकरोत् तत्र प्रजापतिसमः पिता 02,017.006c जरया संधितो यस्माज् जरासंधस् ततो ऽभवत् 02,017.007a सो ऽवर्धत महातेजा मगधाधिपतेः सुतः 02,017.007c प्रमाणबलसंपन्नो हुताहुतिर् इवानलः 02,017.007d*0189_01 मागधो बलसंपन्नो * * हुतीर् इवानलः 02,017.007d*0190_01 मातापित्रोर् नन्दिकरः शुक्लपक्षे यथा ÓaÓÅ 02,017.007d*0191_01 एवं स ववृधे राजन् कुमारः पुष्करेक्षणः 02,017.007d*0191_02 कालेन महता चापि यौवनस्थो बभूव ह 02,017.008a कस्य चित् त्व् अथ कालस्य पुनर् एव महातपाः 02,017.008c मगधान् उपचक्राम भगवांश् चण्डकौशिकः 02,017.009a तस्यागमनसंहृष्टः सामात्यः सपुरःसरः 02,017.009c सभार्यः सह पुत्रेण निर्जगाम बृहद्रथः 02,017.010a पाद्यार्घ्याचमनीयैस् तम् अर्चयाम् आस भारत 02,017.010c स नृपो राज्यसहितं पुत्रं चास्मै न्यवेदयत् 02,017.011a प्रतिगृह्य तु तां पूजां पार्थिवाद् भगवान् ऋषिः 02,017.011c उवाच मागधं राजन् प्रहृष्टेनान्तरात्मना 02,017.012a सर्वम् एतन् मया राजन् विज्ञातं ज्ञानचक्षुषा 02,017.012c पुत्रस् तु शृणु राजेन्द्र यादृशो ऽयं भविष्यति 02,017.012d*0192_01 अस्य रूपं च सत्त्वं च बलम् ऊर्जितम् एव च 02,017.012d*0192_02 एष श्रिया समुदितः पुत्रस् तव न संशयः 02,017.012d*0192_03 प्रापयिष्यति तत् सर्वं विक्रमेण समन्वितः 02,017.013a अस्य वीर्यवतो वीर्यं नानुयास्यन्ति पार्थिवाः 02,017.013b*0193_01 पततो वैनतेयस्य गतिम् अन्ये यथा खगाः 02,017.013b*0194_01 विनाशम् उपयास्यन्ति ये चास्य परिपन्थिनः 02,017.013c देवैर् अपि विसृष्टानि शस्त्राण्य् अस्य महीपते 02,017.013e न रुजं जनयिष्यन्ति गिरेर् इव नदीरयाः 02,017.014a सर्वमूर्धाभिषिक्तानाम् एष मूर्ध्नि ज्वलिष्यति 02,017.014c सर्वेषां निष्प्रभकरो ज्योतिषाम् इव भास्करः 02,017.015a एनम् आसाद्य राजानः समृद्धबलवाहनाः 02,017.015c विनाशम् उपयास्यन्ति शलभा इव पावकम् 02,017.016a एष श्रियं समुदितां सर्वराज्ञां ग्रहीष्यति 02,017.016c वर्षास्व् इवोद्धतजला नदीर् नदनदीपतिः 02,017.017a एष धारयिता सम्यक् चातुर्वर्ण्यं महाबलः 02,017.017c शुभाशुभम् इव स्फीता सर्वसस्यधरा धरा 02,017.017d*0195_01 श्रियं समुदिताः सर्वे भविष्यन्ति नराधिपाः 02,017.018a अस्याज्ञावशगाः सर्वे भविष्यन्ति नराधिपाः 02,017.018c सर्वभूतात्मभूतस्य वायोर् इव शरीरिणः 02,017.019a एष रुद्रं महादेवं त्रिपुरान्तकरं हरम् 02,017.019c सर्वलोकेष्व् अतिबलः स्वयं द्रक्ष्यति मागधः 02,017.020a एवं ब्रुवन्न् एव मुनिः स्वकार्यार्थं विचिन्तयन् 02,017.020c विसर्जयाम् आस नृपं बृहद्रथम् अथारिहन् 02,017.021a प्रविश्य नगरं चैव ज्ञातिसंबन्धिभिर् वृतः 02,017.021c अभिषिच्य जरासंधं मगधाधिपतिस् तदा 02,017.021e बृहद्रथो नरपतिः परां निर्वृतिम् आययौ 02,017.022a अभिषिक्ते जरासंधे तदा राजा बृहद्रथः 02,017.022c पत्नीद्वयेनानुगतस् तपोवनरतो ऽभवत् 02,017.023a तपोवनस्थे पितरि मातृभ्यां सह भारत 02,017.023c जरासंधः स्ववीर्येण पार्थिवान् अकरोद् वशे 02,017.024a अथ दीर्घस्य कालस्य तपोवनगतो नृपः 02,017.024c सभार्यः स्वर्गम् अगमत् तपस् तप्त्वा बृहद्रथः 02,017.024d*0196_01 जरासंधो ऽपि नृपतिर् यथोक्तं कौशिकेन तत् 02,017.024d*0196_02 वरप्रदानम् अखिलं प्राप्य राज्यम् अपालयत् 02,017.024d*0197_01 निहते वासुदेवेन तदा कंसे महीपतौ 02,017.024d*0197_02 जातो वै वैरनिर्बन्धः कृष्णेन सह तस्य वै 02,017.024d*0197_03 भ्रामयित्वा शतगुणम् एकोनं येन भारत 02,017.024d*0197_04 गदा क्षिप्ता बलवता मागधेन गिरिव्रजात् 02,017.024d*0197_05 तिष्ठतो मथुरायां वै कृष्णस्याद्भुतकर्मणः 02,017.024d*0197_06 एकोनयोजनशते सा पपात गदा Óubhà 02,017.024d*0197_07 दृष्ट्वा पौरैस् तदा सम्यग् गदा चैव निवेदिता 02,017.024d*0198_01 गदावसानं तत् ख्यातं मथुरायां समीपतः 02,017.025a तस्यास्तां हंसडिभकाव् अशस्त्रनिधनाव् उभौ 02,017.025c मन्त्रे मतिमतां श्रेष्ठौ युद्धशास्त्रविशारदौ 02,017.025d*0199_01 हते चैव मया कंसे सहंसडिभके तदा 02,017.025d*0199_02 जरासंधस्य दुहिता रोदते पार्श्वतः पितुः 02,017.025d*0199_03 ततो वैरं विनिर्बद्धं मया तस्य च भारत 02,017.026a यौ तौ मया ते कथितौ पूर्वम् एव महाबलौ 02,017.026c त्रयस् त्रयाणां लोकानां पर्याप्ता इति मे मतिः 02,017.027a एवम् एष तदा वीर बलिभिः कुकुरान्धकैः 02,017.027c वृष्णिभिश् च महाराज नीतिहेतोर् उपेक्षितः 02,018.001 वासुदेव उवाच 02,018.001a पतितौ हंसडिभकौ कंसामात्यौ निपातितौ 02,018.001c जरासंधस्य निधने कालो ऽयं समुपागतः 02,018.002a न स शक्यो रणे जेतुं सर्वैर् अपि सुरासुरैः 02,018.002c प्राणयुद्धेन जेतव्यः स इत्य् उपलभामहे 02,018.003a मयि नीतिर् बलं भीमे रक्षिता चावयोर्जुनः 02,018.003c साधयिष्याम तं राजन् वयं त्रय इवाग्नयः 02,018.004a त्रिभिर् आसादितो ऽस्माभिर् विजने स नराधिपः 02,018.004c न संदेहो यथा युद्धम् एकेनाभ्युपयास्यति 02,018.005a अवमानाच् च लोकस्य व्यायतत्वाच् च धर्षितः 02,018.005c भीमसेनेन युद्धाय ध्रुवम् अभ्युपयास्यति 02,018.006a अलं तस्य महाबाहुर् भीमसेनो महाबलः 02,018.006c लोकस्य समुदीर्णस्य निधनायान्तको यथा 02,018.007a यदि ते हृदयं वेत्ति यदि ते प्रत्ययो मयि 02,018.007c भीमसेनार्जुनौ शीघ्रं न्यासभूतौ प्रयच्छ मे 02,018.008 वैशंपायन उवाच 02,018.008a एवम् उक्तो भगवता प्रत्युवाच युधिष्ठिरः 02,018.008c भीमपार्थौ समालोक्य संप्रहृष्टमुखौ स्थितौ 02,018.009a अच्युताच्युत मा मैवं व्याहरामित्रकर्षण 02,018.009c पाण्डवानां भवान् नाथो भवन्तं चाश्रिता वयम् 02,018.010a यथा वदसि गोविन्द सर्वं तद् उपपद्यते 02,018.010c न हि त्वम् अग्रतस् तेषां येषां लक्ष्मीः पराङ्मुखी 02,018.010d*0200_01 येषाम् अभिमुखी लक्ष्मीस् तेषां कृष्ण त्वम् अग्रतः 02,018.011a निहतश् च जरासंधो मोक्षिताश् च महीक्षितः 02,018.011c राजसूयश् च मे लब्धो निदेशे तव तिष्ठतः 02,018.012a क्षिप्रकारिन् यथा त्व् एतत् कार्यं समुपपद्यते 02,018.012c मम कार्यं जगत्कार्यं तथा कुरु नरोत्तम 02,018.013a त्रिभिर् भवद्भिर् हि विना नाहं जीवितुम् उत्सहे 02,018.013c धर्मकामार्थरहितो रोगार्त इव दुर्गतः 02,018.014a न शौरिणा विना पार्थो न शौरिः पाण्डवं विना 02,018.014c नाजेयो ऽस्त्य् अनयोर् लोके कृष्णयोर् इति मे मतिः 02,018.015a अयं च बलिनां श्रेष्ठः श्रीमान् अपि वृकोदरः 02,018.015c युवाभ्यां सहितो वीरः किं न कुर्यान् महायशाः 02,018.016a सुप्रणीतो बलौघो हि कुरुते कार्यम् उत्तमम् 02,018.016c अन्धं जडं बलं प्राहुः प्रणेतव्यं विचक्षणैः 02,018.017a यतो हि निम्नं भवति नयन्तीह ततो जलम् 02,018.017c यतश् छिद्रं ततश् चापि नयन्ते धीधना बलम् 02,018.018a तस्मान् नयविधानज्ञं पुरुषं लोकविश्रुतम् 02,018.018c वयम् आश्रित्य गोविन्दं यतामः कार्यसिद्धये 02,018.019a एवं प्रज्ञानयबलं क्रियोपायसमन्वितम् 02,018.019c पुरस्कुर्वीत कार्येषु कृष्ण कार्यार्थसिद्धये 02,018.020a एवम् एव यदुश्रेष्ठं पार्थः कार्यार्थसिद्धये 02,018.020c अर्जुनः कृष्णम् अन्वेतु भीमो ऽन्वेतु धनंजयम् 02,018.020e नयो जयो बलं चैव विक्रमे सिद्धिम् एष्यति 02,018.021a एवम् उक्तास् ततः सर्वे भ्रातरो विपुलौजसः 02,018.021c वार्ष्णेयः पाण्डवेयौ च प्रतस्थुर् मागधं प्रति 02,018.022a वर्चस्विनां ब्राह्मणानां स्नातकानां परिच्छदान् 02,018.022c आच्छाद्य सुहृदां वाक्यैर् मनोज्ञैर् अभिनन्दिताः 02,018.022d*0201_01 माधवः पाण्डवेयौ च प्रतस्थुर् व्रतधारिणः 02,018.023a अमर्षाद् अभितप्तानां ज्ञात्यर्थं मुख्यवाससाम् 02,018.023c रविसोमाग्निवपुषां भीमम् आसीत् तदा वपुः 02,018.024a हतं मेने जरासंधं दृष्ट्वा भीमपुरोगमौ 02,018.024c एककार्यसमुद्युक्तौ कृष्णौ युद्धे ऽपराजितौ 02,018.025a ईशौ हि तौ महात्मानौ सर्वकार्यप्रवर्तने 02,018.025c धर्मार्थकामकार्याणां कार्याणाम् इव निग्रहे 02,018.026a कुरुभ्यः प्रस्थितास् ते तु मध्येन कुरुजाङ्गलम् 02,018.026c रम्यं पद्मसरो गत्वा कालकूटम् अतीत्य च 02,018.027a गण्डकीयां तथा शोणं सदानीरां तथैव च 02,018.027c एकपर्वतके नद्यः क्रमेणैत्य व्रजन्ति ते 02,018.028a संतीर्य सरयूं रम्यां दृष्ट्वा पूर्वांश् च कोसलान् 02,018.028c अतीत्य जग्मुर् मिथिलां मालां चर्मण्वतीं नदीम् 02,018.029a उत्तीर्य गङ्गां शोणं च सर्वे ते प्राङ्मुखास् त्रयः 02,018.029c कुरवोरश्छदं जग्मुर् मागधं क्षेत्रम् अच्युताः 02,018.030a ते शश्वद् गोधनाकीर्णम् अम्बुमन्तं शुभद्रुमम् 02,018.030c गोरथं गिरिम् आसाद्य ददृशुर् मागधं पुरम् 02,019.001 वासुदेव उवाच 02,019.001a एष पार्थ महान् स्वादुः पशुमान् नित्यम् अम्बुमान् 02,019.001c निरामयः suveÓmìhyo निवेशो मागधः शुभः 02,019.001d*0202_01 पुष्पौषधिफलोपेतो धनधान्यसमृद्धिमान् 02,019.002a वैहारो विपुलः शैलो वराहो वृषभस् तथा 02,019.002c तथैवर्षिगिरिस् तात शुभाश् चैत्यकपञ्चमाः 02,019.003a एते पञ्च महाशृङ्गाः पर्वताः शीतलद्रुमाः 02,019.003c रक्षन्तीवाभिसंहत्य संहताङ्गा गिरिव्रजम् 02,019.004a पुष्पवेष्टितशाखाग्रैर् गन्धवद्भिर् मनोरमैः 02,019.004c nigƬhà इव लोध्राणां वनैः कामिजनप्रियैः 02,019.004d*0203_01 यत्र दीर्घतमा नाम ऋषिः परमयन्त्रितः 02,019.005a शूद्रायां गौतमो यत्र महात्मा संशितव्रतः 02,019.005c औशीनर्याम् अजनयत् काक्षीवादीन् सुतान् ऋषिः 02,019.006a गौतमः क्षयणाद् अस्माद् अथासौ तत्र वेश्मनि 02,019.006c भजते मागधं वंशं स नृपाणाम् अनुग्रहात् 02,019.007a अङ्गवङ्गादयश् चैव राजानः सुमहाबलाः 02,019.007c गौतमक्षयम् अभ्येत्य रमन्ते स्म पुरार्जुन 02,019.008a वनराजीस् तु पश्येमाः प्रियालानां मनोरमाः 02,019.008c लोध्राणां च शुभाः पार्थ गौतमौकःसमीपजाः 02,019.008c*0204_01 **** **** राजन् राजीवलोचन 02,019.008c*0204_02 पुंनागानां नगानां च 02,019.009a अर्बुदः शक्रवापी च पन्नगौ शत्रुतापनौ 02,019.009c स्वस्तिकस्यालयश् चात्र मणिनागस्य चोत्तमः 02,019.010a अपरिहार्या मेघानां मागधेयं मणेः कृते 02,019.010c कौशिको मणिमांश् चैव ववृधाते ह्य् अनुग्रहम् 02,019.010d*0205_01 एवं प्राप्य पुरं रम्यं दुराधर्षं समन्ततः 02,019.010d*0206_01 पाण्डरे विपुले चैव तथा वाराहके ऽपि च 02,019.010d*0206_02 चैत्यके च गिरिश्रेष्ठे मातङ्गे च शिलोच्चये 02,019.010d*0206_03 एतेषु पर्वतेन्द्रेषु सर्वसिद्धिसमालयाः 02,019.010d*0206_04 यतीनाम् आश्रमाश् चैव मुनीनां च महात्मनाम् 02,019.010d*0206_05 वृषभस्य तमालस्य महावीर्यस्य वै तथा 02,019.010d*0206_06 गन्धर्वरक्षसां चैव नागानां च तथालयाः 02,019.010d*0206_07 कक्षीवतस् तपोवीर्यात् तपोदा इति विश्रुताः 02,019.010d*0206_08 पुण्यतीर्थाश् च ते सर्वे सिद्धानां चैव कीर्तिताः 02,019.010d*0206_09 मणेश् च दर्शनाद् एव भद्रं हि शिवम् आप्नुयात् 02,019.011a अर्थसिद्धिं त्व् अनपगां जरासंधो ऽभिमन्यते 02,019.011c वयम् आसादने तस्य दर्पम् अद्य निहन्म हि 02,019.012 वैशंपायन उवाच 02,019.012a एवम् उक्त्वा ततः सर्वे भ्रातरो विपुलौजसः 02,019.012c वार्ष्णेयः पाण्डवेयौ च प्रतस्थुर् मागधं पुरम् 02,019.013a तुष्टपुष्टजनोपेतं चातुर्वर्ण्यजनाकुलम् 02,019.013c स्फीतोत्सवम् अनाधृष्यम् आसेदुश् च गिरिव्रजम् 02,019.013d*0207_01 पुरद्वारम् अपास्य त्वम् अद्वारेण प्रविश्य ते 02,019.014a ते ऽथ द्वारम् अनासाद्य पुरस्य गिरिम् उच्छ्रितम् 02,019.014c बार्हद्रथैः पूज्यमानं तथा नगरवासिभिः 02,019.015a यत्र mëÃdam ऋषभम् आससाद बृहद्रथः 02,019.015c तं हत्वा mëanÃlÃÓ च तिस्रो भेरीर् अकारयत् 02,019.016a आनह्य चर्मणा तेन स्थापयाम् आस स्वे पुरे 02,019.016c यत्र ताः प्राणदन् भेर्यो दिव्यपुष्पावचूर्णिताः 02,019.016d*0208_01 भङ्क्त्वा भेरीत्रयं ते ऽपि चैत्यप्राकारम् आद्रवन् 02,019.016d*0208_02 द्वारतो ऽभिमुखाः सर्वे ययुर् नानायुधास् तदा 02,019.016d*0209_01 घोरनादं नदन्त्य् एते परचक्रागमे सदा 02,019.016d*0209_02 श्रुत्वा नादं महाघोरं गिरिव्रजनिवासिनः 02,019.017a मागधानां सुरुचिरं चैत्यकान्तं समाद्रवन् 02,019.017c शिरसीव जिघांसन्तो जरासंधजिघांसवः 02,019.018a स्थिरं सुविपुलं शृङ्गं सुमहान्तं पुरातनम् 02,019.018c अर्चितं माल्यदामैश् च सततं सुप्रतिष्ठितम् 02,019.019a विपुलैर् बाहुभिर् वीरास् ते ऽभिहत्याभ्यपातयन् 02,019.019c ततस् ते मागधं दृष्ट्वा पुरं प्रविविशुस् तदा 02,019.019d*0210_01 दृष्ट्वा तु दुर्निमित्तं तद् ब्राह्मणा वेदपारगाः 02,019.019d*0211_01 शान्तिदानजपैर् होमैर् देवान् अप्रीणयंस् तदा 02,019.020a एतस्मिन्न् एव काले तु जरासंधं समर्चयन् 02,019.020c पर्यग्नि कुर्वंश् च नृपं द्विरदस्थं पुरोहिताः 02,019.020d*0212_01 ततस् तच्छान्तये राजा जरासंधः प्रतापवान् 02,019.020d*0213_01 दीक्षितो नियमस्थो ऽसाव् उपवासपरो ऽभवत् 02,019.020d*0214_01 नीराजयन्ति दीपैस् तं कालमृत्युहरैर् जपैः 02,019.020d*0214_02 एतस्मिन्न् एव काले तु कृष्णभीमधनंजयाः 02,019.021a स्नातकव्रतिनस् ते तु बाहुशस्त्रा निरायुधाः 02,019.021b*0215_01 पश्यन्तः पुरसौभाग्यम् ऊर्जितां च पुरश्रियम् 02,019.021c युयुत्सवः प्रविविशुर् जरासंधेन भारत 02,019.022a भक्ष्यमाल्यापणानां च ददृशुः श्रियम् उत्तमाम् 02,019.022a*0216_01 **** **** विपणिं रत्नवाससाम् 02,019.022a*0216_02 दिव्यनानापणानां च 02,019.022c स्फीतां सर्वगुणोपेतां सर्वकामसमृद्धिनीम् 02,019.023a तां तु दृष्ट्वा समृद्धिं ते वीथ्यां तस्यां नरोत्तमाः 02,019.023c राजमार्गेण गच्छन्तः कृष्णभीमधनंजयाः 02,019.024a बलाद् गृहीत्वा माल्यानि मालाकारान् महाबलाः 02,019.024b*0217_01 कर्पूरशृङ्गं कोष्टं च सफलं चान्तरापणे 02,019.024b*0217_02 वैश्याद् बलाद् गृहीत्वा ते विहृत्य च महारथाः 02,019.024c विरागवसनाः सर्वे स्रग्विणो मृष्टकुण्डलाः 02,019.025a निवेशनम् अथाजग्मुर् जरासंधस्य धीमतः 02,019.025c गोवासम् इव वीक्षन्तः सिंहा हैमवता यथा 02,019.026a शैलस्तम्भनिभास् तेषां चन्दनागुरुभूषिताः 02,019.026c अशोभन्त महाराज बाहवो बाहुशालिनाम् 02,019.027a तान् दृष्ट्वा dviradaprakhyä शालस्कन्धान् इवोद्गतान् 02,019.027c vyƬhoraskÃn मागधानां विस्मयः समजायत 02,019.027d*0218_01 अद्वारेणाभ्यवस्कन्द्य विविशुर् मागधालयम् 02,019.028a ते त्व् अतीत्य जनाकीर्णास् तिस्रः कक्ष्या नरर्षभाः 02,019.028c अहंकारेण राजानम् उपतस्थुर् महाबलाः 02,019.028d*0219_01 भोशब्देनैव राजानम् ऊचुस् ते तु महारथाः 02,019.028d*0220_01 आयुष्मान् भव सौम्येति वदेद् विप्राभिवादने 02,019.028d*0220_02 विजयं बाहुजं ब्रूयाद् वैश्ये नष्ट इतीरयेत् 02,019.028d*0220_03 आरोग्यं पादजे ब्रूयाच् छत्रौ नोशब्दम् ईरयेत् 02,019.028d*0220_04 राजदत्तेष्व् अनर्घ्येषु न निषेदुस् तदासने 02,019.028d*0220_05 पादेनासनम् आकृष्य तस्मिन्न् उपविशेद् रिपुः 02,019.028d*0220_06 भूतले वाप्य् अनास्तीर्णे शत्रुवेश्मन्य् अयं क्रमः 02,019.029a तान् पाद्यमधुपर्कार्हान् मानार्हान् सत्कृतिं गतान् 02,019.029c प्रत्युत्थाय जरासंध उपतस्थे यथाविधि 02,019.030a उवाच चैतान् राजासौ स्वागतं वो ऽस्त्व् इति प्रभुः 02,019.030b*0221_01 मौनम् आसीत् तदा पार्थभीमयोर् जनमेजय 02,019.030b*0221_02 तेषां मध्ये महाबुद्धिः कृष्णो वचनम् अब्रवीत् 02,019.030b*0221_03 वक्तुं नायाति राजेन्द्र एतयोर् नियमस्थयोः 02,019.030b*0221_04 अर्वाङ् निशीथात् परतस् त्वया सार्धं वदिष्यतः 02,019.030b*0221_05 यज्ञागारे स्थापयित्वा राजा राजगृहं गतः 02,019.030b*0221_06 ततो ऽर्धरात्रे संप्राप्ते यातो यत्र स्थिता द्विजाः 02,019.030c तस्य ह्य् एतद् व्रतं राजन् बभूव भुवि विश्रुतम् 02,019.030d*0222_01 बार्हद्रथो वै राजेन्द्रो महाबलपराक्रमः 02,019.031a स्नातकान् ब्राह्मणान् prÃptä श्रुत्वा स समितिंजयः 02,019.031c अप्य् अर्धरात्रे नृपतिः प्रत्युद्गच्छति भारत 02,019.031c*0223_01 **** **** योषित्संघगतो ऽपि वा 02,019.031c*0223_02 श्रुत्वा समागतान् विप्रान् 02,019.032a तांस् त्व् अपूर्वेण वेषेण दृष्ट्वा नृपतिसत्तमः 02,019.032c उपतस्थे जरासंधो विस्मितश् चाभवत् तदा 02,019.033a ते तु दृष्ट्वैव राजानं जरासंधं नरर्षभाः 02,019.033b*0224_01 सत्वं तेजो बलं धैर्यं गाम्भीर्यम् इव मूर्तिमान् 02,019.033c इदम् ऊचुर् अमित्रघ्नाः सर्वे भरतसत्तम 02,019.033d*0225_01 राजन् विद्ध्य् अतिथीन् अस्मान् अर्थिनो दूरम् आगतान् 02,019.033d*0225_02 तन् नः प्रयच्छ भद्रं ते यद् वयं कामयामहे 02,019.033d*0225_03 किं दुर्मर्षं तितिक्षूणां किम् अकार्यम् असाधुभिः 02,019.033d*0225_04 किम् अदेयं वदान्यानां कः परः समदर्शिनाम् 02,019.033d*0225_05 यो ऽनित्येन शरीरेण सतां गेयं यशो ध्रुवम् 02,019.033d*0225_06 नाचिनोति स्वयं कल्पः स वाच्यः शोच्य एव सः 02,019.033d*0225_07 हरिश्चन्द्रो रन्तिदेव उञ्छवृत्तिः शिबिर् बलिः 02,019.033d*0225_08 व्याधः कपोतो बहवो ह्य् अध्रुवेण ध्रुवं गताः 02,019.034a स्वस्त्य् अस्तु कुशलं राजन्न् इति सर्वे व्यवस्थिताः 02,019.034c तं नृपं नृपशार्दूल विप्रैक्षन्त परस्परम् 02,019.035a तान् अब्रवीज् जरासंधस् तदा यादवपाण्डवान् 02,019.035c आस्यताम् इति राजेन्द्र ब्राह्मणच्छद्मसंवृतान् 02,019.036a अथोपविविशुः सर्वे त्रयस् ते पुरुषर्षभाः 02,019.036c संप्रदीप्तास् त्रयो लक्ष्म्या महाध्वर इवाग्नयः 02,019.036d*0226_01 स्वरैर् आकृतिभिस् तांस् तु प्रकोष्ठैर् ज्याहतैर् अपि 02,019.036d*0226_02 राजन्यबन्धून् विज्ञाय दृष्टपूर्वान् अचिन्तयत् 02,019.036d*0226_03 राजन्यबन्धवो ह्य् एते ब्रह्मलिङ्गानि बिभ्रति 02,019.036d*0226_04 ददामि भिक्षितं तेभ्य आत्मानम् अपि दुस्त्यजम् 02,019.036d*0226_05 बलेर् न श्रूयते कीर्तिर् वितता दिक्षु सर्वतः 02,019.036d*0226_06 ऐश्वर्याद् भ्रंशितश् चापि विप्रव्याजेन विष्णुना 02,019.036d*0226_07 श्रियं जिहीर्षतेन्द्रस्य विष्णवे द्विजरूपिणे 02,019.036d*0226_08 जानन्न् अपि महीं प्रादाद् वार्यमाणो ऽपि daityarà02,019.036d*0226_09 विजिता ब्राह्मणार्थाय को न्व् अर्थः क्षत्रबन्धुना 02,019.036d*0226_10 देहेन तपमानेन नेहेत विपुलं यशः 02,019.036d*0226_11 इत्य् उदारमतिः प्राह कृष्णार्जुनवृकोदरान् 02,019.036d*0226_12 हे विप्रा व्रीयतां कामो ददाम्य् आत्मा शिरो ऽपि च 02,019.037a तान् उवाच जरासंधः सत्यसंधो नराधिपः 02,019.037b*0227_01 हरिम् इन्द्रं समीरं च लीलामानुषविग्रहान् 02,019.037c विगर्हमाणः कौरव्य वेषग्रहणकारणात् 02,019.038a न स्नातकव्रता विप्रा बहिर्माल्यानुलेपनाः 02,019.038c भवन्तीति नृलोके ऽस्मिन् विदितं मम सर्वशः 02,019.039a ते यूयं पुष्पवन्तश् च भुजैर् ज्याघातलक्षणैः 02,019.039b*0228_01 कृतश्मश्रुमुखा रक्ता रक्ततीक्ष्णनखाङ्कुराः 02,019.039b*0228_02 रक्तोष्णीषधरा रक्तदन्तपङ्क्तिविराजिताः 02,019.039c बिभ्रतः क्षात्रम् ओजश् च ब्राह्मण्यं प्रतिजानथ 02,019.040a एवं विरागवसना बहिर्माल्यानुलेपनाः 02,019.040b*0229_01 क्षत्रिया एव लोके ऽस्मिन् विदिता मम सर्वशः 02,019.040c सत्यं वदत के यूयं सत्यं राजसु शोभते 02,019.040d*0230_01 इयं वसुमती सत्यं सत्यरूपा महीक्षितः 02,019.040d*0230_02 सत्ये स्थितो वदेत् सत्यम् अन्यथा विनशिष्यति 02,019.041a चैत्यकं च गिरेः शृङ्गं भित्त्वा किम् इव सद्म नः 02,019.041c अद्वारेण प्रविष्टाः स्थ निर्भया राजकिल्बिषात् 02,019.041c*0231_01 **** **** प्रवेष्टव्यं रिपोर् गृहम् 02,019.041c*0231_02 सो ऽहं न भवतां शत्रुर् ब्राह्मणा मम देवताः 02,019.041c*0231_03 atìayata किं भेरीर् युद्धसंनाहलक्षणाः 02,019.041c*0231_04 यूयं मया न योद्धव्या 02,019.042a कर्म चैतद् विलिङ्गस्य किं वाद्य प्रसमीक्षितम् 02,019.042c वदध्वं वाचि वीर्यं च ब्राह्मणस्य विशेषतः 02,019.043a एवं च माम् उपस्थाय कस्माच् च विधिनार्हणाम् 02,019.043c प्रणीतां नो न गृह्णीत कार्यं किं चास्मदागमे 02,019.044a एवम् उक्तस् ततः कृष्णः प्रत्युवाच महामनाः 02,019.044c स्निग्धगम्भीरया वाचा वाक्यं वाक्यविशारदः 02,019.045a स्नातकव्रतिनो राजन् ब्राह्मणाः क्षत्रिया विशः 02,019.045c विशेषनियमाश् चैषाम् अविशेषाश् च सन्त्य् उत 02,019.045d*0232_01 स्नातकान् ब्राह्मणान् राजन् विद्ध्य् अस्मांस् त्वं नराधिप 02,019.046a विशेषवांश् च सततं क्षत्रियः श्रियम् अर्छति 02,019.046c पुष्पवत्सु ध्रुवा श्रीश् च पुष्पवन्तस् ततो वयम् 02,019.047a क्षत्रियो बाहुवीर्यस् तु न तथा वाक्यवीर्यवान् 02,019.047c अप्रगल्भं वचस् तस्य तस्माद् बार्हद्रथे स्मृतम् 02,019.048a स्ववीर्यं क्षत्रियाणां च बाह्वोर् धाता न्यवेशयत् 02,019.048c तद् दिदृक्षसि चेद् राजन् द्रष्टास्य् अद्य न संशयः 02,019.049a अद्वारेण रिपोर् गेहं द्वारेण सुहृदो गृहम् 02,019.049c प्रविशन्ति सदा सन्तो द्वारं नो वर्जितं ततः 02,019.050a कार्यवन्तो गृहान् एत्य शत्रुतो नार्हणां वयम् 02,019.050c प्रतिगृह्णीम तद् विद्धि एतन् नः शाश्वतं व्रतम् 02,020.001 जरासंध उवाच 02,020.001a न स्मरेयं कदा वैरं कृतं युष्माभिर् इत्य् उत 02,020.001c चिन्तयंश् च न पश्यामि भवतां प्रति वैकृतम् 02,020.001d*0233_00 वैशंपायनः 02,020.001d*0233_01 एवम् उक्तो भगवता बृहद्रथसुतो बली 02,020.001d*0233_02 आत्मन्य् औत्सुकम् आलोक्य कृष्णम् आह नृपोत्तमाः 02,020.002a वैकृते चासति कथं मन्यध्वं माम् अनागसम् 02,020.002c अरिं विब्रूत तद् विप्राः सतां समय एष हि 02,020.003a अथ धर्मोपघाताद् धि मनः समुपतप्यते 02,020.003c यो ऽनागसि प्रसृजति क्षत्रियो ऽपि न संशयः 02,020.003d*0234_01 क्षत्रिया एव लोके ऽस्मिन् विदितं मम सर्वशः 02,020.004a अतो ऽन्यथाचरंल् लोके धर्मज्ञः सन् महाव्रतः 02,020.004c वृजिनां गतिम् आप्नोति श्रेयसो ऽप्य् उपहन्ति च 02,020.005a त्रैलोक्ये क्षत्रधर्माद् धि श्रेयांसं साधुचारिणाम् 02,020.005b*0235_01 नान्यं धर्मं प्रशंसन्ति ये च धर्मविदो जनाः 02,020.005b*0235_02 तस्य मे ऽद्य स्थितस्येह स्वधर्मे नियतात्मनः 02,020.005c अनागसं प्रजानानाः प्रमादाद् इव जल्पथ 02,020.006 वासुदेव उवाच 02,020.006a कुलकार्यं महाराज कश् चिद् एकः कुलोद्वहः 02,020.006c वहते तन्नियोगाद् वै वयम् अभ्युत्थितास् त्रयः 02,020.007a त्वया चोपहृता राजन् क्षत्रिया लोकवासिनः 02,020.007c तद् आगः क्रूरम् उत्पाद्य मन्यसे किं त्व् अनागसम् 02,020.008a राजा राज्ञः कथं साधून् हिंस्यान् नृपतिसत्तम 02,020.008c तद् राज्ञः संनिगृह्य त्वं रुद्रायोपजिहीर्षसि 02,020.009a अस्मांस् तद् एनो गच्छेत त्वया बार्हद्रथे कृतम् 02,020.009c वयं हि शक्ता धर्मस्य रक्षणे धर्मचारिणः 02,020.009d*0236_01 तस्माद् अद्योपगच्छामस् तव बार्हद्रथे ऽन्तिकम् 02,020.010a मनुष्याणां समालम्भो न च दृष्टः कदा चन 02,020.010c स कथं मानुषैर् देवं यष्टुम् इच्छसि शंकरम् 02,020.011a सवर्णो हि सवर्णानां पशुसंज्ञां करिष्यति 02,020.011c को ऽन्य एवं यथा हि त्वं जरासंध वृथामतिः 02,020.011d*0237_01 यस्यां यस्याम् अवस्थायां यद् यत् कर्म करोति यः 02,020.011d*0237_02 तस्यां तस्याम् अवस्थायां तत् फलं समवाप्नुयात् 02,020.012a ते त्वां ज्ञातिक्षयकरं वयम् आर्तानुसारिणः 02,020.012c ज्ञातिवृद्धिनिमित्तार्थं विनियन्तुम् इहागताः 02,020.013a नास्ति लोके पुमान् अन्यः क्षत्रियेष्व् इति चैव यत् 02,020.013c मन्यसे स च ते राजन् सुमहान् बुद्धिविप्लवः 02,020.014a को हि जानन्न् अभिजनम् आत्मनः क्षत्रियो नृप 02,020.014c नाविशेत् स्वर्गम् अतुलं रणानन्तरम् अव्ययम् 02,020.015a स्वर्गं ह्य् एव समास्थाय रणयज्ञेषु दीक्षिताः 02,020.015c यजन्ते क्षत्रिया लोकांस् तद् विद्धि मगधाधिप 02,020.016a स्वर्गयोनिर् जयो राजन् स्वर्गयोनिर् महद् यशः 02,020.016c स्वर्गयोनिस् तपो युद्धे मार्गः सो ऽव्यभिचारवान् 02,020.017a एष ह्य् ऐन्द्रो वैजयन्तो गुणो नित्यं समाहितः 02,020.017c येनासुरान् पराजित्य जगत् पाति शतक्रतुः 02,020.017d*0238_01 येन सर्वान् पराजित्य विजयस् त्व् अभिपादितः 02,020.018a स्वर्गम् आस्थाय कस्य स्याद् विग्रहित्वं यथा तव 02,020.018c मागधैर् विपुलैः सैन्यैर् बाहुल्यबलदर्पितैः 02,020.019a मावमंस्थाः परान् राजन् नास्ति वीर्यं नरे नरे 02,020.019c समं तेजस् त्वया चैव केवलं मनुजेश्वर 02,020.020a यावद् एव न संबुद्धं तावद् एव भवेत् तव 02,020.020c विषह्यम् एतद् अस्माकम् अतो राजन् ब्रवीमि ते 02,020.021a जहि त्वं सदृशेष्व् एव मानं दर्पं च मागध 02,020.021c मा गमः ससुतामात्यः सबलश् च यमक्षयम् 02,020.022a दम्भोद्भवः कार्तवीर्य उत्तरश् च बृहद्रथः 02,020.022c श्रेयसो ह्य् अवमन्येह विनेशुः सबला नृपाः 02,020.023a मुमुक्षमाणास् त्वत्तश् च न वयं ब्राह्मणब्रुवाः 02,020.023c शौरिर् अस्मि हृषीकेशो नृवीरौ पाण्डवाव् इमौ 02,020.023d*0239_01 अनयोर् मातुलेयं च कृष्णं मां विद्धि ते रिपुम् 02,020.024a त्वाम् आह्वयामहे राजन् स्थिरो युध्यस्व मागध 02,020.024c मुञ्च वा नृपतीन् सर्वान् मा गमस् त्वं यमक्षयम् 02,020.024d@005_0000 वैशंपायनः 02,020.024d@005_0001 जरासंधः 02,020.024d@005_0001 एतच् छ्रुत्वा जरासंधः क्रुद्धो वचनम् अब्रवीत् 02,020.024d@005_0002 नाहं कंसः प्रलम्बो वा न बाणो न च मुष्टिकः 02,020.024d@005_0003 नरको नेन्द्रतपनो न केशी न च पूतना 02,020.024d@005_0004 न कालयवनो वापि ये त्वया निहता युधि 02,020.024d@005_0005 त्वं तु गोपकुलोत्पन्नो जातिं वै पूर्विकां स्मर 02,020.024d@005_0006 यो ऽस्मद्भयाद् अपक्रम्य सागरानूपम् आश्रितः 02,020.024d@005_0007 जन्मभूमिं परित्यज्य मधुरां प्राकृतो यथा 02,020.024d@005_0008 सो ऽधुना कत्थसे शौरे शरदीव यथा घनः 02,020.024d@005_0009 अद्यानृण्यं करिष्यामि भोजराजस्य धीमतः 02,020.024d@005_0010 जामातुर् औग्रसेनस्य त्वां निहत्याद्य माधव 02,020.024d@005_0011 चिरकाङ्क्षितो मे संग्रामस् त्वां हन्तुं ससुहृद्गणम् 02,020.024d@005_0012 दिष्ट्या मे सफलो यत्नः कृतो देवैः सवासवैः 02,020.024d@005_0013 क्लीबाव् इमौ च गोविन्द भीमसेनार्जुनाव् उभौ 02,020.024d@005_0014 हिंस्यामि युधि विक्रम्य सिंहः क्षुद्रमृगान् इव 02,020.024d@005_0014 वैशंपायनः 02,020.024d@005_0015 तस्य रोषाभिभूतस्य जरासंधस्य गर्जतः 02,020.024d@005_0016 श्रीभगवान् 02,020.024d@005_0016 सर्वभूतानि वित्रेसुर् ये तत्रासन् समागताः 02,020.024d@005_0017 किं गर्जसि जरासंध कर्मणा तान् समाचर 02,020.024d@005_0018 मम निर्देशकर्तृभ्यां पाण्डवाभ्यां नृपाधम 02,020.024d@005_0019 सामात्यं ससुतं चाद्य घातयिष्याम्य् अहं रणे 02,020.024d@005_0020 न कथं चन जीवन् वै प्रवेक्ष्यसि पुरोत्तमम् 02,020.025 जरासंध उवाच 02,020.025a नाजितान् वै नरपतीन् अहम् आदद्मि कांश् चन 02,020.025c जितः कः पर्यवस्थाता को ऽत्र यो न मया जितः 02,020.026a क्षत्रियस्यैतद् एवाहुर् धर्म्यं कृष्णोपजीवनम् 02,020.026c विक्रम्य वशम् आनीय कामतो यत् समाचरेत् 02,020.027a देवतार्थम् उपाकृत्य राज्ञः कृष्ण कथं भयात् 02,020.027c अहम् अद्य विमुञ्चेयं क्षात्रं व्रतम् अनुस्मरन् 02,020.028a सैन्यं सैन्येन vyƬhena एक एकेन वा पुनः 02,020.028c द्वाभ्यां त्रिभिर् वा योत्स्ये ऽहं युगपत् पृथग् एव वा 02,020.029 वैशंपायन उवाच 02,020.029a एवम् उक्त्वा जरासंधः सहदेवाभिषेचनम् 02,020.029c आज्ञापयत् तदा राजा युयुत्सुर् भीमकर्मभिः 02,020.030a स तु सेनापती राजा सस्मार भरतर्षभ 02,020.030c कौशिकं चित्रसेनं च तस्मिन् युद्ध उपस्थिते 02,020.031a ययोस् ते नामनी लोके हंसेति डिभकेति च 02,020.031c पूर्वं संकथिते पुम्भिर् नृलोके लोकसत्कृते 02,020.031d*0240_01 निशश्वास जरासंधो दिष्टं संचिन्तयंस् तदा 02,020.032a तं तु राजन् विभुः शौरी राजानं बलिनां वरम् 02,020.032c स्मृत्वा पुरुषशार्दूल शार्दूलसमविक्रमम् 02,020.033a सत्यसंधो जरासंधं भुवि भीमपराक्रमम् 02,020.033c भागम् अन्यस्य निर्दिष्टं वध्यं भूमिभृद् अच्युतः 02,020.034a नात्मनात्मवतां मुख्य इयेष मधुसूदनः 02,020.034c ब्रह्मणो ''ज्ञां पुरस्कृत्य हन्तुं हलधरानुजः 02,020.034d@006_0000 जनमेजयः 02,020.034d@006_0001 किमर्थं वैरिणाव् आस्ताम् उभौ तौ कृष्णमागधौ 02,020.034d@006_0002 कथं च निर्जितः संख्ये जरासंधेन माधवः 02,020.034d@006_0003 कश् च कंसो मागधस्य यस्य हेतोः स वैरवान् 02,020.034d@006_0004 एतद् आचक्ष्व मे सर्वं वैशंपायन तत्त्वतः 02,020.034d@006_0004 वैशंपायनः 02,020.034d@006_0005 यादवानाम् अन्ववाये वसुदेवो महामतिः 02,020.034d@006_0006 उदपद्यत वार्ष्णेयो ह्य् उग्रसेनस्य मन्त्रभृत् 02,020.034d@006_0007 उग्रसेनस्य कंसस् तु बभूव बलवान् सुतः 02,020.034d@006_0008 ज्येष्ठो बहूनां कौरव्य सर्वशस्त्रविशारदः 02,020.034d@006_0009 जरासंधस्य दुहिता तस्य भार्यातिविश्रुता 02,020.034d@006_0010 राज्यशुल्केन दत्ता सा जरासंधेन धीमता 02,020.034d@006_0011 तदर्थम् उग्रसेनस्य मधुरायां सुतस् तदा 02,020.034d@006_0012 अभिषिक्तस् तदामात्यैः स वै तीव्रपराक्रमः 02,020.034d@006_0013 ऐश्वर्यबलमत्तस् तु स तदा बलमोहितः 02,020.034d@006_0014 निगृह्य पितरं भुङ्क्ते तद् राज्यं मन्त्रिभिः सह 02,020.034d@006_0015 वसुदेवस्य तत् कृत्यं न शृणोति स मन्दधीः 02,020.034d@006_0016 स तेन सह तद् राज्यं धर्मतः पर्यपालयत् 02,020.034d@006_0017 प्रीतिमान् स तु दैत्येन्द्रो वसुदेवस्य देवकीम् 02,020.034d@006_0018 उवाह भार्यां स तदा दुहिता देवकस्य या 02,020.034d@006_0019 तस्याम् उद्वाह्यमानायां रथेन जनमेजय 02,020.034d@006_0020 उपारुरोह वार्ष्णेयं कंसो भूमिपतिस् तदा 02,020.034d@006_0021 ततो ऽन्तरिक्षे वाग् आसीद् देवदूतस्य कस्य चित् 02,020.034d@006_0022 वसुदेवश् च शुश्राव तां वाचं पार्थिवश् च सः 02,020.034d@006_0023 याम् एतां वहमानो ऽद्य कंसोद्वहसि देवकीम् 02,020.034d@006_0024 अस्या यश् cëÂamo गर्भः स ते मृत्युर् भविष्यति 02,020.034d@006_0025 सो ऽवतीर्य ततो राजा खड्गम् उद्धृत्य निर्मलम् 02,020.034d@006_0026 इयेष तस्या मूर्धानं छेत्तुं परमदुर्मतिः 02,020.034d@006_0027 स सान्त्वयंस् तदा कंसं हसन् क्रोधवशानुगम् 02,020.034d@006_0028 राजन्न् अनुनयाम् आस वसुदेवो महामतिः 02,020.034d@006_0029 अहिंस्यां प्रमदाम् आहुः सर्वधर्मेषु पार्थिव 02,020.034d@006_0030 अकस्माद् अबलां नारीं हन्तासीमाम् अनागसीम् 02,020.034d@006_0031 यच् च ते ऽत्र भयं राजञ् शक्यते बाधितुं त्वया 02,020.034d@006_0032 इयं च शक्या पालयितुं समयश् चैव रक्षितुम् 02,020.034d@006_0033 अस्यास् त्वम् अष्टमं गर्भं जातमात्रं महीपते 02,020.034d@006_0034 विध्वंसय तदा प्राप्तम् एवं परिहृतं भवेत् 02,020.034d@006_0035 एवं स राजा कथितो वसुदेवेन भारत 02,020.034d@006_0036 वैशंपायनः 02,020.034d@006_0036 तस्य तद् वचनं चक्रे शूरसेनाधिपस् तदा 02,020.034d@006_0037 ततस् तस्यां संबभूवुः कुमाराः सूर्यवर्चसः 02,020.034d@006_0038 jÃtä जातांस् तु तान् sarvä जघान मधुरेश्वरः 02,020.034d@006_0039 अथ तस्यां समभवद् बलदेवस् तु सप्तमः 02,020.034d@006_0040 याम्यया मायया तं तु यमो राजा विशां पते 02,020.034d@006_0041 देवक्या गर्भम् अतुलं रोहिण्या जठरे ऽक्षिपत् 02,020.034d@006_0042 आकृष्य कर्षणात् सम्यक् संकर्षण इति स्मृतः 02,020.034d@006_0043 बलश्रेष्ठतया तस्य बलदेव इति स्मृतः 02,020.034d@006_0044 पुनस् तस्यां समभवद् अष्टमो मधुसूदनः 02,020.034d@006_0045 तस्य गर्भस्य रक्षां तु चक्रे सो ऽभ्यधिकं नृपः 02,020.034d@006_0046 ततः काले रक्षणार्थं वसुदेवस्य सात्वतः 02,020.034d@006_0047 उग्रः प्रयुक्तः कंसेन सचिवः क्रूरकर्मकृत् 02,020.034d@006_0048 vimƬhe«u प्रभावेन बालस्योत्तीर्य तत्र वै 02,020.034d@006_0049 उपागम्य स घोषे तु जगाम समहाद्युतिः 02,020.034d@006_0050 जातमात्रं वासुदेवम् अथाकृष्य पिता ततः 02,020.034d@006_0051 उपजह्रे परिक्रीतां सुतां गोपस्य कस्य चित् 02,020.034d@006_0052 मुमुक्षमाणस् तं शब्दं देवदूतस्य पार्थिव 02,020.034d@006_0053 जघान कंसस् तां कन्यां प्रहसन्ती जगाम सा 02,020.034d@006_0054 आर्येति वाशती शब्दं तस्माद् आर्येति कीर्तिता 02,020.034d@006_0055 एवं तं वञ्चयित्वा च राजानं स महामतिः 02,020.034d@006_0056 वासुदेवं महात्मानं वर्धयाम् आस गोकुले 02,020.034d@006_0057 वासुदेवो ऽपि गोपेषु ववृधे ऽब्जम् इवाम्भसि 02,020.034d@006_0058 अज्ञायमानः कंसेन gƬho ऽग्निर् इव दारुषु 02,020.034d@006_0059 विप्रचक्रे ऽथ तान् सर्वान् बल्लवान् मधुरेश्वरः 02,020.034d@006_0060 वर्धमानो महाबाहुस् तेजोबलसमन्वितः 02,020.034d@006_0061 ततस् ते क्लिश्यमानास् तु पुण्डरीकाक्षम् अच्युतम् 02,020.034d@006_0062 भयेन कामाद् अपरे गणशः पर्यवारयन् 02,020.034d@006_0063 स तु लब्ध्वा बलं राजन्न् उग्रसेनस्य संमतः 02,020.034d@006_0064 वसुदेवात्मजः सर्वभ्रातृभिः सहितं पुनः 02,020.034d@006_0065 निर्जित्य युधि भोजेन्द्रं हत्वा कंसं महाबलः 02,020.034d@006_0066 अभ्यषिञ्चत् ततो राज्य उग्रसेनं विशां पते 02,020.034d@006_0067 ततः श्रुत्वा जरासंधो माधवेन हतं युधि 02,020.034d@006_0068 शूरसेनाधिपं चक्रे कंसपुत्रं तदा नृप 02,020.034d@006_0069 स सैन्यं महद् उत्थाप्य वासुदेवं प्रसह्य च 02,020.034d@006_0070 अभ्यषिञ्चत् सुतं तत्र सुताया जनमेजय 02,020.034d@006_0071 उग्रसेनं च वृष्णींश् च महाबलसमन्वितः 02,020.034d@006_0072 स तत्र विप्रकुरुते जरासंधः प्रतापवान् 02,020.034d@006_0073 एतद् वैरं कौरवेय जरासंधस्य माधवे 02,020.034d@006_0074 आशासितार्थो राजेन्द्र संरुरोध विनिर्जितान् 02,020.034d@006_0075 पार्थिवैस् तैर् नृपतिभिर् यक्ष्यमाणः समृद्धिमान् 02,020.034d@006_0076 देवश्रेष्ठं महादेवं कृत्तिवासं त्रियम्बकम् 02,020.034d@006_0077 एतत् सर्वं यथावृत्तं कथितं भरतर्षभ 02,020.034d@006_0078 यथा तु स हतो राजा भीमसेनेन तच् छृणु 02,021.001 वैशंपायन उवाच 02,021.001a ततस् तं निश्चितात्मानं युद्धाय यदुनन्दनः 02,021.001c उवाच वाग्मी राजानं जरासंधम् अधोक्षजः 02,021.002a त्रयाणां केन ते राजन् योद्धुं वितरते मनः 02,021.002c अस्मद् अन्यतमेनेह सज्जीभवतु को युधि 02,021.002d*0241_01 त्वया मायाविना कृष्ण न योत्स्ये ऽहं कदा चन 02,021.002d*0241_02 भयेन मे योजितानां यदूनां च पलायतः 02,021.002d*0241_03 अर्जुनो न भवेद् योद्धा न च तुल्यबलो मम 02,021.002d*0241_04 भीमः क्षणं क्षणार्धं वा क्षमः स्याद् इति मे पुरः 02,021.003a एवम् उक्तः स कृष्णेन युद्धं वव्रे महाद्युतिः 02,021.003c जरासंधस् ततो राजन् भीमसेनेन मागधः 02,021.003d*0242_01 न त्वया भीरुणा योत्स्ये युधि विक्लवचेतसा 02,021.003d*0242_02 मथुरां स्वपुरीं त्यक्त्वा समुद्रं शरणं गतः 02,021.003d*0242_03 अयं तु वयसातुल्यो नातिसत्त्वो न मे समः 02,021.003d*0242_04 अर्जुनो नो भवेद् योद्धा भीमस् तुल्यबलो मम 02,021.003d*0242_05 इत्य् उक्त्वा भीमसेनाय प्रदाय महतीं गदाम् 02,021.003d*0242_06 द्वितीयां स्वयम् आदाय निर्जगाम पुराद् बहिः 02,021.003d*0243_01 आदाय रोचनां मालां माङ्गल्यान्य् अपराणि च 02,021.004a धारयन्न् अगदान् मुख्यान् निर्वृतीर् वेदनानि च 02,021.004c उपतस्थे जरासंधं युयुत्सुं वै पुरोहितः 02,021.004d*0244_01 अर्जुनं वासुदेवं च वर्जयाम् आस मागधः 02,021.004d*0244_02 मत्वा देवं गोप इति बालो ऽर्जुनम् इति स्म ह 02,021.005a कृतस्वस्त्ययनो विद्वान् ब्राह्मणेन यशस्विना 02,021.005c समनह्यज् जरासंधः क्षत्रधर्मम् अनुव्रतः 02,021.006a अवमुच्य किरीटं स केशान् समनुमृज्य च 02,021.006c उदतिष्ठज् जरासंधो वेलातिग इवार्णवः 02,021.007a उवाच मतिमान् राजा भीमं भीमपराक्रमम् 02,021.007c भीम योत्स्ये त्वया सार्धं श्रेयसा निर्जितं वरम् 02,021.007d*0245_01 क्षेत्रोदये ततः कृष्ण बालो ऽयम् अनुजो ऽर्जुनः 02,021.008a एवम् उक्त्वा जरासंधो भीमसेनम् अरिंदमः 02,021.008c प्रत्युद्ययौ महातेजाः शक्रं बलिर् इवासुरः 02,021.009a ततः संमन्त्र्य कृष्णेन कृतस्वस्त्ययनो बली 02,021.009c भीमसेनो जरासंधम् आससाद युयुत्सया 02,021.010a ततस् तौ नरशार्दूलौ बाहुशस्त्रौ समीयतुः 02,021.010c वीरौ परमसंहृष्टाव् अन्योन्यजयकाङ्क्षिणौ 02,021.010d@007_0001 करग्रहणपूर्वं तु कृत्वा पादाभिवन्दनम् 02,021.010d@007_0002 कक्षैः कक्षां विधुन्वानाव् आस्फोटं तत्र चक्रतुः 02,021.010d@007_0003 स्कन्धे दोर्भ्यां समाहत्य निहत्य च मुहुर् मुहुः 02,021.010d@007_0004 अङ्गम् अङ्गैः समाश्लिष्य पुनर् आस्फालनं विभो 02,021.010d@007_0005 चित्रहस्तादिकं कृत्वा कक्षाबन्धं च चक्रतुः 02,021.010d@007_0006 गलगण्डाभिघातेन सस्फुलिङ्गेन चाशनिम् 02,021.010d@007_0007 बाहुपाशादिकं कृत्वा पादाहतशिराव् उभौ 02,021.010d@007_0008 उरोहस्तं ततश् चक्रे पूर्णकुम्भौ प्रयुज्य तौ 02,021.010d@007_0009 karasaæpŬanaæ कृत्वा गर्जन्तौ वारणाव् इव 02,021.010d@007_0010 नर्दन्तौ मेघसंकाशौ बाहुप्रहरणाव् उभौ 02,021.010d@007_0011 तलेनाहन्यमानौ तु अन्योन्यं कृतवीक्षणौ 02,021.010d@007_0012 सिंहाव् इव सुसंस्क्रुद्धाव् आकृष्याकृष्य युध्यताम् 02,021.010d@007_0013 अङ्गेनाङ्गं samÃpŬya बाहुभ्याम् उभयोर् अपि 02,021.010d@007_0014 आवृत्य बाहुभिश् चापि उदरं च प्रचक्रतुः 02,021.010d@007_0015 उभौ कट्यां सुपार्श्वे तु तक्षवन्तौ च शिक्षितौ 02,021.010d@007_0016 अधोहस्तं स्वकण्ठे तूदरस्योरसि चाक्षिपत् 02,021.010d@007_0017 सर्वातिक्रान्तमर्यादं पृष्ठभङ्गं च चक्रतुः 02,021.010d@007_0018 संपूर्णमूर्छां बाहुभ्यां पूर्णकुम्भं प्रचक्रतुः 02,021.010d@007_0019 t­ïapŬaæ यथाकामं पूर्णयोगं समुष्टिकम् 02,021.010d@007_0020 एवमादीनि युद्धानि प्रकुर्वन्तौ परस्परम् 02,021.010d@007_0021 तयोर् युद्धं ततो द्रष्टुं समेताः पुरवासिनः 02,021.010d@007_0022 ब्राह्मणा वणिजश् चैव क्षत्रियाश् च सहस्रशः 02,021.010d@007_0023 शूद्राश् च नरशार्दूल स्त्रियो वृद्धाश् च सर्वशः 02,021.010d@007_0024 निरन्तरम् अभूत् तत्र जनौघैर् अभिसंवृतम् 02,021.011a तयोर् अथ भुजाघातान् निग्रहप्रग्रहात् तथा 02,021.011c आसीत् सुभीमसंह्रादो वज्रपर्वतयोर् इव 02,021.012a उभौ परमसंहृष्टौ बलेनातिबलाव् उभौ 02,021.012b*0246_01 अन्योन्यं तौ करतलैर् योधयाम् आसतुर् भृशम् 02,021.012c अन्योन्यस्यान्तरं प्रेप्सू परस्परजयैषिणौ 02,021.012d*0247_01 शिरोभिर् इव तौ मेषौ वृक्षैर् इव निशाचरौ 02,021.012d*0247_02 पदैर् इव शुभाव् अश्वौ तुण्डाभ्यां तित्तिराव् इव 02,021.013a तद् भीमम् उत्सार्य जनं युद्धम् आसीद् उपह्वरे 02,021.013c बलिनोः संयुगे राजन् वृत्रवासवयोर् इव 02,021.014a प्रकर्षणाकर्षणाभ्याम् अभ्याकर्षविकर्षणैः 02,021.014c आकर्षेतां तथान्योन्यं जानुभिश् चाभिजघ्नतुः 02,021.015a ततः शब्देन महता भर्त्सयन्तौ परस्परम् 02,021.015c pëÃïasaæghÃtanibhai÷ प्रहारैर् अभिजघ्नतुः 02,021.015d*0248_01 ततो भीमं जरासंधो जघानोरसि मुष्टिना 02,021.015d*0248_02 भीमो ऽपि तं जरासंधं वक्षस्य् अभिजघान ह 02,021.016a vyƬhoraskau दीर्घभुजौ नियुद्धकुशलाव् उभौ 02,021.016c बाहुभिः समसज्जेताम् आयसैः परिघैर् इव 02,021.017a कार्त्तिकस्य तु मासस्य प्रवृत्तं प्रथमे ऽहनि 02,021.017b*0249_01 तदा तद् युद्धम् अभवद् दिनानि दश पञ्च च 02,021.017c अनारतं दिवारात्रम् अविश्रान्तम् अवर्तत 02,021.017d*0250_01 घोरं विस्मापनकरम् अभूत् पञ्चदशे ऽहनि 02,021.018a तद् वृत्तं तु त्रयोदश्यां समवेतं महात्मनोः 02,021.018b*0251_01 गात्रं गात्रेण saæpŬya विश्रामम् अगमद् द्वयोः 02,021.018b*0251_02 वायुना ह्य् अमृतश्वासाद् आप्यायत वृकोदरः 02,021.018c चतुर्दश्यां निशायां तु निवृत्तो मागधः क्लमात् 02,021.019a तं राजानं तथा क्लान्तं दृष्ट्वा राजञ् जनार्दनः 02,021.019c उवाच भीमकर्माणं भीमं संबोधयन्न् इव 02,021.019d*0252_01 समयुद्धे नृणां मध्यात् पाटयन् बोधयन्न् इव 02,021.019d*0253_01 शत्रोर् जन्ममृती vidvä जीवितं च जराकृतम् 02,021.019d*0253_02 पार्थम् आप्याययन् स्वेन तेजसाचिन्तयद् धरिः 02,021.019d*0253_03 संचिन्त्यारिवधोपायं भीमस्यामोघदर्शनः 02,021.019d*0253_04 दर्शयाम् आस विटपं पाटयन्न् इव संज्ञया 02,021.020a क्लान्तः शत्रुर् न कौन्तेय लभ्यः pŬayituæ रणे 02,021.020c pŬyamÃno हि कार्त्स्न्येन जह्याज् जीवितम् आत्मनः 02,021.021a तस्मात् ते नैव कौन्तेय pŬanÅyo नराधिपः 02,021.021c समम् एतेन युध्यस्व बाहुभ्यां भरतर्षभ 02,021.022a एवम् उक्तः स कृष्णेन पाण्डवः परवीरहा 02,021.022c जरासंधस्य तद् रन्ध्रं ज्ञात्वा चक्रे मतिं वधे 02,021.023a ततस् तम् अजितं जेतुं जरासंधं वृकोदरः 02,021.023c संरभ्य बलिनां मुख्यो जग्राह कुरुनन्दनः 02,022.001 वैशंपायन उवाच 02,022.001a भीमसेनस् ततः कृष्णम् उवाच यदुनन्दनम् 02,022.001c बुद्धिम् आस्थाय विपुलां जरासंधजिघांसया 02,022.002a नायं पापो मया कृष्ण युक्तः स्याद् अनुरोधितुम् 02,022.002c प्राणेन यदुशार्दूल बद्धवङ्क्षणवाससा 02,022.003a एवम् उक्तस् ततः कृष्णः प्रत्युवाच वृकोदरम् 02,022.003c त्वरयन् पुरुषव्याघ्रो जरासंधवधेप्सया 02,022.004a यत् ते दैवं परं सत्त्वं यच् च ते मातरिश्वनः 02,022.004c बलं भीम जरासंधे दर्शयाशु तद् अद्य नः 02,022.004d*0254_01 बले तुभ्यं महाबाहो तम् इमं जहि मागधम् 02,022.004d*0255_01 तवैष वध्यो दुर्बुद्धिर् जरासंधो महारथः 02,022.004d*0255_02 इत्य् अन्तरिक्षे त्व् अश्रौषं यदा वायुर् अपोह्यते 02,022.004d*0255_03 गोमन्ते पर्वतश्रेष्ठे येनैष परिमोक्षितः 02,022.004d*0255_04 बलदेवभुजं प्राप्य को ऽन्यो जीवेत मागधात् 02,022.004d*0255_05 तद् अस्य मृत्युर् विहितस् त्वद् ऋते न महाबल 02,022.004d*0255_06 वायुं चिन्त्य महाबाहो जहि त्वं मगधाधिपम् 02,022.004d*0255_07 एवम् उक्तस् तदा भीमो मनसा चिन्त्य मारुतम् 02,022.004d*0255_08 जनार्दनं नमस्यैव परिष्वज्य च फल्गुनम् 02,022.005a एवम् उक्तस् तदा भीमो जरासंधम् अरिंदमः 02,022.005c उत्क्षिप्य भ्रामयद् राजन् बलवन्तं महाबलः 02,022.006a भ्रामयित्वा शतगुणं भुजाभ्यां भरतर्षभ 02,022.006c बभञ्ज पृष्ठे संक्षिप्य निष्पिष्य विननाद च 02,022.006d*0256_01 करे गृहीत्वा चरणं द्वेधा चक्रे महाबलः 02,022.007a तस्य निष्पिष्यमाणस्य पाण्डवस्य च गर्जतः 02,022.007c अभवत् तुमुलो नादः सर्वप्राणिभयंकरः 02,022.007d*0257_01 स वामपादं संकृष्य गृहीत्वा दक्षिणे महे 02,022.007d*0257_02 द्विधा चकार तं पार्थो जरासंधं महाबलम् 02,022.008a वित्रेसुर् मागधाः सर्वे स्त्रीणां गर्भाश् च सुस्रुवुः 02,022.008c भीमसेनस्य नादेन जरासंधस्य चैव ह 02,022.009a किं नु स्विद् धिमवान् भिन्नः किं नु स्विद् दीर्यते मही 02,022.009c इति स्म मागधा जज्ञुर् भीमसेनस्य निस्वनात् 02,022.009d*0258_01 गृहीत्वा पादयोः शत्रुं पातयाम् आस भूतले 02,022.009d*0258_02 एकं पादं पदाक्रम्य दोर्भ्याम् अन्यं प्रगृह्य च 02,022.009d*0258_03 गुदतः पाटयाम् आस शाखाम् इव महागजः 02,022.009d*0258_04 एकपादोरुवृषणकटिहृत्पृष्ठनासिके 02,022.009d*0258_05 एकबाह्वक्षिभ्रूकर्णे शकले ददृशुः प्रजाः 02,022.009d@008_0001 वीक्ष्य भीमं ततः कृष्णो नळं जग्राह पाणिना 02,022.009d@008_0002 द्विधा व्यतिलिखत् तं तु जरासंधवधं प्रति 02,022.009d@008_0003 ततस् त्व् आज्ञाय तस्यै * * * * * * * * * 02,022.009d@008_0004 * * * * * * * * त्रं प्राक्षिपद् विननाद च 02,022.009d@008_0005 पुनः संधाय तु तदा जरासंधः प्रतापवान् 02,022.009d@008_0006 भीमेन सह संगम्य बाहुयुद्धं चकार ह 02,022.009d@008_0007 तयोः समभवद् युद्धं तुमुलं रोमहर्षणम् 02,022.009d@008_0008 सर्वलोकक्षयकरं सर्व * * * * * * 02,022.009d@008_0009 * * * * * * * * * * * * द्य माधवः 02,022.009d@008_0010 व्यत्यस्य प्राक्षिपत् तत् तु जरासंधवधेप्सया 02,022.009d@008_0011 भीमसेनस् तदाज्ञात्वा निर्बिभेद च मागधम् 02,022.009d@008_0012 द्विधा व्यत्यस्य पादेन प्राक्षिपच् च ननाद ह 02,022.009d@008_0013 शुष्कमांसास्थिमेदोसृग् भिन्नमस्तकपिण्डकः 02,022.009d@008_0014 शवभूतस् तदा राजन् पिण्डीकृत इवाबभौ 02,022.010a ततो राजकुलद्वारि प्रसुप्तम् इव तं नृपम् 02,022.010c रात्रौ परासुम् उत्सृज्य निश्चक्रमुर् अरिंदमाः 02,022.011a जरासंधरथं कृष्णो योजयित्वा पताकिनम् 02,022.011c आरोप्य भ्रातरौ चैव मोक्षयाम् आस बान्धवान् 02,022.012a ते वै रत्नभुजं कृष्णं रत्नार्हं पृथिवीश्वराः 02,022.012c राजानश् चक्रुर् आसाद्य मोक्षिता महतो भयात् 02,022.013a अक्षतः शस्त्रसंपन्नो जितारिः सह राजभिः 02,022.013c रथम् आस्थाय तं दिव्यं निर्जगाम गिरिव्रजात् 02,022.013d*0259_01 उष्ट्राणां शतसाहस्रं वाहयित्वा धनं बहु 02,022.013d*0259_02 महार्हाणि च रत्नानि रजतं käcanaæ तथा 02,022.013d*0259_03 सहदेवं प्रतिष्ठाप्य स्वाधीनं च गिरिव्रजे 02,022.013d*0259_04 चतुरङ्गबलैः सार्धं निर्जगाम गिरिव्रजात् 02,022.014a यः स सोदर्यवान् नाम द्वियोधः कृष्णसारथिः 02,022.014c अभ्यासघाती संदृश्यो दुर्जयः सर्वराजभिः 02,022.015a भीमार्जुनाभ्यां योधाभ्याम् आस्थितः कृष्णसारथिः 02,022.015c शुशुभे रथवर्यो ऽसौ दुर्जयः सर्वधन्विभिः 02,022.016a शक्रविष्णू हि संग्रामे चेरतुस् तारकामये 02,022.016c रथेन तेन तं कृष्ण उपारुह्य ययौ तदा 02,022.016d*0260_01 एवम् एतौ महाबाहू तदा दुष्करकारिणौ 02,022.016d*0260_02 कृष्णप्रणीतौ लोके ऽस्मिन् रथे को द्रष्टुम् अर्हति 02,022.016d*0260_03 इत्य् अवोचन् व्रजन्तं तं जरासंधपुरालयाः 02,022.016d*0260_04 वासुदेवं नरश्रेष्ठं युक्तं वातजवैर् हयैः 02,022.017a तप्तचामीकराभेण किङ्किणीजालमालिना 02,022.017c मेघनिर्घोषनादेन जैत्रेणामित्रघातिना 02,022.018a येन शक्रो दानवानां जघान नवतीर् नव 02,022.018c तं प्राप्य समहृष्यन्त रथं ते पुरुषर्षभाः 02,022.019a ततः कृष्णं महाबाहुं भ्रातृभ्यां सहितं तदा 02,022.019c रथस्थं मागधा दृष्ट्वा समपद्यन्त विस्मिताः 02,022.020a हयैर् दिव्यैः समायुक्तो रथो वायुसमो जवे 02,022.020c अधिष्ठितः स शुशुभे कृष्णेनातीव भारत 02,022.021a असङ्गी देवविहितस् तस्मिन् रथवरे ध्वजः 02,022.021c योजनाद् ददृशे श्रीमान् इन्द्रायुधसमप्रभः 02,022.022a चिन्तयाम् आस कृष्णो ऽथ गरुत्मन्तं स चाभ्ययात् 02,022.022c क्षणे तस्मिन् स तेनासीच् चैत्ययूप इवोच्छ्रितः 02,022.023a व्यादितास्यैर् महानादैः सह भूतैर् ध्वजालयैः 02,022.023c तस्थौ रथवरे तस्मिन् गरुत्मान् पन्नगाशनः 02,022.024a दुर्निरीक्ष्यो हि भूतानां तेजसाभ्यधिकं बभौ 02,022.024c आदित्य इव मध्याह्ने सहस्रकिरणावृतः 02,022.025a न स सज्जति वृक्षेषु शस्त्रैश् चापि न रिष्यते 02,022.025c दिव्यो ध्वजवरो राजन् दृश्यते देवमानुषैः 02,022.026a तम् आस्थाय रथं दिव्यं पर्जन्यसमनिस्वनम् 02,022.026c निर्ययौ पुरुषव्याघ्रः पाण्डवाभ्यां सहाच्युतः 02,022.027a यं लेभे वासवाद् राजा वसुस् तस्माद् बृहद्रथः 02,022.027c बृहद्रथात् क्रमेणैव प्राप्तो बार्हद्रथं नृपम् 02,022.028a स निर्ययौ महाबाहुः पुण्डरीकेक्षणस् ततः 02,022.028c गिरिव्रजाद् बहिस् तस्थौ समे देशे महायशाः 02,022.029a तत्रैनं नागराः सर्वे सत्कारेणाभ्ययुस् तदा 02,022.029c ब्राह्मणप्रमुखा राजन् विधिदृष्टेन कर्मणा 02,022.030a बन्धनाद् विप्रमुक्ताश् च राजानो मधुसूदनम् 02,022.030c पूजयाम् आसुर् ऊचुश् च सान्त्वपूर्वम् इदं वचः 02,022.031a नैतच् चित्रं महाबाहो त्वयि देवकिनन्दन 02,022.031c भीमार्जुनबलोपेते धर्मस्य परिपालनम् 02,022.032a जरासंधह्रदे घोरे दुःखपङ्के निमज्जताम् 02,022.032c राज्ञां समभ्युद्धरणं यद् इदं कृतम् अद्य ते 02,022.033a विष्णो समवसन्नानां गिरिदुर्गे सुदारुणे 02,022.033c दिष्ट्या मोक्षाद् यशो दीप्तम् आप्तं ते पुरुषोत्तम 02,022.034a किं कुर्मः पुरुषव्याघ्र ब्रवीहि पुरुषर्षभ 02,022.034c कृतम् इत्य् एव तज् ज्ञेयं नृपैर् यद्य् अपि दुष्करम् 02,022.035a तान् उवाच हृषीकेशः समाश्वास्य महामनाः 02,022.035c युधिष्ठिरो राजसूयं क्रतुम् आहर्तुम् इच्छति 02,022.036a तस्य धर्मप्रवृत्तस्य पार्थिवत्वं चिकीर्षतः 02,022.036c सर्वैर् भवद्भिर् यज्ञार्थे साहाय्यं दीयताम् इति 02,022.037a ततः प्रतीतमनसस् ते नृपा भरतर्षभ 02,022.037c तथेत्य् एवाब्रुवन् सर्वे प्रतिजज्ञुश् च तां गिरम् 02,022.038a रत्नभाजं च दाशार्हं चक्रुस् ते पृथिवीश्वराः 02,022.038c कृच्छ्राज् जग्राह गोविन्दस् तेषां तदनुकम्पया 02,022.039a जरासंधात्मजश् चैव सहदेवो महारथः 02,022.039c निर्ययौ सजनामात्यः पुरस्कृत्य पुरोहितम् 02,022.040a स नीचैः प्रश्रितो भूत्वा बहुरत्नपुरोगमः 02,022.040c सहदेवो नृणां देवं वासुदेवम् उपस्थितः 02,022.040d@009_0000 सहदेवः 02,022.040d@009_0001 यत् कृतं पुरुषव्याघ्र मम पित्रा जनार्दन 02,022.040d@009_0002 तत् ते हृदि महाबाहो न कार्यं पुरुषोत्तम 02,022.040d@009_0003 त्वां प्रपन्नो ऽस्मि गोविन्द प्रसादं कुरु मे प्रभो 02,022.040d@009_0004 पितुर् इच्छामि संस्कारं कर्तुं देवकिनन्दन 02,022.040d@009_0005 त्वत्तो ऽभ्यनुज्ञां संप्राप्य भीमसेनात् तथार्जुनात् 02,022.040d@009_0006 वैशंपायनः 02,022.040d@009_0006 निर्भयो विचरिष्यामि यथाकामं यथासुखम् 02,022.040d@009_0007 एवं विज्ञाप्यमानस्य सहदेवस्य मारिष 02,022.040d@009_0008 प्रहृष्टो देवकीपुत्रः पाण्डवौ च महारथौ 02,022.040d@009_0009 क्रियतां संस्क्रिया राजन् पितुस् त इति चाब्रुवन् 02,022.040d@009_0010 तच् छ्रुत्वा वासुदेवस्य पार्थयोश् च मागधः 02,022.040d@009_0011 प्रविश्य नगरं तूर्णं सह मन्त्रिभिर् अप्य् उत 02,022.040d@009_0012 चितां candanakëÂhaiÓ च कालेयसरलैस् तथा 02,022.040d@009_0013 कालागुरुसुगन्धैश् च तैलैश् च विविधैर् अपि 02,022.040d@009_0014 घृतधाराक्षतैश् चैव सुमनोभिश् च मागधम् 02,022.040d@009_0015 समन्ताद् अवकीर्यन्त दह्यन्तं मगधाधिपम् 02,022.040d@009_0016 उदकं तस्य चक्रे ऽथ सहदेवः सहानुजः 02,022.040d@009_0017 कृत्वा पितुः स्वर्गगतिं निर्ययौ यत्र केशवः 02,022.040d@009_0018 पाण्डवौ च महाभागौ भीमसेनार्जुनाव् उभौ 02,022.040d@009_0019 स प्रह्वः präjalir भूत्वा विज्ञापयत माधवम् 02,022.040d@009_0020 इमे रत्नानि भूरीणि गोजाविमहिषादयः 02,022.040d@009_0021 हस्तिनो ऽश्वाश् च गोविन्द वासांसि विविधानि च 02,022.040d@009_0022 दीयतां धर्मराजाय यथा वा मन्यते भवान् 02,022.041a भयार्ताय ततस् तस्मै कृष्णो दत्त्वाभयं तदा 02,022.041b*0261_01 आददे ऽस्य महार्हाणि रत्नानि पुरुषोत्तमः 02,022.041b*0262_01 **** **** सहदेवं जनार्दनः 02,022.041b*0262_02 मगधानां महीपालं 02,022.041c अभ्यषिञ्चत तत्रैव जरासंधात्मजं तदा 02,022.042a गत्वैकत्वं च कृष्णेन पार्थाभ्यां चैव सत्कृतः 02,022.042c विवेश राजा मतिमान् पुनर् बार्हद्रथं पुरम् 02,022.042d*0263_01 अभिषिक्तो महाबाहुर् जारासंधिर् महात्मभिः 02,022.042d*0264_01 पार्थाभ्यां सहितः कृष्णः सर्वैश् च वसुधाधिपैः 02,022.042d*0264_02 यथावयः समागम्य विससर्ज नराधिपान् 02,022.042d*0264_03 विसृज्य सर्वान् नृपतीन् राजसूये महात्मभिः 02,022.042d*0264_04 आगन्तव्यं भवद्भिस् तु धर्मराजप्रियेप्सुभिः 02,022.042d*0264_05 एवम् उक्त्वा माधवेन सर्वे ते वसुधाधिपाः 02,022.042d*0264_06 एवम् अस्त्व् इति चाप्य् उक्त्वा समेताः परया मुदा 02,022.042d*0264_07 भीमार्जुनहृषीकेशाः प्रहृष्टाः प्रययुः सह 02,022.042d*0264_08 रत्नान्य् आदाय भूरीणि ज्वलन्तो रिपुसूदनाः 02,022.043a कृष्णस् तु सह पार्थाभ्यां श्रिया परमया ज्वलन् 02,022.043c रत्नान्य् आदाय भूरीणि प्रययौ पुष्करेक्षणः 02,022.044a इन्द्रप्रस्थम् उपागम्य पाण्डवाभ्यां सहाच्युतः 02,022.044c समेत्य धर्मराजानं प्रीयमाणो 'bhyabhëata 02,022.045a दिष्ट्या भीमेन balavä जरासंधो निपातितः 02,022.045c राजानो मोक्षिताश् चेमे बन्धनान् नृपसत्तम 02,022.046a दिष्ट्या कुशलिनौ चेमौ भीमसेनधनंजयौ 02,022.046c पुनः स्वनगरं प्राप्ताव् अक्षताव् इति भारत 02,022.047a ततो युधिष्ठिरः कृष्णं पूजयित्वा यथार्हतः 02,022.047c भीमसेनार्जुनौ चैव प्रहृष्टः परिषस्वजे 02,022.048a ततः क्षीणे जरासंधे भ्रातृभ्यां विहितं जयम् 02,022.048c अजातशत्रुर् आसाद्य मुमुदे भ्रातृभिः सह 02,022.048d@010_0001 हृष्टश् च dharmarì वाक्यं जनार्दनम् abhëata 02,022.048d@010_0002 त्वां प्राप्य पुरुषव्याघ्र भीमसेनेन पातितः 02,022.048d@010_0003 मागधो ऽसौ बलोन्मत्तो जरासंधः प्रतापवान् 02,022.048d@010_0004 राजसूयं क्रतुश्रेष्ठं प्राप्स्यामि विगतज्वरः 02,022.048d@010_0005 त्वद्बुद्धिबलम् आश्रित्य यागार्हो ऽस्मि जनार्दन 02,022.048d@010_0006 पीतं पृथिव्यां क्रुद्धेन यशस् ते पुरुषोत्तम 02,022.048d@010_0007 जरासंधवधेनैव प्राप्तास् ते विपुलाः श्रियः 02,022.048d@010_0008 एवं saæbhëya कौन्तेयः प्रादाद् रथवरं प्रभो 02,022.048d@010_0009 प्रतिगृह्य तु गोविन्दो जरासंधस्य तं रथम् 02,022.048d@010_0010 प्रहृष्टस् तस्य मुमुदे फल्गुनेन जनार्दनः 02,022.048d@010_0011 प्रीतिमान् अभवद् राजन् धर्मराजपुरस्कृतः 02,022.049a यथावयः समागम्य राजभिस् तैश् च पाण्डवः 02,022.049c सत्कृत्य पूजयित्वा च विससर्ज नराधिपान् 02,022.050a युधिष्ठिराभ्यनुज्ञातास् ते नृपा हृष्टमानसाः 02,022.050c जग्मुः स्वदेशांस् त्वरिता यानैर् उच्चावचैस् ततः 02,022.051a एवं पुरुषशार्दूलो महाबुद्धिर् जनार्दनः 02,022.051c पाण्डवैर् घातयाम् आस जरासंधम् अरिं तदा 02,022.052a घातयित्वा जरासंधं बुद्धिपूर्वम् अरिंदमः 02,022.052c धर्मराजम् अनुज्ञाप्य पृथां कृष्णां च भारत 02,022.053a सुभद्रां भीमसेनं च फल्गुनं यमजौ तथा 02,022.053c धौम्यम् आमन्त्रयित्वा च प्रययौ स्वां पुरीं प्रति 02,022.053d*0265_01 पाण्डवैर् अनुधावद्भिर् युधिष्ठिरपुरोगमैः 02,022.053d*0265_02 हर्षेण महता युक्तः प्राप्य चानुत्तमं यशः 02,022.053d*0265_03 जगाम हृष्टः कृष्णस् तु पुनर् द्वारवतीं पुरीम् 02,022.054a तेनैव रथमुख्येन तरुणादित्यवर्चसा 02,022.054c धर्मराजविसृष्टेन दिव्येनानादयन् दिशः 02,022.055a ततो युधिष्ठिरमुखाः पाण्डवा भरतर्षभ 02,022.055c प्रदक्षिणम् अकुर्वन्त कृष्णम् अक्लिष्टकारिणम् 02,022.056a ततो गते भगवति कृष्णे देवकिनन्दने 02,022.056c जयं लब्ध्वा सुविपुलं राज्ञाम् अभयदास् तदा 02,022.057a संवर्धितौजसो भूयः कर्मणा तेन भारत 02,022.057c द्रौपद्याः पाण्डवा राजन् परां प्रीतिम् अवर्धयन् 02,022.058a तस्मिन् काले तु यद् युक्तं धर्मकामार्थसंहितम् 02,022.058c तद् राजा धर्मतश् चक्रे राज्यपालनकीर्तिमान् 02,023.001 वैशंपायन उवाच 02,023.001a पार्थः प्राप्य धनुःश्रेष्ठम् अक्षय्यौ च महेषुधी 02,023.001c रथं ध्वजं सभां चैव युधिष्ठिरम् abhëata 02,023.001d*0266_01 ऋषेस् तद् वचनं चिन्त्य निशश्वास युधिष्ठिरः 02,023.001d*0266_02 धर्मं धर्मभृतां श्रेष्ठः कर्तुम् इच्छन् परंतपः 02,023.001d*0266_03 तस्येङ्गितज्ञो बीभत्सुः सर्वशस्त्रभृतां वरः 02,023.001d*0266_04 संविवर्तयिषुः कामं पावकात् पाकशासनिः 02,023.002a धनुर् अस्त्रं शरा वीर्यं पक्षो भूमिर् यशो बलम् 02,023.002c प्राप्तम् एतन् मया राजन् दुष्प्रापं यद् अभीप्सितम् 02,023.002d@011_0001 एतच् छ्रुत्वा कुरुश्रेष्ठो धर्मराजः सहानुजः 02,023.002d@011_0002 प्रहृष्टो मन्त्रिभिश् चैव व्यासधौम्यादिभिः सह 02,023.002d@011_0003 ततो व्यासो महाबुद्धिर् उवाचेदं वचो ऽर्जुनम् 02,023.002d@011_0004 साधु साध्व् इति कौन्तेय दिष्ट्या ते बुद्धिर् Åd­ÓÅ 02,023.002d@011_0005 पृथिवीम् अखिलां जेतुम् एको व्यवसितो भवान् 02,023.002d@011_0006 धन्यः पाण्डुर् महीपालो यस्य पुत्रस् त्वम् ईदृशः 02,023.002d@011_0007 सर्वं प्राप्स्यति राजेन्द्रो धर्मपुत्रो युधिष्ठिरः 02,023.002d@011_0008 त्वद्वीर्येण स धर्मात्मा सार्वभौमत्वम् एष्यति 02,023.002d@011_0009 त्वद्बाहुबलम् आश्रित्य राजसूयम् अवाप्स्यति 02,023.002d@011_0010 सुनयाद् वासुदेवस्य भीमार्जुनबलेन च 02,023.002d@011_0011 यमयोश् चैव वीर्येण सर्वं प्राप्स्यति dharmarà02,023.002d@011_0012 तस्माद् दिशं देवगुप्ताम् उदीचीं गच्छ फल्गुन 02,023.002d@011_0013 शक्तो भवान् surä जित्वा रत्नान्य् आहर्तुम् ओजसा 02,023.002d@011_0014 प्राचीं भीमो बलश्लाघी प्रयातु भरतर्षभ 02,023.002d@011_0015 याम्यां तत्र दिशं यातु सहदेवो महारथः 02,023.002d@011_0016 प्रतीचीं नकुलो गन्ता वरुणेनाभिपालिताम् 02,023.002d@011_0017 एषा मे नैष्ठिकी बुद्धिः क्रियतां भरतर्षभाः 02,023.002d@011_0018 श्रुत्वा व्यासवचो हृष्टास् तम् ऊचुः पाण्डुनन्दनाः 02,023.002d@011_0019 एवम् अस्तु मुनिश्रेष्ठ यथाज्ञापयसि प्रभो 02,023.002d@011_0020 ते ऽप्य् अनुज्ञाप्य राजानं सैन्येन महता वृताः 02,023.003a तत्र कृत्यम् अहं मन्ये कोशस्यास्य विवर्धनम् 02,023.003c करम् आहारयिष्यामि राज्ञः सर्वान् नृपोत्तम 02,023.004a विजयाय प्रयास्यामि दिशं धनदरक्षिताम् 02,023.004b*0267_01 सर्वे वायुप्रवेगाश् च सर्वालंकारभूषिताः 02,023.004c तिथाव् अथ मुहूर्ते च नक्षत्रे च तथा Óive 02,023.005a धनंजयवचः श्रुत्वा धर्मराजो युधिष्ठिरः 02,023.005c स्निग्धगम्भीरनादिन्या तं गिरा pratyabhëata 02,023.006a स्वस्ति वाच्यार्हतो विप्रान् प्रयाहि भरतर्षभ 02,023.006c दुर्हृदाम् अप्रहर्षाय सुहृदां नन्दनाय च 02,023.006e विजयस् ते ध्रुवं पार्थ प्रियं कामम् अवाप्नुहि 02,023.007a इत्य् उक्तः प्रययौ पार्थः सैन्येन महता वृतः 02,023.007c अग्निदत्तेन दिव्येन रथेनाद्भुतकर्मणा 02,023.008a तथैव भीमसेनो ऽपि यमौ च पुरुषर्षभौ 02,023.008c ससैन्याः प्रययुः सर्वे धर्मराजाभिपूजिताः 02,023.009a दिशं धनपतेर् इष्टाम् अजयत् पाकशासनिः 02,023.009c भीमसेनस् तथा प्राचीं सहदेवस् तु दक्षिणाम् 02,023.010a प्रतीचीं नकुलो राजन् दिशं व्यजयद् अस्त्रवित् 02,023.010c खाण्डवप्रस्थम् अध्यास्ते धर्मराजो युधिष्ठिरः 02,023.010d*0268_01 आसीत् परमया लक्ष्म्या सुहृद्गणवृतः प्रभुः 02,023.011 जनमेजय उवाच 02,023.011a दिशाम् अभिजयं ब्रह्मन् विस्तरेणानुकीर्तय 02,023.011c न हि तृप्यामि पूर्वेषां शृण्वानश् चरितं महत् 02,023.012 वैशंपायन उवाच 02,023.012a धनंजयस्य वक्ष्यामि विजयं पूर्वम् एव ते 02,023.012c यौगपद्येन पार्थैर् हि विजितेयं वसुंधरा 02,023.012d*0269_01 अवाप्य राजा राज्यार्धं कुन्तीपुत्रो युधिष्ठिरः 02,023.012d*0269_02 महत्त्वे राजशब्दस्य मनश् चक्रे महामनाः 02,023.012d*0269_03 तदा क्षत्रं विदित्वास्य पृथिवीविजयं प्रति 02,023.012d*0269_04 अमर्षात् पार्थिवेन्द्रास् ते तं समेयुर् युयुत्सवः 02,023.012d*0269_05 तत् समेत्य भुवः क्षत्रं रथनागाश्वपत्तिमत् 02,023.012d*0269_06 अभ्ययात् पार्थिवं जिष्णुं मोघीकर्तुं जनाधिप 02,023.012d*0269_07 तत् पार्थः पार्थिवं क्षत्रं युयुत्सुः परमाहवे 02,023.012d*0269_08 प्रत्युद्ययौ महाबाहुस् तरसा पाकशासनिः 02,023.012d*0269_09 तद् भग्नं पार्थिवं क्षत्रं पार्थेनाक्लिष्टकर्मणा 02,023.012d*0269_10 वायुनेव घनानीकं मोघीभूतं ययौ दिशः 02,023.012d*0269_11 तज् जित्वा पार्थिवं क्षत्रं समरे परवीरहा 02,023.012d*0269_12 ययौ तदा वशे कर्तुम् उदीचीं पाण्डुनन्दनः 02,023.013a पूर्वं कुणिन्दविषये वशे चक्रे महीपतीन् 02,023.013c धनंजयो महाबाहुर् नातितीव्रेण कर्मणा 02,023.013d*0270_01 तेनैव सहितः प्रायाज् जिष्णुः साल्वपुरं प्रति 02,023.013d*0270_02 स साल्वपुरम् आसाद्य साल्वराजं धनंजयः 02,023.013d*0270_03 विक्रमेणोग्रधन्वानं वशे चक्रे महामनाः 02,023.013d*0270_04 तं पार्थः सहसा जित्वा द्युमत्सेनं धनेश्वरम् 02,023.013d*0270_05 कृत्वानुसैनिकं प्रायात् कटदेशम् अरिंदमः 02,023.013d*0270_06 तत्र पापजितं जिष्णुः सुनाभं वसुधाधिपम् 02,023.013d*0270_07 विक्रमेण वशे कृत्वा कृतवान् अनुसैनिकम् 02,023.014a आनर्तान् कालकूटांश् च कुणिन्दांश् च विजित्य सः 02,023.014c सुमण्डलं पापजितं कृतवान् अनुसैनिकम् 02,023.015a स तेन सहितो राजन् सव्यसाची परंतपः 02,023.015c विजिग्ये सकलं द्वीपं प्रतिविन्ध्यं च पार्थिवम् 02,023.016a सकलद्वीपवासांश् च सप्तद्वीपे च ये नृपाः 02,023.016b*0271_01 तान् सर्वान् अजयत् पार्थो धर्मराजप्रियेप्सया 02,023.016c अर्जुनस्य च सैन्यानां विग्रहस् तुमुलो ऽभवत् 02,023.017a स तान् अपि महेष्वासो विजित्य भरतर्षभ 02,023.017c तैर् एव सहितः सर्वैः प्राग्ज्योतिषम् उपाद्रवत् 02,023.018a तत्र राजा महान् आसीद् भगदत्तो विशां पते 02,023.018c तेनासीत् सुमहद् युद्धं पाण्डवस्य महात्मनः 02,023.019a स किरातैश् च चीनैश् च वृतः प्राग्ज्योतिषो ऽभवत् 02,023.019c अन्यैश् च बहुभिर् योधैः सागरानूपवासिभिः 02,023.020a ततः स दिवसान् अष्टौ योधयित्वा धनंजयम् 02,023.020b*0272_01 चतुरङ्गबलैः सार्धं भगदत्तः पराजितः 02,023.020b*0272_02 पार्थसायकनुन्नस् तु विह्वलाङ्गो भृशातुरः 02,023.020c प्रहसन्न् अब्रवीद् राजा संग्रामे विगतक्लमः 02,023.021a उपपन्नं महाबाहो त्वयि पाण्डवनन्दन 02,023.021c पाकशासनदायादे वीर्यम् आहवशोभिनि 02,023.022a अहं सखा सुरेन्द्रस्य शक्राद् अनवमो रणे 02,023.022c न च शक्नोमि ते तात स्थातुं प्रमुखतो युधि 02,023.023a किम् ईप्सितं पाण्डवेय ब्रूहि किं करवाणि ते 02,023.023c यद् वक्ष्यसि महाबाहो तत् करिष्यामि पुत्रक 02,023.024 अर्जुन उवाच 02,023.024a कुरूणाम् ऋषभो राजा धर्मपुत्रो युधिष्ठिरः 02,023.024b*0273_01 धर्मज्ञः सत्यसंधश् च यज्वा विपुलदक्षिणः 02,023.024c तस्य पार्थिवताम् ईप्से करस् तस्मै प्रदीयताम् 02,023.025a भवान् पितृसखा चैव प्रीयमाणो मयापि च 02,023.025c ततो नाज्ञापयामि त्वां प्रीतिपूर्वं प्रदीयताम् 02,023.026 भगदत्त उवाच 02,023.026a कुन्तीमातर् यथा मे त्वं तथा राजा युधिष्ठिरः 02,023.026b*0274_01 स तत्र सत्कृतस् तेन मासम् उष्य धनंजयः 02,023.026b*0274_02 उदक्प्राच्यां विनिर्जित्य प्रायाद् रामगिरिं प्रति 02,023.026b*0274_03 ततो रामगिरिं जित्वा तथा भुवनपर्वतम् 02,023.026b*0274_04 अन्यान् अपि वशे चक्रे तरसा पाकशासनिः 02,023.026c सर्वम् एतत् करिष्यामि किं चान्यत् करवाणि ते 02,024.001 वैशंपायन उवाच 02,024.001a तं विजित्य महाबाहुः कुन्तीपुत्रो धनंजयः 02,024.001c प्रययाव् उत्तरां तस्माद् दिशं धनदपालिताम् 02,024.001d*0275_01 एवम् उक्तः प्रत्युवाच भगदत्तं धनंजयः 02,024.001d*0275_02 अनेनैव कृतं सर्वं भविष्यत्य् अनुजानता 02,024.002a अन्तर्गिरिं च कौन्तेयस् तथैव च बहिर्गिरिम् 02,024.002c तथोपरिगिरिं चैव विजिग्ये पुरुषर्षभः 02,024.003a विजित्य पर्वतान् सर्वान् ये च तत्र नराधिपाः 02,024.003c तान् वशे स्थापयित्वा स रत्नान्य् आदाय सर्वशः 02,024.004a तैर् एव सहितः सर्वैर् अनुरज्य च तान् नृपान् 02,024.004c कुलूतवासिनं राजन् बृहन्तम् उपजग्मिवान् 02,024.005a मृदङ्गवरनादेन रथनेमिस्वनेन च 02,024.005c हस्तिनां च निनादेन कम्पयन् वसुधाम् इमाम् 02,024.006a ततो बृहन्तस् तरुणो बलेन चतुरङ्गिणा 02,024.006c निष्क्रम्य नगरात् तस्माद् योधयाम् आस पाण्डवम् 02,024.007a सुमहान् संनिपातो ऽभूद् धनंजयबृहन्तयोः 02,024.007c न शशाक बृहन्तस् तु सोढुं पाण्डवविक्रमम् 02,024.008a सो ऽविषह्यतमं ज्ञात्वा कौन्तेयं पर्वतेश्वरः 02,024.008c उपावर्तत दुर्मेधा रत्नान्य् आदाय सर्वशः 02,024.008d*0276_01 उपचारच्छलेनासौ प्रददौ संचितान् वसून् 02,024.008d*0276_02 अर्बुदं कुञ्जराणां च न्यर्बुदं वाजिनां तथा 02,024.008d*0276_03 ततस् तेनैव सहितः कौलूतेन धनंजयः 02,024.009a स तद् राज्यम् अवस्थाप्य कुलूतसहितो ययौ 02,024.009c सेनाबिन्दुम् अथो राजन् राज्याद् आशु समाक्षिपत् 02,024.010a मोदापुरं वामदेवं सुदामानं सुसंकुलम् 02,024.010c कुलूतान् उत्तरांश् चैव तांश् च राज्ञः समानयत् 02,024.011a तत्रस्थः पुरुषैर् एव धर्मराजस्य शासनात् 02,024.011c व्यजयद् धनंजयो राजन् देशान् पञ्च प्रमाणतः 02,024.012a स दिवःप्रस्थम् आसाद्य सेनाबिन्दोः पुरं महत् 02,024.012c बलेन चतुरङ्गेण निवेशम् अकरोत् प्रभुः 02,024.013a स तैः परिवृतः सर्वैर् विष्वगश्वं नराधिपम् 02,024.013c अभ्यगच्छन् महातेजाः पौरवं पुरुषर्षभः 02,024.014a विजित्य चाहवे शूरान् पार्वतीयान् महारथान् 02,024.014c ध्वजिन्या व्यजयद् राजन् पुरं पौरवरक्षितम् 02,024.014d*0277_01 महता तत्र सैन्येन प्रमथ्यत् कुरुनन्दनः 02,024.014d*0277_02 उरसावलिनं चैव रोमाणं च रणे ऽक्षिपत् 02,024.015a पौरवं तु विनिर्जित्य दस्यून् पर्वतवासिनः 02,024.015a*0278_01 **** **** सेनाबिन्दुं च तत्पुरे 02,024.015a*0278_02 न्यधापयद् अमेयात्मा 02,024.015c गणान् उत्सवसंकेतान् अजयत् सप्त पाण्डवः 02,024.016a ततः काश्मीरकान् वीरान् क्षत्रियान् क्षत्रियर्षभः 02,024.016c व्यजयल् लोहितं चैव मण्डलैर् दशभिः सह 02,024.017a ततस् त्रिगर्तान् कौन्तेयो दार्वान् कोकनदाश् च ये 02,024.017c क्षत्रिया बहवो राजन्न् उपावर्तन्त सर्वशः 02,024.018a अभिसारीं ततो रम्यां विजिग्ये कुरुनन्दनः 02,024.018c उरशावासिनं चैव रोचमानं रणे ऽजयत् 02,024.019a ततः सिंहपुरं रम्यं चित्रायुधसुरक्षितम् 02,024.019c प्रामथद् बलम् आस्थाय पाकशासनिर् Ãhave 02,024.020a ततः सुह्मांश् च चोलांश् च किरीटी पाण्डवर्षभः 02,024.020c सहितः सर्वसैन्येन प्रामथत् कुरुनन्दनः 02,024.021a ततः परमविक्रान्तो बाह्लीकान् कुरुनन्दनः 02,024.021c महता परिमर्देन वशे चक्रे दुरासदान् 02,024.022a गृहीत्वा तु बलं सारं फल्गु चोत्सृज्य पाण्डवः 02,024.022c दरदान् सह काम्बोजैर् अजयत् पाकशासनिः 02,024.022d*0279_01 यवनांश् च महाराज शकांश् च व्यजयद् युधि 02,024.022d*0279_02 किरातान् सभयान् खर्वान् खलान् काचान् बहुवृतान् 02,024.022d*0279_03 नीरान् उत्पासिकांश् चैव म्लेच्छांश् चान्यान् सहस्रशः 02,024.022d*0279_04 तान् सर्वान् अजयत् पार्थो धर्मराजप्रियेप्सया 02,024.023a प्रागुत्तरां दिशं ये च वसन्त्य् आश्रित्य दस्यवः 02,024.023c निवसन्ति वने ये च तान् सर्वान् अजयत् प्रभुः 02,024.024a लोहान् परमकाम्बोजान् ऋषिकान् उत्तरान् अपि 02,024.024c सहितांस् तान् महाराज व्यजयत् पाकशासनिः 02,024.025a ऋषिकेषु तु संग्रामो बभूवातिभयंकरः 02,024.025c तारकामयसंकाशः परमर्षिकपार्थयोः 02,024.026a स विजित्य ततो राजन्न् ऋषिकान् रणमूर्धनि 02,024.026c शुकोदरसमप्रख्यान् हयान् अष्टौ समानयत् 02,024.026e मयूरसदृशान् अन्यान् उभयान् एव चापरान् 02,024.026f*0280_01 जवनान् आशुगांश् चैव करार्थं समुपानयत् 02,024.026f*0281_01 ततः स जित्वा बीभत्सुर् भारतं वर्षकं तदा 02,024.026f*0281_02 जनमेजयः 02,024.026f*0281_02 अन्यान् वै दिव्यवर्षांश् च जितवान् कुलपर्वतान् 02,024.026f*0281_03 कथं स जितवान् पार्थो दिव्यान् वर्षान् सपर्वतान् 02,024.026f*0281_04 आनुपूर्व्याच् च मे शंस नामभिः सह वै द्विज 02,024.026f*0281_04 वैशंपायनः 02,024.026f*0281_05 स जित्वा भारतं वर्षं बलाद् राजा धनंजयः 02,024.026f*0281_06 दस्यूंश् चाप्य् अजयत् सर्वान् कुक्षौ हिमवतो बलात् 02,024.027a स विनिर्जित्य संग्रामे हिमवन्तं सनिष्कुटम् 02,024.027c श्वेतपर्वतम् आसाद्य न्यवसत् पुरुषर्षभः 02,025.001 वैशंपायन उवाच 02,025.001a स श्वेतपर्वतं वीरः समतिक्रम्य भारत 02,025.001c देशं किंपुरुषावासं द्रुमपुत्रेण रक्षितम् 02,025.002a महता संनिपातेन क्षत्रियान्तकरेण ह 02,025.002c व्यजयत् पाण्डवश्रेष्ठः करे चैव न्यवेशयत् 02,025.003a तं जित्वा हाटकं नाम देशं गुह्यकरक्षितम् 02,025.003c पाकशासनिर् अव्यग्रः सहसैन्यः समासदत् 02,025.004a तांस् तु सान्त्वेन निर्जित्य मानसं सर उत्तमम् 02,025.004c ऋषिकुल्याश् च ताः सर्वा ददर्श कुरुनन्दनः 02,025.005a सरो मानसम् आसाद्य हाटकान् अभितः प्रभुः 02,025.005c गन्धर्वरक्षितं देशं व्यजयत् पाण्डवस् ततः 02,025.006a तत्र tittirikalmëÃn मण्डूकाक्षान् हयोत्तमान् 02,025.006c लेभे स करम् अत्यन्तं गन्धर्वनगरात् तदा 02,025.006d@012_0001 हेमकूटम् अथासाद्य न्यविशत् फल्गुनस् तदा 02,025.006d@012_0002 तं हेमकूटं राजेन्द्र समतिक्रम्य पाण्डवः 02,025.006d@012_0003 हरिवर्षं विवेशाथ सैन्येन महता वृतः 02,025.006d@012_0004 तत्र पार्थो ददर्शाथ बहूंश् चैव मनोरमान् 02,025.006d@012_0005 नगरांश् च वनांश् चैव नदीश् च विमलोदकाः 02,025.006d@012_0006 पुरुषान् देवकल्पांश् च नारीश् च प्रियदर्शनाः 02,025.006d@012_0007 तान् सर्वांस् तत्र दृष्ट्वाथ मुदा युक्तो धनंजयः 02,025.006d@012_0008 वशे चक्रे च रत्नानि लेभे च सुबहूनि च 02,025.006d@012_0009 ततो निषधम् आसाद्य गिरिस्थान् अजयत् प्रभुः 02,025.006d@012_0010 अथ राजन्न् अतिक्रम्य निषधं शैलम् आयतम् 02,025.006d@012_0011 विवेश मध्यमं वर्षं पार्थो दिव्यम् इलावृतम् 02,025.006d@012_0012 तत्र देवोपमान् दिव्यान् पुरुषान् देवदर्शनान् 02,025.006d@012_0013 अदृष्टपूर्वान् सुभगान् स ददर्श धनंजयः 02,025.006d@012_0014 सदनानि च शुभ्राणि नारीश् चाप्सरसंनिभाः 02,025.006d@012_0015 दृष्ट्वा तान् अजयद् रम्यान् स तैश् च ददृशे तदा 02,025.006d@012_0016 जित्वा च तान् महाभागान् करे च विनिवेश्य सः 02,025.006d@012_0017 रत्नान्य् आदाय दिव्यानि भूषणैर् वसनैः सह 02,025.006d@012_0018 उदीचीम् अथ राजेन्द्र ययौ पार्थो मुदान्वितः 02,025.006d@012_0019 स ददर्श ततो मेरुं शिखराणां प्रभुं महत् 02,025.006d@012_0020 तं käcanamayaæ दिव्यं चतुर्वर्णं दुरासदम् 02,025.006d@012_0021 आयतं शतसाहस्रं योजनानां तु सुस्थितम् 02,025.006d@012_0022 ज्वलन्तम् अचलं मेरुं तेजोराशिम् अनुत्तमम् 02,025.006d@012_0023 आक्षिपन्तं प्रभां भानोः स्वशृङ्गैः käcanojjvalai÷ 02,025.006d@012_0024 käcanÃbharaïaæ दिव्यं देवगन्धर्वसेवितम् 02,025.006d@012_0025 नित्यपुष्पफलोपेतं सिद्धचारणसेवितम् 02,025.006d@012_0026 अप्रमेयम् अनाधृष्यम् अधर्मबहुलैर् जनैः 02,025.006d@012_0027 व्यालैर् आचरितं घोरैर् दिव्यौषधिविदीपितम् 02,025.006d@012_0028 स्वर्गम् आवृत्य तिष्ठन्तम् उच्छ्रयेण महागिरिम् 02,025.006d@012_0029 अगम्यं मनसाप्य् अन्यैर् नदीवृक्षसमन्वितम् 02,025.006d@012_0030 नानाविहगसंघैश् च नादितं सुमनोहरैः 02,025.006d@012_0031 तं दृष्ट्वा फल्गुनो मेरुं प्रीतिमान् अभवत् तदा 02,025.006d@012_0032 मेरोर् इलावृतं वर्षं सर्वतः परिमण्डलम् 02,025.006d@012_0033 मेरोस् तु दक्षिणे पार्श्वे जम्बूर् नाम वनस्पतिः 02,025.006d@012_0034 नित्यपुष्पफलोपेतः सिद्धचारणसेवितः 02,025.006d@012_0035 आस्वर्गम् उच्छ्रिता राजंस् तस्य शाखा वनस्पतेः 02,025.006d@012_0036 यस्य नाम्ना त्व् इदं द्वीपं जम्बूद्वीपम् इति श्रुतम् 02,025.006d@012_0037 तां च जम्बूं ददर्शाथ सव्यसाची परंतपः 02,025.006d@012_0038 तौ दृष्ट्वाप्रतिमौ लोके जम्बूं मेरुं च संस्थितौ 02,025.006d@012_0039 प्रीतिमान् अभवद् राजन् सर्वतः स विलोकयन् 02,025.006d@012_0040 तत्र लेभे ततो जिष्णुः सिद्धैर् दिव्यैश् च चारणैः 02,025.006d@012_0041 रत्नानि बहुसाहस्रं वस्त्राण्य् आभरणानि च 02,025.006d@012_0042 अन्यानि च महार्हाणि तत्र लब्ध्वार्जुनस् तदा 02,025.006d@012_0043 आमन्त्रयित्वा तान् सर्वान् यज्ञम् उद्दिश्य वै गुरोः 02,025.006d@012_0044 अथादाय बहून् रत्नान् गमनायोपचक्रमे 02,025.006d@012_0045 मेरुं प्रदक्षिणं कृत्वा पर्वतप्रवरं प्रभुः 02,025.006d@012_0046 ययौ जम्बूनदीतीरे नदीं श्रेष्ठां विलोकयन् 02,025.006d@012_0047 स तां मनोरमां दिव्यां जम्बूस्वादुरसावहाम् 02,025.006d@012_0048 हैमपक्षिगणैर् जुष्टां सौवर्णजलजाकुलाम् 02,025.006d@012_0049 हैमपङ्कां हैमजलां शुभां सौवर्णवालुकाम् 02,025.006d@012_0050 क्व चित् सौवर्णपद्मैश् च संकुलां हैमपुष्पकैः 02,025.006d@012_0051 क्व चित् सुपुष्पितैः कीर्णां सुवर्णकुमुदोत्पलैः 02,025.006d@012_0052 क्व चित् तीररुहैः कीर्णां हैमवृक्षैः सुपुष्पितैः 02,025.006d@012_0053 तीर्थैश् च रुक्मसोपानैः सर्वतः संकुलां शुभाम् 02,025.006d@012_0054 विमलैर् मणिजालैश् च नृत्तगीतरवैर् युताम् 02,025.006d@012_0055 दीप्तैर् हेमवितानश् च समन्ताच् छोभितां शुभाम् 02,025.006d@012_0056 तथाविधां नदीं दृष्ट्वा पार्थस् तां प्रशशंस ह 02,025.006d@012_0057 अदृष्टपूर्वां राजेन्द्र दृष्ट्वा हर्षम् अवाप च 02,025.006d@012_0058 दर्शनीयान् नदीतीरे पुरुषान् सुमनोहरान् 02,025.006d@012_0059 तान् नदीसलिलाहारान् सदारान् अमरोपमान् 02,025.006d@012_0060 नित्यं सुखमुदा युक्तान् सर्वालंकारशोभितान् 02,025.006d@012_0061 तेभ्यो बहूनि रत्नानि तदा लेभे धनंजयः 02,025.006d@012_0062 दिव्यजाम्बूनदं हैमं भूषणानि च पेशलम् 02,025.006d@012_0063 लब्ध्वा तान् दुर्लभान् पार्थः प्रतीचीं प्रययौ दिशम् 02,025.006d@012_0064 नागानां रक्षितं देशम् अजयच् चार्जुनस् ततः 02,025.006d@012_0065 ततो गत्वा महाराज वारुणीं पाकशासनिः 02,025.006d@012_0066 गन्धमादनम् आसाद्य तत्रस्थान् अजयत् प्रभुः 02,025.006d@012_0067 तं गन्धमादनं राजन्न् अतिक्रम्य ततो ऽर्जुनः 02,025.006d@012_0068 केतुमालं विवेशाथ वर्षं रत्नसमन्वितम् 02,025.006d@012_0069 सेवितं देवकल्पैश् च नारीभिः प्रियदर्शनैः 02,025.006d@012_0070 तं जित्वा चार्जुनो राजन् करे च विनिवेश्य च 02,025.006d@012_0071 आहृत्य तत्र रत्नानि दुर्लभानि तथार्जुनः 02,025.006d@012_0072 पुनश् च परिवृत्याथ मध्यं देशम् इलावृतम् 02,025.006d@012_0073 गत्वा प्राचीं दिशं राजन् सव्यसाची परंतपः 02,025.006d@012_0074 मेरुमन्दरयोर् मध्ये शैलोदाम् अभितो नदीम् 02,025.006d@012_0075 ये ते कीचकवेणूनां छायां रम्याम् उपासते 02,025.006d@012_0076 खषाञ् झषांश् च नद्योतान् प्रघसान् दीर्घवेणिकान् 02,025.006d@012_0077 पशुपांश् च कुणिन्दांश् च टङ्कणान् परटङ्कणान् 02,025.006d@012_0078 एतान् samastä जित्वा च करे च विनिवेश्य च 02,025.006d@012_0079 रत्नान्य् आदाय सर्वेभ्यो माल्यवन्तं ततो ययौ 02,025.006d@012_0080 तं माल्यवन्तं शैलेन्द्रं समतिक्रम्य पाण्डवः 02,025.006d@012_0081 भद्राश्वं प्रविवेशाथ वर्षं स्वर्गोपमं शुभम् 02,025.006d@012_0082 तत्रामरोपमान् रम्यान् पुरुषान् सुखसंयुतान् 02,025.006d@012_0083 जित्वा तान् स्ववशे कृत्वा करे च विनिवेश्य च 02,025.006d@012_0084 आहृत्य सर्वरत्नानि असंख्यानि ततस् ततः 02,025.006d@012_0085 नीलं नाम गिरिं गत्वा तत्रस्थान् अजयत् प्रभुः 02,025.006d@012_0086 ततो जिष्णुर् अतिक्रम्य पर्वतं नीलम् आयतम् 02,025.006d@012_0087 विवेश रम्यकं वर्षं संकीर्णं मिथुनैः शुभैः 02,025.006d@012_0088 तं देशम् अथ जित्वा स करे च विनिवेश्य च 02,025.006d@012_0089 अजयच् चापि बीभत्सुर् देशं गुह्यकरक्षितम् 02,025.006d@012_0090 तत्र लेभे च राजेन्द्र सौवर्णान् मृगपक्षिणः 02,025.006d@012_0091 अगृह्णद् यज्ञभूत्यर्थं रमणीयान् मनोरमान् 02,025.006d@012_0092 अन्यानि लब्ध्वा रत्नानि पाण्डवो ऽथ महाबलः 02,025.006d@012_0093 गन्धर्वरक्षितं देशम् अजयत् सगणं तदा 02,025.006d@012_0094 तत्र रत्नानि दिव्यानि लब्ध्वा राजन्न् अथार्जुनः 02,025.006d@012_0095 श्वेतपर्वतम् आसाद्य जित्वा पर्वतवासिनः 02,025.006d@012_0096 स श्वेतं पर्वतं राजन् समतिक्रम्य पाण्डवः 02,025.006d@012_0097 वर्षं हिरण्यकं नाम विवेशाथ महीपते 02,025.006d@012_0098 स तु देशेषु रम्येषु गन्तुं तत्रोपचक्रमे 02,025.006d@012_0099 मध्ये प्रासादवृन्देषु नक्षत्राणां शशी यथा 02,025.006d@012_0100 महापथेषु राजेन्द्र सर्वतो यान्तम् अर्जुनम् 02,025.006d@012_0101 प्रासादवरशृङ्गस्थाः परया वीर्यशोभया 02,025.006d@012_0102 ददृशुस् ताः स्त्रियः सर्वाः पार्थम् आत्मयशस्करम् 02,025.006d@012_0103 तं कलापधरं शूरं सरथं सानुगं प्रभुम् 02,025.006d@012_0104 सवर्मं सकिरीटं वै संनद्धं सपरिच्छदम् 02,025.006d@012_0105 सुकुमारं महासत्त्वं तेजोराशिम् अनुत्तमम् 02,025.006d@012_0106 शक्रोपमम् अमित्रघ्नं परवारणवारणम् 02,025.006d@012_0107 पश्यन्तः स्त्रीगणास् तत्र शक्तिपाणिं स्म मेनिरे 02,025.006d@012_0108 अयं स पुरुषव्याघ्रो रणे ऽद्भुतपराक्रमः 02,025.006d@012_0109 अस्य बाहुबलं प्राप्य न भवन्त्य् असुहृद्गणाः 02,025.006d@012_0110 इति वाचो ब्रुवन्त्यस् ताः स्त्रियः प्रेम्णा धनंजयम् 02,025.006d@012_0111 तुष्टुवुः पुष्पवृष्टिं च ससृजुस् तस्य मूर्धनि 02,025.006d@012_0112 दृष्ट्वा ते तु मुदा युक्ताः कौतूहलसमन्विताः 02,025.006d@012_0113 रत्नैर् विभूषणैश् चैव अभ्यवर्षन्त पाण्डवम् 02,025.006d@012_0114 अथ जित्वा समस्तांस् तान् करे च विनिवेश्य च 02,025.006d@012_0115 मणिहेमप्रवालानि वस्त्राण्य् आभरणानि च 02,025.006d@012_0116 वैशंपायनः 02,025.006d@012_0116 एतानि लब्ध्वा पार्थो ऽपि शृङ्गवन्तं गिरिं ययौ 02,025.006d@012_0117 शृङ्गवन्तं च कौन्तेयः समतिक्रम्य फल्गुनः 02,025.007a उत्तरं हरिवर्षं तु समासाद्य स पाण्डवः 02,025.007b*0282_01 विद्याधरगणांश् चैव यक्षेन्द्रांश् च विनिर्जयन् 02,025.007b*0282_02 तत्र लेभे महात्मा वै वासो दिव्यम् अनुत्तमम् 02,025.007b*0282_03 किंनरद्रुमपत्रांश् च तत्र कृष्णाजिनान् बहून् 02,025.007b*0282_04 याज्ञीयांस् तांस् तदा दिव्यांस् तत्र लेभे धनंजयः 02,025.007c इयेष जेतुं तं देशं पाकशासननन्दनः 02,025.008a तत एनं महाकाया महावीर्या महाबलाः 02,025.008c द्वारपालाः समासाद्य हृष्टा वचनम् अब्रुवन् 02,025.009a पार्थ नेदं त्वया शक्यं पुरं जेतुं कथं चन 02,025.009c उपावर्तस्व कल्याण पर्याप्तम् इदम् अच्युत 02,025.010a इदं पुरं यः प्रविशेद् ध्रुवं स न भवेन् नरः 02,025.010c प्रीयामहे त्वया वीर पर्याप्तो विजयस् तव 02,025.011a न चापि किं चिज् जेतव्यम् अर्जुनात्र प्रदृश्यते 02,025.011c उत्तराः कुरवो ह्य् एते नात्र युद्धं प्रवर्तते 02,025.012a प्रविष्टश् चापि कौन्तेय नेह द्रक्ष्यसि किं चन 02,025.012c न हि मानुषदेहेन शक्यम् अत्राभिवीक्षितुम् 02,025.013a अथेह पुरुषव्याघ्र किं चिद् अन्यच् चिकीर्षसि 02,025.013c तद् ब्रवीहि करिष्यामो वचनात् तव भारत 02,025.014a ततस् तान् अब्रवीद् राजन्न् अर्जुनः पाकशासनिः 02,025.014c पार्थिवत्वं चिकीर्षामि धर्मराजस्य धीमतः 02,025.014d*0283_01 कृष्णस्य शासनाच् चैव पार्थिवत्वं चिकीर्षति 02,025.015a न प्रवेक्ष्यामि वो देशं बाध्यत्वं यदि मानुषैः 02,025.015c युधिष्ठिराय यत् किं चित् करवन् नः प्रदीयताम् 02,025.015d*0284_01 नो चेत् कृष्णेन सहितो योधयिष्यामि पालकाः 02,025.016a ततो दिव्यानि वस्त्राणि दिव्यान्य् आभरणानि च 02,025.016c मोकाजिनानि दिव्यानि तस्मै ते प्रददुः करम् 02,025.017a एवं स पुरुषव्याघ्रो विजिग्ये दिशम् उत्तराम् 02,025.017b*0285_01 सुदर्शनद्वीपम् इदं कार्त्स्न्येन भरतर्षभः 02,025.017c संग्रामान् सुबहून् कृत्वा क्षत्रियैर् दस्युभिस् तथा 02,025.018a स विनिर्जित्य राज्ञस् तान् करे च विनिवेश्य ह 02,025.018c धनान्य् आदाय सर्वेभ्यो रत्नानि विविधानि च 02,025.019a हयांस् tittirikalmëä शुकपत्रनिभान् अपि 02,025.019c मयूरसदृशांश् चान्यान् सर्वान् अनिलरंहसः 02,025.020a वृतः सुमहता राजन् बलेन चतुरङ्गिणा 02,025.020c आजगाम पुनर् वीरः शक्रप्रस्थं पुरोत्तमम् 02,025.020d*0285_01 धर्मराजाय तत् पार्थो धनं सर्वं सवाहनम् 02,025.020d*0285_02 न्यवेदयद् अनुज्ञातस् तेन राज्ञा गृहान् ययौ 02,026.001 वैशंपायन उवाच 02,026.001a एतस्मिन्न् एव काले तु भीमसेनो ऽपि वीर्यवान् 02,026.001c धर्मराजम् अनुज्ञाप्य ययौ प्राचीं दिशं प्रति 02,026.002a महता बलचक्रेण pararëÂrÃvamardinà 02,026.002b*0286_01 हस्त्यश्वरथपूर्णेन दंशितेन प्रतापवान् 02,026.002c वृतो भरतशार्दूलो द्विषच्छोकविवर्धनः 02,026.003a स गत्वा राजशार्दूलः päcÃlÃnÃæ पुरं महत् 02,026.003c päcÃlÃn विविधोपायैः सान्त्वयाम् आस पाण्डवः 02,026.003d*0287_01 किं चित् करं समादाय विदेहानां पुरं ययौ 02,026.004a ततः स गण्डकीं शूरो विदेहांश् च नरर्षभः 02,026.004c विजित्याल्पेन कालेन दशार्णान् अगमत् प्रभुः 02,026.005a तत्र दाशार्णको राजा सुधर्मा लोमहर्षणम् 02,026.005c कृतवान् कर्म भीमेन महद् युद्धं निरायुधम् 02,026.006a भीमसेनस् तु तद् दृष्ट्वा तस्य कर्म परंतपः 02,026.006b*0288_01 बलं सर्वम् अवष्टभ्य परिचक्राम मण्डलम् 02,026.006b*0288_02 पोथयित्वा पुरं सर्वं सुवर्माणं ततो ऽजयत् 02,026.006c अधिसेनापतिं चक्रे सुधर्माणं महाबलम् 02,026.007a ततः प्राचीं दिशं भीमो ययौ भीमपराक्रमः 02,026.007c सैन्येन महता राजन् कम्पयन्न् इव मेदिनीम् 02,026.008a सो ऽश्वमेधेश्वरं राजन् रोचमानं सहानुजम् 02,026.008c जिगाय समरे वीरो बलेन बलिनां वरः 02,026.009a स तं निर्जित्य कौन्तेयो नातितीव्रेण कर्मणा 02,026.009c पूर्वदेशं महावीर्यो विजिग्ये कुरुनन्दनः 02,026.010a ततो दक्षिणम् आगम्य पुलिन्दनगरं महत् 02,026.010c सुकुमारं वशे चक्रे सुमित्रं च नराधिपम् 02,026.011a ततस् तु धर्मराजस्य शासनाद् भरतर्षभः 02,026.011c शिशुपालं महावीर्यम् अभ्ययाज् जनमेजय 02,026.012a चेदिराजो ऽपि तच् छ्रुत्वा पाण्डवस्य चिकीर्षितम् 02,026.012c उपनिष्क्रम्य नगरात् प्रत्यगृह्णात् परंतपः 02,026.013a तौ समेत्य महाराज कुरुचेदिवृषौ तदा 02,026.013c उभयोर् आत्मकुलयोः कौशल्यं पर्यपृच्छताम् 02,026.014a ततो निवेद्य तद् rëÂraæ चेदिराजो विशां पते 02,026.014c उवाच भीमं प्रहसन् किम् इदं कुरुषे ऽनघ 02,026.015a तस्य भीमस् तदाचख्यौ धर्मराजचिकीर्षितम् 02,026.015c स च तत् प्रतिगृह्यैव तथा चक्रे नराधिपः 02,026.016a ततो भीमस् तत्र राजन्न् उषित्वा त्रिदशाः क्षपाः 02,026.016c सत्कृतः शिशुपालेन ययौ सबलवाहनः 02,027.001 वैशंपायन उवाच 02,027.001a ततः कुमारविषये श्रेणिमन्तम् अथाजयत् 02,027.001c कोसलाधिपतिं चैव बृहद्बलम् अरिंदमः 02,027.002a अयोध्यायां तु धर्मज्ञं दीर्घप्रज्ञं महाबलम् 02,027.002c अजयत् पाण्डवश्रेष्ठो नातितीव्रेण कर्मणा 02,027.003a ततो गोपालकच्छं च सोत्तमान् अपि चोत्तरान् 02,027.003c मल्लानाम् अधिपं चैव पार्थिवं व्यजयत् प्रभुः 02,027.004a ततो हिमवतः पार्श्वे समभ्येत्य जरद्गवम् 02,027.004c सर्वम् अल्पेन कालेन देशं चक्रे वशे बली 02,027.005a एवं बहुविधान् देशान् विजित्य पुरुषर्षभः 02,027.005c उन्नाटम् अभितो जिग्ये कुक्षिमन्तं च पर्वतम् 02,027.005e पाण्डवः सुमहावीर्यो बलेन बलिनां वरः 02,027.006a स काशिराजं समरे सुबन्धुम् अनिवर्तिनम् 02,027.006c वशे चक्रे महाबाहुर् भीमो भीमपराक्रमः 02,027.007a ततः सुपार्श्वम् अभितस् तथा राजपतिं क्रथम् 02,027.007c युध्यमानं बलात् संख्ये विजिग्ये पाण्डवर्षभः 02,027.008a ततो मत्स्यान् महातेजा मलयांश् च महाबलान् 02,027.008c अनवद्यान् गयांश् चैव पशुभूमिं च सर्वशः 02,027.009a निवृत्य च महाबाहुर् मदर्वीकं महीधरम् 02,027.009c सोपदेशं विनिर्जित्य प्रययाव् उत्तरामुखः 02,027.009e वत्सभूमिं च कौन्तेयो विजिग्ये बलवान् बलात् 02,027.010a भर्गाणाम् अधिपं चैव निषादाधिपतिं तथा 02,027.010c विजिग्ये भूमिपालांश् च मणिमत्प्रमुखान् बहून् 02,027.011a ततो दक्षिणमल्लांश् च भोगवन्तं च पाण्डवः 02,027.011c तरसैवाजयद् भीमो नातितीव्रेण कर्मणा 02,027.012a शर्मकान् वर्मकांश् चैव सान्त्वेनैवाजयत् प्रभुः 02,027.012c वैदेहकं च राजानं जनकं जगतीपतिम् 02,027.012e विजिग्ये पुरुषव्याघ्रो नातितीव्रेण कर्मणा 02,027.012f*0289_01 शकांश् च बर्बरांश् चैव अजयच् छद्मपूर्वकम् 02,027.013a वैदेहस्थस् तु कौन्तेय इन्द्रपर्वतम् अन्तिकात् 02,027.013c किरातानाम् अधिपतीन् व्यजयत् सप्त पाण्डवः 02,027.014a ततः सुह्मान् प्राच्यसुह्मान् समक्षांश् चैव वीर्यवान् 02,027.014c विजित्य युधि कौन्तेयो मागधान् उपयाद् बली 02,027.015a दण्डं च दण्डधारं च विजित्य पृथिवीपतीन् 02,027.015c तैर् एव सहितः सर्वैर् गिरिव्रजम् उपाद्रवत् 02,027.016a जारासंधिं सान्त्वयित्वा करे च विनिवेश्य ह 02,027.016c तैर् एव सहितो राजन् कर्णम् अभ्यद्रवद् बली 02,027.017a स कम्पयन्न् इव महीं बलेन चतुरङ्गिणा 02,027.017c युयुधे पाण्डवश्रेष्ठः कर्णेनामित्रघातिना 02,027.017d*0290_01 तैर् एव सहितः सर्वैः कर्णं चाप्य् अजयत् प्रभुः 02,027.017d*0291_01 शिशुपालेन सहितस् तं विनिर्जित्य पाण्डवः 02,027.018a स कर्णं युधि निर्जित्य वशे कृत्वा च भारत 02,027.018c ततो विजिग्ये बलवान् राज्ञः पर्वतवासिनः 02,027.019a अथ मोदागिरिं चैव राजानं बलवत्तरम् 02,027.019c पाण्डवो बाहुवीर्येण निजघान महामृधे 02,027.020a ततः पौण्ड्राधिपं वीरं वासुदेवं महाबलम् 02,027.020b*0292_01 इदानीं वृष्णिवीर्येण न योत्स्यामीति पौण्ड्रकः 02,027.020b*0292_02 कृष्णस्य भुजसंत्रासात् करम् आशु ददौ नृपः 02,027.020c कौशिकीकच्छनिलयं राजानं च महौजसम् 02,027.021a उभौ बलवृतौ वीराव् उभौ तीव्रपराक्रमौ 02,027.021c निर्जित्याजौ महाराज वङ्गराजम् उपाद्रवत् 02,027.022a समुद्रसेनं निर्जित्य चन्द्रसेनं च पार्थिवम् 02,027.022c ताम्रलिप्तं च राजानं काचं वङ्गाधिपं तथा 02,027.022d*0293_01 अङ्गानाम् अधिपं चैव कालिङ्गानाम् अथेश्वरम् 02,027.023a सुह्मानाम् अधिपं चैव ये च सागरवासिनः 02,027.023c सर्वान् म्लेच्छगणांश् चैव विजिग्ये भरतर्षभः 02,027.023d*0294_01 किरातान् पुरुषादांश् च कर्णप्रवरणान् अपि 02,027.023d*0294_02 ये च काकमुखा नाम नरराक्षसयोनयः 02,027.023d*0294_03 किरातांस् तृणमूलांश् च किरातान् ओष्ठकर्णिकान् 02,027.024a एवं बहुविधान् देशान् विजित्य पवनात्मजः 02,027.024c वसु तेभ्य उपादाय लौहित्यम् अगमद् बली 02,027.025a स सर्वान् म्लेच्छनृपतीन् सागरद्वीपवासिनः 02,027.025c करम् आहारयाम् आस रत्नानि विविधानि च 02,027.026a चन्दनागुरुवस्त्राणि मणिमुक्तम् अनुत्तमम् 02,027.026c käcanaæ रजतं वज्रं विद्रुमं च महाधनम् 02,027.027a स कोटिशतसंख्येन धनेन महता तदा 02,027.027c अभ्यवर्षद् अमेयात्मा धनवर्षेण पाण्डवम् 02,027.028a इन्द्रप्रस्थम् अथागम्य भीमो भीमपराक्रमः 02,027.028c निवेदयाम् आस तदा धर्मराजाय तद् धनम् 02,028.001 वैशंपायन उवाच 02,028.001a तथैव सहदेवो ऽपि धर्मराजेन पूजितः 02,028.001c महत्या सेनया सार्धं प्रययौ दक्षिणां दिशम् 02,028.002a स शूरसेनान् कार्त्स्न्येन पूर्वम् एवाजयत् प्रभुः 02,028.002c मत्स्यराजं च कौरव्यो वशे चक्रे बलाद् बली 02,028.003a अधिराजाधिपं चैव दन्तवक्रं महाहवे 02,028.003c जिगाय करदं चैव स्वराज्ये संन्यवेशयत् 02,028.004a सुकुमारं वशे चक्रे सुमित्रं च नराधिपम् 02,028.004c तथैवापरमत्स्यांश् च व्यजयत् स पटच्चरान् 02,028.004c*0295_01 श्रेणिम् अन्तम् अथो जित्वा गोशृङ्गे ऽथ पटच्चरान् 02,028.005a निषादभूमिं गोशृङ्गं पर्वतप्रवरं तथा 02,028.005c तरसा व्यजयद् dhÅmä श्रेणिमन्तं च पार्थिवम् 02,028.006a navarëÂraæ विनिर्जित्य कुन्तिभोजम् उपाद्रवत् 02,028.006c प्रीतिपूर्वं च तस्यासौ प्रतिजग्राह शासनम् 02,028.007a ततश् चर्मण्वतीकूले जम्भकस्यात्मजं नृपम् 02,028.007c ददर्श वासुदेवेन शेषितं पूर्ववैरिणा 02,028.008a चक्रे तत्र स संग्रामं सह भोजेन भारत 02,028.008c स तम् आजौ विनिर्जित्य दक्षिणाभिमुखो ययौ 02,028.008d*0296_01 भगदत्तं महाबाहुः क्षत्रियं नरकात्मजम् 02,028.008d*0296_02 अर्जुनाय करं दत्तं श्रुत्वा तत्र न्यवर्तत 02,028.008d*0297_01 सेकान् अपरसेकांश् च व्यजयत् सुमहाबलः 02,028.009a करांस् तेभ्य उपादाय रत्नानि विविधानि च 02,028.009c ततस् तैर् एव सहितो नर्मदाम् अभितो ययौ 02,028.010a विन्दानुविन्दाव् आवन्त्यौ सैन्येन महता वृतौ 02,028.010c जिगाय समरे वीराव् आश्विनेयः प्रतापवान् 02,028.010d@013_0001 ततो रत्नान्य् उपादाय पुरं भोजकटं ययौ 02,028.010d@013_0002 तत्र युद्धम् अभूद् राजन् दिवसद्वयम् अच्युत 02,028.010d@013_0003 स विजित्य दुराधर्षं भीष्मकं माद्रिनन्दनः 02,028.010d@013_0004 कोशलाधिपतिं चैव तथा वेणातटाधिपम् 02,028.010d@013_0005 कान्तारकांश् च समरे तथा प्राकोटकान् नृपान् 02,028.010d@013_0006 नाटकेयांश् च समरे तथा हेरम्बकान् युधि 02,028.010d@013_0007 मारुधं च विनिर्जित्य रम्यग्रामम् अथो बलात् 02,028.010d@013_0008 नाचीनान् अर्बुकांश् चैव राजानश् च सहस्रशः 02,028.010d@013_0009 तांस् तान् आटविकान् सर्वान् अजयत् पाण्डुनन्दनः 02,028.010d@013_0010 वाताधिपं च नृपतिं वशे चक्रे महाबलः 02,028.010d@013_0011 पुलिन्दांश् च रणे जित्वा ययौ दक्षिणतः पुनः 02,028.010d@013_0012 युयुधे पाण्ड्यराजेन दिवसं नकुलानुजः 02,028.010d@013_0013 तं जित्वा स महाबाहुः प्रययौ दक्षिणापथम् 02,028.010d@013_0014 गुहाम् आसादयाम् आस किष्किन्धां लोकविश्रुताम् 02,028.010d@013_0015 तत्र वानरराजाभ्यां मैन्देन द्विविदेन च 02,028.010d@013_0016 युयुधे दिवसान् सप्त न च तौ विकृतिं गतौ 02,028.010d@013_0017 ततस् तुष्टौ महात्मानौ सहदेवाय वानरौ 02,028.010d@013_0018 ऊचतुश् चैव संहृष्टौ प्रीतिपूर्वम् इदं वचः 02,028.010d@013_0019 गच्छ पाण्डवशार्दूल रत्नान्य् आदाय सर्वशः 02,028.010d@013_0020 अविघ्नम् अस्तु कार्याय धर्मराजाय धीमते 02,028.011a ततो रत्नान्य् उपादाय पुरीं माहिष्मतीं ययौ 02,028.011c तत्र नीलेन राज्ञा स चक्रे युद्धं नरर्षभः 02,028.012a पाण्डवः परवीरघ्नः सहदेवः प्रतापवान् 02,028.012c ततो ऽस्य सुमहद् युद्धम् आसीद् भीरुभयंकरम् 02,028.013a सैन्यक्षयकरं चैव प्राणानां संशयाय च 02,028.013c चक्रे तस्य हि साहाय्यं भगवान् हव्यवाहनः 02,028.013d*0298_01 चक्रे भारतशार्दूल बहुरूपत्वम् आस्थितः 02,028.014a ततो हया रथा नागाः पुरुषाः कवचानि च 02,028.014c प्रदीप्तानि व्यदृश्यन्त सहदेवबले तदा 02,028.015a ततः सुसंभ्रान्तमना बभूव कुरुनन्दनः 02,028.015c नोत्तरं प्रतिवक्तुं च शक्तो ऽभूज् जनमेजय 02,028.016 जनमेजय उवाच 02,028.016a किमर्थं भगवान् अग्निः प्रत्यमित्रो ऽभवद् युधि 02,028.016c सहदेवस्य यज्ञार्थं घटमानस्य वै द्विज 02,028.017 वैशंपायन उवाच 02,028.017a तत्र माहिष्मतीवासी भगवान् हव्यवाहनः 02,028.017c श्रूयते निगृहीतो वै पुरस्तात् पारदारिकः 02,028.017d*0299_01 नीलस्य राज्ञो दुहिता बभूवातीव शोभना 02,028.017d*0299_02 साग्निहोत्रम् उपातिष्ठद् बोधनाय पितुः सदा 02,028.017d*0299_03 व्यजनैर् धूयमानो ऽपि तावत् प्रज्वलते न सः 02,028.017d*0299_04 यावच् चारुपुटौष्ठेन वायुना न विधूयते 02,028.017d*0299_05 ततः स भगवान् अग्निश् चकमे तां सुदर्शनाम् 02,028.018a नीलस्य राज्ञः पूर्वेषाम् उपनीतश् च सो ऽभवत् 02,028.018c तदा ब्राह्मणरूपेण चरमाणो यदृच्छया 02,028.018d*0300_01 चकमे तां वरारोहां कन्याम् उत्पललोचनाम् 02,028.019a तं तु राजा यथाशास्त्रम् अन्वशाद् धार्मिकस् तदा 02,028.019c प्रजज्वाल ततः कोपाद् भगवान् हव्यवाहनः 02,028.020a तं दृष्ट्वा विस्मितो राजा जगाम शिरसा कविम् 02,028.020b*0301_01 ततः कालेन तां कन्यां तथैव हि तदा नृपः 02,028.020b*0301_02 प्रददौ विप्ररूपाय वह्नये शिरसा नतः 02,028.020b*0301_03 प्रतिगृह्य च तां सुभ्रूं नीलराज्ञः सुतां तदा 02,028.020c चक्रे प्रसादं च तदा तस्य राज्ञो विभावसुः 02,028.021a वरेण छन्दयाम् आस तं नृपं स्विष्टकृत्तमः 02,028.021c अभयं च स जग्राह स्वसैन्ये वै महीपतिः 02,028.022a ततः प्रभृति ये के चिद् अज्ञानात् तां पुरीं नृपाः 02,028.022c जिगीषन्ति बलाद् राजंस् ते दह्यन्तीह वह्निना 02,028.023a तस्यां पुर्यां तदा चैव माहिष्मत्यां कुरूद्वह 02,028.023c बभूवुर् अनभिग्राह्या योषितश् छन्दतः किल 02,028.024a एवम् अग्निर् वरं प्रादात् स्त्रीणाम् अप्रतिवारणे 02,028.024c स्वैरिण्यस् तत्र नार्यो हि यथेष्टं प्रचरन्त्य् उत 02,028.025a वर्जयन्ति च राजानस् तद् rëÂraæ पुरुषोत्तम 02,028.025c भयाद् अग्नेर् महाराज तदा प्रभृति सर्वदा 02,028.026a सहदेवस् तु धर्मात्मा सैन्यं दृष्ट्वा भयार्दितम् 02,028.026c परीतम् अग्निना राजन्न् आकम्पत यथा गिरिः 02,028.027a उपस्पृश्य शुचिर् भूत्वा सो ऽब्रवीत् पावकं ततः 02,028.027c त्वदर्थो ऽयं समारम्भः कृष्णवर्त्मन् नमो ऽस्तु ते 02,028.028a मुखं त्वम् असि देवानां यज्ञस् त्वम् असि पावक 02,028.028c पावनात् पावकश् चासि वहनाद् धव्यवाहनः 02,028.029a वेदास् त्वदर्थं जाताश् च जातवेदास् ततो ह्य् असि 02,028.029b*0302_01 चित्रभानुः सुरेशश् च अनलस् त्वं विभावसुः 02,028.029b*0302_02 अग्निर् दुःस्पर्शनश् चासि हुताशो ज्वलनः ÓikhÅ 02,028.029b*0302_03 वैश्वानरस् त्वं पिङ्गेश भूरितेजाः प्लवंगमः 02,028.029b*0302_04 कुमारसूनुर् भगवान् रुक्मगर्भो हिरण्यकृत् 02,028.029b@014_0001 चित्रभानुः सुरेशश् च अनलस् त्वं विभावसो 02,028.029b@014_0002 स्वर्गद्वारस्पृशश् चासि हुताशो ज्वलनः ÓikhÅ 02,028.029b@014_0003 वैश्वानरस् त्वं पिङ्गेशः प्लवंगो भूरितेजसः 02,028.029b@014_0004 कुमारसूस् त्वं भगवान् रुद्रधर्मो हिरण्यकृत् 02,028.029b@014_0005 अग्निर् ददातु मे तेजो वायुः प्राणं ददातु मे 02,028.029b@014_0006 पृथिवी बलम् आदध्याच् छिवं चापो दिशन्तु मे 02,028.029b@014_0007 अपां गर्भ महासत्त्व जातवेदः सुरेश्वर 02,028.029b@014_0008 देवानां मुखम् अग्ने त्वं सत्येन विपुनीहि माम् 02,028.029b@014_0009 ऋषिभिर् ब्राह्मणैश् चैव दैवतैर् असुरैर् अपि 02,028.029b@014_0010 नित्यं सुहुत यज्ञेषु सत्येन विपुनीहि माम् 02,028.029b@014_0011 धूमकेतुः शिखी च त्वं पापहानिलसंभवः 02,028.029b@014_0012 सर्वप्राणिषु नित्यस्थः सत्येन विपुनीहि माम् 02,028.029b@014_0013 एवं स्तुतो ऽसि भगवन् प्रीतेन शुचिना मया 02,028.029b@014_0014 वैशंपायन उवाच 02,028.029b@014_0014 तुष्टिं पुष्टिं स्मृतिं चैव प्रीतिं चाग्ने प्रयच्छ मे 02,028.029b@014_0015 इत्य् एवं मन्त्रम् आग्नेयं पठन् यो जुहुयाद् विभुम् 02,028.029b@014_0016 ऋद्धिमान् सततं दान्तः सर्वपापैः प्रमुच्यते 02,028.029c यज्ञविघ्नम् इमं कर्तुं नार्हस् त्वं हव्यवाहन 02,028.030a एवम् उक्त्वा तु माद्रेयः कुशैर् आस्तीर्य मेदिनीम् 02,028.030c विधिवत् पुरुषव्याघ्रः पावकं प्रत्युपाविशत् 02,028.031a प्रमुखे सर्वसैन्यस्य भीतोद्विग्नस्य भारत 02,028.031c न चैनम् अत्यगाद् वह्निर् वेलाम् इव महोदधिः 02,028.032a तम् अभ्येत्य शनैर् वह्निर् उवाच कुरुनन्दनम् 02,028.032c सहदेवं नृणां देवं सान्त्वपूर्वम् इदं वचः 02,028.033a उत्तिष्ठोत्तिष्ठ कौरव्य जिज्ञासेयं कृता मया 02,028.033b*0303_01 देवदेवस्य कृष्णस्य विष्णोर् अमिततेजसः 02,028.033b*0303_02 भुजम् आश्रित्य यज्ञं तं चिकीर्षुं पाण्डुनन्दनम् 02,028.033b*0303_03 जानामि सहदेवाद्य कृतार्थो याहि सांप्रतम् 02,028.033c वेद्मि सर्वम् अभिप्रायं तव धर्मसुतस्य च 02,028.034a मया तु रक्षितव्येयं पुरी भरतसत्तम 02,028.034c यावद् राज्ञो ऽस्य नीलस्य कुलवंशधरा इति 02,028.034e ईप्सितं तु करिष्यामि मनसस् तव पाण्डव 02,028.035a तत उत्थाय हृष्टात्मा präjali÷ शिरसानतः 02,028.035c पूजयाम् आस माद्रेयः पावकं पुरुषर्षभः 02,028.036a पावके विनिवृत्ते तु नीलो राजाभ्ययात् तदा 02,028.036b*0304_01 पावकस्याज्ञया चैनम् अर्चयाम् आस पार्थिवः 02,028.036c सत्कारेण नरव्याघ्रं सहदेवं युधां पतिम् 02,028.037a प्रतिगृह्य च तां पूजां करे च विनिवेश्य तम् 02,028.037c माद्रीसुतस् ततः प्रायाद् विजयी दक्षिणां दिशम् 02,028.038a त्रैपुरं स वशे कृत्वा राजानम् अमितौजसम् 02,028.038c निजग्राह महाबाहुस् तरसा पोतनेश्वरम् 02,028.039a आहृतिं कौशिकाचार्यं यत्नेन महता ततः 02,028.039c वशे चक्रे महाबाहुः surëÂrÃdhipatiæ तथा 02,028.040a surëÂravi«ayasthaÓ च प्रेषयाम् आस रुक्मिणे 02,028.040c राज्ञे भोजकटस्थाय महामात्राय धीमते 02,028.041a भीष्मकाय स धर्मात्मा साक्षाद् इन्द्रसखाय वै 02,028.041c स चास्य ससुतो राजन् प्रतिजग्राह शासनम् 02,028.042a प्रीतिपूर्वं महाबाहुर् वासुदेवम् अवेक्ष्य च 02,028.042c ततः स रत्नान्य् आदाय पुनः प्रायाद् युधां पतिः 02,028.043a ततः शूर्पारकं चैव गणं चोपकृताह्वयम् 02,028.043c वशे चक्रे महातेजा दण्डकांश् च महाबलः 02,028.044a सागरद्वीपवासांश् च नृपतीन् म्लेच्छयोनिजान् 02,028.044c निषादान् पुरुषादांश् च कर्णप्रावरणान् अपि 02,028.044d*0305_01 निषादान् अजयत् तत्र सागरम्लेच्छयोनिजान् 02,028.045a ये च कालमुखा नाम नरा राक्षसयोनयः 02,028.045b*0306_01 ये चैकपादा मनुजा वृक्षकोटरशायिनः 02,028.045c कृत्स्नं कोल्लगिरिं चैव मुरचीपत्तनं तथा 02,028.046a द्वीपं ताम्राह्वयं चैव पर्वतं रामकं तथा 02,028.046c तिमिंगिलं च नृपतिं वशे चक्रे महामतिः 02,028.047a एकपादांश् च पुरुषान् केवलान् वनवासिनः 02,028.047c नगरीं संजयन्तीं च पिच्छण्डं करहाटकम् 02,028.047e दूतैर् एव वशे चक्रे करं चैनान् अदापयत् 02,028.047f*0307_01 भृगुकच्छं गतो धीमान् दण्डेनामित्रकर्शनः 02,028.047f*0307_02 बर्बरान् पारशान् अन्यान् द्वीपवासान् वशे वशी 02,028.047f*0307_03 तूलकान् दरदांश् चान्यान् सिन्धुरान् वनवासिनः 02,028.047f*0307_04 अश्मकान् मूलकांश् चैव विदर्भांश् च महाबलान् 02,028.047f*0307_05 दूतैर् एव वशे चक्रे करे च विनिवेश्य सः 02,028.047f*0308_01 ततः कुसृतिवीतज्ञान् दक्षिणापथवासिनः 02,028.047f*0308_02 अजयत् संयुगे तत्र धर्ममार्गेण पाण्डवः 02,028.048a पाण्ड्यांश् च द्रविडांश् चैव सहितांश् चोड्रकेरलैः 02,028.048b*0309_01 सिंहलद्वीपकान् अन्यान् दूतैश् चक्रे वशे बलात् 02,028.048b*0309_02 घटोत्कचं महाबाहुं राक्षसं घोरदर्शनम् 02,028.048b*0309_03 आगम्यताम् इति प्राह धर्मराजस्य शासनात् 02,028.048b*0309_04 सर्वस्वं करम् आदाय तैर् एव सहितो नृपः 02,028.048b*0309_05 उत्तरं तीरम् आसाद्य सागरस्योर्मिमालिनः 02,028.048b*0310_01 स राक्षसपरीवारस् तं प्रणम्याशु संस्थितः 02,028.048c अन्ध्रांस् तलवनांश् चैव कलिङ्गान् ओष्ट्रकर्णिकान् 02,028.049a अन्ताखीं चैव रोमां च यवनानां पुरं तथा 02,028.049c दूतैर् एव वशे चक्रे करं चैनान् अदापयत् 02,028.049d*0311_01 काननद्वीपकांश् चैव तरसातीत्य चाहवे 02,028.049d*0311_02 ताम्रपर्णीं ततो गत्वा कन्यातीर्थम् अतीत्य च 02,028.049d*0311_03 दक्षिणां च दिशं सर्वां विजित्य कुरुनन्दन 02,028.049d*0311_04 सहदेवस् ततो राजन् मन्त्रिभिः सह तत्र वै 02,028.049d*0311_05 संप्रधार्य महाबाहुः सचिवैर् बुद्धिमत्तरैः 02,028.049d*0311_06 चिन्तयाम् आस कौरव्यो भ्रातृपुत्रं घटोत्कचम् 02,028.049d*0311_07 ततश् चिन्तितमात्रस् तु राक्षसः प्रत्यदृश्यत 02,028.049d*0311_08 अतिदीर्घो महाबाहुः सर्वाभरणभूषितः 02,028.049d*0311_09 अभिवाद्य ततो राजन् सहदेवं घटोत्कचः 02,028.049d*0311_10 प्रह्वः k­täjalis तस्थौ किं कार्यम् इति चाब्रवीत् 02,028.049d*0311_11 तं मेरुशिखराकारम् आगतं पाण्डुनन्दनः 02,028.050a भरुकच्छं गतो धीमान् दूतान् माद्रवतीसुतः 02,028.050c प्रेषयाम् आस राजेन्द्र पौलस्त्याय महात्मने 02,028.050e विभीषणाय धर्मात्मा प्रीतिपूर्वम् अरिंदमः 02,028.051a स चास्य प्रतिजग्राह शासनं प्रीतिपूर्वकम् 02,028.051c तच् च कालकृतं धीमान् अन्वमन्यत स प्रभुः 02,028.051d*0312_01 बिभीषणो महात्मन् यद् ईप्सितं करवाण्य् अहम् 02,028.052a ततः संप्रेषयाम् आस रत्नानि विविधानि च 02,028.052c चन्दनागुरुमुख्यानि दिव्यान्य् आभरणानि च 02,028.053a वासांसि च महार्हाणि मणींश् चैव महाधनान् 02,028.053b*0313_01 प्रीतिमान् अभवद् दृष्ट्वा रत्नौघं तं च पाण्डवः 02,028.053b@015_0000 जनमेजयः 02,028.053b@015_0001 इच्छाम्य् आगमनं श्रोतुं हैडिम्बस्य द्विजोत्तम 02,028.053b@015_0002 लङ्कायां च गतिं ब्रह्मन् पौलस्त्यस्य च दर्शनम् 02,028.053b@015_0003 कावेरीदर्शनं चैव राजानः सर्व एव तान् 02,028.053b@015_0004 आनुपूर्व्याच् च मे शंस सर्वं ब्राह्मणपुंगव 02,028.053b@015_0004 वैशंपायनः 02,028.053b@015_0005 शृणु राजन् पुरा वृत्तं सहदेवस्य साहसम् 02,028.053b@015_0006 काननद्वीपकांश् चैव तरसा जित्य चाहवे 02,028.053b@015_0007 दक्षिणां च दिशं जित्वा चोलस्य विषयं ययौ 02,028.053b@015_0008 ददर्श पुण्यतोयां वै कावेरीं सरितां वराम् 02,028.053b@015_0009 नानापक्षिगणैर् जुष्टां तापसैर् उपशोभिताम् 02,028.053b@015_0010 साललोध्रार्जुनैर् बिल्वैर् जम्बूशल्मलिकिंशुकैः 02,028.053b@015_0011 कदम्बैः सप्तपर्णैश् च काश्मर्यामलकैर् वृताम् 02,028.053b@015_0012 न्यग्रोधैश् च महाशाखैः प्लक्षैर् औदुम्बरैर् अपि 02,028.053b@015_0013 शमीपलाशवृक्षैश् च अश्वत्थैः खदिरैर् वृताम् 02,028.053b@015_0014 बदरीभिश् च संपन्नाम् अश्वकर्णैश् च शोभिताम् 02,028.053b@015_0015 करञ्जतिन्त्रिणीकैश् च तालव्रातैर् अलंकृताम् 02,028.053b@015_0016 शिरीषैः कुटजैर् निम्बैर् मधूकैः क्षीरकैर् वृताम् 02,028.053b@015_0017 पुंनागैर् बकुलैः कुन्दैश् चम्पकैः सर्वतो वृताम् 02,028.053b@015_0018 प्रियङ्ग्वशोकतिलकैर् अतिमुक्तैश् च शोभिताम् 02,028.053b@015_0019 असनैः कर्णिकारैश् च नागवृक्षैर् अलंकृताम् 02,028.053b@015_0020 केतकीभिः कुरबकैर् जातियूथिककुन्दलैः 02,028.053b@015_0021 अङ्कोलैः करवीरैश् च पुंनागैः पाटलैर् वृताम् 02,028.053b@015_0022 क्रमुकैर् नालिकेरैश् च पनसाम्रैश् च शोभिताम् 02,028.053b@015_0023 चूतैः पुण्ड्रकपत्रैश् च kadalyìhakasaæv­tÃm 02,028.053b@015_0024 नीपैश् च वेतसैः कीर्णां नालकुन्दकुशैर् वृताम् 02,028.053b@015_0025 एवं बहुविधैर् वृक्षैर् दिव्यैर् अन्यैश् च शोभिताम् 02,028.053b@015_0026 हंसकारण्डवैः कीर्णां कुररैः सारसैः शुकैः 02,028.053b@015_0027 चक्रवाकगणैर् जुष्टां प्लवैश् च जलवायसैः 02,028.053b@015_0028 समुद्रकाकैः क्रौञ्चैश् च नादितां जलकुक्कुटैः 02,028.053b@015_0029 एवं खगैश् च बहुभिः संघुष्टां जलचारिभिः 02,028.053b@015_0030 आश्रमैर् बहुभिर् युक्तां चैत्यवृक्षैश् च शोभिताम् 02,028.053b@015_0031 सेवितां ब्राह्मणैः शुभ्रैर् वेदवेदाङ्गपारगैः 02,028.053b@015_0032 क्व चित् तीररुहैर् वृक्षैर् मालाभिर् इव शोभिताम् 02,028.053b@015_0033 पुष्पगुल्मलतोपेताम् अङ्गनाम् इव भूषणैः 02,028.053b@015_0034 क्व चित् पत्रचितैः पद्मैः क्व चित् सौगन्धिकोत्पलैः 02,028.053b@015_0035 कह्लारकुमुदैः फुल्लैः कमलैर् उपशोभिताम् 02,028.053b@015_0036 नानापुष्परजोध्वस्तां प्रमदाम् इव भूषिताम् 02,028.053b@015_0037 रमणीयां तथा हृद्यां विहृताम् अप्सरोगणैः 02,028.053b@015_0038 मृष्टतीर्थाम् अकलुषां प्राणिनां जीवनीं शुभाम् 02,028.053b@015_0039 अपारां स्वादुतोयां वै पुलिनद्वीपशोभिताम् 02,028.053b@015_0040 कावेरीं तादृशीं दृष्ट्वा प्रीतिमान् पाण्डवो ऽब्रवीत् 02,028.053b@015_0041 asmadrëÂre यथा गङ्गा कावेरी च तथा इह 02,028.053b@015_0042 सहदेवस् तु तां तीर्त्वा नदीम् अनुचरैः सह 02,028.053b@015_0043 दक्षिणं तीरम् आसाद्य गमनायोपचक्रमे 02,028.053b@015_0044 आगतं पाण्डवं तत्र श्रुत्वा विषयवासिनः 02,028.053b@015_0045 दर्शनार्थं ययुस् ते तु कौतूहलसमन्विताः 02,028.053b@015_0046 द्रमिळाः पुरुषा राजन् स्त्रियश् च प्रियदर्शनाः 02,028.053b@015_0047 गत्वा पाण्डुसुतं तत्र ददृशुस् ते मुदान्विताः 02,028.053b@015_0048 सुकुमारं विशालाक्षं व्रजन्तं त्रिदशोपमम् 02,028.053b@015_0049 दर्शनीयतमं लोके नेत्रैर् अनिमिषैर् इव 02,028.053b@015_0050 आश्चर्यभूतं ददृशुर् द्रमिळास् ते समाहिताः 02,028.053b@015_0051 महासेनोपमं दृष्ट्वा पूजां चक्रुश् च तस्य वै 02,028.053b@015_0052 रत्नैश् च विविधैर् इष्टैर् भोगैर् अन्यैश् च संमतैः 02,028.053b@015_0053 गीतमङ्गलयुक्ताभिः स्तुवन्तो नकुलानुजम् 02,028.053b@015_0054 सहदेवस् तु तान् दृष्ट्वा द्रमिलान् आगतांस् तदा 02,028.053b@015_0055 विसृज्य तान् महाराज प्रस्थितो दक्षिणां दिशम् 02,028.053b@015_0056 दूतेन तरसा चोलं विजित्य द्रमिळेश्वरम् 02,028.053b@015_0057 ततो रत्नान्य् उपादाय पाण्ड्यस्य विषयं ययौ 02,028.053b@015_0058 दर्शने सहदेवस्य न च तृप्ता नराः परे 02,028.053b@015_0059 गच्छन्तम् अनुगच्छन्तः प्रीत्या कौतूहलान्विताः 02,028.053b@015_0060 ततो माद्रीसुतो राजन् मृगव्रातान् व्यलोकयत् 02,028.053b@015_0061 गजान् वनचरान् अन्यान् व्याघ्रान् कृष्णमृगान् बहून् 02,028.053b@015_0062 शुकान् मयूरान् दृष्ट्वा तु गृध्रान् आरण्यकुक्कुटान् 02,028.053b@015_0063 ततो देशं समासाद्य श्वशुरस्य महीपतेः 02,028.053b@015_0064 प्रेषयाम् आस माद्रेयो दूतान् पाण्ड्याय वै तदा 02,028.053b@015_0065 प्रतिजग्राह तस्याज्ञां संप्रीत्या मलयध्वजः 02,028.053b@015_0066 भार्या रूपवती जिष्णोः पाण्ड्यस्य तनया Óubhà 02,028.053b@015_0067 चित्राङ्गदेति विख्याता द्रमिला योषितां वरा 02,028.053b@015_0068 आगतं सहदेवं तु सा श्रुत्वान्तःपुरे पितुः 02,028.053b@015_0069 प्रेषयाम् आस संप्रीत्या पूजां रत्नानि वै बहु 02,028.053b@015_0070 पाण्ड्यो ऽपि बहुरत्नानि दूतैः सह मुमोच ह 02,028.053b@015_0071 मणिमुक्ताप्रवालांश् च शङ्खशुक्तियुतान् बहून् 02,028.053b@015_0072 तां दृष्ट्वा प्रीतिमान् पूजां पाण्डवो ऽथ मुदा नृप 02,028.053b@015_0073 भ्रातुः पुत्रे बहून् रत्नान् अददाद् बभ्रुवाहने 02,028.053b@015_0074 पाण्ड्यं द्रमिळराजानं श्वशुरं मलयध्वजम् 02,028.053b@015_0075 स दूतैस् तं वशे कृत्वा मणलूरेश्वरं तदा 02,028.053b@015_0076 ततो रत्नान्य् उपादाय द्रमिळैर् आवृतो ययौ 02,028.053b@015_0077 अगस्त्यस्यालयं दिव्यं देवलोकसमं गिरिम् 02,028.053b@015_0078 स तं प्रदक्षिणं कृत्वा मलयं भरतर्षभ 02,028.053b@015_0079 लङ्घयित्वा तु माद्रेयस् ताम्रपर्णीं नदीं शुभाम् 02,028.053b@015_0080 प्रसन्नसलिलां दिव्यां सुशीतां चन्दनोद्वहाम् 02,028.053b@015_0081 समुद्रतीरम् आसाद्य न्यविशत् पाण्डुनन्दनः 02,028.053b@015_0081 वैशंपायनः 02,028.053b@015_0082 सहदेवस् ततो राजन् मन्त्रिभिः सह भारत 02,028.053b@015_0083 संप्रधार्य महाबाहुः सचिवैर् बुद्धिमत्तरैः 02,028.053b@015_0084 अनुमान्य स तां राजन् सहदेवस् त्वरान्वितः 02,028.053b@015_0085 चिन्तयाम् आस राजेन्द्र भ्रातुः पुत्रं घटोत्कचम् 02,028.053b@015_0086 ततश् चिन्तितमात्रे तु राक्षसः प्रत्यदृश्यत 02,028.053b@015_0087 अतिदीर्घो महाकायः सर्वाभरणभूषितः 02,028.053b@015_0088 नीलजीमूतसंकाशस् taptakäcanakuï¬ala÷ 02,028.053b@015_0089 विचित्रहारकेयूरः किङ्किणीमणिभूषितः 02,028.053b@015_0090 हेममाली महादंष्ट्रः किरीटी कुक्षिबन्धनः 02,028.053b@015_0091 ताम्रकेशो हरिश्मश्रुर् भीमाक्षः कनकाङ्गदः 02,028.053b@015_0092 रक्तचन्दनदिग्धाङ्गः सूक्ष्माम्बरधरो बली 02,028.053b@015_0093 जवेन स ययौ तत्र चालयन्न् इव मेदिनीम् 02,028.053b@015_0094 ततो दृष्ट्वा जना राजन्न् आयान्तं पर्वतोपमम् 02,028.053b@015_0095 भयाद् धि दुद्रुवुः सर्वे सिंहात् क्षुद्रमृगा यथा 02,028.053b@015_0096 आससाद च माद्रेयं पुलस्त्यं रावणो यथा 02,028.053b@015_0097 अभिवाद्य ततो राजन् सहदेवं घटोत्कचः 02,028.053b@015_0098 प्रह्वः k­täjalis तस्थौ किं कार्यम् इति चाब्रवीत् 02,028.053b@015_0099 तं मेरुशिखराकारम् आगतं पाण्डुनन्दनः 02,028.053b@015_0100 तं परिष्वज्य बाहुभ्यां मूर्ध्न्य् उपाघ्राय चासकृत् 02,028.053b@015_0101 सहदेवः 02,028.053b@015_0101 पूजयित्वा सहामात्यः प्रीतो वाक्यम् उवाच ह 02,028.053b@015_0102 गच्छ लङ्कां पुरीं वत्स करार्थं मम शासनात् 02,028.053b@015_0103 तत्र दृष्ट्वा महात्मानं राक्षसेन्द्रं विभीषणम् 02,028.053b@015_0104 रत्नानि राजसूयार्थं विविधानि बहूनि च 02,028.053b@015_0105 वैशंपायनः 02,028.053b@015_0105 उपादाय च सर्वाणि प्रत्यागच्छ महाबल 02,028.053b@015_0106 पाण्डवेनैवम् उक्तस् तु मुदा युक्तो घटोत्कचः 02,028.053b@015_0107 तथेत्य् उक्त्वा महाराज प्रतस्थे दक्षिणां दिशम् 02,028.053b@015_0108 ययौ प्रदक्षिणं कृत्वा सहदेवं घटोत्कचः 02,028.053b@015_0109 लङ्काम् अभिमुखो राजन् समुद्रम् अवलोकयत् 02,028.053b@015_0110 कूर्मग्राहझषाकीर्णं मीनैर् नक्रैस् तथाकुलम् 02,028.053b@015_0111 शुक्तिव्रातैः समाकीर्णं शङ्खानां निचयाकुलम् 02,028.053b@015_0112 स दृष्ट्वा रामसेतुं च चिन्तयन् रामविक्रमम् 02,028.053b@015_0113 प्रणम्य तम् अतिक्रम्य याम्यां वेलाम् अलोकयत् 02,028.053b@015_0114 गत्वा पारं समुद्रस्य दक्षिणं स घटोत्कचः 02,028.053b@015_0115 ददर्श लङ्कां राजेन्द्र नाकपृष्ठोपमां शुभाम् 02,028.053b@015_0116 प्राकारेणावृतां रम्यां शुभद्वारैश् च शोभिताम् 02,028.053b@015_0117 प्रासादैर् बहुसाहस्रैः श्वेतरक्तैश् च संकुलाम् 02,028.053b@015_0118 तापनीयगवाक्षेण मुक्ताजालान्तराणि च 02,028.053b@015_0119 हैमराजतजालेन दान्तजालैश् च शोभिताम् 02,028.053b@015_0120 हर्म्यगोपुरसंबाधां रुक्मतोरणसंकुलाम् 02,028.053b@015_0121 दिव्यदुन्दुभिनिर्ह्रादाम् उद्यानवनशोभिताम् 02,028.053b@015_0122 सर्वकालफलैर् वृक्षैः पुष्पितैर् उपशोभिताम् 02,028.053b@015_0123 पुष्पगन्धैश् च संकीर्णां रमणीयमहापथाम् 02,028.053b@015_0124 नानारत्नैश् च संपूर्णाम् इन्द्रस्येवामरावतीम् 02,028.053b@015_0125 विवेश स पुरीं लङ्कां राक्षसैश् च निषेविताम् 02,028.053b@015_0126 ददर्श rÃk«asavrÃtä शूलप्रासधरान् बहून् 02,028.053b@015_0127 नानावेषधरान् दक्षान् नारीश् च प्रियदर्शनाः 02,028.053b@015_0128 दिव्यमाल्याम्बरधरा दिव्यभूषणभूषिताः 02,028.053b@015_0129 मदरक्तान्तनयनाः पीनश्रोणिपयोधराः 02,028.053b@015_0130 भैमसेनिं ततो दृष्ट्वा हृष्टास् ते विस्मयं गताः 02,028.053b@015_0131 आससाद गृहं राज्ञ इन्द्रस्य सदनोपमम् 02,028.053b@015_0132 घटोत्कचः 02,028.053b@015_0132 स द्वारपालम् आसाद्य वाक्यम् एतद् उवाच ह 02,028.053b@015_0133 कुरूणाम् ऋषभो राजा पाण्डुर् नाम महाबलः 02,028.053b@015_0134 कनीयांस् तस्य दायादः सहदेव इति श्रुतः 02,028.053b@015_0135 कृष्णमित्रस्य तु गुरो राजसूयार्थम् उद्यतः 02,028.053b@015_0136 तेनाहं प्रेषितो दूतः करार्थं कौरवस्य च 02,028.053b@015_0137 द्रष्टुम् इच्छामि राजेन्द्रं त्वं क्षिप्रं मां निवेदय 02,028.053b@015_0137 वैशंपायनः 02,028.053b@015_0138 तस्य तद् वचनं श्रुत्वा द्वारपालो महीपतेः 02,028.053b@015_0139 तथेत्य् उक्त्वा विवेशाथ भवनं स निवेदकः 02,028.053b@015_0140 säjali÷ स समाचष्ट सर्वां दूतगिरं तदा 02,028.053b@015_0141 द्वारपालवचः श्रुत्वा राक्षसेन्द्रो विभीषणः 02,028.053b@015_0142 उवाच वाक्यं धर्मात्मा समीपं मे प्रवेश्यताम् 02,028.053b@015_0143 एवम् उक्तस् तु राजेन्द्र धर्मज्ञेन महात्मना 02,028.053b@015_0144 अथ निष्क्रम्य संभ्रान्तो द्वाःस्थो हैडिम्बम् अब्रवीत् 02,028.053b@015_0145 एहि दूत नृपं द्रष्टुं क्षिप्रं प्रविश च स्वयम् 02,028.053b@015_0146 द्वारपालवचः श्रुत्वा प्रविवेश घटोत्कचः 02,028.053b@015_0147 स प्रविश्य ददर्शाथ राक्षसेन्द्रस्य मन्दिरम् 02,028.053b@015_0148 ततः कैलाससंकाशं taptakäcanatoraïam 02,028.053b@015_0149 प्राकारेण परिक्षिप्तं गोपुरैश् चापि शोभितम् 02,028.053b@015_0150 हर्म्यप्रासादसंबाधं नानारत्नसमन्वितम् 02,028.053b@015_0151 käcanais तापनीयैश् च स्फाटिकै राजतैर् अपि 02,028.053b@015_0152 वज्रवैडूर्यगर्भैश् च स्तम्भैर् दृष्टिमनोहरैः 02,028.053b@015_0153 नानाध्वजपताकाभिर् युक्तं मणिविचित्रितम् 02,028.053b@015_0154 चित्रमाल्यावृतं रम्यं taptakäcanavedikam 02,028.053b@015_0155 तान् दृष्ट्वा तत्र सर्वान् स भैमसेनिर् मनोरमान् 02,028.053b@015_0156 प्रविशन्न् एव हैडिम्बः शुश्राव मुरवस्वनम् 02,028.053b@015_0157 तन्त्रीगीतसमाकीर्णं समतालमिताक्षरम् 02,028.053b@015_0158 दिव्यदुन्दुभिनिर्ह्रादं वादित्रशतसंकुलम् 02,028.053b@015_0159 स श्रुत्वा मधुरं शब्दं प्रीतिमान् अभवत् तदा 02,028.053b@015_0160 ततो विगाह्य हैडिम्बो बहुकक्ष्यां मनोरमाम् 02,028.053b@015_0161 स ददर्श महात्मानं द्वाःस्थेन सह भारत 02,028.053b@015_0162 तं विभीषणम् आसीनं käcane परमासने 02,028.053b@015_0163 दिव्ये भास्करसंकाशे मुक्तामणिविभूषिते 02,028.053b@015_0164 दिव्याभरणचित्राङ्गं दिव्यरूपधरं विभुम् 02,028.053b@015_0165 दिव्यमाल्याम्बरधरं दिव्यगन्धोक्षितं शुभम् 02,028.053b@015_0166 विभ्राजमानं वपुषा सूर्यवैश्वानरप्रभम् 02,028.053b@015_0167 उपोपविष्टं सचिवैर् देवैर् इव शतक्रतुम् 02,028.053b@015_0168 यक्षैर् महारथैर् दिव्यैर् नारीभिः प्रियदर्शनैः 02,028.053b@015_0169 गीर्भिर् मङ्गलयुक्ताभिः पूज्यमानं यथाविधि 02,028.053b@015_0170 चामरे व्यजने चाग्र्ये हेमदण्डे महाधने 02,028.053b@015_0171 गृहीते वरनारीभ्यां धूयमाने च मूर्धनि 02,028.053b@015_0172 अर्चिष्मन्तं श्रिया जुष्टं कुबेरवरुणोपमम् 02,028.053b@015_0173 धर्मे चैव स्थितं नित्यम् अद्भुतं राक्षसेश्वरम् 02,028.053b@015_0174 दृष्ट्वा घटोत्कचो राजन् ववन्दे तं k­täjali÷ 02,028.053b@015_0175 प्रह्वस् तस्थौ महावीर्यः शक्रं चित्ररथो यथा 02,028.053b@015_0176 तं दूतम् आगतं दृष्ट्वा राक्षसेन्द्रो विभीषणः 02,028.053b@015_0177 विभीषणः 02,028.053b@015_0177 पूजयित्वा यथान्यायं सान्त्वपूर्वं वचो ऽब्रवीत् 02,028.053b@015_0178 कस्य वंशे नु संजातः करम् इच्छन् महीपतिः 02,028.053b@015_0179 तस्यानुजान् समस्तांश् च पुरं देशं च तस्य वै 02,028.053b@015_0180 त्वां च कार्यं च तत् सर्वं श्रोतुम् इच्छामि तत्त्वतः 02,028.053b@015_0181 वैशंपायनः 02,028.053b@015_0181 विस्तरेण मम ब्रूहि सर्वान् एतान् पृथक् पृथक् 02,028.053b@015_0182 एवम् उक्तस् तु हैडिम्बः पौलस्त्येन महात्मना 02,028.053b@015_0183 घटोत्कचः 02,028.053b@015_0183 k­täjalir उवाचाथ सान्त्वयन् राक्षसाधिपम् 02,028.053b@015_0184 सोमस्य वंशे राजासीत् पाण्डुर् नाम महाबलः 02,028.053b@015_0185 पाण्डोः पुत्राश् च पञ्चासञ् शक्रतुल्यपराक्रमाः 02,028.053b@015_0186 तेषां ज्येष्ठस् तु नाम्नाभूद् धर्मपुत्र इति श्रुतः 02,028.053b@015_0187 अजातशत्रुर् धर्मात्मा धर्मो विग्रहवान् इव 02,028.053b@015_0188 ततो युधिष्ठिरो राजा प्राप्य राज्यम् अकारयत् 02,028.053b@015_0189 गङ्गाया दक्षिणे तीरे नगरे नागसाह्वये 02,028.053b@015_0190 तद् दत्वा dh­tarëÂrÃya शक्रप्रस्थं ययौ ततः 02,028.053b@015_0191 भ्रातृभिः सह राजेन्द्र शक्रप्रस्थे प्रमोदते 02,028.053b@015_0192 गङ्गायमुनयोर् मध्ये ताव् उभौ नगरोत्तमौ 02,028.053b@015_0193 नित्यं धर्मे स्थितो राजा शक्रप्रस्थे प्रशासति 02,028.053b@015_0194 तस्यानुजो महाबाहुर् भीमसेनो महाबलः 02,028.053b@015_0195 महातेजा महावीर्यः सिंहतुल्यः स पाण्डवः 02,028.053b@015_0196 दशनागसहस्राणां बले तुल्यः स पाण्डवः 02,028.053b@015_0197 तस्यानुजो ऽर्जुनो नाम महावीर्यपराक्रमः 02,028.053b@015_0198 सुकुमारो महासत्त्वो लोके वीर्येण विश्रुतः 02,028.053b@015_0199 कार्तवीर्यसमो वीर्ये सागरप्रतिमो बले 02,028.053b@015_0200 जामदग्न्यसमो ह्य् अस्त्रे संख्ये रामसमो ऽर्जुनः 02,028.053b@015_0201 रूपे शक्रसमः पार्थस् तेजसा भास्करोपमः 02,028.053b@015_0202 देवदानवगन्धर्वैः पिशाचोरगराक्षसैः 02,028.053b@015_0203 मानुषैश् च समस्तैश् च अजेयः फल्गुनो रणे 02,028.053b@015_0204 तेन तत् खाण्डवं दावं तर्पितं जातवेदसे 02,028.053b@015_0205 तरसा तर्पयित्वा तं शक्रं देवगणैः सह 02,028.053b@015_0206 लब्धान्य् अस्त्राणि दिव्यानि तर्पयित्वा हुताशनम् 02,028.053b@015_0207 तेन लब्धा महाराज दुर्लभा दैवतैर् अपि 02,028.053b@015_0208 वासुदेवस्य भगिनी सुभद्रा नाम विश्रुता 02,028.053b@015_0209 अर्जुनस्यानुजो राजन् नकुलश् चेति विश्रुतः 02,028.053b@015_0210 दर्शनीयतमो लोके मूर्तिमान् इव मन्मथः 02,028.053b@015_0211 तस्यानुजो महातेजाः सहदेव इति श्रुतः 02,028.053b@015_0212 तेनाहं प्रेषितो राजन् सहदेवेन मारिष 02,028.053b@015_0213 अहं घटोत्कचो नाम भीमसेनसुतो बली 02,028.053b@015_0214 मम माता महाभागा हिडिम्बा नाम राक्षसी 02,028.053b@015_0215 पार्थानाम् उपकारार्थं चरामि पृथिवीम् इमाम् 02,028.053b@015_0216 आसीत् पृथिव्याः सर्वस्या महीपालो युधिष्ठिरः 02,028.053b@015_0217 राजसूयं क्रतुश्रेष्ठम् आहर्तुम् उपचक्रमे 02,028.053b@015_0218 संदिदेश च स भ्रातॄन् करार्थं सर्वतोदिशम् 02,028.053b@015_0219 उदीचीम् अर्जुनस् तूर्णं करार्थं समुपाययौ 02,028.053b@015_0220 गत्वा शतसहस्राणि योजनानि महाबलः 02,028.053b@015_0221 जित्वा सर्वान् नृपान् युद्धे हत्वा च तरसा वशी 02,028.053b@015_0222 स्वर्गद्वारम् उपागम्य रत्नान्य् आदाय वै भृशम् 02,028.053b@015_0223 अश्वांश् च विविधान् दिव्यान् सर्वान् आदाय फल्गुनः 02,028.053b@015_0224 धनं बहुविधं राजन् धर्मपुत्राय वै ददौ 02,028.053b@015_0225 भीमसेनो हि राजेन्द्र जित्वा प्राचीं दिशं बलात् 02,028.053b@015_0226 वशे कृत्वा महीपालान् पाण्डवाय धनं ददौ 02,028.053b@015_0227 दिशं प्रतीचीं नकुलः करार्थं प्रययौ तथा 02,028.053b@015_0228 सहदेवो दिशं याम्यां जित्वा सर्वान् महीक्षितः 02,028.053b@015_0229 मां संदिदेश राजेन्द्र करार्थम् इह सत्कृतः 02,028.053b@015_0230 पार्थानां चरितं तुभ्यं संक्षेपात् समुदाहृतम् 02,028.053b@015_0231 तम् अवेक्ष्य महाराज धर्मराजं युधिष्ठिरम् 02,028.053b@015_0232 पावकं राजसूयं च भगवन्तं हरिं प्रभुम् 02,028.053b@015_0233 वैशंपायनः 02,028.053b@015_0233 एतान् अवेक्ष्य धर्मज्ञ करं त्वं दातुम् अर्हसि 02,028.053b@015_0234 तेन तद् bhëitaæ श्रुत्वा राक्षसेन्द्रो विभीषणः 02,028.053b@015_0235 प्रीतिमान् अभवद् राजन् धर्मात्मा सचिवैः सह 02,028.053b@015_0236 स चास्य प्रतिजग्राह शासनं प्रीतिपूर्वकम् 02,028.053b@015_0237 तच् च कालकृतं धीमान् इत्य् अमन्यत स प्रभुः 02,028.053b@015_0238 ततो ददौ विचित्राणि कम्बलानि कुथानि च 02,028.053b@015_0239 dÃntakäcanaparyaÇkÃn मणिहेमविचित्रितान् 02,028.053b@015_0240 भूषणानि विचित्राणि महार्हाणि बहूनि च 02,028.053b@015_0241 प्रवालानि च शुभ्राणि मणींश् च विविधान् बहून् 02,028.053b@015_0242 käcanÃni च भाण्डानि कलशानि घटानि च 02,028.053b@015_0243 राजतानि च भाण्डानि चित्राणि च बहूनि च 02,028.053b@015_0244 शस्त्राणि रुक्मचित्राणि मणिमुक्तैर् विचित्रितान् 02,028.053b@015_0245 यज्ञस्य तोरणे युक्तान् ददौ तालांश् चतुर्दश 02,028.053b@015_0246 रुक्मपङ्कजपुष्पाणि शिबिका मणिभूषिताः 02,028.053b@015_0247 मुकुटानि महार्हाणि हेमवर्णांश् च कुण्डलान् 02,028.053b@015_0248 हेमपुष्पाणि विविधान् रुक्ममाल्यानि चापरान् 02,028.053b@015_0249 शङ्खांश् च candrasaækÃÓä शतावर्तान् विचित्रिणः 02,028.053b@015_0250 चन्दनानि च मुख्यानि रुक्मरत्नान्य् अनेकशः 02,028.053b@015_0251 वासांसि च महार्हाणि कम्बलानि बहून्य् अपि 02,028.053b@015_0252 अन्यांश् च विविधान् राजन् रत्नानि च बहूनि च 02,028.053b@015_0253 स ददौ सहदेवाय तदा राजा विभीषणः 02,028.053b@015_0254 विभीषणं च राजानम् अभिवाद्य k­täjali÷ 02,028.053b@015_0255 प्रदक्षिणं परीत्यैव निर्जगाम घटोत्कचः 02,028.053b@015_0256 तानि सर्वाणि रत्नानि अष्टाशीतिर् निशाचराः 02,028.053b@015_0257 आजह्रुः समुदा राजन् हैडिम्बेन तदा सह 02,028.053b@015_0258 रत्नान्य् आदाय सर्वाणि प्रतस्थे स घटोत्कचः 02,028.053b@015_0259 ततो रत्नान्य् उपादाय हैडिम्बो राक्षसैः सह 02,028.053b@015_0260 जगाम तूर्णं लङ्कायाः सहदेवपदं प्रति 02,028.053b@015_0261 आसेदुः पाण्डवं सर्वे लङ्घयित्वा महोदधिम् 02,028.053b@015_0262 सहदेवो ददर्शाथ रत्नाहारान् निशाचरान् 02,028.053b@015_0263 आगतान् भीमसंकाशान् हैडिम्बं च तथा नृप 02,028.053b@015_0264 द्रमिला नैरृतान् दृष्ट्वा दुद्रुवुस् ते भयार्दिताः 02,028.053b@015_0265 भैमसेनिस् ततो गत्वा माद्रेयं präjali÷ स्थितः 02,028.053b@015_0266 प्रीतिमान् अभवद् दृष्ट्वा रत्नौघं तं च पाण्डवः 02,028.053b@015_0267 विसृज्य द्रमिलान् सर्वान् गमनायोपचक्रमे 02,028.053c न्यवर्तत ततो धीमान् सहदेवः प्रतापवान् 02,028.054a एवं निर्जित्य तरसा सान्त्वेन विजयेन च 02,028.054c करदान् पार्थिवान् कृत्वा प्रत्यागच्छद् अरिंदमः 02,028.054d*0314_01 रत्नसारम् उपादाय ययौ सह निशाचरैः 02,028.054d*0314_02 इन्द्रप्रस्थं विवेशाथ कम्पयन्न् इव मेदिनीम् 02,028.054d*0314_03 दृष्ट्वा युधिष्ठिरं राजन् सहदेवः k­täjali÷ 02,028.054d*0314_04 प्रह्वो ऽभिवाद्य तस्थौ स पूजितश् चैव तेन वै 02,028.054d*0314_05 लङ्काप्राप्तान् धनौघांश् च दृष्ट्वा तान् दुर्लभान् बहून् 02,028.054d*0314_06 प्रीतिमान् अभवद् राजा विस्मयं परमं ययौ 02,028.055a धर्मराजाय तत् सर्वं निवेद्य भरतर्षभ 02,028.055b*0315_01 कोटीसहस्रम् अधिकं हिरण्यस्य महात्मनः 02,028.055b*0315_02 विचित्रांस् तु मणीन् रत्नान् गोजाविमहिषांस् तथा 02,028.055c कृतकर्मा सुखं राजन्न् उवास जनमेजय 02,029.001 वैशंपायन उवाच 02,029.001a नकुलस्य तु वक्ष्यामि कर्माणि विजयं तथा 02,029.001c वासुदेवजिताम् आशां यथासौ व्यजयत् प्रभुः 02,029.002a निर्याय खाण्डवप्रस्थात् प्रतीचीम् अभितो दिशम् 02,029.002c उद्दिश्य मतिमान् प्रायान् महत्या सेनया सह 02,029.003a सिंहनादेन महता योधानां गर्जितेन च 02,029.003c रथनेमिनिनादैश् च कम्पयन् वसुधाम् इमाम् 02,029.004a ततो बहुधनं रम्यं गवाश्वधनधान्यवत् 02,029.004c कार्त्तिकेयस्य दयितं रोहीतकम् उपाद्रवत् 02,029.005a तत्र युद्धं महद् वृत्तं शूरैर् मत्तमयूरकैः 02,029.005c मरुभूमिं च कार्त्स्न्येन तथैव बहुधान्यकम् 02,029.006a शैरीषकं महेच्छं च वशे चक्रे महाद्युतिः 02,029.006b*0316_01 आक्रोशं चैव राजर्षिं तेन युद्धम् अभून् महत् 02,029.006b*0316_02 तान् दशार्णान् स जित्वा च प्रतस्थे पाण्डुनन्दनः 02,029.006b*0317_01 लिलिटान् पाटनांश् चैव दूतैर् एव जिगाय तान् 02,029.006c शिबींस् त्रिगर्तान् अम्बष्ठान् मालवान् पञ्चकर्पटान् 02,029.007a तथा मध्यमिकायांश् च वाटधानान् द्विजान् अथ 02,029.007c पुनश् च परिवृत्याथ पुष्करारण्यवासिनः 02,029.008a गणान् उत्सवसंकेतान् व्यजयत् पुरुषर्षभः 02,029.008c सिन्धुकूलाश्रिता ये च ग्रामणेया महाबलाः 02,029.009a शूद्राभीरगणाश् चैव ये चाश्रित्य सरस्वतीम् 02,029.009c वर्तयन्ति च ये मत्स्यैर् ये च पर्वतवासिनः 02,029.010a कृत्स्नं पञ्चनदं चैव तथैवापरपर्यटम् 02,029.010b*0318_01 रत्नाकरम् अमित्रघ्नं तथा वेल्लातटं पुनः 02,029.010b*0319_01 तथा सिंहनदं चैव तथैवापरपत्तनान् 02,029.010b*0319_02 दूतैर् एव वशे चक्रे नकुलः कुलनन्दनः 02,029.010c उत्तरज्योतिकं चैव तथा वृन्दाटकं पुरम् 02,029.010e द्वारपालं च तरसा वशे चक्रे महाद्युतिः 02,029.011a रमठान् हारहूणांश् च प्रतीच्याश् चैव ये नृपाः 02,029.011c तान् सर्वान् स वशे चक्रे शासनाद् एव पाण्डवः 02,029.011d*0320_01 अरणं चैव रोमं च यवनानां पुराणि च 02,029.011d*0320_02 लम्बानुदेशजांश् चैव बन्धकांश् च नरोत्तम 02,029.011d*0320_03 दूतैर् एव वशे चक्रे करं चैनान् अदापयत् 02,029.012a तत्रस्थः प्रेषयाम् आस वासुदेवाय चाभिभुः 02,029.012b*0321_01 दूतं धर्मविदं शान्तं वाग्मिनं शुचिम् उत्तमम् 02,029.012b*0322_01 स चापि योजयाम् आस वासुदेवाय भारत 02,029.012c स चास्य दशभी राज्यैः प्रतिजग्राह शासनम् 02,029.013a ततः शाकलम् अभ्येत्य मद्राणां पुटभेदनम् 02,029.013c मातुलं प्रीतिपूर्वेण शल्यं चक्रे वशे बली 02,029.014a स तस्मिन् सत्कृतो राज्ञा सत्कारार्हो विशां पते 02,029.014c रत्नानि भूरीण्य् आदाय संप्रतस्थे युधां पतिः 02,029.015a ततः सागरकुक्षिस्थान् म्लेच्छान् परमदारुणान् 02,029.015c पह्लवान् बर्बरांश् चैव तान् सर्वान् अनयद् वशम् 02,029.016a ततो रत्नान्य् उपादाय वशे कृत्वा च पार्थिवान् 02,029.016c न्यवर्तत नरश्रेष्ठो नकुलश् चित्रमार्गवित् 02,029.017a करभाणां सहस्राणि कोशं तस्य महात्मनः 02,029.017c ऊहुर् दश महाराज कृच्छ्राद् इव महाधनम् 02,029.018a इन्द्रप्रस्थगतं वीरम् अभ्येत्य स युधिष्ठिरम् 02,029.018c ततो माद्रीसुतः श्रीमान् धनं तस्मै न्यवेदयत् 02,029.019a एवं प्रतीचीं नकुलो दिशं वरुणपालिताम् 02,029.019c विजिग्ये वासुदेवेन निर्जितां भरतर्षभः 02,030.000@016_0001 एवं निर्जित्य पृथिवीं भ्रातरः कुरुनन्दन 02,030.000@016_0002 वर्तमानाः स्वधर्मेण शशासुः पृथिवीम् इमाम् 02,030.000@016_0003 चतुर्भिर् भीमसेनाद्यैर् भ्रातृभिः सहितो नृपः 02,030.000@016_0004 अनुगृह्य प्रजाः सर्वाः सर्ववर्णान् अगोपयत् 02,030.000@016_0005 अविरोधेन सर्वेषां हितं चक्रे युधिष्ठिरः 02,030.000@016_0006 क्रीयतां दीयतां सर्वं मुक्त्वा कोपं बलं विना 02,030.000@016_0007 साधुधर्मेति पार्थस्य नान्यच् छ्रूयत bhëitam 02,030.000@016_0008 एवं वृत्ते जगत् तस्मिन् पितरीवान्वरज्यत 02,030.000@016_0009 न तस्य विद्यते द्वेष्टा ततो ऽस्याजातशत्रुता 02,030.001 वैशंपायन उवाच 02,030.001a रक्षणाद् धर्मराजस्य सत्यस्य परिपालनात् 02,030.001c शत्रूणां क्षपणाच् चैव स्वकर्मनिरताः प्रजाः 02,030.002a बलीनां सम्यग् आदानाद् धर्मतश् चानुशासनात् 02,030.002c निकामवर्षी पर्जन्यः स्फीतो जनपदो ऽभवत् 02,030.003a सर्वारम्भाः सुप्रवृत्ता गोरक्षं कर्षणं वणिक् 02,030.003a*0323_01 **** **** नीरुजा निरुपद्रवाः 02,030.003a*0323_02 स्वादुसस्या च पृथिवी बहुपुष्पफलद्रुमा 02,030.003a*0323_03 ब्राह्मणा यज्ञसंतानाः 02,030.003c विशेषात् सर्वम् एवैतत् संजज्ञे राजकर्मणः 02,030.004a दस्युभ्यो वञ्चकेभ्यो वा राजन् प्रति परस्परम् 02,030.004c राजवल्लभतश् चैव नाश्रूयन्त मृषा गिरः 02,030.005a अवर्षं चातिवर्षं च व्याधिपावकमूर्छनम् 02,030.005c सर्वम् एतत् तदा नासीद् धर्मनित्ये युधिष्ठिरे 02,030.005d*0324_01 मनस्तुष्टिं कथं गच्छेद् इत्य् एवमनसो नराः 02,030.005d*0324_02 सर्वात्मना प्रियाण्य् एव कर्तुं समुपचक्रमुः 02,030.006a प्रियं कर्तुम् उपस्थातुं बलिकर्म स्वभावजम् 02,030.006c अभिहर्तुं नृपा जग्मुर् नान्यैः कार्यैः पृथक् पृथक् 02,030.007a धर्म्यैर् धनागमैस् तस्य ववृधे निचयो महान् 02,030.007c कर्तुं यस्य न शक्येत क्षयो वर्षशतैर् अपि 02,030.007d*0325_01 सर्वेषां भूमिपालानां श्रेष्ठः स च महीपतिः 02,030.008a स्वकोशस्य परीमाणं कोष्ठस्य च महीपतिः 02,030.008c विज्ञाय राजा कौन्तेयो यज्ञायैव मनो दधे 02,030.009a सुहृदश् चैव तं सर्वे पृथक् च सह चाब्रुवन् 02,030.009c यज्ञकालस् तव विभो क्रियताम् अत्र सांप्रतम् 02,030.010a अथैवं ब्रुवताम् एव तेषाम् अभ्याययौ हरिः 02,030.010c ऋषिः पुराणो वेदात्मा दृश्यश् चापि विजानताम् 02,030.011a जगतस् तस्थुषां श्रेष्ठः प्रभवश् चाप्ययश् च ह 02,030.011c भूतभव्यभवन्नाथः केशवः केशिसूदनः 02,030.011d*0326_01 प्रधानः सर्वलोकानां भोजवृष्ण्यन्धकाग्रणीः 02,030.012a प्राकारः सर्ववृष्णीनाम् आपत्स्व् अभयदो ऽरिहा 02,030.012c बलाधिकारे निक्षिप्य संहत्यानकदुन्दुभिम् 02,030.013a उच्चावचम् उपादाय धर्मराजाय माधवः 02,030.013c धनौघं पुरुषव्याघ्रो बलेन महता वृतः 02,030.014a तं धनौघम् अपर्यन्तं रत्नसागरम् अक्षयम् 02,030.014c नादयन् रथघोषेण प्रविवेश पुरोत्तमम् 02,030.014d*0327_01 पूर्णम् आपूरयंस् तेषां द्विषच्छोकावहो ऽभवत् 02,030.015a असूर्यम् इव सूर्येण निवातम् इव वायुना 02,030.015b*0328_01 अथ सर्वे समुत्थाय käcanÃsanam आददुः 02,030.015c कृष्णेन समुपेतेन जहृषे भारतं पुरम् 02,030.016a तं मुदाभिसमागम्य सत्कृत्य च यथाविधि 02,030.016c संपृष्ट्वा कुशलं चैव सुखासीनं युधिष्ठिरः 02,030.017a धौम्यद्वैपायनमुखैर् ऋत्विग्भिः पुरुषर्षभः 02,030.017c भीमार्जुनयमैश् चापि सहितः कृष्णम् अब्रवीत् 02,030.018a त्वत्कृते पृथिवी सर्वा मद्वशे कृष्ण वर्तते 02,030.018c धनं च बहु वार्ष्णेय त्वत्प्रसादाद् उपार्जितम् 02,030.019a सो ऽहम् इच्छामि तत् सर्वं विधिवद् देवकीसुत 02,030.019c उपयोक्तुं द्विजाग्र्येषु हव्यवाहे च माधव 02,030.020a तद् अहं यष्टुम् इच्छामि दाशार्ह सहितस् त्वया 02,030.020c अनुजैश् च महाबाहो तन् मानुज्ञातुम् अर्हसि 02,030.021a स दीक्षापय गोविन्द त्वम् आत्मानं महाभुज 02,030.021c त्वयीष्टवति दाशार्ह विपाप्मा भविता ह्य् अहम् 02,030.022a मां वाप्य् अभ्यनुजानीहि सहइभिर् अनुजैर् विभो 02,030.022c अनुज्ञातस् त्वया कृष्ण प्राप्नुयां क्रतुम् उत्तमम् 02,030.023a तं कृष्णः प्रत्युवाचेदं बहूक्त्वा गुणविस्तरम् 02,030.023c त्वम् एव राजशार्दूल samrì अर्हो महाक्रतुम् 02,030.023e संप्राप्नुहि त्वया प्राप्ते कृतकृत्यास् ततो वयम् 02,030.024a यजस्वाभीप्सितं यज्ञं मयि श्रेयस्य् अवस्थिते 02,030.024c नियुङ्क्ष्व चापि मां कृत्ये सर्वं कर्तास्मि ते वचः 02,030.025 युधिष्ठिर उवाच 02,030.025a सफलः कृष्ण संकल्पः सिद्धिश् च नियता मम 02,030.025c यस्य मे त्वं हृषीकेश यथेप्सितम् उपस्थितः 02,030.025d@017_0001 आगतान् पृथिवीपालान् संप्रेक्ष्याह युधिष्ठिरः 02,030.025d@017_0002 कृष्णं कमलपत्राक्षं सर्वतः कार्यसाधकम् 02,030.025d@017_0003 पादावनेजनं देयं राजसूये महाक्रतौ 02,030.025d@017_0004 न तादृग् दृश्यते मह्यं न च भूपैः समाहृतम् 02,030.025d@017_0005 कृष्ण उवाच 02,030.025d@017_0005 कुतो लभ्यं महाबाहो एतस्य च धनागमम् 02,030.025d@017_0006 मा विषीदस्व राजेन्द्र धनस्यार्थे कथं चन 02,030.025d@017_0007 हैडिम्बं प्रेषयिष्यामि विभीषणम् अरिंदमम् 02,030.025d@017_0008 आनेतुं रक्षसां नाथं धनौघपरिपूर्तये 02,030.025d@017_0009 तत आहूय हैडिम्बं बहुमानपुरःसरम् 02,030.025d@017_0010 उवाच श्लक्ष्णया वाचा पूजयन्न् इव माधवः 02,030.025d@017_0011 गच्छ हैडिम्ब भद्रं ते लङ्कायां रक्षसां पतिम् 02,030.025d@017_0012 निवेदयस्व मद्वाचा यद् उक्तं राक्षसं प्रति 02,030.025d@017_0013 तत् स्मृत्वा त्वं समागच्छ प्रसादं मम च स्मर 02,030.025d@017_0014 ततो भीमसुतः कृत्वा प्रणामं कृष्णपादयोः 02,030.025d@017_0015 जगाम त्वरितो लोकान् द्रष्टुं पौलस्त्यम् अञ्जसा 02,030.025d@017_0016 ततः सागरम् आसाद्य बद्धं रामेण पादपम् 02,030.025d@017_0017 तत्र रामेश्वरं देवं संपूज्य विधिवत् तदा 02,030.025d@017_0018 हैडिम्बस् त्वरितो लोकान् प्रविवेश नृपाज्ञया 02,030.025d@017_0019 स गतो वायुवेगेन लङ्कां द्वारम् उपास्थितः 02,030.025d@017_0020 स पृष्टो द्वारपालैस् तु कस् त्वं षण्डाकृतिः कुतः 02,030.025d@017_0021 द्वाःस्थान् कांश् चित् समुत्क्षिप्य कर्णाभ्यां प्राहसत् तदा 02,030.025d@017_0022 दुर्दृशा राक्षसास् तत्र जायन्ते कुरुजाङ्गले 02,030.025d@017_0023 भैमसेनिस् तदोवाच द्वारस्थान् क्रोधसंयुतः 02,030.025d@017_0024 कृष्णाज्ञयागतं मां च निवेदयत राक्षसाः 02,030.025d@017_0025 विभीषणाय वै शीघ्रं कार्यार्थं राक्षसोत्तमाः 02,030.025d@017_0026 तद् उक्तम् आकर्ण्य च ते पौलस्त्याय न्यवेदयन् 02,030.025d@017_0027 आहूय तम् उवाचेदं किं कार्यं तन् निशामय 02,030.025d@017_0028 स सर्वं कथयाम् आस कृष्णप्रोक्तं तदाग्रतः 02,030.025d@017_0029 विभीषणश् च धर्मात्मा कृष्णाज्ञां शिरसा दधत् 02,030.025d@017_0030 संस्मृत्य रामवचनं कृष्णाज्ञां पालयत् तदा 02,030.025d@017_0031 मन्दोदर्यै निवेद्याथ कृष्णरामप्रसादजम् 02,030.025d@017_0032 कृष्णं द्रष्टुं गमिष्यामि आज्ञापय नृपात्मजे 02,030.025d@017_0033 जगत्सारं रत्नजातं दशग्रीवेन रक्षितम् 02,030.025d@017_0034 आनीतं विबुधादींश् च जित्वा तच् च समृद्धिमत् 02,030.025d@017_0035 प्रेषयिष्यामि तत् सर्वं कृष्णप्रीत्यै नृपात्मजे 02,030.025d@017_0036 पश्यतोभयतः पादौ रत्नजैः पूरितैर् धनैः 02,030.025d@017_0037 इन्द्रप्रस्थं गत उत कृष्णश् चासौ महायशाः 02,030.025d@017_0038 वैशंपायन उवाच 02,030.025d@017_0038 राक्षसा यादवेन्द्रं तं द्रष्टुं गच्छाम माचिरम् 02,030.025d@017_0039 इति श्रुत्वा वचस् तस्य विस्मिता वाक्यम् अब्रवीत् 02,030.025d@017_0040 विभीषण उवाच 02,030.025d@017_0040 मानुषेभ्यः कथं राजन् करं दत्से वदस्व मे 02,030.025d@017_0041 शुभे कारणतो दद्मि न बिभेमि कुतो ऽस्म्य् अहम् 02,030.025d@017_0042 पुरा रामेण कथितं ममाग्रे मयनन्दिनि 02,030.025d@017_0043 जन्म मे यादवे वंशे द्वापरे समुपस्थिते 02,030.025d@017_0044 साहाय्यं पाण्डवस्यार्थे करिष्यामि तदा व्रज 02,030.025d@017_0045 वैशंपायन उवाच 02,030.025d@017_0045 इन्द्रप्रस्थे महाबाहो दर्शनं ते करोम्य् अहम् 02,030.025d@017_0046 इत्य् उक्त्वा स ययौ तत्र यत्र कृष्णः सुरारिहा 02,030.025d@017_0047 संपूज्य कृष्णं संशुद्धं पौलस्त्यः परमो महान् 02,030.025d@017_0048 संपूज्य राक्षसं विष्णुर् इत्य् उवाच विभीषणम् 02,030.025d@017_0049 विभीषण उवाच 02,030.025d@017_0049 स्वागतं ते महाबाहो कुशलं ते च सर्वदा 02,030.025d@017_0050 तव दर्शनतो विष्णो अशुभं नास्ति मे क्व चित् 02,030.025d@017_0051 अद्य मे स्वागतं जन्म जीवितं च सुजीवितम् 02,030.025d@017_0052 इदं स्वर्णं मयानीतं कोटिशो यदुनन्दन 02,030.025d@017_0053 यज्ञार्थं धर्मराजस्य तवाज्ञां वचसां दधृक् 02,030.025d@017_0054 इति श्रुत्वा वचस् तस्य ततः स्फुरितलोचनः 02,030.025d@017_0055 गन्तुम् आज्ञां ददौ लङ्कां पौलस्त्याय महात्मने 02,030.025d@017_0056 व्रज लङ्कां महावीर तुल्यं बलिर् इहासुर 02,030.025d@017_0057 इति श्रुत्वा ततो लङ्काम् अगमद् रावणानुजः 02,030.025d@017_0058 पूज्यमानो महावीरै राक्षसो भरतर्षभ 02,030.026 वैशंपायन उवाच 02,030.026a अनुज्ञातस् तु कृष्णेन पाण्डवो भ्रातृभिः सह 02,030.026c ईहितुं राजसूयाय साधनान्य् उपचक्रमे 02,030.027a तत आज्ञापयाम् आस पाण्डवो ऽरिनिबर्हणः 02,030.027c सहदेवं युधां श्रेष्ठं मन्त्रिणश् चैव सर्वशः 02,030.028a अस्मिन् क्रतौ यथोक्तानि यज्ञाङ्गानि द्विजातिभिः 02,030.028c तथोपकरणं सर्वं मङ्गलानि च सर्वशः 02,030.029a अधियज्ञांश् च संभारान् धौम्योक्तान् क्षिप्रम् एव हि 02,030.029c समानयन्तु पुरुषा यथायोगं यथाक्रमम् 02,030.030a इन्द्रसेनो विशोकश् च पूरुश् चार्जुनसारथिः 02,030.030b*0329_01 सूताश् च सहिताः सर्वे शुचयो मृष्टकुण्डलाः 02,030.030b*0330_01 समीको ध्वजसेनश् च पञ्च सारथिपुंगवाः 02,030.030c अन्नाद्याहरणे युक्ताः सन्तु मत्प्रियकाम्यया 02,030.030d*0331_01 उपस्थितान् सर्वकामान् सुगन्धिकनकप्रभान् 02,030.031a सर्वकामाश् च कार्यन्तां रसगन्धसमन्विताः 02,030.031c मनोहराः प्रीतिकरा द्विजानां कुरुसत्तम 02,030.032a तद् वाक्यसमकालं तु कृतं सर्वम् अवेदयत् 02,030.032c सहदेवो युधां श्रेष्ठो धर्मराजे महात्मनि 02,030.033a ततो द्वैपायनो राजन्न् ऋत्विजः समुपानयत् 02,030.033c वेदान् इव महाभागान् साक्षान् मूर्तिमतो द्विजान् 02,030.034a स्वयं ब्रह्मत्वम् अकरोत् तस्य सत्यवतीसुतः 02,030.034b*0332_01 मूर्तिमान् सामवेदो ऽथ वेदवेदाङ्गपारगः 02,030.034c धनंजयानाम् ऋषभः सुसामा सामगो ऽभवत् 02,030.035a याज्ञवल्क्यो बभूवाथ ब्रह्मिष्ठो ऽध्वर्युसत्तमः 02,030.035c पैलो होता वसोः पुत्रो धौम्येन सहितो ऽभवत् 02,030.036a एतेषां शिष्यवर्गाश् च पुत्राश् च भरतर्षभ 02,030.036c बभूवुर् होत्रगाः सर्वे वेदवेदाङ्गपारगाः 02,030.036d*0333_01 स्वयं च भगवांस् तत्र शिष्यैः सर्वैः पुरस्कृतः 02,030.036d*0333_02 कृष्णद्वैपायनो राजन् सदस्यम् अकरोत् प्रभुः 02,030.037a ते वाचयित्वा पुण्याहम् ईहयित्वा च तं विधिम् 02,030.037c शास्त्रोक्तं योजयाम् आसुस् तद् देवयजनं महत् 02,030.038a तत्र चक्रुर् अनुज्ञाताः शरणान्य् उत शिल्पिनः 02,030.038c रत्नवन्ति विशालानि वेश्मानीव दिवौकसाम् 02,030.039a तत आज्ञापयाम् आस स राजा राजसत्तमः 02,030.039c सहदेवं तदा सद्यो मन्त्रिणं कुरुसत्तमः 02,030.039d*0334_00 वैशंपायनः 02,030.039d*0334_01 सहदेवं तदा प्राह मन्त्रिणं कुरुसत्तमः 02,030.039d*0334_02 उवाच राजा कौन्तेयो वचनं वचनक्षमम् 02,030.040a आमन्त्रणार्थं दूतांस् त्वं प्रेषयस्वाशुगान् द्रुतम् 02,030.040c उपश्रुत्य वचो राज्ञः स दूतान् प्राहिणोत् तदा 02,030.041a आमन्त्रयध्वं rëÂre«u ब्राह्मणान् भूमिपान् अपि 02,030.041c विशश् च mÃnyä शूद्रांश् च सर्वान् आनयतेति च 02,030.042a ते सर्वान् पृथिवीपालान् पाण्डवेयस्य शासनात् 02,030.042c आमन्त्रयां बभूवुश् च प्रेषयाम् आस चापरान् 02,030.042d*0335_01 तथापरान् अपि नरान् आत्मनः शीघ्रगामिनः 02,030.042d*0336_01 दूतास् ते वाहनैर् जग्मू rëÂrÃïi सुबहूनि च 02,030.043a ततस् ते तु यथाकालं कुन्तीपुत्रं युधिष्ठिरम् 02,030.043c दीक्षयां चक्रिरे विप्रा राजसूयाय भारत 02,030.043d*0337_01 ज्येष्ठामूले अमावस्यां महाजनसमावृतः 02,030.043d*0337_02 रौरवाजिनसंवीतो नवनीताक्तदेहवान् 02,030.044a दीक्षितः स तु धर्मात्मा धर्मराजो युधिष्ठिरः 02,030.044c जगाम यज्ञायतनं वृतो विप्रैः सहस्रशः 02,030.045a भ्रातृभिर् ज्ञातिभिश् चैव सुहृद्भिः सचिवैस् तथा 02,030.045c क्षत्रियैश् च मनुष्येन्द्र नानादेशसमागतैः 02,030.045e अमात्यैश् च नृपश्रेष्ठो धर्मो विग्रहवान् इव 02,030.046a आजग्मुर् ब्राह्मणास् तत्र विषयेभ्यस् ततस् ततः 02,030.046c सर्वविद्यासु निष्णाता वेदवेदाङ्गपारगाः 02,030.047a तेषाम् आवसथांश् चक्रुर् धर्मराजस्य शासनात् 02,030.047c bahvannä शयनैर् युक्तान् सगणानां पृथक् पृथक् 02,030.047e sarvartuguïasaæpannä शिल्पिनो ऽथ सहस्रशः 02,030.048a तेषु ते न्यवसन् राजन् ब्राह्मणा भृशसत्कृताः 02,030.048c कथयन्तः कथा बह्वीः पश्यन्तो नटनर्तकान् 02,030.049a भुञ्जतां चैव विप्राणां वदतां च महास्वनः 02,030.049c अनिशं श्रूयते स्मात्र मुदितानां महात्मनाम् 02,030.050a दीयतां दीयताम् एषां भुज्यतां भुज्यताम् इति 02,030.050c एवंप्रकाराः संजल्पाः श्रूयन्ते स्मात्र नित्यशः 02,030.051a गवां शतसहस्राणि शयनानां च भारत 02,030.051c रुक्मस्य योषितां चैव धर्मराजः पृथग् ददौ 02,030.052a प्रावर्ततैवं यज्ञः स पाण्डवस्य महात्मनः 02,030.052c पृथिव्याम् एकवीरस्य शक्रस्येव त्रिविष्टपे 02,030.053a ततो युधिष्ठिरो राजा प्रेषयाम् आस पाण्डवम् 02,030.053c नकुलं हास्तिनपुरं भीष्माय भरतर्षभ 02,030.053d*0338_01 बाह्लीकाय सपुत्राय भूरिश्रवसभीष्मयोः 02,030.054a द्रोणाय dh­tarëÂrÃya विदुराय कृपाय च 02,030.054c भ्रातॄणां चैव सर्वेषां ये ऽनुरक्ता युधिष्ठिरे 02,031.000*0339_01 तत आमन्त्रिता राजन् राजानः सत्कृतास् तदा 02,031.000*0339_02 पुरेभ्यः प्रययुः स्वेभ्यो विमानेभ्य इवामराः 02,031.001 वैशंपायन उवाच 02,031.001a स गत्वा हास्तिनपुरं नकुलः समितिंजयः 02,031.001b*0340_01 प्रयतः präjalir भूत्वा भारतान् आनयत् तदा 02,031.001c भीष्मम् आमन्त्रयाम् आस dh­tarëÂraæ च पाण्डवः 02,031.002a प्रययुः प्रीतमनसो यज्ञं ब्रह्मपुरःसराः 02,031.002c संश्रुत्य धर्मराजस्य यज्ञं यज्ञविदस् तदा 02,031.003a अन्ये च शतशस् तुष्टैर् मनोभिर् मनुजर्षभ 02,031.003b*0341_01 बहु वित्तं समादाय विविधाः पार्थिवा ययुः 02,031.003c द्रष्टुकामाः सभां चैव धर्मराजं च पाण्डवम् 02,031.004a दिग्भ्यः सर्वे समापेतुः पार्थिवास् तत्र भारत 02,031.004c समुपादाय रत्नानि विविधानि महान्ति च 02,031.005a dh­tarëÂraÓ च भीष्मश् च विदुरश् च महामतिः 02,031.005c दुर्योधनपुरोगाश् च भ्रातरः सर्व एव ते 02,031.006a सत्कृत्यामन्त्रिताः सर्वे आचार्यप्रमुखा नृपाः 02,031.006c गान्धारराजः सुबलः शकुनिश् च महाबलः 02,031.007a अचलो वृषकश् चैव कर्णश् च रथिनां वरः 02,031.007c ऋतः शल्यो मद्रराजो बाह्लिकश् च महारथः 02,031.008a सोमदत्तो ऽथ कौरव्यो भूरिर् भूरिश्रवाः Óala÷ 02,031.008c अश्वत्थामा कृपो द्रोणः सैन्धवश् च जयद्रथः 02,031.009a यज्ञसेनः सपुत्रश् च शाल्वश् च वसुधाधिपः 02,031.009c प्राग्ज्योतिषश् च नृपतिर् भगदत्तो महायशाः 02,031.010a सह सर्वैस् तथा म्लेच्छैः सागरानूपवासिभिः 02,031.010c पार्वतीयाश् च राजानो राजा चैव बृहद्बलः 02,031.011a पौण्ड्रको वासुदेवश् च वङ्गः कालिङ्गकस् तथा 02,031.011c आकर्षः कुन्तलश् चैव वानवास्यान्ध्रकास् तथा 02,031.012a द्रविडाः सिंहलाश् चैव राजा काश्मीरकस् तथा 02,031.012c कुन्तिभोजो महातेजाः सुह्मश् च सुमहाबलः 02,031.013a बाह्लिकाश् चापरे शूरा राजानः सर्व एव ते 02,031.013c विराटः सह पुत्रैश् च माचेल्लश् च महारथः 02,031.013e राजानो राजपुत्राश् च नानाजनपदेश्वराः 02,031.014a शिशुपालो महावीर्यः सह पुत्रेण भारत 02,031.014c आगच्छत् पाण्डवेयस्य यज्ञं संग्रामदुर्मदः 02,031.015a रामश् चैवानिरुद्धश् च बभ्रुश् च सहसारणः 02,031.015c गदप्रद्युम्नसाम्बाश् च चारुदेष्णश् च वीर्यवान् 02,031.016a उल्मुको निशठश् चैव वीरः प्राद्युम्निर् एव च 02,031.016c वृष्णयो निखिलेनान्ये समाजग्मुर् महारथाः 02,031.017a एते चान्ये च बहवो राजानो मध्यदेशजाः 02,031.017c आजग्मुः पाण्डुपुत्रस्य राजसूयं महाक्रतुम् 02,031.018a ददुस् तेषाम् आवसथान् धर्मराजस्य शासनात् 02,031.018c बहुकक्ष्यान्वितान् राजन् दीर्घिकावृक्षशोभितान् 02,031.019a तथा धर्मात्मजस् तेषां चक्रे पूजाम् अनुत्तमाम् 02,031.019c सत्कृताश् च yathoddi«Âä जग्मुर् आवसथान् नृपाः 02,031.020a कैलासशिखरप्रख्यान् मनोज्ञान् द्रव्यभूषितान् 02,031.020c सर्वतः संवृतान् उच्चैः प्राकारैः सुकृतैः सितैः 02,031.021a सुवर्णजालसंवीतान् मणिकुट्टिमशोभितान् 02,031.021c सुखारोहणसोपानान् महासनपरिच्छदान् 02,031.022a स्रग्दामसमवच्छन्नान् उत्तमागुरुगन्धिनः 02,031.022c हंसांशुवर्णसदृशान् आयोजनसुदर्शनान् 02,031.023a असंबाधान् समद्वारान् युतान् उच्चावचैर् गुणैः 02,031.023c बहुधातुपिनद्धाङ्गान् हिमवच्छिखरान् इव 02,031.024a विश्रान्तास् ते ततो ऽपश्यन् भूमिपा भूरिदक्षिणम् 02,031.024c वृतं सदस्यैर् बहुभिर् धर्मराजं युधिष्ठिरम् 02,031.025a तत् सदः पार्थिवैः कीर्णं ब्राह्मणैश् च महात्मभिः 02,031.025c भ्राजते स्म तदा राजन् नाकपृष्ठम् इवामरैः 02,032.000*0342_01 ततस् त्व् आज्ञापयाम् आस पाण्डवो ऽरिनिबर्हणः 02,032.000*0342_02 सहदेवं कुरुश्रेष्ठं मन्त्रिणश् चैव सर्वशः 02,032.000*0342_03 अस्मिन् क्रतौ यथोक्तानि यज्ञाङ्गानि द्विजातिभिः 02,032.000*0342_04 अधियज्ञांश् च संभारान् धौम्योक्तान् भरतर्षभ 02,032.000*0342_05 सर्वम् आनय नः क्षिप्रं सहदेव यथातथम् 02,032.000*0342_06 इन्द्रसेनो विशोकश् च रुक्मश् चार्जुनसारथिः 02,032.000*0342_07 अन्नाद्ये व्यापृताः सन्तु सहदेव तवाज्ञया 02,032.000*0342_08 उपार्जितान् सर्वकामान् सुगन्धरसमिश्रितान् 02,032.000*0342_09 मनोहरान् प्रीतिकरान् अन्नाद्ये ऽर्थे सुसंस्कृतान् 02,032.000*0343_01 समीको ध्वजसेनश् च पञ्चसारथिपुंगवाः 02,032.001 वैशंपायन उवाच 02,032.001a पितामहं गुरुं चैव प्रत्युद्गम्य युधिष्ठिरः 02,032.001c अभिवाद्य ततो राजन्न् इदं वचनम् अब्रवीत् 02,032.001e भीष्मं द्रोणं कृपं द्रौणिं दुर्योधनविविंशती 02,032.002a अस्मिन् यज्ञे भवन्तो माम् अनुगृह्णन्तु सर्वशः 02,032.002c इदं वः स्वम् अहं चैव यद् इहास्ति धनं मम 02,032.002e प्रीणयन्तु भवन्तो मां यथेष्टम् अनियन्त्रिताः 02,032.003a एवम् उक्त्वा स तान् सर्वान् दीक्षितः पाण्डवाग्रजः 02,032.003c युयोज ह यथायोगम् अधिकारेष्व् अनन्तरम् 02,032.004a भक्ष्यभोज्याधिकारेषु दुःशासनम् अयोजयत् 02,032.004a*0344_01 **** **** युयुत्सुं समयोजयत् 02,032.004a*0344_02 पङ्क्त्यारोपणकार्ये तु उच्छिष्टापनये पुनः 02,032.004a*0344_03 भोजनावेक्षणे चैव 02,032.004c परिग्रहे ब्राह्मणानाम् अश्वत्थामानम् उक्तवान् 02,032.005a राज्ञां तु प्रतिपूजार्थं संजयं संन्ययोजयत् 02,032.005c कृताकृतपरिज्ञाने भीष्मद्रोणौ महामती 02,032.005d*0345_01 तत्रान्वतिष्ठतां राजा वृद्धौ परमसंमतौ 02,032.006a हिरण्यस्य सुवर्णस्य रत्नानां चान्ववेक्षणे 02,032.006c दक्षिणानां च वै दाने कृपं राजा न्ययोजयत् 02,032.006e तथान्यान् पुरुषव्याघ्रांस् तस्मिंस् तस्मिन् न्ययोजयत् 02,032.007a बाह्लिको dh­tarëÂraÓ च सोमदत्तो जयद्रथः 02,032.007c नकुलेन समानीताः स्वामिवत् तत्र रेमिरे 02,032.008a क्षत्ता व्ययकरस् त्व् आसीद् विदुरः सर्वधर्मवित् 02,032.008c दुर्योधनस् त्व् अर्हणानि प्रतिजग्राह सर्वशः 02,032.008d*0346_01 कुन्ती माद्री च गान्धारी स्त्रीणां कुर्वन्तु चार्चनम् 02,032.008d*0346_02 अन्याः सर्वाः स्नुषास् तासां संदेशं यान्तु मा चिरम् 02,032.008d*0346_03 तिष्ठेत् कृष्णान्तिके सो ऽयम् अर्जुनः कार्यसिद्धये 02,032.008d*0347_01 चरणक्षालने कृष्णो ब्राह्मणानां स्वयं ह्य् अभूत् 02,032.008d*0348_01 कर्णः कोशगृहाधीशश् चायव्ययसमीक्षकः 02,032.009a सर्वलोकः समावृत्तः पिप्रीषुः फलम् उत्तमम् 02,032.009c द्रष्टुकामः सभां चैव धर्मराजं च पाण्डवम् 02,032.010a न कश् चिद् आहरत् तत्र सहस्रावरम् अर्हणम् 02,032.010c रत्नैश् च बहुभिस् तत्र धर्मराजम् अवर्धयन् 02,032.011a कथं नु मम कौरव्यो रत्नदानैः समाप्नुयात् 02,032.011c यज्ञम् इत्य् एव राजानः स्पर्धमाना ददुर् धनम् 02,032.012a भवनैः सविमानाग्रैः सोदर्कैर् बलसंवृतैः 02,032.012c लोकराजविमानैश् च ब्राह्मणावसथैः सह 02,032.013a कृतैर् आवसथैर् दिव्यैर् विमानप्रतिमैस् तथा 02,032.013c विचित्रै रत्नवद्भिश् च ऋद्ध्या परमया युतैः 02,032.014a राजभिश् च समावृत्तैर् अतीवश्रीसमृद्धिभिः 02,032.014c अशोभत सदो राजन् कौन्तेयस्य महात्मनः 02,032.015a ऋद्ध्या च वरुणं देवं स्पर्धमानो युधिष्ठिरः 02,032.015c षडग्निनाथ यज्ञेन सो ऽयजद् दक्षिणावता 02,032.015e sarvä जनान् सर्वकामैः समृद्धैः समतर्पयत् 02,032.016a अन्नवान् बहुभक्ष्यश् च भुक्तवज्जनसंवृतः 02,032.016c रत्नोपहारकर्मण्यो बभूव स समागमः 02,032.017a इडाज्यहोमाहुतिभिर् मन्त्रशिक्षासमन्वितैः 02,032.017c तस्मिन् हि ततृपुर् देवास् तते यज्ञे महर्षिभिः 02,032.018a यथा देवास् तथा विप्रा दक्षिणान्नमहाधनैः 02,032.018c ततृपुः सर्ववर्णाश् च तस्मिन् यज्ञे मुदान्विताः 02,033.001 वैशंपायन उवाच 02,033.001a ततो ऽभिषेचनीये ऽह्नि ब्राह्मणा राजभिः सह 02,033.001c अन्तर्वेदीं प्रविविशुः सत्कारार्थं महर्षयः 02,033.002a नारदप्रमुखास् तस्याम् अन्तर्वेद्यां महात्मनः 02,033.002c समासीनाः शुशुभिरे सह राजर्षिभिस् तदा 02,033.003a समेता ब्रह्मभवने देवा देवर्षयो यथा 02,033.003c कर्मान्तरम् उपासन्तो जजल्पुर् अमितौजसः 02,033.004a इदम् एवं न चाप्य् एवम् एवम् एतन् न चान्यथा 02,033.004c इत्य् ऊचुर् बहवस् तत्र वितण्डानाः परस्परम् 02,033.005a कृशान् अर्थांस् तथा के चिद् अकृशांस् tatra kurvate 02,033.005c ak­ÓÃæÓ ca k­ÓÃæÓ cakrur हेतुभिः शास्त्रनिश्चितैः 02,033.006a तत्र मेधाविनः के चिद् अर्थम् अन्यैः प्रपूरितम् 02,033.006c विचिक्षिपुर् यथा श्येना नभोगतम् इवामिषम् 02,033.007a के चिद् धर्मार्थसंयुक्ताः कथास् तत्र महाव्रताः 02,033.007c रेमिरे कथयन्तश् च सर्ववेदविदां वराः 02,033.008a सा वेदिर् वेदसंपन्नैर् देवद्विजमहर्षिभिः 02,033.008c आबभासे समाकीर्णा नक्षत्रैर् द्यौर् इवामला 02,033.009a न तस्यां संनिधौ शूद्रः कश् चिद् आसीन् न चाव्रतः 02,033.009c अन्तर्वेद्यां तदा राजन् युधिष्ठिरनिवेशने 02,033.010a तां तु लक्ष्मीवतो लक्ष्मीं तदा यज्ञविधानजाम् 02,033.010c तुतोष नारदः पश्यन् धर्मराजस्य धीमतः 02,033.011a अथ चिन्तां समापेदे स मुनिर् मनुजाधिप 02,033.011c नारदस् तं तदा पश्यन् सर्वक्षत्रसमागमम् 02,033.012a सस्मार च पुरावृत्तां कथां तां भरतर्षभ 02,033.012c अंशावतरणे यासौ ब्रह्मणो भवने ऽभवत् 02,033.013a देवानां संगमं तं तु विज्ञाय कुरुनन्दन 02,033.013c नारदः पुण्डरीकाक्षं सस्मार मनसा हरिम् 02,033.014a साक्षात् स विबुधारिघ्नः क्षत्रे नारायणो विभुः 02,033.014c प्रतिज्ञां पालयन् dhÅmä जातः परपुरंजयः 02,033.015a संदिदेश पुरा यो ऽसौ विबुधान् भूतकृत् स्वयम् 02,033.015c अन्योन्यम् अभिनिघ्नन्तः पुनर् लोकान् अवाप्स्यथ 02,033.016a इति नारायणः शंभुर् bhagavä जगतः प्रभुः 02,033.016c आदिश्य विबुधान् सर्वान् अजायत यदुक्षये 02,033.017a क्षिताव् अन्धकवृष्णीनां वंशे वंशभृतां वरः 02,033.017c परया शुशुभे लक्ष्म्या नक्षत्राणाम् ivo¬urà02,033.018a यस्य बाहुबलं सेन्द्राः सुराः सर्व उपासते 02,033.018c सो ऽयं मानुषवन् नाम हरिर् आस्ते ऽरिमर्दनः 02,033.019a अहो बत महद् भूतं स्वयंभूर् यद् इदं स्वयम् 02,033.019c आदास्यति पुनः क्षत्रम् एवं बलसमन्वितम् 02,033.020a इत्य् एतां नारदश् चिन्तां चिन्तयाम् आस धर्मवित् 02,033.020c हरिं नारायणं ज्ञात्वा यज्ञैर् Ŭyaæ तम् ईश्वरम् 02,033.021a तस्मिन् धर्मविदां श्रेष्ठो धर्मराजस्य धीमतः 02,033.021c महाध्वरे महाबुद्धिस् तस्थौ स बहुमानतः 02,033.021d@018_0000 वैशंपायनः 02,033.021d@018_0001 ततः समुदिता मुख्यैर् गुणैर् गुणवतां वराः 02,033.021d@018_0002 बहवो भावितात्मानः पृथक् पृथग् अरिंदमाः 02,033.021d@018_0003 आत्मकृत्यम् इति ज्ञात्वा päcÃlÃs तत्र सर्वशः 02,033.021d@018_0004 समीयुर् वृष्णयश् चैव तदानीकाग्रहारिणः 02,033.021d@018_0005 सदाराः सजनामात्या वहन्तो रत्नसंचयान् 02,033.021d@018_0006 विकृष्टत्वाच् च देशस्य गुरुभारतया च ते 02,033.021d@018_0007 ययुः प्रमुदिताः पश्चाद् राजभिर् न समं ययुः 02,033.021d@018_0008 बलशेषं समुदितं परिगृह्य समन्ततः 02,033.021d@018_0009 राज्ञां चक्रायुधः शौरिर् अमित्रगणमर्दनः 02,033.021d@018_0010 बलाधिकारे निक्षिप्तं संमान्यानकदुन्दुभिम् 02,033.021d@018_0011 संप्रायाद् यादवश्रेष्ठो यजमाने युधिष्ठिरे 02,033.021d@018_0012 उच्चावचम् उपादाय धर्मराजाय माधवः 02,033.021d@018_0013 धनौघं पुरतः कृत्वा खाण्डवप्रस्थम् आययौ 02,033.021d@018_0014 तत्र यज्ञागतान् सर्वांश् चैद्यवक्रपुरोगमान् 02,033.021d@018_0015 भूमिपालगणान् सर्वान् सप्रभान् इव तोयदान् 02,033.021d@018_0016 मेघकायान् निःश्वसतो यूथपान् इव यूथपः 02,033.021d@018_0017 बलिनः सिंहसंकाशान् महीम् आवृत्य तिष्ठतः 02,033.021d@018_0018 ततो जनौघसंबाधं राजसागरम् अव्ययम् 02,033.021d@018_0019 नादयन् रथघोषेणाभ्युपायान् मधुसूदनः 02,033.021d@018_0020 असूर्यम् इव सूर्येण निवातम् इव वायुना 02,033.021d@018_0021 कृष्णेन समुपेतेन जहर्षे भारतं पुरम् 02,033.021d@018_0022 ब्राह्मणक्षत्रियाणां हि पूजार्थं सर्वधर्मवित् 02,033.021d@018_0023 सहदेवो विशेषज्ञो माद्रीपुत्रः कृतो ऽभवत् 02,033.021d@018_0024 प्रभवन्तं तु भूतानां भास्वन्तम् इव तेजसा 02,033.021d@018_0025 प्रविशन्तं यज्ञभूमिं सितस्यावरजं विभुम् 02,033.021d@018_0026 तेजोराशिम् ऋषिं विप्रम् अदृश्यम् अविजानताम् 02,033.021d@018_0027 वयोधिकानां वृद्धानां मार्गम् आत्मनि तिष्ठताम् 02,033.021d@018_0028 जगतस् तस्थुषश् चैव प्रभवाप्ययम् अच्युतम् 02,033.021d@018_0029 अनन्तम् अन्तं शत्रूणाम् अमित्रगणमर्दनम् 02,033.021d@018_0030 प्रभवं सर्वभूतानाम् आपत्स्व् अभयम् अच्युतम् 02,033.021d@018_0031 भविष्यं भावनं भूतं द्वारवत्याम् अरिंदमम् 02,033.021d@018_0032 स दृष्ट्वा कृष्णम् आयान्तं प्रतिपूज्यामितौजसम् 02,033.021d@018_0033 यथार्हं केशवे वृत्तिं प्रत्यपद्यत पाण्डवः 02,033.021d@018_0034 ज्यैष्ठ्यकानिष्ठ्यसंयोगं संप्रधार्य गुणागुणैः 02,033.021d@018_0035 आरिराधयिषुर् धर्मः पूजयित्वा द्विजोत्तमान् 02,033.021d@018_0036 महद् आदित्यसंकाशम् आसनं च जगत्पतेः 02,033.021d@018_0037 ददौ नासादितं कैश् चित् तस्मिन्न् उपविवेश सः 02,033.022a ततो भीष्मो ऽब्रवीद् राजन् धर्मराजं युधिष्ठिरम् 02,033.022c क्रियताम् अर्हणं राज्ञां यथार्हम् इति भारत 02,033.023a आचार्यम् ऋत्विजं चैव संयुक्तं च युधिष्ठिर 02,033.023c स्नातकं च प्रियं चाहुः षड् अर्घ्यार्हान् नृपं तथा 02,033.024a एतान् अर्हान् अभिगतान् आहुः संवत्सरोषितान् 02,033.024c त इमे कालपूगस्य महतो ऽस्मान् उपागताः 02,033.025a एषाम् एकैकशो राजन्न् अर्घ्यम् आनीयताम् इति 02,033.025c अथ चैषां वरिष्ठाय समर्थायोपनीयताम् 02,033.026 युधिष्ठिर उवाच 02,033.026a कस्मै भवान् मन्यते ऽर्घम् एकस्मै कुरुनन्दन 02,033.026c उपनीयमानं युक्तं च तन् मे ब्रूहि पितामह 02,033.027 वैशंपायन उवाच 02,033.027a ततो भीष्मः शांतनवो बुद्ध्या निश्चित्य भारत 02,033.027c वार्ष्णेयं मन्यते कृष्णम् अर्हणीयतमं भुवि 02,033.028a एष ह्य् एषां समेतानां तेजोबलपराक्रमैः 02,033.028c मध्ये तपन्न् इवाभाति ज्योतिषाम् इव भास्करः 02,033.029a असूर्यम् इव सूर्येण निवातम् इव वायुना 02,033.029c भासितं ह्लादितं चैव कृष्णेनेदं सदो हि नः 02,033.030a तस्मै भीष्माभ्यनुज्ञातः सहदेवः प्रतापवान् 02,033.030c उपजह्रे ऽथ विधिवद् वार्ष्णेयायार्घ्यम् उत्तमम् 02,033.030d*0349_01 गाम् अर्घ्यं मधुपर्कं चाप्य् आनीयापाहरत् तदा 02,033.030d*0349_02 चरणाव् अस्पृशच् छौरेः सहदेवो विशां पते 02,033.030d*0349_03 केशवश् चाप्य् उपाघ्राय मूर्ध्नि शस्त्रभृतां वरः 02,033.030d*0349_04 सहदेवम् अथोवाच कच्चिद् वः कुशलं गृहे 02,033.030d*0350_01 सो ऽपि तं तु तथेत्य् आह सर्वं ननु तवाज्ञया 02,033.030d*0350_02 एतस्मिन्न् अन्तरे राजन्न् इदम् आसीद् अथाद्भुतम् 02,033.030d*0351_01 तां दृष्ट्वा क्षत्रियाः सर्वे पूजां कृष्णस्य भूयसीम् 02,033.030d*0351_02 संप्रेक्ष्यान्योन्यम् आसीना हृदयैस् ताम् अधारयन् 02,033.031a प्रतिजग्राह तत् कृष्णः शास्त्रदृष्टेन कर्मणा 02,033.031c शिशुपालस् तु तां पूजां वासुदेवे न चक्षमे 02,033.032a स उपालभ्य भीष्मं च धर्मराजं च संसदि 02,033.032c अपाक्षिपद् वासुदेवं चेदिराजो महाबलः 02,033.032d*0352_01 तेषाम् आकारभावज्ञः सहदेवो न चक्षमे 02,033.032d*0352_02 मानिनां बलिनां राज्ञां पुरः संदर्शिते पदे 02,033.032d*0352_03 पुष्पवृष्टिर् महत्य् आसीत् सहदेवस्य मूर्धनि 02,033.032d*0352_04 जन्मप्रभृति वृष्णीनां सुनीथः शत्रुर् अब्रवीत् 02,033.032d*0352_05 प्रष्टा वियोनिजो राजा प्रतिवक्ता नदीसुतः 02,033.032d*0352_06 प्रतिग्रहीता गोपालः प्रदाता च वियोनिजः 02,033.032d*0352_07 सदस्या मूकवत् सर्वे आसते ऽत्र किम् उच्यते 02,033.032d*0352_08 इत्य् उक्त्वा स विहस्याशु पाण्डवं पुनर् अब्रवीत् 02,033.032d*0352_09 अतिपश्यसि वा सर्वान् न वा पश्यसि पाण्डव 02,033.032d*0352_10 तिष्ठत्स्व् अन्येषु पूज्येषु गोपम् अर्चितवान् असि 02,033.032d*0352_11 एते चैवोभये तात कार्यस्य तु विनाशके 02,033.032d*0352_12 अतिदृष्टिर् अदृष्टिर् वा तयोः किं त्वं समास्थितः 02,034.001 शिशुपाल उवाच 02,034.001a नायम् अर्हति वार्ष्णेयस् तिष्ठत्स्व् इह महात्मसु 02,034.001c महीपतिषु कौरव्य राजवत् पार्थिवार्हणम् 02,034.002a नायं युक्तः समाचारः पाण्डवेषु महात्मसु 02,034.002c यत् कामात् पुण्डरीकाक्षं पाण्डवार्चितवान् असि 02,034.003a बाला यूयं न जानीध्वं धर्मः सूक्ष्मो हि पाण्डवाः 02,034.003c अयं तत्राभ्यतिक्रान्त आपगेयो ऽल्पदर्शनः 02,034.004a त्वादृशो धर्मयुक्तो हि कुर्वाणः प्रियकाम्यया 02,034.004c भवत्य् अभ्यधिकं भीष्मो लोकेष्व् अवमतः सताम् 02,034.005a कथं ह्य् अराजा दाशार्हो मध्ये सर्वमहीक्षिताम् 02,034.005c अर्हणाम् अर्हति तथा यथा युष्माभिर् अर्चितः 02,034.006a अथ वा मन्यसे कृष्णं स्थविरं भरतर्षभ 02,034.006c वसुदेवे स्थिते वृद्धे कथम् अर्हति तत्सुतः 02,034.007a अथ वा वासुदेवो ऽपि प्रियकामो ऽनुवृत्तवान् 02,034.007c द्रुपदे तिष्ठति कथं माधवो ऽर्हति पूजनम् 02,034.008a आचार्यं मन्यसे कृष्णम् अथ वा कुरुपुंगव 02,034.008c द्रोणे तिष्ठति वार्ष्णेयं कस्माद् अर्चितवान् असि 02,034.009a ऋत्विजं मन्यसे कृष्णम् अथ वा कुरुनन्दन 02,034.009c द्वैपायने स्थिते विप्रे कथं कृष्णो ऽर्चितस् त्वया 02,034.009d@019_0001 भीष्मे शांतनवे राजन् स्थिते पुरुषसत्तमे 02,034.009d@019_0002 स्वच्छन्दमृत्युके राजन् कथं कृष्णो ऽर्चितस् त्वया 02,034.009d@019_0003 अश्वत्थाम्नि स्थिते वीरे सर्वशास्त्रविशारदे 02,034.009d@019_0004 कथं कृष्णस् त्वया राजन्न् अर्चितः कुरुनन्दन 02,034.009d@019_0005 दुर्योधने च राजेन्द्रे स्थिते पुरुषसत्तमे 02,034.009d@019_0006 कृपे च भारताचार्ये कथं कृष्णस् त्वयार्चितः 02,034.009d@019_0007 द्रुमं किंपुरुषाचार्यम् अतिक्रम्य तथार्चितः 02,034.009d@019_0008 भीष्मके च दुराधर्षे पाण्ड्ये च कृतलक्षणे 02,034.009d@019_0009 नृपे च रुक्मिणि श्रेष्ठे एकलव्ये तथैव च 02,034.009d@019_0010 शल्ये मद्राधिपे चैव कथं कृष्णो ऽर्चितस् त्वया 02,034.009d@019_0011 अयं च सर्वराज्ञां यो बलश्लाघी महारथः 02,034.009d@019_0012 जामदग्न्यस्य दयितः शिष्यो विप्रस्य भारत 02,034.009d@019_0013 येनात्मबलम् आश्रित्य राजानो युधि निर्जिताः 02,034.009d@019_0014 तं च कर्णम् अतिक्रम्य कथं कृष्णो ऽर्चितस् त्वया 02,034.009d@020_0001 भीष्मे शांतनवे राजन् स्थिते पुरुषसत्तमे 02,034.009d@020_0002 स्वच्छन्दमृत्युके तस्मिन् कथं कृष्णो ऽर्चितस् त्वया 02,034.009d@020_0003 कृपे च भारताचार्ये कथं कृष्णो ऽर्चितस् त्वया 02,034.009d@020_0004 अश्वत्थाम्नि स्थिते वीरे सर्वशस्त्रविशारदे 02,034.009d@020_0005 कथं कृष्णस् त्वया राजन्न् अर्चितो यदुनन्दनः 02,034.009d@020_0006 द्रुमे किंपुरुषाचार्ये कथं कृष्णस् त्वयार्चितः 02,034.009d@020_0007 अयं पार्थाद् अनवमो धनुर्वेदे पराक्रमे 02,034.009d@020_0008 एकलव्ये स्थिते राजन् कथं कृष्णस् त्वयार्चितः 02,034.009d@020_0009 भगदत्ते महावीर्ये जयत्सेने च मागधे 02,034.009d@020_0010 कालिङ्गे च स्थिते राजन् कथं कृष्णस् त्वयार्चितः 02,034.009d@020_0011 पूर्वदेशाधिपे वीरे कौसलेन्द्रे बृहद्बले 02,034.009d@020_0012 विराटे च स्थिते वीरे कथं कृष्णो ऽर्चितस् त्वया 02,034.009d@020_0013 भीष्मके च दुराधर्षे पाण्ड्ये च कृतधन्वनि 02,034.009d@020_0014 नृपे रुक्मिणि च श्रेष्ठे दन्तवक्रे च पार्थिवे 02,034.009d@020_0015 शल्ये मद्राधिपे चैव कथं कृष्णस् त्वयार्चितः 02,034.009d@020_0016 surëÂrÃdhipatau वीरे मालवे च स्थिते नृपे 02,034.009d@020_0017 कृतक्षणे च वैदेहे कथं कृष्णस् त्वयार्चितः 02,034.009d@020_0018 अयं च सर्वराज्ञां यो बलश्लाघी महारथः 02,034.009d@020_0019 जामदग्न्यस्य दयितः शिष्यो विप्रस्य भारत 02,034.009d@020_0020 येनात्मबलम् आश्रित्य जरासंधो युधा जितः 02,034.009d@020_0021 तं कर्णं समतिक्रम्य कथं कृष्णस् त्वयार्चितः 02,034.009d@020_0022 विन्दानुविन्दाव् आवन्त्यौ काम्भोजं च सुदक्षिणम् 02,034.009d@020_0023 स्थिते साल्वे च राजेन्द्रे कथं कृष्णो ऽर्चितस् त्वया 02,034.009d@020_0024 अस्मिन् पार्थसखे राजन् गन्धर्वाणां महीपतौ 02,034.009d@020_0025 स्थिते चित्ररथे वीरे कथं कृष्णस् त्वयार्चितः 02,034.009d@020_0026 बाह्लीकं स्थविरं वीरं कौरवाणां महारथम् 02,034.009d@020_0027 सौमदत्तिं महावीर्यं सोमदत्तं महारथम् 02,034.009d@020_0028 शकुनिं सौबलं चैव सिन्धुराजं महाबलम् 02,034.009d@020_0029 एतान् अवमतान् कृत्वा कथं कृष्णो ऽर्चितस् त्वया 02,034.010a नैव ऋत्विङ् न चाचार्यो न राजा मधुसूदनः 02,034.010b*0353_01 न स्नातको न जामाता कथं कृष्णो ऽर्चितस् त्वया 02,034.010c अर्चितश् च कुरुश्रेष्ठ किम् अन्यत् प्रियकाम्यया 02,034.011a अथ वाप्य् अर्चनीयो ऽयं युष्माकं मधुसूदनः 02,034.011c किं राजभिर् इहानीतैर् अवमानाय भारत 02,034.012a वयं तु न भयाद् अस्य कौन्तेयस्य महात्मनः 02,034.012c प्रयच्छामः करान् सर्वे न लोभान् न च सान्त्वनात् 02,034.013a अस्य धर्मप्रवृत्तस्य पार्थिवत्वं चिकीर्षतः 02,034.013c करान् अस्मै प्रयच्छामः सो ऽयम् अस्मान् न मन्यते 02,034.014a किम् अन्यद् अवमानाद् धि यद् इमं राजसंसदि 02,034.014c अप्राप्तलक्षणं कृष्णम् अर्घ्येणार्चितवान् असि 02,034.015a अकस्माद् धर्मपुत्रस्य धर्मात्मेति यशो गतम् 02,034.015c को हि धर्मच्युते पूजाम् एवं युक्तां प्रयोजयेत् 02,034.015e यो ऽयं वृष्णिकुले जातो राजानं हतवान् पुरा 02,034.015f*0354_01 जरासंधं महात्मानम् अन्यायेन दुरात्मवान् 02,034.016a अद्य धर्मात्मता चैव व्यपकृष्टा युधिष्ठिरात् 02,034.016c कृपणत्वं निविष्टं च कृष्णे ऽर्घ्यस्य निवेदनात् 02,034.017a यदि भीताश् च कौन्तेयाः कृपणाश् च तपस्विनः 02,034.017b*0355_01 राज्ञां तु मध्ये पूजां ते कृतवन्तो गरीयसीम् 02,034.017c ननु त्वयापि बोद्धव्यं यां पूजां माधवो ऽर्हति 02,034.018a अथ वा कृपणैर् एताम् उपनीतां जनार्दन 02,034.018c पूजाम् अनर्हः कस्मात् त्वम् अभ्यनुज्ञातवान् असि 02,034.019a अयुक्ताम् आत्मनः पूजां त्वं पुनर् बहु मन्यसे 02,034.019c हविषः प्राप्य निष्यन्दं प्राशितुं श्वेव निर्जने 02,034.020a न त्व् अयं पार्थिवेन्द्राणाम् अवमानः प्रयुज्यते 02,034.020c त्वाम् एव कुरवो व्यक्तं प्रलम्भन्ते जनार्दन 02,034.021a क्लीबे दारक्रिया यादृग् अन्धे वा रूपदर्शनम् 02,034.021c अराज्ञो राजवत् पूजा तथा ते मधुसूदन 02,034.022a दृष्टो युधिष्ठिरो राजा दृष्टो भीष्मश् च यादृशः 02,034.022c वासुदेवो ऽप्य् अयं दृष्टः सर्वम् एतद् यथातथम् 02,034.023a इत्य् उक्त्वा शिशुपालस् तान् उत्थाय परमासनात् 02,034.023c निर्ययौ सदसस् तस्मात् सहितो राजभिस् तदा 02,035.001 वैशंपायन उवाच 02,035.001a ततो युधिष्ठिरो राजा शिशुपालम् उपाद्रवत् 02,035.001c उवाच चैनं मधुरं सान्त्वपूर्वम् इदं वचः 02,035.002a नेदं युक्तं महीपाल यादृशं वै त्वम् उक्तवान् 02,035.002c अधर्मश् च परो राजन् पारुष्यं च निरर्थकम् 02,035.003a न हि धर्मं परं जातु नावबुध्येत पार्थिव 02,035.003c भीष्मः शांतनवस् त्व् एनं मावमंस्था अतो ऽन्यथा 02,035.004a पश्य चेमान् महीपालांस् त्वत्तो वृद्धतमान् बहून् 02,035.004c मृष्यन्ते चार्हणां कृष्णे तद्वत् त्वं क्षन्तुम् अर्हसि 02,035.005a वेद तत्त्वेन कृष्णं हि भीष्मश् चेदिपते भृशम् 02,035.005c न ह्य् एनं त्वं तथा वेत्थ यथैनं वेद कौरवः 02,035.006 भीष्म उवाच 02,035.006a नास्मा अनुनयो देयो नायम् अर्हति सान्त्वनम् 02,035.006c लोकवृद्धतमे कृष्णे यो ऽर्हणां नानुमन्यते 02,035.007a क्षत्रियः क्षत्रियं जित्वा रणे रणकृतां वरः 02,035.007c यो मुञ्चति वशे कृत्वा गुरुर् भवति तस्य सः 02,035.008a अस्यां च समितौ राज्ञाम् एकम् अप्य् अजितं युधि 02,035.008c न पश्यामि महीपालं सात्वतीपुत्रतेजसा 02,035.009a न हि केवलम् अस्माकम् अयम् अर्च्यतमो ऽच्युतः 02,035.009c त्रयाणाम् अपि लोकानाम् अर्चनीयो जनार्दनः 02,035.010a कृष्णेन हि जिता युद्धे बहवः क्षत्रियर्षभाः 02,035.010c जगत् सर्वं च वार्ष्णेये निखिलेन प्रतिष्ठितम् 02,035.011a तस्मात् सत्स्व् अपि वृद्धेषु कृष्णम् अर्चाम नेतरान् 02,035.011c एवं वक्तुं न चार्हस् त्वं मा भूत् ते बुद्धिर् Åd­ÓÅ 02,035.012a ज्ञानवृद्धा मया राजन् बहवः पर्युपासिताः 02,035.012b*0356_01 यस्य राजन् प्रभावज्ञाः पुरा सर्वे च रक्षिताः 02,035.012c तेषां कथयतां शौरेर् अहं गुणवतो गुणान् 02,035.012e समागतानाम् अश्रौषं बहून् बहुमतान् सताम् 02,035.013a कर्माण्य् अपि च यान्य् अस्य जन्मप्रभृति धीमतः 02,035.013c बहुशः कथ्यमानानि नरैर् भूयः श्रुतानि मे 02,035.014a न केवलं वयं कामाच् चेदिराज जनार्दनम् 02,035.014c न संबन्धं पुरस्कृत्य कृतार्थं वा कथं चन 02,035.015a अर्चामहे ऽर्चितं सद्भिर् भुवि भौमसुखावहम् 02,035.015c यशः शौर्यं जयं चास्य विज्ञायार्चां प्रयुज्महे 02,035.016a न हि कश् चिद् इहास्माभिः सुबालो ऽप्य् अपरीक्षितः 02,035.016c गुणैर् वृद्धान् अतिक्रम्य हरिर् अर्च्यतमो मतः 02,035.017a ज्ञानवृद्धो द्विजातीनां क्षत्रियाणां बलाधिकः 02,035.017b*0357_01 वैश्यानां dhÃnyadhanavä शूद्राणाम् एव जन्मतः 02,035.017c पूज्ये ताव् इह गोविन्दे हेतू द्वाव् अपि संस्थितौ 02,035.018a वेदवेदाङ्गविज्ञानं बलं चाप्य् अमितं तथा 02,035.018c नृणां हि लोके कस्यास्ति विशिष्टं केशवाद् ऋते 02,035.019a दानं दाक्ष्यं श्रुतं शौर्यं ह्रीः कीर्तिर् बुद्धिर् उत्तमा 02,035.019c संनतिः श्रीर् धृतिस् तुष्टिः पुष्टिश् च नियताच्युते 02,035.020a तम् इमं सर्वसंपन्नम् आचार्यं पितरं गुरुम् 02,035.020c अर्च्यम् अर्चितम् अर्चार्हं सर्वे संमन्तुम् अर्हथ 02,035.021a ऋत्विग् गुरुर् विवाह्यश् च स्नातको नृपतिः प्रियः 02,035.021c सर्वम् एतद् धृषीकेशे तस्माद् अभ्यर्चितो ऽच्युतः 02,035.022a कृष्ण एव हि लोकानाम् उत्पत्तिर् अपि चाप्ययः 02,035.022c कृष्णस्य हि कृते भूतम् इदं विश्वं समर्पितम् 02,035.023a एष प्रकृतिर् अव्यक्ता कर्ता चैव सनातनः 02,035.023c परश् च सर्वभूतेभ्यस् तस्माद् वृद्धतमो ऽच्युतः 02,035.024a बुद्धिर् मनो महान् वायुस् तेजो ऽम्भः खं मही च या 02,035.024c चतुर्विधं च यद् भूतं सर्वं कृष्णे प्रतिष्ठितम् 02,035.025a आदित्यश् चन्द्रमाश् चैव नक्षत्राणि ग्रहाश् च ये 02,035.025c दिशश् चोपदिशश् चैव सर्वं कृष्णे प्रतिष्ठितम् 02,035.025d*0358_01 अग्निहोत्रमुखा वेदा गायत्री छन्दसां मुखम् 02,035.025d*0358_02 राजा मुखं मनुष्याणां नदीनां सागरो मुखम् 02,035.025d*0358_03 नक्षत्राणां मुखं चन्द्र आदित्यस् तेजसां मुखम् 02,035.025d*0358_04 पर्वतानां मुखं मेरुर् गरुडः पततां मुखम् 02,035.025d*0358_05 ऊर्ध्वं तिर्यग् अधश् चैव यावती जगतो गतिः 02,035.025d*0358_06 सदेवकेषु लोकेषु भगवान् केशवो मुखम् 02,035.025d*0359_01 एष रुद्रश् च सर्वात्मा ब्रह्मा चैष सनातनः 02,035.025d*0359_02 अक्षरः क्षररूपेण मानुषत्वम् उपागतः 02,035.026a अयं तु पुरुषो बालः शिशुपालो न बुध्यते 02,035.026c सर्वत्र सर्वदा कृष्णं तस्माद् एवं prabhëate 02,035.027a यो हि धर्मं विचिनुयाद् उत्कृष्टं मतिमान् नरः 02,035.027c स वै पश्येद् यथाधर्मं न तथा cedirì अयम् 02,035.028a सवृद्धबालेष्व् अथ वा पार्थिवेषु महात्मसु 02,035.028c को नार्हं मन्यते कृष्णं को वाप्य् एनं न पूजयेत् 02,035.029a अथेमां दुष्कृतां पूजां शिशुपालो व्यवस्यति 02,035.029c दुष्कृतायां यथान्यायं तथायं कर्तुम् अर्हति 02,035.029d@021_0000 वैशंपायनः 02,035.029d@021_0001 एवम् उक्ते तु गाङ्गेये शिशुपालश् चुकोप ह 02,035.029d@021_0002 सहदेवः 02,035.029d@021_0002 क्रुद्धं सुनीथं दृष्ट्वाथ सहदेवो ऽब्रवीत् तदा 02,035.029d@021_0003 नीतिपूर्वम् इदं सर्वं चेदिराज मया कृतम् 02,035.029d@021_0004 न मे विमतिर् अस्तीह कारणं चात्र मे Ó­ïu 02,035.029d@021_0005 स पार्थिवानां सर्वेषां गुरुः कृष्णो बलेन वै 02,035.029d@021_0006 तस्माद् अभ्यर्चितो ऽर्घ्यार्हः सर्वे संमन्तुम् अर्हथ 02,035.029d@021_0007 यो वा न सहते राज्ञां कश् चित् सबलवाहनः 02,035.029d@021_0008 क्षिप्रं युद्धाय निर्यातु शक्तश् चेद् अत्र मे युधि 02,035.029d@021_0009 तस्य मूर्ध्नि सुसंन्यस्तं राज्ञः सव्यं पदं मया 02,035.029d@021_0010 एवम् उक्तो मया हेतुर् उत्तरं प्रब्रवीतु मे 02,035.029d@021_0010 वैशंपायनः 02,035.029d@021_0011 ततो न व्याजहारैषां कश् चिद् बुद्धिमतां सताम् 02,035.029d@021_0012 मानिनां बलिनां राज्ञां मध्ये संदर्शिते पदे 02,035.029d@021_0013 पुष्पवृष्टिर् महत्य् आसीत् सहदेवस्य मूर्धनि 02,035.029d@021_0014 एवम् उक्ते सुनीथस्य सहदेवेन केशवे 02,035.029d@021_0015 स्वभावरक्ते नयने भूयो रक्ते बभूवतुः 02,035.029d@021_0016 तस्य कोपं समुद्भूतं ज्ञात्वा भीष्मः प्रतापवान् 02,035.029d@021_0017 आचचक्षे पुनस् तस्मै कृष्णस्यैवोत्तमान् गुणान् 02,035.029d@021_0018 स सुनीथं समामन्त्र्य तांश् च सर्वान् महीक्षितः 02,035.029d@021_0019 उवाच वदतां श्रेष्ठ इदं मतिमतां वरः 02,035.029d@021_0020 सहदेवेन राजानो यद् उक्तं केशवं प्रति 02,035.029d@021_0021 वैशंपायनः 02,035.029d@021_0021 तत् तथेति विजानीध्वं भूयश् चात्र निबोधत 02,035.029d@021_0022 ततो भीष्मस्य तच् छ्रुत्वा वचः काले युधिष्ठिरः 02,035.029d@021_0023 उवाच मतिमान् भीष्मं ततः कौरवनन्दनः 02,035.029d@021_0024 विस्तरेणास्य देवस्य कर्माणीच्छामि सर्वशः 02,035.029d@021_0025 श्रोतुं भगवतस् तानि प्रब्रवीहि पितामह 02,035.029d@021_0026 कर्मणाम् आनुपूर्व्यं च प्रादुर्भावांश् च मे विभोः 02,035.029d@021_0027 वैशंपायनः 02,035.029d@021_0027 यथा च प्रकृतिः कृष्णे तन् मे ब्रूहि पितामह 02,035.029d@021_0028 एवम् उक्तस् तदा भीष्मः प्रोवाच पुरुषर्षभम् 02,035.029d@021_0029 युधिष्ठिरम् अमित्रघ्नं तस्मिन् क्षत्रसमागमे 02,035.029d@021_0030 समक्षं वासुदेवस्य देवस्येव शतक्रतोः 02,035.029d@021_0031 कर्माण्य् असुकराण्य् अन्यैर् आचचक्षे जनाधिप 02,035.029d@021_0032 शृण्वतां पार्थिवानां च धर्मराजस्य चान्तिके 02,035.029d@021_0033 इदं मतिमतां श्रेष्ठः कृष्णं प्रति विशां पते 02,035.029d@021_0034 साम्नैवामन्त्र्य राजेन्द्रं चेदिराजम् अरिंदमम् 02,035.029d@021_0035 भीमकर्मा ततो भीष्मो भूयः स इदम् अब्रवीत् 02,035.029d@021_0036 भीष्मः 02,035.029d@021_0036 कुरूणां चापि राजानं युधिष्ठिरम् उवाच ह 02,035.029d@021_0037 वर्तमानाम् अतीतां च शृणु राजन् युधिष्ठिर 02,035.029d@021_0038 ईश्वरस्योत्तमस्यैनां कर्मणां गहनां गतिम् 02,035.029d@021_0039 अव्यक्तो व्यक्तलिङ्गस्थो य एष भगवान् प्रभुः 02,035.029d@021_0040 पुरा नारायणो देवः स्वयंभूः प्रपितामहः 02,035.029d@021_0041 सहस्रशीर्षः पुरुषो ध्रुवो ऽव्यक्तः सनातनः 02,035.029d@021_0042 सहस्राक्षः सहस्रास्यः सहस्रचरणो विभुः 02,035.029d@021_0043 सहस्रबाहुः साहस्रो देवो नामसहस्रवान् 02,035.029d@021_0044 सहस्रमुकुटो देवो विश्वरूपो महाद्युतिः 02,035.029d@021_0045 अनेकवर्णो देवादिर् अव्यक्ताद् वै परे स्थितः 02,035.029d@021_0046 असृजत् सलिलं पूर्वं स च नारायणः प्रभुः 02,035.029d@021_0047 ततस् तु भगवांस् तोये ब्रह्माणम् असृजत् स्वयम् 02,035.029d@021_0048 ब्रह्मा चतुर्मुखो लोकान् सर्वांस् तान् असृजत् स्वयम् 02,035.029d@021_0049 आदिकाले पुरा ह्य् एवं सर्वलोकस्य चोद्भवः 02,035.029d@021_0050 पुराथ प्रलये प्राप्ते नष्टे स्थावरजङ्गमे 02,035.029d@021_0051 ब्रह्मादिषु प्रलीनेषु नष्टे लोके चराचरे 02,035.029d@021_0052 आभूतसंप्लवे प्राप्ते प्रलीने प्रकृतौ महान् 02,035.029d@021_0053 एकस् तिष्ठति सर्वात्मा स तु नारायणः प्रभुः 02,035.029d@021_0054 नारायणस्य चाङ्गानि सर्वदैवानि भारत 02,035.029d@021_0055 शिरस् तस्य दिवं राजन् नाभिः खं चरणौ मही 02,035.029d@021_0056 अश्विनौ कर्णयोर् देवौ चक्षुषी शशिभास्करौ 02,035.029d@021_0057 इन्द्रवैश्वानरौ देवौ मुखं तस्य महात्मनः 02,035.029d@021_0058 अन्यानि सर्वदैवानि तस्याङ्गानि महात्मनः 02,035.029d@021_0059 सर्वं व्याप्य हरिस् तस्थौ सूत्रं मणिगणान् इव 02,035.029d@021_0060 आभूतसंप्लवान्ते ऽथ दृष्ट्वा सर्वं तमोन्वितम् 02,035.029d@021_0061 नारायणो महायोगी सर्वज्ञः परमात्मवान् 02,035.029d@021_0062 ब्रह्मभूतस् तदात्मानं ब्रह्माणम् असृजत् स्वयम् 02,035.029d@021_0063 सो ऽध्यक्षः सर्वभूतानां प्रभूतः प्रभवो ऽच्युतः 02,035.029d@021_0064 सनत्कुमारं रुद्रं च मनुं चैव तपोधनान् 02,035.029d@021_0065 सर्वम् एवासृजद् ब्रह्मा ततो लोकान् प्रजास् तथा 02,035.029d@021_0066 तेन तद् व्यसृजत् तत्र प्राप्ते काले युधिष्ठिर 02,035.029d@021_0067 तेभ्यो ऽभवन् महात्मभ्यो बहुधा ब्रह्म शाश्वतम् 02,035.029d@021_0068 कल्पानां बहुकोट्यश् च समतीता हि भारत 02,035.029d@021_0069 आभूतसंप्लवाश् चैव बहुकोट्यो ऽतिचक्रमुः 02,035.029d@021_0070 मन्वन्तरयुगे ऽजस्रं संकल्पा भूतसंप्लवाः 02,035.029d@021_0071 चक्रवत् परिवर्तन्ते सर्वं विष्णुमयं जगत् 02,035.029d@021_0072 सृष्ट्वा चतुर्मुखं देवं देवो नारायणः प्रभुः 02,035.029d@021_0073 स लोकानां हितार्थाय क्षीरोदे वसति प्रभुः 02,035.029d@021_0074 ब्रह्मा तु सर्वभूतानां लोकस्य च पितामहः 02,035.029d@021_0075 भीष्मः 02,035.029d@021_0075 ततो नारायणो देवः सर्वस्य प्रपितामहः 02,035.029d@021_0076 अव्यक्तो व्यक्तलिङ्गस्थो य एष भगवान् प्रभुः 02,035.029d@021_0077 नारायणो जगच् चक्रे प्रभवाप्ययसंहितः 02,035.029d@021_0078 एष नारायणो भूत्वा हरिर् आसीद् युधिष्ठिर 02,035.029d@021_0079 ब्रह्माणं शशिसूर्यौ च धर्मं चैवासृजत् स्वयम् 02,035.029d@021_0080 बहुशः सर्वभूतात्मा प्रादुर्भवति कार्यतः 02,035.029d@021_0081 प्रादुर्भावांस् तु वक्ष्यामि दिव्यान् देवगणैर् युतान् 02,035.029d@021_0082 सुप्त्वा युगसहस्रं स प्रादुर्भवति कार्यवान् 02,035.029d@021_0083 पूर्णे युगसहस्रे ऽथ देवदेवो जगत्पतिः 02,035.029d@021_0084 ब्रह्माणं कपिलं चैव परमेष्ठिं तथैव च 02,035.029d@021_0085 देवान् sapta­«ÅæÓ caiva शंकरं च महायशाः 02,035.029d@021_0086 सनत्कुमारं भगवान् मनुं चैव प्रजापतिम् 02,035.029d@021_0087 पुरा चक्रे ऽथ देवादिः प्रदीप्ताग्निसमप्रभः 02,035.029d@021_0088 येन चार्णवमध्यस्थौ नष्टे स्थावरजङ्गमे 02,035.029d@021_0089 नष्टदेवासुरनरे प्रणष्टोरगराक्षसे 02,035.029d@021_0090 योद्धुकामौ सुदुर्धर्षौ भ्रातरौ मधुकैटभौ 02,035.029d@021_0091 हतौ प्रभवता तेन तयोर् दत्त्वा वृतं वरम् 02,035.029d@021_0092 भूमिं बद्ध्वा कृतौ पूर्वं मृन्मयौ द्वौ महासुरौ 02,035.029d@021_0093 कर्णस्रोतोद्भवौ तौ तु विष्णोस् तस्य महात्मनः 02,035.029d@021_0094 महार्णवे प्रस्वपतः शैलराजसमौ स्थितौ 02,035.029d@021_0095 तौ विवेश स्वयं वायुर् ब्रह्मणा साधु चोदितः 02,035.029d@021_0096 तौ दिवं छादयित्वा तु ववृधाते महासुरौ 02,035.029d@021_0097 वायुप्राणौ तु तौ दृष्ट्वा ब्रह्मा पर्यामृशच् छनैः 02,035.029d@021_0098 एकं मृदुतरं विद्धि कठिनं विद्धि चापरम् 02,035.029d@021_0099 नामनी तु तयोश् चक्रे स विभुः सलिलोद्भवः 02,035.029d@021_0100 मृदुस् त्व् अयं मधुर् नाम कठिनः कैटभः स्वयम् 02,035.029d@021_0101 तौ दैत्यौ कृतनामानौ चेरतुर् बलगर्वितौ 02,035.029d@021_0102 तौ पुराथ दिवं सर्वां प्राप्तौ राजन् महासुरौ 02,035.029d@021_0103 प्रच्छाद्याथ दिवं सर्वां चेरतुर् मधुकैटभौ 02,035.029d@021_0104 सर्वम् एकार्णवं लोकं योद्धुकामौ सुनिर्भयौ 02,035.029d@021_0105 तौ गताव् असुरौ दृष्ट्वा ब्रह्मा लोकपितामहः 02,035.029d@021_0106 एकार्णवाम्बुनिचये तत्रैवान्तरधीयत 02,035.029d@021_0107 स पद्मे पद्मनाभस्य नाभिदेशात् समुत्थिते 02,035.029d@021_0108 आसीद् आदौ स्वयं जन्म तत् पङ्कजम् अपङ्कजम् 02,035.029d@021_0109 पूजयाम् आस वसतिं ब्रह्मा लोकपितामहः 02,035.029d@021_0110 ताव् उभौ जलगर्भस्थौ नारायणचतुर्मुखौ 02,035.029d@021_0111 बहून् वर्षायुतान् अप्सु शयानौ न चकम्पतुः 02,035.029d@021_0112 अथ दीर्घस्य कालस्य ताव् उभौ मधुकैटभौ 02,035.029d@021_0113 आजग्मतुस् तम् उद्देशं यत्र ब्रह्मा व्यवस्थितः 02,035.029d@021_0114 तौ दृष्ट्वा लोकनाथस् तु कोपात् संरक्तलोचनः 02,035.029d@021_0115 उत्पपाताथ शयनात् पद्मनाभो महाद्युतिः 02,035.029d@021_0116 तद् युद्धम् अभवद् घोरं तयोस् तस्य च वै तदा 02,035.029d@021_0117 एकार्णवे तदा घोरे त्रैलोक्ये जलतां गते 02,035.029d@021_0118 तद् अभूत् तुमुलं युद्धं वर्षसंघान् सहस्रशः 02,035.029d@021_0119 न च ताव् असुरौ युद्धे तदा श्रमम् अवापतुः 02,035.029d@021_0120 अथ दीर्घस्य कालस्य तौ दैत्यौ युद्धदुर्मदौ 02,035.029d@021_0121 ऊचतुः प्रीतमनसौ देवं नारायणं प्रभुम् 02,035.029d@021_0122 प्रीतौ स्वस् तव युद्धेन श्लाघ्यस् त्वं मृत्युर् आवयोः 02,035.029d@021_0123 आवां जहि न यत्रोर्वी सलिलेन परिप्लुता 02,035.029d@021_0124 हतौ च तव पुत्रत्वं प्राप्नुयाव सुरोत्तम 02,035.029d@021_0125 यो ह्य् आवां युधि निर्जेता तस्यावां विहितौ सुतौ 02,035.029d@021_0126 तयोः स वचनं श्रुत्वा तदा नारायणः प्रभुः 02,035.029d@021_0127 तौ प्रगृह्य मृधे दैत्यौ दोर्भ्यां तौ samapŬayat 02,035.029d@021_0128 ऊरुभ्यां निधनं चक्रे ताव् उभौ मधुकैटभौ 02,035.029d@021_0129 तौ हतौ चाप्लुतौ तोये वपुर्भ्याम् एकतां गतौ 02,035.029d@021_0130 मेदो मुमुचतुर् दैत्यौ मथ्यमानौ जलोर्मिभिः 02,035.029d@021_0131 मेदसा तज् जलं व्याप्तं ताभ्याम् अन्तर्दधे तदा 02,035.029d@021_0132 नारायणश् च भगवान् असृजद् विविधाः प्रजाः 02,035.029d@021_0133 दैत्ययोर् मेदसा छन्ना सर्वा राजन् वसुंधरा 02,035.029d@021_0134 तदा प्रभृति कौन्तेय मेदिनीति स्मृता मही 02,035.029d@021_0135 प्रभावात् पद्मनाभस्य शाश्वती च कृता नृणाम् 02,035.029d@021_0135 भीष्मः 02,035.029d@021_0136 प्रादुर्भावसहस्राणि समतीतान्य् अनेकशः 02,035.029d@021_0137 यथाशक्ति तु वक्ष्यामि शृणु तान् कुरुनन्दन 02,035.029d@021_0138 पुरा कमलनाभस्य स्वपतः सागराम्भसि 02,035.029d@021_0139 पुष्करे यत्र संभूता देवा ऋषिगणैः सह 02,035.029d@021_0140 एष पौष्करिको नाम प्रादुर्भावः प्रकीर्तितः 02,035.029d@021_0141 पुराणः कथ्यते यत्र वेदश्रुतिसमाहितः 02,035.029d@021_0142 वाराहस् तु श्रुतिमुखः प्रादुर्भावो महात्मनः 02,035.029d@021_0143 यत्र विष्णुः सुरश्रेष्ठो वाराहं रूपम् आस्थितः 02,035.029d@021_0144 उज्जहार महीं तोयात् सशैलवनकाननाम् 02,035.029d@021_0145 वेदपादो यूपदंष्ट्रः क्रतुदन्तश् चितीमुखः 02,035.029d@021_0146 अग्निजिह्वो दर्भरोमा ब्रह्मशीर्षो महातपाः 02,035.029d@021_0147 अहोरात्रेक्षणो दिव्यो वेदाङ्गः श्रुतिभूषणः 02,035.029d@021_0148 आज्यनासः स्नुवतुण्डः सामघोषस्वनो महान् 02,035.029d@021_0149 धर्मसत्यमयः श्रीमान् कर्मविक्रमसत्कृतः 02,035.029d@021_0150 प्रायश्चित्तमयो धीरः पशुजानुर् महावृषः 02,035.029d@021_0151 उद्गातृहोमलिङ्गो ऽसौ पशुबीजमहौषधिः 02,035.029d@021_0152 बाह्यान्तरात्मा मन्त्रास्थिविकृतः सौम्यदर्शनः 02,035.029d@021_0153 वेदस्कन्धो हविर्गन्धो हव्यकव्यादिवेगवान् 02,035.029d@021_0154 प्राग्वंशकायो द्युतिमान् नानादीक्षाभिर् आचितः 02,035.029d@021_0155 दक्षिणाहृदयो योगी महासत्रमयो महान् 02,035.029d@021_0156 उपाकर्मोष्ठरुचकः प्रवर्ग्यावर्तभूषणः 02,035.029d@021_0157 छायापत्नीसहायो वै मणिशृङ्ग इवोच्छ्रितः 02,035.029d@021_0158 एवं यज्ञवराहो वै भूत्वा विष्णुः सनातनः 02,035.029d@021_0159 महीं सागरपर्यन्तां सशैलवनकाननाम् 02,035.029d@021_0160 एकार्णवजले भ्रष्टाम् एकार्णवगतः प्रभुः 02,035.029d@021_0161 मज्जितां सलिले तस्मिन् स्वदेवीं पृथिवीं तदा 02,035.029d@021_0162 उज्जहार विषाणेन मार्कण्डेयस्य पश्यतः 02,035.029d@021_0163 शृङ्गेणेमां समुद्धृत्य लोकानां हितकाम्यया 02,035.029d@021_0164 सहस्रशीर्षो देवेशो निर्ममे जगतीं प्रभुः 02,035.029d@021_0165 एवं यज्ञवराहेण भूतभव्यभवात्मना 02,035.029d@021_0166 उद्धृता पृथिवी देवी सागराम्बुधरा पुरा 02,035.029d@021_0167 निहता दानवाः सर्वे देवदेवेन विष्णुना 02,035.029d@021_0168 वाराहः कथितो ह्य् एष नारसिंहम् अथो Ó­ïu 02,035.029d@021_0169 यत्र भूत्वा मृगेन्द्रेण हिरण्यकशिपुर् हतः 02,035.029d@021_0169 भीष्मः 02,035.029d@021_0170 दैत्येन्द्रो बलवान् राजन् सुरारिर् बलगर्वितः 02,035.029d@021_0171 हिरण्यकशिपुर् नाम आसीत् त्रैलोक्यकण्टकः 02,035.029d@021_0172 दैत्यानाम् आदिपुरुषो वीर्यवान् धृतिमान् बली 02,035.029d@021_0173 स प्रविश्य वनं राजंश् चकार तप उत्तमम् 02,035.029d@021_0174 दश वर्षसहस्राणि शतानि दश पञ्च च 02,035.029d@021_0175 जपोपवासस् तस्यासीत् स्थाणुर् मौनव्रतो दृढः 02,035.029d@021_0176 ततो दमशमाभ्यां च ब्रह्मचर्येण चानघ 02,035.029d@021_0177 ब्रह्मा प्रीतमनास् तस्य तपसा नियमेन च 02,035.029d@021_0178 ततः स्वयंभूर् भगवान् स्वयम् आगम्य भूपते 02,035.029d@021_0179 विमानेनार्कवर्णेन हंसयुक्तेन भास्वता 02,035.029d@021_0180 आदित्यैर् वसुभिः साध्यैर् मरुद्भिर् दैवतैः सह 02,035.029d@021_0181 रद्रैर् विश्वसहायैश् च यक्षराक्षसकिंनरैः 02,035.029d@021_0182 दिशाभिर् विदिशाभिश् च नदीभिः सागरैस् तथा 02,035.029d@021_0183 नक्षत्रैश् च मुहूर्तैश् च खेचरैश् चापरैर् ग्रहैः 02,035.029d@021_0184 देवर्षिभिस् तपोयुक्तैः सिद्धैः सप्तर्षिभिस् तथा 02,035.029d@021_0185 राजर्षिभिः पुण्यतमैर् गन्धर्वैर् अप्सरोगणैः 02,035.029d@021_0186 चराचरगुरुः श्रीमान् वृतः सर्वसुरैस् तथा 02,035.029d@021_0187 ब्रह्मा 02,035.029d@021_0187 ब्रह्मा ब्रह्मविदां श्रेष्ठो दैत्यम् आगम्य चाब्रवीत् 02,035.029d@021_0188 प्रीतो ऽस्मि तव भक्तस्य तपसानेन सुव्रत 02,035.029d@021_0189 वरं वरय भद्रं ते यथेष्टं कामम् आप्नुहि 02,035.029d@021_0189 हिरण्यकशिपुः 02,035.029d@021_0190 न देवासुरगन्धर्वा न यक्षोरगराक्षसाः 02,035.029d@021_0191 न मानुषाः पिशाचाश् च हन्युर् मां देवसत्तम 02,035.029d@021_0192 ऋषयो वा न मां शापैः क्रुद्धा लोकपितामह 02,035.029d@021_0193 शपेयुस् तपसा युक्ता वर एष वृतो मया 02,035.029d@021_0194 न शस्त्रेण न चास्त्रेण गिरिणा पादपेन च 02,035.029d@021_0195 न शुष्केण न चार्द्रेण स्यान् न चान्येन मे वधः 02,035.029d@021_0196 नाकाशे वा न भूमौ वा रात्रौ वा दिवसे ऽपि वा 02,035.029d@021_0197 नान्तर् वा न बहिर् वापि स्याद् वधो मे पितामह 02,035.029d@021_0198 पशुभिर् वा मृगैर् न स्यात् पक्षिभिर् वा सरीसृपैः 02,035.029d@021_0199 ब्रह्मा 02,035.029d@021_0199 ददासि चेद् वरान् एतान् देवदेव वृणोम्य् अहम् 02,035.029d@021_0200 एते दिव्या वरास् तात मया दत्तास् तवाद्भुताः 02,035.029d@021_0201 सर्वकामान् वरांस् तात प्राप्स्यसे त्वं न संशयः 02,035.029d@021_0202 एवम् उक्त्वा स भगवान् आकाशेन जगाम ह 02,035.029d@021_0203 रराज ब्रह्मलोके स ब्रह्मर्षिगणसेवितः 02,035.029d@021_0204 ततो देवाश् च नागाश् च गन्धर्वा मुनयस् तथा 02,035.029d@021_0205 वरप्रदानं श्रुत्वा ते ब्रह्माणम् उपतस्थिरे 02,035.029d@021_0205 देवाः 02,035.029d@021_0206 वरेणानेन भगवन् बाधिष्यति स नो ऽसुरः 02,035.029d@021_0207 तत् प्रसीदस्व भगवन् वधो ऽस्य प्रविचिन्त्यताम् 02,035.029d@021_0208 भगवन् सर्वभूतानां स्वयंभूर् आदिकृद् विभुः 02,035.029d@021_0209 भीष्मः 02,035.029d@021_0209 स्रष्टा च हव्यकव्यानाम् अव्यक्तप्रकृतिर् ध्रुवः 02,035.029d@021_0210 ततो लोकहितं वाक्यं श्रुत्वा देवः प्रजापतिः 02,035.029d@021_0211 प्रोवाच भगवान् वाक्यं सर्वदेवगणांस् तदा 02,035.029d@021_0212 अवश्यं त्रिदशास् तेन प्राप्तव्यं तपसः फलम् 02,035.029d@021_0213 तपसो ऽन्ते ऽस्य भगवान् वधं कृष्णः करिष्यति 02,035.029d@021_0214 एतच् छ्रुत्वा सुराः सर्वे ब्रह्मणा तस्य वै वधम् 02,035.029d@021_0215 स्वानि स्थानानि दिव्यानि जग्मुस् ते वै मुदान्विताः 02,035.029d@021_0216 लब्धमात्रे वरे चापि सर्वास् ता बाधते प्रजाः 02,035.029d@021_0217 हिरण्यकशिपुर् दैत्यो वरदानेन दर्पितः 02,035.029d@021_0218 राज्यं चकार दैत्येन्द्रो दैत्यसंघैः समावृतः 02,035.029d@021_0219 सप्त द्वीपान् वशे चक्रे लोकालोकान्तरं बलात् 02,035.029d@021_0220 दिव्यलोकान् समस्तान् वै भोगान् दिव्यान् अवाप सः 02,035.029d@021_0221 देवांस् त्रिभुवनस्थांस् तान् पराजित्य महासुरः 02,035.029d@021_0222 त्रैलोक्यं वशम् आनीय स्वर्गे वसति दानवः 02,035.029d@021_0223 यदा वरमदोन्मत्तो न्यवसद् दानवो दिवि 02,035.029d@021_0224 अथ लोकान् समस्तांश् च विजित्य स महाबलः 02,035.029d@021_0225 भवेयम् अहम् एवेन्द्रः सोमो ऽग्निर् मारुतो रविः 02,035.029d@021_0226 सलिलं चान्तरिक्षं च नक्षत्राणि दिशो दश 02,035.029d@021_0227 अहं क्रोधश् च कामश् च वरुणो वासवो यमः 02,035.029d@021_0228 धनदश् च धनाध्यक्षो यक्षः किंपुरुषाधिपः 02,035.029d@021_0229 एते भवेयम् इत्य् उक्त्वा स्वयं भूत्वा बलात् स च 02,035.029d@021_0230 तेषां गृहीत्वा स्थानानि तेषां कार्याण्य् अवाप सः 02,035.029d@021_0231 ŬyaÓ चास्मिन् मखवरैर् देवकिंनरसत्तमैः 02,035.029d@021_0232 नरकस्थान् समानीय स्वर्गस्थांस् तांश् चकार सः 02,035.029d@021_0233 एवमादीनि कर्माणि कृत्वा दैत्यपतिर् बली 02,035.029d@021_0234 आश्रमेषु महाभागान् मुनीन् वै संशितव्रतान् 02,035.029d@021_0235 सत्यधर्मरतान् दान्तान् पुरा धर्षितवांश् च सः 02,035.029d@021_0236 यज्ञीयान् कृतवान् दैत्यान् अयज्ञीयाश् च देवताः 02,035.029d@021_0237 यत्र यत्र सुरा जग्मुस् तत्र तत्र व्रजन्त्य् उत 02,035.029d@021_0238 स्थानानि देवतानां तु हृत्वा राज्यम् अपालयत् 02,035.029d@021_0239 पञ्च कोट्यश् च वर्षाणि नियुतान्य् एकषष्टि च 02,035.029d@021_0240 षष्टिश् चैव सहस्राणां जग्मुस् तस्य दुरात्मनः 02,035.029d@021_0241 एतद् वर्षं स दैत्येन्द्रो भोगैश्वर्यम् अवाप सः 02,035.029d@021_0242 तेनाति बाध्यमानास् ते दैत्येन्द्रेण बलीयसा 02,035.029d@021_0243 ब्रह्मलोकं सुरा जग्मुः सर्वे शक्रपुरोगमाः 02,035.029d@021_0244 देवाः 02,035.029d@021_0244 पितामहं समासाद्य खिन्नाः präjalayo ऽब्रुवन् 02,035.029d@021_0245 भगवन् भूतभव्येश नस् त्रायस्व इहागतान् 02,035.029d@021_0246 भयं दितिसुताद् घोरं भवत्य् अद्य दिवानिशम् 02,035.029d@021_0247 भगवन् सर्वभूतानां स्वयंभूर् आदिकृद् विभुः 02,035.029d@021_0248 ब्रह्मा 02,035.029d@021_0248 स्रष्टा त्वं हव्यकव्यानाम् अव्यक्तः प्रकृतिर् ध्रुवः 02,035.029d@021_0249 श्रूयताम् आपद् एवं हि दुर्विज्ञेयं मयापि च 02,035.029d@021_0250 नारायणस् तु पुरुषो विश्वरूपो महाद्युतिः 02,035.029d@021_0251 अव्यक्तः सर्वभूतानाम् अचिन्त्यो विभुर् अव्ययः 02,035.029d@021_0252 ममापि स तु युष्माकं व्यसने परमा गतिः 02,035.029d@021_0253 नारायणः परो ऽव्यक्ताद् अहम् अव्यक्तसंभवः 02,035.029d@021_0254 मत्तो जज्ञुः प्रजा लोकाः सर्वदेवासुराश् च ते 02,035.029d@021_0255 देवा यथाहं युष्माकं तथा नारायणो मम 02,035.029d@021_0256 पितामहो ऽहं सर्वस्य स विष्णुः प्रपितामहः 02,035.029d@021_0257 निश्चितं विबुधा दैत्यं स विष्णुस् तं हनिष्यति 02,035.029d@021_0258 भीष्मः 02,035.029d@021_0258 तस्य नास्ति ह्य् अशक्यं च तस्माद् व्रजत माचिरम् 02,035.029d@021_0259 पितामहवचः श्रुत्वा सर्वे ते भरतर्षभ 02,035.029d@021_0260 विबुधा ब्रह्मणा सार्धं जग्मुः क्षीरोदधिं प्रति 02,035.029d@021_0261 आदित्या वसवः साध्या विश्वे च मरुतस् तथा 02,035.029d@021_0262 रुद्रा महर्षयश् चैव अश्विनौ च सुरूपिणौ 02,035.029d@021_0263 अन्ये च दिव्या ये राजंस् ते सर्वे सगणाः सुराः 02,035.029d@021_0264 चतुर्मुखं पुरस्कृत्य श्वेतद्वीपम् उपस्थिताः 02,035.029d@021_0265 गत्वा क्षीरसमुद्रे तं शाश्वतीं परमां गतिम् 02,035.029d@021_0266 अनन्तशयनं देवम् अनन्तं दीप्ततेजसम् 02,035.029d@021_0267 शरण्यं त्रिदशा विष्णुम् उपतस्थुः सनातनम् 02,035.029d@021_0268 देवं ब्रह्ममयं यज्ञं ब्रह्मदेवं महाबलम् 02,035.029d@021_0269 भूतं भव्यं भविष्यच् च प्रभुं लोकनमस्कृतम् 02,035.029d@021_0270 देवाः 02,035.029d@021_0270 नारायणं विभुं देवं शरण्यं शरणं गताः 02,035.029d@021_0271 त्रायस्व नो ऽद्य देवेश हिरण्यकशिपोर् वधात् 02,035.029d@021_0272 त्वं हि नः परमो धाता ब्रह्मादीनां सुरोत्तम 02,035.029d@021_0273 उत्फुल्लामलपत्राक्ष शत्रुपक्षभयंकर 02,035.029d@021_0274 क्षयाय दितिवंशस्य शरणं त्वं भविष्यसि 02,035.029d@021_0274 भीष्मः 02,035.029d@021_0275 देवानां वचनं श्रुत्वा तदा विष्णुः शुचिश्रवाः 02,035.029d@021_0276 विष्णुः 02,035.029d@021_0276 अदृश्यः सर्वभूतानां वक्तुम् एवोपचक्रमे 02,035.029d@021_0277 भयं त्यजध्वम् अमरा अभयं वो ददाम्य् अहम् 02,035.029d@021_0278 तद् एवं त्रिदिवं देवाः प्रतिपद्यत माचिरम् 02,035.029d@021_0279 एषो ऽहं सगणं दैत्यं वरदानेन दर्पितम् 02,035.029d@021_0280 ब्रह्मा 02,035.029d@021_0280 अवध्यम् अमरेन्द्राणां दानवेन्द्रं निहन्म्य् अहम् 02,035.029d@021_0281 भगवन् भूतभव्येश खिन्ना ह्य् एते भृशं सुराः 02,035.029d@021_0282 विष्णुः 02,035.029d@021_0282 तस्मात् त्वं जहि दैत्येन्द्रं क्षिप्रं कालो ऽस्य मा चिरम् 02,035.029d@021_0283 क्षिप्रं देवाः करिष्यामि त्वरया दैत्यनाशनम् 02,035.029d@021_0284 तस्मात् त्वं विबुधाश् चैव प्रतिपद्यत वै दिवम् 02,035.029d@021_0284 भीष्मः 02,035.029d@021_0285 एवम् उक्त्वा तु भगवान् विसृज्य त्रिदिवेश्वरान् 02,035.029d@021_0286 नरस्यार्धतनुं कृत्वा सिंहस्यार्धतनुं तथा 02,035.029d@021_0287 नारसिंहेन वपुषा पाणिं निष्पिष्य पाणिना 02,035.029d@021_0288 भीमरूपो महातेजा व्यादितास्य इवान्तकः 02,035.029d@021_0289 हिरण्यकशिपुं राजञ् जगाम हरिर् ईश्वरः 02,035.029d@021_0290 दैत्यास् तम् आगतं दृष्ट्वा नारसिंहं महाबलम् 02,035.029d@021_0291 ववर्षुः शस्त्रवर्षैस् ते सुसंक्रुद्धास् तदा हरिम् 02,035.029d@021_0292 तैर् विसृष्टानि शस्त्राणि भक्षयाम् आस वै हरिः 02,035.029d@021_0293 जघान च रणे दैत्यान् सहस्राणि बहून्य् अपि 02,035.029d@021_0294 तान् निहत्य च दैत्येन्द्रान् सर्वान् क्रुद्धान् महाबलान् 02,035.029d@021_0295 अभ्यधावत् सुसंक्रुद्धो दैत्येन्द्रं बलगर्वितम् 02,035.029d@021_0296 जीमूतघनसंकाशो जीमूतघननिस्वनः 02,035.029d@021_0297 जीमूत इव दीप्तौजा जीमूत इव वेगवान् 02,035.029d@021_0298 देवारिर् दितिजो दुष्टो नृसिंहं समुपाद्रवत् 02,035.029d@021_0299 दैत्यं सो ऽतिबलं दृष्ट्वा क्रुद्धशार्दूलविक्रमम् 02,035.029d@021_0300 दृप्तैर् दैत्यगणैर् गुप्तं खरैर् नखमुखैर् उत 02,035.029d@021_0301 ततः कृत्वा तु युद्धं वै तेन दैत्येन वै हरिः 02,035.029d@021_0302 संध्याकाले महातेजा भवनान्ते त्वरान्वितः 02,035.029d@021_0303 ऊरौ निधाय दैत्येन्द्रं निर्बिभेद नखैर् हि तम् 02,035.029d@021_0304 महाबलं महावीर्यं वरदानेन दर्पितम् 02,035.029d@021_0305 दैत्यश्रेष्ठं सुरश्रेष्ठो जघान तरसा हरिः 02,035.029d@021_0306 हिरण्यकशिपुं हत्वा सर्वान् दैत्यांश् च वै तदा 02,035.029d@021_0307 विबुधानां प्रजानां च हितं कृत्वा महाद्युतिः 02,035.029d@021_0308 प्रमुमोद हरिर् देवः प्राप्य धर्मं तदा भुवि 02,035.029d@021_0309 एष ते नारसिंहो ऽत्र कथितः पाण्डुनन्दन 02,035.029d@021_0310 भीष्मः 02,035.029d@021_0310 शृणु त्वं वामनं नाम प्रादुर्भावं महात्मनः 02,035.029d@021_0311 पुरा त्रेतायुगे राजन् बलिर् वैरोचनो ऽभवत् 02,035.029d@021_0312 दैत्यानां पार्थिवो वीरो बलेनाप्रतिमो बली 02,035.029d@021_0313 तदा बलिर् महाराज दैत्यसंघैः समावृतः 02,035.029d@021_0314 विजित्य तरसा शक्रम् इन्द्रस्थानम् अवाप सः 02,035.029d@021_0315 तेन वित्रासिता देवा बलिनाखण्डलादयः 02,035.029d@021_0316 ब्रह्माणं वै पुरस्कृत्य गत्वा क्षीरोदधिं तदा 02,035.029d@021_0317 तुष्टुवुः सहिताः सर्वे देवं नारायणं प्रभुम् 02,035.029d@021_0318 तेषां प्रसादं चक्रे ऽथ विबुधानां हरिस् तदा 02,035.029d@021_0319 प्रसादजं तस्य विभोर् अदित्यां जन्म उच्यते 02,035.029d@021_0320 अदितेर् अपि पुत्रत्वम् एत्य यादवनन्दनः 02,035.029d@021_0321 एष विष्णुर् इति ख्यात इन्द्रस्यावरजो ऽभवत् 02,035.029d@021_0322 तस्मिन्न् एव तु काले तु दैत्येन्द्रो वीर्यवान् बली 02,035.029d@021_0323 अश्वमेधं क्रतुश्रेष्ठम् आहर्तुम् उपचक्रमे 02,035.029d@021_0324 वर्तमाने तदा यज्ञे दैत्येन्द्रस्य युधिष्ठिर 02,035.029d@021_0325 स विष्णुर् वामनो भूत्वा प्रच्छन्नो ब्रह्मवेषधृक् 02,035.029d@021_0326 मुण्डो यज्ञोपवीती च कृष्णाजिनधरः ÓikhÅ 02,035.029d@021_0327 पलाशदण्डं संगृह्य वामनो ऽद्भुतदर्शनः 02,035.029d@021_0328 प्रविश्य स बलेर् यज्ञे वर्तमाने तु दक्षिणाम् 02,035.029d@021_0329 देहीत्य् उवाच दैत्येन्द्रं विक्रमांस् त्रीन् ममैव ह 02,035.029d@021_0330 दीयतां त्रिपदीमात्रम् इत्य् अवोचन् महासुरम् 02,035.029d@021_0331 स तथेति प्रतिश्रुत्य प्रददौ विष्णवे तदा 02,035.029d@021_0332 तेन लब्ध्वा हरिर् भूमिं जृम्भयाम् आस वै भृशम् 02,035.029d@021_0333 स शिशुः सदिवं खं च पृथिवीं च विशां पते 02,035.029d@021_0334 त्रिभिर् विक्रमणैर् एतत् सर्वम् आक्रमताभिभूः 02,035.029d@021_0335 बलेर् बलवतो यज्ञे बलिना विष्णुना पुरा 02,035.029d@021_0336 विक्रमैस् त्रिभिर् अक्षोभ्याः क्षोभितास् ते महासुराः 02,035.029d@021_0337 विप्रचित्तिमुखाः क्रुद्धा दैत्यसंघा महाबलाः 02,035.029d@021_0338 नानावक्त्रा महाकाया नानावेषधरा नृप 02,035.029d@021_0339 नानाप्रहरणा रौद्रा नानामाल्यानुलेपनाः 02,035.029d@021_0340 स्वान्य् आयुधानि संगृह्य प्रदीप्ता इव तेजसा 02,035.029d@021_0341 क्रममाणं हरिं तत्र उपावर्तन्त भारत 02,035.029d@021_0342 प्रमथ्य सर्वान् दैतेयान् पादहस्ततलैस् तु तान् 02,035.029d@021_0343 रूपं कृत्वा महाभीमं जहाराशु स मेदिनीम् 02,035.029d@021_0344 संप्राप्य दिवम् आकाशम् आदित्यसदने स्थितः 02,035.029d@021_0345 अत्यरोचत भूतात्मा भास्करं स्वेन तेजसा 02,035.029d@021_0346 प्रकाशयन् दिशः सर्वाः प्रदिशश् च महाबलः 02,035.029d@021_0347 शुशुभे स महाबाहुः सर्वलोकान् प्रकाशयन् 02,035.029d@021_0348 तस्य विक्रमतो भूमिं चन्द्रादित्यौ स्तनान्तरे 02,035.029d@021_0349 नभः प्रक्रममाणस्य नाभ्यां किल तदा स्थितौ 02,035.029d@021_0350 परम् आक्रममाणस्य जानुभ्यां तौ व्यवस्थितौ 02,035.029d@021_0351 विष्णोर् अमितवीर्यस्य वदन्त्य् एवं द्विजातयः 02,035.029d@021_0352 अथासाद्य कपालं स अण्डस्य तु युधिष्ठिर 02,035.029d@021_0353 तच्छिद्रात् स्यन्दिनी तस्य पादाद् भ्रष्टाथ निम्नगा 02,035.029d@021_0354 ससार सागरं साशु पावनी सागरंगमा 02,035.029d@021_0355 जहार मेदिनीं सर्वां हत्वा दानवपुंगवान् 02,035.029d@021_0356 आसुरीं श्रियम् आहृत्य त्रींल् लोकान् स जनार्दनः 02,035.029d@021_0357 सपुत्रदारान् असुरान् पाताले विन्यपातयत् 02,035.029d@021_0358 नमुचिः शम्बरश् चैव प्रह्लादश् च महामनाः 02,035.029d@021_0359 पादपाताभिनिर्धूताः पाताले विनिपातिताः 02,035.029d@021_0360 महाभूतानि भूतात्मा सविशेषाणि वै हरिः 02,035.029d@021_0361 कालं च सकलं राजन् गात्रभूतान्य् अदर्शयत् 02,035.029d@021_0362 तस्य गात्रे जगत् सर्वम् आनीतम् इव दृश्यते 02,035.029d@021_0363 न किं चिद् अस्ति लोकेषु यद् अनाप्तं महात्मना 02,035.029d@021_0364 तद् धि रूपम् उपेन्द्रस्य देवदानवमानवाः 02,035.029d@021_0365 दृष्ट्वा तं मुमुहुः सर्वे vi«ïutejobhipŬitÃ÷ 02,035.029d@021_0366 बलिर् बद्धो ऽभिमानी च यज्ञवाटे महात्मना 02,035.029d@021_0367 विरोचनकुलं सर्वं पाताले विनिपातितम् 02,035.029d@021_0368 एवंविधानि कर्माणि कृत्वा गरुडवाहनः 02,035.029d@021_0369 न विस्मयम् उपागच्छत् पारमेष्ठ्येन तेजसा 02,035.029d@021_0370 स सर्वम् अमरैश्वर्यं संप्रदाय शचीपतेः 02,035.029d@021_0371 त्रैलोक्यं च ददौ शक्रे विष्णुर् दानवसूदनः 02,035.029d@021_0372 एष ते वामनो नाम प्रादुर्भावो महात्मनः 02,035.029d@021_0373 वेदविद्भिर् द्विजैर् एतत् कथ्यते वैष्णवं यशः 02,035.029d@021_0374 भीष्मः 02,035.029d@021_0374 मानुषेषु यथा विष्णोः प्रादुर्भावं तथा ӭणु 02,035.029d@021_0375 विष्णोः पुनर् महाराज प्रादुर्भावो महात्मनः 02,035.029d@021_0376 दत्तात्रेय इति ख्यात ऋषिर् आसीन् महायशाः 02,035.029d@021_0377 तेन नष्टेषु वेदेषु क्रियासु च मखेषु च 02,035.029d@021_0378 चातुर्वर्ण्ये च संकीर्णे धर्मे शिथिलतां गते 02,035.029d@021_0379 अभिवर्धति चाधर्मे सत्ये नष्टे स्थिते ऽनृते 02,035.029d@021_0380 प्रजासु क्षीयमाणासु धर्मे चाकुलतां गते 02,035.029d@021_0381 सयज्ञाः सक्रिया वेदाः प्रत्यानीताश् च तेन वै 02,035.029d@021_0382 चातुर्वर्ण्यम् असंकीर्णं कृतं तेन महात्मना 02,035.029d@021_0383 स एष वै यदा प्रादाद् धेहयाधिपतेर् वरम् 02,035.029d@021_0384 तं हेहयानाम् अधिपस् त्व् अर्जुनो ऽभिप्रसादयन् 02,035.029d@021_0385 वने पर्यचरत् सम्यक् शुश्रूषुर् अनसूयकः 02,035.029d@021_0386 निर्ममो निरहंकारो दीर्घकालम् अतोषयत् 02,035.029d@021_0387 आराध्य दत्तात्रेयं हि अगृह्णात् स वरान् इमान् 02,035.029d@021_0388 आप्ताद् आप्ततराद् विप्राद् विद्वान् विद्वन्निषेवितान् 02,035.029d@021_0389 ऋते ऽमरत्वाद् विप्रेण दत्तात्रेयेण धीमता 02,035.029d@021_0390 वरैश् चतुर्भिः प्रवृत इमांस् तत्राभ्यनन्दत 02,035.029d@021_0391 श्रीमान् मनस्वी बलवान् सत्यवाग् अनसूयकः 02,035.029d@021_0392 सहस्रबाहुर् भूयासम् एष मे प्रथमो वरः 02,035.029d@021_0393 जरायुजाण्डजं सर्वं सर्वं चैव चराचरम् 02,035.029d@021_0394 प्राशास्तुम् इच्छे धर्मेण द्वितीयस् त्व् एष मे वरः 02,035.029d@021_0395 पितॄन् देवान् ऋषीन् विप्रान् यजेयं विपुलैर् मखैः 02,035.029d@021_0396 अमित्रान् निशितैर् बाणैर् घातयेयं रणाजिरे 02,035.029d@021_0397 दत्तात्रेयेह भगवंस् तृतीयो वर एष मे 02,035.029d@021_0398 यस्य नासीन् न भविता न चास्ति सदृशः पुमान् 02,035.029d@021_0399 इह वा दिवि वा लोके स मे हन्ता भवेद् इति 02,035.029d@021_0400 सो ऽर्जुनः कृतवीर्यस्य वरः पुत्रो ऽभवद् युधि 02,035.029d@021_0401 स सहस्रं सहस्राणां माहिष्मत्याम् अवर्धत 02,035.029d@021_0402 स भूमिम् अखिलां जित्वा द्वीपांश् चापि समुद्रिणः 02,035.029d@021_0403 नभसीव ज्वलन् सूर्यः पुण्यैः कर्मभिर् अर्जुनः 02,035.029d@021_0404 इन्द्रद्वीपं कशेरुं च ताम्रद्वीपं गभस्तिमत् 02,035.029d@021_0405 गान्धर्वं वारुणं द्वीपं सौम्यार्षम् इति च प्रभुः 02,035.029d@021_0406 पूर्वैर् अजितपूर्वांश् च द्वीपान् अजयद् अर्जुनः 02,035.029d@021_0407 सौवर्णं सर्वम् अप्य् आसीद् विमानवरम् उत्तमम् 02,035.029d@021_0408 चतुर्धा व्यभजद् rëÂraæ तद् विभज्यान्वपालयत् 02,035.029d@021_0409 एकांशेनाहरत् सेनाम् एकांशेनावसद् गृहान् 02,035.029d@021_0410 यस् तु तस्य तृतीयांशो राजासीज् जनसंग्रहे 02,035.029d@021_0411 आप्तः परमकल्याणस् तेन यज्ञान् अकल्पयत् 02,035.029d@021_0412 ये दस्यवो ग्रामचरा अरण्ये च वसन्ति ये 02,035.029d@021_0413 चतुर्थेन च सो ऽंशेन तान् सर्वान् प्रत्यषेधयत् 02,035.029d@021_0414 सर्वेभ्यश् चान्तवासिभ्यः कार्तवीर्यो ऽहरद् बलिम् 02,035.029d@021_0415 आहृतं स्वबलैर् यत् तद् अर्जुनस्यावमन्यते 02,035.029d@021_0416 काको वा मूषिको वापि तं तम् एव न्यबर्हयत् 02,035.029d@021_0417 द्वाराणि नापिधीयन्ते rëÂre«u नगरेषु च 02,035.029d@021_0418 स एव rëÂrapÃlo ऽभूत् स्त्रीपालो ऽभवद् अर्जुनः 02,035.029d@021_0419 स एवासीद् अजापालः स गोपालो विशां पते 02,035.029d@021_0420 सर्वाण्य् एव मनुष्याणां राजा क्षेत्राणि रक्षति 02,035.029d@021_0421 इदं तु कार्तवीर्यस्य बभूवासदृशं जनैः 02,035.029d@021_0422 न पूर्वे नापरे तस्य गमिष्यन्ति गतिं नृपाः 02,035.029d@021_0423 यद् अर्णवे प्रयातस्य वस्त्रं न परिषिच्यते 02,035.029d@021_0424 शतं वर्षसहस्राणाम् अनुशिष्यार्जुनो महीम् 02,035.029d@021_0425 दत्तात्रेयप्रसादेन एवं राज्यं चकार सः 02,035.029d@021_0426 एवं बहूनि कर्माणि चक्रे लोकहिताय सः 02,035.029d@021_0427 दत्तात्रेय इति ख्यातः प्रादुर्भावस् तु वैष्णवः 02,035.029d@021_0428 भीष्मः 02,035.029d@021_0428 कथितो भरतश्रेष्ठ शृणु भूयो महात्मनः 02,035.029d@021_0429 यदा भृगुकुले जन्म यदर्थं च महात्मनः 02,035.029d@021_0430 जामदग्न्य इति ख्यातः प्रादुर्भावस् तु वैष्णवः 02,035.029d@021_0431 जमदग्नेः सुतो राजन् रामो नाम स वीर्यवान् 02,035.029d@021_0432 हेहयान्तकरो राजन् स रामो बलिनां वरः 02,035.029d@021_0433 कार्तवीर्यो महावीर्यो बलेनाप्रतिमस् तथा 02,035.029d@021_0434 रामेण जामदग्न्येन हतो विषमम् आचरन् 02,035.029d@021_0435 तं कार्तवीर्यं राजानं हेहयानाम् अरिंदमम् 02,035.029d@021_0436 रथस्थं पार्थिवं रामः पातयित्वावधीद् रणे 02,035.029d@021_0437 जम्भस्य यज्ञहन्ता स ऋत्विजं चैव संस्तरे 02,035.029d@021_0438 जम्भस्य मूर्ध्नि भेत्ता च हन्ता च शतदुन्दुभेः 02,035.029d@021_0439 स एष कृष्णो गोविन्दो जातो भृगुषु वीर्यवान् 02,035.029d@021_0440 सहस्रबाहुम् उद्धर्तुं सहस्रजितम् Ãhave 02,035.029d@021_0441 क्षत्रियाणां चतुःषष्टिम् अयुतानि महायशाः 02,035.029d@021_0442 सरस्वत्यां समेतानि एष वै धनुषाजयत् 02,035.029d@021_0443 ब्रह्मद्विषां वधे तस्मिन् सहस्राणि चतुर्दश 02,035.029d@021_0444 पुनर् जग्राह शूराणाम् अन्तं चक्रे नरर्षभः 02,035.029d@021_0445 ततो दशसहस्रस्य भङ्क्त्वा पूर्वम् अरिंदमः 02,035.029d@021_0446 सहस्रं मुसलेनाघ्नन् सहस्रम् उदकृन्तत 02,035.029d@021_0447 चतुर्दश सहस्राणि कणधूमम् अपाययत् 02,035.029d@021_0448 शिष्टान् ब्रह्मद्विषो जित्वा ततो ऽस्नायत भार्गवः 02,035.029d@021_0449 राम रामेत्य् अभिक्रुष्टो ब्राह्मणैः क्षत्रियार्दितैः 02,035.029d@021_0450 न्यघ्नद् दश सहस्राणि रामः परशुनाभिभूः 02,035.029d@021_0451 न ह्य् अमृष्यत तां वाचम् आर्तैर् भृशम् उदीरिताम् 02,035.029d@021_0452 भृगो रामाभिधावेति यदाक्रन्दन् द्विजातयः 02,035.029d@021_0453 काश्मीरान् दरदान् कुन्तीन् क्षुद्रकान् mÃlavä ÓakÃn 02,035.029d@021_0454 चेदिकाशिकरूशांश् च ऋषीकान् क्रथकैशिकान् 02,035.029d@021_0455 अङ्गान् वङ्गान् कलिङ्गांश् च मागधान् काशिकोसलान् 02,035.029d@021_0456 रात्रायणान् वीतिहोत्रान् किरातान् मार्त्तिकावतान् 02,035.029d@021_0457 एतान् अन्यांश् च राजेन्द्रान् देशे देशे सहस्रशः 02,035.029d@021_0458 निकृत्य निशितैर् बाणैः संप्रदाय विवस्वते 02,035.029d@021_0459 कीर्णा क्षत्रियकोटीभिर् मेरुमन्दरभूषणा 02,035.029d@021_0460 त्रिःसप्तकृत्वः पृथिवी तेन निःक्षत्रिया कृता 02,035.029d@021_0461 कृत्वा निःक्षत्रियां चैव भार्गवः स महायशाः 02,035.029d@021_0462 इन्द्रगोपकवर्णस्य जीवंजीवनिभस्य च 02,035.029d@021_0463 पूरयाम् आस सरितः क्षतजस्य सरांसि च 02,035.029d@021_0464 चकार तर्पणं वीरः पितॄणां तासु तेषु च 02,035.029d@021_0465 सर्वान् अष्टादश द्वीपान् वशम् आनीय भार्गवः 02,035.029d@021_0466 सो ऽश्वमेधसहस्राणि नरमेधशतानि च 02,035.029d@021_0467 इष्ट्वा सागरपर्यन्तां काश्यपाय महीं ददौ 02,035.029d@021_0468 तस्याग्रेणानुपर्येति भूमिं कृत्वा विपांसुलाम् 02,035.029d@021_0469 ततः कालकृतां सत्यां भार्गवाय महात्मने 02,035.029d@021_0470 गाथाम् अप्य् अत्र गायन्ति ये पुराणविदो जनाः 02,035.029d@021_0471 वेदिम् अष्टादशोत्सेधां हिरण्यस्यातिपौरुषीम् 02,035.029d@021_0472 रामस्य जामदग्न्यस्य प्रतिजग्राह काश्यपः 02,035.029d@021_0473 एवम् इष्ट्वा महाबाहुः क्रतुभिर् भूरिदक्षिणैः 02,035.029d@021_0474 अन्यद् वर्षशतं रामः सौभे साल्वम् अयोधयत् 02,035.029d@021_0475 ततः स भृगुशार्दूलस् तं सौभं योधयन् प्रभुः 02,035.029d@021_0476 सुबन्धुरं रथं राजन्न् आस्थाय भरतर्षभ 02,035.029d@021_0477 नग्निकानां कुमारीणां गायन्तीनाम् उपाशृणोत् 02,035.029d@021_0478 राम राम महाबाहो भृगूणां कीर्तिवर्धन 02,035.029d@021_0479 त्यज शस्त्राणि सर्वाणि न त्वं सौभं वधिष्यसि 02,035.029d@021_0480 चक्रहस्तो गदापाणिर् भीतानाम् अभयंकरः 02,035.029d@021_0481 युधि प्रद्युम्नसाम्बाभ्यां कृष्णः सौभं वधिष्यति 02,035.029d@021_0482 तच् छ्रुत्वा पुरुषव्याघ्रस् तत एव वनं ययौ 02,035.029d@021_0483 न्यस्य सर्वाणि शस्त्राणि कालकाङ्क्षी महायशाः 02,035.029d@021_0484 रथं वर्मायुधं चैव शरान् परशुम् एव च 02,035.029d@021_0485 धनूंष्य् अप्सु प्रतिष्ठाप्य रामस् तेपे परं तपः 02,035.029d@021_0486 ह्रियं प्रज्ञां श्रियं कीर्तिं लक्ष्मीं चामित्रकर्शनः 02,035.029d@021_0487 पञ्चाधिष्ठाय धर्मात्मा तं रथं विससर्ज ह 02,035.029d@021_0488 आदिकाले प्रवृत्तं हि विभजन् कालम् ईश्वरः 02,035.029d@021_0489 नाहनच् छ्रद्धया सौभं न ह्य् अशक्तो महायशाः 02,035.029d@021_0490 जामदग्न्य इति ख्यातो यस् त्व् असौ भगवान् ऋषिः 02,035.029d@021_0491 भीष्मः 02,035.029d@021_0491 सो ऽस्य भागस् तपस् तेपे भार्गवो लोकविश्रुतः 02,035.029d@021_0492 शृणु राजंस् तथा विष्णोः प्रादुर्भावं महात्मनः 02,035.029d@021_0493 चतुर्विंशे युगे चापि मार्कण्डेयपुरःसरः 02,035.029d@021_0494 तिथौ नावमिके जज्ञे तथा दशरथाद् अपि 02,035.029d@021_0495 कृत्वात्मानं महाबाहुश् चतुर्धा विष्णुर् अव्ययः 02,035.029d@021_0496 लोके राम इति ख्यातस् तेजसा भास्करोपमः 02,035.029d@021_0497 प्रसाधनार्थं लोकस्य विष्णुस् तस्य सनातनः 02,035.029d@021_0498 धर्मार्थम् एव कौन्तेय जज्ञे तत्र महायशाः 02,035.029d@021_0499 तम् अप्य् आहुर् मनुष्येन्द्रं सर्वभूतपतेस् तनुम् 02,035.029d@021_0500 यज्ञविघ्नं तदा कृत्वा विश्वामित्रस्य भारत 02,035.029d@021_0501 सुबाहुर् निहतहस् तेन मारीचस् tìito भृशम् 02,035.029d@021_0502 तस्मै दत्तानि शस्त्राणि विश्वामित्रेण धीमता 02,035.029d@021_0503 वधार्थं देवशत्रूणां दुर्वाराणि सुरैर् अपि 02,035.029d@021_0504 वर्तमाने तदा यज्ञे जनकस्य महात्मनः 02,035.029d@021_0505 भग्नं माहेश्वरं चापं krŬatà लीलया परम् 02,035.029d@021_0506 ततो विवाहं सीतायाः कृत्वा स रघुवल्लभः 02,035.029d@021_0507 नगरीं पुनर् आसाद्य मुमुदे तत्र सीतया 02,035.029d@021_0508 कस्य चित् त्व् अथ कालस्य पित्रा तत्राभिचोदितः 02,035.029d@021_0509 कैकेय्याः प्रियम् अन्विच्छन् वनम् अभ्यवपद्यत 02,035.029d@021_0510 यः समाः सर्वधर्मज्ञश् चतुर्दश वने वसन् 02,035.029d@021_0511 लक्ष्मणानुचरो रामः सर्वभूतहिते रतः 02,035.029d@021_0512 चतुर्दश वने तप्त्वा तपो वर्षाणि भारत 02,035.029d@021_0513 रूपिणी यस्य पार्श्वस्था सीतेत्य् अभिहिता जनैः 02,035.029d@021_0514 पूर्वोचितत्वात् सा लक्ष्मीर् भर्तारम् अनुगच्छति 02,035.029d@021_0515 जनस्थाने वसन् कार्यं त्रिदशानां चकार सः 02,035.029d@021_0516 मारीचं दूषणं हत्वा खरं त्रिशिरसं तथा 02,035.029d@021_0517 चतुर्दश सहस्राणि रक्षसां घोरकर्मणाम् 02,035.029d@021_0518 जघान रामो धर्मात्मा प्रजानां हितकाम्यया 02,035.029d@021_0519 विराधं च कबन्धं च राक्षसौ क्रूरकर्मिणौ 02,035.029d@021_0520 जघान च तदा रामो गन्धर्वौ शापविक्षतौ 02,035.029d@021_0521 स रावणस्य भगिनीनासाच्छेदं च कारयत् 02,035.029d@021_0522 भार्यावियोगं तं प्राप्य मृगयन् व्यचरद् वनम् 02,035.029d@021_0523 ततस् तम् ऋश्यमूकं स गत्वा पम्पाम् अतीत्य च 02,035.029d@021_0524 सुग्रीवं मारुतिं दृष्ट्वा चक्रे मैत्रीं तयोः स वै 02,035.029d@021_0525 अथ गत्वा स किष्किन्धां सुग्रीवेण तदा सह 02,035.029d@021_0526 निहत्य वालिनं युद्धे वानरेन्द्रं महाबलम् 02,035.029d@021_0527 अभ्यषिञ्चत् तदा रामः सुग्रीवं वानरेश्वरम् 02,035.029d@021_0528 ततः स वीर्यवान् राजंस् त्वरयन् वै समुत्सुकः 02,035.029d@021_0529 विचित्य वायुपुत्रेण लङ्कादेशं निवेदितम् 02,035.029d@021_0530 सेतुं बद्ध्वा समुद्रस्य वानरैः सहितस् तदा 02,035.029d@021_0531 सीतायाः पदम् अन्विच्छन् रामो लङ्कां विवेश ह 02,035.029d@021_0532 देवोरगगणानां हि यक्षराक्षसपक्षिणाम् 02,035.029d@021_0533 तत्रावध्यं राक्षसेन्द्रं रावणं युधि दुर्जयम् 02,035.029d@021_0534 युक्तं राक्षसकोटीभिर् bhinnäjanacayopamam 02,035.029d@021_0535 दुर्निरीक्ष्यं सुरगणैर् वरदानेन दर्पितम् 02,035.029d@021_0536 जघान सचिवैः सार्धं सान्वयं रावणं रणे 02,035.029d@021_0537 त्रैलोक्यकण्टकं वीरं महाकायं महाबलम् 02,035.029d@021_0538 रावणं सगणं हत्वा रामो भूतपतिः पुरा 02,035.029d@021_0539 लङ्कायां तं महात्मानं राक्षसेन्द्रं विभीषणम् 02,035.029d@021_0540 अभिषिच्य च तत्रैव अमरत्वं ददौ तदा 02,035.029d@021_0541 आरुह्य पुष्पकं रामः सीताम् आदाय पाण्डव 02,035.029d@021_0542 सबलः स्वपुरं गत्वा धर्मराज्यम् अपालयत् 02,035.029d@021_0543 दानवो लवणो नाम मधोः पुत्रो महाबलः 02,035.029d@021_0544 शत्रुघ्नेन हतो राजंस् ततो रामस्य शासनात् 02,035.029d@021_0545 एवं बहूनि कर्माणि कृत्वा लोकहिताय सः 02,035.029d@021_0546 राज्यं चकार विधिवद् रामो धर्मभृतां वरः 02,035.029d@021_0547 दशाश्वमेधान् आजह्रे ज्योतिरुक्थ्यान् अहर्गणान् 02,035.029d@021_0548 नाश्रूयन्ताशुभा वाचो नात्ययः प्राणिनां तदा 02,035.029d@021_0549 न वित्तजं भयं चासीद् रामे राज्यं प्रशासति 02,035.029d@021_0550 प्राणिनां च भयं नासीज् जलानलविधानजम् 02,035.029d@021_0551 पर्यदेवन् न विधवा नानाथाः काश् चनाभवन् 02,035.029d@021_0552 सर्वम् आसीत् तदा तृप्तं रामे राज्यं प्रशासति 02,035.029d@021_0553 न संकरकरा वर्णा न कृष्टकरकृज् जनः 02,035.029d@021_0554 न च स्म वृद्धा बालानां प्रेतकार्याणि कुर्वते 02,035.029d@021_0555 विशः पर्यचरन् क्षत्रं क्षत्रं nÃpŬayad विशः 02,035.029d@021_0556 नरा नात्यचरन् भार्या भार्या नात्यचरन् पतीन् 02,035.029d@021_0557 नासीद् अल्पकृषिर् लोके रामे राज्यं प्रशासति 02,035.029d@021_0558 आसन् वर्षसहस्राणि तथा पुत्रसहस्रिणः 02,035.029d@021_0559 अरोगाः प्राणिनो ऽप्य् आसन् रामे राज्यं प्रशासति 02,035.029d@021_0560 ऋषीणां देवतानां च मनुष्याणां तथैव च 02,035.029d@021_0561 पृथिव्यां सहवासो ऽभूद् रामे राज्यं प्रशासति 02,035.029d@021_0562 सर्वे ह्य् आसंस् तृप्तरूपास् तदा तस्मिन् विशां पते 02,035.029d@021_0563 धर्मेण पृथिवीं सर्वाम् अनुशासति भूमिपे 02,035.029d@021_0564 तपस्य् एवाभवन् सर्वे सर्वे धर्मम् अनुव्रताः 02,035.029d@021_0565 पृथिव्यां धार्मिके तस्मिन् रामे राज्यं प्रशासति 02,035.029d@021_0566 नाधर्मिष्ठो नरः कश् चिद् बभूव प्राणिनां क्व चित् 02,035.029d@021_0567 प्राणापानौ समाव् आस्तां रामे राज्यं प्रशासति 02,035.029d@021_0568 गाथाम् अप्य् अत्र गायन्ति ये पुराणविदो जनाः 02,035.029d@021_0569 श्यामो युवा लोहिताक्षो मातङ्गानाम् इवर्षभः 02,035.029d@021_0570 आजानुबाहुः सुमुखः सिंहस्कन्धो महाबलः 02,035.029d@021_0571 दश वर्षसहस्राणि दश वर्षशतानि च 02,035.029d@021_0572 राज्यं भोगं च संप्राप्य शशास पृथिवीम् इमाम् 02,035.029d@021_0573 रामो रामो राम इति प्रजानाम् अभवन् कथाः 02,035.029d@021_0574 रामभूतं जगद् इदं रामे राज्यं प्रशासति 02,035.029d@021_0575 ऋग्यजुःसामहीनाश् च न तदासन् द्विजातयः 02,035.029d@021_0576 उषित्वा दण्डके कार्यं त्रिदशानां चकार सः 02,035.029d@021_0577 पूर्वापकारिणं संख्ये पौलस्त्यं मनुजर्षभः 02,035.029d@021_0578 देवगन्धर्वनागानाम् अरिं स निजघान ह 02,035.029d@021_0579 सत्त्ववान् गुणसंपन्नो दीप्यमानः स्वतेजसा 02,035.029d@021_0580 एवम् एव महाबाहुर् इक्ष्वाकुकुलवर्धनः 02,035.029d@021_0581 रावणं सगणं हत्वा दिवम् आक्रमताभिभूः 02,035.029d@021_0582 इति दाशरथेः ख्यातः प्रादुर्भावो महात्मनः 02,035.029d@021_0583 ततः कृष्णो महाबाहुर् भीतानाम् अभयंकरः 02,035.029d@021_0584 अष्टाविंशे युगे राजञ् जज्ञे श्रीवत्सलक्षणः 02,035.029d@021_0585 पेशलश् च वदान्यश् च लोके बहुमतो नृषु 02,035.029d@021_0586 स्मृतिमान् देशकालज्ञः शङ्खचक्रगदासिधृक् 02,035.029d@021_0587 वासुदेव इति ख्यातो लोकानां हितकृत् सदा 02,035.029d@021_0588 वृष्णीनां च कुले जातो भूमेः प्रियचिकीर्षया 02,035.029d@021_0589 स नृणाम् अभयं दाता मधुहेति स विश्रुतः 02,035.029d@021_0590 स शक्रार्जुनरामाणां किल स्थानान्य् असूदयत् 02,035.029d@021_0591 कंसादीन् निजघानाजौ दैत्यान् मानुषविग्रहान् 02,035.029d@021_0592 अयं लोकहितार्थाय प्रादुर्भावो महात्मनः 02,035.029d@021_0593 कल्की विष्णुयशा नाम भूयश् चोत्पत्स्यते हरिः 02,035.029d@021_0594 कलेर् युगान्ते संप्राप्ते धर्मे शिथिलतां गते 02,035.029d@021_0595 pëaï¬inÃæ गणानां हि वधार्थं भरतर्षभ 02,035.029d@021_0596 धर्मस्य च विवृद्ध्यर्थं विप्राणां हितकाम्यया 02,035.029d@021_0597 एते चान्ये च बहवो दिव्या देवगणैर् युताः 02,035.029d@021_0598 वैशंपायनः 02,035.029d@021_0598 प्रादुर्भावाः पुराणेषु गीयन्ते ब्रह्मवादिभिः 02,035.029d@021_0599 एवम् उक्तो ऽथ कौन्तेयस् ततः पौरवनन्दनः 02,035.029d@021_0600 युधिष्ठिरः 02,035.029d@021_0600 Ãbabhëe पुनर् भीष्मं धर्मराजो युधिष्ठिरः 02,035.029d@021_0601 भूय एव मनुष्येन्द्र उपेन्द्रस्य यशस्विनः 02,035.029d@021_0602 जन्म वृष्णिषु विज्ञातुम् इच्छामि वदतां वर 02,035.029d@021_0603 यथैव bhagavä जातः क्षिताव् इह जनार्दनः 02,035.029d@021_0604 माधवेषु महाबुद्धिस् तन् मे ब्रूहि पितामह 02,035.029d@021_0605 यदर्थं च महातेजा गास् तु गोवृषभेक्षणः 02,035.029d@021_0606 ररक्ष कंसस्य वधाल् लोकानाम् अभिरक्षिता 02,035.029d@021_0607 krŬatà चैव यद् बाल्ये गोविन्देन विचेष्टितम् 02,035.029d@021_0608 वैशंपायनः 02,035.029d@021_0608 तदा मतिमतां श्रेष्ठ तन् मे ब्रूहि पितामह 02,035.029d@021_0609 एवम् उक्तस् ततो भीष्मः केशवस्य महात्मनः 02,035.029d@021_0610 भीष्मः 02,035.029d@021_0610 माधवेषु तदा जन्म कथयाम् आस वीर्यवान् 02,035.029d@021_0611 हन्त ते कथयिष्यामि युधिष्ठिर यथातथम् 02,035.029d@021_0612 यतो नारायणस्येह जन्म वृष्णिषु कौरव 02,035.029d@021_0613 पुरा लोके महाराज वर्तमाने कृते युगे 02,035.029d@021_0614 आसीत् त्रैलोक्यविख्यातः संग्रामस् तारकामयः 02,035.029d@021_0615 विरोचनो मयस् तारो वराहः श्वेत एव च 02,035.029d@021_0616 लम्बः किशोरः स्वर्भानुर् अरिष्टो ऽथ क्षरश् च वै 02,035.029d@021_0617 विप्रचित्तिः प्रलम्बश् च वृत्रजम्भबलादयः 02,035.029d@021_0618 नमुचिः कालनेमिश् च प्रह्लाद इति विश्रुतः 02,035.029d@021_0619 एते चान्ये च बहवो दैत्यसंघाः सहस्रशः 02,035.029d@021_0620 नानाशस्त्रधरा राजन् नानाभूषणवाहनाः 02,035.029d@021_0621 देवतानाम् अभिमुखास् तस्थुर् दैतेयदानवाः 02,035.029d@021_0622 देवास् तु युध्यमानास् ते दानवान् अभ्ययू रणे 02,035.029d@021_0623 आदित्या वसवो रुद्राः साध्या विश्वे मरुद्गणाः 02,035.029d@021_0624 इन्द्रो यमश् च चन्द्रश् च वरुणो ऽथ धनेश्वरः 02,035.029d@021_0625 अश्विनौ च महावीर्यौ ये चान्ये देवतागणाः 02,035.029d@021_0626 चक्रुर् युद्धं महाघोरं दानवैश् च यथाक्रमम् 02,035.029d@021_0627 युध्यमानाः समेयुश् च देवा दैतेयदानवैः 02,035.029d@021_0628 तद् युद्धम् अभवद् घोरं देवदानवसंकुलम् 02,035.029d@021_0629 ताभ्यां बलाभ्यां संजज्ञे तुमुलो विग्रहस् तदा 02,035.029d@021_0630 तीक्ष्णैः शस्त्रैः किरन्तो ऽथ अभ्ययुर् देवदानवाः 02,035.029d@021_0631 अघ्नन् देवान् सगन्धर्वान् सयक्षोरगचारणान् 02,035.029d@021_0632 ते वध्यमाना दैतेयैर् देवसंघास् तदा रणे 02,035.029d@021_0633 दुद्रुवुः संपरिश्रान्ताः क्षीणप्रहरणा रणे 02,035.029d@021_0634 त्रातारं मनसा जग्मुर् देवं नारायणं प्रभुम् 02,035.029d@021_0635 एतस्मिन्न् अन्तरे तत्र जगाम हरिर् ईश्वरः 02,035.029d@021_0636 दीपयञ् ज्योतिषा भूमिं शङ्खचक्रगदाधरः 02,035.029d@021_0637 तम् आगतं सुपर्णस्थं विष्णुं लोकनमस्कृतम् 02,035.029d@021_0638 दृष्ट्वा मुदा युताः सर्वे भयं त्यक्त्वा रणे सुराः 02,035.029d@021_0639 चक्रुर् युद्धं पुनः सर्वे देवा दैतेयदानवैः 02,035.029d@021_0640 तद् युद्धम् अभवद् घोरम् अचिन्त्यं रोमहर्षणम् 02,035.029d@021_0641 जघ्नुर् दैत्यान् रणे देवाः सर्वे शक्रपुरोगमाः 02,035.029d@021_0642 ते वध्यमाना विबुधैर् दुद्रुवुर् दैत्यदानवाः 02,035.029d@021_0643 विद्रुतान् दानवान् दृष्ट्वा तदा भारत संयुगे 02,035.029d@021_0644 कालनेमिर् इति ख्यातो दानवः प्रत्यदृश्यत 02,035.029d@021_0645 शतप्रहरणो घोरः शतबाहुः शताननः 02,035.029d@021_0646 शतशीर्षः स्थितः ÓrÅmä शतशृङ्ग इवाचलः 02,035.029d@021_0647 भास्कराकारमुकुटः शिञ्जिताभरणाङ्गदः 02,035.029d@021_0648 धूम्रकेशो हरिश्मश्रुर् निर्दष्ठोष्ठपुटाननः 02,035.029d@021_0649 त्रैलोक्यान्तरविस्तारं धारयन् विपुलं वपुः 02,035.029d@021_0650 तर्जयन् वै रणे devä छादयन् स दिशो दश 02,035.029d@021_0651 अभ्यधावत् सुसंक्रुद्धो व्यादितास्य इवान्तकः 02,035.029d@021_0652 ततः शस्त्रप्रपातैश् च देवान् धर्षितवान् रणे 02,035.029d@021_0653 अथाभ्ययुः सुरान् सर्वान् पुनस् ते दैत्यदानवाः 02,035.029d@021_0654 ÃpŬayan रणे क्रुद्धास् ततो देवान् युधिष्ठिर 02,035.029d@021_0655 ते वध्यमाना विबुधाः समरे कालनेमिना 02,035.029d@021_0656 दैत्यैश् चैव महाराज दुद्रुवुः सहिता दिशः 02,035.029d@021_0657 विद्रुतान् विबुधान् दृष्ट्वा कालनेमिर् महासुरः 02,035.029d@021_0658 इन्द्रं यमाग्निवरुणान् वायुं च धनदं रविम् 02,035.029d@021_0659 एतांश् चान्यान् बलाज् जित्वा तेषां कार्याण्य् अवाप सः 02,035.029d@021_0660 तान् सर्वांस् तरसा जित्वा कालनेमिर् महासुरः 02,035.029d@021_0661 ददर्श गगने विष्णुं सुपर्णस्थं महाद्युतिम् 02,035.029d@021_0662 तं दृष्ट्वा क्रोधताम्राक्षस् तर्जयन्न् अभ्ययात् तदा 02,035.029d@021_0663 स बाहुशतम् उद्यम्य सर्वास्त्रग्रहणं रणे 02,035.029d@021_0664 रोषाद् भारत दैत्येन्द्रो विष्णोर् उरसि पातयत् 02,035.029d@021_0665 दैत्याश् च दानवाश् चैव सर्वे मयपुरोगमाः 02,035.029d@021_0666 स्वान्य् आयुधानि संगृह्य सर्वे विष्णुम् atìayan 02,035.029d@021_0667 स tìyamÃno ऽतिबलैर् दैत्यैः सर्वायुधोद्यतैः 02,035.029d@021_0668 न चचाल हरिर् युद्धे ऽकम्प्यमान इवाचलः 02,035.029d@021_0669 पुनर् उद्यम्य संक्रुद्धः कालनेमिर् दृढां गदाम् 02,035.029d@021_0670 जघान संयुगे राजन् स विष्णुं गरुडं च वै 02,035.029d@021_0671 स दृष्ट्वा गरुडं श्रान्तं चक्रम् उद्यम्य वै हरिः 02,035.029d@021_0672 शतं शिरांसि बाहूंश् च सो ऽच्छिनत् कालनेमिनः 02,035.029d@021_0673 जघानान्यांश् च तान् सर्वान् समरे दैत्यदानवान् 02,035.029d@021_0674 तस्मिन् राजन् रणे दैत्यास् त्रय एव विनिःसृताः 02,035.029d@021_0675 विरोचनो मयश् चैव स्वर्भानुश् च महासुरः 02,035.029d@021_0676 सर्वान् अशेषान् हत्वा तु विष्णुर् वै दैत्यदानवान् 02,035.029d@021_0677 विबुधानाम् ऋषीणां च स्वानि स्थानानि वै ददौ 02,035.029d@021_0678 दत्त्वा सुराणां सुप्रीतिं प्राप्य सर्वाणि भारत 02,035.029d@021_0679 जगाम ब्रह्मणा सार्धं ब्रह्मलोकं तदा हरिः 02,035.029d@021_0680 ब्रह्मलोकं प्रविश्याथ तत्र नारायणः प्रभुः 02,035.029d@021_0681 पौराणां गुह्यसदनं दिव्यं नारायणाश्रमम् 02,035.029d@021_0682 संप्रविश्य तदा देवः स्तूयमानो महर्षिभिः 02,035.029d@021_0683 सहस्रशीर्षो भूत्वाथ शयनायोपचक्रमे 02,035.029d@021_0684 आदिदेवः पुराणात्मा निद्रावशम् उपागतः 02,035.029d@021_0685 शेते सुखं सदा विष्णुर् मोहयञ् जगद् अव्ययः 02,035.029d@021_0686 जग्मुस् तस्याथ वर्षाणि शयानस्य महात्मनः 02,035.029d@021_0687 षट्त्रिंशच्छतसाहस्रं मानुषेणेह संख्यया 02,035.029d@021_0688 ततः कृतयुगत्रेताद्वापरान्ते बुबोध सः 02,035.029d@021_0689 ब्रह्मादिभिः सुरैश् चापि स्तूयमानो महर्षिभिः 02,035.029d@021_0690 उत्प्लुत्य शयनाद् विष्णुर् ब्रह्मणा विबुधैः सह 02,035.029d@021_0691 देवानां च हितार्थाय ययौ देवसभां प्रति 02,035.029d@021_0692 मेरोः शिखरविन्यस्तां ज्वलन्तीं तां शुभां सभाम् 02,035.029d@021_0693 विविशुस् तां सुराः सर्वे ब्रह्मणा सह भारत 02,035.029d@021_0694 जग्मुस् तत्र निषेदुस् ते सा निःशब्दम् अभूत् तदा 02,035.029d@021_0695 भूमिः 02,035.029d@021_0695 तत्र भूमिर् उवाचाथ खेदात् karuïabhëiïÅ 02,035.029d@021_0696 राज्ञां बलैर् बलवतां खिन्नास्मि bh­ÓapŬità 02,035.029d@021_0697 नित्यं भारपरिश्रान्ता दुःखाज् जीवामि वै सुराः 02,035.029d@021_0698 पुरे पुरे च नृपतिः कोटिसंख्यैर् बलैर् वृतः 02,035.029d@021_0699 rëÂre rëÂre च शतशो ग्रामाः कुलसहस्रिणः 02,035.029d@021_0700 भूमिपानां सहस्रैश् च तेषां च बलिनां बलैः 02,035.029d@021_0701 ग्रामायुतैश् च rëÂraiÓ च अहं निर्विवरीकृता 02,035.029d@021_0702 के चिद् दैत्येषु चोत्पन्ना के चिद् राक्षसयोनयः 02,035.029d@021_0703 तस्माद् धारयितुं शक्ता न शक्ष्यामि जनान् अहम् 02,035.029d@021_0704 दैत्येशैर् बाध्यमानास् ताः प्रजा नित्यं दुरात्मभिः 02,035.029d@021_0704 भीष्मः 02,035.029d@021_0705 भूमेस् तद् वचनं श्रुत्वा देवो नारायणस् तदा 02,035.029d@021_0706 भीष्मः 02,035.029d@021_0706 व्यादिश्य तान् सुरान् सर्वान् क्षितौ वस्तुं मनो दधे 02,035.029d@021_0707 यच् चक्रे भगवान् विष्णुर् वसुदेवकुलोद्भवः 02,035.029d@021_0708 तत् ते ऽहं नृप वक्ष्यामि शृणु सर्वम् अशेषतः 02,035.029d@021_0709 वासुदेवस्य माहात्म्यं चरितं च महाद्युतेः 02,035.029d@021_0710 हितार्थं सुरमर्त्यानां लोकानां हि हिताय च 02,035.029d@021_0711 यदा दिवि विभुस् तात न रेमे भगवान् असौ 02,035.029d@021_0712 ततो व्यादिश्य भूतानि भुवि भौमसुखावहः 02,035.029d@021_0713 निग्रहार्थाय दैत्यानां चोदयाम् आस वै तदा 02,035.029d@021_0714 मरुतश् च वसूंश् चैव सूर्याचन्द्रमसाव् उभौ 02,035.029d@021_0715 गन्धर्वाप्सरसश् चैव रुद्रादित्यांस् तथाश्विनौ 02,035.029d@021_0716 जायध्वं मानुषे लोके सर्वभूतमहेश्वराः 02,035.029d@021_0717 जङ्गमानि विशालाक्षो ह्य् आत्मानं ह्य् आत्मनासृजत् 02,035.029d@021_0718 जायताम् इति गोविन्दस् तिर्यग्योनिगतैर् अपि 02,035.029d@021_0719 तानि सर्वाणि सर्वज्ञः ससुराणि सुरेश्वरः 02,035.029d@021_0720 त एवम् उक्ताः कृष्णेन सर्व एव दिवौकसः 02,035.029d@021_0721 दैत्यदानवहन्तारः संभूता भुवनेश्वराः 02,035.029d@021_0722 ययातिवंशजस्याथ वसुदेवस्य धीमतः 02,035.029d@021_0723 कुले पुण्ययशःकर्मा भेजे नारायणः प्रभुः 02,035.029d@021_0724 आज्ञापयित्वा रत्यर्थम् अजायत यदोः कुले 02,035.029d@021_0725 आत्मानम् आत्मना तात कृत्वा बहुविधं हरिः 02,035.029d@021_0726 रत्यर्थम् एव गावस् ता ररक्ष पुरुषोत्तमः 02,035.029d@021_0727 अजातशत्रो जातस् तु यथैष भुवि भूमिप 02,035.029d@021_0728 भीष्मः 02,035.029d@021_0728 कीर्त्यमानं मया तात निबोध भरतर्षभ 02,035.029d@021_0729 सागराः समकम्पन्त मुदा चेलुश् च पर्वताः 02,035.029d@021_0730 जज्वलुश् चाग्नयः शान्ता जायमाने जनार्दने 02,035.029d@021_0731 शिवाः संप्रववुर् वाताः प्रशान्तम् अभवद् रजः 02,035.029d@021_0732 ज्योतींषि संप्रकाशन्ते जायमाने जनार्दने 02,035.029d@021_0733 देवदुन्दुभयश् चापि सस्वनुर् भृशम् अम्बरे 02,035.029d@021_0734 अभ्यवर्षत् तदागम्य नारदः पुष्पवृष्टिभिः 02,035.029d@021_0735 गीर्भिर् मङ्गलयुक्ताभिर् अस्तुवन् मधुसूदनम् 02,035.029d@021_0736 उपतस्थुस् तदा प्रीताः प्रादुर्भावे महर्षयः 02,035.029d@021_0737 ततस् तान् अभिसंप्रेक्ष्य नारदप्रमुखान् ऋषीन् 02,035.029d@021_0738 उपानृत्यन्न् उपजगुर् गन्धर्वाप्सरसां गणाः 02,035.029d@021_0739 उपतस्थे च गोविन्दं सहस्राक्षः शचीपतिः 02,035.029d@021_0740 abhyabhëata तेजस्वी महर्षीन् पूजयंस् तदा 02,035.029d@021_0741 कृत्यानि देवकार्याणि कृत्वा लोकहिताय च 02,035.029d@021_0742 स्वं लोकं लोककृद् देवः पुनर् गच्छति तेजसा 02,035.029d@021_0743 इत्य् उक्त्वा मुनिभिः सार्धं जगाम त्रिदिवेश्वरः 02,035.029d@021_0744 अभ्यनुज्ञाय तान् sarvä छादयन् प्रकृतिं पराम् 02,035.029d@021_0745 नन्दगोपकुले कृष्ण उषित्वा बहुलाः समाः 02,035.029d@021_0746 वसुदेवस् ततो जातं बालम् आदित्यसंनिभम् 02,035.029d@021_0747 नन्दगोपकुले राजन् भयात् प्रच्छादयद् धरिम् 02,035.029d@021_0748 ततः कदाचित् सुप्तं तं शकटस्य त्व् अधः ÓiÓum 02,035.029d@021_0749 यशोदा संपरित्यज्य जगाम यमुनां नदीम् 02,035.029d@021_0750 शिशुलीलां ततः कुर्वन् स्वहस्तचरणौ क्षिपन् 02,035.029d@021_0751 रुरोद मधुरं कृष्णः पादाव् ऊर्ध्वं प्रसारयन् 02,035.029d@021_0752 पादाङ्गुष्ठेन शकटं धारयन्न् अथ केशवः 02,035.029d@021_0753 तत्राथैकेन पादेन पातयित्वा तदा ÓiÓu÷ 02,035.029d@021_0754 न्युब्जं पयोधराकाङ्क्षी चकार च रुरोद च 02,035.029d@021_0755 पातितं शकटं दृष्ट्वा भिन्नभाण्डघटीघटम् 02,035.029d@021_0756 जनास् ते शिशुना तेन विस्मयं परमं ययुः 02,035.029d@021_0757 प्रत्यक्षं शूरसेनानां दृश्यते महद् अद्भुतम् 02,035.029d@021_0758 शयानेन हतः पक्षी शिशुना तिग्मतेजसा 02,035.029d@021_0759 पूतना चापि निहता महाकाया महास्तनी 02,035.029d@021_0760 पश्यतां सर्वदेवानां वासुदेवेन भारत 02,035.029d@021_0761 ततः काले महाराज संसक्तौ रामकेशवौ 02,035.029d@021_0762 कृष्णः संकर्षणश् चोभौ रिङ्खिणौ समपद्यताम् 02,035.029d@021_0763 अन्योन्यकिरणग्रस्तौ चन्द्रसूर्याव् इवाम्बरे 02,035.029d@021_0764 विसर्पयेतां सर्वत्र सर्पभोगभुजौ तदा 02,035.029d@021_0765 रेजतुः पांसुदिग्धाङ्गौ रामकृष्णौ तदा नृप 02,035.029d@021_0766 क्व चिच् च जानुभिः स्पृष्टौ krŬamÃnau क्व चिद् वने 02,035.029d@021_0767 पिबन्तौ दधिकुल्याश् च मथ्यमाने च भारत 02,035.029d@021_0768 ततः स बालो गोविन्दो नवनीतं तदाक्षयम् 02,035.029d@021_0769 ग्रसमानस् तु तत्राथ गोपीभिर् ददृशे ऽथ वै 02,035.029d@021_0770 दाम्नाथोलूखले कृष्णो गोपस्त्रीभिश् च बन्धितः 02,035.029d@021_0771 तदाथ शिशुना तेन राजंस् ताव् अर्जुनाव् उभौ 02,035.029d@021_0772 समूलविटपौ भग्नौ तद् अद्भुतम् इवाभवत् 02,035.029d@021_0773 ततस् तौ बाल्यम् उत्तीर्णौ कृष्णसंकर्षणाव् उभौ 02,035.029d@021_0774 तस्मिन्न् एव व्रजस्थाने सप्तवर्षौ बभूवतुः 02,035.029d@021_0775 नीलपीताम्बरधरौ पीतश्वेतानुलेपनौ 02,035.029d@021_0776 बभूवतुर् वत्सपालौ काकपक्षधराव् उभौ 02,035.029d@021_0777 पर्णवाद्यं श्रुतिसुखं वादयन्तौ वराननौ 02,035.029d@021_0778 शुशुभाते वनगताव् उदीर्णाव् इव पन्नगौ 02,035.029d@021_0779 मयूराङ्गजकर्णौ तौ pallavÃpŬadhÃriïau 02,035.029d@021_0780 वनमालापरिक्षिप्तौ सालपोताव् इवोद्गतौ 02,035.029d@021_0781 aravindak­tÃpŬau रज्जुयज्ञोपवीतिनौ 02,035.029d@021_0782 शिक्यतुम्बधरौ वीरौ गोपवेणुप्रवादकौ 02,035.029d@021_0783 क्व चिद् धसन्ताव् अन्योन्यं krŬamÃnau क्व चिद् वने 02,035.029d@021_0784 पर्णशय्यासु संसुप्तौ क्व चिन् निद्रान्तरैषिणौ 02,035.029d@021_0785 तौ वत्सान् पालयन्तौ हि शोभयन्तौ महद् वनम् 02,035.029d@021_0786 चञ्चूर्यन्तौ रमन्तौ स्म राजन्न् एवं तदा शुभौ 02,035.029d@021_0787 ततो वृन्दावनं गत्वा वसुदेवसुताव् उभौ 02,035.029d@021_0788 भीष्मः 02,035.029d@021_0788 गोव्रजं तत्र कौन्तेय चारयन्तौ विजह्रतुः 02,035.029d@021_0789 ततः कदा चिद् गोविन्दो ज्येष्ठं संकर्षणं विना 02,035.029d@021_0790 चचार तद् वनं रम्यं रम्यरूपो वराननः 02,035.029d@021_0791 काकपक्षधरः ÓrÅmä श्यामः पद्मनिभेक्षणः 02,035.029d@021_0792 श्रीवत्सेनोरसा युक्तः शशाङ्क इव लक्ष्मणा 02,035.029d@021_0793 रज्जुयज्ञोपवीती स पीताम्बरधरो युवा 02,035.029d@021_0794 श्वेतगन्धेन लिप्ताङ्गो नीलकुञ्चितमूर्धजः 02,035.029d@021_0795 राजता बर्हिपत्रेण मन्दमारुतकम्पिना 02,035.029d@021_0796 क्व चिद् गायन् क्व चित् krŬan क्व चिन् नृत्यन् क्व चिद् धसन् 02,035.029d@021_0797 गोपवेणुं स मधुरं कामं तद् अपि वादयन् 02,035.029d@021_0798 प्रह्लादनार्थं तु गवां क्व चिद् वनगतो युवा 02,035.029d@021_0799 गोकुले मेघकाले तु चचार द्युतिमान् प्रभुः 02,035.029d@021_0800 बहुरम्येषु देशेषु वनस्य वनराजिषु 02,035.029d@021_0801 तासु कृष्णो मुदं लेभे krŬayà भरतर्षभ 02,035.029d@021_0802 स कदा चिद् वने तस्मिन् गोभिः सह परिव्रजन् 02,035.029d@021_0803 भाण्डीरं नाम दृष्ट्वाथ न्यग्रोधं केशवो महान् 02,035.029d@021_0804 तस्य छायानिवासाय मतिं चक्रे तदा प्रभुः 02,035.029d@021_0805 स तत्र वयसा तुल्यैर् वत्सपालैः सहानघ 02,035.029d@021_0806 रेमे स दिवसान् कृष्णः पुरा स्वर्गपुरे यथा 02,035.029d@021_0807 तं krŬamÃnaæ गोपालाः कृष्णं भाण्डीरवासिनः 02,035.029d@021_0808 रमयन्ति स्म बहवो मान्यैः krŬanakais तदा 02,035.029d@021_0809 अन्ये स्म परिगायन्ति गोपा मुदितमानसाः 02,035.029d@021_0810 गोपालाः कृष्णम् एवान्ये गायन्ति स्म वनप्रियाः 02,035.029d@021_0811 तेषां स गायताम् एव वादयाम् आस केशवः 02,035.029d@021_0812 पर्णवाद्यान्तरे वेणुं तुम्बवीणां च तत्र वै 02,035.029d@021_0813 एवं krŬÃntarai÷ कृष्णो गोपालैर् विजहार सः 02,035.029d@021_0814 तेन बालेन कौन्तेय कृतं लोकहितं तदा 02,035.029d@021_0815 पश्यतां सर्वभूतानां वासुदेवेन भारत 02,035.029d@021_0816 ह्रदे नीपवने तत्र krŬitaæ नागमूर्धनि 02,035.029d@021_0817 शासयित्वा तु कालीयं सर्वलोकस्य पश्यतः 02,035.029d@021_0818 विजहार ततः कृष्णो बलदेवसहायवान् 02,035.029d@021_0819 धेनुको दारुणो दैत्यो राजन् रासभविग्रहः 02,035.029d@021_0820 तदा तालवने राजन् बलदेवेन वै हतः 02,035.029d@021_0821 ततः कदा चित् कौन्तेय रामकृष्णौ वनं गतौ 02,035.029d@021_0822 चारयन्तौ प्रवृद्धानि गोधनानि शुभाननौ 02,035.029d@021_0823 विहरन्तौ मुदा युक्तौ वीक्षमाणौ वनानि वै 02,035.029d@021_0824 क्ष्वेलयन्तौ प्रगायन्तौ विचिन्वन्तौ च पादपान् 02,035.029d@021_0825 नामभिर् व्याहरन्तौ च वत्सान् गाश् च परंतपौ 02,035.029d@021_0826 चेरतुर् लोकसिद्धाभिः krŬÃbhir अपराजितौ 02,035.029d@021_0827 तौ देवौ मानुषीं दीक्षां वहन्तौ सुरपूजितौ 02,035.029d@021_0828 तज्जातिगुणयुक्ताभिः krŬÃbhiÓ चेरतुर् वनम् 02,035.029d@021_0829 ततः कृष्णो महातेजास् तदा गत्वा तु गोव्रजम् 02,035.029d@021_0830 गिरियज्ञं तम् एवैष प्रकृतं गोपदारकैः 02,035.029d@021_0831 बुभुजे पायसं शौरिर् ईश्वरः सर्वभूतकृत् 02,035.029d@021_0832 तं दृष्ट्वा गोपकाः सर्वे कृष्णम् एव समर्चयन् 02,035.029d@021_0833 पूज्यमानस् ततो गोपैर् दिव्यं वपुर् अधारयत् 02,035.029d@021_0834 धृतो गोवर्धनो नाम सप्ताहं पर्वतस् तदा 02,035.029d@021_0835 शिशुना वासुदेवेन गवार्थम् अरिमर्दन 02,035.029d@021_0836 krŬamÃnas तदा कृष्णः कृतवान् कर्म दुष्करम् 02,035.029d@021_0837 तद् अद्भुतम् इवात्रासीत् सर्वलोकस्य भारत 02,035.029d@021_0838 देवदेवः क्षितिं गत्वा कृष्णं दृष्ट्वा मुदान्वितः 02,035.029d@021_0839 गोविन्द इति तं ह्य् उक्त्वा ह्य् अभ्यषिञ्चत् पुरंदरः 02,035.029d@021_0840 इत्य् उक्त्वाश्लिष्य गोविन्दं पुरुहूतो ऽभ्ययाद् दिवम् 02,035.029d@021_0841 अथारिष्ट इति ख्यातं दैत्यं वृषभविग्रहम् 02,035.029d@021_0842 जघान तरसा कृष्णः पशूनां हितकाम्यया 02,035.029d@021_0843 केशिनं नाम दैतेयं राजन् वै हयविग्रहम् 02,035.029d@021_0844 तथा वनगतं पार्थ गजायुतबलं हयम् 02,035.029d@021_0845 प्रगृह्य भोजपुत्रस्य जघान पुरुषोत्तमः 02,035.029d@021_0846 आन्ध्रं मल्लं च चाणूरं निजघान महासुरम् 02,035.029d@021_0847 सुनामानम् अमित्रघ्नः सर्वसैन्यपुरस्कृतम् 02,035.029d@021_0848 मृगरूपेण गोविन्दं त्रासयाम् आस भारत 02,035.029d@021_0849 बलदेवेन चायत्नात् समाजे मुष्टिको हतः 02,035.029d@021_0850 त्रासितश् च तदा कंसः स हि कृष्णेन भारत 02,035.029d@021_0851 ऐरावतं युयुत्सन्तं मातङ्गानाम् इवर्षभम् 02,035.029d@021_0852 कृष्णः kuvalayÃpŬaæ हतवांस् तस्य पश्यतः 02,035.029d@021_0853 हत्वा कंसम् अमित्रघ्नः सर्वेषां पश्यतां तदा 02,035.029d@021_0854 अभिषिच्योग्रसेनं तं पित्रोः पादम् अवन्दत 02,035.029d@021_0855 एवमादीनि कर्माणि कृतवान् वै जनार्दनः 02,035.029d@021_0856 भीष्मः 02,035.029d@021_0856 एवं बाल्ये ऽपि गोपालैः krŬÃbhis तौ विजह्रतुः 02,035.029d@021_0857 ततस् तौ जग्मतुस् तात गुरुं सान्दीपनिं पुनः 02,035.029d@021_0858 गुरुशुश्रूषया युक्तौ धर्मज्ञौ धर्मचारिणौ 02,035.029d@021_0859 व्रतम् उग्रं महात्मानौ विचरन्ताव् अवन्तिषु 02,035.029d@021_0860 अहोरात्रैश् चतुःषष्ट्या षडङ्गं वेदम् आपतुः 02,035.029d@021_0861 लेख्यं च गणितं चोभौ प्राप्नुतां यदुनन्दनौ 02,035.029d@021_0862 गान्धर्ववेदं चित्रं च सकलं समवापतुः 02,035.029d@021_0863 हस्तिशिक्षाश्वशिक्षां च द्वादशाहेन चापतुः 02,035.029d@021_0864 ताव् उभौ जग्मतुर् वीरौ गुरुं सान्दीपनिं पुनः 02,035.029d@021_0865 धनुर्वेदचिकीर्षार्थं धर्मज्ञौ धर्मचारिणौ 02,035.029d@021_0866 ताव् इष्वस्त्रवराचार्यम् अभिगम्य प्रणम्य च 02,035.029d@021_0867 तेन तौ सत्कृतौ राजन् विचरन्ताव् अवन्तिषु 02,035.029d@021_0868 पञ्चाशद्भिर् अहोरात्रैर् दशाङ्गं सुप्रतिष्ठितम् 02,035.029d@021_0869 सरहस्यं धनुर्वेदं सकलं ताव् अवापतुः 02,035.029d@021_0870 दृष्ट्वा कृतार्थौ विप्रेन्द्रो गुर्वर्थे ताव् अचोदयत् 02,035.029d@021_0871 अयाचतार्थं गोविन्दं ततः सान्दीपनिर् विभुः 02,035.029d@021_0872 मम पुत्रः समुद्रे ऽस्मिंस् तिमिना चापवाहितः 02,035.029d@021_0873 पुत्रम् आनय भद्रं ते भक्षितं तिमिना मम 02,035.029d@021_0874 आर्ताय गुरवे तत्र प्रतिशुश्राव दुष्करम् 02,035.029d@021_0875 अशक्यं त्रिषु लोकेषु कर्तुम् अन्येन केन चित् 02,035.029d@021_0876 यश् च सान्दीपनेः पुत्रं जघान भरतर्षभ 02,035.029d@021_0877 सो ऽसुरः समरे ताभ्यां समुद्रे विनिपातितः 02,035.029d@021_0878 ततः सान्दीपनेः पुत्रः प्रसादाद् अमितौजसः 02,035.029d@021_0879 दीर्घकालं गतः प्रेतः पुनर् आसीच् छरीरवान् 02,035.029d@021_0880 तद् अशक्यम् अचिन्त्यं च दृष्ट्वा सुमहद् अद्भुतम् 02,035.029d@021_0881 सर्वेषाम् एव भूतानां विस्मयः समजायत 02,035.029d@021_0882 ऐश्वर्याणि च सर्वाणि गवाश्वं च धनानि च 02,035.029d@021_0883 सर्वं तद् उपजह्राते गुरवे रामकेशवौ 02,035.029d@021_0884 गदापरिघयुद्धेषु सर्वास्त्रेषु च केशवः 02,035.029d@021_0885 परमां मुख्यतां प्राप्तः सर्वलोकेषु विश्रुतः 02,035.029d@021_0886 कश् च नारायणाद् अन्यः सर्वरत्नविभूषितम् 02,035.029d@021_0887 रथम् आदित्यसंकाशम् आतिष्ठेत शचीपतेः 02,035.029d@021_0888 तस्य चाप्रतिमो यन्ता वज्रपाणेः प्रियः सखा 02,035.029d@021_0889 मातलिः संगृहीता स्याद् अन्यत्र पुरुषोत्तमात् 02,035.029d@021_0890 भोजराजतनूजो ऽपि कंसस् तात युधिष्ठिर 02,035.029d@021_0891 अस्त्रज्ञाने बले वीर्ये कार्तवीर्यसमो ऽभवत् 02,035.029d@021_0892 तस्य भोजपतेः पुत्राद् भोजराजन्यवर्धनात् 02,035.029d@021_0893 उद्विजन्ते स्म राजानः सुपर्णाद् इव पन्नगाः 02,035.029d@021_0894 चित्रकार्मुकनिस्त्रिंशविमलप्रासयोधिनः 02,035.029d@021_0895 शतं शतसहस्राणि पादातास् तस्य भारत 02,035.029d@021_0896 अष्टौ शतसहस्राणि शूराणाम् अनिवर्तिनाम् 02,035.029d@021_0897 अभवन् भोजराजस्य जाम्बूनदमयध्वजाः 02,035.029d@021_0898 rukmakäcanakak«yÃs तु गजास् तस्य युधिष्ठिर 02,035.029d@021_0899 तावन्त्य् एव सहस्राणि गजानाम् अनिवर्तिनाम् 02,035.029d@021_0900 ते च पर्वतसंकाशाश् चित्रध्वजपताकिनः 02,035.029d@021_0901 बभूवुर् भोजराजस्य नित्यं प्रमुदिता गजाः 02,035.029d@021_0902 स्वलंकृतानां शीघ्राणां करेणूनां युधिष्ठिर 02,035.029d@021_0903 अभवद् भोजराजस्य द्विस् तावद् धि महद् बलम् 02,035.029d@021_0904 षोडशाश्वसहस्राणि किंशुकाभानि तस्य वै 02,035.029d@021_0905 अपरस् तु महाव्यूहः किशोराणां युधिष्ठिर 02,035.029d@021_0906 आरोहवरसंपन्नो दुर्धर्षः केन चिद् बलात् 02,035.029d@021_0907 स च षोडशसाहस्रः कंसभ्रातृपुरःसरः 02,035.029d@021_0908 सुनामा सर्वतस् त्व् एनं स कंसं पर्यपालयत् 02,035.029d@021_0909 य आसन् सर्ववर्णास् तु हयास् तस्य युधिष्ठिर 02,035.029d@021_0910 स गणो मिश्रको नाम षष्टिसाहस्र उच्यते 02,035.029d@021_0911 कंसरोषमहावेगां ध्वजानूपमहाद्रुमाम् 02,035.029d@021_0912 मत्तद्विपमहाग्राहां वैवस्वतवशानुगाम् 02,035.029d@021_0913 शस्त्रजालमहाफेनां सादिवेगमहाजलाम् 02,035.029d@021_0914 गदापरिघपाठीनां नानाकवचशैवलाम् 02,035.029d@021_0915 रथनागमहावर्तां नानारुधिरकर्दमाम् 02,035.029d@021_0916 चित्रकार्मुकनिस्त्रिंशां रथाश्वकलिलह्रदाम् 02,035.029d@021_0917 महामृधनदीं घोरां युधावर्तननिस्वनाम् 02,035.029d@021_0918 को वा नारायणाद् एकः कंसहन्ता युधिष्ठिर 02,035.029d@021_0919 एष शक्ररथे तिष्ठंस् तान्य् अनीकानि भारत 02,035.029d@021_0920 व्यधमद् भोजपुत्रस्य महाभ्राणीव मारुतः 02,035.029d@021_0921 तं सभास्थं सहामात्यं हत्वा कंसं सहान्वयम् 02,035.029d@021_0922 मानयाम् आस मानार्हां देवकीं ससुहृद्गणाम् 02,035.029d@021_0923 यशोदां रोहिणीं चैव अभिवाद्य पुनः पुनः 02,035.029d@021_0924 उग्रसेनं च राजानम् अभिषिच्य जनार्दनः 02,035.029d@021_0925 अर्चितो यदुमुख्यैस् तु भगवान् वासवानुजः 02,035.029d@021_0926 ततः पार्थिवम् आयान्तं सहितं सर्वराजभिः 02,035.029d@021_0927 भीष्मः 02,035.029d@021_0927 सरस्वत्यां जरासंधम् अजयत् पुरुषोत्तमः 02,035.029d@021_0928 शूरसेनपुरं त्यक्त्वा सर्वयादवनन्दनः 02,035.029d@021_0929 द्वारकां भगवान् कृष्णः प्रत्यपद्यत केशवः 02,035.029d@021_0930 प्रत्यपद्यत यानानि रत्नानि च बहूनि च 02,035.029d@021_0931 यथार्हं पुण्डरीकाक्षो नैरृतान् प्रत्यपद्यत 02,035.029d@021_0932 तत्र विघ्नं चरन्ति स्म दैतेयाः सह दानवैः 02,035.029d@021_0933 tä जघान महाबाहुर् वरदत्तान् महासुरान् 02,035.029d@021_0934 स विघ्नम् अकरोत् तत्र नरको नाम नैरृतः 02,035.029d@021_0935 त्रासनः सुरसंघानां विदितो वः प्रभावतः 02,035.029d@021_0936 स भूम्यां मूर्तिलिङ्गस्थः सर्वदेवासुरान्तकः 02,035.029d@021_0937 मानुषाणाम् ऋषीणां च प्रतीपम् अकरोत् तदा 02,035.029d@021_0938 त्वष्टुर् दुहितरं भौमः कशेरुम् अगमत् तदा 02,035.029d@021_0939 गजरूपेण जग्राह रुचिराङ्गीं चतुर्दशीम् 02,035.029d@021_0940 प्रमथ्य च जहारैनां हृत्वा च नरको ऽब्रवीत् 02,035.029d@021_0941 नरकः 02,035.029d@021_0941 नष्टशोकभयाबाधः प्राग्ज्योतिषपतिस् तदा 02,035.029d@021_0942 यानि देवमनुष्येषु रत्नानि विविधानि च 02,035.029d@021_0943 बिभर्ति च मही कृत्स्ना सागरेषु च यद् वसु 02,035.029d@021_0944 अद्यप्रभृति तद् देवि सहिताः सर्वनैरृताः 02,035.029d@021_0945 तवैवोपहरिष्यन्ति दैत्याश् च सह दानवैः 02,035.029d@021_0946 एवम् उत्तमरत्नानि बहूनि विविधानि च 02,035.029d@021_0947 स जहार तदा भौमः स्त्रीरत्नानि च भारत 02,035.029d@021_0948 गन्धर्वाणां च याः कन्या जहार नरको बलात् 02,035.029d@021_0949 याश् च देवमनुष्याणां सप्त चाप्सरसां गणाः 02,035.029d@021_0950 चतुर्दशसहस्राणाम् एकविंशच्छतानि च 02,035.029d@021_0951 एकवेणीधराः सर्वाः सतां मार्गम् अनुव्रताः 02,035.029d@021_0952 तासाम् अन्तःपुरं भौमो ऽकारयन् मणिपर्वते 02,035.029d@021_0953 औदकायाम् अदीनात्मा मुरस्य विषयं प्रति 02,035.029d@021_0954 ताश् च प्राग्ज्योतिषो राजा मुरस्य दश चात्मजाः 02,035.029d@021_0955 नैरृताश् च यथा मुख्याः पालयन्त उपासते 02,035.029d@021_0956 स एष तपसः पारे वरदत्तो महीसुतः 02,035.029d@021_0957 अदितिं धर्षयाम् आस कुण्डलार्थं युधिष्ठिर 02,035.029d@021_0958 न चासुरगणैः सर्वैः सहितैः कर्म तत् पुरा 02,035.029d@021_0959 कृतपूर्वं महाघोरं यद् अकार्षीन् महासुरः 02,035.029d@021_0960 यं मही सुषुवे देवी यस्य प्राग्ज्योतिषं पुरम् 02,035.029d@021_0961 विषयान्तपालाश् चत्वारो यस्यासन् युद्धदुर्मदाः 02,035.029d@021_0962 आदेवयानम् आवृत्य पन्थानं पर्यवस्थिताः 02,035.029d@021_0963 त्रासनाः सुरसंघानां विरूपै राक्षसैः सह 02,035.029d@021_0964 हयग्रीवो निसुम्भश् च घोरः पञ्चजनस् तथा 02,035.029d@021_0965 मुरः पुत्रसहस्रैश् च वरदत्तो महासुरः 02,035.029d@021_0966 तद्वधार्थं महाबाहुर् एष चक्रगदासिधृक् 02,035.029d@021_0967 जातो वृष्णिषु देवक्यां वासुदेवो जनार्दनः 02,035.029d@021_0968 तस्यास्य पुरुषेन्द्रस्य लोकप्रथिततेजसः 02,035.029d@021_0969 निवासो द्वारका तात विदितो वः प्रधानतः 02,035.029d@021_0970 अतीव हि पुरी रम्या द्वारका वासवक्षयात् 02,035.029d@021_0971 अति वै राजते पृथ्व्यां प्रत्यक्षं ते युधिष्ठिर 02,035.029d@021_0972 तस्मिन् देवपुरप्रख्ये सा सभा वृष्ण्युपाश्रया 02,035.029d@021_0973 या दाशार्हीति विख्याता योजनायतविस्तृता 02,035.029d@021_0974 तत्र वृष्ण्यन्धकाः सर्वे रामकृष्णपुरोगमाः 02,035.029d@021_0975 लोकयात्राम् इमां कृत्स्नां परिरक्षन्त Ãsate 02,035.029d@021_0976 तत्रासीनेषु सर्वेषु कदा चिद् भरतर्षभ 02,035.029d@021_0977 दिव्यगन्धा ववुर् वाताः कुसुमानां च वृष्टयः 02,035.029d@021_0978 ततः सूर्यसहस्राभस् तेजोराशिर् महाद्भुतः 02,035.029d@021_0979 मुहूर्तम् अन्तरिक्षे ऽभूत् ततो भूमौ प्रतिष्ठितः 02,035.029d@021_0980 मध्ये तु तेजसस् तस्य पाण्डरं गजम् आस्थितः 02,035.029d@021_0981 वृतो देवगणैः सर्वैर् वासवः प्रत्यदृश्यत 02,035.029d@021_0982 रामकृष्णौ च राजा च वृष्ण्यन्धकगणैः सह 02,035.029d@021_0983 उत्पत्य सहसा तस्मै नमस्कारम् अकुर्वत 02,035.029d@021_0984 सो ऽवतीर्य गजात् तूर्णं परिष्वज्य जनार्दनम् 02,035.029d@021_0985 सस्वजे बलदेवं च राजानं च तम् आहुकम् 02,035.029d@021_0986 उद्धवं वसुदेवं च विकद्रुं च महामतिम् 02,035.029d@021_0987 प्रद्युम्नसाम्बनिशठान् अनिरुद्धं ससात्यकिम् 02,035.029d@021_0988 गदं सारणम् अक्रूरं भानुझिल्लिविडूरथान् 02,035.029d@021_0989 कृतवर्माचारुदेष्णौ दाशार्हाणां पुरोगमान् 02,035.029d@021_0990 परिष्वज्य च दृष्ट्वा च भगवान् भूतभावनः 02,035.029d@021_0991 वृष्ण्यन्धकमहामात्रान् परिष्वज्याथ वासवः 02,035.029d@021_0992 प्रगृह्य पूजां तैर् दत्तां भगवान् पाकशासनः 02,035.029d@021_0993 सो ऽदितेर् वचनात् तात कुण्डलार्थे जनार्दन 02,035.029d@021_0994 उवाच परमप्रीतो जहि भौमम् इति प्रभो 02,035.029d@021_0994 भीष्मः 02,035.029d@021_0995 तम् उवाच महाबाहुः प्रियमाणो जनार्दनः 02,035.029d@021_0996 निहत्य नरकं भौमम् आहरिष्यामि कुण्डले 02,035.029d@021_0997 एवम् उक्त्वा तु गोविन्दो रामम् evÃbhyabhëata 02,035.029d@021_0998 प्रद्युम्नम् अनिरुद्धं च साम्बं चाप्रतिमं बले 02,035.029d@021_0999 एतांश् चोक्त्वा तदा तत्र वासुदेवो महायशाः 02,035.029d@021_1000 अथारुह्य सुपर्णं वै शङ्खचक्रगदासिधृत् 02,035.029d@021_1001 ययौ तदा हृषीकेशो देवानां हितकाम्यया 02,035.029d@021_1002 तं प्रयान्तम् अमित्रघ्नं देवाः सहपुरंदराः 02,035.029d@021_1003 पृष्ठतो ऽनुययुः प्रीताः स्तुवन्तो विष्णुम् अच्युतम् 02,035.029d@021_1004 उग्रान् रक्षोगणान् हत्वा नरकस्य महासुरान् 02,035.029d@021_1005 क्षुरान्तान् मौरवान् पाशान् षट्सहस्रं ददर्श सः 02,035.029d@021_1006 संछिद्य pÃÓä शस्त्रेण मुरं हत्वा सहान्वयम् 02,035.029d@021_1007 शिलासंघान् अतिक्रम्य निशुम्भम् अवपोथयत् 02,035.029d@021_1008 यः सहस्रसमस् त्व् एकः सर्वान् देवान् अयोधयत् 02,035.029d@021_1009 तं जघान महावीर्यं हयग्रीवं महाबलम् 02,035.029d@021_1010 अपारतेजा दुर्धर्षः सर्वयादवनन्दनः 02,035.029d@021_1011 मध्ये लोहितगङ्गायां भगवान् देवकीसुतः 02,035.029d@021_1012 औदकायां विरूपाक्षं जघान मधुसूदनः 02,035.029d@021_1013 पञ्च पञ्चजनान् घोरान् नरकस्य महासुरान् 02,035.029d@021_1014 ततः प्राग्ज्योतिषं नाम दीप्यमानम् इव Óriyà 02,035.029d@021_1015 पुरम् आसादयाम् आस तत्र युद्धम् अवर्तत 02,035.029d@021_1016 महद् देवासुरं युद्धं यद् वृत्तं भरतर्षभ 02,035.029d@021_1017 युद्धं न स्यात् समं तेन लोकविस्मयकारकम् 02,035.029d@021_1018 चक्रलाङ्गलसंछिन्नाः शक्तिखड्गहतास् तदा 02,035.029d@021_1019 निपेतुर् दानवास् तत्र समासाद्य जनार्दनम् 02,035.029d@021_1020 अष्टौ शतसहस्राणि दानवानां परंतप 02,035.029d@021_1021 निहत्य पुरुषव्याघ्रः पातालविवरं ययौ 02,035.029d@021_1022 त्रासनं सुरसंघानां नरकं पुरुषोत्तमः 02,035.029d@021_1023 योधयत्य् अतितेजस्वी मधुवन् मधुसूदनः 02,035.029d@021_1024 तद् युद्धम् अभवद् घोरं तेन भौमेन भारत 02,035.029d@021_1025 कुण्डलार्थे सुरेशस्य नरकेण महात्मना 02,035.029d@021_1026 मुहूर्तं लालयित्वाथ नरकं मधुसूदनः 02,035.029d@021_1027 प्रवृत्तचक्रं चक्रेण प्रममाथ बलाद् बली 02,035.029d@021_1028 चक्रप्रमथितं तस्य पपात सहसा भुवि 02,035.029d@021_1029 उत्तमाङ्गं हताङ्गस्य वृत्रे वज्रहते यथा 02,035.029d@021_1030 भूमिस् तु पतितं दृष्ट्वा ते वै प्रादाच् च कुण्डले 02,035.029d@021_1031 प्रदाय च महाबाहुम् इदं वचनम् अब्रवीत् 02,035.029d@021_1032 सृष्टस् त्वयैव मधुहंस् त्वयैव निहतः प्रभो 02,035.029d@021_1033 यथेच्छसि तथा krŬan प्रजास् तस्यानुपालय 02,035.029d@021_1033 वासुदेवः 02,035.029d@021_1034 देवानां च मुनीनां च पितॄणां च महात्मनाम् 02,035.029d@021_1035 उद्वेजनीयो भूतानां ब्रह्मद्वि पुरुषाधमः 02,035.029d@021_1036 लोकद्विष्टः सुतस् तुभ्यं देवारिर् लोककण्टकः 02,035.029d@021_1037 सर्वलोकनमस्कार्याम् अदितिं बाधते बली 02,035.029d@021_1038 कुण्डले दर्पसंपूर्णस् ततो मे निहतो ऽसुरः 02,035.029d@021_1039 नैव मन्युस् त्वया कार्यो यत् कृतं मयि भामिनि 02,035.029d@021_1040 मत्प्रभावाच् च ते पुत्रो लब्धवान् गतिम् उत्तमाम् 02,035.029d@021_1041 तस्माद् गच्छ महाभागे भारावतरणं कृतम् 02,035.029d@021_1041 भीष्मः 02,035.029d@021_1042 निहत्य नरकं भौमं सत्यभामासहायवान् 02,035.029d@021_1043 सहितो लोकपालैश् च ददर्श नरकालयम् 02,035.029d@021_1044 अथास्य गृहम् आसाद्य नरकस्य यशस्विनः 02,035.029d@021_1045 ददर्श धनम् अक्षय्यं रत्नानि विविधानि च 02,035.029d@021_1046 मणिमुक्ताप्रवालानि वैडूर्यविकृतानि च 02,035.029d@021_1047 अश्मसारान् अर्कमणीन् विमलान् स्फाटिकान् अपि 02,035.029d@021_1048 जाम्बूनदमयान्य् एव शातकुम्भमयानि च 02,035.029d@021_1049 प्रदीप्तज्वलनाभानि शीतरश्मिप्रभाणि च 02,035.029d@021_1050 हिरण्यवर्णं रुचिरं श्वेतम् अभ्यन्तरं गृहम् 02,035.029d@021_1051 यत् तद् अर्थं गृहे दृष्टं नरकस्य धनं बहु 02,035.029d@021_1052 न हि राज्ञः कुबेरस्य तावद् धनसमुच्छ्रयः 02,035.029d@021_1053 दृष्टपूर्वः पुरा साक्षान् महेन्द्रसदनेष्व् अपि 02,035.029d@021_1054 हते भौमे निसुम्भे च वासवः सगणो ऽब्रवीत् 02,035.029d@021_1055 दाशार्हपतिम् आसीनम् आहृत्य मणिकुण्डले 02,035.029d@021_1056 इमानि मणिरत्नानि विविधानि वसूनि च 02,035.029d@021_1057 हेमसूत्रा महाकक्ष्यास् तोमरैर् वीर्यशालिनः 02,035.029d@021_1058 भीमरूपाश् च मातङ्गाः प्रवालविकृताः कुथाः 02,035.029d@021_1059 विमलानि पताकानि वासांसि विविधानि च 02,035.029d@021_1060 ते च विंशतिसाहस्रा द्विस् तावत्यः करेणवः 02,035.029d@021_1061 अष्टौ शतसहस्राणि देशजाश् चोत्तमा हयाः 02,035.029d@021_1062 गोभिश् चाविकृतैर् यानैः कामं तव जनार्दन 02,035.029d@021_1063 एतत् ते प्रापयिष्यामि वृष्ण्यावासम् अरिंदम 02,035.029d@021_1064 आविकानि च सूक्ष्माणि शयनान्य् आसनानि च 02,035.029d@021_1065 कामव्याहारिणश् चापि पक्षिणः प्रियदर्शनाः 02,035.029d@021_1066 चन्दनागरुमिश्राणि यानानि विविधानि च 02,035.029d@021_1067 तच् च ते प्रापयिष्यामि वृष्ण्यावासम् अरिंदम 02,035.029d@021_1068 वसु यत् त्रिषु लोकेषु धर्मेणैवार्जितं त्वया 02,035.029d@021_1069 देवगन्धर्वरत्नानि दैतेयासुरजानि च 02,035.029d@021_1070 यानि सन्तीह रत्नानि नरकस्य निवेशने 02,035.029d@021_1071 एतत् तु गरुडे सर्वं क्षिप्रम् आरोप्य वासवः 02,035.029d@021_1072 दाशार्हपतिना सार्धम् उपायान् मणिपर्वतम् 02,035.029d@021_1073 तत्र पुण्या ववुर् वाताः प्रभाश् चित्राः समुज्ज्वलाः 02,035.029d@021_1074 प्रेक्षतां सुरसंघानां विस्मयः समपद्यत 02,035.029d@021_1075 त्रिदशा ऋषयश् चैव चन्द्रादित्यौ तथा दिवि 02,035.029d@021_1076 प्रभया तस्य शैलस्य निर्विशेषम् इवाभवत् 02,035.029d@021_1077 अनुज्ञातस् तु रामेण वासवेन च केशवः 02,035.029d@021_1078 प्रीयमाणो महाबाहुर् विवेश मणिपर्वतम् 02,035.029d@021_1079 तत्र वैडूर्यवर्णानि ददर्श मधुसूदनः 02,035.029d@021_1080 सतोरणपताकानि द्वाराणि शरणानि च 02,035.029d@021_1081 चित्रग्रथितमेघाभः प्रबभौ मणिपर्वतः 02,035.029d@021_1082 हेमचित्रपताकैश् च प्रासादैर् उपशोभितः 02,035.029d@021_1083 हर्म्याणि च विशालानि मणिसोपानवन्ति च 02,035.029d@021_1084 तत्रस्था वरवर्णाभा ददर्श मधुसूदनः 02,035.029d@021_1085 गन्धर्वासुरमुख्यानां प्रिया दुहितरस् तदा 02,035.029d@021_1086 त्रिविष्टपसमे देशे तिष्ठन्तम् अपराजितम् 02,035.029d@021_1087 परिवव्रुर् महाबाहुम् एकवेणीधराः स्त्रियः 02,035.029d@021_1088 सर्वाः këÃyavÃsinya÷ सर्वाश् च नियतेन्द्रियाः 02,035.029d@021_1089 व्रतसंतापजः शोको नात्र काश् चिद् apŬayat 02,035.029d@021_1090 अरजांसि च वासांसि बिभ्रत्यः कौशिकान्य् अपि 02,035.029d@021_1091 समेत्य यदुसिंहस्य चक्रुर् asyäjaliæ स्त्रियः 02,035.029d@021_1092 ऊचुश् चैनं हृषीकेशं सर्वास् ताः कमलेक्षणाः 02,035.029d@021_1093 नारदेन समाख्यातम् अस्माकं पुरुषोत्तम 02,035.029d@021_1094 आगमिष्यति गोविन्दः सुरकार्यार्थसिद्धये 02,035.029d@021_1095 सो ऽसुरं नरकं हत्वा निसुम्भं मुरम् एव च 02,035.029d@021_1096 भौमं च सपरीवारं हयग्रीवं च दानवम् 02,035.029d@021_1097 तथा पञ्चजनं चैव प्राप्स्यते धनम् अक्षयम् 02,035.029d@021_1098 सो ऽचिरेणैव कालेन युष्मद्भर्ता भविष्यति 02,035.029d@021_1099 एवम् उक्त्वागमद् धीमान् देवर्षिर् नारदस् तदा 02,035.029d@021_1100 त्वां चिन्तयानाः सततं तपो घोरम् उपास्महे 02,035.029d@021_1101 काले ऽतीते महाबाहुं कदा द्रक्ष्याम माधवम् 02,035.029d@021_1102 इत्य् एवं हृदि संकल्पं कृत्वा पुरुषसत्तम 02,035.029d@021_1103 तपश् चराम सततं रक्ष्यमाणा हि दानवैः 02,035.029d@021_1104 गान्धर्वेण विवाहेन विवाहं कुरु नः प्रियम् 02,035.029d@021_1105 ततो ऽस्मत्प्रियकामार्थं भगवान् मारुतः स्वयम् 02,035.029d@021_1106 यथोक्तं नारदेनाथ नचिरात् तद् भविष्यति 02,035.029d@021_1107 तासां परमनारीणाम् ऋषभाक्षं पुरस्कृतम् 02,035.029d@021_1108 ददृशुर् देवगन्धर्वा गृष्टीनाम् इव गोपतिम् 02,035.029d@021_1109 तस्य चन्द्रोपमं वक्त्रम् उदीक्ष्य मुदितेन्द्रियाः 02,035.029d@021_1110 संप्रहृष्टा महाबाहुम् इदं वचनम् अब्रुवन् 02,035.029d@021_1111 सत्यं बत पुरा वायुर् इदम् अस्मान् इहाब्रवीत् 02,035.029d@021_1112 सर्वभूतकृतज्ञश् च महर्षिर् अपि नारदः 02,035.029d@021_1113 विष्णुर् नारायणो देवः शङ्खचक्रगदासिधृक् 02,035.029d@021_1114 स भौमं नरकं हत्वा भर्ता वो भविता हि सः 02,035.029d@021_1115 दिष्ट्या तस्यर्षिमुख्यस्य नारदस्य महात्मनः 02,035.029d@021_1116 वचनं दर्शनाद् एव सत्यं भवितुम् अर्हति 02,035.029d@021_1117 यत् प्रियं बत पश्याम वक्त्रं चन्द्रोपमं तु ते 02,035.029d@021_1118 दर्शनेन कृतार्थाः स्म वयम् अद्य महात्मनः 02,035.029d@021_1119 उवाच स यदुश्रेष्ठः सर्वास् ता जातमन्मथाः 02,035.029d@021_1120 यथा ब्रूत विशालाक्ष्यस् तत् सर्वं वो भविष्यति 02,035.029d@021_1121 तानि सर्वाणि रत्नानि गमयित्वाथ किंकरैः 02,035.029d@021_1122 स्त्रियश् च गमयित्वाथ देवर्षिनृपकन्यकाः 02,035.029d@021_1123 वैनतेयभुजे कृष्णो मणिपर्वतम् उत्तमम् 02,035.029d@021_1124 क्षिप्रम् आरोपयां चक्रे भगवान् देवकीसुतः 02,035.029d@021_1125 सपक्षिगणमातङ्गं सव्यालमृगपन्नगम् 02,035.029d@021_1126 शाखामृगगणैर् जुष्टं सप्रस्तरशिलातलम् 02,035.029d@021_1127 न्यङ्कुभिश् च वराहैश् च रुरुभिश् च निषेवितम् 02,035.029d@021_1128 सप्रपातमहासानुं विचित्रशिखिसंकुलम् 02,035.029d@021_1129 तं महेन्द्रानुजः शौरिश् चकार गरुडोपरि 02,035.029d@021_1130 पश्यतां सर्वभूतानाम् उत्पाट्य मणिपर्वतम् 02,035.029d@021_1131 उपेन्द्रं बलदेवं च वासवं च महाबलम् 02,035.029d@021_1132 तं च रत्नौघम् अतुलं पर्वतं च महाबलः 02,035.029d@021_1133 वरुणस्यामृतं दिव्यं छत्रं चन्द्रोपमं शुभम् 02,035.029d@021_1134 स्वपक्षबलविक्षेपैर् महाद्रिशिखरोपमः 02,035.029d@021_1135 दिक्षु सर्वासु संरावं स चक्रे गरुडो वहन् 02,035.029d@021_1136 आरुजन् पर्वताग्राणि पादपांश् च समुत्क्षिपन् 02,035.029d@021_1137 संजहार महाभ्राणि वैश्वानरपथं गतः 02,035.029d@021_1138 ग्रहनक्षत्रताराणां सप्तर्षिगणतेजसाम् 02,035.029d@021_1139 प्रभाजालम् अतिक्रम्य चन्द्रसूर्यपथं ययौ 02,035.029d@021_1140 मेरोः शिखरम् आसाद्य मध्यमं मधुसूदनः 02,035.029d@021_1141 देवस्थानानि सर्वाणि ददर्श भरतर्षभ 02,035.029d@021_1142 विश्वेषां मरुतां चैव साध्यानां च युधिष्ठिर 02,035.029d@021_1143 भ्राजमानान्य् अतिक्रम्य अश्विनोश् च परंतप 02,035.029d@021_1144 प्राप्य पुण्यतमं स्थानं देवलोकम् अरिंदमः 02,035.029d@021_1145 शक्रसद्म समासाद्य अवरुह्य जनार्दनः 02,035.029d@021_1146 सो ऽभिवाद्य दितेः पादाव् अर्चितः सर्वदैवतैः 02,035.029d@021_1147 ब्रह्मदक्षपुरोगैश् च प्रजापतिभिर् एव च 02,035.029d@021_1148 अदितेः कुण्डले दिव्ये ददावाथ तदा विभुः 02,035.029d@021_1149 रत्नानि च परार्ध्याणि रामेण सह केशवः 02,035.029d@021_1150 प्रतिगृह्य च तत् सर्वम् अदितिर् वासवानुजम् 02,035.029d@021_1151 पूजयाम् आस दाशार्हं रामं च विगतज्वरा 02,035.029d@021_1152 शची महेन्द्रमहिषी कृष्णस्य महिषीं तदा 02,035.029d@021_1153 सत्यभामां तु संगृह्य अदित्यै वै न्यवेदयत् 02,035.029d@021_1154 सा तस्याः सत्यभामायाः कृष्णप्रियचिकीर्षया 02,035.029d@021_1155 अदितिः 02,035.029d@021_1155 वरं प्रादाद् देवमाता सत्यायै विगतज्वरा 02,035.029d@021_1156 जरां न यास्यसि शुभे यावद् वै कृष्णमानुषम् 02,035.029d@021_1157 भीष्मः 02,035.029d@021_1157 सर्वगन्धगुणोपेता भविष्यसि वरानने 02,035.029d@021_1158 विहृत्य सत्यभामा वै सह शच्या सुमध्यमा 02,035.029d@021_1159 शच्यापि समनुज्ञाता ययौ कृष्णनिवेशनम् 02,035.029d@021_1160 संपूज्यमानस् त्रिदशैर् महर्षिगणसेवितः 02,035.029d@021_1161 द्वारकां प्रययौ कृष्णो देवलोकाद् अरिंदमः 02,035.029d@021_1162 सो ऽतिपत्य महाबाहुर् दीर्घम् अध्वानम् अच्युतः 02,035.029d@021_1163 वर्धमानपुरद्वारम् आससाद पुरोत्तमम् 02,035.029d@021_1163 भीष्मः 02,035.029d@021_1164 तां पुरीं द्वारकां दृष्ट्वा विभुर् नारायणो हरिः 02,035.029d@021_1165 हृष्टः सर्वार्थसंपन्नां प्रवेष्टुम् उपचक्रमे 02,035.029d@021_1166 सो ऽपश्यद् वृक्षषण्डांश् च रम्यान् आरामजान् बहून् 02,035.029d@021_1167 समन्ततो द्वारवत्यां नानापुष्पफलान्वितान् 02,035.029d@021_1168 अर्कचन्द्रप्रतीकाशैर् मेरुकूटनिभैर् गृहैः 02,035.029d@021_1169 द्वारका रचिता रम्यैः सुकृता विश्वकर्मणा 02,035.029d@021_1170 पद्मषण्डाकुलाभिश् च हंससेवितवारिभिः 02,035.029d@021_1171 गङ्गासिन्धुप्रकाशाभिः परिघाभिर् अलंकृता 02,035.029d@021_1172 प्राकारेणार्कवर्णेन पाण्डरेण विराजता 02,035.029d@021_1173 वियन्मूर्ध्नि निविष्टेन द्यौर् इवाभ्रपरिच्छदा 02,035.029d@021_1174 नन्दनप्रतिमैश् चापि मिश्रकप्रतिमैर् वनैः 02,035.029d@021_1175 भाति चैत्ररथं दिव्यं पितामहवनं यथा 02,035.029d@021_1176 वैभ्राजप्रतिमैश् चैव सर्वर्तुकुसुमोत्कटैः 02,035.029d@021_1177 भाति तारापरिक्षिप्ता द्वारका द्यौर् इवाम्बरे 02,035.029d@021_1178 भाति रैवतकः शैलो रम्यसानुर् महाजिरः 02,035.029d@021_1179 पूर्वस्यां दिशि रम्यायां द्वारकायां विभूषणम् 02,035.029d@021_1180 दक्षिणस्यां लतावेष्टः पञ्चवर्णो विराजते 02,035.029d@021_1181 इन्द्रकेतुप्रतीकाशः पश्चिमां दिशम् आश्रितः 02,035.029d@021_1182 सुकक्षो राजतः शैलश् चित्रपुष्पमहावनः 02,035.029d@021_1183 उत्तरस्यां दिशि तथा वेणुमन्तो विराजते 02,035.029d@021_1184 मन्दराद्रिप्रतीकाशः पाण्डरः पाण्डवर्षभ 02,035.029d@021_1185 चित्रकम्बलवर्णाभं päcajanyavanaæ तथा 02,035.029d@021_1186 सर्वर्तुकवनं चैव भाति रैवतकं प्रति 02,035.029d@021_1187 लतावेष्टं समन्तात् तु मेरुप्रभवनं महत् 02,035.029d@021_1188 भाति तालवनं चैव पुष्पकं पुण्डरीकि च 02,035.029d@021_1189 सुकक्षं परिवार्यैनं चित्रपुष्पं महावनम् 02,035.029d@021_1190 शतपत्रवनं चैव करवीरकुसुम्भि च 02,035.029d@021_1191 भाति चैत्ररथं चैव नन्दनं च महावनम् 02,035.029d@021_1192 रमणं भावनं चैव वेणुमन्तं समन्ततः 02,035.029d@021_1193 भाति पुष्करिणी रम्या पूर्वस्यां दिशि भारत 02,035.029d@021_1194 धनुःशतपरीणाहा केशवस्य महात्मनः 02,035.029d@021_1195 महापुरीं द्वारवतीं पञ्चाशद्भिर् मुखैर् युताम् 02,035.029d@021_1196 प्रविष्टो द्वारकां रम्यां भासयन्तीं समन्ततः 02,035.029d@021_1197 अप्रमेयां महोत्सेधां महागाधपरिप्लवाम् 02,035.029d@021_1198 प्रासादवरसंपन्नां श्वेतप्रासादशालिनीम् 02,035.029d@021_1199 तीक्ष्णयन्त्रशतघ्नीभिर् यन्त्रजालैः समन्विताम् 02,035.029d@021_1200 आयसैश् च महाचक्रैर् ददर्श द्वारकां पुरीम् 02,035.029d@021_1201 अष्टौ रथसहस्राणि प्राकारे किङ्किणीकिनः 02,035.029d@021_1202 समुच्छ्रितपताकानि यथा देवपुरे तथा 02,035.029d@021_1203 अष्टयोजनविस्तीर्णाम् अचलां द्वादशायताम् 02,035.029d@021_1204 द्विगुणोपनिवेशां च ददर्श द्वारकां पुरीम् 02,035.029d@021_1205 अष्टमार्गां महाकक्ष्यां mahëo¬aÓacatvarÃm 02,035.029d@021_1206 एवं मार्गपरिक्षिप्तां साक्षाद् उशनसा कृताम् 02,035.029d@021_1207 व्यूहानाम् अन्तरा मार्गाः सप्त चैव महापथाः 02,035.029d@021_1208 तत्र सा विहिता साक्षान् नगरी विश्वकर्मणा 02,035.029d@021_1209 käcanair मणिसोपानैर् उपेता जनहर्षिणी 02,035.029d@021_1210 गीतघोषमहाघोषैः प्रासादप्रवरैः Óubhà 02,035.029d@021_1211 तस्मिन् पुरवरश्रेष्ठे दाशार्हाणां यशस्विनाम् 02,035.029d@021_1212 वेश्मानि जहृषे दृष्ट्वा भगवान् पाकशासनः 02,035.029d@021_1213 समुच्छ्रितपताकानि पारिप्लवनिभानि च 02,035.029d@021_1214 käcanÃgrÃïi भास्वन्ति मेरुकूटनिभानि च 02,035.029d@021_1215 सुधापाण्डरशृङ्गैश् च शातकुम्भपरिच्छदैः 02,035.029d@021_1216 रत्नसानुगुहाशृङ्गैः सर्वरत्नविभूषितैः 02,035.029d@021_1217 सहर्म्यैः सार्धचन्द्रैश् च सनिर्यूहैः सपञ्जरैः 02,035.029d@021_1218 सयन्त्रगृहसंबाधैः सधातुभिर् इवाद्रिभिः 02,035.029d@021_1219 maïikäcanabhaumaiÓ च सुधामृष्टतलैस् तथा 02,035.029d@021_1220 जाम्बूनदमयैर् द्वारैर् वैडूर्यविकृतार्गलैः 02,035.029d@021_1221 सर्वर्तुसुखसंस्पर्शैर् महाधनपरिच्छदैः 02,035.029d@021_1222 रम्यसानुगुहाशृङ्गैर् विचित्रैर् इव पर्वतैः 02,035.029d@021_1223 पञ्चवर्णसुवर्णैश् च पुष्पवृष्टिसमप्रभैः 02,035.029d@021_1224 तुल्यैः पर्जन्यनिर्घोषैर् नानावर्णैर् इवाम्बुदैः 02,035.029d@021_1225 महेन्द्रशिखरप्रख्यैर् विहितैर् विश्वकर्मणा 02,035.029d@021_1226 आलिखद्भिर् इवाकाशम् अतिचन्द्रार्कभास्वरैः 02,035.029d@021_1227 तैर् दाशार्हमहानागैर् बभासे भवनह्रदैः 02,035.029d@021_1228 चण्डनागाकुलैर् घोरैर् ह्रदैर् भोगवती यथा 02,035.029d@021_1229 कृष्णध्वजोपवाह्यैश् च दाशार्हायुधरोहितैः 02,035.029d@021_1230 वृष्णिमत्तमयूरैश् च स्त्रीसहस्रप्रजाकुलैः 02,035.029d@021_1231 वासुदेवेन्द्रपर्जन्यैर् गृहमेघैर् अलंकृता 02,035.029d@021_1232 ददृशे द्वारकातीव मेघैर् द्यौर् इव संवृता 02,035.029d@021_1233 साक्षाद् भगवतो वेश्म विहितं विश्वकर्मणा 02,035.029d@021_1234 ददृशुर् देवदेवस्य चतुर्योजनम् आयतम् 02,035.029d@021_1235 तावद् एव च विस्तीर्णम् अप्रमेयं महाधनैः 02,035.029d@021_1236 प्रासादवरसंपन्नं युक्तं जगतिपर्वतैः 02,035.029d@021_1237 यं चकार महाबाहुस् त्वष्टा वासवचोदितः 02,035.029d@021_1238 प्रासादं पद्मनाभस्य सर्वतो योजनायतम् 02,035.029d@021_1239 मेरोर् इव गिरेः शृङ्गम् उच्छ्रितं käcanÃyutam 02,035.029d@021_1240 रुक्मिण्याः प्रवरो वासो विहितः स महात्मना 02,035.029d@021_1241 सत्यभामा पुनर् वेश्म सदा वसति पाण्डरम् 02,035.029d@021_1242 विचित्रमणिसोपानं यं विदुः शीतवान् इति 02,035.029d@021_1243 विमलादित्यवर्णाभिः पताकाभिर् अलंकृतम् 02,035.029d@021_1244 व्यक्तबद्धं वनोद्देशैश् चतुर्दिशि महाध्वजम् 02,035.029d@021_1245 स च प्रासादमुख्यो ऽत्र जाम्बवत्या विभूषितः 02,035.029d@021_1246 प्रभया भूषणैश् चित्रैस् त्रैलोक्यम् इव भासयन् 02,035.029d@021_1247 यस् तु पाण्डरवर्णाभस् तयोर् अन्तरम् आश्रितः 02,035.029d@021_1248 विश्वकर्माकरोद् एनं कैलासशिखरोपमम् 02,035.029d@021_1249 जाम्बूनदप्रदीप्ताग्रः प्रदीप्तज्वलनोपमः 02,035.029d@021_1250 सागरप्रतिमो ऽतिष्ठन् मेरुर् इत्य् अभिविश्रुतः 02,035.029d@021_1251 तस्मिन् गान्धारराजस्य दुहिता कुलशालिनी 02,035.029d@021_1252 सुकेशी नाम विख्याता केशवेन निवेशिता 02,035.029d@021_1253 पद्मकूट इति ख्यातः पद्मवर्णो महाप्रभः 02,035.029d@021_1254 सुप्रभाया महाबाहो निवासः परमार्चितः 02,035.029d@021_1255 यस् तु सूर्यप्रभो नाम प्रासादवर उच्यते 02,035.029d@021_1256 लक्ष्मणायाः कुरुश्रेष्ठ स दत्तः शार्ङ्गधन्वना 02,035.029d@021_1257 वैडूर्यवरवर्णाभः प्रासादो हरितप्रभः 02,035.029d@021_1258 सेतुजालानि यत्रैव तत्रैव च निवेशितः 02,035.029d@021_1259 यं विदुः सर्वभूतानि हरिर् इत्य् एव भारत 02,035.029d@021_1260 स मित्रविन्दया वासो देवर्षिगणपूजितः 02,035.029d@021_1261 महिष्या वासुदेवस्य भूषणं सर्ववेश्मनाम् 02,035.029d@021_1262 यस् तु प्रासादमुख्यो ऽत्र विहितः सर्वशिल्पिभिः 02,035.029d@021_1263 अतीव रम्यः सो ऽप्य् अत्र प्रहसन्न् इव तिष्ठति 02,035.029d@021_1264 सुदत्तायाः सुवासस् तु पूजितः सर्वशिल्पिभिः 02,035.029d@021_1265 महिष्या वासुदेवस्य केतुमान् इति विश्रुतः 02,035.029d@021_1266 प्रासादो विरजो नाम विरजस्को महात्मनः 02,035.029d@021_1267 उपस्थानगृहं तात केशवस्य महात्मनः 02,035.029d@021_1268 यस् तु प्रासादमुख्यो ऽत्र यं त्वष्टा व्यदधात् स्वयम् 02,035.029d@021_1269 योजनायतविष्कम्भं सर्वरत्नमयं विभोः 02,035.029d@021_1270 तेषां तु विहिताः सर्वे रुक्मदण्डाः पताकिनः 02,035.029d@021_1271 सदने वासुदेवस्य मार्गसंजनना ध्वजाः 02,035.029d@021_1272 घण्टाजालानि तत्रैव सर्वेषां च निवेशने 02,035.029d@021_1273 आहृत्य यदुसिंहेन वैजयन्त्य् अचलो महान् 02,035.029d@021_1274 हंसकूटस्य यच् छृङ्गम् इन्द्रद्युम्नसरो महत् 02,035.029d@021_1275 षष्टितालसमुत्सेधम् अर्धयोजनविस्तृतम् 02,035.029d@021_1276 सकिंनरमहानादं तद् अप्य् अमिततेजसः 02,035.029d@021_1277 पश्यतां सर्वभूतानां त्रिषु लोकेषु विश्रुतम् 02,035.029d@021_1278 आदित्यपथगं यत् तन् मेरोः शिखरम् उत्तमम् 02,035.029d@021_1279 जाम्बूनदमयं दिव्यं त्रिषु लोकेषु विश्रुतम् 02,035.029d@021_1280 तद् अप्य् उत्पाट्य कृष्णेन स्वं निवेशनम् आहृतम् 02,035.029d@021_1281 भ्राजमानं पुरा तत्र सर्वौषधिविभूषितम् 02,035.029d@021_1282 यम् इन्द्रभवनाच् छौरिर् आजहार परंतपः 02,035.029d@021_1283 पारिजातः स तत्रैव केशवेन निवेशितः 02,035.029d@021_1284 लेपहस्तशतैर् जुष्टो विमानैश् च हिरण्मयैः 02,035.029d@021_1285 विहिता वासुदेवेन ब्रह्मस्थलमहाद्रुमाः 02,035.029d@021_1286 पद्माकुलजलोपेता रत्नसौगन्धिकोत्पलाः 02,035.029d@021_1287 मणिमौक्तिकवालूकाः पुष्करिण्यः सरांसि च 02,035.029d@021_1288 तासां परमकूलानि शोभयन्ति महाद्रुमाः 02,035.029d@021_1289 सालतालाश्वकर्णाश् च शतशाखाश् च रोहिणः 02,035.029d@021_1290 भल्लातकाः कपित्थाश् च चन्द्रवृक्षाश् च चम्पकाः 02,035.029d@021_1291 खर्जूराः केतकाश् चैव समन्तात् परिरोपिताः 02,035.029d@021_1292 ये च हैमवता वृक्षा ये च नन्दनजास् तथा 02,035.029d@021_1293 आहृत्य यदुसिंहेन ते ऽपि तत्र निवेशिताः 02,035.029d@021_1294 रक्तपीतारुणप्रख्याः सितपुष्पाश् च पादपाः 02,035.029d@021_1295 सर्वर्तुफलपूर्णास् ते तेषु काननसंधिषु 02,035.029d@021_1296 सहस्रपत्रपद्माश् च मन्दाराश् च सहस्रशः 02,035.029d@021_1297 अशोकाः कर्णिकाराश् च तिलका नागमल्लिकाः 02,035.029d@021_1298 कुरवा नागपुष्पाश् च चम्पकास् तृणगुल्मकाः 02,035.029d@021_1299 सप्तपर्णाः कदम्बाश् च नीपाः कुरवकास् तथा 02,035.029d@021_1300 केतक्यः केसराश् चैव हिन्तालतलताटकाः 02,035.029d@021_1301 तालाः प्रियङ्गुवकुलाः पिण्डिका बीजपूरकाः 02,035.029d@021_1302 द्राक्षामलकखर्जूरा मृद्वीका जम्बुकास् तथा 02,035.029d@021_1303 आम्राः पनसवृक्षाश् च अङ्कोलास् तिलतिन्दुकाः 02,035.029d@021_1304 लिकुचाम्रातकाश् चैव क्षीरिका कण्टकीस् तथा 02,035.029d@021_1305 नालिकेरेङ्गुदाश् चैव उत्क्रोशकवनानि च 02,035.029d@021_1306 वनानि च कदल्याश् च जातिमल्लिकपाटलाः 02,035.029d@021_1307 कुमुदोत्पलपूर्णाश् च वाप्यः कूपाः सहस्रशः 02,035.029d@021_1308 भल्लातककपित्थाश् च तैतभा बन्धुजीवकाः 02,035.029d@021_1309 प्रियङ्ग्वशोककाश्मर्यः प्राचीनाश् चापि सर्वशः 02,035.029d@021_1310 प्रियङ्गुबदरीभिश् च यवैः स्पन्दनचन्दनैः 02,035.029d@021_1311 शमीबिल्वपलाशैश् च पालाशवटपिप्पलैः 02,035.029d@021_1312 उदुम्बरैश् च बिल्वैश् च पालाशैः पारिभद्रकैः 02,035.029d@021_1313 इन्द्रवृक्षार्जुनैश् चैव अश्वत्थैश् चिरिबिल्वकैः 02,035.029d@021_1314 सौभञ्जनकवृक्षैश् च भल्लटैर् अश्वसाह्वयैः 02,035.029d@021_1315 सर्जैस् ताम्बूलवल्लीभिर् लवङ्गैः क्रमुकैस् तथा 02,035.029d@021_1316 वंशैश् च विविधैस् तत्र समन्तात् परिरोपितैः 02,035.029d@021_1317 ये च नन्दनजा वृक्षा ये च चैत्ररथे वने 02,035.029d@021_1318 सर्वे ते यदुनाथेन समन्तात् परिरोपिताः 02,035.029d@021_1319 समाकुला महावाप्यः पीता लोहितवालुकाः 02,035.029d@021_1320 तस्मिन् गृहवरे नद्यः प्रसन्नसलिला ह्रदाः 02,035.029d@021_1321 फुल्लोत्पलजलोपेता नानाद्रुमसमाकुलाः 02,035.029d@021_1322 तस्मिन् गृहवरे नद्यो मणिशर्करवालुकाः 02,035.029d@021_1323 मत्तबर्हिणसंघाश् च कोकिलाश् च मदोद्वहाः 02,035.029d@021_1324 बभूवुः परमोपेताः सर्वे जगतिपर्वताः 02,035.029d@021_1325 तत्रैव गजयूथानि तत्र गोमहिषास् तथा 02,035.029d@021_1326 निवासाश् च कृतास् तत्र वराहमृगपक्षिणाम् 02,035.029d@021_1327 विश्वकर्मकृतः शैलः प्राकारस् तस्य वेश्मनः 02,035.029d@021_1328 व्यक्तं किष्कुशतोद्यामः सुधाकरसमप्रभः 02,035.029d@021_1329 तेन ते च महाशैलाः सरितश् च सरांसि च 02,035.029d@021_1330 परिक्षिप्तानि हर्म्यस्य वनान्य् उपवनानि च 02,035.029d@021_1330 भीष्मः 02,035.029d@021_1331 एवम् आलोकयां चक्रुर् द्वारकाम् ऋषभास् त्रयः 02,035.029d@021_1332 उपेन्द्रबलदेवौ च वासवश् च महायशाः 02,035.029d@021_1333 ततस् तं पाण्डरं शौरिर् मूर्ध्नि तिष्ठन् गरुत्मतः 02,035.029d@021_1334 प्रीतः शङ्खम् उपादध्मौ विद्विषां रोमहर्षणम् 02,035.029d@021_1335 तस्य शङ्खस्य शब्देन सागरश् चुक्षुभे भृशम् 02,035.029d@021_1336 ररास च नभः सर्वं तच् चित्रम् अभवत् तदा 02,035.029d@021_1337 päcajanyasya निर्घोषं निशम्य कुकुरान्धकाः 02,035.029d@021_1338 विशोकाः समपद्यन्त गरुडस्य च दर्शनात् 02,035.029d@021_1339 शङ्खचक्रगदापाणिं सुपर्णशिरसि स्थितम् 02,035.029d@021_1340 दृष्ट्वा जहृषिरे कृष्णं भास्करोदयतेजसम् 02,035.029d@021_1341 ततस् तूर्यप्रणादश् च भेरीणां च महास्वनः 02,035.029d@021_1342 सिंहनादश् च संजज्ञे सर्वेषां पुरवासिनाम् 02,035.029d@021_1343 ततस् ते सर्वदाशार्हाः सर्वे च कुकुरान्धकाः 02,035.029d@021_1344 प्रीयमाणाः समाजग्मुर् आलोक्य मधुसूदनम् 02,035.029d@021_1345 वासुदेवं पुरस्कृत्य वेणुशङ्खरवैः सह 02,035.029d@021_1346 उग्रसेनो ययौ राजा वासुदेवनिवेशनम् 02,035.029d@021_1347 आनन्दितुं पर्यचरन् स्वेषु वेश्मसु देवकी 02,035.029d@021_1348 रोहिणी च यथोद्देशम् आहुकस्य च या स्त्रियः 02,035.029d@021_1349 हता ब्रह्मद्विषः सर्वे जयन्त्य् अन्धकवृष्णयः 02,035.029d@021_1350 एवम् उक्तः सह स्त्रीभिर् अक्षतैर् मधुसूदनः 02,035.029d@021_1351 ततः शौरिः सुपर्णेन स्वं निवेशनम् अभ्ययात् 02,035.029d@021_1352 चकाराथ यथोद्देशम् ईश्वरो मणिपर्वतम् 02,035.029d@021_1353 ततो धनानि रत्नानि सभायां मधुसूदनः 02,035.029d@021_1354 निधाय पुण्डरीकाक्षः पितुर् दर्शनलालसः 02,035.029d@021_1355 ततः सान्दीपिनिं पूर्वम् उपस्पृष्ट्वा महायशाः 02,035.029d@021_1356 ववन्दे पृथुताम्राक्षः प्रीयमाणो महाभुजः 02,035.029d@021_1357 तथाश्रुपरिपूर्णाक्षम् आनन्दगतचेतसम् 02,035.029d@021_1358 ववन्दे सह रामेण पितरं वासवानुजः 02,035.029d@021_1359 ताभ्यां च मूर्ध्न्य् उपाघ्रातः केशवः परवीरहा 02,035.029d@021_1360 यथाश्रेष्ठम् उपागम्य सात्वतान् यदुनन्दनः 02,035.029d@021_1361 सर्वेषां नाम जग्राह दाशार्हाणाम् अधोक्षजः 02,035.029d@021_1362 ततः सर्वाणि वित्तानि सर्वरत्नमयानि च 02,035.029d@021_1363 भीष्मः 02,035.029d@021_1363 व्यभजत् तानि तेभ्यो ऽथ सर्वेभ्यो यदुनन्दनः 02,035.029d@021_1364 सा केशवमहामात्रैर् महेन्द्रप्रमुखैः सह 02,035.029d@021_1365 शुशुभे वृष्णिशार्दूलैः सिंहैर् इव गिरेर् गुहा 02,035.029d@021_1366 अथासनगतान् सर्वान् उवाच विबुधाधिपः 02,035.029d@021_1367 शुभया हर्षयन् वाचा महेन्द्रस् तान् महायशाः 02,035.029d@021_1368 कुकुरान्धकमुख्यांश् च तं च राजानम् आहुकम् 02,035.029d@021_1369 यदर्थं जन्म कृष्णस्य मानुषेषु महात्मनः 02,035.029d@021_1370 यत् कृतं वासुदेवेन तद् वक्ष्यामि समासतः 02,035.029d@021_1371 अयं शतसहस्राणि दानवानाम् अरिंदमः 02,035.029d@021_1372 निहत्य पुण्डरीकाक्षः पातालविवरं ययौ 02,035.029d@021_1373 यच् च नाधिगतं पूर्वैः प्रह्लादबलिशम्बरैः 02,035.029d@021_1374 तद् इदं शौरिणा वित्तं प्रापितं भवताम् इह 02,035.029d@021_1375 सपाशं मुरम् आक्रम्य päcajanyaæ च धीमता 02,035.029d@021_1376 शिलासंघान् अतिक्रम्य निसुम्भः सगणो हतः 02,035.029d@021_1377 हयग्रीवश् च विक्रान्तो दानवो निहतो बली 02,035.029d@021_1378 मथितश् च मृधे भौमः कुण्डले चाहृते पुनः 02,035.029d@021_1379 प्राप्तं च दिवि देवेषु केशवेन महद् यशः 02,035.029d@021_1380 वीतशोकभयाबाधाः कृष्णबाहुबलाश्रयाः 02,035.029d@021_1381 यजन्तो विविधैः सोमैर् मखैर् अन्धकवृष्णयः 02,035.029d@021_1382 पुनर् बाणवधे शौरिम् आदित्या वसुभिः सह 02,035.029d@021_1383 मन्मुखाभिगमिष्यन्ति साध्याश् च मधुसूदनम् 02,035.029d@021_1384 एवम् उक्त्वा ततः सर्वान् आमन्त्र्य कुकुरान्धकान् 02,035.029d@021_1385 सस्वजे रामकृष्णौ च वसुदेवं च वासवः 02,035.029d@021_1386 प्रद्युम्नसाम्बनिशठान् अनिरुद्धं च सारणम् 02,035.029d@021_1387 बभ्रुं झिल्लिं गदं भानुं चारुदेष्णं च वृत्रहा 02,035.029d@021_1388 सत्कृत्य सारणाक्रूरौ पुनर् Ãbhëya सात्यकिम् 02,035.029d@021_1389 सस्वजे वृष्णिराजानम् आहुकं कुकुराधिपम् 02,035.029d@021_1390 भोजं च कृतवर्माणम् अन्यांश् चान्धकवृष्णिषु 02,035.029d@021_1391 आमन्त्र्य देवप्रवरो वासवो वासवानुजम् 02,035.029d@021_1392 ततः श्वेताचलप्रख्यं गजम् ऐरावतं प्रभुः 02,035.029d@021_1393 पश्यतां सर्वभूतानाम् आरुरोह शचीपतिः 02,035.029d@021_1394 पृथिवीं चान्तरिक्षं च दिवं च वरवारणम् 02,035.029d@021_1395 mukhìambaranirgho«ai÷ पूरयन्तम् इवासकृत् 02,035.029d@021_1396 हैमयन्त्रमहाकक्ष्यं हिरण्मयविषाणिनम् 02,035.029d@021_1397 मनोहरकुथास्तीर्णं सर्वरत्नविभूषितम् 02,035.029d@021_1398 अनेकशतरत्नाभिः पताकाभिर् अलंकृतम् 02,035.029d@021_1399 नित्यस्रुतमदास्रावं क्षरन्तम् इव तोयदम् 02,035.029d@021_1400 दिशागजं महामात्रं käcanasrajam आस्थितः 02,035.029d@021_1401 प्रबभौ मन्दराग्रस्थः प्रतपन् भानुमान् इव 02,035.029d@021_1402 ततो वज्रमयं भीमं प्रगृह्य परमाङ्कुशम् 02,035.029d@021_1403 ययौ बलवता सार्धं पावकेन शचीपतिः 02,035.029d@021_1404 तं करेणुगजव्रातैर् विमानैश् च मरुद्गणाः 02,035.029d@021_1405 पृष्ठतो ऽनुययुः प्रीताः कुबेरवरुणग्रहाः 02,035.029d@021_1406 स वायुपथम् आस्थाय वैश्वानरपथं गतः 02,035.029d@021_1407 भीष्मः 02,035.029d@021_1407 प्राप्य सूर्यपथं देवस् तत्रैवान्तरधीयत 02,035.029d@021_1408 ततः सर्वदशार्हाणाम् आहुकस्य च याः स्त्रियः 02,035.029d@021_1409 नन्दगोपस्य महिषी यशोदा लोकविश्रुता 02,035.029d@021_1410 रेवती च महाभागा रुक्मिणी च पतिव्रता 02,035.029d@021_1411 सत्या जाम्बवती चोभे गान्धारी शिंशुमापि च 02,035.029d@021_1412 विशोका लक्ष्मणा साध्वी सुमित्रा केतुमा तथा 02,035.029d@021_1413 वासुदेवमहिष्यो ऽन्याः श्रिया सार्धं ययुस् तदा 02,035.029d@021_1414 विभूतिं द्रष्टुमनसः केशवस्य वराङ्गनाः 02,035.029d@021_1415 प्रीयमाणाः सभां जग्मुर् आलोकयितुम् अच्युतम् 02,035.029d@021_1416 देवकी सर्वदेवीनां रोहिणी च पुरस्कृता 02,035.029d@021_1417 ददृशुर् देवम् आसीनं कृष्णं हलभृता सह 02,035.029d@021_1418 तौ तु पूर्वम् उपक्रम्य रोहिणीम् अभिवाद्य च 02,035.029d@021_1419 अभ्यवादयतां देवौ देवकीं रामकेशवौ 02,035.029d@021_1420 देवकीं सप्तदेवीनां यथाश्रेष्ठं च मातरः 02,035.029d@021_1421 ववन्दे सह रामेण भगवान् वासवानुजः 02,035.029d@021_1422 अथासनवरं प्राप्य वृष्णिदारपुरस्कृता 02,035.029d@021_1423 उभाव् अङ्कगतौ चक्रे देवकी रामकेशवौ 02,035.029d@021_1424 सा ताभ्याम् ऋषभाक्षाभ्यां पुत्राभ्यां शुशुभे तदा 02,035.029d@021_1425 देवकी देवमातेव मित्रेण वरुणेन च 02,035.029d@021_1426 ततः प्राप्ता यशोदाया दुहिता वै क्षणेन हि 02,035.029d@021_1427 जाज्वल्यमाना वपुषा प्रभयातीव भारत 02,035.029d@021_1428 एकानङ्गेति याम् आहुः कन्यां तां कामरूपिणीम् 02,035.029d@021_1429 यत्कृते सगणं कंसं जघान पुरुषोत्तमः 02,035.029d@021_1430 ततः स भगवान् रामस् ताम् उपाक्रम्य भामिनीम् 02,035.029d@021_1431 मूर्ध्न्य् उपाघ्राय सव्येन परिजग्राह पाणिना 02,035.029d@021_1432 तां च तत्रोपसंगृह्य प्रियाम् इव सखीं समाम् 02,035.029d@021_1433 दक्षिणेन कराग्रेण परिजग्राह माधवः 02,035.029d@021_1434 ददृशुस् तां सभामध्ये भगिनीं रामकृष्णयोः 02,035.029d@021_1435 रुक्मपद्मशयां पद्मां श्रीम् इवोत्तमनागयोः 02,035.029d@021_1436 अथाक्षतमहावृष्ट्या लाजपुष्पघृतैर् अपि 02,035.029d@021_1437 वृष्णयो ऽवाकिरन् प्रीताः संकर्षणजनार्दनौ 02,035.029d@021_1438 सबालाः सहवृद्धाश् च सज्ञातिकुलबान्धवाः 02,035.029d@021_1439 उपोपविविशुः प्रीता वृष्णयो मधुसूदनम् 02,035.029d@021_1440 पूज्यमानो महाबाहुः पौराणां रतिवर्धनः 02,035.029d@021_1441 विवेश पुरुषव्याघ्रः स्ववेश्म मधुसूदनः 02,035.029d@021_1442 रुक्मिण्या सहितो देव्या प्रमुमोद सुखी सुखम् 02,035.029d@021_1443 तदनन्तरं च सत्याया जाम्बवत्याश् च भारत 02,035.029d@021_1444 सर्वासां च यदुश्रेष्ठः सर्वकालविहारवान् 02,035.029d@021_1445 जगाम च हृषीकेशो रुक्मिण्याः स निवेशनम् 02,035.029d@021_1446 एष तात महाबाहो विजयः शार्ङ्गधन्वनः 02,035.029d@021_1447 एतदर्थं च जन्माहुर् मानुषेषु महात्मनः 02,035.029d@021_1447 भीष्मः 02,035.029d@021_1448 द्वारकायां ततः कृष्णः स्वदारेषु दिवानिशम् 02,035.029d@021_1449 सुखं लब्ध्वा महाराज प्रमुमोद महायशाः 02,035.029d@021_1450 पौत्रस्य कारणाच् चक्रे विबुधानां हितं तदा 02,035.029d@021_1451 सवासवैः सुरैः सर्वैर् दुस्तरं भरतर्षभ 02,035.029d@021_1452 बाणो नामाभवद् राजा बलेर् ज्येष्ठसुतो बली 02,035.029d@021_1453 वीर्यवान् भरतश्रेष्ठ स च बाहुसहस्रवान् 02,035.029d@021_1454 ततश् चक्रे तपस् तीव्रं सत्येन मनसा नृप 02,035.029d@021_1455 रुद्रम् आराधयाम् आस स च बाणः समा बहु 02,035.029d@021_1456 तस्मै बहुवरा दत्ताः शंकरेण महात्मना 02,035.029d@021_1457 तस्माल् लब्ध्वा वरान् बाणो दुर्लभान् असुरैर् भुवि 02,035.029d@021_1458 स शोणितपुरे राज्यं चकाराप्रतिमो बले 02,035.029d@021_1459 त्रासिताश् च सुराः सर्वे तेन बाणेन पाण्डव 02,035.029d@021_1460 विजित्य विबुधान् सर्वान् सेन्द्रान् बाणः समा बहु 02,035.029d@021_1461 अशासत महद् राज्यं कुबेर इव भारत 02,035.029d@021_1462 ऋद्ध्यर्थं कुरुते यत्नं तस्य चैवोशना कविः 02,035.029d@021_1463 ततो राजन्न् उषा नाम बाणस्य दुहिता तथा 02,035.029d@021_1464 रूपेणाप्रतिमा लोके मेनकायाः सुता यथा 02,035.029d@021_1465 अथोपायेन कौन्तेय अनिरुद्धो महाद्युतिः 02,035.029d@021_1466 प्राद्युम्निस् ताम् उषां प्राप्य प्रच्छन्नः प्रमुमोद ह 02,035.029d@021_1467 अथ बाणो महातेजास् तदा तत्र युधिष्ठिर 02,035.029d@021_1468 तं गुह्यनिलयं ज्ञात्वा प्राद्युम्निं सुतया सह 02,035.029d@021_1469 गृहीत्वा कारयाम् आस वस्तुं कारागृहे बलात् 02,035.029d@021_1470 सुकुमारः सुखार्हो ऽथ तदा दुःखम् अवाप सः 02,035.029d@021_1471 बाणेन खेदितो राजन्न् अनिरुद्धो मुमोह च 02,035.029d@021_1472 एतस्मिन्न् एव काले तु नारदो मुनिपुङ्गवः 02,035.029d@021_1473 द्वारकां प्राप्य कौन्तेय कृष्णं दृष्ट्वा वचो ऽब्रवीत् 02,035.029d@021_1474 कृष्ण कृष्ण महाबाहो यदूनां कीर्तिवर्धन 02,035.029d@021_1475 त्वत्पौत्रो बाध्यमानो ऽथ बाणेनामिततेजसा 02,035.029d@021_1476 कृच्छ्रं प्राप्तो ऽनिरुद्धो वै शेते कन्यागृहे सदा 02,035.029d@021_1477 एवम् उक्त्वा सुरर्षिर् वै बाणस्याथ पुरं ययौ 02,035.029d@021_1478 नारदस्य वचः श्रुत्वा ततो राजञ् जनार्दनः 02,035.029d@021_1479 आहूय बलदेवं वै प्रद्युम्नं च महाद्युतिम् 02,035.029d@021_1480 आरुरोह गरुत्मन्तं ताभ्यां सह जनार्दनः 02,035.029d@021_1481 ततः सुपर्णम् आरुह्य त्रयस् ते पुरुषर्षभाः 02,035.029d@021_1482 जग्मुः क्रुद्धा महावीर्या बाणस्य नगरं प्रति 02,035.029d@021_1483 अथासाद्य महाराज तत् पुरं ददृशुश् च ते 02,035.029d@021_1484 ताम्रप्राकारसंवीतां रूप्यद्वारैश् च शोभिताम् 02,035.029d@021_1485 हेमप्रासादसंबाधां मुक्तामणिविचित्रिताम् 02,035.029d@021_1486 उद्यानवनसंपन्नां नृत्तगीतैश् च शोभिताम् 02,035.029d@021_1487 तोरणैः पक्षिभिः कीर्णां पुष्करिण्यैश् च शोभिताम् 02,035.029d@021_1488 तां पुरीं स्वर्गसंकाशां हृष्टपुष्टजनाकुलाम् 02,035.029d@021_1489 दृष्ट्वा मुदा युतां हैमां विस्मयं परमं ययुः 02,035.029d@021_1490 तस्य बाणपुरस्यासन् द्वारस्था देवताः सदा 02,035.029d@021_1491 महेश्वरो गुहश् चैव भद्रकाली च पावकः 02,035.029d@021_1492 एता वै देवता राजन् ररक्षुस् तां पुरीं सदा 02,035.029d@021_1493 अथ कृष्णो बलाज् जित्वा द्वारपालान् युधिष्ठिर 02,035.029d@021_1494 सुसंक्रुद्धो महातेजाः शङ्खचक्रगदाधरः 02,035.029d@021_1495 आससादोत्तरद्वारं शंकरेणाभिपालितम् 02,035.029d@021_1496 तत्र तस्थौ महातेजाः शूलपाणिर् महेश्वरः 02,035.029d@021_1497 पिनाकं सशरं गृह्य बाणस्य हितकाम्यया 02,035.029d@021_1498 ज्ञात्वा तम् आगतं कृष्णं व्यादितास्यम् इवान्तकम् 02,035.029d@021_1499 ततस् तौ चक्रतुर् युद्धं वासुदेवमहेश्वरौ 02,035.029d@021_1500 तद् युद्धम् अभवद् घोरम् अचिन्त्यं रोमहर्षणम् 02,035.029d@021_1501 अन्योन्यं तौ ततक्षेताम् अन्योन्यजयकाङ्क्षिणौ 02,035.029d@021_1502 दिव्यास्त्राणि च तौ देवौ क्रुद्धौ मुमुचतुश् च तौ 02,035.029d@021_1503 ततः कृष्णो रणं कृत्वा मुहूर्तं शूलपाणिना 02,035.029d@021_1504 विजित्य तं महादेवं ततो युद्धे जनार्दनः 02,035.029d@021_1505 अन्यांश् च जित्वा द्वारस्थान् प्रविवेश पुरोत्तमम् 02,035.029d@021_1506 प्रविश्य बाणम् आसाद्य स तत्राथ जनार्दनः 02,035.029d@021_1507 चक्रे युद्धं महत् क्रुद्धस् तेन बाणेन पाण्डव 02,035.029d@021_1508 बाणो ऽपि सर्वशस्त्राणि शितानि भरतर्षभ 02,035.029d@021_1509 सुसंक्रुद्धस् तदा युद्धे पातयाम् आस केशवे 02,035.029d@021_1510 पुनर् उद्यम्य शस्त्राणां सहस्रं सर्वबाहुभिः 02,035.029d@021_1511 मुमोच बाणः संक्रुद्धः कृष्णं प्रति रणाजिरे 02,035.029d@021_1512 ततः कृष्णस् तदा छित्वा सर्वशस्त्राणि भारत 02,035.029d@021_1513 कृत्वा मुहूर्तं बाणेन युद्धं राजन्न् अधोक्षजः 02,035.029d@021_1514 चक्रम् उद्यम्य राजन् वै दिव्यं शस्त्रोत्तमं ततः 02,035.029d@021_1515 सहस्रबाहूंश् चिच्छेद बाणस्यामिततेजसः 02,035.029d@021_1516 ततो बाणो महाराज कृष्णेन bh­ÓapŬita÷ 02,035.029d@021_1517 छिन्नबाहुः पपाताशु विशाख इव पादपः 02,035.029d@021_1518 स पातयित्वा बालेयं बाणं कृष्णस् त्वरान्वितः 02,035.029d@021_1519 प्राद्युम्निं मोक्षयाम् आस क्षिप्तं राजगृहे तदा 02,035.029d@021_1520 मोक्षयित्वाथ गोविन्दः प्राद्युम्निं सह भार्यया 02,035.029d@021_1521 बाणस्य सर्वरत्नानि असंख्यानि जहार सः 02,035.029d@021_1522 गोधनान्य् अथ सर्वस्वं स बाणस्यालये बलात् 02,035.029d@021_1523 जहार च हृषीकेशो यदूनां कीर्तिवर्धनः 02,035.029d@021_1524 ततः स सर्वरत्नानि चाहृत्य मधुसूदनः 02,035.029d@021_1525 क्षिप्रम् आरोपयां चक्रे सर्वस्वं गरुडोपरि 02,035.029d@021_1526 त्वरयाथ स कौन्तेय बलदेवं महाबलम् 02,035.029d@021_1527 प्रद्युम्नं च महावीर्यम् अनिरुद्धं महाद्युतिम् 02,035.029d@021_1528 उषां च सुन्दरीं राजन् भृत्यदासीगणैः सह 02,035.029d@021_1529 सर्वान् एतान् समारोप्य रत्नानि विविधानि च 02,035.029d@021_1530 मुदा युक्तो महातेजाः पीताम्बरधरो बली 02,035.029d@021_1531 दिव्याभरणचित्राङ्गः शङ्खचक्रगदासिधृक् 02,035.029d@021_1532 आरुरोह गरुत्मन्तम् उदयं भास्करो यथा 02,035.029d@021_1533 अथारुह्य सुपर्णं स प्रययौ द्वारकां प्रति 02,035.029d@021_1534 प्रविश्य स्वपुरं कृष्णो यादवैः सहितस् तदा 02,035.029d@021_1535 भीष्मः 02,035.029d@021_1535 प्रमुमोद तदा राजन् स्वर्गस्थो वासवो यथा 02,035.029d@021_1536 सूदिता मौरवाः पाशा निशुम्भनरकौ हतौ 02,035.029d@021_1537 कृतक्षेमः पुनः पन्थाः पुरं प्राग्ज्योतिषं प्रति 02,035.029d@021_1538 शौरिणा पृथिवीपालास् त्रासिता भरतर्षभ 02,035.029d@021_1539 धनुषश् च प्रणादेन päcajanyasvanena च 02,035.029d@021_1540 मेघप्रख्यैर् अनीकैश् च दाक्षिणात्याभिसंवृतम् 02,035.029d@021_1541 रुक्मिणं त्रासयाम् आस केशवो भरतर्षभ 02,035.029d@021_1542 ततः पर्जन्यघोषेण रथेनादित्यवर्चसा 02,035.029d@021_1543 उवाह महिषीं भोज्याम् एष चक्रगदाधरः 02,035.029d@021_1544 जारूथ्याम् आहृतिः क्राथः शिशुपालश् च निर्जितः 02,035.029d@021_1545 वक्रश् च सह शैब्येन शतधन्वा च क्षत्रियः 02,035.029d@021_1546 इन्द्रद्युम्नो हतः कोपाद् यवनश् च कशेरुमान् 02,035.029d@021_1547 हतः सौभपतिः साल्वः सहैव क्रथधन्वना 02,035.029d@021_1548 पर्वतानां सहस्रं च चक्रेण पुरुषोत्तमः 02,035.029d@021_1549 विभिद्य पुण्डरीकाक्षो द्युमत्सेनम् अयोधयत् 02,035.029d@021_1550 महेन्द्रशिखरे चैव निमेषान्तरचारिणौ 02,035.029d@021_1551 जग्राह भरतश्रेष्ठ वरुणस्याभितश् चरौ 02,035.029d@021_1552 इरावत्याम् उभौ चैताव् अग्निसूर्यसमौ बले 02,035.029d@021_1553 गोपतिस् तालकेतुश् च निहतौ शार्ङ्गधन्वना 02,035.029d@021_1554 अक्षप्रपतने चैव नेमिहंसपथेषु च 02,035.029d@021_1555 उभौ ताव् अपि कृष्णेन surëÂrau विनिपातितौ 02,035.029d@021_1556 दग्धा वाराणसी तात केशवेन महात्मना 02,035.029d@021_1557 सानुबन्धः sarëÂraÓ च काशीनाम् ऋषभो हतः 02,035.029d@021_1558 प्राग्ज्योतिषं पुरश्रेष्ठम् असुरैर् बहुभिर् वृतम् 02,035.029d@021_1559 प्राप्य लोहितकूटानि कृष्णेन वरुणो जितः 02,035.029d@021_1560 अजेयो दुष्प्रधर्षश् च लोकपालो महाद्युतिः 02,035.029d@021_1561 इन्द्रद्वीपो महेन्द्रेण गुप्तो मघवता स्वयम् 02,035.029d@021_1562 पारिजातो हृतः पार्थ केशवेन बलीयसा 02,035.029d@021_1563 पाण्ड्यं पौण्ड्रं च मात्स्यं च कलिङ्गं च जनार्दनः 02,035.029d@021_1564 जघान सहितान् सर्वान् अङ्गराजं च माधवः 02,035.029d@021_1565 एष चैकशतं हत्वा रथेन क्षत्रपुंगवान् 02,035.029d@021_1566 गान्धारीम् अवहत् कृष्णो महिषीं यादवर्षभः 02,035.029d@021_1567 अथ गाण्डीवधन्वानं krŬÃrthaæ मधुसूदनः 02,035.029d@021_1568 जिगाय भरतश्रेष्ठ कुन्त्याश् च प्रमुखे विभुः 02,035.029d@021_1569 द्रोणं द्रौणिं कृपं कर्णं भीमसेनं सुयोधनम् 02,035.029d@021_1570 वक्रानुयाने sahitä जिगाय भरतर्षभ 02,035.029d@021_1571 बभ्रोश् च प्रियम् अन्विच्छन्न् एष चक्रगदाधरः 02,035.029d@021_1572 वेणुदारिवृतां भार्याम् उन्ममाथ युधिष्ठिर 02,035.029d@021_1573 पर्याप्तां पृथिवीं सर्वां साश्वां सरथकुञ्जराम् 02,035.029d@021_1574 वेणुदारिवशे युक्तां जिगाय मधुसूदनः 02,035.029d@021_1575 अवाप्य तपसा वीर्यं बलम् ओजश् च भारत 02,035.029d@021_1576 त्रासिताः सगणाः सर्वे बाणेन विबुधाधिपाः 02,035.029d@021_1577 वज्राशनिगदापाशैस् त्रासयद्भिर् अनेकशः 02,035.029d@021_1578 तस्य नासीद् रणे मृत्युर् देवैर् अपि सवासवैः 02,035.029d@021_1579 सो ऽभिभूतश् च कृष्णेन निहतश् च महात्मना 02,035.029d@021_1580 छित्त्वा बाहुसहस्रं तद् गोविन्देन महात्मना 02,035.029d@021_1581 एष पीठं महाबाहुः कंसं च मधुसूदनः 02,035.029d@021_1582 पैठकं चातिलोमानं निजघान जनार्दनः 02,035.029d@021_1583 जम्भम् ऐरावतं चैव विरूपं च महायशाः 02,035.029d@021_1584 जघान भरतश्रेष्ठ शम्बरं चारिमर्दनम् 02,035.029d@021_1585 एष भोगवतीं गत्वा वासुकिं भरतर्षभ 02,035.029d@021_1586 निर्जित्य पुण्डरीकाक्षो रौहिणेयम् अमोचयत् 02,035.029d@021_1587 एवं बहूनि कर्माणि शिशुर् एव जनार्दनः 02,035.029d@021_1588 कृतवान् पुण्डरीकाक्षः संकर्षणसहायवान् 02,035.029d@021_1589 एवम् एषो ऽसुराणां च सुराणां चापि सर्वशः 02,035.029d@021_1590 भयाभयकरः कृष्णः सर्वलोकेश्वरः प्रभुः 02,035.029d@021_1591 एवम् एष महाबाहुः शास्ता सर्वदुरात्मनाम् 02,035.029d@021_1592 कृत्वा देवार्थम् अमितं स्वस्थानं प्रतिपत्स्यते 02,035.029d@021_1593 एष भोगवतीं रम्याम् ऋषीकान्तां महायशाः 02,035.029d@021_1594 द्वारकाम् आत्मसात् कृत्वा सागरं गमयिष्यति 02,035.029d@021_1595 बहुपुण्यवतीं रम्यां चैत्ययूपवतीं शुभाम् 02,035.029d@021_1596 द्वारकां वरुणावासं प्रवेक्ष्यति सकाननाम् 02,035.029d@021_1597 तां सूर्यसदनप्रख्यां मनोज्ञां शार्ङ्गधन्वनः 02,035.029d@021_1598 विसृष्टां वासुदेवेन सागरः प्लावयिष्यति 02,035.029d@021_1599 सुरासुरमनुष्येषु नासीन् न भविता क्व चित् 02,035.029d@021_1600 यस् ताम् अध्यवसद् राजा अन्यत्र मधुसूदनात् 02,035.029d@021_1601 भ्राजमानास् तु शिशवो वृष्ण्यन्धकमहारथाः 02,035.029d@021_1602 तज् जुष्टं प्रतिपत्स्यन्ते नाकपृष्ठं गतासवः 02,035.029d@021_1603 एवम् एष दशार्हाणां विधाय विधिना विधिम् 02,035.029d@021_1604 विष्णुर् नारायणः सोमः सूर्यश् च भविता स्वयम् 02,035.029d@021_1605 अप्रमेयो ऽनियोज्यश् च यत्रकामगमो वशी 02,035.029d@021_1606 मोदते भगवान् भूतैर् बालः krŬanakair इव 02,035.029d@021_1607 नैष गर्भत्वम् आपेदे न योन्याम् आवसत् प्रभुः 02,035.029d@021_1608 आत्मनस् तेजसा कृष्णः सर्वेषां कुरुते गतिम् 02,035.029d@021_1609 यथा बुद्बुद उत्थाय तत्रैव तु निलीयते 02,035.029d@021_1610 चराचराणि भूतानि तथा नारायणे सदा 02,035.029d@021_1611 न प्रमातुं महाबाहुः शक्यो भारत केशवः 02,035.029d@021_1612 परं ह्य् अपरम् एतद् विश्वरूपान् न विद्यते 02,036.001 वैशंपायन उवाच 02,036.001a एवम् उक्त्वा ततो भीष्मो विरराम महायशाः 02,036.001c व्याजहारोत्तरं तत्र सहदेवो ऽर्थवद् वचः 02,036.002a केशवं केशिहन्तारम् अप्रमेयपराक्रमम् 02,036.002b*0360_01 सर्वलोकेश्वरं कृष्णं विज्ञाय पुरुषोत्तमम् 02,036.002c पूज्यमानं मया यो वः कृष्णं न सहते नृपाः 02,036.002d*0361_01 क्षिप्रं युद्धाय निर्यातु शक्तश् चेद् अत्र मे युधि 02,036.003a सर्वेषां बलिनां मूर्ध्नि मयेदं निहितं पदम् 02,036.003c एवम् उक्ते मया सम्यग् उत्तरं प्रब्रवीतु सः 02,036.003d*0362_01 स एव हि मया वध्यो भविष्यति न संशयः 02,036.004a मतिमन्तस् तु ये के चिद् आचार्यं पितरं गुरुम् 02,036.004c अर्च्यम् अर्चितम् अर्चार्हम् अनुजानन्तु ते नृपाः 02,036.005a ततो न व्याजहारैषां कश् चिद् बुद्धिमतां सताम् 02,036.005c मानिनां बलिनां राज्ञां मध्ये संदर्शिते पदे 02,036.006a ततो ऽपतत् पुष्पवृष्टिः सहदेवस्य मूर्धनि 02,036.006c अदृश्यरूपा वाचश् चाप्य् अब्रुवन् साधु साध्व् इति 02,036.007a आविध्यद् अजिनं कृष्णं भविष्यद्भूतजल्पकः 02,036.007c सर्वसंशयनिर्मोक्ता नारदः सर्वलोकवित् 02,036.007d*0363_01 उवाचाखिलभूतानां मध्ये स्पष्टतरं वचः 02,036.007d*0363_02 कृष्णं कमलपत्राक्षं नार्चयिष्यन्ति ये नराः 02,036.007d*0363_03 वैशंपायन उवाच 02,036.007d*0363_03 जीवन्मृतास् तु ते ज्ञेया न saæbhëyÃ÷ कदा चन 02,036.008a तत्राहूतागताः सर्वे सुनीथप्रमुखा गणाः 02,036.008c संप्रादृश्यन्त संक्रुद्धा विवर्णवदनास् तथा 02,036.009a युधिष्ठिराभिषेकं च वासुदेवस्य चार्हणम् 02,036.009b*0364_01 न स्याद् यथा तथा कार्यम् एवं सर्वे तदाब्रुवन् 02,036.009b*0364_02 निष्कर्षान् निश्चयात् सर्वे राजानः क्रोधमूर्छिताः 02,036.009c अब्रुवंस् तत्र राजानो निर्वेदाद् आत्मनिश्चयात् 02,036.010a सुहृद्भिर् वार्यमाणानां तेषां हि वपुर् आबभौ 02,036.010c आमिषाद् अपकृष्टानां सिंहानाम् इव गर्जताम् 02,036.011a तं बलौघम् अपर्यन्तं राजसागरम् अक्षयम् 02,036.011c कुर्वाणं समयं कृष्णो युद्धाय बुबुधे तदा 02,036.012a पूजयित्वा तु पूजार्हं ब्रह्मक्षत्रं विशेषतः 02,036.012c सहदेवो नृणां देवः समापयत कर्म तत् 02,036.013a तस्मिन्न् अभ्यर्चिते कृष्णे सुनीथः शत्रुकर्षणः 02,036.013c अतिताम्रेक्षणः कोपाद् उवाच मनुजाधिपान् 02,036.014a स्थितः सेनापतिर् वो ऽहं मन्यध्वं किं नु सांप्रतम् 02,036.014c युधि तिष्ठाम संनह्य समेतान् वृष्णिपाण्डवान् 02,036.015a इति सर्वान् समुत्साह्य राज्ञस् तांश् चेदिपुंगवः 02,036.015c यज्ञोपघाताय ततः सो ऽमन्त्रयत राजभिः 02,037.001 वैशंपायन उवाच 02,037.001a ततः सागरसंकाशं दृष्ट्वा नृपतिसागरम् 02,037.001b*0365_01 संवर्तवाताभिहतं भीमं क्षुब्धम् इवार्णवम् 02,037.001c रोषात् प्रचलितं सर्वम् इदम् आह युधिष्ठिरः 02,037.002a भीष्मं मतिमतां श्रेष्ठं वृद्धं कुरुपितामहम् 02,037.002c बृहस्पतिं बृहत्तेजाः पुरुहूत इवारिहा 02,037.003a असौ रोषात् प्रचलितो महान् नृपतिसागरः 02,037.003c अत्र यत् प्रतिपत्तव्यं तन् मे ब्रूहि पितामह 02,037.004a यज्ञस्य च न विघ्नः स्यात् प्रजानां च शिवं भवेत् 02,037.004c यथा सर्वत्र तत् सर्वं ब्रूहि मे ऽद्य पितामह 02,037.005a इत्य् उक्तवति धर्मज्ञे धर्मराजे युधिष्ठिरे 02,037.005c उवाचेदं वचो भीष्मस् ततः कुरुपितामहः 02,037.006a मा भैस् त्वं कुरुशार्दूल श्वा सिंहं हन्तुम् अर्हति 02,037.006c शिवः पन्थाः सुनीतो ऽत्र मया पूर्वतरं वृतः 02,037.007a प्रसुप्ते हि यथा सिंहे श्वानस् तत्र समागताः 02,037.007c भषेयुः सहिताः सर्वे तथेमे वसुधाधिपाः 02,037.008a वृष्णिसिंहस्य सुप्तस्य तथेमे प्रमुखे स्थिताः 02,037.008c भषन्ते तात संक्रुद्धाः श्वानः सिंहस्य संनिधौ 02,037.009a न हि संबुध्यते तावत् सुप्तः सिंह इवाच्युतः 02,037.009b*0366_01 तद् इदं ज्ञातपूर्वं हि तव संस्तोतुम् इच्छतः 02,037.009c तेन सिंहीकरोत्य् एतान् नृसिंहश् चेदिपुंगवः 02,037.010a पार्थिवान् पार्थिवश्रेष्ठ शिशुपालो ऽल्पचेतनः 02,037.010c सर्वान् सर्वात्मना तात नेतुकामो यमक्षयम् 02,037.011a नूनम् एतत् समादातुं पुनर् इच्छत्य् अधोक्षजः 02,037.011c यद् अस्य शिशुपालस्थं तेजस् तिष्ठति भारत 02,037.012a विप्लुता चास्य भद्रं ते बुद्धिर् बुद्धिमतां वर 02,037.012c चेदिराजस्य कौन्तेय सर्वेषां च महीक्षिताम् 02,037.013a आदातुं हि नरव्याघ्रो यं यम् इच्छत्य् अयं यदा 02,037.013c तस्य विप्लवते बुद्धिर् एवं चेदिपतेर् यथा 02,037.014a चतुर्विधानां भूतानां त्रिषु लोकेषु माधवः 02,037.014c प्रभवश् चैव सर्वेषां निधनं च युधिष्ठिर 02,037.015a इति तस्य वचः श्रुत्वा ततश् चेदिपतिर् नृपः 02,037.015c भीष्मं रूक्षाक्षरा वाचः श्रावयाम् आस भारत 02,038.001 शिशुपाल उवाच 02,038.001a विभीषिकाभिर् बह्वीभिर् भीषयन् सर्वपार्थिवान् 02,038.001c न व्यपत्रपसे कस्माद् वृद्धः सन् कुलपांसनः 02,038.002a युक्तम् एतत् तृतीयायां प्रकृतौ वर्तता त्वया 02,038.002c वक्तुं धर्माद् अपेतार्थं त्वं हि सर्वकुरूत्तमः 02,038.003a नावि नौर् इव संबद्धा यथान्धो वान्धम् अन्वियात् 02,038.003c तथाभूता हि कौरव्या भीष्म येषां त्वम् अग्रणीः 02,038.004a पूतनाघातपूर्वाणि कर्माण्य् अस्य विशेषतः 02,038.004c त्वया कीर्तयतास्माकं भूयः प्रच्यावितं मनः 02,038.005a अवलिप्तस्य मूर्खस्य केशवं स्तोतुम् इच्छतः 02,038.005c कथं भीष्म न ते जिह्वा शतधेयं विदीर्यते 02,038.006a यत्र कुत्सा प्रयोक्तव्या भीष्म बालतरैर् नरैः 02,038.006c तम् इमं ज्ञानवृद्धः सन् गोपं संस्तोतुम् इच्छसि 02,038.007a यद्य् अनेन हता बाल्ये शकुनिश् चित्रम् अत्र किम् 02,038.007c तौ वाश्ववृषभौ भीष्म यौ न युद्धविशारदौ 02,038.008a चेतनारहितं këÂhaæ यद्य् अनेन निपातितम् 02,038.008c पादेन शकटं भीष्म तत्र किं कृतम् अद्भुतम् 02,038.008d*0367_01 अर्कप्रमाणौ तौ वृक्षौ यद्य् अनेन निपातितौ 02,038.008d*0367_02 नागश् च पातितो येन तत्र किं विस्मयं कृतम् 02,038.009a वल्मीकमात्रः सप्ताहं यद्य् अनेन धृतो ऽचलः 02,038.009c तदा गोवर्धनो भीष्म न तच् चित्रं मतं मम 02,038.010a भुक्तम् एतेन बह्व् अन्नं krŬatà नगमूर्धनि 02,038.010c इति ते भीष्म शृण्वानाः परं विस्मयम् आगताः 02,038.010d*0368_01 मतिमन्तो न शंसन्ति सज्जना धर्मिणः सदा 02,038.011a यस्य चानेन धर्मज्ञ भुक्तम् अन्नं बलीयसः 02,038.011c स चानेन हतः कंस इत्य् एतन् न महाद्भुतम् 02,038.011d*0369_01 कागहा बगहा वत्ससर्पहा खरहा तथा 02,038.011d*0369_02 अग्निपो मायिक इव कथं नार्हो ऽग्रपूजने 02,038.012a न ते श्रुतम् इदं भीष्म नूनं कथयतां सताम् 02,038.012c यद् वक्ष्ये त्वाम् अधर्मज्ञ वाक्यं कुरुकुलाधम 02,038.013a स्त्रीषु गोषु न शस्त्राणि पातयेद् ब्राह्मणेषु च 02,038.013c यस्य चान्नानि भुञ्जीत यश् च स्याच् छरणागतः 02,038.014a इति सन्तो ऽनुशासन्ति सज्जना धर्मिणः सदा 02,038.014c भीष्म लोके हि तत् सर्वं वितथं त्वयि दृश्यते 02,038.015a ज्ञानवृद्धं च वृद्धं च भूयांसं केशवं मम 02,038.015c अजानत इवाख्यासि संस्तुवन् कुरुसत्तम 02,038.015e गोघ्नः स्त्रीघ्नश् च सन् भीष्म कथं संस्तवम् अर्हति 02,038.015e*0370_01 **** **** त्वद्वाक्याद् यदि पूज्यते 02,038.015e*0370_02 एवंभूतश् च यो भीष्म 02,038.016a असौ मतिमतां श्रेष्ठो य एष जगतः प्रभुः 02,038.016c संभावयति यद्य् एवं त्वद्वाक्याच् च जनार्दनः 02,038.016e एवम् एतत् सर्वम् इति सर्वं तद् वितथं ध्रुवम् 02,038.017a न गाथा गाथिनं शास्ति बहु चेद् अपि गायति 02,038.017c प्रकृतिं यान्ति भूतानि भूलिङ्गशकुनिर् यथा 02,038.018a नूनं प्रकृतिर् एषा ते जघन्या नात्र संशयः 02,038.018b*0371_01 नदीसुतत्वात् ते चित्तं चञ्चलं न स्थिरं स्मृतम् 02,038.018c अतः पापीयसी चैषां पाण्डवानाम् अपीष्यते 02,038.019a येषाम् अर्च्यतमः कृष्णस् त्वं च येषां प्रदर्शकः 02,038.019c धर्मवाक् त्वम् अधर्मज्ञः सतां मार्गाद् अवप्लुतः 02,038.020a को हि धर्मिणम् आत्मानं जानञ् ज्ञानवतां वरः 02,038.020c कुर्याद् यथा त्वया भीष्म कृतं धर्मम् अवेक्षता 02,038.020d*0372_01 चेत् त्वं धर्मं विजानासि यदि प्राज्ञा मतिस् तव 02,038.021a अन्यकामा हि धर्मज्ञ कन्यका प्राज्ञमानिना 02,038.021b*0373_01 गृहीता पाणिधर्मेण राज्ञा साल्वेन धीमता 02,038.021c अम्बा नामेति भद्रं ते कथं सापहृता त्वया 02,038.022a यां त्वयापहृतां भीष्म कन्यां नैषितवान् नृपः 02,038.022c भ्राता विचित्रवीर्यस् ते सतां वृत्तम् अनुष्ठितः 02,038.023a दारयोर् यस्य चान्येन मिषतः प्राज्ञमानिनः 02,038.023c तव जातान्य् अपत्यानि सज्जनाचरिते पथि 02,038.024a न हि धर्मो ऽस्ति ते भीष्म ब्रह्मचर्यम् इदं वृथा 02,038.024c यद् धारयसि मोहाद् वा क्लीबत्वाद् वा न संशयः 02,038.025a न त्व् अहं तव धर्मज्ञ पश्याम्य् उपचयं क्व चित् 02,038.025c न हि ते सेविता वृद्धा य एवं धर्मम् अब्रुवन् 02,038.026a इष्टं दत्तम् अधीतं च यज्ञाश् च बहुदक्षिणाः 02,038.026c सर्वम् एतद् अपत्यस्य कलां नार्हति षोडशीम् 02,038.027a व्रतोपवासैर् बहुभिः कृतं भवति भीष्म यत् 02,038.027c सर्वं तद् अनपत्यस्य मोघं भवति निश्चयात् 02,038.028a सो ऽनपत्यश् च वृद्धश् च मिथ्याधर्मानुशासनात् 02,038.028c हंसवत् त्वम् अपीदानीं ज्ञातिभ्यः प्राप्नुया वधम् 02,038.029a एवं हि कथयन्त्य् अन्ये नरा ज्ञानविदः पुरा 02,038.029c भीष्म यत् तद् अहं सम्यग् वक्ष्यामि तव शृण्वतः 02,038.030a वृद्धः किल समुद्रान्ते कश् चिद् धंसो ऽभवत् पुरा 02,038.030c धर्मवाग् अन्यथावृत्तः पक्षिणः सो ऽनुशास्ति ह 02,038.031a धर्मं चरत माधर्मम् इति तस्य वचः किल 02,038.031b*0374_01 घोरां मायां प्रविष्टाः स्थ तस्माज् जाग्रत जाग्रत 02,038.031b*0374_02 अहिंसा परमो धर्म इति तस्य वचः किल 02,038.031c पक्षिणः शुश्रुवुर् भीष्म सततं धर्मवादिनः 02,038.031d@022_0001 हंसस्य तद् वचः श्रुत्वा मुदिताः सर्वपक्षिणः 02,038.031d@022_0002 पक्षिणः 02,038.031d@022_0002 ऊचुश् चैनं खगा हंसं परिवार्य च सर्वशः 02,038.031d@022_0003 कथयस्व भवान् धर्मं पक्षिणां तत् समासतः 02,038.031d@022_0004 को हि नाम द्विजश्रेष्ठ ब्रूहि नो धर्मम् उत्तमम् 02,038.031d@022_0004 हंसः 02,038.031d@022_0005 प्रजास्व् अहिंसा धर्मो वै हिंसाधर्मः खगव्रजाः 02,038.031d@022_0006 एतद् एवानुबोद्धव्यं धर्माधर्मः समासतः 02,038.031d@022_0007 वृद्धहंसवचः श्रुत्वा पक्षिणस् ते सुसंहिताः 02,038.031d@022_0008 पक्षिणः 02,038.031d@022_0008 ऊचुश् च धर्मलुब्धास् ते स्मयमाना इवाण्डजाः 02,038.031d@022_0009 धर्मं यः कुरुते नित्यं लोके धीरतरो ऽण्डजः 02,038.031d@022_0010 हंसः 02,038.031d@022_0010 स यत्र गच्छेद् धर्मात्मा तन् नो ब्रूहीह तत्त्वतः 02,038.031d@022_0011 धर्मं यः कुरुते नित्यं लोके सद्वृत्तिम् आस्थितः 02,038.031d@022_0012 पक्षिणः 02,038.031d@022_0012 स गच्छेत् सर्वलोकान् वै तथा वै नियतं खगाः 02,038.031d@022_0013 ज्ञात्वा हि धर्माधर्मं च नित्यं लोके द्विजोत्तम 02,038.031d@022_0014 हंसः 02,038.031d@022_0014 दुर्लभं स्वर्गलोकं तु तं कस्मात् त्वं न गच्छसि 02,038.031d@022_0015 बाला यूयं न जानीध्वं धर्मसूक्ष्मं विहंगमाः 02,038.031d@022_0016 धर्मं यः कुरुते लोके सततं शुभबुद्धिना 02,038.031d@022_0017 स चायुषो ऽन्ते स्वं देहं त्यक्त्वा स्वर्गं तु गच्छति 02,038.031d@022_0018 स चाहम् अपि च त्यक्त्वा काले देहम् इमं द्विजाः 02,038.031d@022_0019 शिशुपालः 02,038.031d@022_0019 स्वर्गलोकं गमिष्यामि इयं धर्मस्य वै गतिः 02,038.031d@022_0020 एवं धर्मकथां चक्रे स हंसः पक्षिणां भृशम् 02,038.031d@022_0021 पक्षिणः शुश्रुवुर् भीष्म सततं धर्मम् एव ते 02,038.032a अथास्य भक्ष्यम् आजह्रुः समुद्रजलचारिणः 02,038.032c अण्डजा भीष्म तस्यान्ये धर्मार्थम् इति शुश्रुम 02,038.033a तस्य चैव समभ्याशे निक्षिप्याण्डानि सर्वशः 02,038.033c समुद्राम्भस्य् अमोदन्त चरन्तो भीष्म पक्षिणः 02,038.034a तेषाम् अण्डानि सर्वेषां भक्षयाम् आस पापकृत् 02,038.034c स हंसः संप्रमत्तानाम् अप्रमत्तः स्वकर्मणि 02,038.035a ततः प्रक्षीयमाणेषु तेष्व् अण्डेष्व् अण्डजो ऽपरः 02,038.035c अशङ्कत महाप्राज्ञस् तं कदा चिद् ददर्श ह 02,038.035c*0375_01 **** **** कर्मास्येदं भवेद् इति 02,038.035c*0375_02 ततो गतेषु हंसेषु सर्वेषु चरितुं तदा 02,038.035c*0375_03 स्थित आत्मानम् आवृत्य 02,038.035d*0376_01 ततो गतेषु हंसेषु सर्वेषु चरितं तदा 02,038.035d*0376_02 स्थित आत्मानम् आवृत्य तं कदा चिद् ददर्श ह 02,038.036a ततः स कथयाम् आस दृष्ट्वा हंसस्य किल्बिषम् 02,038.036c तेषां परमदुःखार्तः स पक्षी सर्वपक्षिणाम् 02,038.037a ततः प्रत्यक्षतो दृष्ट्वा पक्षिणस् ते समागताः 02,038.037c निजघ्नुस् तं तदा हंसं मिथ्यावृत्तं कुरूद्वह 02,038.037d*0377_01 हंसवत् त्वम् अपीदानीं ज्ञातिभ्यो वधम् आप्नुयाः 02,038.037d*0378_01 वृद्धहंसो हतस् तत्र मिथ्यावृत्तो दुरात्मवान् 02,038.038a ते त्वां हंससधर्माणम् अपीमे वसुधाधिपाः 02,038.038c निहन्युर् भीष्म संक्रुद्धाः पक्षिणस् तम् इवाण्डजम् 02,038.039a गाथाम् अप्य् अत्र गायन्ति ये पुराणविदो जनाः 02,038.039c भीष्म यां तां च ते सम्यक् कथयिष्यामि भारत 02,038.040a अन्तरात्मनि विनिहिते; रौषि पत्ररथ वितथम् 02,038.040c अण्डभक्षणम् अशुचि ते; कर्म वाचम् अतिशयते 02,039.001 शिशुपाल उवाच 02,039.001a स मे बहुमतो राजा जरासंधो महाबलः 02,039.001c यो ऽनेन युद्धं नेयेष दासो ऽयम् इति संयुगे 02,039.002a केशवेन कृतं यत् तु जरासंधवधे तदा 02,039.002c भीमसेनार्जुनाभ्यां च कस् तत् साध्व् इति मन्यते 02,039.003a अद्वारेण प्रविष्टेन छद्मना ब्रह्मवादिना 02,039.003c दृष्टः प्रभावः कृष्णेन जरासंधस्य धीमतः 02,039.004a येन धर्मात्मनात्मानं ब्रह्मण्यम् अभिजानता 02,039.004c नैषितं पाद्यम् अस्मै तद् दातुम् अग्रे दुरात्मने 02,039.005a भुज्यताम् इति तेनोक्ताः कृष्णभीमधनंजयाः 02,039.005c जरासंधेन कौरव्य कृष्णेन विकृतं कृतम् 02,039.006a यद्य् अयं जगतः कर्ता यथैनं मूर्ख मन्यसे 02,039.006c कस्मान् न ब्राह्मणं सम्यग् आत्मानम् अवगच्छति 02,039.007a इदं त्व् आश्चर्यभूतं मे यद् इमे पाण्डवास् त्वया 02,039.007c अपकृष्टाः सतां मार्गान् मन्यन्ते तच् च साध्व् इति 02,039.008a अथ वा नैतद् आश्चर्यं येषां त्वम् असि भारत 02,039.008c स्त्रीसधर्मा च वृद्धश् च सर्वार्थानां प्रदर्शकः 02,039.009 वैशंपायन उवाच 02,039.009a तस्य तद् वचनं श्रुत्वा रूक्षं रूक्षाक्षरं बहु 02,039.009c चुकोप बलिनां श्रेष्ठो भीमसेनः प्रतापवान् 02,039.010a तस्य पद्मप्रतीकाशे स्वभावायतविस्तृते 02,039.010c भूयः क्रोधाभिताम्रान्ते रक्ते नेत्रे बभूवतुः 02,039.011a त्रिशिखां भ्रुकुटीं चास्य ददृशुः सर्वपार्थिवाः 02,039.011c ललाटस्थां त्रिकूटस्थां गङ्गां त्रिपथगाम् इव 02,039.012a दन्तान् संदशतस् तस्य कोपाद् ददृशुर् आननम् 02,039.012c युगान्ते सर्वभूतानि कालस्येव दिधक्षतः 02,039.013a उत्पतन्तं तु वेगेन जग्राहैनं मनस्विनम् 02,039.013c भीष्म एव महाबाहुर् महासेनम् इवेश्वरः 02,039.014a तस्य भीमस्य भीष्मेण वार्यमाणस्य भारत 02,039.014c गुरुणा विविधैर् वाक्यैः क्रोधः प्रशमम् आगतः 02,039.015a नातिचक्राम भीष्मस्य स हि वाक्यम् अरिंदमः 02,039.015c समुद्धूतो घनापाये वेलाम् इव महोदधिः 02,039.016a शिशुपालस् तु संक्रुद्धे भीमसेने नराधिप 02,039.016c नाकम्पत तदा वीरः पौरुषे स्वे व्यवस्थितः 02,039.017a उत्पतन्तं तु वेगेन पुनः पुनर् अरिंदमः 02,039.017c न स तं चिन्तयाम् आस सिंहः क्षुद्रमृगं यथा 02,039.018a प्रहसंश् चाब्रवीद् वाक्यं चेदिराजः प्रतापवान् 02,039.018c भीमसेनम् अतिक्रुद्धं दृष्ट्वा भीमपराक्रमम् 02,039.019a मुञ्चैनं भीष्म पश्यन्तु यावद् एनं नराधिपाः 02,039.019c मत्प्रतापाग्निनिर्दग्धं पतंगम् इव वह्निना 02,039.020a ततश् चेदिपतेर् वाक्यं तच् छ्रुत्वा कुरुसत्तमः 02,039.020c भीमसेनम् उवाचेदं भीष्मो मतिमतां वरः 02,039.020d*0379_01 नैषा चेदिपतेर् बुद्धिर् यया त्व् आह्वयते ऽच्युतम् 02,039.020d*0379_02 भीमसेन महाबाहो कृष्णे ऽस्य वधनिश्चयः 02,040.001 भीष्म उवाच 02,040.001a चेदिराजकुले जातस् त्र्यक्ष एष चतुर्भुजः 02,040.001c रासभारावसदृशं रुराव च ननाद च 02,040.002a तेनास्य मातापितरौ त्रेसतुस् तौ सबान्धवौ 02,040.002c वैकृतं तच् च तौ दृष्ट्वा त्यागाय कुरुतां मतिम् 02,040.003a ततः सभार्यं नृपतिं सामात्यं सपुरोहितम् 02,040.003c cintÃsaæmƬhah­dayaæ वाग् उवाचाशरीरिणी 02,040.004a एष ते नृपते पुत्रः ÓrÅmä जातो महाबलः 02,040.004c तस्माद् अस्मान् न भेतव्यम् अव्यग्रः पाहि वै ÓiÓum 02,040.005a न चैवैतस्य मृत्युस् त्वं न कालः प्रत्युपस्थितः 02,040.005c मृत्युर् हन्तास्य शस्त्रेण स चोत्पन्नो नराधिप 02,040.006a संश्रुत्योदाहृतं वाक्यं भूतम् अन्तर्हितं ततः 02,040.006c पुत्रस्नेहाभिसंतप्ता जननी वाक्यम् अब्रवीत् 02,040.007a येनेदम् ईरितं वाक्यं ममैव तनयं प्रति 02,040.007c präjalis तं नमस्यामि ब्रवीतु स पुनर् वचः 02,040.007d*0380_01 याथातथ्येन भगवान् देवो वा यदि वेतरः 02,040.007d*0381_01 महद् बलं महद् भूतम् इत्य् उक्त्वा पुनर् उत्तरम् 02,040.008a श्रोतुम् इच्छामि पुत्रस्य को ऽस्य मृत्युर् भविष्यति 02,040.008c अन्तर्हितं ततो भूतम् उवाचेदं पुनर् वचः 02,040.009a येनोत्सङ्गे गृहीतस्य भुजाव् अभ्यधिकाव् उभौ 02,040.009c पतिष्यतः क्षितितले पञ्चशीर्षाव् इवोरगौ 02,040.010a तृतीयम् एतद् बालस्य ललाटस्थं च लोचनम् 02,040.010c निमज्जिष्यति यं दृष्ट्वा सो ऽस्य मृत्युर् भविष्यति 02,040.011a त्र्यक्षं चतुर्भुजं श्रुत्वा तथा च समुदाहृतम् 02,040.011c धरण्यां पार्थिवाः सर्वे अभ्यगच्छन् दिदृक्षवः 02,040.012a तान् पूजयित्वा संप्राप्तान् यथार्हं स महीपतिः 02,040.012c एकैकस्य नृपस्याङ्के पुत्रम् आरोपयत् तदा 02,040.013a एवं राजसहस्राणां पृथक्त्वेन यथाक्रमम् 02,040.013c शिशुर् अङ्के samÃrƬho न तत् प्राप निदर्शनम् 02,040.013d*0382_01 एतद् एव तु संश्रुत्य द्वारवत्यां महाबलौ 02,040.014a ततश् चेदिपुरं प्राप्तौ संकर्षणजनार्दनौ 02,040.014c यादवौ यादवीं द्रष्टुं स्वसारं तां पितुस् तदा 02,040.014d*0383_01 पितृस्वसारं तां दृष्ट्वा समाश्वास्य महाभुजौ 02,040.014d*0384_01 तौ दामघोषं राजानम् अभिवाद्य यथाक्रमम् 02,040.015a अभिवाद्य यथान्यायं यथाज्येष्ठं नृपांश् च तान् 02,040.015c कुशलानामयं पृष्ट्वा निषण्णौ रामकेशवौ 02,040.016a अभ्यर्चितौ तदा वीरौ प्रीत्या चाभ्यधिकं ततः 02,040.016c पुत्रं दामोदरोत्सङ्गे देवी संन्यदधात् स्वयम् 02,040.017a न्यस्तमात्रस्य तस्याङ्के भुजाव् अभ्यधिकाव् उभौ 02,040.017c पेततुस् तच् च नयनं निममज्ज ललाटजम् 02,040.018a तद् दृष्ट्वा व्यथिता त्रस्ता वरं कृष्णम् अयाचत 02,040.018c ददस्व मे वरं कृष्ण भयार्ताया महाभुज 02,040.019a त्वं ह्य् आर्तानां समाश्वासो भीतानाम् अभयंकरः 02,040.019b*0385_01 एवम् उक्तस् ततः कृष्णः प्रोवाच यदुनन्दनः 02,040.019b*0386_01 स तं द्व्यक्षं ततो दृष्ट्वा समाश्वास्य महाभुजः 02,040.019b*0387_01 श्रुत्वा पितृष्वसुर् वाक्यं भक्तानाम् अभयप्रदः 02,040.019c पितृष्वसारं मा भैषीर् इत्य् उवाच जनार्दनः 02,040.020a ददानि कं वरं किं वा करवाणि पितृष्वसः 02,040.020c शक्यं वा यदि वाशक्यं करिष्यामि वचस् तव 02,040.021a एवम् उक्ता ततः कृष्णम् अब्रवीद् यदुनन्दनम् 02,040.021c शिशुपालस्यापराधान् क्षमेथास् त्वं महाबल 02,040.021d*0388_01 मत्कृते यदुशार्दूल विद्ध्य् एनं मे वरं प्रभो 02,040.021d*0389_01 इत्य् उक्तः पुण्डरीकाक्षः प्रत्युवाच महाबलः 02,040.022 कृष्ण उवाच 02,040.022a अपराधशतं क्षाम्यं मया ह्य् अस्य पितृष्वसः 02,040.022c पुत्रस्य ते वधार्हाणां मा त्वं शोके मनः कृथाः 02,040.022d*0390_01 एवम् एतत् पुरावृत्तं शिशाव् अस्मिन् वृकोदर 02,040.022d*0391_01 स जानन्न् आत्मनो मृत्युं कृष्णं यदुसुखावहम् 02,040.023 भीष्म उवाच 02,040.023a एवम् एष नृपः पापः शिशुपालः सुमन्दधीः 02,040.023c त्वां समाह्वयते वीर गोविन्दवरदर्पितः 02,041.001 भीष्म उवाच 02,041.001a नैषा चेदिपतेर् बुद्धिर् यया त्वाह्वयते ऽच्युतम् 02,041.001c नूनम् एष जगद्भर्तुः कृष्णस्यैव विनिश्चयः 02,041.002a को हि मां भीमसेनाद्य क्षिताव् अर्हति पार्थिवः 02,041.002c क्षेप्तुं दैवपरीतात्मा यथैष कुलपांसनः 02,041.003a एष ह्य् अस्य महाबाहो तेजोंशश् च हरेर् ध्रुवम् 02,041.003c तम् एव पुनर् आदातुम् इच्छत् पृथुयशा हरिः 02,041.004a येनैष कुरुशार्दूल शार्दूल इव cedirà02,041.004c गर्जत्य् अतीव दुर्बुद्धिः सर्वान् अस्मान् अचिन्तयन् 02,041.005 वैशंपायन उवाच 02,041.005a ततो न ममृषे चैद्यस् तद् भीष्मवचनं तदा 02,041.005c उवाच चैनं संक्रुद्धः पुनर् भीष्मम् अथोत्तरम् 02,041.006 शिशुपाल उवाच 02,041.006a द्विषतां नो ऽस्तु भीष्मैष प्रभावः केशवस्य यः 02,041.006c यस्य संस्तववक्ता त्वं बन्दिवत् सततोत्थितः 02,041.007a संस्तवाय मनो भीष्म परेषां रमते सदा 02,041.007c यदि संस्तौषि राज्ञस् त्वम् इमं हित्वा जनार्दनम् 02,041.008a दरदं स्तुहि बाह्लीकम् इमं पार्थिवसत्तमम् 02,041.008c जायमानेन येनेयम् अभवद् दारिता मही 02,041.009a वङ्गाङ्गविषयाध्यक्षं सहस्राक्षसमं बले 02,041.009c स्तुहि कर्णम् इमं भीष्म महाचापविकर्षणम् 02,041.009d*0392_01 यस्येमे कुण्डले दिव्ये सहजे देवनिर्मिते 02,041.009d*0392_02 कवचं च महाबाहो बालार्कसदृशप्रभम् 02,041.009d*0392_03 वासवप्रतिमो येन जरासंधो ऽतिदुर्जयः 02,041.009d*0392_04 विजितो बाहुयुद्धेन देहभेदं च लम्भितः 02,041.009d*0393_01 स्तुहि भीष्मबाहूरु वीरौ च भुवि [वि]श्रुतौ 02,041.010a द्रोणं द्रौणिं च साधु त्वं पितापुत्रौ महारथौ 02,041.010c स्तुहि स्तुत्याव् इमौ भीष्म सततं द्विजसत्तमौ 02,041.011a ययोर् अन्यतरो भीष्म संक्रुद्धः सचराचराम् 02,041.011c इमां वसुमतीं कुर्याद् अशेषाम् इति मे मतिः 02,041.012a द्रोणस्य हि समं युद्धे न पश्यामि नराधिपम् 02,041.012c अश्वत्थाम्नस् तथा भीष्म न चैतौ स्तोतुम् इच्छसि 02,041.013a शल्यादीन् अपि कस्मात् त्वं न स्तौषि वसुधाधिपान् 02,041.013c स्तवाय यदि ते बुद्धिर् वर्तते भीष्म सर्वदा 02,041.014a किं हि शक्यं मया कर्तुं यद् वृद्धानां त्वया नृप 02,041.014c पुरा कथयतां नूनं न श्रुतं धर्मवादिनाम् 02,041.015a आत्मनिन्दात्मपूजा च परनिन्दा परस्तवः 02,041.015c अनाचरितम् आर्याणां वृत्तम् एतच् चतुर्विधम् 02,041.016a यद् अस्तव्यम् इमं शश्वन् मोहात् संस्तौषि भक्तितः 02,041.016c केशवं तच् च ते भीष्म न कश् चिद् अनुमन्यते 02,041.017a कथं भोजस्य पुरुषे वर्गपाले दुरात्मनि 02,041.017c समावेशयसे सर्वं जगत् केवलकाम्यया 02,041.018a अथ वैषा न ते भक्तिः पकृतिं याति भारत 02,041.018c मयैव कथितं पूर्वं भूलिङ्गशकुनिर् यथा 02,041.019a भूलिङ्गशकुनिर् नाम पार्श्वे हिमवतः परे 02,041.019c भीष्म तस्याः सदा वाचः श्रूयन्ते ऽर्थविगर्हिताः 02,041.020a मा साहसम् इतीदं सा सततं वाशते किल 02,041.020c साहसं चात्मनातीव चरन्ती नावबुध्यते 02,041.021a सा हि मांसार्गलं भीष्म मुखात् सिंहस्य खादतः 02,041.021c दन्तान्तरविलग्नं यत् तद् आदत्ते ऽल्पचेतना 02,041.022a इच्छतः सा हि सिंहस्य भीष्म जीवत्य् असंशयम् 02,041.022c तद्वत् त्वम् अप्य् अधर्मज्ञ सदा वाचः prabhëase 02,041.023a इच्छतां पार्थिवेन्द्राणां भीष्म जीवस्य् असंशयम् 02,041.023c लोकविद्विष्टकर्मा हि नान्यो ऽस्ति भवता समः 02,041.024 वैशंपायन उवाच 02,041.024a ततश् चेदिपतेः श्रुत्वा भीष्मः स कटुकं वचः 02,041.024c उवाचेदं वचो राजंश् चेदिराजस्य शृण्वतः 02,041.025a इच्छतां किल नामाहं जीवाम्य् एषां महीक्षिताम् 02,041.025c यो ऽहं न गणयाम्य् एतांस् तृणानीव नराधिपान् 02,041.026a एवम् उक्ते तु भीष्मेण ततः संचुक्रुधुर् नृपाः 02,041.026c के चिज् जहृषिरे तत्र के चिद् भीष्मं जगर्हिरे 02,041.027a के चिद् ऊचुर् महेष्वासाः श्रुत्वा भीष्मस्य तद् वचः 02,041.027c पापो ऽवलिप्तो वृद्धश् च नायं भीष्मो ऽर्हति क्षमाम् 02,041.028a हन्यतां दुर्मतिर् भीष्मः पशुवत् साध्व् अयं नृपैः 02,041.028c सर्वैः समेत्य संरब्धैर् दह्यतां वा कटाग्निना 02,041.029a इति तेषां वचः श्रुत्वा ततः कुरुपितामहः 02,041.029c उवाच मतिमान् भीष्मस् तान् एव वसुधाधिपान् 02,041.030a उक्तस्योक्तस्य नेहान्तम् अहं समुपलक्षये 02,041.030c यत् तु वक्ष्यामि तत् सर्वं शृणुध्वं वसुधाधिपाः 02,041.031a पशुवद् घातनं वा मे दहनं वा कटाग्निना 02,041.031b*0394_01 एतच् छ्रुत्वा ततो भीष्मस् तेषां पार्थिवसंसदि 02,041.031b*0394_02 उवाच वाक्यं धर्मात्मा भीष्मस् तान् क्षत्रियांस् ततः 02,041.031c क्रियतां मूर्ध्नि वो न्यस्तं मयेदं सकलं पदम् 02,041.032a एष तिष्ठति गोविन्दः पूजितो ऽस्माभिर् अच्युतः 02,041.032c यस्य वस् त्वरते बुद्धिर् मरणाय स माधवम् 02,041.033a कृष्णम् आह्वयताम् अद्य युद्धे शार्ङ्गगदाधरम् 02,041.033c यावद् अस्यैव देवस्य देहं विशतु पातितः 02,041.042d@023_0001 पृथिव्यां सागरान्तायां यो वै प्रतिसमो भवेत् 02,041.042d@023_0002 दुर्योधनं च राजेन्द्रम् अतिक्रम्य महाभुजम् 02,041.042d@023_0003 जयद्रथं च राजानं कृतास्रं दृढविक्रमम् 02,041.042d@023_0004 द्रुमं किंपुरुषाचार्यं लोके प्रथितविक्रमम् 02,041.042d@023_0005 अतिक्रम्य महावीर्यं किं प्रशंससि केशवम् 02,041.042d@023_0006 वृद्धं च भारताचार्यं तथा शारद्वतं कृपम् 02,041.042d@023_0007 अतिक्रम्य महावीर्यं किं प्रशंससि केशवम् 02,041.042d@023_0008 धनुर्धराणां प्रवरं रुक्मिणं पुरुषोत्तमम् 02,041.042d@023_0009 अतिक्रम्य महावीर्यं किं प्रशंससि केशवम् 02,041.042d@023_0010 भीष्मकं च महावीर्यं दन्तवक्रं च भूमिपम् 02,041.042d@023_0011 भगदत्तं यूपकेतुं जयत्सेनं च मागधम् 02,041.042d@023_0012 विराटद्रुपदौ चोभौ शकुनिं च बृहद्बलम् 02,041.042d@023_0013 विन्दानुविन्दाव् आवन्त्यौ पाण्ड्यं श्वेतम् अथोत्तमम् 02,041.042d@023_0014 शङ्खं च सुमहाभागं वृषसेनं च मानिनम् 02,041.042d@023_0015 एकलव्यं च विक्रान्तं कालिङ्गं च महारथम् 02,041.042d@023_0016 अतिक्रम्य महावीर्यं किं प्रशंससि केशवम् 02,042.001 वैशंपायन उवाच 02,042.001a ततः श्रुत्वैव भीष्मस्य cedirì उरुविक्रमः 02,042.001c युयुत्सुर् वासुदेवेन वासुदेवम् उवाच ह 02,042.002a आह्वये त्वां रणं गच्छ मया सार्धं जनार्दन 02,042.002c यावद् अद्य निहन्मि त्वां सहितं सर्वपाण्डवैः 02,042.003a सह त्वया हि मे वध्याः पाण्डवाः कृष्ण सर्वथा 02,042.003c नृपतीन् समतिक्रम्य यैर् अराजा त्वम् अर्चितः 02,042.004a ये त्वां दासम् अराजानं बाल्याद् अर्चन्ति दुर्मतिम् 02,042.004c अनर्हम् अर्हवत् कृष्ण वध्यास् त इति मे मतिः 02,042.004e इत्य् उक्त्वा राजशार्दूलस् तस्थौ गर्जन्न् अमर्षणः 02,042.004f@024_0001 पश्यतां भूमिपालानां शिशुपालः प्रतापवान् 02,042.004f@024_0002 स रणायैव संक्रुद्धः संनद्धः सर्वराजभिः 02,042.004f@024_0003 सुनीथः प्रययौ क्षिप्रं पार्थयज्ञजिघांसया 02,042.004f@024_0004 ततश् चक्रगदापाणिः केशवः केशिहा हरिः 02,042.004f@024_0005 सध्वजं रथम् आस्थाय दारुकेण सुसत्कृतम् 02,042.004f@024_0006 भीष्मेण दत्तहस्तो ऽसौ युद्धाय समुपस्थितः 02,042.004f@024_0007 तेन पापस्वभावेन कोपितान् सर्वपार्थिवान् 02,042.004f@024_0008 आससाद तदा कृष्णः सज्जितैकरथे स्थितः 02,042.004f@024_0009 ततः पुष्करपत्राक्षं गरुडध्वजम् अच्युतम् 02,042.004f@024_0010 दिवाकरम् इवोद्यन्तं ददृशुः सर्वपार्थिवाः 02,042.004f@024_0011 दृष्ट्वा कृष्णम् अथायान्तं प्रतपन्तम् इवौजसा 02,042.004f@024_0012 स्थितं पुष्परथे दिव्ये पुष्पकेतुम् इवापरम् 02,042.004f@024_0013 यथार्हं केशवे वृत्तिम् अवशाः प्रतिपेदिरे 02,042.004f@024_0014 तान् उवाच महाबाहुर् महासुरनिबर्हणः 02,042.004f@024_0015 वृष्णिवीरस् तदा राजन् सान्त्वयन् परवीरहा 02,042.004f@024_0016 अपेत सबलाः सर्व आश्वस्ता मम शासनात् 02,042.004f@024_0017 मा दुष्टान् दूषयेत् पाप एष वै सर्वपार्थिवान् 02,042.005a एवम् उक्ते ततः कृष्णो मृदुपूर्वम् इदं वचः 02,042.005c उवाच पार्थिवान् सर्वांस् तत्समक्षं च पाण्डवान् 02,042.006a एष नः शत्रुर् अत्यन्तं पार्थिवाः सात्वतीसुतः 02,042.006c सात्वतानां नृशंसात्मा न हितो ऽनपकारिणाम् 02,042.007a प्राग्ज्योतिषपुरं यातान् asmä ज्ञात्वा नृशंसकृत् 02,042.007b@025_0001 बभ्रोर् भार्याम् अथादत्ते ममापश्यन्त यादवाः 02,042.007b@025_0002 तदानीं हन्तुम् आरब्धो न भज्येनम् अथान्यता 02,042.007b@025_0003 तस्यर्थे व भवो वध्द्मा (सिच्) तदासन् संवृतं नृपान् 02,042.007b@025_0004 अतिप्रसंगदोषेण ताम् आदाय च केवलम् 02,042.007b@025_0005 बभ्रवे दत्तवान् पूर्वं युष्माकं पश्यतां मिथः 02,042.007b@025_0006 गोमन्ते पर्वते पूर्वं निहते मागधे ऽपि च 02,042.007b@025_0007 अनेन च सृगालेन न वै पादिदं (सिच्) किल 02,042.007b@025_0008 ततः कुण्डिनयात्रायां कृतवान् विप्रियाणि मे 02,042.007b@025_0009 तानि सर्वाणि संख्यातुं न शक्ष्यामि नराधिपाः 02,042.007b@025_0010 काकतालीयन्यायेन सर्वं मे रिपुनाशनम् 02,042.007b@025_0011 एतस्मिन् कलहे भूपाः कोटिशस् तु मया हताः 02,042.007b@025_0012 क्षमा लालज्जयाम्य् अद्य (सिच्) दुष्टस्त्रीहरणं यथा 02,042.007b@025_0013 पितृष्वस्रे प्रियं भूपाः करिष्ये ऽन्यं महत्तरम् 02,042.007c अदहद् द्वारकाम् एष स्वस्रीयः सन् नराधिपाः 02,042.008a krŬato भोजराजन्यान् एष रैवतके गिरौ 02,042.008c हत्वा बद्ध्वा च तान् सर्वान् उपायात् स्वपुरं पुरा 02,042.009a अश्वमेधे हयं मेध्यम् उत्सृष्टं रक्षिभिर् वृतम् 02,042.009c पितुर् मे यज्ञविघ्नार्थम् अहरत् पापनिश्चयः 02,042.010a सौवीरान् प्रतिपत्तौ च बभ्रोर् एष यशस्विनः 02,042.010c भार्याम् अभ्यहरन् मोहाद् अकामां ताम् इतो गताम् 02,042.011a एष मायाप्रतिच्छन्नः करूषार्थे तपस्विनीम् 02,042.011c जहार भद्रां वैशालीं मातुलस्य नृशंसकृत् 02,042.011d@026_0001 विशालराज्ञो दुहितां मम पित्रा वृतां सतीम् 02,042.011d@026_0002 अनेन कृत्वा संधानं करूशेन जिहीर्षया 02,042.011d@026_0003 वृष्णिदारान् विलुप्यैष हत्वा च कुकुरान्धकान् 02,042.011d@026_0004 पापबुद्धिर् उपातिष्ठत् संप्रविश्य ससंभ्रमम् 02,042.011d@026_0005 जरासंधं समाश्रित्य कृतवान् विप्रियाणि मे 02,042.011d@026_0006 तानि सर्वाणि संख्यातुं न शक्ष्यामि नराधिपाः 02,042.011d@026_0007 एवम् एतद् अपर्यन्तम् एष वृष्णिषु किल्बिषी 02,042.011d@026_0008 अस्माकम् अयम् आरम्भाच् चकार परमानृजुः 02,042.011d@026_0009 शतं क्षन्तव्यम् अस्माभिर् वधार्हाणां किलागसाम् 02,042.011d@026_0010 बद्धो ऽस्मि समयैर् घोरैर् मातुरस्यैव संगरे 02,042.011d@026_0011 तत् तथा शतम् अस्माकं क्षान्तं क्षयकरं मया 02,042.011d@026_0012 द्वौ तु मे वधकाले ऽस्मिन् न क्षन्तव्यौ कथं चन 02,042.011d@026_0013 यज्ञविघ्नकरं हन्यां पाण्डवानां च दुर्हृदम् 02,042.011d@026_0014 इति मे वर्तते भावस् तम् अतीयां कथं न्व् अहम् 02,042.012a पितृष्वसुः कृते दुःखं सुमहन् मर्षयाम्य् अहम् 02,042.012c दिष्ट्या त्व् इदं सर्वराज्ञां संनिधाव् अद्य वर्तते 02,042.013a पश्यन्ति हि भवन्तो ऽद्य मय्य् अतीव व्यतिक्रमम् 02,042.013c कृतानि तु परोक्षं मे यानि तानि निबोधत 02,042.014a इमं त्व् अस्य न शक्ष्यामि क्षन्तुम् अद्य व्यतिक्रमम् 02,042.014b@027_0001 आकालिकं पुष्पफलं rëÂrak«obhaæ विनिर्दिशेत् 02,042.014b@027_0002 वनस्पतिः पूज्यमानः पूजितो ऽपूजितो ऽपि वा 02,042.014b@027_0003 यदा भज्येत वातेन भिद्यते नमितो ऽपि वा 02,042.014b@027_0004 अग्निवायुभयं विद्याच् छ्रेष्ठो वापि विनश्यति 02,042.014b@027_0005 दिशः सर्वाश् च दीप्यन्ते जायन्ते राजविभ्रमाः 02,042.014b@027_0006 भिद्यमानो यदा वृक्षो निनदेच् चापि पातितः 02,042.014b@027_0007 सह rëÂraæ च पतितं न तं वृक्षं प्रपातयेत् 02,042.014b@027_0008 अथैनं छेदयेत् कश् चित् प्रतिक्रुद्धो वनस्पतिः 02,042.014b@027_0009 छेत्ता भेत्ता पतिश् चैव क्षिप्रम् एव नशिष्यति 02,042.014b@027_0010 देवतानां च पतनं मण्टपानां च पातनम् 02,042.014b@027_0011 अचलानां प्रकम्पश् च तत् पराभवलक्षणम् 02,042.014b@027_0012 अर्चा यत्र प्रनृत्यन्ति नदन्ति च हसन्ति च 02,042.014b@027_0013 उन्मीलन्ति निमीलन्ति rëÂrak«obhaæ विनिर्दिशेत् 02,042.014b@027_0014 शिला यदि प्रसिञ्चन्ति स्नेहांश् चोदकसंभवान् 02,042.014b@027_0015 अन्यद् वा विकृतं किं चित् तद् भयस्य निदर्शनम् 02,042.014b@027_0016 म्रियन्ते वा महामात्रा राजा सपरिवारकः 02,042.014b@027_0017 पुरस्य वा भवेद् व्याधी rëÂre देशे च विभ्रमाः 02,042.014b@027_0018 देवतानां यदावासे राज्ञां वा यत्र वेश्मनि 02,042.014b@027_0019 भाण्डागारायुधागारे निविशेत यदा मधु 02,042.014b@027_0020 सर्वं तदा भवेत् स्थानं हन्यमानं बलीयसा 02,042.014b@027_0021 आगन्तुकं भयं तत्र भवेद् इत्य् एव निर्दिशेत् 02,042.014b@027_0022 पादपश् चैव यो यत्र रक्तं स्रवति शोणितम् 02,042.014b@027_0023 दन्ताग्रात् कुञ्जरो वापि शृङ्गाद् वा वृषभस् तथा 02,042.014b@027_0024 पादपाद् rëÂravibhraæÓa÷ कुञ्जराद् राजविभ्रमः 02,042.014b@027_0025 गोब्राह्मणविनाशः स्याद् वृषभस्येति निर्दिशेत् 02,042.014b@027_0026 छत्रं नरपतेर् यत्र निपतेत् पृथिवीतले 02,042.014b@027_0027 sarëÂro नृपती राजन् क्षिप्रम् एव विनश्यति 02,042.014b@027_0028 देवागारेषु वा यत्र राज्ञो वा यत्र वेश्मनि 02,042.014b@027_0029 विकृतं यदि दृश्येत नागावासेषु वा पुनः 02,042.014b@027_0030 तस्य देशस्य pŬà स्याद् राज्ञो जनपदस्य वा 02,042.014b@027_0031 अनावृष्टिभयं घोरम् अतिदुर्भिक्षम् आदिशेत् 02,042.014c अवलेपाद् वधार्हस्य समग्रे राजमण्डले 02,042.015a रुक्मिण्याम् अस्य mƬhasya प्रार्थनासीन् मुमूर्षतः 02,042.015c न च तां प्राप्तवान् mƬha÷ शूद्रो वेदश्रुतिं यथा 02,042.016a एवमादि ततः सर्वे सहितास् ते नराधिपाः 02,042.016b*0395_01 गर्हणां शिशुपालस्य वासुदेवेन श्राविताः 02,042.016b*0396_01 रथोपस्थे धनुष्मन्तं शरान् संदधतं रुषा 02,042.016c वासुदेववचः श्रुत्वा चेदिराजं व्यगर्हयन् 02,042.016d@028_0001 विहाय परमोद्विग्नाश् चेदिराजं चमूमुखे 02,042.016d@028_0002 तांस् तु विप्रद्रुतान् सर्वान् साश्वपत्तिरथद्विपान् 02,042.016d@028_0003 दारितान् वृष्णिवीरेण त्रासितान् उरुविक्रमान् 02,042.016d@028_0004 कृष्णतेजोहतान् सर्वान् समीक्ष्य वसुधाधिपान् 02,042.016d@028_0005 शिशुपालो रथेनैकः प्रत्युपायात् स केशवम् 02,042.016d@028_0006 रुषा ताम्रेक्षणो राजञ् शलभः पावकं यथा 02,042.016d@028_0006 वैशंपायनः 02,042.016d@028_0007 ततो युद्धाय संनद्धं चेदिराजं युधिष्ठिरः 02,042.016d@028_0008 युधिष्ठिरः 02,042.016d@028_0008 दृष्ट्वा मतिमतां श्रेष्ठो नारदं समुवाच ह 02,042.016d@028_0009 अन्तरिक्षे च भूमौ च न ते ऽस्त्य् अविदितं क्व चित् 02,042.016d@028_0010 यानि राजविनाशाय भौमानि च खगानि च 02,042.016d@028_0011 निमित्तानीह जायन्ते उत्पाताश् च पृथग्विधाः 02,042.016d@028_0012 वैशंपायनः 02,042.016d@028_0012 एतद् इच्छामि कार्त्स्न्येन श्रोतुं त्वत्तो महामुने 02,042.016d@028_0013 इत्य् एवं मतिमान् विप्रः कुरुराजस्य धीमतः 02,042.016d@028_0014 नारदः 02,042.016d@028_0014 पृच्छतः सर्वम् अव्यग्रम् आचचक्षे महायशाः 02,042.016d@028_0015 पराक्रमं च मार्गं च संनिपातं समुच्छ्रयम् 02,042.016d@028_0016 आरोहणं कुरुश्रेष्ठ अन्योन्यं प्रति सर्पणम् 02,042.016d@028_0017 रश्मीनां व्यतिसंसर्गं व्यायामं v­ttipŬanam 02,042.016d@028_0018 दर्शनादर्शनं चैव अदृश्यानां च दर्शनम् 02,042.016d@028_0019 हानिं वृद्धिं च ह्रासं च वर्णस्थानं बलाबलम् 02,042.016d@028_0020 सर्वम् एतत् परीक्षेत ग्रहाणां ग्रहकोविदः 02,042.016d@028_0021 भौमाः पूर्वं प्रवर्तन्ते खेचराश् च ततः परम् 02,042.016d@028_0022 उत्पद्यन्ते च लोके ऽस्मिन्न् उत्पाता देवनिर्मिताः 02,042.016d@028_0023 यदा तु सर्वभूतानां छाया न परिवर्तते 02,042.016d@028_0024 अपरेण गते सूर्ये तत् पराभवलक्षणम् 02,042.016d@028_0025 अच्छाये विमलच्छाया प्रतिच्छायेव लक्ष्यते 02,042.016d@028_0026 यत्र चैत्यकवृक्षाणां तत्र विद्यान् महद् भयम् 02,042.016d@028_0027 शीर्णपर्णप्रवालाश् च शुष्कपर्णाश् च चैत्यकाः 02,042.016d@028_0028 अपभ्रष्टप्रवालाश् च तत्राभावं विनिर्दिशेत् 02,042.016d@028_0029 स्निग्धपत्रप्रवालाश् च दृश्यन्ते यत्र चैत्यकाः 02,042.016d@028_0030 ईहमानाश् च दृष्टाश् च भावस् तत्र न संशयः 02,042.016d@028_0031 पुष्पे पुष्पं प्रजायेत फले वा फलम् आश्रितम् 02,042.016d@028_0032 राजा वा राजमात्रो वा मरणायोपपद्यते 02,042.016d@028_0033 प्रावृट् छरदि हेमन्ते वसन्ते वापि सर्वशः 02,042.016d@028_0034 अकालजं पुष्पफलं rëÂrak«obhaæ विनिर्दिशेत् 02,042.016d@028_0035 नदीनां स्रोतसो ऽकाले द्योतयन्ति महाभयम् 02,042.016d@028_0036 वनस्पतिः पूज्यमानः पूजितो ऽपूजितो ऽपि वा 02,042.016d@028_0037 यदा भज्येत वातेन भिद्यते नमते ऽपि वा 02,042.016d@028_0038 अग्निवायुभयं विद्याच् छ्रेष्ठो वात्र विनश्यति 02,042.016d@028_0039 दिशः सर्वाश् च दीप्यन्ते जायन्ते राजविभ्रमाः 02,042.016d@028_0040 छिद्यमानो यदा वृक्षो विनदेच् चापि पातितः 02,042.016d@028_0041 सह rëÂraæ च नदति न तं वृक्षं प्रपातयेत् 02,042.016d@028_0042 अथैनं छेदयेत् कश् चित् प्रतिक्रुद्धो वनस्पतिम् 02,042.016d@028_0043 छेत्ता भेत्ता पतिश् चैव क्षिप्रम् एव विनश्यति 02,042.016d@028_0044 देवतानां च पतनं मण्डपानां च घुष्टनम् 02,042.016d@028_0045 अचलानां प्रकम्पश् च तत् पराभवलक्षणम् 02,042.016d@028_0046 निशि चेन्द्रधनुर् दृष्टं ततो ऽपि च महद् भयम् 02,042.016d@028_0047 तद् द्रष्टुर् एव भीतिः स्यान् नान्येषां भरतर्षभ 02,042.016d@028_0048 रात्राव् इन्द्रधनुर् दृष्ट्वा तद् rëÂraæ परिवर्जयेत् 02,042.016d@028_0049 देवता यत्र नृत्यन्ति नदन्ति च हसन्ति च 02,042.016d@028_0050 उन्मीलन्ति निमीलन्ति rëÂrak«obhaæ विनिर्दिशेत् 02,042.016d@028_0051 शिला यत्र प्रसिञ्चन्ति स्नेहांश् चोदकसंभवान् 02,042.016d@028_0052 अन्यद् वा विकृतं किं चित् तद् भयस्य निदर्शनम् 02,042.016d@028_0053 म्रियते वा महामात्रो राजा सपरिवारकः 02,042.016d@028_0054 पुरस्य वा भवेद् व्याधी rëÂre देशे च विभ्रमः 02,042.016d@028_0055 देवतानां यदावासे राज्ञां वा यत्र वेश्मनि 02,042.016d@028_0056 भाण्डागारायुधागारे निविशेत यदा मधु 02,042.016d@028_0057 सर्वं तद् दाहयेत् स्थानं हन्यमानं बलीयसा 02,042.016d@028_0058 आगन्तुकं भयं तत्र भवेद् इत्य् एव निर्दिशेत् 02,042.016d@028_0059 पादपश् चैव यो यत्र रक्तं स्रवति शोणितम् 02,042.016d@028_0060 दन्ताग्रात् कुञ्जरो वापि शृङ्गाग्राद् वृषभस् तथा 02,042.016d@028_0061 पादपाद् rëÂravibhraæÓa÷ कुञ्जराद् राजविभ्रमः 02,042.016d@028_0062 गोब्राह्मणविनाशः स्याद् वृषभस्येति निर्दिशेत् 02,042.016d@028_0063 छत्रं नरपतेर् यस्य निपतेत् पृथिवीतले 02,042.016d@028_0064 स sarëÂro नरपतिः क्षिप्रम् एव विनश्यति 02,042.016d@028_0065 देवागारेषु वा यत्र राज्ञो वा यत्र वेश्मनि 02,042.016d@028_0066 विकृतं यदि दृश्येत नागावासेषु वा पुनः 02,042.016d@028_0067 तस्य देशस्य pŬà स्याद् राज्ञो जनपदस्य वा 02,042.016d@028_0068 अनावृष्टिभयं घोरं दुर्भिक्षम् इति निर्दिशेत् 02,042.016d@028_0069 बाहुभङ्गे तु देवानां ग्रहस्थानां भयं भवेत् 02,042.016d@028_0070 भग्ने प्रहरणे विद्यात् सेनापतिविनाशनम् 02,042.016d@028_0071 आगन्तुका च प्रतिमा स्थानं यत्र न विन्दति 02,042.016d@028_0072 अभ्यन्तरेण षण्मासाद् राजा त्यजति तत् पुरम् 02,042.016d@028_0073 प्रदीर्यते मही यत्र विनदत्य् अपि पात्यते 02,042.016d@028_0074 म्रियते तत्र राजा च तच् च rëÂraæ विनश्यति 02,042.016d@028_0075 एणीपदान् वा सर्पान् वा डुण्डुभान् अथ दीप्यकान् 02,042.016d@028_0076 मण्डूको ग्रसते यत्र तत्र राजा विनश्यति 02,042.016d@028_0077 अभिन्नं वाप्य् अपक्वं वा यत्रान्नम् उपचीयते 02,042.016d@028_0078 जीर्यन्ते वा म्रियन्ते वा तद् अन्नं नोपभुज्यते 02,042.016d@028_0079 उदपाने च यत्रापो विवर्धन्ते युधिष्ठिर 02,042.016d@028_0080 स्थावरेषु प्रवर्तन्ते निर्गच्छेच् च पुनस् ततः 02,042.016d@028_0081 अपादं वा त्रिपादं वा द्विशीर्षं वा चतुर्भुजम् 02,042.016d@028_0082 स्त्रियो यत्र प्रसूयन्ते ब्रूयात् तत्र पराभवम् 02,042.016d@028_0083 हस्तिनी महिषी गौर् वा खरोष्ट्रम् अथ सूकरम् 02,042.016d@028_0084 ईदृशानि प्रजायन्ते विद्यात् तत्र पराभवम् 02,042.016d@028_0085 अजैडकाः स्त्रियो गावो ऽवयश् चान्ये ऽपि योनयः 02,042.016d@028_0086 विकृतानि प्रजायन्ते तत्र तत्र पराभवः 02,042.016d@028_0087 नदी यत्र प्रतिस्रोतम् आवहेत् कलुषोदकम् 02,042.016d@028_0088 नारदः 02,042.016d@028_0088 दिशश् च न प्रकाशन्ते तत् पराभवलक्षणम् 02,042.016d@028_0089 एतानि तु निमित्तानि यानि चान्यानि भारत 02,042.016d@028_0090 केशवाद् एव जायन्ते भौमानि च खगानि च 02,042.016d@028_0091 चन्द्रादित्यौ ग्रहाश् चैव नक्षत्राणि च भारत 02,042.016d@028_0092 वायुर् अग्निस् तथैवापः पृथिवी च जनार्दनात् 02,042.016d@028_0093 यस्य देशस्य हानिं वा वृद्धिं वा कर्तुम् इच्छति 02,042.016d@028_0094 तस्मिन् देशे निमित्तानि तानि तानि करोत्य् अयम् 02,042.016d@028_0095 यो ऽसौ चेदिपतेस् तात विनाशः समुपस्थितः 02,042.016d@028_0096 निवेदयति गोविन्दः स्वैर् उपायैर् न संशयः 02,042.016d@028_0097 इयं प्रचलिता भूमिर् अशिवं वान्ति मारुताः 02,042.016d@028_0098 राहुश् चाप्य् अपतत् सोमम् अपर्वणि विशां पते 02,042.016d@028_0099 सनिर्घाताः पतन्त्य् उल्कास् तमः संजायते भृशम् 02,042.016d@028_0100 वैशंपायनः 02,042.016d@028_0100 चेदिराजविनाशाय हरिर् एष विजृम्भते 02,042.016d@028_0101 एवम् उक्त्वा तु भगवान् नारदो विरराम ह 02,042.016d@028_0102 ताभ्यां पुरुषसिंहाभ्यां तस्मिन् युद्ध उपस्थिते 02,042.016d@028_0103 ददृशुर् भूमिपालास् ते घोरान् औत्पातिकान् बहून् 02,042.016d@028_0104 तत्र तैर् दृश्यमानानां दिक्षु सर्वासु भारत 02,042.016d@028_0105 अश्रूयन्त तदा राजञ् शिवानाम् अशिवा गिरः 02,042.016d@028_0106 ररास च मही कृत्स्ना सवृक्षपुरपर्वता 02,042.016d@028_0107 अपर्वणि च मध्याह्ने सूर्यं स्वर्भानुर् अग्रसत् 02,042.016d@028_0108 ध्वजाग्रे चेदिराजस्य सर्वरत्नपरिष्कृते 02,042.016d@028_0109 अपतत् खाच् च्युतो गृध्रस् तीक्ष्णतुण्डः परंतप 02,042.016d@028_0110 आरण्यैः सह संहृष्टा ग्राम्याश् च मृगपक्षिणः 02,042.016d@028_0111 चक्रुशुर् भैरवं तत्र तस्मिन् युद्ध उपस्थिते 02,042.016d@028_0112 एवमादीनि घोराणि भौमानि च खगानि च 02,042.016d@028_0113 वैशंपायनः 02,042.016d@028_0113 औत्पातिकान्य् अदृश्यन्त संक्रुद्धे शार्ङ्गधन्विनि 02,042.016d@028_0114 महद् विष्फारयन् राजा ततश् चेदिपतिर् धनुः 02,042.016d@028_0115 अभियास्यन् हृषीकेशम् उवाच मधुसूदनम् 02,042.016d@028_0116 एकस् त्वम् असि मे शत्रुस् तत् त्वां हत्वाद्य माधव 02,042.016d@028_0117 ततः सागरपर्यन्तां पालयिष्यामि मेदिनीम् 02,042.016d@028_0118 द्वैरथं काङ्क्षितं यन् मे तद् इदं पर्युपस्थितम् 02,042.016d@028_0119 चिरस्य बत मे दिष्ट्या वासुदेव सह त्वया 02,042.016d@028_0120 अद्य त्वां निहनिष्ये ऽहं भीष्मं च सह पाण्डवैः 02,042.016d@028_0121 एवम् उक्त्वा स तं बाणैर् निशितैर् आप्ततेजनैः 02,042.016d@028_0122 विव्याध युधि तीक्ष्णाग्रैश् cedirì यदुपुङ्गवम् 02,042.016d@028_0123 कङ्कपत्रच्छदा बाणाश् चेदिराजधनुश्च्युताः 02,042.016d@028_0124 विविशुस् ते तदा कृष्णं भुजङ्गा इव पर्वतम् 02,042.016d@028_0125 नाददानस्य चैद्यस्य शरान् अत्यस्यतो ऽपि वा 02,042.016d@028_0126 ददृशुस् ते ऽन्तरं के चिद् गतिं वायोर् इवाम्बरे 02,042.016d@028_0127 चेदिराजमहामेघः शरजालाम्बुमांस् तदा 02,042.016d@028_0128 अभ्यवर्षद् धृषीकेशं पयोद इव पर्वतम् 02,042.016d@028_0129 ततः शार्ङ्गम् अमित्रघ्नं कृत्वा सशरम् अच्युतः 02,042.016d@028_0130 Ãbabhëe महाबाहुः सुनीथं परवीरहा 02,042.016d@028_0131 अयं त्वां मामकस् तीक्ष्णश् चेदिराज महाशरः 02,042.016d@028_0132 भेत्तुम् अर्हति वेगेन महाशनिर् इवाचलम् 02,042.016d@028_0133 एवं ब्रुवति गोविन्दे ततश् चेदिपतिः पुनः 02,042.016d@028_0134 मुमोच निशितान् अन्यान् कृष्णं प्रति शरान् बहून् 02,042.016d@028_0135 अथ बाणार्दितः कृष्णः शार्ङ्गम् आयम्य दीप्तिमान् 02,042.016d@028_0136 मुमोच निशितान् bÃïä शतशो ऽथ सहस्रशः 02,042.016d@028_0137 tä शरांस् तु स चिच्छेद शरवर्षैश् च cedirà02,042.016d@028_0138 षड्भिश् चान्यैर् जघानाशु केशवं चेदिपुङ्गवः 02,042.016d@028_0139 ततो ऽस्त्रं सहसा कृष्णः प्रमुमोच जगत्पतिः 02,042.016d@028_0140 अस्त्रेणैव महाबाहुर् नाशयाम् आस cedirà02,042.016d@028_0141 ततः शतसहस्रेण शराणां नतपर्वणाम् 02,042.016d@028_0142 सर्वतः समवाकीर्य शौरिं दामोदरं तदा 02,042.016d@028_0143 ननाद बलवान् क्रुद्धः शिशुपालः प्रतापवान् 02,042.016d@028_0144 इदं चोवाच संक्रुद्धः केशवं परवीरहा 02,042.016d@028_0145 अद्याङ्गं मामका बाणा भेत्स्यन्ति तव संयुगे 02,042.016d@028_0146 हत्वा त्वां ससुतामात्यान् पाण्डवांश् च तरस्विनः 02,042.016d@028_0147 आनृण्यम् अद्य यास्यामि जरासंधस्य धीमतः 02,042.016d@028_0148 कंसस्य केशिनश् चैव नरकस्य तथैव च 02,042.016d@028_0149 इत्य् उक्त्वा क्रोधताम्राक्षः शिशुपालो जनार्दनम् 02,042.016d@028_0150 अदृश्यः शरवर्षेण सर्वतः समवाकिरत् 02,042.016d@028_0151 ततो ऽस्त्रेणैव भगवान् अकृन्तत शरान् बहून् 02,042.016d@028_0152 निकृत्य च शरान् सर्वान् अन्तर्धातुं प्रचक्रमे 02,042.016d@028_0153 अन्तर्धानगतौ वीरौ शुशुभाते महाबलौ 02,042.016d@028_0154 साधु साध्व् इति भूतानि पूजयाम् आसुर् अम्बरे 02,042.016d@028_0155 न दृष्टपूर्वम् अस्माभिर् युद्धम् ईदृशकं पुरा 02,042.016d@028_0156 ततः कृष्णं जघानाशु शिशुपालस् त्रिभिः शरैः 02,042.016d@028_0157 कृष्णो ऽपि बाणैर् विव्याध सुनीथं पञ्चभिर् युधि 02,042.016d@028_0158 ततः सुनीथः सप्तत्या नाराचैर् अर्दयद् बली 02,042.016d@028_0159 ततो ऽतिविद्धः कृष्णेन सुनीथः क्रोधमूर्छितः 02,042.016d@028_0160 विव्याध निशितैर् बाणैर् वासुदेवं स्तनान्तरे 02,042.016d@028_0161 पुनः कृष्णं त्रिभिर् विद्ध्वा ननादावसरे नृपः 02,042.016d@028_0162 ततो ऽतिदारुणं युद्धं सहसा चक्रतुः शरैः 02,042.016d@028_0163 तौ नखैर् इव शार्दूलौ दन्तैर् इव गजोत्तमौ 02,042.016d@028_0164 दंष्ट्राभिर् इव पञ्चास्यौ तुण्डकैर् इव कुक्कुटौ 02,042.016d@028_0165 दारयेतां शरैस् तीक्ष्णैर् अन्योन्यं युधि ताव् उभौ 02,042.016d@028_0166 ततो मुमुचतुः क्रुद्धौ शरवर्षम् अनुत्तमम् 02,042.016d@028_0167 शरैर् एव Óarä छित्त्वा ताव् उभौ पुरुषर्षभौ 02,042.016d@028_0168 चक्राते ऽस्त्रमयं युद्धं घोरं तद् अतिमानुषम् 02,042.016d@028_0169 आग्नेयम् अस्त्रं मुमुचे शिशुपालः प्रतापवान् 02,042.016d@028_0170 वारुणेनास्त्रयोगेन नाशयाम् आस केशवः 02,042.016d@028_0171 कौबेरम् अस्त्रं सहसा चेदिराप्रमुमोच ह 02,042.016d@028_0172 कौबेरेणैव सहसानाशयज् जगतः प्रभुः 02,042.016d@028_0173 याम्यम् अस्त्रं ततः क्रुद्धो मुमुचे कालमोहितः 02,042.016d@028_0174 याम्येनैवास्त्रयोगेन याम्यम् अस्त्रं व्यनाशयत् 02,042.016d@028_0175 गान्धर्वेण च गान्धर्वं मानवं मानवेन च 02,042.016d@028_0176 वायव्येन च वायव्यं रौद्रं रौद्रेण चाभिभूः 02,042.016d@028_0177 ऐन्द्रम् ऐन्द्रेण भगवान् वैष्णवेन च वैष्णवम् 02,042.016d@028_0178 एवम् अस्त्राणि कुर्वाणौ युयुधाते महाबलौ 02,042.016d@028_0179 ततो मायां विकुर्वाणो दमघोषसुतो बली 02,042.016d@028_0180 गदामुसलवर्षं तच् छक्तितोमरसायकान् 02,042.016d@028_0181 परश्वथमुसुण्ठीनां पातयाम् आस cedirà02,042.016d@028_0182 अमोघास्त्रेण भगवान् व्यनाशयत केशवः 02,042.016d@028_0183 शिलावर्षं महाघोरं पातयाम् आस केशवे 02,042.016d@028_0184 वज्रास्त्रेणाभिसंक्रुद्धश् चूर्णम् एवाकरोत् प्रभुः 02,042.016d@028_0185 जलवर्षं ततो घोरं व्यसृजच् चेदिपुंगवः 02,042.016d@028_0186 वायव्यास्त्रेण भगवान् व्याक्षिपच् छतशो हरिः 02,042.016d@028_0187 निहत्य सर्वमायां वै सुनीथस्य जनार्दनः 02,042.016d@028_0188 स मुहूर्तं चकाराशु द्वंद्वयुद्धं महारथः 02,042.016d@028_0189 स बाणयुद्धं कुर्वाणो भर्त्सयाम् आस cedirà02,042.016d@028_0190 दमघोषसुतो धृष्टम् उवाच यदुनन्दनम् 02,042.016d@028_0191 अद्य कृष्णम् अकृष्णं तु कुर्वन्तु मम सायकाः 02,042.016d@028_0192 इत्य् एवम् उक्त्वा दुष्टात्मा शरवर्षं जनार्दने 02,042.016d@028_0193 मुमोच पुरुषव्याघ्रो घोरम् आस्थाय तद्वपुः 02,042.016d@028_0194 शरसंकृत्तगात्रस् तु क्षणेन यदुनन्दनः 02,042.016d@028_0195 रुधिरं परिसुस्राव सो ऽतीव पुरुषोत्तमः 02,042.016d@028_0196 न यन्ता न रथो वापि न चाश्वाः पर्वतोपमाः 02,042.016d@028_0197 दृश्यन्ते शरसंछन्ना आविग्नम् अभवज् जगत् 02,042.016d@028_0198 केशवं तदवस्थं तु दृष्ट्वा भूतानि चुक्रुशुः 02,042.016d@028_0199 दारुकस् तु तदा प्राह केशवं परवीरहा 02,042.016d@028_0200 नेदृशो दृष्टपूर्वो हि संग्रामो यादृशो मया 02,042.016d@028_0201 स्थातव्यम् इति तिष्ठामि त्वत्प्रभावेण माधव 02,042.016d@028_0202 अन्यथा न च मे प्राणा धारयेयुर् जनार्दन 02,042.016d@028_0203 वैशंपायनः 02,042.016d@028_0203 इति संचिन्त्य गोविन्द क्षिप्रम् एव वधं कुरु 02,042.016d@028_0204 एवम् उक्तस् तु सूतेन केशवो वाक्यम् अब्रवीत् 02,042.016d@028_0205 एष ह्य् अतिबलो दैत्यो हिरण्यकशिपुः पुरा 02,042.016d@028_0206 रिपुः सुराणां दैत्येन्द्रो वरदानेन गर्वितः 02,042.016d@028_0207 अथासीद् रावणो नाम राक्षसेन्द्रो ऽतिवीर्यवान् 02,042.016d@028_0208 तेनैव बलवीर्येण बलं नागणयन् मम 02,042.016d@028_0209 अहं मृत्युश् च भविता काले काले दुरात्मनः 02,042.016d@028_0210 न भेतव्यं त्वया सूत नैष कश् चिन् मयि स्थिते 02,042.016d@028_0211 इत्य् एवम् उक्त्वा भगवान् ननर्द गरुडध्वजः 02,042.016d@028_0212 päcajanyaæ महाशङ्खं पूरयाम् आस केशवः 02,042.016d@028_0213 संमोहयित्वा भगवांश् चक्रं दिव्यं समाददे 02,042.016d@028_0214 चिच्छेद च सुनीथस्य शिरश् चक्रेण संयुगे 02,042.017a ततस् तद् वचनं श्रुत्वा शिशुपालः प्रतापवान् 02,042.017c जहास स्वनवद् धासं प्रहस्येदम् उवाच ह 02,042.018a मत्पूर्वां रुक्मिणीं कृष्ण संसत्सु परिकीर्तयन् 02,042.018c विशेषतः पार्थिवेषु vrŬÃæ न कुरुषे कथम् 02,042.019a मन्यमानो हि कः सत्सु पुरुषः परिकीर्तयेत् 02,042.019c अन्यपूर्वां स्त्रियं जातु त्वद् अन्यो मधुसूदन 02,042.020a क्षम वा यदि ते श्रद्धा मा वा कृष्ण मम क्षम 02,042.020c क्रुद्धाद् वापि प्रसन्नाद् वा किं मे त्वत्तो भविष्यति 02,042.021a तथा ब्रुवत एवास्य भगवान् मधुसूदनः 02,042.021b*0397_01 आगच्छन्तं तु तं दृष्ट्वा शिशुपालं स दुर्मतिम् 02,042.021b*0397_02 पार्श्वस्थं चक्रम् आदाय प्रेषयन् स दुरात्मनि 02,042.021b*0398_01 अपराधशतं तस्य क्षमित्वालोक्य सर्वशः 02,042.021b*0398_02 उदपात्रम् उपालभ्य चक्रार्थं च तदानघ 02,042.021b*0399_01 तप्तचामीकराभासं क्षिप्तं तस्यैव दुर्मतेः 02,042.021b*0400_01 चक्रं च तत् कृष्णकरप्रभासं 02,042.021b*0400_02 जहार तस्याङ्गम् अनुत्तमं तथा 02,042.021b*0400_03 बभौ पृथिव्यां पतितं सकुण्डलं 02,042.021b*0400_04 हा हेति शब्दः समभूत् सभायाम् 02,042.021b*0401_01 मनसाचिन्तयच् चक्रं दैत्यवर्गनिषूदनम् 02,042.021b*0401_02 एतस्मिन्न् एव काले तु चक्रे हस्तगते सति 02,042.021b*0401_03 उवाच भगवान् उच्चैर् वाक्यं वाक्यविशारदः 02,042.021b*0401_04 शृण्वन्तु मे महीपाला येनैतत् क्षमितं मया 02,042.021b*0401_05 अपराधशतं क्षाम्यं मातुरस्यैव याचतः 02,042.021b*0401_06 दत्तं मया याचितं च तद् वै पूर्णं हि पार्थिवाः 02,042.021b*0401_07 अधुना मारयिष्यामि पश्यतां वो महीक्षिताम् 02,042.021b*0401_08 एवम् उक्त्वा यदुश्रेष्ठश् चेदिराजस्य तत्क्षणात् 02,042.021c व्यपाहरच् छिरः क्रुद्धश् चक्रेणामित्रकर्षणः 02,042.021e स पपात महाबाहुर् वज्राहत इवाचलः 02,042.022a ततश् चेदिपतेर् देहात् तेजो ऽग्र्यं ददृशुर् नृपाः 02,042.022c उत्पतन्तं महाराज गगनाद् इव भास्करम् 02,042.023a ततः कमलपत्राक्षं कृष्णं लोकनमस्कृतम् 02,042.023b*0402_01 स्तुत्यं त्रैलोक्यवन्द्यं तम् अस्तोतारम् अजं विभुम् 02,042.023c ववन्दे तत् तदा तेजो विवेश च नराधिप 02,042.024a तद् अद्भुतम् अमन्यन्त दृष्ट्वा सर्वे महीक्षितः 02,042.024c यद् विवेश महाबाहुं तत् तेजः पुरुषोत्तमम् 02,042.025a अनभ्रे प्रववर्ष द्यौः पपात ज्वलिताशनिः 02,042.025c कृष्णेन निहते चैद्ये चचाल च वसुंधरा 02,042.026a ततः के चिन् महीपाला नाब्रुवंस् तत्र किं चन 02,042.026c अतीतवाक्पथे काले प्रेक्षमाणा जनार्दनम् 02,042.027a हस्तैर् हस्ताग्रम् अपरे प्रत्यपीषन्न् अमर्षिताः 02,042.027c अपरे दशनैर् ओष्ठान् अदशन् क्रोधमूर्छिताः 02,042.028a रहस् तु के चिद् वार्ष्णेयं प्रशशंसुर् नराधिपाः 02,042.028c के चिद् एव तु संरब्धा मध्यस्थास् त्व् अपरे ऽभवन् 02,042.028d*0403_01 ये देवगन्धर्वगणा राजानो भुवि विश्रुताः 02,042.028d*0403_02 ते प्रणामं हृषीकेशे प्रकुर्वन्ति महात्मनि 02,042.028d*0403_03 ये त्व् आसुरगणात् पक्षात् संभूताः क्षत्रिया इह 02,042.028d*0403_04 ते निन्दन्ति हृषीकेशं दुरात्मानो गतायुषः 02,042.028d*0403_05 प्राजापत्यगणा ये तु मध्यस्थाश् च महात्मनि 02,042.028d*0403_06 ब्रह्मर्षयश् च सिद्धाश् च गन्धर्वोरगचारणाः 02,042.028d*0403_07 ते वै स्तुवन्ति गोविन्दं दिव्यैर् मङ्गळसंयुतैः 02,042.028d*0403_08 परस्परं च नृत्यन्ति गीतेन विविधेन च 02,042.028d*0403_09 उपतिष्ठन्ति गोविन्दं प्रीतियुक्ता महात्मनि 02,042.029a प्रहृष्टाः केशवं जग्मुः संस्तुवन्तो महर्षयः 02,042.029c ब्राह्मणाश् च महात्मानः पार्थिवाश् च महाबलाः 02,042.029d*0404_01 शशंसुर् निर्वृताः सर्वे दृष्ट्वा कृष्णस्य विक्रमम् 02,042.030a पाण्डवस् त्व् अब्रवीद् भ्रातॄन् सत्कारेण महीपतिम् 02,042.030c दमघोषात्मजं वीरं संसाधयत मा चिरम् 02,042.030d*0405_01 कुरुराजवचः श्रुत्वा भ्रातरस् ते त्वरान्विताः 02,042.030e तथा च कृतवन्तस् ते भ्रातुर् वै शासनं तदा 02,042.031a चेदीनाम् आधिपत्ये च पुत्रम् अस्य महीपतिम् 02,042.031c अभ्यषिञ्चत् तदा पार्थः सह तैर् वसुधाधिपैः 02,042.031d@029_0000 वैशंपायनः 02,042.031d@029_0001 ततः प्रववृते यज्ञो धर्मराजस्य धीमतः 02,042.031d@029_0002 शान्तविघ्नार्हणक्षोभो महर्षिगणसंकुलः 02,042.031d@029_0003 तस्मिन् यज्ञे प्रवृत्ते तु वाग्विदो हेतुवादिनः 02,042.031d@029_0004 हेतुवादान् बहून् प्राहुः परस्परजिगीषवः 02,042.031d@029_0005 ददृशुस् तं नृपतयो यज्ञस्य विधिम् उत्तमम् 02,042.031d@029_0006 उपेन्द्रस्येव विहितं सहदेवेन भारत 02,042.031d@029_0007 ददृशुस् तोरणान्य् अत्र हेमतालमयानि च 02,042.031d@029_0008 दीप्तभास्करतुल्यानि प्रदीप्तानीव तेजसा 02,042.031d@029_0009 स यज्ञस् तोरणैस् तैश् च ग्रहैर् द्यौर् इव संबभौ 02,042.031d@029_0010 शय्यासनविहारांश् च सुबहून् वित्तसंभृतान् 02,042.031d@029_0011 घटान् पात्रीः कटाहानि कलशानि समन्ततः 02,042.031d@029_0012 न ते किं चिद् असौवर्णम् अपश्यंस् तत्र पार्थिवाः 02,042.031d@029_0013 तद्यज्ञे न्यवसन् राजन् ब्राह्मणा भृशसत्कृताः 02,042.031d@029_0014 कथयन्तः कथा बह्वीः पश्यन्तो नटनर्तकान् 02,042.031d@029_0015 भुञ्जतां चैव विप्राणां स्वादु भोज्यं पृथग्विधम् 02,042.031d@029_0016 अनिशं श्रूयते तत्र मुदितानां महास्वनः 02,042.031d@029_0017 दीयतां दीयताम् एषां भुज्यतां भुज्यताम् इति 02,042.031d@029_0018 एवंप्रकाराः संजल्पाः श्रूयन्ते स्मात्र नित्यशः 02,042.031d@029_0019 ओदनानां विकाराणि स्वादूनि विविधानि च 02,042.031d@029_0020 सुबहूनि च भक्ष्याणि पेयानि मधुराणि च 02,042.031d@029_0021 ददुर् द्विजानां सततं राजप्रेष्या महाध्वरे 02,042.031d@029_0022 पूर्णे शतसहस्रे तु विप्राणां भुञ्जतां तदा 02,042.031d@029_0023 स्थापिता तत्र संज्ञाभूच् छङ्खो ऽध्मायत नित्यशः 02,042.031d@029_0024 मुहुर् मुहुः प्रणादस् तु तस्य शङ्खस्य भारत 02,042.031d@029_0025 उत्तमं शङ्खशब्दं तं श्रुत्वा विस्मयम् आगताः 02,042.031d@029_0026 एवं प्रवृत्ते यज्ञे तु तुष्टपुष्टजनायुते 02,042.031d@029_0027 अन्नस्य बहवो राजन्न् उत्सेधाः पर्वतोपमाः 02,042.031d@029_0028 दधिकुल्याश् च ददृशुः सर्पिषां च hradä जनाः 02,042.031d@029_0029 जम्बूद्वीपो हि सकलो नानाजनपदायुतः 02,042.031d@029_0030 राजन्न् अदृश्यतैकस्थो राज्ञस् तस्मिन् महाक्रतौ 02,042.031d@029_0031 तत्र राजसहस्राणि पुरुषाणां ततस् ततः 02,042.031d@029_0032 गृहीत्वा धनम् आजग्मुस् तस्य राज्ञो महाक्रतौ 02,042.031d@029_0033 राजानः स्रग्विणस् तत्र सुमृष्टमणिकुण्डलाः 02,042.031d@029_0034 तान् पर्यविविषुर् viprä शतशो ऽथ सहस्रशः 02,042.031d@029_0035 विविधान्य् अन्नपानानि लेह्यानि विविधानि च 02,042.031d@029_0036 तेषां नृपोपभोग्यानि ब्राह्मणेभ्यो ददुः स्म ते 02,042.031d@029_0037 नानाविधानि भक्ष्याणि स्वादुपुष्पफलानि च 02,042.031d@029_0038 गुलानि स्वादुक्षौद्राणि ददुस् ते ब्राह्मणेष्व् इह 02,042.031d@029_0039 एतानि सततं भुक्त्वा तस्मिन् यज्ञे द्विजादयः 02,042.031d@029_0040 परां प्रीतिं ययुः सर्वे मोदमानास् तदा भृशम् 02,042.031d@029_0041 एवं समुदितं सर्वं बहुगोधनधान्यवत् 02,042.031d@029_0042 यज्ञवाटं नृपा दृष्ट्वा विस्मयं परमं ययुः 02,042.031d@029_0043 ऋत्विजश् च यथाशास्त्रं राजसूयं महाक्रतुम् 02,042.031d@029_0044 पाण्डवस्य यथाकालं जुहुवुः सर्वयाजकाः 02,042.031d@029_0045 निराक्रामंश् च शास्त्रज्ञा विधिवत् सर्वशिक्षिताः 02,042.031d@029_0046 व्यासधौम्यादयः सर्वे विधिवत् षोडशर्त्विजः 02,042.031d@029_0047 स्वस्वकर्माणि चक्रुस् ते पाण्डवस्य महाक्रतौ 02,042.031d@029_0048 nëa¬aÇgavid अत्रासीत् सदस्यो नाबहुश्रुतः 02,042.031d@029_0049 नाव्रतो नानुपाध्यायो न पापो नाक्षमो द्विजः 02,042.031d@029_0050 न तत्र कृपणः कश् चिद् दरिद्रो न बभूव ह 02,042.031d@029_0051 क्षुधितो दुःखितो वापि प्राकृतो वापि मानुषः 02,042.031d@029_0052 भोजनं भोजनार्थिभ्यो दापयाम् आस सर्वदा 02,042.031d@029_0053 सहदेवो महातेजाः सततं राजशासनात् 02,042.031d@029_0054 संस्तरे कुशलाश् चापि सर्वकर्माणि याजकाः 02,042.031d@029_0055 दिवसे दिवसे चक्रुर् यथाशास्त्रार्थचक्षुषः 02,042.031d@029_0056 ब्राह्मणा वेदशास्त्रज्ञाः कथाश् चक्रुश् च सर्वदा 02,042.031d@029_0057 रेमिरे च कथान्ते तु सर्वे तस्मिन् महाक्रतौ 02,042.031d@029_0058 सा वेदिर् वेदसंपन्नैर् देवद्विजमहर्षिभिः 02,042.031d@029_0059 आबभासे तदा कीर्णा नक्षत्रैर् द्यौर् इवामला 02,042.031d@029_0060 ततो वै हेमयूपांश् च सर्वरत्नसमाचितान् 02,042.031d@029_0061 शोभार्थं कारयाम् आस सहदेवो महाद्युतिः 02,042.031d@029_0062 ददृशुस् तोरणान् यत्र हेमतालमयानि च 02,042.031d@029_0063 स यज्ञस् तोरणैस् तैश् च ग्रहैर् द्यौर् इव संबभौ 02,042.031d@029_0064 तालानां तोरणैर् हैमैर् दन्तैर् इव दिशागजैः 02,042.031d@029_0065 दिक्षु सर्वासु विन्यस्तैस् तेजोभिर् भास्करैर् यथा 02,042.031d@029_0066 सकिरीटैर् नृपैश् चैव शुशुभे तत् सदस् तदा 02,042.031d@029_0067 दैवैर् अन्यैश् च यक्षैश् च उरगैर् दिव्यमानुषैः 02,042.031d@029_0068 विद्याधरगणैः कीर्णः पाण्डवस्य महात्मनः 02,042.031d@029_0069 स राजसूयः शुशुभे धर्मराजस्य धीमतः 02,042.031d@029_0070 गन्धर्वगणसंकीर्णः शोभितो ऽप्सरसां गणैः 02,042.031d@029_0071 स किंपुरुषगीतैश् च किंनरैर् उपशोभितः 02,042.031d@029_0072 नारदश् च जगौ तत्र तुम्बुरुश् च महाद्युतिः 02,042.031d@029_0073 विश्वावसुश् चित्रसेनस् तथान्ये गीतकोविदाः 02,042.031d@029_0074 रमयन्ति स्म तान् सर्वान् यज्ञकर्मान्तरेष्व् अथ 02,042.031d@029_0075 तत्र चाप्सरसः सर्वाः सुन्दर्यः प्रियदर्शनाः 02,042.031d@029_0076 ननृतुश् च जगुश् चात्र नित्यं कर्मान्तरेष्व् अथ 02,042.031d@029_0077 इतिहासपुराणानि आख्यानानि च सर्वशः 02,042.031d@029_0078 ऊचुर् वै शब्दशास्त्रज्ञा नित्यं कर्मान्तरेष्व् अथ 02,042.031d@029_0079 भेर्यश् च मुरजाश् चैव डुण्डुका गोमुखाश् च ये 02,042.031d@029_0080 शृङ्गवंशाम्बुजाश् चैव श्रूयन्ते स्म सहस्रशः 02,042.031d@029_0081 लोके ऽस्मिन् सर्वविप्राश् च वैश्याः शूद्राश् च सर्वशः 02,042.031d@029_0082 सर्वे म्लेच्छाः सर्ववर्णाः सादिमध्यान्तजास् तथा 02,042.031d@029_0083 नानादेशसमुत्थैश् च नानाजातिभिर् आगतैः 02,042.031d@029_0084 पर्याप्त इव लोको ऽयं युधिष्ठिरनिवेशने 02,042.031d@029_0085 भीष्मद्रोणादयः सर्वे कुरवः ससुयोधनाः 02,042.031d@029_0086 वृष्णयश् च समग्राश् च päcÃlÃÓ चापि सर्वशः 02,042.031d@029_0087 यथार्हं सर्वकर्माणि चक्रुर् दासा इव क्रतौ 02,042.031d@029_0088 एवं प्रवृत्तो यज्ञः स धर्मराजस्य धीमतः 02,042.031d@029_0089 शुशुभे च महाबाहो सोमस्येव क्रतुर् यथा 02,042.031d@029_0090 वस्त्राणि कम्बलांश् चैव प्रावारांश् चैव सर्वदा 02,042.031d@029_0091 निष्कहेमजभाण्डानि भूषणानि च सर्वशः 02,042.031d@029_0092 प्रददौ तत्र सततं धर्मराजो युधिष्ठिरः 02,042.031d@029_0093 यानि तत्र महीपेभ्यो लब्धवान् धनम् उत्तमम् 02,042.031d@029_0094 तानि रत्नानि सर्वाणि विप्राणां प्रददौ तदा 02,042.032a ततः स कुरुराजस्य क्रतुः सर्वसमृद्धिमान् 02,042.032c यूनां प्रीतिकरो राजन् संबभौ विपुलौजसः 02,042.033a शान्तविघ्नः सुखारम्भः प्रभूतधनधान्यवान् 02,042.033c अन्नवान् बहुभक्ष्यश् च केशवेन सुरक्षितः 02,042.034a समापयाम् आस च तं राजसूयं महाक्रतुम् 02,042.034c तं तु यज्ञं महाबाहुर् आ समाप्तेर् जनार्दनः 02,042.034e ररक्ष bhagavä शौरिः शार्ङ्गचक्रगदाधरः 02,042.034f*0406_01 कोतीसहस्रं प्रददौ ब्राह्मणानां महात्मनाम् 02,042.034f*0406_02 न करिष्यति तल् लोके कश् चिद् अन्यो महीपतिः 02,042.034f*0406_03 याजकाः सर्वकामैश् च सततं ततृपुर् धनैः 02,042.034f*0406_04 ततश् चावभृथः स्नातः स राजा पाण्डुनन्दनः 02,042.034f*0406_05 व्यासं धौम्यं च प्रयतो नारदं च महामतिम् 02,042.034f*0406_06 सुमन्तुं जैमिनिं पैलं वैशंपायनम् एव च 02,042.034f*0406_07 याज्ञवल्क्यं कठं चैव कलापं च महौजसम् 02,042.034f*0406_08 सर्वांश् च विप्रप्रवरान् पूजयाम् आस सत्कृतान् 02,042.034f*0406_09 युष्मत्प्रभावात् प्राप्तो ऽयं राजसूयो महाक्रतुः 02,042.034f*0406_10 जनार्दनप्रभावाच् च संपूर्णो मे मनोरथः 02,042.034f*0406_11 अथ यज्ञं समाप्यान्ते पूजयाम् आस माधवम् 02,042.034f*0406_12 बलदेवं च देवेशं भीष्माद्यांश् च कुरूत्तमान् 02,042.035a ततस् त्व् अवभृथस्नातं धर्मराजं युधिष्ठिरम् 02,042.035c समस्तं पार्थिवं क्षत्रम् अभिगम्येदम् अब्रवीत् 02,042.036a दिष्ट्या वर्धसि धर्मज्ञ साम्राज्यं प्राप्तवान् विभो 02,042.036c ÃjamŬhÃjamŬhÃnÃæ यशः संवर्धितं त्वया 02,042.036e कर्मणैतेन राजेन्द्र धर्मश् च सुमहान् कृतः 02,042.037a आपृच्छामो नरव्याघ्र सर्वकामैः सुपूजिताः 02,042.037c svarëÂrÃïi गमिष्यामस् तद् अनुज्ञातुम् अर्हसि 02,042.038a श्रुत्वा तु वचनं राज्ञां धर्मराजो युधिष्ठिरः 02,042.038c यथार्हं पूज्य नृपतीन् भ्रातॄन् सर्वान् उवाच ह 02,042.039a राजानः सर्व एवैते प्रीत्यास्मान् समुपागताः 02,042.039c प्रस्थिताः स्वानि rëÂrÃïi माम् आपृच्छ्य परंतपाः 02,042.039e ते ऽनुव्रजत भद्रं वो विषयान्तं नृपोत्तमान् 02,042.040a भ्रातुर् वचनम् आज्ञाय पाण्डवा धर्मचारिणः 02,042.040c यथार्हं नृपमुख्यांस् तान् एकैकं समनुव्रजन् 02,042.041a विराटम् अन्वयात् तूर्णं धृष्टद्युम्नः प्रतापवान् 02,042.041c धनंजयो यज्ञसेनं महात्मानं महारथः 02,042.042a भीष्मं च dh­tarëÂraæ च भीमसेनो महाबलः 02,042.042a*0407_01 **** **** विदुरं च महामतिम् 02,042.042a*0407_02 संजयं च महात्मानं 02,042.042b*0408_01 द्रोणं द्रोणायनिं चैव सामात्यं ससुहृद्गणम् 02,042.042c द्रोणं च ससुतं वीरं सहदेवो महारथः 02,042.043a नकुलः सुबलं राजन् सहपुत्रं समन्वयात् 02,042.043b*0409_01 शल्यं तु ससुतं वीरं सत्यकः परवीरहा 02,042.043b*0409_02 भगदत्तं च राजानं कौसल्यं च बृहद्बलम् 02,042.043b*0410_01 भीष्मकं सह पुत्रेण मातुलं च महामतिम् 02,042.043b*0410_02 दाक्षिणात्यांश् च सर्वांश् च हैडिम्बः समनुव्रजत् 02,042.043c द्रौपदेयाः ससौभद्राः पार्वतीयान् महीपतीन् 02,042.044a अन्वगच्छंस् तथैवान्यान् क्षत्रियान् क्षत्रियर्षभाः 02,042.044c एवं संपूजितास् ते वै जग्मुर् विप्राश् च सर्वशः 02,042.045a गतेषु पार्थिवेन्द्रेषु सर्वेषु भरतर्षभ 02,042.045c युधिष्ठिरम् उवाचेदं वासुदेवः प्रतापवान् 02,042.045d*0411_01 कृतार्थं पाण्डवं दृष्ट्वा सिंहासनगतं नृपम् 02,042.045d*0411_02 रोचमानं महेन्द्राभं वासुदेवो ऽब्रवीद् बली 02,042.046a आपृच्छे त्वां गमिष्यामि द्वारकां कुरुनन्दन 02,042.046c राजसूयं क्रतुश्रेष्ठं दिष्ट्या त्वं प्राप्तवान् असि 02,042.047a तम् उवाचैवम् उक्तस् तु धर्मरां मधुसूदनम् 02,042.047c तव प्रसादाद् गोविन्द प्राप्तवान् अस्मि वै क्रतुम् 02,042.048a समस्तं पार्थिवं क्षत्रं त्वत्प्रसादाद् वशानुगम् 02,042.048c उपादाय बलिं मुख्यं माम् एव समुपस्थितम् 02,042.048d*0412_01 कथं त्वद्गमनार्थं मे वाणी वितरते ऽनघ 02,042.049a न वयं त्वाम् ऋते वीर रंस्यामेह कथं चन 02,042.049c अवश्यं चापि गन्तव्या त्वया द्वारवती पुरी 02,042.050a एवम् उक्तः स धर्मात्मा युधिष्ठिरसहायवान् 02,042.050c अभिगम्याब्रवीत् प्रीतः पृथां पृथुयशा हरिः 02,042.051a साम्राज्यं समनुप्राप्ताः पुत्रास् ते ऽद्य पितृष्वसः 02,042.051c सिद्धार्था वसुमन्तश् च सा त्वं प्रीतिम् अवाप्नुहि 02,042.052a अनुज्ञातस् त्वया चाहं द्वारकां गन्तुम् उत्सहे 02,042.052b*0413_01 एवम् उक्त्वा ततः शौरिर् भगिनीं वै पितुस् तदा 02,042.052c सुभद्रां द्रौपदीं चैव सभाजयत केशवः 02,042.053a निष्क्रम्यान्तःपुराच् चैव युधिष्ठिरसहायवान् 02,042.053c स्नातश् च कृतजप्यश् च ब्राह्मणान् स्वस्ति वाच्य च 02,042.054a ततो मेघवरप्रख्यं स्यन्दनं वै सुकल्पितम् 02,042.054c योजयित्वा महाराज दारुकः प्रत्युपस्थितः 02,042.055a उपस्थितं रथं दृष्ट्वा तार्क्ष्यप्रवरकेतनम् 02,042.055b*0414_01 युधिष्ठिरकिरीटिभ्यां दत्तहस्तो ययौ रथे 02,042.055c प्रदक्षिणम् उपावृत्य समारुह्य महामनाः 02,042.055e प्रययौ पुण्डरीकाक्षस् ततो द्वारवतीं पुरीम् 02,042.055f*0415_01 सात्यकिः कृतवर्मा च रथम् आरुह्य सत्वरौ 02,042.055f*0415_02 वीजयाम् आसतुस् तत्र चामराभ्यां हरिं तदा 02,042.055f*0415_03 बलदेवश् च देवेशो यादवाश् च सहस्रशः 02,042.055f*0415_04 प्रययू राजवत् सर्वे धर्मपुत्रेण पूजिताः 02,042.055f*0415_05 ततः स संमतं राजा हित्वा सौवर्णम् आसनम् 02,042.056a तं पद्भ्याम् अनुवव्राज धर्मराजो युधिष्ठिरः 02,042.056c भ्रातृभिः सहितः श्रीमान् वासुदेवं महाबलम् 02,042.056d*0416_01 कार्यमानुषरूपं वै विष्णुं सर्वगुरुं प्रभुम् 02,042.056d*0417_01 वायोर् दूतनरप्रख्यगतिं कुर्वाणम् अग्रतः 02,042.057a ततो मुहूर्तं संगृह्य स्यन्दनप्रवरं हरिः 02,042.057c अब्रवीत् पुण्डरीकाक्षः कुन्तीपुत्रं युधिष्ठिरम् 02,042.058a अप्रमत्तः स्थितो नित्यं प्रजाः पाहि विशां पते 02,042.058c पर्जन्यम् इव भूतानि महाद्रुमम् इवाण्डजाः 02,042.058e बान्धवास् त्वोपजीवन्तु सहस्राक्षम् इवामराः 02,042.059a कृत्वा परस्परेणैवं संविदं कृष्णपाण्डवौ 02,042.059c अन्योन्यं समनुज्ञाप्य जग्मतुः स्वगृहान् प्रति 02,042.060a गते द्वारवतीं कृष्णे सात्वतप्रवरे नृप 02,042.060b*0418_01 युधिष्ठिरो महाराजः प्रविवेश पुरं ततः 02,042.060c एको दुर्योधनो राजा शकुनिश् चापि सौबलः 02,042.060d*0419_01 सूतपुत्रश् च राधेयः सह दुःशासनादिभिः 02,042.060d*0419_02 सर्वकामगुणोपेतैर् अर्च्यमानास् तु भारत 02,042.060e तस्यां सभायां दिव्यायाम् ऊषतुस् तौ नरर्षभौ 02,042.060f@030_0000 वैशंपायन उवाच 02,042.060f@030_0001 समाप्ते राजसूये तु क्रतुश्रेष्ठे सुदुर्लभे 02,042.060f@030_0002 शिष्यैः परिवृतो व्यासः पुरस्तात् समपद्यत 02,042.060f@030_0003 सो ऽभ्ययाद् आसनात् तूर्णं भ्रातृभिः परिवारितः 02,042.060f@030_0004 पाद्येनासनदानेन पितामहम् अपूजयत् 02,042.060f@030_0005 अथोपविश्य भगवान् käcane परमासने 02,042.060f@030_0006 आस्यताम् इति चोवाच धर्मराजं युधिष्ठिरम् 02,042.060f@030_0007 अथोपविष्टं राजानं भ्रातृभिः परिवारितम् 02,042.060f@030_0008 उवाच भगवान् व्यासस् तत्तद्वाक्यविशारदः 02,042.060f@030_0009 दिष्ट्या वर्धसि कौन्तेय साम्राज्यं प्राप्य दुर्लभम् 02,042.060f@030_0010 वर्धिताः कुरवः सर्वे त्वया कुरुकुलोद्वह 02,042.060f@030_0011 आपृच्छे त्वां गमिष्यामि पूजितो ऽस्मि विशां पते 02,042.060f@030_0012 एवम् उक्तः स कृष्णेन धर्मराजो युधिष्ठिरः 02,042.060f@030_0013 अभिवाद्योपसंगृह्य पितामहम् अथाब्रवीत् 02,042.060f@030_0013 युधिष्ठिर उवाच 02,042.060f@030_0014 संशयो द्विपदां श्रेष्ठ ममोत्पन्नः सुदुर्लभः 02,042.060f@030_0015 तस्य नान्यो ऽस्ति वक्ता वै त्वाम् ऋते द्विजपुंगव 02,042.060f@030_0016 उत्पातांस् त्रिविधान् प्राह नारदो भगवान् ऋषिः 02,042.060f@030_0017 दिव्यांश् चैवान्तरिक्षांश् च पार्थिवांश् च पितामह 02,042.060f@030_0018 वैशंपायन उवाच 02,042.060f@030_0018 अपि चैद्यस्य पतनाच् छन्नम् औत्पातिकं महत् 02,042.060f@030_0019 राज्ञस् तु वचनं श्रुत्वा पराशरसुतः प्रभुः 02,042.060f@030_0020 कृष्णद्वैपायनो व्यास इदं वचनम् अब्रवीत् 02,042.060f@030_0021 त्रयोदश समा राजन्न् उत्पातानां फलं महत् 02,042.060f@030_0022 सर्वक्षत्रविनाशाय भविष्यति विशां पते 02,042.060f@030_0023 त्वाम् एकं कारणं कृत्वा कालेन भरतर्षभ 02,042.060f@030_0024 समेतं पार्थिवं क्षत्रं क्षयं यास्यति भारत 02,042.060f@030_0025 दुर्योधनापराधेन भीमार्जुनबलेन च 02,042.060f@030_0026 स्वप्ने द्रक्ष्यसि राजेन्द्र क्षपान्ते त्वं वृषध्वजम् 02,042.060f@030_0027 नीलकण्ठं भवं स्थाणुं कापालिं त्रिपुरान्तकम् 02,042.060f@030_0028 उग्रं रुद्रं पशुपतिं महादेवम् उमापतिम् 02,042.060f@030_0029 हरं शर्वं वृषं शूलिं पिनाकिं कृत्तिवाससम् 02,042.060f@030_0030 कैलासकूटप्रतिमे वृषभे ऽवस्थितं Óivam 02,042.060f@030_0031 निरीक्षमाणं सततं पितृराजाश्रितां दिशम् 02,042.060f@030_0032 एवम् ईदृशकं स्वप्नं द्रक्ष्यसि त्वं विशां पते 02,042.060f@030_0033 मा तत्कृते ह्य् अनुध्याहि कालो हि दुरतिक्रमः 02,042.060f@030_0034 स्वस्ति ते ऽस्तु गमिष्यामि कैलासं पर्वतं प्रति 02,042.060f@030_0035 वैशंपायन उवाच 02,042.060f@030_0035 अप्रमत्तः स्थितो दान्तः पृथिवीं परिपालय 02,042.060f@030_0036 एवम् उक्त्वा स भगवान् कैलासं पर्वतं ययौ 02,042.060f@030_0037 कृष्णद्वैपायनो व्यासः सह शिष्यैः श्रुतानुगैः 02,042.060f@030_0038 गते पितामहे राजा चिन्ताशोकसमन्वितः 02,042.060f@030_0039 निःश्वसन्न् उष्णम् असकृत् तम् एवार्थं विचिन्तयन् 02,042.060f@030_0040 कथं तु दैवं शक्येत पौरुषेण प्रबाधितुम् 02,042.060f@030_0041 अवश्यम् एव भविता यद् उक्तं परमर्षिणा 02,042.060f@030_0042 ततो ऽब्रवीन् महातेजाः सर्वान् भ्रातॄन् युधिष्ठिरः 02,042.060f@030_0043 श्रुतं वै पुरुषव्याघ्रा यन् मां द्वैपायनो ऽब्रवीत् 02,042.060f@030_0044 तदा तद्वचनं श्रुत्वा मरणे निश्चिता मतिः 02,042.060f@030_0045 सर्वक्षत्रस्य निधने यद्य् अहं हेतुर् ईप्सितः 02,042.060f@030_0046 कालेन निर्मितस् तात को ममार्थो ऽस्ति जीवतः 02,042.060f@030_0047 एवं ब्रुवन्तं राजानं फाल्गुनः pratyabhëata 02,042.060f@030_0048 मा राजन् कश्मलं घोरं प्राविशो बुद्धिनाशनम् 02,042.060f@030_0049 संप्रधार्य महाराज यत् क्षमं तत् समाचर 02,042.060f@030_0050 ततो ऽब्रवीत् सत्यधृतिर् भ्रातॄन् सर्वान् युधिष्ठिरः 02,042.060f@030_0051 द्वैपायनस्य वचनं तत्रैव समचिन्तयन् 02,042.060f@030_0052 अद्य प्रभृति भद्रं वः प्रतिज्ञां मे निबोधत 02,042.060f@030_0053 त्रयोदश समास् तात को ममार्थो ऽस्ति जीवतः 02,042.060f@030_0054 न प्रवक्ष्यामि परुषं भ्रातॄन् अन्यांश् च पार्थिवान् 02,042.060f@030_0055 स्थितो निदेशे ज्ञातीनां योक्ष्ये तत् समुदाहरन् 02,042.060f@030_0056 एवं मे वर्तमानस्य स्वसुतेष्व् इतरेषु च 02,042.060f@030_0057 भेदो न भविता लोके भेदमूलो हि विग्रहः 02,042.060f@030_0058 विग्रहं दूरतो रक्षन् प्रियाण्य् एव समाचरन् 02,042.060f@030_0059 वाच्यतां न गमिष्यामि लोकेषु मनुजर्षभाः 02,042.060f@030_0060 भ्रातुर् ज्येष्ठस्य वचनं पाण्डवाः संनिशम्य तत् 02,042.060f@030_0061 तम् एव समवर्तन्त धर्मराजहिते रताः 02,042.060f@030_0062 संसत्सु समयं कृत्वा dharmarì भ्रातृभिः सह 02,042.060f@030_0063 पितॄंस् तर्प्य यथान्यायं देवताश् च विशां पते 02,042.060f@030_0064 कृतमङ्गलकल्याणो भ्रातृभिः परिवारितः 02,042.060f@030_0065 गतेषु क्षत्रियेन्द्रेषु सर्वेषु भरतर्षभ 02,042.060f@030_0066 युधिष्ठिरः सहामात्यः प्रविवेश पुरोत्तमम् 02,042.060f@030_0067 दुर्योधनो महाराज शकुनिश् चापि सौबलः 02,042.060f@030_0068 सभायां रमणीयायां तत्रैवास्ते नराधिप 02,043.001 वैशंपायन उवाच 02,043.001a वसन् दुर्योधनस् तस्यां सभायां भरतर्षभ 02,043.001c शनैर् ददर्श तां सर्वां सभां शकुनिना सह 02,043.002a तस्यां दिव्यान् अभिप्रायान् ददर्श कुरुनन्दनः 02,043.002c न दृष्टपूर्वा ये तेन नगरे नागसाह्वये 02,043.003a स कदा चित् सभामध्ये dhÃrtarëÂro महीपतिः 02,043.003c स्फाटिकं तलम् आसाद्य जलम् इत्य् अभिशङ्कया 02,043.004a स्ववस्त्रोत्कर्षणं राजा कृतवान् बुद्धिमोहितः 02,043.004b*0420_01 तत्राप्य् एनं जनो दृष्ट्वा जहसुः पाण्डवास् तदा 02,043.004c दुर्मना विमुखश् चैव परिचक्राम तां सभाम् 02,043.004d*0421_01 ततः स्थले निपतितो दुर्मना vrŬito नृपः 02,043.005a ततः स्फाटिकतोयां वै स्फाटिकाम्बुजशोभिताम् 02,043.005c वापीं मत्वा स्थलम् इति सवासाः प्रापतज् जले 02,043.006a जले निपतितं दृष्ट्वा किंकरा जहसुर् भृशम् 02,043.006c वासांसि च शुभान्य् अस्मै प्रददू राजशासनात् 02,043.006d*0422_01 जहास जहसुश् चैव किंकराश् च सुयोधनम् 02,043.007a तथागतं तु तं दृष्ट्वा भीमसेनो महाबलः 02,043.007c अर्जुनश् च यमौ चोभौ सर्वे ते प्राहसंस् तदा 02,043.007d*0423_01 ततो ऽन्यस्मिन् सभोद्देशे पुनर् दुर्योधनो नृपः 02,043.008a नामर्षयत् ततस् तेषाम् अवहासम् अमर्षणः 02,043.008c आकारं रक्षमाणस् तु न स तान् समुदैक्षत 02,043.009a पुनर् वसनम् उत्क्षिप्य प्रतरिष्यन्न् इव स्थलम् 02,043.009c आरुरोह ततः सर्वे जहसुस् ते पुनर् जनाः 02,043.009d*0424_01 द्वारं तु पिहिताकारं स्फाटिकं प्रेक्ष्य भूमिपः 02,043.009d*0424_02 प्रविशन्न् आहतो मूर्ध्नि व्याघूर्णित इव स्थितः 02,043.009d*0424_03 तादृक्षम् अपरं द्वारं स्फाटिकोरुकपाटकम् 02,043.009d*0424_04 विघट्टयन् कराभ्यां तु निष्क्रम्याग्रे पपात ह 02,043.010a द्वारं च विवृताकारं ललाटेन समाहनत् 02,043.010c संवृतं चेति मन्वानो द्वारदेशाद् उपारमत् 02,043.011a एवं प्रलम्भान् विविधान् प्राप्य तत्र विशां पते 02,043.011c पाण्डवेयाभ्यनुज्ञातस् ततो दुर्योधनो नृपः 02,043.012a अप्रहृष्टेन मनसा राजसूये महाक्रतौ 02,043.012c प्रेक्ष्य ताम् अद्भुताम् ऋद्धिं जगाम गजसाह्वयम् 02,043.013a पाण्डवश्रीप्रतप्तस्य ध्यानग्लानस्य गच्छतः 02,043.013c दुर्योधनस्य नृपतेः पापा मतिर् अजायत 02,043.013d*0425_01 नतुष्टो धर्मराजस्य यज्ञम् आसाद्य तं तदा 02,043.013d*0425_02 जगाम स्वगृहं त्व् अन्यान् ऋते दुर्योधनो नृपः 02,043.013d*0425_03 दृष्ट्वा यज्ञविभूतिं तां पाण्डवानां यशस्विनाम् 02,043.013d*0425_04 पश्यतो दुःखदीनस्य पापा मतिर् अजायत 02,043.014a पार्थान् सुमनसो दृष्ट्वा पार्थिवांश् च वशानुगान् 02,043.014c कृत्स्नं चापि हितं लोकम् आकुमारं कुरूद्वह 02,043.015a महिमानं परं चापि पाण्डवानां महात्मनाम् 02,043.015c दुर्योधनो dhÃrtarëÂro विवर्णः समपद्यत 02,043.016a स तु गच्छन्न् अनेकाग्रः सभाम् एवानुचिन्तयन् 02,043.016c श्रियं च ताम् अनुपमां धर्मराजस्य धीमतः 02,043.017a प्रमत्तो dh­tarëÂrasya पुत्रो दुर्योधनस् तदा 02,043.017c nÃbhyabhëat सुबलजं bhëamÃïaæ पुनः पुनः 02,043.018a अनेकाग्रं तु तं दृष्ट्वा शकुनिः pratyabhëata 02,043.018c दुर्योधन कुतोमूलं निःश्वसन्न् इव गच्छसि 02,043.019 दुर्योधन उवाच 02,043.019a दृष्ट्वेमां पृथिवीं कृत्स्नां युधिष्ठिरवशानुगाम् 02,043.019b*0426_01 देवर्षियक्षगन्धर्वास् तत्रागच्छन्ति नित्यशः 02,043.019b*0426_02 कृष्णस् तु दुर्मनास् तेषां विवर्धयति संपदः 02,043.019b*0426_03 आतुरास् तत्र नीयन्ते व्यवहारवचोधिकाः 02,043.019b*0426_04 गन्धानां नात्र गच्छन्ति विक्रेतारो महाप्रभाः 02,043.019b*0426_05 खरोष्ट्राश्वाजखड्गानां विक्रेतारस् तथा नृपाः 02,043.019b*0426_06 लोके ऽस्मिन् कौरवः शब्दस् तत्रैव परिवर्तते 02,043.019b*0426_07 हरिप्रस्थपुरद्वारं सदा तु निबिडीकृतम् 02,043.019b*0426_08 रथहस्त्यश्वयानानां रोहणेन सदा नृणाम् 02,043.019c जिताम् अस्त्रप्रतापेन श्वेताश्वस्य महात्मनः 02,043.020a तं च यज्ञं तथाभूतं दृष्ट्वा पार्थस्य मातुल 02,043.020c यथा शक्रस्य देवेषु तथाभूतं महाद्युते 02,043.021a अमर्षेण सुसंपूर्णो दह्यमानो दिवानिशम् 02,043.021c शुचिशुक्रागमे काले शुष्ये तोयम् इवाल्पकम् 02,043.022a पश्य सात्वतमुख्येन शिशुपालं निपातितम् 02,043.022c न च तत्र पुमान् आसीत् कश् चित् तस्य पदानुगः 02,043.023a दह्यमाना हि राजानः पाण्डवोत्थेन वह्निना 02,043.023c क्षान्तवन्तो ऽपराधं तं को हि तं क्षन्तुम् अर्हति 02,043.024a वासुदेवेन तत् कर्म तथायुक्तं महत् कृतम् 02,043.024c सिद्धं च पाण्डवेयानां प्रतापेन महात्मनाम् 02,043.025a तथा हि रत्नान्य् आदाय विविधानि नृपा नृपम् 02,043.025c उपतिष्ठन्ति कौन्तेयं वैश्या इव करप्रदाः 02,043.026a श्रियं तथाविधां दृष्ट्वा ज्वलन्तीम् इव पाण्डवे 02,043.026c अमर्षवशम् आपन्नो दह्ये ऽहम् अतथोचितः 02,043.026d*0427_01 एवं स निश्चयं कृत्वा ततो वचनम् अब्रवीत् 02,043.026d*0427_02 पुनर् गान्धारनृपतिं दह्यमान इवाग्निना 02,043.027a वह्निम् एव प्रवेक्ष्यामि भक्षयिष्यामि वा विषम् 02,043.027c अपो वापि प्रवेक्ष्यामि न हि शक्ष्यामि जीवितुम् 02,043.028a को हि नाम पुमांल् लोके मर्षयिष्यति सत्त्ववान् 02,043.028c सपत्नान् ऋध्यतो दृष्ट्वा हानिम् आत्मन एव च 02,043.029a सो ऽहं न स्त्री न चाप्य् अस्त्री न पुमान् नापुमान् अपि 02,043.029c यो ऽहं तां मर्षयाम्य् अद्य तादृशीं श्रियम् आगताम् 02,043.030a ईश्वरत्वं पृथिव्याश् च वसुमत्तां च तादृशीम् 02,043.030c यज्ञं च तादृशं दृष्ट्वा मादृशः को न संज्वरेत् 02,043.031a अशक्तश् चैक एवाहं ताम् आहर्तुं नृपश्रियम् 02,043.031c सहायांश् च न पश्यामि तेन मृत्युं विचिन्तये 02,043.032a दैवम् एव परं मन्ये पौरुषं तु निरर्थकम् 02,043.032c दृष्ट्वा कुन्तीसुते शुभ्रां श्रियं ताम् आहृतां तथा 02,043.033a कृतो यत्नो मया पूर्वं विनाशे तस्य सौबल 02,043.033c तच् च सर्वम् अतिक्रम्य स वृद्धो ऽप्स्व् इव पङ्कजम् 02,043.034a तेन दैवं परं मन्ये पौरुषं तु निरर्थकम् 02,043.034c dhÃrtarëÂrà हि हीयन्ते पार्था वर्धन्ति नित्यशः 02,043.035a सो ऽहं श्रियं च तां दृष्ट्वा सभां तां च तथाविधाम् 02,043.035c रक्षिभिश् चावहासं तं परितप्ये यथाग्निना 02,043.036a स माम् अभ्यनुजानीहि मातुलाद्य सुदुःखितम् 02,043.036c अमर्षं च समाविष्टं dh­tarëÂre निवेदय 02,044.001 शकुनिर् उवाच 02,044.001a दुर्योधन न ते ऽमर्षः कार्यः प्रति युधिष्ठिरम् 02,044.001c भागधेयानि हि स्वानि पाण्डवा भुञ्जते सदा 02,044.001d*0428_01 विधानं विविधाकारं परं तेषां विधानतः 02,044.002a अनेकैर् अभ्युपायैश् च त्वयारब्धाः पुरासकृत् 02,044.002b*0429_01 आरब्धापि महाराज पुनः पुनर् अरिंदम 02,044.002b*0430_01 उत्साहवन्तः पुरुषा नावसीदन्ति कर्मसु 02,044.002c विमुक्ताश् च नरव्याघ्रा भागधेयपुरस्कृताः 02,044.003a तैर् लब्धा द्रौपदी भार्या द्रुपदश् च सुतैः सह 02,044.003c सहायः पृथिवीलाभे वासुदेवश् च वीर्यवान् 02,044.003d*0431_01 अजितः सो ऽपि सर्वैर् हि सदेवासुरमानुषैः 02,044.003d*0431_02 तत्तेजसा प्रवृद्धो ऽसौ तत्र का परिदेवना 02,044.004a लब्धश् च नाभिभूतो ऽर्थः पित्र्यो ऽंशः पृथिवीपते 02,044.004c विवृद्धस् तेजसा तेषां तत्र का परिदेवना 02,044.005a धनंजयेन गाण्डीवम् अक्षय्यौ च महेषुधी 02,044.005c लब्धान्य् अस्त्राणि दिव्यानि तर्पयित्वा हुताशनम् 02,044.006a तेन कार्मुकमुख्येन बाहुवीर्येण चात्मनः 02,044.006c कृता वशे महीपालास् तत्र का परिदेवना 02,044.007a अग्निदाहान् मयं चापि मोक्षयित्वा स दानवम् 02,044.007c सभां तां कारयाम् आस सव्यसाची परंतपः 02,044.008a तेन चैव मयेनोक्ताः किंकरा नाम राक्षसाः 02,044.008c वहन्ति तां सभां भीमास् तत्र का परिदेवना 02,044.009a यच् चासहायतां राजन्न् उक्तवान् असि भारत 02,044.009c तन् मिथ्या भ्रातरो हीमे सहायास् ते महारथाः 02,044.010a द्रोणस् तव महेष्वासः सह पुत्रेण धीमता 02,044.010c सूतपुत्रश् च राधेयो गौतमश् च महारथः 02,044.010d*0432_01 स एकः समरे सर्वान् पाण्डवान् सहसोमकान् 02,044.010d*0432_02 विजेष्यति महाबाहुः किं सहायैः करिष्यसि 02,044.010d*0432_03 भीष्मश् च पुरुषव्याघ्रो गौतमश् च महारथः 02,044.010d*0432_04 जयद्रथश् च बलवान् कृतास्त्रो दृढधन्वकः 02,044.011a अहं च सह सोदर्यैः सौमदत्तिश् च वीर्यवान् 02,044.011c एतैस् त्वं सहितः सर्वैर् जय कृत्स्नां वसुंधराम् 02,044.012 दुर्योधन उवाच 02,044.012a त्वया च सहितो राजन्न् एतैश् चान्यैर् महारथैः 02,044.012c एतान् एव विजेष्यामि यदि त्वम् अनुमन्यसे 02,044.013a एतेषु विजितेष्व् अद्य भविष्यति मही मम 02,044.013c सर्वे च पृथिवीपालाः सभा सा च महाधना 02,044.014 शकुनिर् उवाच 02,044.014a धनंजयो वासुदेवो भीमसेनो युधिष्ठिरः 02,044.014c नकुलः सहदेवश् च द्रुपदश् च सहात्मजैः 02,044.015a नैते युधि बलाज् जेतुं शक्याः सुरगणैर् अपि 02,044.015c महारथा महेष्वासाः कृतास्त्रा युद्धदुर्मदाः 02,044.016a अहं तु तद् विजानामि विजेतुं येन शक्यते 02,044.016c युधिष्ठिरं स्वयं राजंस् तन् निबोध जुषस्व च 02,044.016d*0433_01 शकुनेर् वचनं श्रुत्वा कुरुराजस् तम् अब्रवीत् 02,044.017 दुर्योधन उवाच 02,044.017a अप्रमादेन सुहृदाम् अन्येषां च महात्मनाम् 02,044.017c यदि शक्या विजेतुं ते तन् ममाचक्ष्व मातुल 02,044.018 शकुनिर् उवाच 02,044.018a द्यूतप्रियश् च कौन्तेयो न च जानाति देवितुम् 02,044.018c समाहूतश् च राजेन्द्रो न शक्ष्यति निवर्तितुम् 02,044.018d*0434_01 कपटे विजयं शक्यम् अन्यथा जेतुम् अक्षमः 02,044.019a देवने कुशलश् चाहं न मे ऽस्ति सदृशो भुवि 02,044.019c त्रिषु लोकेषु कौन्तेयं तं त्वं द्यूते समाह्वय 02,044.020a तस्याक्षकुशलो राजन्न् आदास्ये ऽहम् असंशयम् 02,044.020c राज्यं श्रियं च तां दीप्तां त्वदर्थं पुरुषर्षभ 02,044.021a इदं तु सर्वं त्वं राज्ञे दुर्योधन निवेदय 02,044.021c अनुज्ञातस् तु ते पित्रा विजेष्ये तं न संशयः 02,044.022 दुर्योधन उवाच 02,044.022a त्वम् एव कुरुमुख्याय dh­tarëÂrÃya सौबल 02,044.022c निवेदय यथान्यायं नाहं शक्ष्ये निशंसितुम् 02,045.001 वैशंपायन उवाच 02,045.001a अनुभूय तु राज्ञस् तं राजसूयं महाक्रतुम् 02,045.001c युधिष्ठिरस्य नृपतेर् गान्धारीपुत्रसंयुतः 02,045.001d*0435_01 विवेश हस्तिनपुरं दुर्योधनमतेन सः 02,045.001d*0435_02 bìham इत्य् एव शकुनिर् दृढं हृदि चकार ह 02,045.001d*0435_03 अस्वस्थतां च तां दृष्ट्वा dhÃrtarëÂrasya पापकृत् 02,045.001d*0435_04 पापः पापात्मना तेन समेत्य पृथिवीक्षिताम् 02,045.001d*0435_05 भारतानां च दुष्टात्मा क्षयाय हि नृपक्षयम् 02,045.002a प्रियकृन् मतम् आज्ञाय पूर्वं दुर्योधनस्य तत् 02,045.002b*0436_01 वैशसं सर्वलोकस्य हृदि कृत्वा सुदुर्मतिः 02,045.002b*0436_02 दैवेन विधिना चैव चोदितः क्रूरकर्मकृत् 02,045.002c प्रज्ञाचक्षुषम् आसीनं शकुनिः सौबलस् तदा 02,045.003a दुर्योधनवचः श्रुत्वा dh­tarëÂraæ जनाधिपम् 02,045.003c उपगम्य महाप्राज्ञं शकुनिर् वाक्यम् अब्रवीत् 02,045.004a दुर्योधनो महाराज विवर्णो हरिणः कृशः 02,045.004c दीनश् चिन्तापरश् चैव तद् विद्धि भरतर्षभ 02,045.005a न वै परीक्षसे सम्यग् असह्यं शत्रुसंभवम् 02,045.005c ज्येष्ठपुत्रस्य शोकं त्वं किमर्थं नावबुध्यसे 02,045.005d*0437_01 एवम् उक्तः शकुनिना dh­tarëÂro जनेश्वरः 02,045.005d*0437_02 दुर्योधनं समाहूय इदं वचनम् अब्रवीत् 02,045.006 dh­tarëÂra उवाच 02,045.006a दुर्योधन कुतोमूलं भृशम् आर्तो ऽसि पुत्रक 02,045.006c श्रोतव्यश् चेन् मया सो ऽर्थो ब्रूहि मे कुरुनन्दन 02,045.007a अयं त्वां शकुनिः प्राह विवर्णं हरिणं कृशम् 02,045.007c चिन्तयंश् च न पश्यामि शोकस्य तव संभवम् 02,045.008a ऐश्वर्यं हि महत् पुत्र त्वयि सर्वं समर्पितम् 02,045.008c भ्रातरः सुहृदश् चैव नाचरन्ति तवाप्रियम् 02,045.008d*0438_01 त्वद्दत्तं चैव भुञ्जामो गान्धारी चाहम् एव च 02,045.009a आच्छादयसि प्रावारान् अश्नासि पिशितौदनम् 02,045.009c आजानेया वहन्ति त्वां केनासि हरिणः कृशः 02,045.010a शयनानि महार्हाणि योषितश् च मनोरमाः 02,045.010c गुणवन्ति च वेश्मानि विहाराश् च यथासुखम् 02,045.011a देवानाम् इव ते सर्वं वाचि बद्धं न संशयः 02,045.011c स दीन इव दुर्धर्षः कस्माच् छोचसि पुत्रक 02,045.011d@031_0001 मात्रा पित्रा च पुत्रस्य यद् वै कार्यं परं स्मृतम् 02,045.011d@031_0002 प्राप्तस् त्वम् असि तत् तात निखिलां नः कुलश्रियम् 02,045.011d@031_0003 उपस्थितः सर्वकामैस् त्रिदिवे वासवो यथा 02,045.011d@031_0004 विविधैर् अन्नपानैश् च प्रवरैः किं नु शोचसि 02,045.011d@031_0005 अधीतवान् कृतविद्यः प्रियो मे लाळितो गृहे 02,045.011d@031_0006 निरुक्तं निगमं छन्दः सषडङ्गार्थशास्त्रवान् 02,045.011d@031_0007 अधीतः कृतविद्यस् त्वम् अष्टव्याकरणैः कृपात् 02,045.011d@031_0008 हलायुधात् कृपाद् द्रोणाद् अस्त्रविद्यां त्व् अधीतवान् 02,045.011d@031_0009 भ्रातृज्येष्ठः स्थितो राज्ये किं नु शोचसि पुत्रक 02,045.011d@031_0010 पृथग्जनैर् अतुल्यं यद् अशनाच्छादनं बहु 02,045.011d@031_0011 प्रभुस् त्वं भुञ्जसे पुत्र संस्तुतः सूतमागधैः 02,045.011d@031_0012 तस्य ते विदितप्रज्ञ शोकमूलम् इदं कथम् 02,045.011d@031_0013 लोके ऽस्मिञ् ज्येष्ठभाग्यो ऽन्यस् तन् ममाचक्ष्व पुत्रक 02,045.011d@031_0013 वैशंपायनः 02,045.011d@031_0014 तस्य तद् वचनं श्रुत्वा मन्दः क्रोधवशानुगः 02,045.011d@031_0015 पितरं प्रत्युवाचेदं स्वां मतिं संप्रकाशयन् 02,045.012 दुर्योधन उवाच 02,045.012a अश्नाम्य् आच्छादये चाहं यथा कुपुरुषस् तथा 02,045.012c अमर्षं धारये चोग्रं तितिक्षन् कालपर्ययम् 02,045.013a अमर्षणः स्वाः प्रकृतीर् अभिभूय परे स्थिताः 02,045.013c क्लेशान् मुमुक्षुः परजान् स वै पुरुष उच्यते 02,045.014a संतोषो वै श्रियं हन्ति अभिमानश् च भारत 02,045.014c अनुक्रोशभये चोभे यैर् वृतो नाश्नुते महत् 02,045.015a न माम् अवति तद् भुक्तं श्रियं दृष्ट्वा युधिष्ठिरे 02,045.015c ज्वलन्तीम् इव कौन्तेये विवर्णकरणीं मम 02,045.016a सपत्नान् ऋध्यतो ''त्मानं हीयमानं निशाम्य च 02,045.016c अदृश्याम् अपि कौन्तेये स्थितां पश्यन्न् इवोद्यताम् 02,045.016e तस्माद् अहं विवर्णश् च दीनश् च हरिणः कृशः 02,045.017a अष्टाशीतिसहस्राणि स्नातका गृहमेधिनः 02,045.017c त्रिंशद्दासीक एकैको यान् बिभर्ति युधिष्ठिरः 02,045.018a दशान्यानि सहस्राणि नित्यं तत्रान्नम् उत्तमम् 02,045.018c भुञ्जते रुक्मपात्रीभिर् युधिष्ठिरनिवेशने 02,045.018d*0439_01 शत्रोर् ऋद्धिविशेषेण विरूपो ऽन्नविवर्जितः 02,045.019a कदलीमृगमोकानि कृष्णश्यामारुणानि च 02,045.019c काम्बोजः प्राहिणोत् तस्मै परार्ध्यान् अपि कम्बलान् 02,045.020a रथयोषिद्गवाश्वस्य शतशो ऽथ सहस्रशः 02,045.020c त्रिंशतं चोष्ट्रवामीनां शतानि विचरन्त्य् उत 02,045.020d*0440_01 राजानो बलिम् आदाय समेता हि नृपक्षये 02,045.021a पृथग्विधानि रत्नानि पार्थिवाः पृथिवीपते 02,045.021c आहरन् क्रतुमुख्ये ऽस्मिन् कुन्तीपुत्राय भूरिशः 02,045.022a न क्व चिद् धि मया दृष्टस् तादृशो नैव च श्रुतः 02,045.022c यादृग् धनागमो यज्ञे पाण्डुपुत्रस्य धीमतः 02,045.022d*0441_01 असत्यं चेद् इदं सर्वं संजयं प्रष्टुम् अर्हसि 02,045.023a अपर्यन्तं धनौघं तं दृष्ट्वा शत्रोर् अहं नृप 02,045.023c शर्म नैवाधिगच्छामि चिन्तयानो ऽनिशं विभो 02,045.024a ब्राह्मणा वाटधानाश् च गोमन्तः शतसंघशः 02,045.024c त्रैखर्वं बलिम् आदाय द्वारि तिष्ठन्ति वारिताः 02,045.025a कमण्डलून् उपादाय jÃtarÆpamayä शुभान् 02,045.025c एवं बलिं समादाय प्रवेशं लेभिरे ततः 02,045.026a यन् नैव मधु शक्राय धारयन्त्य् अमरस्त्रियः 02,045.026c तद् अस्मै कांस्यम् आहार्षीद् वारुणं कलशोदधिः 02,045.027a शैक्यं रुक्मसहस्रस्य बहुरत्नविभूषितम् 02,045.027b*0442_01 शङ्खप्रवरम् आदाय वासुदेवो ऽभिषिक्तवान् 02,045.027c दृष्ट्वा च मम तत् सर्वं ज्वररूपम् इवाभवत् 02,045.028a गृहीत्वा तत् तु गच्छन्ति समुद्रौ पूर्वदक्षिणौ 02,045.028c तथैव पश्चिमं यान्ति गृहीत्वा भरतर्षभ 02,045.028d*0443_01 जलार्थं तत्र राजेन्द्र घटान् आदाय राक्षसाः 02,045.028d*0443_02 दिशो ययुर् जलार्थं ते वर्जयित्वोत्तरां दिशम् 02,045.029a उत्तरं तु न गच्छन्ति विना तात पतत्रिभिः 02,045.029b*0444_01 तत्र गत्वार्जुनो दण्डम् आजहारामितं धनम् 02,045.029b@032_0001 कृतां बैन्दुसरोरत्नैर् मयेन स्फाटिकच्छदाम् 02,045.029b@032_0002 अपश्यं नलिनीं पूर्णाम् उदकस्येव भारत 02,045.029b@032_0003 उत्कर्षन्तं च वै वासः प्राहसन् मां वृकोदरः 02,045.029b@032_0004 किंकराश् च सभापाला जहसुर् भरतर्षभ 02,045.029b@032_0005 पित्रोर् अर्थे विशेषेण प्रावृण्वं तत्र जीवितम् 02,045.029b@032_0006 तत्र स्म यदि शक्तः स्यां घातयेयं वृकोदरम् 02,045.029b@032_0007 सपत्नेनापहासो हि स मां दहति भारत 02,045.029b@032_0008 तत्र स्फाटिकतोयां हि स्फाटिकाम्बुजशोभिताम् 02,045.029b@032_0009 सभां पुष्करिणीं मत्वा पतितो ऽस्मि नराधिप 02,045.029b@032_0010 तत्र माम् अहसद् भीमः सह पार्थेन सस्वरम् 02,045.029b@032_0011 द्रौपदी च सह स्त्रीभिः पातयन्ती मनो मम 02,045.029b@032_0012 क्लिन्नवस्त्रस्य च जले किंकरा राजचोदिताः 02,045.029b@032_0013 ददुर् वासांसि मे ऽन्यानि तच् च दुःखतरं मम 02,045.029b@032_0014 अस्तम्भा इव तिष्ठन्ति स्तम्भाः शतसहस्रशः 02,045.029b@032_0015 सो ऽहं तत्राहतो राजन् स्फटिकाभ्यन्तरे विभो 02,045.029b@032_0016 छायाः स्तम्भा इवातिष्ठञ् शतशो ऽथ सहस्रशः 02,045.029b@032_0017 अद्वारेण विनिर्गच्छन् द्वारसंस्थानरूपिणा 02,045.029b@032_0018 अभिहत्य शिलां भूयो ललाटेनास्मि विक्षतः 02,045.029b@032_0019 आमृशन् नियतं दृष्ट्वा मार्गान्तरम् उपाविशम् 02,045.029b@032_0020 स्त्रियश् च तत्र मां दृष्ट्वा जहसुस् तादृशं नृप 02,045.029b@032_0021 इदं द्वारम् इदं राजन् न द्वारम् इति मां प्रति 02,045.029b@032_0022 अग्रतः प्रहसन् वाक्यं babhëe स वृकोदरः 02,045.029b@032_0023 सर्वं हास्यकरं तेषां सदस्यानां नरर्षभ 02,045.029b@032_0024 न श्रुतानि न दृष्टानि यानि रत्नानि मे क्व चित् 02,045.029b@032_0025 तानि मे तत्र दृष्टानि तेन तप्तो ऽस्मि दुःखितः 02,045.029b@032_0026 हुताशनं प्रवेक्ष्यामि प्रविशे वा महोदधिम् 02,045.029b@032_0027 संभावितस्य चाकीर्तिर् मरणाद् अतिरिच्यते 02,045.029c इदं चाद्भुतम् अत्रासीत् तन् मे निगदतः Ó­ïu 02,045.030a पूर्णे शतसहस्रे तु विप्राणां परिविष्यताम् 02,045.030c स्थापिता तत्र संज्ञाभूच् छङ्खो ध्मायति नित्यशः 02,045.031a मुहुर् मुहुः प्रणदतस् तस्य शङ्खस्य भारत 02,045.031c उत्तमं शब्दम् अश्रौषं ततो रोमाणि मे ऽहृषन् 02,045.032a पार्थिवैर् बहुभिः कीर्णम् उपस्थानं दिदृक्षुभिः 02,045.032b*0445_01 अशोभत महाराज नक्षत्रैर् द्यौर् इवामला 02,045.032c सर्वरत्नान्य् उपादाय पार्थिवा वै जनेश्वर 02,045.033a यज्ञे तस्य महाराज पाण्डुपुत्रस्य धीमतः 02,045.033c वैश्या इव महीपाला द्विजातिपरिवेषकाः 02,045.034a न सा श्रीर् देवराजस्य यमस्य वरुणस्य वा 02,045.034c गुह्यकाधिपतेर् वापि या श्री राजन् युधिष्ठिरे 02,045.034c*0446_01 **** **** स्वयं विष्णोर् अपि प्रभो 02,045.034c*0446_02 राक्षसाधिपतेर् वापि 02,045.035a तां दृष्ट्वा पाण्डुपुत्रस्य श्रियं परमिकाम् अहम् 02,045.035c शान्तिं न परिगच्छामि दह्यमानेन चेतसा 02,045.035d*0447_01 अप्राप्य पाण्डवैश्वर्यं शमो मम न विद्यते 02,045.035d*0447_02 अवाप्स्ये वा श्रियं बाणैः शयिष्ये वा हतः परैः 02,045.035d*0447_03 अतादृशस्य मे किं नु जीवितेन परंतप 02,045.035d*0447_04 वर्धन्ते पाण्डवा राजन् वयं हि स्थितवृद्धयः 02,045.036 शकुनिर् उवाच 02,045.036a याम् एताम् उत्तमां लक्ष्मीं दृष्टवान् असि पाण्डवे 02,045.036c तस्याः प्राप्ताव् उपायं मे शृणु सत्यपराक्रम 02,045.037a अहम् अक्षेष्व् अभिज्ञातः पृथिव्याम् अपि भारत 02,045.037c हृदयज्ञः पणज्ञश् च विशेषज्ञश् च देवने 02,045.038a द्यूतप्रियश् च कौन्तेयो न च जानाति देवितुम् 02,045.038c आहूतश् चैष्यति व्यक्तं दीव्यावेत्य् आह्वयस्व तम् 02,045.038c*0448_01 **** **** द्यूताद् अपि रणाद् अपि 02,045.038c*0448_02 नियतं तं विजेष्यामि कृत्वा तु कपटं विभो 02,045.038c*0448_03 आनयामि समृद्धिं तां 02,045.039 वैशंपायन उवाच 02,045.039a एवम् उक्तः शकुनिना राजा दुर्योधनस् तदा 02,045.039c dh­tarëÂram इदं वाक्यम् अपदान्तरम् अब्रवीत् 02,045.040a अयम् उत्सहते राजञ् श्रियम् आहर्तुम् अक्षवित् 02,045.040c द्यूतेन पाण्डुपुत्रस्य तद् अनुज्ञातुम् अर्हसि 02,045.041 dh­tarëÂra उवाच 02,045.041a क्षत्ता मन्त्री महाप्राज्ञः स्थितो यस्यास्मि शासने 02,045.041c तेन संगम्य वेत्स्यामि कार्यस्यास्य विनिश्चयम् 02,045.042a स हि धर्मं पुरस्कृत्य दीर्घदर्शी परं हितम् 02,045.042c उभयोः पक्षयोर् युक्तं वक्ष्यत्य् अर्थविनिश्चयम् 02,045.043 दुर्योधन उवाच 02,045.043a निवर्तयिष्यति त्वासौ यदि क्षत्ता समेष्यति 02,045.043b*0449_01 अथ वा वासुदेवं वा भीष्मं वा कार्यनिश्चये 02,045.043b*0449_02 आहूय मन्त्रणं कुर्याः कथं व्यवसितं यतः 02,045.043c निवृत्ते त्वयि राजेन्द्र मरिष्ये ऽहम् असंशयम् 02,045.044a स मयि त्वं मृते राजन् विदुरेण सुखी भव 02,045.044c भोक्ष्यसे पृथिवीं कृत्स्नां किं मया त्वं करिष्यसि 02,045.045 वैशंपायन उवाच 02,045.045a आर्तवाक्यं तु तत् तस्य प्रणयोक्तं निशम्य सः 02,045.045c dh­tarëÂro ऽब्रवीत् प्रेष्यान् दुर्योधनमते स्थितः 02,045.046a स्थूणासहस्रैर् बृहतीं शतद्वारां सभां मम 02,045.046c मनोरमां दर्शनीयाम् आशु कुर्वन्तु शिल्पिनः 02,045.047a ततः संस्तीर्य रत्नैस् ताम् अक्षान् आवाप्य सर्वशः 02,045.047c सुकृतां सुप्रवेशां च निवेदयत मे शनैः 02,045.048a दुर्योधनस्य शान्त्यर्थम् इति निश्चित्य भूमिपः 02,045.048c dh­tarëÂro महाराज प्राहिणोद् विदुराय वै 02,045.049a अपृष्ट्वा विदुरं ह्य् अस्य नासीत् कश् चिद् विनिश्चयः 02,045.049c द्यूतदोषांश् च जानन् स पुत्रस्नेहाद् अकृष्यत 02,045.050a तच् छ्रुत्वा विदुरो धीमान् कलिद्वारम् उपस्थितम् 02,045.050c विनाशमुखम् उत्पन्नं dh­tarëÂram उपाद्रवत् 02,045.051a सो ऽभिगम्य महात्मानं भ्राता भ्रातरम् अग्रजम् 02,045.051c मूर्ध्ना प्रणम्य चरणाव् इदं वचनम् अब्रवीत् 02,045.052a नाभिनन्दामि ते राजन् व्यवसायम् इमं प्रभो 02,045.052c पुत्रैर् भेदो यथा न स्याद् द्यूतहेतोस् तथा कुरु 02,045.053 dh­tarëÂra उवाच 02,045.053a क्षत्तः पुत्रेषु पुत्रैर् मे कलहो न भविष्यति 02,045.053c दिवि देवाः प्रसादं नः करिष्यन्ति न संशयः 02,045.054a अशुभं वा शुभं वापि हितं वा यदि वाहितम् 02,045.054c प्रवर्ततां सुहृद्द्यूतं दिष्टम् एतन् न संशयः 02,045.055a मयि संनिहिते चैव भीष्मे च भरतर्षभे 02,045.055c अनयो दैवविहितो न कथं चिद् भविष्यति 02,045.056a गच्छ त्वं रथम् आस्थाय हयैर् वातसमैर् जवे 02,045.056c खाण्डवप्रस्थम् अद्यैव समानय युधिष्ठिरम् 02,045.057a न वार्यो व्यवसायो मे विदुरैतद् ब्रवीमि ते 02,045.057c दैवम् एव परं मन्ये येनैतद् उपपद्यते 02,045.058a इत्य् उक्तो विदुरो धीमान् नैतद् अस्तीति चिन्तयन् 02,045.058a*0450_01 **** **** इदं वचनम् अब्रवीत् 02,045.058a*0450_02 कुलं सबान्धवं चैतन् 02,045.058c आपगेयं महाप्राज्ञम् अभ्यगच्छत् सुदुःखितः 02,046.001 जनमेजय उवाच 02,046.001a कथं समभवद् द्यूतं भ्रातॄणां तन् महात्ययम् 02,046.001c यत्र तद् व्यसनं प्राप्तं पाण्डवैर् मे पितामहैः 02,046.002a के च तत्र सभास्तारा राजानो ब्रह्मवित्तम 02,046.002c के चैनम् अन्वमोदन्त के चैनं प्रत्यषेधयन् 02,046.003a विस्तरेणैतद् इच्छामि कथ्यमानं त्वया द्विज 02,046.003c मूलं ह्य् एतद् विनाशस्य पृथिव्या द्विजसत्तम 02,046.004 सूत उवाच 02,046.004a एवम् उक्तस् तदा राज्ञा व्यासशिष्यः प्रतापवान् 02,046.004c आचचक्षे यथावृत्तं तत् सर्वं सर्ववेदवित् 02,046.005 वैशंपायन उवाच 02,046.005a शृणु मे विस्तरेणेमां कथां भरतसत्तम 02,046.005c भूय एव महाराज यदि ते श्रवणे मतिः 02,046.006a विदुरस्य मतं ज्ञात्वा dh­tarëÂro ऽम्बिकासुतः 02,046.006c दुर्योधनम् इदं वाक्यम् उवाच विजने पुनः 02,046.007a अलं द्यूतेन गान्धारे विदुरो न प्रशंसति 02,046.007c न ह्य् असौ सुमहाबुद्धिर् अहितं नो वदिष्यति 02,046.008a हितं हि परमं मन्ये विदुरो यत् prabhëate 02,046.008c क्रियतां पुत्र तत् सर्वम् एतन् मन्ये हितं तव 02,046.009a देवर्षिर् वासवगुरुर् देवराजाय धीमते 02,046.009c यत् प्राह शास्त्रं भगवान् बृहस्पतिर् उदारधीः 02,046.010a तद् वेद विदुरः सर्वं सरहस्यं महाकविः 02,046.010c स्थितश् च वचने तस्य सदाहम् अपि पुत्रक 02,046.011a विदुरो वापि मेधावी कुरूणां प्रवरो मतः 02,046.011c उद्धवो वा महाबुद्धिर् वृष्णीनाम् अर्चितो नृप 02,046.012a द्यूतेन तद् अलं पुत्र द्यूते भेदो हि दृश्यते 02,046.012c भेदे विनाशो राज्यस्य तत् पुत्र परिवर्जय 02,046.012d*0451_01 अलम् अर्धं कुरूणां ते rëÂrÃïÃm इह संमतम् 02,046.012d*0451_02 ज्ञातिभिर् भ्रातृभिश् चैव सहितो रंस्यसे सुखम् 02,046.013a पित्रा मात्रा च पुत्रस्य यद् वै कार्यं परं स्मृतम् 02,046.013c प्राप्तस् त्वम् असि तत् तात पितृपैतामहं पदम् 02,046.014a अधीतवान् कृती शास्त्रे लालितः सततं गृहे 02,046.014c भ्रातृज्येष्ठः स्थितो राज्ये विन्दसे किं न शोभनम् 02,046.015a पृथग्जनैर् अलभ्यं यद् भोजनाच्छादनं परम् 02,046.015c तत् प्राप्तो ऽसि महाबाहो कस्माच् छोचसि पुत्रक 02,046.016a स्फीतं rëÂraæ महाबाहो पितृपैतामहं महत् 02,046.016c नित्यम् आज्ञापयन् भासि दिवि देवेश्वरो यथा 02,046.016d*0452_01 यादृशं च तवैश्वर्यं तद् अन्येषां सुदुर्लभम् 02,046.016d*0452_02 ये चोपभोगास् ते राजन् मया पूर्वं प्रकीर्तिताः 02,046.017a तस्य ते विदितप्रज्ञ शोकमूलम् इदं कथम् 02,046.017c समुत्थितं दुःखतरं तन् मे शंसितुम् अर्हसि 02,046.018 दुर्योधन उवाच 02,046.018a अश्नाम्य् आच्छादयामीति प्रपश्यन् पापपूरुषः 02,046.018b*0453_01 अन्यान् स्वाद् अधिकान् राजन् प्रपश्यन्न् आप्तपूरुषः 02,046.018c नामर्षं कुरुते यस् तु पुरुषः सो ऽधमः स्मृतः 02,046.019a न मां प्रीणाति राजेन्द्र लक्ष्मीः साधारणा विभो 02,046.019c ज्वलिताम् इव कौन्तेये श्रियं दृष्ट्वा च विव्यथे 02,046.020a सर्वां हि पृथिवीं दृष्ट्वा युधिष्ठिरवशानुगाम् 02,046.020c स्थिरो ऽस्मि यो ऽहं जीवामि दुःखाद् एतद् ब्रवीमि ते 02,046.021a आवर्जिता इवाभान्ति निघ्नाश् चैत्रकिकौकुराः 02,046.021c कारस्करा लोहजङ्घा युधिष्ठिरनिवेशने 02,046.022a हिमवत्सागरानूपाः सर्वरत्नाकरास् तथा 02,046.022c अन्त्याः सर्वे पर्युदस्ता युधिष्ठिरनिवेशने 02,046.023a ज्येष्ठो ऽयम् इति मां मत्वा श्रेष्ठश् चेति विशां पते 02,046.023c युधिष्ठिरेण सत्कृत्य युक्तो रत्नपरिग्रहे 02,046.024a उपस्थितानां रत्नानां श्रेष्ठानाम् अर्घहारिणाम् 02,046.024c नादृश्यत परः प्रान्तो नापरस् तत्र भारत 02,046.025a न मे हस्तः समभवद् वसु तत् प्रतिगृह्णतः 02,046.025c प्रातिष्ठन्त मयि श्रान्ते गृह्य दूराहृतं वसु 02,046.026a कृतां बिन्दुसरोरत्नैर् मयेन स्फाटिकच्छदाम् 02,046.026c अपश्यं नलिनीं पूर्णाम् उदकस्येव भारत 02,046.027a वस्त्रम् उत्कर्षति मयि प्राहसत् स वृकोदरः 02,046.027b*0454_01 किंकराश् च सभापाला जहसुर् भरतर्षभ 02,046.027c शत्रोर् ऋद्धिविशेषेण vimƬhaæ रत्नवर्जितम् 02,046.028a तत्र स्म यदि शक्तः स्यां पातयेयं वृकोदरम् 02,046.028b*0455_01 यदि कुर्यां समारम्भं भीमं हन्तुं नराधिप 02,046.028b*0455_02 शिशुपाल इवास्माकं गतिः स्यान् नात्र संशयः 02,046.028c सपत्नेनावहासो हि स मां दहति भारत 02,046.029a पुनश् च तादृशीम् एव वापीं जलजशालिनीम् 02,046.029c मत्वा शिलासमां तोये पतितो ऽस्मि नराधिप 02,046.030a तत्र मां प्राहसत् कृष्णः पार्थेन सह सस्वनम् 02,046.030c द्रौपदी च सह स्त्रीभिर् व्यथयन्ती मनो मम 02,046.030d*0456_01 भृत्यवर्गश् च यः कश् चित् सो ऽपि प्रहसते ऽनघ 02,046.031a क्लिन्नवस्त्रस्य च जले किंकरा राजचोदिताः 02,046.031c ददुर् वासांसि मे ऽन्यानि तच् च दुःखतरं मम 02,046.032a प्रलम्भं च शृणुष्वान्यं गदतो मे नराधिप 02,046.032c अद्वारेण विनिर्गच्छन् द्वारसंस्थानरूपिणा 02,046.032e अभिहत्य शिलां भूयो ललाटेनास्मि विक्षतः 02,046.032f*0457_01 स्त्रियश् च तत्र मां दृष्ट्वा जहसुस् तादृशं नृप 02,046.032f*0457_02 इदं द्वारम् इदं राजन्न् अद्वारम् इति मां प्रति 02,046.032f*0457_03 अग्रतः प्रहसन् वाक्यं babhëe स वृकोदरः 02,046.033a तत्र मां यमजौ दूराद् आलोक्य ललितौ किल 02,046.033c बाहुभिः परिगृह्णीतां शोचन्तौ सहिताव् उभौ 02,046.034a उवाच सहदेवस् तु तत्र मां विस्मयन्न् इव 02,046.034c इदं द्वारम् इतो गच्छ राजन्न् इति पुनः पुनः 02,046.034d*0458_01 भीमसेनेन तत्रोक्तो dh­tarëÂrÃtmajeti च 02,046.034d*0458_02 संबोध्य प्रहसित्वा च इतो द्वारं नराधिप 02,046.035a नामधेयानि रत्नानां पुरस्तान् न श्रुतानि मे 02,046.035c यानि दृष्टानि मे तस्यां मनस् तपति तच् च मे 02,046.035d*0459_01 हुताशनं प्रवेक्ष्यामि प्रविशे वा महोदधिम् 02,046.035d*0459_02 संभावितस्य चाकीर्तिर् मरणाद् अतिरिच्यते 02,047.000*0460_01 तस्यां सभायां राजेन्द्र राजसूये महाक्रतौ 02,047.001 दुर्योधन उवाच 02,047.001a यन् मया पाण्डवानां तु दृष्टं तच् छृणु भारत 02,047.001c आहृतं भूमिपालैर् हि वसु मुख्यं ततस् ततः 02,047.002a न विन्दे दृढम् आत्मानं दृष्ट्वाहं तद् अरेर् धनम् 02,047.002c फलतो भूमितो वापि प्रतिपद्यस्व भारत 02,047.003a ऐडांश् चैलान् vÃr«adaæÓä जातरूपपरिष्कृतान् 02,047.003c प्रावाराजिनमुख्यांश् च काम्बोजः प्रददौ वसु 02,047.004a अश्वांस् tittirikalmëÃæs त्रिशतं शुकनासिकान् 02,047.004c उष्ट्रवामीस् त्रिशतं च पुष्टाः पीलुशमीङ्गुदैः 02,047.005a गोवासना ब्राह्मणाश् च दासमीयाश् च सर्वशः 02,047.005c प्रीत्यर्थं ते महाभागा धर्मराज्ञो महात्मनः 02,047.005e त्रिखर्वं बलिम् आदाय द्वारि तिष्ठन्ति वारिताः 02,047.005f*0461_01 ब्राह्मणा वाटधानाश् च गोमन्तः शतसंघशः 02,047.006a कमण्डलून् उपादाय jÃtarÆpamayä शुभान् 02,047.006b@033_0001 रत्नानि च हिरण्यं च सुवर्णं चैव केवलम् 02,047.006b@033_0002 प्रीयमाणः प्रसन्नात्मा स्वयं स्वजनसंवृतः 02,047.006b@033_0003 त्रैखर्वो रथमुख्येशः पाण्डवाय न्यवेदयत् 02,047.006b@033_0004 यश् च स द्विजमुख्येन राज्ञः शङ्खो निवेदितः 02,047.006b@033_0005 प्रीत्या दत्तः कुणिन्देन धर्मराजाय धीमते 02,047.006b@033_0006 तं सर्वे भ्रातरो भ्रात्रे ददुः शङ्खं किरीटिने 02,047.006b@033_0007 तं प्रत्यगृह्णाद् बीभत्सुस् तोयजं हेममालिनम् 02,047.006b@033_0008 चितं निष्कसहस्रेण भ्राजमानं स्वतेजसा 02,047.006b@033_0009 रुचिरं दर्शनीयं च भूषितं विश्वकर्मणा 02,047.006b@033_0010 अधारयच् च धर्मश् च तं नमस्य पुनः पुनः 02,047.006b@033_0011 यो ऽनादने ऽपि नदति स ननादाधिकं तदा 02,047.006b@033_0012 प्रणादाद् भूमिपास् तस्य पेतुर् हीनाः स्वतेजसा 02,047.006b@033_0013 धृष्टद्युम्नः पाण्डवाश् च सात्यकिः केशवो ऽष्टमः 02,047.006b@033_0014 सत्त्वस्थाः शौर्यसंपन्ना अन्योन्यप्रियकारिणः 02,047.006b@033_0015 विसंज्ञान् भूमिपान् दृष्ट्वा मां च ते प्राहसंस् तदा 02,047.006b@033_0016 ततः प्रहृष्टो बीभत्सुर् अददाद् धेमशृङ्गिणः 02,047.006b@033_0017 शतान्य् अनडुहां पञ्च द्विजमुख्याय भारत 02,047.006b@033_0018 सुमुखेन बलिर् मुख्यः प्रेषितो ऽजातशत्रवे 02,047.006b@033_0019 कुणिन्देन हिरण्यं च वासांसि विविधानि च 02,047.006b@033_0020 काश्मीरराजो माध्वीकं शुद्धं च रसवन् मधु 02,047.006b@033_0021 बलिं च कृत्स्नम् आदाय पाण्डवायाभ्युपाहरत् 02,047.006b@033_0022 यवना हयान् उपादाय पार्वतीयान् महाजवान् 02,047.006b@033_0023 आसनानि महार्हाणि कम्बलांश् च महाधनान् 02,047.006b@033_0024 नवान् विचित्रान् सूक्ष्मांश् च परार्ध्यान् सुप्रदर्शनान् 02,047.006b@033_0025 अन्यच् च विविधं रत्नं द्वारि तिष्ठन्ति वारिताः 02,047.006b@033_0026 श्रुतायुर् अपि कालिङ्गो मणिरत्नम् अनुत्तमम् 02,047.006b@033_0027 अङ्गस्त्रियो दर्शनीया जातरूपविभूषिताः 02,047.006b@033_0028 वङ्गो जाम्बूनदमयान् paryaÇkä शतशो नृप 02,047.006b@033_0029 दक्षिणात् सागराभ्याशात् प्रावारांश् च परःशतम् 02,047.006b@033_0030 औदकानि च रत्नानि बलिं चादाय भारत 02,047.006b@033_0031 अन्येभ्यो भूमिपालेभ्यः पाण्डवाय न्यवेदयत् 02,047.006b@033_0032 दार्दरं चन्दनं मुख्यं भारान् षण्णवतिं ध्रुवम् 02,047.006b@033_0033 पाण्डवाय ददौ पाण्ड्यः शङ्खांस् तावत एव च 02,047.006b@033_0034 चन्दनागरु चानन्तं मुक्तावैडूर्यचित्रकाः 02,047.006b@033_0035 चोलश् च केरलश् चोभौ ददतुः पाण्डवाय वै 02,047.006b@033_0036 अश्मको हेमशृङ्गीश् च दोग्ध्रीर् हेमविभूषिताः 02,047.006b@033_0037 सवत्साः कुम्भदोहाश् च गाः सहस्राण्य् अदाद् दश 02,047.006b@033_0038 सैन्धवानां सहस्राणि हयानां पञ्चविंशतिम् 02,047.006b@033_0039 अददात् सैन्धवो राजा हेममाल्यैर् अलंकृतान् 02,047.006b@033_0040 सौवीरो हस्तिभिर् युक्तान् रथांश् च त्रिंशतो वरान् 02,047.006b@033_0041 जातरूपपरिष्कारान् मणिरत्नविभूषितान् 02,047.006b@033_0042 मध्यंदिनार्कप्रतिमांस् तेजसाप्रतिमान् इव 02,047.006b@033_0043 बलिं च कृत्स्नम् आदाय पाण्डवाय न्यवेदयत् 02,047.006b@033_0044 अवन्तिराजो रत्नानि विविधानि सहस्रशः 02,047.006b@033_0045 हाराङ्गदांश् च मुख्यान् वै विविधं च विभूषणम् 02,047.006b@033_0046 दासीनाम् अयुतं चैव बलिम् आदाय भारत 02,047.006b@033_0047 सभाद्वारि नरश्रेष्ठ दिदृक्षुर् अवतिष्ठते 02,047.006b@033_0048 दशार्णश् चेदिराजश् च शूरसेनश् च वीर्यवान् 02,047.006b@033_0049 बलिं च कृत्स्नम् आदाय पाण्डवाय न्यवेदयत् 02,047.006b@033_0050 काशिराजेन हृष्टेन बली राजन् निवेदितः 02,047.006b@033_0051 अशीतिगोसहस्राणि शतान्य् अष्टौ च दन्तिनाम् 02,047.006b@033_0052 अयुतं च नदीजानां हयानां हेममालिनाम् 02,047.006b@033_0053 विविधानि च रत्नानि काशिराजो बलिं ददौ 02,047.006b@033_0054 कृतक्षणश् च वैदेहः कौसलश् च बृहद्बलः 02,047.006b@033_0055 ददतुर् वाजिमुख्यांश् च सहस्राणि चतुर्दश 02,047.006b@033_0056 शैब्यो वसातिभिः सार्धं त्रिगर्तो मालवैः सह 02,047.006b@033_0057 तस्मै रत्नानि ददतुर् एकैको भूमिपो ऽमितम् 02,047.006b@033_0058 हारांश् च मुख्यान् मुक्तांश् च विविधं च विभूषणम् 02,047.006c एवं बलिं प्रदायाथ प्रवेशं लेभिरे ततः 02,047.007a शतं दासीसहस्राणां कार्पासिकनिवासिनाम् 02,047.007c श्यामास् तन्व्यो दीर्घकेश्यो हेमाभरणभूषिताः 02,047.007e शूद्रा विप्रोत्तमार्हाणि राङ्कवान्य् अजिनानि च 02,047.007f*0462_01 ते सर्वे पाण्डुपुत्राय द्वार्य् अतिष्ठन् दिदृक्षवः 02,047.008a बलिं च कृत्स्नम् आदाय भरुकच्छनिवासिनः 02,047.008c उपनिन्युर् महाराज हयान् गान्धारदेशजान् 02,047.009a इन्द्रकृष्टैर् वर्तयन्ति धान्यैर् नदीमुखैश् च ये 02,047.009c समुद्रनिष्कुटे जाताः परिसिन्धु च मानवाः 02,047.010a ते वैरामाः पारदाश् च वङ्गाश् च कितवैः सह 02,047.010c विविधं बलिम् आदाय रत्नानि विविधानि च 02,047.011a अजाविकं गोहिरण्यं खरोष्ट्रं फलजं मधु 02,047.011c कम्बलान् विविधांश् चैव द्वारि तिष्ठन्ति वारिताः 02,047.012a प्राग्ज्योतिषाधिपः शूरो म्लेच्छानाम् अधिपो बली 02,047.012c यनवैः सहितो राजा भगदत्तो महारथः 02,047.013a आजानेयान् hayä शीघ्रान् आदायानिलरंहसः 02,047.013c बलिं च कृत्स्नम् आदाय द्वारि तिष्ठति वारितः 02,047.014a अश्मसारमयं भाण्डं शुद्धदन्तत्सरून् असीन् 02,047.014c प्राग्ज्योतिषो ऽथ तद् दत्त्वा भगदत्तो ऽव्रजत् तदा 02,047.015a द्व्यक्षांस् त्र्यक्षांल् ललाटाक्षान् नानादिग्भ्यः समागतान् 02,047.015c औष्णीषान् अनिवासांश् च बाहुकान् पुरुषादकान् 02,047.016a एकपादांश् च तत्राहम् अपश्यं द्वारि वारितान् 02,047.016c बल्यर्थं ददतस् तस्मै हिरण्यं रजतं बहु 02,047.016d*0463_01 राजानो बलिम् आदाय नानावर्णान् अनेकशः 02,047.016d*0463_02 कृष्णग्रीवान् महाकायान् रासभान् दूरपातिनः 02,047.016d*0463_03 आजह्रुर् दशसाहस्रान् विनीतान् दिक्षु विश्रुतान् 02,047.016d*0463_04 प्रमाणरागसंपन्नान् वङ्क्षुतीरसमुद्भवान् 02,047.016d*0464_01 दत्त्वा प्रवेशं प्राप्तास् ते युधिष्ठिरनिवेशने 02,047.017a indragopakavarïÃbhä शुकवर्णान् मनोजवान् 02,047.017c तथैवेन्द्रायुधनिभान् संध्याभ्रसदृशान् अपि 02,047.018a अनेकवर्णान् आरण्यान् गृहीत्वाश्वान् मनोजवान् 02,047.018c जातरूपम् अनर्घ्यं च ददुस् तस्यैकपादकाः 02,047.018d@034_0001 सिंहलश् च ततो राजा परिगृह्य धनं बहु 02,047.018d@034_0002 गोशीर्षकं पद्मकं च हरिं श्यामं च चन्दनम् 02,047.018d@034_0003 भाराणां शतम् एकं तु द्वारि तिष्ठति वारितः 02,047.018d@034_0004 ये नग्नविषया राजन् बर्बरेयाश् च विश्रुताः 02,047.018d@034_0005 शतं दासीसहस्राणां कम्बलानां सहस्रशः 02,047.018d@034_0006 परिगृह्य महाराज द्वारि तिष्ठन्ति वारिताः 02,047.018d@034_0007 पौण्ड्राश् च दामलिप्ताश् च यथाकामकृतो नृपाः 02,047.018d@034_0008 कालेयकं च रूप्यं च परिगृह्य परिच्छदान् 02,047.018d@034_0009 अगरून् स्फाटिकांश् चैव dantä जातीफलानि च 02,047.018d@034_0010 तक्कोलांश् च लवङ्गांश् च कर्पूरांश् च महाबलाः 02,047.018d@034_0011 अन्यांश् च विविधान् द्रव्यान् परिगृह्य उपस्थिताः 02,047.018d@034_0012 एते सर्वे महात्मानो द्वारि तिष्ठन्ति वारिताः 02,047.018d@034_0013 शैलेयश् च ततो राजा पत्रोर्णान् परिगृह्य सः 02,047.018d@034_0014 द्वारि तिष्ठन् महाराज द्वारपालैर् निवारितः 02,047.019a चीनान् hÆïä शकान् ओड्रान् पर्वतान्तरवासिनः 02,047.019c वार्ष्णेयान् हारहूणांश् च कृष्णान् हैमवतांस् तथा 02,047.019d*0465_01 निषादान् पारसीकांश् च कृष्णान् हैमवतांस् तथा 02,047.019d*0466_01 आख्यातुं तान् अशक्तो ऽहं विविधान् द्वारि वारितान् 02,047.020a न पारयाम्य् अभिगतान् विविधान् द्वारि वारितान् 02,047.020c बल्यर्थं ददतस् तस्य नानारूपान् अनेकशः 02,047.021a कृष्णग्रीवान् महाकायान् rÃsabhä शतपातिनः 02,047.021c आहार्षुर् दशसाहस्रान् विनीतान् दिक्षु विश्रुतान् 02,047.022a pramÃïarÃgasparÓìhyaæ बाह्लीचीनसमुद्भवम् 02,047.022b*0467_01 खर्वटास् तोमराश् चैव शूरा वर्धनकास् तथा 02,047.022b*0467_02 चेलान् बहुविधान् गृह्य द्वारि तिष्ठन्ति वारिताः 02,047.022b*0467_03 प्राकोटास् ताटकेयाश् च नन्दिनागरकास् तथा 02,047.022b*0467_04 तापितास् त्रैपुराश् चैव पञ्चमेयाः सहोरुमाः 02,047.022b*0467_05 तथा चाटविकाः सर्वे नानाद्रव्यपरिच्छदान् 02,047.022b*0467_06 परिगृह्य महाराज द्वारि तिष्ठन्ति वारिताः 02,047.022c और्णं च राङ्कवं चैव कीटजं पट्टजं तथा 02,047.023a कुट्टीकृतं तथैवान्यत् कमलाभं सहस्रशः 02,047.023c श्लक्ष्णं वस्त्रम् अकार्पासम् आविकं मृदु चाजिनम् 02,047.024a निशितांश् चैव दीर्घासीन् ऋष्टिशक्तिपरश्वधान् 02,047.024c अपरान्तसमुद्भूतांस् तथैव paraÓƤ ÓitÃn 02,047.025a रसान् गन्धांश् च विविधान् रत्नानि च सहस्रशः 02,047.025c बलिं च कृत्स्नम् आदाय द्वारि तिष्ठन्ति वारिताः 02,047.026a शकास् तुखाराः कङ्काश् च रोमशाः शृङ्गिणो नराः 02,047.026c महागमान् दूरगमान् गणितान् अर्बुदं हयान् 02,047.027a कोटिशश् चैव बहुशः सुवर्णं पद्मसंमितम् 02,047.027c बलिम् आदाय विविधं द्वारि तिष्ठन्ति वारिताः 02,047.028a आसनानि महार्हाणि यानानि शयनानि च 02,047.028c maïikäcanacitrÃïi गजदन्तमयानि च 02,047.028d*0468_01 कवचानि महार्हाणि शस्त्राणि विविधानि च 02,047.029a रथांश् च vividhÃkÃrä जातरूपपरिष्कृतान् 02,047.029c हयैर् विनीतैः संपन्नान् वैयाघ्रपरिवारणान् 02,047.030a विचित्रांश् च परिस्तोमान् रत्नानि च सहस्रशः 02,047.030c नाराचान् ardhanÃrÃcä शस्त्राणि विविधानि च 02,047.031a एतद् दत्त्वा महद् द्रव्यं पूर्वदेशाधिपो नृपः 02,047.031c प्रविष्टो यज्ञसदनं पाण्डवस्य महात्मनः 02,047.031d@035_0001 जतुचेलान् द्विसाहस्रं दुकूलान्य् अयुतानि च 02,047.031d@035_0002 कांस्यानि चैव भाण्डानि महार्हाणि कुथानि च 02,047.031d@035_0003 एतान्य् अन्यानि रत्नानि ददौ पार्थस्य वै मुदा 02,047.031d@035_0004 अन्यान् बहुविधान् राजन् नराः सागरम् आश्रिताः 02,047.031d@035_0005 रत्नं बहुविधं गृह्य ददुस् ते पाण्डवाय तु 02,047.031d@035_0006 मालवश् च ततो राजन् रत्नानि विविधानि च 02,047.031d@035_0007 गोधूमानां च राजेन्द्र द्रोणानां कोटिसंमितम् 02,047.031d@035_0008 अन्यांश् च विविधान् धान्यान् परिगृह्य महाबलः 02,047.031d@035_0009 पाण्डवाय ददौ प्रीत्या प्रविवेश महाध्वरम् 02,047.031d@035_0010 नानारत्नान् बहून् गृह्य surëÂrÃdhipatir नृपः 02,047.031d@035_0011 तैलकुम्भैर् महाराज द्रोणानाम् अयुतानि च 02,047.031d@035_0012 गुडान् अपि सितान् स्वादून् सहस्रशकटैर् नृपः 02,047.031d@035_0013 एतानि सर्वाण्य् आदाय ददौ कुन्तीसुताय सः 02,047.031d@035_0014 अन्ये च पार्थिवा राजन् नानादेशसमागताः 02,047.031d@035_0015 रत्नानि विविधान् गृह्य ददुस् ते कौरवाय तु 02,047.031d@035_0016 जम्बूद्वीपे समस्ते तु sarëÂravanaparvate 02,047.031d@035_0017 करं तु न प्रयच्छेद् यो नास्ति पार्थस्य पार्थिवः 02,047.031d@035_0018 नरः सप्तसु वर्षेषु तद्यज्ञे नास्ति नागतः 02,047.031d@035_0019 क्रतुर् नानागणैः कीर्णो बभौ शक्रसदो यथा 02,048.001 दुर्योधन उवाच 02,048.001a दायं तु तस्मै विविधं शृणु मे गदतो ऽनघ 02,048.001c यज्ञार्थं राजभिर् दत्तं महान्तं धनसंचयम् 02,048.002a मेरुमन्दरयोर् मध्ये शैलोदाम् अभितो नदीम् 02,048.002c ये ते कीचकवेणूनां छायां रम्याम् उपासते 02,048.003a खशा एकाशनाज्योहाः प्रदरा दीर्घवेणवः 02,048.003c पशुपाश् च कुणिन्दाश् च तङ्गणाः परतङ्गणाः 02,048.004a ते वै पिपीलिकं नाम वरदत्तं पिपीलिकैः 02,048.004c जातरूपं द्रोणमेयम् अहार्षुः पुञ्जशो नृपाः 02,048.005a कृष्णांल् ललामांश् camarä शुक्लांश् cÃnyä शशिप्रभान् 02,048.005c हिमवत्पुष्पजं चैव स्वादु क्षौद्रं तथा बहु 02,048.006a उत्तरेभ्यः कुरुभ्यश् चाप्य् अपोढं माल्यम् अम्बुभिः 02,048.006c उत्तराद् अपि कैलासाद् ओषधीः सुमहाबलाः 02,048.007a पार्वतीया बलिं चान्यम् आहृत्य प्रणताः स्थिताः 02,048.007c अजातशत्रोर् नृपतेर् द्वारि तिष्ठन्ति वारिताः 02,048.008a ये परार्धे हिमवतः सूर्योदयगिरौ नृपाः 02,048.008c वारिषेणसमुद्रान्ते लोहित्यम् अभितश् च ये 02,048.008e फलमूलाशना ये च किराताश् चर्मवाससः 02,048.008f*0469_01 क्रूरशस्त्राः क्रूरकृतस् तांश् च पश्याम्य् अहं प्रभो 02,048.009a candanÃgurukëÂhÃnÃæ भारान् कालीयकस्य च 02,048.009c चर्मरत्नसुवर्णानां गन्धानां चैव राशयः 02,048.010a कैरातिकानाम् अयुतं दासीनां च विशां पते 02,048.010c आहृत्य रमणीयार्थान् दूरजान् मृगपक्षिणः 02,048.011a निचितं पर्वतेभ्यश् च हिरण्यं भूरिवर्चसम् 02,048.011c बलिं च कृत्स्नम् आदाय द्वारि तिष्ठन्ति वारिताः 02,048.012a कायव्या दरदा दार्वाः शूरा वैयमकास् तथा 02,048.012c औदुम्बरा दुर्विभागाः पारदा बाह्लिकैः सह 02,048.013a काश्मीराः कुन्दमानाश् च पौरका हंसकायनाः 02,048.013c शिबित्रिगर्तयौधेया राजन्या मद्रकेकयाः 02,048.014a अम्बष्ठाः कौकुरास् तार्क्ष्या वस्त्रपाः पह्लवैः सह 02,048.014c वसातयः समौलेयाः सह क्षुद्रकमालवैः 02,048.015a शौण्डिकाः कुक्कुराश् चैव शकाश् चैव विशां पते 02,048.015c अङ्गा वङ्गाश् च पुण्ड्राश् च शानवत्या गयास् तथा 02,048.016a सुजातयः श्रेणिमन्तः श्रेयांसः शस्त्रपाणयः 02,048.016c आहार्षुः क्षत्रिया वित्तं शतशो ऽजातशत्रवे 02,048.017a वङ्गाः कलिङ्गपतयस् ताम्रलिप्ताः सपुण्ड्रकाः 02,048.017b*0470_01 द्रविडौड्राः सपाण्ड्याश् च चोलाः कुल्यास् तथैव च 02,048.017c दुकूलं कौशिकं चैव पत्रोर्णं प्रावरान् अपि 02,048.017d*0471_01 कर्णप्रावरणाश् चैव बहवस् तत्र भारत 02,048.017d*0472_01 औपत्यकान् अपाहार्यन् नातिप्रीतिम् अकुर्वत 02,048.017d*0473_01 औपवृत्ता नृपास् तस्य ददुः प्रीतिं न चागमन् 02,048.018a तत्र स्म द्वारपालैस् ते प्रोच्यन्ते राजशासनात् 02,048.018c कृतकाराः सुबलयस् ततो द्वारम् अवाप्स्यथ 02,048.019a ईषादन्तान् हेमकक्षान् पद्मवर्णान् कुथावृतान् 02,048.019c शैलाभान् नित्यमत्तांश् च अभितः काम्यकं सरः 02,048.020a दत्त्वैकैको दशशतान् कुञ्जरान् कवचावृतान् 02,048.020c क्षमावतः कुलीनांश् च द्वारेण प्राविशंस् ततः 02,048.020d*0474_01 सुरसाश् चन्दनरसा हेमकुम्भसमास्थिताः 02,048.020d*0475_01 वैदेहकाश् च पुण्ड्राश् च गोलेयास् ताम्रलिप्तकाः 02,048.020d*0475_02 मरुकाः काशिका दर्दा भौमेया नटनर्तकाः 02,048.020d*0475_03 कर्णाटाः कांस्यकुट्टाश् च पद्मजालाः सुतीवराः 02,048.020d*0475_04 दाक्षिणात्याः पुलिन्दाश् च शम्बराः कङ्कणाः खषाः 02,048.020d*0475_05 बर्बरा यवनाश् चैव गुर्जराभीरकास् तथा 02,048.020d*0475_06 पल्लवाः शककारूशास् तुम्बराः काशिकास् तथा 02,048.021a एते चान्ये च बहवो गणा दिग्भ्यः समागताः 02,048.021c अन्यैश् चोपाहृतान्य् अत्र रत्नानीह महात्मभिः 02,048.022a राजा चित्ररथो नाम गन्धर्वो वासवानुगः 02,048.022c शतानि चत्वार्य् अददद् धयानां वातरंहसाम् 02,048.023a तुम्बुरुस् तु प्रमुदितो गन्धर्वो वाजिनां Óatam 02,048.023c आम्रपत्रसवर्णानाम् अददद् धेममालिनाम् 02,048.024a कृती तु राजा कौरव्य शूकराणां विशां पते 02,048.024c अददद् गजरत्नानां शतानि सुबहून्य् अपि 02,048.025a विराटेन तु मत्स्येन बल्यर्थं हेममालिनाम् 02,048.025c कुञ्जराणां सहस्रे द्वे मत्तानां समुपाहृते 02,048.026a pÃæÓurëÂrÃd वसुदानो राजा षड्विंशतिं गजान् 02,048.026c अश्वानां च सहस्रे द्वे राजन् käcanamÃlinÃm 02,048.027a जवसत्त्वोपपन्नानां वयःस्थानां नराधिप 02,048.027c बलिं च कृत्स्नम् आदाय पाण्डवेभ्यो न्यवेदयत् 02,048.028a यज्ञसेनेन दासीनां सहस्राणि चतुर्दश 02,048.028c दासानाम् अयुतं चैव सदाराणां विशां पते 02,048.028d*0476_01 पञ्चविंशतिसाहस्रम् अश्वानां हेममालिनाम् 02,048.028d*0476_02 बाह्लीकः प्रददौ राजा पाण्डवाय महात्मने 02,048.029a गजयुक्ता महाराज रथाः षड्विंशतिस् तथा 02,048.029c राज्यं च कृत्स्नं पार्थेभ्यो यज्ञार्थं वै निवेदितम् 02,048.029d*0477_01 वासुदेवो ऽपि वार्ष्णेयो मानं कुर्वन् किरीटिनः 02,048.029d*0477_02 अददद् गजमुख्यानां सहस्राणि चतुर्दश 02,048.029d*0477_03 आत्मा हि पार्थः कृष्णस्य कृष्णो ह्य् आत्मा किरीटिनः 02,048.029d*0477_04 यद् ब्रूयाद् अर्जुनः कृष्णं सर्वं कुर्याद् असंशयम् 02,048.029d*0477_05 कृष्णो धनंजयस्यार्थं स्वर्गलोकम् अपि त्यजेत् 02,048.029d*0477_06 तथैव पार्थः कृष्णार्थे प्राणान् अपि परित्यजेत् 02,048.029d*0477_07 सुरभींश् चन्दनरसान् हेमकुम्भसमास्थितान् 02,048.029d*0477_08 सह्यजान् दर्दुररुहांश् चन्दनागुरुसंचयान् 02,048.029d*0477_09 मणिरत्नानि भास्वन्ति käcanaæ सूक्ष्मवस्त्रकम् 02,048.029d*0477_10 चौलपाण्ड्याव् अपि द्वारं न लेभाते ह्य् उपस्थितौ 02,048.029d*0478_01 अन्तरात्मा महाराज तस्माद् यन् मे न शाम्यति 02,048.029d*0478_02 अश्वेनेव युगं नद्धं विपरीतं हि दृश्यते 02,048.029d*0478_03 गुणहीनतरश् चापि युष्माभिर् भरतर्षभ 02,048.029d*0478_04 कनीयांसो ऽभिवर्धन्ते ज्येष्ठपुत्रो ऽवसीदति 02,048.029d*0478_05 वदन्ति कारणं भक्त्या कुन्तीपुत्रस्य धीमतः 02,048.029d*0478_06 सर्वे स्वबलसंपन्नाः क्षत्रिया मानगर्विताः 02,048.029d*0478_07 यज्ञे करप्रदास् तस्य ये च म्लेच्छेषु भूमिपाः 02,048.029d*0478_08 अतीव ते प्रमुदिताः पाण्डुपुत्रा महारथाः 02,048.030a समुद्रसारं वैडूर्यं मुक्ताः शङ्खांस् तथैव च 02,048.030c शतशश् च कुथांस् तत्र सिंहलाः समुपाहरन् 02,048.031a संवृता मणिचीरैस् तु श्यामास् ताम्रान्तलोचनाः 02,048.031c तान् गृहीत्वा नरास् तत्र द्वारि तिष्ठन्ति वारिताः 02,048.032a प्रीत्यर्थं ब्राह्मणाश् चैव क्षत्रियाश् च विनिर्जिताः 02,048.032c उपाजह्रुर् विशश् चैव शूद्राः शुश्रूषवो ऽपि च 02,048.032e प्रीत्या च बहुमानाच् च अभ्यगच्छन् युधिष्ठिरम् 02,048.033a सर्वे म्लेच्छाः सर्ववर्णा आदिमध्यान्तजास् तथा 02,048.033c नानादेशसमुत्थैश् च नानाजातिभिर् आगतैः 02,048.033e पर्यस्त इव लोको ऽयं युधिष्ठिरनिवेशने 02,048.034a उच्चावचान् उपग्राहान् राजभिः प्रहितान् बहून् 02,048.034c शत्रूणां पश्यतो दुःखान् मुमूर्षा मे ऽद्य जायते 02,048.035a भृत्यास् तु ये पाण्डवानां तांस् ते वक्ष्यामि भारत 02,048.035c येषाम् आमं च पक्वं च संविधत्ते युधिष्ठिरः 02,048.036a अयुतं त्रीणि पद्मानि गजारोहाः ससादिनः 02,048.036c रथानाम् अर्बुदं चापि पादाता बहवस् तथा 02,048.037a प्रमीयमाणम् आरब्धं पच्यमानं तथैव च 02,048.037c विसृज्यमानं चान्यत्र पुण्याहस्वन एव च 02,048.038a नाभुक्तवन्तं नाहृष्टं नासुभिक्षं कथं चन 02,048.038c अपश्यं सर्ववर्णानां युधिष्ठिरनिवेशने 02,048.039a अष्टाशीतिसहस्राणि स्नातका गृहमेधिनः 02,048.039b*0479_01 आर्यास् तु ये वै राजानः सत्यसंधा महाव्रताः 02,048.039c त्रिंशद्दासीक एकैको यान् बिभर्ति युधिष्ठिरः 02,048.039e सुप्रीताः परितुष्टाश् च ते ऽप्य् आशंसन्त्य् अरिक्षयम् 02,048.040a दशान्यानि सहस्राणि यतीनाम् ऊर्ध्वरेतसाम् 02,048.040c भुञ्जते रुक्मपात्रीषु युधिष्ठिरनिवेशने 02,048.041a भुक्ताभुक्तं कृताकृतं सर्वम् आकुब्जवामनम् 02,048.041c अभुञ्जाना याज्ञसेनी प्रत्यवैक्षद् विशां पते 02,048.042a द्वौ करं न प्रयच्छेतां कुन्तीपुत्राय भारत 02,048.042c वैवाहिकेन päcÃlÃ÷ सख्येनान्धकवृष्णयः 02,049.001 दुर्योधन उवाच 02,049.001a आर्यास् तु ये वै राजानः सत्यसंधा महाव्रताः 02,049.001c पर्याप्तविद्या वक्तारो वेदान्तावभृथाप्लुताः 02,049.002a धृतिमन्तो ह्रीनिषेधा धर्मात्मानो यशस्विनः 02,049.002c मूर्धाभिषिक्तास् ते चैनं राजानः पर्युपासते 02,049.003a दक्षिणार्थं समानीता राजभिः कांस्यदोहनाः 02,049.003c आरण्या बहुसाहस्रा अपश्यं तत्र तत्र गाः 02,049.004a आजह्रुस् तत्र सत्कृत्य स्वयम् उद्यम्य भारत 02,049.004c अभिषेकार्थम् अव्यग्रा भाण्डम् उच्चावचं नृपाः 02,049.005a बाह्लीको रथम् आहार्षीज् जाम्बूनदपरिष्कृतम् 02,049.005c सुदक्षिणस् तं युयुजे श्वेतैः काम्बोजजैर् हयैः 02,049.006a सुनीथो ऽप्रतिमं तस्य अनुकर्षं महायशाः 02,049.006c ध्वजं चेदिपतिः क्षिप्रम् अहार्षीत् स्वयम् उद्यतम् 02,049.007a दाक्षिणात्यः संनहनं स्रगुष्णीषे च मागधः 02,049.007c वसुदानो महेष्वासो गजेन्द्रं षष्टिहायनम् 02,049.008a मत्स्यस् त्व् अक्षान् अवाबध्नाद् एकलव्य उपानहौ 02,049.008c आवन्त्यस् त्व् अभिषेकार्थम् आपो बहुविधास् तथा 02,049.009a चेकितान उपासङ्गं धनुः काश्य उपाहरत् 02,049.009c असिं रुक्मत्सरुं शल्यः शैक्यं käcanabhÆ«aïam 02,049.010a अभ्यषिञ्चत् ततो धौम्यो व्यासश् च सुमहातपाः 02,049.010c नारदं वै पुरस्कृत्य देवलं चासितं मुनिम् 02,049.010d*0480_01 याज्ञवल्क्यं मुनिश्रेष्ठं ब्रह्मजं विजितेन्द्रियम् 02,049.010d*0480_02 ब्राह्मणा ज्ञानसंपन्नास् तेजसा भास्करोपमाः 02,049.011a प्रीतिमन्त उपातिष्ठन्न् अभिषेकं महर्षयः 02,049.011c जामदग्न्येन सहितास् तथान्ये वेदपारगाः 02,049.012a अभिजग्मुर् महात्मानं मन्त्रवद् भूरिदक्षिणम् 02,049.012c महेन्द्रम् इव देवेन्द्रं दिवि सप्तर्षयो यथा 02,049.013a अधारयच् छत्रम् अस्य सात्यकिः सत्यविक्रमः 02,049.013c धनंजयश् च व्यजने भीमसेनश् च पाण्डवः 02,049.013d*0481_01 चामरे चापि शुद्धे द्वे यमौ जगृहतुस् तदा 02,049.014a उपागृह्णाद् यम् इन्द्राय पुराकल्पे प्रजापतिः 02,049.014c तम् अस्मै शङ्खम् आहार्षीद् वारुणं कलशोदधिः 02,049.015a सिक्तं निष्कसहस्रेण सुकृतं विश्वकर्मणा 02,049.015c तेनाभिषिक्तः कृष्णेन तत्र मे कश्मलो ऽभवत् 02,049.015d*0482_01 जलार्थं तत्र राजेन्द्र घटान् आदाय राक्षसाः 02,049.016a गच्छन्ति पूर्वाद् अपरं समुद्रं चापि दक्षिणम् 02,049.016c उत्तरं तु न गच्छन्ति विना तात पतत्रिभिः 02,049.017a तत्र स्म दध्मुः शतशः शङ्खान् मङ्गल्यकारणात् 02,049.017c प्राणदंस् ते समाध्मातास् तत्र रोमाणि मे ऽहृषन् 02,049.018a प्रणता भूमिपाश् चापि पेतुर् हीनाः स्वतेजसा 02,049.018c धृष्टद्युम्नः पाण्डवाश् च सात्यकिः केशवो ऽष्टमः 02,049.019a सत्त्वस्थाः शौर्यसंपन्ना अन्योन्यप्रियकारिणः 02,049.019c विसंज्ञान् भूमिपान् दृष्ट्वा मां च ते प्राहसंस् तदा 02,049.020a ततः प्रहृष्टो बीभत्सुः प्रादाद् धेमविषाणिनाम् 02,049.020b*0483_01 रोहिणीनां सवत्सानां सुवर्णशतयोजिनाम् 02,049.020b*0483_02 सहस्रैकं तथा दत्त्वा सवस्त्रां पदशोभिताम् 02,049.020c शतान्य् अनडुहां पञ्च द्विजमुख्येषु भारत 02,049.021a नैवं शम्बरहन्ताभूद् यौवनाश्वो मनुर् न च 02,049.021c न च राजा पृथुर् वैन्यो न चाप्य् आसीद् भगीरथः 02,049.021d*0484_01 ययातिर् नहुषो वापि यथा राजा युधिष्ठिरः 02,049.022a यथातिमात्रं कौन्तेयः श्रिया परमया युतः 02,049.022c राजसूयम् अवाप्यैवं हरिश्चन्द्र इव प्रभुः 02,049.022d*0485_01 नैवं सांनरहन्तासीन् नाखिनेयौ तथापि च 02,049.023a एतां दृष्ट्वा श्रियं पार्थे हरिश्चन्द्रे यथा विभो 02,049.023c कथं नु जीवितं श्रेयो मम पश्यसि भारत 02,049.024a अन्धेनेव युगं नद्धं विपर्यस्तं नराधिप 02,049.024c कनीयांसो विवर्धन्ते ज्येष्ठा हीयन्ति भारत 02,049.025a एवं दृष्ट्वा नाभिविन्दामि शर्म; परीक्षमाणो ऽपि कुरुप्रवीर 02,049.025c तेनाहम् एवं कृशतां गतश् च; विवर्णतां चैव सशोकतां च 02,050.001 dh­tarëÂra उवाच 02,050.001a त्वं वै ज्येष्ठो ज्यैष्ठिनेयः पुत्र मा पाण्डवान् द्विषः 02,050.001c द्वेष्टा ह्य् असुखम् आदत्ते यथैव निधनं तथा 02,050.002a अव्युत्पन्नं समानार्थं तुल्यमित्रं युधिष्ठिरम् 02,050.002c अद्विषन्तं कथं द्विष्यात् त्वादृशो भरतर्षभ 02,050.003a तुल्याभिजनवीर्यश् च कथं भ्रातुः श्रियं नृप 02,050.003c पुत्र कामयसे मोहान् मैवं भूः शाम्य साध्व् इह 02,050.004a अथ यज्ञविभूतिं तां काङ्क्षसे भरतर्षभ 02,050.004c ऋत्विजस् तव तन्वन्तु सप्ततन्तुं महाध्वरम् 02,050.005a आहरिष्यन्ति राजानस् तवापि विपुलं धनम् 02,050.005c प्रीत्या च बहुमानाच् च रत्नान्य् आभरणानि च 02,050.005d*0486_01 मही कामदुघा सा हि वीरपत्नीति चोच्यते 02,050.005d*0486_02 तथा वीराश्रिता भूमिस् तनुते हि मनोरथम् 02,050.005d*0486_03 तवाप्य् अस्ति हि चेद् वीर्यं भिक्ष्यसे हि महीम् इमाम् 02,050.006a अनर्थाचरितं तात परस्वस्पृहणं भृशम् 02,050.006b*0487_01 उभयोर् लोकयोर् दुःखं सुहृदाम् अवमाननम् 02,050.006c स्वसंतुष्टः स्वधर्मस्थो यः स वै सुखम् एधते 02,050.007a अव्यापारः परार्थेषु नित्योद्योगः स्वकर्मसु 02,050.007c उद्यमो रक्षणे स्वेषाम् एतद् वैभवलक्षणम् 02,050.008a विपत्तिष्व् अव्यथो दक्षो नित्यम् उत्थानवान् नरः 02,050.008c अप्रमत्तो विनीतात्मा नित्यं भद्राणि पश्यति 02,050.008d*0488_01 बाहून् इवैतान् मा छेत्सीः पाण्डुपुत्रास् तथैव ते 02,050.008d*0488_02 भ्रातॄणां तद् धनार्थं वै मित्रद्रोहं च मा कुरु 02,050.008d*0489_01 पाण्डोः पुत्रान् मा द्विषस्वेह राजंस् 02,050.008d*0489_02 तथैव ते भ्रातृधनं समग्रम् 02,050.008d*0489_03 मित्रद्रोहे तात महान् अधर्मः 02,050.008d*0489_04 पितामहा ये तव ते ऽपि तेषाम् 02,050.008d*0490_01 मित्रद्रोहं ततः कर्म महान् धर्मः प्रकीर्तितः 02,050.008d*0491_01 यो ऽसौ पितामहस् तुभ्यं तेषाम् अपि स एव हि 02,050.009a अन्तर्वेद्यां ददद् वित्तं कामान् अनुभवन् प्रियान् 02,050.009c krŬan स्त्रीभिर् निरातङ्कः प्रशाम्य भरतर्षभ 02,050.010 दुर्योधन उवाच 02,050.010a जानन् वै मोहयसि मां नावि नौर् इव संयता 02,050.010c स्वार्थे किं नावधानं ते उताहो द्वेष्टि मां भवान् 02,050.010d*0492_01 यस्य नास्ति निजा प्रज्ञा केवलं तु बहुश्रुतः 02,050.010d*0492_02 न स जानाति शास्त्रार्थं दर्वी सूपरसान् इव 02,050.011a न सन्तीमे dhÃrtarëÂrà येषां त्वम् अनुशासिता 02,050.011c भविष्यम् अर्थम् आख्यासि सदा त्वं कृत्यम् आत्मनः 02,050.012a परप्रणेयो ऽग्रणीर् हि यश् च मार्गात् प्रमुह्यति 02,050.012c पन्थानम् अनुगच्छेयुः कथं तस्य पदानुगाः 02,050.013a राजन् परिगतप्रज्ञो वृद्धसेवी जितेन्द्रियः 02,050.013c प्रतिपन्नान् स्वकार्येषु संमोहयसि नो भृशम् 02,050.014a लोकवृत्ताद् राजवृत्तम् अन्यद् आह बृहस्पतिः 02,050.014c तस्माद् राज्ञा प्रयत्नेन स्वार्थश् चिन्त्यः सदैव हि 02,050.015a क्षत्रियस्य महाराज जये वृत्तिः समाहिता 02,050.015c स वै धर्मो ऽस्त्व् अधर्मो वा स्ववृत्तौ भरतर्षभ 02,050.016a प्रकालयेद् दिशः सर्वाः प्रतोदेनेव सारथिः 02,050.016c प्रत्यमित्रश्रियं दीप्तां बुभूषुर् भरतर्षभ 02,050.017a प्रच्छन्नो वा प्रकाशो वा यो योगो रिपुबान्धनः 02,050.017c तद् वै शस्त्रं शस्त्रविदां न शस्त्रं छेदनं स्मृतम् 02,050.017d*0493_01 शत्रुश् चैव हि मित्रं च न लेख्यं न च मातृका 02,050.017d*0493_02 यो वै संतापयति यं स शत्रुः प्रोच्यते नृप 02,050.018a असंतोषः श्रियो मूलं तस्मात् तं कामयाम्य् अहम् 02,050.018c समुच्छ्रये यो यतते स राजन् परमो नयी 02,050.019a ममत्वं हि न कर्तव्यम् ऐश्वर्ये वा धने ऽपि वा 02,050.019c पूर्वावाप्तं हरन्त्य् अन्ये राजधर्मं हि तं विदुः 02,050.020a अद्रोहे समयं कृत्वा चिच्छेद नमुचेः Óira÷ 02,050.020c शक्रः सा हि मता तस्य रिपौ वृत्तिः सनातनी 02,050.021a द्वाव् एतौ ग्रसते भूमिः सर्पो बिलशयान् इव 02,050.021c राजानं चाविरोद्धारं ब्राह्मणं चाप्रवासिनम् 02,050.022a नास्ति वै जातितः शत्रुः पुरुषस्य विशां पते 02,050.022c येन साधारणी वृत्तिः स शत्रुर् नेतरो जनः 02,050.023a शत्रुपक्षं समृध्यन्तं यो मोहात् समुपेक्षते 02,050.023c व्याधिर् आप्यायित इव तस्य मूलं छिनत्ति सः 02,050.024a अल्पो ऽपि ह्य् अरिर् अत्यन्तं वर्धमानपराक्रमः 02,050.024c वल्मीको मूलज इव ग्रसते वृक्षम् अन्तिकात् 02,050.025a ÃjamŬha रिपोर् लक्ष्मीर् मा ते रोचिष्ट भारत 02,050.025c एष भारः सत्त्ववतां नयः शिरसि धिष्ठितः 02,050.026a जन्मवृद्धिम् इवार्थानां यो वृद्धिम् अभिकाङ्क्षते 02,050.026c एधते ज्ञातिषु स वै सद्योवृद्धिर् हि विक्रमः 02,050.027a नाप्राप्य पाण्डवैश्वर्यं संशयो मे भविष्यति 02,050.027c अवाप्स्ये वा श्रियं तां हि शेष्ये वा निहतो युधि 02,050.028a अतादृशस्य किं मे ऽद्य जीवितेन विशां पते 02,050.028c वर्धन्ते पाण्डवा नित्यं वयं तु स्थिरवृद्धयः 02,051.001 शकुनिर् उवाच 02,051.001a यां त्वम् एतां श्रियं दृष्ट्वा पाण्डुपुत्रे युधिष्ठिरे 02,051.001c तप्यसे तां हरिष्यामि द्यूतेनाहूयतां परः 02,051.001d*0494_01 आहूयतां परं राजन् कुन्तीपुत्रो युधिष्ठिरः 02,051.002a अगत्वा संशयम् अहम् अयुद्ध्वा च चमूमुखे 02,051.002c अक्षान् क्षिपन्न् अक्षतः सन् विद्वान् अविदुषो जये 02,051.003a ग्लहान् धनूंषि मे विद्धि शरान् अक्षांश् च भारत 02,051.003c अक्षाणां हृदयं मे ज्यां रथं विद्धि ममास्तरम् 02,051.004 दुर्योधन उवाच 02,051.004a अयम् उत्सहते राजञ् श्रियम् आहर्तुम् अक्षवित् 02,051.004c द्यूतेन पाण्डुपुत्रेभ्यस् तत् तुभ्यं तात रोचताम् 02,051.005 dh­tarëÂra उवाच 02,051.005a स्थितो ऽस्मि शासने भ्रातुर् विदुरस्य महात्मनः 02,051.005c तेन संगम्य वेत्स्यामि कार्यस्यास्य विनिश्चयम् 02,051.006 दुर्योधन उवाच 02,051.006a विहनिष्यति ते बुद्धिं विदुरो मुक्तसंशयः 02,051.006c पाण्डवानां हिते युक्तो न तथा मम कौरव 02,051.006d*0495_01 कृष्णाद् अभ्यधिकः सो ऽपि बुद्ध्या क्षत्ता विशां पते 02,051.006d*0495_02 केवलं धर्मम् एवाह न तद् विजयसाधनम् 02,051.006d*0495_03 नयश् च धर्मतो ऽपेतस् तथैव भरतर्षभ 02,051.006d*0495_04 तस्माद् विनयतो जेतुस् ताव् उभौ च विरोधिनौ 02,051.007a नारभेत् परसामर्थ्यात् पुरुषः कार्यम् आत्मनः 02,051.007c मतिसाम्यं द्वयोर् नास्ति कार्येषु कुरुनन्दन 02,051.008a भयं परिहरन् मन्द आत्मानं परिपालयन् 02,051.008c वर्षासु क्लिन्नकटवत् तिष्ठन्न् एवावसीदति 02,051.009a न व्याधयो नापि यमः श्रेयःप्राप्तिं प्रतीक्षते 02,051.009c यावद् एव भवेत् कल्पस् तावच् छ्रेयः समाचरेत् 02,051.010 dh­tarëÂra उवाच 02,051.010a सर्वथा पुत्र बलिभिर् विग्रहं ते न रोचये 02,051.010c वैरं विकारं सृजति तद् वै शस्त्रम् अनायसम् 02,051.011a अनर्थम् अर्थं मन्यसे राजपुत्र; संग्रन्थनं कलहस्यातिघोरम् 02,051.011c तद् वै प्रवृत्तं तु यथा कथं चिद्; विमोक्षयेच् चाप्य् असिसायकांश् च 02,051.012 दुर्योधन उवाच 02,051.012a द्यूते पुराणैर् व्यवहारः प्रणीतस्; तत्रात्ययो नास्ति न संप्रहारः 02,051.012c तद् रोचतां शकुनेर् वाक्यम् अद्य; सभां क्षिप्रं त्वम् इहाज्ञापयस्व 02,051.013a स्वर्गद्वारं दीव्यतां नो विशिष्टं; तद्वर्तिनां चापि तथैव युक्तम् 02,051.013c भवेद् एवं ह्य् आत्मना तुल्यम् एव; दुरोदरं पाण्डवैस् त्वं कुरुष्व 02,051.014 dh­tarëÂra उवाच 02,051.014a वाक्यं न मे रोचते यत् त्वयोक्तं; यत् ते प्रियं तत् क्रियतां नरेन्द्र 02,051.014c पश्चात् तप्स्यसे तद् उपाक्रम्य वाक्यं; न हीदृशं भावि वचो हि धर्म्यम् 02,051.015a दृष्टं ह्य् एतद् विदुरेणैवम् एव; सर्वं पूर्वं बुद्धिविद्यानुगेन 02,051.015c तद् एवैतद् अवशस्याभ्युपैति; महद् भयं क्षत्रियबीजघाति 02,051.016 वैशंपायन उवाच 02,051.016a एवम् उक्त्वा dh­tarëÂro मनीषी; दैवं मत्वा परमं दुस्तरं च 02,051.016c शशासोच्चैः पुरुषान् पुत्रवाक्ये; स्थितो राजा daivasaæmƬhacetÃ÷ 02,051.017a सहस्रस्तम्भां हेमवैडूर्यचित्रां; शतद्वारां तोरणस्फाटिशृङ्गाम् 02,051.017c सभाम् अग्र्यां क्रोशमात्रायतां मे; तद् विस्ताराम् आशु कुर्वन्तु युक्ताः 02,051.018a श्रुत्वा तस्य त्वरिता निर्विशङ्काः; प्राज्ञा दक्षास् तां तथा चक्रुर् ÃÓu 02,051.018c सर्वद्रव्याण्य् उपजह्रुः सभायां; सहस्रशः शिल्पिनश् चापि युक्ताः 02,051.019a कालेनाल्पेनाथ निष्ठां गतां तां; सभां रम्यां बहुरत्नां विचित्राम् 02,051.019c चित्रैर् हैमैर् आसनैर् अभ्युपेताम्; आचख्युस् ते तस्य राज्ञः प्रतीताः 02,051.020a ततो विद्वान् विदुरं मन्त्रिमुख्यम्; उवाचेदं dh­tarëÂro नरेन्द्रः 02,051.020c युधिष्ठिरं राजपुत्रं हि गत्वा; मद्वाक्येन क्षिप्रम् इहानयस्व 02,051.021a सभेयं मे बहुरत्ना विचित्रा; शय्यासनैर् उपपन्ना महार्हैः 02,051.021c सा दृश्यतां भ्रातृभिः सार्धम् एत्य; सुहृद्द्यूतं वर्तताम् अत्र चेति 02,051.022a मतम् आज्ञाय पुत्रस्य dh­tarëÂro नराधिपः 02,051.022c मत्वा च दुस्तरं दैवम् एतद् राजा चकार ह 02,051.023a अन्यायेन तथोक्तस् तु विदुरो विदुषां वरः 02,051.023c नाभ्यनन्दद् वचो भ्रातुर् वचनं चेदम् अब्रवीत् 02,051.024a नाभिनन्दामि नृपते प्रैषम् एतं; मैवं कृथाः कुलनाशाद् बिभेमि 02,051.024c पुत्रैर् भिन्नैः कलहस् ते ध्रुवं स्याद्; एतच् छङ्के द्यूतकृते नरेन्द्र 02,051.025 dh­tarëÂra उवाच 02,051.025a नेह क्षत्तः कलहस् तप्स्यते मां; न चेद् दैवं प्रतिलोमं भविष्यत् 02,051.025c धात्रा तु दिष्टस्य वशे किलेदं; सर्वं जगच् चेष्टति न स्वतन्त्रम् 02,051.026a तद् अद्य विदुर प्राप्य राजानं मम शासनात् 02,051.026c क्षिप्रम् आनय दुर्धर्षं कुन्तीपुत्रं युधिष्ठिरम् 02,052.001 वैशंपायन उवाच 02,052.001a ततः प्रायाद् विदुरो ऽश्वैर् उदारैर्; महाजवैर् बलिभिः साधुदान्तैः 02,052.001c बलान् नियुक्तो dh­tarëÂreïa राज्ञा; मनीषिणां पाण्डवानां सकाशम् 02,052.002a सो ऽभिपत्य तदध्वानम् आसाद्य नृपतेः पुरम् 02,052.002c प्रविवेश महाबुद्धिः पूज्यमानो द्विजातिभिः 02,052.003a स राजगृहम् आसाद्य कुबेरभवनोपमम् 02,052.003c अभ्यगच्छत धर्मात्मा धर्मपुत्रं युधिष्ठिरम् 02,052.004a तं वै राजा सत्यधृतिर् महात्मा; अजातशत्रुर् विदुरं यथावत् 02,052.004c पूजापूर्वं pratig­hyÃjamŬhas; ततो ऽपृच्छद् dh­tarëÂraæ सपुत्रम् 02,052.005 युधिष्ठिर उवाच 02,052.005a विज्ञायते ते मनसो न प्रहर्षः; कच्चित् क्षत्तः कुशलेनागतो ऽसि 02,052.005c कच्चित् पुत्राः स्थविरस्यानुलोमा; वशानुगाश् चापि विशो ऽपि कच्चित् 02,052.006 विदुर उवाच 02,052.006a राजा महात्मा कुशली सपुत्र; आस्ते वृतो ज्ञातिभिर् इन्द्रकल्पैः 02,052.006c प्रीतो राजन् पुत्रगणैर् विनीतैर्; विशोक एवात्मरतिर् दृढात्मा 02,052.007a इदं तु त्वां कुरुराजो ऽभ्युवाच; पूर्वं पृष्ट्वा कुशलं चाव्ययं च 02,052.007c इयं सभा त्वत्सभातुल्यरूपा; भ्रातॄणां ते पश्य ताम् एत्य पुत्र 02,052.008a समागम्य भ्रातृभिः पार्थ तस्यां; सुहृद्द्यूतं क्रियतां रम्यतां च 02,052.008c प्रीयामहे भवतः संगमेन; समागताः कुरवश् चैव सर्वे 02,052.009a दुरोदरा विहिता ये तु तत्र; महात्मना dh­tarëÂreïa राज्ञा 02,052.009c तान् द्रक्ष्यसे कितवान् संनिविष्टान्; इत्य् आगतो ऽहं नृपते तज् जुषस्व 02,052.010 युधिष्ठिर उवाच 02,052.010a द्यूते क्षत्तः कलहो विद्यते नः; को वै द्यूतं रोचयेद् बुध्यमानः 02,052.010c किं वा भवान् मन्यते युक्तरूपं; भवद्वाक्ये सर्व एव स्थिताः स्म 02,052.011 विदुर उवाच 02,052.011a जानाम्य् अहं द्यूतम् अनर्थमूलं; कृतश् च यत्नो ऽस्य मया निवारणे 02,052.011c राजा तु मां प्राहिणोत् त्वत्सकाशं; श्रुत्वा विद्वञ् श्रेय इहाचरस्व 02,052.012 युधिष्ठिर उवाच 02,052.012a के तत्रान्ये कितवा दीव्यमाना; विना राज्ञो dh­tarëÂrasya पुत्रैः 02,052.012c पृच्छामि त्वां विदुर ब्रूहि नस् तान्; यैर् दीव्यामः शतशः संनिपत्य 02,052.013 विदुर उवाच 02,052.013a गान्धारराजः शकुनिर् विशां पते; राजातिदेवी कृतहस्तो मताक्षः 02,052.013c विविंशतिश् चित्रसेनश् च राजा; सत्यव्रतः पुरुमित्रो जयश् च 02,052.014 युधिष्ठिर उवाच 02,052.014a महाभयाः कितवाः संनिविष्टा; मायोपधा देवितारो ऽत्र सन्ति 02,052.014c धात्रा तु दिष्टस्य वशे किलेदं; नादेवनं कितवैर् अद्य तैर् मे 02,052.015a नाहं राज्ञो dh­tarëÂrasya शासनान्; न गन्तुम् इच्छामि कवे दुरोदरम् 02,052.015c इष्टो हि पुत्रस्य पिता सदैव; तद् अस्मि कर्ता विदुरात्थ मां यथा 02,052.016a न चाकामः शकुनिना देविताहं; न चेन् मां धृष्णुर् आह्वयिता सभायाम् 02,052.016c आहूतो ऽहं न निवर्ते कदा चित्; तद् आहितं शाश्वतं वै व्रतं मे 02,052.017 वैशंपायन उवाच 02,052.017a एवम् उक्त्वा विदुरं धर्मराजः; प्रायात्रिकं सर्वम् आज्ञाप्य तूर्णम् 02,052.017c प्रायाच् छ्वोभूते सगणः सानुयात्रः; सह स्त्रीभिर् द्रौपदीम् आदिकृत्वा 02,052.018a दैवं प्रज्ञां तु मुष्णाति तेजश् चक्षुर् इवापतत् 02,052.018c धातुश् च वशम् अन्वेति पाशैर् इव नरः सितः 02,052.019a इत्य् उक्त्वा प्रययौ राजा सह क्षत्त्रा युधिष्ठिरः 02,052.019c अमृष्यमाणस् तत् पार्थः समाह्वानम् अरिंदमः 02,052.020a बाह्लिकेन रथं दत्तम् आस्थाय परवीरहा 02,052.020c परिच्छन्नो ययौ पार्थो भ्रातृभिः सह पाण्डवः 02,052.020d@036_0001 संदिदेश ततः प्रेष्यान् नागाह्वयगतिं प्रति 02,052.020d@036_0002 ततस् ते नृपशार्दूलाश् चक्रुर् वै नृपशासनम् 02,052.020d@036_0003 ततो राजा महातेजाः सधौम्यः सपरिच्छदः 02,052.020d@036_0004 ब्राह्मणैः स्वस्तिवाच्यैव निर्ययौ मन्दिराद् बहिः 02,052.020d@036_0005 ब्राह्मणेभ्यो धनं दत्त्वा गत्यर्थं स यथाविधि 02,052.020d@036_0006 अन्येभ्यः स तु दत्त्वार्थं गन्तुं तत्रोपचक्रमे 02,052.020d@036_0007 सर्वलक्षणसंपन्नं राजार्हं सपरिच्छदम् 02,052.020d@036_0008 तम् आरुह्य महाराजो गजेन्द्रं षाष्टिहायनम् 02,052.020d@036_0009 निषसाद गजस्कन्धे käcane परमासने 02,052.020d@036_0010 हारी किरीटी हेमाभः सर्वाभरणभूषितः 02,052.020d@036_0011 रराज राजन् पार्थो वै परया नृपशोभया 02,052.020d@036_0012 रुक्मवेदिगतः प्राज्ञो ज्वलन्न् इव हुताशनः 02,052.020d@036_0013 ततो जगाम राजा स प्रहृष्टनरवाहनः 02,052.020d@036_0014 रथघोषेण महता पूरयन् वै नभःस्थलम् 02,052.020d@036_0015 संस्तूयमानः स्तुतिभिः सूतमागधवन्दिभिः 02,052.020d@036_0016 महासैन्येन संवीतो यथादित्यः स्वरश्मिभिः 02,052.020d@036_0017 पाण्डुरेणातपत्रेण ध्रियमाणेन मूर्धनि 02,052.020d@036_0018 बभौ युधिष्ठिरो राजा पौर्णमास्याम् ivo¬urà02,052.020d@036_0019 उभयोः पक्षयोश् चैव गजस्थः कुरुनन्दनः 02,052.021a राजश्रिया दीप्यमानो ययौ ब्रह्मपुरःसरः 02,052.021b@037_0001 चामरैर् हेमदण्डैश् च धूयमानः समन्ततः 02,052.021b@037_0002 जयाशिषः प्रहृष्टानां नराणां पथि पाण्डवः 02,052.021b@037_0003 प्रत्यगृह्णाद् यथान्यायं यथावद् भरतर्षभः 02,052.021b@037_0004 अपरे कुरुराजानं पथि यान्तं समाहिताः 02,052.021b@037_0005 स्तुवन्ति सततं सौख्यान् मृगपक्षिस्वनैर् नराः 02,052.021b@037_0006 तथैव सैनिका राजन् राजानम् अनुयान्ति ये 02,052.021b@037_0007 तेषां हलहलाशब्दो दिवं स्तब्ध्वा प्रतिष्ठितः 02,052.021b@037_0008 नृपस्याग्रे ययौ भीमो गजस्कन्धगतो बली 02,052.021b@037_0009 उभौ पार्श्वे गजौ राज्ञः सतल्पौ वै सुकल्पितौ 02,052.021b@037_0010 adhirƬhau यमौ चापि जग्मतुर् भरतर्षभ 02,052.021b@037_0011 शोभयन्तौ महासैन्यं ताव् उभौ रूपशालिनौ 02,052.021b@037_0012 पृष्ठतो ऽनुययौ धीमान् पार्थः शस्त्रभृतां वरः 02,052.021b@037_0013 श्वेताश्वो गाण्डिवं गृह्य अग्निदत्तं रथं गतः 02,052.021b@037_0014 सैन्यमध्ये ययौ राजन् कुरुराजो युधिष्ठिरः 02,052.021b@037_0015 द्रौपदीप्रमुखा नार्यः सानुगाः सपरिच्छदाः 02,052.021b@037_0016 आरुह्य ता विचित्राणि शिबिकाः शकटानि च 02,052.021b@037_0017 महत्या सेनया राजन्न् अग्रे राज्ञो ययुस् तदा 02,052.021b@037_0018 समृद्धनरनागाश्वं सपताकारथध्वजम् 02,052.021b@037_0019 समृद्धरथनिस्त्रिंशं पत्तिभिर् घोषितस्वनम् 02,052.021b@037_0020 शङ्खदुन्दुभितालानां वेणुवीणानुनादितम् 02,052.021b@037_0021 शुशुभे पाण्डवं सैन्यं प्रयातं तत् तदा नृप 02,052.021b@037_0022 यथा कुबेरो लङ्कायां पुरा चात्यन्तशोभया 02,052.021b@037_0023 महत्या सेनया सार्धं गुरुमित्रं स गच्छति 02,052.021b@037_0024 तथा ययौ स पार्थो ऽपि महत्या च विभूतिना 02,052.021b@037_0025 सुसमृद्धेन सैन्येन यथा वैश्रवणस् तथा 02,052.021b@037_0026 स सरांसि नदीश् चैव वनान्य् उपवनानि च 02,052.021b@037_0027 अत्यक्रामन् महाराज पुरीं चाभ्यवपद्यत 02,052.021b@037_0028 हस्तीपुरसमीपे तु कुरुराजो युधिष्ठिरः 02,052.021b@037_0029 चक्रे निवेशनं तत्र ततः स सहसैनिकः 02,052.021b@037_0030 शिवे देशे समे चैव न्यवसत् पाण्डवस् तदा 02,052.021b@037_0031 ततो राजन् समाहूय शोकविह्वलया गिरा 02,052.021b@037_0032 एतद् वाक्यं च सर्वस्वं dh­tarëÂracikÅr«itam 02,052.021b@037_0033 आचचक्षे यथावृत्तं विदुरो ऽथ नृपस्य ह 02,052.021b@037_0034 श्रुत्वा तु bhëitaæ तेन धर्मराजो ऽब्रवीद् इदम् 02,052.021b@037_0035 मर्षयामि ह्य् अहं क्षत्तः समाह्वानं व्रतेन मे 02,052.021b@037_0036 वैशंपायनः 02,052.021b@037_0036 स्वस्त्य् अस्तु लोके विप्राणां प्रजानां चैव सर्वथा 02,052.021b@037_0037 इत्य् उक्त्वा प्रययौ राजा पुरं नागाह्वयं ततः 02,052.021c dh­tarëÂreïa चाहूतः कालस्य समयेन च 02,052.021d*0496_01 प्रविवेश ततो राजा पुरं नागाह्वयं ततः 02,052.022a स हास्तिनपुरं गत्वा dh­tarëÂrag­haæ ययौ 02,052.022c समियाय च धर्मात्मा dh­tarëÂreïa पाण्डवः 02,052.023a तथा द्रोणेन भीष्मेण कर्णेन च कृपेण च 02,052.023c समियाय यथान्यायं द्रौणिना च विभुः सह 02,052.024a समेत्य च महाबाहुः सोमदत्तेन चैव ह 02,052.024c दुर्योधनेन शल्येन सौबलेन च वीर्यवान् 02,052.025a ये चान्ये तत्र राजानः पूर्वम् एव समागताः 02,052.025b*0497_01 दुःशासनेन वीरेण सर्वैर् भ्रातृभिर् एव च 02,052.025b*0498_01 अन्यैश् च dhÃrtarëÂraiÓ च नृपैर् अन्यैः समेयिवान् 02,052.025c जयद्रथेन च तथा कुरुभिश् चापि सर्वशः 02,052.025d*0499_01 समेत्य कुरुभिः सर्वैर् यथान्यायम् अरिंदम 02,052.026a ततः सर्वैर् महाबाहुर् भ्रातृभिः परिवारितः 02,052.026c प्रविवेश गृहं राज्ञो dh­tarëÂrasya धीमतः 02,052.027a ददर्श तत्र गान्धारीं देवीं पतिम् अनुव्रताम् 02,052.027c स्नुषाभिः संवृतां शश्वत् ताराभिर् इव रोहिणीम् 02,052.028a अभिवाद्य स गान्धारीं तया च प्रतिनन्दितः 02,052.028c ददर्श पितरं वृद्धं प्रज्ञाचक्षुषम् ईश्वरम् 02,052.029a राज्ञा मूर्धन्य् उपाघ्रातास् ते च कौरवनन्दनाः 02,052.029c चत्वारः पाण्डवा राजन् भीमसेनपुरोगमाः 02,052.030a ततो हर्षः समभवत् कौरवाणां विशां पते 02,052.030c तान् दृष्ट्वा पुरुषव्याघ्रान् पाण्डवान् प्रियदर्शनान् 02,052.031a विविशुस् ते ऽभ्यनुज्ञाता रत्नवन्ति गृहाण्य् अथ 02,052.031c ददृशुश् चोपयातास् तान् द्रौपदीप्रमुखाः स्त्रियः 02,052.032a याज्ञसेन्याः पराम् ऋद्धिं दृष्ट्वा प्रज्वलिताम् इव 02,052.032c स्नुषास् ता dh­tarëÂrasya नातिप्रमनसो ऽभवन् 02,052.033a ततस् ते पुरुषव्याघ्रा गत्वा स्त्रीभिस् तु संविदम् 02,052.033c कृत्वा व्यायामपूर्वाणि कृत्यानि प्रतिकर्म च 02,052.034a ततः कृताह्निकाः सर्वे दिव्यचन्दनरूषिताः 02,052.034c कल्याणमनसश् चैव ब्राह्मणान् स्वस्ति वाच्य च 02,052.035a मनोज्ञम् अशनं भुक्त्वा विविशुः शरणान्य् अथ 02,052.035c उपगीयमाना नारीभिर् अस्वपन् कुरुनन्दनाः 02,052.035d*0500_01 अनन्तरं च सुषुपुः प्रीताः परपुरंजयाः 02,052.036a जगाम तेषां सा रात्रिः पुण्या रतिविहारिणाम् 02,052.036c स्तूयमानाश् च विश्रान्ताः काले निद्राम् अथात्यजन् 02,052.037a सुखोषितास् तां रजनीं प्रातः सर्वे कृताह्निकाः 02,052.037c सभां रम्यां प्रविविशुः कितवैर् अभिसंवृताम् 02,053.000*0501_00 वैशंपायन उवाच 02,053.000*0501_01 प्रविश्य तां सभां पार्था युधिष्ठिरपुरोगमाः 02,053.000*0501_02 समेत्य पार्थिवान् सर्वान् पूजार्हान् अभिपूज्य च 02,053.000*0501_03 यथावयः समेयाना उपविष्टा यथार्हतः 02,053.000*0501_04 आसनेषु विचित्रेषु स्पर्ध्यास्तरणवत्सु च 02,053.000*0501_05 अथ तेषूपविष्टेषु सर्वेष्व् अथ नृपेषु च 02,053.000*0501_06 शकुनिः सौबलस् तत्र युधिष्ठिरम् abhëata 02,053.001 शकुनिर् उवाच 02,053.001a उपस्तीर्णा सभा राजन् रन्तुं चैते कृतक्षणाः 02,053.001c अक्षान् उप्त्वा देवनस्य समयो ऽस्तु युधिष्ठिर 02,053.002 युधिष्ठिर उवाच 02,053.002a निकृतिर् देवनं पापं न क्षात्रो ऽत्र पराक्रमः 02,053.002c न च नीतिर् ध्रुवा राजन् किं त्वं द्यूतं प्रशंससि 02,053.003a न हि मानं प्रशंसन्ति निकृतौ कितवस्य ह 02,053.003c शकुने मैव नो जैषीर् अमार्गेण नृशंसवत् 02,053.004 शकुनिर् उवाच 02,053.004a यो ऽन्वेति संख्यां निकृतौ विधिज्ञश्; चेष्टास्व् अखिन्नः कितवो ऽक्षजासु 02,053.004c महामतिर् यश् च जानाति द्यूतं; स वै सर्वं सहते प्रक्रियासु 02,053.005a अक्षग्लहः सो ऽभिभवेत् परं नस्; तेनैव कालो भवतीदम् Ãttha 02,053.005c दीव्यामहे पार्थिव मा विशङ्कां; कुरुष्व पाणं च चिरं च मा कृथाः 02,053.006 युधिष्ठिर उवाच 02,053.006a एवम् आहायम् असितो देवलो मुनिसत्तमः 02,053.006c इमानि लोकद्वाराणि यो वै संचरते सदा 02,053.007a इदं वै देवनं पापं मायया कितवैः सह 02,053.007c धर्मेण तु जयो युद्धे तत् परं साधु देवनम् 02,053.008a नार्या म्लेच्छन्ति bhëÃbhir मायया न चरन्त्य् उत 02,053.008c अजिह्मम् अशठं युद्धम् एतत् सत्पुरुषव्रतम् 02,053.009a शक्तितो ब्राह्मणान् vandyä शिक्षितुं प्रयतामहे 02,053.009c तद् वै वित्तं मातिदेवीर् मा जैषीः शकुने परम् 02,053.010a नाहं निकृत्या कामये सुखान्य् उत धनानि वा 02,053.010c कितवस्याप्य् अनिकृतेर् वृत्तम् एतन् न पूज्यते 02,053.011 शकुनिर् उवाच 02,053.011a श्रोत्रियो ऽश्रोत्रियम् उत निकृत्यैव युधिष्ठिर 02,053.011c विद्वान् अविदुषो ऽभ्येति नाहुस् तां निकृतिं जनाः 02,053.011d*0502_01 अक्षैर् हि शिक्षितो ऽभ्येति निकृत्यैव युधिष्ठिर 02,053.011d*0503_01 अकृतास्त्रं कृतास्त्राश् च दुर्बलं बलवत्तरः 02,053.011d*0504_01 एवं कर्मसु सर्वेषु निकृत्यैव युधिष्ठिर 02,053.012a एवं त्वं माम् इहाभ्येत्य निकृतिं यदि मन्यसे 02,053.012c देवनाद् विनिवर्तस्व यदि ते विद्यते भयम् 02,053.013 युधिष्ठिर उवाच 02,053.013a आहूतो न निवर्तेयम् इति मे व्रतम् आहितम् 02,053.013c विधिश् च बलवान् राजन् दिष्टस्यास्मि वशे स्थितः 02,053.014a अस्मिन् समागमे केन देवनं मे भविष्यति 02,053.014c प्रतिपाणश् च को ऽन्यो ऽस्ति ततो द्यूतं प्रवर्तताम् 02,053.015 दुर्योधन उवाच 02,053.015a अहं दातास्मि रत्नानां धनानां च विशां पते 02,053.015c मदर्थे देविता चायं शकुनिर् मातुलो मम 02,053.016 युधिष्ठिर उवाच 02,053.016a अन्येनान्यस्य विषमं देवनं प्रतिभाति मे 02,053.016c एतद् विद्वन्न् उपादत्स्व कामम् एवं प्रवर्तताम् 02,053.017 वैशंपायन उवाच 02,053.017a उपोह्यमाने द्यूते तु राजानः सर्व एव ते 02,053.017c dh­tarëÂraæ पुरस्कृत्य विविशुस् तां सभां ततः 02,053.018a भीष्मो द्रोणः कृपश् चैव विदुरश् च महामतिः 02,053.018c नातीवप्रीतमनसस् ते ऽन्ववर्तन्त भारत 02,053.019a ते द्वंद्वशः पृथक् चैव सिंहग्रीवा महौजसः 02,053.019c सिंहासनानि भूरीणि विचित्राणि च भेजिरे 02,053.020a शुशुभे सा सभा राजन् राजभिस् तैः समागतैः 02,053.020c देवैर् इव महाभागैः समवेतैस् त्रिविष्टपम् 02,053.021a सर्वे वेदविदः शूराः सर्वे भास्वरमूर्तयः 02,053.021c प्रावर्तत महाराज सुहृद्द्यूतम् अनन्तरम् 02,053.022 युधिष्ठिर उवाच 02,053.022a अयं बहुधनो राजन् सागरावर्तसंभवः 02,053.022c मणिर् हारोत्तरः श्रीमान् कनकोत्तमभूषणः 02,053.023a एतद् राजन् धनं मह्यं प्रतिपाणस् तु कस् तव 02,053.023c भवत्व् एष क्रमस् तात जयाम्य् एनं दुरोदरम् 02,053.024 दुर्योधन उवाच 02,053.024a सन्ति मे मणयश् चैव धनानि विविधानि च 02,053.024c मत्सरश् च न मे ऽर्थेषु जयाम्य् एनं दुरोदरम् 02,053.024d*0505_01 शकुने हन्त दिव्यानो glaga[reads ha]मानौ सहस्रशः 02,053.024d*0505_02 इमे निष्कसहस्रस्य कुण्डिनो हारिणः Óatam 02,053.025 वैशंपायन उवाच 02,053.025*0506_01 एतच् छ्रुत्वा तु शकुनिर् निकृतिं समुपाश्रितः 02,053.025a ततो जग्राह शकुनिस् तान् अक्षान् अक्षतत्त्ववित् 02,053.025c जितम् इत्य् एव शकुनिर् युधिष्ठिरम् abhëata 02,054.001 युधिष्ठिर उवाच 02,054.001a मत्तः कैतवकेनैव यज् जितो ऽस्मि दुरोदरम् 02,054.001c शकुने हन्त दीव्यामो ग्लहमानाः सहस्रशः 02,054.002a इमे निष्कसहस्रस्य कुण्डिनो भरिताः Óatam 02,054.002c कोशो हिरण्यम् अक्षय्यं जातरूपम् अनेकशः 02,054.002e एतद् राजन् धनं मह्यं तेन दीव्याम्य् अहं त्वया 02,054.003 वैशंपायन उवाच 02,054.003*0507_01 कौरवाणां कुलकरं ज्येष्ठं पाण्डवम् अच्युतम् 02,054.003*0508_01 जितम् इत्य् एव शकुनिर् युधिष्ठिरम् abhëata 02,054.003*0509_01 जितम् इत्य् एव नृपते भूयस् त्वं केन दीव्यसे 02,054.003a इत्य् उक्तः शकुनिः प्राह जितम् इत्य् एव तं नृपम् 02,054.004 युधिष्ठिर उवाच 02,054.004a अयं सहस्रसमितो वैयाघ्रः सुप्रवर्तितः 02,054.004c सुचक्रोपस्करः श्रीमान् किङ्किणीजालमण्डितः 02,054.005a संह्रादनो राजरथो य इहास्मान् उपावहत् 02,054.005c जैत्रो रथवरः पुण्यो मेघसागरनिःस्वनः 02,054.006a अष्टौ यं कुररच्छायाः सदश्वा rëÂrasaæmatÃ÷ 02,054.006c वहन्ति नैषाम् उच्येत पदा भूमिम् उपस्पृशन् 02,054.006e एतद् राजन् धनं मह्यं तेन दीव्याम्य् अहं त्वया 02,054.007 वैशंपायन उवाच 02,054.007a एतच् छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः 02,054.007c जितम् इत्य् एव शकुनिर् युधिष्ठिरम् abhëata 02,054.008 युधिष्ठिर उवाच 02,054.008a सहस्रसंख्या नागा मे मत्तास् तिष्ठन्ति सौबल 02,054.008c हेमकक्षाः k­tÃpŬÃ÷ पद्मिनो हेममालिनः 02,054.009a सुदान्ता राजवहनाः सर्वशब्दक्षमा युधि 02,054.009c ईषादन्ता महाकायाः सर्वे cëÂakareïava÷ 02,054.010a सर्वे च पुरभेत्तारो नगमेघनिभा गजाः 02,054.010c एतद् राजन् धनं मह्यं तेन दीव्याम्य् अहं त्वया 02,054.011 वैशंपायन उवाच 02,054.011a तम् एवंवादिनं पार्थं प्रहसन्न् इव सौबलः 02,054.011b*0510_01 स तच् छ्रुत्वा व्यवसितो निकृतिं समुपस्थितः 02,054.011c जितम् इत्य् एव शकुनिर् युधिष्ठिरम् abhëata 02,054.012 युधिष्ठिर उवाच 02,054.012a शतं दासीसहस्राणि तरुण्यो मे प्रभद्रिकाः 02,054.012c कम्बुकेयूरधारिण्यो निष्ककण्ठ्यः स्वलंकृताः 02,054.013a महार्हमाल्याभरणाः सुवस्त्राश् चन्दनोक्षिताः 02,054.013c मणीन् हेम च बिभ्रत्यः सर्वा वै सूक्ष्मवाससः 02,054.014a अनुसेवां चरन्तीमाः कुशला नृत्यसामसु 02,054.014c स्नातकानाम् अमात्यानां राज्ञां च मम शासनात् 02,054.014e एतद् राजन् धनं मह्यं तेन दीव्याम्य् अहं त्वया 02,054.015 वैशंपायन उवाच 02,054.015a एतच् छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः 02,054.015c जितम् इत्य् एव शकुनिर् युधिष्ठिरम् abhëata 02,054.016 युधिष्ठिर उवाच 02,054.016a एतावन्त्य् एव दासानां सहस्राण्य् उत सन्ति मे 02,054.016c प्रदक्षिणानुलोमाश् च प्रावारवसनाः सदा 02,054.017a प्राज्ञा मेधाविनो दक्षा युवानो मृष्टकुण्डलाः 02,054.017c पात्रीहस्ता दिवारात्रम् अतिथीन् भोजयन्त्य् उत 02,054.017e एतद् राजन् धनं मह्यं तेन दीव्याम्य् अहं त्वया 02,054.018 वैशंपायन उवाच 02,054.018a एतच् छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः 02,054.018c जितम् इत्य् एव शकुनिर् युधिष्ठिरम् abhëata 02,054.019 युधिष्ठिर उवाच 02,054.019a रथास् तावन्त एवेमे हेमभाण्डाः पताकिनः 02,054.019c हयैर् विनीतैः संपन्ना रथिभिश् चित्रयोधिभिः 02,054.020a एकैको यत्र लभते सहस्रपरमां भृतिम् 02,054.020c युध्यतो ऽयुध्यतो वापि वेतनं मासकालिकम् 02,054.020e एतद् राजन् धनं मह्यं तेन दीव्याम्य् अहं त्वया 02,054.021 वैशंपायन उवाच 02,054.021a इत्य् एवम् उक्ते पार्थेन कृतवैरो दुरात्मवान् 02,054.021c जितम् इत्य् एव शकुनिर् युधिष्ठिरम् abhëata 02,054.022 युधिष्ठिर उवाच 02,054.022a अश्वांस् tittirikalmëÃn गान्धर्वान् हेममालिनः 02,054.022c ददौ चित्ररथस् तुष्टो यांस् तान् गाण्डीवधन्वने 02,054.022d*0511_01 युद्धे जितः पराभूतः प्रीतिपूर्वम् अरिंदमः 02,054.022e एतद् राजन् धनं मह्यं तेन दीव्याम्य् अहं त्वया 02,054.023 वैशंपायन उवाच 02,054.023a एतच् छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः 02,054.023c जितम् इत्य् एव शकुनिर् युधिष्ठिरम् abhëata 02,054.024 युधिष्ठिर उवाच 02,054.024a रथानां शकटानां च हयानां चायुतानि मे 02,054.024c युक्तानाम् एव तिष्ठन्ति वाहैर् उच्चावचैर् वृताः 02,054.025a एवं वर्णस्य वर्णस्य समुच्चीय सहस्रशः 02,054.025b*0512_01 तथा समुदिता वीराः सर्वे वीरपराक्रमाः 02,054.025c क्षीरं पिबन्तस् तिष्ठन्ति भुञ्जानाः शालितण्डुलान् 02,054.026a षष्टिस् तानि सहस्राणि सर्वे पृथुलवक्षसः 02,054.026c एतद् राजन् धनं मह्यं तेन दीव्याम्य् अहं त्वया 02,054.027 वैशंपायन उवाच 02,054.027a एतच् छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः 02,054.027c जितम् इत्य् एव शकुनिर् युधिष्ठिरम् abhëata 02,054.028 युधिष्ठिर उवाच 02,054.028a ताम्रलोहैः परिवृता निधयो मे चतुःशताः 02,054.028c पञ्चद्रौणिक एकैकः सुवर्णस्याहतस्य वै 02,054.028d*0513_01 जातरूपस्य मुख्यस्य अनर्घेयस्य भारत 02,054.028e एतद् राजन् धनं मह्यं तेन दीव्याम्य् अहं त्वया 02,054.029 वैशंपायन उवाच 02,054.029a एतच् छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः 02,054.029c जितम् इत्य् एव शकुनिर् युधिष्ठिरम् abhëata 02,055.001 विदुर उवाच 02,055.001*0514_00 वैशंपायन उवाच 02,055.001*0514_01 एवं प्रवर्तिते द्यूते घोरे सर्वापहारिणि 02,055.001*0514_02 सर्वसंशयनिर्मोक्ता विदुरो वाक्यम् अब्रवीत् 02,055.001a महाराज विजानीहि यत् त्वां वक्ष्यामि तच् छृणु 02,055.001c मुमूर्षोर् औषधम् इव न रोचेतापि ते श्रुतम् 02,055.002a यद् वै पुरा जातमात्रो रुराव; गोमायुवद् विस्वरं पापचेताः 02,055.002c दुर्योधनो भारतानां कुलघ्नः; सो ऽयं युक्तो भविता कालहेतुः 02,055.003a गृहे वसन्तं गोमायुं त्वं वै मत्वा न बुध्यसे 02,055.003c दुर्योधनस्य रूपेण शृणु काव्यां गिरं मम 02,055.004a मधु वै माध्विको लब्ध्वा प्रपातं नावबुध्यते 02,055.004c आरुह्य तं मज्जति वा पतनं वाधिगच्छति 02,055.005*0515_01 विषादंति च दैवेन देवनेन महारथैः 02,055.005a सो ऽयं मत्तो ऽक्षदेवेन मधुवन् न परीक्षते 02,055.005c प्रपातं बुध्यते नैव वैरं कृत्वा महारथैः 02,055.006a विदितं ते महाराज राजस्व् एवासमञ्जसम् 02,055.006c अन्धका यादवा भोजाः समेताः कंसम् अत्यजन् 02,055.006d*0516_01 पुत्रं संत्यक्तवान् पूर्वं पौराणां हितकाम्यया 02,055.007a नियोगाच् च हते तस्मिन् कृष्णेनामित्रघातिना 02,055.007c एवं ते ज्ञातयः सर्वे मोदमानाः शतं समाः 02,055.008a त्वन्नियुक्तः सव्यसाची निगृह्णातु सुयोधनम् 02,055.008c निग्रहाद् अस्य पापस्य मोदन्तां कुरवः सुखम् 02,055.009a काकेनेमांश् citrabarhä शार्दूलान् क्रोष्टुकेन च 02,055.009c क्रीणीष्व पाण्डवान् राजन् मा मज्जीः शोकसागरे 02,055.010a त्यजेत् कुलार्थे पुरुषं ग्रामस्यार्थे कुलं त्यजेत् 02,055.010c ग्रामं जनपदस्यार्थे आत्मार्थे पृथिवीं त्यजेत् 02,055.011a सर्वज्ञः सर्वभावज्ञः सर्वशत्रुभयंकरः 02,055.011c इति स्म bhëate काव्यो जम्भत्यागे महासुरान् 02,055.012a हिरण्यष्ठीविनः कश् चित् पक्षिणो वनगोचरान् 02,055.012c गृहे किल कृतावासांल् लोभाद् राजन्न् apŬayat 02,055.013a सदोपभोज्यांल् लोभान्धो हिरण्यार्थे परंतप 02,055.013c आयतिं च तदात्वं च उभे सद्यो व्यनाशयत् 02,055.014a तदात्वकामः पाण्डूंस् त्वं मा द्रुहो भरतर्षभ 02,055.014c मोहात्मा तप्यसे पश्चात् पक्षिहा पुरुषो यथा 02,055.014d*0517_01 एतेन तव नाशः स्याद् बळिशाच् छबरो यथा 02,055.015a जातं जातं पाण्डवेभ्यः पुष्पम् आदत्स्व भारत 02,055.015c मालाकार इवारामे स्नेहं कुर्वन् पुनः पुनः 02,055.016a वृक्षान् अङ्गारकारीव मैनान् धाक्षीः समूलकान् 02,055.016c मा गमः ससुतामात्यः सबलश् च पराभवम् 02,055.017a समवेतान् हि कः पार्थान् प्रतियुध्येत भारत 02,055.017c मरुद्भिः सहितो राजन्न् अपि साक्षान् मरुत्पतिः 02,055.017d*0518_01 युधि जेतुम् अशक्तो हि पाण्डवान् पुरुषोत्तमः 02,056.000*0519_01 दुर्योधने krŬati पाण्डवेन 02,056.000*0519_02 दृष्ट्वा धनं पापम् अगागतं तत् 02,056.000*0519_03 आनन्दम् आपश्यसि नैव पातं 02,056.000*0519_04 महाभयं पुत्रवियोगजं त्वम् 02,056.000*0519_05 किं चिन्तयसि द्यूते ऽस्मिन् मज्जमानान् न पश्यसि 02,056.000*0519_06 दुर्योधनापराधेन पुत्रान् अन्यांश् च भूपते 02,056.001 विदुर उवाच 02,056.001a द्यूतं मूलं कलहस्यानुपाति; मिथोभेदाय महते वा रणाय 02,056.001c यद् आस्थितो ऽयं dh­tarëÂrasya पुत्रो; दुर्योधनः सृजते वैरम् उग्रम् 02,056.002a प्रातिपीयाः शांतनवा भैमसेनाः सबाह्लिकाः 02,056.002c दुर्योधनापराधेन कृच्छ्रं प्राप्स्यन्ति सर्वशः 02,056.003a दुर्योधनो मदेनैव क्षेमं rëÂrÃd अपोहति 02,056.003c विषाणं गौर् इव मदात् स्वयम् आरुजते बलात् 02,056.004a यश् चित्तम् अन्वेति परस्य राजन्; वीरः कविः स्वाम् अतिपत्य दृष्टिम् 02,056.004c नावं समुद्र इव बालनेत्राम्; आरुह्य घोरे व्यसने निमज्जेत् 02,056.005a दुर्योधनो ग्लहते पाण्डवेन; प्रियायसे त्वं जयतीति तच् च 02,056.005c अतिनर्माज् जायते संप्रहारो; यतो विनाशः समुपैति पुंसाम् 02,056.005d*0520_01 सर्वाणि मर्माण्य् अभिसंप्रहारो 02,056.005d*0520_02 यतो विनाशः समुपैति पुंसाम् 02,056.006a आकर्षस् ते ऽवाक्फलः कुप्रणीतो; हृदि प्रौढो मन्त्रपदः समाधिः 02,056.006c युधिष्ठिरेण सफलः संस्तवो ऽस्तु; साम्नः सुरिक्तो ऽरिमतेः सुधन्वा 02,056.007a प्रातिपीयाः शांतनवाश् च राजन्; काव्यां वाचं शृणुत मात्यगाद् वः 02,056.007c वैश्वानरं प्रज्वलितं सुघोरम्; अयुद्धेन प्रशमयतोत्पतन्तम् 02,056.008a यदा मन्युं पाण्डवो ऽजातशत्रुर्; न संयच्छेद् अक्षमयाभिभूतः 02,056.008c वृकोदरः सव्यसाची यमौ च; को ऽत्र द्वीपः स्यात् तुमुले वस् तदानीम् 02,056.009a महाराज प्रभवस् त्वं धनानां; पुरा द्यूतान् मनसा यावद् इच्छेः 02,056.009c बहु वित्तं पाण्डवांश् चेज् जयेस् त्वं; किं तेन स्याद् वसु विन्देह पार्थान् 02,056.010a जानीमहे देवितं सौबलस्य; वेद द्यूते निकृतिं पार्वतीयः 02,056.010c यतः प्राप्तः शकुनिस् तत्र यातु; मायायोधी भारत पार्वतीयः 02,057.001 दुर्योधन उवाच 02,057.001a परेषाम् एव यशसा श्लाघसे त्वं; सदा छन्नः कुत्सयन् dhÃrtarëÂrÃn 02,057.001c जानीमस् त्वां विदुर यत्प्रियस् त्वं; बालान् इवास्मान् अवमन्यसे त्वम् 02,057.002a सुविज्ञेयः पुरुषो ऽन्यत्रकामो; निन्दाप्रशंसे हि तथा युनक्ति 02,057.002c जिह्वा मनस् ते हृदयं निर्व्यनक्ति; ज्यायो निराह मनसः प्रातिकूल्यम् 02,057.003a उत्सङ्गेन व्याल इवाहृतो ऽसि; मार्जारवत् पोषकं चोपहंसि 02,057.003c भर्तृघ्नत्वान् न हि पापीय आहुस्; तस्मात् क्षत्तः किं न बिभेषि पापात् 02,057.004a जित्वा शत्रून् फलम् आप्तं महन् नो; मास्मान् क्षत्तः परुषाणीह वोचः 02,057.004c द्विषद्भिस् त्वं संप्रयोगाभिनन्दी; मुहुर् द्वेषं यासि नः संप्रमोहात् 02,057.005a अमित्रतां याति नरो ऽक्षमं ब्रुवन्; निगूहते गुह्यम् अमित्रसंस्तवे 02,057.005b*0521_01 साम्ना च दानेन च भेदनेन 02,057.005b*0521_02 वधेन मायाप्रतिदर्शनेन 02,057.005b*0521_03 na[? read ta]m इन्द्रजालेन च मोहनेन 02,057.005b*0521_04 द्यूतेन मन्त्रौषधिसाधनेन 02,057.005b*0521_05 एभिः प्रकारैर् अपरैश् च सर्वैर् 02,057.005b*0521_06 आबुद्धिमन्तो विजयन्त्य् अरातीन् 02,057.005c तदाश्रितापत्रपा किं न बाधते; यद् इच्छसि त्वं तद् इहाद्य bhëase 02,057.006a मा नो ऽवमंस्था विद्म मनस् तवेदं; शिक्षस्व बुद्धिं स्थविराणां सकाशात् 02,057.006c यशो रक्षस्व विदुर संप्रणीतं; मा व्यापृतः परकार्येषु भूस् त्वम् 02,057.007a अहं कर्तेति विदुर मावमंस्था; मा नो नित्यं परुषाणीह वोचः 02,057.007c न त्वां पृच्छामि विदुर यद् धितं मे; स्वस्ति क्षत्तर् मा तितिक्षून् क्षिणु त्वम् 02,057.008a एकः शास्ता न द्वितीयो ऽस्ति शास्ता; गर्भे शयानं पुरुषं शास्ति ÓÃstà 02,057.008c तेनानुशिष्टः प्रवणाद् इवाम्भो; यथा नियुक्तो ऽस्मि तथा वहामि 02,057.009a भिनत्ति शिरसा शैलम् अहिं भोजयते च यः 02,057.009c स एव तस्य कुरुते कार्याणाम् अनुशासनम् 02,057.010a यो बलाद् अनुशास्तीह सो ऽमित्रं तेन विन्दति 02,057.010c मित्रताम् अनुवृत्तं तु समुपेक्षेत पण्डितः 02,057.011a प्रदीप्य यः प्रदीप्ताग्निं प्राक् त्वरन् नाभिधावति 02,057.011c भस्मापि न स विन्देत शिष्टं क्व चन भारत 02,057.012a न वासयेत् पारवर्ग्यं द्विषन्तं; विशेषतः क्षत्तर् अहितं मनुष्यम् 02,057.012c स यत्रेच्छसि विदुर तत्र गच्छ; सुसान्त्वितापि ह्य् असती स्त्री जहाति 02,057.012d*0521a_01 न वासयेत् पारवश्यं द्विषन्तं न विशेषतः 02,057.012d*0521a_02 कर्तारम् इहितं caiva manye yatre * * ccha * 02,057.012d*0521a_03 vidura tatraiva [rest omitted?] 02,057.012d*0521a_04 सान्त्व्यमानापि ह्य् असती स्त्री जहाति 02,057.012d*0521b_01 न वासयेत् परं वर्गं द्विषन्तं च विशेषतः 02,057.012d*0521b_02 क्षत्तारम् अहितं चैव मन्ये यत्रेष्टम् इच्छति 02,057.012d*0521b_03 विदुरात्र न वस्तव्यं गच्छ स त्वं यथेष्टतः 02,057.012d*0521b_04 सान्त्वमानापि ह्य् असती स्त्री (यथा) जहाति तथा च त्वम् 02,057.012d*0521c_01 न वासये त्वा परवर्ग द्विषन्तं च विशेषतः 02,057.012d*0521c_02 क्षत्तारम् अहितं चैव मन्ये यदृष्टम् इच्छसि 02,057.012d*0521c_03 विदुर तत्र गच्छ त्वं 02,057.012d*0521c_04 सान्त्वमाना हृसति (सिच्) स्त्री जहाति 02,057.012d*0521d_01 न वासयेत् तं पुरुषं न द्विषन्तं विशेषतः 02,057.012d*0521d_02 क्षत्तर*हितं मन्ये न मन्ये हितम् आत्मनः 02,057.012d*0521d_03 विदुरं तत्र गच्छ त्वं सान्त्व्यमानो विमुह्यसि 02,057.012d*0521e_01 न वासयत् परवर्ग्यं न द्विषन्तं विशेषतः 02,057.012d*0521e_02 क्षत्तारम् अहितं मन्ये न मन्ये हितम् आत्मनः 02,057.012d*0521e_03 यत्रेच्छसि त्वं विदुर तत्र गच्छ 02,057.012d*0521e_04 सान्त्व्यमाना ह्य् असती स्त्री जहाति 02,057.013 विदुर उवाच 02,057.013a एतावता ये पुरुषं त्यजन्ति; तेषां सख्यम् अन्तवद् ब्रूहि राजन् 02,057.013c राज्ञां हि चित्तानि परिप्लुतानि; सान्त्वं दत्त्वा मुसलैर् घातयन्ति 02,057.014a अबालस् त्वं मन्यसे राजपुत्र; बालो ऽहम् इत्य् एव सुमन्दबुद्धे 02,057.014c यः सौहृदे पुरुषं स्थापयित्वा; पश्चाद् एनं दूषयते स बालः 02,057.015a न श्रेयसे नीयते मन्दबुद्धिः; स्त्री श्रोत्रियस्येव गृहे प्रदुष्टा 02,057.015c ध्रुवं न रोचेद् भरतर्षभस्य; पतिः कुमार्या इव षष्टिवर्षः 02,057.016a अनुप्रियं चेद् अनुकाङ्क्षसे त्वं; सर्वेषु कार्येषु हिताहितेषु 02,057.016c स्त्रियश् च राजञ् जडपङ्गुकांश् च; पृच्छ त्वं वै तादृशांश् चैव mƬhÃn 02,057.017a लभ्यः खलु प्रातिपीय नरो ऽनुप्रियवाग् इह 02,057.017c अप्रियस्य तु पथ्यस्य वक्ता श्रोता च दुर्लभः 02,057.018a यस् तु धर्मे पराश्वस्य हित्वा भर्तुः प्रियाप्रिये 02,057.018c अप्रियाण्य् आह पथ्यानि तेन राजा सहायवान् 02,057.018d*0522_01 नाप्रियः साधुर् भवति न मेधावी न पण्डितः 02,057.018d*0522_02 प्रियेष्व् एतानि दृश्यन्ते यावद् द्वेषो हि भारत 02,057.019a अव्याधिजं कटुकं तीक्ष्णम् उष्णं; यशोमुषं परुषं पूतिगन्धि 02,057.019c सतां पेयं यन् न पिबन्त्य् असन्तो; मन्युं महाराज पिब प्रशाम्य 02,057.020a वैचित्रवीर्यस्य यशो धनं च; vächÃmy अहं सहपुत्रस्य शश्वत् 02,057.020c यथा तथा वो ऽस्तु नमश् च वो ऽस्तु; ममापि च स्वस्ति दिशन्तु विप्राः 02,057.021a आशीविषान् नेत्रविषान् कोपयेन् न तु पण्डितः 02,057.021c एवं ते ऽहं वदामीदं प्रयतः कुरुनन्दन 02,058.001 शकुनिर् उवाच 02,058.001a बहु वित्तं पराजैषीः पाण्डवानां युधिष्ठिर 02,058.001c आचक्ष्व वित्तं कौन्तेय यदि ते ऽस्त्य् अपराजितम् 02,058.002 युधिष्ठिर उवाच 02,058.002a मम वित्तम् असंख्येयं यद् अहं वेद सौबल 02,058.002c अथ त्वं शकुने कस्माद् वित्तं समनुपृच्छसि 02,058.003a अयुतं प्रयुतं चैव खर्वं पद्मं तथार्बुदम् 02,058.003c शङ्खं चैव निखर्वं च समुद्रं चात्र पण्यताम् 02,058.003d*0523_01 मध्यं चैव परार्धं च सपरं चात्र पण्यताम् 02,058.003d*0524_01 कबन्धं निकबन्धं च सागरं चात्र पण्यताम् 02,058.003e एतन् मम धनं राजंस् तेन दीव्याम्य् अहं त्वया 02,058.004 वैशंपायन उवाच 02,058.004a एतच् छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः 02,058.004c जितम् इत्य् एव शकुनिर् युधिष्ठिरम् abhëata 02,058.005 युधिष्ठिर उवाच 02,058.005a गवाश्वं बहुधेनूकम् असंख्येयम् अजाविकम् 02,058.005c यत् किं चिद् अनुवर्णानां प्राक् सिन्धोर् अपि सौबल 02,058.005e एतन् मम धनं राजंस् तेन दीव्याम्य् अहं त्वया 02,058.006 वैशंपायन उवाच 02,058.006a एतच् छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः 02,058.006c जितम् इत्य् एव शकुनिर् युधिष्ठिरम् abhëata 02,058.007 युधिष्ठिर उवाच 02,058.007a पुरं जनपदो भूमिर् अब्राह्मणधनैः सह 02,058.007c अब्राह्मणाश् च पुरुषा राजञ् शिष्टं धनं मम 02,058.007e एतद् राजन् धनं मह्यं तेन दीव्याम्य् अहं त्वया 02,058.008 वैशंपायन उवाच 02,058.008a एतच् छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः 02,058.008c जितम् इत्य् एव शकुनिर् युधिष्ठिरम् abhëata 02,058.009 युधिष्ठिर उवाच 02,058.009a राजपुत्रा इमे राजञ् शोभन्ते येन भूषिताः 02,058.009c कुण्डलानि च निष्काश् च सर्वं चाङ्गविभूषणम् 02,058.009d*0525_01 वासांसि च महार्हाणि सर्वम् अन्यद् विनायुधैः 02,058.009e एतन् मम धनं राजंस् तेन दीव्याम्य् अहं त्वया 02,058.010 वैशंपायन उवाच 02,058.010a एतच् छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः 02,058.010c जितम् इत्य् एव शकुनिर् युधिष्ठिरम् abhëata 02,058.011 युधिष्ठिर उवाच 02,058.011a श्यामो युवा लोहिताक्षः सिंहस्कन्धो महाभुजः 02,058.011c नकुलो ग्लह एको मे यच् चैतत् स्वगतं धनम् 02,058.012 शकुनिर् उवाच 02,058.012a प्रियस् ते नकुलो राजन् राजपुत्रो युधिष्ठिर 02,058.012c अस्माकं धनतां प्राप्तो भूयस् त्वं केन दीव्यसि 02,058.013 वैशंपायन उवाच 02,058.013a एवम् उक्त्वा तु शकुनिस् तान् अक्षान् प्रत्यपद्यत 02,058.013c जितम् इत्य् एव शकुनिर् युधिष्ठिरम् abhëata 02,058.014 युधिष्ठिर उवाच 02,058.014a अयं धर्मान् सहदेवो ऽनुशास्ति; लोके ह्य् अस्मिन् पण्डिताख्यां गतश् च 02,058.014c अनर्हता राजपुत्रेण तेन; त्वया दीव्याम्य् अप्रियवत् प्रियेण 02,058.015 वैशंपायन उवाच 02,058.015a एतच् छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः 02,058.015c जितम् इत्य् एव शकुनिर् युधिष्ठिरम् abhëata 02,058.016 शकुनिर् उवाच 02,058.016a माद्रीपुत्रौ प्रियौ राजंस् तवेमौ विजितौ मया 02,058.016c गरीयांसौ तु ते मन्ये भीमसेनधनंजयौ 02,058.017 युधिष्ठिर उवाच 02,058.017a अधर्मं चरसे नूनं यो नावेक्षसि वै नयम् 02,058.017c यो नः सुमनसां mƬha विभेदं कर्तुम् इच्छसि 02,058.018 शकुनिर् उवाच 02,058.018a गर्ते मत्तः प्रपतति प्रमत्तः स्थाणुम् ऋच्छति 02,058.018c ज्येष्ठो राजन् वरिष्ठो ऽसि नमस् ते भरतर्षभ 02,058.019a स्वप्ने न तानि पश्यन्ति जाग्रतो वा युधिष्ठिर 02,058.019c कितवा यानि दीव्यन्तः प्रलपन्त्य् उत्कटा इव 02,058.020 युधिष्ठिर उवाच 02,058.020a यो नः संख्ये नौर् इव पारनेता; जेता रिपूणां राजपुत्रस् तरस्वी 02,058.020c अनर्हता लोकवीरेण तेन; दीव्याम्य् अहं शकुने फल्गुनेन 02,058.021 वैशंपायन उवाच 02,058.021a एतच् छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः 02,058.021c जितम् इत्य् एव शकुनिर् युधिष्ठिरम् abhëata 02,058.022 शकुनिर् उवाच 02,058.022a अयं मया पाण्डवानां धनुर्धरः; पराजितः पाण्डवः सव्यसाची 02,058.022c भीमेन राजन् दयितेन दीव्य; यत् कैतव्यं पाण्डव ते ऽवशिष्टम् 02,058.023 युधिष्ठिर उवाच 02,058.023a यो नो नेता यो युधां नः प्रणेता; यथा वज्री दानवशत्रुर् एकः 02,058.023c तिर्यक्प्रेक्षी संहतभ्रूर् महात्मा; सिंहस्कन्धो यश् च सदात्यमर्षी 02,058.024a बलेन तुल्यो यस्य पुमान् न विद्यते; गदाभृताम् अग्र्य इहारिमर्दनः 02,058.024c अनर्हता राजपुत्रेण तेन; दीव्याम्य् अहं भीमसेनेन राजन् 02,058.025 वैशंपायन उवाच 02,058.025a एतच् छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः 02,058.025c जितम् इत्य् एव शकुनिर् युधिष्ठिरम् abhëata 02,058.026 शकुनिर् उवाच 02,058.026a बहु वित्तं पराजैषीर् भ्रातॄंश् च सहयद्विपान् 02,058.026c आचक्ष्व वित्तं कौन्तेय यदि ते ऽस्त्य् अपराजितम् 02,058.027 युधिष्ठिर उवाच 02,058.027a अहं विशिष्टः सर्वेषां भ्रातॄणां दयितस् तथा 02,058.027c कुर्यामस् ते जिताः कर्म स्वयम् आत्मन्य् उपप्लवे 02,058.028 वैशंपायन उवाच 02,058.028a एतच् छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः 02,058.028c जितम् इत्य् एव शकुनिर् युधिष्ठिरम् abhëata 02,058.029 शकुनिर् उवाच 02,058.029a एतत् पापिष्ठम् अकरोर् यद् आत्मानं पराजितः 02,058.029c शिष्टे सति धने राजन् पाप आत्मपराजयः 02,058.030 वैशंपायन उवाच 02,058.030a एवम् उक्त्वा मताक्षस् तान् ग्लहे सर्वान् अवस्थितान् 02,058.030c पराजयल् लोकवीरान् आक्षेपेण पृथक् पृथक् 02,058.031 शकुनिर् उवाच 02,058.031a अस्ति वै ते प्रिया देवी ग्लह एको ऽपराजितः 02,058.031c पणस्व कृष्णां päcÃlÅæ तयात्मानं पुनर् जय 02,058.032 युधिष्ठिर उवाच 02,058.032a नैव ह्रस्वा न महती नातिकृष्णा न रोहिणी 02,058.032c सरागरक्तनेत्रा च तया दीव्याम्य् अहं त्वया 02,058.033a शारदोत्पलपत्राक्ष्या शारदोत्पलगन्धया 02,058.033c शारदोत्पलसेविन्या रूपेण श्रीसमानया 02,058.034a तथैव स्याद् आनृशंस्यात् तथा स्याद् रूपसंपदा 02,058.034c तथा स्याच् छीलसंपत्त्या याम् इच्छेत् पुरुषः स्त्रियम् 02,058.034d*0526_01 सर्वैर् गुणैर् हि संपन्नाम् अनुकूलां प्रियंवदाम् 02,058.034d*0526_02 यदृशीं धर्मकामार्थसिद्धिम् इच्छेन् नरः स्त्रियम् 02,058.035a चरमं संविशति या प्रथमं प्रतिबुध्यते 02,058.035c आ गोपालाविपालेभ्यः सर्वं वेद कृताकृतम् 02,058.036a आभाति पद्मवद् वक्त्रं सस्वेदं मल्लिकेव च 02,058.036c वेदीमध्या दीर्घकेशी ताम्राक्षी नातिरोमशा 02,058.037a तयैवंविधया राजन् päcÃlyÃhaæ सुमध्यया 02,058.037c ग्लहं दीव्यामि चार्वङ्ग्या द्रौपद्या हन्त सौबल 02,058.038 वैशंपायन उवाच 02,058.038a एवम् उक्ते तु वचने धर्मराजेन भारत 02,058.038c धिग् धिग् इत्य् एव वृद्धानां सभ्यानां निःसृता गिरः 02,058.039a चुक्षुभे सा सभा राजन् राज्ञां संजज्ञिरे कथाः 02,058.039c भीष्मद्रोणकृपादीनां स्वेदश् च समजायत 02,058.040a शिरो गृहीत्वा विदुरो गतसत्त्व इवाभवत् 02,058.040c आस्ते ध्यायन्न् अधोवक्त्रो निःश्वसन् पन्नगो यथा 02,058.040d*0527_01 बाह्लिकः सोमदत्तश् च प्रातिपीयः ससंजयः 02,058.040d*0527_02 द्रौणिर् भूरिश्रवाश् चैव युयुत्सुर् dh­tarëÂraja÷ 02,058.040d*0527_03 हस्तौ पिंक्षन्न् अधोवक्त्रा निःश्वसन्त इवोरगाः 02,058.041a dh­tarëÂras तु संहृष्टः पर्यपृच्छत् पुनः पुनः 02,058.041c किं जितं किं जितम् इति ह्य् आकारं नाभ्यरक्षत 02,058.042a जहर्ष कर्णो ऽतिभृशं सह दुःशासनादिभिः 02,058.042c इतरेषां तु सभ्यानां नेत्रेभ्यः प्रापतज् जलम् 02,058.043a सौबलस् त्व् अविचार्यैव जितकाशी मदोत्कटः 02,058.043c जितम् इत्य् एव तान् अक्षान् पुनर् एवान्वपद्यत 02,059.001 दुर्योधन उवाच 02,059.001a एहि क्षत्तर् द्रौपदीम् आनयस्व; प्रियां भार्यां संमतां पाण्डवानाम् 02,059.001c संमार्जतां वेश्म परैतु शीघ्रम्; आनन्दो नः सह दासीभिर् अस्तु 02,059.002 विदुर उवाच 02,059.002a दुर्विभाव्यं भवति त्वादृशेन; न मन्द संबुध्यसि पाशबद्धः 02,059.002c प्रपाते त्वं लम्बमानो न वेत्सि; व्याघ्रान् मृगः कोपयसे ऽतिबाल्यात् 02,059.003a आशीविषाः शिरसि ते पूर्णकोशा महाविषाः 02,059.003c मा कोपिष्ठाः सुमन्दात्मन् मा गमस् त्वं यमक्षयम् 02,059.004a न हि दासीत्वम् आपन्ना कृष्णा भवति भारत 02,059.004c अनीशेन हि राज्ञैषा पणे न्यस्तेति मे मतिः 02,059.005a अयं धत्ते वेणुर् इवात्मघाती; फलं राजा dh­tarëÂrasya पुत्रः 02,059.005c द्यूतं हि वैराय महाभयाय; पक्वो न बुध्यत्य् अयम् अन्तकाले 02,059.006a नारुंतुदः स्यान् न नृशंसवादी; न हीनतः परम् अभ्याददीत 02,059.006c ययास्य वाचा पर उद्विजेत; न तां वदेद् रुशतीं पापलोक्याम् 02,059.007a समुच्चरन्त्य् अतिवादा हि वक्त्राद्; यैर् आहतः शोचति रात्र्यहानि 02,059.007c परस्य नामर्मसु ते पतन्ति; तान् पण्डितो नावसृजेत् परेषु 02,059.008a अजो हि शस्त्रम् अखनत् किलैकः; शस्त्रे विपन्ने पद्भिर् अपास्य भूमिम् 02,059.008c निकृन्तनं स्वस्य कण्ठस्य घोरं; तद्वद् वैरं मा खनीः पाण्डुपुत्रैः 02,059.009a न किं चिद् Ŭyaæ प्रवदन्ति पापं; वनेचरं वा गृहमेधिनं वा 02,059.009c तपस्विनं संपरिपूर्णविद्यं; भषन्ति हैवं श्वनराः सदैव 02,059.010a द्वारं सुघोरं नरकस्य जिह्मं; न बुध्यसे dh­tarëÂrasya पुत्र 02,059.010c त्वाम् अन्वेतारो बहवः कुरूणां; द्यूतोदये सह दुःशासनेन 02,059.011a मज्जन्त्य् अलाबूनि शिलाः प्लवन्ते; मुह्यन्ति नावो ऽम्भसि शश्वद् एव 02,059.011c mƬho राजा dh­tarëÂrasya पुत्रो; न मे वाचः पथ्यरूपाः शृणोति 02,059.012a अन्तो नूनं भवितायं कुरूणां; सुदारुणः सर्वहरो विनाशः 02,059.012c वाचः काव्याः सुहृदां पथ्यरूपा; न श्रूयन्ते वर्धते लोभ एव 02,060.001 वैशंपायन उवाच 02,060.001a धिग् अस्तु क्षत्तारम् इति ब्रुवाणो; दर्पेण मत्तो dh­tarëÂrasya पुत्रः 02,060.001c अवैक्षत प्रातिकामीं सभायाम्; उवाच चैनं परमार्यमध्ये 02,060.002a त्वं प्रातिकामिन् द्रौपदीम् आनयस्व; न ते भयं विद्यते पाण्डवेभ्यः 02,060.002c क्षत्ता ह्य् अयं विवदत्य् एव भीरुर्; न चास्माकं वृद्धिकामः सदैव 02,060.003a एवम् उक्तः प्रातिकामी स सूतः; प्रायाच् छीघ्रं राजवचो निशम्य 02,060.003c प्रविश्य च श्वेव स सिंहगोष्ठं; समासदन् महिषीं पाण्डवानाम् 02,060.004 प्रातिकाम्य् उवाच 02,060.004a युधिष्ठिरे द्यूतमदेन मत्ते; दुर्योधनो द्रौपदि त्वाम् अजैषीत् 02,060.004c सा प्रपद्य त्वं dh­tarëÂrasya वेश्म; नयामि त्वां कर्मणे याज्ञसेनि 02,060.005 द्रौपद्य् उवाच 02,060.005a कथं त्व् एवं वदसि प्रातिकामिन्; को वै दीव्येद् भार्यया राजपुत्रः 02,060.005c mƬho राजा द्यूतमदेन मत्त; आहो नान्यत् कैतवम् अस्य किं चित् 02,060.006 प्रातिकाम्य् उवाच 02,060.006a यदा नाभूत् कैतवम् अन्यद् अस्य; तदादेवीत् पाण्डवो ऽजातशत्रुः 02,060.006c न्यस्ताः पूर्वं भ्रातरस् तेन राज्ञा; स्वयं चात्मा त्वम् अथो राजपुत्रि 02,060.007 द्रौपद्य् उवाच 02,060.007a गच्छ त्वं कितवं गत्वा सभायां पृच्छ सूतज 02,060.007c किं नु पूर्वं पराजैषीर् आत्मानं मां नु भारत 02,060.007e एतज् ज्ञात्वा त्वम् आगच्छ ततो मां नय सूतज 02,060.007f*0528_01 ज्ञात्वा चिकीर्षितम् अहं राज्ञो यास्यामि दुःखिता 02,060.008 वैशंपायन उवाच 02,060.008a सभां गत्वा स चोवाच द्रौपद्यास् तद् वचस् तदा 02,060.008b*0529_01 युधिष्ठिरं नरेन्द्राणां मध्ये स्थितम् इदं वचः 02,060.008c कस्येशो नः पराजैषीर् इति त्वाम् आह द्रौपदी 02,060.008e किं नु पूर्वं पराजैषीर् आत्मानम् अथ वापि माम् 02,060.008f*0530_01 इत्य् अब्रवीन् महाराज * *पुत्री विशां पते 02,060.009a युधिष्ठिरस् तु निश्चेष्टो गतसत्त्व इवाभवत् 02,060.009c न तं सूतं प्रत्युवाच वचनं साध्व् असाधु वा 02,060.010 दुर्योधन उवाच 02,060.010a इहैत्य कृष्णा päcÃlÅ प्रश्नम् एतं prabhëatÃm 02,060.010c इहैव सर्वे शृण्वन्तु तस्या अस्य च यद् वचः 02,060.011 वैशंपायन उवाच 02,060.011a स गत्वा राजभवनं दुर्योधनवशानुगः 02,060.011c उवाच द्रौपदीं सूतः प्रातिकामी व्यथन्न् इव 02,060.012a सभ्यास् त्व् अमी राजपुत्र्य् आह्वयन्ति; मन्ये प्राप्तः संक्षयः कौरवाणाम् 02,060.012c न वै समृद्धिं पालयते लघीयान्; यत् त्वं सभाम् एष्यसि राजपुत्रि 02,060.013 द्रौपद्य् उवाच 02,060.013a एवं नूनं व्यदधात् संविधाता; स्पर्शाव् उभौ स्पृशतो धीरबालौ 02,060.013c धर्मं त्व् एकं परमं प्राह लोके; स नः शमं धास्यति गोप्यमानः 02,060.013d*0531_01 सो ऽयं धर्मो मात्यगात् कौरवान् वै 02,060.013d*0531_02 सभ्यान् गत्वा पृच्छ धर्म्यं वचो मे 02,060.013d*0531_03 ते मां ब्रूयुर् निश्चितं तत् करिष्ये 02,060.013d*0531_04 धर्मात्मानो नीतिमन्तो वरिष्ठाः 02,060.013d*0531_05 श्रुत्वा सूतस् तद् वचो याज्ञसेन्याः 02,060.013d*0531_06 सभां गत्वा प्राह वाक्यं तदानीम् 02,060.013d*0531_07 अधोमुखास् ते न च किं चिद् Æcur 02,060.013d*0531_08 निर्बन्धं तं dhÃrtarëÂrasya बुद्ध्वा 02,060.014 वैशंपायन उवाच 02,060.014a युधिष्ठिरस् तु तच् छ्रुत्वा दुर्योधनचिकीर्षितम् 02,060.014c द्रौपद्याः संमतं दूतं प्राहिणोद् भरतर्षभ 02,060.015a एकवस्त्रा अधोनीवी रोदमाना रजस्वला 02,060.015c सभाम् आगम्य päcÃlÅ श्वशुरस्याग्रतो ऽभवत् 02,060.015d*0532_01 अथ ताम् आगतां दृष्ट्वा राजपुत्रीं सभां तदा 02,060.015d*0532_02 सभ्याः सर्वे विनिन्दीरन् मनोभिर् dh­tarëÂrajam 02,060.015d*0533_01 स गत्वा त्वरितं दूतः कृष्णाया भवनं नृप 02,060.015d*0533_02 न्यवेदयन् मतं धीमान् धर्मराजस्य निश्चितम् 02,060.015d*0534_01 पाण्डवाश् च महात्मानो दीना दुःखसमन्विताः 02,060.015d*0534_02 सत्येनाभिपरीताङ्गा नोदीक्षन्ते स्म किं चन 02,060.016a ततस् तेषां मुखम् आलोक्य राजा; दुर्योधनः सूतम् उवाच हृष्टः 02,060.016c इहैवैताम् आनय प्रातिकामिन्; प्रत्यक्षम् अस्याः कुरवो ब्रुवन्तु 02,060.017a ततः सूतस् तस्य वशानुगामी; भीतश् च कोपाद् द्रुपदात्मजायाः 02,060.017c विहाय मानं पुनर् एव सभ्यान्; उवाच कृष्णां किम् अहं ब्रवीमि 02,060.018 दुर्योधन उवाच 02,060.018a दुःशासनैष मम सूतपुत्रो; वृकोदराद् उद्विजते ऽल्पचेताः 02,060.018c स्वयं प्रगृह्यानय याज्ञसेनीं; किं ते करिष्यन्त्य् अवशाः सपत्नाः 02,060.019a ततः समुत्थाय स राजपुत्रः; श्रुत्वा भ्रातुः कोपविरक्तदृष्टिः 02,060.019c प्रविश्य तद् वेश्म महारथानाम्; इत्य् अब्रवीद् द्रौपदीं राजपुत्रीम् 02,060.020a एह्य् एहि päcÃli जितासि कृष्णे; दुर्योधनं पश्य विमुक्तलज्जा 02,060.020c कुरून् भजस्वायतपद्मनेत्रे; धर्मेण लब्धासि सभां परैहि 02,060.021a ततः समुत्थाय सुदुर्मनाः सा; विवर्णम् आमृज्य मुखं करेण 02,060.021c आर्ता प्रदुद्राव यतः स्त्रियस् ता; वृद्धस्य राज्ञः कुरुपुंगवस्य 02,060.022a ततो जवेनाभिससार रोषाद्; दुःशासनस् ताम् अभिगर्जमानः 02,060.022c दीर्घेषु नीलेष्व् अथ चोर्मिमत्सु; जग्राह केशेषु नरेन्द्रपत्नीम् 02,060.023a ये राजसूयावभृथे जलेन; महाक्रतौ मन्त्रपूतेन सिक्ताः 02,060.023c ते पाण्डवानां परिभूय वीर्यं; बलात् प्रमृष्टा dh­tarëÂrajena 02,060.024a स तां परामृश्य सभासमीपम्; आनीय कृष्णाम् अतिकृष्णकेशीम् 02,060.024c दुःशासनो नाथवतीम् अनाथवच्; चकर्ष वायुः कदलीम् इवार्ताम् 02,060.025a सा कृष्यमाणा नमिताङ्गयष्टिः; शनैर् उवाचाद्य रजस्वलास्मि 02,060.025c एकं च वासो मम मन्दबुद्धे; सभां नेतुं नार्हसि माम् अनार्य 02,060.026a ततो ऽब्रवीत् तां प्रसभं निगृह्य; केशेषु कृष्णेषु तदा स कृष्णाम् 02,060.026c कृष्णं च जिष्णुं च हरिं नरं च; त्राणाय विक्रोश नयामि हि त्वाम् 02,060.026d*0535_01 गोविन्द द्वारकावास कृष्ण गोपीजनप्रिय 02,060.026d*0535_02 कुरुभिः परिभूतां मां किं न जानासि केशव 02,060.026d*0535_03 महिषी पाण्डुपुत्राणाम् ajamŬhakule वधूः 02,060.026d*0535_04 साहं केशग्रहं प्राप्ता त्वयि जीवति केशव 02,060.027a रजस्वला वा भव याज्ञसेनि; एकाम्बरा वाप्य् अथ वा विवस्त्रा 02,060.027c द्यूते जिता चासि कृतासि दासी; दासीषु कामश् च यथोपजोषम् 02,060.028a प्रकीर्णकेशी पतितार्धवस्त्रा; दुःशासनेन व्यवधूयमाना 02,060.028c ह्रीमत्य् अमर्षेण च दह्यमाना; शनैर् इदं वाक्यम् उवाच कृष्णा 02,060.029a इमे सभायाम् उपदिष्टशास्त्राः; क्रियावन्तः सर्व एवेन्द्रकल्पाः 02,060.029c गुरुस्थाना गुरवश् चैव सर्वे; तेषाम् अग्रे नोत्सहे स्थातुम् एवम् 02,060.030a नृशंसकर्मंस् त्वम् अनार्यवृत्त; मा मां विवस्त्रां कृधि मा विकार्षीः 02,060.030c न मर्षयेयुस् तव राजपुत्राः; सेन्द्रापि देवा यदि ते सहायाः 02,060.031a धर्मे स्थितो धर्मसुतश् च राजा; धर्मश् च सूक्ष्मो निपुणोपलभ्यः 02,060.031c वाचापि भर्तुः परमाणुमात्रं; नेच्छामि दोषं स्वगुणान् विसृज्य 02,060.032a इदं त्व् अनार्यं कुरुवीरमध्ये; रजस्वलां यत् परिकर्षसे माम् 02,060.032c न चापि कश् चित् कुरुते ऽत्र पूजां; ध्रुवं तवेदं मतम् अन्वपद्यन् 02,060.033a धिग् अस्तु नष्टः खलु भारतानां; धर्मस् तथा क्षत्रविदां च वृत्तम् 02,060.033c यत्राभ्यतीतां कुरुधर्मवेलां; प्रेक्षन्ति सर्वे कुरवः सभायाम् 02,060.034a द्रोणस्य भीष्मस्य च नास्ति सत्त्वं; ध्रुवं तथैवास्य महात्मनो ऽपि 02,060.034c राज्ञस् तथा हीमम् अधर्मम् उग्रं; न लक्षयन्ते कुरुवृद्धमुख्याः 02,060.034d*0536_01 इमं प्रश्नम् इमे ब्रूत सर्व एव सभासदः 02,060.034d*0536_02 जितां वाप्य् अजितां वा मां मन्यध्वे सर्वभूमिपाः 02,060.035a तथा ब्रुवन्ती करुणं सुमध्यमा; काक्षेण भर्तॄन् कुपितान् अपश्यत् 02,060.035c सा पाण्डवान् कोपपरीतदेहान्; संदीपयाम् आस कटाक्षपातैः 02,060.036a हृतेन राज्येन तथा धनेन; रत्नैश् च मुख्यैर् न तथा बभूव 02,060.036c यथार्तया कोपसमीरितेन; कृष्णाकटाक्षेण बभूव दुःखम् 02,060.037a दुःशासनश् चापि समीक्ष्य कृष्णाम्; अवेक्षमाणां कृपणान् पतींस् तान् 02,060.037c आधूय वेगेन विसंज्ञकल्पाम्; उवाच दासीति हसन्न् इवोग्रः 02,060.038a कर्णस् तु तद् वाक्यम् अतीव हृष्टः; संपूजयाम् आस हसन् सशब्दम् 02,060.038c गान्धारराजः सुबलस्य पुत्रस्; तथैव दुःशासनम् अभ्यनन्दत् 02,060.039a सभ्यास् तु ये तत्र बभूवुर् अन्ये; ताभ्याम् ऋते dhÃrtarëÂreïa चैव 02,060.039c तेषाम् अभूद् दुःखम् अतीव कृष्णां; दृष्ट्वा सभायां परिकृष्यमाणाम् 02,060.039d*0537_01 दिष्टं विजानन् निःसङ्गः सर्वशास्त्रविशारदः 02,060.039d*0537_02 उवाच द्रौपदीं भीष्मस् तन्मतज्ञो महामतिः 02,060.040 भीष्म उवाच 02,060.040a न धर्मसौक्ष्म्यात् सुभगे विवक्तुं; शक्नोमि ते प्रश्नम् इमं यथावत् 02,060.040c अस्वो ह्य् अशक्तः पणितुं परस्वं; स्त्रियश् च भर्तुर् वशतां समीक्ष्य 02,060.041a त्यजेत सर्वां पृथिवीं समृद्धां; युधिष्ठिरः सत्यम् अथो न जह्यात् 02,060.041c उक्तं जितो ऽस्मीति च पाण्डवेन; तस्मान् न शक्नोमि विवेक्तुम् एतत् 02,060.041c*0538_01 **** **** स धर्मः सौक्ष्म्यात् सुभगे विवेक्तुम् 02,060.041c*0538_02 शक्तो जितो ऽसीति च पाण्डवेन 02,060.042a द्यूते ऽद्वितीयः शकुनिर् नरेषु; कुन्तीसुतस् तेन निसृष्टकामः 02,060.042c न मन्यते तां निकृतिं महात्मा; तस्मान् न ते प्रश्नम् इमं ब्रवीमि 02,060.043 द्रौपद्य् उवाच 02,060.043a आहूय राजा कुशलैः सभायां; दुष्टात्मभिर् नैकृतिकैर् अनार्यैः 02,060.043c द्यूतप्रियैर् नातिकृतप्रयत्नः; कस्माद् अयं नाम निसृष्टकामः 02,060.044a स शुद्धभावो निकृतिप्रवृत्तिम्; अबुध्यमानः कुरुपाण्डवाग्र्यः 02,060.044c संभूय सर्वैश् च जितो ऽपि यस्मात्; पश्चाच् च यत् कैतवम् अभ्युपेतः 02,060.045a तिष्ठन्ति चेमे कुरवः सभायाम्; ईशाः सुतानां च तथा स्नुषाणाम् 02,060.045c समीक्ष्य सर्वे मम चापि वाक्यं; विब्रूत मे प्रश्नम् इमं यथावत् 02,060.045d*0539_01 जितास्मि किं वा न जितास्म्य् अनेन 02,060.045d*0540_01 न सा सभा यत्र न सन्ति वृद्धा 02,060.045d*0540_02 न ते वृद्धा ये न वदन्ति धर्मम् 02,060.045d*0540_03 नासौ धर्मो यत्र न सत्यम् अस्ति 02,060.045d*0540_04 न तत् सत्यं यच् छलेनानुविद्धम् 02,060.046 वैशंपायन उवाच 02,060.046a तथा ब्रुवन्तीं करुणं रुदन्तीम्; अवेक्षमाणाम् असकृत् पतींस् तान् 02,060.046c दुःशासनः परुषाण्य् अप्रियाणि; वाक्यान्य् उवाचामधुराणि चैव 02,060.047a तां कृष्यमाणां च रजस्वलां च; स्रस्तोत्तरीयाम् अतदर्हमाणाम् 02,060.047c वृकोदरः प्रेक्ष्य युधिष्ठिरं च; चकार कोपं परमार्तरूपः 02,061.001 भीम उवाच 02,061.001a भवन्ति देशे बन्धक्यः कितवानां युधिष्ठिर 02,061.001c न ताभिर् उत दीव्यन्ति दया चैवास्ति तास्व् अपि 02,061.002a काश्यो यद् बलिम् आहार्षीद् द्रव्यं यच् चान्यद् उत्तमम् 02,061.002c तथान्ये पृथिवीपाला यानि रत्नान्य् उपाहरन् 02,061.003a वाहनानि धनं चैव कवचान्य् आयुधानि च 02,061.003c राज्यम् आत्मा वयं चैव कैतवेन हृतं परैः 02,061.004a न च मे तत्र कोपो ऽभूत् सर्वस्येशो हि नो भवान् 02,061.004c इदं त्व् अतिकृतं मन्ये द्रौपदी यत्र पण्यते 02,061.005a एषा ह्य् अनर्हती बाला पाण्डवान् प्राप्य कौरवैः 02,061.005c त्वत्कृते क्लिश्यते क्षुद्रैर् नृशंसैर् निकृतिप्रियैः 02,061.006a अस्याः कृते मन्युर् अयं त्वयि राजन् निपात्यते 02,061.006c बाहू ते संप्रधक्ष्यामि सहदेवाग्निम् Ãnaya 02,061.007 अर्जुन उवाच 02,061.007a न पुरा भीमसेन त्वम् ईदृशीर् वदिता गिरः 02,061.007c परैस् ते नाशितं नूनं नृशंसैर् धर्मगौरवम् 02,061.008a न सकामाः परे कार्या धर्मम् एवाचरोत्तमम् 02,061.008c भ्रातरं धार्मिकं ज्येष्ठं नातिक्रमितुम् अर्हति 02,061.009a आहूतो हि परै राजा क्षात्रधर्मम् अनुस्मरन् 02,061.009c दीव्यते परकामेन तन् नः कीर्तिकरं महत् 02,061.010 भीमसेन उवाच 02,061.010a एवम् अस्मिकृतं विद्यां यद्य् अस्याहं धनंजय 02,061.010c दीप्ते ऽग्नौ सहितौ बाहू निर्दहेयं बलाद् इव 02,061.011 वैशंपायन उवाच 02,061.011a तथा तान् दुःखितान् दृष्ट्वा पाण्डवान् dh­tarëÂraja÷ 02,061.011c क्लिश्यमानां च päcÃlÅæ विकर्ण इदम् अब्रवीत् 02,061.012a याज्ञसेन्या यद् उक्तं तद् वाक्यं विब्रूत पार्थिवाः 02,061.012c अविवेकेन वाक्यस्य नरकः सद्य एव नः 02,061.013a भीष्मश् च dh­tarëÂraÓ च कुरुवृद्धतमाव् उभौ 02,061.013c समेत्य नाहतुः किं चिद् विदुरश् च महामतिः 02,061.014a भारद्वाजो ऽपि सर्वेषाम् आचार्यः कृप एव च 02,061.014c अत एताव् अपि प्रश्नं नाहतुर् द्विजसत्तमौ 02,061.015a ये त्व् अन्ये पृथिवीपालाः समेताः सर्वतो दिशः 02,061.015c कामक्रोधौ समुत्सृज्य ते ब्रुवन्तु यथामति 02,061.016a यद् इदं द्रौपदी वाक्यम् उक्तवत्य् असकृच् छुभा 02,061.016c विमृश्य कस्य कः पक्षः पार्थिवा वदतोत्तरम् 02,061.017a एवं स बहुशः सर्वान् उक्तवांस् तान् सभासदः 02,061.017c न च ते पृथिवीपालास् तम् ऊचुः साध्व् असाधु वा 02,061.018a उक्त्वा तथासकृत् सर्वान् विकर्णः पृथिवीपतीन् 02,061.018c पाणिं पाणौ विनिष्पिष्य निःश्वसन्न् इदम् अब्रवीत् 02,061.019a विब्रूत पृथिवीपाला वाक्यं मा वा कथं चन 02,061.019c मन्ये न्याय्यं यद् अत्राहं तद् धि वक्ष्यामि कौरवाः 02,061.020a चत्वार्य् आहुर् नरश्रेष्ठा व्यसनानि महीक्षिताम् 02,061.020c मृगयां पानम् अक्षांश् च ग्राम्ये चैवातिसक्तताम् 02,061.021a एतेषु हि नरः सक्तो धर्मम् उत्सृज्य वर्तते 02,061.021c तथायुक्तेन च कृतां क्रियां लोको न मन्यते 02,061.022a तद् अयं पाण्डुपुत्रेण व्यसने वर्तता भृशम् 02,061.022c समाहूतेन कितवैर् आस्थितो द्रौपदीपणः 02,061.023a साधारणी च सर्वेषां पाण्डवानाम् अनिन्दिता 02,061.023c जितेन पूर्वं चानेन पाण्डवेन कृतः पणः 02,061.024a इयं च कीर्तिता कृष्णा सौबलेन पणार्थिना 02,061.024c एतत् सर्वं विचार्याहं मन्ये न विजिताम् इमाम् 02,061.025a एतच् छ्रुत्वा महान् नादः सभ्यानाम् उदतिष्ठत 02,061.025c विकर्णं शंसमानानां सौबलं च विनिन्दताम् 02,061.026a तस्मिन्न् उपरते शब्दे राधेयः क्रोधमूर्छितः 02,061.026c प्रगृह्य रुचिरं बाहुम् इदं वचनम् अब्रवीत् 02,061.027a दृश्यन्ते वै विकर्णे हि वैकृतानि बहून्य् अपि 02,061.027c तज्जस् तस्य विनाशाय यथाग्निर् अरणिप्रजः 02,061.027d*0541_01 व्याधिर् बलं नाशयते शरीरस्थो ऽपि संभृतः 02,061.027d*0541_02 तृणानि पशवो घ्नन्ति स्वपक्षं चैव कौरवः 02,061.027d*0541_03 द्रोणो भीष्मः कृपो द्रौणिर् विदुरश् च महामतिः 02,061.027d*0541_04 dh­tarëÂraÓ च गान्धारी भवतः प्राज्ञवत्तराः 02,061.028a एते न किं चिद् अप्य् आहुश् चोद्यमानापि कृष्णया 02,061.028c धर्मेण विजितां मन्ये मन्यन्ते द्रुपदात्मजाम् 02,061.029a त्वं तु केवलबाल्येन dhÃrtarëÂra विदीर्यसे 02,061.029c यद् ब्रवीषि सभामध्ये बालः sthavirabhëitam 02,061.030a न च धर्मं यथातत्त्वं वेत्सि दुर्योधनावर 02,061.030c यद् ब्रवीषि जितां कृष्णाम् अजितेति सुमन्दधीः 02,061.031a कथं ह्य् अविजितां कृष्णां मन्यसे dh­tarëÂraja 02,061.031c यदा सभायां सर्वस्वं न्यस्तवान् पाण्डवाग्रजः 02,061.032a अभ्यन्तरा च सर्वस्वे द्रौपदी भरतर्षभ 02,061.032c एवं धर्मजितां कृष्णां मन्यसे न जितां कथम् 02,061.033a कीर्तिता द्रौपदी वाचा अनुज्ञाता च पाण्डवैः 02,061.033c भवत्य् अविजिता केन हेतुनैषा मता तव 02,061.034a मन्यसे वा सभाम् एताम् आनीताम् एकवाससम् 02,061.034c अधर्मेणेति तत्रापि शृणु मे वाक्यम् उत्तरम् 02,061.035a एको भर्ता स्त्रिया देवैर् विहितः कुरुनन्दन 02,061.035c इयं त्व् अनेकवशगा बन्धकीति विनिश्चिता 02,061.036a अस्याः सभाम् आनयनं न चित्रम् इति मे मतिः 02,061.036c एकाम्बरधरत्वं वाप्य् अथ वापि विवस्त्रता 02,061.037a यच् चैषां द्रविणं किं चिद् या चैषा ये च पाण्डवाः 02,061.037c सौबलेनेह तत् सर्वं धर्मेण विजितं वसु 02,061.038a दुःशासन सुबालो ऽयं विकर्णः प्राज्ञवादिकः 02,061.038c पाण्डवानां च वासांसि द्रौपद्याश् चाप्य् उपाहर 02,061.039a तच् छ्रुत्वा पाण्डवाः सर्वे स्वानि वासांसि भारत 02,061.039c अवकीर्योत्तरीयाणि सभायां समुपाविशन् 02,061.040a ततो दुःशासनो राजन् द्रौपद्या वसनं बलात् 02,061.040c सभामध्ये समाक्षिप्य व्यपक्रष्टुं प्रचक्रमे 02,061.040d*0542_00 वैशंपायन उवाच 02,061.040d*0542_01 गोविन्द द्वारकावास कृष्ण गोपीजनप्रिय 02,061.040d*0542_02 कुरुभिः परिभूतां मां किं न जानासि केशव 02,061.040d*0542_03 महिषीं पाण्डुपुत्राणाम् ÃjamŬhakule वधूम् 02,061.040d*0542_04 साहं केशग्रहं प्राप्ता त्वयि जीवति केशव 02,061.040d*0543_00 वैशंपायन उवाच 02,061.040d*0543_01 आकृष्यमाणे वसने द्रौपद्या चिन्तितो हरिः 02,061.040d*0543_02 गोविन्द द्वारकावासिन् कृष्ण गोपीजनप्रिय 02,061.040d*0543_03 कौरवैः परिभूतां मां किं न जानासि केशव 02,061.040d*0543_04 हे नाथ हे रमानाथ व्रजनाथार्तिनाशन 02,061.040d*0543_05 कौरवार्णवमग्नां माम् उद्धरस्व जनार्दन 02,061.040d*0543_06 कृष्ण कृष्ण महायोगिन् विश्वात्मन् विश्वभावन 02,061.040d*0543_07 प्रपन्नां पाहि गोविन्द कुरुमध्ये ऽवसीदतीम् 02,061.040d*0543_08 इत्य् अनुस्मृत्य कृष्णं सा हरिं त्रिभुवनेश्वरम् 02,061.040d*0543_09 प्रारुदद् दुःखिता राजन् मुखम् आच्छाद्य भामिनी 02,061.040d*0543_10 याज्ञसेन्या वचः श्रुत्वा कृष्णो गह्वरितो ऽभवत् 02,061.040d*0543_11 त्यक्त्वा शय्यासनं पद्भ्यां कृपालुः कृपयाभ्यगात् 02,061.040d*0544_01 कृष्णं च विष्णुं च हरिं नरं च 02,061.040d*0544_02 त्राणाय विक्रोशति याज्ञसेनी 02,061.040d*0544_03 ततस् तु धर्मो ऽन्तरितो महात्मा 02,061.040d*0544_04 समावृणोत् तां विविधवस्त्रपूगः 02,061.040d*0545_01 सा तत्काले तु गोविन्दे विनिवेशितमानसा 02,061.040d*0545_02 त्राहि मां कृष्ण कृष्णेति दुःखाद् एतद् उदाहृतम् 02,061.040d*0546_01 त्वया सिंहेन नाथेन रक्षमाणाम् अनाथवत् 02,061.040d*0546_02 चकर्ष वसनं पापः कुरूणां संनिधौ मम 02,061.040d*0547_01 अपकृष्यमाणे वसने विललाप सुदुःखिता 02,061.040d*0547_02 गोविन्देति samÃbhëya कृष्णेति च पुनः पुनः 02,061.040d*0547_03 शङ्खचक्रगदापाणे द्वारकानिलयाच्युत 02,061.040d*0547_04 गोविन्द पुण्डरीकाक्ष रक्ष मां शरणागताम् 02,061.040d*0548_01 ज्ञातं मया वसिष्ठेन पुरा गीतं महात्मना 02,061.040d*0548_02 महत्य् आपदि संप्राप्ते स्मर्तव्यो भगवान् हरिः 02,061.040d*0549_01 मनसा चिन्तयाम् आस देवं नारायणं प्रभुम् 02,061.040d*0549_02 द्रौपदी 02,061.040d*0549_02 आपत्स्व् अभयदं कृष्णं लोकानां प्रपितामहम् 02,061.040d*0550_01 हा कृष्ण द्वारकावासिन् क्वासि यादवनन्दन 02,061.040d*0550_02 इमाम् अवस्थां संप्राप्ताम् अनाथां किम् उपेक्षसे 02,061.041a आकृष्यमाणे वसने द्रौपद्यास् तु विशां पते 02,061.041c तद्रूपम् अपरं वस्त्रं प्रादुरासीद् अनेकशः 02,061.041d*0551_01 तस्य प्रसादाद् द्रौपद्याः कृष्यमाणे ऽम्बरे तथा 02,061.041d*0552_01 अष्टोत्तरशतं यावद् वसनं प्रचकर्ष ह 02,061.041d*0553_01 नानारागविरागाणि वसनान्य् अथ वै प्रभो 02,061.041d*0553_02 प्रादुर्भवन्ति शतशो धर्मस्य परिपालनात् 02,061.042a ततो हलहलाशब्दस् तत्रासीद् घोरनिस्वनः 02,061.042c तद् अद्भुततमं लोके वीक्ष्य सर्वमहीक्षिताम् 02,061.042d*0554_01 शशंसुर् द्रौपदीं तत्र कुत्सन्तो dh­tarëÂrajam 02,061.042d*0555_01 धिग् धिग् इत्य् अशिवां वाचम् उत्सृजन् कौरवं प्रति 02,061.043a शशाप तत्र भीमस् तु राजमध्ये महास्वनः 02,061.043c क्रोधाद् विस्फुरमाणोष्ठो विनिष्पिष्य करे करम् 02,061.044a इदं मे वाक्यम् आदद्ध्वं क्षत्रिया लोकवासिनः 02,061.044c नोक्तपूर्वं नरैर् अन्यैर् न चान्यो यद् वदिष्यति 02,061.045a यद्य् एतद् एवम् उक्त्वा तु न कुर्यां पृथिवीश्वराः 02,061.045c पितामहानां सर्वेषां नाहं गतिम् अवाप्नुयाम् 02,061.046a अस्य पापस्य दुर्जातेर् भारतापसदस्य च 02,061.046c न पिबेयं बलाद् वक्षो भित्त्वा चेद् रुधिरं युधि 02,061.047a तस्य ते वचनं श्रुत्वा सर्वलोकप्रहर्षणम् 02,061.047c प्रचक्रुर् बहुलां पूजां कुत्सन्तो dh­tarëÂrajam 02,061.048a यदा तु वाससां राशिः सभामध्ये समाचितः 02,061.048c ततो दुःशासनः श्रान्तो vrŬita÷ समुपाविशत् 02,061.049a धिक्शब्दस् तु ततस् तत्र समभूल् लोमहर्षणः 02,061.049c सभ्यानां नरदेवानां दृष्ट्वा कुन्तीसुतांस् तदा 02,061.050a न विब्रुवन्ति कौरव्याः प्रश्नम् एतम् इति स्म ह 02,061.050c स जनः क्रोशति स्मात्र dh­tarëÂraæ विगर्हयन् 02,061.051a ततो बाहू समुच्छ्रित्य निवार्य च सभासदः 02,061.051c विदुरः सर्वधर्मज्ञ इदं वचनम् अब्रवीत् 02,061.052 विदुर उवाच 02,061.052a द्रौपदी प्रश्नम् उक्त्वैवं रोरवीति ह्य् अनाथवत् 02,061.052c न च विब्रूत तं प्रश्नं सभ्या धर्मो ऽत्र pŬyate 02,061.053a सभां प्रपद्यते ह्य् आर्तः प्रज्वलन्न् इव havyavà02,061.053c तं वै सत्येन धर्मेण सभ्याः प्रशमयन्त्य् उत 02,061.054a धर्मप्रश्नम् अथो ब्रूयाद् आर्तः सभ्येषु मानवः 02,061.054c विब्रूयुस् तत्र ते प्रश्नं कामक्रोधवशातिगाः 02,061.055a विकर्णेन यथाप्रज्ञम् उक्तः प्रश्नो नराधिपाः 02,061.055c भवन्तो ऽपि हि तं प्रश्नं विब्रुवन्तु यथामति 02,061.056a यो हि प्रश्नं न विब्रूयाद् धर्मदर्शी सभां गतः 02,061.056c अनृते या फलावाप्तिस् तस्याः सो ऽर्धं समश्नुते 02,061.057a यः पुनर् वितथं ब्रूयाद् धर्मदर्शी सभां गतः 02,061.057c अनृतस्य फलं कृत्स्नं संप्राप्नोतीति निश्चयः 02,061.058a अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम् 02,061.058c प्रह्लादस्य च संवादं मुनेर् आङ्गिरसस्य च 02,061.059a प्रह्लादो नाम दैत्येन्द्रस् तस्य पुत्रो विरोचनः 02,061.059c कन्याहेतोर् आङ्गिरसं सुधन्वानम् उपाद्रवत् 02,061.060a अहं ज्यायान् अहं ज्यायान् इति कन्येप्सया तदा 02,061.060c तयोर् देवनम् अत्रासीत् प्राणयोर् इति नः श्रुतम् 02,061.061a तयोः प्रश्नविवादो ऽभूत् प्रह्लादं ताव् अपृच्छताम् 02,061.061c ज्यायान् क आवयोर् एकः प्रश्नं प्रब्रूहि मा मृषा 02,061.062a स वै विवदनाद् भीतः सुधन्वानं व्यलोकयत् 02,061.062c तं सुधन्वाब्रवीत् क्रुद्धो ब्रह्मदण्ड इव ज्वलन् 02,061.063a यदि वै वक्ष्यसि मृषा प्रह्लादाथ न वक्ष्यसि 02,061.063c शतधा ते शिरो वज्री वज्रेण प्रहरिष्यति 02,061.064a सुधन्वना तथोक्तः सन् व्यथितो ऽश्वत्थपर्णवत् 02,061.064c जगाम कश्यपं दैत्यः परिप्रष्टुं महौजसम् 02,061.065 प्रह्लाद उवाच 02,061.065a त्वं वै धर्मस्य विज्ञाता दैवस्येहासुरस्य च 02,061.065c ब्राह्मणस्य महाप्राज्ञ धर्मकृच्छ्रम् इदं Ó­ïu 02,061.066a यो वै प्रश्नं न विब्रूयाद् वितथं वापि निर्दिशेत् 02,061.066c के वै तस्य परे लोकास् तन् ममाचक्ष्व पृच्छतः 02,061.067 कश्यप उवाच 02,061.067a जानन् न विब्रुवन् प्रश्नं कामात् क्रोधात् तथा भयात् 02,061.067c सहस्रं वारुणान् पाशान् आत्मनि प्रतिमुञ्चति 02,061.067d*0556_01 साक्षी वा विब्रुवन् साक्ष्यं गोकर्णशिथिलश् चरन् 02,061.067d*0557_01 सहस्रं वारुणान् पाशान् आत्मनि प्रतिमुञ्चति 02,061.068a तस्य संवत्सरे पूर्णे पाश एकः प्रमुच्यते 02,061.068c तस्मात् सत्यं तु वक्तव्यं जानता सत्यम् अञ्जसा 02,061.069a विद्धो धर्मो ह्य् अधर्मेण सभां यत्र प्रपद्यते 02,061.069c न चास्य शल्यं कृन्तन्ति विद्धास् तत्र सभासदः 02,061.069d*0558_01 पादो गच्छति कर्तारं पादः साक्षिणम् अर्छति 02,061.069d*0558_02 पादः सभासदः सर्वान् पादो राजानम् अर्छति 02,061.070a अर्धं हरति वै श्रेष्ठः पादो भवति कर्तृषु 02,061.070c पादश् चैव सभासत्सु ये न निन्दन्ति निन्दितम् 02,061.071a अनेना भवति श्रेष्ठो मुच्यन्ते च सभासदः 02,061.071c एनो गच्छति कर्तारं निन्दार्हो यत्र निन्द्यते 02,061.072a वितथं तु वदेयुर् ये धर्मं प्रह्लाद पृच्छते 02,061.072c इष्टापूर्तं च ते घ्नन्ति सप्त चैव परावरान् 02,061.073a हृतस्वस्य हि यद् दुःखं हतपुत्रस्य चापि यत् 02,061.073c ऋणिनं प्रति यच् चैव राज्ञा ग्रस्तस्य चापि यत् 02,061.074a स्त्रियाः पत्या विहीनायाः सार्थाद् भ्रष्टस्य चैव यत् 02,061.074b*0559_01 अपुत्रायाश् च यद् दुःखं व्याघ्राघ्रातस्य चैव यत् 02,061.074c adhyƬhÃyÃÓ च यद् दुःखं साक्षिभिर् विहतस्य च 02,061.075a एतानि वै समान्य् आहुर् दुःखानि त्रिदशेश्वराः 02,061.075c तानि सर्वाणि दुःखानि प्राप्नोति वितथं ब्रुवन् 02,061.076a समक्षदर्शनात् साक्ष्यं श्रवणाच् चेति धारणात् 02,061.076c तस्मात् सत्यं ब्रुवन् साक्षी धर्मार्थाभ्यां न हीयते 02,061.077 विदुर उवाच 02,061.077a कश्यपस्य वचः श्रुत्वा प्रह्लादः पुत्रम् अब्रवीत् 02,061.077c श्रेयान् सुधन्वा त्वत्तो वै मत्तः श्रेयांस् तथाङ्गिराः 02,061.078a माता सुधन्वनश् चापि श्रेयसी मातृतस् तव 02,061.078c विरोचन सुधन्वायं प्राणानाम् ईश्वरस् तव 02,061.079 सुधन्वोवाच 02,061.079a पुत्रस्नेहं परित्यज्य यस् त्वं धर्मे प्रतिष्ठितः 02,061.079c अनुजानामि ते पुत्रं जीवत्व् एष शतं समाः 02,061.080 विदुर उवाच 02,061.080a एवं वै परमं धर्मं श्रुत्वा सर्वे सभासदः 02,061.080c यथाप्रश्नं तु कृष्णाया मन्यध्वं तत्र किं परम् 02,061.081 वैशंपायन उवाच 02,061.081a विदुरस्य वचः श्रुत्वा नोचुः किं चन पार्थिवाः 02,061.081c कर्णो दुःशासनं त्व् आह कृष्णां दासीं गृहान् नय 02,061.082a तां वेपमानां savrŬÃæ प्रलपन्तीं स्म पाण्डवान् 02,061.082c दुःशासनः सभामध्ये विचकर्ष तपस्विनीम् 02,062.001 द्रौपद्य् उवाच 02,062.001a पुरस्तात् करणीयं मे न कृतं कार्यम् उत्तरम् 02,062.001c विह्वलास्मि कृतानेन कर्षता बलिना बलात् 02,062.001d*0560_01 तावत् प्रतीक्ष दुःप्रज्ञ दुःशासन नराधम 02,062.002a अभिवादं करोम्य् एषां गुरूणां कुरुसंसदि 02,062.002c न मे स्याद् अपराधो ऽयं यद् इदं न कृतं मया 02,062.003 वैशंपायन उवाच 02,062.003a सा तेन च समुद्धूता दुःखेन च तपस्विनी 02,062.003c पतिता विललापेदं सभायाम् अतथोचिता 02,062.004 द्रौपद्य् उवाच 02,062.004a स्वयंवरे यास्मि नृपैर् दृष्टा रङ्गे समागतैः 02,062.004c न दृष्टपूर्वा चान्यत्र साहम् अद्य सभां गता 02,062.005a यां न वायुर् न चादित्यो दृष्टवन्तौ पुरा गृहे 02,062.005c साहम् अद्य सभामध्ये दृश्यामि कुरुसंसदि 02,062.006a यां न मृष्यन्ति वातेन स्पृश्यमानां पुरा गृहे 02,062.006c स्पृश्यमानां सहन्ते ऽद्य पाण्डवास् तां दुरात्मना 02,062.007a मृष्यन्ते कुरवश् चेमे मन्ये कालस्य पर्ययम् 02,062.007c स्नुषां दुहितरं चैव क्लिश्यमानाम् अनर्हतीम् 02,062.008a किं त्व् अतः कृपणं भूयो यद् अहं स्त्री सती Óubhà 02,062.008c सभामध्यं विगाहे ऽद्य क्व नु धर्मो महीक्षिताम् 02,062.009a धर्म्याः स्त्रियः सभां पूर्वं न नयन्तीति नः श्रुतम् 02,062.009c स नष्टः कौरवेयेषु पूर्वो धर्मः सनातनः 02,062.010a कथं हि भार्या पाण्डूनां पार्षतस्य स्वसा सती 02,062.010c वासुदेवस्य च सखी पार्थिवानां सभाम् इयाम् 02,062.011a ताम् इमां धर्मराजस्य भार्यां सदृशवर्णजाम् 02,062.011c ब्रूत दासीम् अदासीं वा तत् करिष्यामि कौरवाः 02,062.012a अयं हि मां दृढं क्षुद्रः कौरवाणां यशोहरः 02,062.012b*0561_01 नृशंसानुमतो रोषाद् अविज्ञायैव दुर्जनः 02,062.012b*0561_02 गुरूणां संमुखे चापि सतीव्रतपरायणाम् 02,062.012b*0561_03 क्लेशासहां सभामध्ये dh­tarëÂro नयन् नृपः 02,062.012b*0562_01 अनाचारप्रवृत्तो वै पश्यतां धर्मकोविदाः 02,062.012c क्लिश्नाति नाहं तत् सोढुं चिरं शक्ष्यामि कौरवाः 02,062.013a जितां वाप्य् अजितां वापि मन्यध्वं वा यथा नृपाः 02,062.013c तथा प्रत्युक्तम् इच्छामि तत् करिष्यामि कौरवाः 02,062.014 भीष्म उवाच 02,062.014a उक्तवान् अस्मि कल्याणि धर्मस्य तु परां गतिम् 02,062.014c लोके न शक्यते गन्तुम् अपि विप्रैर् महात्मभिः 02,062.015a बलवांस् तु यथा धर्मं लोके पश्यति पूरुषः 02,062.015c स धर्मो धर्मवेलायां भवत्य् अभिहितः परैः 02,062.016a न विवेक्तुं च ते प्रश्नम् एतं शक्नोमि निश्चयात् 02,062.016b*0563_01 अनुमोदनात् पाण्डवस्य सूक्ष्मत्वात् कार्यगौरवात् 02,062.016c सूक्ष्मत्वाद् गहनत्वाच् च कार्यस्यास्य च गौरवात् 02,062.017a नूनम् अन्तः कुलस्यास्य भविता नचिराद् इव 02,062.017c तथा हि कुरवः सर्वे लोभमोहपरायणाः 02,062.018a कुलेषु जाताः कल्याणि व्यसनाभ्याहता भृशम् 02,062.018c धर्म्यान् मार्गान् न च्यवन्ते यथा नस् त्वं वधूः स्थिता 02,062.019a उपपन्नं च päcÃli तवेदं वृत्तम् ईदृशम् 02,062.019c यत् कृच्छ्रम् अपि संप्राप्ता धर्मम् एवान्ववेक्षसे 02,062.020a एते द्रोणादयश् चैव वृद्धा धर्मविदो जनाः 02,062.020c शून्यैः शरीरैस् तिष्ठन्ति गतासव इवानताः 02,062.021a युधिष्ठिरस् तु प्रश्ने ऽस्मिन् प्रमाणम् इति मे मतिः 02,062.021c अजितां वा जितां वापि स्वयं व्याहर्तुम् अर्हति 02,062.022 वैशंपायन उवाच 02,062.022a तथा तु दृष्ट्वा बहु तत् तद् एवं; रोरूयमाणां कुररीम् इवार्ताम् 02,062.022c नोचुर् वचः साध्व् अथ वाप्य् असाधु; महीक्षितो dhÃrtarëÂrasya भीताः 02,062.023a दृष्ट्वा तु तान् पार्थिवपुत्रपौत्रांस्; तूष्णींभूतान् dh­tarëÂrasya पुत्रः 02,062.023c स्मयन्न् इवेदं वचनं babhëe; päcÃlarÃjasya सुतां तदानीम् 02,062.024a तिष्ठत्व् अयं प्रश्न उदारसत्त्वे; भीमे ऽर्जुने सहदेवे तथैव 02,062.024c पत्यौ च ते नकुले याज्ञसेनि; वदन्त्व् एते वचनं त्वत्प्रसूतम् 02,062.025a अनीश्वरं विब्रुवन्त्व् आर्यमध्ये; युधिष्ठिरं तव päcÃli हेतोः 02,062.025c कुर्वन्तु सर्वे चानृतं धर्मराजं; päcÃli त्वं मोक्ष्यसे दासभावात् 02,062.026a धर्मे स्थितो धर्मराजो महात्मा; स्वयं चेदं कथयत्व् इन्द्रकल्पः 02,062.026c ईशो वा ते यद्य् अनीशो ऽथ वैष; वाक्याद् अस्य क्षिप्रम् एकं भजस्व 02,062.027a सर्वे हीमे कौरवेयाः सभायां; दुःखान्तरे वर्तमानास् तवैव 02,062.027c न विब्रुवन्त्य् आर्यसत्त्वा यथावत्; पतींश् च ते समवेक्ष्याल्पभाग्यान् 02,062.028a ततः सभ्याः कुरुराजस्य तत्र; वाक्यं सर्वे प्रशशंसुस् तदोच्चैः 02,062.028c चेलावेधांश् चापि चक्रुर् नदन्तो; हा हेत्य् आसीद् अपि चैवात्र नादः 02,062.028d*0564_01 श्रुत्वा तु तद् वाक्यमनोहरं तद् 02,062.028d*0564_02 धर्षश् चासीत् कौरवाणां सभायाम् 02,062.028e सर्वे चासन् पार्थिवाः प्रीतिमन्तः; कुरुश्रेष्ठं धार्मिकं पूजयन्तः 02,062.028f*0565_01 श्रुत्वा चेदं dhÃrtarëÂrasya चोक्तं 02,062.028f*0565_02 भवत्व् इदं धर्मयुक्तं सदैव 02,062.029a युधिष्ठिरं च ते सर्वे समुदैक्षन्त पार्थिवाः 02,062.029c किं नु वक्ष्यति धर्मज्ञ इति साचीकृताननाः 02,062.030a किं नु वक्ष्यति बीभत्सुर् अजितो युधि पाण्डवः 02,062.030c भीमसेनो यमौ चेति भृशं कौतूहलान्विताः 02,062.031a तस्मिन्न् उपरते शब्दे भीमसेनो ऽब्रवीद् इदम् 02,062.031c प्रगृह्य विपुलं वृत्तं भुजं चन्दनरूषितम् 02,062.032a यद्य् एष गुरुर् अस्माकं धर्मराजो युधिष्ठिरः 02,062.032c न प्रभुः स्यात् कुलस्यास्य न वयं मर्षयेमहि 02,062.033a ईशो नः पुण्यतपसां प्राणानाम् अपि चेश्वरः 02,062.033c मन्यते जितम् आत्मानं यद्य् एष विजिता वयम् 02,062.034a न हि मुच्येत जीवन् मे पदा भूमिम् उपस्पृशन् 02,062.034c मर्त्यधर्मा परामृश्य päcÃlyà मूर्धजान् इमान् 02,062.035a पश्यध्वम् आयतौ वृत्तौ भुजौ मे परिघाव् इव 02,062.035c नैतयोर् अन्तरं प्राप्य मुच्येतापि शतक्रतुः 02,062.036a धर्मपाशसितस् त्व् एवं नाधिगच्छामि संकटम् 02,062.036c गौरवेण निरुद्धश् च निग्रहाद् अर्जुनस्य च 02,062.037a धर्मराजनिसृष्टस् तु सिंहः क्षुद्रमृगान् इव 02,062.037c dhÃrtarëÂrÃn इमान् पापान् निष्पिषेयं तलासिभिः 02,062.037d*0566_01 एवम् उक्त्वा महाबाहुं विस्फुरन्तं मुहुर् मुहुः 02,062.038a तम् उवाच तदा भीष्मो द्रोणो विदुर एव च 02,062.038c क्षम्यताम् एवम् इत्य् एवं सर्वं संभवति त्वयि 02,063.001 कर्ण उवाच 02,063.001a त्रयः किलेमे अधना भवन्ति; दासः शिष्यश् चास्वतन्त्रा च नारी 02,063.001c दासस्य पत्नी त्वं धनम् अस्य भद्रे; हीनेश्वरा दासधनं च दासी 02,063.001d*0567_01 त्रयः किलैते सधनाः सभायां 02,063.001d*0567_02 भीष्मः क्षत्ता कौरवाणां गुरुश् च 02,063.001d*0567_03 ये स्वामिनं दुष्टतमं वदन्ति 02,063.001d*0567_04 vächanti वृद्धिं न च विक्षिपन्ति 02,063.002a प्रविश्य सा नः परिचारैर् भजस्व; तत् ते कार्यं शिष्टम् आवेश्य वेश्म 02,063.002c ईशाः स्म सर्वे तव राजपुत्रि; भवन्ति ते dhÃrtarëÂrà न पार्थाः 02,063.003a अन्यं वृणीष्व पतिम् आशु भामिनि; यस्माद् दास्यं न लभसे देवनेन 02,063.003c अनवद्या वै पतिषु कामवृत्तिर्; नित्यं दास्ये विदितं वै तवास्तु 02,063.004a पराजितो नकुलो भीमसेनो; युधिष्ठिरः सहदेवो ऽर्जुनश् च 02,063.004c दासीभूता प्रविश याज्ञसेनि; पराजितास् ते पतयो न सन्ति 02,063.005a प्रयोजनं चात्मनि किं नु मन्यते; पराक्रमं पौरुषं चेह पार्थः 02,063.005c päcÃlyasya द्रुपदस्यात्मजाम् इमां; सभामध्ये यो ऽतिदेवीद् ग्लहेषु 02,063.006 वैशंपायन उवाच 02,063.006a तद् वै श्रुत्वा भीमसेनो ऽत्यमर्षी; भृशं निशश्वास तदार्तरूपः 02,063.006c राजानुगो धर्मपाशानुबद्धो; दहन्न् इवैनं कोपविरक्तदृष्टिः 02,063.007 भीम उवाच 02,063.007a नाहं कुप्ये सूतपुत्रस्य राजन्न्; एष सत्यं दासधर्मः प्रविष्टः 02,063.007c किं विद्विषो वाद्य मां धारयेयुर्; नादेवीस् त्वं यद्य् अनया नरेन्द्र 02,063.008 वैशंपायन उवाच 02,063.008a राधेयस्य वचः श्रुत्वा राजा दुर्योधनस् तदा 02,063.008c युधिष्ठिरम् उवाचेदं तूष्णींभूतम् अचेतसम् 02,063.009a भीमार्जुनौ यमौ चैव स्थितौ ते नृप शासने 02,063.009c प्रश्नं प्रब्रूहि कृष्णां त्वम् अजितां यदि मन्यसे 02,063.010a एवम् उक्त्वा स कौन्तेयम् अपोह्य वसनं स्वकम् 02,063.010c स्मयन्न् इवैक्षत् päcÃlÅm ऐश्वर्यमदमोहितः 02,063.011a कदलीदण्डसदृशं सर्वलक्षणपूजितम् 02,063.011c गजहस्तप्रतीकाशं वज्रप्रतिमगौरवम् 02,063.012a अभ्युत्स्मयित्वा राधेयं भीमम् आधर्षयन्न् इव 02,063.012c द्रौपद्याः प्रेक्षमाणायाः सव्यम् ऊरुम् अदर्शयत् 02,063.013a वृकोदरस् तद् आलोक्य नेत्रे उत्फाल्य लोहिते 02,063.013c प्रोवाच राजमध्ये तं सभां विश्रावयन्न् इव 02,063.014a पितृभिः सह सालोक्यं मा स्म गच्छेद् वृकोदरः 02,063.014c यद्य् एतम् ऊरुं गदया न भिन्द्यां ते महाहवे 02,063.014d*0568_01 न प्रयास्यामि तांल् लोकान् पुण्यान् पुण्यतमान् अपि 02,063.014d*0568_02 यद्य् अहं मुकुटं चैव मर्दयित्वा पदा च ते 02,063.014d*0568_03 न शिरस् tìayÃmy आजौ तदाग्निं प्रविशाम्य् अहम् 02,063.015a क्रुद्धस्य तस्य स्रोतोभ्यः सर्वेभ्यः पावकार्चिषः 02,063.015c वृक्षस्येव विनिश्चेरुः कोटरेभ्यः प्रदह्यतः 02,063.016 विदुर उवाच 02,063.016a परं भयं पश्यत भीमसेनाद्; बुध्यध्वं राज्ञो वरुणस्येव पाशात् 02,063.016c दैवेरितो नूनम् अयं पुरस्तात्; परो ऽनयो भरतेषूदपादि 02,063.017a अतिद्यूतं कृतम् इदं dhÃrtarëÂrÃ; ये ऽस्यां स्त्रियं विवदध्वं सभायाम् 02,063.017c योगक्षेमो दृश्यते वो महाभयः; पापान् मन्त्रान् कुरवो मन्त्रयन्ति 02,063.018a इमं धर्मं कुरवो जानताशु; दुर्दृष्टे ऽस्मिन् परिषत् संप्रदुष्येत् 02,063.018c इमां चेत् पूर्वं कितवो ऽग्लहीष्यद्; ईशो ऽभविष्यद् अपराजितात्मा 02,063.019a स्वप्ने यथैतद् धि धनं जितं स्यात्; तद् एवं मन्ये यस्य दीव्यत्य् अनीशः 02,063.019c गान्धारिपुत्रस्य वचो निशम्य; धर्माद् अस्मात् कुरवो मापयात 02,063.020 दुर्योधन उवाच 02,063.020a भीमस्य वाक्ये तद्वद् एवार्जुनस्य; स्थितो ऽहं वै यमयोश् चैवम् एव 02,063.020c युधिष्ठिरं चेत् प्रवदन्त्य् अनीशम्; अथो दास्यान् मोक्ष्यसे याज्ञसेनि 02,063.021 अर्जुन उवाच 02,063.021a ईशो राजा पूर्वम् आसीद् ग्लहे नः; कुन्तीपुत्रो धर्मराजो महात्मा 02,063.021c ईशस् त्व् अयं कस्य पराजितात्मा; तज् जानीध्वं कुरवः सर्व एव 02,063.021d@038_0000 कर्णः 02,063.021d@038_0001 दुःशासन निबोधेदं वचनं मे prabhëitam 02,063.021d@038_0002 किम् अनेन चिरं वीर नयस्व द्रुपदात्मजाम् 02,063.021d@038_0003 दासीभावेन भुङ्क्ष्व त्वं यथेष्टं कुरु मानद 02,063.021d@038_0003 वैशंपायनः 02,063.021d@038_0004 ततो गान्धारराजस्य पुत्रः शकुनिर् अब्रवीत् 02,063.021d@038_0005 साधु कर्ण महाबाहो यथेष्टं क्रियताम् इति 02,063.021d@038_0006 ततो दुःशासनस् तूर्णं द्रुपदस्य सुतां बलात् 02,063.021d@038_0007 प्रवेशयितुम् आरब्धः स चाकर्षद् दुरात्मवान् 02,063.021d@038_0008 ततो विक्रोशती वेगात् päcÃlÅ देववर्णिनी 02,063.021d@038_0009 परित्रायस्व मां भीष्म द्रोण द्रौणे तथा कृप 02,063.021d@038_0010 परित्रायस्व विदुर धर्मिष्ठो धर्मवत्सल 02,063.021d@038_0011 dh­tarëÂra महाराज परित्रायस्व वै स्नुषाम् 02,063.021d@038_0012 गान्धारि त्वं महाभागे सर्वज्ञे सर्वदर्शिनि 02,063.021d@038_0013 परित्रायस्व मां देवि सुयोधनभयार्दिताम् 02,063.021d@038_0014 त्वम् आर्ये वीरजननि किं मां पश्यसि यादवि 02,063.021d@038_0015 क्लिश्यमानाम् अनार्यैर् मां न त्रायसि स्वकां वधूम् 02,063.021d@038_0016 इति लालप्यमानां मां न कश् चित् किं चिद् अब्रवीत् 02,063.021d@038_0017 हा हतास्मि सुमन्दात्मा दुर्योधनवशं गता 02,063.021d@038_0018 न वा पाण्डुर् नरपतिर् न धर्मो न च devarà02,063.021d@038_0019 न वायुर् नाश्विनौ वापि परित्रायन्ति वै स्नुषाम् 02,063.021d@038_0020 विदुरः 02,063.021d@038_0020 धिक् कष्टं यद् अहं जीवे मन्दभाग्या पतिव्रता 02,063.021d@038_0021 शृणोमि वाक्यं तव राजपुत्रि 02,063.021d@038_0022 नेमे पार्थाः किं चिद् अपि ब्रुवन्ति 02,063.021d@038_0023 सा त्वं प्रियार्थं शृणु वाक्यम् एतद् 02,063.021d@038_0024 यद् उच्यते पापमतिः कृतघ्नः 02,063.021d@038_0025 सुयोधनः सानुचरः सुदुष्टः 02,063.021d@038_0026 सहैव राजा विकृतः सूनुना च 02,063.021d@038_0027 यद्य् एव वाक्यं महद् उच्यमानं 02,063.021d@038_0028 न श्रोष्यते पापमतिः सुदुष्टः 02,063.021d@038_0029 इत्य् एवम् उक्त्वा द्रुपदस्य पुत्रीं 02,063.021d@038_0030 विदुरः 02,063.021d@038_0030 क्षत्ताब्रवीद् dh­tarëÂrasya पुत्रम् 02,063.021d@038_0031 मा क्लिश्यतां वै द्रुपदस्य पुत्री 02,063.021d@038_0032 वैशंपायनः 02,063.021d@038_0032 मा त्वं चारीन् द्रक्ष्यसि राजपुत्र 02,063.021d@038_0033 विदुरः 02,063.021d@038_0033 तम् एवम् उक्त्वा प्रथमं dh­tarëÂram उवाच ह 02,063.021d@038_0034 यद्य् एवं त्वं महाराज संक्लेशयसि द्रौपदीम् 02,063.021d@038_0035 अचिरेणैव कालेन पुत्रस् ते सह मन्त्रिभिः 02,063.021d@038_0036 गमिष्यति क्षयं पापः पाण्डवाप्रियकारकः 02,063.021d@038_0037 भीमार्जुनाभ्यां क्रुद्धाभ्यां माद्रीपुत्रद्वयेन च 02,063.021d@038_0038 तस्मान् निवारय सुतं मा विनाशं विचिन्तय 02,063.021d@038_0038 वैशंपायनः 02,063.021d@038_0039 एतच् छ्रुत्वा मन्दबुद्धिर् नोत्तरं किं चिद् अब्रवीत् 02,063.021d@038_0040 ततो दुर्योधनस् तत्र दैवमोहबलात्कृतः 02,063.021d@038_0041 अचिन्त्य क्षत्तुर् वचनं हर्षेणायतलोचनः 02,063.021d@038_0042 ऊरू दर्शयते पापो द्रौपद्या वै मुहुर् मुहुः 02,063.021d@038_0043 ऊरौ संदृश्यमाने तु निरीक्ष्य तु सुयोधनम् 02,063.021d@038_0044 वृकोदरस् तदालोक्य नेत्रे उत्पाद्य लोहिते 02,063.021d@038_0045 एतत् समीक्ष्यात्मनि चावमानं 02,063.021d@038_0046 नियम्य मन्युं बलवान् स मानी 02,063.021d@038_0047 राजानुजः संसदि कौरवाणां 02,063.021d@038_0048 विनिष्क्रमन् वाक्यम् उवाच भीमः 02,063.021d@038_0049 अहं दुर्योधनं हन्ता कर्णं हन्ता धनंजयः 02,063.021d@038_0050 शकुनिं त्व् अक्षकितवं सहदेवो हनिष्यति 02,063.021d@038_0051 इदं च भूयो वक्ष्यामि सभामध्ये बृहद् वचः 02,063.021d@038_0052 सत्यं देवाः करिष्यन्ति यदा युद्धं भविष्यति 02,063.021d@038_0053 सुयोधनम् इमं पापं हन्तास्मि गदया युधि 02,063.021d@038_0054 शिरः पादेन चास्याहम् अधितिष्ठामि भूतले 02,063.021d@038_0055 वक्षः शूरस्य निर्भिद्य पुरुषस्य दुरात्मनः 02,063.021d@038_0056 अर्जुनः 02,063.021d@038_0056 दुःशासनस्य रुधिरं पातास्मि m­garì इव 02,063.021d@038_0057 भीमसेन न ते सन्ति येषां वैरं त्वया सह 02,063.021d@038_0058 मन्दा गृहेषु सुखिनो न बुध्यन्ते महद् भयम् 02,063.021d@038_0059 न च वाचा व्यवसितं भीम विज्ञायते सताम् 02,063.021d@038_0060 यदि स्थास्यन्ति संग्रामे क्षत्रधर्मेण वै सह 02,063.021d@038_0061 दुर्योधनस्य कर्णस्य शकुनेश् च दुरात्मनः 02,063.021d@038_0062 दुःशासनचतुर्थानां भूमिः पास्यति शोणितम् 02,063.021d@038_0063 असूनृतानां शत्रूणां प्रहृष्टानां दुरात्मनाम् 02,063.021d@038_0064 भीमसेन नियोगात् ते हन्ताहं कर्णम् Ãhave 02,063.021d@038_0065 कर्णं कर्णानुगांश् चैव रणे हन्तास्मि पत्रिभिः 02,063.021d@038_0066 ये चान्ये प्रतियोत्स्यन्ति बुद्धिमोहेन मां नृपाः 02,063.021d@038_0067 तान् स्म sarvä शितैर् बाणैर् नेतास्मि यमसादनम् 02,063.021d@038_0068 चलेद् धि हिमवान् स्थानान् निष्प्रभः स्याद् दिवाकरः 02,063.021d@038_0069 वैशंपायनः 02,063.021d@038_0069 शैत्यं सोमात् प्रणश्येत मत्सत्यं विचलेद् यदि 02,063.021d@038_0070 इत्य् उक्तवति पार्थे तु श्रीमान् माद्रवतीसुतः 02,063.021d@038_0071 प्रगृह्य विपुलं बाहुं सहदेवः प्रतापवान् 02,063.021d@038_0072 सौबलस्य वधप्रेप्सुर् इदं वचनम् अब्रवीत् 02,063.021d@038_0073 क्रोधसंरक्तनयनो निःश्वसन्न् इव पन्नगः 02,063.021d@038_0073 सहदेवः 02,063.021d@038_0074 अक्षान् यान् मन्यसे mƬha गान्धाराणां यशोहर 02,063.021d@038_0075 नैते ऽक्षा निशिता बाणा ये त्वया समरे धृताः 02,063.021d@038_0076 यथा चैवोक्तवान् आर्यस् त्वाम् उद्दिश्य सबान्धवम् 02,063.021d@038_0077 कर्ताहं कर्मणस् तस्य कुरु कार्याणि सर्वशः 02,063.021d@038_0078 वैशंपायनः 02,063.021d@038_0078 यदि स्थास्यसि संग्रामे क्षत्रधर्मेण सौबल 02,063.021d@038_0079 सहदेववचः श्रुत्वा नकुलो ऽपि विशां पते 02,063.021d@038_0080 नकुलः 02,063.021d@038_0080 दर्शनीयतमो नॄणाम् इदं वचनम् अब्रवीत् 02,063.021d@038_0081 सुतेयं यज्ञसेनस्य द्यूते ऽस्मिन् dh­tarëÂrajai÷ 02,063.021d@038_0082 यैर् वाचः श्राविता कृष्णा स्थितैर् दुर्योधनप्रियैः 02,063.021d@038_0083 dhÃrtarëÂrÃn सुदुर्वृत्तान् मुमूर्षून् कालचोदितान् 02,063.021d@038_0084 दर्शयिष्यामि भूयिष्ठम् अहं वैवस्वतक्षयम् 02,063.021d@038_0085 उलूकं च दुरात्मानं सौबलस्य सुतं प्रियम् 02,063.021d@038_0086 हन्ताहम् अस्मि समरे मम शत्रुं नराधमम् 02,063.021d@038_0087 निदेशाद् धर्मराजस्य द्रौपद्याः पदवीं चरन् 02,063.021d@038_0088 द्रौपदी 02,063.021d@038_0088 nirdhÃrtarëÂrÃæ पृथिवीं कर्तास्मि नचिराद् इव 02,063.021d@038_0089 यस्माच् चोरुं दर्शयसे यस्माच् चोरुं निरीक्षसे 02,063.021d@038_0090 तस्मात् तवाप्य् अधर्मिष्ठ ऊरौ मृत्युर् भविष्यति 02,063.021d@038_0091 यस्माच् चैवं क्लेशयति भ्राता ते मां दुरात्मवान् 02,063.021d@038_0092 तस्माद् रुधिरम् एवास्य पास्यते वै वृकोदरः 02,063.021d@038_0093 इमं च पापिष्ठमतिं कर्णं ससुतबान्धवम् 02,063.021d@038_0094 सामात्यं सपरीवारं हनिष्यति धनंजयः 02,063.021d@038_0095 क्षुद्रधर्मं नैकृतिकं शकुनिं पापचेतसम् 02,063.021d@038_0096 वैशंपायनः 02,063.021d@038_0096 सहदेवो रणे क्रुद्धो हनिष्यति सबान्धवम् 02,063.021d@038_0097 इत्य् एवम् आह वचनं द्रौपदी धर्मदर्शिनी 02,063.021d@038_0098 ततो ऽन्तरिक्षात् सुमहत् पुष्पवर्षम् अवापतत् 02,063.021d@038_0099 मूर्ध्न्य् अदृश्यत päcÃlyÃ÷ साधुशब्दश् च सर्वशः 02,063.021d@038_0100 ततो ऽर्जुनो वचः श्रुत्वा प्रतिज्ञां कुरुते दृढम् 02,063.021d@038_0101 कर्णं हन्तास्मि समरे सपुत्रं सहबान्धवम् 02,063.021d@038_0102 यस्याश्रयात् स्वयं पापो dhÃrtarëÂra÷ प्रगर्जति 02,063.021d@038_0103 तं समूलं हनिष्यामि सूतं तं बलशालिनम् 02,063.021d@038_0104 ये चापरे च योत्स्यन्ति dhÃrtarëÂrÃ÷ सराजकाः 02,063.021d@038_0105 तान् सर्वान् निहनिष्यामि सत्येनायुधम् आलभे 02,063.021d@038_0106 अद्यैवाहं हनिष्यामि सर्वान् एतान् सभासदः 02,063.021d@038_0107 अतीव मन्युर् भवति दृष्ट्वेमां द्रुपदात्मजाम् 02,063.021d@038_0108 किं न्व् अहं वै करिष्यामि यद् राजा सततं घृणी 02,063.021d@038_0109 अथ वाहं मुहूर्तेन कृत्स्नं नृपतिमण्डलम् 02,063.021d@038_0110 शरैर् नयिष्ये सदनं यमस्यामित्रकर्शिनः 02,063.021d@038_0110 वैशंपायनः 02,063.021d@038_0111 तेषां तु वचनं श्रुत्वा nocus tatra सभासदः 02,063.021d@038_0112 अर्जुनस्य भयाद् राजन्न् अभून् निःशब्दम् अत्र वै 02,063.021d@038_0113 द्रौपद्या वचनं श्रुत्वा चुकोपाथ धनंजयः 02,063.021d@038_0114 स तथा क्रोधताम्राक्ष इदं वचनम् अब्रवीत् 02,063.021d@038_0115 अयं तु मा वारयते धर्मराजो युधिष्ठिरः 02,063.021d@038_0116 इत्य् उक्त्वा क्रोधताम्राक्षो धनुर् आदाय वीर्यवान् 02,063.021d@038_0117 सव्यसाची समुत्पत्य tä शत्रून् समुदैक्षत 02,063.021d@038_0118 उद्यन्तं फल्गुनं तत्र ददृशुः सर्वपार्थिवाः 02,063.021d@038_0119 युगान्ते सर्वलोकांस् तु दहन्तम् इव पावकम् 02,063.021d@038_0120 वीक्षमाणं धनुष्पाणिं निःश्वसन्तं मुहुर् मुहुः 02,063.021d@038_0121 हन्तुकामं पशून् क्रुद्धं रुद्रं दक्षक्रतौ यथा 02,063.021d@038_0122 तथाभूतं नृपा दृष्ट्वा विषेदुस् त्रस्तमानसाः 02,063.021d@038_0123 धनंजयस्य वीर्यज्ञा निराशा जीविते तदा 02,063.021d@038_0124 मृतभूताभवन् सर्वे नेत्रैर् अनिमिषैर् इव 02,063.021d@038_0125 अर्जुनं धर्मपुत्रं च समुदैक्षन्त पार्थिवाः 02,063.021d@038_0126 क्रुद्धं तदार्जुनं दृष्ट्वा पृथिवी च चचाल ह 02,063.021d@038_0127 खेचराणि च भूतानि वित्रेसुर् वै भयार्दिताः 02,063.021d@038_0128 नादित्यो विरराजाथ नापि वाति च मारुतः 02,063.021d@038_0129 न चन्द्रो न च नक्षत्रं द्यौर् दिशो न व्यभाव्यत 02,063.021d@038_0130 सर्वम् आविद्धम् अभवज् जगत् स्थावरजङ्गमम् 02,063.021d@038_0131 उत्पतन् स बभौ पार्थो दिवाकर इवाम्बरे 02,063.021d@038_0132 पार्थं दृष्ट्वान्तरे क्रुद्धं कालान्तकयमोपमम् 02,063.021d@038_0133 भीमसेनो मुदा युक्तो युद्धायैव मनो दधे 02,063.021d@038_0134 päcÃlÅ च ददर्शाथ सुसंक्रुद्धं धनंजयम् 02,063.021d@038_0135 हन्तुकामं रिपून् सर्वान् सुपर्णम् इव पन्नगान् 02,063.021d@038_0136 दुष्प्रेक्षः सो ऽभवत् क्रुद्धो युगान्ताग्निर् इव ज्वलन् 02,063.021d@038_0137 तं दृष्ट्वा तेजसाविष्टं विव्यथुः पुरवासिनः 02,063.021d@038_0138 उत्पतन्तं तु वेगेन ततो दृष्ट्वा धनंजयम् 02,063.021d@038_0139 जग्राह स ततो राजा पुरुहूतो यथा हरिम् 02,063.021d@038_0140 युधिष्ठिरः 02,063.021d@038_0140 उवाच स घृणी ज्येष्ठो धर्मराजो युधिष्ठिरः 02,063.021d@038_0141 मा पार्थ साहसं कार्षीर् मा विनाशं गमेर् यशः 02,063.021d@038_0142 अहम् एतं पापमतिं सूतं दग्धुं समुत्सहे 02,063.021d@038_0143 किं त्व् अस्य चरणौ दृष्ट्वा क्रोधो नाशम् उपैति मे 02,063.021d@038_0144 वैशंपायनः 02,063.021d@038_0144 त्वम् इमं जगतो ऽर्थे वै कोपं संयच्छ पाण्डव 02,063.021d@038_0145 एवम् उक्तस् तदा राज्ञा पाण्डवो ऽथ धनंजयः 02,063.021d@038_0146 क्रोधं संशमयन् पार्थो dhÃrtarëÂraæ प्रति स्थितः 02,063.021d@038_0147 तस्मिन् वीरे प्रशान्ते तु पाण्डवे फल्गुने ततः 02,063.021d@038_0148 सर्वं प्रहृष्टम् अभवज् जगत् स्थावरजङ्गमम् 02,063.021d@038_0149 वारितं च ततो दृष्ट्वा भ्रात्रा पार्थं वृकोदरः 02,063.021d@038_0150 बभूव विमना राजन्न् अभून् निःशब्दम् अत्र वै 02,063.022 वैशंपायन उवाच 02,063.022a ततो राज्ञो dh­tarëÂrasya गेहे; गोमायुर् उच्चैर् व्याहरद् अग्निहोत्रे 02,063.022c तं रासभाः pratyabhëanta राजन्; समन्ततः पक्षिणश् चैव रौद्राः 02,063.023a तं च शब्दं विदुरस् तत्त्ववेदी; शुश्राव घोरं सुबलात्मजा च 02,063.023c भीष्मद्रोणौ गौतमश् चापि विद्वान्; स्वस्ति स्वस्तीत्य् अपि चैवाहुर् उच्चैः 02,063.024a ततो गान्धारी विदुरश् चैव विद्वांस्; तम् उत्पातं घोरम् आलक्ष्य राज्ञे 02,063.024c निवेदयाम् आसतुर् आर्तवत् तदा; ततो राजा वाक्यम् इदं babhëe 02,063.025a हतो ऽसि दुर्योधन मन्दबुद्धे; यस् त्वं सभायां कुरुपुंगवानाम् 02,063.025c स्त्रियं samÃbhëasi दुर्विनीत; विशेषतो द्रौपदीं धर्मपत्नीम् 02,063.026a एवम् उक्त्वा dh­tarëÂro मनीषी; हितान्वेषी बान्धवानाम् अपायात् 02,063.026c कृष्णां päcÃlÅm अब्रवीत् सान्त्वपूर्वं; विमृश्यैतत् प्रज्ञया तत्त्वबुद्धिः 02,063.027 dh­tarëÂra उवाच 02,063.027a वरं वृणीष्व päcÃli मत्तो यद् अभिकाङ्क्षसि 02,063.027c वधूनां हि विशिष्टा मे त्वं धर्मपरमा सती 02,063.028 द्रौपद्य् उवाच 02,063.028a ददासि चेद् वरं मह्यं वृणोमि भरतर्षभ 02,063.028c सर्वधर्मानुगः श्रीमान् अदासो ऽस्तु युधिष्ठिरः 02,063.028d*0569_00 dh­tarëÂra÷ 02,063.028d*0569_01 एवम् अस्तु तवाभीष्टम् अदासो ऽस्तु युधिष्ठिरः 02,063.028d*0569_02 पुनर् अन्यं वरं पुत्रि वृणीष्व त्वं पतिव्रते 02,063.029a मनस्विनम् अजानन्तो मा वै ब्रूयुः कुमारकाः 02,063.029c एष वै दासपुत्रेति प्रतिविन्ध्यं तम् आगतम् 02,063.030a राजपुत्रः पुरा भूत्वा यथा नान्यः पुमान् क्व चित् 02,063.030c लालितो दासपुत्रत्वं पश्यन् नश्येद् धि भारत 02,063.031 dh­tarëÂra उवाच 02,063.031*0570_01 एवं भवतु कल्याणि यथा त्वम् abhibhëase 02,063.031a द्वितीयं ते वरं भद्रे ददामि वरयस्व माम् 02,063.031c मनो हि मे वितरति नैकं त्वं वरम् अर्हसि 02,063.032 द्रौपद्य् उवाच 02,063.032a सरथौ सधनुष्कौ च भीमसेनधनंजयौ 02,063.032c नकुलं सहदेवं च द्वितीयं वरये वरम् 02,063.033 dh­tarëÂra उवाच 02,063.033*0571_01 तथास्तु ते महाभागे यथा त्वं नन्दिनीच्छसि 02,063.033a तृतीयं वरयास्मत्तो नासि द्वाभ्यां सुसत्कृता 02,063.033c त्वं हि सर्वस्नुषाणां मे श्रेयसी धर्मचारिणी 02,063.033d*0572_01 क्षमस्वाद्याश्रुपातेन शून्यं भवति वै गृहम् 02,063.034 द्रौपद्य् उवाच 02,063.034a लोभो धर्मस्य नाशाय भगवन् नाहम् उत्सहे 02,063.034c अनर्हा वरम् आदातुं तृतीयं राजसत्तम 02,063.035a एकम् आहुर् वैश्यवरं द्वौ तु क्षत्रस्त्रिया वरौ 02,063.035c त्रयस् तु राज्ञो राजेन्द्र ब्राह्मणस्य शतं वराः 02,063.036a पापीयांस इमे भूत्वा संतीर्णाः पतयो मम 02,063.036c वेत्स्यन्ति चैव भद्राणि राजन् पुण्येन कर्मणा 02,064.001 कर्ण उवाच 02,064.001a या नः श्रुता मनुष्येषु स्त्रियो रूपेण संमताः 02,064.001c तासाम् एतादृशं कर्म न कस्यां चन शुश्रुमः 02,064.002a क्रोधाविष्टेषु पार्थेषु dhÃrtarëÂre«u चाप्य् अति 02,064.002c द्रौपदी पाण्डुपुत्राणां कृष्णा शान्तिर् इहाभवत् 02,064.003a अप्लवे ऽम्भसि मग्नानाम् अप्रतिष्ठे निमज्जताम् 02,064.003c päcÃlÅ पाण्डुपुत्राणां नौर् एषा पारगाभवत् 02,064.004 वैशंपायन उवाच 02,064.004a तद् वै श्रुत्वा भीमसेनः कुरुमध्ये ऽत्यमर्षणः 02,064.004c स्त्री गतिः पाण्डुपुत्राणाम् इत्य् उवाच सुदुर्मनाः 02,064.005a त्रीणि ज्योतींषि पुरुष इति वै देवलो ऽब्रवीत् 02,064.005b*0573_01 युद्धे ऽपराङ्मुखत्वं च आहूतस्यानिवर्तनम् 02,064.005b*0573_02 दाराणां रक्षणं चैव इति तज् ज्योतिषां त्रयम् 02,064.005c अपत्यं कर्म विद्या च यतः सृष्टाः प्रजास् ततः 02,064.006a अमेध्ये वै गतप्राणे शून्ये ज्ञातिभिर् उज्झिते 02,064.006c देहे त्रितयम् एवैतत् पुरुषस्योपजायते 02,064.007a तन् नो ज्योतिर् अभिहतं दाराणाम् अभिमर्शनात् 02,064.007c धनंजय कथं स्वित् स्याद् अपत्यम् अभिमृष्टजम् 02,064.008 अर्जुन उवाच 02,064.008a न चैवोक्ता न चानुक्ता हीनतः परुषा गिरः 02,064.008c भारताः प्रतिजल्पन्ति सदा तूत्तमपूरुषाः 02,064.009a स्मरन्ति सुकृतान्य् एव न वैराणि कृतानि च 02,064.009c सन्तः प्रतिविजानन्तो लब्ध्वा प्रत्ययम् आत्मनः 02,064.009d*0574_01 पुनर् युधिष्ठिरं भीमः क्रुद्धो वचनम् अब्रवीत् 02,064.009d*0574_02 अनुजानीहि मां राजन् निग्रहाय दुरात्मनाम् 02,064.010 भीम उवाच 02,064.010a इहैवैतांस् तुरा सर्वान् हन्मि शत्रून् समागतान् 02,064.010c अथ निष्क्रम्य राजेन्द्र समूलान् कृन्धि भारत 02,064.011a किं नो विवदितेनेह किं नः क्लेशेन भारत 02,064.011c अद्यैवैतान् निहन्मीह प्रशाधि वसुधाम् इमाम् 02,064.012 वैशंपायन उवाच 02,064.012a इत्य् उक्त्वा भीमसेनस् तु कनिष्ठैर् भ्रातृभिर् वृतः 02,064.012c मृगमध्ये यथा सिंहो मुहुः परिघम् ऐक्षत 02,064.013a सान्त्व्यमानो वीज्यमानः पार्थेनाक्लिष्टकर्मणा 02,064.013c स्विद्यते च महाबाहुर् अन्तर्दाहेन वीर्यवान् 02,064.014a क्रुद्धस्य तस्य स्रोतोभ्यः कर्णादिभ्यो नराधिप 02,064.014c सधूमः सस्फुलिङ्गार्चिः पावकः समजायत 02,064.015a भ्रुकुटीपुटदुष्प्रेक्ष्यम् अभवत् तस्य तन् मुखम् 02,064.015c युगान्तकाले संप्राप्ते कृतान्तस्येव रूपिणः 02,064.016a युधिष्ठिरस् तम् आवार्य बाहुना बाहुशालिनम् 02,064.016c मैवम् इत्य् अब्रवीच् चैनं जोषम् आस्स्वेति भारत 02,064.017a निवार्य तं महाबाहुं कोपसंरक्तलोचनम् 02,064.017c पितरं समुपातिष्ठद् dh­tarëÂraæ k­täjali÷ 02,065.001 युधिष्ठिर उवाच 02,065.001a राजन् किं करवामस् ते प्रशाध्य् अस्मांस् त्वम् ईश्वरः 02,065.001c नित्यं हि स्थातुम् इच्छामस् तव भारत शासने 02,065.002 dh­tarëÂra उवाच 02,065.002a अजातशत्रो भद्रं ते अरिष्टं स्वस्ति गच्छत 02,065.002c अनुज्ञाताः सहधनाः स्वराज्यम् अनुशासत 02,065.003a इदं त्व् एवावबोद्धव्यं वृद्धस्य मम शासनम् 02,065.003c धिया निगदितं कृत्स्नं पथ्यं निःश्रेयसं परम् 02,065.004a वेत्थ त्वं तात धर्माणां गतिं सूक्ष्मां युधिष्ठिर 02,065.004c विनीतो ऽसि महाप्राज्ञ वृद्धानां पर्युपासिता 02,065.005a यतो बुद्धिस् ततः शान्तिः प्रशमं गच्छ भारत 02,065.005c नादारौ क्रमते शस्त्रं दारौ शस्त्रं निपात्यते 02,065.006a न वैराण्य् अभिजानन्ति गुणान् पश्यन्ति नागुणान् 02,065.006c विरोधं नाधिगच्छन्ति ये त उत्तमपूरुषाः 02,065.006d*0575_01 सन्तः परार्थं कुर्वाणा नावेक्षन्ते प्रतिक्रियाम् 02,065.007a संवादे परुषाण्य् आहुर् युधिष्ठिर नराधमाः 02,065.007c प्रत्याहुर् मध्यमास् त्व् एतान् उक्ताः परुषम् उत्तरम् 02,065.008a नैवोक्ता नैव चानुक्ता अहिताः परुषा गिरः 02,065.008c प्रतिजल्पन्ति वै धीराः सदा उत्तमपूरुषाः 02,065.009a स्मरन्ति सुकृतान्य् एव न वैराणि कृतान्य् अपि 02,065.009c सन्तः प्रतिविजानन्तो लब्ध्वा प्रत्ययम् आत्मनः 02,065.009d*0576_01 असंभिन्नार्थमर्यादाः साधवः प्रियदर्शनाः 02,065.010a तथाचरितम् आर्येण त्वयास्मिन् सत्समागमे 02,065.010c दुर्योधनस्य पारुष्यं तत् तात हृदि मा कृथाः 02,065.011a मातरं चैव गान्धारीं मां च त्वद्गुणकाङ्क्षिणम् 02,065.011c उपस्थितं वृद्धम् अन्धं पितरं पश्य भारत 02,065.012a प्रेक्षापूर्वं मया द्यूतम् इदम् आसीद् उपेक्षितम् 02,065.012c मित्राणि द्रष्टुकामेन पुत्राणां च बलाबलम् 02,065.013a अशोच्याः कुरवो राजन् येषां त्वम् अनुशासिता 02,065.013c मन्त्री च विदुरो धीमान् सर्वशास्त्रविशारदः 02,065.014a त्वयि धर्मो ऽर्जुने वीर्यं भीमसेने पराक्रमः 02,065.014c श्रद्धा च गुरुशुश्रूषा यमयोः पुरुषाग्र्ययोः 02,065.015a अजातशत्रो भद्रं ते खाण्डवप्रस्थम् ÃviÓa 02,065.015c भ्रातृभिस् ते ऽस्तु सौभ्रात्रं धर्मे ते धीयतां मनः 02,065.016 वैशंपायन उवाच 02,065.016a इत्य् उक्तो भरतश्रेष्ठो धर्मराजो युधिष्ठिरः 02,065.016c कृत्वार्यसमयं सर्वं प्रतस्थे भ्रातृभिः सह 02,065.017a ते रथान् मेघसंकाशान् आस्थाय सह कृष्णया 02,065.017c प्रययुर् हृष्टमनस इन्द्रप्रस्थं पुरोत्तमम् 02,066.001 जनमेजय उवाच 02,066.001a अनुज्ञातांस् तान् विदित्वा सरत्नधनसंचयान् 02,066.001c पाण्डवान् dhÃrtarëÂrÃïÃæ कथम् आसीन् मनस् तदा 02,066.002 वैशंपायन उवाच 02,066.002a अनुज्ञातांस् तान् विदित्वा dh­tarëÂreïa धीमता 02,066.002c राजन् दुःशासनः क्षिप्रं जगाम भ्रातरं प्रति 02,066.003a दुर्योधनं समासाद्य सामात्यं भरतर्षभ 02,066.003c दुःखार्तो भरतश्रेष्ठ इदं वचनम् अब्रवीत् 02,066.004a दुःखेनैतत् समानीतं स्थविरो नाशयत्य् असौ 02,066.004b*0577_01 निष्क्रान्ताः पाण्डवा राजन् सहवाहधनानुगाः 02,066.004b*0577_02 सधनुष्काः सतूणीरास् तद् बुध्यध्वं महारथाः 02,066.004c शत्रुसाद् गमयद् द्रव्यं तद् बुध्यध्वं महारथाः 02,066.005a अथ दुर्योधनः कर्णः शकुनिश् चापि सौबलः 02,066.005c मिथः संगम्य सहिताः पाण्डवान् प्रति मानिनः 02,066.006a वैचित्रवीर्यं राजानं dh­tarëÂraæ मनीषिणम् 02,066.006c अभिगम्य त्वरायुक्ताः श्लक्ष्णं वचनम् अब्रुवन् 02,066.007 दुर्योधन उवाच 02,066.007a न त्वयेदं श्रुतं राजन् यज् जगाद बृहस्पतिः 02,066.007c शक्रस्य नीतिं प्रवदन् विद्वान् देवपुरोहितः 02,066.008a सर्वोपायैर् निहन्तव्याः शत्रवः शत्रुकर्षण 02,066.008c पुरा युद्धाद् बलाद् वापि प्रकुर्वन्ति तवाहितम् 02,066.009a ते वयं पाण्डवधनैः सर्वान् संपूज्य पार्थिवान् 02,066.009c यदि तान् योधयिष्यामः किं वा नः परिहास्यति 02,066.010a अहीन् आशीविषान् क्रुद्धान् दंशाय समुपस्थितान् 02,066.010c कृत्वा कण्ठे च पृष्ठे च कः समुत्स्रष्टुम् अर्हति 02,066.011a आत्तशस्त्रा रथगताः कुपितास् तात पाण्डवाः 02,066.011c निःशेषं नः करिष्यन्ति क्रुद्धा ह्य् आशीविषा यथा 02,066.012a संनद्धो ह्य् अर्जुनो याति विवृत्य परमेषुधी 02,066.012b*0578_01 गाण्डीवं गृह्य संक्रुद्धः पार्थः शस्त्रभृतां वरः 02,066.012b*0578_02 अचिरेणैव कालेन निःशेषं नः करिष्यति 02,066.012b*0578_03 न पश्यामि रणे क्रुद्धं बीभत्सुं विनिवर्तितुम् 02,066.012c गाण्डीवं मुहुर् आदत्ते निःश्वसंश् च निरीक्षते 02,066.012d@039_0001 अचिरेणैव कालेन निःशेषं नः करिष्यति 02,066.012d@039_0002 न पश्यामि रणे क्रुद्धं बीभत्सुं प्रतिवारणम् 02,066.012d@039_0003 भीष्मद्रोणौ च कर्णश् च द्रौणिश् च रथिनां वरः 02,066.012d@039_0004 कृपश् च वृषसेनश् च विकर्णश् च जयद्रथः 02,066.012d@039_0005 बाह्लीकः सोमदत्तश् च भूरिर् भूरिश्रवाः Óala÷ 02,066.012d@039_0006 शकुनिः ससुतश् चैव नृपाश् चान्ये च कौरवाः 02,066.012d@039_0007 एते सर्वे रणे यत्ताः पार्थं सोढुं न शक्नुवन् 02,066.012d@039_0008 अर्जुनेन समो वीर्ये नास्ति लोके धनुर्धरः 02,066.012d@039_0009 dh­tarëÂra÷ 02,066.012d@039_0009 यो ऽर्जुनेनार्जुनस् तुल्यो द्विबाहुर् बहुबाहुना 02,066.012d@039_0010 कस् त्वयोक्तः पुमान् वीरो बीभत्सुसमविक्रमः 02,066.012d@039_0011 दुर्योधनः 02,066.012d@039_0011 तं मे ब्रूहि महावीर्यं श्रोतुम् इच्छामि पुत्रक 02,066.012d@039_0012 कार्तवीर्यार्जुनो नाम राजा बाहुसहस्रवान् 02,066.012d@039_0013 हेहयाधिपतिर् वीरः päcadaÓya÷ पितामहात् 02,066.012d@039_0013 dh­tarëÂra÷ 02,066.012d@039_0014 गान्धारीपुत्र सर्वांस् तान् कार्तवीर्यपितामहान् 02,066.012d@039_0015 दुर्योधनः 02,066.012d@039_0015 आनुपूर्व्याच् च मे शंस ततस् तं पार्थिवं तथा 02,066.012d@039_0016 कार्तवीर्यस्य चरितं शृणु राजन् महात्मनः 02,066.012d@039_0017 अव्यक्तप्रभवो ब्रह्मा सर्वलोकपितामहः 02,066.012d@039_0018 ब्रह्मणो ऽत्रिः सुतो विद्वान् अत्रेः पुत्रो निशाकरः 02,066.012d@039_0019 सोमस्य तु बुधः पुत्रो बुधस्य तु पुरूरवाः 02,066.012d@039_0020 तस्याप्य् अथ सुतो ऽप्य् आयुर् आयोस् तु नहुषः सुतः 02,066.012d@039_0021 नहुषस्य ययातिस् तु ययातेस् तनुजो यदुः 02,066.012d@039_0022 यदोः पुत्रो महाराज सहस्रौजेति विश्रुतः 02,066.012d@039_0023 सहस्रौजःसुतो राजंश् चक्रदासेति विश्रुतः 02,066.012d@039_0024 चक्रदासस्य दायादो हेहयो नाम पार्थिवः 02,066.012d@039_0025 हेहयस्याभवत् पुत्रो धर्मनेत्र इति श्रुतः 02,066.012d@039_0026 धर्मनेत्रस्य कार्तस् तु कृतवीर्यस् तु कार्तजः 02,066.012d@039_0027 कृतवीर्यस्य तनयो अर्जुनो बलिनां वरः 02,066.012d@039_0028 स चार्जुनो महाराज तपो घोरं चकार ह 02,066.012d@039_0029 साग्रं वर्षायुतं तप्त्वा तपः परमदुश्चरम् 02,066.012d@039_0030 दत्तम् आराधयाम् आस सो ऽर्जुनो ऽत्रिसुतं मुनिम् 02,066.012d@039_0031 तस्य दत्तो वरान् प्रादाच् चतुरः पार्थिवस्य वै 02,066.012d@039_0032 पूर्वं बाहुसहस्रं तु प्रार्थितः प्रथमो वरः 02,066.012d@039_0033 अधर्मे प्रीयमाणस्य सद्भिस् तत्र निवारणम् 02,066.012d@039_0034 धर्मेण पृथिवीं जित्वा धर्मेणैवानुरञ्जयन् 02,066.012d@039_0035 संग्रामान् subahƤ जित्वा हत्वा चारीन् सहस्रशः 02,066.012d@039_0036 संग्रामे यतमानस्य वधश् चैवाधिकाद् रणे 02,066.012d@039_0037 तस्य बाहुसहस्रं तु युध्यतः किल भारत 02,066.012d@039_0038 रथो ध्वजश् च संजज्ञ इत्य् एवं मे श्रुतं पुरा 02,066.012d@039_0039 तथैवं पृथिवी राजन् सप्तद्वीपा सपत्तना 02,066.012d@039_0040 ससमुद्राकरा तात बलिनोग्रेण वै जिता 02,066.012d@039_0041 स चार्जुनो ऽथ तेजस्वी सप्तद्वीपेश्वरो ऽभवत् 02,066.012d@039_0042 स च राजा महायज्ञान् आजहार महाबलः 02,066.012d@039_0043 दुर्योधनः 02,066.012d@039_0043 महीं च सकलां जित्वा असकृत् स समा बहूः 02,066.012d@039_0044 ततो ऽर्जुनः कदा चिद् वै राजन् माहिष्मतीपतिः 02,066.012d@039_0045 नर्मदां भरतश्रेष्ठ स्नातुं दारैर् ययौ सह 02,066.012d@039_0046 ततस् तु स नदीं गत्वा प्रविश्यान्तर्जलं मुदा 02,066.012d@039_0047 कर्तुं राजञ् jalakrŬÃæ ततो राजोपचक्रमे 02,066.012d@039_0048 तस्मिन्न् एव तु काले तु रावणो राक्षसैः सह 02,066.012d@039_0049 लङ्काया ईश्वरस् तात तं देशं प्रययौ बली 02,066.012d@039_0050 ततस् तम् अर्जुनं दृष्ट्वा नर्मदायां दशाननः 02,066.012d@039_0051 नित्यं क्रोधपरो वीरो वरदानेन मोहितः 02,066.012d@039_0052 अभ्यधावत् सुसंक्रुद्धो महेन्द्रं शम्बरो यथा 02,066.012d@039_0053 अर्जुनो ऽप्य् अथ तं दृष्ट्वा रावणं प्रत्यवारयत् 02,066.012d@039_0054 ततस् तौ चक्रतुर् युद्धं रावणश् चार्जुनश् च वै 02,066.012d@039_0055 ततस् तु दुर्जयं वीरं वरदानेन दर्पितम् 02,066.012d@039_0056 राक्षसेन्द्रं मनुष्येन्द्रो युद्ध्वा जित्वा रणे बलात् 02,066.012d@039_0057 बद्ध्वा धनुर् ज्यया राजन् विवेशाथ पुरीं स्वकाम् 02,066.012d@039_0058 स तु तं बन्धितं श्रुत्वा पुलस्त्यो रावणं तदा 02,066.012d@039_0059 मोक्षयाम् आस दृष्ट्वाथ पुरे ऽदृष्ट्वार्जुनं तदा 02,066.012d@039_0060 ततः कदा चित् तेजस्वी कार्तवीर्यार्जुनो बली 02,066.012d@039_0061 समुद्रतीरं गत्वाथ विचरन् दर्पमोहितः 02,066.012d@039_0062 अवाकिरच् छरशतैः समुद्रं स तु भारत 02,066.012d@039_0063 तं समुद्रो नमस्कृत्य k­täjalir abhëata 02,066.012d@039_0064 आशुगान् वीर मा मुञ्च ब्रूहि किं करवाणि ते 02,066.012d@039_0065 मदाश्रयाणि भूतानि त्वन्निसृष्टैर् महेषुभिः 02,066.012d@039_0066 अर्जुनः 02,066.012d@039_0066 बाध्यन्ते राजशार्दूल तेभ्यो देह्य् अभयं विभो 02,066.012d@039_0067 देहि सिन्धुपते युद्धम् अद्यैव त्वरया मम 02,066.012d@039_0068 समुद्रः 02,066.012d@039_0068 अथ वा pŬayÃmi त्वां तस्मात् त्वं कुरु मा चिरम् 02,066.012d@039_0069 लोके राजन् महावीर्या बहवो निवसन्ति ये 02,066.012d@039_0070 तेषाम् एकेन राजेन्द्र कुरु युद्धं महाबल 02,066.012d@039_0070 अर्जुनः 02,066.012d@039_0071 मत्समो यदि संग्रामे वरायुधधरः क्व चित् 02,066.012d@039_0072 समुद्रः 02,066.012d@039_0072 विद्यते तं ममाचक्ष्व यः सहेत महामृधे 02,066.012d@039_0073 महर्षिर् जमदग्निस् तु यदि राजन् परिश्रुतः 02,066.012d@039_0074 दुर्योधनः 02,066.012d@039_0074 तस्य पुत्रो रणं दातुं यथावद् वै तवार्हति 02,066.012d@039_0075 समुद्रस्य वचः श्रुत्वा राजा माहिष्मतीपतिः 02,066.012d@039_0076 ननाद सचिवैः पूर्वं क्रोधेन महता वृतः 02,066.012d@039_0077 ततः प्रतिययौ शीघ्रं क्रोधेन सह भारत 02,066.012d@039_0078 स तम् आश्रमम् आगम्य रामम् एवान्वपद्यत 02,066.012d@039_0079 स रामप्रतिकूलानि चकार सह बन्धुभिः 02,066.012d@039_0080 आयासं जनयाम् आस रामस्य स महात्मनः 02,066.012d@039_0081 ततस् तेजः प्रजज्वाल रामस्यामिततेजसः 02,066.012d@039_0082 प्रदहन्न् इव सैन्यानि रश्मिमान् इव तेजसा 02,066.012d@039_0083 अथ तौ चक्रतुर् युद्धं वृत्रवासवयोर् इव 02,066.012d@039_0084 ततः परशुम् आदाय नृपं बाहुसहस्रिणम् 02,066.012d@039_0085 चिच्छेद सहसा रामो बहुशाखम् इव द्रुमम् 02,066.012d@039_0086 तं हतं पतितं दृष्ट्वा समेताः सर्वबान्धवाः 02,066.012d@039_0087 असीन् आदाय शक्तीश् च रामं ते प्रत्यवारयन् 02,066.012d@039_0088 रामो ऽपि रथम् आस्थाय धनुर् आयम्य सत्वरः 02,066.012d@039_0089 विसृजन् परमास्त्राणि व्यधमत् पार्थिवं बलम् 02,066.012d@039_0090 ततस् तु क्षत्रिया राजञ् जामदग्न्यभयार्दिताः 02,066.012d@039_0091 विविशुर् गिरिदुर्गाणि मृगाः सिंहभयाद् इव 02,066.012d@039_0092 तेषां स्वविहितं कर्म तद्भयान् नानुतिष्ठताम् 02,066.012d@039_0093 प्रजा वृषलतां प्राप्ता ब्राह्मणानाम् अदर्शनात् 02,066.012d@039_0094 तथा ते द्रविडाः काशाः पुण्ड्राश् च शबरैः सह 02,066.012d@039_0095 वृषलत्वं परिगता ह्य् उच्छिन्नाः क्षत्रकर्मणः 02,066.012d@039_0096 ततस् तु हतवीरासु क्षत्रियासु पुनः पुनः 02,066.012d@039_0097 द्विजैर् अभ्युदितं क्षत्रं तानि रामो निहत्य च 02,066.012d@039_0098 ततस् त्रिःसप्तमं वारं रामं वाग् अशरीरिणी 02,066.012d@039_0099 दिव्या प्रोवाच मधुरा सर्वलोकपरिश्रुता 02,066.012d@039_0100 राम राम निवर्तस्व गुणांश् चाथ प्रपश्यसि 02,066.012d@039_0101 क्षत्रबन्धून् इमान् प्राणैर् विप्रयुज्य पुनः पुनः 02,066.012d@039_0102 तथैव तं महात्मानम् ऋचीकप्रमुखास् तथा 02,066.012d@039_0103 राम राम महावीर निवर्तस्वेत्य् अथाब्रुवन् 02,066.012d@039_0104 पितुर् वधम् अमृष्यंस् तु रामः प्रोवाच तान् ऋषीन् 02,066.012d@039_0105 पितरः 02,066.012d@039_0105 नार्हा हन्त भवन्तो मां निवारयितुम् इत्य् उत 02,066.012d@039_0106 नार्हसि क्षत्रबन्धूंस् त्वं निहन्तुं जयतां वर 02,066.012d@039_0107 दुर्योधनः 02,066.012d@039_0107 न हि युक्तस् तथाघातो ब्राह्मणेन सता त्वया 02,066.012d@039_0108 पितॄणां वचनं श्रुत्वा क्रोधं त्यक्त्वा स भार्गवः 02,066.012d@039_0109 अश्वमेधसहस्राणि नरमेधशतानि च 02,066.012d@039_0110 इष्ट्वा सागरपर्यन्तां काश्यपाय महीं ददौ 02,066.012d@039_0111 तेन रामेण संग्रामे तुल्यस् तात धनंजयः 02,066.012d@039_0112 कार्तवीर्येण च रणे तुल्यः पार्थो न संशयः 02,066.012d@039_0113 रणे विक्रम्य राजेन्द्र पार्थं जेतुं न शक्यते 02,066.012d@039_0113 दुर्योधनः 02,066.012d@039_0114 शृणु राजन् पुराचिन्त्यान् अर्जुनस्य च साहसान् 02,066.012d@039_0115 अर्जुनो धन्विनां श्रेष्ठो दुष्कृतं कृतवान् पुरा 02,066.012d@039_0116 द्रुपदस्य पुरे राजन् द्रौपद्याश् च स्वयंवरे 02,066.012d@039_0117 आबालवृद्धसंघोषे सर्वक्षत्रसमागमे 02,066.012d@039_0118 क्षिप्रकारी जले मत्स्यं दुर्निरीक्ष्यं ससर्ज ह 02,066.012d@039_0119 सर्वैर् नृपैर् असाध्यं तत् कार्मुकप्रवरं च वै 02,066.012d@039_0120 क्षणेन सज्यम् अकरोत् सर्वक्षत्रस्य पश्यतः 02,066.012d@039_0121 ततो यन्त्रमयं विद्ध्वा विवाहं फल्गुनो बली 02,066.012d@039_0122 कृष्णया हेममाल्येन स्कन्धे स परिवेष्टितः 02,066.012d@039_0123 ततस् तया वृतं पार्थं दृष्ट्वा सर्वे नृपास् तदा 02,066.012d@039_0124 रोषात् सर्वायुधान् गृह्य क्रुद्धा वीरा महाबलाः 02,066.012d@039_0125 वैकर्तनं पुरस्कृत्य सर्वे पार्थम् उपाद्रवन् 02,066.012d@039_0126 स दृष्ट्वा पार्थिवान् सर्वान् क्रुद्धान् पार्थो महाबलः 02,066.012d@039_0127 वारयित्वा शरैस् तीक्ष्णैर् अजयत् तत्र स स्वयम् 02,066.012d@039_0128 जित्वा तु तान् महीपालान् सर्वान् कर्णपुरोगमान् 02,066.012d@039_0129 लेभे कृष्णां शुभां पार्थो युद्ध्वा वीर्यबलात् तदा 02,066.012d@039_0130 सर्वक्षत्रसमूहेषु अम्बां भीष्मो यथा पुरा 02,066.012d@039_0131 ततः कदा चिद् बीभत्सुस् तीर्थयात्रां ययौ स्वयम् 02,066.012d@039_0132 अथोलूपीं शुभां जातां नागराजसुतां तदा 02,066.012d@039_0133 नागेष्व् अवाप चाग्र्येषु प्रार्थितो ऽथ यथातथम् 02,066.012d@039_0134 ततो गोदावरीं बण्णां कावेरीं चावगाहत 02,066.012d@039_0135 ततः पाण्ड्यं समासाद्य तस्य कन्याम् अवाप सः 02,066.012d@039_0136 लब्ध्वा जिष्णुर् मुदं तत्र ततो याम्यां ययौ दिशम् 02,066.012d@039_0137 स दक्षिणं समुद्रान्तं गत्वा चाप्सरसां च वै 02,066.012d@039_0138 कुमारीतीर्थम् आसाद्य मोक्षयाम् आस चार्जुनः 02,066.012d@039_0139 ग्राहरूपान्विताः पञ्च अतिशौर्येण वै बलात् 02,066.012d@039_0140 कन्यातीर्थं समभ्येत्य ततो द्वारवतीं ययौ 02,066.012d@039_0141 तत्र कृष्णनिदेशात् स सुभद्रां प्राप्य फल्गुनः 02,066.012d@039_0142 ताम् आरोप्य रथोपस्थे प्रययौ स्वपुरीं प्रति 02,066.012d@039_0143 अथादाय गते पार्थे ते श्रुत्वा सर्वयादवाः 02,066.012d@039_0144 तम् अभ्यधावन् संक्रुद्धाः सिंहं व्याघ्रगणा इव 02,066.012d@039_0145 प्रद्युम्नः कृतवर्मा च गदः सारणसात्यकी 02,066.012d@039_0146 आहुकश् चैव साम्बश् च चारुदेष्णो विडूरथः 02,066.012d@039_0147 अन्ये च यादवाः सर्वे बलदेवपुरोगमाः 02,066.012d@039_0148 एकम् एव ऋते कृष्णं गजवाजिरथैर् युताः 02,066.012d@039_0149 अथासाद्य वने यान्तं परिवार्य धनंजयम् 02,066.012d@039_0150 चक्रुर् युद्धं सुसंक्रुद्धा बहुकोट्यश् च यादवाः 02,066.012d@039_0151 एक एव तु पार्थस् तैर् युद्धं चक्रे सुदारुणम् 02,066.012d@039_0152 तेन तेषां समं युद्धं मुहूर्तं प्रबभूव ह 02,066.012d@039_0153 ततः पार्थो रणे सर्वान् वारयित्वा शितैः शरैः 02,066.012d@039_0154 बलाद् विजित्य राजेन्द्र वीरस् तान् सर्वयादवान् 02,066.012d@039_0155 दुर्योधनः 02,066.012d@039_0155 तां सुभद्रां समादाय शक्रप्रस्थं विवेश ह 02,066.012d@039_0156 भूयः शृणु महाराज फल्गुनस्य तु साहसम् 02,066.012d@039_0157 ददौ च वह्नेर् बीभत्सुः प्रार्थितं खाण्डवं वनम् 02,066.012d@039_0158 लब्धमात्रे तु तेनाथ भगवान् हव्यवाहनः 02,066.012d@039_0159 भक्षितुं खाण्डवं राजंस् ततः समुपचक्रमे 02,066.012d@039_0160 ततस् तं भक्षयन्तं वै सव्यसाची विभावसुम् 02,066.012d@039_0161 रथी धन्वी शरान् गृह्य स कलापयुतः प्रभुः 02,066.012d@039_0162 पालयाम् आस राजेन्द्र स्ववीर्येण महाबलः 02,066.012d@039_0163 ततः श्रुत्वा महेन्द्रस् तं मेघांस् तान् संदिदेश ह 02,066.012d@039_0164 तेनोक्ता मेघसंघास् ते ववर्षुर् अतिवृष्टिभिः 02,066.012d@039_0165 ततो मेघगणान् पार्थः शरव्रातैः समन्ततः 02,066.012d@039_0166 खगमैर् वारयाम् आस तद् आश्चर्यम् इवाभवत् 02,066.012d@039_0167 वारितान् मेघसंघांश् च श्रुत्वा क्रुद्धः पुरंदरः 02,066.012d@039_0168 पाण्डरं गजम् आस्थाय सर्वदेवगणैर् वृतः 02,066.012d@039_0169 ययौ पार्थेन संयोद्धुं रक्षार्थं खाण्डवस्य च 02,066.012d@039_0170 रुद्राश् च मरुतश् चैव वसवश् चाश्विनौ तदा 02,066.012d@039_0171 आदित्याश् चैव साध्याश् च विश्वेदेवाश् च भारत 02,066.012d@039_0172 गन्धर्वाश् चैव सहिता अन्ये सुरगणाश् च ये 02,066.012d@039_0173 ते सर्वे शस्त्रसंपन्ना दीप्यमानाः स्वतेजसा 02,066.012d@039_0174 धनंजयं जिघांसन्तः प्रपेतुर् विबुधाधिपाः 02,066.012d@039_0175 युगान्ते यानि दृश्यन्ते निमित्तानि महान्त्य् अपि 02,066.012d@039_0176 सर्वाणि तत्र दृश्यन्ते सुघोराणि महीपते 02,066.012d@039_0177 ततो देवगणाः सर्वे पार्थं समभिदुद्रुवुः 02,066.012d@039_0178 असंभ्रान्तस् तु तान् दृष्ट्वा स तां देवमयीं चमूम् 02,066.012d@039_0179 त्वरितः फल्गुनो गृह्य तीक्ष्णाग्रान् आशुगांस् तदा 02,066.012d@039_0180 शक्र देवांश् च संप्रेक्ष्य तस्थौ काल इवात्यये 02,066.012d@039_0181 ततो देवगणाः सर्वे बीभत्सुं सपुरंदराः 02,066.012d@039_0182 अवाकिरञ् शरव्रातैर् मानुषं तं महीपते 02,066.012d@039_0183 ततः पार्थो महातेजा गाण्डीवं गृह्य सत्वरः 02,066.012d@039_0184 वारयाम् आस देवानां शरव्रातैः शरांस् तदा 02,066.012d@039_0185 पुनः क्रुद्धाः सुराः सर्वे मर्त्यं संख्ये महाबलाः 02,066.012d@039_0186 नानाशस्त्रैर् ववर्षुस् तं सव्यसाचिं महीपते 02,066.012d@039_0187 तान् पार्थः शस्त्रवर्षान् वै विसृष्टान् विबुधैस् तदा 02,066.012d@039_0188 द्विधा त्रिधा च चिच्छेद ख एव निशितैः शरैः 02,066.012d@039_0189 पुनश् च पार्थः संक्रुद्धो मण्डलीकृतकार्मुकः 02,066.012d@039_0190 devasaæghä शरैस् तीक्ष्णैर् अर्पयद् वै समन्ततः 02,066.012d@039_0191 ततो देवगणाः सर्वे युद्ध्वा पार्थेन वै मुहुः 02,066.012d@039_0192 रणे जेतुम् अशक्यं तं ज्ञात्वा ते भरतर्षभ 02,066.012d@039_0193 शान्तास् ते विबुधाः सर्वे pÃrthabÃïÃbhipŬitÃ÷ 02,066.012d@039_0194 सद्विपं वासवं त्यक्त्वा दुद्रुवुः सर्वतोदिशम् 02,066.012d@039_0195 प्राचीं रुद्राः सगन्धर्वा दक्षिणां मरुतो युधि 02,066.012d@039_0196 दिशं प्रतीचीं भीतास् ते वसवश् च तथाश्विनौ 02,066.012d@039_0197 आदित्याश् चैव विश्वे च दुद्रुवुर् वा उदङ्मुखाः 02,066.012d@039_0198 साध्याश् चोर्ध्वमुखा भीताश् चिन्तयन् पार्थसायकान् 02,066.012d@039_0199 एवं सुरगणाः सर्वे प्राद्रवन् सर्वतोदिशम् 02,066.012d@039_0200 मुहुर् मुहुः प्रेक्षमाणाः पार्थम् एव सकार्मुकम् 02,066.012d@039_0201 विद्रुतान् देवसंघांस् तान् रणे दृष्ट्वा पुरंदरः 02,066.012d@039_0202 ततः क्रुद्धो महातेजाः पार्थं बाणैर् अवाकिरत् 02,066.012d@039_0203 पार्थो ऽपि शक्रं विव्याध मानुषो विबुधाधिपम् 02,066.012d@039_0204 ततः सो ऽश्ममयं वर्षं व्यसृजद् विबुधाधिपः 02,066.012d@039_0205 तच् छरैर् अर्जुनो वर्षं प्रतिजघ्ने ऽत्यमर्षणः 02,066.012d@039_0206 अथ संवर्धयाम् आस तद् वर्षं devarì अपि 02,066.012d@039_0207 भूय एव तदा वीर्यं जिज्ञासुः सव्यसाचिनः 02,066.012d@039_0208 सो ऽश्मवर्षं महावेगम् इषुभिः पाण्डवो ऽपि च 02,066.012d@039_0209 विलयं गमयाम् आस हर्षयन् पाकशासनम् 02,066.012d@039_0210 उपादाय तु पाणिभ्याम् अङ्गदं नाम पर्वतम् 02,066.012d@039_0211 सद्रुमं व्यसृजच् छक्रो जिघांसुः श्वेतवाहनम् 02,066.012d@039_0212 ततो ऽर्जुनो वेगवद्भिर् ज्वलमानैर् अजिह्मगैः 02,066.012d@039_0213 बाणैर् विध्वंसयाम् आस गिरिराजं सहस्रशः 02,066.012d@039_0214 शक्रं च वारयाम् आस शरैः पार्थो बलाद् युधि 02,066.012d@039_0215 ततः शक्रो महाराज रणे वीरं धनंजयम् 02,066.012d@039_0216 ज्ञात्वा जेतुम् अशक्यं तं तेजोबलसमन्वितम् 02,066.012d@039_0217 परां प्रीतिं ययौ तत्र पुत्रशौर्येण वासवः 02,066.012d@039_0218 तदा तत्र न तस्यासीद् दिवि कश् चिन् महायशाः 02,066.012d@039_0219 समर्थो निर्जये राजन्न् अपि साक्षात् प्रजापतिः 02,066.012d@039_0220 ततः पार्थः शरैर् हत्वा यक्षराक्षसपन्नगान् 02,066.012d@039_0221 दीप्ते चाग्नौ महातेजाः पातयाम् आस संततम् 02,066.012d@039_0222 प्रतिषेधयितुं पार्थं न शेकुस् तत्र के चन 02,066.012d@039_0223 दृष्ट्वा निवारितं शक्रं दिवि देवगणैः सह 02,066.012d@039_0224 यथा सुपर्णः सोमार्थं विबुधान् अजयत् पुरा 02,066.012d@039_0225 तथा जित्वा सुरान् पार्थस् तर्पयाम् आस पावकम् 02,066.012d@039_0226 ततो ऽर्जुनः स्ववीर्येण तर्पयित्वा विभावसुम् 02,066.012d@039_0227 रथं ध्वजं हयांश् चैव दिव्यास्त्राणि सभां च वै 02,066.012d@039_0228 गाण्डीवं च धनुःश्रेष्ठं तूणी चाक्षयसायकौ 02,066.012d@039_0229 दुर्योधनः 02,066.012d@039_0229 एतान्य् अवाप बीभत्सुर् लेभे कीर्तिं च भारत 02,066.012d@039_0230 भूयो ऽपि शृणु राजेन्द्र पार्थो गत्वोत्तरां दिशम् 02,066.012d@039_0231 विजित्य नव वर्षांश् च सपुरांश् च सपर्वतान् 02,066.012d@039_0232 जम्बूद्वीपं वशे कृत्वा सर्वं तद् भरतर्षभ 02,066.012d@039_0233 बलाज् जित्वा नृपान् सर्वान् करे च विनिवेश्य च 02,066.012d@039_0234 रत्नान्य् आदाय सर्वाणि गत्वा चैव पुनः पुरीम् 02,066.012d@039_0235 ततो ज्येष्ठं महात्मानं धर्मराजं युधिष्ठिरम् 02,066.012d@039_0236 राजसूयं क्रतुश्रेष्ठं कारयाम् आस भारत 02,066.012d@039_0237 एतान्य् अन्यानि कर्माणि कृतवान् अर्जुनः पुरा 02,066.012d@039_0238 अर्जुनेन समो वीर्ये नास्ति लोके पुमान् क्व चित् 02,066.012d@039_0239 देवदानवयक्षाश् च पिशाचोरगराक्षसाः 02,066.012d@039_0240 भीष्मद्रोणादयः सर्वे कुरवश् च महारथाः 02,066.012d@039_0241 लोके सर्वनृपाश् चैव वीराश् चान्ये धनुर्धराः 02,066.012d@039_0242 एते चान्ये च बहवः परिवार्य महीपते 02,066.012d@039_0243 एकं पार्थं रणे यत्ताः प्रतियोद्धुं न शक्नुवन् 02,066.012d@039_0244 अहं हि नित्यं कौरव्य फल्गुनं प्रतिसत्तमम् 02,066.012d@039_0245 अपश्यं चिन्तयित्वा तं समुद्विग्नो ऽस्मि तद्भयात् 02,066.012d@039_0246 गृहे गृहे च पश्यामि तात पार्थम् अहं सदा 02,066.012d@039_0247 शरगाण्डीवसंयुक्तं पाशहस्तम् इवान्तकम् 02,066.012d@039_0248 अपि पार्थसहस्राणि भीतः पश्यामि भारत 02,066.012d@039_0249 पार्थभूतम् इदं सर्वं नगरं प्रतिभाति मे 02,066.012d@039_0250 पार्थम् एव हि पश्यामि रहिते तात भारत 02,066.012d@039_0251 दृष्ट्वा स्वप्नगतं पार्थम् उद्भ्रान्तम् इव मे मनः 02,066.012d@039_0252 अकारादीनि नामानि अर्जुनत्रस्तचेतसः 02,066.012d@039_0253 अश्वाश् चार्था ह्य् अजाश् चैव त्रासं संजनयन्ति मे 02,066.012d@039_0254 नास्ति पार्थाद् ऋते तात परवीराद् भयं मम 02,066.012d@039_0255 प्रह्लादं वा बलिं वापि हन्याद् धि विजयो रणे 02,066.012d@039_0256 तस्मात् तेन महाराज युद्धम् अस्मज्जनक्षयम् 02,066.012d@039_0257 अहं तस्य प्रभावज्ञो नित्यं दुःखं वसामि च 02,066.012d@039_0258 पुरापि दण्डकारण्ये मारीचस्य यथा भयम् 02,066.012d@039_0259 dh­tarëÂra÷ 02,066.012d@039_0259 भवेद् रामे महावीर्ये तथा पार्थे भयं मम 02,066.012d@039_0260 जानाम्य् एव महावीर्यं जिष्णोर् एतद् दुरासदम् 02,066.012d@039_0261 तात वीरस्य पार्थस्य मा कार्षीस् त्वं तु विप्रियम् 02,066.012d@039_0262 द्यूतं वा शस्त्रयुद्धं वा दुर्वाक्यं वा कदा चन 02,066.012d@039_0263 एतेष्व् एवं कृते तस्य विग्रहश् चैव वो भवेत् 02,066.012d@039_0264 तस्मात् त्वं पुत्र पार्थेन नित्यं स्नेहेन वर्तय 02,066.012d@039_0265 यश् च पार्थेन संबन्धाद् वर्तते च नरो भुवि 02,066.012d@039_0266 तस्य नास्ति भयं किञ् चित् त्रिषु लोकेषु भारत 02,066.012d@039_0267 दुर्योधनः 02,066.012d@039_0267 तस्मात् त्वं जिष्णुना वत्स नित्यं स्नेहेन वर्तय 02,066.012d@039_0268 द्यूते पार्थस्य कौरव्य मायया निकृतिः कृता 02,066.012d@039_0269 dh­tarëÂra÷ 02,066.012d@039_0269 तस्माद् धि तं जहि तदा अन्योपायो न नो भवेत् 02,066.012d@039_0270 उपायश् च न कर्तव्यः पाण्डवान् प्रति भारत 02,066.012d@039_0271 पार्थान् प्रति पुरा वत्स बहूपायाः कृतास् त्वया 02,066.012d@039_0272 तान्य् अपायानि कौन्तेया बहुशो व्यतिचक्रमुः 02,066.012d@039_0273 तस्माद् धितं जीविताय नः कुलस्य जनस्य च 02,066.012d@039_0274 त्वं चिकीर्षसि चेद् वत्स समित्रः सहबान्धवः 02,066.012d@039_0275 सभ्रातृकस् त्वं पार्थेन नित्यं स्नेहेन वर्तय 02,066.012d@039_0275 वैशंपायनः 02,066.012d@039_0276 dh­tarëÂravaca÷ श्रुत्वा राजा दुर्योधनस् तदा 02,066.012d@039_0277 चिन्तयित्वा मुहूर्तं तु विधिना चोदितो ऽब्रवीत् 02,066.013a गदां गुर्वीं समुद्यम्य त्वरितश् च वृकोदरः 02,066.013c स्वरथं योजयित्वाशु निर्यात इति नः श्रुतम् 02,066.014a नकुलः खड्गम् आदाय चर्म चाप्य् अष्टचन्द्रकम् 02,066.014c सहदेवश् च राजा च चक्रुर् आकारम् इङ्गितैः 02,066.015a ते त्व् आस्थाय रथान् सर्वे बहुशस्त्रपरिच्छदान् 02,066.015c अभिघ्नन्तो रथव्रातान् सेनायोगाय निर्ययुः 02,066.016a न क्षंस्यन्ते तथास्माभिर् जातु विप्रकृता हि ते 02,066.016c द्रौपद्याश् च परिक्लेशं कस् तेषां क्षन्तुम् अर्हति 02,066.017a पुनर् दीव्याम भद्रं ते वनवासाय पाण्डवैः 02,066.017c एवम् एतान् वशे कर्तुं शक्ष्यामो भरतर्षभ 02,066.018a ते वा द्वादश वर्षाणि वयं वा द्यूतनिर्जिताः 02,066.018c प्रविशेम महारण्यम् अजिनैः प्रतिवासिताः 02,066.019a त्रयोदशं च सजने अज्ञाताः परिवत्सरम् 02,066.019c ज्ञाताश् च पुनर् अन्यानि वने वर्षाणि द्वादश 02,066.020a निवसेम वयं ते वा तथा द्यूतं प्रवर्तताम् 02,066.020c अक्षान् उप्त्वा पुनर्द्यूतम् इदं दीव्यन्तु पाण्डवाः 02,066.021a एतत् कृत्यतमं राजन्न् अस्माकं भरतर्षभ 02,066.021c अयं हि शकुनिर् वेद सविद्याम् अक्षसंपदम् 02,066.022a दृढमूला वयं राज्ये मित्राणि परिगृह्य च 02,066.022c सारवद् विपुलं सैन्यं सत्कृत्य च दुरासदम् 02,066.023a ते च त्रयोदशे वर्षे पारयिष्यन्ति चेद् व्रतम् 02,066.023c जेष्यामस् तान् वयं राजन् रोचतां ते परंतप 02,066.024 dh­tarëÂra उवाच 02,066.024a तूर्णं प्रत्यानयस्वैतान् कामं व्यध्वगतान् अपि 02,066.024c आगच्छन्तु पुनर्द्यूतम् इदं कुर्वन्तु पाण्डवाः 02,066.025 वैशंपायन उवाच 02,066.025a ततो द्रोणः सोमदत्तो बाह्लीकश् च महारथः 02,066.025c विदुरो द्रोणपुत्रश् च वैश्यापुत्रश् च वीर्यवान् 02,066.026a भूरिश्रवाः शांतनवो विकर्णश् च महारथः 02,066.026c मा द्यूतम् इत्य् abhëanta शमो ऽस्त्व् इति च सर्वशः 02,066.026d*0579_01 यथोपजोषं वसतां पुनर्द्यूतप्रवृत्तये 02,066.027a अकामानां च सर्वेषां सुहृदाम् अर्थदर्शिनाम् 02,066.027c अकरोत् पाण्डवाह्वानं dh­tarëÂra÷ सुतप्रियः 02,066.028a अथाब्रवीन् महाराज dh­tarëÂraæ जनेश्वरम् 02,066.028c पुत्रहार्दाद् धर्मयुक्तं गान्धारी शोककर्शिता 02,066.029a जाते दुर्योधने क्षत्ता महामतिर् abhëata 02,066.029c नीयतां परलोकाय साध्व् अयं कुलपांसनः 02,066.030a व्यनदज् जातमात्रो हि गोमायुर् इव भारत 02,066.030c अन्तो नूनं कुलस्यास्य कुरवस् तन् निबोधत 02,066.030d*0580_01 मा निमज्जीः स्वदोषेण महाप्सु त्वं हि भारत 02,066.031a मा बालानाम् अशिष्टानाम् अभिमंस्था मतिं प्रभो 02,066.031c मा कुलस्य क्षये घोरे कारणं त्वं भविष्यसि 02,066.032a बद्धं सेतुं को नु भिन्द्याद् धमेच् छान्तं च पावकम् 02,066.032c शमे धृतान् पुनः पार्थान् कोपयेत् को नु भारत 02,066.033a स्मरन्तं त्वाम् ÃjamŬha स्मारयिष्याम्य् अहं पुनः 02,066.033c शास्त्रं न शास्ति दुर्बुद्धिं श्रेयसे वेतराय वा 02,066.034a न वै वृद्धो बालमतिर् भवेद् राजन् कथं चन 02,066.034c त्वन्नेत्राः सन्तु ते पुत्रा मा त्वां दीर्णाः प्रहासिषुः 02,066.034d*0581_01 तस्माद् अयं मद् वचनात् त्यज्यतां कुलपांसनः 02,066.034d*0581_02 तथा ते न कृतं राजन् पुत्रस्नेहान् नराधिप 02,066.034d*0581_03 तस्य प्राप्तं फलं विद्धि कुलान्तकरणाय ह 02,066.035a शमेन धर्मेण परस्य बुद्ध्या; जाता बुद्धिः सास्तु ते मा प्रतीपा 02,066.035b*0582_01 न तद् बलं यन् मृदुना विरुध्यते 02,066.035b*0582_02 मित्रं धर्मस् तरसा सेवितव्यः 02,066.035c प्रध्वंसिनी क्रूरसमाहिता श्रीर्; मृदुप्रौढा गच्छति पुत्रपौत्रान् 02,066.036a अथाब्रवीन् महाराजो गान्धारीं धर्मदर्शिनीम् 02,066.036c अन्तः कामं कुलस्यास्तु न शक्ष्यामि निवारितुम् 02,066.037a यथेच्छन्ति तथैवास्तु प्रत्यागच्छन्तु पाण्डवाः 02,066.037c पुनर्द्यूतं प्रकुर्वन्तु मामकाः पाण्डवैः सह 02,067.001 वैशंपायन उवाच 02,067.001a ततो व्यध्वगतं पार्थं प्रातिकामी युधिष्ठिरम् 02,067.001c उवाच वचनाद् राज्ञो dh­tarëÂrasya धीमतः 02,067.002a उपस्तीर्णा सभा राजन्न् अक्षान् उप्त्वा युधिष्ठिर 02,067.002c एहि पाण्डव दीव्येति पिता त्वाम् आह भारत 02,067.003 युधिष्ठिर उवाच 02,067.003a धातुर् नियोगाद् भूतानि प्राप्नुवन्ति शुभाशुभम् 02,067.003c न निवृत्तिस् तयोर् अस्ति देवितव्यं पुनर् यदि 02,067.004a अक्षद्यूते समाह्वानं नियोगात् स्थविरस्य च 02,067.004c जानन्न् अपि क्षयकरं नातिक्रमितुम् उत्सहे 02,067.005 वैशंपायन उवाच 02,067.005a इति ब्रुवन् निववृते भ्रातृभिः सह पाण्डवः 02,067.005c जानंश् च शकुनेर् मायां पार्थो द्यूतम् इयात् पुनः 02,067.005d*0583_01 असंभवे हेममयस्य जन्तोस् 02,067.005d*0583_02 तथापि रामो लुलुभे मृगाय 02,067.005d*0583_03 प्रायः समापन्नपराभवाणां 02,067.005d*0583_04 धियो विपर्यस्ततरा भवन्ति 02,067.006a विविशुस् ते सभां तां तु पुनर् एव महारथाः 02,067.006c व्यथयन्ति स्म चेतांसि सुहृदां भरतर्षभाः 02,067.007a यथोपजोषम् आसीनाः पुनर्द्यूतप्रवृत्तये 02,067.007c सर्वलोकविनाशाय daivenopanipŬitÃ÷ 02,067.007d*0584_01 तान् आगतान् अभिप्रेक्ष्य कृपणं क्षिप्रम् अक्षवित् 02,067.008 शकुनिर् उवाच 02,067.008a अमुञ्चत् स्थविरो यद् वो धनं पूजितम् एव तत् 02,067.008c महाधनं ग्लहं त्व् एकं शृणु मे भरतर्षभ 02,067.009a वयं द्वादश वर्षाणि युष्माभिर् द्यूतनिर्जिताः 02,067.009c प्रविशेम महारण्यं रौरवाजिनवाससः 02,067.010a त्रयोदशं च सजने अज्ञाताः परिवत्सरम् 02,067.010c ज्ञाताश् च पुनर् अन्यानि वने वर्षाणि द्वादश 02,067.011a अस्माभिर् वा जिता यूयं वने वर्षाणि द्वादश 02,067.011c वसध्वं कृष्णया सार्धम् अजिनैः प्रतिवासिताः 02,067.012a त्रयोदशे च निर्वृत्ते पुनर् एव यथोचितम् 02,067.012c स्वराज्यं प्रतिपत्तव्यम् इतरैर् अथ वेतरैः 02,067.013a अनेन व्यवसायेन सहास्माभिर् युधिष्ठिर 02,067.013c अक्षान् उप्त्वा पुनर्द्यूतम् एहि दीव्यस्व भारत 02,067.013d*0585_01 अथ सभ्याः सभामध्ये समुच्छ्रितकरास् तदा 02,067.013d*0585_02 ऊचुर् उद्विग्नमनसः संवेगात् सर्व एव हि 02,067.014 सभासद Æcu÷ 02,067.014a अहो धिग् बान्धवा नैनं बोधयन्ति महद् भयम् 02,067.014c बुद्ध्या बोध्यं न बुध्यन्ते स्वयं च भरतर्षभाः 02,067.015 वैशंपायन उवाच 02,067.015a जनप्रवादान् सुबहून् इति शृण्वन् नराधिपः 02,067.015c ह्रिया च धर्मसङ्गाच् च पार्थो द्यूतम् इयात् पुनः 02,067.016a जानन्न् अपि महाबुद्धिः पुनर्द्यूतम् अवर्तयत् 02,067.016c अप्य् अयं न विनाशः स्यात् कुरूणाम् इति चिन्तयन् 02,067.017 युधिष्ठिर उवाच 02,067.017a कथं वै मद्विधो राजा स्वधर्मम् अनुपालयन् 02,067.017c आहूतो विनिवर्तेत दीव्यामि शकुने त्वया 02,067.018 शकुनिर् उवाच 02,067.018a गवाश्वं बहुधेनूकम् अपर्यन्तम् अजाविकम् 02,067.018c गजाः कोशो हिरण्यं च दासीदासं च सर्वशः 02,067.019a एष नो ग्लह एवैको वनवासाय पाण्डवाः 02,067.019c यूयं वयं वा विजिता वसेम वनम् आश्रिताः 02,067.019d*0586_01 त्रयोदशं च वै वर्षम् अज्ञाताः सजने तथा 02,067.020a अनेन व्यवसायेन दीव्याम भरतर्षभ 02,067.020c समुत्क्षेपेण चैकेन वनवासाय भारत 02,067.021 वैशंपायन उवाच 02,067.021a प्रतिजग्राह तं पार्थो ग्लहं जग्राह सौबलः 02,067.021c जितम् इत्य् एव शकुनिर् युधिष्ठिरम् abhëata 02,067.021d@040_0001 एवं दैवबलाविष्टो धर्मराजो युधिष्ठिरः 02,067.021d@040_0002 भीष्मद्रोणैर् वार्यमाणो विदुरेण च धीमता 02,067.021d@040_0003 युयुत्सुना कृपेणाथ संजयेन च भारत 02,067.021d@040_0004 गान्धार्या पृथया चैव भीमार्जुनयमैस् तथा 02,067.021d@040_0005 विकर्णेन च वीरेण द्रौपद्या द्रौणिना तथा 02,067.021d@040_0006 सोमदत्तेन च तथा बाह्लीकेन च धीमता 02,067.021d@040_0007 वारितो ऽतीव सततं न च राजा नियच्छति 02,067.021d@040_0008 एवं स वार्यमाणो ऽपि कौन्तेयो हितकाम्यया 02,067.021d@040_0009 देवकार्यार्थसिद्ध्यर्थं मुहूर्तं कलिर् आविशत् 02,067.021d@040_0010 आविष्टः कलिना राजञ् शकुनिं pratyabhëata 02,067.021d@040_0011 एवं भवत्व् इति तदा वनवासाय दीव्यते 02,068.001 वैशंपायन उवाच 02,068.001a वनवासाय चक्रुस् ते मतिं पार्थाः पराजिताः 02,068.001c अजिनान्य् उत्तरीयाणि जगृहुश् च यथाक्रमम् 02,068.002a अजिनैः संवृतान् दृष्ट्वा हृतराज्यान् अरिंदमान् 02,068.002c प्रस्थितान् वनवासाय ततो दुःशासनो ऽब्रवीत् 02,068.003a प्रवृत्तं dhÃrtarëÂrasya चक्रं राज्ञो महात्मनः 02,068.003c पराभूताः पाण्डुपुत्रा विपत्तिं परमां गताः 02,068.004a अद्य देवाः संप्रयाताः समैर् वर्त्मभिर् अस्थलैः 02,068.004c गुणज्येष्ठास् तथा ज्येष्ठा भूयांसो यद् वयं परैः 02,068.005a नरकं पातिताः पार्था दीर्घकालम् अनन्तकम् 02,068.005c सुखाच् च हीना राज्याच् च विनष्टाः शाश्वतीः समाः 02,068.006a बलेन मत्ता ये ते स्म dhÃrtarëÂrÃn प्रहासिषुः 02,068.006c ते निर्जिता हृतधना वनम् एष्यन्ति पाण्डवाः 02,068.007a चित्रान् संनाहान् अवमुञ्चन्तु चैषां; वासांसि दिव्यानि च भानुमन्ति 02,068.007c निवास्यन्तां रुरुचर्माणि सर्वे; यथा ग्लहं सौबलस्याभ्युपेताः 02,068.008a न सन्ति लोकेषु पुमांस ईदृशा; इत्य् एव ये भावितबुद्धयः सदा 02,068.008c ज्ञास्यन्ति ते ''त्मानम् इमे ऽद्य पाण्डवा; विपर्यये षण्ढतिला इवाफलाः 02,068.008d*0587_01 स्वयंवरे ऽसौ स्थविरो ऽपि मन्दधीर् 02,068.008d*0587_02 वृथामतिः स्थविरो यज्ञसेनः 02,068.009a अयं हि वासोदय ईदृशानां; मनस्विनां कौरव मा भवेद् वः 02,068.009c अदीक्षितानाम् अजिनानि यद्वद्; बलीयसां पश्यत पाण्डवानाम् 02,068.009d*0588_01 स्वयंवरे ऽसौ स्थविरो ऽपि मन्दधीर् 02,068.009d*0588_02 वृथामतिः सुप्रज्ञो यज्ञसेनः 02,068.009d*0588_03 महीक्षितां पश्यतां पाण्डवानां 02,068.010a महाप्राज्ञः सोमको यज्ञसेनः; कन्यां päcÃlÅæ पाण्डवेभ्यः प्रदाय 02,068.010c अकार्षीद् वै दुष्कृतं नेह सन्ति; क्लीबाः पार्थाः पतयो याज्ञसेन्याः 02,068.010d*0589_01 संपश्यन्त्यास् ते ऽजिनैः संवृताङ्गाः 02,068.011a सूक्ष्मान् प्रावारान् अजिनानि चोदितान्; दृष्ट्वारण्ये निर्धनान् अप्रतिष्ठान् 02,068.011c कां त्वं प्रीतिं लप्स्यसे याज्ञसेनि; पतिं वृणीष्व यम् इहान्यम् इच्छसि 02,068.012a एते हि सर्वे कुरवः समेताः; क्षान्ता दान्ताः सुद्रविणोपपन्नाः 02,068.012c एषां वृणीष्वैकतमं पतित्वे; न त्वां तपेत् कालविपर्ययो ऽयम् 02,068.013a यथाफलाः षण्ढतिला यथा चर्ममया मृगाः 02,068.013c तथैव पाण्डवाः सर्वे यथा काकयवा अपि 02,068.014a किं पाण्डवांस् त्वं पतितान् उपास्से; मोघः श्रमः षण्ढतिलान् उपास्य 02,068.014c एवं नृशंसः परुषाणि पार्थान्; अश्रावयद् dh­tarëÂrasya पुत्रः 02,068.015a तद् वै श्रुत्वा भीमसेनो ऽत्यमर्षी; निर्भर्त्स्योच्चैस् तं निगृह्यैव रोषात् 02,068.015c उवाचेदं सहसैवोपगम्य; सिंहो यथा हैमवतः शृगालम् 02,068.016 भीमसेन उवाच 02,068.016a क्रूर पापजनैर् जुष्टम् अकृतार्थं prabhëase 02,068.016c गान्धारविद्यया हि त्वं राजमध्ये विकत्थसे 02,068.017a यथा तुदसि मर्माणि वाक्शरैर् इह नो भृशम् 02,068.017c तथा स्मारयिता ते ऽहं कृन्तन् मर्माणि संयुगे 02,068.018a ये च त्वाम् अनुवर्तन्ते कामलोभवशानुगाः 02,068.018c गोप्तारः सानुबन्धांस् तान् नेष्यामि यमसादनम् 02,068.019 वैशंपायन उवाच 02,068.019a एवं ब्रुवाणम् अजिनैर् विवासितं; दुःखाभिभूतं परिनृत्यति स्म 02,068.019c मध्ये कुरूणां धर्मनिबद्धमार्गं; गौर् गौर् इति स्माह्वयन् मुक्तलज्जः 02,068.020 भीमसेन उवाच 02,068.020a नृशंसं परुषं क्रूरं शक्यं दुःशासन त्वया 02,068.020c निकृत्या हि धनं लब्ध्वा को विकत्थितुम् अर्हति 02,068.021a मा ह स्म सुकृतांल् लोकान् गच्छेत् पार्थो वृकोदरः 02,068.021c यदि वक्षसि भित्त्वा ते न पिबेच् छोणितं रणे 02,068.022a dhÃrtarëÂrÃn रणे हत्वा मिषतां सर्वधन्विनाम् 02,068.022c शमं गन्तास्मि नचिरात् सत्यम् एतद् ब्रवीमि वः 02,068.023 वैशंपायन उवाच 02,068.023a तस्य राजा सिंहगतेः सखेलं; दुर्योधनो भीमसेनस्य हर्षात् 02,068.023c गतिं स्वगत्यानुचकार मन्दो; निर्गच्छतां पाण्डवानां सभायाः 02,068.024a नैतावता कृतम् इत्य् अब्रवीत् तं; वृकोदरः संनिवृत्तार्धकायः 02,068.024c शीघ्रं हि त्वा निहतं सानुबन्धं; संस्मार्याहं प्रतिवक्ष्यामि mƬha 02,068.025a एतत् समीक्ष्यात्मनि चावमानं; नियम्य मन्युं बलवान् स मानी 02,068.025c राजानुगः संसदि कौरवाणां; विनिष्क्रमन् वाक्यम् उवाच भीमः 02,068.026a अहं दुर्योधनं हन्ता कर्णं हन्ता धनंजयः 02,068.026c शकुनिं चाक्षकितवं सहदेवो हनिष्यति 02,068.027a इदं च भूयो वक्ष्यामि सभामध्ये बृहद् वचः 02,068.027c सत्यं देवाः करिष्यन्ति यन् नो युद्धं भविष्यति 02,068.028a सुयोधनम् इमं पापं हन्तास्मि गदया युधि 02,068.028c शिरः पादेन चास्याहम् अधिष्ठास्यामि भूतले 02,068.029a वाक्यशूरस्य चैवास्य परुषस्य दुरात्मनः 02,068.029c दुःशासनस्य रुधिरं पातास्मि m­garì इव 02,068.030 अर्जुन उवाच 02,068.030a नैव वाचा व्यवसितं भीम विज्ञायते सताम् 02,068.030c इतश् चतुर्दशे वर्षे द्रष्टारो यद् भविष्यति 02,068.030d*0590_01 भीमसेन न ते सन्ति येषां वैरं त्वया सह 02,068.030d*0590_02 मत्ता ग्रहेषु सुखिनो न बुध्यन्ते महद् भयम् 02,068.031a दुर्योधनस्य कर्णस्य शकुनेश् च दुरात्मनः 02,068.031c दुःशासनचतुर्थानां भूमिः पास्यति शोणितम् 02,068.032a असूयितारं वक्तारं प्रस्रष्टारं दुरात्मनाम् 02,068.032c भीमसेन नियोगात् ते हन्ताहं कर्णम् Ãhave 02,068.033a अर्जुनः प्रतिजानीते भीमस्य प्रियकाम्यया 02,068.033c कर्णं कर्णानुगांश् चैव रणे हन्तास्मि पत्रिभिः 02,068.034a ये चान्ये प्रतियोत्स्यन्ति बुद्धिमोहेन मां नृपाः 02,068.034c तांश् च sarvä शितैर् बाणैर् नेतास्मि यमसादनम् 02,068.035a चलेद् धि हिमवान् स्थानान् निष्प्रभः स्याद् दिवाकरः 02,068.035c शैत्यं सोमात् प्रणश्येत मत्सत्यं विचलेद् यदि 02,068.035d*0590a_01 द्रष्टारो भूमिपालाः स्युर् इतो वर्षे चतुर्दशे 02,068.036a न प्रदास्यति चेद् राज्यम् इतो वर्षे चतुर्दशे 02,068.036c दुर्योधनो हि सत्कृत्य सत्यम् एतद् भविष्यति 02,068.037 वैशंपायन उवाच 02,068.037a इत्य् उक्तवति पार्थे तु श्रीमान् माद्रवतीसुतः 02,068.037c प्रगृह्य विपुलं बाहुं सहदेवः प्रतापवान् 02,068.038a सौबलस्य वधं प्रेप्सुर् इदं वचनम् अब्रवीत् 02,068.038c क्रोधसंरक्तनयनो निःश्वसन्न् इव पन्नगः 02,068.039a अक्षान् यान् मन्यसे mƬha गान्धाराणां यशोहर 02,068.039c नैते ऽक्षा निशिता बाणास् त्वयैते समरे वृताः 02,068.040a यथा चैवोक्तवान् भीमस् त्वाम् उद्दिश्य सबान्धवम् 02,068.040c कर्ताहं कर्मणस् तस्य कुरु कार्याणि सर्वशः 02,068.041a हन्तास्मि तरसा युद्धे त्वां विक्रम्य सबान्धवम् 02,068.041c यदि स्थास्यसि संग्रामे क्षत्रधर्मेण सौबल 02,068.042a सहदेववचः श्रुत्वा नकुलो ऽपि विशां पते 02,068.042c दर्शनीयतमो नॄणाम् इदं वचनम् अब्रवीत् 02,068.043a सुतेयं यज्ञसेनस्य द्यूते ऽस्मिन् dh­tarëÂrajai÷ 02,068.043c यैर् वाचः श्राविता रूक्षाः स्थितैर् दुर्योधनप्रिये 02,068.044a तान् dhÃrtarëÂrÃn दुर्वृत्तान् मुमूर्षून् कालचोदितान् 02,068.044c दर्शयिष्यामि भूयिष्ठम् अहं वैवस्वतक्षयम् 02,068.044d*0591_01 उलूकं च दुरात्मानं सौबलस्य सुतं प्रियम् 02,068.044d*0591_02 क्रूरं हन्तास्मि समरे तं वै क्रूरं नराधमम् 02,068.045a निदेशाद् धर्मराजस्य द्रौपद्याः पदवीं चरन् 02,068.045c nirdhÃrtarëÂrÃæ पृथिवीं कर्तास्मि नचिराद् इव 02,068.046a एवं ते पुरुषव्याघ्राः सर्वे व्यायतबाहवः 02,068.046c प्रतिज्ञा बहुलाः कृत्वा dh­tarëÂram उपागमन् 02,069.001 युधिष्ठिर उवाच 02,069.001a आमन्त्रयामि भरतांस् तथा वृद्धं पितामहम् 02,069.001c राजानं सोमदत्तं च महाराजं च बाह्लिकम् 02,069.002a द्रोणं कृपं नृपांश् चान्यान् अश्वत्थामानम् एव च 02,069.002c विदुरं dh­tarëÂraæ च dhÃrtarëÂrÃæÓ च सर्वशः 02,069.002d*0592_01 सौमदत्तिं महावीर्यं विकर्णं च महामतिम् 02,069.003a युयुत्सुं संजयं चैव तथैवान्यान् सभासदः 02,069.003b*0593_01 गान्धारीं च महाभागां मातरं च पृथां तथा 02,069.003c सर्वान् आमन्त्र्य गच्छामि द्रष्टास्मि पुनर् एत्य वः 02,069.004 वैशंपायन उवाच 02,069.004a न च किं चित् तदोचुस् ते ह्रिया सन्तो युधिष्ठिरम् 02,069.004c मनोभिर् एव कल्याणं दध्युस् ते तस्य धीमतः 02,069.005 विदुर उवाच 02,069.005a आर्या पृथा राजपुत्री नारण्यं गन्तुम् अर्हति 02,069.005c सुकुमारी च वृद्धा च नित्यं चैव सुखोचिता 02,069.006*0594_00 पाण्डवा Æcu÷ 02,069.006*0594_01 तथेत्य् उक्त्वाब्रुवन् सर्वे यथा नो वदसे ऽनघ 02,069.006*0594_02 त्वं पितृव्यः पितृसमो वयं च त्वत्परायणाः 02,069.006*0594_03 यथाज्ञापयसे विद्वंस् त्वं हि नः परमो गुरुः 02,069.006*0594_04 यच् चान्यद् अपि कर्तव्यं तद् विधत्स्व महामते 02,069.006a इह वत्स्यति कल्याणी सत्कृता मम वेश्मनि 02,069.006c इति पार्था विजानीध्वम् अगदं वो ऽस्तु सर्वशः 02,069.007a युधिष्ठिर विजानीहि ममेदं भरतर्षभ 02,069.007c नाधर्मेण जितः कश् चिद् व्यथते वै पराजयात् 02,069.008a त्वं वै धर्मान् विजानीषे युधां वेत्ता धनंजयः 02,069.008c हन्तारीणां भीमसेनो नकुलस् त्व् अर्थसंग्रही 02,069.008d*0595_01 सहदेवो नृणां देवो नित्यं पृष्ठानुगः सह 02,069.008d*0595_02 सर्वोपद्रवनाशाय भविष्यति रणोत्कटः 02,069.009a संयन्ता सहदेवस् तु धौम्यो ब्रह्मविदुत्तमः 02,069.009c धर्मार्थकुशला चैव द्रौपदी धर्मचारिणी 02,069.010a अन्योन्यस्य प्रियाः सर्वे तथैव प्रियवादिनः 02,069.010c परैर् अभेद्याः संतुष्टाः को वो न स्पृहयेद् इह 02,069.011a एष वै सर्वकल्याणः समाधिस् तव भारत 02,069.011c नैनं शत्रुर् विषहते शक्रेणापि समो ऽच्युत 02,069.012a हिमवत्य् अनुशिष्टो ऽसि मेरुसावर्णिना पुरा 02,069.012c द्वैपायनेन कृष्णेन नगरे वारणावते 02,069.013a भृगुतुङ्गे च रामेण दृषद्वत्यां च शंभुना 02,069.013c अश्रौषीर् असितस्यापि महर्षेर् अञ्जनं प्रति 02,069.013d*0596_01 kalmëÅtÅrasaæsthasya गतस् त्वं शिष्यतां भृगोः 02,069.014a द्रष्टा सदा नारदस्य धौम्यस् ते ऽयं पुरोहितः 02,069.014c मा हार्षीः सांपराये त्वं बुद्धिं ताम् ऋषिपूजिताम् 02,069.015a पुरूरवसम् ऐलं त्वं बुद्ध्या जयसि पाण्डव 02,069.015c शक्त्या जयसि राज्ञो ऽन्यान् ऋषीन् धर्मोपसेवया 02,069.016a ऐन्द्रे जये धृतमना याम्ये कोपविधारणे 02,069.016c विसर्गे चैव कौबेरे वारुणे चैव संयमे 02,069.017a आत्मप्रदानं सौम्यत्वम् अद्भ्यश् चैवोपजीवनम् 02,069.017c भूमेः क्षमा च तेजश् च समग्रं सूर्यमण्डलात् 02,069.018a वायोर् बलं विद्धि स त्वं भूतेभ्यश् चात्मसंभवम् 02,069.018c अगदं वो ऽस्तु भद्रं वो द्रक्ष्यामि पुनरागतान् 02,069.019a आपद्धर्मार्थकृच्छ्रेषु सर्वकार्येषु वा पुनः 02,069.019c यथावत् प्रतिपद्येथाः काले काले युधिष्ठिर 02,069.020a आपृष्टो ऽसीह कौन्तेय स्वस्ति प्राप्नुहि भारत 02,069.020c कृतार्थं स्वस्तिमन्तं त्वां द्रक्ष्यामः पुनरागतम् 02,069.020d*0597_01 न हि वो वृजिनं किं चिद् वेद कश् चित् पुरा कृतम् 02,069.021 वैशंपायन उवाच 02,069.021a एवम् उक्तस् तथेत्य् उक्त्वा पाण्डवः सत्यविक्रमः 02,069.021c भीष्मद्रोणौ नमस्कृत्य प्रातिष्ठत युधिष्ठिरः 02,070.000@041_0001 ततः संप्रस्थिते तत्र धर्मराजे तदा नृपे 02,070.000@041_0002 जनाः समस्तास् तं द्रष्टुं समारुरुहुर् अत्वराः 02,070.000@041_0003 ततः प्रासादवर्याणि विमानशिखराणि च 02,070.000@041_0004 गोपुराणि च सर्वाणि वृक्षान् अन्यांश् च सर्वशः 02,070.000@041_0005 अधिरुह्य जनः श्रीमान् उदासीनो व्यलोकयत् 02,070.000@041_0006 न हि रथ्यास् तथा शक्या गन्तुं बहुजनाकुलाः 02,070.000@041_0007 आरुह्य ते स्म तान् यत्र दीनाः पश्यन्ति पाण्डवम् 02,070.000@041_0008 पदातिं वर्जितच्छत्रं चेलभूषणवर्जितम् 02,070.000@041_0009 वल्कलाजिनसंवीतं पार्थं दृष्ट्वा जनास् तदा 02,070.000@041_0010 जनाः 02,070.000@041_0010 ऊचुर् बहुविधा वाचः शोकोपहतचेतसः 02,070.000@041_0011 यं यान्तम् अनुयान्ति स्म चतुरङ्गबलं महत् 02,070.000@041_0012 तम् एवं कृष्णया सार्धम् अनुयान्ति स्म पाण्डवाः 02,070.000@041_0013 चत्वारो भ्रातरश् चैव धौम्यश् चैव पुरोहितः 02,070.000@041_0014 भीमार्जुनौ वारयित्वा निकृत्या बद्धकार्मुकौ 02,070.000@041_0015 धर्म एवास्थितो येन त्यक्त्वा राज्यं महात्मना 02,070.000@041_0016 या न शक्या पुरा द्रष्टुं भूतैर् आकाशगैर् अपि 02,070.000@041_0017 ताम् अद्य कृष्णां पश्यन्ति राजमार्गगता जनाः 02,070.000@041_0018 अङ्गरागोचितां कृष्णां रक्तचन्दनसेविनीम् 02,070.000@041_0019 वर्षम् उष्णं च शीतं च नेष्यत्य् आशु विवर्णताम् 02,070.000@041_0020 अद्य नूनं पृथा देवी सत्यम् आविश्य bhëate 02,070.000@041_0021 पुत्रान् स्नुषां च देवी तु द्रष्टुम् अद्याथ नार्हति 02,070.000@041_0022 निर्गुणस्यापि पुत्रस्य कथं स्याद् दुःखदर्शनम् 02,070.000@041_0023 किं पुनर् यस्य लोको ऽयं जितो वृत्तेन केवलम् 02,070.000@041_0024 आनृशंस्यम् अनुक्रोशो धृतिः शीलं दमः Óama÷ 02,070.000@041_0025 पाण्डवं शोभयन्त्य् एते षड् गुणाः पुरुषोत्तमम् 02,070.000@041_0026 तस्मात् तस्योपघातेन प्रजाः paramapŬitÃ÷ 02,070.000@041_0027 औदकानीव सत्त्वानि ग्रीष्मे सलिलसंक्षयात् 02,070.000@041_0028 pŬayà pŬitaæ सर्वं जगत् तस्य जगत्पतेः 02,070.000@041_0029 मूलस्यैवोपघातेन वृक्षः पुष्पफलोपगः 02,070.000@041_0030 मूलं ह्य् एष मनुष्याणां धर्मराजो महाद्युतिः 02,070.000@041_0031 पुष्पं फलं च पत्रं च शाखाश् चास्येतरे जनाः 02,070.000@041_0032 ते भ्रातर इव क्षिप्रं सपुत्राः सहबान्धवाः 02,070.000@041_0033 गच्छन्तम् अनुगच्छामो येन गच्छति पाण्डवः 02,070.000@041_0034 उद्यानानि परित्यज्य क्षेत्राणि च गृहाणि च 02,070.000@041_0035 एकदुःखसुखाः पार्थम् अनुयामः सुधार्मिकम् 02,070.000@041_0036 समुद्धृतानि यानानि परिध्वस्ताजिराणि च 02,070.000@041_0037 उपात्तधनधान्यानि हृतसाराणि सर्वशः 02,070.000@041_0038 रजसाप्य् अवकीर्णानि परित्यक्तानि दैवतैः 02,070.000@041_0039 मूषकैः परिधावद्भिर् उद्बिलैर् आवृतानि च 02,070.000@041_0040 अपेतोदकधूमानि हीनसंमार्जनानि च 02,070.000@041_0041 प्रनष्टबलिकर्मेज्यामन्त्रहोमजपानि च 02,070.000@041_0042 दुष्कालेनेव भग्नानि भिन्नभाजनवन्ति च 02,070.000@041_0043 अस्मत्त्यक्तानि वेश्मानि सौबलः प्रतिपद्यताम् 02,070.000@041_0044 वनं नगरम् अद्यास् तु यत्र गच्छन्ति पाण्डवाः 02,070.000@041_0045 अस्माभिश् च परित्यक्तं पुरं संपद्यतां वनम् 02,070.000@041_0046 बिलानि दंष्ट्रिणः सर्वे स्थानानि मृगपक्षिणः 02,070.000@041_0047 त्यजन्त्व् अस्मद्भयाद् भीता गजाः सिंहा वनान्य् अपि 02,070.000@041_0048 अनाक्रान्तं प्रपद्यन्तु सेव्यमानं त्यजन्तु च 02,070.000@041_0049 तृणमांसफलादानां देशांस् तु समृगद्विपान् 02,070.000@041_0050 वैशंपायनः 02,070.000@041_0050 वयं पार्थैर् वने सम्यक् सह वत्स्याम निर्वृताः 02,070.000@041_0051 इत्य् एवं विविधा वाचो नानाजनसमीरिताः 02,070.000@041_0052 शुश्राव पार्थः श्रुत्वा च न विचक्रे ऽस्य मानसम् 02,070.000@041_0053 ततः प्रासादसंस्थास् तु समन्ताद् वै गृहे गृहे 02,070.000@041_0054 ब्राह्मणक्षत्रियविशां शूद्राणां चैव योषितः 02,070.000@041_0055 ततः प्रासादजालानि उत्पाट्यावरणानि च 02,070.000@041_0056 ददृशुः पाण्डवान् दीनान् वल्कलाजिनवाससः 02,070.000@041_0057 कृष्णां चादृष्टपूर्वां तां व्रजन्तीं पद्भिर् एव च 02,070.000@041_0058 एकवस्त्रां रुदन्तीं तां मुक्तकेशीं रजस्वलाम् 02,070.000@041_0059 दृष्ट्वा तदा स्त्रियः सर्वा विवर्णवदना भृशम् 02,070.000@041_0060 विलप्य बहुधा मोहाद् दुःखशोकेन pŬitÃ÷ 02,070.000@041_0061 हा हा हा धिग् धिग् इत्य् उक्त्वा नेत्रैर् अश्रूण्य् अवर्तयन् 02,070.000@041_0062 जनस्याथ वचः श्रुत्वा स राजा भ्रातृभिः सह 02,070.000@041_0063 उद्दिश्य वनवासाय प्रतस्थे कृतनिश्चयः 02,070.001 वैशंपायन उवाच 02,070.001a तस्मिन् संप्रस्थिते कृष्णा पृथां प्राप्य यशस्विनीम् 02,070.001c आपृच्छद् भृशदुःखार्ता याश् चान्यास् तत्र योषितः 02,070.002a यथार्हं वन्दनाश्लेषान् कृत्वा गन्तुम् इयेष सा 02,070.002c ततो निनादः सुमहान् पाण्डवान्तःपुरे ऽभवत् 02,070.003a कुन्ती च भृशसंतप्ता द्रौपदीं प्रेक्ष्य गच्छतीम् 02,070.003c शोकविह्वलया वाचा कृच्छ्राद् वचनम् अब्रवीत् 02,070.004a वत्से शोको न ते कार्यः प्राप्येदं व्यसनं महत् 02,070.004c स्त्रीधर्माणाम् अभिज्ञासि शीलाचारवती तथा 02,070.005a न त्वां संदेष्टुम् अर्हामि भर्तॄन् प्रति शुचिस्मिते 02,070.005c साध्वीगुणसमाधानैर् भूषितं ते कुलद्वयम् 02,070.006a सभाग्याः कुरवश् चेमे ये न दग्धास् त्वयानघे 02,070.006c अरिष्टं व्रज पन्थानं मदनुध्यानबृंहिता 02,070.007a भाविन्य् अर्थे हि सत्स्त्रीणां वैक्लव्यं नोपजायते 02,070.007c गुरुधर्माभिगुप्ता च श्रेयः क्षिप्रम् अवाप्स्यसि 02,070.008a सहदेवश् च मे पुत्रः सदावेक्ष्यो वने वसन् 02,070.008c यथेदं व्यसनं प्राप्य नास्य सीदेन् महन् मनः 02,070.009a तथेत्य् उक्त्वा तु सा देवी स्रवन्नेत्रजलाविला 02,070.009c शोणिताक्तैकवसना मुक्तकेश्य् अभिनिर्ययौ 02,070.010a तां क्रोशन्तीं पृथा दुःखाद् अनुवव्राज गच्छतीम् 02,070.010b*0598_01 पृथां दृष्ट्वा स्त्रियः सर्वा रुरुदुर् भृशदुःखिताः 02,070.010c अथापश्यत् सुतान् सर्वान् हृताभरणवाससः 02,070.011a रुरुचर्मावृततनून् ह्रिया किं चिद् अवाङ्मुखान् 02,070.011c परैः परीतान् संहृष्टैः सुहृद्भिश् चानुशोचितान् 02,070.012a तदवस्थान् सुतान् सर्वान् उपसृत्यातिवत्सला 02,070.012c सस्वजानावदच् छोकात् तत् तद् विलपती बहु 02,070.013a कथं सद्धर्मचारित्रवृत्तस्थितिविभूषितान् 02,070.013c अक्षुद्रान् दृढभक्तांश् च दैवतेज्यापरान् सदा 02,070.014a व्यसनं वः समभ्यागात् को ऽयं विधिविपर्ययः 02,070.014c कस्यापध्यानजं चेदम् आगः पश्यामि वो धिया 02,070.015a स्यात् तु मद्भाग्यदोषो ऽयं याहं युष्मान् अजीजनम् 02,070.015c दुःखायासभुजो ऽत्यर्थं युक्तान् अप्य् उत्तमैर् गुणैः 02,070.016a कथं वत्स्यथ दुर्गेषु वनेष्व् ऋद्धिविनाकृताः 02,070.016c वीर्यसत्त्वबलोत्साहतेजोभिर् अकृशाः कृशाः 02,070.017a यद्य् एतद् अहम् अज्ञास्यं वनवासो हि वो ध्रुवम् 02,070.017c शतशृङ्गान् मृते पाण्डौ नागमिष्यं गजाह्वयम् 02,070.018a धन्यं वः पितरं मन्ये तपोमेधान्वितं तथा 02,070.018c यः पुत्राधिम् असंप्राप्य स्वर्गेच्छाम् अकरोत् प्रियाम् 02,070.019a धन्यां चातीन्द्रियज्ञानाम् इमां प्राप्तां परां गतिम् 02,070.019c मन्ये ऽद्य माद्रीं धर्मज्ञां कल्याणीं सर्वथैव हि 02,070.020a रत्या मत्या च गत्या च ययाहम् अभिसंधिता 02,070.020c जीवितप्रियतां मह्यं धिग् इमां क्लेशभागिनीम् 02,070.020d*0599_01 धिग् अस्तु जीवितं मह्यं केवलं क्लेशभाजनम् 02,070.020d@042_0001 पुत्रका न विहास्ये वः कृच्छ्रलब्धान् प्रियान् सतः 02,070.020d@042_0002 साहं यास्यामि हि वनं हा कृष्णे किं जहासि माम् 02,070.020d@042_0003 अन्तवन्त्य् असुधर्मे ऽस्मिन् धात्रा किं नु प्रमादतः 02,070.020d@042_0004 ममान्तो नैव विहितस् तेनायुर् न जहाति माम् 02,070.020d@042_0005 हा कृष्ण द्वारकावासिन् क्वासि संकर्षणानुज 02,070.020d@042_0006 कस्मान् न त्रायसे दुःखान् मां चेमांश् च नरोत्तमान् 02,070.020d@042_0007 अनादिनिधनं ये त्वाम् अनुध्यायन्ति वै नराः 02,070.020d@042_0008 तांस् त्वं पासीत्य् अयं वादः स गतो व्यर्थतां कथम् 02,070.020d@042_0009 इमे सद्धर्ममाहात्म्ययशोवीर्यानुवर्तिनः 02,070.020d@042_0010 नार्हन्ति व्यसनं भोक्तुं नन्व् एषां क्रियतां दया 02,070.020d@042_0011 सेयं नीत्यर्थविज्ञेषु भीष्मद्रोणकृपादिषु 02,070.020d@042_0012 स्थितेषु कुलनाथेषु कथम् आपद् उपागता 02,070.020d@042_0013 हा पाण्डो हा महाराज क्वासि किं समुपेक्षसे 02,070.020d@042_0014 पुत्रान् विवास्यतः साधून् अरिभिर् द्यूतनिर्जितान् 02,070.020d@042_0015 सहदेव निवर्तस्व ननु त्वम् असि मे प्रियः 02,070.020d@042_0016 शरीराद् अपि माद्रेय मा मां त्याक्षीः कुपुत्रवत् 02,070.020d@042_0017 व्रजन्तु भ्रातरस् ते ऽमी यदि सत्याभिसंधिनः 02,070.020d@042_0018 मत्परित्राणजं धर्मम् इहैव त्वम् अवाप्नुहि 02,070.021a एवं विलपतीं कुन्तीम् अभिसान्त्व्य प्रणम्य च 02,070.021c पाण्डवा विगतानन्दा वनायैव प्रवव्रजुः 02,070.022a विदुरादयश् च ताम् आर्तां कुन्तीम् आश्वास्य हेतुभिः 02,070.022c प्रावेशयन् गृहं क्षत्तुः स्वयम् आर्ततराः शनैः 02,070.022d*0600_01 dhÃrtarëÂrastriyas ताश् च निखिलेनोपलभ्य तत् 02,070.022d*0600_02 गमनं परिकर्षं च कृष्णाया द्यूतमण्डले 02,070.022d*0600_03 रुरुदुः सुस्वरं सर्वा विनिन्दन्त्यः कुरून् भृशम् 02,070.022d*0600_04 दध्युश् च सुचिरं कालं करासक्तमुखाम्बुजाः 02,070.022d@043_0001 ततः शब्दो महान् आसीत् सर्वेषाम् एव भारत 02,070.022d@043_0002 अन्तःपुराणां रुदतां दृष्ट्वा कुन्तीं तथागताम् 02,070.022d@043_0003 तस्याः स्नेहं तु पुत्रेषु कृपणान् पाण्डवांश् च वै 02,070.022d@043_0004 वैशंपायनः 02,070.022d@043_0004 दृष्ट्वा कुरुस्त्रियः सर्वा रुरुदुः शोकविह्वलाः 02,070.022d@043_0005 ततः कुन्तीं समुत्सृज्य तदा राजा युधिष्ठिरः 02,070.022d@043_0006 वने वस्तुं मतिं कृत्वा प्रतस्थे भ्रातृभिः सह 02,070.022d@043_0007 ततः संप्रस्थिते पार्थे निष्परिच्छदभूषणे 02,070.022d@043_0008 भृशं दुःखं बभूवाथ पुरे सर्वजनस्य वै 02,070.022d@043_0009 ततो हलहलाशब्दो जज्ञे पार्थस्य पृष्ठतः 02,070.022d@043_0010 नराणां प्रेक्षतां यान्तं पाण्डवं भृशदुःखितम् 02,070.022d@043_0011 ततः स्त्रियः कौरववंशभृत्या 02,070.022d@043_0012 याश् चाप्य् अन्या हस्तिनसाह्वये ऽपि 02,070.022d@043_0013 तासां नादः प्रादुर् आसीत् तदानीं 02,070.022d@043_0014 वनं प्रयाते धर्मराजे महात्मनि 02,070.022d@043_0015 तासां नादो रुदतीनां बभूव 02,070.022d@043_0016 राजन् दुःखात् कुररीणाम् इवोच्चैः 02,070.022d@043_0017 ततो निपेतुर् ब्राह्मणक्षत्रियाणां 02,070.022d@043_0018 विट्छूद्राणां चैव भार्याः समन्तात् 02,070.022d@043_0019 तन्निर्याणे दुःखितः पौरवर्गो 02,070.022d@043_0020 गजाह्वये ऽतीव बभूव राजन् 02,070.022d@043_0021 यथा पुरा गच्छति राघवो वनं 02,070.022d@043_0022 शोको ऽयोध्यायां हीनराज्यो बभूव 02,070.022d@043_0023 तथा शोको हस्तिनसाह्वये ऽभूत् 02,070.022d@043_0024 पार्थे वनं गच्छति हीनराज्ये 02,070.022d@043_0025 ततश् च सर्वे च जनाः समन्तात् 02,070.022d@043_0026 स्त्रियश् च वृद्धाश् च कुमारकाश् च 02,070.022d@043_0027 तथा वनं गच्छति धर्मराजे 02,070.022d@043_0028 शोकेनार्ता राजमार्गं प्रपेदुः 02,070.022d@043_0029 ततः प्रासादहर्म्येषु गोपुरेषु च भूमिषु 02,070.022d@043_0030 स्त्रीणां च पुरुषाणां च सुमहान् निस्वनो ऽभवत् 02,070.022d@043_0031 ततः शोकसमाविष्टः पाण्डवः सपुरोहितः 02,070.022d@043_0032 स राजा राजमार्गेण नृनारीसंकुलेन च 02,070.022d@043_0033 कथं चिन् निर्ययौ धीमान् कृष्णया च सहानुजैः 02,070.022d@043_0034 स वर्धमानद्वारेण निःसृत्य गजसाह्वयात् 02,070.022d@043_0035 निवर्तयाम् आस च तं जनौघं दुःखितं बहु 02,070.022d@043_0036 विसृज्यमानः पार्थेन जनौघः शोकसंकुलः 02,070.022d@043_0037 पुरस्य न निवर्तेत पार्थस्नेहात् तथा नृप 02,070.022d@043_0038 ततो ऽब्रवीद् धर्मराजो जनौघं स्नेहसंयुतम् 02,070.022d@043_0039 जनस्य हि कृतस्नेहो bëpagadgadayà गिरा 02,070.022d@043_0040 यूयं हि सुहृदो ऽस्माकम् अस्मान् कृत्वा प्रदक्षिणम् 02,070.022d@043_0041 वृद्धैर् बालैः सह स्त्रीभिर् निवर्तध्वं गृहान् प्रति 02,070.022d@043_0042 विसृज्य खेदं देशं च भ्रातृभिः सह कृष्णया 02,070.022d@043_0043 वने द्वादश वर्षाणि वत्स्याम्य् एकं च वै तथा 02,070.022d@043_0044 द्रष्टा वः पुनर् एत्यास्मि सर्वे संमन्तुम् अर्हथ 02,070.022d@043_0045 श्रुत्वा च धर्मराजस्य वाक्यानि करुणानि च 02,070.022d@043_0046 रुरुदुः सर्वतो राजन् सर्वे पौराः स्त्रियश् च वै 02,070.022d@043_0047 उत्तरीयैः करैश् चैव संछाद्य वदनानि च 02,070.022d@043_0048 तज्जनाः शोकसंतप्ता मुहूर्तं पितृमातृवत् 02,070.022d@043_0049 हृदयैः शून्यभूतैस् तैर् धर्मराजप्रवासजम् 02,070.022d@043_0050 दुःखं संतारयन्ति स्म नष्टसंज्ञा इवाभवन् 02,070.022d@043_0051 ते विनीय तम् आयासं धर्मराजवियोगजम् 02,070.022d@043_0052 शनैर् ब्रुवंस् तदान्योन्यं विनष्टाः स्म वयं त्व् इति 02,070.022d@043_0053 ततो विसृज्य तान् राजन् प्रयाताः पाण्डवास् तदा 02,070.022d@043_0054 ततः सर्वे द्विजा राजन् पौराश् च स्त्रीगणैः सह 02,070.022d@043_0055 विमृश्य विलपित्वा च स्नेहात् पार्थं ययुः पुनः 02,070.022d@043_0056 प्राक्रोशन् बहुधा तत्र विलपन्तः पुनः पुनः 02,070.022d@043_0057 पापं प्रजानां धर्माद् धि दृश्यते बलवत्तरम् 02,070.022d@043_0058 श्रिया हीना बभूवुश् च पार्थाश् चापि सुधार्मिकाः 02,070.022d@043_0059 एवम् अत्यर्थकारुण्यं वच आसीज् जनस्य ह 02,070.022d@043_0060 ततः के चिन् महात्मानं विलपन्ति युधिष्ठिरम् 02,070.022d@043_0061 अपरे भीमसेनं तु विलपन्ति पुनः पुनः 02,070.022d@043_0062 के चिद् वै विलपन्ति स्म पार्थं शस्त्रभृतां वरम् 02,070.022d@043_0063 कारुण्यान् नकुलं के चित् सहदेवं तथापरे 02,070.022d@043_0064 कृष्णां च राजपुत्रीं तां सततं सुखसंयुताम् 02,070.022d@043_0065 अनर्हां वनवासस्य विलपन्त्य् अथ चापरे 02,070.022d@043_0066 तेषां गुणांस् तथोद्दिश्य विलप्याथ पुनः पुनः 02,070.022d@043_0067 एवम् ऊचुर् महाराज मुहुर् जानपदास् तथा 02,070.022d@043_0068 तेषां विलपितं श्रुत्वा कुरवः ससुहृद्गणाः 02,070.022d@043_0069 स्त्रीणां च पुरुषाणां च दुःखिताः प्रययुर् ह्रिया 02,070.022d@043_0070 ततः पार्थान् समालोक्य राजन् यातान् वनं प्रति 02,070.022d@043_0071 भीष्मद्रोणकृपाश् चैव द्रौणिश् चैव तु संजयः 02,070.022d@043_0072 विदुरश् च विकर्णश् च तथान्ये कुरुपुंगवाः 02,070.022d@043_0073 विप्राः पौराश् च राजेन्द्र तान् ययुः शोककर्शिताः 02,070.022d@043_0074 न कश् चिद् अब्रवीत् तत्र dhÃrtarëÂrabhayÃt तदा 02,070.022d@043_0075 ततः के चिद् ब्रुवन्ति स्म ब्राह्मणा निर्भयास् तदा 02,070.022d@043_0076 शोचमानान् पाण्डुसुतान् अतीव भरतर्षभ 02,070.022d@043_0077 विषमं पश्यते राजा सर्वदा तमसा वृतः 02,070.022d@043_0078 dh­tarëÂra÷ सुदुर्बुद्धिर् न च धर्मं प्रपश्यति 02,070.022d@043_0079 न हि पापम् अपापात्मा रोचयिष्यति पाण्डवः 02,070.022d@043_0080 भीमो वा बलिनां श्रेष्ठो जिष्णुर् वा रथिनां वरः 02,070.022d@043_0081 कुत एव महाप्राज्ञौ माद्रीपुत्रौ करिष्यतः 02,070.022d@043_0082 तद् राज्यं पितृतः प्राप्तं dh­tarëÂro न मृष्यते 02,070.022d@043_0083 भीष्मद्रोणकृपादीनाम् अधर्मम् अखिलं भवेत् 02,070.022d@043_0084 द्यूतं वारयितुं शक्ता न शेकुस् तत्र ते तदा 02,070.022d@043_0085 विवास्यमानान् आरण्ये छलद्यूतेन पाण्डवान् 02,070.022d@043_0086 पितेव हि नृपो ऽस्माकम् अभूच् छांतनवः पुरा 02,070.022d@043_0087 विचित्रवीर्यो राजर्षिः पाण्डुश् चैव सुधार्मिकः 02,070.022d@043_0088 अस्मिन् वै पुरुषव्याघ्रे विप्रवासं गते सति 02,070.022d@043_0089 धर्मशीलान् इमान् प्राज्ञान् सहितान् पञ्च पाण्डवान् 02,070.022d@043_0090 dh­tarëÂra÷ सपुत्रो वै नित्यं दुष्टो न मृष्यते 02,070.022d@043_0091 वयम् एतद् अमृष्यन्तः सर्व एव पुरोत्तमात् 02,070.022d@043_0092 कुरून् विहाय गच्छामो यत्र याति युधिष्ठिरः 02,070.022d@043_0093 तांस् तथा वदतो विप्रान् दुःखितान् दुःखकर्शितः 02,070.022d@043_0094 उवाच परमप्रीतो धर्मराजो युधिष्ठिरः 02,070.022d@043_0095 परो वृद्धो गुरुश्रेष्ठो dh­tarëÂra÷ पिता मम 02,070.022d@043_0096 अवश्यकार्या तत्प्रीतिर् अस्माभिर् इति नो व्रतम् 02,070.022d@043_0097 भवन्तः सुहृदो ऽस्माकम् अस्मान् कृत्वा प्रदक्षिणम् 02,070.022d@043_0098 पुत्रैर् दारैश् च दासैश् च निवर्तध्वं गृहान् प्रति 02,070.022d@043_0099 द्रष्टा वः पुनर् एवास्मि त्रयोदशसमागमे 02,070.022d@043_0100 जनमेजयः 02,070.022d@043_0100 इत्य् उक्त्वा धर्मराजो ऽथ तूष्णीं भूत्वा ययौ तदा 02,070.022d@043_0101 कथं प्रयाताः पार्थास् ते पुराद् आरण्यकं प्रति 02,070.022d@043_0102 वैशंपायनः 02,070.022d@043_0102 निकृत्या dhÃrtarëÂraiÓ च तन् मे ब्रूहि द्विजोत्तम 02,070.022d@043_0103 तथा वृत्तं महाराज पार्थानां गमनं Ó­ïu 02,070.022d@043_0104 यथा रामः पुरं त्यक्त्वा पुरायोध्यां वनं ययौ 02,070.022d@043_0105 लक्ष्मणेन सह भ्रात्रा सीतया चैव भार्यया 02,070.022d@043_0106 कैकेय्या कुब्जया चैव राज्ञा दशरथेन च 02,070.022d@043_0107 राज्याद् विभ्रंशितस् तैस् तु श्रियं त्यक्त्वा वनं ययौ 02,070.022d@043_0108 तथैव पाण्डुपुत्रो ऽथ धर्मराजो नृपोत्तमः 02,070.022d@043_0109 दुर्योधनेन नीचेन बलिना सौबलेन च 02,070.022d@043_0110 राज्ञा च dh­tarëÂreïa छलद्यूते त्रिभिः स्थितैः 02,070.022d@043_0111 राज्याद् विभ्रंशितो राजा सतां धर्मम् अनुस्मरन् 02,070.022d@043_0112 पुरं नागाह्वयं त्यक्त्वा श्रियं चैव सुदुर्लभाम् 02,070.022d@043_0113 भ्रातृभिः सह राजेन्द्र कृष्णया सह भार्यया 02,070.022d@043_0114 रामो यथा महाराज धर्मराजो ययौ तथा 02,070.023a राजा च dh­tarëÂra÷ स शोकाकुलितचेतनः 02,070.023a*0601_01 **** **** पुत्राणाम् अनयं तदा 02,070.023a*0601_02 ध्यायन्न् उद्विग्नहृदयः शान्तिं न स्माध्यगच्छत 02,070.023a*0601_03 स चिन्तयन्न् अनेकाग्रः 02,070.023c क्षत्तुः संप्रेषयाम् आस शीघ्रम् आगम्यताम् इति 02,070.024a ततो जगाम विदुरो dh­tarëÂraniveÓanam 02,070.024c तं पर्यपृच्छत् संविग्नो dh­tarëÂro नराधिपः 02,071.000*0602_00 वैशंपायन उवाच 02,071.000*0602_01 तम् आगतम् अथो राजा विदुरं दीर्घदर्शिनम् 02,071.000*0602_02 साशङ्क इव पप्रच्छ dh­tarëÂro ऽम्बिकासुतः 02,071.001 dh­tarëÂra उवाच 02,071.001a कथं गच्छति कौन्तेयो धर्मराजो युधिष्ठिरः 02,071.001c भीमसेनः सव्यसाची माद्रीपुत्रौ च ताव् उभौ 02,071.002a धौम्यश् चैव कथं क्षत्तर् द्रौपदी वा तपस्विनी 02,071.002c श्रोतुम् इच्छाम्य् अहं सर्वं तेषाम् अङ्गविचेष्टितम् 02,071.003 विदुर उवाच 02,071.003a वस्त्रेण संवृत्य मुखं कुन्तीपुत्रो युधिष्ठिरः 02,071.003c बाहू विशालौ कृत्वा तु भीमो गच्छति पाण्डवः 02,071.004a सिकता वपन् सव्यसाची राजानम् अनुगच्छति 02,071.004c माद्रीपुत्रः सहदेवो मुखम् आलिप्य गच्छति 02,071.005a पांसूपलिप्तसर्वाङ्गो नकुलश् चित्तविह्वलः 02,071.005c दर्शनीयतमो लोके राजानम् अनुगच्छति 02,071.006a कृष्णा केशैः प्रतिच्छाद्य मुखम् आयतलोचना 02,071.006c दर्शनीया प्ररुदती राजानम् अनुगच्छति 02,071.007a धौम्यो याम्यानि सामानि रौद्राणि च विशां पते 02,071.007c गायन् गच्छति मार्गेषु कुशान् आदाय पाणिना 02,071.008 dh­tarëÂra उवाच 02,071.008a विविधानीह रूपाणि कृत्वा गच्छन्ति पाण्डवाः 02,071.008c तन् ममाचक्ष्व विदुर कस्माद् एवं व्रजन्ति ते 02,071.009 विदुर उवाच 02,071.009a निकृतस्यापि ते पुत्रैर् हृते राज्ये धनेषु च 02,071.009c न धर्माच् चलते बुद्धिर् धर्मराजस्य धीमतः 02,071.010a यो ऽसौ राजा घृणी नित्यं dhÃrtarëÂre«u भारत 02,071.010c निकृत्या क्रोधसंतप्तो नोन्मीलयति लोचने 02,071.011a नाहं जनं निर्दहेयं दृष्ट्वा घोरेण चक्षुषा 02,071.011c स पिधाय मुखं राजा तस्माद् गच्छति पाण्डवः 02,071.012a यथा च भीमो व्रजति तन् मे निगदतः Ó­ïu 02,071.012c बाह्वोर् बले नास्ति समो ममेति भरतर्षभ 02,071.013a बाहू विशालौ कृत्वा तु तेन भीमो ऽपि गच्छति 02,071.013c बाहू दर्शयमानो हि बाहुद्रविणदर्पितः 02,071.013e चिकीर्षन् कर्म शत्रुभ्यो बाहुद्रव्यानुरूपतः 02,071.014a प्रदिशञ् शरसंपातान् कुन्तीपुत्रो ऽर्जुनस् तदा 02,071.014c सिकता वपन् सव्यसाची राजानम् अनुगच्छति 02,071.015a असक्ताः सिकतास् तस्य यथा संप्रति भारत 02,071.015c असक्तं शरवर्षाणि तथा मोक्ष्यति शत्रुषु 02,071.016a न मे कश् चिद् विजानीयान् मुखम् अद्येति भारत 02,071.016c मुखम् आलिप्य तेनासौ सहदेवो ऽपि गच्छति 02,071.017a नाहं मनांस्य् आददेयं मार्गे स्त्रीणाम् इति प्रभो 02,071.017c पांसूपचितसर्वाङ्गो नकुलस् तेन गच्छति 02,071.018a एकवस्त्रा तु रुदती मुक्तकेशी रजस्वला 02,071.018c शोणिताक्तार्द्रवसना द्रौपदी वाक्यम् अब्रवीत् 02,071.019a यत्कृते ऽहम् इमां प्राप्ता तेषां वर्षे चतुर्दशे 02,071.019c हतपत्यो हतसुता हतबन्धुजनप्रियाः 02,071.020a बन्धुशोणितदिग्धाङ्ग्यो मुक्तकेश्यो रजस्वलाः 02,071.020c एवं कृतोदका नार्यः प्रवेक्ष्यन्ति गजाह्वयम् 02,071.021a कृत्वा तु नैरृतान् दर्भान् धीरो धौम्यः पुरोहितः 02,071.021c सामानि गायन् याम्यानि पुरतो याति भारत 02,071.022a हतेषु भारतेष्व् आजौ कुरूणां गुरवस् तदा 02,071.022c एवं सामानि गास्यन्तीत्य् उक्त्वा धौम्यो ऽपि गच्छति 02,071.022d*0603_01 प्रस्थाप्य पाण्डवश्रेष्ठान् निःशेषस् ते भविष्यति 02,071.022d*0603_02 इति धौम्यो व्यवसितो रौद्रसामानि गायति 02,071.022d*0603_02 dh­tarëÂra÷ 02,071.022d*0603_03 किम् अब्रुवन् नागरिकाः किं वै जानपदा जनाः 02,071.022d*0603_04 विदुरः 02,071.022d*0603_04 सर्वं तत्त्वेन चाचक्ष्व क्षत्तः सर्वम् अशेषतः 02,071.022d*0603_05 ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा ये ऽन्ये वदन्त्य् अथ 02,071.022d*0603_06 तच् छृणुष्व महाराज त्वत्कृते च मया तव 02,071.023a हा हा गच्छन्ति नो नाथाः समवेक्षध्वम् ईदृशम् 02,071.023b*0604_01 अहो धिक् कुरुवृद्धानां बालानाम् इव चेष्टितम् 02,071.023b*0604_02 rëÂrebhya÷ पाण्डुदायादांल् लोभान् निर्वासयन्ति ये 02,071.023b*0604_03 अनाथाः स्म वयं सर्वे वियुक्ताः पाण्डुनन्दनैः 02,071.023b*0604_04 दुर्विनीतेषु लुब्धेषु का प्रीतिः कौरवेषु नः 02,071.023c इति पौराः सुदुःखार्ताः क्रोशन्ति स्म समन्ततः 02,071.024a एवम् आकारलिङ्गैस् ते व्यवसायं मनोगतम् 02,071.024c कथयन्तः स्म कौन्तेया वनं जग्मुर् मनस्विनः 02,071.025a एवं तेषु नराग्र्येषु निर्यत्सु गजसाह्वयात् 02,071.025c अनभ्रे विद्युतश् चासन् भूमिश् च समकम्पत 02,071.026a राहुर् अग्रसद् आदित्यम् अपर्वणि विशां पते 02,071.026c उल्का चाप्य् अपसव्यं तु पुरं कृत्वा व्यशीर्यत 02,071.027a प्रव्याहरन्ति क्रव्यादा गृध्रगोमायुवायसाः 02,071.027c देवायतनचैत्येषु प्राकाराट्टालकेषु च 02,071.028a एवम् एते महोत्पाता वनं गच्छति पाण्डवे 02,071.028c भारतानाम् अभावाय राजन् दुर्मन्त्रिते तव 02,071.028d*0605_00 वैशंपायन उवाच 02,071.028d*0605_01 एवं प्रवदतोर् एव तयोस् तत्र विशां पते 02,071.028d*0605_02 dh­tarëÂrasya राज्ञश् च विदुरस्य च धीमतः 02,071.028d*0606_00 वैशंपायनः 02,071.028d*0606_01 एवम् उक्त्वा तु विदुरस् तूष्णीम् आसीद् विशां पते 02,071.029a नारदश् च सभामध्ये कुरूणाम् अग्रतः स्थितः 02,071.029c महर्षिभिः परिवृतो रौद्रं वाक्यम् उवाच ह 02,071.030a इतश् चतुर्दशे वर्षे विनङ्क्ष्यन्तीह कौरवाः 02,071.030c दुर्योधनापराधेन भीमार्जुनबलेन च 02,071.031a इत्य् उक्त्वा दिवम् आक्रम्य क्षिप्रम् अन्तरधीयत 02,071.031c ब्राह्मीं श्रियं सुविपुलां बिभ्रद् देवर्षिसत्तमः 02,071.031d@044_0001 ततः पौराश् च दीनास् ते गते पार्थे वनं तदा 02,071.031d@044_0002 गावो हीना यथा वत्सैः पुरं प्रविविशुः पुनः 02,071.031d@044_0003 तद् अहृष्टम् इवाकूजं गतोत्सवम् इवाभवत् 02,071.031d@044_0004 नगरं हस्तिनपुरं सस्त्रीभृत्यकुमारकम् 02,071.031d@044_0005 सर्वे चासन् निरुत्साहा व्याधिना बाधिता यथा 02,071.031d@044_0006 पार्थान् प्रति नरा नित्यं चिन्ताशोकपरायणाः 02,071.031d@044_0007 तत्र तत्र कथां चक्रुः समासाद्य परस्परम् 02,071.031d@044_0008 कुन्ती च भृशदुःखार्ता पुत्रैः सर्वैर् विवर्जिता 02,071.031d@044_0009 हीनवत्सा यथा धेनुर् विललाप सुदुःखिता 02,071.031d@044_0010 वनं गते धर्मराजे दुःखशोकपरायणाः 02,071.031d@044_0011 बभूवुः कौरवा वृद्धा भृशं शोकेन pŬitÃ÷ 02,071.031d@044_0012 ततः पौरजनः सर्वः शोचन्न् आस्ते जनाधिपम् 02,071.031d@044_0013 कुर्वाणाश् च कथास् तत्र ब्राह्मणाः पार्थिवं प्रति 02,071.031d@044_0013 ब्राह्मणाः 02,071.031d@044_0014 कथं नु राजा धर्मात्मा वने वसति निर्जने 02,071.031d@044_0015 तस्यानुजाश् च ते नित्यं कृष्णा च द्रुपदात्मजा 02,071.031d@044_0016 सुखार्हापि च दुःखार्ता कृष्णा वसति सा वने 02,071.031d@044_0017 एवं पौराश् च विप्राश् च सदाराः सहपुत्रकाः 02,071.031d@044_0018 स्मरन्तः पाण्डवान् सर्वे बभूवुर् भृशदुःखिताः 02,071.031d@044_0019 आविद्धा इव शस्त्रेण नाभ्यनन्दन् कथं चन 02,071.031d@044_0020 saæbhëyamÃïà अपि ते न किं चित् प्रत्यपूजयन् 02,071.031d@044_0021 नभुक्त्वा नशयित्वा ते दिवा वा यदि वा निशि 02,071.031d@044_0022 शोकोपहतविज्ञाना नष्टसंज्ञा इवाभवन् 02,071.031d@044_0023 यदवस्था बभूवार्ता अयोध्या नगरी पुरा 02,071.031d@044_0024 रामे वनं गते दुःखाद् धृतराज्ये सलक्ष्मणे 02,071.031d@044_0025 तदवस्थं बभूवार्तम् अद्येदं गजसाह्वयम् 02,071.031d@044_0026 वैशंपायनः 02,071.031d@044_0026 गते पार्थे वनं दुःखाद् धृतराज्ये सहानुजैः 02,071.031d@044_0027 विदुरस्य वचः श्रुत्वा नागरस्य गिरं च वै 02,071.031d@044_0028 भयान् मुमोह शोकाच् च dh­tarëÂra÷ सबान्धवः 02,071.032a ततो दुर्योधनः कर्णः शकुनिश् चापि सौबलः 02,071.032c द्रोणं द्वीपम् अमन्यन्त राज्यं चास्मै न्यवेदयन् 02,071.033a अथाब्रवीत् ततो द्रोणो दुर्योधनम् अमर्षणम् 02,071.033c दुःशासनं च कर्णं च सर्वान् एव च भारतान् 02,071.034a अवध्यान् पाण्डवान् आहुर् देवपुत्रान् द्विजातयः 02,071.034c अहं तु शरणं प्राप्तान् वर्तमानो यथाबलम् 02,071.035a गतान् सर्वात्मना भक्त्या dhÃrtarëÂrÃn सराजकान् 02,071.035c नोत्सहे समभित्यक्तुं दैवमूलम् अतः परम् 02,071.036a धर्मतः पाण्डुपुत्रा वै वनं गच्छन्ति निर्जिताः 02,071.036c ते च द्वादश वर्षाणि वने वत्स्यन्ति कौरवाः 02,071.037a चरितब्रह्मचर्याश् च क्रोधामर्षवशानुगाः 02,071.037c वैरं प्रत्यानयिष्यन्ति मम दुःखाय पाण्डवाः 02,071.038a मया तु भ्रंशितो राज्याद् द्रुपदः सखिविग्रहे 02,071.038c पुत्रार्थम् अयजत् क्रोधाद् वधाय मम भारत 02,071.039a याजोपयाजतपसा पुत्रं लेभे स पावकात् 02,071.039c धृष्टद्युम्नं द्रौपदीं च वेदीमध्यात् सुमध्यमाम् 02,071.039d*0607_01 धृष्टद्युम्नस् तु पार्थानां श्यालः संबन्धितां गतः 02,071.039d*0607_02 पाण्डवानां प्रियतरस् तस्मान् मां भयम् आविशत् 02,071.040a ज्वालावर्णो देवदत्तो धनुष्मान् कवची ÓarÅ 02,071.040c मर्त्यधर्मतया तस्माद् इति मां भयम् आविशत् 02,071.041a गतो हि पक्षतां तेषां पार्षतः पुरुषर्षभः 02,071.041b*0608_01 रथातिरथसंख्यायां यो ऽग्रणीर् अर्जुनो युवा 02,071.041c सृष्टप्राणो भृशतरं तस्माद् योत्स्ये तवारिभिः 02,071.041d*0609_01 किम् अन्यद् दुःखम् अधिकं परमं भुवि कौरवाः 02,071.041d*0609_02 धृष्टद्युम्नो द्रोणमृत्युर् इति विप्रथितं वचः 02,071.042a मद्वधाय श्रुतो ह्य् एष लोके चाप्य् अतिविश्रुतः 02,071.042c नूनं सो ऽयम् अनुप्राप्तस् त्वत्कृते कालपर्ययः 02,071.043a त्वरिताः कुरुत श्रेयो नैतद् एतावता कृतम् 02,071.043c मुहूर्तं सुखम् एवैतत् तालच्छायेव हैमनी 02,071.044a यजध्वं च महायज्ञैर् भोगान् अश्नीत दत्त च 02,071.044c इतश् चतुर्दशे वर्षे महत् प्राप्स्यथ वैशसम् 02,071.044c*0610_01 **** **** वृत्ते भीरुभयंकरम् 02,071.044c*0610_02 दुर्योधन महाबाहो 02,071.045a दुर्योधन निशम्यैतत् प्रतिपद्य यथेच्छसि 02,071.045c साम वा पाण्डवेयेषु प्रयुङ्क्ष्व यदि मन्यसे 02,071.046 वैशंपायन उवाच 02,071.046a द्रोणस्य वचनं श्रुत्वा dh­tarëÂro ऽब्रवीद् इदम् 02,071.046c सम्यग् आह गुरुः क्षत्तर् उपावर्तय पाण्डवान् 02,071.047a यदि वा न निवर्तन्ते सत्कृता यान्तु पाण्डवाः 02,071.047c सशस्त्ररथपादाता भोगवन्तश् च पुत्रकाः 02,072.001 वैशंपायन उवाच 02,072.001a वनं गतेषु पार्थेषु निर्जितेषु दुरोदरे 02,072.001c dh­tarëÂraæ महाराज तदा चिन्ता समाविशत् 02,072.002a तं चिन्तयानम् आसीनं dh­tarëÂraæ जनेश्वरम् 02,072.002c निःश्वसन्तम् अनेकाग्रम् इति होवाच संजयः 02,072.003a अवाप्य वसुसंपूर्णां वसुधां वसुधाधिप 02,072.003c प्रव्राज्य पाण्डवान् राज्याद् राजन् किम् अनुशोचसि 02,072.004 dh­tarëÂra उवाच 02,072.004a अशोच्यं तु कुतस् तेषां येषां वैरं भविष्यति 02,072.004c पाण्डवैर् युद्धशौण्डैर् हि मित्रवद्भिर् महारथैः 02,072.005 संजय उवाच 02,072.005a तवेदं सुकृतं राजन् महद् वैरं भविष्यति 02,072.005c विनाशः सर्वलोकस्य सानुबन्धो भविष्यति 02,072.006a वार्यमाणो ऽपि भीष्मेण द्रोणेन विदुरेण च 02,072.006c पाण्डवानां प्रियां भार्यां द्रौपदीं धर्मचारिणीम् 02,072.007a प्राहिणोद् आनयेहेति पुत्रो दुर्योधनस् तव 02,072.007c सूतपुत्रं सुमन्दात्मा निर्लज्जः प्रातिकामिनम् 02,072.007d*0611_01 प्राहिणोद् द्रौपदीहेतोर् आनयेति पुनः पुनः 02,072.008 dh­tarëÂra उवाच 02,072.008a यस्मै देवाः प्रयच्छन्ति पुरुषाय पराभवम् 02,072.008c बुद्धिं तस्यापकर्षन्ति सो ऽपाचीनानि पश्यति 02,072.009a बुद्धौ कलुषभूतायां विनाशे प्रत्युपस्थिते 02,072.009c अनयो नयसंकाशो हृदयान् नापसर्पति 02,072.010a अनर्थाश् चार्थरूपेण अर्थाश् चानर्थरूपिणः 02,072.010c उत्तिष्ठन्ति विनाशान्ते नरं तच् चास्य रोचते 02,072.011a न कालो दण्डम् उद्यम्य शिरः कृन्तति कस्य चित् 02,072.011c कालस्य बलम् एतावद् विपरीतार्थदर्शनम् 02,072.012a आसादितम् इदं घोरं तुमुलं लोमहर्षणम् 02,072.012c päcÃlÅm अपकर्षद्भिः सभामध्ये तपस्विनीम् 02,072.012d*0612_01 रक्तत्वक्*नखीं श्यामां पूर्णचन्द्रनिभाननाम् 02,072.012d*0612_02 शुचिस्मितां * * * * * * * मनलात्मजाम् 02,072.013a अयोनिजां रूपवतीं कुले जातां विभावरीम् 02,072.013c को नु तां सर्वधर्मज्ञां परिभूय यशस्विनीम् 02,072.014a पर्यानयेत् सभामध्यम् ऋते दुर्द्यूतदेविनम् 02,072.014b*0613_01 केशग्रहम् अनुप्राप्तां क्रोशन्तीं कुररीम् इव 02,072.014c स्त्रीधर्मिणीं वरारोहां शोणितेन समुक्षिताम् 02,072.015a एकवस्त्रां च päcÃlÅæ पाण्डवान् अभ्यवेक्षतीम् 02,072.015c हृतस्वान् भ्रष्टचित्तांस् तान् हृतदारान् हृतश्रियः 02,072.016a विहीनान् सर्वकामेभ्यो दासभाववशं गतान् 02,072.016c धर्मपाशपरिक्षिप्तान् अशक्तान् इव विक्रमे 02,072.017a क्रुद्धाम् अमर्षितां कृष्णां दुःखितां कुरुसंसदि 02,072.017c दुर्योधनश् च कर्णश् च कटुकान्य् abhyabhëatÃm 02,072.017d*0614_01 सुखेन स्वप्तुम् इच्छेत विषं पीत्वेव मानवः 02,072.017d*0615_01 इति सर्वम् इदं राजन्न् आकुलं प्रतिभाति मे 02,072.018a तस्याः कृपणचक्षुर्भ्यां प्रदह्येतापि मेदिनी 02,072.018c अपि शेषं भवेद् अद्य पुत्राणां मम संजय 02,072.019a भारतानां स्त्रियः सर्वा गान्धार्या सह संगताः 02,072.019c प्राक्रोशन् भैरवं तत्र दृष्ट्वा कृष्णां सभागताम् 02,072.019d*0616_01 प्राक्रोशति वरं तत्र गोमायुर् भरतर्षभ 02,072.019d*0617_01 धर्मिष्ठां धर्मपत्नीं च रूपयौवनशालिनीम् 02,072.019d*0617_02 प्रजाभिः सह संगम्य ह्य् अनुशोचन्ति नित्यशः 02,072.019d*0618_01 प्राक्रोशद् भैरवं तत्र दृष्ट्वा गोमायुर् उत्कटम् 02,072.020a अग्निहोत्राणि सायाह्ने न चाहूयन्त सर्वशः 02,072.020c ब्राह्मणाः कुपिताश् चासन् द्रौपद्याः परिकर्षणे 02,072.021a आसीन् निष्टानको घोरो निर्घातश् च महान् अभूत् 02,072.021c दिवोल्काश् चापतन् घोरा राहुश् चार्कम् उपाग्रसत् 02,072.021e अपर्वणि महाघोरं प्रजानां जनयन् भयम् 02,072.022a तथैव रथशालासु प्रादुरासीद् धुताशनः 02,072.022c ध्वजाश् च व्यवशीर्यन्त भरतानाम् अभूतये 02,072.023a दुर्योधनस्याग्निहोत्रे प्राक्रोशन् भैरवं ÓivÃ÷ 02,072.023c तास् तदा pratyabhëanta रासभाः सर्वतोदिशम् 02,072.024a प्रातिष्ठत ततो भीष्मो द्रोणेन सह संजय 02,072.024c कृपश् च सोमदत्तश् च बाह्लीकश् च महारथः 02,072.025a ततो ऽहम् अब्रुवं तत्र विदुरेण प्रचोदितः 02,072.025c वरं ददानि कृष्णायै काङ्क्षितं यद् यद् इच्छति 02,072.026a अवृणोत् तत्र päcÃlÅ पाण्डवान् अमितौजसः 02,072.026c सरथान् सधनुष्कांश् चाप्य् अनुज्ञासिषम् अप्य् अहम् 02,072.027a अथाब्रवीन् महाप्राज्ञो विदुरः सर्वधर्मवित् 02,072.027c एतदन्ताः स्थ भरता यद् वः कृष्णा सभां गता 02,072.028a एषा päcÃlarÃjasya सुतैषा श्रीर् अनुत्तमा 02,072.028c päcÃlÅ पाण्डवान् एतान् दैवसृष्टोपसर्पति 02,072.029a तस्याः पार्थाः परिक्लेशं न क्षंस्यन्ते ऽत्यमर्षणाः 02,072.029c वृष्णयो वा महेष्वासाः päcÃlà वा महौजसः 02,072.030a तेन सत्याभिसंधेन वासुदेवेन रक्षिताः 02,072.030c आगमिष्यति बीभत्सुः päcÃlair अभिरक्षितः 02,072.031a तेषां मध्ये महेष्वासो भीमसेनो महाबलः 02,072.031c आगमिष्यति धुन्वानो गदां दण्डम् इवान्तकः 02,072.032a ततो गाण्डीवनिर्घोषं श्रुत्वा पार्थस्य धीमतः 02,072.032c गदावेगं च भीमस्य नालं सोढुं नराधिपाः 02,072.033a तत्र मे रोचते नित्यं पार्थैः सार्धं न विग्रहः 02,072.033c कुरुभ्यो हि सदा मन्ये pÃï¬avä शक्तिमत्तरान् 02,072.034a तथा हि बलवान् राजा जरासंधो महाद्युतिः 02,072.034c बाहुप्रहरणेनैव भीमेन निहतो युधि 02,072.035a तस्य ते शम एवास्तु पाण्डवैर् भरतर्षभ 02,072.035c उभयोः पक्षयोर् युक्तं क्रियताम् अविशङ्कया 02,072.035d*0619_01 एवं कृते महाराज परं श्रेयस् त्वम् आप्स्यसि 02,072.036a एवं गावल्गणे क्षत्ता धर्मार्थसहितं वचः 02,072.036c उक्तवान् न गृहीतं च मया पुत्रहितेप्सया 02,072.036d*0620_01 अतः परं तृतीयं तु ज्ञेयम् आरण्यकं महत् 02,072.036d*0620_02 प्रतिसंधिर् अयं श्लोकस् तस्यायं परिकीर्तितः 02,072.036d*0620_02 जनमेजयः 02,072.036d*0620_03 एवं द्यूतजिताः पार्थाः कोपिताश् च दुरात्मभिः 02,072.036d*0620_04 dhÃrtarëÂrai÷ सहामात्यैर् निकृत्या द्विजसत्तम 02,072.036d*0621_01 सभापर्वणि संख्यानं कथितं तत्त्वबुद्धिना 02,072.036d*0621_02 अध्यायाः सप्ततिर् ज्ञेयास् तथा द्वौ चात्र संख्यया 02,072.036d*0621_03 श्लोकानां द्वे सहस्रे तु पञ्च श्लोकशतानि च 02,072.036d*0621_04 श्लोकास् तथैव नवतिः पर्वण्य् अस्मिन् प्रकीर्तिताः 02,072.036d*0621_05 वृत्तान्ताश् च तथाख्यातास् त्रयस्त्रिंशन् महात्मना 02,072.036d*0621_06 एतत् सर्वं सभापर्व व्याख्यातं परमर्षिणा 02,072.036d*0622_01 एतत् सर्वं सभापर्व मयाख्यातं महर्षयः 02,072.036d*0622_02 अध्यायाः सप्ततिर् ज्ञेयास् तथा द्वौ चात्र संख्यया 02,072.036d*0622_03 श्लोकानां द्वे सहस्रे तु सप्त श्लोकशतानि च 02,072.036d*0622_04 श्लोकाश् चैकादश तथा पर्वण्य् अस्मिन् प्रकीर्तिताः 02,072.036d*0623_01 रसदानं प्रकर्तव्यम् अस्मिन् पर्वणि संश्रुते 02,072.036d*0623_02 फलानि तत्र देयानि यथाविभवतः सतः 02,072.036d*0624_01 अध्यायाः सप्ततिर् ज्ञेयास् तथा द्वौ चात्र संख्यया 02,072.036d*0624_02 श्लोकानां द्वे सहस्रे तु पञ्च श्लोकशतानि च 02,072.036d*0624_03 श्लोकाश् चैकादश तथा पर्वण्य् अस्मिन् प्रकीर्तिताः 02,072.036d*0624_04 अतः परं तृतीयं तु ज्ञेयम् आरण्यकं महत् 02,072.036d*0625_01 अपूपैश् चैव पूपैश् च मोदकैश् च समन्वितम् 02,072.036d*0625_02 सभापर्वणि राजेन्द्र हविष्यं भोजयेद् द्विजान् 02,072.036d*0626_01 ततो मूलफलं प्राप्य पायसं मधुसर्पिषा 02,072.036d*0626_02 आस्तीके भोजयेद् राजन् दद्याच् चैव (D2 -नं) गुडोदनम् 02,072.036d*0626_03 अपूपैश् चैव पूपैश् च मोदकैश् च समन्वितम् 02,072.036d*0626_04 सभापर्वणि राजेन्द्र हविष्यं भोजयेद् द्विजान् 02,072.036d*0626_05 य इदं शृणुयान् नित्यं सभापर्व सुनिश्चितम् 02,072.036d*0626_06 न तस्य कुत्र चित् कश् चित् कदा चित् क्लेशसंभवः 02,072.036d*0626_07 सभापर्वान्तरे सम्यग् वनपर्व प्रकीर्तितम् 02,072.036d*0626_08 अष्टादशपुराणानां कथा तत्रातिविस्तृता 02,072.036d*0626_09 यस्य श्रवणमात्रेण न मोहं यान्ति मानवाः 02,072.036d*0626_10 कष्टं तीर्त्वा ध्रुवं लब्ध्वा स्वस्थानं प्राप्नुयान् नरः 02,072.036d*0626_11 न वियोगश् च शोकश् च जायते सर्वथा क्व चित् 02,072.036d*0627_01 आदिः सभा वनविराटम् अथोद्यमश् च 02,072.036d*0627_01 अबद्धं वा सुबद्धं वा मम दोषो न विद्यते 02,072.036d*0627_02 भीष्मो गुरू रविजशल्यससौप्तिकं च 02,072.036d*0627_03 स्त्रीपर्व शान्तिर् अनुशासनम् अश्वमेधो 02,072.036d*0627_04 व्यासाश्रमं मुशलयानदिवावरोहः 02,072.036d*0628_01 करकृतम् अपराधं क्षन्तुम् अर्हन्ति सन्तः 02,072.036d*0628_02 यद् अक्षरपदभ्रष्टं मात्राहीनं च यद् भवेत् 02,072.036d*0629_01 यादृशं पुस्तकं दृष्ट्वा [read -ष्टं] तादृशं लिखितं मया 02,072.036d*0629_02 अबद्धं वा सुबद्धं वा मम दोषो न विद्यते 02,072.036d*0630_01 स्मृते सकलकल्याणभाजनं यत्र जायते 02,072.036d*0630_02 पुरुषस् तम् अजं नित्यं व्रजामि शरणं हरिम् 02,072.036d*0630_03 कर्मणा मनसा वाचा या चेष्टा मम नित्यशः 02,072.036d*0630_04 केशवाराधने साक्षाज् जन्मजन्मान्तरेष्व् अपि