% Mahabharata: Adiparvan
% Electronic text (C) Bhandarkar Oriental Research Institute,
% Pune, India, 1999

% On the basis of the text entered by Muneo Tokunaga et al.,
% revised by John Smith, Cambridge, et al.




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm







01,000.000*0001_01 jayati parāśarasūnuḥ satyavatīhṛdayanandano vyāsaḥ
01,000.000*0001_02 yasyāsyakamalakośe vāṅmayam amṛtaṃ pibati lokaḥ
01,000.000*0002_01 dharmadṛḍhabaddhamūlo vedaskandhaḥ purāṇaśākhāḍhyaḥ
01,000.000*0002_02 kratukusumo mokṣaphalo jayati kalpadrumo viṣṇuḥ
01,000.000*0003_01 pitāmahādyaṃ pravadanti ṣaṣṭhaṃ; maharṣim akṣayyavibhūtiyuktam
01,000.000*0003_02 nārāyaṇasyāṃśajam ekaputraṃ; dvaipāyanaṃ vedanidhiṃ namāmi
01,000.000*0004_01 pārāśaryavacassarojam amalaṃ gītārthagandhotkaṭaṃ
01,000.000*0004_02 nānākhyānakakesaraṃ harikathāsaṃbodhanābodhitam
01,000.000*0004_03 loke sajjanaṣaṭpadair aharahaḥ pepīyamānaṃ mudā
01,000.000*0004_04 bhūyād bhāratapaṅkajaṃ kalimalapradhvaṃsi naḥ śreyase
01,000.000*0005_01 yaḥ śvetatvam upāgataḥ kṛtayuge tretāyuge raktatāṃ
01,000.000*0005_02 yugme yaḥ kapilaḥ kalau ca bhagavān kṛṣṇatvam āyāga *
01,000.000*0005_03 . . . . . . . danti munayo yo yogibhir gīyate
01,000.000*0005_04 sa brahmā yadi vā haro yadi śivo yaḥ ko 'pi tasmai namaḥ
01,000.000*0006_01 vāgīśādyāḥ sumanasaḥ sarvārthānām u . . .
01,000.000*0006_02 . . tvā kṛtakṛtyāḥ syus taṃ namāmi gajānanam
01,000.000*0007_01 vyāsaṃ vasiṣṭhanaptāraṃ śakteḥ pautram akalmaṣam
01,000.000*0007_02 parāśarātmajaṃ vande śukatātaṃ taponidhim
01,000.000*0008_01 acaturvadano brahmā dvibāhur a . . . .
01,000.000*0008_02 abhālalocanaḥ śambhur bhagavān bādarāyaṇaḥ
01,000.000*0009_01 śuklāmbaradharaṃ devaṃ śaśivarṇaṃ caturbhujam
01,000.000*0009_02 prasannavadanaṃ dhyāyet sarvavighnopaśāntaye
01,000.000*0010_01 jñānānandamayaṃ devaṃ nirmalaṃ sphaṭikākṛtim
01,000.000*0010_02 ādhāraṃ sarvavidyānāṃ hayagrīvam upāsmahe
01,000.000*0011_01 vyāsāya viṣṇurūpāya vyāsarūpāya viṣṇave
01,000.000*0011_02 namo vai brahmanidhaye vāsiṣṭhāya namo namaḥ
01,000.000*0012_01 namo dharmāya mahate namaḥ kṛṣṇāya vedhase
01,000.000*0012_02 brāhmaṇebhyo namaskṛtvā dharmān vakṣyāmi śāśvatān
01,000.000*0013_01 abhraśyāmaḥ piṅgajaṭābaddhakalāpaḥ
01,000.000*0013_02 prāṃśur daṇḍī kṛṣṇamṛgatvakparidhānaḥ
01,000.000*0013_03 sākṣāl lokān pāvayamānaḥ kavimukhyaḥ
01,000.000*0013_04 pārāśaryaḥ parvasu rūpaṃ vivṛṇotu
01,000.000*0014_01 aśubhāni nirācaṣṭe tanoti śubhasaṃtatim
01,000.000*0014_02 smṛtamātreṇa yaḥ puṃsāṃ brahma tan maṅgalaṃ viduḥ
01,000.000*0015_01 dharmo vivardhati yudhiṣṭhirakīrtanena
01,000.000*0015_02 pāpaṃ praṇaśyati vṛkodarakīrtanena
01,000.000*0015_03 śatrur vinaśyati dhanaṃjayakīrtanena
01,000.000*0015_04 mādrīsutau kathayatāṃ na bhavanti rogāḥ
01,000.000*0016_01 sarasvatīpadaṃ vande śriyaḥ patim umāpatim
01,000.000*0016_02 tviṣāṃ patiṃ gaṇapatiṃ bṛhaspatimukhān ṛṣīn
01,000.000*0017_01 nārāyaṇaṃ suraguruṃ jagadekanāthaṃ
01,000.000*0017_02 bhaktapriyaṃ sakalalokanamaskṛtaṃ ca
01,000.000*0017_03 traiguṇyavarjitam ajaṃ vibhum ādyam īśaṃ
01,000.000*0017_04 vande bhavaghnam asurāsurasiddhavandyam
01,001.000a nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam
01,001.000c devīṃ sarasvatīṃ caiva tato jayam udīrayet
01,001.001A lomaharṣaṇaputra ugraśravāḥ sūtaḥ paurāṇiko naimiṣāraṇye śaunakasya kulapater dvādaśavārṣike satre
01,001.002a samāsīnān abhyagacchad brahmarṣīn saṃśitavratān
01,001.002c vinayāvanato bhūtvā kadā cit sūtanandanaḥ
01,001.003a tam āśramam anuprāptaṃ naimiṣāraṇyavāsinaḥ
01,001.003b*0018_01 uvāca tān ṛṣīn sarvān dhanyo vo 'smy adya darśanāt
01,001.003b*0018_02 veda vaiyāsikīḥ sarvāḥ kathā dharmārthasaṃhitāḥ
01,001.003b*0018_03 vakṣyāmi vo dvijaśreṣṭhāḥ śṛṇvantv adya tapodhanāḥ
01,001.003b*0018_04 tasya tad vacanaṃ śrutvā naimiṣāraṇyavāsinaḥ
01,001.003c citrāḥ śrotuṃ kathās tatra parivavrus tapasvinaḥ
01,001.004a abhivādya munīṃs tāṃs tu sarvān eva kṛtāñjaliḥ
01,001.004c apṛcchat sa tapovṛddhiṃ sadbhiś caivābhinanditaḥ
01,001.005a atha teṣūpaviṣṭeṣu sarveṣv eva tapasviṣu
01,001.005c nirdiṣṭam āsanaṃ bheje vinayāl lomaharṣaṇiḥ
01,001.006a sukhāsīnaṃ tatas taṃ tu viśrāntam upalakṣya ca
01,001.006c athāpṛcchad ṛṣis tatra kaś cit prastāvayan kathāḥ
01,001.007a kuta āgamyate saute kva cāyaṃ vihṛtas tvayā
01,001.007c kālaḥ kamalapatrākṣa śaṃsaitat pṛcchato mama
01,001.007d*0019_01 evaṃ pṛṣṭo 'bravīt samyag yathāval lomaharṣaṇiḥ
01,001.007d*0019_02 vākyaṃ vacanasaṃpannas teṣāṃ tu caritāśrayam
01,001.007d*0019_03 tasmin sadasi vistīrṇe munīnāṃ bhāvitātmanām
01,001.008 sūta uvāca
01,001.008a janamejayasya rājarṣeḥ sarpasatre mahātmanaḥ
01,001.008c samīpe pārthivendrasya samyak pārikṣitasya ca
01,001.009a kṛṣṇadvaipāyanaproktāḥ supuṇyā vividhāḥ kathāḥ
01,001.009c kathitāś cāpi vidhivad yā vaiśaṃpāyanena vai
01,001.010a śrutvāhaṃ tā vicitrārthā mahābhāratasaṃśritāḥ
01,001.010c bahūni saṃparikramya tīrthāny āyatanāni ca
01,001.011a samantapañcakaṃ nāma puṇyaṃ dvijaniṣevitam
01,001.011c gatavān asmi taṃ deśaṃ yuddhaṃ yatrābhavat purā
01,001.011e pāṇḍavānāṃ kurūṇāṃ ca sarveṣāṃ ca mahīkṣitām
01,001.012a didṛkṣur āgatas tasmāt samīpaṃ bhavatām iha
01,001.012c āyuṣmantaḥ sarva eva brahmabhūtā hi me matāḥ
01,001.013a asmin yajñe mahābhāgāḥ sūryapāvakavarcasaḥ
01,001.013c kṛtābhiṣekāḥ śucayaḥ kṛtajapyā hutāgnayaḥ
01,001.013e bhavanta āsate svasthā bravīmi kim ahaṃ dvijāḥ
01,001.014a purāṇasaṃśritāḥ puṇyāḥ kathā vā dharmasaṃśritāḥ
01,001.014c itivṛttaṃ narendrāṇām ṛṣīṇāṃ ca mahātmanām
01,001.014d*0020_01 śrutaṃ me bhāratākhyānaṃ dharmakāmārthamokṣadam
01,001.014d*0020_02 janamejayena pṛṣṭaḥ san vaiśaṃpāyana uktavān
01,001.014d*0020_03 ṛṣīṇām agratas tatra dharmiṣṭhānāṃ mahātmanām
01,001.014d*0020_04 vyāsadevājñayā tatra yad vaiśaṃpāyanas tadā
01,001.014d*0020_05 śrutaṃ vai bhāratākhyānaṃ vedārthaiś copabṛṃhitam
01,001.014d*0020_06 tatra me viditaṃ sarvaṃ bhāratākhyānam āditaḥ
01,001.015 ṛṣaya ūcuḥ
01,001.015a dvaipāyanena yat proktaṃ purāṇaṃ paramarṣiṇā
01,001.015c surair brahmarṣibhiś caiva śrutvā yad abhipūjitam
01,001.016a tasyākhyānavariṣṭhasya vicitrapadaparvaṇaḥ
01,001.016c sūkṣmārthanyāyayuktasya vedārthair bhūṣitasya ca
01,001.017a bhāratasyetihāsasya puṇyāṃ granthārthasaṃyutām
01,001.017c saṃskāropagatāṃ brāhmīṃ nānāśāstropabṛṃhitām
01,001.018a janamejayasya yāṃ rājño vaiśaṃpāyana uktavān
01,001.018c yathāvat sa ṛṣis tuṣṭyā satre dvaipāyanājñayā
01,001.019a vedaiś caturbhiḥ samitāṃ vyāsasyādbhutakarmaṇaḥ
01,001.019c saṃhitāṃ śrotum icchāmo dharmyāṃ pāpabhayāpahām
01,001.020 sūta uvāca
01,001.020a ādyaṃ puruṣam īśānaṃ puruhūtaṃ puruṣṭutam
01,001.020c ṛtam ekākṣaraṃ brahma vyaktāvyaktaṃ sanātanam
01,001.021a asac ca sac caiva ca yad viśvaṃ sadasataḥ param
01,001.021c parāvarāṇāṃ sraṣṭāraṃ purāṇaṃ param avyayam
01,001.022a maṅgalyaṃ maṅgalaṃ viṣṇuṃ vareṇyam anaghaṃ śucim
01,001.022c namaskṛtya hṛṣīkeśaṃ carācaraguruṃ harim
01,001.023a maharṣeḥ pūjitasyeha sarvaloke mahātmanaḥ
01,001.023c pravakṣyāmi mataṃ kṛtsnaṃ vyāsasyāmitatejasaḥ
01,001.023d*0021_01 namo bhagavate tasmai vyāsāyāmitatejase
01,001.023d*0021_02 yasya prasādād vakṣyāmi nārāyaṇakathām imām
01,001.023d*0021_03 sarvāśramābhigamanaṃ sarvatīrthāvagāhanam
01,001.023d*0021_04 na tathā phaladaṃ sūte nārāyaṇakathā yathā
01,001.023d*0021_05 nāsti nārāyaṇasamaṃ na bhūtaṃ na bhaviṣyati
01,001.023d*0021_06 etena satyavākyena sarvārthān sādhayāmy aham
01,001.024a ācakhyuḥ kavayaḥ ke cit saṃpraty ācakṣate pare
01,001.024c ākhyāsyanti tathaivānye itihāsam imaṃ bhuvi
01,001.025a idaṃ tu triṣu lokeṣu mahaj jñānaṃ pratiṣṭhitam
01,001.025c vistaraiś ca samāsaiś ca dhāryate yad dvijātibhiḥ
01,001.026a alaṃkṛtaṃ śubhaiḥ śabdaiḥ samayair divyamānuṣaiḥ
01,001.026c chandovṛttaiś ca vividhair anvitaṃ viduṣāṃ priyam
01,001.026d*0022_01 puṇye himavataḥ pāde medhye giriguhālaye
01,001.026d*0022_02 viśodhya dehaṃ dharmātmā darbhasaṃstaram āśritaḥ
01,001.026d*0022_03 śuciḥ saniyamo vyāsaḥ śāntātmā tapasi sthitaḥ
01,001.026d*0022_04 bhāratasyetihāsasya dharmeṇānvīkṣya tāṃ gatim
01,001.026d*0022_05 praviśya yogaṃ jñānena so 'paśyat sarvam antataḥ
01,001.027a niṣprabhe 'smin nirāloke sarvatas tamasāvṛte
01,001.027c bṛhad aṇḍam abhūd ekaṃ prajānāṃ bījam akṣayam
01,001.028a yugasyādau nimittaṃ tan mahad divyaṃ pracakṣate
01,001.028c yasmiṃs tac chrūyate satyaṃ jyotir brahma sanātanam
01,001.029a adbhutaṃ cāpy acintyaṃ ca sarvatra samatāṃ gatam
01,001.029c avyaktaṃ kāraṇaṃ sūkṣmaṃ yat tat sadasadātmakam
01,001.030a yasmāt pitāmaho jajñe prabhur ekaḥ prajāpatiḥ
01,001.030c brahmā suraguruḥ sthāṇur manuḥ kaḥ parameṣṭhy atha
01,001.031a prācetasas tathā dakṣo dakṣaputrāś ca sapta ye
01,001.031c tataḥ prajānāṃ patayaḥ prābhavann ekaviṃśatiḥ
01,001.032a puruṣaś cāprameyātmā yaṃ sarvam ṛṣayo viduḥ
01,001.032c viśvedevās tathādityā vasavo 'thāśvināv api
01,001.033a yakṣāḥ sādhyāḥ piśācāś ca guhyakāḥ pitaras tathā
01,001.033c tataḥ prasūtā vidvāṃsaḥ śiṣṭā brahmarṣayo 'malāḥ
01,001.034a rājarṣayaś ca bahavaḥ sarvaiḥ samuditā guṇaiḥ
01,001.034c āpo dyauḥ pṛthivī vāyur antarikṣaṃ diśas tathā
01,001.035a saṃvatsarartavo māsāḥ pakṣāhorātrayaḥ kramāt
01,001.035b*0023_01 kṣaṇā lavā muhūrtāś ca nimeṣā yugaparyayāḥ
01,001.035c yac cānyad api tat sarvaṃ saṃbhūtaṃ lokasākṣikam
01,001.036a yad idaṃ dṛśyate kiṃ cid bhūtaṃ sthāvarajaṅgamam
01,001.036c punaḥ saṃkṣipyate sarvaṃ jagat prāpte yugakṣaye
01,001.037a yathartāv ṛtuliṅgāni nānārūpāṇi paryaye
01,001.037c dṛśyante tāni tāny eva tathā bhāvā yugādiṣu
01,001.038a evam etad anādyantaṃ bhūtasaṃhārakārakam
01,001.038c anādinidhanaṃ loke cakraṃ saṃparivartate
01,001.039a trayastriṃśatsahasrāṇi trayastriṃśacchatāni ca
01,001.039c trayastriṃśac ca devānāṃ sṛṣṭiḥ saṃkṣepalakṣaṇā
01,001.040a divasputro bṛhadbhānuś cakṣur ātmā vibhāvasuḥ
01,001.040c savitā ca ṛcīko 'rko bhānur āśāvaho raviḥ
01,001.041a putrā vivasvataḥ sarve mahyas teṣāṃ tathāvaraḥ
01,001.041c devabhrāṭ tanayas tasya tasmāt subhrāḍ iti smṛtaḥ
01,001.042a subhrājas tu trayaḥ putrāḥ prajāvanto bahuśrutāḥ
01,001.042c daśajyotiḥ śatajyotiḥ sahasrajyotir ātmavān
01,001.043a daśa putrasahasrāṇi daśajyoter mahātmanaḥ
01,001.043c tato daśaguṇāś cānye śatajyoter ihātmajāḥ
01,001.044a bhūyas tato daśaguṇāḥ sahasrajyotiṣaḥ sutāḥ
01,001.044c tebhyo 'yaṃ kuruvaṃśaś ca yadūnāṃ bharatasya ca
01,001.045a yayātīkṣvākuvaṃśaś ca rājarṣīṇāṃ ca sarvaśaḥ
01,001.045c saṃbhūtā bahavo vaṃśā bhūtasargāḥ savistarāḥ
01,001.046a bhūtasthānāni sarvāṇi rahasyaṃ trividhaṃ ca yat
01,001.046c vedayogaṃ savijñānaṃ dharmo 'rthaḥ kāma eva ca
01,001.047a dharmakāmārthaśāstrāṇi śāstrāṇi vividhāni ca
01,001.047c lokayātrāvidhānaṃ ca saṃbhūtaṃ dṛṣṭavān ṛṣiḥ
01,001.047d*0024_01 nītir bharatavaṃśasya vistaraś caiva sarvaśaḥ
01,001.048a itihāsāḥ savaiyākhyā vividhāḥ śrutayo 'pi ca
01,001.048c iha sarvam anukrāntam uktaṃ granthasya lakṣaṇam
01,001.048d*0025_01 saṃkṣepeṇetihāsasya tato vakṣyāmi vistaram
01,001.049a vistīryaitan mahaj jñānam ṛṣiḥ saṃkṣepam abravīt
01,001.049c iṣṭaṃ hi viduṣāṃ loke samāsavyāsadhāraṇam
01,001.050a manvādi bhārataṃ ke cid āstīkādi tathāpare
01,001.050c tathoparicarādy anye viprāḥ samyag adhīyate
01,001.051a vividhaṃ saṃhitājñānaṃ dīpayanti manīṣiṇaḥ
01,001.051c vyākhyātuṃ kuśalāḥ ke cid granthaṃ dhārayituṃ pare
01,001.052a tapasā brahmacaryeṇa vyasya vedaṃ sanātanam
01,001.052c itihāsam imaṃ cakre puṇyaṃ satyavatīsutaḥ
01,001.053a parāśarātmajo vidvān brahmarṣiḥ saṃśitavrataḥ
01,001.053b@002_0001 kṛṣṇadvaipāyanaṃ vyāsaṃ viddhi nārāyaṇaṃ prabhum
01,001.053b@002_0002 ko hy anyaḥ puṇḍarīkākṣān mahābhāratakṛd bhavet
01,001.053b@002_0003 bhāti sarveṣu vedeṣu ratiḥ sarveṣu jantuṣu
01,001.053b@002_0004 taraṇaṃ sarvalokānāṃ tasmād bhāratam ucyate
01,001.053c mātur niyogād dharmātmā gāṅgeyasya ca dhīmataḥ
01,001.054a kṣetre vicitravīryasya kṛṣṇadvaipāyanaḥ purā
01,001.054c trīn agnīn iva kauravyāñ janayām āsa vīryavān
01,001.055a utpādya dhṛtarāṣṭraṃ ca pāṇḍuṃ viduram eva ca
01,001.055c jagāma tapase dhīmān punar evāśramaṃ prati
01,001.056a teṣu jāteṣu vṛddheṣu gateṣu paramāṃ gatim
01,001.056b*0026_01 evaṃ vai saṃgrahādhyāyaḥ pūrvam eva maharṣiṇā
01,001.056b*0026_02 kramaṇaprastarair yuktaḥ kathaṃ cid apy atīva hi
01,001.056b*0026_03 etadarthaṃ ca vihitaḥ saṃgraho 'yaṃ yathāśrutaḥ
01,001.056b*0026_04 tac chrutvā sarvam ākhyātaṃ loke jñāsyanti mānavāḥ
01,001.056c abravīd bhārataṃ loke mānuṣe 'smin mahān ṛṣiḥ
01,001.057a janamejayena pṛṣṭaḥ san brāhmaṇaiś ca sahasraśaḥ
01,001.057c śaśāsa śiṣyam āsīnaṃ vaiśaṃpāyanam antike
01,001.058a sa sadasyaiḥ sahāsīnaḥ śrāvayām āsa bhāratam
01,001.058c karmāntareṣu yajñasya codyamānaḥ punaḥ punaḥ
01,001.059a vistaraṃ kuruvaṃśasya gāndhāryā dharmaśīlatām
01,001.059c kṣattuḥ prajñāṃ dhṛtiṃ kuntyāḥ samyag dvaipāyano 'bravīt
01,001.060a vāsudevasya māhātmyaṃ pāṇḍavānāṃ ca satyatām
01,001.060c durvṛttaṃ dhārtarāṣṭrāṇām uktavān bhagavān ṛṣiḥ
01,001.060d*0027_01 idaṃ śatasahasrākhyaṃ ślokānāṃ puṇyakarmaṇām
01,001.060d*0027_02 upākhyānaiḥ saha jñeyaṃ śrāvyaṃ bhāratam uttamam
01,001.061a caturviṃśatisāhasrīṃ cakre bhāratasaṃhitām
01,001.061c upākhyānair vinā tāvad bhārataṃ procyate budhaiḥ
01,001.062a tato 'dhyardhaśataṃ bhūyaḥ saṃkṣepaṃ kṛtavān ṛṣiḥ
01,001.062c anukramaṇim adhyāyaṃ vṛttāntānāṃ saparvaṇām
01,001.062d@001=0057 sūtaḥ
01,001.062d@001_0001 tasyākhyānavariṣṭhasya kṛtvā dvaipāyanaḥ prabhuḥ
01,001.062d@001_0002 katham adhyāpayānīha śiṣyān ittham acintayat
01,001.062d@001_0003 tasya cintayataś cāpi ṛṣer dvaipāyanasya ca
01,001.062d@001_0004 smṛtvājagāma bhagavān brahmā lokaguruḥ svayam
01,001.062d@001_0005 priyārthaṃ maharṣeś cāpi lokānāṃ hitakāmyayā
01,001.062d@001_0006 taṃ dṛṣṭvā vismito bhūtvā prāñjaliḥ praṇataḥ sthitaḥ
01,001.062d@001_0007 āsanaṃ kalpayām āsa sarvadevagaṇair yutam
01,001.062d@001_0008 hiraṇyagarbham āsīnaṃ tasmiṃs tu paramāsane
01,001.062d@001_0009 parivṛtyāsanābhyāśe vāsaveyaḥ sthito nataḥ
01,001.062d@001_0010 anujñāto 'tha kṛṣṇas tu brahmaṇā parameṣṭhinā
01,001.062d@001_0011 niṣasādāsanābhyāśe prīyamāṇaḥ suvismitaḥ
01,001.062d@001_0012 uvāca sa mahātejā brahmāṇaṃ parameṣṭhinam
01,001.062d@001_0013 kṛtaṃ mayedaṃ bhagavan kāvyaṃ paramapūjitam
01,001.062d@001_0014 brahman vedarahasyaṃ ca yac cānyat khyāpitaṃ mayā
01,001.062d@001_0015 sāṅgopaniṣadānāṃ ca vedānāṃ vistarakriyā
01,001.062d@001_0016 itihāsapurāṇānām unmeṣaṃ nimiṣaṃ ca yat
01,001.062d@001_0017 bhūtaṃ bhavyaṃ bhaviṣyac ca trividhaṃ kālasaṃjñitam
01,001.062d@001_0018 jarāmṛtyubhayavyādhibhāvābhāvaviniścayam
01,001.062d@001_0019 vividhasya ca dharmasya hy āśramāṇāṃ ca lakṣaṇam
01,001.062d@001_0020 cāturvarṇyavidhānaṃ ca purāṇārthaṃ ca kṛtsnaśaḥ
01,001.062d@001_0021 tapaso brahmacaryasya pṛthivyāś candrasūryayoḥ
01,001.062d@001_0022 grahanakṣatratārāṇāṃ pramāṇaṃ ca yugaiḥ saha
01,001.062d@001_0023 ṛco yajūṃṣi sāmāni vedādhyātmaṃ tathaiva ca
01,001.062d@001_0024 nyāyaḥ śikṣā cikitsā ca jñānaṃ pāśupataṃ tathā
01,001.062d@001_0025 iti naikāśrayaṃ janma divyamānuṣasaṃśritam
01,001.062d@001_0026 tīrthānāṃ caiva puṇyānāṃ deśānāṃ caiva kīrtanam
01,001.062d@001_0027 nadīnāṃ parvatānāṃ ca vanānāṃ sāgarasya ca
01,001.062d@001_0028 purāṇāṃ caiva divyānāṃ kalpānāṃ yuddhakauśalam
01,001.062d@001_0029 vākyajātiviśeṣāṃś ca lokayātrākramaś ca yaḥ
01,001.062d@001_0030 yac cāpi sarvagaṃ vastu tat prabho kṣantum arhasi
01,001.062d@001_0031 tapoviśiṣṭād api vai vasiṣṭhān munipuṃgavāt
01,001.062d@001_0032 manye śreṣṭhatamaṃ tvādya rahasyajñānavedanāt
01,001.062d@001_0033 janmaprabhṛti satyāṃ te vidma gāṃ brahmavādinīm
01,001.062d@001_0034 tvayā ca kāvyam ity uktaṃ tasmāt kāvyaṃ bhaviṣyati
01,001.062d@001_0035 asya kāvyasya kavayo na samarthā viśeṣaṇe
01,001.062d@001_0036 viśeṣaṇe gṛhasthasya śeṣās traya ivāśramāḥ
01,001.062d@001_0037 jaḍāndhabadhironmattaṃ tamobhūtaṃ jagad bhavet
01,001.062d@001_0038 yadi jñānahutāśena tvayā nojjvalitaṃ bhavet
01,001.062d@001_0039 tamasāndhasya lokasya veṣṭitasya svakarmabhiḥ
01,001.062d@001_0040 jñānāñjanaśalākābhir buddhinetrotsavaḥ kṛtaḥ
01,001.062d@001_0041 dharmārthakāmamokṣārthaiḥ samāsavyāsakīrtanaiḥ
01,001.062d@001_0042 tvayā bhāratasūryeṇa nṛṇāṃ vinihataṃ tamaḥ
01,001.062d@001_0043 purāṇapūrṇacandreṇa śrutijyotsnāprakāśinā
01,001.062d@001_0044 nṛṇāṃ kumudasaumyānāṃ kṛtaṃ buddhiprabodhanam
01,001.062d@001_0045 itihāsapradīpena mohāvaraṇaghātinā
01,001.062d@001_0046 lokagarbhagṛhaṃ kṛtsnaṃ yathāvat saṃprakāśitam
01,001.062d@001_0047 saṃgrahādhyāyabījo vai paulomāstīkamūlavān
01,001.062d@001_0048 saṃbhavaskandhavistāraḥ sabhāraṇyaviṭaṅkavān
01,001.062d@001_0049 araṇīparvarūpāḍhyo virāṭodyogasāravān
01,001.062d@001_0050 bhīṣmaparvamahāśākho droṇaparvapalāśavān
01,001.062d@001_0051 karṇaparvacitaiḥ puṣpaiḥ śalyaparvasugandhibhiḥ
01,001.062d@001_0052 strīparvaiṣīkaviśrāmaḥ śāntiparvabṛhatphalaḥ
01,001.062d@001_0053 aśvamedhāmṛtarasas tvāśramasthānasaṃśrayaḥ
01,001.062d@001_0054 mausalaśrutisaṃkṣepaḥ śiṣṭadvijaniṣevitaḥ
01,001.062d@001_0055 sarveṣāṃ kavimukhyānām upajīvyo bhaviṣyati
01,001.062d@001_0056 parjanya iva bhūtānām akṣayo bhāratadrumaḥ
01,001.062d@001_0057 evam ābhāṣya taṃ brahmā jagāma svaṃ niveśanam
01,001.062d@001_0058 bhagavān sa jagatsraṣṭā ṛṣidevagaṇaiḥ saha
01,001.062d@001_0059 tasya vṛkṣasya vakṣyāmi śaśvat puṣpaphalodayam
01,001.062d@001_0060 svādumedhyarasopetam acchedyam amarair api
01,001.063a idaṃ dvaipāyanaḥ pūrvaṃ putram adhyāpayac chukam
01,001.063c tato 'nyebhyo 'nurūpebhyaḥ śiṣyebhyaḥ pradadau prabhuḥ
01,001.063d*0028_01 saṃhitās taiḥ pṛthaktvena bhāratasya prakīrtitāḥ
01,001.063d*0029_01 ṣaṣṭiṃ śatasahasrāṇi cakārānyāṃ sa saṃhitām
01,001.063d*0029_02 triṃśacchatasahasraṃ ca devaloke pratiṣṭhitam
01,001.063d*0029_03 pitrye pañcadaśa proktaṃ rakṣoyakṣe caturdaśa
01,001.063d*0029_04 ekaṃ śatasahasraṃ tu mānuṣeṣu pratiṣṭhitam
01,001.064a nārado 'śrāvayad devān asito devalaḥ pitṝn
01,001.064c gandharvayakṣarakṣāṃsi śrāvayām āsa vai śukaḥ
01,001.064d*0030_01 asmiṃs tu mānuṣe loke vaiśaṃpāyana uktavān
01,001.064d*0030_02 śiṣyo vyāsasya dharmātmā sarvavedavidāṃ varaḥ
01,001.064d*0030_03 ekaṃ śatasahasraṃ tu mayoktaṃ vai nibodhata
01,001.064d*0031_01 vaiśaṃpāyanaviprarṣiḥ śrāvayām āsa pārthivam
01,001.064d*0031_02 pārikṣitaṃ mahābāhuṃ nāmnā tu janamejayam
01,001.065a duryodhano manyumayo mahādrumaḥ; skandhaḥ karṇaḥ śakunis tasya śākhāḥ
01,001.065c duḥśāsanaḥ puṣpaphale samṛddhe; mūlaṃ rājā dhṛtarāṣṭro 'manīṣī
01,001.066a yudhiṣṭhiro dharmamayo mahādrumaḥ; skandho 'rjuno bhīmaseno 'sya śākhāḥ
01,001.066c mādrīsutau puṣpaphale samṛddhe; mūlaṃ kṛṣṇo brahma ca brāhmaṇāś ca
01,001.067a pāṇḍur jitvā bahūn deśān yudhā vikramaṇena ca
01,001.067c araṇye mṛgayāśīlo nyavasat sajanas tadā
01,001.068a mṛgavyavāyanidhane kṛcchrāṃ prāpa sa āpadam
01,001.068c janmaprabhṛti pārthānāṃ tatrācāravidhikramaḥ
01,001.069a mātror abhyupapattiś ca dharmopaniṣadaṃ prati
01,001.069c dharmasya vāyoḥ śakrasya devayoś ca tathāśvinoḥ
01,001.069d*0032_01 tato dharmopaniṣadaṃ bhūtvā bhartuḥ priyā pṛthā
01,001.069d*0032_02 dharmānilendrāṃs tābhiḥ sājuhāva sutavāñchayā
01,001.069d*0032_03 taddattopaniṣan mādrī cāśvināv ājuhāva ca
01,001.069d*0032_04 jātāḥ pārthās tataḥ sarve kuntyā mādryāś ca mantrataḥ
01,001.069d*0033_01 teṣu jāteṣu sarveṣu pāṇḍaveṣu mahātmasu
01,001.069d*0033_02 mādryā tu saha saṃgamya ṛṣiśāpaprabhāvataḥ
01,001.069d*0033_03 mṛtaḥ pāṇḍur mahāpuṇye śataśṛṅge mahāgirau
01,001.070a tāpasaiḥ saha saṃvṛddhā mātṛbhyāṃ parirakṣitāḥ
01,001.070c medhyāraṇyeṣu puṇyeṣu mahatām āśrameṣu ca
01,001.071a ṛṣibhiś ca tadānītā dhārtarāṣṭrān prati svayam
01,001.071c śiśavaś cābhirūpāś ca jaṭilā brahmacāriṇaḥ
01,001.072a putrāś ca bhrātaraś ceme śiṣyāś ca suhṛdaś ca vaḥ
01,001.072c pāṇḍavā eta ity uktvā munayo 'ntarhitās tataḥ
01,001.073a tāṃs tair niveditān dṛṣṭvā pāṇḍavān kauravās tadā
01,001.073c śiṣṭāś ca varṇāḥ paurā ye te harṣāc cukruśur bhṛśam
01,001.074a āhuḥ ke cin na tasyaite tasyaita iti cāpare
01,001.074c yadā ciramṛtaḥ pāṇḍuḥ kathaṃ tasyeti cāpare
01,001.075a svāgataṃ sarvathā diṣṭyā pāṇḍoḥ paśyāma saṃtatim
01,001.075c ucyatāṃ svāgatam iti vāco 'śrūyanta sarvaśaḥ
01,001.076a tasminn uparate śabde diśaḥ sarvā vinādayan
01,001.076c antarhitānāṃ bhūtānāṃ nisvanas tumulo 'bhavat
01,001.077a puṣpavṛṣṭiḥ śubhā gandhāḥ śaṅkhadundubhinisvanāḥ
01,001.077c āsan praveśe pārthānāṃ tad adbhutam ivābhavat
01,001.078a tatprītyā caiva sarveṣāṃ paurāṇāṃ harṣasaṃbhavaḥ
01,001.078c śabda āsīn mahāṃs tatra divaspṛk kīrtivardhanaḥ
01,001.079a te 'py adhītyākhilān vedāñ śāstrāṇi vividhāni ca
01,001.079c nyavasan pāṇḍavās tatra pūjitā akutobhayāḥ
01,001.080a yudhiṣṭhirasya śaucena prītāḥ prakṛtayo 'bhavan
01,001.080c dhṛtyā ca bhīmasenasya vikrameṇārjunasya ca
01,001.081a guruśuśrūṣayā kuntyā yamayor vinayena ca
01,001.081c tutoṣa lokaḥ sakalas teṣāṃ śauryaguṇena ca
01,001.082a samavāye tato rājñāṃ kanyāṃ bhartṛsvayaṃvarām
01,001.082c prāptavān arjunaḥ kṛṣṇāṃ kṛtvā karma suduṣkaram
01,001.083a tataḥ prabhṛti loke 'smin pūjyaḥ sarvadhanuṣmatām
01,001.083c āditya iva duṣprekṣyaḥ samareṣv api cābhavat
01,001.084a sa sarvān pārthivāñ jitvā sarvāṃś ca mahato gaṇān
01,001.084c ājahārārjuno rājñe rājasūyaṃ mahākratum
01,001.085a annavān dakṣiṇāvāṃś ca sarvaiḥ samudito guṇaiḥ
01,001.085c yudhiṣṭhireṇa saṃprāpto rājasūyo mahākratuḥ
01,001.086a sunayād vāsudevasya bhīmārjunabalena ca
01,001.086c ghātayitvā jarāsaṃdhaṃ caidyaṃ ca balagarvitam
01,001.087a duryodhanam upāgacchann arhaṇāni tatas tataḥ
01,001.087c maṇikāñcanaratnāni gohastyaśvadhanāni ca
01,001.087d*0034_01 vicitrāṇi ca vāsāṃsi prāvārāvaraṇāni ca
01,001.087d*0034_02 kambalājinaratnāni rāṅkavāstaraṇāni ca
01,001.088a samṛddhāṃ tāṃ tathā dṛṣṭvā pāṇḍavānāṃ tadā śriyam
01,001.088c īrṣyāsamutthaḥ sumahāṃs tasya manyur ajāyata
01,001.089a vimānapratimāṃ cāpi mayena sukṛtāṃ sabhām
01,001.089c pāṇḍavānām upahṛtāṃ sa dṛṣṭvā paryatapyata
01,001.090a yatrāvahasitaś cāsīt praskandann iva saṃbhramāt
01,001.090c pratyakṣaṃ vāsudevasya bhīmenānabhijātavat
01,001.091a sa bhogān vividhān bhuñjan ratnāni vividhāni ca
01,001.091c kathito dhṛtarāṣṭrasya vivarṇo hariṇaḥ kṛśaḥ
01,001.092a anvajānāt tato dyūtaṃ dhṛtarāṣṭraḥ sutapriyaḥ
01,001.092c tac chrutvā vāsudevasya kopaḥ samabhavan mahān
01,001.093a nātiprītamanāś cāsīd vivādāṃś cānvamodata
01,001.093c dyūtādīn anayān ghorān pravṛddhāṃś cāpy upaikṣata
01,001.094a nirasya viduraṃ droṇaṃ bhīṣmaṃ śāradvataṃ kṛpam
01,001.094c vigrahe tumule tasminn ahan kṣatraṃ parasparam
01,001.095a jayatsu pāṇḍuputreṣu śrutvā sumahad apriyam
01,001.095c duryodhanamataṃ jñātvā karṇasya śakunes tathā
01,001.095e dhṛtarāṣṭraś ciraṃ dhyātvā saṃjayaṃ vākyam abravīt
01,001.096a śṛṇu saṃjaya me sarvaṃ na me 'sūyitum arhasi
01,001.096c śrutavān asi medhāvī buddhimān prājñasaṃmataḥ
01,001.097a na vigrahe mama matir na ca prīye kurukṣaye
01,001.097c na me viśeṣaḥ putreṣu sveṣu pāṇḍusuteṣu ca
01,001.098a vṛddhaṃ mām abhyasūyanti putrā manyuparāyaṇāḥ
01,001.098c ahaṃ tv acakṣuḥ kārpaṇyāt putraprītyā sahāmi tat
01,001.098e muhyantaṃ cānumuhyāmi duryodhanam acetanam
01,001.099a rājasūye śriyaṃ dṛṣṭvā pāṇḍavasya mahaujasaḥ
01,001.099c tac cāvahasanaṃ prāpya sabhārohaṇadarśane
01,001.100a amarṣitaḥ svayaṃ jetum aśaktaḥ pāṇḍavān raṇe
01,001.100c nirutsāhaś ca saṃprāptuṃ śriyam akṣatriyo yathā
01,001.100e gāndhārarājasahitaś chadmadyūtam amantrayat
01,001.101a tatra yad yad yathā jñātaṃ mayā saṃjaya tac chṛṇu
01,001.101c śrutvā hi mama vākyāni buddhyā yuktāni tattvataḥ
01,001.101e tato jñāsyasi māṃ saute prajñācakṣuṣam ity uta
01,001.102a yadāśrauṣaṃ dhanur āyamya citraṃ; viddhaṃ lakṣyaṃ pātitaṃ vai pṛthivyām
01,001.102c kṛṣṇāṃ hṛtāṃ paśyatāṃ sarvarājñāṃ; tadā nāśaṃse vijayāya saṃjaya
01,001.103a yadāśrauṣaṃ dvārakāyāṃ subhadrāṃ; prasahyoḍhāṃ mādhavīm arjunena
01,001.103c indraprasthaṃ vṛṣṇivīrau ca yātau; tadā nāśaṃse vijayāya saṃjaya
01,001.104a yadāśrauṣaṃ devarājaṃ pravṛṣṭaṃ; śarair divyair vāritaṃ cārjunena
01,001.104c agniṃ tathā tarpitaṃ khāṇḍave ca; tadā nāśaṃse vijayāya saṃjaya
01,001.104d*0035_01 yadāśrauṣaṃ jātuṣād veśmanas tān
01,001.104d*0035_02 muktān pārthān pañca kuntyā sametān
01,001.104d*0035_03 yuktaṃ caiṣāṃ viduraṃ svārthasiddhyai
01,001.104d*0035_04 tadā nāśaṃse vijayāya saṃjaya
01,001.104d*0036_01 yadāśrauṣaṃ draupadīṃ raṅgamadhye
01,001.104d*0036_02 lakṣyaṃ bhittvā nirjitām arjunena
01,001.104d*0036_03 śūrān pāñcālān pāṇḍaveyāṃś ca yuktāṃs
01,001.104d*0036_04 tadā nāśaṃse vijayāya saṃjaya
01,001.104d*0037_01 yadāśrauṣaṃ māgadhānāṃ variṣṭhaṃ
01,001.104d*0037_02 jarāsaṃdhaṃ kṣatramadhye jvalantam
01,001.104d*0037_03 dorbhyāṃ hataṃ bhīmasenena gatvā
01,001.104d*0037_04 tadā nāśaṃse vijayāya saṃjaya
01,001.104d*0038_01 yadāśrauṣaṃ digjaye pāṇḍuputrair
01,001.104d*0038_02 vaśīkṛtān bhūmipālān prasahya
01,001.104d*0038_03 mahākratuṃ rājasūyaṃ kṛtaṃ ca
01,001.104d*0038_04 tadā nāśaṃse vijayāya saṃjaya
01,001.104d*0039_01 yadāśrauṣaṃ sarvaviśvasya sārāṃ
01,001.104d*0039_02 prītyā rājñe nirmitāṃ tāṃ mayena
01,001.104d*0039_03 gadāṃ cogrāṃ bhīmasenāya dattāṃ
01,001.104d*0039_04 tadā nāśaṃse vijayāya saṃjaya
01,001.105a yadāśrauṣaṃ hṛtarājyaṃ yudhiṣṭhiraṃ; parājitaṃ saubalenākṣavatyām
01,001.105c anvāgataṃ bhrātṛbhir aprameyais; tadā nāśaṃse vijayāya saṃjaya
01,001.106a yadāśrauṣaṃ draupadīm aśrukaṇṭhīṃ; sabhāṃ nītāṃ duḥkhitām ekavastrām
01,001.106c rajasvalāṃ nāthavatīm anāthavat; tadā nāśaṃse vijayāya saṃjaya
01,001.106d*0040_01 yadāśrauṣaṃ vāsasāṃ tatra rāśiṃ
01,001.106d*0040_02 samākṣipat kitavo mandabuddhiḥ
01,001.106d*0040_03 duḥśāsano gatavān naiva cāntaṃ
01,001.106d*0040_04 tadā nāśaṃse vijayāya saṃjaya
01,001.107a yadāśrauṣaṃ vividhās tāta ceṣṭā; dharmātmanāṃ prasthitānāṃ vanāya
01,001.107c jyeṣṭhaprītyā kliśyatāṃ pāṇḍavānāṃ; tadā nāśaṃse vijayāya saṃjaya
01,001.107d*0041_01 yadāśrauṣaṃ draupadīṃ tāṃ bruvāṇāṃ
01,001.107d*0041_02 pravrajyāyām aśrukaṇṭhīṃ rudantīm
01,001.107d*0041_03 patyau yuktāṃ nātra vastuṃ hi dharmas
01,001.107d*0041_04 tadā nāśaṃse vijayāya saṃjaya
01,001.108a yadāśrauṣaṃ snātakānāṃ sahasrair; anvāgataṃ dharmarājaṃ vanastham
01,001.108c bhikṣābhujāṃ brāhmaṇānāṃ mahātmanāṃ; tadā nāśaṃse vijayāya saṃjaya
01,001.108d*0042_01 yadāśrauṣaṃ vanavāseṣu pārthān
01,001.108d*0042_02 samāgatān ṛṣimukhyaiḥ purāṇaiḥ
01,001.108d*0042_03 upāsyamānān sagaṇair jātu sarvāṃs
01,001.108d*0042_04 tadā nāśaṃse vijayāya saṃjaya
01,001.109a yadāśrauṣam arjuno devadevaṃ; kirātarūpaṃ tryambakaṃ toṣya yuddhe
01,001.109c avāpa tat pāśupataṃ mahāstraṃ; tadā nāśaṃse vijayāya saṃjaya
01,001.110a yadāśrauṣaṃ tridivasthaṃ dhanaṃjayaṃ; śakrāt sākṣād divyam astraṃ yathāvat
01,001.110c adhīyānaṃ śaṃsitaṃ satyasaṃdhaṃ; tadā nāśaṃse vijayāya saṃjaya
01,001.110d*0043_01 yadāśrauṣaṃ kālakeyās tatas te
01,001.110d*0043_02 paulomāno varadattāś ca dṛptāḥ
01,001.110d*0043_03 devair ajeyā nirjitā arjunena
01,001.110d*0043_04 tadā nāśaṃse vijayāya saṃjaya
01,001.110d*0044_01 yadāśrauṣam asurāṇāṃ vadhārthaṃ
01,001.110d*0044_02 kirīṭinaṃ yātam amitrakarṣaṇam
01,001.110d*0044_03 kṛtārthaṃ cāpy āgataṃ śakralokāt
01,001.110d*0044_04 tadā nāśaṃse vijayāya saṃjaya
01,001.110d*0045_01 yadāśrauṣaṃ tīrthayātrāpravṛttaṃ
01,001.110d*0045_02 pāṇḍoḥ sutaṃ sahitaṃ romaśena
01,001.110d*0045_03 tasmāc chrutaṃ cārjunasyāstralābhaṃ
01,001.110d*0045_04 tadā nāśaṃse vijayāya saṃjaya
01,001.111a yadāśrauṣaṃ vaiśravaṇena sārdhaṃ; samāgataṃ bhīmam anyāṃś ca pārthān
01,001.111c tasmin deśe mānuṣāṇām agamye; tadā nāśaṃse vijayāya saṃjaya
01,001.112a yadāśrauṣaṃ ghoṣayātrāgatānāṃ; bandhaṃ gandharvair mokṣaṇaṃ cārjunena
01,001.112c sveṣāṃ sutānāṃ karṇabuddhau ratānāṃ; tadā nāśaṃse vijayāya saṃjaya
01,001.112d*0046_01 yadāśrauṣaṃ draupadīṃ saindhavena
01,001.112d*0046_02 nānītāṃ (sic) mokṣitāṃ cārjunena
01,001.112d*0046_03 jayadrathaṃ mokṣitaṃ jīvaśeṣaṃ
01,001.112d*0046_04 tadā nāśaṃse vijayāya saṃjaya
01,001.113a yadāśrauṣaṃ yakṣarūpeṇa dharmaṃ; samāgataṃ dharmarājena sūta
01,001.113c praśnān uktān vibruvantaṃ ca samyak; tadā nāśaṃse vijayāya saṃjaya
01,001.113d*0047_01 yadāśrauṣaṃ na vidur māmakās tān
01,001.113d*0047_02 pracchannarūpān vasataḥ pāṇḍaveyān
01,001.113d*0047_03 virāṭarāṣṭre saha kṛṣṇayā tāṃs
01,001.113d*0047_04 tadā nāśaṃse vijayāya saṃjaya
01,001.113d*0048_01 yadāśrauṣaṃ tān athājñātavāse
01,001.113d*0048_02 tv apaśyamānān vividhair upāyaiḥ
01,001.113d*0048_03 dakṣān pārthān me sutair agnikalpāṃs
01,001.113d*0048_04 tadā nāśaṃse vijayāya saṃjaya
01,001.113d*0049_01 yadāśrauṣaṃ kīcakānāṃ variṣṭhaṃ
01,001.113d*0049_02 niṣūditaṃ bhrātṛśatena sārdham
01,001.113d*0049_03 draupadyarthaṃ bhīmasenena saṃkhye
01,001.113d*0049_04 tadā nāśaṃse vijayāya saṃjaya
01,001.113d*0050_01 yadāśrauṣaṃ vasataḥ pāṇḍuputrān
01,001.113d*0050_02 adṛśyamānān vividhair upāyaiḥ
01,001.113d*0050_03 dakṣān pārthān bhīmasenena saṃkhye
01,001.113d*0050_04 tadā nāśaṃse vijayāya saṃjaya
01,001.114a yadāśrauṣaṃ māmakānāṃ variṣṭhān; dhanaṃjayenaikarathena bhagnān
01,001.114c virāṭarāṣṭre vasatā mahātmanā; tadā nāśaṃse vijayāya saṃjaya
01,001.115a yadāśrauṣaṃ satkṛtāṃ matsyarājñā; sutāṃ dattām uttarām arjunāya
01,001.115c tāṃ cārjunaḥ pratyagṛhṇāt sutārthe; tadā nāśaṃse vijayāya saṃjaya
01,001.116a yadāśrauṣaṃ nirjitasyādhanasya; pravrājitasya svajanāt pracyutasya
01,001.116c akṣauhiṇīḥ sapta yudhiṣṭhirasya; tadā nāśaṃse vijayāya saṃjaya
01,001.117a yadāśrauṣaṃ naranārāyaṇau tau; kṛṣṇārjunau vadato nāradasya
01,001.117c ahaṃ draṣṭā brahmaloke sadeti; tadā nāśaṃse vijayāya saṃjaya
01,001.118a yadāśrauṣaṃ mādhavaṃ vāsudevaṃ; sarvātmanā pāṇḍavārthe niviṣṭam
01,001.118c yasyemāṃ gāṃ vikramam ekam āhus; tadā nāśaṃse vijayāya saṃjaya
01,001.118d*0051_01 yadāśrauṣaṃ lokahitāya kṛṣṇaṃ
01,001.118d*0051_02 śamārthinam upayātaṃ kurūṇām
01,001.118d*0051_03 śamaṃ kurvāṇam akṛtārthaṃ ca yātaṃ
01,001.118d*0051_04 tadā nāśaṃse vijayāya saṃjaya
01,001.119a yadāśrauṣaṃ karṇaduryodhanābhyāṃ; buddhiṃ kṛtāṃ nigrahe keśavasya
01,001.119c taṃ cātmānaṃ bahudhā darśayānaṃ; tadā nāśaṃse vijayāya saṃjaya
01,001.120a yadāśrauṣaṃ vāsudeve prayāte; rathasyaikām agratas tiṣṭhamānām
01,001.120c ārtāṃ pṛthāṃ sāntvitāṃ keśavena; tadā nāśaṃse vijayāya saṃjaya
01,001.120d*0052_01 yadāśrauṣaṃ vāsudeve prayāte
01,001.120d*0052_02 rathāṅgahaste phālgunenānvite 'pi
01,001.120d*0052_03 grahītukāmaṃ mama putraṃ dvipena
01,001.120d*0052_04 tadā nāśaṃse vijayāya saṃjaya
01,001.121a yadāśrauṣaṃ mantriṇaṃ vāsudevaṃ; tathā bhīṣmaṃ śāṃtanavaṃ ca teṣām
01,001.121c bhāradvājaṃ cāśiṣo 'nubruvāṇaṃ; tadā nāśaṃse vijayāya saṃjaya
01,001.122a yadāśrauṣaṃ karṇa uvāca bhīṣmaṃ; nāhaṃ yotsye yudhyamāne tvayīti
01,001.122c hitvā senām apacakrāma caiva; tadā nāśaṃse vijayāya saṃjaya
01,001.123a yadāśrauṣaṃ vāsudevārjunau tau; tathā dhanur gāṇḍivam aprameyam
01,001.123c trīṇy ugravīryāṇi samāgatāni; tadā nāśaṃse vijayāya saṃjaya
01,001.124a yadāśrauṣaṃ kaśmalenābhipanne; rathopasthe sīdamāne 'rjune vai
01,001.124c kṛṣṇaṃ lokān darśayānaṃ śarīre; tadā nāśaṃse vijayāya saṃjaya
01,001.125a yadāśrauṣaṃ bhīṣmam amitrakarśanaṃ; nighnantam ājāv ayutaṃ rathānām
01,001.125c naiṣāṃ kaś cid vadhyate dṛśyarūpas; tadā nāśaṃse vijayāya saṃjaya
01,001.125d*0053_01 yadāśrauṣaṃ cāpageyena saṃkhye
01,001.125d*0053_02 svayaṃ mṛtyuṃ vihitaṃ dhārmikeṇa
01,001.125d*0053_03 tac cākārṣuḥ pāṇḍaveyāḥ prahṛṣṭās
01,001.125d*0053_04 tadā nāśaṃse vijayāya saṃjaya
01,001.126a yadāśrauṣaṃ bhīṣmam atyantaśūraṃ; hataṃ pārthenāhaveṣv apradhṛṣyam
01,001.126c śikhaṇḍinaṃ purataḥ sthāpayitvā; tadā nāśaṃse vijayāya saṃjaya
01,001.127a yadāśrauṣaṃ śaratalpe śayānaṃ; vṛddhaṃ vīraṃ sāditaṃ citrapuṅkhaiḥ
01,001.127c bhīṣmaṃ kṛtvā somakān alpaśeṣāṃs; tadā nāśaṃse vijayāya saṃjaya
01,001.128a yadāśrauṣaṃ śāṃtanave śayāne; pānīyārthe coditenārjunena
01,001.128c bhūmiṃ bhittvā tarpitaṃ tatra bhīṣmaṃ; tadā nāśaṃse vijayāya saṃjaya
01,001.129a yadāśrauṣaṃ śukrasūryau ca yuktau; kaunteyānām anulomau jayāya
01,001.129c nityaṃ cāsmāñ śvāpadā vyābhaṣantas; tadā nāśaṃse vijayāya saṃjaya
01,001.130a yadā droṇo vividhān astramārgān; vidarśayan samare citrayodhī
01,001.130c na pāṇḍavāñ śreṣṭhatamān nihanti; tadā nāśaṃse vijayāya saṃjaya
01,001.131a yadāśrauṣaṃ cāsmadīyān mahārathān; vyavasthitān arjunasyāntakāya
01,001.131c saṃśaptakān nihatān arjunena; tadā nāśaṃse vijayāya saṃjaya
01,001.132a yadāśrauṣaṃ vyūham abhedyam anyair; bhāradvājenāttaśastreṇa guptam
01,001.132c bhittvā saubhadraṃ vīram ekaṃ praviṣṭaṃ; tadā nāśaṃse vijayāya saṃjaya
01,001.133a yadābhimanyuṃ parivārya bālaṃ; sarve hatvā hṛṣṭarūpā babhūvuḥ
01,001.133c mahārathāḥ pārtham aśaknuvantas; tadā nāśaṃse vijayāya saṃjaya
01,001.134a yadāśrauṣam abhimanyuṃ nihatya; harṣān mūḍhān krośato dhārtarāṣṭrān
01,001.134c krodhaṃ muktaṃ saindhave cārjunena; tadā nāśaṃse vijayāya saṃjaya
01,001.135a yadāśrauṣaṃ saindhavārthe pratijñāṃ; pratijñātāṃ tadvadhāyārjunena
01,001.135c satyāṃ nistīrṇāṃ śatrumadhye ca tena; tadā nāśaṃse vijayāya saṃjaya
01,001.136a yadāśrauṣaṃ śrāntahaye dhanaṃjaye; muktvā hayān pāyayitvopavṛttān
01,001.136c punar yuktvā vāsudevaṃ prayātaṃ; tadā nāśaṃse vijayāya saṃjaya
01,001.137a yadāśrauṣaṃ vāhaneṣv āśvasatsu; rathopasthe tiṣṭhatā gāṇḍivena
01,001.137c sarvān yodhān vāritān arjunena; tadā nāśaṃse vijayāya saṃjaya
01,001.138a yadāśrauṣaṃ nāgabalair durutsahaṃ; droṇānīkaṃ yuyudhānaṃ pramathya
01,001.138c yātaṃ vārṣṇeyaṃ yatra tau kṛṣṇapārthau; tadā nāśaṃse vijayāya saṃjaya
01,001.139a yadāśrauṣaṃ karṇam āsādya muktaṃ; vadhād bhīmaṃ kutsayitvā vacobhiḥ
01,001.139c dhanuṣkoṭyā tudya karṇena vīraṃ; tadā nāśaṃse vijayāya saṃjaya
01,001.140a yadā droṇaḥ kṛtavarmā kṛpaś ca; karṇo drauṇir madrarājaś ca śūraḥ
01,001.140c amarṣayan saindhavaṃ vadhyamānaṃ; tadā nāśaṃse vijayāya saṃjaya
01,001.141a yadāśrauṣaṃ devarājena dattāṃ; divyāṃ śaktiṃ vyaṃsitāṃ mādhavena
01,001.141c ghaṭotkace rākṣase ghorarūpe; tadā nāśaṃse vijayāya saṃjaya
01,001.142a yadāśrauṣaṃ karṇaghaṭotkacābhyāṃ; yuddhe muktāṃ sūtaputreṇa śaktim
01,001.142c yayā vadhyaḥ samare savyasācī; tadā nāśaṃse vijayāya saṃjaya
01,001.143a yadāśrauṣaṃ droṇam ācāryam ekaṃ; dhṛṣṭadyumnenābhyatikramya dharmam
01,001.143c rathopasthe prāyagataṃ viśastaṃ; tadā nāśaṃse vijayāya saṃjaya
01,001.144a yadāśrauṣaṃ drauṇinā dvairathasthaṃ; mādrīputraṃ nakulaṃ lokamadhye
01,001.144c samaṃ yuddhe pāṇḍavaṃ yudhyamānaṃ; tadā nāśaṃse vijayāya saṃjaya
01,001.145a yadā droṇe nihate droṇaputro; nārāyaṇaṃ divyam astraṃ vikurvan
01,001.145c naiṣām antaṃ gatavān pāṇḍavānāṃ; tadā nāśaṃse vijayāya saṃjaya
01,001.145d*0054_01 yadāśrauṣaṃ bhīmasenena pītaṃ
01,001.145d*0054_02 raktaṃ bhrātur yudhi duḥśāsanasya
01,001.145d*0054_03 nivāritaṃ nānyatamena bhīmaṃ
01,001.145d*0054_04 tadā nāśaṃse vijayāya saṃjaya
01,001.145d*0055_01 yadāśrauṣaṃ bhīmakarmāṇam ugraṃ
01,001.145d*0055_02 raṇe bhīmaṃ śoṇitaṃ pītavantam
01,001.145d*0055_03 bhittvā vakṣo yuvarājasya sūta
01,001.145d*0055_04 tadā nāśaṃse vijayāya saṃjaya
01,001.146a yadāśrauṣaṃ karṇam atyantaśūraṃ; hataṃ pārthenāhaveṣv apradhṛṣyam
01,001.146c tasmin bhrātṝṇāṃ vigrahe devaguhye; tadā nāśaṃse vijayāya saṃjaya
01,001.147a yadāśrauṣaṃ droṇaputraṃ kṛpaṃ ca; duḥśāsanaṃ kṛtavarmāṇam ugram
01,001.147c yudhiṣṭhiraṃ śūnyam adharṣayantaṃ; tadā nāśaṃse vijayāya saṃjaya
01,001.148a yadāśrauṣaṃ nihataṃ madrarājaṃ; raṇe śūraṃ dharmarājena sūta
01,001.148c sadā saṃgrāme spardhate yaḥ sa kṛṣṇaṃ; tadā nāśaṃse vijayāya saṃjaya
01,001.149a yadāśrauṣaṃ kalahadyūtamūlaṃ; māyābalaṃ saubalaṃ pāṇḍavena
01,001.149c hataṃ saṃgrāme sahadevena pāpaṃ; tadā nāśaṃse vijayāya saṃjaya
01,001.150a yadāśrauṣaṃ śrāntam ekaṃ śayānaṃ; hradaṃ gatvā stambhayitvā tad ambhaḥ
01,001.150c duryodhanaṃ virathaṃ bhagnadarpaṃ; tadā nāśaṃse vijayāya saṃjaya
01,001.151a yadāśrauṣaṃ pāṇḍavāṃs tiṣṭhamānān; gaṅgāhrade vāsudevena sārdham
01,001.151c amarṣaṇaṃ dharṣayataḥ sutaṃ me; tadā nāśaṃse vijayāya saṃjaya
01,001.152a yadāśrauṣaṃ vividhāṃs tāta mārgān; gadāyuddhe maṇḍalaṃ saṃcarantam
01,001.152c mithyā hataṃ vāsudevasya buddhyā; tadā nāśaṃse vijayāya saṃjaya
01,001.153a yadāśrauṣaṃ droṇaputrādibhis tair; hatān pāñcālān draupadeyāṃś ca suptān
01,001.153c kṛtaṃ bībhatsam ayaśasyaṃ ca karma; tadā nāśaṃse vijayāya saṃjaya
01,001.154a yadāśrauṣaṃ bhīmasenānuyātena; aśvatthāmnā paramāstraṃ prayuktam
01,001.154c kruddhenaiṣīkam avadhīd yena garbhaṃ; tadā nāśaṃse vijayāya saṃjaya
01,001.155a yadāśrauṣaṃ brahmaśiro 'rjunena; muktaṃ svastīty astram astreṇa śāntam
01,001.155c aśvatthāmnā maṇiratnaṃ ca dattaṃ; tadā nāśaṃse vijayāya saṃjaya
01,001.156a yadāśrauṣaṃ droṇaputreṇa garbhe; vairāṭyā vai pātyamāne mahāstre
01,001.156b*0056_01 saṃjīvayāmīti hareḥ pratijñāṃ
01,001.156b*0056_02 tadā nāśaṃse vijayāya saṃjaya
01,001.156c dvaipāyanaḥ keśavo droṇaputraṃ; paraspareṇābhiśāpaiḥ śaśāpa
01,001.156d*0057_01 buddhvā cāhaṃ buddhihīno 'dya sūta
01,001.156d*0057_02 saṃtapye 'haṃ putrapautraiś ca hīnaḥ
01,001.156d*0057_03 saṃcintayann adya vihīnabuddhiḥ
01,001.156d*0057_04 kartavyatāṃ nābhijānāmi sūta
01,001.157a śocyā gāndhārī putrapautrair vihīnā; tathā vadhvaḥ pitṛbhir bhrātṛbhiś ca
01,001.157c kṛtaṃ kāryaṃ duṣkaraṃ pāṇḍaveyaiḥ; prāptaṃ rājyam asapatnaṃ punas taiḥ
01,001.158a kaṣṭaṃ yuddhe daśa śeṣāḥ śrutā me; trayo 'smākaṃ pāṇḍavānāṃ ca sapta
01,001.158c dvyūnā viṃśatir āhatākṣauhiṇīnāṃ; tasmin saṃgrāme vigrahe kṣatriyāṇām
01,001.158d*0058_01 kālābhipannā samitir mahātmanāṃ
01,001.158d*0058_02 niṣūditā hetur āsīt suto me
01,001.159a tamasā tv abhyavastīrṇo moha āviśatīva mām
01,001.159c saṃjñāṃ nopalabhe sūta mano vihvalatīva me
01,001.160a ity uktvā dhṛtarāṣṭro 'tha vilapya bahuduḥkhitaḥ
01,001.160c mūrcchitaḥ punar āśvastaḥ saṃjayaṃ vākyam abravīt
01,001.161a saṃjayaivaṃgate prāṇāṃs tyaktum icchāmi māciram
01,001.161c stokaṃ hy api na paśyāmi phalaṃ jīvitadhāraṇe
01,001.162a taṃ tathāvādinaṃ dīnaṃ vilapantaṃ mahīpatim
01,001.162b*0059_01 niḥśvasantaṃ yathā nāgaṃ muhyamānaṃ punaḥ punaḥ
01,001.162c gāvalgaṇir idaṃ dhīmān mahārthaṃ vākyam abravīt
01,001.163a śrutavān asi vai rājño mahotsāhān mahābalān
01,001.163c dvaipāyanasya vadato nāradasya ca dhīmataḥ
01,001.164a mahatsu rājavaṃśeṣu guṇaiḥ samuditeṣu ca
01,001.164c jātān divyāstraviduṣaḥ śakrapratimatejasaḥ
01,001.165a dharmeṇa pṛthivīṃ jitvā yajñair iṣṭvāptadakṣiṇaiḥ
01,001.165c asmiṃl loke yaśaḥ prāpya tataḥ kālavaśaṃ gatāḥ
01,001.166a vainyaṃ mahārathaṃ vīraṃ sṛñjayaṃ jayatāṃ varam
01,001.166c suhotraṃ rantidevaṃ ca kakṣīvantaṃ tathauśijam
01,001.167a bāhlīkaṃ damanaṃ śaibyaṃ śaryātim ajitaṃ jitam
01,001.167c viśvāmitram amitraghnam ambarīṣaṃ mahābalam
01,001.168a maruttaṃ manum ikṣvākuṃ gayaṃ bharatam eva ca
01,001.168c rāmaṃ dāśarathiṃ caiva śaśabinduṃ bhagīratham
01,001.168d*0060_01 kṛtavīryaṃ mahābhāgaṃ tathaiva janamejayam
01,001.169a yayātiṃ śubhakarmāṇaṃ devair yo yājitaḥ svayam
01,001.169c caityayūpāṅkitā bhūmir yasyeyaṃ savanākarā
01,001.170a iti rājñāṃ caturviṃśan nāradena surarṣiṇā
01,001.170c putraśokābhitaptāya purā śaibyāya kīrtitāḥ
01,001.171a tebhyaś cānye gatāḥ pūrvaṃ rājāno balavattarāḥ
01,001.171c mahārathā mahātmānaḥ sarvaiḥ samuditā guṇaiḥ
01,001.172a pūruḥ kurur yaduḥ śūro viṣvagaśvo mahādhṛtiḥ
01,001.172c anenā yuvanāśvaś ca kakutstho vikramī raghuḥ
01,001.173a vijitī vītihotraś ca bhavaḥ śveto bṛhadguruḥ
01,001.173c uśīnaraḥ śatarathaḥ kaṅko duliduho drumaḥ
01,001.174a dambhodbhavaḥ paro venaḥ sagaraḥ saṃkṛtir nimiḥ
01,001.174c ajeyaḥ paraśuḥ puṇḍraḥ śambhur devāvṛdho 'naghaḥ
01,001.175a devāhvayaḥ supratimaḥ supratīko bṛhadrathaḥ
01,001.175c mahotsāho vinītātmā sukratur naiṣadho nalaḥ
01,001.176a satyavrataḥ śāntabhayaḥ sumitraḥ subalaḥ prabhuḥ
01,001.176c jānujaṅgho 'naraṇyo 'rkaḥ priyabhṛtyaḥ śubhavrataḥ
01,001.177a balabandhur nirāmardaḥ ketuśṛṅgo bṛhadbalaḥ
01,001.177c dhṛṣṭaketur bṛhatketur dīptaketur nirāmayaḥ
01,001.178a avikṣit prabalo dhūrtaḥ kṛtabandhur dṛḍheṣudhiḥ
01,001.178c mahāpurāṇaḥ saṃbhāvyaḥ pratyaṅgaḥ parahā śrutiḥ
01,001.179a ete cānye ca bahavaḥ śataśo 'tha sahasraśaḥ
01,001.179c śrūyante 'yutaśaś cānye saṃkhyātāś cāpi padmaśaḥ
01,001.180a hitvā suvipulān bhogān buddhimanto mahābalāḥ
01,001.180c rājāno nidhanaṃ prāptās tava putrair mahattamāḥ
01,001.181a yeṣāṃ divyāni karmāṇi vikramas tyāga eva ca
01,001.181c māhātmyam api cāstikyaṃ satyatā śaucam ārjavam
01,001.182a vidvadbhiḥ kathyate loke purāṇaiḥ kavisattamaiḥ
01,001.182c sarvarddhiguṇasaṃpannās te cāpi nidhanaṃ gatāḥ
01,001.183a tava putrā durātmānaḥ prataptāś caiva manyunā
01,001.183c lubdhā durvṛttabhūyiṣṭhā na tāñ śocitum arhasi
01,001.184a śrutavān asi medhāvī buddhimān prājñasaṃmataḥ
01,001.184c yeṣāṃ śāstrānugā buddhir na te muhyanti bhārata
01,001.185a nigrahānugrahau cāpi viditau te narādhipa
01,001.185c nātyantam evānuvṛttiḥ śrūyate putrarakṣaṇe
01,001.186a bhavitavyaṃ tathā tac ca nātaḥ śocitum arhasi
01,001.186c daivaṃ prajñāviśeṣeṇa ko nivartitum arhati
01,001.187a vidhātṛvihitaṃ mārgaṃ na kaś cid ativartate
01,001.187c kālamūlam idaṃ sarvaṃ bhāvābhāvau sukhāsukhe
01,001.188a kālaḥ pacati bhūtāni kālaḥ saṃharati prajāḥ
01,001.188c nirdahantaṃ prajāḥ kālaṃ kālaḥ śamayate punaḥ
01,001.189a kālo vikurute bhāvān sarvāṃl loke śubhāśubhān
01,001.189c kālaḥ saṃkṣipate sarvāḥ prajā visṛjate punaḥ
01,001.189d*0061_01 kālaḥ supteṣu jāgarti kālo hi duratikramaḥ
01,001.189d*0062=00 saṃjaya uvāca
01,001.189d*0062_01 atītān āgatān vāpi vartamānās tathā budhāḥ
01,001.189d*0062_02 nānuśocanti rājendra kālo hi jagadantakaḥ
01,001.189e kālaḥ sarveṣu bhūteṣu caraty avidhṛtaḥ samaḥ
01,001.190a atītānāgatā bhāvā ye ca vartanti sāṃpratam
01,001.190c tān kālanirmitān buddhvā na saṃjñāṃ hātum arhasi
01,001.190d*0063_01 ity evaṃ putraśokārtaṃ dhṛtarāṣṭraṃ janeśvaram
01,001.190d*0063_02 āśvāsya svastham akarot sūto gāvalgaṇis tadā
01,001.190d*0064_01 evam uktvā ca rājānaṃ saṃjayo virarāma ha
01,001.190d*0064_02 dhṛtarāṣṭro 'pi tac chrutvā dhṛtim eva samāśrayat
01,001.190d*0064_03 diṣṭyedam āgatam iti matvā sa prājñasattamaḥ
01,001.191 sūta uvāca
01,001.191a atropaniṣadaṃ puṇyāṃ kṛṣṇadvaipāyano 'bravīt
01,001.191c bhāratādhyayanāt puṇyād api pādam adhīyataḥ
01,001.191e śraddadhānasya pūyante sarvapāpāny aśeṣataḥ
01,001.191f*0065_01 lokānāṃ ca hitārthāya kāruṇyān munisattamaḥ
01,001.191f*0066_01 bhārataṃ bhānumān indur yadi na syur amī trayaḥ
01,001.191f*0066_02 ajñānatimirāndhasya kāvasthā jagato bhavet
01,001.191f*0066_03 matimanthānam āvidhya yena vedamahārṇavāt
01,001.191f*0066_04 jagaddhitāya janito mahābhāratacandramāḥ
01,001.192a devarṣayo hy atra puṇyā brahmarājarṣayas tathā
01,001.192c kīrtyante śubhakarmāṇas tathā yakṣamahoragāḥ
01,001.193a bhagavān vāsudevaś ca kīrtyate 'tra sanātanaḥ
01,001.193c sa hi satyam ṛtaṃ caiva pavitraṃ puṇyam eva ca
01,001.194a śāśvataṃ brahma paramaṃ dhruvaṃ jyotiḥ sanātanam
01,001.194c yasya divyāni karmāṇi kathayanti manīṣiṇaḥ
01,001.195a asat sat sad asac caiva yasmād devāt pravartate
01,001.195c saṃtatiś ca pravṛttiś ca janma mṛtyuḥ punarbhavaḥ
01,001.196a adhyātmaṃ śrūyate yac ca pañcabhūtaguṇātmakam
01,001.196c avyaktādi paraṃ yac ca sa eva parigīyate
01,001.197a yat tad yativarā yuktā dhyānayogabalānvitāḥ
01,001.197c pratibimbam ivādarśe paśyanty ātmany avasthitam
01,001.198a śraddadhānaḥ sadodyuktaḥ satyadharmaparāyaṇaḥ
01,001.198c āsevann imam adhyāyaṃ naraḥ pāpāt pramucyate
01,001.199a anukramaṇim adhyāyaṃ bhāratasyemam āditaḥ
01,001.199c āstikaḥ satataṃ śṛṇvan na kṛcchreṣv avasīdati
01,001.200a ubhe saṃdhye japan kiṃ cit sadyo mucyeta kilbiṣāt
01,001.200c anukramaṇyā yāvat syād ahnā rātryā ca saṃcitam
01,001.201a bhāratasya vapur hy etat satyaṃ cāmṛtam eva ca
01,001.201b*0067_01 divyā yajñāś ca nikhilā viṣṇuś copaniṣan mahat
01,001.201b*0068_01 āraṇyakaṃ ca vedebhya oṣadhibhyo 'mṛtaṃ yathā
01,001.201c navanītaṃ yathā dadhno dvipadāṃ brāhmaṇo yathā
01,001.202a hradānām udadhiḥ śreṣṭho gaur variṣṭhā catuṣpadām
01,001.202c yathaitāni variṣṭhāni tathā bhāratam ucyate
01,001.203a yaś cainaṃ śrāvayec chrāddhe brāhmaṇān pādam antataḥ
01,001.203c akṣayyam annapānaṃ tat pitṝṃs tasyopatiṣṭhati
01,001.204a itihāsapurāṇābhyāṃ vedaṃ samupabṛṃhayet
01,001.204c bibhety alpaśrutād vedo mām ayaṃ pratariṣyati
01,001.205a kārṣṇaṃ vedam imaṃ vidvāñ śrāvayitvārtham aśnute
01,001.205c bhrūṇahatyākṛtaṃ cāpi pāpaṃ jahyān na saṃśayaḥ
01,001.206a ya imaṃ śucir adhyāyaṃ paṭhet parvaṇi parvaṇi
01,001.206c adhītaṃ bhārataṃ tena kṛtsnaṃ syād iti me matiḥ
01,001.207a yaś cemaṃ śṛṇuyān nityam ārṣaṃ śraddhāsamanvitaḥ
01,001.207c sa dīrgham āyuḥ kīrtiṃ ca svargatiṃ cāpnuyān naraḥ
01,001.208a catvāra ekato vedā bhārataṃ caikam ekataḥ
01,001.208c samāgataiḥ surarṣibhis tulām āropitaṃ purā
01,001.208d*0069_01 caturbhyaḥ sarahasyebhyo vedebhyo hy adhikaṃ yadā
01,001.208d*0069_02 tadā prabhṛti loke 'smin mahābhāratam ucyate
01,001.208e mahattve ca gurutve ca dhriyamāṇaṃ tato 'dhikam
01,001.209a mahattvād bhāravattvāc ca mahābhāratam ucyate
01,001.209c niruktam asya yo veda sarvapāpaiḥ pramucyate
01,001.210a tapo na kalko 'dhyayanaṃ na kalkaḥ; svābhāviko vedavidhir na kalkaḥ
01,001.210c prasahya vittāharaṇaṃ na kalkas; tāny eva bhāvopahatāni kalkaḥ
01,001.210d@003=0000 śrīsūtaḥ
01,001.210d@003_0001 kṛṣṇadvaipāyanaṃ vyāsaṃ viddhi nārāyaṇaṃ vibhum
01,001.210d@003_0002 ko hy anyaḥ puṇḍarīkākṣān mahābhāratakṛd bhavet
01,001.210d@003_0003 matimanthānam āvidhya yena vedamahārṇavāt
01,001.210d@003_0004 jagaddhitāya janito mahābhāratacandramāḥ
01,001.210d@003_0005 stutyaṃ tasyāsti kiṃ cānyat sarvalokahitaiṣiṇaḥ
01,001.210d@003_0006 vedā vyastāḥ kṛtaṃ tena mahābhāratam adbhutam
01,001.210d@003_0007 sarve tarantu durgāṇi sarvo bhadrāṇi paśyatu
01,001.210d@003_0008 ity uktvā sarvavedārthān bhārate tena darśitāḥ
01,001.210d@003_0009 śrūyatāṃ siṃhanādo 'yam ṛṣabhasya mahātmanaḥ
01,001.210d@003_0010 dharme cārthe ca kāme ca mokṣe ca paramarṣabha
01,001.210d@003_0011 yad ihāsti tad anyatra yan nehāsti na tat kva cit
01,001.210d@003_0012 eṣa prakṛtyaiva yato lokaḥ sakto 'rthakāmayoḥ
01,001.210d@003_0013 dharmamokṣaparaṃ tasmāt kariṣye 'haṃ samuccayam
01,001.210d@003_0014 kāmino varṇayan kāmaṃ lobhaṃ lubdhasya varṇayan
01,001.210d@003_0015 naraḥ kiṃ phalam āpnoti kūpe 'ndham iva pātayan
01,001.210d@003_0016 munināpi ca kāmārthau matvā lokamanoharau
01,001.210d@003_0017 nindyāv api sthitāv etau dharmamokṣavivakṣayā
01,001.210d@003_0018 anyathā ghorasaṃsārabandhahetū janasya tau
01,001.210d@003_0019 varṇayeta kathaṃ dhīmān mahākāruṇiko muniḥ
01,001.210d@003_0020 lokacintāvatārārthaṃ varṇayitvā ca tena tau
01,001.210d@003_0021 itihāsair vicitrārthaiḥ punar atraiva ninditau
01,001.210d@003_0022 bhārataṃ bhānumān indur yadi na syur amī trayaḥ
01,001.210d@003_0023 ajñānatimirāndhe kā vyavasthā jagato bhavet
01,001.210d@003_0024 etad vijñāya vidvadbhir nityaṃ śraddhāsamanvitaiḥ
01,001.210d@003_0025 adhyeyo bhāratīyo 'yam itihāsasamuccayaḥ
01,001.210d@003_0026 ślokā ye bhārate vāpi kva cit ke cid vyavasthitāḥ
01,001.210d@003_0027 tulyārthās saṃhitāṃ puṇyāṃ yojayiṣye tu tām aham
01,001.210d@003_0028 tac chlokāṃś ca samuddhartuṃ kaḥ kṛtsnān bhārate kṣamaḥ
01,001.210d@003_0029 yogataḥ sarvaratnāni samuddhartuṃ mahārṇavāt
01,001.210d@003_0030 na ca prajñābhimānena yad ayaṃ kartum udyataḥ
01,001.210d@003_0031 kiṃ tu bhāratabhaktir māṃ vivaśaṃ samacūcudat
01,002.001 ṛṣaya ūcuḥ
01,002.001a samantapañcakam iti yad uktaṃ sūtanandana
01,002.001c etat sarvaṃ yathānyāyaṃ śrotum icchāmahe vayam
01,002.002 sūta uvāca
01,002.002a śuśrūṣā yadi vo viprā bruvataś ca kathāḥ śubhāḥ
01,002.002c samantapañcakākhyaṃ ca śrotum arhatha sattamāḥ
01,002.003a tretādvāparayoḥ saṃdhau rāmaḥ śastrabhṛtāṃ varaḥ
01,002.003c asakṛt pārthivaṃ kṣatraṃ jaghānāmarṣacoditaḥ
01,002.004a sa sarvaṃ kṣatram utsādya svavīryeṇānaladyutiḥ
01,002.004c samantapañcake pañca cakāra rudhirahradān
01,002.004d*0070_01 yojayānām avistīrṇāñ jāmadagnyaḥ pratāpavān
01,002.005a sa teṣu rudhirāmbhassu hradeṣu krodhamūrcchitaḥ
01,002.005c pitṝn saṃtarpayām āsa rudhireṇeti naḥ śrutam
01,002.006a atharcīkādayo 'bhyetya pitaro brāhmaṇarṣabham
01,002.006b*0071=04 rāma uvāca
01,002.006b*0071_01 rāma rāma mahābhāga prītāḥ sma tava bhārgava
01,002.006b*0071_02 anayā pitṛbhaktyā ca vikrameṇa ca te vibho
01,002.006b*0071_03 varaṃ vṛṇīṣva bhadraṃ te kim icchasi mahādyute
01,002.006b*0071_04 yadi me pitaraḥ prītā yady anugrāhyatā mayi
01,002.006b*0071_05 yac ca roṣābhibhūtena kṣatram utsāditaṃ mayā
01,002.006b*0071_06 ataś ca pāpān mucyeham eṣa me prārthito varaḥ
01,002.006b*0071_07 hradāś ca tīrthabhūtā me bhaveyur bhuvi viśrutāḥ
01,002.006b*0071_08 evaṃ bhaviṣyatīty āhuḥ pitaro brāhmaṇarṣabhāḥ
01,002.006c taṃ kṣamasveti siṣidhus tataḥ sa virarāma ha
01,002.007a teṣāṃ samīpe yo deśo hradānāṃ rudhirāmbhasām
01,002.007c samantapañcakam iti puṇyaṃ tatparikīrtitam
01,002.008a yena liṅgena yo deśo yuktaḥ samupalakṣyate
01,002.008c tenaiva nāmnā taṃ deśaṃ vācyam āhur manīṣiṇaḥ
01,002.009a antare caiva saṃprāpte kalidvāparayor abhūt
01,002.009c samantapañcake yuddhaṃ kurupāṇḍavasenayoḥ
01,002.010a tasmin paramadharmiṣṭhe deśe bhūdoṣavarjite
01,002.010c aṣṭādaśa samājagmur akṣauhiṇyo yuyutsayā
01,002.010d*0072_01 sametya taṃ dvijās tāś ca tatraiva nidhanaṃ gatāḥ
01,002.011a evaṃ nāmābhinirvṛttaṃ tasya deśasya vai dvijāḥ
01,002.011c puṇyaś ca ramaṇīyaś ca sa deśo vaḥ prakīrtitaḥ
01,002.012a tad etat kathitaṃ sarvaṃ mayā vo munisattamāḥ
01,002.012c yathā deśaḥ sa vikhyātas triṣu lokeṣu viśrutaḥ
01,002.013 ṛṣaya ūcuḥ
01,002.013a akṣauhiṇya iti proktaṃ yat tvayā sūtanandana
01,002.013c etad icchāmahe śrotuṃ sarvam eva yathātatham
01,002.014a akṣauhiṇyāḥ parīmāṇaṃ rathāśvanaradantinām
01,002.014c yathāvac caiva no brūhi sarvaṃ hi viditaṃ tava
01,002.015 sūta uvāca
01,002.015a eko ratho gajaś caiko narāḥ pañca padātayaḥ
01,002.015c trayaś ca turagās tajjñaiḥ pattir ity abhidhīyate
01,002.016a pattiṃ tu triguṇām etām āhuḥ senāmukhaṃ budhāḥ
01,002.016c trīṇi senāmukhāny eko gulma ity abhidhīyate
01,002.017a trayo gulmā gaṇo nāma vāhinī tu gaṇās trayaḥ
01,002.017c smṛtās tisras tu vāhinyaḥ pṛtaneti vicakṣaṇaiḥ
01,002.018a camūs tu pṛtanās tisras tisraś camvas tv anīkinī
01,002.018c anīkinīṃ daśaguṇāṃ prāhur akṣauhiṇīṃ budhāḥ
01,002.019a akṣauhiṇyāḥ prasaṃkhyānaṃ rathānāṃ dvijasattamāḥ
01,002.019c saṃkhyāgaṇitatattvajñaiḥ sahasrāṇy ekaviṃśatiḥ
01,002.020a śatāny upari caivāṣṭau tathā bhūyaś ca saptatiḥ
01,002.020c gajānāṃ tu parīmāṇam etad evātra nirdiśet
01,002.021a jñeyaṃ śatasahasraṃ tu sahasrāṇi tathā nava
01,002.021c narāṇām api pañcāśac chatāni trīṇi cānaghāḥ
01,002.022a pañcaṣaṣṭisahasrāṇi tathāśvānāṃ śatāni ca
01,002.022c daśottarāṇi ṣaṭ prāhur yathāvad iha saṃkhyayā
01,002.023a etām akṣauhiṇīṃ prāhuḥ saṃkhyātattvavido janāḥ
01,002.023c yāṃ vaḥ kathitavān asmi vistareṇa dvijottamāḥ
01,002.024a etayā saṃkhyayā hy āsan kurupāṇḍavasenayoḥ
01,002.024c akṣauhiṇyo dvijaśreṣṭhāḥ piṇḍenāṣṭādaśaiva tāḥ
01,002.025a sametās tatra vai deśe tatraiva nidhanaṃ gatāḥ
01,002.025c kauravān kāraṇaṃ kṛtvā kālenādbhutakarmaṇā
01,002.026a ahāni yuyudhe bhīṣmo daśaiva paramāstravit
01,002.026c ahāni pañca droṇas tu rarakṣa kuruvāhinīm
01,002.027a ahanī yuyudhe dve tu karṇaḥ parabalārdanaḥ
01,002.027c śalyo 'rdhadivasaṃ tv āsīd gadāyuddham ataḥ param
01,002.027d*0073_01 duryodhanasya bhīmasya dinārdham abhavat tayoḥ
01,002.028a tasyaiva tu dinasyānte hārdikyadrauṇigautamāḥ
01,002.028c prasuptaṃ niśi viśvastaṃ jaghnur yaudhiṣṭhiraṃ balam
01,002.029a yat tu śaunakasatre te bhāratākhyānavistaram
01,002.029b*0074_01 janamejayasya tatsatre vyāsaśiṣyeṇa dhīmatā
01,002.029b*0074_02 kathitaṃ vistarārthaṃ ca yaśo vīryaṃ mahīkṣitām
01,002.029b*0075_01 ākhyānaṃ kathitaṃ kṛtsnaṃ mahābhāratam uttamam
01,002.029c ākhyāsye tatra paulomam ākhyānaṃ cāditaḥ param
01,002.030a vicitrārthapadākhyānam anekasamayānvitam
01,002.030c abhipannaṃ naraiḥ prājñair vairāgyam iva mokṣibhiḥ
01,002.031a ātmeva veditavyeṣu priyeṣv iva ca jīvitam
01,002.031c itihāsaḥ pradhānārthaḥ śreṣṭhaḥ sarvāgameṣv ayam
01,002.032a itihāsottame hy asminn arpitā buddhir uttamā
01,002.032c svaravyañjanayoḥ kṛtsnā lokavedāśrayeva vāk
01,002.033a asya prajñābhipannasya vicitrapadaparvaṇaḥ
01,002.033c bhāratasyetihāsasya śrūyatāṃ parvasaṃgrahaḥ
01,002.033d*0076_01 ādiparva purā proktaṃ pārāśaryeṇa dhīmatā
01,002.034a parvānukramaṇī pūrvaṃ dvitīyaṃ parvasaṃgrahaḥ
01,002.034c pauṣyaṃ paulomam āstīkam ādivaṃśāvatāraṇam
01,002.035a tataḥ saṃbhavaparvoktam adbhutaṃ devanirmitam
01,002.035c dāho jatugṛhasyātra haiḍimbaṃ parva cocyate
01,002.036a tato bakavadhaḥ parva parva caitrarathaṃ tataḥ
01,002.036c tataḥ svayaṃvaraṃ devyāḥ pāñcālyāḥ parva cocyate
01,002.037a kṣatradharmeṇa nirjitya tato vaivāhikaṃ smṛtam
01,002.037c vidurāgamanaṃ parva rājyalambhas tathaiva ca
01,002.038a arjunasya vane vāsaḥ subhadrāharaṇaṃ tataḥ
01,002.038c subhadrāharaṇād ūrdhvaṃ jñeyaṃ haraṇahārikam
01,002.039a tataḥ khāṇḍavadāhākhyaṃ tatraiva mayadarśanam
01,002.039c sabhāparva tataḥ proktaṃ mantraparva tataḥ param
01,002.040a jarāsaṃdhavadhaḥ parva parva digvijayas tathā
01,002.040c parva digvijayād ūrdhvaṃ rājasūyikam ucyate
01,002.041a tataś cārghābhiharaṇaṃ śiśupālavadhas tataḥ
01,002.041c dyūtaparva tataḥ proktam anudyūtam ataḥ param
01,002.042a tata āraṇyakaṃ parva kirmīravadha eva ca
01,002.042b*0077_01 arjunasyābhigamanaṃ parva jñeyam ataḥ param
01,002.042c īśvarārjunayor yuddhaṃ parva kairātasaṃjñitam
01,002.043a indralokābhigamanaṃ parva jñeyam ataḥ param
01,002.043c tīrthayātrā tataḥ parva kururājasya dhīmataḥ
01,002.044a jaṭāsuravadhaḥ parva yakṣayuddham ataḥ param
01,002.044b*0078_01 arjunasyāstrasaṃprāptir arjunāgamanaṃ tataḥ
01,002.044b*0079_01 nivātakavacair yuddhaṃ parva cājagaraṃ tataḥ
01,002.044c tathaivājagaraṃ parva vijñeyaṃ tadanantaram
01,002.045a mārkaṇḍeyasamasyā ca parvoktaṃ tadanantaram
01,002.045c saṃvādaś ca tataḥ parva draupadīsatyabhāmayoḥ
01,002.046a ghoṣayātrā tataḥ parva mṛgasvapnabhayaṃ tataḥ
01,002.046b*0082_01 rāmākhyānaṃ tataḥ parva sāvitryākhyānam eva ca
01,002.046b*0083_01 pativratāyā māhātmyaṃ sāvitryāś caivam adbhutam
01,002.046b*0083_02 rāmopākhyānam atraiva parva jñeyam ataḥ param
01,002.046c vrīhidrauṇikam ākhyānaṃ tato 'nantaram ucyate
01,002.046d*0080_01 mantrasya niścayaṃ kṛtvā kāryasyāpi vicintayan
01,002.046d*0081_01 nalākhyānam ataḥ parva mṛgasvapnam ataḥ param
01,002.046d*0081_02 tato nahuṣam ākhyānaṃ tato 'nantaram ucyate
01,002.047a draupadīharaṇaṃ parva saindhavena vanāt tataḥ
01,002.047c kuṇḍalāharaṇaṃ parva tataḥ param ihocyate
01,002.048a āraṇeyaṃ tataḥ parva vairāṭaṃ tadanantaram
01,002.048b*0084_01 pāṇḍavānāṃ praveśaś ca samayasya ca pālanam
01,002.048c kīcakānāṃ vadhaḥ parva parva gograhaṇaṃ tataḥ
01,002.049a abhimanyunā ca vairāṭyāḥ parva vaivāhikaṃ smṛtam
01,002.049c udyogaparva vijñeyam ata ūrdhvaṃ mahādbhutam
01,002.050a tataḥ saṃjayayānākhyaṃ parva jñeyam ataḥ param
01,002.050c prajāgaraṃ tataḥ parva dhṛtarāṣṭrasya cintayā
01,002.051a parva sānatsujātaṃ ca guhyam adhyātmadarśanam
01,002.051c yānasaṃdhis tataḥ parva bhagavad yānam eva ca
01,002.051d*0085_01 mātalīyam upākhyānaṃ caritaṃ gālavasya ca
01,002.051d*0085_02 sāvitraṃ vāmadevyaṃ ca vainyopākhyānam eva ca
01,002.051d*0085_03 jāmadagnyam upākhyānaṃ parva ṣoḍaśarājakam
01,002.051d*0085_04 sabhāpraveśaḥ kṛṣṇasya vidulāputraśāsanam
01,002.051d*0085_05 udyogaḥ sainyaniryāṇaṃ śvetopākhyānam eva ca
01,002.052a jñeyaṃ vivādaparvātra karṇasyāpi mahātmanaḥ
01,002.052b*0086_01 mantrasya niścayaṃ kṛtvā kāryaṃ samabhicintatam
01,002.052b*0086_02 kīrtyate cāpy upākhyānaṃ saināpatye 'bhiṣecanam
01,002.052b*0086_03 śvetasya vāsudevena citraṃ bahukathāśrayam
01,002.052c niryāṇaṃ parva ca tataḥ kurupāṇḍavasenayoḥ
01,002.053a rathātirathasaṃkhyā ca parvoktaṃ tadanantaram
01,002.053c ulūkadūtāgamanaṃ parvāmarṣavivardhanam
01,002.054a ambopākhyānam api ca parva jñeyam ataḥ param
01,002.054b*0087_01 divyaṃ cakṣur dadau yatra saṃjayāya mahān ṛṣiḥ
01,002.054c bhīṣmābhiṣecanaṃ parva jñeyam adbhutakāraṇam
01,002.055a jambūkhaṇḍavinirmāṇaṃ parvoktaṃ tadanantaram
01,002.055c bhūmiparva tato jñeyaṃ dvīpavistarakīrtanam
01,002.056a parvoktaṃ bhagavadgītā parva bhīṣmavadhas tataḥ
01,002.056c droṇābhiṣekaḥ parvoktaṃ saṃśaptakavadhas tataḥ
01,002.057a abhimanyuvadhaḥ parva pratijñāparva cocyate
01,002.057c jayadrathavadhaḥ parva ghaṭotkacavadhas tataḥ
01,002.058a tato droṇavadhaḥ parva vijñeyaṃ lomaharṣaṇam
01,002.058c mokṣo nārāyaṇāstrasya parvānantaram ucyate
01,002.059a karṇaparva tato jñeyaṃ śalyaparva tataḥ param
01,002.059c hradapraveśanaṃ parva gadāyuddham ataḥ param
01,002.060a sārasvataṃ tataḥ parva tīrthavaṃśaguṇānvitam
01,002.060c ata ūrdhvaṃ tu bībhatsaṃ parva sauptikam ucyate
01,002.061a aiṣīkaṃ parva nirdiṣṭam ata ūrdhvaṃ sudāruṇam
01,002.061c jalapradānikaṃ parva strīparva ca tataḥ param
01,002.062a śrāddhaparva tato jñeyaṃ kurūṇām aurdhvadehikam
01,002.062c ābhiṣecanikaṃ parva dharmarājasya dhīmataḥ
01,002.063a cārvākanigrahaḥ parva rakṣaso brahmarūpiṇaḥ
01,002.063c pravibhāgo gṛhāṇāṃ ca parvoktaṃ tadanantaram
01,002.064a śāntiparva tato yatra rājadharmānukīrtanam
01,002.064c āpaddharmaś ca parvoktaṃ mokṣadharmas tataḥ param
01,002.064d*0088_01 śukapraśnābhigamanaṃ brahmapraśnānuśāsanam
01,002.064d*0088_02 prādurbhāvaś ca durvāsaḥ saṃvādaś caiva māyayā
01,002.065a tataḥ parva parijñeyam ānuśāsanikaṃ param
01,002.065c svargārohaṇikaṃ parva tato bhīṣmasya dhīmataḥ
01,002.066a tato 'śvamedhikaṃ parva sarvapāpapraṇāśanam
01,002.066c anugītā tataḥ parva jñeyam adhyātmavācakam
01,002.067a parva cāśramavāsākhyaṃ putradarśanam eva ca
01,002.067c nāradāgamanaṃ parva tataḥ param ihocyate
01,002.067d*0089_01 varṇadharmas tato jñeyam āśramāṇāṃ ca kīrtanam
01,002.067d*0089_02 mṛtānāṃ darśanaṃ caiva vyāsenādbhutakarmaṇā
01,002.068a mausalaṃ parva ca tato ghoraṃ samanuvarṇyate
01,002.068c mahāprasthānikaṃ parva svargārohaṇikaṃ tataḥ
01,002.068d*0090_01 svargārohaṇikaṃ parva tato jñeyam ataḥ param
01,002.069a harivaṃśas tataḥ parva purāṇaṃ khilasaṃjñitam
01,002.069b*0091_01 viṣṇuparva śiśoś caryā viṣṇoḥ kaṃsavadhas tathā
01,002.069b*0092_01 saubhasya ca vadhaḥ parva bāṇasya narakasya ca
01,002.069b*0092_02 janamejayasya yajñe tu nakulākhyānam eva ca
01,002.069c bhaviṣyatparva cāpy uktaṃ khileṣv evādbhutaṃ mahat
01,002.070a etat parvaśataṃ pūrṇaṃ vyāsenoktaṃ mahātmanā
01,002.070c yathāvat sūtaputreṇa lomaharṣaṇinā punaḥ
01,002.071a kathitaṃ naimiṣāraṇye parvāṇy aṣṭādaśaiva tu
01,002.071c samāso bhāratasyāyaṃ tatroktaḥ parvasaṃgrahaḥ
01,002.071d*0093_01 pauṣyaṃ paulomam āstīkam ādivaṃśāvatāraṇam
01,002.071d*0093_02 saṃbhavo jatuveśmākhyaṃ hiḍimbabakayor vadhaḥ
01,002.071d*0093_03 tathā caitrarathaṃ devyāḥ pāñcālyāś ca svayaṃvaraḥ
01,002.071d*0093_04 kṣātradharmeṇa nirjitya tato vaivāhikaṃ smṛtam
01,002.071d*0093_05 vidurāgamanaṃ caiva rājyalambhas tathaiva ca
01,002.071d*0093_06 vanavāso 'rjunasyāpi subhadrāharaṇaṃ tataḥ
01,002.071d*0093_07 haraṇāharaṇaṃ caiva dahanaṃ khāṇḍavasya ca
01,002.071d*0093_08 mayasya darśanaṃ caiva ādiparvaṇi kathyate
01,002.072a pauṣye parvaṇi māhātmyam uttaṅkasyopavarṇitam
01,002.072c paulome bhṛguvaṃśasya vistāraḥ parikīrtitaḥ
01,002.072d*0094_01 ślokānāṃ ca sahasraṃ ca pañcāśac chatam eva ca
01,002.072d*0094_02 adhyāyānāṃ tathāṣṭau ca parvaṇy asmin prakīrtitāḥ
01,002.073a āstīke sarvanāgānāṃ garuḍasya ca saṃbhavaḥ
01,002.073c kṣīrodamathanaṃ caiva janmocchaiḥśravasas tathā
01,002.074a yajataḥ sarpasatreṇa rājñaḥ pārikṣitasya ca
01,002.074c katheyam abhinirvṛttā bhāratānāṃ mahātmanām
01,002.074d*0095_01 ślokāgraṃ ca sahasraṃ ca triśataṃ cottaraṃ tathā
01,002.074d*0095_02 ślokāś ca caturāśītiḥ parvaṇy asmiṃs tathaiva ca
01,002.074d*0095_03 adhyāyānāṃ tataḥ proktaṃ catvāriṃśan maharṣiṇā
01,002.075a vividhāḥ saṃbhavā rājñām uktāḥ saṃbhavaparvaṇi
01,002.075c anyeṣāṃ caiva viprāṇām ṛṣer dvaipāyanasya ca
01,002.076a aṃśāvataraṇaṃ cātra devānāṃ parikīrtitam
01,002.076c daityānāṃ dānavānāṃ ca yakṣāṇāṃ ca mahaujasām
01,002.077a nāgānām atha sarpāṇāṃ gandharvāṇāṃ patatriṇām
01,002.077c anyeṣāṃ caiva bhūtānāṃ vividhānāṃ samudbhavaḥ
01,002.077d*0096_01 maharṣer āśramapade kaṇvasya ca tapasvinaḥ
01,002.077d*0096_02 śakuntalāyāṃ duṣyantād bharataś cāpi jajñivān
01,002.077d*0096_03 yasya lokeṣu nāmnedaṃ prathitaṃ bhārataṃ kulam
01,002.078a vasūnāṃ punar utpattir bhāgīrathyāṃ mahātmanām
01,002.078c śaṃtanor veśmani punas teṣāṃ cārohaṇaṃ divi
01,002.079a tejoṃśānāṃ ca saṃghātād bhīṣmasyāpy atra saṃbhavaḥ
01,002.079c rājyān nivartanaṃ caiva brahmacaryavrate sthitiḥ
01,002.080a pratijñāpālanaṃ caiva rakṣā citrāṅgadasya ca
01,002.080c hate citrāṅgade caiva rakṣā bhrātur yavīyasaḥ
01,002.081a vicitravīryasya tathā rājye saṃpratipādanam
01,002.081c dharmasya nṛṣu saṃbhūtir aṇīmāṇḍavyaśāpajā
01,002.082a kṛṣṇadvaipāyanāc caiva prasūtir varadānajā
01,002.082c dhṛtarāṣṭrasya pāṇḍoś ca pāṇḍavānāṃ ca saṃbhavaḥ
01,002.083a vāraṇāvatayātrā ca mantro duryodhanasya ca
01,002.083b*0097_01 hitopadeśaś ca pathi dharmarājasya dhīmataḥ
01,002.083b*0097_02 vidureṇa kṛto yatra hitārthaṃ mlecchabhāṣayā
01,002.083c vidurasya ca vākyena suruṅgopakramakriyā
01,002.083d*0098_01 niṣādyāḥ pañcaputrāyāḥ suptāyā jatuveśmani
01,002.083d*0098_02 purocanasya cātraiva dahanaṃ saṃprakīrtitam
01,002.084a pāṇḍavānāṃ vane ghore hiḍimbāyāś ca darśanam
01,002.084b*0099_01 tatraiva ca hiḍimbasya vadho bhīmān mahābalāt
01,002.084c ghaṭotkacasya cotpattir atraiva parikīrtitā
01,002.084d*0100_01 maharṣer darśanaṃ caiva vyāsasyāmitatejasaḥ
01,002.084d*0100_02 tadājñayaikacakrāyāṃ brāhmaṇasya niveśane
01,002.085a ajñātacaryā pāṇḍūnāṃ vāso brāhmaṇaveśmani
01,002.085c bakasya nidhanaṃ caiva nāgarāṇāṃ ca vismayaḥ
01,002.085d*0101_01 saṃbhavaś caiva kṛṣṇāyā dhṛṣṭadyumnasya caiva ha
01,002.085d*0101_02 brāhmaṇāt samupaśrutya vyāsavākyapracoditāḥ
01,002.085d*0101_03 draupadīṃ prārthayantas te svayaṃvaradidṛkṣavaḥ
01,002.085d*0101_04 pāñcālān abhito jagmur yatra kautūhalānvitāḥ
01,002.085d*0102_01 kūṭasya dhārtarāṣṭreṇa preṣaṇaṃ pāṇḍavān prati
01,002.086a aṅgāraparṇaṃ nirjitya gaṅgākūle 'rjunas tadā
01,002.086b*0103_01 sakhyaṃ kṛtvā tatas tena tasmād eva sa śuśruve
01,002.086c bhrātṛbhiḥ sahitaḥ sarvaiḥ pāñcālān abhito yayau
01,002.087a tāpatyam atha vāsiṣṭham aurvaṃ cākhyānam uttamam
01,002.087b*0104_01 pāñcālanagare cāpi lakṣyaṃ bhittvā dhanaṃjayaḥ
01,002.087b*0104_02 draupadīṃ labdhavān atra madhye sarvamahīkṣitām
01,002.087b*0104_03 bhīmasenārjunau yatra saṃrabdhān pṛthivīpatīn
01,002.087b*0104_04 śalyakarṇau ca tarasā jitavantau mahāmṛdhe
01,002.087b*0104_05 dṛṣṭvā tayoś ca tad vīryam aprameyam amānuṣam
01,002.087b*0104_06 śaṅkamānau pāṇḍavāṃs tān rāmakṛṣṇau mahāmatī
01,002.087b*0104_07 jagmatus taiḥ samāgantuṃ śālāṃ bhārgavaveśmani
01,002.087b*0105_01 svayaṃvaraṃ ca pāñcālyā rārāyantraprabhedanam
01,002.087b*0105_02 nṛpāṇāṃ saha saṃgrāmaḥ pāṇḍavānāṃ mahādbhutam
01,002.087c pañcendrāṇām upākhyānam atraivādbhutam ucyate
01,002.088a pañcānām ekapatnītve vimarśo drupadasya ca
01,002.088c draupadyā devavihito vivāhaś cāpy amānuṣaḥ
01,002.088d*0106_01 kṣattuś ca dhṛtarāṣṭreṇa preṣaṇaṃ pāṇḍavān prati
01,002.089a vidurasya ca saṃprāptir darśanaṃ keśavasya ca
01,002.089c khāṇḍavaprasthavāsaś ca tathā rājyārdhaśāsanam
01,002.090a nāradasyājñayā caiva draupadyāḥ samayakriyā
01,002.090c sundopasundayos tatra upākhyānaṃ prakīrtitam
01,002.090d*0107_01 anantaraṃ ca draupadyā sahāsīnaṃ yudhiṣṭhiram
01,002.090d*0107_02 anupraviśya viprārthaṃ phālguno gṛhya cāyudham
01,002.090d*0107_03 mokṣayitvā gṛhaṃ gatvā viprārthaṃ kṛtaniścayaḥ
01,002.090d*0107_04 samayaṃ pālayan vīro vanaṃ yatra jagāma ha
01,002.091a pārthasya vanavāsaś ca ulūpyā pathi saṃgamaḥ
01,002.091c puṇyatīrthānusaṃyānaṃ babhruvāhanajanma ca
01,002.091d*0108_01 tatraiva mokṣayām āsa pañca so 'psarasaḥ śubhāḥ
01,002.091d*0108_02 śāpād grāhatvam āpannā brāhmaṇasya tapasvinaḥ
01,002.091d*0108_03 prabhāsatīrthe pārthasya kṛṣṇena ca samāgamaḥ
01,002.092a dvārakāyāṃ subhadrā ca kāmayānena kāminī
01,002.092c vāsudevasyānumate prāptā caiva kirīṭinā
01,002.093a haraṇaṃ gṛhya saṃprāpte kṛṣṇe devakinandane
01,002.093b*0109_01 śakraprasthaṃ mahābāhuḥ prītyā paramayā yutaḥ
01,002.093b*0109_02 nyavasat saha pārthena tatraivodārakarmaṇā
01,002.093c saṃprāptiś cakradhanuṣoḥ khāṇḍavasya ca dāhanam
01,002.094a abhimanyoḥ subhadrāyāṃ janma cottamatejasaḥ
01,002.094b*0110_01 draupadyās tanayānāṃ ca saṃbhavo 'traiva kīrtitaḥ
01,002.094b*0110_02 vihārārthaṃ ca gatayoḥ kṛṣṇayor yamunām anu
01,002.094c mayasya mokṣo jvalanād bhujaṃgasya ca mokṣaṇam
01,002.094e maharṣer mandapālasya śārṅgyaṃ tanayasaṃbhavaḥ
01,002.095a ity etad ādhiparvoktaṃ prathamaṃ bahuvistaram
01,002.095c adhyāyānāṃ śate dve tu saṃkhyāte paramarṣiṇā
01,002.095e aṣṭādaśaiva cādhyāyā vyāsenottamatejasā
01,002.096a sapta ślokasahasrāṇi tathā nava śatāni ca
01,002.096c ślokāś ca caturāśītir dṛṣṭo grantho mahātmanā
01,002.097a dvitīyaṃ tu sabhāparva bahuvṛttāntam ucyate
01,002.097c sabhākriyā pāṇḍavānāṃ kiṃkarāṇāṃ ca darśanam
01,002.098a lokapālasabhākhyānaṃ nāradād devadarśanāt
01,002.098c rājasūyasya cārambho jarāsaṃdhavadhas tathā
01,002.099a girivraje niruddhānāṃ rājñāṃ kṛṣṇena mokṣaṇam
01,002.099b*0111_01 tathā digvijayo 'traiva pāṇḍavānāṃ prakīrtitaḥ
01,002.099b*0111_02 rājñām āgamanaṃ caiva sārhaṇānāṃ mahākratau
01,002.099c rājasūye 'rghasaṃvāde śiśupālavadhas tathā
01,002.100a yajñe vibhūtiṃ tāṃ dṛṣṭvā duḥkhāmarṣānvitasya ca
01,002.100c duryodhanasyāvahāso bhīmena ca sabhātale
01,002.101a yatrāsya manyur udbhūto yena dyūtam akārayat
01,002.101c yatra dharmasutaṃ dyūte śakuniḥ kitavo 'jayat
01,002.102a yatra dyūtārṇave magnān draupadī naur ivārṇavāt
01,002.102b*0112_01 dhṛtarāṣṭro mahāprājñaḥ snuṣāṃ paramaduḥkhitām
01,002.102c tārayām āsa tāṃs tīrṇāñ jñātvā duryodhano nṛpaḥ
01,002.102e punar eva tato dyūte samāhvayata pāṇḍavān
01,002.102f*0113_01 jitvā ca vanavāsāya preṣayām āsa tāṃs tataḥ
01,002.103a etat sarvaṃ sabhāparva samākhyātaṃ mahātmanā
01,002.103c adhyāyāḥ saptatir jñeyās tathā dvau cātra saṃkhyayā
01,002.104a ślokānāṃ dve sahasre tu pañca ślokaśatāni ca
01,002.104c ślokāś caikādaśa jñeyāḥ parvaṇy asmin prakīrtitāḥ
01,002.105a ataḥ paraṃ tṛtīyaṃ tu jñeyam āraṇyakaṃ mahat
01,002.105b*0114_01 vanavāsaṃ prayāteṣu pāṇḍaveṣu mahātmasu
01,002.105c paurānugamanaṃ caiva dharmaputrasya dhīmataḥ
01,002.105d*0115_01 yatrādityād varaprāptir dharmarājasya dhīmataḥ
01,002.105d*0116_01 annauṣadhīnāṃ ca kṛte pāṇḍavena mahātmanā
01,002.105d*0116_02 dvijānāṃ bharaṇārthaṃ ca kṛtam ārādhanaṃ raveḥ
01,002.105d*0116_03 hitaṃ ca bruvataḥ kṣattuḥ parityāgo 'mbikāsutāt
01,002.105d*0116_04 tyaktasya pāṇḍuputrāṇāṃ samīpagamanaṃ tathā
01,002.105d*0116_05 punarāgamanaṃ caiva dhṛtarāṣṭrasya śāsanāt
01,002.105d*0116_06 karṇaprotsāhanaṃ caiva dhārtarāṣṭrasya durmateḥ
01,002.105d*0116_07 vanasthān pāṇḍavān hantuṃ mantro duryodhanasya ca
01,002.105d*0116_08 taṃ duṣṭabhāvaṃ vijñāya vyāsasyāgamanaṃ drutam
01,002.105d*0116_09 niryāṇapratiṣedhaś ca surabhyākhyānam eva ca
01,002.105d*0116_10 maitreyāgamanaṃ cātra rājñaś caivānuśāsanam
01,002.105d*0116_11 śāpotsargaś ca tenaiva rājño duryodhanasya ca
01,002.105d*0116_12 kirmīrasya vadhaś cātra bhīmasenena saṃyuge
01,002.105d*0117_01 dhaumyopadeśāt tigmāṃśuprasādād annasaṃbhavaḥ
01,002.105d*0118_01 maitreyaśāpotsargaś ca vidurasya pravāsanam
01,002.106a vṛṣṇīnām āgamo yatra pāñcālānāṃ ca sarvaśaḥ
01,002.106b*0119_01 śrutvā śakuninā dyūte nikṛtyā nirjitāṃś ca tān
01,002.106b*0119_02 kruddhasyānupraśamanaṃ hareś caiva kirīṭinā
01,002.106b*0119_03 paridevanaṃ ca pāñcālyā vāsudevasya saṃnidhau
01,002.106b*0119_04 āśvāsanaṃ ca kṛṣṇena duḥkhārtāyāḥ prakīrtitam
01,002.106b*0120_01 bāndhavāgamanaṃ caiva draupadyāś cāśrumokṣaṇam
01,002.106b*0121_01 tat kirmīravadhākhyānaṃ vṛṣṇīnām āgamas tathā
01,002.106b*0121_02 pāñcālānāṃ ca sarveṣāṃ saubhākhyānaṃ tathaiva ca
01,002.106c yatra saubhavadhākhyānaṃ kirmīravadha eva ca
01,002.106d*0122_01 subhadrāyāḥ saputrāyāḥ kṛṣṇena dvārakāṃ purīm
01,002.106d*0122_02 nayanaṃ draupadeyānāṃ dhṛṣṭadyumnena caiva hi
01,002.106d*0122_03 praveśaḥ pāṇḍaveyānāṃ ramye dvaitavane tataḥ
01,002.106d*0122_04 dharmarājasya cātraiva saṃvādaḥ kṛṣṇayā saha
01,002.106d*0122_05 saṃvādaś ca tathā rājñā bhīmasyāpi prakīrtitaḥ
01,002.106d*0122_06 samīpaṃ pāṇḍuputrāṇāṃ vyāsasyāgamanaṃ tathā
01,002.106d*0122_07 pratismṛtyātha vidyāyā dānaṃ rājño maharṣiṇā
01,002.106d*0122_08 gamanaṃ kāmyakaṃ cāpi vyāse pratigate tataḥ
01,002.106e astrahetor vivāsaś ca pārthasyāmitatejasaḥ
01,002.107a mahādevena yuddhaṃ ca kirātavapuṣā saha
01,002.107c darśanaṃ lokapālānāṃ svargārohaṇam eva ca
01,002.107d*0123_01 mahendralokagamanam astrārthe ca kirīṭinaḥ
01,002.107d*0123_02 yatra cintā samutpannā dhṛtarāṣṭrasya bhūyasī
01,002.108a darśanaṃ bṛhadaśvasya maharṣer bhāvitātmanaḥ
01,002.108c yudhiṣṭhirasya cārtasya vyasane paridevanam
01,002.109a nalopākhyānam atraiva dharmiṣṭhaṃ karuṇodayam
01,002.109c damayantyāḥ sthitir yatra nalasya vyasanāgame
01,002.109d*0124_01 tathākṣahṛdayaprāptis tasmād eva maharṣitaḥ
01,002.109d*0124_02 lomaśasyāgamaś cātra svargāt pāṇḍusutān prati
01,002.110a vanavāsagatānāṃ ca pāṇḍavānāṃ mahātmanām
01,002.110c svarge pravṛttir ākhyātā lomaśenārjunasya vai
01,002.110d*0125_01 saṃdeśād arjunasyātra tīrthābhigamanakriyā
01,002.110d*0125_02 tīrthānāṃ ca phalaprāptiḥ puṇyatvaṃ cāpi kīrtitam
01,002.110d*0125_03 pulastyatīrthayātrā ca nāradena maharṣiṇā
01,002.111a tīrthayātrā tathaivātra pāṇḍavānāṃ mahātmanām
01,002.111c jaṭāsurasya tatraiva vadhaḥ samupavarṇyate
01,002.112a niyukto bhīmasenaś ca draupadyā gandhamādane
01,002.112c yatra mandārapuṣpārthaṃ nalinīṃ tām adharṣayat
01,002.113a yatrāsya sumahad yuddham abhavat saha rākṣasaiḥ
01,002.113c yakṣaiś cāpi mahāvīryair maṇimatpramukhais tathā
01,002.114a āgastyam api cākhyānaṃ yatra vātāpibhakṣaṇam
01,002.114c lopāmudrābhigamanam apatyārtham ṛṣer api
01,002.115a tataḥ śyenakapotīyam upākhyānam anantaram
01,002.115c indro 'gnir yatra dharmaś ca ajijñāsañ śibiṃ nṛpam
01,002.115d*0126_01 indraḥ śyenaḥ kapoto 'gnir bhūtvā yajñe 'bhijagmatuḥ
01,002.116a ṛśyaśṛṅgasya caritaṃ kaumārabrahmacāriṇaḥ
01,002.116c jāmadagnyasya rāmasya caritaṃ bhūritejasaḥ
01,002.117a kārtavīryavadho yatra haihayānāṃ ca varṇyate
01,002.117c saukanyam api cākhyānaṃ cyavano yatra bhārgavaḥ
01,002.118a śaryātiyajñe nāsatyau kṛtavān somapīthinau
01,002.118c tābhyāṃ ca yatra sa munir yauvanaṃ pratipāditaḥ
01,002.119a jantūpākhyānam atraiva yatra putreṇa somakaḥ
01,002.119c putrārtham ayajad rājā lebhe putraśataṃ ca saḥ
01,002.120a aṣṭāvakrīyam atraiva vivāde yatra bandinam
01,002.120c vijitya sāgaraṃ prāptaṃ pitaraṃ labdhavān ṛṣiḥ
01,002.120d*0127_01 pūrvaṃ prakṣiptam aśṛṇot pitaraṃ lavaṇāmbhasi
01,002.121a avāpya divyāny astrāṇi gurvarthe savyasācinā
01,002.121c nivātakavacair yuddhaṃ hiraṇyapuravāsibhiḥ
01,002.122a samāgamaś ca pārthasya bhrātṛbhir gandhamādane
01,002.122c ghoṣayātrā ca gandharvair yatra yuddhaṃ kirīṭinaḥ
01,002.123a punarāgamanaṃ caiva teṣāṃ dvaitavanaṃ saraḥ
01,002.123c jayadrathenāpahāro draupadyāś cāśramāntarāt
01,002.124a yatrainam anvayād bhīmo vāyuvegasamo jave
01,002.124c mārkaṇḍeyasamasyāyām upākhyānāni bhāgaśaḥ
01,002.125a saṃdarśanaṃ ca kṛṣṇasya saṃvādaś caiva satyayā
01,002.125c vrīhidrauṇikam ākhyānam aindradyumnaṃ tathaiva ca
01,002.126a sāvitryauddālakīyaṃ ca vainyopākhyānam eva ca
01,002.126c rāmāyaṇam upākhyānam atraiva bahuvistaram
01,002.126d*0128_01(127ab) karṇasya parimoṣo 'tra kuṇḍalābhyāṃ puraṃdarāt
01,002.126d*0128_02 tathā yajñavibhūtiś ca gayasyātra prakīrtitā
01,002.126d*0128_03(114) āgastyam api cākhyānaṃ yatra vātāpibhakṣaṇam
01,002.126d*0128_04(114) lopāmudrābhigamanam apatyārtham ṛṣer api
01,002.126d*0128_05(116) ṛśyaśṛṅgasya caritaṃ kaumārabrahmacāriṇaḥ
01,002.126d*0128_06(116) jāmadagnyasya rāmasya caritaṃ bhūritejasaḥ
01,002.126d*0128_07(117ab) kārtavīryavadho yatra haihayānāṃ ca varṇyate
01,002.126d*0128_08 prabhāsatīrthe pāṇḍūnāṃ vṛṣṇibhiś ca samāgamaḥ
01,002.126d*0128_09(117cd) saukanyam api cākhyānaṃ cyavano yatra bhārgavaḥ
01,002.126d*0128_10(118) śaryātiyajñe nāsatyau kṛtavān somapīthinau
01,002.126d*0128_11(118) tābhyāṃ ca yatra sa munir yauvanaṃ pratipāditaḥ
01,002.126d*0128_12 māndhātuś cāpy upākhyānaṃ rājño 'traiva prakīrtitam
01,002.126d*0128_13(119) jantūpākhyānam atraiva yatra putreṇa somakaḥ
01,002.126d*0128_14(119) putrārtham ayajad rājā lebhe putraśataṃ ca saḥ
01,002.126d*0128_15(115) tataḥ śyenakapotīyam upākhyānam anantaram
01,002.126d*0128_16(115) indro 'gnir yatra dharmaś ca ajijñāsañ śibiṃ nṛpam
01,002.126d*0128_17(120ab) aṣṭāvakrīyam atraiva vivādo yatra bandinā
01,002.126d*0128_18 aṣṭāvakrasya viprarṣer janakasyādhvare 'bhavat
01,002.126d*0128_19 naiyāyikānāṃ mukhyena varuṇasyātmajena hi
01,002.126d*0128_20 parājito yatra bandī vāde tena mahātmanā
01,002.126d*0128_21(120cd) vijitya sāgaraṃ prāptaṃ pitaraṃ labdhavān ṛṣiḥ
01,002.126d*0128_22 yavakrītasya cākhyānaṃ raibhyasya ca mahātmanaḥ
01,002.126d*0128_23 gandhamādanayātrā ca vāso nārāyaṇāśrame
01,002.126d*0128_24(112ab) niyukto bhīmasenaś ca draupadyā gandhamādane
01,002.126d*0128_25 vrajan pathi mahābāhur dṛṣṭavān pavanātmajam
01,002.126d*0128_26 kadalīkhaṇḍamadhyasthaṃ hanūmantaṃ mahābalam
01,002.126d*0128_27(112cd) yatra mandārapuṣpārthaṃ nalinīṃ tām adharṣayat
01,002.126d*0128_28(113) yatrāsya yuddham abhavat sumahad rākṣasaiḥ saha
01,002.126d*0128_29(113) yakṣaiś caiva mahāvīryair maṇimatpramukhais tathā
01,002.126d*0128_30(111cd) jaṭāsurasya ca vadho rākṣasasya vṛkodarāt
01,002.126d*0128_31 vṛṣaparvaṇaś ca rājarṣes tato 'bhigamanaṃ smṛtam
01,002.126d*0128_32 ārṣṭiṣeṇāśrame caiṣāṃ gamanaṃ vāsa eva ca
01,002.126d*0128_33 protsāhanaṃ ca pāñcālyā bhīmasyātra mahātmanaḥ
01,002.126d*0128_34 kailāsārohaṇaṃ proktaṃ yatra yakṣair balotkaṭaiḥ
01,002.126d*0128_35 yuddham āsīn mahāghoraṃ maṇimatpramukhaiḥ saha
01,002.126d*0128_36 samāgamaś ca pāṇḍūnāṃ yatra vaiśravaṇena ca
01,002.126d*0128_37 samāgamaś cārjunasya tatraiva bhrātṛbhiḥ saha
01,002.126d*0128_38(121) avāpya divyāny astrāṇi gurvarthe savyasācinā
01,002.126d*0128_39(121) nivātakavacair yuddhaṃ hiraṇyapuravāsibhiḥ
01,002.126d*0128_40 nivātakavacair ghorair dānavaiḥ suraśatrubhiḥ
01,002.126d*0128_41 paulomaiḥ kālakeyaiś ca yatra yuddhaṃ kirīṭinaḥ
01,002.126d*0128_42 vadhaś caiṣāṃ samākhyāto rājñas tenaiva dhīmatā
01,002.126d*0128_43 astrasaṃdarśanārambho dharmarājasya saṃnidhau
01,002.126d*0128_44 pārthasya pratiṣedhaś ca nāradena maharṣiṇā
01,002.126d*0128_45 avarohaṇaṃ punaś caiva pāṇḍūnāṃ gandhamādanāt
01,002.126d*0128_46 bhīmasya grahaṇaṃ cātra parvatābhogavarṣmaṇā
01,002.126d*0128_47 bhujagendreṇa balinā tasmin sugahane vane
01,002.126d*0128_48 amokṣayad yatra cainaṃ praśnān uktvā yudhiṣṭhiraḥ
01,002.126d*0128_49 kāmyakāgamanaṃ caiva punas teṣāṃ mahātmanām
01,002.126d*0128_50 tatrasthāṃś ca punar draṣṭuṃ pāṇḍavān puruṣarṣabhān
01,002.126d*0128_51 vāsudevasyāgamanam atraiva parikīrtitam
01,002.126d*0128_52(124cd) mārkaṇḍeyasamasyāyām upākhyānāni sarvaśaḥ
01,002.126d*0128_53 pṛthor vainyasya cākhyānaṃ yatroktaṃ paramarṣiṇā
01,002.126d*0128_54 saṃvādaś ca sarasvatyās tārkṣyarṣeḥ sumahātmanaḥ
01,002.126d*0128_55 matsyopākhyānam atraiva procyate tadanantaram
01,002.126d*0128_56 mārkaṇḍeyasamasyā ca purāṇaṃ parikīrtyate
01,002.126d*0128_57 aindradyumnam upākhyānaṃ dhaundhumāraṃ tathaiva ca
01,002.126d*0128_58 pativratāyāś cākhyānaṃ tathaivāṅgirasaṃ smṛtam
01,002.126d*0128_59(125ab) draupadyāḥ kīrtitaś cātra saṃvādaḥ satyabhāmayā
01,002.126d*0128_60(123ab) punar dvaitavanaṃ caiva pāṇḍavāḥ samupāgatāḥ
01,002.126d*0128_61(122cd) ghoṣayātrā ca gandharvair yatra baddhaḥ suyodhanaḥ
01,002.126d*0128_62 hriyamāṇas tu mandātmā mokṣito 'sau kirīṭinā
01,002.126d*0128_63 dharmarājasya cātraiva mṛgasvapnanidarśanam
01,002.126d*0128_64 kāmyake kānanaśreṣṭhe punargamanam ucyate
01,002.126d*0128_65 vrīhidrauṇikam ākhyānam atraiva bahuvistaram
01,002.126d*0128_66 durvāsaso 'py upākhyānam atraiva parikīrtitam
01,002.126d*0128_67(123cd) jayadrathenāpaharo draupadyāś cāśramāntarāt
01,002.126d*0128_68(124ab) yatrainam anvayād bhīmo vāyuvegasamo jave
01,002.126d*0128_69 cakre cainaṃ pañcaśikhaṃ yatra bhīmo mahābalaḥ
01,002.126d*0128_70(126cd) rāmāyaṇam upākhyānam atraiva bahuvistaram
01,002.126d*0128_71 yatra rāmeṇa vikramya nihato rāvaṇo yudhi
01,002.126d*0128_72(126ab) sāvitryāś cāpy upākhyānam atraiva parikīrtyate
01,002.126d*0129_01 mārkaṇḍeyasya ca tathā devarṣer nāradasya ca
01,002.127a karṇasya parimoṣo 'tra kuṇḍalābhyāṃ puraṃdarāt
01,002.127b*0130_01 yatrāsya śaktiṃ tuṣṭo 'dād ekavīravadhāya ca
01,002.127c āraṇeyam upākhyānaṃ yatra dharmo 'nvaśāt sutam
01,002.127e jagmur labdhavarā yatra pāṇḍavāḥ paścimāṃ diśam
01,002.128a etad āraṇyakaṃ parva tṛtīyaṃ parikīrtitam
01,002.128c atrādhyāyaśate dve tu saṃkhyāte paramarṣiṇā
01,002.128e ekonasaptatiś caiva tathādhyāyāḥ prakīrtitāḥ
01,002.129a ekādaśa sahasrāṇi ślokānāṃ ṣaṭśatāni ca
01,002.129c catuḥṣaṣṭis tathā ślokāḥ parvaitat parikīrtitam
01,002.130a ataḥ paraṃ nibodhedaṃ vairāṭaṃ parvavistaram
01,002.130c virāṭanagaraṃ gatvā śmaśāne vipulāṃ śamīm
01,002.130e dṛṣṭvā saṃnidadhus tatra pāṇḍavā āyudhāny uta
01,002.131a yatra praviśya nagaraṃ chadmabhir nyavasanta te
01,002.131b*0131_01 pāñcālīṃ prārthayānasya kāmopahatacetasaḥ
01,002.131c durātmano vadho yatra kīcakasya vṛkodarāt
01,002.131d*0132_01 pāṇḍavānveṣaṇārthaṃ ca rājño duryodhanasya ca
01,002.131d*0132_02 cārāḥ prasthāpitāś cātra nipuṇāḥ sarvato diśam
01,002.131d*0132_03 na ca pravṛttis tair labdhā pāṇḍavānāṃ mahātmanām
01,002.131d*0132_04 gograhaś ca virāṭasya trigartaiḥ prathamaṃ kṛtaḥ
01,002.131d*0132_05 yatrāsya yuddhaṃ sumahat tair āsīl lomaharṣaṇam
01,002.131d*0132_06 hriyamāṇaś ca yatrāsau bhīmasenena mokṣitaḥ
01,002.132a gograhe yatra pārthena nirjitāḥ kuravo yudhi
01,002.132b*0134_01 pratyāhṛtaṃ godhanaṃ ca vikrameṇa kirīṭinā
01,002.132c godhanaṃ ca virāṭasya mokṣitaṃ yatra pāṇḍavaiḥ
01,002.132d*0133_01 anantaraṃ ca kurubhis tasya gograhaṇaṃ kṛtam
01,002.133a virāṭenottarā dattā snuṣā yatra kirīṭinaḥ
01,002.133c abhimanyuṃ samuddiśya saubhadram arighātinam
01,002.134a caturtham etad vipulaṃ vairāṭaṃ parva varṇitam
01,002.134c atrāpi parisaṃkhyātam adhyāyānāṃ mahātmanā
01,002.135a saptaṣaṣṭir atho pūrṇā ślokāgram api me śṛṇu
01,002.135c ślokānāṃ dve sahasre tu ślokāḥ pañcāśad eva tu
01,002.135e parvaṇy asmin samākhyātāḥ saṃkhyayā paramarṣiṇā
01,002.136a udyogaparva vijñeyaṃ pañcamaṃ śṛṇv ataḥ param
01,002.136c upaplavye niviṣṭeṣu pāṇḍaveṣu jigīṣayā
01,002.136e duryodhano 'rjunaś caiva vāsudevam upasthitau
01,002.137a sāhāyyam asmin samare bhavān nau kartum arhati
01,002.137c ity ukte vacane kṛṣṇo yatrovāca mahāmatiḥ
01,002.138a ayudhyamānam ātmānaṃ mantriṇaṃ puruṣarṣabhau
01,002.138c akṣauhiṇīṃ vā sainyasya kasya vā kiṃ dadāmy aham
01,002.139a vavre duryodhanaḥ sainyaṃ mandātmā yatra durmatiḥ
01,002.139c ayudhyamānaṃ sacivaṃ vavre kṛṣṇaṃ dhanaṃjayaḥ
01,002.139d*0135_01 madrarājaṃ ca rājānam āyāntaṃ pāṇḍavān prati
01,002.139d*0135_02 upahārair vañcayitvā vartmany eva suyodhanaḥ
01,002.139d*0135_03 varadaṃ taṃ varaṃ vavre sāhāyyaṃ kriyatāṃ mama
01,002.139d*0135_04 śalyas tasmai pratiśrutya jagāmoddiśya pāṇḍavān
01,002.139d*0135_05 sāntvapūrvaṃ cākathayad yatrendravijayaṃ ca yaḥ
01,002.139d*0135_06 purohitapreṣaṇaṃ ca pāṇḍavaiḥ kauravān prati
01,002.139d*0135_07 vaicitravīryasya vacaḥ samādāya purodhasaḥ
01,002.139d*0136_01 tathendravijayaṃ cāpi yānaṃ caiva purodhasaḥ
01,002.140a saṃjayaṃ preṣayām āsa śamārthaṃ pāṇḍavān prati
01,002.140c yatra dūtaṃ mahārājo dhṛtarāṣṭraḥ pratāpavān
01,002.141a śrutvā ca pāṇḍavān yatra vāsudevapurogamān
01,002.141c prajāgaraḥ saṃprajajñe dhṛtarāṣṭrasya cintayā
01,002.142a viduro yatra vākyāni vicitrāṇi hitāni ca
01,002.142c śrāvayām āsa rājānaṃ dhṛtarāṣṭraṃ manīṣiṇam
01,002.143a tathā sanatsujātena yatrādhyātmam anuttamam
01,002.143c manastāpānvito rājā śrāvitaḥ śokalālasaḥ
01,002.144a prabhāte rājasamitau saṃjayo yatra cābhibhoḥ
01,002.144c aikātmyaṃ vāsudevasya proktavān arjunasya ca
01,002.145a yatra kṛṣṇo dayāpannaḥ saṃdhim icchan mahāyaśāḥ
01,002.145c svayam āgāc chamaṃ kartuṃ nagaraṃ nāgasāhvayam
01,002.146a pratyākhyānaṃ ca kṛṣṇasya rājñā duryodhanena vai
01,002.146c śamārthaṃ yācamānasya pakṣayor ubhayor hitam
01,002.146d*0137_01 dambhodbhavasya cākhyānam atraiva parikīrtitam
01,002.146d*0137_02 varānveṣaṇam atraiva mātaleś ca mahātmanaḥ
01,002.146d*0137_03 maharṣeś cāpi kathitaṃ caritaṃ gālavasya ca
01,002.146d*0137_04 vidulāyāś ca putrasya proktaṃ cāpy anuśāsanam
01,002.147a karṇaduryodhanādīnāṃ duṣṭaṃ vijñāya mantritam
01,002.147c yogeśvaratvaṃ kṛṣṇena yatra rājasu darśitam
01,002.148a ratham āropya kṛṣṇena yatra karṇo 'numantritaḥ
01,002.148c upāyapūrvaṃ śauṇḍīryāt pratyākhyātaś ca tena saḥ
01,002.148d*0138_01 śvetābhiṣekaḥ kṛṣṇokto vicitro bahuvistaraḥ
01,002.148d*0139_01 āgamya hāstinapurād upaplavyam ariṃdamaḥ
01,002.148d*0139_02 pāṇḍavānāṃ yathāvṛttaṃ sarvam ākhyātavān hariḥ
01,002.148d*0139_03 te tasya vacanaṃ śrutvā mantrayitvā ca yad dhitam
01,002.148d*0139_04 sāṃgrāmikaṃ tataḥ sarvaṃ sajjaṃ cakruḥ paraṃtapāḥ
01,002.149a tataś cāpy abhiniryātrā rathāśvanaradantinām
01,002.149c nagarād dhāstinapurād balasaṃkhyānam eva ca
01,002.150a yatra rājñā ulūkasya preṣaṇaṃ pāṇḍavān prati
01,002.150c śvobhāvini mahāyuddhe dūtyena krūravādinā
01,002.150d*0140_01 parivādaś ca pāṇḍūnāṃ śvodarśanavilambanam
01,002.150e rathātirathasaṃkhyānam ambopākhyānam eva ca
01,002.150f*0141_01 ambopākhyānam atraiva rāmabhīṣmasamāgame
01,002.151a etat subahuvṛttāntaṃ pañcamaṃ parva bhārate
01,002.151c udyogaparva nirdiṣṭaṃ saṃdhivigrahasaṃśritam
01,002.152a adhyāyāḥ saṃkhyayā tv atra ṣaḍaśītiśataṃ smṛtam
01,002.152c ślokānāṃ ṣaṭ sahasrāṇi tāvanty eva śatāni ca
01,002.153a ślokāś ca navatiḥ proktās tathaivāṣṭau mahātmanā
01,002.153c vyāsenodāramatinā parvaṇy asmiṃs tapodhanāḥ
01,002.154a ata ūrdhvaṃ vicitrārthaṃ bhīṣmaparva pracakṣate
01,002.154c jambūkhaṇḍavinirmāṇaṃ yatroktaṃ saṃjayena ha
01,002.155a yatra yuddham abhūd ghoraṃ daśāhāny atidāruṇam
01,002.155c yatra yaudhiṣṭhiraṃ sainyaṃ viṣādam agamat param
01,002.156a kaśmalaṃ yatra pārthasya vāsudevo mahāmatiḥ
01,002.156c mohajaṃ nāśayām āsa hetubhir mokṣadarśanaiḥ
01,002.156d*0142_01 samīkṣyādhokṣajaḥ kṣipraṃ yudhiṣṭhirahite rataḥ
01,002.156d*0142_02 rathād āplutya vegena svayaṃ kṛṣṇa udāradhīḥ
01,002.156d*0142_03 pratodapāṇir ādhāvad bhīṣmaṃ hantuṃ vyapetabhīḥ
01,002.156d*0142_04 vākyapratodābhihato yatra kṛṣṇena pāṇḍavaḥ
01,002.156d*0142_05 gāṇḍīvadhanvā samare sarvaśastrabhṛtāṃ varaḥ
01,002.157a śikhaṇḍinaṃ puraskṛtya yatra pārtho mahādhanuḥ
01,002.157c vinighnan niśitair bāṇai rathād bhīṣmam apātayat
01,002.157d*0143_01 śaratalpagataś caiva bhīṣmo yatra babhūva ha
01,002.158a ṣaṣṭham etan mahāparva bhārate parikīrtitam
01,002.158c adhyāyānāṃ śataṃ proktaṃ saptadaśa tathāpare
01,002.159a pañca ślokasahasrāṇi saṃkhyayāṣṭau śatāni ca
01,002.159c ślokāś ca caturāśītiḥ parvaṇy asmin prakīrtitāḥ
01,002.159e vyāsena vedaviduṣā saṃkhyātā bhīṣmaparvaṇi
01,002.160a droṇaparva tataś citraṃ bahuvṛttāntam ucyate
01,002.160b*0144_01 saināpatye 'bhiṣikto 'tha yatrācāryaḥ pratāpavān
01,002.160b*0144_02 duryodhanasya prītyarthaṃ pratijajñe mahāstravit
01,002.160b*0144_03 grahaṇaṃ dharmarājasya pāṇḍuputrasya dhīmataḥ
01,002.160c yatra saṃśaptakāḥ pārtham apaninyū raṇājirāt
01,002.161a bhagadatto mahārājo yatra śakrasamo yudhi
01,002.161c supratīkena nāgena saha śastaḥ kirīṭinā
01,002.162a yatrābhimanyuṃ bahavo jaghnur lokamahārathāḥ
01,002.162c jayadrathamukhā bālaṃ śūram aprāptayauvanam
01,002.163a hate 'bhimanyau kruddhena yatra pārthena saṃyuge
01,002.163c akṣauhiṇīḥ sapta hatvā hato rājā jayadrathaḥ
01,002.163d*0145_01 yatra bhīmo mahābāhuḥ sātyakiś ca mahārathaḥ
01,002.163d*0145_02 anveṣaṇārthaṃ pārthasya yudhiṣṭhiranṛpājñayā
01,002.163d*0145_03 praviṣṭau bhāratīṃ senām apradhṛṣyāṃ surair api
01,002.163e saṃśaptakāvaśeṣaṃ ca kṛtaṃ niḥśeṣam āhave
01,002.163f*0146_01 saṃśaptakānāṃ vīrāṇāṃ koṭyo nava mahātmanām
01,002.163f*0146_02 kirīṭinābhiniṣkramya gamitā yamasādanam
01,002.163f*0147_01 saṃśaptakavadhotsāhī jiṣṇuḥ putravadhārditaḥ
01,002.163f*0147_02 pratijñāṃ mahatīṃ kṛtvā tīrṇaḥ śrīpatimāyayā
01,002.164a alambusaḥ śrutāyuś ca jalasaṃdhaś ca vīryavān
01,002.164c saumadattir virāṭaś ca drupadaś ca mahārathaḥ
01,002.164d*0148_01 dhṛtarāṣṭrasya putrāś ca tathā pāṣāṇayodhinaḥ
01,002.164d*0148_02 nārāyaṇāś ca gopālāḥ samare citrayodhinaḥ
01,002.164e ghaṭotkacādayaś cānye nihatā droṇaparvaṇi
01,002.165a aśvatthāmāpi cātraiva droṇe yudhi nipātite
01,002.165c astraṃ prāduścakārograṃ nārāyaṇam amarṣitaḥ
01,002.165d*0149_01 āgneyaṃ kīrtyate yatra rudramāhātmyam uttamam
01,002.165d*0149_02 vyāsasya cāpy āgamanaṃ māhātmyaṃ kṛṣṇapārthayoḥ
01,002.165d*0150_01 śatarudrīyam atraiva śaṃkarasya mahāstavaḥ
01,002.166a saptamaṃ bhārate parva mahad etad udāhṛtam
01,002.166c atra te pṛthivīpālāḥ prāyaśo nidhanaṃ gatāḥ
01,002.166e droṇaparvaṇi ye śūrā nirdiṣṭāḥ puruṣarṣabhāḥ
01,002.167a adhyāyānāṃ śataṃ proktam adhyāyāḥ saptatis tathā
01,002.167c aṣṭau ślokasahasrāṇi tathā nava śatāni ca
01,002.168a ślokā nava tathaivātra saṃkhyātās tattvadarśinā
01,002.168c pārāśaryeṇa muninā saṃcintya droṇaparvaṇi
01,002.169a ataḥ paraṃ karṇaparva procyate paramādbhutam
01,002.169c sārathye viniyogaś ca madrarājasya dhīmataḥ
01,002.169e ākhyātaṃ yatra paurāṇaṃ tripurasya nipātanam
01,002.170a prayāṇe paruṣaś cātra saṃvādaḥ karṇaśalyayoḥ
01,002.170c haṃsakākīyam ākhyānam atraivākṣepasaṃhitam
01,002.170d*0151_01 vadhaḥ pāṇḍyasya ca tathā aśvatthāmnā mahātmanā
01,002.170d*0151_02 daṇḍasenasya ca vadho daṇḍasya ca vadhas tathā
01,002.170d*0151_03 dvairathe yatra karṇena dharmarājo yudhiṣṭhiraḥ
01,002.170d*0151_04 saṃśayaṃ gamito yuddhe miṣatāṃ sarvadhanvinām
01,002.171a anyonyaṃ prati ca krodho yudhiṣṭhirakirīṭinoḥ
01,002.171b*0152_01 yatraivānunayaḥ prokto mādhavenārjunasya vai
01,002.171b*0152_02 pratijñāpūrvakaṃ cāpi vakṣo duḥśāsanasya ca
01,002.171b*0152_03 bhittvā vṛkodaro raktaṃ pītavān yatra saṃyuge
01,002.171b*0153_01 duḥśāsanasya ca vadho vṛṣasenasya cobhayoḥ
01,002.171b*0153_02 karṇaputraś ca pārthena hataḥ karṇasya paśyataḥ
01,002.171b*0154_01 yathāvad balasainyaṃ ca varṇayām āsa vāyujaḥ
01,002.171b*0154_02 pūrayitvāñjaliṃ pūrṇāṃ na dadhno hīdṛśo rasaḥ
01,002.171b*0154_03 anyeṣāṃ ca rasānāṃ tu pratijñādṛḍhaniścayaḥ
01,002.171b*0154_04 karṇārjunadvairathe tu vartamāne bhayānake
01,002.171b*0154_05 śāpenaiva ca karṇasya tataś cakraṃ mahīgatam
01,002.171b*0154_06 nāgamātraṃ valīkaṃ ca karṇo 'muñcata phālgune
01,002.171b*0154_07 tadbhayāt keśavo bhūmiṃ prāveśayata taṃ ratham
01,002.171c dvairathe yatra pārthena hataḥ karṇo mahārathaḥ
01,002.172a aṣṭamaṃ parva nirdiṣṭam etad bhāratacintakaiḥ
01,002.172c ekonasaptatiḥ proktā adhyāyāḥ karṇaparvaṇi
01,002.172e catvāry eva sahasrāṇi nava ślokaśatāni ca
01,002.172f*0155_01 catuḥṣaṣṭis tathā ślokā parvaitat parikīrtitam
01,002.173a ataḥ paraṃ vicitrārthaṃ śalyaparva prakīrtitam
01,002.173c hatapravīre sainye tu netā madreśvaro 'bhavat
01,002.173d*0156_01 yatra kaumāram ākhyānam abhiṣekasya karma ca
01,002.174a vṛttāni rathayuddhāni kīrtyante yatra bhāgaśaḥ
01,002.174c vināśaḥ kurumukhyānāṃ śalyaparvaṇi kīrtyate
01,002.175a śalyasya nidhanaṃ cātra dharmarājān mahārathāt
01,002.175b*0157_01 śakuneś ca vadho 'traiva sahadevena saṃyuge
01,002.175b*0157_02 sainye ca hatabhūyiṣṭhe kiṃcicchiṣṭe suyodhanaḥ
01,002.175b*0157_03 hradaṃ praviśya yatrāsau saṃstabhyāpo vyavasthitaḥ
01,002.175b*0157_04 pravṛttis tatra cākhyātā yatra bhīmasya lubdhakaiḥ
01,002.175b*0157_05 kṣepayuktair vacobhiś ca dharmarājasya dhīmataḥ
01,002.175b*0157_06 hradāt samutthito yatra dhārtarāṣṭro 'tyamarṣaṇaḥ
01,002.175b*0157_07 bhīmena gadayā yuddhaṃ yatrāsau kṛtavān saha
01,002.175b*0157_08 samavāye ca yuddhasya rāmasyāgamanaṃ smṛtam
01,002.175c gadāyuddhaṃ tu tumulam atraiva parikīrtitam
01,002.175d*0158_01 duryodhanasya rājño 'tha yatra bhīmena saṃyuge
01,002.175d*0158_02 ūrū bhagnau prasahyājau gadayā bhīmavegayā
01,002.175e sarasvatyāś ca tīrthānāṃ puṇyatā parikīrtitā
01,002.176a navamaṃ parva nirdiṣṭam etad adbhutam arthavat
01,002.176c ekonaṣaṣṭir adhyāyās tatra saṃkhyāviśāradaiḥ
01,002.177a saṃkhyātā bahuvṛttāntāḥ ślokāgraṃ cātra śasyate
01,002.177c trīṇi ślokasahasrāṇi dve śate viṃśatis tathā
01,002.177e muninā saṃpraṇītāni kauravāṇāṃ yaśobhṛtām
01,002.178a ataḥ paraṃ pravakṣyāmi sauptikaṃ parva dāruṇam
01,002.178c bhagnoruṃ yatra rājānaṃ duryodhanam amarṣaṇam
01,002.179a vyapayāteṣu pārtheṣu trayas te 'bhyāyayū rathāḥ
01,002.179c kṛtavarmā kṛpo drauṇiḥ sāyāhne rudhirokṣitāḥ
01,002.179d*0159_01 sametya dadṛśur bhūmau patitaṃ raṇamūrdhani
01,002.180a pratijajñe dṛḍhakrodho drauṇir yatra mahārathaḥ
01,002.180c ahatvā sarvapāñcālān dhṛṣṭadyumnapurogamān
01,002.180e pāṇḍavāṃś ca sahāmātyān na vimokṣyāmi daṃśanam
01,002.180f*0160_01 yatraivam uktvā rājānam apakramya trayo rathāḥ
01,002.180f*0160_02 sūryāstamanavelāyām āsedus te mahad vanam
01,002.180f*0160_03 nyagrodhasyātra mahato yatrādhastād vyavasthitāḥ
01,002.180f*0160_04 tataḥ kākān bahūn rātrau dṛṣṭvolūkena hiṃsitān
01,002.180f*0160_05 drauṇiḥ krodhasamāviṣṭaḥ pitur vadham anusmaran
01,002.180f*0160_06 pāñcālānāṃ prasuptānāṃ vadhaṃ prati mano dadhe
01,002.180f*0160_07 gatvā ca śibiradvāri durdarśaṃ tatra rākṣasam
01,002.180f*0160_08 ghorarūpam apaśyat sa divam āvṛtya dhiṣṭhitam
01,002.180f*0160_09 tena vyāghātam astrāṇāṃ kriyamāṇam avekṣya ca
01,002.180f*0160_10 drauṇir yatra virūpākṣaṃ rudram ārādhya satvaraḥ
01,002.181a prasuptān niśi viśvastān yatra te puruṣarṣabhāḥ
01,002.181c pāñcālān saparīvārāñ jaghnur drauṇipurogamāḥ
01,002.181d*0161_01 kṛtavarmaṇā ca sahitaḥ kṛpeṇa ca nijaghnivān
01,002.182a yatrāmucyanta pārthās te pañca kṛṣṇabalāśrayāt
01,002.182c sātyakiś ca maheṣvāsaḥ śeṣāś ca nidhanaṃ gatāḥ
01,002.182d*0162_01 pāñcālānāṃ prasuptānāṃ yatra droṇasutād vadhaḥ
01,002.182d*0162_02 dhṛṣṭadyumnasya sūtena pāṇḍaveṣu niveditaḥ
01,002.183a draupadī putraśokārtā pitṛbhrātṛvadhārditā
01,002.183c kṛtānaśanasaṃkalpā yatra bhartṝn upāviśat
01,002.184a draupadīvacanād yatra bhīmo bhīmaparākramaḥ
01,002.184b*0163_01 priyaṃ tasyāś cikīrṣan vai gadām ādāya vīryavān
01,002.184c anvadhāvata saṃkruddho bhāradvājaṃ guroḥ sutam
01,002.185a bhīmasenabhayād yatra daivenābhipracoditaḥ
01,002.185c apāṇḍavāyeti ruṣā drauṇir astram avāsṛjat
01,002.186a maivam ity abravīt kṛṣṇaḥ śamayaṃs tasya tad vacaḥ
01,002.186c yatrāstram astreṇa ca tac chamayām āsa phālgunaḥ
01,002.186d*0164_01 drauṇeś ca drohabuddhitvaṃ vīkṣya pāpātmanas tathā
01,002.187a drauṇidvaipāyanādīnāṃ śāpāś cānyonyakāritāḥ
01,002.187b*0165_01 maṇiṃ tathā samādāya droṇaputrān mahārathāt
01,002.187b*0165_02 pāṇḍavāḥ pradadur hṛṣṭā draupadyai jitakāśinaḥ
01,002.187b*0165_03 etad vai daśamaṃ parva sauptikaṃ samudāhṛtam
01,002.187c toyakarmaṇi sarveṣāṃ rājñām udakadānike
01,002.188a gūḍhotpannasya cākhyānaṃ karṇasya pṛthayātmanaḥ
01,002.188c sutasyaitad iha proktaṃ daśamaṃ parva sauptikam
01,002.189a aṣṭādaśāsminn adhyāyāḥ parvaṇy uktā mahātmanā
01,002.189c ślokāgram atra kathitaṃ śatāny aṣṭau tathaiva ca
01,002.190a ślokāś ca saptatiḥ proktā yathāvad abhisaṃkhyayā
01,002.190c sauptikaiṣīkasaṃbandhe parvaṇy amitabuddhinā
01,002.191a ata ūrdhvam idaṃ prāhuḥ strīparva karuṇodayam
01,002.191b*0166_01 putraśokābhisaṃtaptaḥ prajñācakṣur narādhipa
01,002.191b*0166_02 kṛṣṇopanītāṃ yatrāsāv āyasīṃ pratimāṃ dṛḍhām
01,002.191b*0166_03 bhīmasenadrohabuddhir dhṛtarāṣṭro babhañja ha
01,002.191b*0166_04 tathā śokāgnitaptasya dhṛtarāṣṭrasya dhīmataḥ
01,002.191b*0166_05 saṃsāragamanaṃ buddhyā hetubhir mokṣadarśanaiḥ
01,002.191b*0166_06 vidureṇa ca yatrāsya rājña āśvāsanaṃ kṛtam
01,002.191b*0166_07 dhṛtarāṣṭrasya cātraiva kauravāyodhanaṃ tathā
01,002.191b*0166_08 sāntaḥpurasya gamanaṃ śokārtasya prakīrtitam
01,002.191c vilāpo vīrapatnīnāṃ yatrātikaruṇaḥ smṛtaḥ
01,002.191e krodhāveśaḥ prasādaś ca gāndhārīdhṛtarāṣṭrayoḥ
01,002.192a yatra tān kṣatriyāñ śūrān diṣṭāntān anivartinaḥ
01,002.192c putrān bhrātṝn pitṝṃś caiva dadṛśur nihatān raṇe
01,002.192d*0167_01 putrapautravadhārtāyās tathātraiva prakīrtitā
01,002.192d*0167_02 gāndhāryāś cāpi kṛṣṇena krodhopaśamanakriyā
01,002.193a yatra rājā mahāprājñaḥ sarvadharmabhṛtāṃ varaḥ
01,002.193c rājñāṃ tāni śarīrāṇi dāhayām āsa śāstrataḥ
01,002.194a etad ekādaśaṃ proktaṃ parvātikaruṇaṃ mahat
01,002.194c saptaviṃśatir adhyāyāḥ parvaṇy asminn udāhṛtāḥ
01,002.195a ślokāḥ saptaśataṃ cātra pañcasaptatir ucyate
01,002.195c saṃkhyayā bhāratākhyānaṃ kartrā hy atra mahātmanā
01,002.195e praṇītaṃ sajjanamanovaiklavyāśrupravartakam
01,002.196a ataḥ paraṃ śāntiparva dvādaśaṃ buddhivardhanam
01,002.196c yatra nirvedam āpanno dharmarājo yudhiṣṭhiraḥ
01,002.196e ghātayitvā pitṝn bhrātṝn putrān saṃbandhibāndhavān
01,002.197a śāntiparvaṇi dharmāś ca vyākhyātāḥ śaratalpikāḥ
01,002.197c rājabhir veditavyā ye samyaṅ nayabubhutsubhiḥ
01,002.198a āpaddharmāś ca tatraiva kālahetupradarśakāḥ
01,002.198c yān buddhvā puruṣaḥ samyak sarvajñatvam avāpnuyāt
01,002.198e mokṣadharmāś ca kathitā vicitrā bahuvistarāḥ
01,002.199a dvādaśaṃ parva nirdiṣṭam etat prājñajanapriyam
01,002.199c parvaṇy atra parijñeyam adhyāyānāṃ śatatrayam
01,002.199e triṃśac caiva tathādhyāyā nava caiva tapodhanāḥ
01,002.200a ślokānāṃ tu sahasrāṇi kīrtitāni caturdaśa
01,002.200c pañca caiva śatāny āhuḥ pañcaviṃśatisaṃkhyayā
01,002.201a ata ūrdhvaṃ tu vijñeyam ānuśāsanam uttamam
01,002.201c yatra prakṛtim āpannaḥ śrutvā dharmaviniścayam
01,002.201e bhīṣmād bhāgīrathīputrāt kururājo yudhiṣṭhiraḥ
01,002.202a vyavahāro 'tra kārtsnyena dharmārthīyo nidarśitaḥ
01,002.202c vividhānāṃ ca dānānāṃ phalayogāḥ pṛthagvidhāḥ
01,002.203a tathā pātraviśeṣāś ca dānānāṃ ca paro vidhiḥ
01,002.203c ācāravidhiyogaś ca satyasya ca parā gatiḥ
01,002.203d*0168_01 mahābhāgyaṃ gavāṃ caiva brāhmaṇānāṃ tathaiva ca
01,002.203d*0168_02 rahasyaṃ caiva dharmāṇāṃ deśakālopasaṃhitam
01,002.204a etat subahuvṛttāntam uttamaṃ cānuśāsanam
01,002.204c bhīṣmasyātraiva saṃprāptiḥ svargasya parikīrtitā
01,002.205a etat trayodaśaṃ parva dharmaniścayakārakam
01,002.205c adhyāyānāṃ śataṃ cātra ṣaṭcatvāriṃśad eva ca
01,002.205e ślokānāṃ tu sahasrāṇi ṣaṭ saptaiva śatāni ca
01,002.206a tato 'śvamedhikaṃ nāma parva proktaṃ caturdaśam
01,002.206c tat saṃvartamaruttīyaṃ yatrākhyānam anuttamam
01,002.207a suvarṇakośasaṃprāptir janma coktaṃ parikṣitaḥ
01,002.207c dagdhasyāstrāgninā pūrvaṃ kṛṣṇāt saṃjīvanaṃ punaḥ
01,002.208a caryāyāṃ hayam utsṛṣṭaṃ pāṇḍavasyānugacchataḥ
01,002.208c tatra tatra ca yuddhāni rājaputrair amarṣaṇaiḥ
01,002.209a citrāṅgadāyāḥ putreṇa putrikāyā dhanaṃjayaḥ
01,002.209c saṃgrāme babhruvāhena saṃśayaṃ cātra darśitaḥ
01,002.209d*0169_01 anugītā tathā proktā samyag bhagavatā punaḥ
01,002.209d*0169_02 kathitaḥ śāśvato dharmaḥ kṛṣṇenārjunasaṃnidhau
01,002.209d*0169_03 tathā brāhmaṇagītā ca saṃvādo guruśiṣyayoḥ
01,002.209d*0170_01 sudarśanaṃ tathākhyānaṃ vaiṣṇavaṃ dharmam eva ca
01,002.209e aśvamedhe mahāyajñe nakulākhyānam eva ca
01,002.210a ity āśvamedhikaṃ parva proktam etan mahādbhutam
01,002.210c atrādhyāyaśataṃ triṃśat trayo 'dhyāyāś ca śabditāḥ
01,002.211a trīṇi ślokasahasrāṇi tāvanty eva śatāni ca
01,002.211c viṃśatiś ca tathā ślokāḥ saṃkhyātās tattvadarśinā
01,002.212a tata āśramavāsākyaṃ parva pañcadaśaṃ smṛtam
01,002.212c yatra rājyaṃ parityajya gāndhārīsahito nṛpaḥ
01,002.212e dhṛtarāṣṭrāśramapadaṃ viduraś ca jagāma ha
01,002.213a yaṃ dṛṣṭvā prasthitaṃ sādhvī pṛthāpy anuyayau tadā
01,002.213c putrarājyaṃ parityajya guruśuśrūṣaṇe ratā
01,002.214a yatra rājā hatān putrān pautrān anyāṃś ca pārthivān
01,002.214c lokāntaragatān vīrān apaśyat punarāgatān
01,002.215a ṛṣeḥ prasādāt kṛṣṇasya dṛṣṭvāścaryam anuttamam
01,002.215c tyaktvā śokaṃ sadāraś ca siddhiṃ paramikāṃ gataḥ
01,002.216a yatra dharmaṃ samāśritya viduraḥ sugatiṃ gataḥ
01,002.216c saṃjayaś ca mahāmātro vidvān gāvalgaṇir vaśī
01,002.217a dadarśa nāradaṃ yatra dharmarājo yudhiṣṭhiraḥ
01,002.217c nāradāc caiva śuśrāva vṛṣṇīnāṃ kadanaṃ mahat
01,002.218a etad āśramavāsākhyaṃ pūrvoktaṃ sumahādbhutam
01,002.218c dvicatvāriṃśad adhyāyāḥ parvaitad abhisaṃkhyayā
01,002.219a sahasram ekaṃ ślokānāṃ pañca ślokaśatāni ca
01,002.219c ṣaḍ eva ca tathā ślokāḥ saṃkhyātās tattvadarśinā
01,002.220a ataḥ paraṃ nibodhedaṃ mausalaṃ parva dāruṇam
01,002.220c yatra te puruṣavyāghrāḥ śastrasparśasahā yudhi
01,002.220e brahmadaṇḍaviniṣpiṣṭāḥ samīpe lavaṇāmbhasaḥ
01,002.221a āpāne pānagalitā daivenābhipracoditāḥ
01,002.221c erakārūpibhir vajrair nijaghnur itaretaram
01,002.222a yatra sarvakṣayaṃ kṛtvā tāv ubhau rāmakeśavau
01,002.222c nāticakramatuḥ kālaṃ prāptaṃ sarvaharaṃ samam
01,002.223a yatrārjuno dvāravatīm etya vṛṣṇivinākṛtām
01,002.223c dṛṣṭvā viṣādam agamat parāṃ cārtiṃ nararṣabhaḥ
01,002.224a sa satkṛtya yaduśreṣṭhaṃ mātulaṃ śaurim ātmanaḥ
01,002.224c dadarśa yaduvīrāṇām āpāne vaiśasaṃ mahat
01,002.225a śarīraṃ vāsudevasya rāmasya ca mahātmanaḥ
01,002.225c saṃskāraṃ lambhayām āsa vṛṣṇīnāṃ ca pradhānataḥ
01,002.226a sa vṛddhabālam ādāya dvāravatyās tato janam
01,002.226c dadarśāpadi kaṣṭāyāṃ gāṇḍīvasya parābhavam
01,002.227a sarveṣāṃ caiva divyānām astrāṇām aprasannatām
01,002.227c nāśaṃ vṛṣṇikalatrāṇāṃ prabhāvānām anityatām
01,002.228a dṛṣṭvā nirvedam āpanno vyāsavākyapracoditaḥ
01,002.228c dharmarājaṃ samāsādya saṃnyāsaṃ samarocayet
01,002.229a ity etan mausalaṃ parva ṣoḍaśaṃ parikīrtitam
01,002.229c adhyāyāṣṭau samākhyātāḥ ślokānāṃ ca śatatrayam
01,002.229d*0171_01 ślokānāṃ viṃśatiś caiva saṃkhyātā tattvadarśinā
01,002.230a mahāprasthānikaṃ tasmād ūrdhvaṃ saptadaśaṃ smṛtam
01,002.230c yatra rājyaṃ parityajya pāṇḍavāḥ puruṣarṣabhāḥ
01,002.230e draupadyā sahitā devyā siddhiṃ paramikāṃ gatāḥ
01,002.230f*0172_01 yatra te 'gniṃ dadṛśire lauhityaṃ prāpya sāgaram
01,002.230f*0172_02 yatrāgninā coditasya pārthas tasmai mahātmane
01,002.230f*0172_03 dadau saṃpūjya tad divyaṃ gāṇḍīvaṃ dhanur uttamam
01,002.230f*0172_04 yatra bhrātṛn nipatitān draupadīṃ ca yudhiṣṭhiraḥ
01,002.230f*0172_05 dṛṣṭvā hitvā jagāmaiva sarvān anavalokayan
01,002.230f*0172_06 etat saptadaśaṃ parva mahāprasthānikaṃ smṛtam
01,002.231a atrādhyāyās trayaḥ proktāḥ ślokānāṃ ca śataṃ tathā
01,002.231c viṃśatiś ca tathā ślokāḥ saṃkhyātās tattvadarśinā
01,002.232a svargaparva tato jñeyaṃ divyaṃ yat tad amānuṣam
01,002.232b*0173_01 prāptaṃ devarathaṃ svargān neṣṭavān yatra dharmarāṭ
01,002.232b*0173_02 āroḍhuṃ sumahāprājña ānṛśaṃsyāc chunā vinā
01,002.232b*0173_03 tām asyāvicalāṃ jñātvā sthitiṃ dharme mahātmanaḥ
01,002.232b*0173_04 śvarūpaṃ yatra tat tyaktvā dharmeṇāsau samanvitaḥ
01,002.232b*0173_05 svargaṃ prāptaḥ sa ca tathā yātanā vipulā bhṛśam
01,002.232b*0173_06 devadūtena narakaṃ yatra vyājena darśitam
01,002.232b*0173_07 śuśrāva yatra dharmātmā bhrātṝṇāṃ karuṇā giraḥ
01,002.232b*0173_08 nideśe vartamānānāṃ deśe tatraiva vartatām
01,002.232b*0173_09 anudarśitaś ca dharmeṇa devarājñā ca pāṇḍavaḥ
01,002.232b*0173_10 āplutyākāśagaṅgāyāṃ dehaṃ tyaktvā sa mānuṣam
01,002.232b*0173_11 svadharmanirjitaṃ sthānaṃ svarge prāpya sa dharmarāṭ
01,002.232b*0173_12 mumude pūjitaḥ sarvaiḥ sendraiḥ suragaṇaiḥ saha
01,002.232b*0173_13 etad aṣṭādaśaṃ parva proktaṃ vyāsena dhīmatā
01,002.232b*0174_01 karṇasya narakaprāptiḥ pramokṣaś cātra kīrtyate
01,002.232b*0174_02 samāgamaś ca vīrāṇāṃ svargaloke mahātmanām
01,002.232b*0174_03 kīrtyate yatra vidhivat svargasaṃvāda eva ca
01,002.232b*0174_04 svāni sthānāni ca prāptā yatra te puruṣarṣabhāḥ
01,002.232b*0175_01 yatra duryodhanādīnāṃ śriyaṃ dṛṣṭvā yudhiṣṭhiraḥ
01,002.232b*0175_02 nirvedaṃ paramaṃ gatvā svargaṃ nākāṅkṣad avyayam
01,002.232b*0175_03 devānāṃ vacanād yatra tanuṃ tyaktvā mahārathaḥ
01,002.232b*0175_04 svargaṃ nityaṃ mahātejāḥ svasthānam agamad vanam
01,002.232c adhyāyāḥ pañca saṃkhyātāḥ parvaitad abhisaṃkhyayā
01,002.232e ślokānāṃ dve śate caiva prasaṃkhyāte tapodhanāḥ
01,002.232f*0176_01 nava ślokās tathaivānye saṃkhyātāḥ paramarṣiṇā
01,002.233a aṣṭādaśaivam etāni parvāṇy uktāny aśeṣataḥ
01,002.233b*0177_01 harivaṃśas tataḥ parva purāṇaṃ khilasaṃjñitam
01,002.233b*0177_02 viṣṇuparva śiśoś caryā viṣṇoḥ kaṃsavadhas tathā
01,002.233b*0177_03 bhaviṣyaṃ parva cāpy uktaṃ khileṣv evādbhutaṃ mahat
01,002.233b*0178_01 tataḥ paraṃ viṣṇuparva mahat parvety udāhṛtam
01,002.233b*0178_02 janma yatra tu devasya padmanābhasya mānuṣam
01,002.233b*0178_03 vasudevakule jāto nandagopakule dhṛtaḥ
01,002.233b*0178_04 yatra bālye svakarmāṇi ramaṇāny adbhutāni ca
01,002.233b*0178_05 yatra kaṃsavadhaṃ kṛtvā raṅgamadhye cakarṣa ha
01,002.233b*0178_06 anekaiḥ saṃśrayaiś cāpi jarāsaṃdhavadhena ha
01,002.233b*0178_07 vikramād rukmiṇīṃ devīm āhṛtya paravīrahā
01,002.233b*0178_08 parīkṣya ca nivāsārthaṃ dvārakāṃ viniveśayat
01,002.233b*0178_09 kaliṅgaṃ dantavakraṃ ca raṇe vikramya jaghnivān
01,002.233b*0178_10 rājaśulkāṃ ca vai kṛṣṇaḥ satyabhāmām athodvahat
01,002.233b*0178_11 tayoditaḥ satyabhāmayā gatvā divam adhokṣajaḥ
01,002.233b*0178_12 jitvāmarādhipaṃ yatra pārijātam athānayat
01,002.233b*0178_13 jaghne yatra mahābāhur dhenukaṃ raṇamūrdhani
01,002.233b*0178_14 narakāsurakālīyahayagrīvaṃ ca dānavam
01,002.233b*0178_15 keśiṃ sakāliyadamaṃ kālaneminam eva ca
01,002.233b*0178_16 doṣṇāṃ sahasraṃ ciccheda bāṇasyādbhutakarmaṇaḥ
01,002.233b*0178_17 naptāraṃ bhāryayā sārdhaṃ mumocad yatra saṃyuge
01,002.233b*0178_18 bhāratīyā kathā yatra vṛṣṇivaṃśaś ca kīrtyate
01,002.233b*0178_19 bhaviṣyad dharivaṃśasya khilānām iti kathyate
01,002.233b*0178_20 vārāhaṃ nārasiṃhaṃ ca vāmanaṃ pauṣkaraṃ tathā
01,002.233b*0179_01 jitvā nṛpān rathāṃs tyaktvā bhīmasena bhavatprabhuḥ
01,002.233b*0180_01 daśaślokasahasrāṇi viṃśacchlokaśatāni ca
01,002.233b*0180_02 khileṣu harivaṃśe ca saṃkhyātāni maharṣiṇā
01,002.233b*0181_01 atrāpi parisaṃkhyātā kathitā tattvabuddhinā
01,002.233b*0181_02 adhyāyānāṃ sahasraṃ tu kīrtitaṃ vai dvijottamāḥ
01,002.233b*0182_01 aṣṭādaśasahasrāṇi ślokānāṃ kīrtitāni vai
01,002.233b*0183_01 aṣṭādaśasahasrāṇi ślokānāṃ ca śataṃ tathā
01,002.233b*0184_01 ślokāś ca caturāśītir harivaṃśe prakīrtitāḥ
01,002.233c khileṣu harivaṃśaś ca bhaviṣyac ca prakīrtitam
01,002.233d*0185_01 khileṣu harivaṃśasya vyākhyātāḥ paramarṣiṇā
01,002.233d*0185_02 yatra divyāḥ kathāḥ puṇyāḥ kīrtitāḥ pāpanāśanāḥ
01,002.233d*0185_03 devāsurakathāś caiva vicitrāḥ samudāhṛtāḥ
01,002.233d*0185_04 bhaviṣyad api cākhyānaṃ vicitraṃ puṇyavardhanam
01,002.233d*0185_05 yatra kṛṣṇasya karmāṇi śrūyante janmanā saha
01,002.233d@004_0001 adhyāyās tv ekam ekānāṃ saptāśītir udāhṛtā
01,002.233d@004_0002 ślokānāṃ ca sahasrāṇi daśa trīṇi śatāni ca
01,002.233d@004_0003 paulomādīni sarvāṇi daśāṣṭau ca mahān ṛṣiḥ
01,002.233d@004_0004 uktavān sapurāṇāni rahasyaṃ cāvasānikam
01,002.233d@004_0005 evam aṣṭādaśaitāni parvāṇy uktāni dhīmatā
01,002.233d@004_0006 adhyāyānāṃ sahasre dve parvaṇāṃ śatam eva ca
01,002.233d@004_0007 ślokānāṃ ca sahasrāṇi navatir daśa eva ca
01,002.233d@004_0008 eṣā vai parvaṇāṃ saṃkhyā ślokā granthe yathākramam
01,002.233d@004_0009 yad uktam ṛṣiṇā tena vyāsenottamatejasā
01,002.233d@004_0010 janamejayasyāśvamedhaṃ draṣṭukāmasya dhīmataḥ
01,002.233d@004_0011 saṃpravṛtto 'śvamedhaś ca yatra śakreṇa dharṣitaḥ
01,002.233d@004_0012 virodhaś cābhavad rājño brāhmaṇais tasya ṛtvijaiḥ
01,002.233d@004_0013 viśvāvasupurānīto rājā rājyam acīkarat
01,002.233d@004_0014 eṣā vai parvaṇāṃ saṃkhyā khilāny āha tataḥ param
01,002.234a etad akhilam ākhyātaṃ bhārataṃ parvasaṃgrahāt
01,002.234c aṣṭādaśa samājagmur akṣauhiṇyo yuyutsayā
01,002.234e tan mahad dāruṇaṃ yuddham ahāny aṣṭādaśābhavat
01,002.235a yo vidyāc caturo vedān sāṅgopaniṣadān dvijaḥ
01,002.235c na cākhyānam idaṃ vidyān naiva sa syād vicakṣaṇaḥ
01,002.235d*0186_01 arthaśāstram idaṃ proktaṃ dharmaśāstram idaṃ mahat
01,002.235d*0186_02 kāmaśāstram idaṃ proktaṃ vyāsenāmitabuddhinā
01,002.236a śrutvā tv idam upākhyānaṃ śrāvyam anyan na rocate
01,002.236c puṃskokilarutaṃ śrutvā rūkṣā dhvāṅkṣasya vāg iva
01,002.236d@005_0001 dharme cārthe ca kāme ca mokṣe ca bharatarṣabha
01,002.236d@005_0002 yad ihāsti tad anyatra yan nehāsti na tat kva cit
01,002.236d@005_0003 evaṃ vijñāya tattvajñāḥ kathayanti manīṣiṇaḥ
01,002.236d@005_0004 bharatānāṃ mahaj janma mahābhāratam ity uta
01,002.236d@005_0005 niruktam asya yo veda sarvapāpaiḥ pramucyate
01,002.236d@005_0006 bhāratādhyayanāt puṇyād api pādam adhīyataḥ
01,002.236d@005_0007 śraddadhānasya pūyante sarvapāpāny asaṃśayaḥ
01,002.236d@005_0008 tribhir varṣair mahābhāgaḥ kṛṣṇadvaipāyanaḥ śubhaḥ
01,002.236d@005_0009 prabandhaṃ bhāratasyemaṃ cakāra bhagavān prabhuḥ
01,002.236d@005_0010 kṛṣṇadvaipāyanaḥ putraṃ pūrvam adhyāpayac chukam
01,002.236d@005_0011 sumantuṃ jaiminiṃ pailaṃ vaiśaṃpāyanam eva ca
01,002.236d@005_0012 taiś cāpy ananyabuddhibhyo brāhmaṇebhyaḥ prakāśitam
01,002.236d@005_0013 yā kriyā kriyate kā cid yaś ca kaś cit kriyāvidhiḥ
01,002.236d@005_0014 idaṃ pravartate sarvaṃ śrotṝṇāṃ prītaye kṣitau
01,002.236d@005_0015 adhīyīta yathānyāyaṃ vedajño vedabhṛd dvijaḥ
01,002.236d@005_0016 vedaiś caturbhiḥ samitam idam ākhyānam uttamam
01,002.236d@005_0017 bhaviṣyaty upajīvyaṃ ca kavīnām idam annavat
01,002.236d@005_0018 na cāsya kavayaḥ ke cid bhaviṣyanti viśeṣaṇe
01,002.236d@005_0019 viśeṣaṇe gṛhasthasya traya evāśramā yathā
01,002.236d@005_0020 dhanyam ārogyam āyuṣyaṃ puṇyaṃ satkarmasādhakam
01,002.236d@005_0021 bubhūṣate mahākhyānam abhimantavyam āditaḥ
01,002.236d@005_0022 yad adhītaṃ tadā samyag dvijaśreṣṭhair dvijottamāt
01,002.236d@005_0023 vaiśaṃpāyanaviprādyais taiś cāpi kathitaṃ tadā
01,002.237a itihāsottamād asmāj jāyante kavibuddhayaḥ
01,002.237c pañcabhya iva bhūtebhyo lokasaṃvidhayas trayaḥ
01,002.238a asyākhyānasya viṣaye purāṇaṃ vartate dvijāḥ
01,002.238c antarikṣasya viṣaye prajā iva caturvidhāḥ
01,002.239a kriyāguṇānāṃ sarveṣām idam ākhyānam āśrayaḥ
01,002.239c indriyāṇāṃ samastānāṃ citrā iva manaḥkriyāḥ
01,002.240a anāśrityaitad ākhyānaṃ kathā bhuvi na vidyate
01,002.240c āhāram anapāśritya śarīrasyeva dhāraṇam
01,002.241a idaṃ sarvaiḥ kavivarair ākhyānam upajīvyate
01,002.241c udayaprepsubhir bhṛtyair abhijāta iveśvaraḥ
01,002.241d*0187_01 asya kāvyasya kavayo na samarthā viśeṣaṇe
01,002.241d*0187_02 sādhor iva gṛhasthasya śeṣās traya ivāśramāḥ
01,002.241d*0188_01 dharme matir bhavatu vaḥ satatotthitānāṃ
01,002.241d*0188_02 sa hy eka eva paralokagatasya bandhuḥ
01,002.241d*0188_03 arthāḥ striyaś ca nipuṇair api sevyamānā
01,002.241d*0188_04 naivātmabhāvam upayānti na ca sthiratvam
01,002.242a dvaipāyanauṣṭhapuṭaniḥsṛtam aprameyaṃ; puṇyaṃ pavitram atha pāpaharaṃ śivaṃ ca
01,002.242c yo bhārataṃ samadhigacchati vācyamānaṃ; kiṃ tasya puṣkarajalair abhiṣecanena
01,002.242d*0189_01 yad ahnā kurute pāpaṃ brāhmaṇas tv indriyaiś caran
01,002.242d*0189_02 mahābhāratam ākhyāya saṃdhyāṃ mucyati paścimām
01,002.242d*0190_01 yad rātrau kurute pāpaṃ karmaṇā manasā girā
01,002.242d*0190_02 mahābhāratam ākhyāya pūrvāṃ saṃdhyāṃ pramucyate
01,002.242d*0191_01 yo gośataṃ kanakaśṛṅgamayaṃ dadāti
01,002.242d*0191_02 viprāya vedaviduṣe ca bahuśrutāya
01,002.242d*0191_03 puṇyāṃ ca bhāratakathāṃ śṛṇuyāc ca nityaṃ
01,002.242d*0191_04 tulyaṃ phalaṃ bhavati tasya ca tasya caiva
01,002.243a ākhyānaṃ tad idam anuttamaṃ mahārthaṃ; vinyastaṃ mahad iha parvasaṃgraheṇa
01,002.243c śrutvādau bhavati nṛṇāṃ sukhāvagāhaṃ; vistīrṇaṃ lavaṇajalaṃ yathā plavena
01,003.001 sūta uvāca
01,003.001A janamejayaḥ pārikṣitaḥ saha bhrātṛbhiḥ kurukṣetre dīrghasatram upāste
01,003.001B tasya bhrātaras trayaḥ śrutasena ugraseno bhīmasena iti
01,003.002A teṣu tat satram upāsīneṣu tatra śvābhyāgacchat sārameyaḥ
01,003.002B sa janamejayasya bhrātṛbhir abhihato rorūyamāṇo mātuḥ samīpam upāgacchat
01,003.003A taṃ mātā rorūyamāṇam uvāca
01,003.003B kiṃ rodiṣi
01,003.003C kenāsy abhihata iti
01,003.004A sa evam ukto mātaraṃ pratyuvāca
01,003.004B janamejayasya bhrātṛbhir abhihato 'smīti
01,003.005A taṃ mātā pratyuvāca
01,003.005B vyaktaṃ tvayā tatrāparāddhaṃ yenāsy abhihata iti
01,003.006A sa tāṃ punar uvāca
01,003.006B nāparādhyāmi kiṃ cit
01,003.006C nāvekṣe havīṃṣi nāvaliha iti
01,003.007A tac chrutvā tasya mātā saramā putraśokārtā tat satram upāgacchad yatra sa janamejayaḥ saha bhrātṛbhir dīrghasatram upāste
01,003.008*0192_01 na kiṃ cid uktavantas te | sā tān uvāca |
01,003.008A sa tayā kruddhayā tatroktaḥ
01,003.008B ayaṃ me putro na kiṃ cid aparādhyati
01,003.008C kimartham abhihata iti
01,003.008D yasmāc cāyam abhihato 'napakārī tasmād adṛṣṭaṃ tvāṃ bhayam āgamiṣyatīti
01,003.009A sa janamejaya evam ukto devaśunyā saramayā dṛḍhaṃ saṃbhrānto viṣaṇṇaś cāsīt
01,003.010A sa tasmin satre samāpte hāstinapuraṃ pratyetya purohitam anurūpam anvicchamānaḥ paraṃ yatnam akarod yo me pāpakṛtyāṃ śamayed iti
01,003.011A sa kadā cin mṛgayāṃ yātaḥ pārikṣito janamejayaḥ kasmiṃś cit svaviṣayoddeśe āśramam apaśyat
01,003.012A tatra kaś cid ṛṣir āsāṃ cakre śrutaśravā nāma
01,003.012B tasyābhimataḥ putra āste somaśravā nāma
01,003.013A tasya taṃ putram abhigamya janamejayaḥ pārikṣitaḥ paurohityāya vavre
01,003.014A sa namaskṛtya tam ṛṣim uvāca
01,003.014B bhagavann ayaṃ tava putro mama purohito 'stv iti
01,003.015A sa evam uktaḥ pratyuvāca
01,003.015B bho janamejaya putro 'yaṃ mama sarpyāṃ jātaḥ
01,003.015C mahātapasvī svādhyāyasaṃpanno mattapovīryasaṃbhṛto macchukraṃ pītavatyās tasyāḥ kukṣau saṃvṛddhaḥ
01,003.015D samartho 'yaṃ bhavataḥ sarvāḥ pāpakṛtyāḥ śamayitum antareṇa mahādevakṛtyām
01,003.015E asya tv ekam upāṃśuvratam
01,003.015F yad enaṃ kaś cid brāhmaṇaḥ kaṃ cid artham abhiyācet taṃ tasmai dadyād ayam
01,003.015G yady etad utsahase tato nayasvainam iti
01,003.016A tenaivam utko janamejayas taṃ pratyuvāca
01,003.016B bhagavaṃs tathā bhaviṣyatīti
01,003.017A sa taṃ purohitam upādāyopāvṛtto bhrātṝn uvāca
01,003.017B mayāyaṃ vṛta upādhyāyaḥ
01,003.017C yad ayaṃ brūyāt tat kāryam avicārayadbhir iti
01,003.018A tenaivam uktā bhrātaras tasya tathā cakruḥ
01,003.018B sa tathā bhrātṝn saṃdiśya takṣaśilāṃ pratyabhipratasthe
01,003.018C taṃ ca deśaṃ vaśe sthāpayām āsa
01,003.019A etasminn antare kaś cid ṛṣir dhaumyo nāmāyodaḥ
01,003.019B tasya śiṣyās trayo babhūvur upamanyur āruṇir vedaś ceti
01,003.020A sa ekaṃ śiṣyam āruṇiṃ pāñcālyaṃ preṣayām āsa
01,003.020B gaccha kedārakhaṇḍaṃ badhāneti
01,003.021A sa upādhyāyena saṃdiṣṭa āruṇiḥ pāñcālyas tatra gatvā tat kedārakhaṇḍaṃ baddhuṃ nāśaknot
01,003.022A sa kliśyamāno 'paśyad upāyam
01,003.022B bhavatv evaṃ kariṣyāmīti
01,003.023A sa tatra saṃviveśa kedārakhaṇḍe
01,003.023B śayāne tasmiṃs tad udakaṃ tasthau
01,003.024A tataḥ kadā cid upādhyāya āyodo dhaumyaḥ śiṣyān apṛcchat
01,003.024B kva āruṇiḥ pāñcālyo gata iti
01,003.025A te pratyūcuḥ
01,003.025B bhagavataiva preṣito gaccha kedārakhaṇḍaṃ badhāneti
01,003.026A sa evam uktas tāñ śiṣyān pratyuvāca
01,003.026B tasmāt sarve tatra gacchāmo yatra sa iti
01,003.027A sa tatra gatvā tasyāhvānāya śabdaṃ cakāra
01,003.027B bho āruṇe pāñcālya kvāsi
01,003.027C vatsaihīti
01,003.028A sa tac chrutvā āruṇir upādhyāyavākyaṃ tasmāt kedārakhaṇḍāt sahasotthāya tam upādhyāyam upatasthe
01,003.028B provāca cainam
01,003.028C ayam asmy atra kedārakhaṇḍe niḥsaramāṇam udakam avāraṇīyaṃ saṃroddhuṃ saṃviṣṭo bhagavacchabdaṃ śrutvaiva sahasā vidārya kedārakhaṇḍaṃ bhavantam upasthitaḥ
01,003.028D tad abhivādaye bhagavantam
01,003.028E ājñāpayatu bhavān
01,003.028F kiṃ karavāṇīti
01,003.029A tam upādhyāyo 'bravīt
01,003.029B yasmād bhavān kedārakhaṇḍam avadāryotthitas tasmād bhavān uddālaka eva nāmnā bhaviṣyatīti
01,003.030A sa upādhyāyenānugṛhītaḥ
01,003.030B yasmāt tvayā madvaco 'nuṣṭhitaṃ tasmāc chreyo 'vāpsyasīti
01,003.030C sarve ca te vedāḥ pratibhāsyanti sarvāṇi ca dharmaśāstrāṇīti
01,003.031A sa evam ukta upādhyāyeneṣṭaṃ deśaṃ jagāma
01,003.032A athāparaḥ śiṣyas tasyaivāyodasya dhaumyasyopamanyur nāma
01,003.033A tam upādhyāyaḥ preṣayām āsa
01,003.033B vatsopamanyo gā rakṣasveti
01,003.034A sa upādhyāyavacanād arakṣad gāḥ
01,003.034B sa cāhani gā rakṣitvā divasakṣaye 'bhyāgamyopādhyāyasyāgrataḥ sthitvā namaścakre
01,003.035A tam upādhyāyaḥ pīvānam apaśyat
01,003.035B uvāca cainam
01,003.035C vatsopamanyo kena vṛttiṃ kalpayasi
01,003.035D pīvān asi dṛḍham iti
01,003.036A sa upādhyāyaṃ pratyuvāca
01,003.036B bhaikṣeṇa vṛttiṃ kalpayāmīti
01,003.037*0193_01 sa tathety uktvā bhaikṣaṃ caritvopādhyāyāya nyavedayat |
01,003.037*0193_02 sa tasmād upādhyāyaḥ sarvam eva bhaikṣam agṛhṇāt |
01,003.037A tam upādhyāyaḥ pratyuvāca
01,003.037B mamānivedya bhaikṣaṃ nopayoktavyam iti
01,003.038A sa tathety uktvā punar arakṣad gāḥ
01,003.038B rakṣitvā cāgamya tathaivopādhyāyasyāgrataḥ sthitvā namaścakre
01,003.039A tam upādhyāyas tathāpi pīvānam eva dṛṣṭvovāca
01,003.039B vatsopamanyo sarvam aśeṣatas te bhaikṣaṃ gṛhṇāmi
01,003.039C kenedānīṃ vṛttiṃ kalpayasīti
01,003.040A sa evam ukta upādhyāyena pratyuvāca
01,003.040B bhagavate nivedya pūrvam aparaṃ carāmi
01,003.040C tena vṛttiṃ kalpayāmīti
01,003.041A tam upādhyāyaḥ pratyuvāca
01,003.041B naiṣā nyāyyā guruvṛttiḥ
01,003.041C anyeṣām api vṛttyuparodhaṃ karoṣy evaṃ vartamānaḥ
01,003.041D lubdho 'sīti
01,003.042A sa tathety uktvā gā arakṣat
01,003.042B rakṣitvā ca punar upādhyāyagṛham āgamyopādhyāyasyāgrataḥ sthitvā namaścakre
01,003.043A tam upādhyāyas tathāpi pīvānam eva dṛṣṭvā punar uvāca
01,003.043B ahaṃ te sarvaṃ bhaikṣaṃ gṛhṇāmi na cānyac carasi
01,003.043C pīvān asi
01,003.043D kena vṛttiṃ kalpayasīti
01,003.044A sa upādhyāyaṃ pratyuvāca
01,003.044B bho etāsāṃ gavāṃ payasā vṛttiṃ kalpayāmīti
01,003.045A tam upādhyāyaḥ pratyuvāca
01,003.045B naitan nyāyyaṃ paya upayoktuṃ bhavato mayānanujñātam iti
01,003.046A sa tatheti pratijñāya gā rakṣitvā punar upādhyāyagṛhān etya guror agrataḥ sthitvā namaścakre
01,003.047A tam upādhyāyaḥ pīvānam evāpaśyat
01,003.047B uvāca cainam
01,003.047C bhaikṣaṃ nāśnāsi na cānyac carasi
01,003.047D payo na pibasi
01,003.047E pīvān asi
01,003.047F kena vṛttiṃ kalpayasīti
01,003.048A sa evam ukta upādhyāyaṃ pratyuvāca
01,003.048B bhoḥ phenaṃ pibāmi yam ime vatsā mātṝṇāṃ stanaṃ pibanta udgirantīti
01,003.049A tam upādhyāyaḥ pratyuvāca
01,003.049B ete tvadanukampayā guṇavanto vatsāḥ prabhūtataraṃ phenam udgiranti
01,003.049C tad evam api vatsānāṃ vṛttyuparodhaṃ karoṣy evaṃ vartamānaḥ
01,003.049D phenam api bhavān na pātum arhatīti
01,003.050A sa tatheti pratijñāya nirāhāras tā gā arakṣat
01,003.050B tathā pratiṣiddho bhaikṣaṃ nāśnāti na cānyac carati
01,003.050C payo na pibati
01,003.050D phenaṃ nopayuṅkte
01,003.051A sa kadā cid araṇye kṣudhārto 'rkapatrāṇy abhakṣayat
01,003.052A sa tair arkapatrair bhakṣitaiḥ kṣārakaṭūṣṇavipākibhiś cakṣuṣy upahato 'ndho 'bhavat
01,003.052B so 'ndho 'pi caṅkramyamāṇaḥ kūpe 'patat
01,003.053*0194_01 nāyāty upamanyuḥ | ta ūcuḥ | vanaṃ gato gā rakṣitum iti |
01,003.053*0194_02 tān āha upādhyāyaḥ |
01,003.053A atha tasminn anāgacchaty upādhyāyaḥ śiṣyān avocat
01,003.053B mayopamanyuḥ sarvataḥ pratiṣiddhaḥ
01,003.053C sa niyataṃ kupitaḥ
01,003.053D tato nāgacchati ciragataś ceti
01,003.054A sa evam uktvā gatvāraṇyam upamanyor āhvānaṃ cakre
01,003.054B bho upamanyo kvāsi
01,003.054C vatsaihīti
01,003.055A sa tadāhvānam upādhyāyāc chrutvā pratyuvācoccaiḥ
01,003.055B ayam asmi bho upādhyāya kūpe patita iti
01,003.056A tam upādhyāyaḥ pratyuvāca
01,003.056B katham asi kūpe patita iti
01,003.057A sa taṃ pratyuvāca
01,003.057B arkapatrāṇi bhakṣayitvāndhībhūto 'smi
01,003.057C ataḥ kūpe patita iti
01,003.058A tam upādhyāyaḥ pratyuvāca
01,003.058B aśvinau stuhi
01,003.058C tau tvāṃ cakṣuṣmantaṃ kariṣyato devabhiṣajāv iti
01,003.059A sa evam ukta upādhyāyena stotuṃ pracakrame devāv aśvinau vāgbhir ṛgbhiḥ
01,003.060a pra pūrvagau pūrvajau citrabhānū; girā vā śaṃsāmi tapanāv anantau
01,003.060c divyau suparṇau virajau vimānāv; adhikṣiyantau bhuvanāni viśvā
01,003.061a hiraṇmayau śakunī sāṃparāyau; nāsatyadasrau sunasau vaijayantau
01,003.061c śukraṃ vayantau tarasā suvemāv; abhi vyayantāv asitaṃ vivasvat
01,003.062a grastāṃ suparṇasya balena vartikām; amuñcatām aśvinau saubhagāya
01,003.062c tāvat suvṛttāv anamanta māyayā; sattamā gā aruṇā udāvahan
01,003.063a ṣaṣṭiś ca gāvas triśatāś ca dhenava; ekaṃ vatsaṃ suvate taṃ duhanti
01,003.063c nānāgoṣṭhā vihitā ekadohanās; tāv aśvinau duhato gharmam ukthyam
01,003.064a ekāṃ nābhiṃ saptaśatā arāḥ śritāḥ; pradhiṣv anyā viṃśatir arpitā arāḥ
01,003.064c anemi cakraṃ parivartate 'jaraṃ; māyāśvinau samanakti carṣaṇī
01,003.065a ekaṃ cakraṃ vartate dvādaśāraṃ pradhi;ṣaṇṇābhim ekākṣam amṛtasya dhāraṇam
01,003.065c yasmin devā adhi viśve viṣaktās; tāv aśvinau muñcato mā viṣīdatam
01,003.066*0195_01 idaṃ vṛttam api varṣāsu bhūyas
01,003.066*0195_02 tirodhattām aśvinau dāsapatnīḥ
01,003.066*0195_03 bhittvā meghān aśivam udācarantaṃ
01,003.066*0195_04 yad vṛṣṭikarma prathitau balasya
01,003.066a aśvināv indram amṛtaṃ vṛttabhūyau; tirodhattām aśvinau dāsapatnī
01,003.066c bhittvā girim aśvinau gām udācarantau; tadvṛṣṭamahnā prathitā valasya
01,003.067a yuvāṃ diśo janayatho daśāgre; samānaṃ mūrdhni rathayā viyanti
01,003.067c tāsāṃ yātam ṛṣayo 'nuprayānti; devā manuṣyāḥ kṣitim ācaranti
01,003.068a yuvāṃ varṇān vikurutho viśvarūpāṃs; te 'dhikṣiyanti bhuvanāni viśvā
01,003.068c te bhānavo 'py anusṛtāś caranti; devā manuṣyāḥ kṣitim ācaranti
01,003.069a tau nāsatyāv aśvināv āmahe vāṃ; srajaṃ ca yāṃ bibhṛthaḥ puṣkarasya
01,003.069c tau nāsatyāv amṛtāvṛtāvṛdhāv; ṛte devās tat prapadena sūte
01,003.070*0196_01 stotuṃ na śaknomi guṇair bhavantau
01,003.070*0196_02 cakṣurvihīnaḥ pathi saṃpramūḍhaḥ
01,003.070*0196_03 durge 'ham asmin patito 'smi kūpe
01,003.070*0196_04 yuvāṃ śaraṇyau śaraṇaṃ prapadye
01,003.070a mukhena garbhaṃ labhatāṃ yuvānau; gatāsur etat prapadena sūte
01,003.070c sadyo jāto mātaram atti garbhas; tāv aśvinau muñcatho jīvase gāḥ
01,003.071A evaṃ tenābhiṣṭutāv aśvināv ājagmatuḥ
01,003.071B āhatuś cainam
01,003.071C prītau svaḥ
01,003.071D eṣa te 'pūpaḥ
01,003.071E aśānainam iti
01,003.072A sa evam uktaḥ pratyuvāca
01,003.072B nānṛtam ūcatur bhavantau
01,003.072C na tv aham etam apūpam upayoktum utsahe anivedya gurava iti
01,003.073A tatas tam aśvināv ūcatuḥ
01,003.073B āvābhyāṃ purastād bhavata upādhyāyenaivam evābhiṣṭutābhyām apūpaḥ prītābhyāṃ dattaḥ
01,003.073C upayuktaś ca sa tenānivedya gurave
01,003.073D tvam api tathaiva kuruṣva yathā kṛtam upādhyāyeneti
01,003.074A sa evam uktaḥ punar eva pratyuvācaitau
01,003.074B pratyanunaye bhavantāv aśvinau
01,003.074C notsahe 'ham anivedyopādhyāyāyopayoktum iti
01,003.075A tam aśvināv āhatuḥ
01,003.075B prītau svas tavānayā guruvṛttyā
01,003.075C upādhyāyasya te kārṣṇāyasā dantāḥ
01,003.075D bhavato hiraṇmayā bhaviṣyanti
01,003.075E cakṣuṣmāṃś ca bhaviṣyasi
01,003.075F śreyaś cāvāpsyasīti
01,003.076A sa evam ukto 'śvibhyāṃ labdhacakṣur upādhyāyasakāśam āgamyopādhyāyam abhivādyācacakṣe
01,003.076B sa cāsya prītimān abhūt
01,003.077A āha cainam
01,003.077B yathāśvināv āhatus tathā tvaṃ śreyo 'vāpsyasīti
01,003.077C sarve ca te vedāḥ pratibhāsyantīti
01,003.078A eṣā tasyāpi parīkṣopamanyoḥ
01,003.079A athāparaḥ śiṣyas tasyaivāyodasya dhaumyasya vedo nāma
01,003.080A tam upādhyāyaḥ saṃdideśa
01,003.080B vatsa veda ihāsyatām
01,003.080C bhavatā madgṛhe kaṃ cit kālaṃ śuśrūṣamāṇena bhavitavyam
01,003.080D śreyas te bhaviṣyatīti
01,003.081A sa tathety uktvā gurukule dīrghakālaṃ guruśuśrūṣaṇaparo 'vasat
01,003.081B gaur iva nityaṃ guruṣu dhūrṣu niyujyamānaḥ śītoṣṇakṣuttṛṣṇāduḥkhasahaḥ sarvatrāpratikūlaḥ
01,003.082A tasya mahatā kālena guruḥ paritoṣaṃ jagāma
01,003.082B tatparitoṣāc ca śreyaḥ sarvajñatāṃ cāvāpa
01,003.082C eṣā tasyāpi parīkṣā vedasya
01,003.083A sa upādhyāyenānujñātaḥ samāvṛttas tasmād gurukulavāsād gṛhāśramaṃ pratyapadyata
01,003.083B tasyāpi svagṛhe vasatas trayaḥ śiṣyā babhūvuḥ
01,003.084A sa śiṣyān na kiṃ cid uvāca
01,003.084B karma vā kriyatāṃ guruśuśrūṣā veti
01,003.084C duḥkhābhijño hi gurukulavāsasya śiṣyān parikleśena yojayituṃ neyeṣa
01,003.085A atha kasya cit kālasya vedaṃ brāhmaṇaṃ janamejayaḥ pauṣyaś ca kṣatriyāv upetyopādhyāyaṃ varayāṃ cakratuḥ
01,003.086A sa kadā cid yājyakāryeṇābhiprasthita uttaṅkaṃ nāma śiṣyaṃ niyojayām āsa
01,003.086B bho uttaṅka yat kiṃ cid asmadgṛhe parihīyate tad icchāmy aham aparihīṇaṃ bhavatā kriyamāṇam iti
01,003.087A sa evaṃ pratisamādiśyottaṅkaṃ vedaḥ pravāsaṃ jagāma
01,003.088A athottaṅko guruśuśrūṣur guruniyogam anutiṣṭhamānas tatra gurukule vasati sma
01,003.089A sa vasaṃs tatropādhyāyastrībhiḥ sahitābhir āhūyoktaḥ
01,003.089B upādhyāyinī te ṛtumatī
01,003.089C upādhyāyaś ca proṣitaḥ
01,003.089D asyā yathāyam ṛtur vandhyo na bhavati tathā kriyatām
01,003.089E etad viṣīdatīti
01,003.090*0197_01 tasya strīvākyaṃ na kāryam iti dharmalopabhayād evam avadat |
01,003.090A sa evam uktas tāḥ striyaḥ pratyuvāca
01,003.090B na mayā strīṇāṃ vacanād idam akāryaṃ kāryam
01,003.090C na hy aham upādhyāyena saṃdiṣṭaḥ
01,003.090D akāryam api tvayā kāryam iti
01,003.091A tasya punar upādhyāyaḥ kālāntareṇa gṛhān upajagāma tasmāt pravāsāt
01,003.091B sa tadvṛttaṃ tasyāśeṣam upalabhya prītimān abhūt
01,003.092*0198_01 sa uvāca | sarvaṃ kṛtam iti | upādhyāyaḥ pratyuvāca |
01,003.092A uvāca cainam
01,003.092B vatsottaṅka kiṃ te priyaṃ karavāṇīti
01,003.092C dharmato hi śuśrūṣito 'smi bhavatā
01,003.092D tena prītiḥ paraspareṇa nau saṃvṛddhā
01,003.092E tad anujāne bhavantam
01,003.092F sarvām eva siddhiṃ prāpsyasi
01,003.092G gamyatām iti
01,003.093A sa evam uktaḥ pratyuvāca
01,003.093B kiṃ te priyaṃ karavāṇīti
01,003.093C evaṃ hy āhuḥ
01,003.094A yaś cādharmeṇa vibrūyād yaś cādharmeṇa pṛcchati
01,003.095A tayor anyataraḥ praiti vidveṣaṃ cādhigacchati
01,003.095B so 'ham anujñāto bhavatā icchāmīṣṭaṃ te gurvartham upahartum iti
01,003.096A tenaivam ukta upādhyāyaḥ pratyuvāca
01,003.096B vatsottaṅka uṣyatāṃ tāvad iti
01,003.097A sa kadā cit tam upādhyāyam āhottaṅkaḥ
01,003.097B ājñāpayatu bhavān
01,003.097C kiṃ te priyam upaharāmi gurvartham iti
01,003.098*0199_01 tenaivam ukta upādhyāyaḥ pratyuvāca | kimartham upahareyam iti |
01,003.098A tam upādhyāyaḥ pratyuvāca
01,003.098B vatsottaṅka bahuśo māṃ codayasi gurvartham upahareyam iti
01,003.098C tad gaccha
01,003.098D enāṃ praviśyopādhyāyinīṃ pṛccha kim upaharāmīti
01,003.098E eṣā yad bravīti tad upaharasveti
01,003.099A sa evam ukta upādhyāyenopādhyāyinīm apṛcchat
01,003.099B bhavaty upādhyāyenāsmy anujñāto gṛhaṃ gantum
01,003.099C tad icchāmīṣṭaṃ te gurvartham upahṛtyānṛṇo gantum
01,003.099D tad ājñāpayatu bhavatī
01,003.099E kim upaharāmi gurvartham iti
01,003.100A saivam uktopādhyāyiny uttaṅkaṃ pratyuvāca
01,003.100B gaccha pauṣyaṃ rājānam
01,003.100C bhikṣasva tasya kṣatriyayā pinaddhe kuṇḍale
01,003.100D te ānayasva
01,003.100E itaś caturthe 'hani puṇyakaṃ bhavitā
01,003.100F tābhyām ābaddhābhyāṃ brāhmaṇān pariveṣṭum icchāmi
01,003.100G śobhamānā yathā tābhyāṃ kuṇḍalābhyāṃ tasminn ahani saṃpādayasva
01,003.100H śreyo hi te syāt kṣaṇaṃ kurvata iti
01,003.101A sa evam ukta upādhyāyinyā prātiṣṭhatottaṅkaḥ
01,003.101B sa pathi gacchann apaśyad ṛṣabham atipramāṇaṃ tam adhirūḍhaṃ ca puruṣam atipramāṇam eva
01,003.102A sa puruṣa uttaṅkam abhyabhāṣata
01,003.102B uttaṅkaitat purīṣam asya ṛṣabhasya bhakṣayasveti
01,003.103A sa evam ukto naicchat
01,003.104A tam āha puruṣo bhūyaḥ
01,003.104B bhakṣayasvottaṅka
01,003.104C mā vicāraya
01,003.104D upādhyāyenāpi te bhakṣitaṃ pūrvam iti
01,003.105A sa evam ukto bāḍham ity uktvā tadā tad ṛṣabhasya purīṣaṃ mūtraṃ ca bhakṣayitvottaṅkaḥ pratasthe yatra sa kṣatriyaḥ pauṣyaḥ
01,003.106A tam upetyāpaśyad uttaṅka āsīnam
01,003.106B sa tam upetyāśīrbhir abhinandyovāca
01,003.106C arthī bhavantam upagato 'smīti
01,003.107A sa enam abhivādyovāca
01,003.107B bhagavan pauṣyaḥ khalv aham
01,003.107C kiṃ karavāṇīti
01,003.108A tam uvācottaṅkaḥ
01,003.108B gurvarthe kuṇḍalābhyām arthy āgato 'smīti ye te kṣatriyayā pinaddhe kuṇḍale te bhavān dātum arhatīti
01,003.109*0200_01 tasyās tat strīdhanaṃ iṃdreṇa yajñe tuṣṭena dattam āsīt |
01,003.109A taṃ pauṣyaḥ pratyuvāca
01,003.109B praviśyāntaḥpuraṃ kṣatriyā yācyatām iti
01,003.110A sa tenaivam uktaḥ praviśyāntaḥpuraṃ kṣatriyāṃ nāpaśyat
01,003.111A sa pauṣyaṃ punar uvāca
01,003.111B na yuktaṃ bhavatā vayam anṛtenopacaritum
01,003.111C na hi te kṣatriyāntaḥpure saṃnihitā
01,003.111D naināṃ paśyāmīti
01,003.112A sa evam uktaḥ pauṣyas taṃ pratyuvāca
01,003.112B saṃprati bhavān ucchiṣṭaḥ
01,003.112C smara tāvat
01,003.112D na hi sā kṣatriyā ucchiṣṭenāśucinā vā śakyā draṣṭum
01,003.112E pativratātvād eṣā nāśucer darśanam upaitīti
01,003.113A athaivam ukta uttaṅkaḥ smṛtvovāca
01,003.113B asti khalu mayocchiṣṭenopaspṛṣṭaṃ śīghraṃ gacchatā ceti
01,003.114A taṃ pauṣyaḥ pratyuvāca
01,003.114B etat tad evaṃ hi
01,003.114C na gacchatopaspṛṣṭaṃ bhavati na sthiteneti
01,003.115A athottaṅkas tathety uktvā prāṅmukha upaviśya suprakṣālitapāṇipādavadano 'śabdābhir hṛdayaṃgamābhir adbhir upaspṛśya triḥ pītvā dviḥ parimṛjya khāny adbhir upaspṛśyāntaḥpuraṃ praviśya tāṃ kṣatriyām apaśyat
01,003.116A sā ca dṛṣṭvaivottaṅkam abhyutthāyābhivādyovāca
01,003.116B svāgataṃ te bhagavan
01,003.116C ājñāpaya kiṃ karavāṇīti
01,003.117A sa tām uvāca
01,003.117B ete kuṇḍale gurvarthaṃ me bhikṣite dātum arhasīti
01,003.118A sā prītā tena tasya sadbhāvena pātram ayam anatikramaṇīyaś ceti matvā te kuṇḍale avamucyāsmai prāyacchat
01,003.119A āha cainam
01,003.119B ete kuṇḍale takṣako nāgarājaḥ prārthayati
01,003.119C apramatto netum arhasīti
01,003.120A sa evam uktas tāṃ kṣatriyāṃ pratyuvāca
01,003.120B bhavati sunirvṛtā bhava
01,003.120C na māṃ śaktas takṣako nāgarājo dharṣayitum iti
01,003.121A sa evam uktvā tāṃ kṣatriyām āmantrya pauṣyasakāśam āgacchat
01,003.122A sa taṃ dṛṣṭvovāca
01,003.122B bhoḥ pauṣya prīto 'smīti
01,003.123A taṃ pauṣyaḥ pratyuvāca
01,003.123B bhagavaṃś cirasya pātram āsādyate
01,003.123C bhavāṃś ca guṇavān atithiḥ
01,003.123D tat kariṣye śrāddham
01,003.123E kṣaṇaḥ kriyatām iti
01,003.124A tam uttaṅkaḥ pratyuvāca
01,003.124B kṛtakṣaṇa evāsmi
01,003.124C śīghram icchāmi yathopapannam annam upahṛtaṃ bhavateti
01,003.125A sa tathety uktvā yathopapannenānnenainaṃ bhojayām āsa
01,003.126A athottaṅkaḥ śītam annaṃ sakeśaṃ dṛṣṭvā aśucy etad iti matvā pauṣyam uvāca
01,003.126B yasmān me aśucy annaṃ dadāsi tasmad andho bhaviṣyasīti
01,003.127*0201_01 tam uttaṅkaḥ pratyuvāca | na yuktaṃ bhavatānnam aśuci dattvā
01,003.127*0201_02 pratiśāpaṃ dātum | tasmād annam eva pratyakṣīkuru |
01,003.127A taṃ pauṣyaḥ pratyuvāca
01,003.127B yasmāt tvam apy aduṣṭam annaṃ dūṣayasi tasmād anapatyo bhaviṣyasīti
01,003.128A so 'tha pauṣyas tasyāśucibhāvam annasyāgamayām āsa
01,003.129A atha tadannaṃ muktakeśyā striyopahṛtaṃ sakeśam aśuci matvottaṅkaṃ prasādayām āsa
01,003.129B bhagavann ajñānād etad annaṃ sakeśam upahṛtaṃ śītaṃ ca
01,003.129C tat kṣāmaye bhavantam
01,003.129D na bhaveyam andha iti
01,003.130A tam uttaṅkaḥ pratyuvāca
01,003.130B na mṛṣā bravīmi
01,003.130C bhūtvā tvam andho nacirād anandho bhaviṣyasīti
01,003.130D mamāpi śāpo na bhaved bhavatā datta iti
01,003.131A taṃ pauṣyaḥ pratyuvāca
01,003.131B nāhaṃ śaktaḥ śāpaṃ pratyādātum
01,003.131C na hi me manyur adyāpy upaśamaṃ gacchati
01,003.131D kiṃ caitad bhavatā na jñāyate yathā
01,003.132a nāvanītaṃ hṛdayaṃ brāhmaṇasya; vāci kṣuro nihitas tīkṣṇadhāraḥ
01,003.132c viparītam etad ubhayaṃ kṣatriyasya; vāṅ nāvanītī hṛdayaṃ tīkṣṇadhāram
01,003.133*0202_01 mama śāpo bhaviṣyatīti |
01,003.133A iti
01,003.133B tad evaṃ gate na śakto 'haṃ tīkṣṇahṛdayatvāt taṃ śāpam anyathā kartum
01,003.133C gamyatām iti
01,003.134A tam uttaṅkaḥ pratyuvāca
01,003.134B bhavatāham annasyāśucibhāvam āgamayya pratyanunītaḥ
01,003.134C prāk ca te 'bhihitam
01,003.134D yasmād aduṣṭam annaṃ dūṣayasi tasmād anapatyo bhaviṣyasīti
01,003.134E duṣṭe cānne naiṣa mama śāpo bhaviṣyatīti
01,003.135A sādhayāmas tāvad ity uktvā prātiṣṭhatottaṅkas te kuṇḍale gṛhītvā
01,003.136A so 'paśyat pathi nagnaṃ śramaṇam āgacchantaṃ muhur muhur dṛśyamānam adṛśyamānaṃ ca
01,003.136B athottaṅkas te kuṇḍale bhūmau nikṣipyodakārthaṃ pracakrame
01,003.137*0203_01 kṛtodakakāryaḥ śuciḥ prayato namo devebhyo gurubhyaś ca
01,003.137*0203_02 kṛtvā mahatā javena tam anvayāt | tasya takṣako dṛḍham āsannaḥ |
01,003.137*0203_03 sa taṃ jagrāha |
01,003.137A etasminn antare sa śramaṇas tvaramāṇa upasṛtya te kuṇḍale gṛhītvā prādravat
01,003.137B tam uttaṅko 'bhisṛtya jagrāha
01,003.137C sa tad rūpaṃ vihāya takṣakarūpaṃ kṛtvā sahasā dharaṇyāṃ vivṛtaṃ mahābilaṃ viveśa
01,003.138*0204_01 athottaṅkas tasyāḥ kṣatriyāyā vacaḥ smṛtvā taṃ takṣakam anvagacchat |
01,003.138*0204_02 sa tadbilaṃ daṇḍakāṣṭhena cakhāna | na cāśakat | taṃ
01,003.138*0204_03 kliśyamānam indro 'paśyat | sa vajraṃ preṣayām āsa | gacchāsya
01,003.138*0204_04 brāhmaṇasya sāhāyyaṃ kuruṣveti | atha vajro daṇḍakāṣṭham anupraviśya
01,003.138*0204_05 tadbilam adārayat |
01,003.138*0205_01 taṃ nāgalokam aparyantam anekavidhaprāsādaharmyavalabhīniryūhaśatasaṃkulam
01,003.138*0205_02 uccāvacakrīḍāścaryasthānāvakīrṇam apaśyat | sa tatra |
01,003.138A praviśya ca nāgalokaṃ svabhavanam agacchat
01,003.138B tam uttaṅko 'nvāviveśa tenaiva bilena
01,003.138C praviśya ca nāgān astuvad ebhiḥ ślokaiḥ
01,003.139a ya airāvatarājānaḥ sarpāḥ samitiśobhanāḥ
01,003.139c varṣanta iva jīmūtāḥ savidyutpavaneritāḥ
01,003.140a surūpāś ca virūpāś ca tathā kalmāṣakuṇḍalāḥ
01,003.140c ādityavan nākapṛṣṭhe rejur airāvatodbhavāḥ
01,003.141*0206_01 tatrasthān api saṃstaumi mahataḥ pannagān aham |
01,003.141a bahūni nāgavartmāni gaṅgāyās tīra uttare
01,003.141c icchet ko 'rkāṃśusenāyāṃ cartum airāvataṃ vinā
01,003.142a śatāny aśītir aṣṭau ca sahasrāṇi ca viṃśatiḥ
01,003.142c sarpāṇāṃ pragrahā yānti dhṛtarāṣṭro yad ejati
01,003.143a ye cainam upasarpanti ye ca dūraṃ paraṃ gatāḥ
01,003.143c aham airāvatajyeṣṭhabhrātṛbhyo 'karavaṃ namaḥ
01,003.144a yasya vāsaḥ kurukṣetre khāṇḍave cābhavat sadā
01,003.144c taṃ kādraveyam astauṣaṃ kuṇḍalārthāya takṣakam
01,003.145*0207_01 nadīṃ mandākinīṃ ramyāṃ prasannasalilām anu |
01,003.145a takṣakaś cāśvasenaś ca nityaṃ sahacarāv ubhau
01,003.145c kurukṣetre nivasatāṃ nadīm ikṣumatīm anu
01,003.146*0208_01 evaṃ stutvā sa viprarṣir uttaṅko bhujagottamān
01,003.146*0208_02 naiva te kuṇḍale lebhe tataś cintām upāgamat
01,003.146*0209_01 nāgarājāya mukhyāya kuṇḍale āpnuyāṃ yathā
01,003.146a jaghanyajas takṣakasya śrutaseneti yaḥ śrutaḥ
01,003.146c avasadyo mahad dyumni prārthayan nāgamukhyatām
01,003.146e karavāṇi sadā cāhaṃ namas tasmai mahātmane
01,003.147*0210_01 tadā vai cintayām āsa upādhyāyyā yad īritam
01,003.147*0210_02 kāle ca samatikrānte śāpaṃ dāsyati manyunā
01,003.147A evaṃ stuvann api nāgān yadā te kuṇḍale nālabhad athāpaśyat striyau tantre adhiropya paṭaṃ vayantyau
01,003.148A tasmiṃś ca tantre kṛṣṇāḥ sitāś ca tantavaḥ
01,003.148B cakraṃ cāpaśyat ṣaḍbhiḥ kumāraiḥ parivartyamānam
01,003.148C puruṣaṃ cāpaśyad darśanīyam
01,003.149A sa tān sarvāṃs tuṣṭāva ebhir mantravādaślokaiḥ
01,003.150a trīṇy arpitāny atra śatāni madhye; ṣaṣṭiś ca nityaṃ carati dhruve 'smin
01,003.150c cakre caturviṃśatiparvayoge; ṣaḍ yat kumārāḥ parivartayanti
01,003.151a tantraṃ cedaṃ viśvarūpaṃ yuvatyau; vayatas tantūn satataṃ vartayantyau
01,003.151c kṛṣṇān sitāṃś caiva vivartayantyau; bhūtāny ajasraṃ bhuvanāni caiva
01,003.152a vajrasya bhartā bhuvanasya goptā; vṛtrasya hantā namucer nihantā
01,003.152c kṛṣṇe vasāno vasane mahātmā; satyānṛte yo vivinakti loke
01,003.153a yo vājinaṃ garbham apāṃ purāṇaṃ; vaiśvānaraṃ vāhanam abhyupetaḥ
01,003.153c namaḥ sadāsmai jagadīśvarāya; lokatrayeśāya puraṃdarāya
01,003.154A tataḥ sa enaṃ puruṣaḥ prāha
01,003.154B prīto 'smi te 'ham anena stotreṇa
01,003.154C kiṃ te priyaṃ karavāṇīti
01,003.155A sa tam uvāca
01,003.155B nāgā me vaśam īyur iti
01,003.156A sa enaṃ puruṣaḥ punar uvāca
01,003.156B etam aśvam apāne dhamasveti
01,003.157A sa tam aśvam apāne 'dhamat
01,003.157B athāśvād dhamyamānāt sarvasrotobhyaḥ sadhūmā arciṣo 'gner niṣpetuḥ
01,003.158A tābhir nāgaloko dhūpitaḥ
01,003.159A atha sasaṃbhramas takṣako 'gnitejobhayaviṣaṇṇas te kuṇḍale gṛhītvā sahasā svabhavanān niṣkramyottaṅkam uvāca
01,003.159B ete kuṇḍale pratigṛhṇātu bhavān iti
01,003.160A sa te pratijagrāhottaṅkaḥ
01,003.160B kuṇḍale pratigṛhyācintayat
01,003.160C adya tat puṇyakam upādhyāyinyāḥ
01,003.160D dūraṃ cāham abhyāgataḥ
01,003.160E kathaṃ nu khalu saṃbhāvayeyam iti
01,003.161A tata enaṃ cintayānam eva sa puruṣa uvāca
01,003.161B uttaṅka enam aśvam adhiroha
01,003.161C eṣa tvāṃ kṣaṇād evopādhyāyakulaṃ prāpayiṣyatīti
01,003.162A sa tathety uktvā tam aśvam adhiruhya pratyājagāmopādhyāyakulam
01,003.162B upādhyāyinī ca snātā keśān āvapayanty upaviṣṭottaṅko nāgacchatīti śāpāyāsya mano dadhe
01,003.163A athottaṅkaḥ praviśya upādhyāyinīm abhyavādayat
01,003.163B te cāsyai kuṇḍale prāyacchat
01,003.164A sā cainaṃ pratyuvāca
01,003.164B uttaṅka deśe kāle 'bhyāgataḥ
01,003.164C svāgataṃ te vatsa
01,003.164D manāg asi mayā na śaptaḥ
01,003.164E śreyas tavopasthitam
01,003.164F siddhim āpnuhīti
01,003.165A athottaṅka upādhyāyam abhyavādayat
01,003.165B tam upādhyāyaḥ pratyuvāca
01,003.165C vatsottaṅka svāgataṃ te
01,003.165D kiṃ ciraṃ kṛtam iti
01,003.166A tam uttaṅka upādhyāyaṃ pratyuvāca
01,003.166B bhos takṣakeṇa nāgarājena vighnaḥ kṛto 'smin karmaṇi
01,003.166C tenāsmi nāgalokaṃ nītaḥ
01,003.167A tatra ca mayā dṛṣṭe striyau tantre 'dhiropya paṭaṃ vayantyau
01,003.167B tasmiṃś ca tantre kṛṣṇāḥ sitāś ca tantavaḥ
01,003.167C kiṃ tat
01,003.168A tatra ca mayā cakraṃ dṛṣṭaṃ dvādaśāram
01,003.168B ṣaṭ cainaṃ kumārāḥ parivartayanti
01,003.168C tad api kim
01,003.169A puruṣaś cāpi mayā dṛṣṭaḥ
01,003.169B sa punaḥ kaḥ
01,003.170A aśvaś cātipramāṇayuktaḥ
01,003.170B sa cāpi kaḥ
01,003.171A pathi gacchatā mayā ṛṣabho dṛṣṭaḥ
01,003.171B taṃ ca puruṣo 'dhirūḍhaḥ
01,003.171C tenāsmi sopacāram uktaḥ
01,003.171D uttaṅkāsya ṛṣabhasya purīṣaṃ bhakṣaya
01,003.171E upādhyāyenāpi te bhakṣitam iti
01,003.171F tatas tadvacanān mayā tadṛṣabhasya purīṣam upayuktam
01,003.171G tad icchāmi bhavatopadiṣṭaṃ kiṃ tad iti
01,003.172A tenaivam ukta upādhyāyaḥ pratyuvāca
01,003.172B ye te striyau dhātā vidhātā ca
01,003.172C ye ca te kṛṣṇāḥ sitāś ca tantavas te rātryahanī
01,003.173*0211_01 dvādaśāraṃ dvādaśa māsāḥ |
01,003.173A yad api tac cakraṃ dvādaśāraṃ ṣaṭ kumārāḥ parivartayanti te ṛtavaḥ ṣaṭ saṃvatsaraś cakram
01,003.173B yaḥ puruṣaḥ sa parjanyaḥ
01,003.173C yo 'śvaḥ so 'gniḥ
01,003.174A ya ṛṣabhas tvayā pathi gacchatā dṛṣṭaḥ sa airāvato nāgarājaḥ
01,003.174B yaś cainam adhirūḍhaḥ sa indraḥ
01,003.174C yad api te purīṣaṃ bhakṣitaṃ tasya ṛṣabhasya tad amṛtam
01,003.175A tena khalv asi na vyāpannas tasmin nāgabhavane
01,003.175B sa cāpi mama sakhā indraḥ
01,003.176A tadanugrahāt kuṇḍale gṛhītvā punar abhyāgato 'si
01,003.176B tat saumya gamyatām
01,003.176C anujāne bhavantam
01,003.176D śreyo 'vāpsyasīti
01,003.177A sa upādhyāyenānujñāta uttaṅkaḥ kruddhas takṣakasya praticikīrṣamāṇo hāstinapuraṃ pratasthe
01,003.178a sa hāstinapuraṃ prāpya nacirād dvijasattamaḥ
01,003.178c samāgacchata rājānam uttaṅko janamejayam
01,003.179a purā takṣaśilātas taṃ nivṛttam aparājitam
01,003.179c samyag vijayinaṃ dṛṣṭvā samantān mantribhir vṛtam
01,003.180a tasmai jayāśiṣaḥ pūrvaṃ yathānyāyaṃ prayujya saḥ
01,003.180c uvācainaṃ vacaḥ kāle śabdasaṃpannayā girā
01,003.181a anyasmin karaṇīye tvaṃ kārye pārthivasattama
01,003.181c bālyād ivānyad eva tvaṃ kuruṣe nṛpasattama
01,003.182a evam uktas tu vipreṇa sa rājā pratyuvāca ha
01,003.182c janamejayaḥ prasannātmā samyak saṃpūjya taṃ munim
01,003.183a āsāṃ prajānāṃ paripālanena; svaṃ kṣatradharmaṃ paripālayāmi
01,003.183c prabrūhi vā kiṃ kriyatāṃ dvijendra; śuśrūṣur asmy adya vacas tvadīyam
01,003.184a sa evam uktas tu nṛpottamena; dvijottamaḥ puṇyakṛtāṃ variṣṭhaḥ
01,003.184c uvāca rājānam adīnasattvaṃ; svam eva kāryaṃ nṛpateś ca yat tat
01,003.185a takṣakeṇa narendrendra yena te hiṃsitaḥ pitā
01,003.185c tasmai pratikuruṣva tvaṃ pannagāya durātmane
01,003.186a kāryakālaṃ ca manye 'haṃ vidhidṛṣṭasya karmaṇaḥ
01,003.186c tad gacchāpacitiṃ rājan pitus tasya mahātmanaḥ
01,003.187a tena hy anaparādhī sa daṣṭo duṣṭāntarātmanā
01,003.187c pañcatvam agamad rājā vajrāhata iva drumaḥ
01,003.188a baladarpasamutsiktas takṣakaḥ pannagādhamaḥ
01,003.188c akāryaṃ kṛtavān pāpo yo 'daśat pitaraṃ tava
01,003.189a rājarṣivaṃśagoptāram amarapratimaṃ nṛpam
01,003.189c jaghāna kāśyapaṃ caiva nyavartayata pāpakṛt
01,003.190a dagdhum arhasi taṃ pāpaṃ jvalite havyavāhane
01,003.190c sarpasatre mahārāja tvayi tad dhi vidhīyate
01,003.191a evaṃ pituś cāpacitiṃ gatavāṃs tvaṃ bhaviṣyasi
01,003.191c mama priyaṃ ca sumahat kṛtaṃ rājan bhaviṣyati
01,003.192a karmaṇaḥ pṛthivīpāla mama yena durātmanā
01,003.192c vighnaḥ kṛto mahārāja gurvarthaṃ carato 'nagha
01,003.193a etac chrutvā tu nṛpatis takṣakasya cukopa ha
01,003.193c uttaṅkavākyahaviṣā dīpto 'gnir haviṣā yathā
01,003.194a apṛcchac ca tadā rājā mantriṇaḥ svān suduḥkhitaḥ
01,003.194c uttaṅkasyaiva sāṃnidhye pituḥ svargagatiṃ prati
01,003.195*0212_01 pauṣye parvaṇi rājendra svasti vācya dvijān atha
01,003.195*0212_02 samāpte parvaṇi tadā svaśaktyā tarpayed dvijān
01,003.195a tadaiva hi sa rājendro duḥkhaśokāpluto 'bhavat
01,003.195c yadaiva pitaraṃ vṛttam uttaṅkād aśṛṇot tadā
01,004.001A lomaharṣaṇaputra ugraśravāḥ sūtaḥ paurāṇiko naimiṣāraṇye śaunakasya kulapater dvādaśavārṣike satre ṛṣīn abhyāgatān upatasthe
01,004.002*0213_01 mayodaṅkasya caritam aśeṣam uktam | janamejayasya sarpasatrasya
01,004.002*0213_02 nimittāntaram idam api |
01,004.002A paurāṇikaḥ purāṇe kṛtaśramaḥ sa tān kṛtāñjalir uvāca
01,004.002B kiṃ bhavantaḥ śrotum icchanti
01,004.002C kim ahaṃ bruvāṇīti
01,004.003A tam ṛṣaya ūcuḥ
01,004.003B paramaṃ lomaharṣaṇe prakṣyāmas tvāṃ vakṣyasi ca naḥ śuśrūṣatāṃ kathāyogam
01,004.003C tad bhagavāṃs tu tāvac chaunako 'gniśaraṇam adhyāste
01,004.004a yo 'sau divyāḥ kathā veda devatāsurasaṃkathāḥ
01,004.004c manuṣyoragagandharvakathā veda ca sarvaśaḥ
01,004.005a sa cāpy asmin makhe saute vidvān kulapatir dvijaḥ
01,004.005c dakṣo dhṛtavrato dhīmāñ śāstre cāraṇyake guruḥ
01,004.006a satyavādī śamaparas tapasvī niyatavrataḥ
01,004.006c sarveṣām eva no mānyaḥ sa tāvat pratipālyatām
01,004.007a tasminn adhyāsati gurāv āsanaṃ paramārcitam
01,004.007c tato vakṣyasi yat tvāṃ sa prakṣyati dvijasattamaḥ
01,004.008 sūta uvāca
01,004.008a evam astu gurau tasminn upaviṣṭe mahātmani
01,004.008c tena pṛṣṭaḥ kathāḥ puṇyā vakṣyāmi vividhāśrayāḥ
01,004.009a so 'tha viprarṣabhaḥ kāryaṃ kṛtvā sarvaṃ yathākramam
01,004.009c devān vāgbhiḥ pitṝn adbhis tarpayitvājagāma ha
01,004.010a yatra brahmarṣayaḥ siddhās ta āsīnā yatavratāḥ
01,004.010c yajñāyatanam āśritya sūtaputrapuraḥsarāḥ
01,004.011a ṛtvikṣv atha sadasyeṣu sa vai gṛhapatis tataḥ
01,004.011c upaviṣṭeṣūpaviṣṭaḥ śaunako 'thābravīd idam
01,005.001 śaunaka uvāca
01,005.001a purāṇam akhilaṃ tāta pitā te 'dhītavān purā
01,005.001b*0214_01 bhāratādhyayanaṃ sarvaṃ kṛṣṇadvaipāyanāt tadā
01,005.001c kaccit tvam api tat sarvam adhīṣe lomaharṣaṇe
01,005.002a purāṇe hi kathā divyā ādivaṃśāś ca dhīmatām
01,005.002c kathyante tāḥ purāsmābhiḥ śrutāḥ pūrvaṃ pitus tava
01,005.003a tatra vaṃśam ahaṃ pūrvaṃ śrotum icchāmi bhārgavam
01,005.003c kathayasva kathām etāṃ kalyāḥ sma śravaṇe tava
01,005.004 sūta uvāca
01,005.004a yad adhītaṃ purā samyag dvijaśreṣṭha mahātmabhiḥ
01,005.004c vaiśaṃpāyanaviprādyais taiś cāpi kathitaṃ purā
01,005.005a yad adhītaṃ ca pitrā me samyak caiva tato mayā
01,005.005c tat tāvac chṛṇu yo devaiḥ sendraiḥ sāgnimarudgaṇaiḥ
01,005.005e pūjitaḥ pravaro vaṃśo bhṛgūṇāṃ bhṛgunandana
01,005.006a imaṃ vaṃśam ahaṃ brahman bhārgavaṃ te mahāmune
01,005.006c nigadāmi kathāyuktaṃ purāṇāśrayasaṃyutam
01,005.006d*0215_01 śṛṇuṣvāvahito brahman purāṇe yac chrutaṃ mayā
01,005.006d*0216_01 bhṛgur maharṣir bhagavān brahmaṇā vai svayaṃbhuvā
01,005.006d*0216_02 varuṇasya kratau jātaḥ pāvakād iti naḥ śrutam
01,005.006d@006_0001 bhṛgor babhūvuḥ ṣaṭ putrās tapasā bhāvitātmanaḥ
01,005.006d@006_0002 kaviś ca cyavanaś caiva śaṅkhalaś ca mahātapāḥ
01,005.006d@006_0003 suraśmiḥ saptaraśmiś ca vitathaś ca mahātapāḥ
01,005.006d@006_0004 vītahavyasya tanayaḥ smṛto gṛtsamadaḥ prabhuḥ
01,005.006d@006_0005 gṛtsasyāpi sutas tv asya brahman sāvedaso 'bhavat
01,005.006d@006_0006 sāvedasya tu putro 'bhūd ūrvaḥ śrutavatāṃ varaḥ
01,005.006d@006_0007 ūrvasya tu vihavyo 'bhūd brahmasūnur mahātmanaḥ
01,005.006d@006_0008 vihavyasya tu dāyādo viharaḥ kīrtimān smṛtaḥ
01,005.006d@006_0009 viharasyātmavān putro vatsaś cādhirathaḥ smṛtaḥ
01,005.006d@006_0010 vatsasyāpi vinindas tu sūnur āsīn mahātapāḥ
01,005.006d@006_0011 bhṛgor vinindasya sutaḥ sadyo nāma babhūva ha
01,005.006d@006_0012 sadyasyāpy ātmajo brahman vitto nāma suvīryavān
01,005.006d@006_0013 vittasya tu mahātejā babhūva ca śrutaśravāḥ
01,005.006d@006_0014 śrutaśravasas tu sūnur babhūva tapavān prabho
01,005.006d@006_0015 tapasas tu mahātejāḥ prakāśas tanayo 'bhavat
01,005.006d@006_0016 ūrdhvaḥ prakāśasya suto brahmarṣir brahmavittamaḥ
01,005.006d@006_0017 brahmasṛṣṭo mato yena yena pūrvaṃ mahātmanā
01,005.006d@006_0018 ūrdhvasya caiva vāgindro vāgindro brahmavādinaḥ
01,005.006d@006_0019 ṛcīkas tasya tanayo brahmasūnur mahātapāḥ
01,005.006d@006_0020 jamadagniḥ sutas tasya jajñe janakasaṃnibhaḥ
01,005.006d@006_0021 jamadagnes tu vai pañca āsan putrā mahātmanaḥ
01,005.006d@006_0022 rumaṇvāṃś ca suṣeṇaś ca vasur viśvāvasus tathā
01,005.006d@006_0023 rāmas tasya jaghanyo 'bhūn mahāstro reṇukāsutaḥ
01,005.006d@006_0024 triḥsaptakṛtvaḥ pṛthivī yena niḥkṣatriyā kṛtā
01,005.007a bhṛgoḥ sudayitaḥ putraś cyavano nāma bhārgavaḥ
01,005.007c cyavanasyāpi dāyādaḥ pramatir nāma dhārmikaḥ
01,005.007e pramater apy abhūt putro ghṛtācyāṃ rurur ity uta
01,005.008a ruror api suto jajñe śunako vedapāragaḥ
01,005.008c pramadvarāyāṃ dharmātmā tava pūrvapitāmahāt
01,005.009a tapasvī ca yaśasvī ca śrutavān brahmavittamaḥ
01,005.009c dharmiṣṭhaḥ satyavādī ca niyato niyatendriyaḥ
01,005.010 śaunaka uvāca
01,005.010a sūtaputra yathā tasya bhārgavasya mahātmanaḥ
01,005.010c cyavanatvaṃ parikhyātaṃ tan mamācakṣva pṛcchataḥ
01,005.011 sūta uvāca
01,005.011a bhṛgoḥ sudayitā bhāryā pulomety abhiviśrutā
01,005.011c tasyāṃ garbhaḥ samabhavad bhṛgor vīryasamudbhavaḥ
01,005.012a tasmin garbhe saṃbhṛte 'tha pulomāyāṃ bhṛgūdvaha
01,005.012c samaye samaśīlinyāṃ dharmapatnyāṃ yaśasvinaḥ
01,005.013a abhiṣekāya niṣkrānte bhṛgau dharmabhṛtāṃ vare
01,005.013c āśramaṃ tasya rakṣo 'tha pulomābhyājagāma ha
01,005.014a taṃ praviśyāśramaṃ dṛṣṭvā bhṛgor bhāryām aninditām
01,005.014c hṛcchayena samāviṣṭo vicetāḥ samapadyata
01,005.015a abhyāgataṃ tu tad rakṣaḥ pulomā cārudarśanā
01,005.015c nyamantrayata vanyena phalamūlādinā tadā
01,005.016a tāṃ tu rakṣas tato brahman hṛcchayenābhipīḍitam
01,005.016c dṛṣṭvā hṛṣṭam abhūt tatra jihīrṣus tām aninditām
01,005.016d*0217_01 jātam ity abravīt kāryaṃ jihīrṣur muditaḥ śubhām
01,005.016d*0217_02 sā hi pūrvaṃ vṛtā tena pulomnā tu śucismitā
01,005.016d*0217_03 tāṃ tu prādāt pitā paścād bhṛgave śāstravat tadā
01,005.016d*0217_04 tasya tat kilbiṣaṃ nityaṃ hṛdi vartati bhārgava
01,005.016d*0217_05 idam antaram ity evaṃ hartuṃ cakre manas tadā
01,005.017a athāgniśaraṇe 'paśyaj jvalitaṃ jātavedasam
01,005.017c tam apṛcchat tato rakṣaḥ pāvakaṃ jvalitaṃ tadā
01,005.018a śaṃsa me kasya bhāryeyam agne pṛṣṭa ṛtena vai
01,005.018c satyas tvam asi satyaṃ me vada pāvaka pṛcchate
01,005.019a mayā hīyaṃ pūrvavṛtā bhāryārthe varavarṇinī
01,005.019c paścāt tv imāṃ pitā prādād bhṛgave 'nṛtakāriṇe
01,005.020a seyaṃ yadi varārohā bhṛgor bhāryā rahogatā
01,005.020c tathā satyaṃ samākhyāhi jihīrṣāmy āśramād imām
01,005.021a manyur hi hṛdayaṃ me 'dya pradahann iva tiṣṭhati
01,005.021c matpurvabhāryāṃ yad imāṃ bhṛguḥ prāpa sumadhyamām
01,005.021d*0218_01 asaṃmataṃ kṛtaṃ me 'dya hariṣyāmy āśramād imām
01,005.022a tad rakṣa evam āmantrya jvalitaṃ jātavedasam
01,005.022c śaṅkamāno bhṛgor bhāryāṃ punaḥ punar apṛcchata
01,005.023a tvam agne sarvabhūtānām antaś carasi nityadā
01,005.023c sākṣivat puṇyapāpeṣu satyaṃ brūhi kave vacaḥ
01,005.024a matpūrvabhāryāpahṛtā bhṛguṇānṛtakāriṇā
01,005.024c seyaṃ yadi tathā me tvaṃ satyam ākhyātum arhasi
01,005.025a śrutvā tvatto bhṛgor bhāryāṃ hariṣyāmy aham āśramāt
01,005.025c jātavedaḥ paśyatas te vada satyāṃ giraṃ mama
01,005.026a tasya tad vacanaṃ śrutvā saptārcir duḥkhito bhṛśam
01,005.026b*0219_01 satyaṃ vadāmi yadi me śāpaḥ syād brahmavittamāt
01,005.026b*0219_02 asatyaṃ ced ahaṃ brūve patiṣye narakān kramāt
01,005.026c bhīto 'nṛtāc ca śāpāc ca bhṛgor ity abravīc chanaiḥ
01,005.026d*0220=00 agnir uvāca
01,005.026d*0220_01 tvayā vṛtā pulomeyaṃ pūrvaṃ dānavanandana
01,005.026d*0220_02 kiṃ tv iyaṃ vidhinā pūrvaṃ mantravan na vṛtā tvayā
01,005.026d*0220_03 pitrā tu bhṛgave dattā pulomeyaṃ yaśasvinī
01,005.026d*0220_04 dadāti na pitā tubhyaṃ varalobhān mahāyaśāḥ
01,005.026d*0220_05 athemāṃ vedadṛṣṭena karmaṇā vidhipūrvakam
01,005.026d*0220_06 bhāryām ṛṣir bhṛguḥ prāpa māṃ puraskṛtya dānava
01,005.026d*0220_07 seyam ity avagacchāmi nānṛtaṃ vaktum utsahe
01,005.026d*0220_08 nānṛtaṃ hi sadā loke pūjyate dānavottama
01,006.001 sūta uvāca
01,006.001a agner atha vacaḥ śrutvā tad rakṣaḥ prajahāra tām
01,006.001c brahman varāharūpeṇa manomārutaraṃhasā
01,006.002a tataḥ sa garbho nivasan kukṣau bhṛgukulodvaha
01,006.002c roṣān mātuś cyutaḥ kukṣeś cyavanas tena so 'bhavat
01,006.003a taṃ dṛṣṭvā mātur udarāc cyutam ādityavarcasam
01,006.003c tad rakṣo bhasmasād bhūtaṃ papāta parimucya tām
01,006.004a sā tam ādāya suśroṇī sasāra bhṛgunandanam
01,006.004c cyavanaṃ bhārgavaṃ brahman pulomā duḥkhamūrcchitā
01,006.005a tāṃ dadarśa svayaṃ brahmā sarvalokapitāmahaḥ
01,006.005c rudatīṃ bāṣpapūrṇākṣīṃ bhṛgor bhāryām aninditām
01,006.005e sāntvayām āsa bhagavān vadhūṃ brahmā pitāmahaḥ
01,006.006a aśrubindūdbhavā tasyāḥ prāvartata mahānadī
01,006.006c anuvartatī sṛtiṃ tasyā bhṛgoḥ patnyā yaśasvinaḥ
01,006.007a tasyā mārgaṃ sṛtavatīṃ dṛṣṭvā tu saritaṃ tadā
01,006.007c nāma tasyās tadā nadyāś cakre lokapitāmahaḥ
01,006.007e vadhūsareti bhagavāṃś cyavanasyāśramaṃ prati
01,006.008a sa evaṃ cyavano jajñe bhṛgoḥ putraḥ pratāpavān
01,006.008c taṃ dadarśa pitā tatra cyavanaṃ tāṃ ca bhāminīm
01,006.009a sa pulomāṃ tato bhāryāṃ papraccha kupito bhṛguḥ
01,006.009c kenāsi rakṣase tasmai kathiteha jihīrṣave
01,006.009e na hi tvāṃ veda tad rakṣo madbhāryāṃ cāruhāsinīm
01,006.010a tat tvam ākhyāhi taṃ hy adya śaptum icchāmy ahaṃ ruṣā
01,006.010c bibheti ko na śāpān me kasya cāyaṃ vyatikramaḥ
01,006.011 pulomovāca
01,006.011a agninā bhagavaṃs tasmai rakṣase 'haṃ niveditā
01,006.011c tato mām anayad rakṣaḥ krośantīṃ kurarīm iva
01,006.012a sāhaṃ tava sutasyāsya tejasā parimokṣitā
01,006.012c bhasmībhūtaṃ ca tad rakṣo mām utsṛjya papāta vai
01,006.013 sūta uvāca
01,006.013a iti śrutvā pulomāyā bhṛguḥ paramamanyumān
01,006.013c śaśāpāgnim abhikruddhaḥ sarvabhakṣo bhaviṣyasi
01,007.001 sūta uvāca
01,007.001a śaptas tu bhṛguṇā vahniḥ kruddho vākyam athābravīt
01,007.001c kim idaṃ sāhasaṃ brahman kṛtavān asi sāṃpratam
01,007.002a dharme prayatamānasya satyaṃ ca vadataḥ samam
01,007.002c pṛṣṭo yad abruvaṃ satyaṃ vyabhicāro 'tra ko mama
01,007.003a pṛṣṭo hi sākṣī yaḥ sākṣyaṃ jānamāno 'nyathā vadet
01,007.003c sa pūrvān ātmanaḥ sapta kule hanyāt tathā parān
01,007.004a yaś ca kāryārthatattvajño jānamāno na bhāṣate
01,007.004c so 'pi tenaiva pāpena lipyate nātra saṃśayaḥ
01,007.005a śakto 'ham api śaptuṃ tvāṃ mānyās tu brāhmaṇā mama
01,007.005c jānato 'pi ca te vyaktaṃ kathayiṣye nibodha tat
01,007.006a yogena bahudhātmānaṃ kṛtvā tiṣṭhāmi mūrtiṣu
01,007.006c agnihotreṣu satreṣu kriyāsv atha makheṣu ca
01,007.007a vedoktena vidhānena mayi yad dhūyate haviḥ
01,007.007c devatāḥ pitaraś caiva tena tṛptā bhavanti vai
01,007.008a āpo devagaṇāḥ sarve āpaḥ pitṛgaṇās tathā
01,007.008c darśaś ca paurṇamāsaś ca devānāṃ pitṛbhiḥ saha
01,007.009a devatāḥ pitaras tasmāt pitaraś cāpi devatāḥ
01,007.009c ekībhūtāś ca pūjyante pṛthaktvena ca parvasu
01,007.010a devatāḥ pitaraś caiva juhvate mayi yat sadā
01,007.010c tridaśānāṃ pitṝṇāṃ ca mukham evam ahaṃ smṛtaḥ
01,007.011a amāvāsyāṃ ca pitaraḥ paurṇamāsyāṃ ca devatāḥ
01,007.011c manmukhenaiva hūyante bhuñjate ca hutaṃ haviḥ
01,007.011e sarvabhakṣaḥ kathaṃ teṣāṃ bhaviṣyāmi mukhaṃ tv aham
01,007.012a cintayitvā tato vahniś cakre saṃhāram ātmanaḥ
01,007.012c dvijānām agnihotreṣu yajñasatrakriyāsu ca
01,007.013a niroṃkāravaṣaṭkārāḥ svadhāsvāhāvivarjitāḥ
01,007.013c vināgninā prajāḥ sarvās tata āsan suduḥkhitāḥ
01,007.014a atharṣayaḥ samudvignā devān gatvābruvan vacaḥ
01,007.014c agnināśāt kriyābhraṃśād bhrāntā lokās trayo 'naghāḥ
01,007.014e vidhadhvam atra yat kāryaṃ na syāt kālātyayo yathā
01,007.015a atharṣayaś ca devāś ca brahmāṇam upagamya tu
01,007.015c agner āvedayañ śāpaṃ kriyāsaṃhāram eva ca
01,007.016a bhṛguṇā vai mahābhāga śapto 'gniḥ kāraṇāntare
01,007.016c kathaṃ devamukho bhūtvā yajñabhāgāgrabhuk tathā
01,007.016e hutabhuk sarvalokeṣu sarvabhakṣatvam eṣyati
01,007.017a śrutvā tu tad vacas teṣām agnim āhūya lokakṛt
01,007.017c uvāca vacanaṃ ślakṣṇaṃ bhūtabhāvanam avyayam
01,007.018a lokānām iha sarveṣāṃ tvaṃ kartā cānta eva ca
01,007.018c tvaṃ dhārayasi lokāṃs trīn kriyāṇāṃ ca pravartakaḥ
01,007.018e sa tathā kuru lokeśa nocchidyeran kriyā yathā
01,007.019a kasmād evaṃ vimūḍhas tvam īśvaraḥ san hutāśanaḥ
01,007.019c tvaṃ pavitraṃ yadā loke sarvabhūtagataś ca ha
01,007.020a na tvaṃ sarvaśarīreṇa sarvabhakṣatvam eṣyasi
01,007.020c upādāne 'rciṣo yās te sarvaṃ dhakṣyanti tāḥ śikhin
01,007.020d*0221_01 kravyādā ca tanur yā te sā sarvaṃ bhakṣayiṣyati
01,007.021a yathā sūryāṃśubhiḥ spṛṣṭaṃ sarvaṃ śuci vibhāvyate
01,007.021c tathā tvadarcirnirdagdhaṃ sarvaṃ śuci bhaviṣyati
01,007.022a tad agne tvaṃ mahat tejaḥ svaprabhāvād vinirgatam
01,007.022c svatejasaiva taṃ śāpaṃ kuru satyam ṛṣer vibho
01,007.022e devānāṃ cātmano bhāgaṃ gṛhāṇa tvaṃ mukhe hutam
01,007.023a evam astv iti taṃ vahniḥ pratyuvāca pitāmaham
01,007.023c jagāma śāsanaṃ kartuṃ devasya parameṣṭhinaḥ
01,007.024a devarṣayaś ca muditās tato jagmur yathāgatam
01,007.024c ṛṣayaś ca yathāpūrvaṃ kriyāḥ sarvāḥ pracakrire
01,007.025a divi devā mumudire bhūtasaṃghāś ca laukikāḥ
01,007.025c agniś ca paramāṃ prītim avāpa hatakalmaṣaḥ
01,007.025d*0222_01 evaṃ sa bhagavāñ śāpaṃ lebhe 'gnir bhṛgutaḥ purā
01,007.026a evam eṣa purāvṛtta itihāso 'gniśāpajaḥ
01,007.026c pulomasya vināśaś ca cyavanasya ca saṃbhavaḥ
01,008.001 sūta uvāca
01,008.001a sa cāpi cyavano brahman bhārgavo 'janayat sutam
01,008.001c sukanyāyāṃ mahātmānaṃ pramatiṃ dīptatejasam
01,008.002a pramatis tu ruruṃ nāma ghṛtācyāṃ samajījanat
01,008.002c ruruḥ pramadvarāyāṃ tu śunakaṃ samajījanat
01,008.002d*0223_01 śaunakas tu mahābhāgaḥ śunakasya suto 'bhavat
01,008.002d*0224_01 śaunakas tu mahāsattvaḥ sarvabhārgavanandanaḥ
01,008.002d*0224_02 jātas tapasi tīvre ca sthitaḥ sthirayaśās tataḥ
01,008.003a tasya brahman ruroḥ sarvaṃ caritaṃ bhūritejasaḥ
01,008.003c vistareṇa pravakṣyāmi tac chṛṇu tvam aśeṣataḥ
01,008.004a ṛṣir āsīn mahān pūrvaṃ tapovidyāsamanvitaḥ
01,008.004c sthūlakeśa iti khyātaḥ sarvabhūtahite rataḥ
01,008.005a etasminn eva kāle tu menakāyāṃ prajajñivān
01,008.005c gandharvarājo viprarṣe viśvāvasur iti śrutaḥ
01,008.006a athāpsarā menakā sā taṃ garbhaṃ bhṛgunandana
01,008.006c utsasarja yathākālaṃ sthūlakeśāśramaṃ prati
01,008.007a utsṛjya caiva taṃ garbhaṃ nadyās tīre jagāma ha
01,008.007b*0225_01 apsarā menakā brahman nirdayā nirapatrapā
01,008.007c kanyām amaragarbhābhāṃ jvalantīm iva ca śriyā
01,008.008a tāṃ dadarśa samutsṛṣṭāṃ nadītīre mahān ṛṣiḥ
01,008.008c sthūlakeśaḥ sa tejasvī vijane bandhuvarjitām
01,008.009a sa tāṃ dṛṣṭvā tadā kanyāṃ sthūlakeśo dvijottamaḥ
01,008.009c jagrāhātha muniśreṣṭhaḥ kṛpāviṣṭaḥ pupoṣa ca
01,008.009e vavṛdhe sā varārohā tasyāśramapade śubhā
01,008.009f*0226_01 jātakarma kriyāś cāsyā vidhipūrvaṃ yathākramam
01,008.009f*0226_02 sthūlakeśo mahābhāgaś cakāra sumahān ṛṣiḥ
01,008.010a pramadābhyo varā sā tu sarvarūpaguṇānvitā
01,008.010c tataḥ pramadvarety asyā nāma cakre mahān ṛṣiḥ
01,008.011a tām āśramapade tasya rurur dṛṣṭvā pramadvarām
01,008.011c babhūva kila dharmātmā madanānugatātmavān
01,008.012a pitaraṃ sakhibhiḥ so 'tha vācayām āsa bhārgavaḥ
01,008.012c pramatiś cābhyayāc chrutvā sthūlakeśaṃ yaśasvinam
01,008.012d*0227_01 yācayām āsa tāṃ kanyāṃ putrārthe varavarṇinīm
01,008.013a tataḥ prādāt pitā kanyāṃ rurave tāṃ pramadvarām
01,008.013c vivāhaṃ sthāpayitvāgre nakṣatre bhagadaivate
01,008.014a tataḥ katipayāhasya vivāhe samupasthite
01,008.014c sakhībhiḥ krīḍatī sārdhaṃ sā kanyā varavarṇinī
01,008.015a nāpaśyata prasuptaṃ vai bhujagaṃ tiryag āyatam
01,008.015c padā cainaṃ samākrāman mumūrṣuḥ kālacoditā
01,008.016a sa tasyāḥ saṃpramattāyāś coditaḥ kāladharmaṇā
01,008.016c viṣopaliptān daśanān bhṛśam aṅge nyapātayat
01,008.017a sā daṣṭā sahasā bhūmau patitā gatacetanā
01,008.017b*0228_01 vivarṇā vigataśrīkā bhraṣṭābharaṇacetanā
01,008.017b*0228_02 nirānandakarī teṣāṃ bandhūnāṃ muktamūrdhajā
01,008.017c vyasur aprekṣaṇīyāpi prekṣaṇīyatamākṛtiḥ
01,008.018a prasuptevābhavac cāpi bhuvi sarpaviṣārditā
01,008.018c bhūyo manoharatarā babhūva tanumadhyamā
01,008.019a dadarśa tāṃ pitā caiva te caivānye tapasvinaḥ
01,008.019c viceṣṭamānāṃ patitāṃ bhūtale padmavarcasam
01,008.020a tataḥ sarve dvijavarāḥ samājagmuḥ kṛpānvitāḥ
01,008.020c svastyātreyo mahājānuḥ kuśikaḥ śaṅkhamekhalaḥ
01,008.020d*0229_01 uddālakaḥ kaṭhaś caiva śvetaketus tathaiva ca
01,008.021a bhāradvājaḥ kauṇakutsa ārṣṭiṣeṇo 'tha gautamaḥ
01,008.021c pramatiḥ saha putreṇa tathānye vanavāsinaḥ
01,008.022a tāṃ te kanyāṃ vyasuṃ dṛṣṭvā bhujagasya viṣārditām
01,008.022c ruruduḥ kṛpayāviṣṭā rurus tv ārto bahir yayau
01,008.022d*0230_01 te ca sarve dvijaśreṣṭhās tatraivopāviśaṃs tadā
01,009.001 sūta uvāca
01,009.001a teṣu tatropaviṣṭeṣu brāhmaṇeṣu samantataḥ
01,009.001c ruruś cukrośa gahanaṃ vanaṃ gatvā suduḥkhitaḥ
01,009.002a śokenābhihataḥ so 'tha vilapan karuṇaṃ bahu
01,009.002c abravīd vacanaṃ śocan priyāṃ cintya pramadvarām
01,009.003a śete sā bhuvi tanvaṅgī mama śokavivardhinī
01,009.003b*0231_01 prāṇān apaharantīva pūrṇacandranibhānanā
01,009.003b*0231_02 yadi pīnāyataśroṇī padmapatranibhekṣaṇā
01,009.003b*0231_03 mumūrṣur api me prāṇān ādāyāśu gamiṣyati
01,009.003b*0231_04 pitṛmātṛsakhīnāṃ ca luptapiṇḍasya tasya me
01,009.003c bāndhavānāṃ ca sarveṣāṃ kiṃ nu duḥkham ataḥ param
01,009.004a yadi dattaṃ tapas taptaṃ guravo vā mayā yadi
01,009.004c samyag ārādhitās tena saṃjīvatu mama priyā
01,009.005a yathā janmaprabhṛti vai yatātmāhaṃ dhṛtavrataḥ
01,009.005c pramadvarā tathādyaiva samuttiṣṭhatu bhāminī
01,009.005d*0232_01 evaṃ lālapyatas tasya bhāryārthe duḥkhitasya ca
01,009.005d*0232_02 devadūtas tadābhyetya vākyam āha ruruṃ vane
01,009.005d*0233_01 kṛṣṇe viṣṇau hṛṣīkeśe lokeśe 'suravidviṣi
01,009.005d*0233_02 yadi me niścalā bhaktir mama jīvatu sā priyā
01,009.005d*0233_03 vilapyamāne tu rurau sarve devāḥ kṛpānvitāḥ
01,009.005d*0233_04 dūtaṃ prasthāpayām āsuḥ saṃdiśyāsya hitaṃ vacaḥ
01,009.005d*0233_05 sa dūtas tvarito 'bhyetya devānāṃ priyakṛc chuciḥ
01,009.005d*0233_06 uvāca devavacanaṃ rurum ābhāṣya duḥkhitam
01,009.005d*0233_07 devaiḥ sarvair ahaṃ brahman preṣito 'smi tavāntikam
01,009.005d*0233_08 tvaddhitaṃ tvaddhitair uktaṃ śṛṇu vākyaṃ dvijottama
01,009.005d*0234_01 pralapantam atīvārtaṃ ruruṃ dīnataraṃ tadā
01,009.005d*0234_02 devadūtaḥ samāgamya vacanaṃ cedam abravīt
01,009.006 devadūta uvāca
01,009.006a abhidhatse ha yad vācā ruro duḥkhena tan mṛṣā
01,009.006c na tu martyasya dharmātmann āyur asti gatāyuṣaḥ
01,009.007a gatāyur eṣā kṛpaṇā gandharvāpsarasoḥ sutā
01,009.007c tasmāc choke manas tāta mā kṛthās tvaṃ kathaṃ cana
01,009.008a upāyaś cātra vihitaḥ pūrvaṃ devair mahātmabhiḥ
01,009.008c taṃ yadīcchasi kartuṃ tvaṃ prāpsyasīmāṃ pramadvarām
01,009.009 rurur uvāca
01,009.009a ka upāyaḥ kṛto devair brūhi tattvena khecara
01,009.009c kariṣye taṃ tathā śrutvā trātum arhati māṃ bhavān
01,009.010 devadūta uvāca
01,009.010a āyuṣo 'rdhaṃ prayacchasva kanyāyai bhṛgunandana
01,009.010c evam utthāsyati ruro tava bhāryā pramadvarā
01,009.011 rurur uvāca
01,009.011a āyuṣo 'rdhaṃ prayacchāmi kanyāyai khecarottama
01,009.011c śṛṅgārarūpābharaṇā uttiṣṭhatu mama priyā
01,009.011d*0235_01 saṃlāpaguṇasaṃpannā pūrṇacandranibhānanā
01,009.011d*0235_02 macchokaṃ vākyatoyena vyapanītaṃ kariṣyati
01,009.012 sūta uvāca
01,009.012a tato gandharvarājaś ca devadūtaś ca sattamau
01,009.012c dharmarājam upetyedaṃ vacanaṃ pratyabhāṣatām
01,009.013a dharmarājāyuṣo 'rdhena ruror bhāryā pramadvarā
01,009.013c samuttiṣṭhatu kalyāṇī mṛtaiva yadi manyase
01,009.014 dharmarāja uvāca
01,009.014a pramadvarā ruror bhāryā devadūta yadīcchasi
01,009.014c uttiṣṭhatv āyuṣo 'rdhena ruror eva samanvitā
01,009.015 sūta uvāca
01,009.015a evam ukte tataḥ kanyā sodatiṣṭhat pramadvarā
01,009.015c ruros tasyāyuṣo 'rdhena supteva varavarṇinī
01,009.016a etad dṛṣṭaṃ bhaviṣye hi ruror uttamatejasaḥ
01,009.016c āyuṣo 'tipravṛddhasya bhāryārthe 'rdhaṃ hrasatv iti
01,009.017a tata iṣṭe 'hani tayoḥ pitarau cakratur mudā
01,009.017c vivāhaṃ tau ca remāte parasparahitaiṣiṇau
01,009.018a sa labdhvā durlabhāṃ bhāryāṃ padmakiñjalkasaprabhām
01,009.018c vrataṃ cakre vināśāya jihmagānāṃ dhṛtavrataḥ
01,009.019a sa dṛṣṭvā jihmagān sarvāṃs tīvrakopasamanvitaḥ
01,009.019c abhihanti yathāsannaṃ gṛhya praharaṇaṃ sadā
01,009.020a sa kadā cid vanaṃ vipro rurur abhyāgaman mahat
01,009.020c śayānaṃ tatra cāpaśyaḍ ḍuṇḍubhaṃ vayasānvitam
01,009.021a tata udyamya daṇḍaṃ sa kāladaṇḍopamaṃ tadā
01,009.021c abhyaghnad ruṣito vipras tam uvācātha ḍuṇḍubhaḥ
01,009.022a nāparādhyāmi te kiṃ cid aham adya tapodhana
01,009.022c saṃrambhāt tat kimarthaṃ mām abhihaṃsi ruṣānvitaḥ
01,010.001 rurur uvāca
01,010.001a mama prāṇasamā bhāryā daṣṭāsīd bhujagena ha
01,010.001c tatra me samayo ghora ātmanoraga vai kṛtaḥ
01,010.002a hanyāṃ sadaiva bhujagaṃ yaṃ yaṃ paśyeyam ity uta
01,010.002c tato 'haṃ tvāṃ jighāṃsāmi jīvitena vimokṣyase
01,010.003 ḍuṇḍubha uvāca
01,010.003a anye te bhujagā vipra ye daśantīha mānavān
01,010.003c ḍuṇḍubhān ahigandhena na tvaṃ hiṃsitum arhasi
01,010.004a ekānarthān pṛthagarthān ekaduḥkhān pṛthaksukhān
01,010.004c ḍuṇḍubhān dharmavid bhūtvā na tvaṃ hiṃsitum arhasi
01,010.005 sūta uvāca
01,010.005a iti śrutvā vacas tasya bhujagasya rurus tadā
01,010.005c nāvadhīd bhayasaṃvigna ṛṣiṃ matvātha ḍuṇḍubham
01,010.006a uvāca cainaṃ bhagavān ruruḥ saṃśamayann iva
01,010.006b*0236_01 kena karmavipākena bhujagatvam upāgataḥ
01,010.006c kāmayā bhujaga brūhi ko 'sīmāṃ vikriyāṃ gataḥ
01,010.007 ḍuṇḍubha uvāca
01,010.007a ahaṃ purā ruro nāmnā ṛṣir āsaṃ sahasrapāt
01,010.007c so 'haṃ śāpena viprasya bhujagatvam upāgataḥ
01,010.007d*0237_01 brāhmaṇasya tu śāpena prāpto 'haṃ vikriyām imām
01,010.007d*0237_02 sadā samupayuktasya vedādhyāyaratasya ca
01,010.008 rurur uvāca
01,010.008a kimarthaṃ śaptavān kruddho dvijas tvāṃ bhujagottama
01,010.008c kiyantaṃ caiva kālaṃ te vapur etad bhaviṣyati
01,011.001 ḍuṇḍubha uvāca
01,011.001a sakhā babhūva me pūrvaṃ khagamo nāma vai dvijaḥ
01,011.001c bhṛśaṃ saṃśitavāk tāta tapobalasamanvitaḥ
01,011.002a sa mayā krīḍatā bālye kṛtvā tārṇam athoragam
01,011.002c agnihotre prasaktaḥ san bhīṣitaḥ pramumoha vai
01,011.003a labdhvā ca sa punaḥ saṃjñāṃ mām uvāca tapodhanaḥ
01,011.003b@007_0001 maivaṃ sarpeṇa bādhethāḥ sakhe bhīr āviśan mama
01,011.003b@007_0002 śaptaś ca tvaṃ mayā vipra na nandāmi kadācana
01,011.003b@007_0003 tenaiva bahuśokto 'haṃ sarpake tv ātmaṇai (sic) dvija
01,011.003b@007_0004 agnihotre samāsīnaṃ veṣayāmi samohitaḥ
01,011.003c nirdahann iva kopena satyavāk saṃśitavrataḥ
01,011.004a yathāvīryas tvayā sarpaḥ kṛto 'yaṃ madbibhīṣayā
01,011.004c tathāvīryo bhujaṃgas tvaṃ mama kopād bhaviṣyasi
01,011.005a tasyāhaṃ tapaso vīryaṃ jānamānas tapodhana
01,011.005b*0238_01 muhur uṣṇaṃ ca niḥśvasya susaṃbhrāntas tapodhanaḥ
01,011.005c bhṛśam udvignahṛdayas tam avocaṃ vanaukasam
01,011.006a prayataḥ saṃbhramāc caiva prāñjaliḥ praṇataḥ sthitaḥ
01,011.006c sakheti hasatedaṃ te narmārthaṃ vai kṛtaṃ mayā
01,011.007a kṣantum arhasi me brahmañ śāpo 'yaṃ vinivartyatām
01,011.007c so 'tha mām abravīd dṛṣṭvā bhṛśam udvignacetasam
01,011.008a muhur uṣṇaṃ viniḥśvasya susaṃbhrāntas tapodhanaḥ
01,011.008c nānṛtaṃ vai mayā proktaṃ bhavitedaṃ kathaṃ cana
01,011.009a yat tu vakṣyāmi te vākyaṃ śṛṇu tan me dhṛtavrata
01,011.009c śrutvā ca hṛdi te vākyam idam astu tapodhana
01,011.009d*0239_01 yaṃ samābhāṣya dṛṣṭvā ca śāpād asmād vimokṣyase
01,011.010a utpatsyati rurur nāma pramater ātmajaḥ śuciḥ
01,011.010c taṃ dṛṣṭvā śāpamokṣas te bhavitā nacirād iva
01,011.010d*0240_01 evam uktas tu tenāham uragatvam avāptavān
01,011.011a sa tvaṃ rurur iti khyātaḥ pramater ātmajaḥ śuciḥ
01,011.011b*0240a_01 śāpamokṣaś ca bhavitā na cirād dvijasattama
01,011.011c svarūpaṃ pratilabhyāham adya vakṣyāmi te hitam
01,011.011d*0241_01 sa ḍauṇḍubhaṃ parityajya rūpaṃ viprarṣabhas tadā
01,011.011d*0241_02 svarūpaṃ bhāsvaraṃ bhūyaḥ pratipede mahāyaśāḥ
01,011.011d*0241_03 idaṃ covāca vacanaṃ rurum apratimaujasam
01,011.011d*0242=00 sūtaḥ
01,011.011d*0242_01 iti svarūpaṃ gṛhyāśu tam ṛṣiṃ vākyam abravīt
01,011.012a ahiṃsā paramo dharmaḥ sarvaprāṇabhṛtāṃ smṛtaḥ
01,011.012c tasmāt prāṇabhṛtaḥ sarvān na hiṃsyād brāhmaṇaḥ kva cit
01,011.013a brāhmaṇaḥ saumya eveha jāyateti parā śrutiḥ
01,011.013c vedavedāṅgavit tāta sarvabhūtābhayapradaḥ
01,011.014a ahiṃsā satyavacanaṃ kṣamā ceti viniścitam
01,011.014c brāhmaṇasya paro dharmo vedānāṃ dharaṇād api
01,011.015a kṣatriyasya tu yo dharmaḥ sa neheṣyati vai tava
01,011.015b*0243_01 kṣatriyasya tu yo dharmaḥ sa te nārhati vai dvija
01,011.015c daṇḍadhāraṇam ugratvaṃ prajānāṃ paripālanam
01,011.016a tad idaṃ kṣatriyasyāsīt karma vai śṛṇu me ruro
01,011.016c janamejayasya dharmātman sarpāṇāṃ hiṃsanaṃ purā
01,011.017a paritrāṇaṃ ca bhītānāṃ sarpāṇāṃ brāhmaṇād api
01,011.017c tapovīryabalopetād vedavedāṅgapāragāt
01,011.017e āstīkād dvijamukhyād vai sarpasatre dvijottama
01,012.001 rurur uvāca
01,012.001a kathaṃ hiṃsitavān sarpān kṣatriyo janamejayaḥ
01,012.001c sarpā vā hiṃsitās tāta kimarthaṃ dvijasattama
01,012.002a kimarthaṃ mokṣitāś caiva pannagās tena śaṃsa me
01,012.002c āstīkena tad ācakṣva śrotum icchāmy aśeṣataḥ
01,012.003 ṛṣir uvāca
01,012.003*0244_01 ity uktvāntarhite yogāt tasminn ṛṣivare prabho
01,012.003*0244_02 saṃbhramāviṣṭahṛdaya ṛṣir mene tad adbhutam
01,012.003a śroṣyasi tvaṃ ruro sarvam āstīkacaritaṃ mahat
01,012.003c brāhmaṇānāṃ kathayatām ity uktvāntaradhīyata
01,012.004 sūta uvāca
01,012.004a ruruś cāpi vanaṃ sarvaṃ paryadhāvat samantataḥ
01,012.004c tam ṛṣiṃ draṣṭum anvicchan saṃśrānto nyapatad bhuvi
01,012.004d*0245_01 sa mohaṃ paramaṃ gatvā naṣṭasaṃjña ivābhavat
01,012.004d*0245_02 tad ṛṣer vacanaṃ tathyaṃ cintayānaḥ punaḥ punaḥ
01,012.005a labdhasaṃjño ruruś cāyāt tac cācakhyau pitus tadā
01,012.005b*0246_01 nyavedayata tat sarvaṃ yathāvṛttaṃ pitur dvijaḥ
01,012.005b*0247_01 pitre tu sarvam ākhyāya ḍuṇḍubhasya vaco 'rthavat
01,012.005b*0247_02 apṛcchat pitaraṃ bhūyaḥ so 'stikasya vacas tadā
01,012.005b*0247_03 yat tad ākhyānam akhilaṃ ḍuṇḍubhenātha kīrtitam
01,012.005b*0247_04 tat kīrtyamānaṃ bhagavañ chrotum icchāmi tattvataḥ
01,012.005c pitā cāsya tad ākhyānaṃ pṛṣṭaḥ sarvaṃ nyavedayat
01,012.005d@008_0001 kimarthaṃ rājaśārdūla rājā sa janamejayaḥ
01,012.005d@008_0002 sarpasatreṇa sarpāṇāṃ gato 'ntaṃ tad vadasva me
01,012.005d@008_0003 iti śrīrāmāya namaḥ | śrīgurubhyo namaḥ | śrīvedavyāsāya namaḥ |
01,012.005d@008_0004 akṣaraṃ yat paribhraṣṭaṃ mātrāhīnaṃ tu yad bhavet
01,012.005d@008_0005 kṣantum arhanti vidvāṃsaḥ kasya na syād vyatikramaḥ
01,012.005d@008_0006 śiva śiva | kapardi samartha bhūteśa bhaganetranipātana
01,012.005d@008_0007 vyatikramaṃ me bhagavan kṣantum arhasi śaṃkara
01,012.005d@008_0008 nārāyaṇāya namaḥ | śrīvedavyāsāya namaḥ | gaṇapataye namaḥ |
01,012.005d@008_0009 avighnam astu |
01,013.001 śaunaka uvāca
01,013.001a kimarthaṃ rājaśārdūlaḥ sa rājā janamejayaḥ
01,013.001c sarpasatreṇa sarpāṇāṃ gato 'ntaṃ tad vadasva me
01,013.001d*0248_01 nikhilena yathātattvaṃ saute sarvam aśeṣataḥ
01,013.002a āstīkaś ca dvijaśreṣṭhaḥ kimarthaṃ japatāṃ varaḥ
01,013.002c mokṣayām āsa bhujagān dīptāt tasmād dhutāśanāt
01,013.003a kasya putraḥ sa rājāsīt sarpasatraṃ ya āharat
01,013.003c sa ca dvijātipravaraḥ kasya putro vadasva me
01,013.004 sūta uvāca
01,013.004a mahad ākhyānam āstīkaṃ yatraitat procyate dvija
01,013.004c sarvam etad aśeṣeṇa śṛṇu me vadatāṃ vara
01,013.005 śaunaka uvāca
01,013.005a śrotum icchāmy aśeṣeṇa kathām etāṃ manoramām
01,013.005c āstīkasya purāṇasya brāhmaṇasya yaśasvinaḥ
01,013.006 sūta uvāca
01,013.006a itihāsam imaṃ vṛddhāḥ purāṇaṃ paricakṣate
01,013.006c kṛṣṇadvaipāyanaproktaṃ naimiṣāraṇyavāsinaḥ
01,013.007a pūrvaṃ pracoditaḥ sūtaḥ pitā me lomaharṣaṇaḥ
01,013.007c śiṣyo vyāsasya medhāvī brāhmaṇair idam uktavān
01,013.008a tasmād aham upaśrutya pravakṣyāmi yathātatham
01,013.008c idam āstīkam ākhyānaṃ tubhyaṃ śaunaka pṛcchate
01,013.008d*0249_01 kathayiṣyāmy aśeṣeṇa sarvapāpapraṇāśanam
01,013.009a āstīkasya pitā hy āsīt prajāpatisamaḥ prabhuḥ
01,013.009c brahmacārī yatāhāras tapasy ugre rataḥ sadā
01,013.010a jaratkārur iti khyāta ūrdhvaretā mahān ṛṣiḥ
01,013.010c yāyāvarāṇāṃ dharmajñaḥ pravaraḥ saṃśitavrataḥ
01,013.010d*0250_01 sa kadā cin mahābhāgas tapobalasamanvitaḥ
01,013.010d*0250_02 cacāra pṛthivīṃ sarvāṃ yatra sāyaṃgṛho muniḥ
01,013.010d*0250_03 tīrtheṣu ca samāplāvaṃ kurvann aṭati sarvaśaḥ
01,013.010d*0250_04 caran dīkṣāṃ mahātejā duścarām akṛtātmabhiḥ
01,013.010d*0250_05 vāyubhakṣo nirāhāraḥ śuṣyann animiṣo muniḥ
01,013.010d*0250_06 itas tataḥ paricaran dīptapāvakasaprabhaḥ
01,013.011a aṭamānaḥ kadā cit sa svān dadarśa pitāmahān
01,013.011c lambamānān mahāgarte pādair ūrdhvair adhomukhān
01,013.012a tān abravīt sa dṛṣṭvaiva jaratkāruḥ pitāmahān
01,013.012c ke bhavanto 'valambante garte 'smin vā adhomukhāḥ
01,013.013a vīraṇastambake lagnāḥ sarvataḥ paribhakṣite
01,013.013c mūṣakena nigūḍhena garte 'smin nityavāsinā
01,013.014 pitara ūcuḥ
01,013.014a yāyāvarā nāma vayam ṛṣayaḥ saṃśitavratāḥ
01,013.014c saṃtānaprakṣayād brahmann adho gacchāma medinīm
01,013.014d*0251_01 yeṣāṃ tu saṃtatir nāsti martyaloke sukhāvahā
01,013.014d*0251_02 na te labhante vasatiṃ svarge puṇyavratā api
01,013.015a asmākaṃ saṃtatis tv eko jaratkārur iti śrutaḥ
01,013.015c mandabhāgyo 'lpabhāgyānāṃ tapa eva samāsthitaḥ
01,013.016a na sa putrāñ janayituṃ dārān mūḍhaś cikīrṣati
01,013.016c tena lambāmahe garte saṃtānaprakṣayād iha
01,013.017a anāthās tena nāthena yathā duṣkṛtinas tathā
01,013.017c kas tvaṃ bandhur ivāsmākam anuśocasi sattama
01,013.018a jñātum icchāmahe brahman ko bhavān iha dhiṣṭhitaḥ
01,013.018c kimarthaṃ caiva naḥ śocyān anukampitum arhasi
01,013.019 jaratkārur uvāca
01,013.019a mama pūrve bhavanto vai pitaraḥ sapitāmahāḥ
01,013.019c brūta kiṃ karavāṇy adya jaratkārur ahaṃ svayam
01,013.020 pitara ūcuḥ
01,013.020*0252_01 pitaras te vayaṃ tāta saṃtāraya kulaṃ svayam
01,013.020a yatasva yatnavāṃs tāta saṃtānāya kulasya naḥ
01,013.020c ātmano 'rthe 'smadarthe ca dharma ity eva cābhibho
01,013.021a na hi dharmaphalais tāta na tapobhiḥ susaṃcitaiḥ
01,013.021c tāṃ gatiṃ prāpnuvantīha putriṇo yāṃ vrajanti ha
01,013.022a tad dāragrahaṇe yatnaṃ saṃtatyāṃ ca manaḥ kuru
01,013.022c putrakāsmanniyogāt tvam etan naḥ paramaṃ hitam
01,013.023 jaratkārur uvāca
01,013.023a na dārān vai kariṣyāmi sadā me bhāvitaṃ manaḥ
01,013.023c bhavatāṃ tu hitārthāya kariṣye dārasaṃgraham
01,013.024a samayena ca kartāham anena vidhipūrvakam
01,013.024c tathā yady upalapsyāmi kariṣye nānyathā tv aham
01,013.025a sanāmnī yā bhavitrī me ditsitā caiva bandhubhiḥ
01,013.025c bhaikṣavat tām ahaṃ kanyām upayaṃsye vidhānataḥ
01,013.026a daridrāya hi me bhāryāṃ ko dāsyati viśeṣataḥ
01,013.026c pratigrahīṣye bhikṣāṃ tu yadi kaś cit pradāsyati
01,013.027a evaṃ dārakriyāhetoḥ prayatiṣye pitāmahāḥ
01,013.027c anena vidhinā śaśvan na kariṣye 'ham anyathā
01,013.028a tatra cotpatsyate jantur bhavatāṃ tāraṇāya vai
01,013.028c śāśvataṃ sthānam āsādya modantāṃ pitaro mama
01,013.029 sūta uvāca
01,013.029*0253_01 ity uktamātre vacane tathety uktvā pitāmahāḥ
01,013.029*0253_02 antardhānaṃ gatāḥ sarve vismayaṃ sa yayau muniḥ
01,013.029a tato niveśāya tadā sa vipraḥ saṃśitavrataḥ
01,013.029c mahīṃ cacāra dārārthī na ca dārān avindata
01,013.030a sa kadā cid vanaṃ gatvā vipraḥ pitṛvacaḥ smaran
01,013.030c cukrośa kanyābhikṣārthī tisro vācaḥ śanair iva
01,013.031a taṃ vāsukiḥ pratyagṛhṇād udyamya bhaginīṃ tadā
01,013.031c na sa tāṃ pratijagrāha na sanāmnīti cintayan
01,013.032a sanāmnīm udyatāṃ bhāryāṃ gṛhṇīyām iti tasya hi
01,013.032c mano niviṣṭam abhavaj jaratkāror mahātmanaḥ
01,013.033a tam uvāca mahāprājño jaratkārur mahātapāḥ
01,013.033c kiṃnāmnī bhaginīyaṃ te brūhi satyaṃ bhujaṃgama
01,013.034 vāsukir uvāca
01,013.034a jaratkāro jaratkāruḥ svaseyam anujā mama
01,013.034b*0254_01 pratigṛhṇīṣva bhāryārthe mayā dattāṃ sumadhyamām
01,013.034c tvadarthaṃ rakṣitā pūrvaṃ pratīcchemāṃ dvijottama
01,013.034d*0255_01 evam uktvā tataḥ prādād bhāryārthe varavarṇinīm
01,013.035 sūta uvāca
01,013.035a mātrā hi bhujagāḥ śaptāḥ pūrvaṃ brahmavidāṃ vara
01,013.035c janamejayasya vo yajñe dhakṣyaty anilasārathiḥ
01,013.036a tasya śāpasya śāntyarthaṃ pradadau pannagottamaḥ
01,013.036c svasāram ṛṣaye tasmai suvratāya tapasvine
01,013.037a sa ca tāṃ pratijagrāha vidhidṛṣṭena karmaṇā
01,013.037c āstīko nāma putraś ca tasyāṃ jajñe mahātmanaḥ
01,013.038a tapasvī ca mahātmā ca vedavedāṅgapāragaḥ
01,013.038c samaḥ sarvasya lokasya pitṛmātṛbhayāpahaḥ
01,013.039a atha kālasya mahataḥ pāṇḍaveyo narādhipaḥ
01,013.039c ājahāra mahāyajñaṃ sarpasatram iti śrutiḥ
01,013.040a tasmin pravṛtte satre tu sarpāṇām antakāya vai
01,013.040c mocayām āsa taṃ śāpam āstīkaḥ sumahāyaśāḥ
01,013.041a nāgāṃś ca mātulāṃś caiva tathā cānyān sa bāndhavān
01,013.041c pitṝṃś ca tārayām āsa saṃtatyā tapasā tathā
01,013.041e vrataiś ca vividhair brahman svādhyāyaiś cānṛṇo 'bhavat
01,013.042a devāṃś ca tarpayām āsa yajñair vividhadakṣiṇaiḥ
01,013.042c ṛṣīṃś ca brahmacaryeṇa saṃtatyā ca pitāmahān
01,013.043a apahṛtya guruṃ bhāraṃ pitṝṇāṃ saṃśitavrataḥ
01,013.043c jaratkārur gataḥ svargaṃ sahitaḥ svaiḥ pitāmahaiḥ
01,013.044a āstīkaṃ ca sutaṃ prāpya dharmaṃ cānuttamaṃ muniḥ
01,013.044c jaratkāruḥ sumahatā kālena svargam īyivān
01,013.045a etad ākhyānam āstīkaṃ yathāvat kīrtitaṃ mayā
01,013.045c prabrūhi bhṛguśārdūla kiṃ bhūyaḥ kathyatām iti
01,014.001 śaunaka uvāca
01,014.001a saute kathaya tām etāṃ vistareṇa kathāṃ punaḥ
01,014.001c āstīkasya kaveḥ sādhoḥ śuśrūṣā paramā hi naḥ
01,014.002a madhuraṃ kathyate saumya ślakṣṇākṣarapadaṃ tvayā
01,014.002c prīyāmahe bhṛśaṃ tāta pitevedaṃ prabhāṣase
01,014.003a asmacchuśrūṣaṇe nityaṃ pitā hi niratas tava
01,014.003c ācaṣṭaitad yathākhyānaṃ pitā te tvaṃ tathā vada
01,014.004 sūta uvāca
01,014.004a āyuṣyam idam ākhyānam āstīkaṃ kathayāmi te
01,014.004c yathā śrutaṃ kathayataḥ sakāśād vai pitur mayā
01,014.005a purā devayuge brahman prajāpatisute śubhe
01,014.005c āstāṃ bhaginyau rūpeṇa samupete 'dbhute 'naghe
01,014.006a te bhārye kaśyapasyāstāṃ kadrūś ca vinatā ca ha
01,014.006c prādāt tābhyāṃ varaṃ prītaḥ prajāpatisamaḥ patiḥ
01,014.006e kaśyapo dharmapatnībhyāṃ mudā paramayā yutaḥ
01,014.007a varātisargaṃ śrutvaiva kaśyapād uttamaṃ ca te
01,014.007c harṣād apratimāṃ prītiṃ prāpatuḥ sma varastriyau
01,014.008a vavre kadrūḥ sutān nāgān sahasraṃ tulyatejasaḥ
01,014.008c dvau putrau vinatā vavre kadrūputrādhikau bale
01,014.008e ojasā tejasā caiva vikrameṇādhikau sutau
01,014.008f*0256_01 bhavato bhavato yuktau prasādāt tanayau mama
01,014.009a tasyai bhartā varaṃ prādād adhyardhaṃ putram īpsitam
01,014.009c evam astv iti taṃ cāha kaśyapaṃ vinatā tadā
01,014.009d*0257_01 ukte samāhite garbhāv etau dhārayatas tadā
01,014.009d*0258_01 yathāvat prārthitaṃ labdhvā varaṃ tuṣṭābhavat tadā
01,014.010a kṛtakṛtyā tu vinatā labdhvā vīryādhikau sutau
01,014.010c kadrūś ca labdhvā putrāṇāṃ sahasraṃ tulyatejasām
01,014.011a dhāryau prayatnato garbhāv ity uktvā sa mahātapāḥ
01,014.011c te bhārye varasaṃhṛṣṭe kaśyapo vanam āviśat
01,014.012a kālena mahatā kadrūr aṇḍānāṃ daśatīr daśa
01,014.012c janayām āsa viprendra dve aṇḍe vinatā tadā
01,014.013a tayor aṇḍāni nidadhuḥ prahṛṣṭāḥ paricārikāḥ
01,014.013c sopasvedeṣu bhāṇḍeṣu pañca varṣaśatāni ca
01,014.014a tataḥ pañcaśate kāle kadrūputrā viniḥsṛtāḥ
01,014.014c aṇḍābhyāṃ vinatāyās tu mithunaṃ na vyadṛśyata
01,014.015a tataḥ putrārthiṇī devī vrīḍitā sā tapasvinī
01,014.015c aṇḍaṃ bibheda vinatā tatra putram adṛkṣata
01,014.016a pūrvārdhakāyasaṃpannam itareṇāprakāśatā
01,014.016c sa putro roṣasaṃpannaḥ śaśāpainām iti śrutiḥ
01,014.017a yo 'ham evaṃ kṛto mātas tvayā lobhaparītayā
01,014.017c śarīreṇāsamagro 'dya tasmād dāsī bhaviṣyasi
01,014.018a pañca varṣaśatāny asyā yayā vispardhase saha
01,014.018c eṣa ca tvāṃ suto mātar dāsyatvān mokṣayiṣyati
01,014.019a yady enam api mātas tvaṃ mām ivāṇḍavibhedanāt
01,014.019c na kariṣyasy adehaṃ vā vyaṅgaṃ vāpi tapasvinam
01,014.020a pratipālayitavyas te janmakālo 'sya dhīrayā
01,014.020c viśiṣṭabalam īpsantyā pañcavarṣaśatāt paraḥ
01,014.021a evaṃ śaptvā tataḥ putro vinatām antarikṣagaḥ
01,014.021c aruṇo dṛśyate brahman prabhātasamaye sadā
01,014.021d*0259_01 ādityarathamadhyās te sārathyaṃ samakalpayat
01,014.021d*0260_01 udyann atha sahasrāṃśur dṛṣṭvā tam aruṇaṃ prabhuḥ
01,014.021d*0260_02 svatejasā prajvalantam ātmanaḥ samatejasam
01,014.021d*0260_03 sārathye kalpayām āsa prīyamāṇas tamonudaḥ
01,014.021d*0260_04 so 'pi taṃ ratham āruhya bhānor amitatejasaḥ
01,014.021d*0260_05 sarvalokapradīpasya hy aruṇo 'py amaro 'bhavat
01,014.022a garuḍo 'pi yathākālaṃ jajñe pannagasūdanaḥ
01,014.022c sa jātamātro vinatāṃ parityajya kham āviśat
01,014.023a ādāsyann ātmano bhojyam annaṃ vihitam asya yat
01,014.023c vidhātrā bhṛguśārdūla kṣudhitasya bubhukṣataḥ
01,015.001 sūta uvāca
01,015.001a etasminn eva kāle tu bhaginyau te tapodhana
01,015.001c apaśyatāṃ samāyāntam uccaiḥśravasam antikāt
01,015.002a yaṃ taṃ devagaṇāḥ sarve hṛṣṭarūpā apūjayan
01,015.002c mathyamāne 'mṛte jātam aśvaratnam anuttamam
01,015.003a mahaughabalam aśvānām uttamaṃ javatāṃ varam
01,015.003c śrīmantam ajaraṃ divyaṃ sarvalakṣaṇalakṣitam
01,015.004 śaunaka uvāca
01,015.004a kathaṃ tad amṛtaṃ devair mathitaṃ kva ca śaṃsa me
01,015.004b*0261_01 kāraṇaṃ cātha mathane kiṃ jātam amṛtāt param
01,015.004c yatra jajñe mahāvīryaḥ so 'śvarājo mahādyutiḥ
01,015.005 sūta uvāca
01,015.005a jvalantam acalaṃ meruṃ tejorāśim anuttamam
01,015.005b*0262_01 pūrvaṃ suragaṇāḥ sarve tathā daityāś ca sarvaśaḥ
01,015.005b*0262_02 kṣujjarābhyāṃ samākrāntā brahmāṇam upatasthire
01,015.005c ākṣipantaṃ prabhāṃ bhānoḥ svaśṛṅgaiḥ kāñcanojjvalaiḥ
01,015.006a kāñcanābharaṇaṃ citraṃ devagandharvasevitam
01,015.006c aprameyam anādhṛṣyam adharmabahulair janaiḥ
01,015.007a vyālair ācaritaṃ ghorair divyauṣadhividīpitam
01,015.007c nākam āvṛtya tiṣṭhantam ucchrayeṇa mahāgirim
01,015.008a agamyaṃ manasāpy anyair nadīvṛkṣasamanvitam
01,015.008c nānāpatagasaṃghaiś ca nāditaṃ sumanoharaiḥ
01,015.009a tasya pṛṣṭham upāruhya bahuratnācitaṃ śubham
01,015.009c anantakalpam udviddhaṃ surāḥ sarve mahaujasaḥ
01,015.010a te mantrayitum ārabdhās tatrāsīnā divaukasaḥ
01,015.010c amṛtārthe samāgamya taponiyamasaṃsthitāḥ
01,015.011a tatra nārāyaṇo devo brahmāṇam idam abravīt
01,015.011c cintayatsu sureṣv evaṃ mantrayatsu ca sarvaśaḥ
01,015.012a devair asurasaṃghaiś ca mathyatāṃ kalaśodadhiḥ
01,015.012c bhaviṣyaty amṛtaṃ tatra mathyamāne mahodadhau
01,015.013a sarvauṣadhīḥ samāvāpya sarvaratnāni caiva hi
01,015.013c manthadhvam udadhiṃ devā vetsyadhvam amṛtaṃ tataḥ
01,016.001 sūta uvāca
01,016.001a tato 'bhraśikharākārair giriśṛṅgair alaṃkṛtam
01,016.001c mandaraṃ parvatavaraṃ latājālasamāvṛtam
01,016.002a nānāvihagasaṃghuṣṭaṃ nānādaṃṣṭrisamākulam
01,016.002c kiṃnarair apsarobhiś ca devair api ca sevitam
01,016.003a ekādaśa sahasrāṇi yojanānāṃ samucchritam
01,016.003c adho bhūmeḥ sahasreṣu tāvatsv eva pratiṣṭhitam
01,016.004a tam uddhartuṃ na śaktā vai sarve devagaṇās tadā
01,016.004c viṣṇum āsīnam abhyetya brahmāṇaṃ cedam abruvan
01,016.005a bhavantāv atra kurutāṃ buddhiṃ naiḥśreyasīṃ parām
01,016.005c mandaroddharaṇe yatnaḥ kriyatāṃ ca hitāya naḥ
01,016.006a tatheti cābravīd viṣṇur brahmaṇā saha bhārgava
01,016.006b*0263_01 acodayad ameyātmā phaṇīndraṃ padmalocanaḥ
01,016.006c tato 'nantaḥ samutthāya brahmaṇā paricoditaḥ
01,016.006e nārāyaṇena cāpy uktas tasmin karmaṇi vīryavān
01,016.007a atha parvatarājānaṃ tam ananto mahābalaḥ
01,016.007c ujjahāra balād brahman savanaṃ savanaukasam
01,016.007c*0264_01 . . . . . . . . līlayā madhusūdanaḥ
01,016.007c*0264_02 siddharṣisevitaṃ divyaṃ
01,016.008a tatas tena surāḥ sārdhaṃ samudram upatasthire
01,016.008c tam ūcur amṛtārthāya nirmathiṣyāmahe jalam
01,016.009a apāṃpatir athovāca mamāpy aṃśo bhavet tataḥ
01,016.009c soḍhāsmi vipulaṃ mardaṃ mandarabhramaṇād iti
01,016.010a ūcuś ca kūrmarājānam akūpāraṃ surāsurāḥ
01,016.010c girer adhiṣṭhānam asya bhavān bhavitum arhati
01,016.011a kūrmeṇa tu tathety uktvā pṛṣṭham asya samarpitam
01,016.011c tasya śailasya cāgraṃ vai yantreṇendro 'bhyapīḍayat
01,016.012a manthānaṃ mandaraṃ kṛtvā tathā netraṃ ca vāsukim
01,016.012c devā mathitum ārabdhāḥ samudraṃ nidhim ambhasām
01,016.012e amṛtārthinas tato brahman sahitā daityadānavāḥ
01,016.013a ekam antam upāśliṣṭā nāgarājño mahāsurāḥ
01,016.013c vibudhāḥ sahitāḥ sarve yataḥ pucchaṃ tataḥ sthitāḥ
01,016.013d*0265_01 vāsuker agram āśliṣṭā nāgarājño mahāsurāḥ
01,016.014a ananto bhagavān devo yato nārāyaṇas tataḥ
01,016.014c śira udyamya nāgasya punaḥ punar avākṣipat
01,016.015a vāsuker atha nāgasya sahasākṣipyataḥ suraiḥ
01,016.015c sadhūmāḥ sārciṣo vātā niṣpetur asakṛn mukhāt
01,016.015d@009=0020 sūtaḥ
01,016.015d@009_0001 vāsuker mathyamānasya niḥsṛtena viṣeṇa ca
01,016.015d@009_0002 abhavan miśritaṃ toyaṃ tadā bhārgavanandana
01,016.015d@009_0003 mathanān mandareṇātha devadānavabāhubhiḥ
01,016.015d@009_0004 viṣaṃ tīkṣṇaṃ samudbhūtaṃ hālāhalam iti śrutam
01,016.015d@009_0005 devāś ca dānavāś caiva dagdhās tena viṣeṇa ha
01,016.015d@009_0006 apākrāmaṃs tato bhītā viṣādam agamaṃs tadā
01,016.015d@009_0007 brahmāṇam abruvan devāḥ sametya munipuṃgavaiḥ
01,016.015d@009_0008 mathyamāne 'mṛte jātaṃ viṣaṃ kālānalaprabham
01,016.015d@009_0009 tenaiva tāpitā lokās tasya pratikuruṣva ha
01,016.015d@009_0010 evam uktas tadā brahmā dadhyau lokeśvaraṃ haram
01,016.015d@009_0011 tryakṣaṃ triśūlinaṃ rudraṃ devadevam umāpatim
01,016.015d@009_0012 tadātha cintito devas taj jñātvā drutam āyayau
01,016.015d@009_0013 tasyātha devas tat sarvam ācacakṣe prajāpatiḥ
01,016.015d@009_0014 tac chrutvā devadeveśo lokasyāsya hitepsayā
01,016.015d@009_0015 apibat tad viṣaṃ rudraḥ kālānalasamaprabham
01,016.015d@009_0016 kaṇṭhe sthāpitavān devo lokānāṃ hitakāmyayā
01,016.015d@009_0017 yasmāt tu nīlatā kaṇṭhe nīlakaṇṭhas tataḥ smṛtaḥ
01,016.015d@009_0018 pītamātre viṣe tatra rudreṇāmitatejasā
01,016.015d@009_0019 devāḥ prītāḥ punar jagmuś cakrur vai karma tat tathā
01,016.015d@009_0020 mathyamāne 'mṛtasyārthe bhūyo vai devadānavaiḥ |
01,016.016a te dhūmasaṃghāḥ saṃbhūtā meghasaṃghāḥ savidyutaḥ
01,016.016c abhyavarṣan suragaṇāñ śramasaṃtāpakarśitān
01,016.017a tasmāc ca girikūṭāgrāt pracyutāḥ puṣpavṛṣṭayaḥ
01,016.017c surāsuragaṇān mālyaiḥ sarvataḥ samavākiran
01,016.018a babhūvātra mahāghoṣo mahāmegharavopamaḥ
01,016.018c udadher mathyamānasya mandareṇa surāsuraiḥ
01,016.019a tatra nānājalacarā viniṣpiṣṭā mahādriṇā
01,016.019c vilayaṃ samupājagmuḥ śataśo lavaṇāmbhasi
01,016.020a vāruṇāni ca bhūtāni vividhāni mahīdharaḥ
01,016.020c pātālatalavāsīni vilayaṃ samupānayat
01,016.021a tasmiṃś ca bhrāmyamāṇe 'drau saṃghṛṣyantaḥ parasparam
01,016.021c nyapatan patagopetāḥ parvatāgrān mahādrumāḥ
01,016.022a teṣāṃ saṃgharṣajaś cāgnir arcirbhiḥ prajvalan muhuḥ
01,016.022c vidyudbhir iva nīlābhram āvṛṇon mandaraṃ girim
01,016.023a dadāha kuñjarāṃś caiva siṃhāṃś caiva viniḥsṛtān
01,016.023c vigatāsūni sarvāṇi sattvāni vividhāni ca
01,016.024a tam agnim amaraśreṣṭhaḥ pradahantaṃ tatas tataḥ
01,016.024c vāriṇā meghajenendraḥ śamayām āsa sarvataḥ
01,016.025a tato nānāvidhās tatra susruvuḥ sāgarāmbhasi
01,016.025c mahādrumāṇāṃ niryāsā bahavaś cauṣadhīrasāḥ
01,016.026a teṣām amṛtavīryāṇāṃ rasānāṃ payasaiva ca
01,016.026c amaratvaṃ surā jagmuḥ kāñcanasya ca niḥsravāt
01,016.027a atha tasya samudrasya taj jātam udakaṃ payaḥ
01,016.027c rasottamair vimiśraṃ ca tataḥ kṣīrād abhūd ghṛtam
01,016.027d@010_0001 etasmin nantare jātaṃ vāsuker mukhaniḥsravāt
01,016.027d@010_0002 kālakūṭaṃ viṣaṃ ghoraṃ sarvasattvabhayaṃkaram
01,016.027d@010_0003 tasmin samutthite ghore viṣe kālānalaprabhe
01,016.027d@010_0004 saṃtrastāsuradevaughā diśaḥ sarvāḥ prapedire
01,016.027d@010_0005 yena viṣṇuḥ kṛtaḥ kṛṣṇo viṣeṇa mahatā tadā
01,016.027d@010_0006 yatra hāhākṛtaṃ sarvaṃ jagad āsīc carācaram
01,016.027d@010_0007 tatas tu brahmaṇo vākyād devadevo maheśvaraḥ
01,016.027d@010_0008 apibat tad viṣaṃ ghoraṃ pratyakṣaṃ daivateṣu vai
01,016.027d@010_0009 tasmin viṣe pīyamāne hareṇāmitatejasā
01,016.027d@010_0010 vismayaṃ paramaṃ jagmur devāś ca munidānavāḥ
01,016.027d@010_0011 tataḥ kaṇṭham anuprāptaṃ viṣaṃ dṛṣṭvā harasya ca
01,016.027d@010_0012 brahmā provāca deveśaṃ kaṇṭhe dhāraya vai prabho
01,016.027d@010_0013 svayaṃbhuvacanāc chaṃbhur dadhāra viṣam uttamam
01,016.027d@010_0014 kaṇṭhe hālāhalaṃ ghoraṃ nīlakaṇṭhas tataḥ smṛtaḥ
01,016.028a tato brahmāṇam āsīnaṃ devā varadam abruvan
01,016.028c śrāntāḥ sma subhṛśaṃ brahman nodbhavaty amṛtaṃ ca tat
01,016.029a ṛte nārāyaṇaṃ devaṃ daityā nāgottamās tathā
01,016.029c cirārabdham idaṃ cāpi sāgarasyāpi manthanam
01,016.029d*0266_01 glānir asmān samāviṣṭā na cātrāmṛtam utthitam
01,016.029d*0267_01 devānāṃ vacanaṃ śrutvā brahmā lokapitāmahaḥ
01,016.030a tato nārāyaṇaṃ devaṃ brahmā vacanam abravīt
01,016.030c vidhatsvaiṣāṃ balaṃ viṣṇo bhavān atra parāyaṇam
01,016.031 viṣṇur uvāca
01,016.031a balaṃ dadāmi sarveṣāṃ karmaitad ye samāsthitāḥ
01,016.031c kṣobhyatāṃ kalaśaḥ sarvair mandaraḥ parivartyatām
01,016.032 sūta uvāca
01,016.032a nārāyaṇavacaḥ śrutvā balinas te mahodadheḥ
01,016.032c tat payaḥ sahitā bhūyaś cakrire bhṛśam ākulam
01,016.032d*0268_01 tatra pūrvaṃ viṣaṃ jātaṃ tad brahmavacanāc chivaḥ
01,016.032d*0268_02 prāgrasal lokarakṣārthaṃ tato jyeṣṭhā samutthitā
01,016.032d*0268_03 kṛṣṇarūpadharā devī sarvābharaṇabhūṣitā
01,016.033a tataḥ śatasahasrāṃśuḥ samāna iva sāgarāt
01,016.033c prasannabhāḥ samutpannaḥ somaḥ śītāṃśur ujjvalaḥ
01,016.034a śrīr anantaram utpannā ghṛtāt pāṇḍuravāsinī
01,016.034c surā devī samutpannā turagaḥ pāṇḍuras tathā
01,016.035a kaustubhaś ca maṇir divya utpanno 'mṛtasaṃbhavaḥ
01,016.035c marīcivikacaḥ śrīmān nārāyaṇaürogataḥ
01,016.035d*0269_01 pārijātaś ca tatraiva surabhiś ca mahāmune
01,016.035d*0269_02 jajñāte tau tadā brahman sarvakāmaphalapradau
01,016.035d*0269_03 tato jajñe mahābhāga caturdanto mahāgajaḥ
01,016.036a śrīḥ surā caiva somaś ca turagaś ca manojavaḥ
01,016.036b*0270_01 ataḥ paraṃ mahākāyaś caturdaṃṣṭro mahotkaṭaḥ
01,016.036b*0270_02 airāvaṇas tu nāgendra utthito 'mṛtasaṃbhavaḥ
01,016.036b*0271_01 viṣaṃ jyeṣṭhā ca somaś ca śrīḥ surā turagas tathā
01,016.036b*0271_02 kaustubhaś cāpsarāś caiva airāvatamahāgajaḥ
01,016.036b*0272_01 kapilā kāmavṛkṣaś ca kaustubhaś cāpsarogaṇāḥ
01,016.036b*0273_01 airāvataḥ sa vai nāgo nāgānāṃ pravaraḥ śubhaḥ
01,016.036b*0274_01 śvetair dantaiś caturbhis tu mahākāyas tataḥ param
01,016.036b*0274_02 airāvaṇo mahānāgo 'bhavad vajrabhṛtā dhṛtaḥ
01,016.036b*0274_03 atinirmathanād eva kālakūṭas tataḥ paraḥ
01,016.036b*0274_04 jagad āvṛtya sahasā sadhūmo 'gnir iva jvalan
01,016.036b*0274_05 trailokyaṃ mohitaṃ yasya gandham āghrāya tad viṣam
01,016.036b*0274_06 dadhāra bhagavān kaṇṭhe mantramūrtir maheśvaraḥ
01,016.036b*0274_07 tadā prabhṛti devas tu nīlakaṇṭha iti śrutiḥ
01,016.036b*0275_01 etasminn antare daityā devān nirjitya kṛtsnaśaḥ
01,016.036b*0275_02 jagṛhur amṛtaṃ divyaṃ devā vimanaso 'bhavan
01,016.036b*0276_01 prāgrasal lokarakṣārthaṃ brahmaṇo vacanāc chivaḥ
01,016.036b*0277_01 etat tad adbhutaṃ dṛṣṭvā nirāśā dānavāḥ sthitāḥ
01,016.036b*0277_02 amṛtārthe ca lakṣmyarthe mahāntaṃ vairam āśritāḥ
01,016.036c yato devās tato jagmur ādityapatham āśritāḥ
01,016.036d@011_0001 bhramamāṇasya tu girer mandarasya tu vipruṣaḥ
01,016.036d@011_0002 teṣv aṣṭāpsaraso jajñe ṣaṣṭiḥ koṭyo varāṅganāḥ
01,016.036d@011_0003 ajarāmarāś cārurūpāḥ pīnaśroṇipayodharāḥ
01,016.036d@011_0004 yāsāṃ saṃdarśanān martyaḥ unmattaka ivābhavat
01,016.037a dhanvantaris tato devo vapuṣmān udatiṣṭhata
01,016.037c śvetaṃ kamaṇḍaluṃ bibhrad amṛtaṃ yatra tiṣṭhati
01,016.038a etad atyadbhutaṃ dṛṣṭvā dānavānāṃ samutthitaḥ
01,016.038c amṛtārthe mahān nādo mamedam iti jalpatām
01,016.039a tato nārāyaṇo māyām āsthito mohinīṃ prabhuḥ
01,016.039c strīrūpam adbhutaṃ kṛtvā dānavān abhisaṃśritaḥ
01,016.040a tatas tad amṛtaṃ tasyai dadus te mūḍhacetasaḥ
01,016.040c striyai dānavadaiteyāḥ sarve tadgatamānasāḥ
01,016.040d*0278_01 sā tu nārāyaṇī māyā dhārayantī kamaṇḍalum
01,016.040d*0278_02 āsyamāneṣu daityeṣu paṅktyā ca prati dānavaiḥ
01,016.040d*0278_03 devān apāyayad devī na daityāṃs te ca cukruśuḥ
01,017.001 sūta uvāca
01,017.001a athāvaraṇamukhyāni nānāpraharaṇāni ca
01,017.001c pragṛhyābhyadravan devān sahitā daityadānavāḥ
01,017.002a tatas tad amṛtaṃ devo viṣṇur ādāya vīryavān
01,017.002c jahāra dānavendrebhyo nareṇa sahitaḥ prabhuḥ
01,017.003a tato devagaṇāḥ sarve papus tad amṛtaṃ tadā
01,017.003c viṣṇoḥ sakāśāt saṃprāpya saṃbhrame tumule sati
01,017.003d*0279_01 pāyayaty amṛtaṃ devān harau bāhubalena ca
01,017.003d*0279_02 nirodhayati cāpena dūrīkṛtya dhanurdharān
01,017.004a tataḥ pibatsu tatkālaṃ deveṣv amṛtam īpsitam
01,017.004b*0280_01 ye ye 'mṛtaṃ pibanti sma te te yudhyanti dānavaiḥ
01,017.004c rāhur vibudharūpeṇa dānavaḥ prāpibat tadā
01,017.005a tasya kaṇṭham anuprāpte dānavasyāmṛte tadā
01,017.005c ākhyātaṃ candrasūryābhyāṃ surāṇāṃ hitakāmyayā
01,017.006a tato bhagavatā tasya śiraś chinnam alaṃkṛtam
01,017.006c cakrāyudhena cakreṇa pibato 'mṛtam ojasā
01,017.007a tac chailaśṛṅgapratimaṃ dānavasya śiro mahat
01,017.007c cakreṇotkṛttam apatac cālayad vasudhātalam
01,017.007d*0281_01 cakracchinnaṃ kham utpatya nanādātibhayaṃkaram
01,017.007d*0282_01 tat kabandhaṃ papātāsya visphurad dharaṇītale
01,017.007d*0282_02 saparvatavanadvīpāṃ daityasyākampayan mahīm
01,017.007d*0283_01 trayodaśasahasrāṇi yojanāni samantataḥ
01,017.008a tato vairavinirbandhaḥ kṛto rāhumukhena vai
01,017.008c śāśvataś candrasūryābhyāṃ grasaty adyāpi caiva tau
01,017.009a vihāya bhagavāṃś cāpi strīrūpam atulaṃ hariḥ
01,017.009c nānāpraharaṇair bhīmair dānavān samakampayat
01,017.010a tataḥ pravṛttaḥ saṃgrāmaḥ samīpe lavaṇāmbhasaḥ
01,017.010c surāṇām asurāṇāṃ ca sarvaghorataro mahān
01,017.011a prāsāḥ suvipulās tīkṣṇā nyapatanta sahasraśaḥ
01,017.011c tomarāś ca sutīkṣṇāgrāḥ śastrāṇi vividhāni ca
01,017.012a tato 'surāś cakrabhinnā vamanto rudhiraṃ bahu
01,017.012c asiśaktigadārugṇā nipetur dharaṇītale
01,017.013a chinnāni paṭṭiśaiś cāpi śirāṃsi yudhi dāruṇe
01,017.013c taptakāñcanajālāni nipetur aniśaṃ tadā
01,017.014a rudhireṇāvaliptāṅgā nihatāś ca mahāsurāḥ
01,017.014c adrīṇām iva kūṭāni dhāturaktāni śerate
01,017.014d*0284_01 tato halahalāśabdaḥ saṃbabhūva samantataḥ
01,017.015a hāhākāraḥ samabhavat tatra tatra sahasraśaḥ
01,017.015c anyonyaṃ chindatāṃ śastrair āditye lohitāyati
01,017.016a parighaiś cāyasaiḥ pītaiḥ saṃnikarṣe ca muṣṭibhiḥ
01,017.016c nighnatāṃ samare 'nyonyaṃ śabdo divam ivāspṛśat
01,017.017a chindhi bhindhi pradhāvadhvaṃ pātayābhisareti ca
01,017.017c vyaśrūyanta mahāghorāḥ śabdās tatra samantataḥ
01,017.018a evaṃ sutumule yuddhe vartamāne bhayāvahe
01,017.018c naranārāyaṇau devau samājagmatur āhavam
01,017.019a tatra divyaṃ dhanur dṛṣṭvā narasya bhagavān api
01,017.019c cintayām āsa vai cakraṃ viṣṇur dānavasūdanam
01,017.020a tato 'mbarāc cintitamātram āgataṃ; mahāprabhaṃ cakram amitratāpanam
01,017.020c vibhāvasos tulyam akuṇṭhamaṇḍalaṃ; sudarśanaṃ bhīmam ajayyam uttamam
01,017.021a tad āgataṃ jvalitahutāśanaprabhaṃ; bhayaṃkaraṃ karikarabāhur acyutaḥ
01,017.021c mumoca vai capalam udagravegavan; mahāprabhaṃ paranagarāvadāraṇam
01,017.022a tad antakajvalanasamānavarcasaṃ; punaḥ punar nyapatata vegavat tadā
01,017.022c vidārayad ditidanujān sahasraśaḥ; kareritaṃ puruṣavareṇa saṃyuge
01,017.023a dahat kva cij jvalana ivāvalelihat; prasahya tān asuragaṇān nyakṛntata
01,017.023c praveritaṃ viyati muhuḥ kṣitau tadā; papau raṇe rudhiram atho piśācavat
01,017.024a athāsurā giribhir adīnacetaso; muhur muhuḥ suragaṇam ardayaṃs tadā
01,017.024c mahābalā vigalitameghavarcasaḥ; sahasraśo gaganam abhiprapadya ha
01,017.025a athāmbarād bhayajananāḥ prapedire; sapādapā bahuvidhamegharūpiṇaḥ
01,017.025c mahādrayaḥ pravigalitāgrasānavaḥ; parasparaṃ drutam abhihatya sasvanāḥ
01,017.026a tato mahī pravicalitā sakānanā; mahādripātābhihatā samantataḥ
01,017.026c parasparaṃ bhṛśam abhigarjatāṃ muhū; raṇājire bhṛśam abhisaṃpravartite
01,017.027a naras tato varakanakāgrabhūṣaṇair; maheṣubhir gaganapathaṃ samāvṛṇot
01,017.027c vidārayan giriśikharāṇi patribhir; mahābhaye 'suragaṇavigrahe tadā
01,017.028a tato mahīṃ lavaṇajalaṃ ca sāgaraṃ; mahāsurāḥ praviviśur arditāḥ suraiḥ
01,017.028c viyadgataṃ jvalitahutāśanaprabhaṃ; sudarśanaṃ parikupitaṃ niśāmya ca
01,017.029a tataḥ surair vijayam avāpya mandaraḥ; svam eva deśaṃ gamitaḥ supūjitaḥ
01,017.029c vinādya khaṃ divam api caiva sarvaśas; tato gatāḥ saliladharā yathāgatam
01,017.030a tato 'mṛtaṃ sunihitam eva cakrire; surāḥ parāṃ mudam abhigamya puṣkalām
01,017.030c dadau ca taṃ nidhim amṛtasya rakṣituṃ; kirīṭine balabhid athāmaraiḥ saha
01,018.001 sūta uvāca
01,018.001a etat te sarvam ākhyātam amṛtaṃ mathitaṃ yathā
01,018.001c yatra so 'śvaḥ samutpannaḥ śrīmān atulavikramaḥ
01,018.002a yaṃ niśāmya tadā kadrūr vinatām idam abravīt
01,018.002c uccaiḥśravā nu kiṃvarṇo bhadre jānīhi māciram
01,018.003 vinatovāca
01,018.003a śveta evāśvarājo 'yaṃ kiṃ vā tvaṃ manyase śubhe
01,018.003c brūhi varṇaṃ tvam apy asya tato 'tra vipaṇāvahe
01,018.004 kadrūr uvāca
01,018.004a kṛṣṇavālam ahaṃ manye hayam enaṃ śucismite
01,018.004c ehi sārdhaṃ mayā dīvya dāsībhāvāya bhāmini
01,018.005 sūta uvāca
01,018.005a evaṃ te samayaṃ kṛtvā dāsībhāvāya vai mithaḥ
01,018.005c jagmatuḥ svagṛhān eva śvo drakṣyāva iti sma ha
01,018.006a tataḥ putrasahasraṃ tu kadrūr jihmaṃ cikīrṣatī
01,018.006c ājñāpayām āsa tadā vālā bhūtvāñjanaprabhāḥ
01,018.007a āviśadhvaṃ hayaṃ kṣipraṃ dāsī na syām ahaṃ yathā
01,018.007c tad vākyaṃ nānvapadyanta tāñ śaśāpa bhujaṃgamān
01,018.008a sarpasatre vartamāne pāvako vaḥ pradhakṣyati
01,018.008c janamejayasya rājarṣeḥ pāṇḍaveyasya dhīmataḥ
01,018.009a śāpam enaṃ tu śuśrāva svayam eva pitāmahaḥ
01,018.009c atikrūraṃ samuddiṣṭaṃ kadrvā daivād atīva hi
01,018.010a sārdhaṃ devagaṇaiḥ sarvair vācaṃ tām anvamodata
01,018.010c bahutvaṃ prekṣya sarpāṇāṃ prajānāṃ hitakāmyayā
01,018.011a tigmavīryaviṣā hy ete dandaśūkā mahābalāḥ
01,018.011c teṣāṃ tīkṣṇaviṣatvād dhi prajānāṃ ca hitāya vai
01,018.011d*0285_01 yuktaṃ mātrā kṛtaṃ teṣāṃ parapīḍopasarpiṇām
01,018.011d*0285_02 anyeṣām api sattvānāṃ nityaṃ doṣaparās tu ye
01,018.011d*0285_03 teṣāṃ prāṇāntiko daṇḍo daivena vinipātyate
01,018.011d*0285_04 evaṃ saṃbhāṣya devas tu pūjya kadrūṃ ca tāṃ tadā
01,018.011d*0285_05 āhūya kaśyapaṃ deva idaṃ vacanam abravīt
01,018.011d*0285_06 yad ete dandaśūkāś ca sarpā jātās tvayānagha
01,018.011d*0285_07 viṣolbaṇā mahābhogā mātrā śaptāḥ paraṃtapa
01,018.011d*0285_08 tatra manyus tvayā tāta na kartavyaḥ kathaṃ cana
01,018.011d*0285_09 dṛṣṭaṃ purātanaṃ hy etad yajñe sarpavināśanam
01,018.011d*0285_10 ity uktvā sṛṣṭikṛd devas taṃ prasādya prajāpatim
01,018.011e prādād viṣahaṇīṃ vidyāṃ kāśyapāya mahātmane
01,018.011f*0286_01 evaṃ śapteṣu nāgeṣu kadrvā ca dvijasattama
01,018.011f*0286_02 udvignaḥ śāpatas tasyāḥ kadrūṃ karkoṭako 'bravīt
01,018.011f*0286_03 mātaraṃ paramaprītas tadā bhujagasattamaḥ
01,018.011f*0286_04 āviśya vājinaṃ mukhyaṃ vālo bhūtvāñjanaprabhaḥ
01,018.011f*0286_05 darśayiṣyāmi tatrāham ātmānaṃ kāmam āśvasa
01,018.011f*0286_06 evam astv iti taṃ putraṃ pratyuvāca yaśasvinī
01,019.001 sūta uvāca
01,019.001a tato rajanyāṃ vyuṣṭāyāṃ prabhāta udite ravau
01,019.001c kadrūś ca vinatā caiva bhaginyau te tapodhana
01,019.002a amarṣite susaṃrabdhe dāsye kṛtapaṇe tadā
01,019.002b*0287_01 sāgarasya paraṃ pāraṃ velāvanavibhūṣitam
01,019.002c jagmatus turagaṃ draṣṭum ucchaiḥśravasam antikāt
01,019.003a dadṛśāte tadā tatra samudraṃ nidhim ambhasām
01,019.003b*0288_01 mahāntam udakāgādhaṃ kṣobhyamāṇaṃ mahāsvanam
01,019.003c timiṃgilajhaṣākīrṇaṃ makarair āvṛtaṃ tathā
01,019.004a sattvaiś ca bahusāhasrair nānārūpaiḥ samāvṛtam
01,019.004b*0289_01 bhīṣaṇair vikṛtair anyair ghorair jalacarais tathā
01,019.004c ugrair nityam anādhṛṣyaṃ kūrmagrāhasamākulam
01,019.005a ākaraṃ sarvaratnānām ālayaṃ varuṇasya ca
01,019.005c nāgānām ālayaṃ ramyam uttamaṃ saritāṃ patim
01,019.006a pātālajvalanāvāsam asurāṇāṃ ca bandhanam
01,019.006c bhayaṃkaraṃ ca sattvānāṃ payasāṃ nidhim arṇavam
01,019.007a śubhaṃ divyam amartyānām amṛtasyākaraṃ param
01,019.007c aprameyam acintyaṃ ca supuṇyajalam adbhutam
01,019.008a ghoraṃ jalacarārāvaraudraṃ bhairavanisvanam
01,019.008c gambhīrāvartakalilaṃ sarvabhūtabhayaṃkaram
01,019.009a velādolānilacalaṃ kṣobhodvegasamutthitam
01,019.009c vīcīhastaiḥ pracalitair nṛtyantam iva sarvaśaḥ
01,019.010a candravṛddhikṣayavaśād udvṛttormidurāsadam
01,019.010c pāñcajanyasya jananaṃ ratnākaram anuttamam
01,019.011a gāṃ vindatā bhagavatā govindenāmitaujasā
01,019.011c varāharūpiṇā cāntarvikṣobhitajalāvilam
01,019.012a brahmarṣiṇā ca tapatā varṣāṇāṃ śatam atriṇā
01,019.012c anāsāditagādhaṃ ca pātālatalam avyayam
01,019.013a adhyātmayoganidrāṃ ca padmanābhasya sevataḥ
01,019.013c yugādikālaśayanaṃ viṣṇor amitatejasaḥ
01,019.013d*0290_01 vajrapātanasaṃtrastamainākasyābhayapradam
01,019.013d*0290_02 ḍimbāhavārditānāṃ ca asurāṇāṃ parāyaṇam
01,019.014a vaḍavāmukhadīptāgnes toyahavyapradaṃ śubham
01,019.014c agādhapāraṃ vistīrṇam aprameyaṃ saritpatim
01,019.015a mahānadībhir bahvībhiḥ spardhayeva sahasraśaḥ
01,019.015c abhisāryamāṇam aniśaṃ dadṛśāte mahārṇavam
01,019.015d*0291_01 āpūryamāṇam atyarthaṃ nṛtyamānam ivormibhiḥ
01,019.016a gambhīraṃ timimakarograsaṃkulaṃ taṃ; garjantaṃ jalacararāvaraudranādaiḥ
01,019.016c vistīrṇaṃ dadṛśatur ambaraprakāśaṃ; te 'gādhaṃ nidhim urum ambhasām anantam
01,019.017a ity evaṃ jhaṣamakarormisaṃkulaṃ taṃ; gambhīraṃ vikasitam ambaraprakāśam
01,019.017c pātālajvalanaśikhāvidīpitaṃ taṃ; paśyantyau drutam abhipetatus tadānīm
01,019.017d@012=0000 sautir uvāca
01,019.017d@012_0001 tatas te paṇitaṃ kṛtvā bhaginyau dvijasattama
01,019.017d@012_0002 jagmatuḥ paramaprīte paraṃ pāraṃ mahodadheḥ
01,019.017d@012_0003 kadrūś ca vinatā caiva dākṣāyaṇyau vihāyasā
01,019.017d@012_0004 ālokayantyāv akṣobhyaṃ samudraṃ nidhim ambhasām
01,019.017d@012_0005 vāyunātīva mahatā kṣobhyamāṇaṃ mahāsvanam
01,019.017d@012_0006 timiṃgilasamākīrṇaṃ makarair āvṛtaṃ tathā
01,019.017d@012_0007 saṃyutaṃ bahusāhasraiḥ sattvair nānāvidhair api
01,019.017d@012_0008 ghorair ghoram anādhṛṣyaṃ gambhīram atibhairavam
01,019.017d@012_0009 ākaraṃ sarvaratnānām ālayaṃ varuṇasya ca
01,019.017d@012_0010 nāgānām ālayaṃ cāpi suramyaṃ saritāṃ patim
01,019.017d@012_0011 pātālajvalanāvāsam asurāṇāṃ tathālayam
01,019.017d@012_0012 bhayaṃkarāṇāṃ sattvānāṃ payaso nidhim avyayam
01,019.017d@012_0013 śubhaṃ divyam amartyānām amṛtasyākaraṃ param
01,019.017d@012_0014 aprameyam acintyaṃ ca supuṇyajalasaṃmitam
01,019.017d@012_0015 mahānadībhir bahvībhis tatra tatra sahasraśaḥ
01,019.017d@012_0016 āpūryamāṇam atyarthaṃ nṛtyantam iva cormibhiḥ
01,020.001 sūta uvāca
01,020.001@013_0001 nāgāś ca saṃvidaṃ kṛtvā kartavyam iti tad vacaḥ
01,020.001@013_0002 niḥsnehā vai dahen mātā asaṃprāptamanorathā
01,020.001@013_0003 prasannā mokṣayed asmāṃs tasmāc chāpāc ca bhāminī
01,020.001@013_0004 kṛṣṇaṃ pucchaṃ kariṣyāmas turagasya na saṃśayaḥ
01,020.001@013_0005 tathā hi gatvā te tasya pucche vālā iva sthitāḥ
01,020.001@013_0006 etasminn antare te tu sapatnyau paṇite tadā
01,020.001a taṃ samudram atikramya kadrūr vinatayā saha
01,020.001c nyapatat turagābhyāśe nacirād iva śīghragā
01,020.001d*0292_01 tatas te taṃ hayaśreṣṭhaṃ dadṛśāte mahājavam
01,020.001d*0292_02 śaśāṅkakiraṇaprakhyaṃ kālavālam ubhe tadā
01,020.002a niśāmya ca bahūn vālān kṛṣṇān pucchaṃ samāśritān
01,020.002b*0293_01 viṣaṇṇavadanā tatra vinatā sarvato 'bhavat
01,020.002b*0293_02 dṛṣṭvā kṛṣṇaṃ tu pucchaṃ sā vājirājasya vismitā
01,020.002b*0293_03 avākśirā dīnamanā kadrvā dāsatvam āgatā
01,020.002c vinatāṃ viṣaṇṇavadanāṃ kadrūr dāsye nyayojayat
01,020.003a tataḥ sā vinatā tasmin paṇitena parājitā
01,020.003c abhavad duḥkhasaṃtaptā dāsībhāvaṃ samāsthitā
01,020.004a etasminn antare caiva garuḍaḥ kāla āgate
01,020.004c vinā mātrā mahātejā vidāryāṇḍam ajāyata
01,020.004d*0294_01 mahāsattvabalopetaḥ sarvā vidyotayan diśaḥ
01,020.004d*0294_02 kāmarūpaḥ kāmagamaḥ kāmavīryo vihaṃgamaḥ
01,020.005a agnirāśir ivodbhāsan samiddho 'tibhayaṃkaraḥ
01,020.005b*0295_01 vidyudvispaṣṭapiṅgākṣo yugāntāgnisamaprabhaḥ
01,020.005c pravṛddhaḥ sahasā pakṣī mahākāyo nabhogataḥ
01,020.005d*0296_01 ghoro ghorasvano raudro vahnir aurva ivāparaḥ
01,020.006a taṃ dṛṣṭvā śaraṇaṃ jagmuḥ prajāḥ sarvā vibhāvasum
01,020.006c praṇipatyābruvaṃś cainam āsīnaṃ viśvarūpiṇam
01,020.007a agne mā tvaṃ pravardhiṣṭhāḥ kaccin no na didhakṣasi
01,020.007c asau hi rāśiḥ sumahān samiddhas tava sarpati
01,020.008 agnir uvāca
01,020.008a naitad evaṃ yathā yūyaṃ manyadhvam asurārdanāḥ
01,020.008c garuḍo balavān eṣa mama tulyaḥ svatejasā
01,020.008d*0297_01 jātaḥ paramatejasvī vinatānandavardhanaḥ
01,020.008d*0297_02 tejorāśim imaṃ dṛṣṭvā yuṣmān mohaḥ samāviśat
01,020.008d*0298_01 nāgakṣayakaraś caiva kāśyapeyo mahābalaḥ
01,020.008d*0298_02 devānāṃ ca hite yuktas tv ahito daityarakṣasām
01,020.008d*0298_03 na bhīḥ kāryā kathaṃ cātra paśyadhvaṃ sahitā mama
01,020.009 sūta uvāca
01,020.009a evam uktās tato gatvā garuḍaṃ vāgbhir astuvan
01,020.009c adūrād abhyupetyainaṃ devāḥ sarṣigaṇās tadā
01,020.010a tvam ṛṣis tvaṃ mahābhāgas tvaṃ devaḥ patageśvaraḥ
01,020.010c tvaṃ prabhus tapanaprakhyas tvaṃ nas trāṇam anuttamam
01,020.010d*0299_01 tvaṃ vibhus tapanaḥ sūryaḥ parameṣṭhī prajāpatiḥ
01,020.010d*0299_02 tvam indras tvaṃ hayamukhas tvaṃ śaras tvaṃ jagatpatiḥ
01,020.010d*0299_03 tvaṃ mukhaṃ padmajo vipras tvam agniḥ pavanas tathā
01,020.010d*0299_04 tvaṃ hi dhātā vidhātā ca tvaṃ viṣṇuḥ surasattamaḥ
01,020.010d*0299_05 tvaṃ mahān abhibhūḥ śaśvad amṛtaṃ tvaṃ mahad yaśaḥ
01,020.010d*0299_06 tvaṃ prabhās tvam abhipretaṃ tvaṃ nas trāṇam anuttamam
01,020.010d*0299_07 tvaṃ gatiḥ satataṃ tvattaḥ kathaṃ naḥ prāpnuyād bhayam
01,020.011a balormimān sādhur adīnasattvaḥ; samṛddhimān duṣprasahas tvam eva
01,020.011c tapaḥ śrutaṃ sarvam ahīnakīrte; anāgataṃ copagataṃ ca sarvam
01,020.012a tvam uttamaḥ sarvam idaṃ carācaraṃ; gabhastibhir bhānur ivāvabhāsase
01,020.012c samākṣipan bhānumataḥ prabhāṃ muhus; tvam antakaḥ sarvam idaṃ dhruvādhruvam
01,020.013a divākaraḥ parikupito yathā dahet; prajās tathā dahasi hutāśanaprabha
01,020.013c bhayaṃkaraḥ pralaya ivāgnir utthito; vināśayan yugaparivartanāntakṛt
01,020.014a khageśvaraṃ śaraṇam upasthitā vayaṃ; mahaujasaṃ vitimiram abhragocaram
01,020.014c mahābalaṃ garuḍam upetya khecaraṃ; parāvaraṃ varadam ajayyavikramam
01,020.014d*0300_01 jvalanasamānavarcasam | taḍitprabham |
01,020.014d*0301_01 tavaujasā sarvam idaṃ pratāpitaṃ
01,020.014d*0301_02 jagat prabho taptasuvarṇavarcasā
01,020.014d*0301_03 bhayānvitā nabhasi vimānagāminaḥ
01,020.014d*0301_04 vimānitā vipathagatiṃ prayānti te
01,020.014d*0301_05 ṛṣeḥ sutas tvam asi dayāvataḥ prabho
01,020.014d*0301_06 mahātmanaḥ khagavara kaśyapasya ha
01,020.014d*0301_07 sa mā krudhaḥ kuru jagato dayāṃ parāṃ
01,020.014d*0301_08 tvam īśvaraḥ praśamam upaihi pāhi naḥ
01,020.014d*0301_09 mahāśanisphuritasamasvanena te
01,020.014d*0301_10 diśo 'mbaraṃ tridivam iyaṃ ca medinī
01,020.014d*0301_11 calanti naḥ khaga hṛdayāni cāniśaṃ
01,020.014d*0301_12 nigṛhyatāṃ vapur idam agnisaṃnibham
01,020.014d*0301_13 tava dyutiṃ kupitakṛtāntasaṃnibhāṃ
01,020.014d*0301_14 niśāmya naś calati mano vyavasthitam
01,020.014d*0301_15 prasīda naḥ patagapate prayācatāṃ
01,020.014d*0301_16 śivaś ca no bhava bhagavan sukhāvahaḥ
01,020.014d*0302_01 tvaṃ pāhi sarvāṃś ca surān mahātmanaḥ
01,020.015a evaṃ stutaḥ suparṇas tu devaiḥ sarṣigaṇais tadā
01,020.015c tejasaḥ pratisaṃhāram ātmanaḥ sa cakāra ha
01,020.015d@014=0000 sautir uvāca
01,020.015d@014=0003 suparṇa uvāca
01,020.015d@014=0005 sautir uvāca
01,020.015d@014=0010 rurur uvāca
01,020.015d@014=0012 pramatir uvāca
01,020.015d@014=0024 devā ūcuḥ
01,020.015d@014=0027 pitāmaha uvāca
01,020.015d@014=0034 pramatir uvāca
01,020.015d@014_0001 sa śrutvāthātmano dehaṃ suparṇaḥ prekṣya ca svayam
01,020.015d@014_0002 śarīrapratisaṃhāram ātmanaḥ saṃpracakrame
01,020.015d@014_0003 na me sarvāṇi bhūtāni bibhiyur dehadarśanāt
01,020.015d@014_0004 bhīmarūpāt samudvignās tasmāt tejas tu saṃhare
01,020.015d@014_0005 aruṇaṃ cātmanaḥ pṛṣṭham āropya sa pitur gṛhāt
01,020.015d@014_0006 tataḥ kāmagamaḥ pakṣī kāmavīryo vihaṃgamaḥ
01,020.015d@014_0007 mātur antikam āgacchat parayā mudayā yutaḥ
01,020.015d@014_0008 tatrāruṇaḥ sa nikṣiptaḥ diśaṃ pūrvāṃ mahādyutiḥ
01,020.015d@014_0009 sūryatejovinihatāṃl lokān dagdhuṃ mahārathaḥ
01,020.015d@014_0010 kimarthaṃ bhagavān sūryo lokān dagdhumanās tadā
01,020.015d@014_0011 kim asyāpakṛtaṃ devair yenemaṃ manyur āviśat
01,020.015d@014_0012 candrādityair yadā rāhur ākhyāto hy amṛtaṃ piban
01,020.015d@014_0013 vairānubandhaṃ kṛtavāṃś candrāditye tadānagha
01,020.015d@014_0014 vadhyamāne graheṇātha āditye manyur āviśat
01,020.015d@014_0015 surārthāya samutpanno roṣo rāhos tu māṃ prati
01,020.015d@014_0016 bahvanarthakaraṃ pāpam eko 'haṃ samavāpnuyām
01,020.015d@014_0017 sahāya ekaḥ kāryeṣu na me kṛcchreṣu jāyate
01,020.015d@014_0018 paśyanti grasyamānaṃ māṃ saha devair divaukasaḥ
01,020.015d@014_0019 tasmāl lokavināśāya hy avatiṣṭhe na saṃśayaḥ
01,020.015d@014_0020 evaṃ kṛtamatiḥ sūryo hy astam abhyagamad girim
01,020.015d@014_0021 tato 'rdharātrasamaye sarvalokabhayāvahaḥ
01,020.015d@014_0022 utpatsyate mahān dāhas trailokyasya vināśanaḥ
01,020.015d@014_0023 tato devāḥ sarṣigaṇā upagamya pitāmaham
01,020.015d@014_0024 bhagavan kimidaṃ cādya mahad dāhakṛtaṃ bhayam
01,020.015d@014_0025 na tāvad dṛśyate sūryaḥ kṣapeyaṃ na prabhāti ca
01,020.015d@014_0026 udite bhagavan bhānau katham etad bhaviṣyati
01,020.015d@014_0027 eṣa lokavināśāya ravir udyantum udyataḥ
01,020.015d@014_0028 dṛśyann eva hi lokān sa bhasmarāśīkariṣyati
01,020.015d@014_0029 tasya pratividhānaṃ ca vihitaṃ pūrvam eva hi
01,020.015d@014_0030 kaśyapasya suto vidvān aruṇety abhiviśrutaḥ
01,020.015d@014_0031 mahākāyo mahātejāḥ sa sthāsyati puro raveḥ
01,020.015d@014_0032 kariṣyati ca sārathyaṃ tejaś cāsya hariṣyati
01,020.015d@014_0033 lokānāṃ śāntir evaṃ syād ṛṣīṇāṃ ca divaukasām
01,020.015d@014_0034 tataḥ pitāmahājñātaḥ sarvaṃ cakre tadāruṇaḥ
01,020.015d@014_0035 uditaś caiva savitā aruṇena tadāvṛtaḥ
01,020.015d@014_0036 etat te sarvam ākhyātaṃ yat sūryaṃ manyur āviśat
01,020.015d@014_0037 aruṇaś ca yathaivāsya sārathyam akarot prabhuḥ
01,020.015d@014_0038 bhūya evāparaṃ praśnaṃ śṛṇu pūrvam udāhṛtam
01,021.001 sūta uvāca
01,021.001a tataḥ kāmagamaḥ pakṣī mahāvīryo mahābalaḥ
01,021.001c mātur antikam āgacchat paraṃ tīraṃ mahodadheḥ
01,021.002a yatra sā vinatā tasmin paṇitena parājitā
01,021.002c atīva duḥkhasaṃtaptā dāsībhāvam upāgatā
01,021.003a tataḥ kadā cid vinatāṃ pravaṇāṃ putrasaṃnidhau
01,021.003c kāla āhūya vacanaṃ kadrūr idam abhāṣata
01,021.004a nāgānām ālayaṃ bhadre suramyaṃ ramaṇīyakam
01,021.004c samudrakukṣāv ekānte tatra māṃ vinate vaha
01,021.005a tataḥ suparṇamātā tām avahat sarpamātaram
01,021.005c pannagān garuḍaś cāpi mātur vacanacoditaḥ
01,021.006a sa sūryasyābhito yāti vainateyo vihaṃgamaḥ
01,021.006c sūryaraśmiparītāś ca mūrcchitāḥ pannagābhavan
01,021.006e tadavasthān sutān dṛṣṭvā kadrūḥ śakram athāstuvat
01,021.007a namas te devadeveśa namas te balasūdana
01,021.007c namucighna namas te 'stu sahasrākṣa śacīpate
01,021.008a sarpāṇāṃ sūryataptānāṃ vāriṇā tvaṃ plavo bhava
01,021.008c tvam eva paramaṃ trāṇam asmākam amarottama
01,021.009a īśo hy asi payaḥ sraṣṭuṃ tvam analpaṃ puraṃdara
01,021.009c tvam eva meghas tvaṃ vāyus tvam agnir vaidyuto 'mbare
01,021.010a tvam abhraghanavikṣeptā tvām evāhuḥ punar ghanam
01,021.010c tvaṃ vajram atulaṃ ghoraṃ ghoṣavāṃs tvaṃ balāhakaḥ
01,021.011a sraṣṭā tvam eva lokānāṃ saṃhartā cāparājitaḥ
01,021.011c tvaṃ jyotiḥ sarvabhūtānāṃ tvam ādityo vibhāvasuḥ
01,021.012a tvaṃ mahad bhūtam āścaryaṃ tvaṃ rājā tvaṃ surottamaḥ
01,021.012c tvaṃ viṣṇus tvaṃ sahasrākṣas tvaṃ devas tvaṃ parāyaṇam
01,021.013a tvaṃ sarvam amṛtaṃ deva tvaṃ somaḥ paramārcitaḥ
01,021.013c tvaṃ muhūrtas tithiś ca tvaṃ lavas tvaṃ vai punaḥ kṣaṇaḥ
01,021.014a śuklas tvaṃ bahulaś caiva kalā kāṣṭhā truṭis tathā
01,021.014c saṃvatsarartavo māsā rajanyaś ca dināni ca
01,021.015a tvam uttamā sagirivanā vasuṃdharā; sabhāskaraṃ vitimiram ambaraṃ tathā
01,021.015c mahodadhiḥ satimitimiṃgilas tathā; mahormimān bahumakaro jhaṣālayaḥ
01,021.016a mahad yaśas tvam iti sadābhipūjyase; manīṣibhir muditamanā maharṣibhiḥ
01,021.016c abhiṣṭutaḥ pibasi ca somam adhvare; vaṣaṭkṛtāny api ca havīṃṣi bhūtaye
01,021.017a tvaṃ vipraiḥ satatam ihejyase phalārthaṃ; vedāṅgeṣv atulabalaugha gīyase ca
01,021.017c tvaddhetor yajanaparāyaṇā dvijendrā; vedāṅgāny abhigamayanti sarvavedaiḥ
01,022.001 sūta uvāca
01,022.001a evaṃ stutas tadā kadrvā bhagavān harivāhanaḥ
01,022.001b*0303_01 meghān ājñāpayām āsa varṣadhvam udakaṃ śubham
01,022.001c nīlajīmūtasaṃghātair vyoma sarvaṃ samāvṛṇot
01,022.002a te meghā mumucus toyaṃ prabhūtaṃ vidyudujjvalāḥ
01,022.002c parasparam ivātyarthaṃ garjantaḥ satataṃ divi
01,022.003a saṃghātitam ivākāśaṃ jaladaiḥ sumahādbhutaiḥ
01,022.003c sṛjadbhir atulaṃ toyam ajasraṃ sumahāravaiḥ
01,022.004a saṃpranṛttam ivākāśaṃ dhārormibhir anekaśaḥ
01,022.004c meghastanitanirghoṣam ambaraṃ samapadyata
01,022.004c*0304_01 . . . . . . . . vidyutpavanakampitaiḥ
01,022.004c*0304_02 tair meghaiḥ saṃtatāsāraṃ varṣadbhir aniśaṃ tadā
01,022.004c*0304_03 naṣṭacandrārkakiraṇam
01,022.005a nāgānām uttamo harśas tadā varṣati vāsave
01,022.005c āpūryata mahī cāpi salilena samantataḥ
01,022.005d*0305_01 rasātalam anuprāptaṃ śītalaṃ vimalaṃ jalam
01,022.005d*0305_02 tadā bhūr abhavac channā jalormibhir anekaśaḥ
01,022.005d*0305_03 rāmaṇīyakam āgacchan mātrā saha bhujaṃgamāḥ
01,023.001 sūta uvāca
01,023.001*0306_01 saṃprahṛṣṭās tato nāgā jaladhārāplutās tadā
01,023.001a suparṇenohyamānās te jagmus taṃ deśam āśu vai
01,023.001b*0307_01 taṃ dvīpaṃ makarāvāsaṃ vihitaṃ viśvakarmaṇā
01,023.001b*0307_02 indratulyabalā ghoraṃ dadṛśuḥ sarvam āyatam
01,023.001b*0307_03 suparṇasahitāḥ sarpāḥ kānanaṃ ca manoramam
01,023.001c sāgarāmbuparikṣiptaṃ pakṣisaṃghanināditam
01,023.002a vicitraphalapuṣpābhir vanarājibhir āvṛtam
01,023.002c bhavanair āvṛtaṃ ramyais tathā padmākarair api
01,023.003a prasannasalilaiś cāpi hradaiś citrair vibhūṣitam
01,023.003c divyagandhavahaiḥ puṇyair mārutair upavījitam
01,023.004a upajighradbhir ākāśaṃ vṛkṣair malayajair api
01,023.004c śobhitaṃ puṣpavarṣāṇi muñcadbhir mārutoddhutaiḥ
01,023.004d*0308_01 vāyuvikṣiptakusumais tathānyair api pādapaiḥ
01,023.005a kiradbhir iva tatrasthān nāgān puṣpāmbuvṛṣṭibhiḥ
01,023.005c manaḥsaṃharṣaṇaṃ puṇyaṃ gandharvāpsarasāṃ priyam
01,023.005d*0309_01 mattabhramarasaṃghuṣṭaṃ manojñākṛtidarśanam
01,023.005d*0309_02 ramaṇīyaṃ śivaṃ puṇyaṃ sarvair janamanoharaiḥ
01,023.005e nānāpakṣirutaṃ ramyaṃ kadrūputrapraharṣaṇam
01,023.006a tat te vanaṃ samāsādya vijahruḥ pannagā mudā
01,023.006c abruvaṃś ca mahāvīryaṃ suparṇaṃ patagottamam
01,023.007a vahāsmān aparaṃ dvīpaṃ suramyaṃ vipulodakam
01,023.007c tvaṃ hi deśān bahūn ramyān patan paśyasi khecara
01,023.008a sa vicintyābravīt pakṣī mātaraṃ vinatāṃ tadā
01,023.008c kiṃ kāraṇaṃ mayā mātaḥ kartavyaṃ sarpabhāṣitam
01,023.008d*0310_01 kimarthaṃ ca vayaṃ sarpān vahāmo durbalādhamān
01,023.008d*0311_01 evam uktas tadā tena vinatā prāha khecaram
01,023.008d*0311_02 putraṃ sarvaguṇopetaṃ mahāvīryabalācalam
01,023.009 vinatovāca
01,023.009a dāsībhūtāsmy anāryāyā bhaginyāḥ patagottama
01,023.009c paṇaṃ vitatham āsthāya sarpair upadhinā kṛtam
01,023.010 sūta uvāca
01,023.010a tasmiṃs tu kathite mātrā kāraṇe gaganecaraḥ
01,023.010c uvāca vacanaṃ sarpāṃs tena duḥkhena duḥkhitaḥ
01,023.011a kim āhṛtya viditvā vā kiṃ vā kṛtveha pauruṣam
01,023.011c dāsyād vo vipramucyeyaṃ satyaṃ śaṃsata lelihāḥ
01,023.012a śrutvā tam abruvan sarpā āharāmṛtam ojasā
01,023.012c tato dāsyād vipramokṣo bhavitā tava khecara
01,024.001 sūta uvāca
01,024.001a ity ukto garuḍaḥ sarpais tato mātaram abravīt
01,024.001c gacchāmy amṛtam āhartuṃ bhakṣyam icchāmi veditum
01,024.002 vinatovāca
01,024.002a samudrakukṣāv ekānte niṣādālayam uttamam
01,024.002b*0312_01 bhavanāni niṣādānāṃ tatra santi dvijottama
01,024.002b*0312_02 pāpināṃ naṣṭalokānāṃ nirghṛṇānāṃ durātmanām
01,024.002c sahasrāṇām anekānāṃ tān bhuktvāmṛtam ānaya
01,024.003a na tu te brāhmaṇaṃ hantuṃ kāryā buddhiḥ kathaṃ cana
01,024.003c avadhyaḥ sarvabhūtānāṃ brāhmaṇo hy analopamaḥ
01,024.004a agnir arko viṣaṃ śastraṃ vipro bhavati kopitaḥ
01,024.004b*0313_01 evamādibhī rūpais tu satāṃ vai brāhmaṇo mataḥ
01,024.004b*0313_02 sa te tāta na hantavyaḥ saṃkruddhenāpi sarvadā
01,024.004b*0313_03 brāhmaṇānām abhidroho na kartavyaḥ kathaṃ cana
01,024.004b*0313_04 na hy evam agnir nādityo bhasma kuryāt tathānagha
01,024.004b*0313_05 yathā kuryād abhikruddho brāhmaṇaḥ saṃśitavrataḥ
01,024.004b*0313_06 tad etair vividhair liṅgais tvaṃ vidyās taṃ dvijottamam
01,024.004b*0314_01 gurur hi sarvabhūtānāṃ brāhmaṇaḥ parikīrtitaḥ
01,024.004b*0315_01 tarhi vakṣyāmi vispaṣṭaṃ kāraṇaṃ tan nibodhatha
01,024.004c bhūtānām agrabhug vipro varṇaśreṣṭhaḥ pitā guruḥ
01,024.005 garuḍa uvāca
01,024.005a yathāham abhijānīyāṃ brāhmaṇaṃ lakṣaṇaiḥ śubhaiḥ
01,024.005c tan me kāraṇato mātaḥ pṛcchato vaktum arhasi
01,024.005d*0316_01 kiṃrūpo brāhmaṇo mātaḥ kiṃśīlaḥ kiṃparākramaḥ
01,024.005d*0316_02 kiṃ svid agninibho bhāti kiṃ svit saumyapradarśanaḥ
01,024.006 vinatovāca
01,024.006@015_0001 mekhalājinadaṇḍena brahmacārīti lakṣayet
01,024.006@015_0002 śuklavastraḥ śucir dānto rukmakuṇḍalamaṇḍitaḥ
01,024.006@015_0003 vaiṇavīṃ dhārayan yaṣṭim upavītaṃ kamaṇḍalum
01,024.006@015_0004 etais tu lakṣaṇair yuktaṃ gṛhastham iti lakṣayet
01,024.006@015_0005 nakharomācitaṃ vipraṃ cīrājinajaṭādharam
01,024.006@015_0006 vanavāsarataṃ nityaṃ vanavāsīti lakṣayet
01,024.006@015_0007 muṇḍī tridaṇḍī kāṣāyī kamaṇḍaludharo yatiḥ
01,024.006@015_0008 etais tu lakṣaṇaiḥ putra viddhi tān brāhmaṇān ṛjūn
01,024.006a yas te kaṇṭham anuprāpto nigīrṇaṃ baḍiśaṃ yathā
01,024.006c dahed aṅgāravat putra taṃ vidyād brāhmaṇarṣabham
01,024.007 sūta uvāca
01,024.007a provāca cainaṃ vinatā putrahārdād idaṃ vacaḥ
01,024.007b*0317_01 jaṭhare na ca jīryed yas taṃ jānīhi dvijottamam
01,024.007c jānanty apy atulaṃ vīryam āśīrvādasamanvitam
01,024.007d*0318_01 putrahārdād uvācainaṃ vinatā garuḍaṃ tadā
01,024.007d*0319_01 prītā paramaduḥkhārtā nāgair viprakṛtā satī
01,024.008a pakṣau te mārutaḥ pātu candraḥ pṛṣṭhaṃ tu putraka
01,024.008c śiras tu pātu te vahnir bhāskaraḥ sarvam eva tu
01,024.008d*0320_01 viṣṇuḥ sarvagataḥ sarvam aṅgāni tava caiva ca
01,024.009a ahaṃ ca te sadā putra śāntisvastiparāyaṇā
01,024.009b*0321_01 ihāsīnā bhaviṣyāmi svastikāre sadā ratā
01,024.009b*0322_01 vratopavāsaniyatā bhavāmi suralokataḥ
01,024.009b*0322_02 bhaviṣyati na saṃdeho yāvad āgamanaṃ tava
01,024.009c ariṣṭaṃ vraja panthānaṃ vatsa kāryārthasiddhaye
01,024.010a tataḥ sa mātur vacanaṃ niśamya; vitatya pakṣau nabha utpapāta
01,024.010c tato niṣādān balavān upāgamad; bubhukṣitaḥ kāla ivāntako mahān
01,024.011a sa tān niṣādān upasaṃharaṃs tadā; rajaḥ samuddhūya nabhaḥspṛśaṃ mahat
01,024.011c samudrakukṣau ca viśoṣayan payaḥ; samīpagān bhūmidharān vicālayan
01,024.012a tataḥ sa cakre mahad ānanaṃ tadā; niṣādamārgaṃ pratirudhya pakṣirāṭ
01,024.012b*0323_01 tadā nipatyāśanicaṇḍavikramaḥ
01,024.012b*0323_02 prasārya pakṣau sa niṣādam āgataḥ
01,024.012c tato niṣādās tvaritāḥ pravavrajur; yato mukhaṃ tasya bhujaṃgabhojinaḥ
01,024.013a tadānanaṃ vivṛtam atipramāṇavat; samabhyayur gaganam ivārditāḥ khagāḥ
01,024.013c sahasraśaḥ pavanarajobhramohitā; mahānilapracalitapādape vane
01,024.014a tataḥ khago vadanam amitratāpanaḥ; samāharat paricapalo mahābalaḥ
01,024.014c niṣūdayan bahuvidhamatsyabhakṣiṇo; bubhukṣito gaganacareśvaras tadā
01,025.001 sūta uvāca
01,025.001a tasya kaṇṭham anuprāpto brāhmaṇaḥ saha bhāryayā
01,025.001c dahan dīpta ivāṅgāras tam uvācāntarikṣagaḥ
01,025.002a dvijottama vinirgaccha tūrṇam āsyād apāvṛtāt
01,025.002c na hi me brāhmaṇo vadhyaḥ pāpeṣv api rataḥ sadā
01,025.002d@016_0001 kathaṃ ca tvam ihāyāto niṣādānāṃ mahālayam
01,025.002d@016_0002 aspṛśyā yājināṃ nityaṃ satyaṃ ca vada me dvija
01,025.003a bruvāṇam evaṃ garuḍaṃ brāhmaṇaḥ samabhāṣata
01,025.003b@016=0003 brāhmaṇa uvāca
01,025.003b@016_0003 madhyadeśāt samāyāto dhanārthī medinīṃ bhraman
01,025.003b@016_0004 tato niṣādān saṃprāpto ratiṃ cāpy atra labdhavān
01,025.003b@016_0005 gāṃ hiraṇyaṃ dhanaṃ dhānyaṃ ghaṭāṃś ca kaṭakāṃs tathā
01,025.003b@016_0006 niṣādā me prayacchanti satataṃ priyakāriṇaḥ
01,025.003b@016_0007 niṣādī śobhanā cātra bhāryā jātā khagottama
01,025.003b@016_0008 tayā saha vasan nityaṃ ratim agryām avāptavān
01,025.003c niṣādī mama bhāryeyaṃ nirgacchatu mayā saha
01,025.003d@016_0009 tato 'haṃ nirgamiṣyāmi na nirgaccheyam anyathā
01,025.004 garuḍa uvāca
01,025.004a etām api niṣādīṃ tvaṃ parigṛhyāśu niṣpata
01,025.004c tūrṇaṃ saṃbhāvayātmānam ajīrṇaṃ mama tejasā
01,025.005 sūta uvāca
01,025.005a tataḥ sa vipro niṣkrānto niṣādīsahitas tadā
01,025.005c vardhayitvā ca garuḍam iṣṭaṃ deśaṃ jagāma ha
01,025.006a sahabhārye viniṣkrānte tasmin vipre sa pakṣirāṭ
01,025.006c vitatya pakṣāv ākāśam utpapāta manojavaḥ
01,025.007a tato 'paśyat sa pitaraṃ pṛṣṭaś cākhyātavān pituḥ
01,025.007b*0324_01 yathānyāyam ameyātmā taṃ covāca mahān ṛṣiḥ
01,025.007b*0324_02 kaccid vaḥ kuśalaṃ nityaṃ bhojane bahulaṃ suta
01,025.007b*0324_03 kaccic ca mānuṣe loke tavānnaṃ vidyate bahu
01,025.007b*0325_01 samutpatyābhiviśrāntaḥ pitaraṃ ca sametya saḥ
01,025.007b*0326_01 vavande patatāṃ śreṣṭho brahma brahmavidāṃ prabhum
01,025.007b*0326_02 pṛṣṭaś ca pitrā balavān vainateyaḥ pratāpavān
01,025.007b*0326_03 kva gantāsīti vegena mama tvaṃ vaktum arhasi
01,025.007b*0327=00 garuḍa uvāca
01,025.007b*0327_01 mātā me kuśalā śaśvat tathā bhrātā tathā hy aham
01,025.007b*0327_02 na hi me kuśalaṃ tāta bhojane bahule sadā
01,025.007c ahaṃ hi sarpaiḥ prahitaḥ somam āhartum udyataḥ
01,025.007e mātur dāsyavimokṣārtham āhariṣye tam adya vai
01,025.008a mātrā cāsmi samādiṣṭo niṣādān bhakṣayeti vai
01,025.008c na ca me tṛptir abhavad bhakṣayitvā sahasraśaḥ
01,025.009a tasmād bhoktavyam aparaṃ bhagavan pradiśasva me
01,025.009c yad bhuktvāmṛtam āhartuṃ samarthaḥ syām ahaṃ prabho
01,025.009d*0328_01 kṣutpipāsāvighātārthaṃ bhakṣyam ākhyātu me bhavān
01,025.010 kaśyapa uvāca
01,025.010*0329_01 idaṃ saro mahāpuṇyaṃ devaloke 'pi viśrutam
01,025.010*0329_02 yatra kūrmāgrajaṃ hastī sadā karṣaty avāṅmukhaḥ
01,025.010*0329_03 tayor janma tu te kṛtsnaṃ pravakṣyāmy anupūrvaśaḥ
01,025.010*0329_04 tan me tattvaṃ nibodhasva yatpramāṇau ca tau matau
01,025.010*0330_01 śṛṇu tvaṃ vatsa bhadraṃ te kathāṃ vairāgyavardhinīm
01,025.010*0330_02 pitror arthavibhāge vai samutpannāṃ purāṇḍaja
01,025.010a āsīd vibhāvasur nāma maharṣiḥ kopano bhṛśam
01,025.010c bhrātā tasyānujaś cāsīt supratīko mahātapāḥ
01,025.011a sa necchati dhanaṃ bhrātrā sahaikasthaṃ mahāmuniḥ
01,025.011c vibhāgaṃ kīrtayaty eva supratīko 'tha nityaśaḥ
01,025.012a athābravīc ca taṃ bhrātā supratīkaṃ vibhāvasuḥ
01,025.012b*0331_01 vibhāge bahavo doṣā bhaviṣyanti mahātapāḥ
01,025.012c vibhāgaṃ bahavo mohāt kartum icchanti nityadā
01,025.012e tato vibhaktā anyonyaṃ nādriyante 'rthamohitāḥ
01,025.013a tataḥ svārthaparān mūḍhān pṛthag bhūtān svakair dhanaiḥ
01,025.013c viditvā bhedayanty etān amitrā mitrarūpiṇaḥ
01,025.014a viditvā cāpare bhinnān antareṣu patanty atha
01,025.014c bhinnānām atulo nāśaḥ kṣipram eva pravartate
01,025.015a tasmāc caiva vibhāgārthaṃ na praśaṃsanti paṇḍitāḥ
01,025.015b*0332_01 evam uktaḥ supratīko bhāgaṃ kīrtayate 'niśam
01,025.015b*0332_02 evaṃ nirbadhyamānas tu śaśāpainaṃ vibhāvasuḥ
01,025.015c guruśāstre nibaddhānām anyonyam abhiśaṅkinām
01,025.015d*0333_01 teṣāṃ madhye tvam apy ekaś chadmakṛc ca mahātmabhiḥ
01,025.016a niyantuṃ na hi śakyas tvaṃ bhedato dhanam icchasi
01,025.016c yasmāt tasmāt supratīka hastitvaṃ samavāpsyasi
01,025.017a śaptas tv evaṃ supratīko vibhāvasum athābravīt
01,025.017c tvam apy antarjalacaraḥ kacchapaḥ saṃbhaviṣyasi
01,025.018a evam anyonyaśāpāt tau supratīkavibhāvasū
01,025.018c gajakacchapatāṃ prāptāv arthārthaṃ mūḍhacetasau
01,025.019a roṣadoṣānuṣaṅgeṇa tiryagyonigatāv api
01,025.019c parasparadveṣaratau pramāṇabaladarpitau
01,025.020a sarasy asmin mahākāyau pūrvavairānusāriṇau
01,025.020c tayor ekataraḥ śrīmān samupaiti mahāgajaḥ
01,025.021a tasya bṛṃhitaśabdena kūrmo 'py antarjaleśayaḥ
01,025.021c utthito 'sau mahākāyaḥ kṛtsnaṃ saṃkṣobhayan saraḥ
01,025.022a taṃ dṛṣṭvāveṣṭitakaraḥ pataty eṣa gajo jalam
01,025.022c dantahastāgralāṅgūlapādavegena vīryavān
01,025.023a taṃ vikṣobhayamāṇaṃ tu saro bahujhaṣākulam
01,025.023c kūrmo 'py abhyudyataśirā yuddhāyābhyeti vīryavān
01,025.024a ṣaḍ ucchrito yojanāni gajas tad dviguṇāyataḥ
01,025.024c kūrmas triyojanotsedho daśayojanamaṇḍalaḥ
01,025.025a tāv etau yuddhasaṃmattau parasparajayaiṣiṇau
01,025.025c upayujyāśu karmedaṃ sādhayepsitam ātmanaḥ
01,025.025d*0334_01 mahābhraghanasaṃkāśaṃ taṃ bhuktvāmṛtam ānaya
01,025.025d*0334_02 mahāgirisamaprakhyaṃ ghorarūpaṃ ca hastinam
01,025.026 sūta uvāca
01,025.026*0335_01 ity uktvā garuḍaṃ sarṣiḥ māṅgalyam akarot tadā
01,025.026*0335_02 yudhyataḥ saha devais te yuddhe bhavatu maṅgalam
01,025.026*0335_03 pūrṇakumbho dvijā gāvo yac cānyat kiṃ cid uttamam
01,025.026*0335_04 śubhaṃ svastyayanaṃ cāpi bhaviṣyati tavānḍaja
01,025.026*0335_05 yudhyamānasya saṃgrāme devaiḥ sārdhaṃ mahābala
01,025.026*0335_06 ṛco yajūṃṣi sāmāni pavitrāṇi havīṃṣi ca
01,025.026*0335_07 rahasyāni ca sarvāṇi sarve vedāś ca te balam
01,025.026*0335_08 ity ukto garuḍaḥ pitrā gatas taṃ hradam antikāt
01,025.026*0335_09 apaśyan nirmalajalaṃ nānāpakṣisamākulam
01,025.026*0336_01 etasminn eva kāle tu tāv ṛṣī vittalolupau
01,025.026*0336_02 gajakacchapatāṃ prāpya yuyudhāte parasparam
01,025.026a sa tac chrutvā pitur vākyaṃ bhīmavego 'ntarikṣagaḥ
01,025.026c nakhena gajam ekena kūrmam ekena cākṣipat
01,025.027a samutpapāta cākāśaṃ tata uccair vihaṃgamaḥ
01,025.027c so 'lambatīrtham āsādya devavṛkṣān upāgamat
01,025.028a te bhītāḥ samakampanta tasya pakṣānilāhatāḥ
01,025.028c na no bhañjyād iti tadā divyāḥ kanakaśākhinaḥ
01,025.029a pracalāṅgān sa tān dṛṣṭvā manorathaphalāṅkurān
01,025.029c anyān atularūpāṅgān upacakrāma khecaraḥ
01,025.030a kāñcanai rājataiś caiva phalair vaiḍūryaśākhinaḥ
01,025.030c sāgarāmbuparikṣiptān bhrājamānān mahādrumān
01,025.030d*0337_01 teṣāṃ madhye mahān āsīt pādapaḥ sumanoharaḥ
01,025.030d*0337_02 sahasrayojanotsedho bahuśākhāsamanvitaḥ
01,025.030d*0337_03 khagānām ālayo divyo nāmnā rohiṇapādapaḥ
01,025.030d*0337_04 yasya chāyāṃ samāśritya sadyo bhavati nirvṛtaḥ
01,025.031a tam uvāca khagaśreṣṭhaṃ tatra rohiṇapādapaḥ
01,025.031c atipravṛddhaḥ sumahān āpatantaṃ manojavam
01,025.032a yaiṣā mama mahāśākhā śatayojanam āyatā
01,025.032c etām āsthāya śākhāṃ tvaṃ khādemau gajakacchapau
01,025.033a tato drumaṃ patagasahasrasevitaṃ; mahīdharapratimavapuḥ prakampayan
01,025.033c khagottamo drutam abhipatya vegavān; babhañja tām aviralapatrasaṃvṛtām
01,026.001 sūta uvāca
01,026.001a spṛṣṭamātrā tu padbhyāṃ sā garuḍena balīyasā
01,026.001c abhajyata taroḥ śākhā bhagnāṃ cainām adhārayat
01,026.002a tāṃ bhagnāṃ sa mahāśākhāṃ smayan samavalokayan
01,026.002c athātra lambato 'paśyad vālakhilyān adhomukhān
01,026.002d*0338_01 ṛṣayo hy atra lambante na hanyām iti tān ṛṣīn
01,026.002d*0339_01 taporatāṃl lambamānān brahmarṣīn abhivīkṣya saḥ
01,026.002d*0340_01 vaikhānasāṃś ca śākhāyāṃ lambamānān adhomukhān
01,026.002d*0341_01 hanyād etān saṃpatantī śākhety atha vicintya saḥ
01,026.002d*0341_02 nakhair dṛḍhataraṃ vīraḥ saṃgṛhya gajakacchapau
01,026.002d*0342_01 tapasyato bhayāviṣṭo vainateyo mahābalaḥ
01,026.003a sa tadvināśasaṃtrāsād anupatya khagādhipaḥ
01,026.003c śākhām āsyena jagrāha teṣām evānvavekṣayā
01,026.003d*0343_01 atidaivaṃ tu tat tasya karma dṛṣṭvā maharṣayaḥ
01,026.003d*0343_02 vismayotkampahṛdayā nāma cakrur mahākhage
01,026.003d*0343_03 guruṃ bhāraṃ samāsādyoḍḍīna eṣa vihaṃgamaḥ
01,026.003d*0343_04 garuḍas tu khagaśreṣṭhas tasmāt pannagabhojanaḥ
01,026.003e śanaiḥ paryapatat pakṣī parvatān praviśātayan
01,026.004a evaṃ so 'bhyapatad deśān bahūn sagajakacchapaḥ
01,026.004c dayārthaṃ vālakhilyānāṃ na ca sthānam avindata
01,026.005a sa gatvā parvataśreṣṭhaṃ gandhamādanam avyayam
01,026.005c dadarśa kaśyapaṃ tatra pitaraṃ tapasi sthitam
01,026.006a dadarśa taṃ pitā cāpi divyarūpaṃ vihaṃgamam
01,026.006c tejovīryabalopetaṃ manomārutaraṃhasam
01,026.007a śailaśṛṅgapratīkāśaṃ brahmadaṇḍam ivodyatam
01,026.007c acintyam anabhijñeyaṃ sarvabhūtabhayaṃkaram
01,026.008a māyāvīryadharaṃ sākṣād agnim iddham ivodyatam
01,026.008c apradhṛṣyam ajeyaṃ ca devadānavarākṣasaiḥ
01,026.009a bhettāraṃ giriśṛṅgāṇāṃ nadījalaviśoṣaṇam
01,026.009c lokasaṃloḍanaṃ ghoraṃ kṛtāntasamadarśanam
01,026.010a tam āgatam abhiprekṣya bhagavān kaśyapas tadā
01,026.010c viditvā cāsya saṃkalpam idaṃ vacanam abravīt
01,026.011a putra mā sāhasaṃ kārṣīr mā sadyo lapsyase vyathām
01,026.011c mā tvā daheyuḥ saṃkruddhā vālakhilyā marīcipāḥ
01,026.012a prasādayām āsa sa tān kaśyapaḥ putrakāraṇāt
01,026.012c vālakhilyāṃs tapaḥsiddhān idam uddiśya kāraṇam
01,026.013a prajāhitārtham ārambho garuḍasya tapodhanāḥ
01,026.013c cikīrṣati mahat karma tad anujñātum arhatha
01,026.014a evam uktā bhagavatā munayas te samabhyayuḥ
01,026.014c muktvā śākhāṃ giriṃ puṇyaṃ himavantaṃ taporthinaḥ
01,026.015a tatas teṣv apayāteṣu pitaraṃ vinatātmajaḥ
01,026.015c śākhāvyākṣiptavadanaḥ paryapṛcchata kaśyapam
01,026.016a bhagavan kva vimuñcāmi taruśākhām imām aham
01,026.016c varjitaṃ brāhmaṇair deśam ākhyātu bhagavān mama
01,026.017a tato niṣpuruṣaṃ śailaṃ himasaṃruddhakandaram
01,026.017c agamyaṃ manasāpy anyais tasyācakhyau sa kaśyapaḥ
01,026.018a taṃ parvatamahākukṣim āviśya manasā khagaḥ
01,026.018c javenābhyapatat tārkṣyaḥ saśākhāgajakacchapaḥ
01,026.019a na tāṃ vadhraḥ pariṇahec chatacarmā mahān aṇuḥ
01,026.019c śākhino mahatīṃ śākhāṃ yāṃ pragṛhya yayau khagaḥ
01,026.020a tataḥ sa śatasāhasraṃ yojanāntaram āgataḥ
01,026.020c kālena nātimahatā garuḍaḥ patatāṃ varaḥ
01,026.021a sa taṃ gatvā kṣaṇenaiva parvataṃ vacanāt pituḥ
01,026.021c amuñcan mahatīṃ śākhāṃ sasvanāṃ tatra khecaraḥ
01,026.022a pakṣānilahataś cāsya prākampata sa śailarāṭ
01,026.022c mumoca puṣpavarṣaṃ ca samāgalitapādapaḥ
01,026.023a śṛṅgāṇi ca vyaśīryanta gires tasya samantataḥ
01,026.023c maṇikāñcanacitrāṇi śobhayanti mahāgirim
01,026.024a śākhino bahavaś cāpi śākhayābhihatās tayā
01,026.024c kāñcanaiḥ kusumair bhānti vidyutvanta ivāmbudāḥ
01,026.025a te hemavikacā bhūyo yuktāḥ parvatadhātubhiḥ
01,026.025c vyarājañ śākhinas tatra sūryāṃśupratirañjitāḥ
01,026.026a tatas tasya gireḥ śṛṅgam āsthāya sa khagottamaḥ
01,026.026c bhakṣayām āsa garuḍas tāv ubhau gajakacchapau
01,026.026d*0344_01 tāv ubhau bhakṣayitvā tu sa tārkṣyaḥ kūrmakuñjarau
01,026.027a tataḥ parvatakūṭāgrād utpapāta manojavaḥ
01,026.027c prāvartantātha devānām utpātā bhayavedinaḥ
01,026.028a indrasya vajraṃ dayitaṃ prajajvāla vyathānvitam
01,026.028c sadhūmā cāpatat sārcir divolkā nabhasaś cyutā
01,026.029a tathā vasūnāṃ rudrāṇām ādityānāṃ ca sarvaśaḥ
01,026.029c sādhyānāṃ marutāṃ caiva ye cānye devatāgaṇāḥ
01,026.029e svaṃ svaṃ praharaṇaṃ teṣāṃ parasparam upādravat
01,026.030a abhūtapūrvaṃ saṃgrāme tadā devāsure 'pi ca
01,026.030c vavur vātāḥ sanirghātāḥ petur ulkāḥ samantataḥ
01,026.031a nirabhram api cākāśaṃ prajagarja mahāsvanam
01,026.031c devānām api yo devaḥ so 'py avarṣad asṛk tadā
01,026.032a mamlur mālyāni devānāṃ śemus tejāṃsi caiva hi
01,026.032c utpātameghā raudrāś ca vavarṣuḥ śoṇitaṃ bahu
01,026.032e rajāṃsi mukuṭāny eṣām utthitāni vyadharṣayan
01,026.033a tatas trāsasamudvignaḥ saha devaiḥ śatakratuḥ
01,026.033c utpātān dāruṇān paśyann ity uvāca bṛhaspatim
01,026.034a kimarthaṃ bhagavan ghorā mahotpātāḥ samutthitāḥ
01,026.034c na ca śatruṃ prapaśyāmi yudhi yo naḥ pradharṣayet
01,026.035 bṛhaspatir uvāca
01,026.035a tavāparādhād devendra pramādāc ca śatakrato
01,026.035c tapasā vālakhilyānāṃ bhūtam utpannam adbhutam
01,026.036a kaśyapasya muneḥ putro vinatāyāś ca khecaraḥ
01,026.036c hartuṃ somam anuprāpto balavān kāmarūpavān
01,026.037a samartho balināṃ śreṣṭho hartuṃ somaṃ vihaṃgamaḥ
01,026.037c sarvaṃ saṃbhāvayāmy asminn asādhyam api sādhayet
01,026.038 sūta uvāca
01,026.038a śrutvaitad vacanaṃ śakraḥ provācāmṛtarakṣiṇaḥ
01,026.038c mahāvīryabalaḥ pakṣī hartuṃ somam ihodyataḥ
01,026.039a yuṣmān saṃbodhayāmy eṣa yathā sa na hared balāt
01,026.039a*0345_01 . . . . . . . . gṛhītvā varuṇāyudhān
01,026.039a*0345_02 parivāryāmṛtaṃ sarve yūyaṃ madvacanād iha
01,026.039a*0345_03 rakṣadhvaṃ vibudhā vīrā . . . . . . . .
01,026.039c atulaṃ hi balaṃ tasya bṛhaspatir uvāca me
01,026.040a tac chrutvā vibudhā vākyaṃ vismitā yatnam āsthitāḥ
01,026.040c parivāryāmṛtaṃ tasthur vajrī cendraḥ śatakratuḥ
01,026.041a dhārayanto mahārhāṇi kavacāni manasvinaḥ
01,026.041c kāñcanāni vicitrāṇi vaiḍūryavikṛtāni ca
01,026.041d*0346_01 carmāṇy api ca gātreṣu bhānumanti dṛḍhāni ca
01,026.042a vividhāni ca śastrāṇi ghorarūpāṇy anekaśaḥ
01,026.042c śitatīkṣṇāgradhārāṇi samudyamya sahasraśaḥ
01,026.043a savisphuliṅgajvālāni sadhūmāni ca sarvaśaḥ
01,026.043b*0347_01 bhūṣitāni ca anyāni jvalitāny aparāṇi ca
01,026.043b*0347_02 śitatīkṣṇāgradhārāṇi vajrachedīni sarvaśaḥ
01,026.043c cakrāṇi parighāṃś caiva triśūlāni paraśvadhān
01,026.044a śaktīś ca vividhās tīkṣṇāḥ karavālāṃś ca nirmalān
01,026.044c svadeharūpāṇy ādāya gadāś cograpradarśanāḥ
01,026.045a taiḥ śastrair bhānumadbhis te divyābharaṇabhūṣitāḥ
01,026.045c bhānumantaḥ suragaṇās tasthur vigatakalmaṣāḥ
01,026.046a anupamabalavīryatejaso; dhṛtamanasaḥ parirakṣaṇe 'mṛtasya
01,026.046c asurapuravidāraṇāḥ surā; jvalanasamiddhavapuḥprakāśinaḥ
01,026.047a iti samaravaraṃ surāsthitaṃ; parighasahasraśataiḥ samākulam
01,026.047c vigalitam iva cāmbarāntare; tapanamarīcivibhāsitaṃ babhau
01,027.001 śaunaka uvāca
01,027.001a ko 'parādho mahendrasya kaḥ pramādaś ca sūtaja
01,027.001c tapasā vālakhilyānāṃ saṃbhūto garuḍaḥ katham
01,027.002a kaśyapasya dvijāteś ca kathaṃ vai pakṣirāṭ sutaḥ
01,027.002c adhṛṣyaḥ sarvabhūtānām avadhyaś cābhavat katham
01,027.003a kathaṃ ca kāmacārī sa kāmavīryaś ca khecaraḥ
01,027.003c etad icchāmy ahaṃ śrotuṃ purāṇe yadi paṭhyate
01,027.004 sūta uvāca
01,027.004a viṣayo 'yaṃ purāṇasya yan māṃ tvaṃ paripṛcchasi
01,027.004c śṛṇu me vadataḥ sarvam etat saṃkṣepato dvija
01,027.005a yajataḥ putrakāmasya kaśyapasya prajāpateḥ
01,027.005c sāhāyyam ṛṣayo devā gandharvāś ca daduḥ kila
01,027.006a tatredhmānayane śakro niyuktaḥ kaśyapena ha
01,027.006c munayo vālakhilyāś ca ye cānye devatāgaṇāḥ
01,027.007a śakras tu vīryasadṛśam idhmabhāraṃ giriprabham
01,027.007c samudyamyānayām āsa nātikṛcchrād iva prabhuḥ
01,027.008a athāpaśyad ṛṣīn hrasvān aṅguṣṭhodaraparvaṇaḥ
01,027.008c palāśavṛntikām ekāṃ sahitān vahataḥ pathi
01,027.009a pralīnān sveṣv ivāṅgeṣu nirāhārāṃs tapodhanān
01,027.009c kliśyamānān mandabalān goṣpade saṃplutodake
01,027.010a tāṃś ca sarvān smayāviṣṭo vīryonmattaḥ puraṃdaraḥ
01,027.010c avahasyātyagāc chīghraṃ laṅghayitvāvamanya ca
01,027.011a te 'tha roṣasamāviṣṭāḥ subhṛśaṃ jātamanyavaḥ
01,027.011c ārebhire mahat karma tadā śakrabhayaṃkaram
01,027.012a juhuvus te sutapaso vidhivaj jātavedasam
01,027.012c mantrair uccāvacair viprā yena kāmena tac chṛṇu
01,027.013a kāmavīryaḥ kāmagamo devarājabhayapradaḥ
01,027.013c indro 'nyaḥ sarvadevānāṃ bhaved iti yatavratāḥ
01,027.014a indrāc chataguṇaḥ śaurye vīrye caiva manojavaḥ
01,027.014c tapaso naḥ phalenādya dāruṇaḥ saṃbhavatv iti
01,027.015a tad buddhvā bhṛśasaṃtapto devarājaḥ śatakratuḥ
01,027.015c jagāma śaraṇaṃ tatra kaśyapaṃ saṃśitavratam
01,027.016a tac chrutvā devarājasya kaśyapo 'tha prajāpatiḥ
01,027.016c vālakhilyān upāgamya karmasiddhim apṛcchata
01,027.016d*0348=00 kāśyapaḥ
01,027.016d*0348=03 vālakhilyāḥ
01,027.016d*0348_01 kena kāmena cārabdhaṃ bhavadbhir homakarma ca
01,027.016d*0348_02 yāthātathyena me brūta śrotuṃ kautūhalaṃ hi me
01,027.016d*0348_03 avajñātāḥ surendreṇa mūḍhenākṛtabuddhinā
01,027.016d*0348_04 aiśvaryamadamattena sadācārān nirasyatā
01,027.016d*0348_05 tadvighātārtham ārambho vidhivat tasya kāśyapa
01,027.017a evam astv iti taṃ cāpi pratyūcuḥ satyavādinaḥ
01,027.017c tān kaśyapa uvācedaṃ sāntvapūrvaṃ prajāpatiḥ
01,027.018a ayam indras tribhuvane niyogād brahmaṇaḥ kṛtaḥ
01,027.018c indrārthaṃ ca bhavanto 'pi yatnavantas tapodhanāḥ
01,027.019a na mithyā brahmaṇo vākyaṃ kartum arhatha sattamāḥ
01,027.019c bhavatāṃ ca na mithyāyaṃ saṃkalpo me cikīrṣitaḥ
01,027.020a bhavatv eṣa patatrīṇām indro 'tibalasattvavān
01,027.020c prasādaḥ kriyatāṃ caiva devarājasya yācataḥ
01,027.021a evam uktāḥ kaśyapena vālakhilyās tapodhanāḥ
01,027.021c pratyūcur abhisaṃpūjya muniśreṣṭhaṃ prajāpatim
01,027.022a indrārtho 'yaṃ samārambhaḥ sarveṣāṃ naḥ prajāpate
01,027.022c apatyārthaṃ samārambho bhavataś cāyam īpsitaḥ
01,027.023a tad idaṃ saphalaṃ karma tvayā vai pratigṛhyatām
01,027.023c tathā caiva vidhatsvātra yathā śreyo 'nupaśyasi
01,027.024a etasminn eva kāle tu devī dākṣāyaṇī śubhā
01,027.024c vinatā nāma kalyāṇī putrakāmā yaśasvinī
01,027.025a tapas taptvā vrataparā snātā puṃsavane śuciḥ
01,027.025c upacakrāma bhartāraṃ tām uvācātha kaśyapaḥ
01,027.026a ārambhaḥ saphalo devi bhavitāyaṃ tavepsitaḥ
01,027.026c janayiṣyasi putrau dvau vīrau tribhuvaneśvarau
01,027.027a tapasā vālakhilyānāṃ mama saṃkalpajau tathā
01,027.027c bhaviṣyato mahābhāgau putrau te lokapūjitau
01,027.028a uvāca caināṃ bhagavān mārīcaḥ punar eva ha
01,027.028c dhāryatām apramādena garbho 'yaṃ sumahodayaḥ
01,027.029a ekaḥ sarvapatatrīṇām indratvaṃ kārayiṣyati
01,027.029c lokasaṃbhāvito vīraḥ kāmavīryo vihaṃgamaḥ
01,027.030a śatakratum athovāca prīyamāṇaḥ prajāpatiḥ
01,027.030c tvatsahāyau khagāv etau bhrātarau te bhaviṣyataḥ
01,027.031a naitābhyāṃ bhavitā doṣaḥ sakāśāt te puraṃdara
01,027.031c vyetu te śakra saṃtāpas tvam evendro bhaviṣyasi
01,027.032a na cāpy evaṃ tvayā bhūyaḥ kṣeptavyā brahmavādinaḥ
01,027.032c na cāvamānyā darpāt te vāgviṣā bhṛśakopanāḥ
01,027.033a evam ukto jagāmendro nirviśaṅkas triviṣṭapam
01,027.033c vinatā cāpi siddhārthā babhūva muditā tadā
01,027.034a janayām āsa putrau dvāv aruṇaṃ garuḍaṃ tathā
01,027.034c aruṇas tayos tu vikala ādityasya puraḥsaraḥ
01,027.035a patatrīṇāṃ tu garuḍa indratvenābhyaṣicyata
01,027.035c tasyaitat karma sumahac chrūyatāṃ bhṛgunandana
01,028.001 sūta uvāca
01,028.001a tatas tasmin dvijaśreṣṭha samudīrṇe tathāvidhe
01,028.001c garutmān pakṣirāṭ tūrṇaṃ saṃprāpto vibudhān prati
01,028.002a taṃ dṛṣṭvātibalaṃ caiva prākampanta samantataḥ
01,028.002c parasparaṃ ca pratyaghnan sarvapraharaṇāny api
01,028.003a tatra cāsīd ameyātmā vidyudagnisamaprabhaḥ
01,028.003c bhauvanaḥ sumahāvīryaḥ somasya parirakṣitā
01,028.004a sa tena patagendreṇa pakṣatuṇḍanakhaiḥ kṣataḥ
01,028.004c muhūrtam atulaṃ yuddhaṃ kṛtvā vinihato yudhi
01,028.005a rajaś coddhūya sumahat pakṣavātena khecaraḥ
01,028.005c kṛtvā lokān nirālokāṃs tena devān avākirat
01,028.006a tenāvakīrṇā rajasā devā moham upāgaman
01,028.006c na cainaṃ dadṛśuś channā rajasāmṛtarakṣiṇaḥ
01,028.007a evaṃ saṃloḍayām āsa garuḍas tridivālayam
01,028.007c pakṣatuṇḍaprahāraiś ca devān sa vidadāra ha
01,028.008a tato devaḥ sahasrākṣas tūrṇaṃ vāyum acodayat
01,028.008c vikṣipemāṃ rajovṛṣṭiṃ tavaitat karma māruta
01,028.009a atha vāyur apovāha tad rajas tarasā balī
01,028.009c tato vitimire jāte devāḥ śakunim ārdayan
01,028.010a nanāda coccair balavān mahāmegharavaḥ khagaḥ
01,028.010c vadhyamānaḥ suragaṇaiḥ sarvabhūtāni bhīṣayan
01,028.010e utpapāta mahāvīryaḥ pakṣirāṭ paravīrahā
01,028.011a tam utpatyāntarikṣasthaṃ devānām upari sthitam
01,028.011c varmiṇo vibudhāḥ sarve nānāśastrair avākiran
01,028.012a paṭṭiśaiḥ parighaiḥ śūlair gadābhiś ca savāsavāḥ
01,028.012c kṣurāntair jvalitaiś cāpi cakrair ādityarūpibhiḥ
01,028.013a nānāśastravisargaiś ca vadhyamānaḥ samantataḥ
01,028.013c kurvan sutumulaṃ yuddhaṃ pakṣirāṇ na vyakampata
01,028.014a vinardann iva cākāśe vainateyaḥ pratāpavān
01,028.014c pakṣābhyām urasā caiva samantād vyākṣipat surān
01,028.015a te vikṣiptās tato devāḥ prajagmur garuḍārditāḥ
01,028.015c nakhatuṇḍakṣatāś caiva susruvuḥ śoṇitaṃ bahu
01,028.016a sādhyāḥ prācīṃ sagandharvā vasavo dakṣiṇāṃ diśam
01,028.016c prajagmuḥ sahitā rudraiḥ patagendrapradharṣitāḥ
01,028.017a diśaṃ pratīcīm ādityā nāsatyā uttarāṃ diśam
01,028.017c muhur muhuḥ prekṣamāṇā yudhyamānā mahaujasam
01,028.018a aśvakrandena vīreṇa reṇukena ca pakṣiṇā
01,028.018b*0349_01 balākena ca śūreṇa ghasena praghasena ca
01,028.018c krathanena ca śūreṇa tapanena ca khecaraḥ
01,028.018d*0350_01 suparṇena ca śūreṇa śvasanena ca pakṣirāṭ
01,028.019a ulūkaśvasanābhyāṃ ca nimeṣeṇa ca pakṣiṇā
01,028.019c prarujena ca saṃyuddhaṃ cakāra pralihena ca
01,028.020a tān pakṣanakhatuṇḍāgrair abhinad vinatāsutaḥ
01,028.020c yugāntakāle saṃkruddhaḥ pinākīva mahābalaḥ
01,028.021a mahāvīryā mahotsāhās tena te bahudhā kṣatāḥ
01,028.021c rejur abhraghanaprakhyā rudhiraughapravarṣiṇaḥ
01,028.022a tān kṛtvā patagaśreṣṭhaḥ sarvān utkrāntajīvitān
01,028.022c atikrānto 'mṛtasyārthe sarvato 'gnim apaśyata
01,028.023a āvṛṇvānaṃ mahājvālam arcirbhiḥ sarvato 'mbaram
01,028.023c dahantam iva tīkṣṇāṃśuṃ ghoraṃ vāyusamīritam
01,028.023d*0351_01 nabhaḥ spṛśantaṃ jvālābhiḥ sarvabhūtabhayaṃkaram
01,028.024a tato navatyā navatīr mukhānāṃ; kṛtvā tarasvī garuḍo mahātmā
01,028.024b*0352_01 mukhaṃ sahasraṃ sa cakāra pakṣī
01,028.024b*0352_02 nadīyutaṃ vahnivināśahetoḥ
01,028.024b*0352_03 mahāyutais taiḥ sabalair mahātmā
01,028.024b*0352_04 tam agnim iddhaṃ śamayāṃ cakāra
01,028.024c nadīḥ samāpīya mukhais tatas taiḥ; suśīghram āgamya punar javena
01,028.025a jvalantam agniṃ tam amitratāpanaḥ; samāstarat patraratho nadībhiḥ
01,028.025c tataḥ pracakre vapur anyad alpaṃ; praveṣṭukāmo 'gnim abhipraśāmya
01,029.001 sūta uvāca
01,029.001a jāmbūnadamayo bhūtvā marīcivikacojjvalaḥ
01,029.001c praviveśa balāt pakṣī vārivega ivārṇavam
01,029.002a sa cakraṃ kṣuraparyantam apaśyad amṛtāntike
01,029.002c paribhramantam aniśaṃ tīkṣṇadhāram ayasmayam
01,029.003a jvalanārkaprabhaṃ ghoraṃ chedanaṃ somahāriṇām
01,029.003c ghorarūpaṃ tad atyarthaṃ yantraṃ devaiḥ sunirmitam
01,029.004a tasyāntaraṃ sa dṛṣṭvaiva paryavartata khecaraḥ
01,029.004c arāntareṇābhyapatat saṃkṣipyāṅgaṃ kṣaṇena ha
01,029.005a adhaś cakrasya caivātra dīptānalasamadyutī
01,029.005c vidyujjihvau mahāghorau dīptāsyau dīptalocanau
01,029.006a cakṣurviṣau mahāvīryau nityakruddhau tarasvinau
01,029.006c rakṣārtham evāmṛtasya dadarśa bhujagottamau
01,029.007a sadā saṃrabdhanayanau sadā cānimiṣekṣaṇau
01,029.007b*0353_01 tau dṛṣṭvā sahasā khedaṃ jagāma vinatātmajaḥ
01,029.007b*0353_02 katham etau mahāvīryau jetavyau haribhojinau
01,029.007b*0353_03 iti saṃcintya garuḍas tayos tūrṇaṃ nirākaraḥ
01,029.007c tayor eko 'pi yaṃ paśyet sa tūrṇaṃ bhasmasād bhavet
01,029.008a tayoś cakṣūṃṣi rajasā suparṇas tūrṇam āvṛṇot
01,029.008c adṛṣṭarūpas tau cāpi sarvataḥ paryakālayat
01,029.009a tayor aṅge samākramya vainateyo 'ntarikṣagaḥ
01,029.009c ācchinat tarasā madhye somam abhyadravat tataḥ
01,029.010a samutpāṭyāmṛtaṃ tat tu vainateyas tato balī
01,029.010c utpapāta javenaiva yantram unmathya vīryavān
01,029.011a apītvaivāmṛtaṃ pakṣī parigṛhyāśu vīryavān
01,029.011c agacchad apariśrānta āvāryārkaprabhāṃ khagaḥ
01,029.012a viṣṇunā tu tadākāśe vainateyaḥ sameyivān
01,029.012c tasya nārāyaṇas tuṣṭas tenālaulyena karmaṇā
01,029.013a tam uvācāvyayo devo varado 'smīti khecaram
01,029.013c sa vavre tava tiṣṭheyam uparīty antarikṣagaḥ
01,029.014a uvāca cainaṃ bhūyo 'pi nārāyaṇam idaṃ vacaḥ
01,029.014c ajaraś cāmaraś ca syām amṛtena vināpy aham
01,029.014d*0354_01 evam astv iti taṃ viṣṇur uvāca vinatāsutam
01,029.015a pratigṛhya varau tau ca garuḍo viṣṇum abravīt
01,029.015c bhavate 'pi varaṃ dadmi vṛṇītāṃ bhagavān api
01,029.016a taṃ vavre vāhanaṃ kṛṣṇo garutmantaṃ mahābalam
01,029.016c dhvajaṃ ca cakre bhagavān upari sthāsyasīti tam
01,029.016d*0355_01 evam astv iti taṃ devam uktvā nārāyaṇaṃ khagaḥ
01,029.016d*0355_02 vavrāja tarasā vegād vāyuṃ spardhan mahājavaḥ
01,029.016d*0356_01 tathety evābravīt pakṣī bhagavantaṃ sanātanam
01,029.016d*0357_01 etasminn eva kāle tu bhagavān harivāhanaḥ
01,029.017a anupatya khagaṃ tv indro vajreṇāṅge 'bhyatāḍayat
01,029.017c vihaṃgamaṃ surāmitraṃ harantam amṛtaṃ balāt
01,029.018a tam uvācendram ākrande garuḍaḥ patatāṃ varaḥ
01,029.018c prahasañ ślakṣṇayā vācā tathā vajrasamāhataḥ
01,029.019a ṛṣer mānaṃ kariṣyāmi vajraṃ yasyāsthisaṃbhavam
01,029.019c vajrasya ca kariṣyāmi tava caiva śatakrato
01,029.020a eṣa patraṃ tyajāmy ekaṃ yasyāntaṃ nopalapsyase
01,029.020b*0358_01 tasyāgrakhaṇḍād abhavan mayūro
01,029.020b*0358_02 madhye dvivaktrā bhujagendrarājī
01,029.020b*0358_03 mūle ca śatrur nakulaḥ phaṇīnāṃ
01,029.020b*0358_04 te vai trayaḥ sarpaviṣāpahā[ḥ] smṛtāḥ
01,029.020c na hi vajranipātena rujā me 'sti kadā cana
01,029.020d*0359_01 evam uktvā tataḥ patram utsasarja sa pakṣirāṭ
01,029.020d*0359_02 tad utsṛṣṭam abhiprekṣya tasya parṇam anuttamam
01,029.020d*0360_01 ity evam uktvā garuḍaḥ patraṃ caikaṃ vyasarjayat
01,029.021a tatra taṃ sarvabhūtāni vismitāny abruvaṃs tadā
01,029.021c surūpaṃ patram ālakṣya suparṇo 'yaṃ bhavatv iti
01,029.021d*0361_01 tridhā kṛtvā tadā vajraṃ gataṃ sthānaṃ svam eva hi
01,029.022a dṛṣṭvā tad adbhutaṃ cāpi sahasrākṣaḥ puraṃdaraḥ
01,029.022c khago mahad idaṃ bhūtam iti matvābhyabhāṣata
01,029.023a balaṃ vijñātum icchāmi yat te param anuttamam
01,029.023c sakhyaṃ cānantam icchāmi tvayā saha khagottama
01,030.000*0362_01 ity evam ukto garuḍaḥ pratyuvāca śacīpatim
01,030.001 garuḍa uvāca
01,030.001a sakhyaṃ me 'stu tvayā deva yathecchasi puraṃdara
01,030.001c balaṃ tu mama jānīhi mahac cāsahyam eva ca
01,030.002a kāmaṃ naitat praśaṃsanti santaḥ svabalasaṃstavam
01,030.002b*0363_01 animittaṃ suraśreṣṭha sadyaḥ prāpnoti garhaṇām
01,030.002c guṇasaṃkīrtanaṃ cāpi svayam eva śatakrato
01,030.002c*0364_01 pṛṣṭenānyena gopate | vaktavyaṃ na tu vaktavyaṃ
01,030.003a sakheti kṛtvā tu sakhe pṛṣṭo vakṣyāmy ahaṃ tvayā
01,030.003c na hy ātmastavasaṃyuktaṃ vaktavyam animittataḥ
01,030.004a saparvatavanām urvīṃ sasāgaravanām imām
01,030.004c pakṣanāḍyaikayā śakra tvāṃ caivātrāvalambinam
01,030.005a sarvān saṃpiṇḍitān vāpi lokān sasthāṇujaṅgamān
01,030.005c vaheyam apariśrānto viddhīdaṃ me mahad balam
01,030.005d*0365_01 aṣṭau bhūmīr nava divas trīn samudrāñ śacīpate
01,030.005d*0365_02 paraḥ sahasrān parvatān vaheyaṃ kāmayetha cet
01,030.006 sūta uvāca
01,030.006a ity uktavacanaṃ vīraṃ kirīṭī śrīmatāṃ varaḥ
01,030.006c āha śaunaka devendraḥ sarvabhūtahitaḥ prabhuḥ
01,030.006d*0366=00 śakra uvāca
01,030.006d*0366_01 evam eva yathāttha tvaṃ sarvaṃ saṃbhāvyate tvayi
01,030.007a pratigṛhyatām idānīṃ me sakhyam ānantyam uttamam
01,030.007c na kāryaṃ tava somena mama somaḥ pradīyatām
01,030.007e asmāṃs te hi prabādheyur yebhyo dadyād bhavān imam
01,030.008 garuḍa uvāca
01,030.008a kiṃ cit kāraṇam uddiśya somo 'yaṃ nīyate mayā
01,030.008c na dāsyāmi samādātuṃ somaṃ kasmai cid apy aham
01,030.009a yatremaṃ tu sahasrākṣa nikṣipeyam ahaṃ svayam
01,030.009c tvam ādāya tatas tūrṇaṃ harethās tridaśeśvara
01,030.010 śakra uvāca
01,030.010a vākyenānena tuṣṭo 'haṃ yat tvayoktam ihāṇḍaja
01,030.010c yad icchasi varaṃ mattas tad gṛhāṇa khagottama
01,030.011 sūta uvāca
01,030.011a ity uktaḥ pratyuvācedaṃ kadrūputrān anusmaran
01,030.011c smṛtvā caivopadhikṛtaṃ mātur dāsyanimittataḥ
01,030.012a īśo 'ham api sarvasya kariṣyāmi tu te 'rthitām
01,030.012c bhaveyur bhujagāḥ śakra mama bhakṣyā mahābalāḥ
01,030.013a tathety uktvānvagacchat taṃ tato dānavasūdanaḥ
01,030.013b*0367_01 devadevaṃ mahātmānaṃ yoginām īśvaraṃ harim
01,030.013b*0367_02 sa cānvamodat tat sarvaṃ yathoktaṃ garuḍena vai
01,030.013b*0367_03 idaṃ bhūyo vacaḥ prāha bhagavāṃs tridaśeśvaraḥ
01,030.013c hariṣyāmi vinikṣiptaṃ somam ity anubhāṣya tam
01,030.014a ājagāma tatas tūrṇaṃ suparṇo mātur antikam
01,030.014b*0368=02 garuḍaḥ
01,030.014b*0368=04 vinatā
01,030.014b*0368_01 vinayāvanato bhūtvā vacanaṃ cedam abravīt
01,030.014b*0368_02 idam ānītam amṛtaṃ devānāṃ bhavanān mayā
01,030.014b*0368_03 praśādhi kim ato mātaḥ kariṣyāmi śubhavrate
01,030.014b*0368_04 parituṣṭāham etena karmaṇā tava putraka
01,030.014b*0368_05 ajaraś cāmaraś caiva devānāṃ supriyo bhava
01,030.014c atha sarpān uvācedaṃ sarvān paramahṛṣṭavat
01,030.015a idam ānītam amṛtaṃ nikṣepsyāmi kuśeṣu vaḥ
01,030.015c snātā maṅgalasaṃyuktās tataḥ prāśnīta pannagāḥ
01,030.015d*0369_01 bhavadbhir idam āsīnair yad uktaṃ tad vacas tadā
01,030.016a adāsī caiva māteyam adyaprabhṛti cāstu me
01,030.016c yathoktaṃ bhavatām etad vaco me pratipāditam
01,030.017a tataḥ snātuṃ gatāḥ sarpāḥ pratyuktvā taṃ tathety uta
01,030.017c śakro 'py amṛtam ākṣipya jagāma tridivaṃ punaḥ
01,030.018a athāgatās tam uddeśaṃ sarpāḥ somārthinas tadā
01,030.018c snātāś ca kṛtajapyāś ca prahṛṣṭāḥ kṛtamaṅgalāḥ
01,030.018d*0370_01 yatraitad amṛtaṃ cāpi sthāpitaṃ kuśasaṃstare
01,030.018d*0371_01 parasparakṛtadveṣāḥ somaprāśanakarmaṇi
01,030.018d*0371_02 ahaṃ pūrvam ahaṃ pūrvam ity uktvā te samādravan
01,030.019a tad vijñāya hṛtaṃ sarpāḥ pratimāyākṛtaṃ ca tat
01,030.019c somasthānam idaṃ ceti darbhāṃs te lilihus tadā
01,030.020a tato dvaidhīkṛtā jihvā sarpāṇāṃ tena karmaṇā
01,030.020c abhavaṃś cāmṛtasparśād darbhās te 'tha pavitriṇaḥ
01,030.020d*0372_01 evaṃ tad amṛtaṃ tena hṛtam āhṛtam eva ca
01,030.020d*0372_02 dvijihvāś ca kṛtāḥ sarpā garuḍena mahātmanā
01,030.020d*0373_01 nāgāś ca vañcitā bhūtvā visṛjya vinatāṃ tadā
01,030.020d*0373_02 viṣādam agamaṃs tīvraṃ garuḍasya balāt prabho
01,030.021a tataḥ suparṇaḥ paramaprahṛṣṭavān; vihṛtya mātrā saha tatra kānane
01,030.021c bhujaṃgabhakṣaḥ paramārcitaḥ khagair; ahīnakīrtir vinatām anandayat
01,030.022a imāṃ kathāṃ yaḥ śṛṇuyān naraḥ sadā; paṭheta vā dvijajanamukhyasaṃsadi
01,030.022c asaṃśayaṃ tridivam iyāt sa puṇyabhāṅ; mahātmanaḥ patagapateḥ prakīrtanāt
01,030.022d@017_0001 na cāgnijaṃ coranṛpāśrayaṃ vā; kṣutsarpavetālapiśācajaṃ vā
01,030.022d@017_0002 bhayaṃ bhaved yatra gṛhe garutmato; tiṣṭhet katheyaṃ likhitāpi pustake
01,030.022d@017_0003 yaḥ saṃsmaren nityam atandrito naro; garutmato mūrtim athārcayed gṛhe
01,030.022d@017_0004 oṃ pakṣirājeti japaṃś ca sarvadā; tasyāśu sarpā vaśagā bhavanti
01,031.001 śaunaka uvāca
01,031.001a bhujaṃgamānāṃ śāpasya mātrā caiva sutena ca
01,031.001c vinatāyās tvayā proktaṃ kāraṇaṃ sūtanandana
01,031.002a varapradānaṃ bhartrā ca kadrūvinatayos tathā
01,031.002c nāmanī caiva te prokte pakṣiṇor vainateyayoḥ
01,031.003a pannagānāṃ tu nāmāni na kīrtayasi sūtaja
01,031.003c prādhānyenāpi nāmāni śrotum icchāmahe vayam
01,031.004 sūta uvāca
01,031.004a bahutvān nāmadheyāni bhujagānāṃ tapodhana
01,031.004c na kīrtayiṣye sarveṣāṃ prādhānyena tu me śṛṇu
01,031.005a śeṣaḥ prathamato jāto vāsukis tadanantaram
01,031.005c airāvatas takṣakaś ca karkoṭakadhanaṃjayau
01,031.006a kāliyo maṇināgaś ca nāgaś cāpūraṇas tathā
01,031.006c nāgas tathā piñjaraka elāpatro 'tha vāmanaḥ
01,031.007a nīlānīlau tathā nāgau kalmāṣaśabalau tathā
01,031.007c āryakaś cādikaś caiva nāgaś ca śalapotakaḥ
01,031.008a sumanomukho dadhimukhas tathā vimalapiṇḍakaḥ
01,031.008c āptaḥ koṭanakaś caiva śaṅkho vālaśikhas tathā
01,031.009a niṣṭhyūnako hemaguho nahuṣaḥ piṅgalas tathā
01,031.009c bāhyakarṇo hastipadas tathā mudgarapiṇḍakaḥ
01,031.010a kambalāśvatarau cāpi nāgaḥ kālīyakas tathā
01,031.010c vṛttasaṃvartakau nāgau dvau ca padmāv iti śrutau
01,031.011a nāgaḥ śaṅkhanakaś caiva tathā ca sphaṇḍako 'paraḥ
01,031.011c kṣemakaś ca mahānāgo nāgaḥ piṇḍārakas tathā
01,031.011d*0374_01 viprasyāvajñayā śakro mātuḥ sarpā vipadgatāḥ
01,031.011d*0374_02 suparṇas tūbhayaprītyā harer apy upari sthitaḥ
01,031.012a karavīraḥ puṣpadaṃṣṭra eḷako bilvapāṇḍukaḥ
01,031.012c mūṣakādaḥ śaṅkhaśirāḥ pūrṇadaṃṣṭro haridrakaḥ
01,031.013a aparājito jyotikaś ca pannagaḥ śrīvahas tathā
01,031.013c kauravyo dhṛtarāṣṭraś ca puṣkaraḥ śalyakas tathā
01,031.014a virajāś ca subāhuś ca śālipiṇḍaś ca vīryavān
01,031.014c hastibhadraḥ piṭharako mukharaḥ koṇavāsanaḥ
01,031.015a kuñjaraḥ kuraraś caiva tathā nāgaḥ prabhākaraḥ
01,031.015c kumudaḥ kumudākṣaś ca tittirir halikas tathā
01,031.015d*0375_01 sumukho vimukhaś caiva vimukho 'simukhas tathā
01,031.015d*0376_01 kardamaś ca mahānāgo nāgaś ca bahumūlakaḥ
01,031.015e karkarākarkarau cobhau kuṇḍodaramahodarau
01,031.016a ete prādhānyato nāgāḥ kīrtitā dvijasattama
01,031.016c bahutvān nāmadheyānām itare na prakīrtitāḥ
01,031.017a eteṣāṃ prasavo yaś ca prasavasya ca saṃtatiḥ
01,031.017c asaṃkhyeyeti matvā tān na bravīmi dvijottama
01,031.018a bahūnīha sahasrāṇi prayutāny arbudāni ca
01,031.018c aśakyāny eva saṃkhyātuṃ bhujagānāṃ tapodhana
01,032.001 śaunaka uvāca
01,032.001a jātā vai bhujagās tāta vīryavanto durāsadāḥ
01,032.001c śāpaṃ taṃ tv atha vijñāya kṛtavanto nu kiṃ param
01,032.001d@018_0001 kaś ca teṣāṃ bhaven mantraḥ sarpāṇāṃ sūtanandana
01,032.001d@018_0002 kiṃ vā kāryam akurvanta śāpajaṃ bhujagottamāḥ
01,032.001d@018_0003 vāsukiś cāpi nāgendro mahāprājñaḥ kim ācarat
01,032.002 sūta uvāca
01,032.002a teṣāṃ tu bhagavāñ śeṣas tyaktvā kadrūṃ mahāyaśāḥ
01,032.002c tapo vipulam ātasthe vāyubhakṣo yatavrataḥ
01,032.003a gandhamādanam āsādya badaryāṃ ca taporataḥ
01,032.003c gokarṇe puṣkarāraṇye tathā himavatas taṭe
01,032.004a teṣu teṣu ca puṇyeṣu tīrtheṣv āyataneṣu ca
01,032.004c ekāntaśīlī niyataḥ satataṃ vijitendriyaḥ
01,032.004d*0377_01 śītavātātapasahaḥ parityaktapriyāpriyaḥ
01,032.004d*0377_02 dharme manaḥ samādhāya snāne triṣavaṇe tathā
01,032.005a tapyamānaṃ tapo ghoraṃ taṃ dadarśa pitāmahaḥ
01,032.005c pariśuṣkamāṃsatvaksnāyuṃ jaṭācīradharaṃ prabhum
01,032.006a tam abravīt satyadhṛtiṃ tapyamānaṃ pitāmahaḥ
01,032.006c kim idaṃ kuruṣe śeṣa prajānāṃ svasti vai kuru
01,032.007a tvaṃ hi tīvreṇa tapasā prajās tāpayase 'nagha
01,032.007c brūhi kāmaṃ ca me śeṣa yat te hṛdi ciraṃ sthitam
01,032.008 śeṣa uvāca
01,032.008a sodaryā mama sarve hi bhrātaro mandacetasaḥ
01,032.008c saha tair notsahe vastuṃ tad bhavān anumanyatām
01,032.009a abhyasūyanti satataṃ parasparam amitravat
01,032.009c tato 'haṃ tapa ātiṣṭhe naitān paśyeyam ity uta
01,032.010a na marṣayanti satataṃ vinatāṃ sasutāṃ ca te
01,032.010c asmākaṃ cāparo bhrātā vainateyaḥ pitāmaha
01,032.011a taṃ ca dviṣanti te 'tyarthaṃ sa cāpi sumahābalaḥ
01,032.011c varapradānāt sa pituḥ kaśyapasya mahātmanaḥ
01,032.012a so 'haṃ tapaḥ samāsthāya mokṣyāmīdaṃ kalevaram
01,032.012c kathaṃ me pretyabhāve 'pi na taiḥ syāt saha saṃgamaḥ
01,032.012d*0378_01 tam evaṃvādinaṃ śeṣaṃ pitāmaha uvāca ha
01,032.013 brahmovāca
01,032.013a jānāmi śeṣa sarveṣāṃ bhrātṝṇāṃ te viceṣṭitam
01,032.013c mātuś cāpy aparādhād vai bhrātṝṇāṃ te mahad bhayam
01,032.014a kṛto 'tra parihāraś ca pūrvam eva bhujaṃgama
01,032.014c bhrātṝṇāṃ tava sarveṣāṃ na śokaṃ kartum arhasi
01,032.014d*0379_01 śāpāt tasmān mahāghorād uktān mātrā mahābala
01,032.015a vṛṇīṣva ca varaṃ mattaḥ śeṣa yat te 'bhikāṅkṣitam
01,032.015c ditsāmi hi varaṃ te 'dya prītir me paramā tvayi
01,032.016a diṣṭyā ca buddhir dharme te niviṣṭā pannagottama
01,032.016c ato bhūyaś ca te buddhir dharme bhavatu susthirā
01,032.017 śeṣa uvāca
01,032.017a eṣa eva varo me 'dya kāṅkṣitaḥ prapitāmaha
01,032.017c dharme me ramatāṃ buddhiḥ śame tapasi ceśvara
01,032.018 brahmovāca
01,032.018a prīto 'smy anena te śeṣa damena praśamena ca
01,032.018c tvayā tv idaṃ vacaḥ kāryaṃ manniyogāt prajāhitam
01,032.019a imāṃ mahīṃ śailavanopapannāṃ; sasāgarāṃ sākarapattanāṃ ca
01,032.019c tvaṃ śeṣa samyak calitāṃ yathāvat; saṃgṛhya tiṣṭhasva yathācalā syāt
01,032.019d*0380_01 anyam eva varaṃ dadmi tavāhaṃ bhujagottama
01,032.019d*0380_02 imāṃ tvaṃ sakalāṃ pṛthvīṃ mūrdhnā saṃdhārayiṣyasi
01,032.020 śeṣa uvāca
01,032.020a yathāha devo varadaḥ prajāpatir; mahīpatir bhūtapatir jagatpatiḥ
01,032.020c tathā mahīṃ dhārayitāsmi niścalāṃ; prayaccha tāṃ me śirasi prajāpate
01,032.021 brahmovāca
01,032.021a adho mahīṃ gaccha bhujaṃgamottama; svayaṃ tavaiṣā vivaraṃ pradāsyati
01,032.021c imāṃ dharāṃ dhārayatā tvayā hi me; mahat priyaṃ śeṣa kṛtaṃ bhaviṣyati
01,032.022 sūta uvāca
01,032.022a tatheti kṛtvā vivaraṃ praviśya sa; prabhur bhuvo bhujagavarāgrajaḥ sthitaḥ
01,032.022c bibharti devīṃ śirasā mahīm imāṃ; samudranemiṃ parigṛhya sarvataḥ
01,032.023 brahmovāca
01,032.023a śeṣo 'si nāgottama dharmadevo; mahīm imāṃ dhārayase yad ekaḥ
01,032.023c anantabhogaḥ parigṛhya sarvāṃ; yathāham evaṃ balabhid yathā vā
01,032.024 sūta uvāca
01,032.024a adho bhūmer vasaty evaṃ nāgo 'nantaḥ pratāpavān
01,032.024c dhārayan vasudhām ekaḥ śāsanād brahmaṇo vibhuḥ
01,032.025a suparṇaṃ ca sakhāyaṃ vai bhagavān amarottamaḥ
01,032.025c prādād anantāya tadā vainateyaṃ pitāmahaḥ
01,032.025d*0381_01 anante 'bhiprayāte tu vāsukiḥ sa mahābalaḥ
01,032.025d*0381_02 abhyaṣicyata nāgais tu daivatair iva vāsavaḥ
01,033.001 sūta uvāca
01,033.001a mātuḥ sakāśāt taṃ śāpaṃ śrutvā pannagasattamaḥ
01,033.001c vāsukiś cintayām āsa śāpo 'yaṃ na bhavet katham
01,033.002a tataḥ sa mantrayām āsa bhrātṛbhiḥ saha sarvaśaḥ
01,033.002c airāvataprabhṛtibhir ye sma dharmaparāyaṇāḥ
01,033.003 vāsukir uvāca
01,033.003a ayaṃ śāpo yathoddiṣṭo viditaṃ vas tathānaghāḥ
01,033.003c tasya śāpasya mokṣārthaṃ mantrayitvā yatāmahe
01,033.004a sarveṣām eva śāpānāṃ pratighāto hi vidyate
01,033.004c na tu mātrābhiśaptānāṃ mokṣo vidyeta pannagāḥ
01,033.004d@019_0001 ārādhya tu jagannāthaṃ brahmāṇaṃ pannagottamāḥ
01,033.004d@019_0002 mātṛśāpavimokṣārthaṃ na śeṣo labdhavān varam
01,033.005a avyayasyāprameyasya satyasya ca tathāgrataḥ
01,033.005c śaptā ity eva me śrutvā jāyate hṛdi vepathuḥ
01,033.006a nūnaṃ sarvavināśo 'yam asmākaṃ samudāhṛtaḥ
01,033.006b*0382_01 śāpaḥ sṛṣṭo mahāghoro mātrā khalv avinītayā
01,033.006c na hy enāṃ so 'vyayo devaḥ śapantīṃ pratyaṣedhayat
01,033.007a tasmāt saṃmantrayāmo 'tra bhujagānām anāmayam
01,033.007c yathā bhaveta sarveṣāṃ mā naḥ kālo 'tyagād ayam
01,033.007d*0383_01 sarva eva hi nas tāvad buddhimanto vicakṣaṇāḥ
01,033.008a api mantrayamāṇā hi hetuṃ paśyāma mokṣaṇe
01,033.008c yathā naṣṭaṃ purā devā gūḍham agniṃ guhāgatam
01,033.009a yathā sa yajño na bhaved yathā vāpi parābhavet
01,033.009c janamejayasya sarpāṇāṃ vināśakaraṇāya hi
01,033.010 sūta uvāca
01,033.010a tathety uktvā tu te sarve kādraveyāḥ samāgatāḥ
01,033.010c samayaṃ cakrire tatra mantrabuddhiviśāradāḥ
01,033.010d*0384_01 teṣu tatropaviṣṭeṣu pannageṣu dvijottama
01,033.010d*0384_02 elāpatro 'bravīt teṣāṃ mantravidyottamo balaiḥ
01,033.011a eke tatrābruvan nāgā vayaṃ bhūtvā dvijarṣabhāḥ
01,033.011c janamejayaṃ taṃ bhikṣāmo yajñas te na bhaved iti
01,033.012a apare tv abruvan nāgās tatra paṇḍitamāninaḥ
01,033.012c mantriṇo 'sya vayaṃ sarve bhaviṣyāmaḥ susaṃmatāḥ
01,033.013a sa naḥ prakṣyati sarveṣu kāryeṣv arthaviniścayam
01,033.013c tatra buddhiṃ pravakṣyāmo yathā yajño nivartate
01,033.014a sa no bahumatān rājā buddhvā buddhimatāṃ varaḥ
01,033.014c yajñārthaṃ prakṣyati vyaktaṃ neti vakṣyāmahe vayam
01,033.015a darśayanto bahūn doṣān pretya ceha ca dāruṇān
01,033.015c hetubhiḥ kāraṇaiś caiva yathā yajño bhaven na saḥ
01,033.016a athavā ya upādhyāyaḥ kratau tasmin bhaviṣyati
01,033.016c sarpasatravidhānajño rājakāryahite rataḥ
01,033.017a taṃ gatvā daśatāṃ kaś cid bhujagaḥ sa mariṣyati
01,033.017c tasmin hate yajñakare kratuḥ sa na bhaviṣyati
01,033.018a ye cānye sarpasatrajñā bhaviṣyanty asya ṛtvijaḥ
01,033.018c tāṃś ca sarvān daśiṣyāmaḥ kṛtam evaṃ bhaviṣyati
01,033.019a tatrāpare 'mantrayanta dharmātmāno bhujaṃgamāḥ
01,033.019c abuddhir eṣā yuṣmākaṃ brahmahatyā na śobhanā
01,033.020a samyak saddharmamūlā hi vyasane śāntir uttamā
01,033.020c adharmottaratā nāma kṛtsnaṃ vyāpādayej jagat
01,033.021a apare tv abruvan nāgāḥ samiddhaṃ jātavedasam
01,033.021c varṣair nirvāpayiṣyāmo meghā bhūtvā savidyutaḥ
01,033.022a srugbhāṇḍaṃ niśi gatvā vā apare bhujagottamāḥ
01,033.022c pramattānāṃ harantv āśu vighna evaṃ bhaviṣyati
01,033.023a yajñe vā bhujagās tasmiñ śataśo 'tha sahasraśaḥ
01,033.023c janaṃ daśantu vai sarvam evaṃ trāso bhaviṣyati
01,033.024a athavā saṃskṛtaṃ bhojyaṃ dūṣayantu bhujaṃgamāḥ
01,033.024c svena mūtrapurīṣeṇa sarvabhojyavināśinā
01,033.025a apare tv abruvaṃs tatra ṛtvijo 'sya bhavāmahe
01,033.025c yajñavighnaṃ kariṣyāmo dīyatāṃ dakṣiṇā iti
01,033.025e vaśyatāṃ ca gato 'sau naḥ kariṣyati yathepṣitam
01,033.026a apare tv abruvaṃs tatra jale prakrīḍitaṃ nṛpam
01,033.026c gṛham ānīya badhnīmaḥ kratur evaṃ bhaven na saḥ
01,033.027a apare tv abruvaṃs tatra nāgāḥ sukṛtakāriṇaḥ
01,033.027c daśāmainaṃ pragṛhyāśu kṛtam evaṃ bhaviṣyati
01,033.027e chinnaṃ mūlam anarthānāṃ mṛte tasmin bhaviṣyati
01,033.028a eṣā vai naiṣṭhikī buddhiḥ sarveṣām eva saṃmatā
01,033.028c yathā vā manyase rājaṃs tat kṣipraṃ saṃvidhīyatām
01,033.029a ity uktvā samudaikṣanta vāsukiṃ pannageśvaram
01,033.029c vāsukiś cāpi saṃcintya tān uvāca bhujaṃgamān
01,033.030a naiṣā vo naiṣṭhikī buddhir matā kartuṃ bhujaṃgamāḥ
01,033.030c sarveṣām eva me buddhiḥ pannagānāṃ na rocate
01,033.031a kiṃ tv atra saṃvidhātavyaṃ bhavatāṃ yad bhaved dhitam
01,033.031b*0385_01 śreyaḥ prasādanaṃ manye kaśyapasya mahātmanaḥ
01,033.031b*0385_02 jñātivargasya sauhārdād ātmanaś ca bhujaṃgamāḥ
01,033.031b*0385_03 na ca jānāti me buddhiḥ kiṃ cit kartuṃ vaco hi vaḥ
01,033.031b*0385_04 mayā hīdaṃ vidhātavyaṃ bhavatāṃ yad dhitaṃ bhavet
01,033.031c anenāhaṃ bhṛśaṃ tapye guṇadoṣau madāśrayau
01,034.001 sūta uvāca
01,034.001a śrutvā tu vacanaṃ teṣāṃ sarveṣām iti ceti ca
01,034.001c vāsukeś ca vacaḥ śrutvā elāpatro 'bravīd idam
01,034.001d*0386_01 prāg eva darśitā buddhir mayaiṣā bhujagottamāḥ
01,034.001d*0386_02 heyeti yadi vo buddhis tavāpi ca tathā prabho
01,034.001d*0386_03 astu kāmaṃ mamādyāpi buddhiḥ smaraṇam āgatā
01,034.001d*0386_04 tāṃ śṛṇuṣva pravakṣyāmi yathātathyena pannagāḥ
01,034.002a na sa yajño na bhavitā na sa rājā tathāvidhaḥ
01,034.002c janamejayaḥ pāṇḍaveyo yato 'smākaṃ mahābhayam
01,034.003a daivenopahato rājan yo bhaved iha pūruṣaḥ
01,034.003c sa daivam evāśrayate nānyat tatra parāyaṇam
01,034.004a tad idaṃ daivam asmākaṃ bhayaṃ pannagasattamāḥ
01,034.004c daivam evāśrayāmo 'tra śṛṇudhvaṃ ca vaco mama
01,034.005a ahaṃ śāpe samutsṛṣṭe samaśrauṣaṃ vacas tadā
01,034.005c mātur utsaṅgam ārūḍho bhayāt pannagasattamāḥ
01,034.006a devānāṃ pannagaśreṣṭhās tīkṣṇās tīkṣṇā iti prabho
01,034.006b*0387_01 śāpaduḥkhāgnitaptānāṃ pannagānām anāmayam
01,034.006b*0387_02 kṛpayā parayāviṣṭāḥ prārthayanto divaukasaḥ
01,034.006c pitāmaham upāgamya duḥkhārtānāṃ mahādyute
01,034.007 devā ūcuḥ
01,034.007a kā hi labdhvā priyān putrāñ śaped evaṃ pitāmaha
01,034.007c ṛte kadrūṃ tīkṣṇarūpāṃ devadeva tavāgrataḥ
01,034.008a tatheti ca vacas tasyās tvayāpy uktaṃ pitāmaha
01,034.008c etad icchāma vijñātuṃ kāraṇaṃ yan na vāritā
01,034.009 brahmovāca
01,034.009a bahavaḥ pannagās tīkṣṇā bhīmavīryā viṣolbaṇāḥ
01,034.009c prajānāṃ hitakāmo 'haṃ na nivāritavāṃs tadā
01,034.010a ye dandaśūkāḥ kṣudrāś ca pāpacārā viṣolbaṇāḥ
01,034.010c teṣāṃ vināśo bhavitā na tu ye dharmacāriṇaḥ
01,034.011a yannimittaṃ ca bhavitā mokṣas teṣāṃ mahābhayāt
01,034.011c pannagānāṃ nibodhadhvaṃ tasmin kāle tathāgate
01,034.012a yāyāvarakule dhīmān bhaviṣyati mahān ṛṣiḥ
01,034.012c jaratkārur iti khyātas tejasvī niyatendriyaḥ
01,034.013a tasya putro jaratkāror utpatsyati mahātapāḥ
01,034.013c āstīko nāma yajñaṃ sa pratiṣetsyati taṃ tadā
01,034.013e tatra mokṣyanti bhujagā ye bhaviṣyanti dhārmikāḥ
01,034.014 devā ūcuḥ
01,034.014a sa munipravaro deva jaratkārur mahātapāḥ
01,034.014c kasyāṃ putraṃ mahātmānaṃ janayiṣyati vīryavān
01,034.015 brahmovāca
01,034.015*0388_01 vāsuker bhaginī kanyā samutpannā suśobhanā
01,034.015*0388_02 tasmai dāsyati tāṃ kanyāṃ vāsukir bhujagottamaḥ
01,034.015*0388_03 tasyāṃ janayitā putraṃ vedavedāṅgapāragam
01,034.015a sanāmāyāṃ sanāmā sa kanyāyāṃ dvijasattamaḥ
01,034.015c apatyaṃ vīryavān devā vīryavaj janayiṣyati
01,034.015d*0389_01 vāsukeḥ sarparājasya jaratkāruḥ svasā kila
01,034.015d*0389_02 sa tasyāṃ bhavitā putraḥ śāpān nāgāṃś ca mokṣyati
01,034.016 elāpatra uvāca
01,034.016a evam astv iti taṃ devāḥ pitāmaham athābruvan
01,034.016c uktvā caivaṃ gatā devāḥ sa ca devaḥ pitāmahaḥ
01,034.017a so 'ham evaṃ prapaśyāmi vāsuke bhaginīṃ tava
01,034.017c jaratkārur iti khyātāṃ tāṃ tasmai pratipādaya
01,034.018a bhaikṣavad bhikṣamāṇāya nāgānāṃ bhayaśāntaye
01,034.018c ṛṣaye suvratāya tvam eṣa mokṣaḥ śruto mayā
01,035.001 sūta uvāca
01,035.001a elāpatrasya tu vacaḥ śrutvā nāgā dvijottama
01,035.001c sarve prahṛṣṭamanasaḥ sādhu sādhv ity apūjayan
01,035.002a tataḥ prabhṛti tāṃ kanyāṃ vāsukiḥ paryarakṣata
01,035.002c jaratkāruṃ svasāraṃ vai paraṃ harṣam avāpa ca
01,035.003a tato nātimahān kālaḥ samatīta ivābhavat
01,035.003c atha devāsurāḥ sarve mamanthur varuṇālayam
01,035.004a tatra netram abhūn nāgo vāsukir balināṃ varaḥ
01,035.004c samāpyaiva ca tat karma pitāmaham upāgaman
01,035.005a devā vāsukinā sārdhaṃ pitāmaham athābruvan
01,035.005c bhagavañ śāpabhīto 'yaṃ vāsukis tapyate bhṛśam
01,035.006a tasyedaṃ mānasaṃ śalyaṃ samuddhartuṃ tvam arhasi
01,035.006c jananyāḥ śāpajaṃ deva jñātīnāṃ hitakāṅkṣiṇaḥ
01,035.007a hito hy ayaṃ sadāsmākaṃ priyakārī ca nāgarāṭ
01,035.007c kuru prasādaṃ deveśa śamayāsya manojvaram
01,035.008 brahmovāca
01,035.008a mayaivaitad vitīrṇaṃ vai vacanaṃ manasāmarāḥ
01,035.008c elāpatreṇa nāgena yad asyābhihitaṃ purā
01,035.008d@020_0001 mātṛśāpo nānyathāyaṃ kartuṃ śakyo mayā surāḥ
01,035.008d@020_0002 yasmān mātā gurutarī sarveṣām eva dehinām
01,035.009a tat karotv eṣa nāgendraḥ prāptakālaṃ vacas tathā
01,035.009c vinaśiṣyanti ye pāpā na tu ye dharmacāriṇaḥ
01,035.010a utpannaḥ sa jaratkārus tapasy ugre rato dvijaḥ
01,035.010c tasyaiṣa bhaginīṃ kāle jaratkāruṃ prayacchatu
01,035.011a yad elāpatreṇa vacas tadoktaṃ bhujagena ha
01,035.011c pannagānāṃ hitaṃ devās tat tathā na tad anyathā
01,035.012 sūta uvāca
01,035.012a etac chrutvā sa nāgendraḥ pitāmahavacas tadā
01,035.012b*0390_01 saṃdiśya pannagān sarvān vāsukiḥ śāpamohitaḥ
01,035.012b*0390_02 svasāram udyamya tadā jaratkārum ṛṣiṃ prati
01,035.012c sarpān bahūñ jaratkārau nityayuktān samādadhat
01,035.013a jaratkārur yadā bhāryām icched varayituṃ prabhuḥ
01,035.013c śīghram etya mamākhyeyaṃ tan naḥ śreyo bhaviṣyati
01,036.001 śaunaka uvāca
01,036.001a jaratkārur iti proktaṃ yat tvayā sūtanandana
01,036.001c icchāmy etad ahaṃ tasya ṛṣeḥ śrotuṃ mahātmanaḥ
01,036.002a kiṃ kāraṇaṃ jaratkāror nāmaitat prathitaṃ bhuvi
01,036.002c jaratkāruniruktaṃ tvaṃ yathāvad vaktum arhasi
01,036.002d*0391_01 tat tasya vacanaṃ śrutvā provāca sa mahādyutiḥ
01,036.003 sūta uvāca
01,036.003a jareti kṣayam āhur vai dāruṇaṃ kārusaṃjñitam
01,036.003c śarīraṃ kāru tasyāsīt tat sa dhīmāñ śanaiḥ śanaiḥ
01,036.004a kṣapayām āsa tīvreṇa tapasety ata ucyate
01,036.004c jaratkārur iti brahman vāsuker bhaginī tathā
01,036.005a evam uktas tu dharmātmā śaunakaḥ prāhasat tadā
01,036.005c ugraśravasam āmantrya upapannam iti bruvan
01,036.005d*0392=00 śaunaka uvāca
01,036.005d*0392_01 uktaṃ nāma yathāpūrvaṃ sarvaṃ tac chrutavān aham
01,036.005d*0392_02 yathā tu jāto hy āstīka etad icchāmi veditum
01,036.005d*0392_03 tac chrutvā vacanaṃ tasya sūtaḥ provāca śāstrataḥ
01,036.006 sūta uvāca
01,036.006*0393_01 saṃdiśya pannagān sarvān vāsukiḥ susamāhitaḥ
01,036.006*0393_02 svasāram udyamya tadā jaratkārum ṛṣiṃ prati
01,036.006a atha kālasya mahataḥ sa muniḥ saṃśitavrataḥ
01,036.006c tapasy abhirato dhīmān na dārān abhyakāṅkṣata
01,036.007a sa ūrdhvaretās tapasi prasaktaḥ; svādhyāyavān vītabhayaklamaḥ san
01,036.007c cacāra sarvāṃ pṛthivīṃ mahātmā; na cāpi dārān manasāpy akāṅkṣat
01,036.008a tato 'parasmin saṃprāpte kāle kasmiṃś cid eva tu
01,036.008c parikṣid iti vikhyāto rājā kauravavaṃśabhṛt
01,036.009a yathā pāṇḍur mahābāhur dhanurdharavaro bhuvi
01,036.009c babhūva mṛgayāśīlaḥ purāsya prapitāmahaḥ
01,036.009d*0394_01 tathā vikhyātavāṃl loke parikṣid abhimanyujaḥ
01,036.010a mṛgān vidhyan varāhāṃś ca tarakṣūn mahiṣāṃs tathā
01,036.010c anyāṃś ca vividhān vanyāṃś cacāra pṛthivīpatiḥ
01,036.011a sa kadā cin mṛgaṃ viddhvā bāṇena nataparvaṇā
01,036.011c pṛṣṭhato dhanur ādāya sasāra gahane vane
01,036.012a yathā hi bhagavān rudro viddhvā yajñamṛgaṃ divi
01,036.012c anvagacchad dhanuṣpāṇiḥ paryanveṣaṃs tatas tataḥ
01,036.013a na hi tena mṛgo viddho jīvan gacchati vai vanam
01,036.013c pūrvarūpaṃ tu tan nūnam āsīt svargagatiṃ prati
01,036.013e parikṣitas tasya rājño viddho yan naṣṭavān mṛgaḥ
01,036.014a dūraṃ cāpahṛtas tena mṛgeṇa sa mahīpatiḥ
01,036.014c pariśrāntaḥ pipāsārta āsasāda muniṃ vane
01,036.015a gavāṃ pracāreṣv āsīnaṃ vatsānāṃ mukhaniḥsṛtam
01,036.015c bhūyiṣṭham upayuñjānaṃ phenam āpibatāṃ payaḥ
01,036.016a tam abhidrutya vegena sa rājā saṃśitavratam
01,036.016c apṛcchad dhanur udyamya taṃ muniṃ kṣucchramānvitaḥ
01,036.017a bho bho brahmann ahaṃ rājā parikṣid abhimanyujaḥ
01,036.017c mayā viddho mṛgo naṣṭaḥ kaccit tvaṃ dṛṣṭavān asi
01,036.018a sa munis tasya novāca kiṃ cin maunavrate sthitaḥ
01,036.018c tasya skandhe mṛtaṃ sarpaṃ kruddho rājā samāsajat
01,036.019a dhanuṣkoṭyā samutkṣipya sa cainaṃ samudaikṣata
01,036.019c na ca kiṃ cid uvācainaṃ śubhaṃ vā yadi vāśubham
01,036.020a sa rājā krodham utsṛjya vyathitas taṃ tathāgatam
01,036.020c dṛṣṭvā jagāma nagaram ṛṣis tv āste tathaiva saḥ
01,036.020d*0395_01 na hi taṃ rājaśārdūlaṃ kṣamāśīlo mahāmuniḥ
01,036.020d*0395_02 svadharmanirataṃ bhūpaṃ samākṣipto 'py adharṣayat
01,036.020d*0396_01 na hi taṃ rājaśārdūlas tathā dharmaparāyaṇam
01,036.020d*0396_02 jānāti bharataśreṣṭhas tata enam adharṣayat
01,036.021a taruṇas tasya putro 'bhūt tigmatejā mahātapāḥ
01,036.021c śṛṅgī nāma mahākrodho duṣprasādo mahāvrataḥ
01,036.022a sa devaṃ param īśānaṃ sarvabhūtahite ratam
01,036.022c brahmāṇam upatasthe vai kāle kāle susaṃyataḥ
01,036.022e sa tena samanujñāto brahmaṇā gṛham eyivān
01,036.023a sakhyoktaḥ krīḍamānena sa tatra hasatā kila
01,036.023c saṃrambhī kopano 'tīva viṣakalpa ṛṣeḥ sutaḥ
01,036.023d*0397_01 uddiśya pitaraṃ tasya yac chrutvā roṣam āharat
01,036.023e ṛṣiputreṇa narmārthaṃ kṛśena dvijasattama
01,036.024a tejasvinas tava pitā tathaiva ca tapasvinaḥ
01,036.024c śavaṃ skandhena vahati mā śṛṅgin garvito bhava
01,036.025a vyāharatsv ṛṣiputreṣu mā sma kiṃ cid vaco vadīḥ
01,036.025c asmadvidheṣu siddheṣu brahmavitsu tapasviṣu
01,036.026a kva te puruṣamānitvaṃ kva te vācas tathāvidhāḥ
01,036.026c darpajāḥ pitaraṃ yas tvaṃ draṣṭā śavadharaṃ tathā
01,036.026d*0398_01 pitrā ca tava tat karma nānurūpam ivātmanaḥ
01,036.026d*0398_02 kṛtaṃ munijanaśreṣṭha yenāhaṃ bhṛśaduḥkhitaḥ
01,037.001 sūta uvāca
01,037.001a evam uktaḥ sa tejasvī śṛṅgī kopasamanvitaḥ
01,037.001c mṛtadhāraṃ guruṃ śrutvā paryatapyata manyunā
01,037.002a sa taṃ kṛśam abhipreṣkya sūnṛtāṃ vācam utsṛjan
01,037.002c apṛcchata kathaṃ tātaḥ sa me 'dya mṛtadhārakaḥ
01,037.002d*0399_01 ananyacetāḥ satataṃ viṣṇuṃ devam atoṣayat
01,037.002d*0399_02 vanyānnabhojī satataṃ munir maunavrate sthitaḥ
01,037.002d*0399_03 evaṃbhūtaḥ sa tejasvī sa me 'dya mṛtadhārakaḥ
01,037.003 kṛśa uvāca
01,037.003a rājñā parikṣitā tāta mṛgayāṃ paridhāvatā
01,037.003c avasaktaḥ pitus te 'dya mṛtaḥ skandhe bhujaṃgamaḥ
01,037.004 śṛṅgy uvāca
01,037.004a kiṃ me pitrā kṛtaṃ tasya rājño 'niṣṭaṃ durātmanaḥ
01,037.004c brūhi tvaṃ kṛśa tattvena paśya me tapaso balam
01,037.005 kṛśa uvāca
01,037.005a sa rājā mṛgayāṃ yātaḥ parikṣid abhimanyujaḥ
01,037.005c sasāra mṛgam ekākī viddhvā bāṇena patriṇā
01,037.006a na cāpaśyan mṛgaṃ rājā caraṃs tasmin mahāvane
01,037.006c pitaraṃ te sa dṛṣṭvaiva papracchānabhibhāṣiṇam
01,037.007a taṃ sthāṇubhūtaṃ tiṣṭhantaṃ kṣutpipāsāśramāturaḥ
01,037.007c punaḥ punar mṛgaṃ naṣṭaṃ papraccha pitaraṃ tava
01,037.008a sa ca maunavratopeto naiva taṃ pratyabhāṣata
01,037.008c tasya rājā dhanuṣkoṭyā sarpaṃ skandhe samāsṛjat
01,037.009a śṛṅgiṃs tava pitādyāsau tathaivāste yatavrataḥ
01,037.009c so 'pi rājā svanagaraṃ pratiyāto gajāhvayam
01,037.010 sūta uvāca
01,037.010a śrutvaivam ṛṣiputras tu divaṃ stabdhveva viṣṭhitaḥ
01,037.010c kopasaṃraktanayanaḥ prajvalann iva manyunā
01,037.011a āviṣṭaḥ sa tu kopena śaśāpa nṛpatiṃ tadā
01,037.011c vāry upaspṛśya tejasvī krodhavegabalātkṛtaḥ
01,037.012 śṛṅgy uvāca
01,037.012a yo 'sau vṛddhasya tātasya tathā kṛcchragatasya ca
01,037.012c skandhe mṛtam avāsrākṣīt pannagaṃ rājakilbiṣī
01,037.013a taṃ pāpam atisaṃkruddhas takṣakaḥ pannagottamaḥ
01,037.013c āśīviṣas tigmatejā madvākyabalacoditaḥ
01,037.014a saptarātrādito netā yamasya sadanaṃ prati
01,037.014c dvijānām avamantāraṃ kurūṇām ayaśaskaram
01,037.014d*0400_01 no cet tatas takṣako 'pi yāsyate yamamandiram
01,037.015 sūta uvāca
01,037.015a iti śaptvā nṛpaṃ kruddhaḥ śṛṅgī pitaram abhyayāt
01,037.015c āsīnaṃ gocare tasmin vahantaṃ śavapannagam
01,037.016a sa tam ālakṣya pitaraṃ śṛṅgī skandhagatena vai
01,037.016c śavena bhujagenāsīd bhūyaḥ krodhasamanvitaḥ
01,037.017a duḥkhāc cāśrūṇi mumuce pitaraṃ cedam abravīt
01,037.017c śrutvemāṃ dharṣaṇāṃ tāta tava tena durātmanā
01,037.018a rājñā parikṣitā kopād aśapaṃ tam ahaṃ nṛpam
01,037.018c yathārhati sa evograṃ śāpaṃ kurukulādhamaḥ
01,037.019a saptame 'hani taṃ pāpaṃ takṣakaḥ pannagottamaḥ
01,037.019c vaivasvatasya bhavanaṃ netā paramadāruṇam
01,037.020a tam abravīt pitā brahmaṃs tathā kopasamanvitam
01,037.020c na me priyaṃ kṛtaṃ tāta naiṣa dharmas tapasvinām
01,037.020d@021_0001 kāmaṃ krodhaṃ tathā lobhaṃ yas tapasvī na śaknuyāt
01,037.020d@021_0002 vijetum akṛtaprajñaḥ sa yāti narakaṃ dhruvam
01,037.020d@021_0003 trividhaṃ narakasyedaṃ dvāraṃ nāśanam ātmanaḥ
01,037.020d@021_0004 kāmaḥ krodhas tathā lobhas tasmād etat trayaṃ tyajet
01,037.020d@021_0005 yaḥ pravrajyāṃ gṛhītvā tu na bhaved vijitendriyaḥ
01,037.020d@021_0006 varṣakoṭisahasrāṇi sa yāti narakaṃ dhruvam
01,037.021a vayaṃ tasya narendrasya viṣaye nivasāmahe
01,037.021c nyāyato rakṣitās tena tasya pāpaṃ na rocaye
01,037.022a sarvathā vartamānasya rājño hy asmadvidhaiḥ sadā
01,037.022c kṣantavyaṃ putra dharmo hi hato hanti na saṃśayaḥ
01,037.023a yadi rājā na rakṣeta pīḍā vai naḥ parā bhavet
01,037.023c na śaknuyāma carituṃ dharmaṃ putra yathāsukham
01,037.024a rakṣyamāṇā vayaṃ tāta rājabhiḥ śāstradṛṣṭibhiḥ
01,037.024c carāmo vipulaṃ dharmaṃ teṣāṃ cāṃśo 'sti dharmataḥ
01,037.024d*0401_01 sarvathā vartamānasya rājñaḥ kṣantavyam eva hi
01,037.025a parikṣit tu viśeṣeṇa yathāsya prapitāmahaḥ
01,037.025c rakṣaty asmān yathā rājñā rakṣitavyāḥ prajās tathā
01,037.026a teneha kṣudhitenādya śrāntena ca tapasvinā
01,037.026c ajānatā vratam idaṃ kṛtam etad asaṃśayam
01,037.026d*0402_01 arājake janapade doṣā jāyanti vai sadā
01,037.026d*0402_02 udvṛttaṃ satataṃ lokaṃ rājā daṇḍena śāsti vai
01,037.026d*0402_03 daṇḍāt pratibhayaṃ bhūyaḥ śāntir utpadyate tadā
01,037.026d*0402_04 nodvignaś carate dharmaṃ nodvignaś carate kriyām
01,037.026d*0402_05 rājñā pratiṣṭhito dharmo dharmāt svargaḥ pratiṣṭhitaḥ
01,037.026d*0402_06 rājño yajñakriyāḥ sarvā yajñād devāḥ pratiṣṭhitāḥ
01,037.026d*0402_07 devād vṛṣṭiḥ pravarteta vṛṣṭer oṣadhayaḥ smṛtāḥ
01,037.026d*0402_08 oṣadhibhyo manuṣyāṇāṃ dhārayan satataṃ hitam
01,037.026d*0402_09 manuṣyāṇāṃ ca yo dhātā rājā rājyakaraḥ punaḥ
01,037.026d*0402_10 daśaśrotriyasamo rājā ity evaṃ manur abravīt
01,037.027a tasmād idaṃ tvayā bālyāt sahasā duṣkṛtaṃ kṛtam
01,037.027c na hy arhati nṛpaḥ śāpam asmattaḥ putra sarvathā
01,037.027d@022_0001 krodhāt śāpam utsṛjatā tapohānir anuttamā
01,037.027d@022_0002 kṛtātmanas tvayā tāta vipreṇeva pratigrahāt
01,037.027d@022_0003 ato 'haṃ tvāṃ prabravīmi śāpo 'sya na bhaved yathā
01,037.027d@022_0004 parikṣito mahābhāga tathā kuru yatavrata
01,038.001 śṛṅgy uvāca
01,038.001a yady etat sāhasaṃ tāta yadi vā duṣkṛtaṃ kṛtam
01,038.001c priyaṃ vāpy apriyaṃ vā te vāg uktā na mṛṣā mayā
01,038.002a naivānyathedaṃ bhavitā pitar eṣa bravīmi te
01,038.002c nāhaṃ mṛṣā prabravīmi svaireṣv api kutaḥ śapan
01,038.003 śamīka uvāca
01,038.003a jānāmy ugraprabhāvaṃ tvāṃ putra satyagiraṃ tathā
01,038.003c nānṛtaṃ hy uktapūrvaṃ te naitan mithyā bhaviṣyati
01,038.004a pitrā putro vayaḥstho 'pi satataṃ vācya eva tu
01,038.004c yathā syād guṇasaṃyuktaḥ prāpnuyāc ca mahad yaśaḥ
01,038.005a kiṃ punar bāla eva tvaṃ tapasā bhāvitaḥ prabho
01,038.005c vardhate ca prabhavatāṃ kopo 'tīva mahātmanām
01,038.005d*0403_01 utsīdeyur ime lokāḥ kṣamā cāsya pratikriyā
01,038.006a so 'haṃ paśyāmi vaktavyaṃ tvayi dharmabhṛtāṃ vara
01,038.006c putratvaṃ bālatāṃ caiva tavāvekṣya ca sāhasam
01,038.007a sa tvaṃ śamayuto bhūtvā vanyam āhāram āharan
01,038.007c cara krodham imaṃ tyaktvā naivaṃ dharmaṃ prahāsyasi
01,038.008a krodho hi dharmaṃ harati yatīnāṃ duḥkhasaṃcitam
01,038.008c tato dharmavihīnānāṃ gatir iṣṭā na vidyate
01,038.008d@023_0001 te 'tra dhanyāḥ śubhadhiyo ye dharme satataṃ ratāḥ
01,038.008d@023_0002 narāḥ sukṛtakalyāṇā ātmanaḥ priyakāṅkṣiṇaḥ
01,038.009a śama eva yatīnāṃ hi kṣamiṇāṃ siddhikārakaḥ
01,038.009c kṣamāvatām ayaṃ lokaḥ paraś caiva kṣamāvatām
01,038.010a tasmāc carethāḥ satataṃ kṣamāśīlo jitendriyaḥ
01,038.010c kṣamayā prāpsyase lokān brahmaṇaḥ samanantarān
01,038.011a mayā tu śamam āsthāya yac chakyaṃ kartum adya vai
01,038.011c tat kariṣye 'dya tātāhaṃ preṣayiṣye nṛpāya vai
01,038.011d@023_0003 tato gauramukhaṃ śiṣyaṃ śīlavantaṃ guṇānvitam
01,038.011d@023_0004 āhūya yāhi rājānaṃ vṛttāntam idam ucyatām
01,038.012a mama putreṇa śapto 'si bālenākṛtabuddhinā
01,038.012c mamemāṃ dharṣaṇāṃ tvattaḥ prekṣya rājann amarṣiṇā
01,038.013 sūta uvāca
01,038.013a evamādiśya śiṣyaṃ sa preṣayām āsa suvrataḥ
01,038.013c parikṣite nṛpataye dayāpanno mahātapāḥ
01,038.014a saṃdiśya kuśalapraśnaṃ kāryavṛttāntam eva ca
01,038.014c śiṣyaṃ gauramukhaṃ nāma śīlavantaṃ samāhitam
01,038.015a so 'bhigamya tataḥ śīghraṃ narendraṃ kuruvardhanam
01,038.015c viveśa bhavanaṃ rājñaḥ pūrvaṃ dvāḥsthair niveditaḥ
01,038.016a pūjitaś ca narendreṇa dvijo gauramukhas tataḥ
01,038.016c ācakhyau pariviśrānto rājñe sarvam aśeṣataḥ
01,038.016e śamīkavacanaṃ ghoraṃ yathoktaṃ mantrisaṃnidhau
01,038.017a śamīko nāma rājendra viṣaye vartate tava
01,038.017c ṛṣiḥ paramadharmātmā dāntaḥ śānto mahātapāḥ
01,038.018a tasya tvayā naravyāghra sarpaḥ prāṇair viyojitaḥ
01,038.018c avasakto dhanuṣkoṭyā skandhe bharatasattama
01,038.018e kṣāntavāṃs tava tat karma putras tasya na cakṣame
01,038.019a tena śapto 'si rājendra pitur ajñātam adya vai
01,038.019c takṣakaḥ saptarātreṇa mṛtyus te vai bhaviṣyati
01,038.020a tatra rakṣāṃ kuruṣveti punaḥ punar athābravīt
01,038.020c tad anyathā na śakyaṃ ca kartuṃ kena cid apy uta
01,038.021a na hi śaknoti saṃyantuṃ putraṃ kopasamanvitam
01,038.021c tato 'haṃ preṣitas tena tava rājan hitārthinā
01,038.022a iti śrutvā vaco ghoraṃ sa rājā kurunandanaḥ
01,038.022c paryatapyata tat pāpaṃ kṛtvā rājā mahātapāḥ
01,038.023a taṃ ca maunavratadharaṃ śrutvā munivaraṃ tadā
01,038.023c bhūya evābhavad rājā śokasaṃtaptamānasaḥ
01,038.024a anukrośātmatāṃ tasya śamīkasyāvadhārya tu
01,038.024c paryatapyata bhūyo 'pi kṛtvā tat kilbiṣaṃ muneḥ
01,038.025a na hi mṛtyuṃ tathā rājā śrutvā vai so 'nvatapyata
01,038.025c aśocad amaraprakhyo yathā kṛtveha karma tat
01,038.026a tatas taṃ preṣayām āsa rājā gauramukhaṃ tadā
01,038.026c bhūyaḥ prasādaṃ bhagavān karotv iti mameti vai
01,038.026d*0404_01 śrutvā tu vacanaṃ rājño munir gauramukhas tadā
01,038.026d*0404_02 tam anujñāpya vegena prajagāmāśramaṃ guroḥ
01,038.027a tasmiṃś ca gatamātre vai rājā gauramukhe tadā
01,038.027c mantribhir mantrayām āsa saha saṃvignamānasaḥ
01,038.028a niścitya mantribhiś caiva sahito mantratattvavit
01,038.028c prāsādaṃ kārayām āsa ekastambhaṃ surakṣitam
01,038.029a rakṣāṃ ca vidadhe tatra bhiṣajaś cauṣadhāni ca
01,038.029c brāhmaṇān siddhamantrāṃś ca sarvato vai nyaveśayat
01,038.030a rājakāryāṇi tatrasthaḥ sarvāṇy evākaroc ca saḥ
01,038.030c mantribhiḥ saha dharmajñaḥ samantāt parirakṣitaḥ
01,038.030d*0405_01 na cainaṃ kaś cid ārūḍhaṃ labhate rājasattamam
01,038.030d*0405_02 vāto 'pi niścaraṃs tatra praveśe vinivāryate
01,038.031a prāpte tu divase tasmin saptame dvijasattama
01,038.031c kāśyapo 'bhyāgamad vidvāṃs taṃ rājānaṃ cikitsitum
01,038.032a śrutaṃ hi tena tad abhūd adya taṃ rājasattamam
01,038.032c takṣakaḥ pannagaśreṣṭho neṣyate yamasādanam
01,038.033a taṃ daṣṭaṃ pannagendreṇa kariṣye 'ham apajvaram
01,038.033c tatra me 'rthaś ca dharmaś ca bhaviteti vicintayan
01,038.034a taṃ dadarśa sa nāgendras takṣakaḥ kāśyapaṃ pathi
01,038.034c gacchantam ekamanasaṃ dvijo bhūtvā vayotigaḥ
01,038.035a tam abravīt pannagendraḥ kāśyapaṃ munipuṃgavam
01,038.035c kva bhavāṃs tvarito yāti kiṃ ca kāryaṃ cikīrṣati
01,038.036 kāśyapa uvāca
01,038.036a nṛpaṃ kurukulotpannaṃ parikṣitam ariṃdamam
01,038.036c takṣakaḥ pannagaśreṣṭhas tejasādya pradhakṣyati
01,038.037a taṃ daṣṭaṃ pannagendreṇa tenāgnisamatejasā
01,038.037c pāṇḍavānāṃ kulakaraṃ rājānam amitaujasam
01,038.037e gacchāmi saumya tvaritaṃ sadyaḥ kartum apajvaram
01,038.037f*0406_01 vijñātaviṣavidyo 'haṃ brāhmaṇo lokapūjitaḥ
01,038.037f*0406_02 asmadgurukaṭākṣeṇa kalyo 'haṃ viṣanāśane
01,038.038 takṣaka uvāca
01,038.038a ahaṃ sa takṣako brahmaṃs taṃ dhakṣyāmi mahīpatim
01,038.038c nivartasva na śaktas tvaṃ mayā daṣṭaṃ cikitsitum
01,038.039 kāśyapa uvāca
01,038.039a ahaṃ taṃ nṛpatiṃ nāga tvayā daṣṭam apajvaram
01,038.039c kariṣya iti me buddhir vidyābalam upāśritaḥ
01,039.001 takṣaka uvāca
01,039.001a daṣṭaṃ yadi mayeha tvaṃ śaktaḥ kiṃ cic cikitsitum
01,039.001c tato vṛkṣaṃ mayā daṣṭam imaṃ jīvaya kāśyapa
01,039.002a paraṃ mantrabalaṃ yat te tad darśaya yatasva ca
01,039.002c nyagrodham enaṃ dhakṣyāmi paśyatas te dvijottama
01,039.002d*0407=00 sūtaḥ
01,039.002d*0407_01 evam uktas takṣakeṇa kāśyapaḥ punar abravīt
01,039.003 kāśyapa uvāca
01,039.003a daśa nāgendra vṛkṣaṃ tvaṃ yam enam abhimanyase
01,039.003c aham enaṃ tvayā daṣṭaṃ jīvayiṣye bhujaṃgama
01,039.003d*0408_01 paśya mantrabalaṃ me 'dya nyagrodhaṃ daśa pannaga
01,039.004 sūta uvāca
01,039.004a evam uktaḥ sa nāgendraḥ kāśyapena mahātmanā
01,039.004c adaśad vṛkṣam abhyetya nyagrodhaṃ pannagottamaḥ
01,039.005a sa vṛkṣas tena daṣṭaḥ san sadya eva mahādyute
01,039.005c āśīviṣaviṣopetaḥ prajajvāla samantataḥ
01,039.006a taṃ dagdhvā sa nagaṃ nāgaḥ kāśyapaṃ punar abravīt
01,039.006c kuru yatnaṃ dvijaśreṣṭha jīvayainaṃ vanaspatim
01,039.007a bhasmībhūtaṃ tato vṛkṣaṃ pannagendrasya tejasā
01,039.007c bhasma sarvaṃ samāhṛtya kāśyapo vākyam abravīt
01,039.008a vidyābalaṃ pannagendra paśya me 'smin vanaspatau
01,039.008c ahaṃ saṃjīvayāmy enaṃ paśyatas te bhujaṃgama
01,039.009a tataḥ sa bhagavān vidvān kāśyapo dvijasattamaḥ
01,039.009c bhasmarāśīkṛtaṃ vṛkṣaṃ vidyayā samajīvayat
01,039.010a aṅkuraṃ taṃ sa kṛtavāṃs tataḥ parṇadvayānvitam
01,039.010c palāśinaṃ śākhinaṃ ca tathā viṭapinaṃ punaḥ
01,039.011a taṃ dṛṣṭvā jīvitaṃ vṛkṣaṃ kāśyapena mahātmanā
01,039.011c uvāca takṣako brahmann etad atyadbhutaṃ tvayi
01,039.012a viprendra yad viṣaṃ hanyā mama vā madvidhasya vā
01,039.012c kaṃ tvam artham abhiprepsur yāsi tatra tapodhana
01,039.013a yat te 'bhilaṣitaṃ prāptuṃ phalaṃ tasmān nṛpottamāt
01,039.013c aham eva pradāsyāmi tat te yady api durlabham
01,039.014a vipraśāpābhibhūte ca kṣīṇāyuṣi narādhipe
01,039.014c ghaṭamānasya te vipra siddhiḥ saṃśayitā bhavet
01,039.015a tato yaśaḥ pradīptaṃ te triṣu lokeṣu viśrutam
01,039.015c viraśmir iva gharmāṃśur antardhānam ito vrajet
01,039.016 kāśyapa uvāca
01,039.016a dhanārthī yāmy ahaṃ tatra tan me ditsa bhujaṃgama
01,039.016c tato 'haṃ vinivartiṣye gṛhāyoragasattama
01,039.016d*0409_01 yatteyaṃ ca pragṛhya vai vinivarte bhujaṃgama
01,039.017 takṣaka uvāca
01,039.017a yāvad dhanaṃ prārthayase tasmād rājñas tato 'dhikam
01,039.017c ahaṃ te 'dya pradāsyāmi nivartasva dvijottama
01,039.017d@024_0001 tad dhanaṃ tasya vo rājā na grahīṣyati kiṃ cana
01,039.017d@024_0002 ime nāgā vahiṣyanti dattaṃ hema mayā bahu
01,039.018 sūta uvāca
01,039.018a takṣakasya vacaḥ śrutvā kāśyapo dvijasattamaḥ
01,039.018c pradadhyau sumahātejā rājānaṃ prati buddhimān
01,039.019a divyajñānaḥ sa tejasvī jñātvā taṃ nṛpatiṃ tadā
01,039.019c kṣīṇāyuṣaṃ pāṇḍaveyam apāvartata kāśyapaḥ
01,039.019d@025_0001 daśako prastaṃ me dehi dhanaṃ pannagasattama
01,039.019d@025_0002 na rājānaṃ gamiṣyāmi kiṃ tena nṛpasūnunā
01,039.019d@025_0003 ity uktas takṣakas tena viṃśat koṭīr dhanaṃ dadau
01,039.019d@025_0004 sa jagāma tato vipro dhanaṃ labdhvā yathāsukham
01,039.019e labdhvā vittaṃ munivaras takṣakād yāvad īpsitam
01,039.020a nivṛtte kāśyape tasmin samayena mahātmani
01,039.020c jagāma takṣakas tūrṇaṃ nagaraṃ nāgasāhvayam
01,039.021a atha śuśrāva gacchan sa takṣako jagatīpatim
01,039.021c mantrāgadair viṣaharai rakṣyamāṇaṃ prayatnataḥ
01,039.022a sa cintayām āsa tadā māyāyogena pārthivaḥ
01,039.022c mayā vañcayitavyo 'sau ka upāyo bhaved iti
01,039.023a tatas tāpasarūpeṇa prāhiṇot sa bhujaṃgamān
01,039.023c phalapatrodakaṃ gṛhya rājñe nāgo 'tha takṣakaḥ
01,039.024 takṣaka uvāca
01,039.024a gacchadhvaṃ yūyam avyagrā rājānaṃ kāryavattayā
01,039.024c phalapatrodakaṃ nāma pratigrāhayituṃ nṛpam
01,039.025 sūta uvāca
01,039.025a te takṣakasamādiṣṭās tathā cakrur bhujaṃgamāḥ
01,039.025c upaninyus tathā rājñe darbhān āpaḥ phalāni ca
01,039.026a tac ca sarvaṃ sa rājendraḥ pratijagrāha vīryavān
01,039.026c kṛtvā ca teṣāṃ kāryāṇi gamyatām ity uvāca tān
01,039.027a gateṣu teṣu nāgeṣu tāpasacchadmarūpiṣu
01,039.027c amātyān suhṛdaś caiva provāca sa narādhipaḥ
01,039.028a bhakṣayantu bhavanto vai svādūnīmāni sarvaśaḥ
01,039.028c tāpasair upanītāni phalāni sahitā mayā
01,039.029a tato rājā sasacivaḥ phalāny ādātum aicchata
01,039.029b*0410_01 vidhinā saṃprayukto vai ṛṣivākyena tena tu
01,039.029b*0410_02 yasminn eva phale nāgas tam evābhakṣayat svayam
01,039.029c yad gṛhītaṃ phalaṃ rājñā tatra kṛmir abhūd aṇuḥ
01,039.029e hrasvakaḥ kṛṣṇanayanas tāmro varṇena śaunaka
01,039.030a sa taṃ gṛhya nṛpaśreṣṭhaḥ sacivān idam abravīt
01,039.030c astam abhyeti savitā viṣād adya na me bhayam
01,039.031a satyavāg astu sa muniḥ kṛmiko māṃ daśatv ayam
01,039.031c takṣako nāma bhūtvā vai tathā parihṛtaṃ bhavet
01,039.032a te cainam anvavartanta mantriṇaḥ kālacoditāḥ
01,039.032c evam uktvā sa rājendro grīvāyāṃ saṃniveśya ha
01,039.032e kṛmikaṃ prāhasat tūrṇaṃ mumūrṣur naṣṭacetanaḥ
01,039.033a hasann eva ca bhogena takṣakeṇābhiveṣṭitaḥ
01,039.033c tasmāt phalād viniṣkramya yat tad rājñe niveditam
01,039.033d*0411_01 veṣṭayitvā ca bhogena vinadya ca mahāsvanam
01,039.033d*0411_02 adaśat pṛthivīpālaṃ takṣakaḥ pannageśvaraḥ
01,040.001 sūta uvāca
01,040.001a taṃ tathā mantriṇo dṛṣṭvā bhogena pariveṣṭitam
01,040.001c vivarṇavadanāḥ sarve rurudur bhṛśaduḥkhitāḥ
01,040.002a taṃ tu nādaṃ tataḥ śrutvā mantriṇas te pradudruvuḥ
01,040.002c apaśyaṃś caiva te yāntam ākāśe nāgam adbhutam
01,040.003a sīmantam iva kurvāṇaṃ nabhasaḥ padmavarcasam
01,040.003c takṣakaṃ pannagaśreṣṭhaṃ bhṛśaṃ śokaparāyaṇāḥ
01,040.004a tatas tu te tad gṛham agninā vṛtaṃ; pradīpyamānaṃ viṣajena bhoginaḥ
01,040.004c bhayāt parityajya diśaḥ prapedire; papāta tac cāśanitāḍitaṃ yathā
01,040.005a tato nṛpe takṣakatejasā hate; prayujya sarvāḥ paralokasatkriyāḥ
01,040.005c śucir dvijo rājapurohitas tadā; tathaiva te tasya nṛpasya mantriṇaḥ
01,040.006a nṛpaṃ śiśuṃ tasya sutaṃ pracakrire; sametya sarve puravāsino janāḥ
01,040.006c nṛpaṃ yam āhus tam amitraghātinaṃ; kurupravīraṃ janamejayaṃ janāḥ
01,040.007a sa bāla evāryamatir nṛpottamaḥ; sahaiva tair mantripurohitais tadā
01,040.007c śaśāsa rājyaṃ kurupuṃgavāgrajo; yathāsya vīraḥ prapitāmahas tathā
01,040.008a tatas tu rājānam amitratāpanaṃ; samīkṣya te tasya nṛpasya mantriṇaḥ
01,040.008c suvarṇavarmāṇam upetya kāśipaṃ; vapuṣṭamārthaṃ varayāṃ pracakramuḥ
01,040.009a tataḥ sa rājā pradadau vapuṣṭamāṃ; kurupravīrāya parīkṣya dharmataḥ
01,040.009c sa cāpi tāṃ prāpya mudā yuto 'bhavan; na cānyanārīṣu mano dadhe kva cit
01,040.010a saraḥsu phulleṣu vaneṣu caiva ha; prasannacetā vijahāra vīryavān
01,040.010c tathā sa rājanyavaro vijahrivān; yathorvaśīṃ prāpya purā purūravāḥ
01,040.011a vapuṣṭamā cāpi varaṃ patiṃ tadā; pratītarūpaṃ samavāpya bhūmipam
01,040.011c bhāvena rāmā ramayāṃ babhūva vai; vihārakāleṣv avarodhasundarī
01,041.001 sūta uvāca
01,041.001a etasminn eva kāle tu jaratkārur mahātapāḥ
01,041.001c cacāra pṛthivīṃ kṛtsnāṃ yatrasāyaṃgṛho muniḥ
01,041.002a caran dīkṣāṃ mahātejā duścarām akṛtātmabhiḥ
01,041.002c tīrtheṣv āplavanaṃ kurvan puṇyeṣu vicacāra ha
01,041.003a vāyubhakṣo nirāhāraḥ śuṣyann aharahar muniḥ
01,041.003c sa dadarśa pitṝn garte lambamānān adhomukhān
01,041.004a ekatantvavaśiṣṭaṃ vai vīraṇastambam āśritān
01,041.004c taṃ ca tantuṃ śanair ākhum ādadānaṃ bilāśrayam
01,041.005a nirāhārān kṛśān dīnān garte ''rtāṃs trāṇam icchataḥ
01,041.005c upasṛtya sa tān dīnān dīnarūpo 'bhyabhāṣata
01,041.006a ke bhavanto 'valambante vīraṇastambam āśritāḥ
01,041.006c durbalaṃ khāditair mūlair ākhunā bilavāsinā
01,041.007a vīraṇastambake mūlaṃ yad apy ekam iha sthitam
01,041.007c tad apy ayaṃ śanair ākhur ādatte daśanaiḥ śitaiḥ
01,041.008a chetsyate 'lpāvaśiṣṭatvād etad apy acirād iva
01,041.008c tataḥ stha patitāro 'tra garte asminn adhomukhāḥ
01,041.009a tato me duḥkham utpannaṃ dṛṣṭvā yuṣmān adhomukhān
01,041.009c kṛcchrām āpadam āpannān priyaṃ kiṃ karavāṇi vaḥ
01,041.010a tapaso 'sya caturthena tṛtīyenāpi vā punaḥ
01,041.010c ardhena vāpi nistartum āpadaṃ brūta māciram
01,041.011a athavāpi samagreṇa tarantu tapasā mama
01,041.011c bhavantaḥ sarva evāsmāt kāmam evaṃ vidhīyatām
01,041.012 pitara ūcuḥ
01,041.012a ṛddho bhavān brahmacārī yo nas trātum ihecchati
01,041.012c na tu viprāgrya tapasā śakyam etad vyapohitum
01,041.013a asti nas tāta tapasaḥ phalaṃ pravadatāṃ vara
01,041.013c saṃtānaprakṣayād brahman patāmo niraye 'śucau
01,041.013d*0412_01 saṃtānaṃ hi paro dharma evam āha pitāmahaḥ
01,041.014a lambatām iha nas tāta na jñānaṃ pratibhāti vai
01,041.014c yena tvāṃ nābhijānīmo loke vikhyātapauruṣam
01,041.015a ṛddho bhavān mahābhāgo yo naḥ śocyān suduḥkhitān
01,041.015b*0413_01 śocyān suduḥkhitān asmān kasmād vedavidāṃ vara
01,041.015c śocasy upetya kāruṇyāc chṛṇu ye vai vayaṃ dvija
01,041.016a yāyāvarā nāma vayam ṛṣayaḥ saṃśitavratāḥ
01,041.016c lokāt puṇyād iha bhraṣṭāḥ saṃtānaprakṣayād vibho
01,041.017a pranaṣṭaṃ nas tapaḥ puṇyaṃ na hi nas tantur asti vai
01,041.017c asti tv eko 'dya nas tantuḥ so 'pi nāsti yathā tathā
01,041.018a mandabhāgyo 'lpabhāgyānāṃ bandhuḥ sa kila naḥ kule
01,041.018c jaratkārur iti khyāto vedavedāṅgapāragaḥ
01,041.018e niyatātmā mahātmā ca suvrataḥ sumahātapāḥ
01,041.019a tena sma tapaso lobhāt kṛcchram āpāditā vayam
01,041.019c na tasya bhāryā putro vā bāndhavo vāsti kaś cana
01,041.020a tasmāl lambāmahe garte naṣṭasaṃjñā hy anāthavat
01,041.020c sa vaktavyas tvayā dṛṣṭvā asmākaṃ nāthavattayā
01,041.021a pitaras te 'valambante garte dīnā adhomukhāḥ
01,041.021c sādhu dārān kuruṣveti prajāyasveti cābhibho
01,041.021d@026_0001 na tac ca kutapodānaiḥ prāpyate phalam uttamam
01,041.021d@026_0002 yac ca kudārasaṃtānaprāptau saṃprāpyate 'mitam
01,041.021d@026_0003 kṣālanas tāta jāyaṃte sarva eva hi mānavāḥ
01,041.021d@026_0004 pitṛdevarṣimanujā bhartavyā āryavarṇajaiḥ
01,041.021d@026_0005 athānyathā vartamānā vāryāḥ syus tridivaukasām
01,041.021d@026_0006 tvaṃ tāta samyag jānīhi dharmajñaḥ san na vetsi kim
01,041.021e kulatantur hi naḥ śiṣṭas tvam evaikas tapodhana
01,041.022a yaṃ tu paśyasi no brahman vīraṇastambam āśritān
01,041.022c eṣo 'smākaṃ kulastamba āsīt svakulavardhanaḥ
01,041.023a yāni paśyasi vai brahman mūlānīhāsya vīrudhaḥ
01,041.023c ete nas tantavas tāta kālena paribhakṣitāḥ
01,041.024a yat tv etat paśyasi brahman mūlam asyārdhabhakṣitam
01,041.024c tatra lambāmahe sarve so 'py ekas tapa āsthitaḥ
01,041.025a yam ākhuṃ paśyasi brahman kāla eṣa mahābalaḥ
01,041.025c sa taṃ taporataṃ mandaṃ śanaiḥ kṣapayate tudan
01,041.025e jaratkāruṃ tapolubdhaṃ mandātmānam acetasam
01,041.026a na hi nas tat tapas tasya tārayiṣyati sattama
01,041.026c chinnamūlān paribhraṣṭān kālopahatacetasaḥ
01,041.026e narakapratiṣṭhān paśyāsmān yathā duṣkṛtinas tathā
01,041.027a asmāsu patiteṣv atra saha pūrvaiḥ pitāmahaiḥ
01,041.027c chinnaḥ kālena so 'py atra gantā vai narakaṃ tataḥ
01,041.028a tapo vāpy athavā yajño yac cānyat pāvanaṃ mahat
01,041.028c tat sarvaṃ na samaṃ tāta saṃtatyeti satāṃ matam
01,041.029a sa tāta dṛṣṭvā brūyās tvaṃ jaratkāruṃ tapasvinam
01,041.029c yathādṛṣṭam idaṃ cāsmai tvayākhyeyam aśeṣataḥ
01,041.030a yathā dārān prakuryāt sa putrāṃś cotpādayed yathā
01,041.030c tathā brahmaṃs tvayā vācyaḥ so 'smākaṃ nāthavattayā
01,041.030d*0414_01 bāndhavānāṃ hitasyeha yathā cātmakulaṃ tathā
01,041.030d*0414_02 kas tvaṃ bandhum ivāsmākam anuśocasi sattama
01,041.030d*0414_03 śrotum icchāma sarveṣāṃ ko bhavān iha tiṣṭhati
01,042.001 sūta uvāca
01,042.001a etac chrutvā jaratkārur duḥkhaśokaparāyaṇaḥ
01,042.001c uvāca svān pitṝn duḥkhād bāṣpasaṃdigdhayā girā
01,042.001d*0415=00 jaratkārur uvāca
01,042.001d*0415_01 mama pūrve bhavanto vai pitaraḥ sapitāmahāḥ
01,042.001d*0415_02 tad brūta yan mayā kāryaṃ bhavatāṃ priyakāmyayā
01,042.002a aham eva jaratkāruḥ kilbiṣī bhavatāṃ sutaḥ
01,042.002c tad daṇḍaṃ dhārayata me duṣkṛter akṛtātmanaḥ
01,042.003 pitara ūcuḥ
01,042.003a putra diṣṭyāsi saṃprāpta imaṃ deśaṃ yadṛcchayā
01,042.003c kimarthaṃ ca tvayā brahman na kṛto dārasaṃgrahaḥ
01,042.003d@027_0001 dharmārthakāmais tu sukhaprahīṇā; bhikṣāṭanāḥ karpaṭabaddhagātrāḥ
01,042.003d@027_0002 kṣutkṣāmakaṇṭhā vasudhāṃ bhramanti; dārān parityajya gatā narā ye
01,042.003d@027_0003 na te kratuśatair lokāḥ prāpyante divi mānada; tapobhir vividhair vāpi yāṃl lokān putriṇo gatāḥ
01,042.004 jaratkārur uvāca
01,042.004a mamāyaṃ pitaro nityaṃ hṛdy arthaḥ parivartate
01,042.004c ūrdhvaretāḥ śarīraṃ vai prāpayeyam amutra vai
01,042.004d*0416_01 na dārān vai kariṣye 'ham iti me bhāvitaṃ manaḥ
01,042.005a evaṃ dṛṣṭvā tu bhavataḥ śakuntān iva lambataḥ
01,042.005c mayā nivartitā buddhir brahmacaryāt pitāmahāḥ
01,042.006a kariṣye vaḥ priyaṃ kāmaṃ nivekṣye nātra saṃśayaḥ
01,042.006c sanāmnīṃ yady ahaṃ kanyām upalapsye kadā cana
01,042.007a bhaviṣyati ca yā kā cid bhaikṣavat svayam udyatā
01,042.007c pratigrahītā tām asmi na bhareyaṃ ca yām aham
01,042.008a evaṃvidham ahaṃ kuryāṃ niveśaṃ prāpnuyāṃ yadi
01,042.008c anyathā na kariṣye tu satyam etat pitāmahāḥ
01,042.008d*0417_01 tatra cotpatsyate jantur bhavatāṃ tāraṇāya vai
01,042.008d*0417_02 śāśvatāś cāvyayāś caiva tiṣṭhantu pitaro mama
01,042.009 sūta uvāca
01,042.009a evam uktvā tu sa pitṝṃś cacāra pṛthivīṃ muniḥ
01,042.009c na ca sma labhate bhāryāṃ vṛddho 'yam iti śaunaka
01,042.010a yadā nirvedam āpannaḥ pitṛbhiś coditas tathā
01,042.010c tadāraṇyaṃ sa gatvoccaiś cukrośa bhṛśaduḥkhitaḥ
01,042.010d*0418_01 sa tv araṇyagataḥ prājñaḥ pitṝṇāṃ hitakāmyayā
01,042.010d*0418_02 uvāca kanyāṃ yācāmi tisro vācaḥ śanair imāḥ
01,042.011a yāni bhūtāni santīha sthāvarāṇi carāṇi ca
01,042.011c antarhitāni vā yāni tāni śṛṇvantu me vacaḥ
01,042.012a ugre tapasi vartantaṃ pitaraś codayanti mām
01,042.012c niviśasveti duḥkhārtās teṣāṃ priyacikīrṣayā
01,042.013a niveśārthy akhilāṃ bhūmiṃ kanyābhaikṣaṃ carāmi bhoḥ
01,042.013c daridro duḥkhaśīlaś ca pitṛbhiḥ saṃniyojitaḥ
01,042.014a yasya kanyāsti bhūtasya ye mayeha prakīrtitāḥ
01,042.014c te me kanyāṃ prayacchantu carataḥ sarvatodiśam
01,042.015a mama kanyā sanāmnī yā bhaikṣavac codyatā bhavet
01,042.015c bhareyaṃ caiva yāṃ nāhaṃ tāṃ me kanyāṃ prayacchata
01,042.016a tatas te pannagā ye vai jaratkārau samāhitāḥ
01,042.016c tām ādāya pravṛttiṃ te vāsukeḥ pratyavedayan
01,042.017a teṣāṃ śrutvā sa nāgendraḥ kanyāṃ tāṃ samalaṃkṛtām
01,042.017c pragṛhyāraṇyam agamat samīpaṃ tasya pannagaḥ
01,042.018a tatra tāṃ bhaikṣavat kanyāṃ prādāt tasmai mahātmane
01,042.018c nāgendro vāsukir brahman na sa tāṃ pratyagṛhṇata
01,042.019a asanāmeti vai matvā bharaṇe cāvicārite
01,042.019c mokṣabhāve sthitaś cāpi dvandvībhūtaḥ parigrahe
01,042.020a tato nāma sa kanyāyāḥ papraccha bhṛgunandana
01,042.020c vāsuke bharaṇaṃ cāsyā na kuryām ity uvāca ha
01,042.020d@028_0000 rurur uvāca
01,042.020d@028_0001 kimarthaṃ sā tu nāgendro dvijendrāya kṛtātmane
01,042.020d@028_0002 avijñātāya vai dattā svasā rājīvalocanā
01,042.020d@028_0002 pramatir uvāca
01,043.001 sūta uvāca
01,043.001a vāsukis tv abravīd vākyaṃ jaratkārum ṛṣiṃ tadā
01,043.001c sanāmā tava kanyeyaṃ svasā me tapasānvitā
01,043.002a bhariṣyāmi ca te bhāryāṃ pratīcchemāṃ dvijottama
01,043.002c rakṣaṇaṃ ca kariṣye 'syāḥ sarvaśaktyā tapodhana
01,043.002d*0419=02 ṛṣir uvāca
01,043.002d*0419_01 tvadarthaṃ rakṣyate caiṣā mayā munivarottama
01,043.002d*0419_02 na bhariṣye 'ham etāṃ vai eṣa me samayaḥ kṛtaḥ
01,043.002d*0419_03 apriyaṃ ca na kartavyaṃ kṛte caināṃ tyajāmy aham
01,043.003a pratiśrute tu nāgena bhariṣye bhaginīm iti
01,043.003c jaratkārus tadā veśma bhujagasya jagāma ha
01,043.004a tatra mantravidāṃ śreṣṭhas tapovṛddho mahāvrataḥ
01,043.004c jagrāha pāṇiṃ dharmātmā vidhimantrapuraskṛtam
01,043.005a tato vāsagṛhaṃ śubhraṃ pannagendrasya saṃmatam
01,043.005c jagāma bhāryām ādāya stūyamāno maharṣibhiḥ
01,043.006a śayanaṃ tatra vai kḷptaṃ spardhyāstaraṇasaṃvṛtam
01,043.006c tatra bhāryāsahāyaḥ sa jaratkārur uvāsa ha
01,043.007a sa tatra samayaṃ cakre bhāryayā saha sattamaḥ
01,043.007c vipriyaṃ me na kartavyaṃ na ca vācyaṃ kadā cana
01,043.008a tyajeyam apriye hi tvāṃ kṛte vāsaṃ ca te gṛhe
01,043.008c etad gṛhāṇa vacanaṃ mayā yat samudīritam
01,043.009a tataḥ paramasaṃvignā svasā nāgapates tu sā
01,043.009c atiduḥkhānvitā vācaṃ tam uvācaivam astv iti
01,043.010a tathaiva sā ca bhartāraṃ duḥkhaśīlam upācarat
01,043.010c upāyaiḥ śvetakākīyaiḥ priyakāmā yaśasvinī
01,043.011a ṛtukāle tataḥ snātā kadā cid vāsukeḥ svasā
01,043.011c bhartāraṃ taṃ yathānyāyam upatasthe mahāmunim
01,043.012a tatra tasyāḥ samabhavad garbho jvalanasaṃnibhaḥ
01,043.012c atīva tapasā yukto vaiśvānarasamadyutiḥ
01,043.012e śuklapakṣe yathā somo vyavardhata tathaiva saḥ
01,043.013a tataḥ katipayāhasya jaratkārur mahātapāḥ
01,043.013c utsaṅge 'syāḥ śiraḥ kṛtvā suṣvāpa parikhinnavat
01,043.014a tasmiṃś ca supte viprendre savitāstam iyād girim
01,043.014c ahnaḥ parikṣaye brahmaṃs tataḥ sācintayat tadā
01,043.014e vāsuker bhaginī bhītā dharmalopān manasvinī
01,043.015a kiṃ nu me sukṛtaṃ bhūyād bhartur utthāpanaṃ na vā
01,043.015c duḥkhaśīlo hi dharmātmā kathaṃ nāsyāparādhnuyām
01,043.016a kopo vā dharmaśīlasya dharmalopo 'tha vā punaḥ
01,043.016c dharmalopo garīyān vai syād atrety akaron manaḥ
01,043.017a utthāpayiṣye yady enaṃ dhruvaṃ kopaṃ kariṣyati
01,043.017c dharmalopo bhaved asya saṃdhyātikramaṇe dhruvam
01,043.018a iti niścitya manasā jaratkārur bhujaṃgamā
01,043.018c tam ṛṣiṃ dīptatapasaṃ śayānam analopamam
01,043.018e uvācedaṃ vacaḥ ślakṣṇaṃ tato madhurabhāṣiṇī
01,043.019a uttiṣṭha tvaṃ mahābhāga sūryo 'stam upagacchati
01,043.019c saṃdhyām upāssva bhagavann apaḥ spṛṣṭvā yatavrataḥ
01,043.020a prāduṣkṛtāgnihotro 'yaṃ muhūrto ramyadāruṇaḥ
01,043.020c saṃdhyā pravartate ceyaṃ paścimāyāṃ diśi prabho
01,043.021a evam uktaḥ sa bhagavāñ jaratkārur mahātapāḥ
01,043.021c bhāryāṃ prasphuramāṇoṣṭha idaṃ vacanam abravīt
01,043.022a avamānaḥ prayukto 'yaṃ tvayā mama bhujaṃgame
01,043.022c samīpe te na vatsyāmi gamiṣyāmi yathāgatam
01,043.023a na hi tejo 'sti vāmoru mayi supte vibhāvasoḥ
01,043.023c astaṃ gantuṃ yathākālam iti me hṛdi vartate
01,043.024a na cāpy avamatasyeha vastuṃ roceta kasya cit
01,043.024c kiṃ punar dharmaśīlasya mama vā madvidhasya vā
01,043.024d*0420_01 nāvamānāt kṛtavatī divaso 'stam upeyivān
01,043.025a evam uktā jaratkārur bhartrā hṛdayakampanam
01,043.025c abravīd bhaginī tatra vāsukeḥ saṃniveśane
01,043.026a nāvamānāt kṛtavatī tavāhaṃ pratibodhanam
01,043.026c dharmalopo na te vipra syād ity etat kṛtaṃ mayā
01,043.027a uvāca bhāryām ity ukto jaratkārur mahātapāḥ
01,043.027c ṛṣiḥ kopasamāviṣṭas tyaktukāmo bhujaṃgamām
01,043.028a na me vāg anṛtaṃ prāha gamiṣye 'haṃ bhujaṃgame
01,043.028c samayo hy eṣa me pūrvaṃ tvayā saha mithaḥ kṛtaḥ
01,043.029a sukham asmy uṣito bhadre brūyās tvaṃ bhrātaraṃ śubhe
01,043.029c ito mayi gate bhīru gataḥ sa bhagavān iti
01,043.029e tvaṃ cāpi mayi niṣkrānte na śokaṃ kartum arhasi
01,043.030a ity uktā sānavadyāṅgī pratyuvāca patiṃ tadā
01,043.030c jaratkāruṃ jaratkāruś cintāśokaparāyaṇā
01,043.031a bāṣpagadgadayā vācā mukhena pariśuṣyatā
01,043.031c kṛtāñjalir varārohā paryaśrunayanā tataḥ
01,043.031e dhairyam ālambya vāmorūr hṛdayena pravepatā
01,043.032a na mām arhasi dharmajña parityaktum anāgasam
01,043.032c dharme sthitāṃ sthito dharme sadā priyahite ratām
01,043.033a pradāne kāraṇaṃ yac ca mama tubhyaṃ dvijottama
01,043.033b*0421_01 apatyārthaṃ tu me bhrātā jñātīnāṃ hitakāmyayā
01,043.033c tad alabdhavatīṃ mandāṃ kiṃ māṃ vakṣyati vāsukhiḥ
01,043.034a mātṛśāpābhibhūtānāṃ jñātīnāṃ mama sattama
01,043.034c apatyam īpṣitaṃ tvattas tac ca tāvan na dṛśyate
01,043.035a tvatto hy apatyalābhena jñātīnāṃ me śivaṃ bhavet
01,043.035c saṃprayogo bhaven nāyaṃ mama moghas tvayā dvija
01,043.036a jñātīnāṃ hitam icchantī bhagavaṃs tvāṃ prasādaye
01,043.036c imam avyaktarūpaṃ me garbham ādhāya sattama
01,043.036e kathaṃ tyaktvā mahātmā san gantum icchasy anāgasam
01,043.037a evam uktas tu sa munir bhāryāṃ vacanam abravīt
01,043.037c yady uktam anurūpaṃ ca jaratkārus tapodhanaḥ
01,043.038a asty eṣa garbhaḥ subhage tava vaiśvānaropamaḥ
01,043.038c ṛṣiḥ paramadharmātmā vedavedāṅgapāragaḥ
01,043.039a evam uktvā sa dharmātmā jaratkārur mahān ṛṣiḥ
01,043.039c ugrāya tapase bhūyo jagāma kṛtaniścayaḥ
01,044.001 sūta uvāca
01,044.001a gatamātraṃ tu bhartāraṃ jaratkārur avedayat
01,044.001c bhrātus tvaritam āgamya yathātathyaṃ tapodhana
01,044.002a tataḥ sa bhujagaśreṣṭhaḥ śrutvā sumahad apriyam
01,044.002c uvāca bhaginīṃ dīnāṃ tadā dīnataraḥ svayam
01,044.003a jānāsi bhadre yat kāryaṃ pradāne kāraṇaṃ ca yat
01,044.003c pannagānāṃ hitārthāya putras te syāt tato yadi
01,044.004a sa sarpasatrāt kila no mokṣayiṣyati vīryavān
01,044.004c evaṃ pitāmahaḥ pūrvam uktavān māṃ suraiḥ saha
01,044.005a apy asti garbhaḥ subhage tasmāt te munisattamāt
01,044.005c na cecchāmy aphalaṃ tasya dārakarma manīṣiṇaḥ
01,044.006a kāmaṃ ca mama na nyāyyaṃ praṣṭuṃ tvāṃ kāryam īdṛśam
01,044.006c kiṃ tu kāryagarīyastvāt tatas tvāham acūcudam
01,044.007a durvāsatāṃ viditvā ca bhartus te 'titapasvinaḥ
01,044.007c nainam anvāgamiṣyāmi kadā cid dhi śapet sa mām
01,044.008a ācakṣva bhadre bhartus tvaṃ sarvam eva viceṣṭitam
01,044.008c śalyam uddhara me ghoraṃ bhadre hṛdi cirasthitam
01,044.009a jaratkārus tato vākyam ity uktā pratyabhāṣata
01,044.009c āśvāsayantī saṃtaptaṃ vāsukiṃ pannageśvaram
01,044.010a pṛṣṭo mayāpatyahetoḥ sa mahātmā mahātapāḥ
01,044.010c astīty udaram uddiśya mamedaṃ gatavāṃś ca saḥ
01,044.010d*0422_01 bhūya evābhavad bhrātā śokasaṃtaptamānasaḥ
01,044.011a svaireṣv api na tenāhaṃ smarāmi vitathaṃ kva cit
01,044.011c uktapūrvaṃ kuto rājan sāṃparāye sa vakṣyati
01,044.012a na saṃtāpas tvayā kāryaḥ kāryaṃ prati bhujaṃgame
01,044.012c utpatsyati hi te putro jvalanārkasamadyutiḥ
01,044.013a ity uktvā hi sa māṃ bhrātar gato bhartā tapovanam
01,044.013c tasmād vyetu paraṃ duḥkhaṃ tavedaṃ manasi sthitam
01,044.014a etac chrutvā sa nāgendro vāsukiḥ parayā mudā
01,044.014c evam astv iti tad vākyaṃ bhaginyāḥ pratyagṛhṇata
01,044.015a sāntvamānārthadānaiś ca pūjayā cānurūpayā
01,044.015c sodaryāṃ pūjayām āsa svasāraṃ pannagottamaḥ
01,044.016a tataḥ sa vavṛdhe garbho mahātejā raviprabhaḥ
01,044.016c yathā somo dvijaśreṣṭha śuklapakṣodito divi
01,044.017a yathākālaṃ tu sā brahman prajajñe bhujagasvasā
01,044.017c kumāraṃ devagarbhābhaṃ pitṛmātṛbhayāpaham
01,044.018a vavṛdhe sa ca tatraiva nāgarājaniveśane
01,044.018c vedāṃś cādhijage sāṅgān bhārgavāc cyavanātmajāt
01,044.019a caritavrato bāla eva buddhisattvaguṇānvitaḥ
01,044.019c nāma cāsyābhavat khyātaṃ lokeṣv āstīka ity uta
01,044.020a astīty uktvā gato yasmāt pitā garbhastham eva tam
01,044.020c vanaṃ tasmād idaṃ tasya nāmāstīketi viśrutam
01,044.021a sa bāla eva tatrasthaś carann amitabuddhimān
01,044.021c gṛhe pannagarājasya prayatnāt paryarakṣyata
01,044.022a bhagavān iva deveśaḥ śūlapāṇir hiraṇyadaḥ
01,044.022c vivardhamānaḥ sarvāṃs tān pannagān abhyaharṣayat
01,045.001 śaunaka uvāca
01,045.001*0423_01 sūtasya vacanaṃ śrutvā śaunakaḥ prāha vismitaḥ
01,045.001a yad apṛcchat tadā rājā mantriṇo janamejayaḥ
01,045.001c pituḥ svargagatiṃ tan me vistareṇa punar vada
01,045.002 sūta uvāca
01,045.002a śṛṇu brahman yathā pṛṣṭā mantriṇo nṛpates tadā
01,045.002c ākhyātavantas te sarve nidhanaṃ tat parikṣitaḥ
01,045.003 janamejaya uvāca
01,045.003a jānanti tu bhavantas tad yathāvṛttaḥ pitā mama
01,045.003c āsīd yathā ca nidhanaṃ gataḥ kāle mahāyaśāḥ
01,045.004a śrutvā bhavatsakāśād dhi pitur vṛttam aśeṣataḥ
01,045.004c kalyāṇaṃ pratipatsyāmi viparītaṃ na jātu cit
01,045.005 sūta uvāca
01,045.005a mantriṇo 'thābruvan vākyaṃ pṛṣṭās tena mahātmanā
01,045.005c sarvadharmavidaḥ prājñā rājānaṃ janamejayam
01,045.006*0424_01 śṛṇu pārthiva yad brūṣe pitus tava mahātmanaḥ
01,045.006*0424_02 caritaṃ pārthivendrasya yathā niṣṭhāṃ gataś ca saḥ
01,045.006a dharmātmā ca mahātmā ca prajāpālaḥ pitā tava
01,045.006c āsīd iha yathāvṛttaḥ sa mahātmā śṛṇuṣva tat
01,045.007a cāturvarṇyaṃ svadharmasthaṃ sa kṛtvā paryarakṣata
01,045.007c dharmato dharmavid rājā dharmo vigrahavān iva
01,045.008a rarakṣa pṛthivīṃ devīṃ śrīmān atulavikramaḥ
01,045.008c dveṣṭāras tasya naivāsan sa ca na dveṣṭi kaṃ cana
01,045.008e samaḥ sarveṣu bhūteṣu prajāpatir ivābhavat
01,045.009a brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāś caiva svakarmasu
01,045.009c sthitāḥ sumanaso rājaṃs tena rājñā svanuṣṭhitāḥ
01,045.010a vidhavānāthakṛpaṇān vikalāṃś ca babhāra saḥ
01,045.010c sudarśaḥ sarvabhūtānām āsīt soma ivāparaḥ
01,045.011a tuṣṭapuṣṭajanaḥ śrīmān satyavāg dṛḍhavikramaḥ
01,045.011c dhanurvede ca śiṣyo 'bhūn nṛpaḥ śāradvatasya saḥ
01,045.012a govindasya priyaś cāsīt pitā te janamejaya
01,045.012c lokasya caiva sarvasya priya āsīn mahāyaśāḥ
01,045.013a parikṣīṇeṣu kuruṣu uttarāyām ajāyata
01,045.013c parikṣid abhavat tena saubhadrasyātmajo balī
01,045.014a rājadharmārthakuśalo yuktaḥ sarvaguṇair nṛpaḥ
01,045.014c jitendriyaś cātmavāṃś ca medhāvī vṛddhasevitaḥ
01,045.015a ṣaḍvargavin mahābuddhir nītidharmavid uttamaḥ
01,045.015c prajā imās tava pitā ṣaṣṭiṃ varṣāṇy apālayat
01,045.015d*0425_01 tato gatiṃ samāpannaḥ sarveṣām anivartinīm
01,045.015e tato diṣṭāntam āpannaḥ sarpeṇānativartitam
01,045.016a tatas tvaṃ puruṣaśreṣṭha dharmeṇa pratipedivān
01,045.016c idaṃ varṣasahasrāya rājyaṃ kurukulāgatam
01,045.016e bāla evābhijāto 'si sarvabhūtānupālakaḥ
01,045.017 janamejaya uvāca
01,045.017a nāsmin kule jātu babhūva rājā; yo na prajānāṃ hitakṛt priyaś ca
01,045.017c viśeṣataḥ prekṣya pitāmahānāṃ; vṛttaṃ mahad vṛttaparāyaṇānām
01,045.018a kathaṃ nidhanam āpannaḥ pitā mama tathāvidhaḥ
01,045.018c ācakṣadhvaṃ yathāvan me śrotum icchāmi tattvataḥ
01,045.019 sūta uvāca
01,045.019*0426_01 sa rājā pṛthivīpālaḥ sarvaśastrabhṛtāṃ varaḥ
01,045.019a evaṃ saṃcoditā rājñā mantriṇas te narādhipam
01,045.019c ūcuḥ sarve yathāvṛttaṃ rājñaḥ priyahite ratāḥ
01,045.020a babhūva mṛgayāśīlas tava rājan pitā sadā
01,045.020c yathā pāṇḍur mahābhāgo dhanurdharavaro yudhi
01,045.020e asmāsv āsajya sarvāṇi rājakāryāṇy aśeṣataḥ
01,045.021a sa kadā cid vanacaro mṛgaṃ vivyādha patriṇā
01,045.021c viddhvā cānvasarat tūrṇaṃ taṃ mṛgaṃ gahane vane
01,045.022a padātir baddhanistriṃśas tatāyudhakalāpavān
01,045.022c na cāsasāda gahane mṛgaṃ naṣṭaṃ pitā tava
01,045.023a pariśrānto vayaḥsthaś ca ṣaṣṭivarṣo jarānvitaḥ
01,045.023c kṣudhitaḥ sa mahāraṇye dadarśa munim antike
01,045.024a sa taṃ papraccha rājendro muniṃ maunavratānvitam
01,045.024c na ca kiṃ cid uvācainaṃ sa muniḥ pṛcchato 'pi san
01,045.025a tato rājā kṣucchramārtas taṃ muniṃ sthāṇuvat sthitam
01,045.025c maunavratadharaṃ śāntaṃ sadyo manyuvaśaṃ yayau
01,045.026a na bubodha hi taṃ rājā maunavratadharaṃ munim
01,045.026c sa taṃ manyusamāviṣṭo dharṣayām āsa te pitā
01,045.027a mṛtaṃ sarpaṃ dhanuṣkoṭyā samutkṣipya dharātalāt
01,045.027c tasya śuddhātmanaḥ prādāt skandhe bharatasattama
01,045.028a na covāca sa medhāvī tam atho sādhv asādhu vā
01,045.028c tasthau tathaiva cākrudhyan sarpaṃ skandhena dhārayan
01,046.001 mantriṇa ūcuḥ
01,046.001a tataḥ sa rājā rājendra skandhe tasya bhujaṃgamam
01,046.001c muneḥ kṣutkṣāma āsajya svapuraṃ punar āyayau
01,046.002a ṛṣes tasya tu putro 'bhūd gavi jāto mahāyaśāḥ
01,046.002c śṛṅgī nāma mahātejās tigmavīryo 'tikopanaḥ
01,046.003a brahmāṇaṃ so 'bhyupāgamya muniḥ pūjāṃ cakāra ha
01,046.003c anujñāto gatas tatra śṛṅgī śuśrāva taṃ tadā
01,046.003e sakhyuḥ sakāśāt pitaraṃ pitrā te dharṣitaṃ tathā
01,046.004a mṛtaṃ sarpaṃ samāsaktaṃ pitrā te janamejaya
01,046.004c vahantaṃ kuruśārdūla skandhenānapakāriṇam
01,046.005a tapasvinam atīvātha taṃ munipravaraṃ nṛpa
01,046.005c jitendriyaṃ viśuddhaṃ ca sthitaṃ karmaṇy athādbhute
01,046.006a tapasā dyotitātmānaṃ sveṣv aṅgeṣu yataṃ tathā
01,046.006c śubhācāraṃ śubhakathaṃ susthiraṃ tam alolupam
01,046.007a akṣudram anasūyaṃ ca vṛddhaṃ maunavrate sthitam
01,046.007c śaraṇyaṃ sarvabhūtānāṃ pitrā viprakṛtaṃ tava
01,046.008a śaśāpātha sa tac chrutvā pitaraṃ te ruṣānvitaḥ
01,046.008c ṛṣeḥ putro mahātejā bālo 'pi sthavirair varaḥ
01,046.009a sa kṣipram udakaṃ spṛṣṭvā roṣād idam uvāca ha
01,046.009c pitaraṃ te 'bhisaṃdhāya tejasā prajvalann iva
01,046.010a anāgasi gurau yo me mṛtaṃ sarpam avāsṛjat
01,046.010c taṃ nāgas takṣakaḥ kruddhas tejasā sādayiṣyati
01,046.010d*0427_01 āśīviṣas tigmatejā madvākyabalacoditaḥ
01,046.010e saptarātrād itaḥ pāpaṃ paśya me tapaso balam
01,046.011a ity uktvā prayayau tatra pitā yatrāsya so 'bhavat
01,046.011c dṛṣṭvā ca pitaraṃ tasmai śāpaṃ taṃ pratyavedayat
01,046.012a sa cāpi muniśārdūlaḥ preṣayām āsa te pituḥ
01,046.012b*0428_01 śiṣyaṃ gauramukhaṃ nāma śīlavantaṃ guṇānvitam
01,046.012b*0428_02 ācakhyau sa ca viśrānto rājñaḥ sarvam aśeṣataḥ
01,046.012c śapto 'si mama putreṇa yatto bhava mahīpate
01,046.012e takṣakas tvāṃ mahārāja tejasā sādayiṣyati
01,046.013a śrutvā tu tad vaco ghoraṃ pitā te janamejaya
01,046.013c yatto 'bhavat paritrastas takṣakāt pannagottamāt
01,046.014a tatas tasmiṃs tu divase saptame samupasthite
01,046.014c rājñaḥ samīpaṃ brahmarṣiḥ kāśyapo gantum aicchata
01,046.015a taṃ dadarśātha nāgendraḥ kāśyapaṃ takṣakas tadā
01,046.015c tam abravīt pannagendraḥ kāśyapaṃ tvaritaṃ vrajan
01,046.015e kva bhavāṃs tvarito yāti kiṃ ca kāryaṃ cikīrṣati
01,046.016 kāśyapa uvāca
01,046.016a yatra rājā kuruśreṣṭhaḥ parikṣin nāma vai dvija
01,046.016c takṣakeṇa bhujaṃgena dhakṣyate kila tatra vai
01,046.017a gacchāmy ahaṃ taṃ tvaritaḥ sadyaḥ kartum apajvaram
01,046.017c mayābhipannaṃ taṃ cāpi na sarpo dharṣayiṣyati
01,046.018 takṣaka uvāca
01,046.018a kimarthaṃ taṃ mayā daṣṭaṃ saṃjīvayitum icchasi
01,046.018b*0429_01 ahaṃ sa takṣako brahman paśya me vīryam adbhutam
01,046.018b*0429_02 na śaktas tvaṃ mayā daṣṭaṃ taṃ saṃjīvayituṃ nṛpam
01,046.018b*0429_03 ity uktvā takṣakas tatra so 'daśad vai vanaspatim
01,046.018b*0429_04 sa daṣṭamātro nāgena bhasmībhūto 'bhavan nagaḥ
01,046.018b*0429_05 kāśyapaś ca tato rājann ajīvayata taṃ nagam
01,046.018b*0429_06 tatas taṃ lobhayām āsa kāmaṃ brūhīti takṣakaḥ
01,046.018b*0429_07 sa evam uktas taṃ prāha kāśyapas takṣakaṃ punaḥ
01,046.018c brūhi kāmam ahaṃ te 'dya dadmi svaṃ veśma gamyatām
01,046.019 mantriṇa ūcuḥ
01,046.019a dhanalipsur ahaṃ tatra yāmīty uktaś ca tena saḥ
01,046.019c tam uvāca mahātmānaṃ mānayañ ślakṣṇayā girā
01,046.020a yāvad dhanaṃ prārthayase tasmād rājñas tato 'dhikam
01,046.020c gṛhāṇa matta eva tvaṃ saṃnivartasva cānagha
01,046.021a sa evam ukto nāgena kāśyapo dvipadāṃ varaḥ
01,046.021c labdhvā vittaṃ nivavṛte takṣakād yāvad īpsitam
01,046.022a tasmin pratigate vipre chadmanopetya takṣakaḥ
01,046.022c taṃ nṛpaṃ nṛpatiśreṣṭha pitaraṃ dhārmikaṃ tava
01,046.023a prāsādasthaṃ yattam api dagdhavān viṣavahninā
01,046.023c tatas tvaṃ puruṣavyāghra vijayāyābhiṣecitaḥ
01,046.024a etad dṛṣṭaṃ śrutaṃ cāpi yathāvan nṛpasattama
01,046.024c asmābhir nikhilaṃ sarvaṃ kathitaṃ te sudāruṇam
01,046.025a śrutvā caitaṃ nṛpaśreṣṭha pārthivasya parābhavam
01,046.025c asya carṣer uttaṅkasya vidhatsva yad anantaram
01,046.025d*0430=00 sautir uvāca
01,046.025d*0430=03 janamejaya uvāca
01,046.025d*0430_01 etasminn eva kāle tu sa rājā janamejayaḥ
01,046.025d*0430_02 uvāca mantriṇaḥ sarvān idaṃ vākyam ariṃdamaḥ
01,046.025d*0430_03 atha tat kathitaṃ kena yad vṛttaṃ tad vanaspatau
01,046.025d*0430_04 āścaryabhūtaṃ lokasya bhasmarāśīkṛtaṃ tadā
01,046.025d*0430_05 yad vṛkṣaṃ jīvayām āsa kāśyapas takṣakeṇa vai
01,046.025d*0430_06 nūnaṃ mantrair hataviṣo na praṇaśyeta kāśyapāt
01,046.025d*0430_07 cintayām āsa pāpātmā manasā pannagādhamaḥ
01,046.025d*0430_08 daṣṭaṃ yadi mayā vipraḥ pārthivaṃ jīvayiṣyati
01,046.025d*0430_09 takṣakaḥ saṃhataviṣo loke yāsyati hāsyatām
01,046.025d*0430_10 vicintyaivaṃ kṛtā tena dhruvaṃ tuṣṭir dvijasya vai
01,046.025d*0430_11 bhaviṣyati hy upāyena yasya dāsyāmi yātanām
01,046.026 janamejaya uvāca
01,046.026a etat tu śrotum icchāmi aṭavyāṃ nirjane vane
01,046.026c saṃvādaṃ pannagendrasya kāśyapasya ca yat tadā
01,046.027a kena dṛṣṭaṃ śrutaṃ cāpi bhavatāṃ śrotram āgatam
01,046.027c śrutvā cātha vidhāsyāmi pannagāntakarīṃ matim
01,046.028 mantriṇa ūcuḥ
01,046.028a śṛṇu rājan yathāsmākaṃ yenaitat kathitaṃ purā
01,046.028c samāgamaṃ dvijendrasya pannagendrasya cādhvani
01,046.029a tasmin vṛkṣe naraḥ kaś cid indhanārthāya pārthiva
01,046.029c vicinvan pūrvam ārūḍhaḥ śuṣkaśākhaṃ vanaspatim
01,046.029e abudhyamānau taṃ tatra vṛkṣasthaṃ pannagadvijau
01,046.030a sa tu tenaiva vṛkṣeṇa bhasmībhūto 'bhavat tadā
01,046.030c dvijaprabhāvād rājendra jīvitaḥ savanaspatiḥ
01,046.031a tena gatvā nṛpaśreṣṭha nagare 'smin niveditam
01,046.031c yathāvṛttaṃ tu tat sarvaṃ takṣakasya dvijasya ca
01,046.032a etat te kathitaṃ rājan yathāvṛttaṃ yathāśrutam
01,046.032c śrutvā tu nṛpaśārdūla prakuruṣva yathepsitam
01,046.033 sūta uvāca
01,046.033a mantriṇāṃ tu vacaḥ śrutvā sa rājā janamejayaḥ
01,046.033c paryatapyata duḥkhārtaḥ pratyapiṃṣat kare karam
01,046.034a niḥśvāsam uṣṇam asakṛd dīrghaṃ rājīvalocanaḥ
01,046.034c mumocāśrūṇi ca tadā netrābhyāṃ pratataṃ nṛpaḥ
01,046.034e uvāca ca mahīpālo duḥkhaśokasamanvitaḥ
01,046.034f*0431_01 durdharaṃ bāṣpam utsṛjya spṛṣṭvā cāpo yathāvidhi
01,046.034f*0431_02 muhūrtam iva ca dhyātvā niścitya manasā nṛpaḥ
01,046.034f*0431_03 amarṣī mantriṇaḥ sarvān idaṃ vacanam abravīt
01,046.035a śrutvaitad bhavatāṃ vākyaṃ pitur me svargatiṃ prati
01,046.035c niściteyaṃ mama matir yā vai tāṃ me nibodhata
01,046.036a anantaram ahaṃ manye takṣakāya durātmane
01,046.036c pratikartavyam ity eva yena me hiṃsitaḥ pitā
01,046.037a ṛṣer hi śṛṅger vacanaṃ kṛtvā dagdhvā ca pārthivam
01,046.037b*0432_01 iyaṃ durātmatā tasya kāśyapaṃ yo nyavartayat
01,046.037c yadi gacched asau pāpo nanu jīvet pitā mama
01,046.038a parihīyeta kiṃ tasya yadi jīvet sa pārthivaḥ
01,046.038c kāśyapasya prasādena mantriṇāṃ sunayena ca
01,046.039a sa tu vāritavān mohāt kāśyapaṃ dvijasattamam
01,046.039c saṃjijīvayiṣuṃ prāptaṃ rājānam aparājitam
01,046.040a mahān atikramo hy eṣa takṣakasya durātmanaḥ
01,046.040c dvijasya yo 'dadad dravyaṃ mā nṛpaṃ jīvayed iti
01,046.041a uttaṅkasya priyaṃ kurvann ātmanaś ca mahat priyam
01,046.041c bhavatāṃ caiva sarveṣāṃ yāsyāmy apacitiṃ pituḥ
01,046.041d*0433_01 sarpasatraṃ vidhāsyāmi nāgānāṃ kṣayakārakam
01,047.001 sūta uvāca
01,047.001a evam uktvā tataḥ śrīmān mantribhiś cānumoditaḥ
01,047.001c āruroha pratijñāṃ sa sarpasatrāya pārthivaḥ
01,047.001e brahman bharataśārdūlo rājā pārikṣitas tadā
01,047.002a purohitam athāhūya ṛtvijaṃ vasudhādhipaḥ
01,047.002c abravīd vākyasaṃpannaḥ saṃpadarthakaraṃ vacaḥ
01,047.003a yo me hiṃsitavāṃs tātaṃ takṣakaḥ sa durātmavān
01,047.003c pratikuryāṃ yathā tasya tad bhavanto bruvantu me
01,047.004a api tat karma viditaṃ bhavatāṃ yena pannagam
01,047.004c takṣakaṃ saṃpradīpte 'gnau prāpsye 'haṃ sahabāndhavam
01,047.005a yathā tena pitā mahyaṃ pūrvaṃ dagdho viṣāgninā
01,047.005c tathāham api taṃ pāpaṃ dagdhum icchāmi pannagam
01,047.006 ṛtvija ūcuḥ
01,047.006a asti rājan mahat satraṃ tvadarthaṃ devanirmitam
01,047.006c sarpasatram iti khyātaṃ purāṇe kathyate nṛpa
01,047.007a āhartā tasya satrasya tvan nānyo 'sti narādhipa
01,047.007c iti paurāṇikāḥ prāhur asmākaṃ cāsti sa kratuḥ
01,047.008 sūta uvāca
01,047.008a evam uktaḥ sa rājarṣir mene sarpaṃ hi takṣakam
01,047.008c hutāśanamukhaṃ dīptaṃ praviṣṭam iti sattama
01,047.009a tato 'bravīn mantravidas tān rājā brāhmaṇāṃs tadā
01,047.009c āhariṣyāmi tat satraṃ saṃbhārāḥ saṃbhriyantu me
01,047.010a tatas te ṛtvijas tasya śāstrato dvijasattama
01,047.010c deśaṃ taṃ māpayām āsur yajñāyatanakāraṇāt
01,047.010e yathāvaj jñānaviduṣaḥ sarve buddhyā paraṃ gatāḥ
01,047.011a ṛddhyā paramayā yuktam iṣṭaṃ dvijagaṇāyutam
01,047.011c prabhūtadhanadhānyāḍhyam ṛtvigbhiḥ suniveśitam
01,047.012a nirmāya cāpi vidhivad yajñāyatanam īpsitam
01,047.012c rājānaṃ dīkṣayām āsuḥ sarpasatrāptaye tadā
01,047.013a idaṃ cāsīt tatra pūrvaṃ sarpasatre bhaviṣyati
01,047.013c nimittaṃ mahad utpannaṃ yajñavighnakaraṃ tadā
01,047.014a yajñasyāyatane tasmin kriyamāṇe vaco 'bravīt
01,047.014c sthapatir buddhisaṃpanno vāstuvidyāviśāradaḥ
01,047.015a ity abravīt sūtradhāraḥ sūtaḥ paurāṇikas tadā
01,047.015c yasmin deśe ca kāle ca māpaneyaṃ pravartitā
01,047.015e brāhmaṇaṃ kāraṇaṃ kṛtvā nāyaṃ saṃsthāsyate kratuḥ
01,047.016a etac chrutvā tu rājā sa prāgdīkṣākālam abravīt
01,047.016c kṣattāraṃ neha me kaś cid ajñātaḥ praviśed iti
01,047.017a tataḥ karma pravavṛte sarpasatre vidhānataḥ
01,047.017c paryakrāmaṃś ca vidhivat sve sve karmaṇi yājakāḥ
01,047.018a paridhāya kṛṣṇavāsāṃsi dhūmasaṃraktalocanāḥ
01,047.018c juhuvur mantravac caiva samiddhaṃ jātavedasam
01,047.019a kampayantaś ca sarveṣām uragāṇāṃ manāṃsi te
01,047.019c sarpān ājuhuvus tatra sarvān agnimukhe tadā
01,047.020a tataḥ sarpāḥ samāpetuḥ pradīpte havyavāhane
01,047.020c viveṣṭamānāḥ kṛpaṇā āhvayantaḥ parasparam
01,047.021a visphurantaḥ śvasantaś ca veṣṭayantas tathā pare
01,047.021c pucchaiḥ śirobhiś ca bhṛśaṃ citrabhānuṃ prapedire
01,047.022a śvetāḥ kṛṣṇāś ca nīlāś ca sthavirāḥ śiśavas tathā
01,047.022c ruvanto bhairavān nādān petur dīpte vibhāvasau
01,047.022d*0434_01 krośayojanamātrā hi gokarṇasya pramāṇataḥ
01,047.022d*0434_02 patanty ajasraṃ vegena cāgnāv agnimatāṃ vara
01,047.023a evaṃ śatasahasrāṇi prayutāny arbudāni ca
01,047.023c avaśāni vinaṣṭāni pannagānāṃ dvijottama
01,047.024a indurā iva tatrānye hastihastā ivāpare
01,047.024c mattā iva ca mātaṅgā mahākāyā mahābalāḥ
01,047.025a uccāvacāś ca bahavo nānāvarṇā viṣolbaṇāḥ
01,047.025c ghorāś ca parighaprakhyā dandaśūkā mahābalāḥ
01,047.025e prapetur agnāv uragā mātṛvāgdaṇḍapīḍitāḥ
01,048.001 śaunaka uvāca
01,048.001a sarpasatre tadā rājñaḥ pāṇḍaveyasya dhīmataḥ
01,048.001c janamejayasya ke tv āsann ṛtvijaḥ paramarṣayaḥ
01,048.002a ke sadasyā babhūvuś ca sarpasatre sudāruṇe
01,048.002c viṣādajanane 'tyarthaṃ pannagānāṃ mahābhaye
01,048.003a sarvaṃ vistaratas tāta bhavāñ śaṃsitum arhati
01,048.003c sarpasatravidhānajñā vijñeyās te hi sūtaja
01,048.004 sūta uvāca
01,048.004a hanta te kathayiṣyāmi nāmānīha manīṣiṇām
01,048.004c ye ṛtvijaḥ sadasyāś ca tasyāsan nṛpates tadā
01,048.005a tatra hotā babhūvātha brāhmaṇaś caṇḍabhārgavaḥ
01,048.005c cyavanasyānvaye jātaḥ khyāto vedavidāṃ varaḥ
01,048.006a udgātā brāhmaṇo vṛddho vidvān kautsāryajaiminiḥ
01,048.006c brahmābhavac chārṅgaravo adhvaryur bodhapiṅgalaḥ
01,048.006d*0435_01 uttaṅko hy abhavat tatra netā ca brāhmaṇottamaḥ
01,048.006d*0435_02 kuṇḍaladveṣatas tatra sarpān dahati sarvataḥ
01,048.007a sadasyaś cābhavad vyāsaḥ putraśiṣyasahāyavān
01,048.007c uddālakaḥ śamaṭhakaḥ śvetaketuś ca pañcamaḥ
01,048.008a asito devalaś caiva nāradaḥ parvatas tathā
01,048.008c ātreyaḥ kuṇḍajaṭharo dvijaḥ kuṭighaṭas tathā
01,048.009a vātsyaḥ śrutaśravā vṛddhas tapaḥsvādhyāyaśīlavān
01,048.009c kahoḍo devaśarmā ca maudgalyaḥ śamasaubharaḥ
01,048.010a ete cānye ca bahavo brāhmaṇāḥ saṃśitavratāḥ
01,048.010c sadasyā abhavaṃs tatra satre pārikṣitasya ha
01,048.011a juhvatsv ṛtvikṣv atha tadā sarpasatre mahākratau
01,048.011c ahayaḥ prāpataṃs tatra ghorāḥ prāṇibhayāvahāḥ
01,048.012a vasāmedovahāḥ kulyā nāgānāṃ saṃpravartitāḥ
01,048.012c vavau gandhaś ca tumulo dahyatām aniśaṃ tadā
01,048.013a patatāṃ caiva nāgānāṃ dhiṣṭhitānāṃ tathāmbare
01,048.013c aśrūyatāniśaṃ śabdaḥ pacyatāṃ cāgninā bhṛśam
01,048.014a takṣakas tu sa nāgendraḥ puraṃdaraniveśanam
01,048.014b*0436_01 jagāma bhayasaṃvignaḥ śaraṇārthī surarṣabham
01,048.014c gataḥ śrutvaiva rājānaṃ dīkṣitaṃ janamejayam
01,048.015a tataḥ sarvaṃ yathāvṛttam ākhyāya bhujagottamaḥ
01,048.015c agacchac charaṇaṃ bhīta āgaskṛtvā puraṃdaram
01,048.016a tam indraḥ prāha suprīto na tavāstīha takṣaka
01,048.016c bhayaṃ nāgendra tasmād vai sarpasatrāt kathaṃ cana
01,048.017a prasādito mayā pūrvaṃ tavārthāya pitāmahaḥ
01,048.017c tasmāt tava bhayaṃ nāsti vyetu te mānaso jvaraḥ
01,048.018a evam āśvāsitas tena tataḥ sa bhujagottamaḥ
01,048.018c uvāsa bhavane tatra śakrasya muditaḥ sukhī
01,048.019a ajasraṃ nipatatsv agnau nāgeṣu bhṛśaduḥkhitaḥ
01,048.019c alpaśeṣaparīvāro vāsukiḥ paryatapyata
01,048.020a kaśmalaṃ cāviśad ghoraṃ vāsukiṃ pannageśvaram
01,048.020c sa ghūrṇamānahṛdayo bhaginīm idam abravīt
01,048.021a dahyante 'ṅgāni me bhadre diśo na pratibhānti ca
01,048.021c sīdāmīva ca saṃmohād ghūrṇatīva ca me manaḥ
01,048.022a dṛṣṭir bhramati me 'tīva hṛdayaṃ dīryatīva ca
01,048.022c patiṣyāmy avaśo 'dyāhaṃ tasmin dīpte vibhāvasau
01,048.023a pārikṣitasya yajño 'sau vartate 'smajjighāṃsayā
01,048.023c vyaktaṃ mayāpi gantavyaṃ pitṛrājaniveśanam
01,048.024a ayaṃ sa kālaḥ saṃprāpto yadartham asi me svasaḥ
01,048.024c jaratkāroḥ purā dattā sā trāhy asmān sabāndhavān
01,048.025a āstīkaḥ kila yajñaṃ taṃ vartantaṃ bhujagottame
01,048.025c pratiṣetsyati māṃ pūrvaṃ svayam āha pitāmahaḥ
01,048.026a tad vatse brūhi vatsaṃ svaṃ kumāraṃ vṛddhasaṃmatam
01,048.026c mamādya tvaṃ sabhṛtyasya mokṣārthaṃ vedavittamam
01,049.001 sūta uvāca
01,049.001a tata āhūya putraṃ svaṃ jaratkārur bhujaṃgamā
01,049.001c vāsuker nāgarājasya vacanād idam abravīt
01,049.002a ahaṃ tava pituḥ putra bhrātrā dattā nimittataḥ
01,049.002c kālaḥ sa cāyaṃ saṃprāptas tat kuruṣva yathātatham
01,049.003 āstīka uvāca
01,049.003a kiṃnimittaṃ mama pitur dattā tvaṃ mātulena me
01,049.003c tan mamācakṣva tattvena śrutvā kartāsmi tat tathā
01,049.004 sūta uvāca
01,049.004a tata ācaṣṭa sā tasmai bāndhavānāṃ hitaiṣiṇī
01,049.004c bhaginī nāgarājasya jaratkārur aviklavā
01,049.005a bhujagānām aśeṣāṇāṃ mātā kadrūr iti śrutiḥ
01,049.005c tayā śaptā ruṣitayā sutā yasmān nibodha tat
01,049.006a ucchaiḥśravāḥ so 'śvarājo yan mithyā na kṛto mama
01,049.006c vinatānimittaṃ paṇite dāsabhāvāya putrakāḥ
01,049.007a janamejayasya vo yajñe dhakṣyaty anilasārathiḥ
01,049.007c tatra pañcatvam āpannāḥ pretalokaṃ gamiṣyatha
01,049.008a tāṃ ca śaptavatīm evaṃ sākṣāl lokapitāmahaḥ
01,049.008c evam astv iti tad vākyaṃ provācānumumoda ca
01,049.009a vāsukiś cāpi tac chrutvā pitāmahavacas tadā
01,049.009c amṛte mathite tāta devāñ śaraṇam īyivān
01,049.010a siddhārthāś ca surāḥ sarve prāpyāmṛtam anuttamam
01,049.010c bhrātaraṃ me puraskṛtya prajāpatim upāgaman
01,049.011a te taṃ prasādayām āsur devāḥ sarve pitāmaham
01,049.011c rājñā vāsukinā sārdhaṃ sa śāpo na bhaved iti
01,049.012a vāsukir nāgarājo 'yaṃ duḥkhito jñātikāraṇāt
01,049.012c abhiśāpaḥ sa mātrāsya bhagavan na bhaved iti
01,049.012d*0437_01 tathā vidhīyatām etad devadeva jagatpate
01,049.013 brahmovāca
01,049.013a jaratkārur jaratkāruṃ yāṃ bhāryāṃ samavāpsyati
01,049.013c tatra jāto dvijaḥ śāpād bhujagān mokṣayiṣyati
01,049.014 jaratkārur uvāca
01,049.014a etac chrutvā tu vacanaṃ vāsukiḥ pannageśvaraḥ
01,049.014c prādān mām amaraprakhya tava pitre mahātmane
01,049.014e prāg evānāgate kāle tatra tvaṃ mayy ajāyathāḥ
01,049.015a ayaṃ sa kālaḥ saṃprāpto bhayān nas trātum arhasi
01,049.015c bhrātaraṃ caiva me tasmāt trātum arhasi pāvakāt
01,049.016a amoghaṃ naḥ kṛtaṃ tat syād yad ahaṃ tava dhīmate
01,049.016c pitre dattā vimokṣārthaṃ kathaṃ vā putra manyase
01,049.017 sūta uvāca
01,049.017a evam uktas tathety uktvā so 'stīko mātaraṃ tadā
01,049.017c abravīd duḥkhasaṃtaptaṃ vāsukiṃ jīvayann iva
01,049.018a ahaṃ tvāṃ mokṣayiṣyāmi vāsuke pannagottama
01,049.018c tasmāc chāpān mahāsattva satyam etad bravīmi te
01,049.019a bhava svasthamanā nāga na hi te vidyate bhayam
01,049.019c prayatiṣye tathā saumya yathā śreyo bhaviṣyati
01,049.019e na me vāg anṛtaṃ prāha svaireṣv api kuto 'nyathā
01,049.020a taṃ vai nṛpavaraṃ gatvā dīkṣitaṃ janamejayam
01,049.020c vāgbhir maṅgalayuktābhis toṣayiṣye 'dya mātula
01,049.020e yathā sa yajño nṛpater nirvartiṣyati sattama
01,049.021a sa saṃbhāvaya nāgendra mayi sarvaṃ mahāmate
01,049.021c na te mayi mano jātu mithyā bhavitum arhati
01,049.022 vāsukir uvāca
01,049.022a āstīka parighūrṇāmi hṛdayaṃ me vidīryate
01,049.022c diśaś ca na prajānāmi brahmadaṇḍanipīḍitaḥ
01,049.023 āstīka uvāca
01,049.023a na saṃtāpas tvayā kāryaḥ kathaṃ cit pannagottama
01,049.023c dīptād agneḥ samutpannaṃ nāśayiṣyāmi te bhayam
01,049.024a brahmadaṇḍaṃ mahāghoraṃ kālāgnisamatejasam
01,049.024c nāśayiṣyāmi mātra tvaṃ bhayaṃ kārṣīḥ kathaṃ cana
01,049.025 sūta uvāca
01,049.025a tataḥ sa vāsuker ghoram apanīya manojvaram
01,049.025c ādhāya cātmano 'ṅgeṣu jagāma tvarito bhṛśam
01,049.026a janamejayasya taṃ yajñaṃ sarvaiḥ samuditaṃ guṇaiḥ
01,049.026c mokṣāya bhujagendrāṇām āstīko dvijasattamaḥ
01,049.027a sa gatvāpaśyad āstīko yajñāyatanam uttamam
01,049.027c vṛtaṃ sadasyair bahubhiḥ sūryavahnisamaprabhaiḥ
01,049.028a sa tatra vārito dvāḥsthaiḥ praviśan dvijasattamaḥ
01,049.028c abhituṣṭāva taṃ yajñaṃ praveśārthī dvijottamaḥ
01,049.028d*0438_01 sa prāpya yajñāyatanaṃ variṣṭhaṃ
01,049.028d*0438_02 dvijottamaḥ puṇyakṛtāṃ variṣṭhaḥ
01,049.028d*0438_03 tuṣṭāva rājānam anantakīrtim
01,049.028d*0438_04 ṛtviksadasyāṃś ca tathaiva cāgnim
01,050.001 āstīka uvāca
01,050.001a somasya yajño varuṇasya yajñaḥ; prajāpater yajña āsīt prayāge
01,050.001c tathā yajño 'yaṃ tava bhāratāgrya; pārikṣita svasti no 'stu priyebhyaḥ
01,050.001d@029_0001 dilīparājño nahuṣasya rājño; nalasya rājñaḥ śatabindoś ca rājñaḥ
01,050.002a śakrasya yajñaḥ śatasaṃkhya uktas; tathāparas tulyasaṃkhyaḥ śataṃ vai
01,050.002c tathā yajño 'yaṃ tava bhāratāgrya; pārikṣita svasti no 'stu priyebhyaḥ
01,050.003a yamasya yajño harimedhasaś ca; yathā yajño rantidevasya rājñaḥ
01,050.003c tathā yajño 'yaṃ tava bhāratāgrya; pārikṣita svasti no 'stu priyebhyaḥ
01,050.004a gayasya yajñaḥ śaśabindoś ca rājño; yajñas tathā vaiśravaṇasya rājñaḥ
01,050.004c tathā yajño 'yaṃ tava bhāratāgrya; pārikṣita svasti no 'stu priyebhyaḥ
01,050.005a nṛgasya yajñas tv ajamīḍhasya cāsīd; yathā yajño dāśaratheś ca rājñaḥ
01,050.005c tathā yajño 'yaṃ tava bhāratāgrya; pārikṣita svasti no 'stu priyebhyaḥ
01,050.006a yajñaḥ śruto no divi devasūnor; yudhiṣṭhirasyājamīḍhasya rājñaḥ
01,050.006c tathā yajño 'yaṃ tava bhāratāgrya; pārikṣita svasti no 'stu priyebhyaḥ
01,050.006d@030_0001 nahuṣasya yajñaḥ sagarasya yajñaḥ; dhundhos tathā rantidevasya caiva
01,050.007a kṛṣṇasya yajñaḥ satyavatyāḥ sutasya; svayaṃ ca karma pracakāra yatra
01,050.007c tathā yajño 'yaṃ tava bhāratāgrya; pārikṣita svasti no 'stu priyebhyaḥ
01,050.008a ime hi te sūryahutāśavarcasaḥ; samāsate vṛtrahaṇaḥ kratuṃ yathā
01,050.008c naiṣāṃ jñānaṃ vidyate jñātum adya; dattaṃ yebhyo na praṇaśyet kathaṃ cit
01,050.009a ṛtviksamo nāsti lokeṣu caiva; dvaipāyaneneti viniścitaṃ me
01,050.009c etasya śiṣyā hi kṣitiṃ caranti; sarvartvijaḥ karmasu sveṣu dakṣāḥ
01,050.010a vibhāvasuś citrabhānur mahātmā; hiraṇyaretā viśvabhuk kṛṣṇavartmā
01,050.010c pradakṣiṇāvartaśikhaḥ pradīpto; havyaṃ tavedaṃ hutabhug vaṣṭi devaḥ
01,050.011a neha tvad anyo vidyate jīvaloke; samo nṛpaḥ pālayitā prajānām
01,050.011c dhṛtyā ca te prītamanāḥ sadāhaṃ; tvaṃ vā rājā dharmarājo yamo vā
01,050.012a śakraḥ sākṣād vajrapāṇir yatheha; trātā loke 'smiṃs tvaṃ tatheha prajānām
01,050.012c matas tvaṃ naḥ puruṣendreha loke; na ca tvad anyo gṛhapatir asti yajñe
01,050.013a khaṭvāṅganābhāgadilīpakalpo; yayātimāndhātṛsamaprabhāvaḥ
01,050.013c ādityatejaḥpratimānatejā; bhīṣmo yathā bhrājasi suvratas tvam
01,050.014a vālmīkivat te nibhṛtaṃ sudhairyaṃ; vasiṣṭhavat te niyataś ca kopaḥ
01,050.014c prabhutvam indreṇa samaṃ mataṃ me; dyutiś ca nārāyaṇavad vibhāti
01,050.015a yamo yathā dharmaviniścayajñaḥ; kṛṣṇo yathā sarvaguṇopapannaḥ
01,050.015c śriyāṃ nivāso 'si yathā vasūnāṃ; nidhānabhūto 'si tathā kratūnām
01,050.016a dambhodbhavenāsi samo balena; rāmo yathā śastravid astravic ca
01,050.016c aurvatritābhyām asi tulyatejā; duṣprekṣaṇīyo 'si bhagīratho vā
01,050.016d*0439_01 tulyo 'si tenaiva mahātmanā vā
01,050.016d*0439_02 gaṅgā devī mānayām āsa yo vai
01,050.017 sūta uvāca
01,050.017a evaṃ stutāḥ sarva eva prasannā; rājā sadasyā ṛtvijo havyavāhaḥ
01,050.017c teṣāṃ dṛṣṭvā bhāvitānīṅgitāni; provāca rājā janamejayo 'tha
01,051.001 janamejaya uvāca
01,051.001a bālo vākyaṃ sthavira iva prabhāṣate; nāyaṃ bālaḥ sthaviro 'yaṃ mato me
01,051.001c icchāmy ahaṃ varam asmai pradātuṃ; tan me viprā vitaradhvaṃ sametāḥ
01,051.002 sadasyā ūcuḥ
01,051.002a bālo 'pi vipro mānya eveha rājñāṃ; yaś cāvidvān yaś ca vidvān yathāvat
01,051.002b*0440_01 prasādayainaṃ tvam ato narendra
01,051.002b*0440_02 dvijātivaryaṃ sakalārthasiddhaye
01,051.002c sarvān kāmāṃs tvatta eṣo 'rhate 'dya; yathā ca nas takṣaka eti śīghram
01,051.003 sūta uvāca
01,051.003a vyāhartukāme varade nṛpe dvijaṃ; varaṃ vṛṇīṣveti tato 'bhyuvāca
01,051.003c hotā vākyaṃ nātihṛṣṭāntarātmā; karmaṇy asmiṃs takṣako naiti tāvat
01,051.004 janamejaya uvāca
01,051.004a yathā cedaṃ karma samāpyate me; yathā ca nas takṣaka eti śīghram
01,051.004c tathā bhavantaḥ prayatantu sarve; paraṃ śaktyā sa hi me vidviṣāṇaḥ
01,051.005 ṛtvija ūcuḥ
01,051.005a yathā śāstrāṇi naḥ prāhur yathā śaṃsati pāvakaḥ
01,051.005c indrasya bhavane rājaṃs takṣako bhayapīḍitaḥ
01,051.005d*0441_01 āste viṣadharo nāgo nihantā janakasya te
01,051.006 sūta uvāca
01,051.006a yathā sūto lohitākṣo mahātmā; paurāṇiko veditavān purastāt
01,051.006c sa rājānaṃ prāha pṛṣṭas tadānīṃ; yathāhur viprās tadvad etan nṛdeva
01,051.007a purāṇam āgamya tato bravīmy ahaṃ; dattaṃ tasmai varam indreṇa rājan
01,051.007c vaseha tvaṃ matsakāśe sugupto; na pāvakas tvāṃ pradahiṣyatīti
01,051.008a etac chrutvā dīkṣitas tapyamāna; āste hotāraṃ codayan karmakāle
01,051.008b*0442_01 indreṇa sārdhaṃ takṣakaṃ pātayadhvaṃ
01,051.008b*0442_02 vibhāvasor na tu mucyeta nāgaḥ
01,051.008c hotā ca yattaḥ sa juhāva mantrair; atho indraḥ svayam evājagāma
01,051.008d*0443_01 āyātu cendro 'pi satakṣakaḥ pated
01,051.008d*0443_02 vibhāvasau nāgarājena tūrṇam
01,051.008d*0443_03 jambhasya hanteti juhāva hotā
01,051.008d*0443_04 tadājagāmāhidattābhayaḥ prabhuḥ
01,051.009a vimānam āruhya mahānubhāvaḥ; sarvair devaiḥ parisaṃstūyamānaḥ
01,051.009c balāhakaiś cāpy anugamyamāno; vidyādharair apsarasāṃ gaṇaiś ca
01,051.009d*0444_01 nāgasya nāśo mama caiva nāśo
01,051.009d*0444_02 bhaviṣyatīty eva vicintyamānaḥ
01,051.010a tasyottarīye nihitaḥ sa nāgo; bhayodvignaḥ śarma naivābhyagacchat
01,051.010c tato rājā mantravido 'bravīt punaḥ; kruddho vākyaṃ takṣakasyāntam icchan
01,051.011a indrasya bhavane viprā yadi nāgaḥ sa takṣakaḥ
01,051.011c tam indreṇaiva sahitaṃ pātayadhvaṃ vibhāvasau
01,051.011d*0445_01 na tyajed yadi taṃ cendraḥ sa nāgaṃ takṣakaṃ tathā
01,051.011d*0446=00 sūta uvāca
01,051.011d*0446_01 janamejayena rājñā tu coditas takṣakaṃ prati
01,051.011d*0446_02 hotā juhāva tatrasthaṃ takṣakaṃ pannagaṃ tathā
01,051.011d*0446_03 hūyamāne tathā caiva takṣakaḥ sapuraṃdaraḥ
01,051.011d*0446_04 ākāśe dadṛśe caiva kṣaṇena vyathitas tadā
01,051.011d*0446_05 puraṃdaras tu taṃ yajñaṃ dṛṣṭvorubhayam āviśat
01,051.011d*0446_06 hitvā tu takṣakaṃ trastaḥ svam eva bhavanaṃ yayau
01,051.011d*0446_07 indre gate tu nāgendras takṣako bhayamohitaḥ
01,051.011d*0446_08 mantraśaktyā pāvakārciḥsamīpam avaśo gataḥ
01,051.011d*0447_01 taṃ dṛṣṭvā ṛtvijas tatra vacanaṃ cedam abruvan
01,051.012 ṛtvija ūcuḥ
01,051.012a ayam āyāti vai tūrṇaṃ takṣakas te vaśaṃ nṛpa
01,051.012c śrūyate 'sya mahān nādo ruvato bhairavaṃ bhayāt
01,051.013a nūnaṃ mukto vajrabhṛtā sa nāgo; bhraṣṭaś cāṅkān mantravisrastakāyaḥ
01,051.013c ghūrṇann ākāśe naṣṭasaṃjño 'bhyupaiti; tīvrān niḥśvāsān niḥśvasan pannagendraḥ
01,051.014a vartate tava rājendra karmaitad vidhivat prabho
01,051.014c asmai tu dvijamukhyāya varaṃ tvaṃ dātum arhasi
01,051.015 janamejaya uvāca
01,051.015a bālābhirūpasya tavāprameya; varaṃ prayacchāmi yathānurūpam
01,051.015c vṛṇīṣva yat te 'bhimataṃ hṛdi sthitaṃ; tat te pradāsyāmy api ced adeyam
01,051.016 sūta uvāca
01,051.016a patiṣyamāṇe nāgendre takṣake jātavedasi
01,051.016c idam antaram ity evaṃ tadāstīko 'bhyacodayat
01,051.017a varaṃ dadāsi cen mahyaṃ vṛṇomi janamejaya
01,051.017c satraṃ te viramatv etan na pateyur ihoragāḥ
01,051.018a evam uktas tato rājā brahman pārikṣitas tadā
01,051.018c nātihṛṣṭamanā vākyam āstīkam idam abravīt
01,051.019a suvarṇaṃ rajataṃ gāś ca yac cānyan manyase vibho
01,051.019c tat te dadyāṃ varaṃ vipra na nivartet kratur mama
01,051.020 āstīka uvāca
01,051.020a suvarṇaṃ rajataṃ gāś ca na tvāṃ rājan vṛṇomy aham
01,051.020c satraṃ te viramatv etat svasti mātṛkulasya naḥ
01,051.021 sūta uvāca
01,051.021a āstīkenaivam uktas tu rājā pārikṣitas tadā
01,051.021c punaḥ punar uvācedam āstīkaṃ vadatāṃ varam
01,051.022a anyaṃ varaya bhadraṃ te varaṃ dvijavarottama
01,051.022c ayācata na cāpy anyaṃ varaṃ sa bhṛgunandana
01,051.023a tato vedavidas tatra sadasyāḥ sarva eva tam
01,051.023c rājānam ūcuḥ sahitā labhatāṃ brāhmaṇo varam
01,051.023d*0448_01 śrutvā tan nṛpatir vākyaṃ dadau tasmai varaṃ tadā
01,051.023d*0448_02 sarveṣāṃ paśyatāṃ tatra pūrṇakāmo dvijo 'bhavat
01,052.001 śaunaka uvāca
01,052.001a ye sarpāḥ sarpasatre 'smin patitā havyavāhane
01,052.001c teṣāṃ nāmāni sarveṣāṃ śrotum icchāmi sūtaja
01,052.002 sūta uvāca
01,052.002a sahasrāṇi bahūny asmin prayutāny arbudāni ca
01,052.002c na śakyaṃ parisaṃkhyātuṃ bahutvād vedavittama
01,052.003a yathāsmṛti tu nāmāni pannagānāṃ nibodha me
01,052.003c ucyamānāni mukhyānāṃ hutānāṃ jātavedasi
01,052.004a vāsukeḥ kulajāṃs tāvat prādhānyena nibodha me
01,052.004c nīlaraktān sitān ghorān mahākāyān viṣolbaṇān
01,052.004d*0449_01 avaśān mātṛvāgdaṇḍapīḍitān kṛpaṇān hutān
01,052.005a koṭiko mānasaḥ pūrṇaḥ sahaḥ pailo halīsakaḥ
01,052.005c picchilaḥ koṇapaś cakraḥ koṇavegaḥ prakālanaḥ
01,052.006a hiraṇyavāhaḥ śaraṇaḥ kakṣakaḥ kāladantakaḥ
01,052.006c ete vāsukijā nāgāḥ praviṣṭā havyavāhanam
01,052.006d*0450_01 anye ca bahavo vipra tathā vai kulasaṃbhavāḥ
01,052.006d*0450_02 pradīptāgnau hutāḥ sarve ghorarūpā mahābalāḥ
01,052.007a takṣakasya kule jātān pravakṣyāmi nibodha tān
01,052.007c pucchaṇḍako maṇḍalakaḥ piṇḍabhettā rabheṇakaḥ
01,052.008a ucchikhaḥ suraso draṅgo balaheḍo virohaṇaḥ
01,052.008c śilīśalakaro mūkaḥ sukumāraḥ pravepanaḥ
01,052.009a mudgaraḥ śaśaromā ca sumanā vegavāhanaḥ
01,052.009c ete takṣakajā nāgāḥ praviṣṭā havyavāhanam
01,052.010a pārāvataḥ pāriyātraḥ pāṇḍaro hariṇaḥ kṛśaḥ
01,052.010b*0451_01 subhojanaḥ parāśaś ca vīryavān ekasāhasaḥ
01,052.010c vihaṃgaḥ śarabho modaḥ pramodaḥ saṃhatāṅgadaḥ
01,052.011a airāvatakulād ete praiviṣṭā havyavāhanam
01,052.011c kauravyakulajān nāgāñ śṛṇu me dvijasattama
01,052.012a aiṇḍilaḥ kuṇḍalo muṇḍo veṇiskandhaḥ kumārakaḥ
01,052.012c bāhukaḥ śṛṅgavegaś ca dhūrtakaḥ pātapātarau
01,052.012d*0452_01 kauravyakulajās tv ete praviṣṭā havyavāhanam
01,052.012d*0453_01 ete kauravyajā nāgā vibhāvasumukhaṃ gatāḥ
01,052.013a dhṛtarāṣṭrakule jātāñ śṛṇu nāgān yathātatham
01,052.013c kīrtyamānān mayā brahman vātavegān viṣolbaṇān
01,052.014a śaṅkukarṇaḥ piṅgalakaḥ kuṭhāramukhamecakau
01,052.014c pūrṇāṅgadaḥ pūrṇamukhaḥ prahasaḥ śakunir hariḥ
01,052.015a āmāhaṭhaḥ komaṭhakaḥ śvasano mānavo vaṭaḥ
01,052.015c bhairavo muṇḍavedāṅgaḥ piśaṅgaś codrapāragaḥ
01,052.016a ṛṣabho vegavān nāma piṇḍārakamahāhanū
01,052.016c raktāṅgaḥ sarvasāraṅgaḥ samṛddhaḥ pāṭarākṣasau
01,052.017a varāhako vāraṇakaḥ sumitraś citravedikaḥ
01,052.017b*0454_01 varāhako vāruṇakaḥ sucitrā etraveṇikaḥ
01,052.017c parāśaras taruṇako maṇiskandhas tathāruṇiḥ
01,052.018a iti nāgā mayā brahman kīrtitāḥ kīrtivardhanāḥ
01,052.018c prādhānyena bahutvāt tu na sarve parikīrtitāḥ
01,052.019a eteṣāṃ putrapautrās tu prasavasya ca saṃtatiḥ
01,052.019c na śakyāḥ parisaṃkhyātuṃ ye dīptaṃ pāvakaṃ gatāḥ
01,052.020a saptaśīrṣā dviśīrṣāś ca pañcaśīrṣās tathāpare
01,052.020b*0455_01 śataśīrṣās tathā nāgāḥ kālānalaviṣolbaṇāḥ
01,052.020b*0456_01 daśaśīrṣāḥ śataśīrṣās tathānye bahuśīrṣakāḥ
01,052.020c kālānalaviṣā ghorā hutāḥ śatasahasraśaḥ
01,052.021a mahākāyā mahāvīryāḥ śailaśṛṅgasamucchrayāḥ
01,052.021c yojanāyāmavistārā dviyojanasamāyatāḥ
01,052.021d*0457_01 pañcayojanavistārā daśadvādaśasaṃkhyayā
01,052.022a kāmarūpāḥ kāmagamā dīptānalaviṣolbaṇāḥ
01,052.022c dagdhās tatra mahāsatre brahmadaṇḍanipīḍitāḥ
01,053.001 sūta uvāca
01,053.001a idam atyadbhutaṃ cānyad āstīkasyānuśuśrumaḥ
01,053.001c tathā varaiś chandyamāne rājñā pārikṣitena ha
01,053.002a indrahastāc cyuto nāgaḥ kha eva yad atiṣṭhata
01,053.002c tataś cintāparo rājā babhūva janamejayaḥ
01,053.003a hūyamāne bhṛśaṃ dīpte vidhivat pāvake tadā
01,053.003c na sma sa prāpatad vahnau takṣako bhayapīḍitaḥ
01,053.004 śaunaka uvāca
01,053.004a kiṃ sūta teṣāṃ viprāṇāṃ mantragrāmo manīṣiṇām
01,053.004c na pratyabhāt tadāgnau yan na papāta sa takṣakaḥ
01,053.005 sūta uvāca
01,053.005a tam indrahastād visrastaṃ visaṃjñaṃ pannagottamam
01,053.005c āstīkas tiṣṭha tiṣṭheti vācas tisro 'bhyudairayat
01,053.006a vitasthe so 'ntarikṣe 'tha hṛdayena vidūyatā
01,053.006c yathā tiṣṭheta vai kaś cid gocakrasyāntarā naraḥ
01,053.007a tato rājābravīd vākyaṃ sadasyaiś codito bhṛśam
01,053.007c kāmam etad bhavatv evaṃ yathāstīkasya bhāṣitam
01,053.008a samāpyatām idaṃ karma pannagāḥ santv anāmayāḥ
01,053.008c prīyatām ayam āstīkaḥ satyaṃ sūtavaco 'stu tat
01,053.009a tato halahalāśabdaḥ prītijaḥ samavartata
01,053.009c āstīkasya vare datte tathaivopararāma ca
01,053.010a sa yajñaḥ pāṇḍaveyasya rājñaḥ pārikṣitasya ha
01,053.010b*0458_01 samāpite tataḥ satre vidhivad vidhidarśibhiḥ
01,053.010c prītimāṃś cābhavad rājā bhārato janamejayaḥ
01,053.011a ṛtvigbhyaḥ sasadasyebhyo ye tatrāsan samāgatāḥ
01,053.011c tebhyaś ca pradadau vittaṃ śataśo 'tha sahasraśaḥ
01,053.012a lohitākṣāya sūtāya tathā sthapataye vibhuḥ
01,053.012c yenoktaṃ tatra satrāgre yajñasya vinivartanam
01,053.013a nimittaṃ brāhmaṇa iti tasmai vittaṃ dadau bahu
01,053.013b*0459_01 datvā dravyaṃ yathānyāyaṃ bhojanācchādanānvitan
01,053.013b*0459_02 prītas tasmai narapatir aprameyaparākramaḥ
01,053.013b*0460_01 tato gatvā cāvabhṛthaṃ kṛtvā snānam anantaram
01,053.013c tataś cakārāvabhṛthaṃ vidhidṛṣṭena karmaṇā
01,053.014a āstīkaṃ preṣayām āsa gṛhān eva susatkṛtam
01,053.014c rājā prītamanāḥ prītaṃ kṛtakṛtyaṃ manīṣiṇam
01,053.015a punarāgamanaṃ kāryam iti cainaṃ vaco 'bravīt
01,053.015c bhaviṣyasi sadasyo me vājimedhe mahākratau
01,053.016a tathety uktvā pradudrāva sa cāstīko mudā yutaḥ
01,053.016c kṛtvā svakāryam atulaṃ toṣayitvā ca pārthivam
01,053.017a sa gatvā paramaprīto mātaraṃ mātulaṃ ca tam
01,053.017c abhigamyopasaṃgṛhya yathāvṛttaṃ nyavedayat
01,053.018a etac chrutvā prīyamāṇāḥ sametā; ye tatrāsan pannagā vītamohāḥ
01,053.018c te ''stīke vai prītimanto babhūvur; ūcuś cainaṃ varam iṣṭaṃ vṛṇīṣva
01,053.019a bhūyo bhūyaḥ sarvaśas te 'bruvaṃs taṃ; kiṃ te priyaṃ karavāmo 'dya vidvan
01,053.019c prītā vayaṃ mokṣitāś caiva sarve; kāmaṃ kiṃ te karavāmo 'dya vatsa
01,053.020 āstīka uvāca
01,053.020a sāyaṃ prātaḥ suprasannātmarūpā; loke viprā mānavāś cetare 'pi
01,053.020c dharmākhyānaṃ ye vadeyur mamedaṃ; teṣāṃ yuṣmadbhyo naiva kiṃ cid bhayaṃ syāt
01,053.021 sūta uvāca
01,053.021a taiś cāpy ukto bhāgineyaḥ prasannair; etat satyaṃ kāmam evaṃ carantaḥ
01,053.021c prītyā yuktā īpsitaṃ sarvaśas te; kartāraḥ sma pravaṇā bhāgineya
01,053.022a jaratkāror jaratkārvāṃ samutpanno mahāyaśāḥ
01,053.022b*0461_01 guṇavān vai mahātejā kāryakartā mahāyaśāḥ
01,053.022c āstīkaḥ satyasaṃdho māṃ pannagebhyo 'bhirakṣatu
01,053.022d*0462_01 āstīkenoragaiḥ sārdhaṃ yaḥ purā samayaḥ kṛtaḥ
01,053.022d*0463=06 sūta uvāca
01,053.022d*0463_01 taṃ smarantaṃ mahābhāgā na māṃ hiṃsitum arhatha
01,053.022d*0463_02 sarpāpasarpa bhadraṃ te gaccha sarpa mahāviṣa
01,053.022d*0463_03 janamejayasya yajñānte āstīkavacanaṃ smara
01,053.022d*0463_04 āstīkavacanaṃ smṛtvā yaḥ sarpo na nivartate
01,053.022d*0463_05 śatadhā bhidyate mūrdhni śiṃśavṛkṣaphalaṃ yathā
01,053.022d*0463_06 sa evam uktas tu tadā dvijendraḥ
01,053.022d*0463_07 samāgatais tair bhujagendramukhyaiḥ
01,053.022d*0463_08 saṃprāpya prītiṃ vipulāṃ mahātmā
01,053.022d*0463_09 tato mano gamanāyātha dadhre
01,053.023a asitaṃ cārtimantaṃ ca sunīthaṃ cāpi yaḥ smaret
01,053.023c divā vā yadi vā rātrau nāsya sarpabhayaṃ bhavet
01,053.023d*0464_01 ity evaṃ nāgarājo 'tha nāgānāṃ madhyamas tathā
01,053.023d*0464_02 uktvā sahaiva te sarvaiḥ svam eva bhavanaṃ yayau
01,053.024 sūta uvāca
01,053.024a mokṣayitvā sa bhujagān sarpasatrād dvijottamaḥ
01,053.024c jagāma kāle dharmātmā diṣṭāntaṃ putrapautravān
01,053.025a ity ākhyānaṃ mayāstīkaṃ yathāvat kīrtitaṃ tava
01,053.025c yat kīrtayitvā sarpebhyo na bhayaṃ vidyate kva cit
01,053.025d*0465_01 yan māṃ tvaṃ pṛṣṭavān brahmañ śrutvā ḍuṇḍubhabhāṣitam
01,053.025d*0465_02 vyetu te sumahad brahman kautūhalam ariṃdama
01,053.026a śrutvā dharmiṣṭham ākhyānam āstīkaṃ puṇyavardhanam
01,053.026b*0466_01 sarvapāpair vinirmukto brahmaloke mahīyate
01,053.026b*0467_01 yathā kathitavān brahman pramatiḥ pūrvajas tava
01,053.026b*0467_02 putrāya rurave prītaḥ pṛcchate bhārgavottama
01,053.026b*0467_03 yad vākyaṃ śrutavāṃś cāhaṃ tathā ca kathitaṃ mayā
01,053.026c āstīkasya kaver vipra śrīmaccaritam āditaḥ
01,053.026d*0468_01 śrutvāstīkaś ca caritaṃ yaḥ smared bhaktitatparaḥ
01,053.026d*0468_02 putrapautradhanāyuś ca kulasaṃtati cākṣayā
01,053.026d*0468_03 mahāpuṇyaṃ yaśaś caiva labhate nātra saṃśayaḥ
01,053.026d*0469_01 sarvapāpavinirmukto dīrgham āyur avāpnuyāt
01,053.026d*0469_02 gārhasthyaṃ dharmam akhilaṃ prayāyāt putrapautravān
01,053.027 śaunaka uvāca
01,053.027a bhṛguvaṃśāt prabhṛty eva tvayā me kathitaṃ mahat
01,053.027c ākhyānam akhilaṃ tāta saute prīto 'smi tena te
01,053.028a prakṣyāmi caiva bhūyas tvāṃ yathāvat sūtanandana
01,053.028c yāṃ kathāṃ vyāsasaṃpannāṃ tāṃ ca bhūyaḥ pracakṣva me
01,053.029a tasmin paramaduṣprāpe sarpasatre mahātmanām
01,053.029c karmāntareṣu vidhivat sadasyānāṃ mahākave
01,053.030a yā babhūvuḥ kathāś citrā yeṣv artheṣu yathātatham
01,053.030c tvatta icchāmahe śrotuṃ saute tvaṃ vai vicakṣaṇaḥ
01,053.031 sūta uvāca
01,053.031a karmāntareṣv akathayan dvijā vedāśrayāḥ kathāḥ
01,053.031c vyāsas tv akathayan nityam ākhyānaṃ bhārataṃ mahat
01,053.032 śaunaka uvāca
01,053.032a mahābhāratam ākhyānaṃ pāṇḍavānāṃ yaśaskaram
01,053.032c janamejayena yat pṛṣṭaḥ kṛṣṇadvaipāyanas tadā
01,053.033a śrāvayām āsa vidhivat tadā karmāntareṣu saḥ
01,053.033c tām ahaṃ vidhivat puṇyāṃ śrotum icchāmi vai kathām
01,053.034a manaḥsāgarasaṃbhūtāṃ maharṣeḥ puṇyakarmaṇaḥ
01,053.034c kathayasva satāṃ śreṣṭha na hi tṛpyāmi sūtaja
01,053.035 sūta uvāca
01,053.035a hanta te kathayiṣyāmi mahad ākhyānam uttamam
01,053.035c kṛṣṇadvaipāyanamataṃ mahābhāratam āditaḥ
01,053.036a taj juṣasvottamamate kathyamānaṃ mayā dvija
01,053.036c śaṃsituṃ tan manoharṣo mamāpīha pravartate
01,054.001 sūta uvāca
01,054.001a śrutvā tu sarpasatrāya dīkṣitaṃ janamejayam
01,054.001b*0470_01 brāhmaṇānāṃ purastāt sa nṛpeṇaivaṃ praṇoditaḥ
01,054.001c abhyāgacchad ṛṣir vidvān kṛṣṇadvaipāyanas tadā
01,054.002a janayām āsa yaṃ kālī śakteḥ putrāt parāśarāt
01,054.002c kanyaiva yamunādvīpe pāṇḍavānāṃ pitāmaham
01,054.003a jātamātraś ca yaḥ sadya iṣṭyā deham avīvṛdhat
01,054.003c vedāṃś cādhijage sāṅgān setihāsān mahāyaśāḥ
01,054.004a yaṃ nātitapasā kaś cin na vedādhyayanena ca
01,054.004c na vratair nopavāsaiś ca na prasūtyā na manyunā
01,054.005a vivyāsaikaṃ caturdhā yo vedaṃ vedavidāṃ varaḥ
01,054.005c parāvarajño brahmarṣiḥ kaviḥ satyavrataḥ śuciḥ
01,054.006a yaḥ pāṇḍuṃ dhṛtarāṣṭraṃ ca viduraṃ cāpy ajījanat
01,054.006c śaṃtanoḥ saṃtatiṃ tanvan puṇyakīrtir mahāyaśāḥ
01,054.007a janamejayasya rājarṣeḥ sa tad yajñasadas tadā
01,054.007c viveśa śiṣyaiḥ sahito vedavedāṅgapāragaiḥ
01,054.008a tatra rājānam āsīnaṃ dadarśa janamejayam
01,054.008c vṛtaṃ sadasyair bahubhir devair iva puraṃdaram
01,054.009a tathā mūrdhāvasiktaiś ca nānājanapadeśvaraiḥ
01,054.009c ṛtvigbhir devakalpaiś ca kuśalair yajñasaṃstare
01,054.010a janamejayas tu rājarṣir dṛṣṭvā tam ṛṣim āgatam
01,054.010c sagaṇo 'byudyayau tūrṇaṃ prītyā bharatasattamaḥ
01,054.011a kāñcanaṃ viṣṭaraṃ tasmai sadasyānumate prabhuḥ
01,054.011c āsanaṃ kalpayām āsa yathā śakro bṛhaspateḥ
01,054.012a tatropaviṣṭaṃ varadaṃ devarṣigaṇapūjitam
01,054.012c pūjayām āsa rājendraḥ śāstradṛṣṭena karmaṇā
01,054.013a pādyam ācamanīyaṃ ca arghyaṃ gāṃ ca vidhānataḥ
01,054.013c pitāmahāya kṛṣṇāya tadarhāya nyavedayat
01,054.014a pratigṛhya ca tāṃ pūjāṃ pāṇḍavāj janamejayāt
01,054.014c gāṃ caiva samanujñāya vyāsaḥ prīto 'bhavat tadā
01,054.015a tathā saṃpūjayitvā taṃ yatnena prapitāmaham
01,054.015c upopaviśya prītātmā paryapṛcchad anāmayam
01,054.016a bhagavān api taṃ dṛṣṭvā kuśalaṃ prativedya ca
01,054.016c sadasyaiḥ pūjitaḥ sarvaiḥ sadasyān abhyapūjayat
01,054.017a tatas taṃ satkṛtaṃ sarvaiḥ sadasyair janamejayaḥ
01,054.017c idaṃ paścād dvijaśreṣṭhaṃ paryapṛcchat kṛtāñjaliḥ
01,054.018a kurūṇāṃ pāṇḍavānāṃ ca bhavān pratyakṣadarśivān
01,054.018c teṣāṃ caritam icchāmi kathyamānaṃ tvayā dvija
01,054.019a kathaṃ samabhavad bhedas teṣām akliṣṭakarmaṇām
01,054.019c tac ca yuddhaṃ kathaṃ vṛttaṃ bhūtāntakaraṇaṃ mahat
01,054.020a pitāmahānāṃ sarveṣāṃ daivenāviṣṭacetasām
01,054.020c kārtsnyenaitat samācakṣva bhagavan kuśalo hy asi
01,054.021a tasya tad vacanaṃ śrutvā kṛṣṇadvaipāyanas tadā
01,054.021c śaśāsa śiṣyam āsīnaṃ vaiśaṃpāyanam antike
01,054.022a kurūṇāṃ pāṇḍavānāṃ ca yathā bhedo 'bhavat purā
01,054.022c tad asmai sarvam ācakṣva yan mattaḥ śrutavān asi
01,054.023a guror vacanam ājñāya sa tu viprarṣabhas tadā
01,054.023c ācacakṣe tataḥ sarvam itihāsaṃ purātanam
01,054.024a tasmai rājñe sadasyebhyaḥ kṣatriyebhyaś ca sarvaśaḥ
01,054.024c bhedaṃ rājyavināśaṃ ca kurupāṇḍavayos tadā
01,055.001 vaiśaṃpāyana uvāca
01,055.001*0471_01 pātu vaḥ kavimātaṅgo vyāsaḥ satyavatīsutaḥ
01,055.001*0471_02 yasya vāgmadagandhena vāsitaṃ bhuvanatrayam
01,055.001*0472_01 śṛṇu rājan yathā vīrā bhrātaraḥ pañca pāṇḍavāḥ
01,055.001*0472_02 virodham anvagacchanta dhārtarāṣṭrair durātmabhiḥ
01,055.001a gurave prāṅ namaskṛtya manobuddhisamādhibhiḥ
01,055.001c saṃpūjya ca dvijān sarvāṃs tathānyān viduṣo janān
01,055.002a maharṣeḥ sarvalokeṣu viśrutasyāsya dhīmataḥ
01,055.002c pravakṣyāmi mataṃ kṛtsnaṃ vyāsasyāmitatejasaḥ
01,055.003a śrotuṃ pātraṃ ca rājaṃs tvaṃ prāpyemāṃ bhāratīṃ kathām
01,055.003c guror vaktuṃ parispando mudā protsāhatīva mām
01,055.003d@031=0000 śaunaka uvāca
01,055.003d@031=0005 sūta uvāca
01,055.003d@031_0001 janamejayena rājñā vai kimarthaṃ sūtanandana
01,055.003d@031_0002 sarpasatrāntare pṛṣṭo vyāsaśiṣyo mahātapāḥ
01,055.003d@031_0003 pūrvajānāṃ kathāṃ māṃ vai tan no vada mahāmate
01,055.003d@031_0004 sarvajñaḥ sarvadarśī ca na te hy aviditaṃ kva cit
01,055.003d@031_0005 sarpasatre ca saṃpūrṇe ṛtvijaś cāgataśramāḥ
01,055.003d@031_0006 dhūmasaṃbhrāntanetrās tu daśāṣṭau suṣupus tadā
01,055.003d@031_0007 teṣu supteṣu sarveṣu rājā pārikṣitas tadā
01,055.003d@031_0008 yajñānte ṛṣibhir naiva nidrā kāryā kathaṃ cana
01,055.003d@031_0009 iti smṛtyuktavacanaṃ smṛtvā tān ṛṣisattamān
01,055.003d@031_0010 abhimantritenodakena ṛṣibhiś cābhicārakaiḥ
01,055.003d@031_0011 prokṣayām āsa teṣāṃ vai nidrāntaṃ tu cikīrṣavān
01,055.003d@031_0012 etasminn antare tatra mūrcchām āpuḥ sudīrghikām
01,055.003d@031_0013 acetanāṃś ca munayas tān dṛṣṭvā duḥkhito 'bhavat
01,055.003d@031_0014 tadā sabhāsado viprāḥ procuś ca janamejayam
01,055.003d@031_0015 dhig dhik te ceṣṭitaṃ rājan brāhmaṇān hatavān asi
01,055.003d@031_0016 brahmahatyāṣṭādaśa vai kṛtās tvayā narādhipa
01,055.003d@031_0017 cara tīrthāny anekāni paścāc chuddhim avāpsyasi
01,055.003d@031_0018 etasminn antare tatra vāg uvācāśarīriṇī
01,055.003d@031_0019 duḥkhitaṃ cintayākrāntaṃ rājānaṃ jīvayann iva
01,055.003d@031_0020 brahmahatyāvimokṣārthaṃ kṛtvā cīraṃ niḷīyutam
01,055.003d@031_0021 aṣṭādaśāratnikaṃ ca tad vāsaḥ paridhāya ca
01,055.003d@031_0022 pāṇḍavānāṃ kathā hy atra aṣṭādaśakaparvakam
01,055.003d@031_0023 śṛṇu tvaṃ bhārataṃ ca tataḥ śuddhim avāpsyasi
01,055.003d@031_0024 iti tad vacanaṃ śrutvā ṛṣibhiś cānumoditaḥ
01,055.003d@031_0025 vāsas tad uktaṃ vāsitvā vyāsaṃ satyavatīsutam
01,055.003d@031_0026 praśrayāvanato rājā papraccha pūrvajāṃ kathām
01,055.003d@031_0027 tām ahaṃ varṇayiṣyāmi śṛṇudhvaṃ bho munīśvarāḥ
01,055.004a śṛṇu rājan yathā bhedaḥ kurupāṇḍavayor abhūt
01,055.004c rājyārthe dyūtasaṃbhūto vanavāsas tathaiva ca
01,055.005a yathā ca yuddham abhavat pṛthivīkṣayakārakam
01,055.005c tat te 'haṃ saṃpravakṣyāmi pṛcchate bharatarṣabha
01,055.006a mṛte pitari te vīrā vanād etya svamandiram
01,055.006c nacirād iva vidvāṃso vede dhanuṣi cābhavan
01,055.007a tāṃs tathā rūpavīryaujaḥsaṃpannān paurasaṃmatān
01,055.007c nāmṛṣyan kuravo dṛṣṭvā pāṇḍavāñ śrīyaśobhṛtaḥ
01,055.008a tato duryodhanaḥ krūraḥ karṇaś ca sahasaubalaḥ
01,055.008c teṣāṃ nigrahanirvāsān vividhāṃs te samācaran
01,055.008d*0473_01 tato duryodhanaḥ krūraḥ karṇasya ca mate sthitaḥ
01,055.008d*0473_02 pāṇḍavān vividhopāyai rājyahetor apīḍayat
01,055.009a dadāv atha viṣaṃ pāpo bhīmāya dhṛtarāṣṭrajaḥ
01,055.009c jarayām āsa tad vīraḥ sahānnena vṛkodaraḥ
01,055.010a pramāṇakoṭyāṃ saṃsuptaṃ punar baddhvā vṛkodaram
01,055.010c toyeṣu bhīmaṃ gaṅgāyāḥ prakṣipya puram āvrajat
01,055.011a yadā prabuddhaḥ kaunteyas tadā saṃchidya bandhanam
01,055.011c udatiṣṭhan mahārāja bhīmaseno gatavyathaḥ
01,055.012a āśīviṣaiḥ kṛṣṇasarpaiḥ suptaṃ cainam adaṃśayat
01,055.012c sarveṣv evāṅgadeśeṣu na mamāra ca śatruhā
01,055.012d*0474_01 upāyair bahubhiḥ kṣudraiḥ saṃvṛtair vivṛtair api
01,055.012d*0474_02 pāṇḍavān pīḍayām āsa na ca kiṃ cid asādhayat
01,055.013a teṣāṃ tu viprakāreṣu teṣu teṣu mahāmatiḥ
01,055.013c mokṣaṇe pratighāte ca viduro 'vahito 'bhavat
01,055.014a svargastho jīvalokasya yathā śakraḥ sukhāvahaḥ
01,055.014c pāṇḍavānāṃ tathā nityaṃ viduro 'pi sukhāvahaḥ
01,055.015a yadā tu vividhopāyaiḥ saṃvṛtair vivṛtair api
01,055.015c nāśaknod vinihantuṃ tān daivabhāvyartharakṣitān
01,055.016a tataḥ saṃmantrya sacivair vṛṣaduḥśāsanādibhiḥ
01,055.016c dhṛtarāṣṭram anujñāpya jātuṣaṃ gṛham ādiśat
01,055.017a tatra tān vāsayām āsa pāṇḍavān amitaujasaḥ
01,055.017c adāhayac ca visrabdhān pāvakena punas tadā
01,055.018a vidurasyaiva vacanāt khanitrī vihitā tataḥ
01,055.018c mokṣayām āsa yogena te muktāḥ prādravan bhayāt
01,055.018d*0475_01 prāptā hiḍimbī bhīmena yatra jāto ghaṭotkacaḥ
01,055.019a tato mahāvane ghore hiḍimbaṃ nāma rākṣasam
01,055.019c bhīmaseno 'vadhīt kruddho bhuvi bhīmaparākramaḥ
01,055.020a atha saṃdhāya te vīrā ekacakrāṃ vrajaṃs tadā
01,055.020c brahmarūpadharā bhūtvā mātrā saha paraṃtapāḥ
01,055.021a tatra te brāhmaṇārthāya bakaṃ hatvā mahābalam
01,055.021c brāhmaṇaiḥ sahitā jagmuḥ pāñcālānāṃ puraṃ tataḥ
01,055.021d*0476_01 sutapriyaiṣī tān rājā pāṇḍavān ambikāsutaḥ
01,055.021d*0476_02 (17ab) tato vivāsayām āsa rājyabhogabubhukṣayā
01,055.021d*0476_03 te prātiṣṭhanta sahitā nagarān nāgasāhvayāt
01,055.021d*0476_04 prasthāne cābhavan mantrī kṣattā teṣāṃ mahātmanām
01,055.021d*0476_05 yena muktā jatugṛhān niśīthe prādravan vanam
01,055.021d*0476_06 tataḥ saṃprāpya kaunteyā nagaraṃ vāraṇāvatam
01,055.021d*0476_07 nyavasanta mahātmāno mātrā saha paraṃtapāḥ
01,055.021d*0476_08 dhṛtarāṣṭreṇa cājñaptā uṣitā jātuṣe gṛhe
01,055.021d*0476_09 purocanād rakṣamāṇāḥ saṃvatsaram atandritāḥ
01,055.021d*0476_10 (18ab) suruṅgāṃ kārayitvā te vidureṇa pracoditāḥ
01,055.021d*0476_11 ādīpya jātuṣaṃ veśma dagdhvā caiva purocanam
01,055.021d*0476_12 (18cd) prādravan bhayasaṃvignā mātrā saha paraṃtapāḥ
01,055.021d*0476_13 (19ab) dadṛśur dāruṇaṃ rakṣo hiḍimbaṃ vananirjhare
01,055.021d*0476_14 hatvā ca taṃ rākṣasendraṃ bhītāḥ samanubodhanāt
01,055.021d*0476_15 niśi saṃprādravan pārthā dhārtarāṣṭrabhayārditāḥ
01,055.021d*0476_16 (20ab) ekacakrāṃ tato gatvā pāṇḍavāḥ saṃśitavratāḥ
01,055.021d*0476_17 (20cd) vedādhyayanasaṃpannās te 'bhavan brahmacāriṇaḥ
01,055.021d*0476_18 te tatra prayatāḥ kālaṃ kaṃ cid ūṣur nararṣabhāḥ
01,055.021d*0476_19 mātrā sahaikacakrāyāṃ brāhmaṇasya niveśane
01,055.021d*0476_20 tatrāsasāda kṣudhitaṃ puruṣādaṃ vṛkodaraḥ
01,055.021d*0476_21 (21ab) bhīmaseno mahābāhur bakaṃ nāma mahābalam
01,055.021d*0476_22 taṃ cāpi puruṣavyāghro bāhuvīryeṇa pāṇḍavaḥ
01,055.021d*0476_23 nihatya tarasā vīro nāgarān paryasāntvayat
01,055.021d*0476_24 tatas te śuśruvuḥ kṛṣṇāṃ pañcāleṣu svayaṃvarām
01,055.021d*0476_25 śrutvā caivābhyagacchanta gatvā caivālabhanta tām
01,055.022a te tatra draupadīṃ labdhvā parisaṃvatsaroṣitāḥ
01,055.022c viditā hāstinapuraṃ pratyājagmur ariṃdamāḥ
01,055.023a ta uktā dhṛtarāṣṭreṇa rājñā śāṃtanavena ca
01,055.023c bhrātṛbhir vigrahas tāta kathaṃ vo na bhaved iti
01,055.023e asmābhiḥ khāṇḍavaprasthe yuṣmadvāso 'nucintitaḥ
01,055.024a tasmāj janapadopetaṃ suvibhaktamahāpatham
01,055.024c vāsāya khāṇḍavaprasthaṃ vrajadhvaṃ gatamanyavaḥ
01,055.025a tayos te vacanāj jagmuḥ saha sarvaiḥ suhṛjjanaiḥ
01,055.025c nagaraṃ khāṇḍavaprasthaṃ ratnāny ādāya sarvaśaḥ
01,055.026a tatra te nyavasan rājan saṃvatsaragaṇān bahūn
01,055.026c vaśe śastrapratāpena kurvanto 'nyān mahīkṣitaḥ
01,055.027a evaṃ dharmapradhānās te satyavrataparāyaṇāḥ
01,055.027c apramattotthitāḥ kṣāntāḥ pratapanto 'hitāṃs tadā
01,055.028a ajayad bhīmasenas tu diśaṃ prācīṃ mahābalaḥ
01,055.028c udīcīm arjuno vīraḥ pratīcīṃ nakulas tathā
01,055.029a dakṣiṇāṃ sahadevas tu vijigye paravīrahā
01,055.029c evaṃ cakrur imāṃ sarve vaśe kṛtsnāṃ vasuṃdharām
01,055.030a pañcabhiḥ sūryasaṃkāśaiḥ sūryeṇa ca virājatā
01,055.030c ṣaṭsūryevābabhau pṛthvī pāṇḍavaiḥ satyavikramaiḥ
01,055.031a tato nimitte kasmiṃś cid dharmarājo yudhiṣṭhiraḥ
01,055.031b*0477_01 sa vai saṃvatsarān daśa dve caiva tu vane vasan
01,055.031c vanaṃ prasthāpayām āsa bhrātaraṃ vai dhanaṃjayam
01,055.031c*0478_01 . . . . . . . . tejasvī satyavikramaḥ
01,055.031c*0478_02 prāṇebhyo 'pi priyataraṃ
01,055.031d*0479_01 arjunaṃ puruṣavyāghraṃ sthirātmānaṃ guṇair yutam
01,055.031d*0480_01 dhairyād dharmāc ca satyāc ca vijayāc cādhikaṃ priyam
01,055.031d*0480_02 arjuno bhrātaraṃ jyeṣṭhaṃ nātyavartata jātu cit
01,055.032a sa vai saṃvatsaraṃ pūrṇaṃ māsaṃ caikaṃ vane 'vasat
01,055.032b*0481_01 tīrthayātrāṃ ca kṛtavān nāgakanyām avāpya ca
01,055.032b*0481_02 atha pāṇḍyasya tanayāṃ labdhvā tābhyāṃ sahoṣitaḥ
01,055.032c tato 'gacchad dhṛṣīkeśaṃ dvāravatyāṃ kadā cana
01,055.033a labdhavāṃs tatra bībhatsur bhāryāṃ rājīvalocanām
01,055.033c anujāṃ vāsudevasya subhadrāṃ bhadrabhāṣiṇīm
01,055.034a sā śacīva mahendreṇa śrīḥ kṛṣṇeneva saṃgatā
01,055.034c subhadrā yuyuje prītā pāṇḍavenārjunena ha
01,055.035a atarpayac ca kaunteyaḥ khāṇḍave havyavāhanam
01,055.035c bībhatsur vāsudevena sahito nṛpasattama
01,055.036a nātibhāro hi pārthasya keśavenābhavat saha
01,055.036c vyavasāyasahāyasya viṣṇoḥ śatruvadheṣv iva
01,055.037a pārthāyāgnir dadau cāpi gāṇḍīvaṃ dhanur uttamam
01,055.037c iṣudhī cākṣayair bāṇai rathaṃ ca kapilakṣaṇam
01,055.038a mokṣayām āsa bībhatsur mayaṃ tatra mahāsuram
01,055.038c sa cakāra sabhāṃ divyāṃ sarvaratnasamācitām
01,055.039a tasyāṃ duryodhano mando lobhaṃ cakre sudurmatiḥ
01,055.039c tato 'kṣair vañcayitvā ca saubalena yudhiṣṭhiram
01,055.040a vanaṃ prasthāpayām āsa sapta varṣāṇi pañca ca
01,055.040c ajñātam ekaṃ rāṣṭre ca tathā varṣaṃ trayodaśam
01,055.041a tataś caturdaśe varṣe yācamānāḥ svakaṃ vasu
01,055.041c nālabhanta mahārāja tato yuddham avartata
01,055.042a tatas te sarvam utsādya hatvā duryodhanaṃ nṛpam
01,055.042c rājyaṃ vidrutabhūyiṣṭhaṃ pratyapadyanta pāṇḍavāḥ
01,055.042d*0482_01 iṣṭvā kratūṃś ca vividhān aśvamedhādikān bahūn
01,055.042d*0482_02 dhṛtarāṣṭre gate svargaṃ vidure pañcatāṃ gate
01,055.042d*0482_03 gamayitvā striyaḥ svargaṃ rājñām amitatejasām
01,055.042d*0482_04 vārṣṇeye nilayaṃ prāpte kṛṣṇadārān prarakṣya ca
01,055.042d*0482_05 mahāprasthānikaṃ kṛtvā gatāḥ svargam anuttamam
01,055.043a evam etat purāvṛttaṃ teṣām akliṣṭakarmaṇām
01,055.043c bhedo rājyavināśaś ca jayaś ca jayatāṃ vara
01,056.001 janamejaya uvāca
01,056.001a kathitaṃ vai samāsena tvayā sarvaṃ dvijottama
01,056.001c mahābhāratam ākhyānaṃ kurūṇāṃ caritaṃ mahat
01,056.002a kathāṃ tv anagha citrārthām imāṃ kathayati tvayi
01,056.002c vistaraśravaṇe jātaṃ kautūhalam atīva me
01,056.003a sa bhavān vistareṇemāṃ punar ākhyātum arhati
01,056.003c na hi tṛpyāmi pūrveṣāṃ śṛṇvānaś caritaṃ mahat
01,056.004a na tat kāraṇam alpaṃ hi dharmajñā yatra pāṇḍavāḥ
01,056.004c avadhyān sarvaśo jaghnuḥ praśasyante ca mānavaiḥ
01,056.005a kimarthaṃ te naravyāghrāḥ śaktāḥ santo hy anāgasaḥ
01,056.005c prayujyamānān saṃkleśān kṣāntavanto durātmanām
01,056.006a kathaṃ nāgāyutaprāṇo bāhuśālī vṛkodaraḥ
01,056.006b*0483_01 bhrātṝṇāṃ kleśam āyātaṃ gatavān vai paraṃtapaḥ
01,056.006c parikliśyann api krodhaṃ dhṛtavān vai dvijottama
01,056.007a kathaṃ sā draupadī kṛṣṇā kliśyamānā durātmabhiḥ
01,056.007c śaktā satī dhārtarāṣṭrān nādahad ghoracakṣuṣā
01,056.007d*0484_01 kathaṃ sā draupadī śaktā dhārtarāṣṭrāṃś ca nādahat
01,056.008a kathaṃ vyatikraman dyūte pārthau mādrīsutau tathā
01,056.008c anuvrajan naravyāghraṃ vañcyamānaṃ durātmabhiḥ
01,056.009a kathaṃ dharmabhṛtāṃ śreṣṭhaḥ suto dharmasya dharmavit
01,056.009c anarhaḥ paramaṃ kleśaṃ soḍhavān sa yudhiṣṭhiraḥ
01,056.010a kathaṃ ca bahulāḥ senāḥ pāṇḍavaḥ kṛṣṇasārathiḥ
01,056.010c asyann eko 'nayat sarvāḥ pitṛlokaṃ dhanaṃjayaḥ
01,056.011a etad ācakṣva me sarvaṃ yathāvṛttaṃ tapodhana
01,056.011c yad yac ca kṛtavantas te tatra tatra mahārathāḥ
01,056.012 vaiśaṃpāyana uvāca
01,056.012*0485_01 kṣaṇaṃ kuru mahārāja vipulo 'yam anukramaḥ
01,056.012*0485_02 puṇyākhyānasya vaktavyaḥ kṛṣṇadvaipāyaneritaḥ
01,056.012a maharṣeḥ sarvalokeṣu pūjitasya mahātmanaḥ
01,056.012c pravakṣyāmi mataṃ kṛtsnaṃ vyāsasyāmitatejasaḥ
01,056.013a idaṃ śatasahasraṃ hi ślokānāṃ puṇyakarmaṇām
01,056.013c satyavatyātmajeneha vyākhyātam amitaujasā
01,056.013d*0486_01 upākhyānaiḥ saha jñeyaṃ śrāvyaṃ bhāratam uttamam
01,056.013d*0486_02 saṃkṣepeṇa tu vakṣyāmi sarvam etan narādhipa
01,056.013d*0486_03 adhyāyānāṃ sahasre dve parvaṇāṃ śatam eva ca
01,056.013d*0486_04 ślokānāṃ tu sahasrāṇi navatiś ca daśaiva ca
01,056.013d*0486_05 tato 'ṣṭādaśabhiḥ parvaiḥ saṃgṛhītaṃ maharṣiṇā
01,056.014a ya idaṃ śrāvayed vidvān yaś cedaṃ śṛṇuyān naraḥ
01,056.014c te brahmaṇaḥ sthānam etya prāpnuyur devatulyatām
01,056.015a idaṃ hi vedaiḥ samitaṃ pavitram api cottamam
01,056.015c śrāvyāṇām uttamaṃ cedaṃ purāṇam ṛṣisaṃstutam
01,056.016a asminn arthaś ca dharmaś ca nikhilenopadiśyate
01,056.016c itihāse mahāpuṇye buddhiś ca parinaiṣṭhikī
01,056.017a akṣudrān dānaśīlāṃś ca satyaśīlān anāstikān
01,056.017c kārṣṇaṃ vedam imaṃ vidvāñ śrāvayitvārtham aśnute
01,056.018a bhrūṇahatyākṛtaṃ cāpi pāpaṃ jahyād asaṃśayam
01,056.018c itihāsam imaṃ śrutvā puruṣo 'pi sudāruṇaḥ
01,056.018d*0487_01 mucyate sarvapāpebhyo rāhuṇā candramā yathā
01,056.018d*0488_01 tatkṣaṇāj jāyate dāntaḥ śaśvac chāntiṃ niyacchati
01,056.019a jayo nāmetihāso 'yaṃ śrotavyo vijigīṣuṇā
01,056.019c mahīṃ vijayate sarvāṃ śatrūṃś cāpi parājayet
01,056.019d*0489_01 prasūte garbhiṇī putraṃ kanyā satpatim aśnute
01,056.020a idaṃ puṃsavanaṃ śreṣṭham idaṃ svastyayanaṃ mahat
01,056.020c mahiṣīyuvarājābhyāṃ śrotavyaṃ bahuśas tathā
01,056.020d*0490_01 vīraṃ janayate putraṃ kanyāṃ vā rājyabhāginīm
01,056.021a arthaśāstram idaṃ puṇyaṃ dharmaśāstram idaṃ param
01,056.021c mokṣaśāstram idaṃ proktaṃ vyāsenāmitabuddhinā
01,056.022a saṃpraty ācakṣate caiva ākhyāsyanti tathāpare
01,056.022c putrāḥ śuśrūṣavaḥ santi preṣyāś ca priyakāriṇaḥ
01,056.023a śarīreṇa kṛtaṃ pāpaṃ vācā ca manasaiva ca
01,056.023c sarvaṃ tat tyajati kṣipram idaṃ śṛṇvan naraḥ sadā
01,056.024a bhāratānāṃ mahaj janma śṛṇvatām anasūyatām
01,056.024c nāsti vyādhibhayaṃ teṣāṃ paralokabhayaṃ kutaḥ
01,056.025a dhanyaṃ yaśasyam āyuṣyaṃ svargyaṃ puṇyaṃ tathaiva ca
01,056.025c kṛṣṇadvaipāyanenedaṃ kṛtaṃ puṇyacikīrṣuṇā
01,056.026a kīrtiṃ prathayatā loke pāṇḍavānāṃ mahātmanām
01,056.026c anyeṣāṃ kṣatriyāṇāṃ ca bhūridraviṇatejasām
01,056.026d*0491_01 sarvavidyāvadātānāṃ loke prathitakarmaṇām
01,056.026d*0492_01 ya idaṃ mānavo loke puṇyān vai brāhmaṇāñ śucīn
01,056.026d*0492_02 śrāvayeta mahāpuṇyaṃ tasya dharmaḥ sanātanaḥ
01,056.026d*0492_03 kurūṇāṃ prathitaṃ vaṃśaṃ kīrtayan satataṃ śuciḥ
01,056.026d*0493_01 vaṃśam āpnoti vipulaṃ loke pūjyatamo bhavet
01,056.026d*0494_01 yo 'dhīte bhārataṃ puṇyaṃ brāhmaṇo niyatavrataḥ
01,056.026d*0494_02 caturo vārṣikān māsān sarvapāpaiḥ pramucyate
01,056.026d*0494_03 vijñeyaḥ sa ca vedānāṃ pārago bhārataṃ paṭhan
01,056.026d*0494_04 devā brahmarṣayo yatra puṇyā rājarṣayas tathā
01,056.026d*0494_05 kīrtyante dhūtapāpmānaḥ kīrtyate keśavas tathā
01,056.026d*0495_01 bhagavāṃś cāpi deveśo yatra devī ca kīrtyate
01,056.026d*0495_02 anekajanano yatra kārttikeyasya saṃbhavaḥ
01,056.026d*0495_03 brāhmaṇānāṃ gavāṃ caiva māhātmyaṃ yatra kīrtyate
01,056.026d*0495_04 sarvaśrutisamūho 'yaṃ śrotavyo dharmabuddhibhiḥ
01,056.027a yathā samudro bhagavān yathā ca himavān giriḥ
01,056.027c khyātāv ubhau ratnanidhī tathā bhāratam ucyate
01,056.028a ya idaṃ śrāvayed vidvān brāhmaṇān iha parvasu
01,056.028c dhūtapāpmā jitasvargo brahmabhūyaṃ sa gacchati
01,056.029a yaś cedaṃ śrāvayec chrāddhe brāhmaṇān pādam antataḥ
01,056.029c akṣayyaṃ tasya tac chrāddham upatiṣṭhet pitṝn api
01,056.030a ahnā yad enaś cājñānāt prakaroti naraś caran
01,056.030c tan mahābhāratākhyānaṃ śrutvaiva pravilīyate
01,056.030d*0496_01 ahnā yad enaḥ kriyate indriyair manasāpi vā
01,056.030d*0496_02 jñānād ajñānato vāpi prakaroti naraś ca yat
01,056.031a bhāratānāṃ mahaj janma mahābhāratam ucyate
01,056.031c niruktam asya yo veda sarvapāpaiḥ pramucyate
01,056.031d@033_0001 bharatānāṃ yataś cāyam itihāso mahādbhutaḥ
01,056.031d@033_0002 mahato hy enaso martyān mocayed anukīrtitaḥ
01,056.031d@033_0003 tribhir varṣair labdhakāmaḥ kṛṣṇadvaipāyano muniḥ
01,056.031d@033_0004 nityotthitaḥ śuciḥ śakto mahābhāratam āditaḥ
01,056.031d@033_0005 tapo niyamam āsthāya kṛtam etan maharṣiṇā
01,056.031d@033_0006 tasmān niyamasaṃyuktaiḥ śrotavyaṃ brāhmaṇair idam
01,056.031d@033_0007 kṛṣṇaproktām imāṃ puṇyāṃ bhāratīm uttamāṃ kathām
01,056.031d@033_0008 śrāvayiṣyanti ye viprā ye ca śroṣyanti mānavāḥ
01,056.031d@033_0009 sarvathā vartamānā vai na te śocyāḥ kṛtākṛtaiḥ
01,056.031d@033_0010 nareṇa dharmakāmena sarvaḥ śrotavya ity api
01,056.031d@033_0011 nikhilenetihāso 'yaṃ tataḥ siddhim avāpnuyāt
01,056.031d@033_0012 na tāṃ svargagatiṃ prāpya tuṣṭiṃ prāpnoti mānavaḥ
01,056.031d@033_0013 yāṃ śrutvaiva mahāpuṇyam itihāsam upāśnute
01,056.031d@033_0014 śṛṇvañ śrāddhaḥ puṇyaśīlaḥ śrāvayaṃś cedam adbhutam
01,056.031d@033_0015 naraḥ phalam avāpnoti rājasūyāśvamedhayoḥ
01,056.031d@033_0016 yathā samudro bhagavān yathā merur mahāgiriḥ
01,056.031d@033_0017 ubhau khyātau ratnanidhī tathā bhāratam ucyate
01,056.031d@033_0018 idaṃ hi vedaiḥ samitaṃ pavitram api cottamam
01,056.031d@033_0019 śravyaṃ śrutisukhaṃ caiva pāvanaṃ śīlavardhanam
01,056.031d@033_0020 pārikṣita kathāṃ divyāṃ puṇyāya vijayāya ca
01,056.031d@033_0021 kathyamānāṃ mayā kṛtsnāṃ śṛṇu harṣakarīm imām
01,056.032a tribhir varṣaiḥ sadotthāyī kṛṣṇadvaipāyano muniḥ
01,056.032c mahābhāratam ākhyānaṃ kṛtavān idam uttamam
01,056.032d@032_0001 yas tu rājā śṛṇotīdam akhilām aśnute mahīm
01,056.032d@032_0002 prasūte garbhiṇī putraṃ kanyā cāśu pradīyate
01,056.032d@032_0003 vaṇijaḥ siddhayātrāḥ syur vīrā vijayam āpnuyuḥ
01,056.032d@032_0004 āstikāñ śrāvayen nityaṃ brāhmaṇān anasūyakān
01,056.032d@032_0005 vedavidyāvratasnātān kṣatriyāñ jayam āsthitān
01,056.032d@032_0006 svadharmanityān vaiśyāṃś ca śrāvayet kṣatrasaṃśritān
01,056.032d@032_0007 eṣa dharmaḥ purā dṛṣṭaḥ sarvavarṇeṣu bhārata
01,056.032d@032_0008 brāhmaṇāc chravaṇaṃ rājan viśeṣeṇa vidhīyate
01,056.032d@032_0009 bhūyo bhūyaḥ paṭhen nityaṃ gacchet sa paramāṃ gatim
01,056.032d@032_0010 ślokaṃ vāpy anugṛhṇīta tathārdhaṃ ślokam eva vā
01,056.032d@032_0011 api pādaṃ paṭhen nityaṃ na ca nirbhārato bhavet
01,056.032d@032_0012 iha naikāśrayaṃ janma rājarṣīṇāṃ mahātmanām
01,056.032d@032_0013 iha mantrapadaṃ yuktaṃ dharmaṃ cānekadarśanam
01,056.032d@032_0014 iha yuddhāni citrāṇi rājñāṃ vṛddhir ihaiva ca
01,056.032d@032_0015 ṛṣīṇāṃ ca kathās tāta iha gandharvarakṣasām
01,056.032d@032_0016 iha tat tat samāsādya vihito vākyavistaraḥ
01,056.032d@032_0017 tīrthānāṃ nāma puṇyānāṃ darśanaṃ caiva kīrtitam
01,056.032d@032_0018 vanānāṃ parvatānāṃ ca nadīnāṃ sāgarasya ca
01,056.032d@032_0019 deśānāṃ caiva divyānāṃ purāṇāṃ caiva kīrtanam
01,056.032d@032_0020 upacāras tathaivāgryo vīryam apratimānuṣam
01,056.032d@032_0021 iha satkārayogaś ca bhārate paramarṣiṇā
01,056.032d@032_0022 rathāśvavāraṇendrāṇāṃ kalpanā yuddhakauśalam
01,056.032d@032_0023 vākyajātir anekā ca sarvam asmin samarpitam
01,056.032d@032_0024 yathā samudro 'timahān yathā ca himavān giriḥ
01,056.032d@032_0025 khyātau ratnākarau tadvan mahābhāratam ucyate
01,056.032d@032_0026 nāprītir upapadyeta yathā prāpya triviṣṭapam
01,056.032d@032_0027 puṇyaṃ tathedam ākhyānaṃ śrutvā prītir bhavaty uta
01,056.032d@032_0028 striyaś ca śūdrāḥ śṛṇuyuḥ puraskṛtya dvijottamān
01,056.032d@032_0029 prāpnuvanti yathoktāni phalāny avikalāni ca
01,056.032d@032_0030 kulasya vṛddhaye rājann āyuṣe vijayāya ca
01,056.032d@032_0031 śṛṇu kīrtayataḥ kṛtsnam itihāsaṃ purātanam
01,056.032d@032_0032 yaś cedaṃ śrāvayet pitrye brāhmaṇān pādam antataḥ
01,056.032d@032_0033 akṣayyam annapānaṃ tat pitṝṃs tasyopatiṣṭhati
01,056.032d@032_0034 ya idaṃ śrāvayed vidvān yaś cedaṃ śṛṇuyān naraḥ
01,056.032d@032_0035 sa brahmaṇaḥ sthānam etya prāpnuyād devatulyatām
01,056.032d@032_0036 prātar yad enaḥ kurute indriyair brāhmaṇaś caran
01,056.032d@032_0037 mahābhāratam ākhyāya paścāt saṃdhyāṃ pramucyate
01,056.032d@032_0038 rātryāṃ yad enaḥ kurute indriyair brāhmaṇaś caran
01,056.032d@032_0039 mahābhāratam ākhyāya pūrvāṃ saṃdhyāṃ pramucyate
01,056.032d@032_0040 bhāratānāṃ mahaj janma mahābhāratam ucyate
01,056.032d@032_0041 niruktam asya yo veda sarvapāpaiḥ pramucyate
01,056.032d@032_0042 tribhir varṣair mahābhāgaḥ kṛṣṇadvaipāyano 'bravīt
01,056.032d@032_0043 nityotthitaḥ sadā yogī mahābhāratam āditaḥ
01,056.033a dharme cārthe ca kāme ca mokṣe ca bharatarṣabha
01,056.033c yad ihāsti tad anyatra yan nehāsti na tat kva cit
01,056.033d*0497_01 idaṃ hi brāhmaṇair loke ākhyātaṃ brāhmaṇeṣv iha
01,056.033d@034_0001 dātuṃ bhoktuṃ tathā śrotuṃ prahartum aribhiḥ saha
01,056.033d@034_0002 sa kiṃ jānāti puruṣo bhārataṃ yena na śrutam
01,056.033d@034_0003 ya idaṃ bhārataṃ rājan vācakāya prayacchati
01,056.033d@034_0004 tena sarvā mahī dattā bhavet sāgaramekhalā
01,056.033d@034_0005 parvāṇy aṣṭādaśemāni vyāsena kathitāni vai
01,056.033d@034_0006 yady ekam api yo dadyāt tena sarvaṃ kṛtaṃ bhavet
01,057.001 vaiśaṃpāyana uvāca
01,057.001a rājoparicaro nāma dharmanityo mahīpatiḥ
01,057.001c babhūva mṛgayāṃ gantuṃ sa kadā cid dhṛtavrataḥ
01,057.002a sa cediviṣayaṃ ramyaṃ vasuḥ pauravanandanaḥ
01,057.002c indropadeśāj jagrāha grahaṇīyaṃ mahīpatiḥ
01,057.003a tam āśrame nyastaśastraṃ nivasantaṃ taporatim
01,057.003c devaḥ sākṣāt svayaṃ vajrī samupāyān mahīpatim
01,057.004a indratvam arho rājāyaṃ tapasety anucintya vai
01,057.004b*0498_01 tvaṃ no gatir mahārājann iti vajry avadan muhuḥ
01,057.004c taṃ sāntvena nṛpaṃ sākṣāt tapasaḥ saṃnyavartayat
01,057.005 indra uvāca
01,057.005*0499_01 devān ahaṃ pālayitā pālaya tvaṃ hi mānuṣān
01,057.005a na saṃkīryeta dharmo 'yaṃ pṛthivyāṃ pṛthivīpate
01,057.005c taṃ pāhi dharmo hi dhṛtaḥ kṛtsnaṃ dhārayate jagat
01,057.006a lokyaṃ dharmaṃ pālaya tvaṃ nityayuktaḥ samāhitaḥ
01,057.006c dharmayuktas tato lokān puṇyān āpsyasi śāśvatān
01,057.007a diviṣṭhasya bhuviṣṭhas tvaṃ sakhā bhūtvā mama priyaḥ
01,057.007c ūdhaḥ pṛthivyā yo deśas tam āvasa narādhipa
01,057.008a paśavyaś caiva puṇyaś ca susthiro dhanadhānyavān
01,057.008c svārakṣyaś caiva saumyaś ca bhogyair bhūmiguṇair yutaḥ
01,057.009a aty anyān eṣa deśo hi dhanaratnādibhir yutaḥ
01,057.009c vasupūrṇā ca vasudhā vasa cediṣu cedipa
01,057.010a dharmaśīlā janapadāḥ susaṃtoṣāś ca sādhavaḥ
01,057.010c na ca mithyāpralāpo 'tra svaireṣv api kuto 'nyathā
01,057.011a na ca pitrā vibhajyante narā guruhite ratāḥ
01,057.011c yuñjate dhuri no gāś ca kṛśāḥ saṃdhukṣayanti ca
01,057.012a sarve varṇāḥ svadharmasthāḥ sadā cediṣu mānada
01,057.012c na te 'sty aviditaṃ kiṃ cit triṣu lokeṣu yad bhavet
01,057.013a devopabhogyaṃ divyaṃ ca ākāśe sphāṭikaṃ mahat
01,057.013c ākāśagaṃ tvāṃ maddattaṃ vimānam upapatsyate
01,057.014a tvam ekaḥ sarvamartyeṣu vimānavaram āsthitaḥ
01,057.014c cariṣyasy uparistho vai devo vigrahavān iva
01,057.015a dadāmi te vaijayantīṃ mālām amlānapaṅkajām
01,057.015c dhārayiṣyati saṃgrāme yā tvāṃ śastrair avikṣatam
01,057.016a lakṣaṇaṃ caitad eveha bhavitā te narādhipa
01,057.016c indramāleti vikhyātaṃ dhanyam apratimaṃ mahat
01,057.016d*0500_01 evaṃ saṃsāntvya nṛpatiṃ tapasaḥ saṃnyavartayat
01,057.017 vaiśaṃpāyana uvāca
01,057.017a yaṣṭiṃ ca vaiṇavīṃ tasmai dadau vṛtraniṣūdanaḥ
01,057.017c iṣṭapradānam uddiśya śiṣṭānāṃ paripālinīm
01,057.017d*0501_01 prayayau devataiḥ sārdhaṃ kṛtvā kāryaṃ divaukasām
01,057.017d*0501_02 tatas tu rājā cedīnām indrābharaṇabhūṣitaḥ
01,057.017d*0501_03 indradattaṃ vimānaṃ tadāsthāya prayayau purīm
01,057.018a tasyāḥ śakrasya pūjārthaṃ bhūmau bhūmipatis tadā
01,057.018c praveśaṃ kārayām āsa gate saṃvatsare tadā
01,057.018c*0502_01 . . . . . . . . sarvotsavavaraṃ tadā
01,057.018c*0502_02 mārgaśīrṣe mahārāja
01,057.018d*0503_01 mārgaśīrṣe mahārāja paurṇamāsyāṃ mahāmaham
01,057.019a tataḥ prabhṛti cādyāpi yaṣṭyāḥ kṣitipasattamaiḥ
01,057.019c praveśaḥ kriyate rājan yathā tena pravartitaḥ
01,057.020a aparedyus tathā cāsyāḥ kriyate ucchrayo nṛpaiḥ
01,057.020c alaṃkṛtāyāḥ piṭakair gandhair mālyaiś ca bhūṣaṇaiḥ
01,057.020e mālyadāmaparikṣiptā vidhivat kriyate 'pi ca
01,057.020e*0504_01 . . . . . . . . dvātriṃśatkiṣkusaṃmitām
01,057.020e*0504_02 uddhṛtya pīṭhake cāpi dvādaśāratnikocchrite
01,057.020e*0504_03 mahārājatavāsobhiḥ parikṣipya dhvajottamam
01,057.020e*0504_04 vāsobhir annapānaiś ca pūjitair brāhmaṇarṣabhaiḥ
01,057.020e*0504_05 puṇyāhavācanaṃ kṛtvā dhvaja ucchrīyate tadā
01,057.020e*0504_06 śaṅkhabherīmṛdaṅgaiś ca
01,057.020e*0505_01 caturviṃśaty aṅgulātmā hastaḥ kiṣkur iti smṛtaḥ
01,057.020e*0506_01 . . . . . . . . dvātriṃśatkiṣkur āyatā
01,057.020e*0506_02 pīṭhe ca dvādaśāratnīr ucchrite ratnabhūṣite
01,057.020e*0506_03 vāsobhiḥ pañcavarṇais tu samālyair bhūṣitaṃ dhvajam
01,057.021a bhagavān pūjyate cātra hāsyarūpeṇa śaṃkaraḥ
01,057.021b*0507_01 māṇibhadrādayo yakṣāḥ pūjyante daivataiḥ saha
01,057.021b*0507_02 nānāvidhāni dānāni datvārthibhyaḥ suhṛjjanaiḥ
01,057.021b*0507_03 alaṃkṛtvā mālyadāmair vastrair nānāvidhais tathā
01,057.021b*0507_04 vratibhiḥ sajalaiḥ sarvaiḥ krīḍitvā nṛpaśāsanāt
01,057.021b*0507_05 sabhājayitvā rājānaṃ kṛtvā narmāśritāḥ kathāḥ
01,057.021b*0507_06 ramante nāgarāḥ sarve tathā jānapadaiḥ saha
01,057.021b*0507_07 sūtāś ca māgadhāś caiva naṭante naṭanartakaiḥ
01,057.021b*0507_08 prītyā ca naraśārdūla sarve cakrur mahotsavam
01,057.021b*0507_09 sāntaḥpuraḥ sahāmātyaḥ sarvābharaṇabhūṣitaḥ
01,057.021b*0507_10 mahārājatavāsāṃsi vasitvā cedirāṭ tathā
01,057.021b*0507_11 jātihiṅgulikenāktaḥ sadāro mumude tadā
01,057.021b*0507_12 evaṃ jānapadāḥ sarve cakrur indramahaṃ tadā
01,057.021b*0507_13 yathā cedipatiḥ prītaś cakārendramakhaṃ vasuḥ
01,057.021b*0508_01 reje cedipatis tatra divi devapatir yathā
01,057.021c svayam eva gṛhītena vasoḥ prītyā mahātmanaḥ
01,057.022a etāṃ pūjāṃ mahendras tu dṛṣṭvā deva kṛtāṃ śubhām
01,057.022b*0509_01 haribhir vājibhir yuktam antarikṣagataṃ ratham
01,057.022b*0509_02 āsthāya saha śacyā ca vṛto hy apsarasāṃ gaṇaiḥ
01,057.022c vasunā rājamukhyena prītimān abravīd vibhuḥ
01,057.023a ye pūjayiṣyanti narā rājānaś ca mahaṃ mama
01,057.023c kārayiṣyanti ca mudā yathā cedipatir nṛpaḥ
01,057.024a teṣāṃ śrīr vijayaś caiva sarāṣṭrāṇāṃ bhaviṣyati
01,057.024c tathā sphīto janapado muditaś ca bhaviṣyati
01,057.024d*0510_01 nirītikāni sasyāni bhavanti bahudhā nṛpa
01,057.024d*0510_02 rākṣasāś ca piśācāś ca na lumpante kathaṃ cana
01,057.025a evaṃ mahātmanā tena mahendreṇa narādhipa
01,057.025c vasuḥ prītyā maghavatā mahārājo 'bhisatkṛtaḥ
01,057.025d*0511_01 evaṃ kṛtvā mahendras tu jagāma svaṃ niveśanam
01,057.026a utsavaṃ kārayiṣyanti sadā śakrasya ye narāḥ
01,057.026c bhūmidānādibhir dānair yathā pūtā bhavanti vai
01,057.026e varadānamahāyajñais tathā śakrotsavena te
01,057.027a saṃpūjito maghavatā vasuś cedipatis tadā
01,057.027c pālayām āsa dharmeṇa cedisthaḥ pṛthivīm imām
01,057.027e indraprītyā bhūmipatiś cakārendramahaṃ vasuḥ
01,057.028a putrāś cāsya mahāvīryāḥ pañcāsann amitaujasaḥ
01,057.028c nānārājyeṣu ca sutān sa samrāḍ abhyaṣecayat
01,057.029a mahāratho magadharāḍ viśruto yo bṛhadrathaḥ
01,057.029c pratyagrahaḥ kuśāmbaś ca yam āhur maṇivāhanam
01,057.029e macchillaś ca yaduś caiva rājanyaś cāparājitaḥ
01,057.030a ete tasya sutā rājan rājarṣer bhūritejasaḥ
01,057.030c nyaveśayan nāmabhiḥ svais te deśāṃś ca purāṇi ca
01,057.030e vāsavāḥ pañca rājānaḥ pṛthagvaṃśāś ca śāśvatāḥ
01,057.031a vasantam indraprāsāde ākāśe sphāṭike ca tam
01,057.031c upatasthur mahātmānaṃ gandharvāpsaraso nṛpam
01,057.031e rājoparicarety evaṃ nāma tasyātha viśrutam
01,057.032a puropavāhinīṃ tasya nadīṃ śuktimatīṃ giriḥ
01,057.032c arautsīc cetanāyuktaḥ kāmāt kolāhalaḥ kila
01,057.033a giriṃ kolāhalaṃ taṃ tu padā vasur atāḍayat
01,057.033c niścakrāma nadī tena prahāravivareṇa sā
01,057.034a tasyāṃ nadyām ajanayan mithunaṃ parvataḥ svayam
01,057.034c tasmād vimokṣaṇāt prītā nadī rājñe nyavedayat
01,057.034d*0512_01 mahiṣī bhavitā kanyā pauṣyaḥ senāpatir bhavet
01,057.034d*0512_02 śuktimatyā vacaḥ śrutvā dṛṣṭvā tau rājasattamaḥ
01,057.035a yaḥ pumān abhavat tatra taṃ sa rājarṣisattamaḥ
01,057.035c vasur vasupradaś cakre senāpatim ariṃdamam
01,057.035e cakāra patnīṃ kanyāṃ tu dayitāṃ girikāṃ nṛpaḥ
01,057.036a vasoḥ patnī tu girikā kāmāt kāle nyavedayat
01,057.036c ṛtukālam anuprāptaṃ snātā puṃsavane śuciḥ
01,057.037a tadahaḥ pitaraś cainam ūcur jahi mṛgān iti
01,057.037c taṃ rājasattamaṃ prītās tadā matimatāṃ varam
01,057.038a sa pitṝṇāṃ niyogaṃ tam avyatikramya pārthivaḥ
01,057.038c cacāra mṛgayāṃ kāmī girikām eva saṃsmaran
01,057.038e atīva rūpasaṃpannāṃ sākṣāc chriyam ivāparām
01,057.038f*0513_01 aśokaiś campakaiś cūtais tilakair atimuktakaiḥ
01,057.038f*0513_02 puṃnāgaiḥ karṇikāraiś ca bakuḷair divyapādapaiḥ
01,057.038f*0513_03 panasair nārikelaiś ca candanaiś cārjunais tathā
01,057.038f*0513_04 etair anyair mahāvṛkṣaiḥ puṇyaiḥ svāduphalair yutam
01,057.038f*0513_05 kokilākulasaṃnādaṃ mattabhramaranāditam
01,057.038f*0513_06 vasantakāle tat paśyan vanaṃ caitrarathopamam
01,057.038f*0513_07 manmathābhiparītātmā nāpaśyad girikāṃ tadā
01,057.038f*0513_08 apaśyat kāmasaṃtaptaś caramāṇo yadṛcchayā
01,057.038f*0513_09 puṣpasaṃcchannaśākhāgraṃ pallavair upaśobhitam
01,057.038f*0513_10 aśokastabakaiś channaṃ ramaṇīyaṃ tadā nṛpaḥ
01,057.038f*0513_11 taror adhastāc chākhāyāṃ sukhāsīno narādhipaḥ
01,057.038f*0513_12 madhugandhaiś ca saṃpṛktaṃ puṣpagandhaṃ manoramam
01,057.038f*0513_13 vāyunā preryamāṇaṃ tam āghrāya mudam anvagāt
01,057.038f*0514_01 bhāryāṃ cintayamānasya manmathāgnir avardhata
01,057.039a tasya retaḥ pracaskanda carato rucire vane
01,057.039b*0515_01 tad retaś cāpi tatraiva pratijagrāha bhūmipaḥ
01,057.039c skannamātraṃ ca tad reto vṛkṣapatreṇa bhūmipaḥ
01,057.040a pratijagrāha mithyā me na skanded reta ity uta
01,057.040b*0516_01 idaṃ vṛthā pariskannaṃ reto vai na bhaved iti
01,057.040b*0517_01 aṅgulīyena śuklasya rakṣāṃ pravidadhe nṛpaḥ
01,057.040b*0517_02 aśokastabakais tāmraiḥ pallavaiś cāpy abandhayat
01,057.040b*0517_03 idaṃ vṛthaiva skannaṃ me retaḥ sa sumahān vadhaḥ
01,057.040c ṛtuś ca tasyāḥ patnyā me na moghaḥ syād iti prabhuḥ
01,057.041a saṃcintyaivaṃ tadā rājā vicārya ca punaḥ punaḥ
01,057.041c amoghatvaṃ ca vijñāya retaso rājasattamaḥ
01,057.042a śukraprasthāpane kālaṃ mahiṣyāḥ prasamīkṣya saḥ
01,057.042c abhimantryātha tac chukram ārāt tiṣṭhantam āśugam
01,057.042e sūkṣmadharmārthatattvajño jñātvā śyenaṃ tato 'bravīt
01,057.043a matpriyārtham idaṃ saumya śukraṃ mama gṛhaṃ naya
01,057.043c girikāyāḥ prayacchāśu tasyā hy ārtavam adya vai
01,057.044a gṛhītvā tat tadā śyenas tūrṇam utpatya vegavān
01,057.044c javaṃ paramam āsthāya pradudrāva vihaṃgamaḥ
01,057.045a tam apaśyad athāyāntaṃ śyenaṃ śyenas tathāparaḥ
01,057.045c abhyadravac ca taṃ sadyo dṛṣṭvaivāmiṣaśaṅkayā
01,057.046a tuṇḍayuddham athākāśe tāv ubhau saṃpracakratuḥ
01,057.046c yudhyator apatad retas tac cāpi yamunāmbhasi
01,057.047a tatrādriketi vikhyātā brahmaśāpād varāpsarāḥ
01,057.047c mīnabhāvam anuprāptā babhūva yamunācarī
01,057.048a śyenapādaparibhraṣṭaṃ tad vīryam atha vāsavam
01,057.048c jagrāha tarasopetya sādrikā matsyarūpiṇī
01,057.049a kadā cid atha matsīṃ tāṃ babandhur matsyajīvinaḥ
01,057.049c māse ca daśame prāpte tadā bharatasattama
01,057.049e ujjahrur udarāt tasyāḥ strīpumāṃsaṃ ca mānuṣam
01,057.050a āścaryabhūtaṃ matvā tad rājñas te pratyavedayan
01,057.050c kāye matsyā imau rājan saṃbhūtau mānuṣāv iti
01,057.051a tayoḥ pumāṃsaṃ jagrāha rājoparicaras tadā
01,057.051c sa matsyo nāma rājāsīd dhārmikaḥ satyasaṃgaraḥ
01,057.052a sāpsarā muktaśāpā ca kṣaṇena samapadyata
01,057.052c puroktā yā bhagavatā tiryagyonigatā śubhe
01,057.052e mānuṣau janayitvā tvaṃ śāpamokṣam avāpsyasi
01,057.053a tataḥ sā janayitvā tau viśastā matsyaghātinā
01,057.053c saṃtyajya matsyarūpaṃ sā divyaṃ rūpam avāpya ca
01,057.053e siddharṣicāraṇapathaṃ jagāmātha varāpsarāḥ
01,057.054a yā kanyā duhitā tasyā matsyā matsyasagandhinī
01,057.054c rājñā dattātha dāśāya iyaṃ tava bhavatv iti
01,057.054e rūpasattvasamāyuktā sarvaiḥ samuditā guṇaiḥ
01,057.055a sā tu satyavatī nāma matsyaghātyabhisaṃśrayāt
01,057.055c āsīn matsyasagandhaiva kaṃ cit kālaṃ śucismitā
01,057.056a śuśrūṣārthaṃ pitur nāvaṃ tāṃ tu vāhayatīṃ jale
01,057.056c tīrthayātrāṃ parikrāmann apaśyad vai parāśaraḥ
01,057.057a atīva rūpasaṃpannāṃ siddhānām api kāṅkṣitām
01,057.057b*0518_01 saṃgamaṃ mama kalyāṇi kuruṣvety abhyabhāṣata
01,057.057c dṛṣṭvaiva ca sa tāṃ dhīmāṃś cakame cārudarśanām
01,057.057e vidvāṃs tāṃ vāsavīṃ kanyāṃ kāryavān munipuṃgavaḥ
01,057.057f@035_0001 saṃbhavaṃ cintayitvā tāṃ jñātvā provāca śaktijaḥ
01,057.057f@035_0002 matsyagandhā
01,057.057f@035_0002 kva karṇadhāro naur yena nīyate brūhi bhāmini
01,057.057f@035_0003 anapatyasya dāśasya sutā tatpriyakāmyayā
01,057.057f@035_0004 sahasrajanasaṃpūrṇā naur mayā vāhyate dvija
01,057.057f@035_0004 parāśaraḥ
01,057.057f@035_0005 śobhanaṃ vāsavi śubhe kiṃ cirāyasi vāhyatām
01,057.057f@035_0006 kalaśaṃ bhavitā bhadre sahasrārdhena saṃmitam
01,057.057f@035_0007 ahaṃ śeṣo bhaviṣyāmi nīyatām acireṇa nauḥ
01,057.057f@035_0007 vaiśaṃpāyanaḥ
01,057.057f@035_0008 matsyagandhā tathety uktvā nāvaṃ vāhayatī jale
01,057.057f@035_0009 matsyagandhā
01,057.057f@035_0009 vīkṣamāṇaṃ muniṃ dṛṣṭvā provācedaṃ vacas tadā
01,057.057f@035_0010 matsyagandheti mām āhur dāśarājasutāṃ janāḥ
01,057.057f@035_0011 parāśaraḥ
01,057.057f@035_0011 janma śokābhitaptāyāḥ kathaṃ jñāsyasi kathyatām
01,057.057f@035_0012 divyajñānena dṛṣṭaṃ hi dṛṣṭamātreṇa te vapuḥ
01,057.057f@035_0013 praṇayagrahaṇārthāya vakṣye vāsavi tac chṛṇu
01,057.057f@035_0014 barhiṣada iti khyātāḥ pitaraḥ somapās tu te
01,057.057f@035_0015 teṣāṃ tvaṃ mānasī kanyā acchodā nāma viśrutā
01,057.057f@035_0016 acchodaṃ nāma tad divyaṃ saro yasmāt samutthitam
01,057.057f@035_0017 tvayā na dṛṣṭapūrvās tu pitaras te kadā cana
01,057.057f@035_0018 saṃbhūtā manasā teṣāṃ pitṝn svān nābhijānatī
01,057.057f@035_0019 sā tv anyaṃ pitaraṃ vavre svān atikramya tān pitṝn
01,057.057f@035_0020 nāmnā vasur iti khyātaṃ manuputraṃ mahīśvaram
01,057.057f@035_0021 adrikāpsarasā yuktaṃ vimāne divi viṣṭhitam
01,057.057f@035_0022 sā tena vyabhicāreṇa manasā kāmacāriṇī
01,057.057f@035_0023 pitaraṃ prārthayitvānyaṃ yogād bhraṣṭā papāta sā
01,057.057f@035_0024 apaśyat patamānā sā vimānatrayam antikāt
01,057.057f@035_0025 trasareṇupramāṇāṃs tāṃs tatrāpaśyat svakān pitṝn
01,057.057f@035_0026 susūkṣmān aparivyaktān aṅgair aṅgeṣv ivāhitān
01,057.057f@035_0027 trāteti tān uvācārtā patantī sā hy adhomukhī
01,057.057f@035_0028 tair uktā sā tu mā bhaiṣīs tena sā saṃsthitā divi
01,057.057f@035_0029 tataḥ prasādayām āsa svān pitṝn dīnayā girā
01,057.057f@035_0030 tām ūcuḥ pitaraḥ kanyāṃ bhraṣṭaiśvaryāṃ vyatikramāt
01,057.057f@035_0031 bhraṣṭaiśvaryā svadoṣeṇa patasi tvaṃ śucismite
01,057.057f@035_0032 yair ārabhante karmāṇi śarīrair iha devatāḥ
01,057.057f@035_0033 tair eva tatkarmaphalaṃ prāpnuvanti sma devatāḥ
01,057.057f@035_0034 manuṣyās tv anyadehena śubhāśubham iti sthitiḥ
01,057.057f@035_0035 sadyaḥ phalanti karmāṇi devatve pretya mānuṣe
01,057.057f@035_0036 tasmāt tvaṃ patase putri pretya tvaṃ prāpsyase phalam
01,057.057f@035_0037 pitṛhīnā tu kanyā tvaṃ vasor hi tvaṃ samāgatā
01,057.057f@035_0038 matsyayonau samutpannā sutā rājño bhaviṣyasi
01,057.057f@035_0039 adrikā matsyarūpābhūd gaṅgāyamunasaṃgame
01,057.057f@035_0040 parāśarasya dāyādaṃ tvaṃ putraṃ janayiṣyasi
01,057.057f@035_0041 yo vedam ekaṃ brahmarṣiś caturdhā vibhajiṣyati
01,057.057f@035_0042 mahābhiṣaksutasyaiva śaṃtanoḥ kīrtivardhanam
01,057.057f@035_0043 jyeṣṭhaṃ citrāṅgadaṃ vīraṃ citravīraṃ ca viśrutam
01,057.057f@035_0044 etān utpādya putrāṃs tvaṃ punar evāgamiṣyasi
01,057.057f@035_0045 vyatikramāt pitṝṇāṃ ca prāpsyase janma kutsitam
01,057.057f@035_0046 asyaiva rājñas tvaṃ kanyā hy adrikāyāṃ bhaviṣyasi
01,057.057f@035_0047 aṣṭāviṃśe bhavitrī tvaṃ dvāpare matsyayonijā
01,057.057f@035_0048 evam uktā purā tais tvaṃ jātā satyavatī śubhā
01,057.057f@035_0049 adrikety abhivikhyātā brahmaśāpād varāpsarāḥ
01,057.057f@035_0050 mīnabhāvam anuprāptā tvāṃ janitvā gatā divam
01,057.057f@035_0051 tasyāṃ jātāsi sā kanyā rājño vīryeṇa caiva hi
01,057.057f@035_0052 tasmād vāsavi bhadraṃ te yāce vaṃśakaraṃ sutam
01,057.057f@035_0052 vaiśaṃpāyanaḥ
01,057.057f@035_0053 vismayāviṣṭasarvāṅgī jātismaraṇatāṃ gatā
01,057.058a sābravīt paśya bhagavan pārāvāre ṛṣīn sthitān
01,057.058c āvayor dṛśyator ebhiḥ kathaṃ nu syāt samāgamaḥ
01,057.059a evaṃ tayokto bhagavān nīhāram asṛjat prabhuḥ
01,057.059c yena deśaḥ sa sarvas tu tamobhūta ivābhavat
01,057.060a dṛṣṭvā sṛṣṭaṃ tu nīhāraṃ tatas taṃ paramarṣiṇā
01,057.060c vismitā cābravīt kanyā vrīḍitā ca manasvinī
01,057.061a viddhi māṃ bhagavan kanyāṃ sadā pitṛvaśānugām
01,057.061c tvatsaṃyogāc ca duṣyeta kanyābhāvo mamānagha
01,057.062a kanyātve dūṣite cāpi kathaṃ śakṣye dvijottama
01,057.062c gantuṃ gṛhaṃ gṛhe cāhaṃ dhīman na sthātum utsahe
01,057.062e etat saṃcintya bhagavan vidhatsva yad anantaram
01,057.063a evam uktavatīṃ tāṃ tu prītimān ṛṣisattamaḥ
01,057.063c uvāca matpriyaṃ kṛtvā kanyaiva tvaṃ bhaviṣyasi
01,057.064a vṛṇīṣva ca varaṃ bhīru yaṃ tvam icchasi bhāmini
01,057.064c vṛthā hi na prasādo me bhūtapūrvaḥ śucismite
01,057.065a evam uktā varaṃ vavre gātrasaugandhyam uttamam
01,057.065c sa cāsyai bhagavān prādān manasaḥ kāṅkṣitaṃ prabhuḥ
01,057.066a tato labdhavarā prītā strībhāvaguṇabhūṣitā
01,057.066b*0519_01 lajjānatamukhī bhūtvā muner abhyāśam āgatā
01,057.066c jagāma saha saṃsargam ṛṣiṇādbhutakarmaṇā
01,057.067a tena gandhavatīty eva nāmāsyāḥ prathitaṃ bhuvi
01,057.067c tasyās tu yojanād gandham ājighranti narā bhuvi
01,057.068a tato yojanagandheti tasyā nāma pariśrutam
01,057.068b@036_0001 tato ramye vanoddeśe divyāstaraṇasaṃvṛtam
01,057.068b@036_0002 vīrāsanam upāsthāya yogī dhyānaparo 'bhavat
01,057.068b@036_0003 śvetapaṭṭagṛhe ramye paryaṅke sottaracchade
01,057.068b@036_0004 tūṣṇīṃbhūtāṃ tadā kanyāṃ jvalantīṃ yogatejasā
01,057.068b@036_0005 dṛṣṭvā tāṃ tu samādhāya vicārya ca punaḥ punaḥ
01,057.068b@036_0006 sa cintayām āsa muniḥ kiṃ kṛtaṃ sukṛtaṃ bhavet
01,057.068b@036_0007 śiṣṭānāṃ tu samācāraḥ śiṣṭācāra iti smṛtaḥ
01,057.068b@036_0008 śrutismṛtivido viprā dharmajñā jñāninaḥ smṛtāḥ
01,057.068b@036_0009 dharmajñair vihito dharmaḥ śrautaḥ smārto dvidhā dvijaiḥ
01,057.068b@036_0010 dānāgnihotram ijyā ca śrautasyaitad dhi lakṣaṇam
01,057.068b@036_0011 smārto varṇāśramācāro yamaiś ca niyamair yutaḥ
01,057.068b@036_0012 dharme tu dhāraṇe dhātur mahattve cāpi paṭhyate
01,057.068b@036_0013 tatreṣṭaphalabhāgdharma ācāryair upadiśyate
01,057.068b@036_0014 aniṣṭaphalabhāk ceti tair adharmo bhaviṣyati
01,057.068b@036_0015 tasmād iṣṭaphalārthāya dharmam eva samācaret
01,057.068b@036_0016 brāhmo daivas tathaivārṣaḥ prājāpatyaś ca dhārmikaḥ
01,057.068b@036_0017 vivāhā brāhmaṇānāṃ tu gāndharvo naiva dhārmikaḥ
01,057.068b@036_0018 trivarṇetarajātīnāṃ gāndharvāsurarākṣasāḥ
01,057.068b@036_0019 paiśāco naiva kartavyaḥ piśācaś cāṣṭamo 'dhamaḥ
01,057.068b@036_0020 sāmarṣāṃ vyaṅgitāṃ kanyāṃ mātuḥ svakulajāṃ tathā
01,057.068b@036_0021 vṛddhāṃ pravrājitāṃ vandhyāṃ patitāṃ ca rajasvalām
01,057.068b@036_0022 apasmārakule jātāṃ piṅgalāṃ kuṣṭhinīṃ vraṇīm
01,057.068b@036_0023 na cāsnātāṃ striyaṃ gacched iti dharmānuśāsanam
01,057.068b@036_0024 pitā pitāmaho bhrātā mātā mātula eva ca
01,057.068b@036_0025 upādhyāyartvijaiś caiva kanyādāne prabhūttamāḥ
01,057.068b@036_0026 etair dattāṃ niṣeveta nādattām ādadīta ca
01,057.068b@036_0027 ity eva ṛṣayaḥ prāhur vivāhe dharmavittamāḥ
01,057.068b@036_0028 asyā nāsti pitā bhrātā mātā mātula eva ca
01,057.068b@036_0029 gāndharveṇa vivāhena na spṛśāmi yadṛcchayā
01,057.068b@036_0030 kriyāhīnaṃ tu gāndharvaṃ na kartavyam anāpadi
01,057.068b@036_0031 yady asyāṃ jāyate putro vedavyāso bhaved ṛṣiḥ
01,057.068b@036_0032 kriyāhīnaḥ kathaṃ vipro bhaved ṛṣir udāradhīḥ
01,057.068b@036_0033 evaṃ cintayato bhāvaṃ maharṣer bhāvitātmanaḥ
01,057.068b@036_0034 jñātvā caivābhyavartanta pitaro barhiṣas tadā
01,057.068b@036_0035 tasmin kṣaṇe brahmaputro vasiṣṭho 'pi sameyivān
01,057.068b@036_0036 pitṛgaṇāḥ
01,057.068b@036_0036 pūrvaṃ svāgatam ity uktvā vasiṣṭhaḥ pratyabhāṣata
01,057.068b@036_0037 asmākaṃ mānasīṃ kanyām asmacchāpena vāsavīm
01,057.068b@036_0038 yadi cecchasi putrārthaṃ kanyāṃ gṛhṇīṣva māciram
01,057.068b@036_0038 vaiśaṃpāyanaḥ
01,057.068b@036_0039 pitṝṇāṃ vacanaṃ śrutvā vasiṣṭhaḥ pratyuvāca ha
01,057.068b@036_0040 maharṣīṇāṃ vacaḥ satyaṃ purāṇe 'pi mayā śrutam
01,057.068b@036_0041 parāśaro brahmacārī prajārthī mama vaṃśadhṛt
01,057.068b@036_0042 evaṃ saṃbhāṣamāṇe tu vasiṣṭhe pitṛbhiḥ saha
01,057.068b@036_0043 ṛṣayo 'bhyāgamaṃs tatra naimiṣāraṇyavāsinaḥ
01,057.068b@036_0044 vivāhaṃ draṣṭum icchantaḥ śaktiputrasya dhīmataḥ
01,057.068b@036_0045 arundhatī mahābhāgā adṛśyantyā sahaiva sā
01,057.068b@036_0046 viśvakarmakṛtāṃ divyāṃ parṇaśālāṃ praviśya sā
01,057.068b@036_0047 vaivāhikāṃs tu saṃbhārān saṃkalpya ca yathākramam
01,057.068b@036_0048 arundhatī satyavatīṃ vadhūṃ saṃgṛhya pāṇinā
01,057.068b@036_0049 bhadrāsane pratiṣṭhāpya indrāṇīṃ samakārayat
01,057.068b@036_0050 āpūryamāṇapakṣe tu vaiśākhyāṃ somadaivate
01,057.068b@036_0051 śubhagrahe trayodaśyāṃ muhūrte maitra āgate
01,057.068b@036_0052 vivāhakāla ity uktvā vasiṣṭho munibhiḥ saha
01,057.068b@036_0053 yamunādvīpam āsādya śiṣyaiś ca munipatnibhiḥ
01,057.068b@036_0054 sthaṇḍilaṃ caturasraṃ ca gomayenopalipya ca
01,057.068b@036_0055 akṣataiḥ phalapuṣpaiś ca svastikair ārdrapallavaiḥ
01,057.068b@036_0056 jalapūrṇaghaṭaiś caiva sarvataḥ pariśobhitam
01,057.068b@036_0057 tasya madhye pratiṣṭhāpya bṛsyāṃ munivaraṃ tadā
01,057.068b@036_0058 siddhārthayavakalkaiś ca snātaṃ sarvauṣadhair api
01,057.068b@036_0059 kṛtvārjunāni vastrāṇi paridhāpya mahāmunim
01,057.068b@036_0060 vācayitvā tu puṇyāham akṣatais tu samarcitaḥ
01,057.068b@036_0061 gandhānuliptaḥ sragvī ca sapratodo vadhūgṛhe
01,057.068b@036_0062 apadātis tato gatvā vadhūjñātibhir arcitaḥ
01,057.068b@036_0063 snātām ahatasaṃvītāṃ gandhaliptāṃ sragujjvalām
01,057.068b@036_0064 vadhūṃ maṅgalasaṃyuktām iṣuhastāṃ samīkṣya ca
01,057.068b@036_0065 uvāca vacanaṃ kāle kālajñaḥ sarvadharmavit
01,057.068b@036_0066 pratigraho dātṛvaśaḥ śrutam evaṃ mayā purā
01,057.068b@036_0067 vaiśaṃpāyanaḥ
01,057.068b@036_0067 yathā vakṣyanti pitaras tat kariṣyāmahe vayam
01,057.068b@036_0068 tad dharmiṣṭhaṃ yaśasyaṃ ca vacanaṃ satyavādinaḥ
01,057.068b@036_0069 śrutvā tu pitaraḥ sarve niḥsaṅgā niṣparigrahāḥ
01,057.068b@036_0070 vasuṃ paramadharmiṣṭham āhūyedaṃ vaco 'bruvan
01,057.068b@036_0071 matsyayonau samutpannā tava putrī viśeṣataḥ
01,057.068b@036_0072 vasuḥ
01,057.068b@036_0072 parāśarāya munaye dātum arhasi dharmataḥ
01,057.068b@036_0073 satyaṃ mama sutā sā hi dāśarājena dhīmatā
01,057.068b@036_0074 ahaṃ prabhuḥ pradāne tu prajāpālaḥ prajārthinām
01,057.068b@036_0074 pitaraḥ
01,057.068b@036_0075 nirāśiṣo vayaṃ sarve niḥsaṅgā niṣparigrahāḥ
01,057.068b@036_0076 kanyādānena saṃbandho dakṣiṇābandha ucyate
01,057.068b@036_0077 karmabhūmis tu mānuṣyaṃ bhogabhūmis triviṣṭapam
01,057.068b@036_0078 iha puṇyakṛto yānti svargalokaṃ na saṃśayaḥ
01,057.068b@036_0079 iha loke duṣkṛtino narakaṃ yānti nirghṛṇāḥ
01,057.068b@036_0080 dakṣiṇābandha ity ukte ubhe sukṛtaduṣkṛte
01,057.068b@036_0081 dakṣiṇābandhasaṃyuktā yoginaḥ prapatanti te
01,057.068b@036_0082 tasmān no mānasīṃ kanyāṃ yogād bhraṣṭāṃ viśāṃ pate
01,057.068b@036_0083 sutātvaṃ tava saṃprāptāṃ satīṃ bhikṣāṃ dadasva vai
01,057.068b@036_0083 vaiśaṃpāyanaḥ
01,057.068b@036_0084 ity uktvā pitaraḥ sarve kṣaṇād antarhitās tadā
01,057.068b@036_0085 yājñavalkyaṃ samāhūya vivāhācāryam ity uta
01,057.068b@036_0086 vasuṃ cāpi samāhūya vasiṣṭho munibhiḥ saha
01,057.068b@036_0087 vasuḥ
01,057.068b@036_0087 vivāhaṃ kārayām āsa śrutidṛṣṭena karmaṇā
01,057.068b@036_0088 parāśara mahāprājña tava dāsyāmy ahaṃ sutām
01,057.068b@036_0089 pratīccha caināṃ bhadraṃ te pāṇiṃ gṛhṇīṣva pāṇinā
01,057.068b@036_0089 vaiśaṃpāyanaḥ
01,057.068b@036_0090 vasos tu vacanaṃ śrutvā yājñavalkyamate sthitaḥ
01,057.068b@036_0091 kṛtakautukamaṅgalyaḥ pāṇinā pāṇim aspṛśat
01,057.068b@036_0092 prabhūtājyena haviṣā hutvā mantrair hutāśanam
01,057.068b@036_0093 trir agniṃ tu parikramya samabhyarcya hutāśanam
01,057.068b@036_0094 maharṣīn yājñavalkyādīn dakṣiṇābhiḥ pratarpya ca
01,057.068b@036_0095 labdhānujño 'bhivādyāśu pradakṣiṇam athākarot
01,057.068b@036_0096 parāśare kṛtodvāhe devāḥ sarṣigaṇās tadā
01,057.068b@036_0097 hṛṣṭā jagmuḥ kṣaṇād eva vedavyāso bhavatv iti
01,057.068c parāśaro 'pi bhagavāñ jagāma svaṃ niveśanam
01,057.069a iti satyavatī hṛṣṭā labdhvā varam anuttamam
01,057.069c parāśareṇa saṃyuktā sadyo garbhaṃ suṣāva sā
01,057.069e jajñe ca yamunādvīpe pārāśaryaḥ sa vīryavān
01,057.069f@037_0001 jātamātraḥ sa vavṛdhe saptavarṣo 'bhavat tadā
01,057.069f@037_0002 snātvābhivādya pitaraṃ tasthau vyāsaḥ samāhitaḥ
01,057.069f@037_0003 svastīti vacanaṃ coktvā dadau kalaśam uttamam
01,057.069f@037_0004 gṛhītvā kalaśaṃ pārśve tasthau vyāsaḥ samāhitaḥ
01,057.069f@037_0005 tato dāśabhayāt patnī snātvā kanyā babhūva sā
01,057.069f@037_0006 abhivādya muneḥ pādau putraṃ jagrāha pāṇinā
01,057.069f@037_0007 spṛṣṭamātre tu nirbhartsya mātaraṃ vākyam abravīt
01,057.069f@037_0008 mama pitrā tu saṃsparśān mātas tvam abhavaḥ śuciḥ
01,057.069f@037_0009 vaiśaṃpāyanaḥ
01,057.069f@037_0009 adya dāśasutā kanyā na spṛśer mām anindite
01,057.069f@037_0010 vyāsasya vacanaṃ śrutvā bāṣpapūrṇamukhī tadā
01,057.069f@037_0011 manuṣyabhāvāt sā yoṣit patitā munipādayoḥ
01,057.069f@037_0012 mahāprasādo bhagavān putraṃ provāca dharmavit
01,057.069f@037_0013 mā tvam evaṃvidhaṃ kārṣīr naitad dharmyaṃ mataṃ hi naḥ
01,057.069f@037_0014 na dūṣyau mātāpitarau tathā pūrvopakāriṇau
01,057.069f@037_0015 dhāraṇād duḥkhasahanāt tayor mātā garīyasī
01,057.069f@037_0016 bījakṣetrasamāyoge sasyaṃ jāyeta laukikam
01,057.069f@037_0017 jāyate ca sutas tadvat puruṣastrīsamāgame
01,057.069f@037_0018 mṛgīṇāṃ pakṣiṇāṃ caiva apsarāṇāṃ tathaiva ca
01,057.069f@037_0019 śūdrayonyāṃ ca jāyante munayo vedapāragāḥ
01,057.069f@037_0020 ṛṣyaśṛṅgo mṛgīputraḥ kaṇvo barhisutas tathā
01,057.069f@037_0021 agastyaś ca vasiṣṭhaś ca urvaśyāṃ janitāv ubhau
01,057.069f@037_0022 somaśravās tu sarpyāṃ tu aśvināv aśvisaṃbhavau
01,057.069f@037_0023 skandaḥ skannena śuklena jātaḥ śaravaṇe purā
01,057.069f@037_0024 evam eva ca devānām ṛṣīṇāṃ caiva saṃbhavaḥ
01,057.069f@037_0025 lokavādapravṛttir hi na mīmāṃsyā budhaiḥ sadā
01,057.069f@037_0026 vedavyāsa iti proktaḥ purāṇe ca svayaṃbhuvā
01,057.069f@037_0027 dharmanetā maharṣīṇāṃ manuṣyāṇāṃ tvam eva ca
01,057.069f@037_0028 tasmāt putra na dūṣyeta vāsavī yogacāriṇī
01,057.069f@037_0029 matprītyarthaṃ mahāprājña sasnehaṃ vaktum arhasi
01,057.069f@037_0030 prajāhitārthaṃ saṃbhūto viṣṇor bhāgo mahān ṛṣiḥ
01,057.069f@037_0031 vaiśaṃpāyanaḥ
01,057.069f@037_0031 tasmāt svamātaraṃ snehāt prabravīhi tapodhana
01,057.069f@037_0032 guror vacanam ājñāya vyāsaḥ prīto 'bhavat tadā
01,057.069f@037_0033 cintayitvā lokavṛttaṃ mātur aṅkam athāviśat
01,057.069f@037_0034 putrasparśāt tu lokeṣu nānyat sukham atīva hi
01,057.069f@037_0035 vyāsaṃ kamalapatrākṣaṃ pariṣvajyāśrvavartayat
01,057.069f@037_0036 stanyāsāraiḥ klidyamānā putram āghrāya mūrdhani
01,057.069f@037_0036 vāsavī
01,057.069f@037_0037 putralābhāt paraṃ loke nāstīha prasavārthinām
01,057.069f@037_0038 durlabhaṃ ceti manye 'haṃ mayā prāptaṃ mahat tapaḥ
01,057.069f@037_0039 mahatā tapasā tāta mahāyogabalena ca
01,057.069f@037_0040 mayā tvaṃ hi mahāprājña labdho 'mṛtam ivāmaraiḥ
01,057.069f@037_0041 tasmāt tvaṃ mām ṛṣeḥ putra tyaktuṃ nārhasi sāṃpratam
01,057.069f@037_0041 vaiśaṃpāyanaḥ
01,057.069f@037_0042 evam uktas tataḥ snehād vyāso mātaram abravīt
01,057.069f@037_0043 tvayā spṛṣṭaḥ pariṣvakto mūrdhni cāghrāyito muhuḥ
01,057.069f@037_0044 etāvan mātrayā prītā bhaviṣyethā nṛpātmaje
01,057.070a sa mātaram upasthāya tapasy eva mano dadhe
01,057.070c smṛto 'haṃ darśayiṣyāmi kṛtyeṣv iti ca so 'bravīt
01,057.070d@038_0001 tataḥ kanyām anujñāya punaḥ kanyā bhavatv iti
01,057.070d@038_0002 parāśaro 'pi bhagavān putreṇa sahito yayau
01,057.070d@038_0003 gatvāśramapadaṃ puṇyam adṛśyantyāḥ parāśaraḥ
01,057.070d@038_0004 jātakarmādisaṃskāraṃ kārayām āsa dharmataḥ
01,057.070d@038_0005 kṛtopanayano vyāso yājñavalkyena bhārata
01,057.070d@038_0006 vedān adhijage sāṅgān oṃkāreṇa trimātrayā
01,057.070d@038_0007 gurave dakṣiṇāṃ dattvā tapaḥ kartuṃ pracakrame
01,057.071a evaṃ dvaipāyano jajñe satyavatyāṃ parāśarāt
01,057.071c dvīpe nyastaḥ sa yad bālas tasmād dvaipāyano 'bhavat
01,057.072a pādāpasāriṇaṃ dharmaṃ vidvān sa tu yuge yuge
01,057.072c āyuḥ śaktiṃ ca martyānāṃ yugānugam avekṣya ca
01,057.073a brahmaṇo brāhmaṇānāṃ ca tathānugrahakāmyayā
01,057.073b*0520_01 tataḥ sa maharṣir vidvāñ śiṣyān āhūya dharmataḥ
01,057.073c vivyāsa vedān yasmāc ca tasmād vyāsa iti smṛtaḥ
01,057.074a vedān adhyāpayām āsa mahābhāratapañcamān
01,057.074c sumantuṃ jaiminiṃ pailaṃ śukaṃ caiva svam ātmajam
01,057.075a prabhur variṣṭho varado vaiśaṃpāyanam eva ca
01,057.075c saṃhitās taiḥ pṛthaktvena bhāratasya prakāśitāḥ
01,057.075d@039_0001 tataḥ satyavatī hṛṣṭā jagāma svaṃ niveśanam
01,057.075d@039_0002 tasyās tu yojanād gandham ājighranti narā bhuvi
01,057.075d@039_0003 dāśarājaḥ
01,057.075d@039_0003 dāśarājas tu tad gandham ājighran prītim āvahat
01,057.075d@039_0004 tvām āhur matsyagandheti kathaṃ bāle sugandhatā
01,057.075d@039_0005 apāsya matsyagandhatvaṃ kena dattā sugandhatā
01,057.075d@039_0005 satyavatī
01,057.075d@039_0006 śakteḥ putro mahāprājñaḥ parāśara iti śrutaḥ
01,057.075d@039_0007 nāvaṃ vāhayamānāyā mama dṛṣṭvā sugarhitam
01,057.075d@039_0008 apāsya matsyagandhatvaṃ yojanād gandhatāṃ dadau
01,057.075d@039_0009 ṛṣeḥ prasādaṃ dṛṣṭvā tu janāḥ prītim upāgaman
01,057.075d@039_0010 evaṃ labdho mayā gandho na roṣaṃ kartum arhasi
01,057.075d@039_0010 vaiśaṃpāyanaḥ
01,057.075d@039_0011 dāśarājas tu tad vākyaṃ praśaśaṃsa nananda ca
01,057.075d@039_0012 etat pavitraṃ puṇyaṃ ca vyāsasaṃbhavam uttamam
01,057.075d@039_0013 itihāsam imaṃ śrutvā prajāvanto bhavanti ca
01,057.076a tathā bhīṣmaḥ śāṃtanavo gaṅgāyām amitadyutiḥ
01,057.076c vasuvīryāt samabhavan mahāvīryo mahāyaśāḥ
01,057.076d*0521_01 vedārthavic ca bhagavān ṛṣir vipro mahāyaśāḥ
01,057.077a śūle protaḥ purāṇarṣir acoraś coraśaṅkayā
01,057.077c aṇīmāṇḍavya iti vai vikhyātaḥ sumahāyaśāḥ
01,057.078a sa dharmam āhūya purā maharṣir idam uktavān
01,057.078c iṣīkayā mayā bālyād ekā viddhā śakuntikā
01,057.079a tat kilbiṣaṃ smare dharma nānyat pāpam ahaṃ smare
01,057.079c tan me sahasrasamitaṃ kasmān nehājayat tapaḥ
01,057.080a garīyān brāhmaṇavadhaḥ sarvabhūtavadhād yataḥ
01,057.080c tasmāt tvaṃ kilbiṣād asmāc chūdrayonau janiṣyasi
01,057.081a tena śāpena dharmo 'pi śūdrayonāv ajāyata
01,057.081c vidvān vidurarūpeṇa dhārmī tanur akilbiṣī
01,057.082a saṃjayo munikalpas tu jajñe sūto gavalgaṇāt
01,057.082c sūryāc ca kuntikanyāyāṃ jajñe karṇo mahārathaḥ
01,057.082e sahajaṃ kavacaṃ bibhrat kuṇḍaloddyotitānanaḥ
01,057.083a anugrahārthaṃ lokānāṃ viṣṇur lokanamaskṛtaḥ
01,057.083c vasudevāt tu devakyāṃ prādurbhūto mahāyaśāḥ
01,057.084a anādinidhano devaḥ sa kartā jagataḥ prabhuḥ
01,057.084b*0522_01 āder ādiḥ samastānāṃ sa kartā na kṛtaḥ prabhuḥ
01,057.084c avyaktam akṣaraṃ brahma pradhānaṃ nirguṇātmakam
01,057.085a ātmānam avyayaṃ caiva prakṛtiṃ prabhavaṃ param
01,057.085c puruṣaṃ viśvakarmāṇaṃ sattvayogaṃ dhruvākṣaram
01,057.086a anantam acalaṃ devaṃ haṃsaṃ nārāyaṇaṃ prabhum
01,057.086c dhātāram ajaraṃ nityaṃ tam āhuḥ param avyayam
01,057.086d*0523_01 kaivalyaṃ nirguṇaṃ viśvam anādim ajam avyayam
01,057.087a puruṣaḥ sa vibhuḥ kartā sarvabhūtapitāmahaḥ
01,057.087c dharmasaṃvardhanārthāya prajajñe 'ndhakavṛṣṇiṣu
01,057.088a astrajñau tu mahāvīryau sarvaśastraviśāradau
01,057.088b*0524_01 yad āpnoti yad ādatte yac cāti viṣayāṇi ca
01,057.088b*0524_02 yac cāsya satato bhāvas tasmād ātmeti kīrtyate
01,057.088c sātyakiḥ kṛtavarmā ca nārāyaṇam anuvratau
01,057.088e satyakād dhṛdikāc caiva jajñāte 'straviśāradau
01,057.088f*0525_01 hṛdikaḥ kṛtavarmā ca yuyudhānas tu sātyakiḥ
01,057.089a bharadvājasya ca skannaṃ droṇyāṃ śukram avardhata
01,057.089c maharṣer ugratapasas tasmād droṇo vyajāyata
01,057.090a gautamān mithunaṃ jajñe śarastambāc charadvataḥ
01,057.090c aśvatthāmnaś ca jananī kṛpaś caiva mahābalaḥ
01,057.090e aśvatthāmā tato jajñe droṇād astrabhṛtāṃ varaḥ
01,057.090f*0526_01 dhṛṣṭadyumnavināśāya sṛṣṭo dhātrā mahātmanā
01,057.091a tathaiva dhṛṣṭadyumno 'pi sākṣād agnisamadyutiḥ
01,057.091c vaitāne karmaṇi tate pāvakāt samajāyata
01,057.091e vīro droṇavināśāya dhanuṣā saha vīryavān
01,057.092a tathaiva vedyāṃ kṛṣṇāpi jajñe tejasvinī śubhā
01,057.092c vibhrājamānā vapuṣā bibhratī rūpam uttamam
01,057.093a prahrādaśiṣyo nagnajit subalaś cābhavat tataḥ
01,057.093c tasya prajā dharmahantrī jajñe devaprakopanāt
01,057.094a gāndhārarājaputro 'bhūc chakuniḥ saubalas tathā
01,057.094c duryodhanasya mātā ca jajñāte 'rthavidāv ubhau
01,057.095a kṛṣṇadvaipāyanāj jajñe dhṛtarāṣṭro janeśvaraḥ
01,057.095c kṣetre vicitravīryasya pāṇḍuś caiva mahābalaḥ
01,057.095d*0527_01 dharmārthakuśalo dhīmān medhāvī dhūtakalmaṣaḥ
01,057.095d*0527_02 viduraḥ śūdrayonau tu jajñe dvaipāyanād api
01,057.096a pāṇḍos tu jajñire pañca putrā devasamāḥ pṛthak
01,057.096c dvayoḥ striyor guṇajyeṣṭhas teṣām āsīd yudhiṣṭhiraḥ
01,057.097a dharmād yudhiṣṭhiro jajñe mārutāt tu vṛkodaraḥ
01,057.097c indrād dhanaṃjayaḥ śrīmān sarvaśastrabhṛtāṃ varaḥ
01,057.098a jajñāte rūpasaṃpannāv aśvibhyāṃ tu yamāv ubhau
01,057.098c nakulaḥ sahadevaś ca guruśuśrūṣaṇe ratau
01,057.099a tathā putraśataṃ jajñe dhṛtarāṣṭrasya dhīmataḥ
01,057.099c duryodhanaprabhṛtayo yuyutsuḥ karaṇas tathā
01,057.099d*0528_01 tato duḥśāsanaś caiva duḥsahaś cāpi bhārata
01,057.099d*0528_02 durmarṣaṇo vikarṇaś ca citraseno viviṃśatiḥ
01,057.099d*0528_03 jayaḥ satyavrataś caiva purumitraś ca bhārata
01,057.099d*0528_04 vaiśyāputro yuyutsuś ca ekādaśa mahārathāḥ
01,057.100a abhimanyuḥ subhadrāyām arjunād abhyajāyata
01,057.100c svasrīyo vāsudevasya pautraḥ pāṇḍor mahātmanaḥ
01,057.101a pāṇḍavebhyo 'pi pañcabhyaḥ kṛṣṇāyāṃ pañca jajñire
01,057.101c kumārā rūpasaṃpannāḥ sarvaśastraviśāradāḥ
01,057.102a prativindhyo yudhiṣṭhirāt sutasomo vṛkodarāt
01,057.102c arjunāc chrutakīrtis tu śatānīkas tu nākuliḥ
01,057.103a tathaiva sahadevāc ca śrutasenaḥ pratāpavān
01,057.103c hiḍimbāyāṃ ca bhīmena vane jajñe ghaṭotkacaḥ
01,057.104a śikhaṇḍī drupadāj jajñe kanyā putratvam āgatā
01,057.104c yāṃ yakṣaḥ puruṣaṃ cakre sthūṇaḥ priyacikīrṣayā
01,057.105a kurūṇāṃ vigrahe tasmin samāgacchan bahūny atha
01,057.105c rājñāṃ śatasahasrāṇi yotsyamānāni saṃyuge
01,057.106a teṣām aparimeyāni nāmadheyāni sarvaśaḥ
01,057.106c na śakyaṃ parisaṃkhyātuṃ varṣāṇām ayutair api
01,057.106e ete tu kīrtitā mukhyā yair ākhyānam idaṃ tatam
01,058.001 janamejaya uvāca
01,058.001a ya ete kīrtitā brahman ye cānye nānukīrtitāḥ
01,058.001c samyak tāñ śrotum icchāmi rājñaś cānyān suvarcasaḥ
01,058.002a yadartham iha saṃbhūtā devakalpā mahārathāḥ
01,058.002c bhuvi tan me mahābhāga samyag ākhyātum arhasi
01,058.003 vaiśaṃpāyana uvāca
01,058.003a rahasyaṃ khalv idaṃ rājan devānām iti naḥ śrutam
01,058.003c tat tu te kathayiṣyāmi namaskṛtvā svayaṃbhuve
01,058.004a triḥsaptakṛtvaḥ pṛthivīṃ kṛtvā niḥkṣatriyāṃ purā
01,058.004c jāmadagnyas tapas tepe mahendre parvatottame
01,058.005a tadā niḥkṣatriye loke bhārgaveṇa kṛte sati
01,058.005c brāhmaṇān kṣatriyā rājan garbhārthinyo 'bhicakramuḥ
01,058.006a tābhiḥ saha samāpetur brāhmaṇāḥ saṃśitavratāḥ
01,058.006c ṛtāv ṛtau naravyāghra na kāmān nānṛtau tathā
01,058.007a tebhyas tu lebhire garbhān kṣatriyās tāḥ sahasraśaḥ
01,058.007c tataḥ suṣuvire rājan kṣatriyān vīryasaṃmatān
01,058.007e kumārāṃś ca kumārīś ca punaḥ kṣatrābhivṛddhaye
01,058.008a evaṃ tad brāhmaṇaiḥ kṣatraṃ kṣatriyāsu tapasvibhiḥ
01,058.008b@040_0001 pranaṣṭam uddhṛtaṃ rājan yathā proktaṃ svayaṃbhuvā
01,058.008b@040_0002 sarveṣām eva varṇānāṃ pranaṣṭānāṃ mahīpate
01,058.008b@040_0003 brāhmaṇā eva kurvanti nityam eva yuge yuge
01,058.008c jātam ṛdhyata dharmeṇa sudīrgheṇāyuṣānvitam
01,058.008d*0529_01 kṣatraṃ tadā mahīpāla svadharmaṃ paripāṭhanāt
01,058.008e catvāro 'pi tadā varṇā babhūvur brāhmaṇottarāḥ
01,058.009a abhyagacchann ṛtau nārīṃ na kāmān nānṛtau tathā
01,058.009c tathaivānyāni bhūtāni tiryagyonigatāny api
01,058.009e ṛtau dārāṃś ca gacchanti tadā sma bharatarṣabha
01,058.010a tato 'vardhanta dharmeṇa sahasraśatajīvinaḥ
01,058.010c tāḥ prajāḥ pṛthivīpāla dharmavrataparāyaṇāḥ
01,058.010e ādhibhir vyādhibhiś caiva vimuktāḥ sarvaśo narāḥ
01,058.011a athemāṃ sāgarāpāṅgāṃ gāṃ gajendragatākhilām
01,058.011c adhyatiṣṭhat punaḥ kṣatraṃ saśailavanakānanām
01,058.012a praśāsati punaḥ kṣatre dharmeṇemāṃ vasuṃdharām
01,058.012c brāhmaṇādyās tadā varṇā lebhire mudam uttamām
01,058.013a kāmakrodhodbhavān doṣān nirasya ca narādhipāḥ
01,058.013c daṇḍaṃ daṇḍyeṣu dharmeṇa praṇayanto 'nvapālayan
01,058.014a tathā dharmapare kṣatre sahasrākṣaḥ śatakratuḥ
01,058.014c svādu deśe ca kāle ca vavarṣāpyāyayan prajāḥ
01,058.015a na bāla eva mriyate tadā kaś cin narādhipa
01,058.015c na ca striyaṃ prajānāti kaś cid aprāptayauvanaḥ
01,058.016a evam āyuṣmatībhis tu prajābhir bharatarṣabha
01,058.016c iyaṃ sāgaraparyantā samāpūryata medinī
01,058.017a ījire ca mahāyajñaiḥ kṣatriyā bahudakṣiṇaiḥ
01,058.017c sāṅgopaniṣadān vedān viprāś cādhīyate tadā
01,058.018a na ca vikrīṇate brahma brāhmaṇāḥ sma tadā nṛpa
01,058.018c na ca śūdrasamābhyāśe vedān uccārayanty uta
01,058.019a kārayantaḥ kṛṣiṃ gobhis tathā vaiśyāḥ kṣitāv iha
01,058.019c na gām ayuñjanta dhuri kṛśāṅgāś cāpy ajīvayan
01,058.020a phenapāṃś ca tathā vatsān na duhanti sma mānavāḥ
01,058.020c na kūṭamānair vaṇijaḥ paṇyaṃ vikrīṇate tadā
01,058.021a karmāṇi ca naravyāghra dharmopetāni mānavāḥ
01,058.021c dharmam evānupaśyantaś cakrur dharmaparāyaṇāḥ
01,058.022a svakarmaniratāś cāsan sarve varṇā narādhipa
01,058.022b*0530_01 dharmam evānuvartante na paśyanti sma kilbiṣam
01,058.022b*0530_02 babhūvuḥ karmasu sveṣu samyak sarvāḥ prajāḥ sthitāḥ
01,058.022c evaṃ tadā naravyāghra dharmo na hrasate kva cit
01,058.023a kāle gāvaḥ prasūyante nāryaś ca bharatarṣabha
01,058.023c phalanty ṛtuṣu vṛkṣāś ca puṣpāṇi ca phalāni ca
01,058.024a evaṃ kṛtayuge samyag vartamāne tadā nṛpa
01,058.024c āpūryata mahī kṛtsnā prāṇibhir bahubhir bhṛśam
01,058.025a tataḥ samudite loke mānuṣe bharatarṣabha
01,058.025c asurā jajñire kṣetre rājñāṃ manujapuṃgava
01,058.026a ādityair hi tadā daityā bahuśo nirjitā yudhi
01,058.026c aiśvaryād bhraṃśitāś cāpi saṃbabhūvuḥ kṣitāv iha
01,058.027a iha devatvam icchanto mānuṣeṣu manasvinaḥ
01,058.027c jajñire bhuvi bhūteṣu teṣu teṣv asurā vibho
01,058.028a goṣv aśveṣu ca rājendra kharoṣṭramahiṣeṣu ca
01,058.028c kravyādeṣu ca bhūteṣu gajeṣu ca mṛgeṣu ca
01,058.029a jātair iha mahīpāla jāyamānaiś ca tair mahī
01,058.029c na śaśākātmanātmānam iyaṃ dhārayituṃ dharā
01,058.030a atha jātā mahīpālāḥ ke cid balasamanvitāḥ
01,058.030c diteḥ putrā danoś caiva tasmāl lokād iha cyutāḥ
01,058.031a vīryavanto 'valiptās te nānārūpadharā mahīm
01,058.031c imāṃ sāgaraparyantāṃ parīyur arimardanāḥ
01,058.032a brāhmaṇān kṣatriyān vaiśyāñ śūdrāṃś caivāpy apīḍayan
01,058.032c anyāni caiva bhūtāni pīḍayām āsur ojasā
01,058.033a trāsayanto vinighnantas tāṃs tān bhūtagaṇāṃś ca te
01,058.033c viceruḥ sarvato rājan mahīṃ śatasahasraśaḥ
01,058.034a āśramasthān maharṣīṃś ca dharṣayantas tatas tataḥ
01,058.034c abrahmaṇyā vīryamadā mattā madabalena ca
01,058.035a evaṃ vīryabalotsiktair bhūr iyaṃ tair mahāsuraiḥ
01,058.035c pīḍyamānā mahīpāla brahmāṇam upacakrame
01,058.036a na hīmāṃ pavano rājan na nāgā na nagā mahīm
01,058.036c tadā dhārayituṃ śekur ākrāntāṃ dānavair balāt
01,058.037a tato mahī mahīpāla bhārārtā bhayapīḍitā
01,058.037c jagāma śaraṇaṃ devaṃ sarvabhūtapitāmaham
01,058.038a sā saṃvṛtaṃ mahābhāgair devadvijamaharṣibhiḥ
01,058.038c dadarśa devaṃ brahmāṇaṃ lokakartāram avyayam
01,058.039a gandharvair apsarobhiś ca bandikarmasu niṣṭhitaiḥ
01,058.039c vandyamānaṃ mudopetair vavande cainam etya sā
01,058.040a atha vijñāpayām āsa bhūmis taṃ śaraṇārthinī
01,058.040c saṃnidhau lokapālānāṃ sarveṣām eva bhārata
01,058.041a tat pradhānātmanas tasya bhūmeḥ kṛtyaṃ svayaṃbhuvaḥ
01,058.041c pūrvam evābhavad rājan viditaṃ parameṣṭhinaḥ
01,058.042a sraṣṭā hi jagataḥ kasmān na saṃbudhyeta bhārata
01,058.042c surāsurāṇāṃ lokānām aśeṣeṇa manogatam
01,058.043a tam uvāca mahārāja bhūmiṃ bhūmipatir vibhuḥ
01,058.043c prabhavaḥ sarvabhūtānām īśaḥ śaṃbhuḥ prajāpatiḥ
01,058.044a yadartham asi saṃprāptā matsakāśaṃ vasuṃdhare
01,058.044c tadarthaṃ saṃniyokṣyāmi sarvān eva divaukasaḥ
01,058.044d*0531_01 uttiṣṭha gaccha vasudhe svasthānam iti sāgamat
01,058.045a ity uktvā sa mahīṃ devo brahmā rājan visṛjya ca
01,058.045c ādideśa tadā sarvān vibudhān bhūtakṛt svayam
01,058.046a asyā bhūmer nirasituṃ bhāraṃ bhāgaiḥ pṛthak pṛthak
01,058.046c asyām eva prasūyadhvaṃ virodhāyeti cābravīt
01,058.047a tathaiva ca samānīya gandharvāpsarasāṃ gaṇān
01,058.047c uvāca bhagavān sarvān idaṃ vacanam uttamam
01,058.047e svair aṃśaiḥ saṃprasūyadhvaṃ yatheṣṭaṃ mānuṣeṣv iti
01,058.048a atha śakrādayaḥ sarve śrutvā suraguror vacaḥ
01,058.048c tathyam arthyaṃ ca pathyaṃ ca tasya te jagṛhus tadā
01,058.049a atha te sarvaśo 'ṃśaiḥ svair gantuṃ bhūmiṃ kṛtakṣaṇāḥ
01,058.049c nārāyaṇam amitraghnaṃ vaikuṇṭham upacakramuḥ
01,058.050a yaḥ sa cakragadāpāṇiḥ pītavāsāsitaprabhaḥ
01,058.050c padmanābhaḥ surārighnaḥ pṛthucārvañcitekṣaṇaḥ
01,058.050d*0532_01 prajāpatipatir devaḥ suranātho mahābalaḥ
01,058.050d*0532_02 śrīvatsāṅko hṛṣīkeśaḥ sarvadaivatapūjitaḥ
01,058.050d*0533_01 so 'pi janma manuṣyeṣu lebhe suravaro hariḥ
01,058.051a taṃ bhuvaḥ śodhanāyendra uvāca puruṣottamam
01,058.051c aṃśenāvatarasveti tathety āha ca taṃ hariḥ
01,059.001 vaiśaṃpāyana uvāca
01,059.001a atha nārāyaṇenendraś cakāra saha saṃvidam
01,059.001c avatartuṃ mahīṃ svargād aṃśataḥ sahitaḥ suraiḥ
01,059.002a ādiśya ca svayaṃ śakraḥ sarvān eva divaukasaḥ
01,059.002c nirjagāma punas tasmāt kṣayān nārāyaṇasya ha
01,059.003a te 'marārivināśāya sarvalokahitāya ca
01,059.003c avateruḥ krameṇemāṃ mahīṃ svargād divaukasaḥ
01,059.004a tato brahmarṣivaṃśeṣu pārthivarṣikuleṣu ca
01,059.004c jajñire rājaśārdūla yathākāmaṃ divaukasaḥ
01,059.005a dānavān rākṣasāṃś caiva gandharvān pannagāṃs tathā
01,059.005c puruṣādāni cānyāni jaghnuḥ sattvāny anekaśaḥ
01,059.006a dānavā rākṣasāś caiva gandharvāḥ pannagās tathā
01,059.006c na tān balasthān bālye 'pi jaghnur bharatasattama
01,059.007 janamejaya uvāca
01,059.007*0534_01 dānavānāṃ ca ye mukhyāḥ tathā bhujagarakṣasām
01,059.007a devadānavasaṃghānāṃ gandharvāpsarasāṃ tathā
01,059.007c mānavānāṃ ca sarveṣāṃ tathā vai yakṣarakṣasām
01,059.008a śrotum icchāmi tattvena saṃbhavaṃ kṛtsnam āditaḥ
01,059.008c prāṇināṃ caiva sarveṣāṃ sarvaśaḥ sarvavid dhyasi
01,059.009 vaiśaṃpāyana uvāca
01,059.009a hanta te kathayiṣyāmi namaskṛtvā svayaṃbhuve
01,059.009c surādīnām ahaṃ samyag lokānāṃ prabhavāpyayam
01,059.009d*0535_01 prāṇināṃ caiva sarveṣāṃ sarvaśaḥ prabhavāpyayam
01,059.010a brahmaṇo mānasāḥ putrā viditāḥ ṣaṇ maharṣayaḥ
01,059.010c marīcir atryaṅgirasau pulastyaḥ pulahaḥ kratuḥ
01,059.011a marīceḥ kaśyapaḥ putraḥ kaśyapāt tu imāḥ prajāḥ
01,059.011c prajajñire mahābhāgā dakṣakanyās trayodaśa
01,059.012a aditir ditir danuḥ kālā anāyuḥ siṃhikā muniḥ
01,059.012c krodhā prāvā ariṣṭā ca vinatā kapilā tathā
01,059.013a kadrūś ca manujavyāghra dakṣakanyaiva bhārata
01,059.013c etāsāṃ vīryasaṃpannaṃ putrapautram anantakam
01,059.014a adityāṃ dvādaśādityāḥ saṃbhūtā bhuvaneśvarāḥ
01,059.014c ye rājan nāmatas tāṃs te kīrtayiṣyāmi bhārata
01,059.015a dhātā mitro 'ryamā śakro varuṇaś cāṃśa eva ca
01,059.015c bhago vivasvān pūṣā ca savitā daśamas tathā
01,059.016a ekādaśas tathā tvaṣṭā viṣṇur dvādaśa ucyate
01,059.016c jaghanyajaḥ sa sarveṣām ādityānāṃ guṇādhikaḥ
01,059.017a eka eva diteḥ putro hiraṇyakaśipuḥ smṛtaḥ
01,059.017c nāmnā khyātās tu tasyeme putrāḥ pañca mahātmanaḥ
01,059.018a prahrādaḥ pūrvajas teṣāṃ saṃhrādas tadanantaram
01,059.018c anuhrādas tṛtīyo 'bhūt tasmāc ca śibibāṣkalau
01,059.019a prahrādasya trayaḥ putrāḥ khyātāḥ sarvatra bhārata
01,059.019c virocanaś ca kumbhaś ca nikumbhaś ceti viśrutāḥ
01,059.020a virocanasya putro 'bhūd balir ekaḥ pratāpavān
01,059.020c baleś ca prathitaḥ putro bāṇo nāma mahāsuraḥ
01,059.020d*0536_01 rudrasyānucaraḥ śrīmān mahākāleti yaṃ viduḥ
01,059.021a catvāriṃśad danoḥ putrāḥ khyātāḥ sarvatra bhārata
01,059.021c teṣāṃ prathamajo rājā vipracittir mahāyaśāḥ
01,059.022a śambaro namuciś caiva pulomā ceti viśrutaḥ
01,059.022c asilomā ca keśī ca durjayaś caiva dānavaḥ
01,059.023a ayaḥśirā aśvaśirā ayaḥśaṅkuś ca vīryavān
01,059.023c tathā gaganamūrdhā ca vegavān ketumāṃś ca yaḥ
01,059.024a svarbhānur aśvo 'śvapatir vṛṣaparvājakas tathā
01,059.024c aśvagrīvaś ca sūkṣmaś ca tuhuṇḍaś ca mahāsuraḥ
01,059.025a isṛpā ekacakraś ca virūpākṣo harāharau
01,059.025c nicandraś ca nikumbhaś ca kupathaḥ kāpathas tathā
01,059.026a śarabhaḥ śalabhaś caiva sūryācandramasau tathā
01,059.026c iti khyātā danor vaṃśe dānavāḥ parikīrtitāḥ
01,059.026e anyau tu khalu devānāṃ sūryācandramasau smṛtau
01,059.026f*0537_01 anyau dānavamukhyānāṃ sūryācandramasau tathā
01,059.027a ime ca vaṃśe prathitāḥ sattvavanto mahābalāḥ
01,059.027c danuputrā mahārāja daśa dānavapuṅgavāḥ
01,059.028a ekākṣo mṛtapā vīraḥ pralambanarakāv api
01,059.028c vātāpiḥ śatrutapanaḥ śaṭhaś caiva mahāsuraḥ
01,059.029a gaviṣṭhaś ca danāyuś ca dīrghajihvaś ca dānavaḥ
01,059.029c asaṃkhyeyāḥ smṛtās teṣāṃ putrāḥ pautrāś ca bhārata
01,059.030a siṃhikā suṣuve putraṃ rāhuṃ candrārkamardanam
01,059.030c sucandraṃ candrahantāraṃ tathā candravimardanam
01,059.031a krūrasvabhāvaṃ krūrāyāḥ putrapautram anantakam
01,059.031c gaṇaḥ krodhavaśo nāma krūrakarmārimardanaḥ
01,059.032a anāyuṣaḥ punaḥ putrāś catvāro 'surapuṃgavāḥ
01,059.032c vikṣaro balavīrau ca vṛtraś caiva mahāsuraḥ
01,059.033a kālāyāḥ prathitāḥ putrāḥ kālakalpāḥ prahāriṇaḥ
01,059.033c bhuvi khyātā mahāvīryā dānaveṣu paraṃtapāḥ
01,059.034a vināśanaś ca krodhaś ca hantā krodhasya cāparaḥ
01,059.034c krodhaśatrus tathaivānyaḥ kāleyā iti viśrutāḥ
01,059.035a asurāṇām upādhyāyaḥ śukras tv ṛṣisuto 'bhavat
01,059.035c khyātāś cośanasaḥ putrāś catvāro 'surayājakāḥ
01,059.036a tvaṣṭāvaras tathātriś ca dvāv anyau mantrakarmiṇau
01,059.036c tejasā sūryasaṃkāśā brahmalokaprabhāvanāḥ
01,059.037a ity eṣa vaṃśaprabhavaḥ kathitas te tarasvinām
01,059.037c asurāṇāṃ surāṇāṃ ca purāṇe saṃśruto mayā
01,059.038a eteṣāṃ yad apatyaṃ tu na śakyaṃ tad aśeṣataḥ
01,059.038c prasaṃkhyātuṃ mahīpāla guṇabhūtam anantakam
01,059.039a tārkṣyaś cāriṣṭanemiś ca tathaiva garuḍāruṇau
01,059.039c āruṇir vāruṇiś caiva vainateyā iti smṛtāḥ
01,059.040a śeṣo 'nanto vāsukiś ca takṣakaś ca bhujaṃgamaḥ
01,059.040c kūrmaś ca kulikaś caiva kādraveyā mahābalāḥ
01,059.041a bhīmasenograsenau ca suparṇo varuṇas tathā
01,059.041c gopatir dhṛtarāṣṭraś ca sūryavarcāś ca saptamaḥ
01,059.041d*0538_01 anetro varhaparṇaś ca tathā kāśīpatiś ca saḥ
01,059.042a patravān arkaparṇaś ca prayutaś caiva viśrutaḥ
01,059.042c bhīmaś citrarathaś caiva vikhyātaḥ sarvavid vaśī
01,059.043a tathā śāliśirā rājan pradyumnaś ca caturdaśaḥ
01,059.043c kaliḥ pañcadaśaś caiva nāradaś caiva ṣoḍaśaḥ
01,059.043e ity ete devagandharvā mauneyāḥ parikīrtitāḥ
01,059.044a atas tu bhūtāny anyāni kīrtayiṣyāmi bhārata
01,059.044c anavadyām anuvaśām anūnām aruṇāṃ priyām
01,059.044e anūpāṃ subhagāṃ bhāsīm iti prāvā vyajāyata
01,059.045a siddhaḥ pūrṇaś ca barhī ca pūrṇāśaś ca mahāyaśāḥ
01,059.045c brahmacārī ratiguṇaḥ suparṇaś caiva saptamaḥ
01,059.046a viśvāvasuś ca bhānuś ca sucandro daśamas tathā
01,059.046c ity ete devagandharvāḥ prāveyāḥ parikīrtitāḥ
01,059.047a imaṃ tv apsarasāṃ vaṃśaṃ viditaṃ puṇyalakṣaṇam
01,059.047c prāvāsūta mahābhāgā devī devarṣitaḥ purā
01,059.047d*0539_01 menakā sahajanyā ca pārṣṇinā puñjakas tathā
01,059.047d*0539_02 ghṛtasthalā ghṛtācī ca viśvāsī corvaśī tathā
01,059.048a alambusā miśrakeṣī vidyutparṇā tulānaghā
01,059.048c aruṇā rakṣitā caiva rambhā tadvan manoramā
01,059.049a asitā ca subāhuś ca suvratā subhujā tathā
01,059.049c supriyā cātibāhuś ca vikhyātau ca hahāhuhū
01,059.049e tumburuś ceti catvāraḥ smṛtā gandharvasattamāḥ
01,059.049f*0540_01 jānībāhuś ca vikhyātā hāhāhūhūḥ punas tathā
01,059.050a amṛtaṃ brāhmaṇā gāvo gandharvāpsarasas tathā
01,059.050c apatyaṃ kapilāyās tu purāṇe parikīrtitam
01,059.051a iti te sarvabhūtānāṃ saṃbhavaḥ kathito mayā
01,059.051c yathāvat parisaṃkhyāto gandharvāpsarasāṃ tathā
01,059.052a bhujagānāṃ suparṇānāṃ rudrāṇāṃ marutāṃ tathā
01,059.052c gavāṃ ca brāhmaṇānāṃ ca śrīmatāṃ puṇyakarmaṇām
01,059.053a āyuṣyaś caiva puṇyaś ca dhanyaḥ śrutisukhāvahaḥ
01,059.053c śrotavyaś caiva satataṃ śrāvyaś caivānasūyatā
01,059.054a imaṃ tu vaṃśaṃ niyamena yaḥ paṭhen; mahātmanāṃ brāhmaṇadevasaṃnidhau
01,059.054c apatyalābhaṃ labhate sa puṣkalaṃ; śriyaṃ yaśaḥ pretya ca śobhanāṃ gatim
01,060.001 vaiśaṃpāyana uvāca
01,060.001a brahmaṇo mānasāḥ putrā viditāḥ ṣaṇ maharṣayaḥ
01,060.001c ekādaśa sutāḥ sthāṇoḥ khyātāḥ paramamānasāḥ
01,060.002a mṛgavyādhaś ca śarvaś ca nirṛtiś ca mahāyaśāḥ
01,060.002c ajaikapād ahirbudhnyaḥ pinākī ca paraṃtapaḥ
01,060.003a dahano 'theśvaraś caiva kapālī ca mahādyutiḥ
01,060.003c sthāṇur bhavaś ca bhagavān rudrā ekādaśa smṛtāḥ
01,060.004a marīcir aṅgirā atriḥ pulastyaḥ pulahaḥ kratuḥ
01,060.004c ṣaḍ ete brahmaṇaḥ putrā vīryavanto maharṣayaḥ
01,060.005a trayas tv aṅgirasaḥ putrā loke sarvatra viśrutāḥ
01,060.005c bṛhaspatir utathyaś ca saṃvartaś ca dhṛtavratāḥ
01,060.006a atres tu bahavaḥ putrāḥ śrūyante manujādhipa
01,060.006c sarve vedavidaḥ siddhāḥ śāntātmāno maharṣayaḥ
01,060.007a rākṣasās tu pulastyasya vānarāḥ kiṃnarās tathā
01,060.007b*0541_01 yakṣāś ca manujavyāghra putrās tasya ca dhīmataḥ
01,060.007c pulahasya mṛgāḥ siṃhā vyāghrāḥ kiṃpuruṣās tathā
01,060.007d*0542_01 pulahasya sutā rājañ śarabhāś ca prakīrtitāḥ
01,060.007d*0542_02 siṃhāḥ kiṃpuruṣā vyāghrā ṛkṣā īhāmṛgās tathā
01,060.008a kratoḥ kratusamāḥ putrāḥ pataṃgasahacāriṇaḥ
01,060.008c viśrutās triṣu lokeṣu satyavrataparāyaṇāḥ
01,060.009a dakṣas tv ajāyatāṅguṣṭhād dakṣiṇād bhagavān ṛṣiḥ
01,060.009c brahmaṇaḥ pṛthivīpāla putraḥ putravatāṃ varaḥ
01,060.010a vāmād ajāyatāṅguṣṭhād bhāryā tasya mahātmanaḥ
01,060.010c tasyāṃ pañcāśataṃ kanyāḥ sa evājanayan muniḥ
01,060.011a tāḥ sarvās tv anavadyāṅgyaḥ kanyāḥ kamalalocanāḥ
01,060.011c putrikāḥ sthāpayām āsa naṣṭaputraḥ prajāpatiḥ
01,060.012a dadau sa daśa dharmāya saptaviṃśatim indave
01,060.012c divyena vidhinā rājan kaśyapāya trayodaśa
01,060.013a nāmato dharmapatnyas tāḥ kīrtyamānā nibodha me
01,060.013c kīrtir lakṣmīr dhṛtir medhā puṣṭiḥ śraddhā kriyā tathā
01,060.014a buddhir lajjā matiś caiva patnyo dharmasya tā daśa
01,060.014c dvārāṇy etāni dharmasya vihitāni svayaṃbhuvā
01,060.015a saptaviṃśati somasya patnyo loke pariśrutāḥ
01,060.015c kālasya nayane yuktāḥ somapatnyaḥ śubhavratāḥ
01,060.015e sarvā nakṣatrayoginyo lokayātrāvidhau sthitāḥ
01,060.016a pitāmaho munir devas tasya putraḥ prajāpatiḥ
01,060.016c tasyāṣṭau vasavaḥ putrās teṣāṃ vakṣyāmi vistaram
01,060.017a dharo dhruvaś ca somaś ca ahaś caivānilo 'nalaḥ
01,060.017c pratyūṣaś ca prabhāsaś ca vasavo 'ṣṭāv iti smṛtāḥ
01,060.018a dhūmrāyāś ca dharaḥ putro brahmavidyo dhruvas tathā
01,060.018c candramās tu manasvinyāḥ śvasāyāḥ śvasanas tathā
01,060.019a ratāyāś cāpy ahaḥ putraḥ śāṇḍilyāś ca hutāśanaḥ
01,060.019c pratyūṣaś ca prabhāsaś ca prabhātāyāḥ sutau smṛtau
01,060.020a dharasya putro draviṇo hutahavyavahas tathā
01,060.020b*0543_01 āpasya putro vaitaṇḍyaḥ śramaśrānto munis tathā
01,060.020c dhruvasya putro bhagavān kālo lokaprakālanaḥ
01,060.021a somasya tu suto varcā varcasvī yena jāyate
01,060.021c manoharāyāḥ śiśiraḥ prāṇo 'tha ramaṇas tathā
01,060.022a ahnaḥ sutaḥ smṛto jyotiḥ śramaḥ śāntas tathā muniḥ
01,060.022c agneḥ putraḥ kumāras tu śrīmāñ śaravaṇālayaḥ
01,060.023a tasya śākho viśākhaś ca naigameśaś ca pṛṣṭhajaḥ
01,060.023c kṛttikābhyupapatteś ca kārttikeya iti smṛtaḥ
01,060.024a anilasya śivā bhāryā tasyāḥ putraḥ purojavaḥ
01,060.024b*0544_01 viśvakarmā mahābhāgo tasya putro manojavaḥ
01,060.024c avijñātagatiś caiva dvau putrāv anilasya tu
01,060.025a pratyūṣasya viduḥ putram ṛṣiṃ nāmnātha devalam
01,060.025c dvau putrau devalasyāpi kṣamāvantau manīṣiṇau
01,060.025d*0545_01 śaṅkhaś ca likhitaś caiva sarvaśāstraviśāradau
01,060.026a bṛhaspates tu bhaginī varastrī brahmacāriṇī
01,060.026c yogasiddhā jagat sarvam asaktaṃ vicaraty uta
01,060.026e prabhāsasya tu bhāryā sā vasūnām aṣṭamasya ha
01,060.026f*0546_01 prāsūta viśvakarmāṇaṃ sarvaśilpavatāṃ varam
01,060.027a viśvakarmā mahābhāgo jajñe śilpaprajāpatiḥ
01,060.027c kartā śilpasahasrāṇāṃ tridaśānāṃ ca vardhakiḥ
01,060.028a bhūṣaṇānāṃ ca sarveṣāṃ kartā śilpavatāṃ varaḥ
01,060.028c yo divyāni vimānāni devatānāṃ cakāra ha
01,060.029a manuṣyāś copajīvanti yasya śilpaṃ mahātmanaḥ
01,060.029c pūjayanti ca yaṃ nityaṃ viśvakarmāṇam avyayam
01,060.030a stanaṃ tu dakṣiṇaṃ bhittvā brahmaṇo naravigrahaḥ
01,060.030c niḥsṛto bhagavān dharmaḥ sarvalokasukhāvahaḥ
01,060.031a trayas tasya varāḥ putrāḥ sarvabhūtamanoharāḥ
01,060.031c śamaḥ kāmaś ca harṣaś ca tejasā lokadhāriṇaḥ
01,060.032a kāmasya tu ratir bhāryā śamasya prāptir aṅganā
01,060.032c nandī tu bhāryā harṣasya yatra lokāḥ pratiṣṭhitāḥ
01,060.033a marīceḥ kaśyapaḥ putraḥ kaśyapasya surāsurāḥ
01,060.033c jajñire nṛpaśārdūla lokānāṃ prabhavas tu saḥ
01,060.034a tvāṣṭrī tu savitur bhāryā vaḍavārūpadhāriṇī
01,060.034c asūyata mahābhāgā sāntarikṣe 'śvināv ubhau
01,060.035a dvādaśaivāditeḥ putrāḥ śakramukhyā narādhipa
01,060.035c teṣām avarajo viṣṇur yatra lokāḥ pratiṣṭhitāḥ
01,060.036a trayas triṃśata ity ete devās teṣām ahaṃ tava
01,060.036c anvayaṃ saṃpravakṣyāmi pakṣaiś ca kulato gaṇān
01,060.037a rudrāṇām aparaḥ pakṣaḥ sādhyānāṃ marutāṃ tathā
01,060.037c vasūnāṃ bhārgavaṃ vidyād viśvedevāṃs tathaiva ca
01,060.038a vainateyas tu garuḍo balavān aruṇas tathā
01,060.038c bṛhaspatiś ca bhagavān ādityeṣv eva gaṇyate
01,060.039a aśvibhyāṃ guhyakān viddhi sarvauṣadhyas tathā paśūn
01,060.039c eṣa devagaṇo rājan kīrtitas te 'nupūrvaśaḥ
01,060.039e yaṃ kīrtayitvā manujaḥ sarvapāpaiḥ pramucyate
01,060.040a brahmaṇo hṛdayaṃ bhittvā niḥsṛto bhagavān bhṛguḥ
01,060.040c bhṛgoḥ putraḥ kavir vidvāñ śukraḥ kavisuto grahaḥ
01,060.041a trailokyaprāṇayātrārthe varṣāvarṣe bhayābhaye
01,060.041c svayaṃbhuvā niyuktaḥ san bhuvanaṃ paridhāvati
01,060.042a yogācāryo mahābuddhir daityānām abhavad guruḥ
01,060.042c surāṇāṃ cāpi medhāvī brahmacārī yatavrataḥ
01,060.042d*0547_01 ṣaṇḍāmārkau prathamataḥ prathitāv ugratejasau
01,060.043a tasmin niyukte vibhunā yogakṣemāya bhārgave
01,060.043c anyam utpādayām āsa putraṃ bhṛgur aninditam
01,060.044a cyavanaṃ dīptatapasaṃ dharmātmānaṃ manīṣiṇam
01,060.044c yaḥ sa roṣāc cyuto garbhān mātur mokṣāya bhārata
01,060.044d*0548_01 āsīt tasya sukanyā vai bhāryā cāpi mahātmanaḥ
01,060.045a āruṣī tu manoḥ kanyā tasya patnī manīṣiṇaḥ
01,060.045c aurvas tasyāṃ samabhavad ūruṃ bhittvā mahāyaśāḥ
01,060.045e mahātapā mahātejā bāla eva guṇair yutaḥ
01,060.046a ṛcīkas tasya putras tu jamadagnis tato 'bhavat
01,060.046c jamadagnes tu catvāra āsan putrā mahātmanaḥ
01,060.047a rāmas teṣāṃ jaghanyo 'bhūd ajaghanyair guṇair yutaḥ
01,060.047c sarvaśastrāstrakuśalaḥ kṣatriyāntakaro vaśī
01,060.048a aurvasyāsīt putraśataṃ jamadagnipurogamam
01,060.048c teṣāṃ putrasahasrāṇi babhūvur bhṛguvistaraḥ
01,060.049a dvau putrau brahmaṇas tv anyau yayos tiṣṭhati lakṣaṇam
01,060.049c loke dhātā vidhātā ca yau sthitau manunā saha
01,060.050a tayor eva svasā devī lakṣmīḥ padmagṛhā śubhā
01,060.050c tasyās tu mānasāḥ putrās turagā vyomacāriṇaḥ
01,060.051a varuṇasya bhāryā jyeṣṭhā tu śukrād devī vyajāyata
01,060.051c tasyāḥ putraṃ balaṃ viddhi surāṃ ca suranandinīm
01,060.052a prajānām annakāmānām anyonyaparibhakṣaṇāt
01,060.052c adharmas tatra saṃjātaḥ sarvabhūtavināśanaḥ
01,060.053a tasyāpi nirṛtir bhāryā nairṛtā yena rākṣasāḥ
01,060.053c ghorās tasyās trayaḥ putrāḥ pāpakarmaratāḥ sadā
01,060.053e bhayo mahābhayaś caiva mṛtyur bhūtāntakas tathā
01,060.053f*0549_01 na tasya bhāryā putro vā kaś cid asty antako hi saḥ
01,060.054a kākīṃ śyenīṃ ca bhāsīṃ ca dhṛtarāṣṭrīṃ tathā śukīm
01,060.054c tāmrā tu suṣuve devī pañcaitā lokaviśrutāḥ
01,060.054d*0550_01 bhāryā garutmataś caiva bhāsī krauñcī śukī tathā
01,060.054d*0550_02 caturthī dhṛtarāṣṭrī ca tāsv apatyān nibodha me
01,060.055a ulūkān suṣuve kākī śyenī śyenān vyajāyata
01,060.055c bhāsī bhāsān ajanayad gṛdhrāṃś caiva janādhipa
01,060.056a dhṛtarāṣṭrī tu haṃsāṃś ca kalahaṃsāṃś ca sarvaśaḥ
01,060.056c cakravākāṃś ca bhadraṃ te prajajñe sā tu bhāminī
01,060.057a śukī vijajñe dharmajña śukān eva manasvinī
01,060.057c kalyāṇaguṇasaṃpannā sarvalakṣaṇapūjitā
01,060.058a nava krodhavaśā nārīḥ prajajñe 'py ātmasaṃbhavāḥ
01,060.058c mṛgīṃ ca mṛgamandāṃ ca hariṃ bhadramanām api
01,060.059a mātaṅgīm atha śārdūlīṃ śvetāṃ surabhim eva ca
01,060.059c sarvalakṣaṇasaṃpannāṃ surasāṃ ca yaśasvinīm
01,060.060a apatyaṃ tu mṛgāḥ sarve mṛgyā naravarātmaja
01,060.060c ṛkṣāś ca mṛgamandāyāḥ sṛmarāś camarā api
01,060.061a tatas tv airāvataṃ nāgaṃ jajñe bhadramanā sutam
01,060.061c airāvataḥ sutas tasyā devanāgo mahāgajaḥ
01,060.062a haryāś ca harayo 'patyaṃ vānarāś ca tarasvinaḥ
01,060.062c golāṅgūlāṃś ca bhadraṃ te haryāḥ putrān pracakṣate
01,060.063a prajajñe tv atha śārdūlī siṃhān vyāghrāṃś ca bhārata
01,060.063c dvīpinaś ca mahābhāga sarvān eva na saṃśayaḥ
01,060.064a mātaṅgyās tv atha mātaṅgā apatyāni narādhipa
01,060.064c diśāgajaṃ tu śvetākhyaṃ śvetājanayad āśugam
01,060.065a tathā duhitarau rājan surabhir vai vyajāyata
01,060.065c rohiṇīṃ caiva bhadraṃ te gandharvīṃ ca yaśasvinīm
01,060.065d*0551_01 vimalām api bhadraṃ te amalām api bhārata
01,060.065e rohiṇyāṃ jajñire gāvo gandharvyāṃ vājinaḥ sutāḥ
01,060.066a surasājanayan nāgān rājan kadrūś ca pannagān
01,060.066b*0552_01 irāyāṃ kanyakā jātās tisraḥ kamalalocanāḥ
01,060.066b*0552_02 vanaspatīnāṃ vṛkṣāṇāṃ vīrudhāṃ caiva mātaraḥ
01,060.066b*0552_03 latāruhe ca dve prokte vīrudhā eva tāḥ smṛtāḥ
01,060.066b*0552_04 gṛhṇanti ye 'pi tāḥ puṣpaṃ phalāni tarasā pṛthak
01,060.066b*0552_05 tato sutās te vijñeyās tān evāhur vanaspatīn
01,060.066b*0552_06 puṣpaiḥ phalagrahān vṛkṣān ruhāyāḥ prasavaṃ viduḥ
01,060.066b*0552_07 latāgulmāni vallyaś ca tvaksāratṛṇajātayaḥ
01,060.066b*0552_08 vīrudho yāḥ prajās tasyās tatra vaṃśaḥ samāpyate
01,060.066c sapta piṇḍaphalān vṛkṣān analāpi vyajāyata
01,060.066e analāyāḥ śukī putrī kadrvās tu surasā sutā
01,060.067a aruṇasya bhāryā śyenī tu vīryavantau mahābalau
01,060.067c saṃpātiṃ janayām āsa tathaiva ca jaṭāyuṣam
01,060.067d*0553_01 kadrūr nāgam anantaṃ ca prajajñe dharaṇīdharam
01,060.067e dvau putrau vinatāyās tu vikhyātau garuḍāruṇau
01,060.068a ity eṣa sarvabhūtānāṃ mahatāṃ manujādhipa
01,060.068c prabhavaḥ kīrtitaḥ samyaṅ mayā matimatāṃ vara
01,060.069a yaṃ śrutvā puruṣaḥ samyak pūto bhavati pāpmanaḥ
01,060.069c sarvajñatāṃ ca labhate gatim agryāṃ ca vindati
01,061.001 janamejaya uvāca
01,061.001a devānāṃ dānavānāṃ ca yakṣāṇām atha rakṣasām
01,061.001b*0554_01 siṃhavyāghramṛgāṇāṃ ca pannagānāṃ patatriṇām
01,061.001c anyeṣāṃ caiva bhūtānāṃ sarveṣāṃ bhagavann aham
01,061.002a śrotum icchāmi tattvena mānuṣeṣu mahātmanām
01,061.002c janma karma ca bhūtānām eteṣām anupūrvaśaḥ
01,061.003 vaiśaṃpāyana uvāca
01,061.003a mānuṣeṣu manuṣyendra saṃbhūtā ye divaukasaḥ
01,061.003c prathamaṃ dānavāṃś caiva tāṃs te vakṣyāmi sarvaśaḥ
01,061.004a vipracittir iti khyāto ya āsīd dānavarṣabhaḥ
01,061.004c jarāsaṃdha iti khyātaḥ sa āsīn manujarṣabhaḥ
01,061.005a diteḥ putras tu yo rājan hiraṇyakaśipuḥ smṛtaḥ
01,061.005c sa jajñe mānuṣe loke śiśupālo nararṣabhaḥ
01,061.006a saṃhrāda iti vikhyātaḥ prahrādasyānujas tu yaḥ
01,061.006c sa śalya iti vikhyāto jajñe bāhlīkapuṃgavaḥ
01,061.007a anuhrādas tu tejasvī yo 'bhūt khyāto jaghanyajaḥ
01,061.007c dhṛṣṭaketur iti khyātaḥ sa āsīn manujeśvaraḥ
01,061.008a yas tu rājañ śibir nāma daiteyaḥ parikīrtitaḥ
01,061.008c druma ity abhivikhyātaḥ sa āsīd bhuvi pārthivaḥ
01,061.009a bāṣkalo nāma yas teṣām āsīd asurasattamaḥ
01,061.009c bhagadatta iti khyātaḥ sa āsīn manujeśvaraḥ
01,061.010a ayaḥśirā aśvaśirā ayaḥśaṅkuś ca vīryavān
01,061.010c tathā gaganamūrdhā ca vegavāṃś cātra pañcamaḥ
01,061.011a pañcaite jajñire rājan vīryavanto mahāsurāḥ
01,061.011c kekayeṣu mahātmānaḥ pārthivarṣabhasattamāḥ
01,061.012a ketumān iti vikhyāto yas tato 'nyaḥ pratāpavān
01,061.012c amitaujā iti khyātaḥ pṛthivyāṃ so 'bhavann nṛpaḥ
01,061.013a svarbhānur iti vikhyātaḥ śrīmān yas tu mahāsuraḥ
01,061.013c ugrasena iti khyāta ugrakarmā narādhipaḥ
01,061.014a yas tv aśva iti vikhyātaḥ śrīmān āsīn mahāsuraḥ
01,061.014c aśoko nāma rājāsīn mahāvīryaparākramaḥ
01,061.015a tasmād avarajo yas tu rājann aśvapatiḥ smṛtaḥ
01,061.015c daiteyaḥ so 'bhavad rājā hārdikyo manujarṣabhaḥ
01,061.016a vṛṣaparveti vikhyātaḥ śrīmān yas tu mahāsuraḥ
01,061.016c dīrghaprajña iti khyātaḥ pṛthivyāṃ so 'bhavan nṛpaḥ
01,061.017a ajakas tv anujo rājan ya āsīd vṛṣaparvaṇaḥ
01,061.017c sa malla iti vikhyātaḥ pṛthivyām abhavan nṛpaḥ
01,061.018a aśvagrīva iti khyātaḥ sattvavān yo mahāsuraḥ
01,061.018c rocamāna iti khyātaḥ pṛthivyāṃ so 'bhavan nṛpaḥ
01,061.019a sūkṣmas tu matimān rājan kīrtimān yaḥ prakīrtitaḥ
01,061.019c bṛhanta iti vikhyātaḥ kṣitāv āsīt sa pārthivaḥ
01,061.020a tuhuṇḍa iti vikhyāto ya āsīd asurottamaḥ
01,061.020c senābindur iti khyātaḥ sa babhūva narādhipaḥ
01,061.021a isṛpā nāma yas teṣām asurāṇāṃ balādhikaḥ
01,061.021c pāpajin nāma rājāsīd bhuvi vikhyātavikramaḥ
01,061.022a ekacakra iti khyāta āsīd yas tu mahāsuraḥ
01,061.022c prativindhya iti khyāto babhūva prathitaḥ kṣitau
01,061.023a virūpākṣas tu daiteyaś citrayodhī mahāsuraḥ
01,061.023c citravarmeti vikhyātaḥ kṣitāv āsīt sa pārthivaḥ
01,061.024a haras tv ariharo vīra āsīd yo dānavottamaḥ
01,061.024c suvāstur iti vikhyātaḥ sa jajñe manujarṣabhaḥ
01,061.025a aharas tu mahātejāḥ śatrupakṣakṣayaṃkaraḥ
01,061.025c bāhlīko nāma rājā sa babhūva prathitaḥ kṣitau
01,061.026a nicandraś candravaktraś ca ya āsīd asurottamaḥ
01,061.026c muñjakeśa iti khyātaḥ śrīmān āsīt sa pārthivaḥ
01,061.027a nikumbhas tv ajitaḥ saṃkhye mahāmatir ajāyata
01,061.027c bhūmau bhūmipatiḥ śreṣṭho devādhipa iti smṛtaḥ
01,061.028a śarabho nāma yas teṣāṃ daiteyānāṃ mahāsuraḥ
01,061.028c pauravo nāma rājarṣiḥ sa babhūva nareṣv iha
01,061.028d*0555_01 kāpathas tu mahāvīryaḥ śrīmān rājan mahāsuraḥ
01,061.028d*0555_02 supārśva iti vikhyātaḥ kṣitau jajñe mahīpatiḥ
01,061.028d*0555_03 krathas tu rājan rājarṣiḥ kṣitau jajñe mahāsuraḥ
01,061.028d*0555_04 pārvateya iti khyātaḥ kāñcanācalasaṃnibhaḥ
01,061.029a dvitīyaḥ śalabhas teṣām asurāṇāṃ babhūva yaḥ
01,061.029c prahrādo nāma bāhlīkaḥ sa babhūva narādhipaḥ
01,061.030a candras tu ditijaśreṣṭho loke tārādhipopamaḥ
01,061.030b*0556_01 candravarmeti vikhyātaḥ kāmbojānāṃ narādhipaḥ
01,061.030b*0556_02 arka ity abhivikhyāto yas tu dānavapuṃgavaḥ
01,061.030c ṛṣiko nāma rājarṣir babhūva nṛpasattamaḥ
01,061.031a mṛtapā iti vikhyāto ya āsīd asurottamaḥ
01,061.031c paścimānūpakaṃ viddhi taṃ nṛpaṃ nṛpasattama
01,061.032a gaviṣṭhas tu mahātejā yaḥ prakhyāto mahāsuraḥ
01,061.032c drumasena iti khyātaḥ pṛthivyāṃ so 'bhavan nṛpaḥ
01,061.033a mayūra iti vikhyātaḥ śrīmān yas tu mahāsuraḥ
01,061.033c sa viśva iti vikhyāto babhūva pṛthivīpatiḥ
01,061.034a suparṇa iti vikhyātas tasmād avarajas tu yaḥ
01,061.034c kālakīrtir iti khyātaḥ pṛthivyāṃ so 'bhavan nṛpaḥ
01,061.035a candrahanteti yas teṣāṃ kīrtitaḥ pravaro 'suraḥ
01,061.035c śunako nāma rājarṣiḥ sa babhūva narādhipaḥ
01,061.036a vināśanas tu candrasya ya ākhyāto mahāsuraḥ
01,061.036c jānakir nāma rājarṣiḥ sa babhūva narādhipaḥ
01,061.037a dīrghajihvas tu kauravya ya ukto dānavarṣabhaḥ
01,061.037c kāśirāja iti khyātaḥ pṛthivyāṃ pṛthivīpatiḥ
01,061.038a grahaṃ tu suṣuve yaṃ taṃ siṃhī candrārkamardanam
01,061.038c krātha ity abhivikhyātaḥ so 'bhavan manujādhipaḥ
01,061.039a anāyuṣas tu putrāṇāṃ caturṇāṃ pravaro 'suraḥ
01,061.039c vikṣaro nāma tejasvī vasumitro 'bhavan nṛpaḥ
01,061.040a dvitīyo vikṣarādyas tu narādhipa mahāsuraḥ
01,061.040c pāṃsurāṣṭrādhipa iti viśrutaḥ so 'bhavan nṛpaḥ
01,061.041a balavīra iti khyāto yas tv āsīd asurottamaḥ
01,061.041c pauṇḍramatsyaka ity eva sa babhūva narādhipaḥ
01,061.042a vṛtra ity abhivikhyāto yas tu rājan mahāsuraḥ
01,061.042c maṇimān nāma rājarṣiḥ sa babhūva narādhipaḥ
01,061.043a krodhahanteti yas tasya babhūvāvarajo 'suraḥ
01,061.043c daṇḍa ity abhivikhyātaḥ sa āsīn nṛpatiḥ kṣitau
01,061.044a krodhavardhana ity eva yas tv anyaḥ parikīrtitaḥ
01,061.044c daṇḍadhāra iti khyātaḥ so 'bhavan manujeśvaraḥ
01,061.045a kālakāyās tu ye putrās teṣām aṣṭau narādhipāḥ
01,061.045c jajñire rājaśārdūla śārdūlasamavikramāḥ
01,061.046a magadheṣu jayatsenaḥ śrīmān āsīt sa pārthivaḥ
01,061.046c aṣṭānāṃ pravaras teṣāṃ kāleyānāṃ mahāsuraḥ
01,061.047a dvitīyas tu tatas teṣāṃ śrīmān harihayopamaḥ
01,061.047c aparājita ity eva sa babhūva narādhipaḥ
01,061.048a tṛtīyas tu mahārāja mahābāhur mahāsuraḥ
01,061.048c niṣādādhipatir jajñe bhuvi bhīmaparākramaḥ
01,061.049a teṣām anyatamo yas tu caturthaḥ parikīrtitaḥ
01,061.049c śreṇimān iti vikhyātaḥ kṣitau rājarṣisattamaḥ
01,061.050a pañcamas tu babhūvaiṣāṃ pravaro yo mahāsuraḥ
01,061.050c mahaujā iti vikhyāto babhūveha paraṃtapaḥ
01,061.051a ṣaṣṭhas tu matimān yo vai teṣām āsīn mahāsuraḥ
01,061.051c abhīrur iti vikhyātaḥ kṣitau rājarṣisattamaḥ
01,061.051d*0557_01 saptamas tu babhūvaiṣāṃ pravaro yo mahāsuraḥ
01,061.052a samudrasenaś ca nṛpas teṣām evābhavad gaṇāt
01,061.052c viśrutaḥ sāgarāntāyāṃ kṣitau dharmārthatattvavit
01,061.053a bṛhan nāmāṣṭamas teṣāṃ kāleyānāṃ paraṃtapaḥ
01,061.053c babhūva rājan dharmātmā sarvabhūtahite rataḥ
01,061.053d*0558_01 kupathas tv atha vikhyāto dānavānāṃ mahābalaḥ
01,061.053d*0558_02 pārvatīya iti khyātaḥ kāñcanācalasaṃnibhaḥ
01,061.053d*0558_03 krathanas tu mahāvīryaḥ śrīmān rājan mahāsuraḥ
01,061.053d*0558_04 supārśva iti vikhyātaḥ kṣitau jajñe mahīpatiḥ
01,061.053d*0558_05 asurāṇāṃ tu yaḥ sūryaḥ śrīmān rājan mahāsuraḥ
01,061.053d*0558_06 darado nāma bāhlīko varaḥ sarvamahīkṣitām
01,061.054a gaṇaḥ krodhavaśo nāma yas te rājan prakīrtitaḥ
01,061.054c tataḥ saṃjajñire vīrāḥ kṣitāv iha narādhipāḥ
01,061.055a nandikaḥ karṇaveṣṭaś ca siddhārthaḥ kīṭakas tathā
01,061.055c suvīraś ca subāhuś ca mahāvīro 'tha bāhlikaḥ
01,061.056a krodho vicityaḥ surasaḥ śrīmān nīlaś ca bhūmipaḥ
01,061.056c vīradhāmā ca kauravya bhūmipālaś ca nāmataḥ
01,061.057a dantavaktraś ca nāmāsīd durjayaś caiva nāmataḥ
01,061.057c rukmī ca nṛpaśārdūlo rājā ca janamejayaḥ
01,061.058a āṣāḍho vāyuvegaś ca bhūritejās tathaiva ca
01,061.058c ekalavyaḥ sumitraś ca vāṭadhāno 'tha gomukhaḥ
01,061.059a kārūṣakāś ca rājānaḥ kṣemadhūrtis tathaiva ca
01,061.059c śrutāyur uddhavaś caiva bṛhatsenas tathaiva ca
01,061.060a kṣemogratīrthaḥ kuharaḥ kaliṅgeṣu narādhipaḥ
01,061.060c matimāṃś ca manuṣyendra īśvaraś ceti viśrutaḥ
01,061.061a gaṇāt krodhavaśād evaṃ rājapūgo 'bhavat kṣitau
01,061.061c jātaḥ purā mahārāja mahākīrtir mahābalaḥ
01,061.061d*0559_01 kālanemir iti khyāto dānavānāṃ mahābalaḥ
01,061.061d*0559_02 sa kaṃsa iti vikhyāta ugrasenasuto balī
01,061.062a yas tv āsīd devako nāma devarājasamadyutiḥ
01,061.062c sa gandharvapatir mukhyaḥ kṣitau jajñe narādhipaḥ
01,061.063a bṛhaspater bṛhatkīrter devarṣer viddhi bhārata
01,061.063c aṃśād droṇaṃ samutpannaṃ bhāradvājam ayonijam
01,061.064a dhanvināṃ nṛpaśārdūla yaḥ sa sarvāstravittamaḥ
01,061.064c bṛhatkīrtir mahātejāḥ saṃjajñe manujeṣv iha
01,061.065a dhanurvede ca vede ca yaṃ taṃ vedavido viduḥ
01,061.065c variṣṭham indrakarmāṇaṃ droṇaṃ svakulavardhanam
01,061.066a mahādevāntakābhyāṃ ca kāmāt krodhāc ca bhārata
01,061.066c ekatvam upapannānāṃ jajñe śūraḥ paraṃtapaḥ
01,061.067a aśvatthāmā mahāvīryaḥ śatrupakṣakṣayaṃkaraḥ
01,061.067c vīraḥ kamalapatrākṣaḥ kṣitāv āsīn narādhipa
01,061.068a jajñire vasavas tv aṣṭau gaṅgāyāṃ śaṃtanoḥ sutāḥ
01,061.068c vasiṣṭhasya ca śāpena niyogād vāsavasya ca
01,061.069a teṣām avarajo bhīṣmaḥ kurūṇām abhayaṃkaraḥ
01,061.069c matimān vedavid vāgmī śatrupakṣakṣayaṃkaraḥ
01,061.070a jāmadagnyena rāmeṇa yaḥ sa sarvavidāṃ varaḥ
01,061.070c ayudhyata mahātejā bhārgaveṇa mahātmanā
01,061.071a yas tu rājan kṛpo nāma brahmarṣir abhavat kṣitau
01,061.071c rudrāṇāṃ taṃ gaṇād viddhi saṃbhūtam atipauruṣam
01,061.072a śakunir nāma yas tv āsīd rājā loke mahārathaḥ
01,061.072c dvāparaṃ viddhi taṃ rājan saṃbhūtam arimardanam
01,061.073a sātyakiḥ satyasaṃdhas tu yo 'sau vṛṣṇikulodvahaḥ
01,061.073c pakṣāt sa jajñe marutāṃ devānām arimardanaḥ
01,061.074a drupadaś cāpi rājarṣis tata evābhavad gaṇāt
01,061.074c mānuṣe nṛpa loke 'smin sarvaśastrabhṛtāṃ varaḥ
01,061.075a tataś ca kṛtavarmāṇaṃ viddhi rājañ janādhipam
01,061.075c jātam apratikarmāṇaṃ kṣatriyarṣabhasattamam
01,061.076a marutāṃ tu gaṇād viddhi saṃjātam arimardanam
01,061.076c virāṭaṃ nāma rājarṣiṃ pararāṣṭrapratāpanam
01,061.077a ariṣṭāyās tu yaḥ putro haṃsa ity abhiviśrutaḥ
01,061.077c sa gandharvapatir jajñe kuruvaṃśavivardhanaḥ
01,061.078a dhṛtarāṣṭra iti khyātaḥ kṛṣṇadvaipāyanād api
01,061.078c dīrghabāhur mahātejāḥ prajñācakṣur narādhipaḥ
01,061.078e mātur doṣād ṛṣeḥ kopād andha eva vyajāyata
01,061.078f*0560_01 tasyaivāvarajo bhrātā mahāsattvo mahābalaḥ
01,061.078f*0560_02 sa pāṇḍur iti vikhyātaḥ satyadharmarataḥ śuciḥ
01,061.078f*0561_01 marutāṃ tu gaṇād vīraḥ sarvaśastrabhṛtāṃ varaḥ
01,061.078f*0561_02 pāṇḍur jajñe mahābhāga tava pūrvapitāmahaḥ
01,061.079a atres tu sumahābhāgaṃ putraṃ putravatāṃ varam
01,061.079c viduraṃ viddhi loke 'smiñ jātaṃ buddhimatāṃ varam
01,061.080a kaler aṃśāt tu saṃjajñe bhuvi duryodhano nṛpaḥ
01,061.080c durbuddhir durmatiś caiva kurūṇām ayaśaskaraḥ
01,061.081a jagato yaḥ sa sarvasya vidviṣṭaḥ kalipūruṣaḥ
01,061.081c yaḥ sarvāṃ ghātayām āsa pṛthivīṃ puruṣādhamaḥ
01,061.081e yena vairaṃ samuddīptaṃ bhūtāntakaraṇaṃ mahat
01,061.082a paulastyā bhrātaraḥ sarve jajñire manujeṣv iha
01,061.082c śataṃ duḥśāsanādīnāṃ sarveṣāṃ krūrakarmaṇām
01,061.083a durmukho duḥsahaś caiva ye cānye nānuśabditāḥ
01,061.083c duryodhanasahāyās te paulastyā bharatarṣabha
01,061.083d@041_0001 janamejaya uvāca
01,061.083d@041_0001 vaiśyāputro yuyutsuś ca dhārtarāṣṭraḥ śatādhikaḥ
01,061.083d@041_0002 jyeṣṭhānujyeṣṭhatāṃ caiva nāmadheyāni vā vibho
01,061.083d@041_0003 vaiśaṃpāyana uvāca
01,061.083d@041_0003 dhṛtarāṣṭrasya putrāṇām ānupūrvyeṇa kīrtaya
01,061.083d@041_0004 duryodhano yuyutsuś ca rājan duḥśāsanas tathā
01,061.083d@041_0005 duḥsaho duḥśalaś caiva durmukhaś ca tathāparaḥ
01,061.083d@041_0006 viviṃśatir vikarṇaś ca jalasaṃdhaḥ sulocanaḥ
01,061.083d@041_0007 vindānuvindau durdharṣaḥ subāhur duṣpradharṣaṇaḥ
01,061.083d@041_0008 durmarṣaṇo durmukhaś ca duṣkarṇaḥ karṇa eva ca
01,061.083d@041_0009 citropacitrau citrākṣaś cārucitrāṅgadaś ca ha
01,061.083d@041_0010 durmado duṣpraharṣaś ca vivitsur vikaṭaḥ samaḥ
01,061.083d@041_0011 ūrṇanābhaḥ sunābhaś ca tathā nandopanandakau
01,061.083d@041_0012 senāpatiḥ suṣeṇaś ca kuṇḍodaramahodarau
01,061.083d@041_0013 citrabāhuś citravarmā suvarmā durvimocanaḥ
01,061.083d@041_0014 ayobāhur mahābāhuś citracāpasukuṇḍalau
01,061.083d@041_0015 bhīmavego bhīmabalo balākī balavardhanaḥ
01,061.083d@041_0016 ugrāyudho bhīmaśaraḥ kanakāyur dṛḍhāyudhaḥ
01,061.083d@041_0017 dṛḍhavarmā dṛḍhakṣatraḥ somakīrtir anūdaraḥ
01,061.083d@041_0018 jarāsaṃdho dṛḍhasaṃdhaḥ satyasaṃdhaḥ sahasravāk
01,061.083d@041_0019 ugraśravā ugrasenaḥ senānīr duṣparājayaḥ
01,061.083d@041_0020 aparājitaḥ paṇḍitako viśālākṣo durādharaḥ
01,061.083d@041_0021 dṛḍhahastaḥ suhastaś ca vātavegasuvarcasau
01,061.083d@041_0022 ādityaketur bahvāśī nāgadantograyāyinau
01,061.083d@041_0023 kavacī niṣaṅgī pāśī daṇḍadhāro dhanurgrahaḥ
01,061.083d@041_0024 ugro bhīmaratho vīro vīrabāhur alolupaḥ
01,061.083d@041_0025 abhayo raudrakarmā ca tathā dṛḍharathaś ca yaḥ
01,061.083d@041_0026 anādhṛṣyaḥ kuṇḍabhedī virāvī dīrghalocanaḥ
01,061.083d@041_0027 dīrghabāhur mahābāhur vyūḍhoruḥ kanakadhvajaḥ
01,061.083d@041_0028 kuṇḍāśī virajāś caiva duḥśalā ca śatādhikā
01,061.083d@041_0029 vaiśyāputro yuyutsuś ca dhārtarāṣṭraḥ śatādhikaḥ
01,061.083d@041_0030 etad ekaśataṃ rājan kanyā caikā prakīrtitā
01,061.083d@041_0031 nāmadheyānupūrvyā ca jyeṣṭhānujyeṣṭhatāṃ viduḥ
01,061.083d@041_0032 sarve tv atirathāḥ śūrāḥ sarve yuddhaviśāradāḥ
01,061.083d@041_0033 sarve vedavidaś caiva rājaśāstre ca pāragāḥ
01,061.083d@041_0034 sarve saṃsargavidyāsu vidyābhijanaśobhinaḥ
01,061.083d@041_0035 sarveṣām anurūpāś ca kṛtā dārā mahīpate
01,061.083d@041_0036 duḥśalāṃ caiva samaye sindhurājāya kauravaḥ
01,061.083d@041_0037 jayadrathāya pradadau saubalānumate tadā
01,061.084a dharmasyāṃśaṃ tu rājānaṃ viddhi rājan yudhiṣṭhiram
01,061.084c bhīmasenaṃ tu vātasya devarājasya cārjunam
01,061.085a aśvinos tu tathaivāṃśau rūpeṇāpratimau bhuvi
01,061.085c nakulaḥ sahadevaś ca sarvalokamanoharau
01,061.086a yaḥ suvarcā iti khyātaḥ somaputraḥ pratāpavān
01,061.086c abhimanyur bṛhatkīrtir arjunasya suto 'bhavat
01,061.086d@042_0001 yasyāvataraṇe rājan surān somo 'bravīd vacaḥ
01,061.086d@042_0002 nāhaṃ dadyāṃ priyaṃ putraṃ preyāṃsam api jīvitāt
01,061.086d@042_0003 samayaḥ kriyatām eṣa na śakyam ativartitum
01,061.086d@042_0004 surakāryaṃ hi naḥ kāryam asurāṇāṃ kṣitau vadhaḥ
01,061.086d@042_0005 tatra yāsyatyayaṃ varcā na ca sthāsyati me ciram
01,061.086d@042_0006 aindrir naras tu bhavitā yasya nārāyaṇaḥ sakhā
01,061.086d@042_0007 so 'rjunety abhivikhyātaḥ pāṇḍoḥ putraḥ pratāpavān
01,061.086d@042_0008 tasyāyaṃ bhavitā putro bālo bhuvi mahārathaḥ
01,061.086d@042_0009 tatra ṣoḍaśa varṣāṇi sthāsyaty amarasattamāḥ
01,061.086d@042_0010 asya ṣoḍaśavarṣasya sa saṃgrāmo bhaviṣyati
01,061.086d@042_0011 yatrāṃśā vaḥ kariṣyanti karma dānavasūdanam
01,061.086d@042_0012 naranārāyaṇābhyāṃ tu sa saṃgrāmo vinākṛtaḥ
01,061.086d@042_0013 cakravyūhaṃ samāsthāya yodhayiṣyanti cāsurāḥ
01,061.086d@042_0014 vimukhāñ śātravān sarvān kārayiṣyati me sutaḥ
01,061.086d@042_0015 bālaḥ praviśya taṃ vyūham abhedyaṃ vicariṣyati
01,061.086d@042_0016 mahārathānāṃ vīrāṇāṃ kadanaṃ ca kariṣyati
01,061.086d@042_0017 sarveṣāṃ caiva śatrūṇāṃ caturthāṃśaṃ nayiṣyati
01,061.086d@042_0018 dinārdhena mahābāhuḥ pretarājapuraṃ prati
01,061.086d@042_0019 tato mahārathair vīraiḥ sametya bahubhī raṇe
01,061.086d@042_0020 dinakṣaye mahābāhur mayā bhūyaḥ sameṣyati
01,061.086d@042_0021 ekaṃ vaṃśakaraṃ vīraṃ putraṃ vai janayiṣyati
01,061.086d@042_0022 pranaṣṭaṃ bhārataṃ vaṃśaṃ sa bhūyo dhārayiṣyati
01,061.086d@042_0023 etat somavacaḥ śrutvā tathāstv iti divaukasaḥ
01,061.086d@042_0024 pratyūcuḥ sahitāḥ sarve tārādhipam apūjayan
01,061.086d@042_0025 evaṃ te kathitaṃ rājaṃs tava janma pituḥ pituḥ
01,061.087a agner aṃśaṃ tu viddhi tvaṃ dhṛṣṭadyumnaṃ mahāratham
01,061.087c śikhaṇḍinam atho rājan strīpuṃsaṃ viddhi rākṣasam
01,061.088a draupadeyāś ca ye pañca babhūvur bharatarṣabha
01,061.088c viśvedevagaṇān rājaṃs tān viddhi bharatarṣabha
01,061.088d*0562_01 bhīmasenād rākṣasendro guhyakebhyas tv ajāyata
01,061.088d*0562_02 jayasya parirakṣārthaṃ sa hi sṛṣṭo mahātmanā
01,061.088d*0563_01 sarveṣāṃ devatābhāgaṃ dattvā viddhi mahīpate
01,061.088d@043_0001 prativindhyaḥ sutasomaḥ śrutakīrtis tathāparaḥ
01,061.088d@043_0002 nākuliś ca śatānīkaḥ śrutasenaś ca vīryavān
01,061.088d@043_0003 śūro nāma yaduśreṣṭho vasudevapitābhavat
01,061.088d@043_0004 tasya kanyā pṛthā nāma rūpeṇāsadṛśī bhuvi
01,061.088d@043_0005 pituḥ svasrīyaputrāya so 'napatyāya vīryavān
01,061.088d@043_0006 agram agre pratijñāya svasyāpatyasya vai tadā
01,061.088d@043_0007 agrajāteti tāṃ kanyāṃ śūro 'nugrahakāṅkṣayā
01,061.088d@043_0008 adadat kuntibhojāya sa tāṃ duhitaraṃ tadā
01,061.088d@043_0009 sā niyuktā pitur gehe brāhmaṇātithipūjane
01,061.088d@043_0010 ugraṃ paryacarad ghoraṃ brāhmaṇaṃ saṃśitavratam
01,061.088d@043_0011 nigūḍhaniścayaṃ dharme yaṃ taṃ durvāsasaṃ viduḥ
01,061.088d@043_0012 tam ugraṃ śaṃsitātmānaṃ sarvayatnair atoṣayat
01,061.088d@043_0013 tuṣṭo 'bhicārasaṃyuktam ācacakṣe yathāvidhi
01,061.088d@043_0014 uvāca caināṃ bhagavān prīto 'smi subhage tava
01,061.088d@043_0015 yaṃ yaṃ devaṃ tvam etena mantreṇāvāhayiṣyasi
01,061.088d@043_0016 tasya tasya prasādāt tvaṃ devi putrāñ janiṣyasi
01,061.088d@043_0017 evam uktā ca sā bālā tadā kautūhalānvitā
01,061.088d@043_0018 kanyā satī devam arkam ājuhāva yaśasvinī
01,061.088d@043_0019 prakāśakarmā tapanas tasyāṃ garbhaṃ dadhau tadā
01,061.088d@043_0020 ajījanat sutaṃ cāsyāṃ sarvaśastrabhṛtāṃ varam
01,061.088d@043_0021 sakuṇḍalaṃ sakavacaṃ devagarbhaṃ śriyānvitam
01,061.088d@043_0022 divākarasamaṃ dīptyā cārusarvāṅgabhūṣaṇam
01,061.088d@043_0023 nigūhayantī jātaṃ vai bandhupakṣabhayāt tadā
01,061.088d@043_0024 utsasarja jale kuntī taṃ kumāraṃ yaśasvinam
01,061.088d@043_0025 tam utsṛṣṭaṃ jale garbhaṃ rādhābhartā mahāyaśāḥ
01,061.088d@043_0026 rādhāyāḥ kalpayām āsa putraṃ so 'dhirathas tadā
01,061.088d@043_0027 cakratur nāmadheyaṃ ca tasya bālasya tāv ubhau
01,061.088d@043_0028 dampatī vasuṣeṇeti dikṣu sarvāsu viśrutam
01,061.088d@043_0029 sa vardhamāno balavān sarvāstreṣūttamo 'bhavat
01,061.088d@043_0030 ā pṛṣṭhatāpāc ca tadā jajāpa japatāṃ varaḥ
01,061.088d@043_0031 yasmin kāle japann āste dhīmān satyaparākramaḥ
01,061.088d@043_0032 nādeyaṃ brāhmaṇeṣv āsīt tasmin kāle mahātmanaḥ
01,061.088d@043_0033 tam indro brāhmaṇo bhūtvā putrārthe bhūtabhāvanaḥ
01,061.088d@043_0034 yayāce kuṇḍale vīraṃ kavacaṃ ca sahāṅgajam
01,061.088d@043_0035 utkṛtya karṇo hy adadat kuṇḍale kavacaṃ ca tat
01,061.088d@043_0036 śaktiṃ śakro 'dadat tasmai vismitaś cedam abravīt
01,061.088d@043_0037 devāsuramanuṣyāṇāṃ gandharvoragarakṣasām
01,061.088d@043_0038 yasmin kṣepsyasi durdharṣa sa eko na bhaviṣyati
01,061.088d@043_0039 purā nāma tu tasyāsīd vasuṣeṇeti viśrutam
01,061.088d@043_0040 tato vaikartanaḥ karṇaḥ karmaṇā tena so 'bhavat
01,061.089a āmuktakavacaḥ karṇo yas tu jajñe mahārathaḥ
01,061.089b*0564_01 karṇa ity abhivikhyātaḥ pṛthāyāḥ prathamaḥ sutaḥ
01,061.089b*0564_02 sa tu sūtakule vīro vavṛdhe rājasattama
01,061.089b*0564_03 karṇaṃ naravaraśreṣṭhaṃ śreṣṭhaṃ sarvadhanuṣmatām
01,061.089b*0564_04 duryodhanasya sacivaṃ mantriṇaṃ śakuneḥ samam
01,061.089c divākarasya taṃ viddhi devasyāṃśam anuttamam
01,061.090a yas tu nārāyaṇo nāma devadevaḥ sanātanaḥ
01,061.090b*0565_01 vaśitā sarvabhūtānāṃ saṃhartā cāparājitaḥ
01,061.090c tasyāṃśo mānuṣeṣv āsīd vāsudevaḥ pratāpavān
01,061.091a śeṣasyāṃśas tu nāgasya baladevo mahābalaḥ
01,061.091c sanatkumāraṃ pradyumnaṃ viddhi rājan mahaujasam
01,061.092a evam anye manuṣyendra bahavo 'ṃśā divaukasām
01,061.092c jajñire vasudevasya kule kulavivardhanāḥ
01,061.093a gaṇas tv apsarasāṃ yo vai mayā rājan prakīrtitaḥ
01,061.093c tasya bhāgaḥ kṣitau jajñe niyogād vāsavasya ca
01,061.094a tāni ṣoḍaśa devīnāṃ sahasrāṇi narādhipa
01,061.094c babhūvur mānuṣe loke nārāyaṇaparigrahaḥ
01,061.095a śriyas tu bhāgaḥ saṃjajñe ratyarthaṃ pṛthivītale
01,061.095b*0566_01 bhīṣmakasya kule sādhvī rukmiṇī nāma nāmataḥ
01,061.095b*0566_02 draupadī tv atha saṃjajñe śacībhāgād aninditā
01,061.095c drupadasya kule kanyā vedimadhyād aninditā
01,061.096a nātihrasvā na mahatī nīlotpalasugandhinī
01,061.096c padmāyatākṣī suśroṇī asitāyatamūrdhajā
01,061.097a sarvalakṣaṇasaṃpannā vaiḍūryamaṇisaṃnibhā
01,061.097c pañcānāṃ puruṣendrāṇāṃ cittapramathinī rahaḥ
01,061.098a siddhir dhṛtiś ca ye devyau pañcānāṃ mātarau tu te
01,061.098c kuntī mādrī ca jajñāte matis tu subalātmajā
01,061.099a iti devāsurāṇāṃ te gandharvāpsarasāṃ tathā
01,061.099c aṃśāvataraṇaṃ rājan rākṣasānāṃ ca kīrtitam
01,061.100a ye pṛthivyāṃ samudbhūtā rājāno yuddhadurmadāḥ
01,061.100c mahātmāno yadūnāṃ ca ye jātā vipule kule
01,061.100d*0567_01 ye ca yasmin kule jātā rājāno bhūritejasaḥ
01,061.100d*0568_01 brāhmaṇāḥ kṣatriyā vaiśyā mayā te parikīrtitāḥ
01,061.100d*0569_01 ete tu mukhyāḥ kathitā mayā te rājasattama
01,061.101a dhanyaṃ yaśasyaṃ putrīyam āyuṣyaṃ vijayāvaham
01,061.101c idam aṃśāvataraṇaṃ śrotavyam anasūyatā
01,061.102a aṃśāvataraṇaṃ śrutvā devagandharvarakṣasām
01,061.102c prabhavāpyayavit prājño na kṛcchreṣv avasīdati
01,062.001 janamejaya uvāca
01,062.001a tvattaḥ śrutam idaṃ brahman devadānavarakṣasām
01,062.001c aṃśāvataraṇaṃ samyag gandharvāpsarasāṃ tathā
01,062.002*0570_01 dharmārthakāmasahitaṃ rājarṣīṇāṃ prakīrtitam
01,062.002*0570_02 pavitraṃ kīrtyamānaṃ me nibodhedaṃ manīṣiṇām
01,062.002*0571=00 janamejayaḥ
01,062.002*0571_01 bhagavan vistareṇeha bharatasya mahātmanaḥ
01,062.002*0571_02 janma karma ca śuśrūṣus tan me śaṃsitum arhasi
01,062.002a imaṃ tu bhūya icchāmi kurūṇāṃ vaṃśam āditaḥ
01,062.002c kathyamānaṃ tvayā vipra viprarṣigaṇasaṃnidhau
01,062.003 vaiśaṃpāyana uvāca
01,062.003a pauravāṇāṃ vaṃśakaro duḥṣanto nāma vīryavān
01,062.003c pṛthivyāś caturantāyā goptā bharatasattama
01,062.004a caturbhāgaṃ bhuvaḥ kṛtsnaṃ sa bhuṅkte manujeśvaraḥ
01,062.004c samudrāvaraṇāṃś cāpi deśān sa samitiṃjayaḥ
01,062.005a āmlecchāṭavikān sarvān sa bhuṅkte ripumardanaḥ
01,062.005c ratnākarasamudrāntāṃś cāturvarṇyajanāvṛtān
01,062.006a na varṇasaṃkarakaro nākṛṣyakarakṛjjanaḥ
01,062.006c na pāpakṛt kaś cid āsīt tasmin rājani śāsati
01,062.007a dharmyāṃ ratiṃ sevamānā dharmārthāv abhipedire
01,062.007c tadā narā naravyāghra tasmiñ janapadeśvare
01,062.008a nāsīc corabhayaṃ tāta na kṣudhābhayam aṇv api
01,062.008c nāsīd vyādhibhayaṃ cāpi tasmiñ janapadeśvare
01,062.009a svair dharmai remire varṇā daive karmaṇi niḥspṛhāḥ
01,062.009c tam āśritya mahīpālam āsaṃś caivākutobhayāḥ
01,062.010a kālavarṣī ca parjanyaḥ sasyāni phalavanti ca
01,062.010c sarvaratnasamṛddhā ca mahī vasumatī tadā
01,062.010d*0572_01 svakarmaniratā viprā nānṛtaṃ teṣu vidyate
01,062.011a sa cādbhutamahāvīryo vajrasaṃhanano yuvā
01,062.011c udyamya mandaraṃ dorbhyāṃ haret savanakānanam
01,062.012a dhanuṣy atha gadāyuddhe tsarupraharaṇeṣu ca
01,062.012c nāgapṛṣṭhe 'śvapṛṣṭhe ca babhūva pariniṣṭhitaḥ
01,062.013a bale viṣṇusamaś cāsīt tejasā bhāskaropamaḥ
01,062.013c akṣubdhatve 'rṇavasamaḥ sahiṣṇutve dharāsamaḥ
01,062.014a saṃmataḥ sa mahīpālaḥ prasannapurarāṣṭravān
01,062.014c bhūyo dharmaparair bhāvair viditaṃ janam āvasat
01,063.000*0573=00 janamejaya uvāca
01,063.000*0573_01 saṃbhavaṃ bharatasyāhaṃ caritaṃ ca mahāmateḥ
01,063.000*0573_02 śakuntalāyāś cotpattiṃ śrotum icchāmi tattvataḥ
01,063.000*0573_03 duṣyantena ca vīreṇa yathā prāptā śakuntalā
01,063.000*0573_04 taṃ vai puruṣasiṃhasya bhagavan vistaraṃ tv aham
01,063.000*0573_05 śrotum icchāmi tattvajña sarvaṃ matimatāṃ vara
01,063.001 vaiśaṃpāyana uvāca
01,063.001a sa kadā cin mahābāhuḥ prabhūtabalavāhanaḥ
01,063.001c vanaṃ jagāma gahanaṃ hayanāgaśatair vṛtaḥ
01,063.002a khaḍgaśaktidharair vīrair gadāmusalapāṇibhiḥ
01,063.002c prāsatomarahastaiś ca yayau yodhaśatair vṛtaḥ
01,063.003a siṃhanādaiś ca yodhānāṃ śaṅkhadundubhinisvanaiḥ
01,063.003c rathanemisvanaiś cāpi sanāgavarabṛṃhitaiḥ
01,063.003d*0574_01 nānāyudhadharaiś cāpi nānāveṣadharais tathā
01,063.004a heṣitasvanamiśraiś ca kṣveḍitāsphoṭitasvanaiḥ
01,063.004c āsīt kilakilāśabdas tasmin gacchati pārthive
01,063.005a prāsādavaraśṛṅgasthāḥ parayā nṛpaśobhayā
01,063.005c dadṛśus taṃ striyas tatra śūram ātmayaśaskaram
01,063.006a śakropamam amitraghnaṃ paravāraṇavāraṇam
01,063.006b*0575_01 balena caturaṅgeṇa vṛtaḥ paramavalgunā
01,063.006c paśyantaḥ strīgaṇās tatra śastrapāṇiṃ sma menire
01,063.007a ayaṃ sa puruṣavyāghro raṇe 'dbhutaparākramaḥ
01,063.007c yasya bāhubalaṃ prāpya na bhavanty asuhṛdgaṇāḥ
01,063.008a iti vāco bruvantyas tāḥ striyaḥ premṇā narādhipam
01,063.008c tuṣṭuvuḥ puṣpavṛṣṭīś ca sasṛjus tasya mūrdhani
01,063.009a tatra tatra ca viprendraiḥ stūyamānaḥ samantataḥ
01,063.009c niryayau parayā prītyā vanaṃ mṛgajighāṃsayā
01,063.009d*0576_01 taṃ devarājapratimaṃ mattavāraṇadhūrgatam
01,063.009d*0576_02 dvijakṣatriyaviṭśūdrā niryāntam anujagmire
01,063.009d*0576_03 dadṛśur vardhamānās te āśīrbhiś ca jayena ca
01,063.010a sudūram anujagmus taṃ paurajānapadās tadā
01,063.010c nyavartanta tataḥ paścād anujñātā nṛpeṇa ha
01,063.011a suparṇapratimenātha rathena vasudhādhipaḥ
01,063.011c mahīm āpūrayām āsa ghoṣeṇa tridivaṃ tathā
01,063.012a sa gacchan dadṛśe dhīmān nandanapratimaṃ vanam
01,063.012c bilvārkakhadirākīrṇaṃ kapitthadhavasaṃkulam
01,063.013a viṣamaṃ parvataprasthair aśmabhiś ca samāvṛtam
01,063.013c nirjalaṃ nirmanuṣyaṃ ca bahuyojanam āyatam
01,063.013e mṛgasaṃghair vṛtaṃ ghorair anyaiś cāpi vanecaraiḥ
01,063.014a tad vanaṃ manujavyāghraḥ sabhṛtyabalavāhanaḥ
01,063.014c loḍayām āsa duḥṣantaḥ sūdayan vividhān mṛgān
01,063.015a bāṇagocarasaṃprāptāṃs tatra vyāghragaṇān bahūn
01,063.015c pātayām āsa duḥṣanto nirbibheda ca sāyakaiḥ
01,063.016a dūrasthān sāyakaiḥ kāṃś cid abhinat sa nararṣabhaḥ
01,063.016c abhyāśam āgatāṃś cānyān khaḍgena nirakṛntata
01,063.017a kāṃś cid eṇān sa nirjaghne śaktyā śaktimatāṃ varaḥ
01,063.017c gadāmaṇḍalatattvajñaś cacārāmitavikramaḥ
01,063.018a tomarair asibhiś cāpi gadāmusalakarpaṇaiḥ
01,063.018c cacāra sa vinighnan vai vanyāṃs tatra mṛgadvijān
01,063.019a rājñā cādbhutavīryeṇa yodhaiś ca samarapriyaiḥ
01,063.019c loḍyamānaṃ mahāraṇyaṃ tatyajuś ca mahāmṛgāḥ
01,063.020a tatra vidrutasaṃghāni hatayūthapatīni ca
01,063.020c mṛgayūthāny athautsukyāc chabdaṃ cakrus tatas tataḥ
01,063.021a śuṣkāṃ cāpi nadīṃ gatvā jalanairāśyakarśitāḥ
01,063.021c vyāyāmaklāntahṛdayāḥ patanti sma vicetasaḥ
01,063.022a kṣutpipāsāparītāś ca śrāntāś ca patitā bhuvi
01,063.022c ke cit tatra naravyāghrair abhakṣyanta bubhukṣitaiḥ
01,063.023a ke cid agnim athotpādya samidhya ca vanecarāḥ
01,063.023c bhakṣayanti sma māṃsāni prakuṭya vidhivat tadā
01,063.024a tatra ke cid gajā mattā balinaḥ śastravikṣatāḥ
01,063.024c saṃkocyāgrakarān bhītāḥ pradravanti sma vegitāḥ
01,063.025a śakṛnmūtraṃ sṛjantaś ca kṣarantaḥ śoṇitaṃ bahu
01,063.025c vanyā gajavarās tatra mamṛdur manujān bahūn
01,063.026a tad vanaṃ balameghena śaradhāreṇa saṃvṛtam
01,063.026c vyarocan mahiṣākīrṇaṃ rājñā hatamahāmṛgam
01,064.001 vaiśaṃpāyana uvāca
01,064.001a tato mṛgasahasrāṇi hatvā vipulavāhanaḥ
01,064.001b*0577_01 tato meghaghanaprakhyaṃ siddhacāraṇasevitam
01,064.001b*0577_02 vanam ālokayām āsa nagarād yojanadvaye
01,064.001b*0577_03 mṛgān anucaran vanyāñ śrameṇa paripīḍitaḥ
01,064.001b*0577_04 mṛgān anucaraṃś caiva vegenāśvān acodayat
01,064.001c rājā mṛgaprasaṅgena vanam anyad viveśa ha
01,064.002a eka evottamabalaḥ kṣutpipāsāsamanvitaḥ
01,064.002c sa vanasyāntam āsādya mahad īriṇam āsadat
01,064.003a tac cāpy atītya nṛpatir uttamāśramasaṃyutam
01,064.003c manaḥprahlādajananaṃ dṛṣṭikāntam atīva ca
01,064.003e śītamārutasaṃyuktaṃ jagāmānyan mahad vanam
01,064.004a puṣpitaiḥ pādapaiḥ kīrṇam atīva sukhaśādvalam
01,064.004c vipulaṃ madhurārāvair nāditaṃ vihagais tathā
01,064.004d*0578_01 puṃskokilaninādaiś ca jhillīkagaṇanāditam
01,064.005a pravṛddhaviṭapair vṛkṣaiḥ sukhacchāyaiḥ samāvṛtam
01,064.005c ṣaṭpadāghūrṇitalataṃ lakṣmyā paramayā yutam
01,064.006a nāpuṣpaḥ pādapaḥ kaś cin nāphalo nāpi kaṇṭakī
01,064.006c ṣaṭpadair vāpy anākīrṇas tasmin vai kānane 'bhavat
01,064.007a vihagair nāditaṃ puṣpair alaṃkṛtam atīva ca
01,064.007c sarvartukusumair vṛkṣair atīva sukhaśādvalam
01,064.007e manoramaṃ maheṣvāso viveśa vanam uttamam
01,064.008a mārutāgalitās tatra drumāḥ kusumaśālinaḥ
01,064.008c puṣpavṛṣṭiṃ vicitrāṃ sma vyasṛjaṃs te punaḥ punaḥ
01,064.009a divaspṛśo 'tha saṃghuṣṭāḥ pakṣibhir madhurasvaraiḥ
01,064.009c virejuḥ pādapās tatra vicitrakusumāmbarāḥ
01,064.010a teṣāṃ tatra pravāleṣu puṣpabhārāvanāmiṣu
01,064.010c ruvanti rāvaṃ vihagāḥ ṣaṭpadaiḥ sahitā mṛdu
01,064.011a tatra pradeśāṃś ca bahūn kusumotkaramaṇḍitān
01,064.011c latāgṛhaparikṣiptān manasaḥ prītivardhanān
01,064.011e saṃpaśyan sa mahātejā babhūva muditas tadā
01,064.012a parasparāśliṣṭaśākhaiḥ pādapaiḥ kusumācitaiḥ
01,064.012c aśobhata vanaṃ tat tair mahendradhvajasaṃnibhaiḥ
01,064.012d*0579_01 siddhacāraṇasaṃghaiś ca gandharvāpsarasāṃ gaṇaiḥ
01,064.012d*0579_02 sevitaṃ vanam atyarthaṃ mattavāraṇakiṃnaraiḥ
01,064.013a sukhaśītaḥ sugandhī ca puṣpareṇuvaho 'nilaḥ
01,064.013c parikrāman vane vṛkṣān upaitīva riraṃsayā
01,064.014a evaṃguṇasamāyuktaṃ dadarśa sa vanaṃ nṛpaḥ
01,064.014c nadīkacchodbhavaṃ kāntam ucchritadhvajasaṃnibham
01,064.015a prekṣamāṇo vanaṃ tat tu suprahṛṣṭavihaṃgamam
01,064.015c āśramapravaraṃ ramyaṃ dadarśa ca manoramam
01,064.016a nānāvṛkṣasamākīrṇaṃ saṃprajvalitapāvakam
01,064.016b*0580_01 taṃ tadāpratimaṃ śrīmān āśramaṃ pratyapūjayat
01,064.016c yatibhir vālakhilyaiś ca vṛtaṃ munigaṇānvitam
01,064.017a agnyāgāraiś ca bahubhiḥ puṣpasaṃstarasaṃstṛtam
01,064.017c mahākacchair bṛhadbhiś ca vibhrājitam atīva ca
01,064.018a mālinīm abhito rājan nadīṃ puṇyāṃ sukhodakām
01,064.018c naikapakṣigaṇākīrṇāṃ tapovanamanoramām
01,064.018e tatra vyālamṛgān saumyān paśyan prītim avāpa saḥ
01,064.019a taṃ cāpy atirathaḥ śrīmān āśramaṃ pratyapadyata
01,064.019c devalokapratīkāśaṃ sarvataḥ sumanoharam
01,064.020a nadīm āśramasaṃśliṣṭāṃ puṇyatoyāṃ dadarśa saḥ
01,064.020c sarvaprāṇabhṛtāṃ tatra jananīm iva viṣṭhitām
01,064.021a sacakravākapulināṃ puṣpaphenapravāhinīm
01,064.021c sakiṃnaragaṇāvāsāṃ vānararkṣaniṣevitām
01,064.022a puṇyasvādhyāyasaṃghuṣṭāṃ pulinair upaśobhitām
01,064.022c mattavāraṇaśārdūlabhujagendraniṣevitām
01,064.022d*0581_01 tasyās tīre bhagavataḥ kāśyapasya mahātmanaḥ
01,064.022d*0581_02 āśramapravaraṃ puṇyaṃ maharṣigaṇasevitam
01,064.023a nadīm āśramasaṃbaddhāṃ dṛṣṭvāśramapadaṃ tathā
01,064.023c cakārābhipraveśāya matiṃ sa nṛpatis tadā
01,064.024a alaṃkṛtaṃ dvīpavatyā mālinyā ramyatīrayā
01,064.024c naranārāyaṇasthānaṃ gaṅgayevopaśobhitam
01,064.024e mattabarhiṇasaṃghuṣṭaṃ praviveśa mahad vanam
01,064.025a tat sa caitrarathaprakhyaṃ samupetya nareśvaraḥ
01,064.025c atīva guṇasaṃpannam anirdeśyaṃ ca varcasā
01,064.025e maharṣiṃ kāśyapaṃ draṣṭum atha kaṇvaṃ tapodhanam
01,064.026a rathinīm aśvasaṃbādhāṃ padātigaṇasaṃkulām
01,064.026c avasthāpya vanadvāri senām idam uvāca saḥ
01,064.027a muniṃ virajasaṃ draṣṭuṃ gamiṣyāmi tapodhanam
01,064.027c kāśyapaṃ sthīyatām atra yāvadāgamanaṃ mama
01,064.028a tad vanaṃ nandanaprakhyam āsādya manujeśvaraḥ
01,064.028c kṣutpipāse jahau rājā harṣaṃ cāvāpa puṣkalam
01,064.029a sāmātyo rājaliṅgāni so 'panīya narādhipaḥ
01,064.029c purohitasahāyaś ca jagāmāśramam uttamam
01,064.029e didṛkṣus tatra tam ṛṣiṃ taporāśim athāvyayam
01,064.030a brahmalokapratīkāśam āśramaṃ so 'bhivīkṣya ca
01,064.030c ṣaṭpadodgītasaṃghuṣṭaṃ nānādvija gaṇāyutam
01,064.030d*0582_01 tathaiva sāmagītaiś ca sāmavidbhir udāhṛtaiḥ
01,064.030d*0582_02 tābhir ṛksāmagītābhir atharvaśirasānvitam
01,064.030d*0582_03 amitābhir uktābhi(sic) suśruve sa nṛpas tadā
01,064.030d*0583_01 vismayotphullanayano rājā tatra babhūva ha
01,064.031a ṛco bahvṛcamukhyaiś ca preryamāṇāḥ padakramaiḥ
01,064.031b*0584_01 kratvarthāṃś ca prakāśadbhir yajurbhir nirmalasvaraiḥ
01,064.031b*0584_02 jaṭāvarṇavibhāgajñair ucyamānāny anekaśaḥ
01,064.031c śuśrāva manujavyāghro vitateṣv iha karmasu
01,064.032a yajñavidyāṅgavidbhiś ca kramadbhiś ca kramān api
01,064.032b*0585_01 madhuraiḥ sāmagītaiś ca ṛṣibhir niyatavrataiḥ
01,064.032b*0585_02 bhāruṇḍasāmagītābhir atharvaśirasodgataiḥ
01,064.032c amitātmabhiḥ suniyataiḥ śuśubhe sa tadāśramaḥ
01,064.033a atharvavedapravarāḥ pūgayājñika saṃmatāḥ
01,064.033c saṃhitām īrayanti sma padakramayutāṃ tu te
01,064.034a śabdasaṃskārasaṃyuktaṃ bruvadbhiś cāparair dvijaiḥ
01,064.034c nāditaḥ sa babhau śrīmān brahmaloka ivāśramaḥ
01,064.035a yajñasaṃskāravidbhiś ca kramaśikṣā viśāradaiḥ
01,064.035c nyāyatattvārthavijñānasaṃpannair vedapāragaiḥ
01,064.036a nānāvākyasamāhārasamavāyaviśāradaiḥ
01,064.036c viśeṣakāryavidbhiś ca mokṣadharmaparāyaṇaiḥ
01,064.037a sthāpanākṣepasiddhāntaparamārthajñatāṃ gataiḥ
01,064.037b*0586_01 śabdacchandoniruktajñaiḥ kālajñānaviśāradaiḥ
01,064.037b*0586_02 dravyakarmaguṇajñaiś ca kāryakāraṇavedibhiḥ
01,064.037b*0586_03 jalpavādavitaṇḍajñair vyāsagranthasamāśritaiḥ
01,064.037b*0586_04 nānāśāstreṣu mukhyaiś ca śuśrāva svanam īritam
01,064.037c lokāyatikamukhyaiś ca samantād anunāditam
01,064.038a tatra tatra ca viprendrān niyatān saṃśitavratān
01,064.038c japahomaparān siddhān dadarśa paravīrahā
01,064.039a āsanāni vicitrāṇi puṣpavanti mahīpatiḥ
01,064.039c prayatnopahitāni sma dṛṣṭvā vismayam āgamat
01,064.040a devatāyatanānāṃ ca pūjāṃ prekṣya kṛtāṃ dvijaiḥ
01,064.040c brahmalokastham ātmānaṃ mene sa nṛpasattamaḥ
01,064.041a sa kāśyapatapoguptam āśramapravaraṃ śubham
01,064.041c nātṛpyat prekṣamāṇo vai tapodhanagaṇair yutam
01,064.042a sa kāśyapasyāyatanaṃ mahāvratair; vṛtaṃ samantād ṛṣibhis tapodhanaiḥ
01,064.042c viveśa sāmātyapurohito 'rihā; viviktam atyarthamanoharaṃ śivam
01,065.001 vaiśaṃpāyana uvāca
01,065.001a tato gacchan mahābāhur eko 'mātyān visṛjya tān
01,065.001c nāpaśyad āśrame tasmiṃs tam ṛṣiṃ saṃśitavratam
01,065.002a so 'paśyamānas tam ṛṣiṃ śūnyaṃ dṛṣṭvā tam āśramam
01,065.002c uvāca ka ihety uccair vanaṃ saṃnādayann iva
01,065.003a śrutvātha tasya taṃ śabdaṃ kanyā śrīr iva rūpiṇī
01,065.003c niścakrāmāśramāt tasmāt tāpasīveṣadhāriṇī
01,065.003d*0587_01 suvratābhyāgataṃ taṃ tu pūjyaṃ prāptam atheśvaram
01,065.003d*0587_02 rūpayauvanasaṃpannā śīlācāravatī śubhā
01,065.003d*0587_03 sā tam āyatapadmākṣaṃ vyūḍhoraskaṃ susaṃhitam
01,065.003d*0587_04 siṃhaskandhaṃ dīrghabhujaṃ sarvalakṣaṇapūjitam
01,065.003d*0587_05 spaṣṭaṃ madhurayā vācā sābravīj janamejaya
01,065.004a sā taṃ dṛṣṭvaiva rājānaṃ duḥṣantam asitekṣaṇā
01,065.004c svāgataṃ ta iti kṣipram uvāca pratipūjya ca
01,065.005a āsanenārcayitvā ca pādyenārghyeṇa caiva hi
01,065.005c papracchānāmayaṃ rājan kuśalaṃ ca narādhipam
01,065.006a yathāvad arcayitvā sā pṛṣṭvā cānāmayaṃ tadā
01,065.006c uvāca smayamāneva kiṃ kāryaṃ kriyatām iti
01,065.006d*0588_01 āśramasyābhigamane kiṃ tvaṃ kāryaṃ cikīrṣasi
01,065.006d*0588_02 kas tvam adyeha saṃprāpto maharṣer āśramaṃ śubham
01,065.007a tām abravīt tato rājā kanyāṃ madhurabhāṣiṇīm
01,065.007c dṛṣṭvā sarvānavadyāṅgīṃ yathāvat pratipūjitaḥ
01,065.007d*0589=00 duḥṣantaḥ
01,065.007d*0589_01 rājarṣer asmi putro 'ham ililasya mahīpateḥ
01,065.007d*0589_02 duḥṣanta iti me nāma satyaṃ puṣkaralocane
01,065.007d*0590_01 svāgataṃ te mahārāja phalamūlodakaṃ ca naḥ
01,065.007d*0590_02 parigṛhyopabhuṅkṣva tvaṃ kiṃ ca te karavāṇy aham
01,065.008a āgato 'haṃ mahābhāgam ṛṣiṃ kaṇvam upāsitum
01,065.008c kva gato bhagavān bhadre tan mamācakṣva śobhane
01,065.008d*0591_01 dvijaśreṣṭha namo bhadre muniḥ kaṇvaḥ pratāpavān
01,065.009 śakuntalovāca
01,065.009a gataḥ pitā me bhagavān phalāny āhartum āśramāt
01,065.009c muhūrtaṃ saṃpratīkṣasva drakṣyasy enam ihāgatam
01,065.010 vaiśaṃpāyana uvāca
01,065.010a apaśyamānas tam ṛṣiṃ tayā coktas tathā nṛpaḥ
01,065.010c tāṃ ca dṛṣṭvā varārohāṃ śrīmatīṃ cāruhāsinīm
01,065.011a vibhrājamānāṃ vapuṣā tapasā ca damena ca
01,065.011c rūpayauvanasaṃpannām ity uvāca mahīpatiḥ
01,065.012a kāsi kasyāsi suśroṇi kimarthaṃ cāgatā vanam
01,065.012c evaṃrūpaguṇopetā kutas tvam asi śobhane
01,065.013a darśanād eva hi śubhe tvayā me 'pahṛtaṃ manaḥ
01,065.013c icchāmi tvām ahaṃ jñātuṃ tan mamācakṣva śobhane
01,065.013d*0592_01 sthito 'smy amitasaubhāgye vivakṣuś cāsmi kiṃ cana
01,065.013d*0592_02 śṛṇu me nāganāsoru vacanaṃ mattakāśini
01,065.013d*0592_03 rājarṣer anvaye jātaḥ pūror asmi viśeṣataḥ
01,065.013d*0592_04 vṛṇe tvām adya suśroṇi duḥṣanto varavarṇini
01,065.013d*0592_05 na me 'nyatra kṣatriyāyā mano jātu pravartate
01,065.013d*0592_06 ṛṣiputrīṣu cānyāsu nāvarṇāsv aparāsu ca
01,065.013d*0592_07 evaṃ praṇihitātmānaṃ viddhi māṃ kalabhāṣiṇi
01,065.013d*0592_08 tasya me tvayi bhāvo 'sti kṣatriyā hy asi kā vada
01,065.013d*0592_09 na hi me bhīru viprāyāṃ manaḥ prasahate gatim
01,065.013d*0592_10 bhaje tvām āyatāpāṅge bhaktaṃ bhajitum arhasi
01,065.013d*0592_11 bhuṅkṣa rājyaṃ viśālākṣi buddhiṃ mā tv anyathā kṛthāḥ
01,065.014a evam uktā tadā kanyā tena rājñā tadāśrame
01,065.014c uvāca hasatī vākyam idaṃ sumadhurākṣaram
01,065.015a kaṇvaṣyāhaṃ bhagavato duḥṣanta duhitā matā
01,065.015b*0593_01 tām uvāca tato rājā kanyāṃ rājīvalocanām
01,065.015c tapasvino dhṛtimato dharmajñasya yaśasvinaḥ
01,065.015d*0594_01 asvatantrāsmi rājendra kāśyapo me guruḥ pitā
01,065.015d*0594_02 tam eva prārthaya svārthaṃ nāyuktaṃ kartum arhasi
01,065.016 duḥṣanta uvāca
01,065.016a ūrdhvaretā mahābhāgo bhagavāṃl lokapūjitaḥ
01,065.016c caled dhi vṛttād dharmo 'pi na calet saṃśitavrataḥ
01,065.017a kathaṃ tvaṃ tasya duhitā saṃbhūtā varavarṇinī
01,065.017c saṃśayo me mahān atra taṃ me chettum ihārhasi
01,065.018 śakuntalovāca
01,065.018a yathāyam āgamo mahyaṃ yathā cedam abhūt purā
01,065.018b*0595_01 anyathā santam ātmānam anyathā satsu bhāṣate
01,065.018b*0595_02 sa pāpenāvṛto mūrkhas tena ātmāpahārakaḥ
01,065.018c śṛṇu rājan yathātattvaṃ yathāsmi duhitā muneḥ
01,065.019a ṛṣiḥ kaś cid ihāgamya mama janmābhyacodayat
01,065.019b*0596_01 ūrdhvaretā yathāsi tvaṃ kutas teyaṃ śakuntalā
01,065.019b*0596_02 putrī tvattaḥ kathaṃ jātā tat tvaṃ me brūhi kāśyapa
01,065.019c tasmai provāca bhagavān yathā tac chṛṇu pārthiva
01,065.020a tapyamānaḥ kila purā viśvāmitro mahat tapaḥ
01,065.020c subhṛśaṃ tāpayām āsa śakraṃ suragaṇeśvaram
01,065.021a tapasā dīptavīryo 'yaṃ sthānān māṃ cyāvayed iti
01,065.021c bhītaḥ puraṃdaras tasmān menakām idam abravīt
01,065.022a guṇair divyair apsarasāṃ menake tvaṃ viśiṣyase
01,065.022c śreyo me kuru kalyāṇi yat tvāṃ vakṣyāmi tac chṛṇu
01,065.023a asāv ādityasaṃkāśo viśvāmitro mahātapāḥ
01,065.023c tapyamānas tapo ghoraṃ mama kampayate manaḥ
01,065.023d*0597_01 tapas tasya mahāghoraṃ brahmacaryaṃ ca saṃśritam
01,065.024a menake tava bhāro 'yaṃ viśvāmitraḥ sumadhyame
01,065.024c saṃśitātmā sudurdharṣa ugre tapasi vartate
01,065.025a sa māṃ na cyāvayet sthānāt taṃ vai gatvā pralobhaya
01,065.025c cara tasya tapovighnaṃ kuru me priyam uttamam
01,065.026a rūpayauvanamādhuryaceṣṭitasmitabhāṣitaiḥ
01,065.026c lobhayitvā varārohe tapasaḥ saṃnivartaya
01,065.027 menakovāca
01,065.027a mahātejāḥ sa bhagavān sadaiva ca mahātapāḥ
01,065.027c kopanaś ca tathā hy enaṃ jānāti bhagavān api
01,065.028a tejasas tapasaś caiva kopasya ca mahātmanaḥ
01,065.028c tvam apy udvijase yasya nodvijeyam ahaṃ katham
01,065.029a mahābhāgaṃ vasiṣṭhaṃ yaḥ putrair iṣṭair vyayojayat
01,065.029c kṣatre jātaś ca yaḥ pūrvam abhavad brāhmaṇo balāt
01,065.030a śaucārthaṃ yo nadīṃ cakre durgamāṃ bahubhir jalaiḥ
01,065.030c yāṃ tāṃ puṇyatamāṃ loke kauśikīti vidur janāḥ
01,065.031a babhāra yatrāsya purā kāle durge mahātmanaḥ
01,065.031c dārān mataṅgo dharmātmā rājarṣir vyādhatāṃ gataḥ
01,065.032a atītakāle durbhikṣe yatraitya punar āśramam
01,065.032c muniḥ pāreti nadyā vai nāma cakre tadā prabhuḥ
01,065.033a mataṅgaṃ yājayāṃ cakre yatra prītamanāḥ svayam
01,065.033c tvaṃ ca somaṃ bhayād yasya gataḥ pātuṃ śureśvara
01,065.034a ati nakṣatravaṃśāṃś ca kruddho nakṣatrasaṃpadā
01,065.034c prati śravaṇapūrvāṇi nakṣatrāṇi sasarja yaḥ
01,065.034d*0598_01 guruśāpahatasyāpi triśaṅkoḥ śaraṇaṃ dadau
01,065.034d*0599_01 brahmarṣiśāpaṃ rājarṣiḥ kathaṃ mokṣyati kauśikaḥ
01,065.034d*0599_02 avamatya tadā devair yajñāṅgaṃ tadvināśitam
01,065.034d*0599_03 anyāni ca mahātejā yajñāṅgāny asṛjat prabhuḥ
01,065.034d*0599_04 nināya ca tadā svargaṃ triśaṅkuṃ sa mahātapāḥ
01,065.035a etāni yasya karmāṇi tasyāhaṃ bhṛśam udvije
01,065.035c yathā māṃ na dahet kruddhas tathājñāpaya māṃ vibho
01,065.036a tejasā nirdahel lokān kampayed dharaṇīṃ padā
01,065.036c saṃkṣipec ca mahāmeruṃ tūrṇam āvartayet tathā
01,065.036c*0600_01 saṃśoṣec ca mahodadhim | saṃkṣipec ca mahānadriṃ
01,065.037a tādṛśaṃ tapasā yuktaṃ pradīptam iva pāvakam
01,065.037c katham asmadvidhā bālā jitendriyam abhispṛśet
01,065.038a hutāśanamukhaṃ dīptaṃ sūryacandrākṣitārakam
01,065.038c kālajihvaṃ suraśreṣṭha katham asmadvidhā spṛśet
01,065.039a yamaś ca somaś ca maharṣayaś ca; sādhyā viśve vālakhilyāś ca sarve
01,065.039c ete 'pi yasyodvijante prabhāvāt; kasmāt tasmān mādṛśī nodvijeta
01,065.040a tvayaivam uktā ca kathaṃ samīpam; ṛṣer na gaccheyam ahaṃ surendra
01,065.040c rakṣāṃ tu me cintaya devarāja; yathā tvadarthaṃ rakṣitāhaṃ careyam
01,065.041a kāmaṃ tu me mārutas tatra vāsaḥ; prakrīḍitāyā vivṛṇotu deva
01,065.041c bhavec ca me manmathas tatra kārye; sahāyabhūtas tava devaprasādāt
01,065.042a vanāc ca vāyuḥ surabhiḥ pravāyet; tasmin kāle tam ṛṣiṃ lobhayantyāḥ
01,065.042c tathety uktvā vihite caiva tasmiṃs; tato yayau sāśramaṃ kauśikasya
01,066.001 śakuntalovāca
01,066.001a evam uktas tayā śakraḥ saṃdideśa sadāgatim
01,066.001c prātiṣṭhata tadā kāle menakā vāyunā saha
01,066.002a athāpaśyad varārohā tapasā dagdhakilbiṣam
01,066.002c viśvāmitraṃ tapasyantaṃ menakā bhīrur āśrame
01,066.003a abhivādya tataḥ sā taṃ prākrīḍad ṛṣisaṃnidhau
01,066.003c apovāha ca vāso 'syā mārutaḥ śaśisaṃnibham
01,066.004a sāgacchat tvaritā bhūmiṃ vāsas tad abhiliṅgatī
01,066.004c utsmayantīva savrīḍaṃ mārutaṃ varavarṇinī
01,066.004d*0601_01 paśyatas tatra tasyarṣer apy agnisamatejasaḥ
01,066.004d*0601_02 viśvāmitras tatas tāṃ tu viṣamasthām aninditām
01,066.005a gṛddhāṃ vāsasi saṃbhrāntāṃ menakāṃ munisattamaḥ
01,066.005c anirdeśyavayorūpām apaśyad vivṛtāṃ tadā
01,066.006a tasyā rūpaguṇaṃ dṛṣṭvā sa tu viprarṣabhas tadā
01,066.006c cakāra bhāvaṃ saṃsarge tayā kāmavaśaṃ gataḥ
01,066.007a nyamantrayata cāpy enāṃ sā cāpy aicchad aninditā
01,066.007c tau tatra suciraṃ kālaṃ vane vyaharatām ubhau
01,066.007e ramamāṇau yathākāmaṃ yathaikadivasaṃ tathā
01,066.007f*0602_01 evaṃ varṣasahasrāṇām atītaṃ nābhyacintayat
01,066.007f*0602_02 kāmakrodhāv ajitavān munir nityaṃ kṣamānvitaḥ
01,066.007f*0602_03 cirārjitasya tapasaḥ kṣayaṃ sa kṛtavān ṛṣiḥ
01,066.007f*0602_04 tapasaḥ saṃkṣayād eva munir mohaṃ viveśa saḥ
01,066.007f*0602_05 mohābhibhūtaḥ krodhātmā grasan mūlaphalaṃ muniḥ
01,066.007f*0602_06 pādair jalaravaṃ kṛtvā antardvīpe kuṭīṃ gataḥ
01,066.007f*0602_07 menakā gantukāmā vai śuśrāva jalanisvanam
01,066.007f*0602_08 tapasā dīptavīryo 'sāv ākāśād eti yāti ca
01,066.007f*0602_09 adya saṃjñāṃ vijānāmi yena kena tapaḥkṣayam
01,066.007f*0602_10 hanta niryāmi cety uktvā ṛtusnātā tu menakā
01,066.007f*0602_11 kāmarāgābhibhūtasya muneḥ pārśvaṃ jagāma sā
01,066.008a janayām āsa sa munir menakāyāṃ śakuntalām
01,066.008c prasthe himavato ramye mālinīm abhito nadīm
01,066.008d*0603_01 devagarbhopamāṃ balāṃ sarvābharaṇabhūṣitām
01,066.008d*0603_02 śayānāṃ śayane ramye menakā vākyam abravīt
01,066.008d*0603_03 maharṣer ugratapasas tejas tvam avināśinī
01,066.008d*0603_04 tasmāt svargaṃ gamiṣyāmi devakāryārtham āgatā
01,066.009a jātam utsṛjya taṃ garbhaṃ menakā mālinīm anu
01,066.009c kṛtakāryā tatas tūrṇam agacchac chakrasaṃsadam
01,066.010a taṃ vane vijane garbhaṃ siṃhavyāghrasamākule
01,066.010c dṛṣṭvā śayānaṃ śakunāḥ samantāt paryavārayan
01,066.011a nemāṃ hiṃsyur vane bālāṃ kravyādā māṃsagṛddhinaḥ
01,066.011c paryarakṣanta tāṃ tatra śakuntā menakātmajām
01,066.012a upaspraṣṭuṃ gataś cāham apaśyaṃ śayitām imām
01,066.012b*0604_01 māṃ dṛṣṭvaivābhyapadyanta pādayoḥ patitā dvijāḥ
01,066.012b*0604_02 abruvañ śakunāḥ sarve kalaṃ madhurabhāṣiṇaḥ
01,066.012b*0604_03 viśvāmitrasutāṃ brahman nyāsabhūtāṃ bharasva vai
01,066.012b*0604_04 kāmakrodhāv ajitavān sakhā te kauśikīṃ gataḥ
01,066.012b*0604_05 tasmāt poṣaya putrīṃ te dayāvann iti te 'bruvan
01,066.012b*0604_06 sarvabhūtarutajño 'haṃ dayāvān sarvajantuṣu
01,066.012c nirjane vipine 'raṇye śakuntaiḥ parivāritām
01,066.012e ānayitvā tataś caināṃ duhitṛtve nyayojayam
01,066.013a śarīrakṛt prāṇadātā yasya cānnāni bhuñjate
01,066.013c krameṇa te trayo 'py uktāḥ pitaro dharmaniścaye
01,066.014a nirjane ca vane yasmāc chakuntaiḥ parirakṣitā
01,066.014c śakuntaleti nāmāsyāḥ kṛtaṃ cāpi tato mayā
01,066.015a evaṃ duhitaraṃ viddhi mama saumya śakuntalām
01,066.015c śakuntalā ca pitaraṃ manyate mām aninditā
01,066.016a etad ācaṣṭa pṛṣṭaḥ san mama janma maharṣaye
01,066.016c sutāṃ kaṇvasya mām evaṃ viddhi tvaṃ manujādhipa
01,066.017a kaṇvaṃ hi pitaraṃ manye pitaraṃ svam ajānatī
01,066.017c iti te kathitaṃ rājan yathāvṛttaṃ śrutaṃ mayā
01,067.001 duḥṣanta uvāca
01,067.001a suvyaktaṃ rājaputrī tvaṃ yathā kalyāṇi bhāṣase
01,067.001c bhāryā me bhava suśroṇi brūhi kiṃ karavāṇi te
01,067.002a suvarṇamālā vāsāṃsi kuṇḍale parihāṭake
01,067.002c nānāpattanaje śubhre maṇiratne ca śobhane
01,067.003a āharāmi tavādyāhaṃ niṣkādīny ajināni ca
01,067.003c sarvaṃ rājyaṃ tavādyāstu bhāryā me bhava śobhane
01,067.004a gāndharveṇa ca māṃ bhīru vivāhenaihi sundari
01,067.004c vivāhānāṃ hi rambhoru gāndharvaḥ śreṣṭha ucyate
01,067.005 śakuntalovāca
01,067.005a phalāhāro gato rājan pitā me ita āśramāt
01,067.005c taṃ muhūrtaṃ pratīkṣasva sa māṃ tubhyaṃ pradāsyati
01,067.005d*0605=07 duḥṣantaḥ
01,067.005d*0605_01 pitā hi me prabhur nityaṃ daivataṃ paramaṃ mama
01,067.005d*0605_02 yasya māṃ dāsyati pitā sa me bhartā bhaviṣyati
01,067.005d*0605_03 pitā rakṣati kaumāre bhartā rakṣati yauvane
01,067.005d*0605_04 putras tu sthavire bhāve na strī svātantryam arhati
01,067.005d*0605_05 amanyamānā rājendra pitaraṃ me tapasvinam
01,067.005d*0605_06 adharmeṇa hi dharmiṣṭha kathaṃ varam upāsmahe
01,067.005d*0605_07 mā maivaṃ vada suśroṇi taporāśiṃ dayātmakam
01,067.005d*0605_08 manyupraharaṇā viprā na viprāḥ śastrapāṇayaḥ
01,067.005d*0605_09 agnir dahati tejobhiḥ sūryo dahati raśmibhiḥ
01,067.005d*0605_10 rājā dahati daṇḍena brāhmaṇo manyunā dahet
01,067.005d*0605_11 krodhito manyunā hanti vajrapāṇir ivāsurān
01,067.005d*0605_12 jānāmi bhadre tam ṛṣiṃ tasya manyur na vidyate
01,067.005d*0606_01 manyunā ghnanti te śatrūn vajreṇendra ivāsurān
01,067.006 duḥṣanta uvāca
01,067.006a icchāmi tvāṃ varārohe bhajamānām anindite
01,067.006c tvadarthaṃ māṃ sthitaṃ viddhi tvadgataṃ hi mano mama
01,067.007a ātmano bandhur ātmaiva gatir ātmaiva cātmanaḥ
01,067.007b*0607_01 ātmano mitram ātmaiva tathā cātmātmanaḥ pitā
01,067.007c ātmanaivātmano dānaṃ kartum arhasi dharmataḥ
01,067.008a aṣṭāv eva samāsena vivāhā dharmataḥ smṛtāḥ
01,067.008c brāhmo daivas tathaivārṣaḥ prājāpatyas tathāsuraḥ
01,067.009a gāndharvo rākṣasaś caiva paiśācaś cāṣṭamaḥ smṛtaḥ
01,067.009c teṣāṃ dharmān yathāpūrvaṃ manuḥ svāyaṃbhuvo 'bravīt
01,067.010a praśastāṃś caturaḥ pūrvān brāhmaṇasyopadhāraya
01,067.010c ṣaḍ ānupūrvyā kṣatrasya viddhi dharmyān anindite
01,067.011a rājñāṃ tu rākṣaso 'py ukto viṭśūdreṣv āsuraḥ smṛtaḥ
01,067.011c pañcānāṃ tu trayo dharmyā dvāv adharmyau smṛtāv iha
01,067.012a paiśācaś cāsuraś caiva na kartavyau kathaṃ cana
01,067.012c anena vidhinā kāryo dharmasyaiṣā gatiḥ smṛtā
01,067.013a gāndharvarākṣasau kṣatre dharmyau tau mā viśaṅkithāḥ
01,067.013c pṛthag vā yadi vā miśrau kartavyau nātra saṃśayaḥ
01,067.014a sā tvaṃ mama sakāmasya sakāmā varavarṇini
01,067.014b@044_0001 tvayaivaṃ kā samā nārī na gandharvī tathāpsarāḥ
01,067.014b@044_0002 na miśrakeśī rambhā vā na ghṛtācī na menakā
01,067.014b@044_0003 cārvaṅgī vasukeśī ca yathā tvaṃ mattakāśini
01,067.014b@044_0004 kambugrīvā ca suśroṇī mṛgākṣī sustanīti ca
01,067.014b@044_0005 nigūḍhagulphā raktauṣṭhī suraktanakhapaddhatiḥ
01,067.014b@044_0006 īṣac ca gadgadāṃ vācaṃ rambhoru tvaṃ śucismite
01,067.014b@044_0007 yau tau jātau susaṃśliṣṭau madhye hāravilakṣitau
01,067.014b@044_0008 anarhaṃ dhārayan nityam amalaṃ vā cīravalkalam
01,067.014b@044_0009 idaṃ śailakuśākīrṇaṃ pallavair upasevitam
01,067.014b@044_0010 siṃhaśārdūlasaṃyuktaṃ mṛgapakṣisamākulam
01,067.014b@044_0011 vanaṃ kaṇṭakitaṃ ghoraṃ nirmanuṣyam abhūtavat
01,067.014b@044_0012 arhase harmyaprāsādān sauvarṇān maṇikuṭṭimān
01,067.014b@044_0013 svāstīrṇatalpamuditān kārtasvaravibhūṣitān
01,067.014b@044_0014 idaṃ nārhasi kalyāṇi kṛpaṇatvaṃ varānane
01,067.014b@044_0015 mumūrṣuṃ madanāśliṣṭaṃ trāhi māṃ śubhacāriṇam
01,067.014b@044_0016 na smṛtiṃ vābhijānāmi na diśaṃ gatacāpalaḥ
01,067.014b@044_0017 ardhanālīkanārācaśaktitomaramudgarāḥ
01,067.014b@044_0018 patanti sma śarīraṃ me pādam ūruśirāṃsi ca
01,067.014b@044_0019 punaḥ prarohate devi vanaṃ paraśunā hatam
01,067.014b@044_0020 kāmāgninā susaṃdīptaṃ tapaty eva mamāṅgakam
01,067.014b@044_0021 hṛdi prauḍhe sutīkṣṇāgre manye bhaiṣajyam īdṛśam
01,067.014b@044_0022 premṇā saṃbhāṣaṇaṃ sparśaṃ smṛtir dṛṣṭiḥ kathām api
01,067.014b@044_0023 vinānyauṣadhakāminyaḥ prajāpatir athābravīt
01,067.014b@044_0024 evam etan mahābhāge supriye smitabhāṣiṇi
01,067.014c gāndharveṇa vivāhena bhāryā bhavitum arhasi
01,067.015 śakuntalovāca
01,067.015a yadi dharmapathas tv eṣa yadi cātmā prabhur mama
01,067.015c pradāne pauravaśreṣṭha śṛṇu me samayaṃ prabho
01,067.016a satyaṃ me pratijānīhi yat tvāṃ vakṣyāmy ahaṃ rahaḥ
01,067.016b*0608_01 brāhmīṃ me pratijānīhi pratijñāṃ rājasattama
01,067.016c mama jāyeta yaḥ putraḥ sa bhavet tvadanantaram
01,067.017a yuvarājo mahārāja satyam etad bravīhi me
01,067.017c yady etad evaṃ duḥṣanta astu me saṃgamas tvayā
01,067.017d*0609=00 vaiśaṃpāyanaḥ
01,067.017d*0609=03 śakuntalā
01,067.017d*0609_01 tasyās tu sarvaṃ saṃśrutya yathoktaṃ sa viśāṃ patiḥ
01,067.017d*0609_02 duḥṣantaḥ punar evāha yad yad icchasi tad vada
01,067.017d*0609_03 khyāto lokapravādo 'yaṃ vivāha iti śāstrataḥ
01,067.017d*0609_04 vaivāhikīṃ kriyāṃ santaḥ praśaṃsanti prajāhitām
01,067.017d*0609_05 lokapravādaśāntyarthaṃ vivāhaṃ vidhinā kuru
01,067.017d*0609_06 santy atra yajñapātrāṇi darbhāḥ sumanaso 'kṣatāḥ
01,067.017d*0609_07 yathā yukto vivāhaḥ syāt tathā yuktā prajā bhavet
01,067.017d*0609_08 tasmād ājyaṃ havir lājāḥ sikatā brāhmaṇās tava
01,067.017d*0609_09 vaivāhikāni cānyāni samastānīha pārthiva
01,067.017d*0609_10 duruktam api rājendra kṣantavyaṃ dharmakāraṇāt
01,067.018 vaiśaṃpāyana uvāca
01,067.018a evam astv iti tāṃ rājā pratyuvācāvicārayan
01,067.018b*0610_01 purohitaṃ samāhūya vacanaṃ cedam abravīt
01,067.018b*0610_02 rājaputryā yad uktaṃ vai na vṛthā kartum utsahe
01,067.018b*0610_03 kriyāhīno hi na bhaven mama putro mahādyutiḥ
01,067.018b*0610_04 tathā kuruṣva śāstroktaṃ vivāhaṃ mā ciraṃ kuru
01,067.018b*0610_05 evam ukto nṛpatinā dvijaḥ paramayantritaḥ
01,067.018b*0610_06 śobhanaṃ rājarājeti vidhinā kṛtavān dvijaḥ
01,067.018b*0610_07 śāsanād vipramukhyasya kṛtakautukamaṅgalaḥ
01,067.018c api ca tvāṃ nayiṣyāmi nagaraṃ svaṃ śucismite
01,067.018e yathā tvam arhā suśroṇi satyam etad bravīmi te
01,067.019a evam uktvā sa rājarṣis tām aninditagāminīm
01,067.019c jagrāha vidhivat pāṇāv uvāsa ca tayā saha
01,067.020a viśvāsya caināṃ sa prāyād abravīc ca punaḥ punaḥ
01,067.020c preṣayiṣye tavārthāya vāhinīṃ caturaṅgiṇīm
01,067.020d*0611_01 traividyavṛddhaiḥ sahitāṃ nānārājajanaiḥ saha
01,067.020d*0611_02 śibikāsahasraiḥ sahitā vanam āyānti bāndhavāḥ
01,067.020d*0611_03 mūkāś caiva kirātāś ca kubjā vāmanakaiḥ saha
01,067.020d*0611_04 sahitā kañcukivarair vāhinī sūtamāgadhaiḥ
01,067.020d*0611_05 śaṅkhadundubhinirghoṣair vanaṃ ca samupaiṣyati
01,067.020e tayā tvām ānayiṣyāmi nivāsaṃ svaṃ śucismite
01,067.020f*0612=03 vaiśaṃpāyanaḥ
01,067.020f*0612_01 anyathā tvāṃ na neṣyāmi svaniveśam asatkṛtām
01,067.020f*0612_02 sarvamaṅgalasatkārair ahaṃ satyaṃ bravīmi te
01,067.020f*0612_03 evam uktvā sa rājarṣis tām aninditagāminīm
01,067.020f*0612_04 pariṣvajya ca bāhubhyāṃ smitapūrvam udaikṣata
01,067.020f*0612_05 pradakṣiṇīkṛtāṃ devīṃ punas tāṃ pariṣasvaje
01,067.020f*0612_06 śakuntalā sāśrumukhī papāta nṛpapādayoḥ
01,067.020f*0612_07 tāṃ devīṃ punar utthāpya mā śuceti punaḥ punaḥ
01,067.020f*0612_08 śapeyaṃ sukṛtenaiva prāpayiṣye nṛpātmaje
01,067.021a iti tasyāḥ pratiśrutya sa nṛpo janamejaya
01,067.021c manasā cintayan prāyāt kāśyapaṃ prati pārthivaḥ
01,067.022a bhagavāṃs tapasā yuktaḥ śrutvā kiṃ nu kariṣyati
01,067.022b*0613_01 taṃ na prasādyāgato 'haṃ prasīdeti dvijottamam
01,067.022c evaṃ saṃcintayann eva praviveśa svakaṃ puram
01,067.023a muhūrtayāte tasmiṃs tu kaṇvo 'py āśramam āgamat
01,067.023c śakuntalā ca pitaraṃ hriyā nopajagāma tam
01,067.023d@045_0001 śaṅkiteva ca viprarṣim upacakrāma sā śanaiḥ
01,067.023d@045_0002 tato 'sya bhāraṃ jagrāha āsanaṃ cāpy akalpayat
01,067.023d@045_0003 prākṣālayac ca sā pādau kāśyapasya mahātmanaḥ
01,067.023d@045_0004 na cainaṃ lajjayāśaknod akṣibhyām abhivīkṣitum
01,067.023d@045_0005 śakuntalā ca savrīḍā tam ṛṣiṃ nābhyabhāṣata
01,067.023d@045_0006 tasmāt svadharmāt skhalitā bhītā sā bharatarṣabha
01,067.023d@045_0007 abhavad doṣadarśitvād brahmacāriṇy ayantritā
01,067.023d@045_0008 sa tadā vrīḍitāṃ dṛṣṭvā ṛṣis tāṃ pratyabhāṣata
01,067.023d@045_0008 kaṇvaḥ
01,067.023d@045_0009 savrīḍaiva ca dīrghāyuḥ pureva bhavitā na ca
01,067.023d@045_0010 vaiśaṃpāyanaḥ
01,067.023d@045_0010 vṛttaṃ kathaya rambhoru mā trāsaṃ ca prakalpaya
01,067.023d@045_0011 tataḥ prakṣālya pādau sā viśrāntaṃ punar abravīt
01,067.023d@045_0012 nidhāya kāmaṃ tasyarṣeḥ kandāni ca phalāni ca
01,067.023d@045_0013 tataḥ saṃvāhya pādau sā viśrāntaṃ vedimadhyamā
01,067.023d@045_0014 śakuntalā pauravāṇāṃ duḥṣantaṃ jagmuṣī patim
01,067.023d@045_0015 tataḥ kṛcchrād atiśubhā savrīḍā śrīmatī tadā
01,067.023d@045_0016 sagadgadam uvācedaṃ kāśyapaṃ sā śucismitā
01,067.023d@045_0016 śakuntalā
01,067.023d@045_0017 rājā tātājagāmeha duḥṣanta ililātmajaḥ
01,067.023d@045_0018 mayā patir vṛto yo 'sau daivayogād ihāgataḥ
01,067.023d@045_0019 tasya tāta prasīda tvaṃ bhartā me sumahāyaśāḥ
01,067.023d@045_0020 ataḥ sarvaṃ tu yad vṛttaṃ divyajñānena paśyasi
01,067.023d@045_0021 abhayaṃ kṣatriyakule prasādaṃ kartum arhasi
01,067.024a vijñāyātha ca tāṃ kaṇvo divyajñāno mahātapāḥ
01,067.024b*0614_01 tato dharmiṣṭhatāṃ matvā dharme cāskhalitaṃ manaḥ
01,067.024c uvāca bhagavān prītaḥ paśyan divyena cakṣuṣā
01,067.024c*0615_01 . . . . . . . . sadvṛttaḥ sa mahāyaśāḥ
01,067.024c*0615_02 evam etan mayā jñātaṃ
01,067.025a tvayādya rājānvayayā mām anādṛtya yatkṛtaḥ
01,067.025c puṃsā saha samāyogo na sa dharmopaghātakaḥ
01,067.025d*0616_01 na bhayaṃ vidyate bhadre mā śucaḥ sukṛtaṃ kṛtam
01,067.026a kṣatriyasya hi gāndharvo vivāhaḥ śreṣṭha ucyate
01,067.026c sakāmāyāḥ sakāmena nirmantro rahasi smṛtaḥ
01,067.026d*0617_01 kiṃ punar vidhivat kṛtvā suprajās tvaṃ bhaviṣyasi
01,067.027a dharmātmā ca mahātmā ca duḥṣantaḥ puruṣottamaḥ
01,067.027c abhyagacchaḥ patiṃ yaṃ tvaṃ bhajamānaṃ śakuntale
01,067.028a mahātmā janitā loke putras tava mahābalaḥ
01,067.028c ya imāṃ sāgarāpāṅgāṃ kṛtsnāṃ bhokṣyati medinīm
01,067.029a paraṃ cābhiprayātasya cakraṃ tasya mahātmanaḥ
01,067.029c bhaviṣyaty apratihataṃ satataṃ cakravartinaḥ
01,067.030a tataḥ prakṣālya pādau sā viśrāntaṃ munim abravīt
01,067.030c vinidhāya tato bhāraṃ saṃnidhāya phalāni ca
01,067.031a mayā patir vṛto yo 'sau duḥṣantaḥ puruṣottamaḥ
01,067.031b*0618_01 mama caiva patir dṛṣṭo devatānāṃ samakṣataḥ
01,067.031c tasmai sasacivāya tvaṃ prasādaṃ kartum arhasi
01,067.032 kaṇva uvāca
01,067.032a prasanna eva tasyāhaṃ tvatkṛte varavarṇini
01,067.032b*0619_01 ṛtavo bahavas te vai gatā vyarthāḥ śucismite
01,067.032b*0619_02 sārthakaṃ sāṃprataṃ hy etan na ca pāpo 'sti te 'naghe
01,067.032c gṛhāṇa ca varaṃ mattas tatkṛte yad abhīpsitam
01,067.033 vaiśaṃpāyana uvāca
01,067.033*0620_01 ity evam uktvā sahasā praṇidhāya manasvinī
01,067.033a tato dharmiṣṭhatāṃ vavre rājyāc cāskhalanaṃ tathā
01,067.033c śakuntalā pauravāṇāṃ duḥṣantahitakāmyayā
01,067.033d*0621=03 kaṇvaḥ
01,067.033d*0621=05 vaiśaṃpāyanaḥ
01,067.033d*0621_01 evam astv iti tāṃ prāha kaṇvo dharmabhṛtāṃ varaḥ
01,067.033d*0621_02 pasparśa cāpi pāṇibhyāṃ sutāṃ śrīm iva rūpiṇīm
01,067.033d*0621_03 adya prabhṛti devi tvaṃ duḥṣantasya mahātmanaḥ
01,067.033d*0621_04 pativratānāṃ yad vṛttis tāṃ vṛttim anupālaya
01,067.033d*0621_05 ity evam uktvā dharmātmā tāṃ viśudhyartham aspṛśat
01,067.033d*0621_06 spṛṣṭamātre śarīre tu paraṃ harṣam avāpa sā
01,068.001 vaiśaṃpāyana uvāca
01,068.001a pratijñāya tu duḥṣante pratiyāte śakuntalā
01,068.001b*0622_01 āśrame nyavasat tatra kāśyapasya mahātmanaḥ
01,068.001b*0623_01 garbhaś ca vavṛdhe tasyāṃ rājaputryāṃ mahātmanaḥ
01,068.001b*0623_02 śakuntalā cintayantī rājānaṃ kāryagauravāt
01,068.001b*0623_03 divārātram anidraiva snānabhojanavarjitā
01,068.001b*0623_04 rājapreṣaṇikā viprāś caturaṅgabalānvitāḥ
01,068.001b*0623_05 adya śvo vā paraśvo vā samāyāntīti niścitā
01,068.001b*0623_06 dinān pakṣān ṛtūn māsān ayanāni ca sarvaśaḥ
01,068.001b*0623_07 gaṇyamānāni varṣāṇi vyatīyus trīṇi bhārata
01,068.001b*0623_08 triṣu varṣeṣu pūrṇeṣu ṛṣer vacanagauravāt
01,068.001b*0623_09 ṛṣipatnyaḥ subahuśo hetumad vākyam abruvan
01,068.001b*0623_10 śṛṇu bhadre lokavṛttaṃ śrutvā yad rocate tava
01,068.001b*0623_11 tat kuruṣva hitaṃ devi nāvamānyaṃ guror vacaḥ
01,068.001b*0623_12 devānāṃ daivataṃ viṣṇur viprāṇām agnir eva ca
01,068.001b*0623_13 nārīṇāṃ daivataṃ bhartā lokānāṃ brāhmaṇo guruḥ
01,068.001b*0623_14 sūtikāle prasūyeti bhagavāṃs te pitābravīt
01,068.001b*0623_15 kariṣyāmīti kartavyaṃ tadā te sukṛtaṃ bhavet
01,068.001b*0623_16 patnīnāṃ vacanaṃ śrutvā sādhu sādhv ity acintayat
01,068.001c garbhaṃ suṣāva vāmoruḥ kumāram amitaujasam
01,068.002a triṣu varṣeṣu pūrṇeṣu diptānalasamadyutim
01,068.002c rūpaudāryaguṇopetaṃ dauḥṣantiṃ janamejaya
01,068.002d*0624_01 jāte tasminn antarikṣāt puṣpavṛṣṭiḥ papāta ha
01,068.002d*0624_02 devadundubhayo nedur nanṛtuś cāpsarogaṇāḥ
01,068.002d*0624_03 gāyadbhir madhuraṃ tatra devaiḥ śakro 'bhyuvāca ha
01,068.002d*0624_04 śakuntale tava sutaś cakravartī bhaviṣyati
01,068.002d*0624_05 balaṃ tejaś ca rūpaṃ ca na samaṃ bhuvi kena cit
01,068.002d*0624_06 āhartā vājimedhasya śatasaṃkhyasya pauravaḥ
01,068.002d*0624_07 anekair api sāhasrai rājasūyādibhir makhaiḥ
01,068.002d*0624_08 svārthaṃ brāhmaṇasāt kṛtvā dakṣiṇām amitāṃ dadat
01,068.002d*0624_09 devatānāṃ vacaḥ śrutvā kaṇvāśramanivāsinaḥ
01,068.002d*0624_10 sabhājayantaḥ kaṇvasya sutāṃ sarve maharṣayaḥ
01,068.002d*0624_11 śakuntalā ca tac chrutvā paraṃ harṣam avāpa sā
01,068.002d*0624_12 dvijān āhūya munibhiḥ satkṛtya ca mahāyaśāḥ
01,068.003a jātakarmādisaṃskāraṃ kaṇvaḥ puṇyakṛtāṃ varaḥ
01,068.003c tasyātha kārayām āsa vardhamānasya dhīmataḥ
01,068.003d*0625_01 yathāvidhi yathānyāyaṃ kriyāḥ sarvās tv akārayat
01,068.004a dantaiḥ śuklaiḥ śikharibhiḥ siṃhasaṃhanano yuvā
01,068.004c cakrāṅkitakaraḥ śrīmān mahāmūrdhā mahābalaḥ
01,068.004c*0626_01 . . . . . . . . svayaṃ viṣṇur ivāparaḥ
01,068.004c*0626_02 catuṣkiṣkur mahātejāḥ
01,068.004e kumāro devagarbhābhaḥ sa tatrāśu vyavardhata
01,068.004f*0627_01 ṛṣer bhayāt tu duḥṣantaḥ smaran naivāhvayat tadā
01,068.004f*0627_02 gate kāle tu mahati na sasmāra tapovanam
01,068.005a ṣaḍvarṣa eva bālaḥ sa kaṇvāśramapadaṃ prati
01,068.005c vyāghrān siṃhān varāhāṃś ca gajāṃś ca mahiṣāṃs tathā
01,068.005d*0628_01 ṛkṣāṃś cāpi dvipān anyān vyālān āśramapīḍakān
01,068.005d*0628_02 balād bhujābhyāṃ saṃgṛhya balavān saṃniyamya ca
01,068.006a baddhvā vṛkṣeṣu balavān āśramasya samantataḥ
01,068.006c ārohan damayaṃś caiva krīḍaṃś ca paridhāvati
01,068.006d*0629_01 vanaṃ ca loḍayām āsa siṃhavyāghragaṇair vṛtam
01,068.006d*0629_02 tataś ca rākṣasān sarvān piśācāṃś ca ripūn raṇe
01,068.006d*0629_03 muṣṭiyuddhena tān hatvā ṛṣīn ārādhayat tadā
01,068.006d*0629_04 kaś cid ditisutas taṃ tu hantukāmo mahābalaḥ
01,068.006d*0629_05 vadhyamānāṃs tu daiteyān amarṣī taṃ samabhyayāt
01,068.006d*0629_06 tam āgataṃ prahasyaiva bāhubhyāṃ parigṛhya ca
01,068.006d*0629_07 dṛḍhaṃ cābadhya bāhubhyāṃ pīḍayām āsa taṃ tadā
01,068.006d*0629_08 mardito na śaśākāsmān mocituṃ balavattayā
01,068.006d*0629_09 prākrośad bhairavaṃ tatra dvārebhyo niḥsṛtaṃ tv asṛk
01,068.006d*0629_10 tena śabdena vitrastā mṛgāḥ siṃhādayo gaṇāḥ
01,068.006d*0629_11 susruvuś ca śakṛnmūtram āśramasthāś ca susruvuḥ
01,068.006d*0629_12 nirasuṃ jānubhiḥ kṛtvā visasarja ca so 'patat
01,068.006d*0629_13 tad dṛṣṭvā vismayaṃ jagmuḥ kumārasya viceṣṭitam
01,068.006d*0629_14 nityakālaṃ vadhyamānā daiteyā rākṣasaiḥ saha
01,068.006d*0629_15 kumārasya bhayād eva naiva jagmus tadāśramam
01,068.007a tato 'sya nāma cakrus te kaṇvāśramanivāsinaḥ
01,068.007b*0630_01 kaṇvena sahitā dṛṣṭvā karma sarve 'timānuṣam
01,068.007c astv ayaṃ sarvadamanaḥ sarvaṃ hi damayaty ayam
01,068.008a sa sarvadamano nāma kumāraḥ samapadyata
01,068.008c vikrameṇaujasā caiva balena ca samanvitaḥ
01,068.008d*0631_01 apreṣayati duḥṣante mahiṣyās tanayasya ca
01,068.008d*0631_02 pāṇḍubhāvaparītāṅgīṃ cintayā samabhiplutām
01,068.008d*0631_03 lambālakāṃ kṛśāṃ dīnāṃ tathā malinavāsasam
01,068.008d*0631_04 śakuntalāṃ ca saṃprekṣya pradadhyau sa munis tadā
01,068.008d*0631_05 śāstrāṇi sarvavedāś ca dvādaśābdasya cābhavan
01,068.009a taṃ kumāram ṛṣir dṛṣṭvā karma cāsyātimānuṣam
01,068.009c samayo yauvarājyāyety abravīc ca śakuntalām
01,068.009d@046=0002 kaṇvaḥ
01,068.009d@046=0016 vaiśaṃpāyanaḥ
01,068.009d@046=0025 vaiśaṃpāyanaḥ
01,068.009d@046=0033 vaiśaṃpāyanaḥ
01,068.009d@046=0039 śakuntalā
01,068.009d@046=0048 vaiśaṃpāyanaḥ
01,068.009d@046=0051 kaṇvaḥ
01,068.009d@046=0057 vaiśaṃpāyanaḥ
01,068.009d@046_0001 śakuntalāṃ samāhūya kaṇvo vacanam abravīt
01,068.009d@046_0002 śṛṇu bhadre mama sute mama vākyaṃ śucismite
01,068.009d@046_0003 pativratānāṃ nārīṇāṃ viśiṣṭam iti cocyate
01,068.009d@046_0004 patiśuśrūṣaṇaṃ pūrvaṃ manovākkāyaceṣṭitaiḥ
01,068.009d@046_0005 anujñātā mayā pūrvaṃ pūjayaitad vrataṃ tava
01,068.009d@046_0006 etenaiva ca vṛttena puṇyāṃl lokān avāpya ca
01,068.009d@046_0007 tasyānte mānuṣe loke viśiṣṭāṃ lapsyase śriyam
01,068.009d@046_0008 tasmād bhadre 'dya yātavyaṃ samīpaṃ pauravasya ha
01,068.009d@046_0009 svayaṃ nāyāti matvā te gataṃ kālaṃ śucismite
01,068.009d@046_0010 gatvārādhaya rājānaṃ duḥṣantaṃ hitakāmyayā
01,068.009d@046_0011 dauḥṣantiṃ yauvarājyasthaṃ dṛṣṭvā prītim avāpsyasi
01,068.009d@046_0012 devatānāṃ gurūṇāṃ ca kṣatriyāṇāṃ ca bhāmini
01,068.009d@046_0013 bhartṝṇāṃ ca viśeṣeṇa hitaṃ saṃgamanaṃ satām
01,068.009d@046_0014 tasmāt putri kumāreṇa gantavyaṃ matpriyepsayā
01,068.009d@046_0015 prativākyaṃ na dadyās tvaṃ śāpitā mama pādayoḥ
01,068.009d@046_0016 evam uktvā sutāṃ tatra pautraṃ kaṇvo 'bhyabhāṣata
01,068.009d@046_0017 pariṣvajya ca bāhubhyāṃ mūrdhny upāghrāya pauravam
01,068.009d@046_0018 somavaṃśodbhavo rājā duḥṣanta iti viśrutaḥ
01,068.009d@046_0019 tasyāgramahiṣī caiṣā tava mātā śucivratā
01,068.009d@046_0020 gantukāmā bhartṛpārśvaṃ tvayā saha sumadhyamā
01,068.009d@046_0021 gatvābhivādya rājānaṃ yauvarājyam avāpsyasi
01,068.009d@046_0022 sa pitā tava rājendras tasya tvaṃ vaśago bhava
01,068.009d@046_0023 pitṛpaitāmahaṃ rājyam ātiṣṭhasva svabhāvataḥ
01,068.009d@046_0024 tasmin kāle svarājyastho mām anusmara paurava
01,068.009d@046_0025 abhivādya muneḥ pādau pauravo vākyam abravīt
01,068.009d@046_0026 tvaṃ pitā mama viprarṣe tvaṃ mātā tvaṃ gatiś ca me
01,068.009d@046_0027 na cānyaṃ pitaraṃ manye tvām ṛte tu mahātapaḥ
01,068.009d@046_0028 tava śuśrūṣaṇaṃ puṇyam iha loke paratra ca
01,068.009d@046_0029 śakuntalā bhartṛkāmā svayaṃ yātu yatheṣṭataḥ
01,068.009d@046_0030 ahaṃ śuśrūṣaṇaparaḥ pādamūle vasāmi vaḥ
01,068.009d@046_0031 krīḍāṃ vyālamṛgaiḥ sārdhaṃ kariṣye na purā yathā
01,068.009d@046_0032 tvac chāsanaparo nityaṃ svādhyāyaṃ ca karomy aham
01,068.009d@046_0033 evam uktvā tu saṃśliṣya pādau kaṇvasya tiṣṭhati
01,068.009d@046_0034 tasya tad vacanaṃ śrutvā praruroda śakuntalā
01,068.009d@046_0035 snehāt pituś ca putrasya harṣaśokasamanvitā
01,068.009d@046_0036 niśāmya rudatīm ārtāṃ dauḥṣantir vākyam abravīt
01,068.009d@046_0037 śrutvā bhagavato vākyaṃ kiṃ rodiṣi śakuntale
01,068.009d@046_0038 gantavyaṃ kālya utthāya bhartṛprītis tavāsti cet
01,068.009d@046_0039 ekas tu kurute pāpaṃ phalaṃ bhuṅkte mahājanaḥ
01,068.009d@046_0040 bhoktāras tatra mucyante kartā doṣeṇa lipyate
01,068.009d@046_0041 mayā nivārito nityaṃ na karoṣi vaco mama
01,068.009d@046_0042 niḥsṛtān kuñjarān nityaṃ bāhubhyāṃ saṃpramathya vai
01,068.009d@046_0043 vanaṃ ca loḍayan nityaṃ siṃhavyāghragaṇair yutam
01,068.009d@046_0044 evaṃvidhāni cānyāni kṛtvā vai purunandana
01,068.009d@046_0045 ruṣito bhagavāṃs tāta tasmād āvāṃ vivāsitau
01,068.009d@046_0046 ahaṃ na gacche duḥṣantaṃ nāsmi putrahitaiṣiṇī
01,068.009d@046_0047 pādamūle vasiṣyāmi maharṣer bhāvitātmanaḥ
01,068.009d@046_0048 evam uktvā tu rudatī papāta munipādayoḥ
01,068.009d@046_0049 evaṃ vilapatīṃ kaṇvaś cānunīya ca hetubhiḥ
01,068.009d@046_0050 punaḥ provāca bhagavān ānṛśaṃsyād dhitaṃ vacaḥ
01,068.009d@046_0051 śakuntale śṛṇuṣvedaṃ hitaṃ pathyaṃ ca bhāmini
01,068.009d@046_0052 pativratābhāvaguṇān hitvā sādhyaṃ na kiṃcana
01,068.009d@046_0053 pativratānāṃ devā vai tuṣṭāḥ sarvavarapradāḥ
01,068.009d@046_0054 prasādaṃ ca kariṣyanti āpadarthe ca bhāmini
01,068.009d@046_0055 patiprasādāt puṇyagatiṃ prāpnuvanti na cāśubham
01,068.009d@046_0056 tasmād gatvā tu rājānam ārādhaya śucismite
01,068.009d@046_0057 śakuntalāṃ tathoktvā vai śākuntalam athābravīt
01,068.009d@046_0058 dauhitro mama pautras tvam ililasya mahātmanaḥ
01,068.009d@046_0059 śṛṇuṣva vacanaṃ satyaṃ prabravīmi tavānagha
01,068.009d@046_0060 manasā bhartṛkāmā vai vāgbhir uktvā pṛthagvidham
01,068.009d@046_0061 gantuṃ necchati kalyāṇī tasmāt tāta vahasva vai
01,068.009d@046_0062 śaktas tvaṃ pratigantuṃ ca munibhiḥ saha paurava
01,068.010a tasya tad balam ājñāya kaṇvaḥ śiṣyān uvāca ha
01,068.010c śakuntalām imāṃ śīghraṃ sahaputrām ito ''śramāt
01,068.010e bhartre prāpayatādyaiva sarvalakṣaṇapūjitām
01,068.011a nārīṇāṃ ciravāso hi bāndhaveṣu na rocate
01,068.011c kīrticāritradharmaghnas tasmān nayata māciram
01,068.011d@047=0000 vaiśaṃpāyanaḥ
01,068.011d@047_0001 dharmābhipūjitaṃ putraṃ kāśyapena niśāmya tu
01,068.011d@047_0002 kāśyapāt prāpya cānujñāṃ mumude ca śakuntalā
01,068.011d@047_0003 kaṇvasya vacanaṃ śrutvā pratigaccheti cāsakṛt
01,068.011d@047_0004 tathety uktvā tu kaṇvaṃ ca mātaraṃ pauravo 'bravīt
01,068.011d@047_0005 kiṃ cirāyasi mātas tvaṃ gamiṣyāmo nṛpālayam
01,068.011d@047_0006 evam uktvā tu tāṃ devīṃ duḥṣantasya mahātmanaḥ
01,068.011d@047_0007 abhivādya muneḥ pādau gantum aicchat sa pauravaḥ
01,068.011d@047_0008 śakuntalā ca pitaram abhivādya kṛtāñjaliḥ
01,068.011d@047_0009 pradakṣiṇīkṛtya tadā pitaraṃ vākyam abravīt
01,068.011d@047_0010 ajñānān me pitā ceti duruktaṃ vāpi cānṛtam
01,068.011d@047_0011 akāryaṃ vāpy aniṣṭaṃ vā kṣantum arhati tad bhavān
01,068.011d@047_0012 evam ukto nataśirā munir novāca kiṃ cana
01,068.011d@047_0013 manuṣyabhāvāt kaṇvo 'pi munir aśrūṇy avartayat
01,068.011d@047_0014 abbhakṣān vāyubhakṣāṃś ca śīrṇaparṇāśanān munīn
01,068.011d@047_0015 phalamūlāśino dāntān kṛśān dhamanisaṃtatān
01,068.011d@047_0016 vratino jaṭilān muṇḍān valkalājinasaṃvṛtān
01,068.011d@047_0017 samāhūya muniḥ kaṇvaḥ kāruṇyād idam abravīt
01,068.011d@047_0018 mayā tu lālitā nityaṃ mama putrī yaśasvinī
01,068.011d@047_0019 vane jātā vivṛddhā ca na ca jānāti kiṃ cana
01,068.011d@047_0020 āśrameṇa pathā sarvair nīyatāṃ kṣatriyālayam
01,068.011d@047_0021 dvitīyayojane viprāḥ pratiṣṭhānaṃ pratiṣṭhitam
01,068.011d@047_0022 pratiṣṭhāne pure rājā śākuntalapitāmahaḥ
01,068.011d@047_0023 adhyuvāsa ciraṃ kālam urvaśyā sahitaḥ purā
01,068.011d@047_0024 anūpajāṅgalayutaṃ dhanadhānyasamākulam
01,068.011d@047_0025 pratiṣṭhitaṃ puravaraṃ gaṅgāyāmunasaṅgame
01,068.011d@047_0026 tatra saṃgamam āsādya snātvā hutahutāśanāḥ
01,068.011d@047_0027 śākamūlaphalāhārā nivartadhvaṃ mahātapāḥ
01,068.011d@047_0028 anyathā tu bhaved viprā adhvano gamane śramaḥ
01,068.012a tathety uktvā tu te sarve prātiṣṭhantāmitaujasaḥ
01,068.012c śakuntalāṃ puraskṛtya saputrāṃ gajasāhvayam
01,068.013a gṛhītvāmaragarbhābhaṃ putraṃ kamalalocanam
01,068.013c ājagāma tataḥ śubhrā duḥṣantaviditād vanāt
01,068.013d@048=0031 ṛṣayaḥ
01,068.013d@048=0034 vaiśaṃpāyanaḥ
01,068.013d@048=0041 nāgarāḥ
01,068.013d@048=0043 vaiśaṃpāyanaḥ
01,068.013d@048=0065 vaiśaṃpāyanaḥ
01,068.013d@048_0001 śakuntalāṃ samādāya munayo dharmavatsalāḥ
01,068.013d@048_0002 te vanāni nadīḥ śailān giriprasravaṇāni ca
01,068.013d@048_0003 kandarāṇi nitambāṃś ca rāṣṭrāṇi nagarāṇi ca
01,068.013d@048_0004 āśramāṇi ca puṇyāni gatvā caiva gataśramāḥ
01,068.013d@048_0005 śanair madhyāhnavelāyāṃ pratiṣṭhānaṃ samāyayuḥ
01,068.013d@048_0006 tāṃ purīṃ puruhūtena ailasyārthe vinirmitām
01,068.013d@048_0007 parighāṭṭālakair mukhyair upatalpaśatair api
01,068.013d@048_0008 śataghnīśatayantraiś ca guptām anyair durāsadām
01,068.013d@048_0009 harmyaprāsādasaṃbādhāṃ nānāpaṇyavibhūṣitām
01,068.013d@048_0010 maṇṭapaiḥ sasabhai ramyaiḥ prapābhiś ca samāvṛtām
01,068.013d@048_0011 rājamārgeṇa mahatā suvibhaktena śobhitām
01,068.013d@048_0012 kailāsaśikharākārair gopuraiḥ samalaṅkṛtām
01,068.013d@048_0013 dvāratoraṇaniryūhair maṅgalair upaśobhitām
01,068.013d@048_0014 udyānāmravaṇopetāṃ mahatīṃ sālamekhalām
01,068.013d@048_0015 sarvapuṣkariṇībhiś ca udyānaiś ca samāvṛtām
01,068.013d@048_0016 varṇāśramaiḥ svadharmasthair nityotsavasamāhitaiḥ
01,068.013d@048_0017 dhanadhānyasamṛddhaiś ca saṃtuṣṭai ratnapūjitaiḥ
01,068.013d@048_0018 kratuyuktaiś ca vidvadbhir agnihotraparaiḥ sadā
01,068.013d@048_0019 varjitākāryakaraṇair dānaśīlair dayāparaiḥ
01,068.013d@048_0020 adharmabhīrubhiḥ sarvaiḥ svargalokajigīṣubhiḥ
01,068.013d@048_0021 evaṃvidhajanopetam indralokam ivāparam
01,068.013d@048_0022 tasmin nagaramadhye tu rājaveśmapratiṣṭhitam
01,068.013d@048_0023 indrasadmapratīkāśaṃ saṃpūrṇaṃ vittasaṃcayaiḥ
01,068.013d@048_0024 tasya madhye sabhā divyā nānāratnavicitritā
01,068.013d@048_0025 tasyāṃ sabhāyāṃ rājarṣiḥ sarvālaṃkārabhūṣitaḥ
01,068.013d@048_0026 brāhmaṇaiḥ kṣatriyaiś cāpi mantribhiś cāpi saṃvṛtaḥ
01,068.013d@048_0027 saṃstūyamāno rājendraḥ sūtamāgadhabandibhiḥ
01,068.013d@048_0028 kāryārthibhiḥ samabhyetya kṛtvā kāryaṃ gateṣu saḥ
01,068.013d@048_0029 sukhāsīno 'bhavad rājā tasmin kāle maharṣayaḥ
01,068.013d@048_0030 śakuntānāṃ svanaṃ śrutvā nimittajñās tv alakṣayan
01,068.013d@048_0031 śakuntale nimittāni śobhanāni bhavanti naḥ
01,068.013d@048_0032 kāryasiddhiṃ vadanty ete dhruvaṃ rājñī bhaviṣyasi
01,068.013d@048_0033 asmiṃs tu divase putro yuvarājo bhaviṣyati
01,068.013d@048_0034 vardhamānapuradvāraṃ tūryaghoṣanināditam
01,068.013d@048_0035 śakuntalāṃ puraskṛtya viviśus te maharṣayaḥ
01,068.013d@048_0036 praviśantaṃ nṛpasutaṃ praśaśaṃsuś ca prekṣakāḥ
01,068.013d@048_0037 vardhamānapuradvāraṃ praviśann eva pauravaḥ
01,068.013d@048_0038 indralokastham ātmānaṃ mene harṣasamanvitaḥ
01,068.013d@048_0039 tato vai nāgarāḥ sarve samāhūya parasparam
01,068.013d@048_0040 draṣṭukāmā nṛpasutaṃ samapadyanta bhārata
01,068.013d@048_0041 devateva janasyāgre bhrājate śrīr ivāgatā
01,068.013d@048_0042 jayanteneva paulomī indralokād ihāgatā
01,068.013d@048_0043 iti bruvantas te sarve maharṣīn idam abruvan
01,068.013d@048_0044 abhivādayantaḥ sahitā maharṣīn devavarcasaḥ
01,068.013d@048_0045 adya naḥ saphalaṃ janma kṛtārthāś ca tato vayam
01,068.013d@048_0046 evaṃ ye sma prapaśyāmo maharṣīn sūryavarcasaḥ
01,068.013d@048_0047 ity uktvā sahitāḥ ke cid anvagacchanta pauravam
01,068.013d@048_0048 haimavatyāḥ sutam iva kumāraṃ puṣkarekṣaṇam
01,068.013d@048_0049 ye ke cid abruvan mūḍhāḥ śākuntaladidṛkṣavaḥ
01,068.013d@048_0050 kṛṣṇājinena saṃchannān draṣṭuṃ necchanti tāpasān
01,068.013d@048_0051 piśācā iva dṛśyante nāgarāṇāṃ virūpiṇaḥ
01,068.013d@048_0052 vinā saṃdhyāṃ piśācās te praviśanti purottamam
01,068.013d@048_0053 kṣutpipāsārditān dīnān valkalājinavāsasaḥ
01,068.013d@048_0054 tvagasthibhūtān nirmāṃsān dhamanīsaṃtatān api
01,068.013d@048_0055 piṅgalākṣān piṅgajaṭān dīrghadantān nirūdarān
01,068.013d@048_0056 viśīrṣakān ūrdhvahastān dṛṣṭvā hāsyanti nāgarāḥ
01,068.013d@048_0057 evam uktavatāṃ teṣāṃ giraṃ śrutvā maharṣayaḥ
01,068.013d@048_0058 anyonyaṃ te samāhūya idaṃ vacanam abruvan
01,068.013d@048_0059 uktaṃ bhagavatā vākyaṃ na kṛtaṃ satyavādinā
01,068.013d@048_0060 purapraveśanaṃ nātra kartavyam iti śāsanam
01,068.013d@048_0061 kiṃ kāraṇaṃ pravekṣyāmo nagaraṃ durjanair vṛtam
01,068.013d@048_0062 tyaktasaṃgasya ca muner nagare kiṃ prayojanam
01,068.013d@048_0063 tasmād gamiṣyāma vayaṃ gaṅgāyāmunasaṃgamam
01,068.013d@048_0064 evam uktvā munigaṇāḥ pratijagmur yathāgatam
01,068.013d@048_0065 gatān munigaṇān dṛṣṭvā putraṃ saṃgṛhya pāṇinā
01,068.013d@048_0066 mātāpitṛbhyāṃ virahād yathā śocanti dārakāḥ
01,068.013d@048_0067 tathā śokaparītāṅgī dhṛtim ālambya duḥkhitā
01,068.013d@048_0068 gateṣu teṣu vipreṣu rājamārgeṇa bhāminī
01,068.013d@048_0069 putreṇaiva sahāyena sā jagāma śanaiḥ śanaiḥ
01,068.013d@048_0070 adṛṣṭapūrvān paśyan vai rājamārgeṇa pauravaḥ
01,068.013d@048_0071 harmyaprāsādacaityāṃś ca sabhā divyā vicitritāḥ
01,068.013d@048_0072 kautūhalasamāviṣṭo dṛṣṭvā vismayam āgataḥ
01,068.013d@048_0073 sarve bruvanti tāṃ dṛṣṭvā padmahīnām iva śriyam
01,068.013d@048_0074 gatena haṃsīsadṛśīṃ kokilena svare samām
01,068.013d@048_0075 mukhena candrasadṛśīṃ śriyā padmālayāsamām
01,068.013d@048_0076 smitena kundasadṛśīṃ padmagarbhasamatvacam
01,068.013d@048_0077 padmapatraviśālākṣīṃ taptajāmbūnadaprabhām
01,068.013d@048_0078 karāntamitamadhyāṃ tāṃ sukeśīṃ saṃhatastanīm
01,068.013d@048_0079 jaghanaṃ suviśālaṃ vai ūrū karikaropamau
01,068.013d@048_0080 raktatuṅganakhau pādau dharaṇyāṃ supratiṣṭhitau
01,068.013d@048_0081 evaṃrūpasamāyuktā svargalokād ihāgatā
01,068.013d@048_0082 iti sma sarve 'manyanta duḥṣantanagare janāḥ
01,068.013d@048_0083 punaḥ punar avocaṃs te śākuntalaguṇān api
01,068.013d@048_0084 siṃhekṣaṇaḥ siṃhadaṃṣṭraḥ siṃhaskandho mahābhujaḥ
01,068.013d@048_0085 siṃhoraskaḥ siṃhabalaḥ siṃhavikrāntagāmy ayam
01,068.013d@048_0086 pṛthvaṃsaḥ pṛthuvakṣāś ca chatrākāraśirā mahān
01,068.013d@048_0087 pāṇipādatale rakto raktāsyo dundubhisvanaḥ
01,068.013d@048_0088 rājalakṣaṇayuktaś ca rājaśrīś cāsya dṛśyate
01,068.013d@048_0089 ākāreṇa ca rūpeṇa śarīreṇāpi tejasā
01,068.013d@048_0090 duḥṣantena samo hy eṣa kasya putro bhaviṣyati
01,068.013d@048_0091 evaṃ bruvantas te sarve praśaśaṃsuḥ sahasraśaḥ
01,068.013d@048_0092 yuktivādān avocanta sarvāḥ prāṇabhṛtaḥ striyaḥ
01,068.013d@048_0093 bāndhavā iva sasnehā anujagmuḥ śakuntalām
01,068.013d@048_0094 paurāṇāṃ tad vacaḥ śrutvā tūṣṇīṃbhūtā śakuntalā
01,068.013d@048_0095 veśmadvāraṃ samāsādya vihvalantī nṛpātmajā
01,068.013d@048_0096 cintayām āsa sahasā kāryagauravakāraṇāt
01,068.013d@048_0097 lajjayā ca parītāṅgī rājan rājasamakṣataḥ
01,068.013d@048_0098 aghṛṇā kiṃ nu vakṣyāmi duḥṣantaṃ mama kāraṇāt
01,068.013d@048_0099 evam uktvā tu kṛpaṇā cintayantī śakuntalā
01,068.014a abhisṛtya ca rājānaṃ viditā sā praveśitā
01,068.014c saha tenaiva putreṇa taruṇādityavarcasā
01,068.014d*0632_01 nivedayitvā te sarve āśramaṃ punar āgatāḥ
01,068.014d*0633_01 siṃhāsanasthaṃ rājānaṃ mahendrasadṛśadyutim
01,068.014d*0633_02 śakuntalā nataśirāḥ paraṃ harṣam avāpya ca
01,068.015a pūjayitvā yathānyāyam abravīt taṃ śakuntalā
01,068.015b*0634=09 śakuntalā
01,068.015b*0634_01 abhivādaya rājānaṃ pitaraṃ te dṛḍhavratam
01,068.015b*0634_02 evam uktvā sutaṃ tatra lajjānatamukhī sthitā
01,068.015b*0634_03 stambham āliṅgya rājānaṃ prasīdasvety uvāca sā
01,068.015b*0634_04 śākuntalo 'pi rājānam abhivādya kṛtāñjaliḥ
01,068.015b*0634_05 harṣeṇotphullanayano rājānaṃ cānvavaikṣata
01,068.015b*0634_06 duḥṣanto dharmabuddhyā tu cintayann eva so 'bravīt
01,068.015b*0634_07 kim āgamanakāryaṃ te brūhi tvaṃ varavarṇini
01,068.015b*0634_08 kariṣyāmi na saṃdehaḥ saputrāyā viśeṣataḥ
01,068.015b*0634_09 prasīdasva mahārāja vakṣyāmi puruṣottama
01,068.015c ayaṃ putras tvayā rājan yauvarājye 'bhiṣicyatām
01,068.016a tvayā hy ayaṃ suto rājan mayy utpannaḥ suropamaḥ
01,068.016c yathāsamayam etasmin vartasva puruṣottama
01,068.017a yathā samāgame pūrvaṃ kṛtaḥ sa samayas tvayā
01,068.017c taṃ smarasva mahābhāga kaṇvāśramapadaṃ prati
01,068.017d*0635=00 vaiśaṃpāyanaḥ
01,068.017d*0635_01 tasyopabhogasaktasya strīṣu cānyāsu bhārata
01,068.017d*0635_02 śakuntalā saputrā ca manasy antaradhīyata
01,068.017d*0636_01 sa dhārayan manasy enāṃ saputrāṃ sasmitāṃ tadā
01,068.017d*0636_02 tadopagṛhya manasā ciraṃ sukham avāpa saḥ
01,068.018a so 'tha śrutvaiva tad vākyaṃ tasyā rājā smarann api
01,068.018c abravīn na smarāmīti kasya tvaṃ duṣṭatāpasi
01,068.018d*0637_01 maithunaṃ ca vṛthā nāhaṃ gaccheyam iti me matiḥ
01,068.018d*0637_02 nābhijānāmi kalyāṇi tvayā saha samāgamam
01,068.019a dharmakāmārthasaṃbandhaṃ na smarāmi tvayā saha
01,068.019c gaccha vā tiṣṭha vā kāmaṃ yad vāpīcchasi tat kuru
01,068.020a saivam uktā varārohā vrīḍiteva manasvinī
01,068.020c visaṃjñeva ca duḥkhena tasthau sthāṇur ivācalā
01,068.021a saṃrambhāmarṣatāmrākṣī sphuramāṇoṣṭhasaṃpuṭā
01,068.021c kaṭākṣair nirdahantīva tiryag rājānam aikṣata
01,068.022a ākāraṃ gūhamānā ca manyunābhisamīritā
01,068.022c tapasā saṃbhṛtaṃ tejo dhārayām āsa vai tadā
01,068.023a sā muhūrtam iva dhyātvā duḥkhāmarṣasamanvitā
01,068.023c bhartāram abhisaṃprekṣya kruddhā vacanam abravīt
01,068.024a jānann api mahārāja kasmād evaṃ prabhāṣase
01,068.024c na jānāmīti niḥsaṅgaṃ yathānyaḥ prākṛtas tathā
01,068.025a atra te hṛdayaṃ veda satyasyaivānṛtasya ca
01,068.025c kalyāṇa bata sākṣī tvaṃ mātmānam avamanyathāḥ
01,068.026a yo 'nyathā santam ātmānam anyathā pratipadyate
01,068.026c kiṃ tena na kṛtaṃ pāpaṃ coreṇātmāpahāriṇā
01,068.027a eko 'ham asmīti ca manyase tvaṃ; na hṛcchayaṃ vetsi muniṃ purāṇam
01,068.027c yo veditā karmaṇaḥ pāpakasya; tasyāntike tvaṃ vṛjinaṃ karoṣi
01,068.027d*0638_01 dharma eva hi sādhūnāṃ sarveṣāṃ hitakāraṇam
01,068.027d*0638_02 nityaṃ mithyāvihīnānāṃ na ca duḥkhāvaho bhavet
01,068.028a manyate pāpakaṃ kṛtvā na kaś cid vetti mām iti
01,068.028c vidanti cainaṃ devāś ca svaś caivāntarapūruṣaḥ
01,068.029a ādityacandrāv anilānalau ca; dyaur bhūmir āpo hṛdayaṃ yamaś ca
01,068.029c ahaś ca rātriś ca ubhe ca saṃdhye; dharmaś ca jānāti narasya vṛttam
01,068.030a yamo vaivasvatas tasya niryātayati duṣkṛtam
01,068.030c hṛdi sthitaḥ karmasākṣī kṣetrajño yasya tuṣyati
01,068.031a na tu tuṣyati yasyaiṣa puruṣasya durātmanaḥ
01,068.031c taṃ yamaḥ pāpakarmāṇaṃ niryātayati duṣkṛtam
01,068.032a avamanyātmanātmānam anyathā pratipadyate
01,068.032c devā na tasya śreyāṃso yasyātmāpi na kāraṇam
01,068.033a svayaṃ prāpteti mām evaṃ māvamaṃsthāḥ pativratām
01,068.033c arghyārhāṃ nārcayasi māṃ svayaṃ bhāryām upasthitām
01,068.034a kimarthaṃ māṃ prākṛtavad upaprekṣasi saṃsadi
01,068.034c na khalv aham idaṃ śūnye raumi kiṃ na śṛṇoṣi me
01,068.035a yadi me yācamānāyā vacanaṃ na kariṣyasi
01,068.035c duḥṣanta śatadhā mūrdhā tatas te 'dya phaliṣyati
01,068.036a bhāryāṃ patiḥ saṃpraviśya sa yasmāj jāyate punaḥ
01,068.036c jāyāyā iti jāyātvaṃ purāṇāḥ kavayo viduḥ
01,068.037a yad āgamavataḥ puṃsas tad apatyaṃ prajāyate
01,068.037c tat tārayati saṃtatyā pūrvapretān pitāmahān
01,068.038a pun nāmno narakād yasmāt pitaraṃ trāyate sutaḥ
01,068.038c tasmāt putra iti proktaḥ svayam eva svayambhuvā
01,068.038d*0639_01 putreṇa lokāñ jayati putreṇānantyam aśnute
01,068.038d*0639_02 atha putrasya putreṇa modante prapitāmahāḥ
01,068.039a sā bhāryā yā gṛhe dakṣā sā bhāryā yā prajāvatī
01,068.039c sā bhāryā yā patiprāṇā sā bhāryā yā pativratā
01,068.040a ardhaṃ bhāryā manuṣyasya bhāryā śreṣṭhatamaḥ sakhā
01,068.040a*0640_01 . . . . . . . . . śarīraṃ procyate budhaiḥ
01,068.040a*0640_02 bhāryā śreṣṭhatamā loke . . . . . . . .
01,068.040c bhāryā mūlaṃ trivargasya bhāryā mitraṃ mariṣyataḥ
01,068.041a bhāryāvantaḥ kriyāvantaḥ sabhāryā gṛhamedhinaḥ
01,068.041c bhāryāvantaḥ pramodante bhāryāvantaḥ śriyānvitāḥ
01,068.041d@049_0001 brahmā surāsuraguruḥ so 'pi śaktiṃ purākarot
01,068.041d@049_0002 prakṛtiṃ svāṃ praviśyāśu brahmāṇḍam abhavat tataḥ
01,068.041d@049_0003 bhartavyā rakṣaṇīyā ca bhāryā hi patinā sadā
01,068.041d@049_0004 dharmārthakāmasaṃsiddhau bhāryā bhartuḥ sahāyinī
01,068.041d@049_0005 yadā bhartā ca bhāryā ca parasparavaśānugau
01,068.041d@049_0006 tadā dharmārthakāmānāṃ trayāṇām api saṃgamaḥ
01,068.041d@049_0007 kathaṃ bhāryām ṛte dharmaḥ kathaṃ vā puruṣaḥ prabho
01,068.041d@049_0008 prāpnoti kāmam arthaṃ vāpy asyāṃ tritayam āhitam
01,068.041d@049_0009 tathaiva bhartāram ṛte bhāryā dharmādisādhane
01,068.041d@049_0010 na samarthā trivargo 'yaṃ daṃpatyoḥ samupāśritaḥ
01,068.041d@049_0011 devatātithibhṛtyānām atithīnāṃ ca pūjanam
01,068.041d@049_0012 na pumbhiḥ śakyate kartum ṛte bhāryāṃ kathaṃ cana
01,068.041d@049_0013 prāpto 'pi cārtho manujair ānīto 'pi nijaṃ gṛham
01,068.041d@049_0014 nāśam eti vinā bhāryāṃ kubhāryāsaṃgraheṇa vā
01,068.041d@049_0015 kāmas tu naiva tasyāsti pratyakṣeṇopadṛśyate
01,068.042a sakhāyaḥ pravivikteṣu bhavanty etāḥ priyaṃvadāḥ
01,068.042c pitaro dharmakāryeṣu bhavanty ārtasya mātaraḥ
01,068.043a kāntāreṣv api viśrāmo narasyādhvanikasya vai
01,068.043c yaḥ sadāraḥ sa viśvāsyas tasmād dārāḥ parā gatiḥ
01,068.044a saṃsarantam api pretaṃ viṣameṣv ekapātinam
01,068.044c bhāryaivānveti bhartāraṃ satataṃ yā pativratā
01,068.045a prathamaṃ saṃsthitā bhāryā patiṃ pretya pratīkṣate
01,068.045c pūrvaṃ mṛtaṃ ca bhartāraṃ paścāt sādhvy anugacchati
01,068.046a etasmāt kāraṇād rājan pāṇigrahaṇam iṣyate
01,068.046c yad āpnoti patir bhāryām iha loke paratra ca
01,068.046d*0641_01 poṣaṇārthaṃ śarīrasya pātheyaṃ svargatasya vai
01,068.047a ātmātmanaiva janitaḥ putra ity ucyate budhaiḥ
01,068.047c tasmād bhāryāṃ naraḥ paśyen mātṛvat putramātaram
01,068.047d*0642_01 antarātmaiva sarvasya putro nāmocyate sadā
01,068.047d*0642_02 gatī rūpaṃ ca ceṣṭā ca āvartā lakṣaṇāni ca
01,068.047d*0642_03 pitṝṇāṃ yāni dṛśyante putrāṇāṃ santi tāni ca
01,068.047d*0642_04 teṣāṃ śīlaguṇācārāḥ saṃparkāc ca śubhāśubhāt
01,068.048a bhāryāyāṃ janitaṃ putram ādarśe svam ivānanam
01,068.048c hlādate janitā preṣkya svargaṃ prāpyeva puṇyakṛt
01,068.048d*0643_01 pativratārūpadharāḥ parabījasya saṃgrahāt
01,068.048d*0643_02 kulaṃ vināśya bhartṝṇāṃ narakaṃ yānti dāruṇam
01,068.048d*0643_03 pareṇa janitāḥ putrāḥ svabhāryāyāṃ yatheṣṭataḥ
01,068.048d*0643_04 mama putrā iti matās te putrā api śatravaḥ
01,068.048d*0643_05 dviṣanti pratikurvanti na te vacanakāriṇaḥ
01,068.048d*0643_06 dveṣṭi tāṃś ca pitā cāpi svabīje na tathā nṛpa
01,068.048d*0643_07 na dveṣṭi pitaraṃ putro janitāram athāpi vā
01,068.048d*0643_08 na dveṣṭi janitā putraṃ tasmād ātmā suto bhavet
01,068.049a dahyamānā manoduḥkhair vyādhibhiś cāturā narāḥ
01,068.049c hlādante sveṣu dāreṣu gharmārtāḥ salileṣv iva
01,068.049d*0644_01 vipravāsakṛśā dīnā narā malinavāsasaḥ
01,068.049d*0644_02 te 'pi svadārāṃs tuṣyanti daridrā dhanalābhavat
01,068.050a susaṃrabdho 'pi rāmāṇāṃ na brūyād apriyaṃ budhaḥ
01,068.050c ratiṃ prītiṃ ca dharmaṃ ca tāsv āyattam avekṣya ca
01,068.050d*0645_01 ātmano 'rdham iti śrautaṃ sā rakṣati dhanaṃ prajā
01,068.050d*0645_02 śarīraṃ lokayātrāṃ vai dharmaṃ svargam ṛṣīn pitṝn
01,068.051a ātmano janmanaḥ kṣetraṃ puṇyaṃ rāmāḥ sanātanam
01,068.051c ṛṣīṇām api kā śaktiḥ sraṣṭuṃ rāmām ṛte prajāḥ
01,068.051d*0646_01 devānām api kā śaktiḥ kartuṃ saṃbhavam ātmanaḥ
01,068.051d*0646_02 paṇḍitasyāpi lokeṣu strīṣu sṛṣṭiḥ pratiṣṭhitā
01,068.051d*0646_03 ṛṣibhyo ṛṣayaḥ ke cic caṇḍālīṣv api jajñire
01,068.052a paripatya yadā sūnur dharaṇīreṇuguṇṭhitaḥ
01,068.052c pitur āśliṣyate 'ṅgāni kim ivāsty adhikaṃ tataḥ
01,068.053a sa tvaṃ svayam anuprāptaṃ sābhilāṣam imaṃ sutam
01,068.053c prekṣamāṇaṃ ca kākṣeṇa kimartham avamanyase
01,068.054a aṇḍāni bibhrati svāni na bhindanti pipīlikāḥ
01,068.054c na bharethāḥ kathaṃ nu tvaṃ dharmajñaḥ san svam ātmajam
01,068.054d*0647_01 mamāṇḍānīti vardhante kokilāṇḍāni vāyasāḥ
01,068.054d*0647_02 kiṃ punas tvaṃ na manyethāḥ sarvajñaḥ putram īdṛśam
01,068.054d*0647_03 malayāc candanaṃ jātam atiśītaṃ vadanti vai
01,068.054d*0647_04 śiśor āliṅganaṃ tasmāc candanād adhikaṃ bhavet
01,068.055a na vāsasāṃ na rāmāṇāṃ nāpāṃ sparśas tathā sukhaḥ
01,068.055c śiśor āliṅgyamānasya sparśaḥ sūnor yathā sukhaḥ
01,068.056a brāhmaṇo dvipadāṃ śreṣṭho gaur variṣṭhā catuṣpadām
01,068.056c gurur garīyasāṃ śreṣṭhaḥ putraḥ sparśavatāṃ varaḥ
01,068.057a spṛśatu tvāṃ samāśliṣya putro 'yaṃ priyadarśanaḥ
01,068.057b@050_0001 aputrasya jagac chūnyam aputrasya gṛheṇa kim
01,068.057b@050_0002 putreṇa lokāñ jayati śrutir eṣā sanātanī
01,068.057b@050_0003 nāsti putrasamaḥ sneho nāsti putrasamaṃ sukham
01,068.057b@050_0004 nāsti putrasamā prītiḥ nāsti putrasamā gatiḥ
01,068.057b@050_0005 anṛtaṃ vakti loko 'yaṃ candanaṃ kila śītalam
01,068.057b@050_0006 putragātrapariṣvaṅgaś candanād api śītalaḥ
01,068.057c putrasparśāt sukhataraḥ sparśo loke na vidyate
01,068.058a triṣu varṣeṣu pūrṇeṣu prajātāham ariṃdama
01,068.058b*0648_01 adyāyaṃ manniyogāt tu tavāhvānaṃ pratīkṣate
01,068.058c imaṃ kumāraṃ rājendra tava śokapraṇāśanam
01,068.059a āhartā vājimedhasya śatasaṃkhyasya paurava
01,068.059b*0649_01 rājasūyādikān anyān kratūn amitadakṣiṇān
01,068.059c iti vāg antarikṣe māṃ sūtake 'bhyavadat purā
01,068.060a nanu nāmāṅkam āropya snehād grāmāntaraṃ gatāḥ
01,068.060a*0650_01 . . . . . . . . mūrdhny upāghrāya putrakam
01,068.060a*0650_02 evaṃ hi putreṇānye 'pi . . . . . . . .
01,068.060c mūrdhni putrān upāghrāya pratinandanti mānavāḥ
01,068.061a vedeṣv api vadantīmaṃ mantravādaṃ dvijātayaḥ
01,068.061c jātakarmaṇi putrāṇāṃ tavāpi viditaṃ tathā
01,068.062a aṅgād aṅgāt saṃbhavasi hṛdayād abhijāyase
01,068.062c ātmā vai putranāmāsi sa jīva śaradaḥ śatam
01,068.062d*0651_01 upajighranti pitaro mantreṇānena mūrdhani
01,068.063a poṣo hi tvadadhīno me saṃtānam api cākṣayam
01,068.063c tasmāt tvaṃ jīva me vatsa susukhī śaradāṃ śatam
01,068.063d*0652_01 eko bhūtvā dvidhā bhūta iti vādaḥ pradṛśyate
01,068.064a tvadaṅgebhyaḥ prasūto 'yaṃ puruṣāt puruṣo 'paraḥ
01,068.064c sarasīvāmale ''tmānaṃ dvitīyaṃ paśya me sutam
01,068.064d*0653_01 sarasīvāmale somaṃ prekṣātmānaṃ tvam ātmani
01,068.065a yathā hy āhavanīyo 'gnir gārhapatyāt praṇīyate
01,068.065c tathā tvattaḥ prasūto 'yaṃ tvam ekaḥ san dvidhā kṛtaḥ
01,068.066a mṛgāpakṛṣṭena hi te mṛgayāṃ paridhāvatā
01,068.066c aham āsāditā rājan kumārī pitur āśrame
01,068.067a urvaśī pūrvacittiś ca sahajanyā ca menakā
01,068.067c viśvācī ca ghṛtācī ca ṣaḍ evāpsarasāṃ varāḥ
01,068.068a tāsāṃ māṃ menakā nāma brahmayonir varāpsarāḥ
01,068.068c divaḥ saṃprāpya jagatīṃ viśvāmitrād ajījanat
01,068.068d*0654_01 śrīmān ṛṣir dharmaparo vaiśvānara ivāparaḥ
01,068.068d*0654_02 brahmayoniḥ kuśo nāma viśvāmitrapitāmahaḥ
01,068.068d*0654_03 kuśasya putro balavān kuśanābhaś ca dhārmikaḥ
01,068.068d*0654_04 gādhis tasya suto rājā viśvāmitras tu gādhijaḥ
01,068.068d*0654_05 evaṃvidhaḥ pitā rājan mātā me menakāpsarāḥ
01,068.069a sā māṃ himavataḥ pṛṣṭhe suṣuve menakāpsarāḥ
01,068.069c avakīrya ca māṃ yātā parātmajam ivāsatī
01,068.069d@051_0001 pakṣiṇaḥ puṇyavantas te sahitā dharmatas tadā
01,068.069d@051_0002 pakṣais tair abhiguptā ca tasmād asmi śakuntalā
01,068.069d@051_0003 tato 'ham ṛṣiṇā dṛṣṭā kāśyapena mahātmanā
01,068.069d@051_0004 jalārtham agnihotrasya gataṃ dṛṣṭvā tu pakṣiṇaḥ
01,068.069d@051_0005 nyāsabhūtām iva muneḥ pradadur māṃ dayāvataḥ
01,068.069d@051_0006 kaṇvas tv ālokya māṃ prīto hasantīti havirbhujaḥ
01,068.069d@051_0007 sa māraṇim ivādāya svam āśramam upāgamat
01,068.069d@051_0008 sā vai saṃbhāvitā rājann anukrośān maharṣiṇā
01,068.069d@051_0009 tenaiva svasutevāhaṃ rājan vai varavarṇinī
01,068.069d@051_0010 viśvāmitrasutā cāhaṃ vardhitā muninā nṛpa
01,068.069d@051_0011 yauvane vartamānāṃ ca dṛṣṭavān asi māṃ nṛpa
01,068.069d@051_0012 āśrame parṇaśālāyāṃ kumārīṃ vijane vane
01,068.069d@051_0013 dhātrā pracoditāṃ śūnye pitrā virahitāṃ mithaḥ
01,068.069d@051_0014 vāgbhis tvaṃ sūnṛtābhir mām apatyārtham acūcudaḥ
01,068.069d@051_0015 akārṣīs tv āśrame vāsaṃ dharmakāmārthaniścitam
01,068.069d@051_0016 gāndharveṇa vivāhena vidhinā pāṇim agrahīḥ
01,068.069d@051_0017 sāhaṃ kulaṃ ca śīlaṃ ca satyavāditvam ātmanaḥ
01,068.069d@051_0018 svadharmaṃ ca puraskṛtya tvām adya śaraṇaṃ gatā
01,068.069d@051_0019 tasmān nārhasi saṃśrutya tatheti vitathaṃ vacaḥ
01,068.069d@051_0020 svadharmaṃ pṛṣṭhataḥ kṛtvā parityaktum upasthitām
01,068.069d@051_0021 tvannāthāṃ lokanāthas tvaṃ nārhasi tvam anāgasam
01,068.070a kiṃ nu karmāśubhaṃ pūrvaṃ kṛtavaty asmi janmani
01,068.070c yad ahaṃ bāndhavais tyaktā bālye saṃprati ca tvayā
01,068.070d*0655_01 saṃgatā rājaśārdūla pūrvakarmāvasādinī
01,068.071a kāmaṃ tvayā parityaktā gamiṣyāmy aham āśramam
01,068.071c imaṃ tu bālaṃ saṃtyaktuṃ nārhasy ātmajam ātmanā
01,068.072 duḥṣanta uvāca
01,068.072a na putram abhijānāmi tvayi jātaṃ śakuntale
01,068.072c asatyavacanā nāryaḥ kas te śraddhāsyate vacaḥ
01,068.073a menakā niranukrośā bandhakī jananī tava
01,068.073c yayā himavataḥ pṛṣṭhe nirmālyeva praveritā
01,068.074a sa cāpi niranukrośaḥ kṣatrayoniḥ pitā tava
01,068.074c viśvāmitro brāhmaṇatve lubdhaḥ kāmaparāyaṇaḥ
01,068.074d*0656_01 suṣāva suranārī māṃ viśvāmitrād yatheṣṭataḥ
01,068.074d*0656_02 aho jānāmi te janma kutsitaṃ kulaṭe janaiḥ
01,068.075a menakāpsarasāṃ śreṣṭhā maharṣīṇāṃ ca te pitā
01,068.075c tayor apatyaṃ kasmāt tvaṃ puṃścalīvābhidhāsyasi
01,068.075d*0657_01 jātiś cāpi nikṛṣṭā te kulīneti vijalpase
01,068.075d*0657_02 janayitvā tvam utsṛṣṭā kokileva parair bhṛtā
01,068.075d*0657_03 ariṣṭair iva durbuddhiḥ kaṇvo vardhayitā pitā
01,068.075d*0657_04 aśraddheyam idaṃ vākyaṃ yat tvaṃ jalpasi tāpasi
01,068.075d*0657_05 bruvantī rājasāṃnidhye gamyatāṃ yatra cecchasi
01,068.075d*0657_06 suvarṇamaṇimuktāni vastrāṇy ābharaṇāni ca
01,068.075d*0657_07 yad ihecchasi bhogārthaṃ tāpasi pratigṛhyatām
01,068.076a aśraddheyam idaṃ vākyaṃ kathayantī na lajjase
01,068.076c viśeṣato matsakāśe duṣṭatāpasi gamyatām
01,068.077a kva maharṣiḥ sadaivograḥ sāpsarā kva ca menakā
01,068.077c kva ca tvam evaṃ kṛpaṇā tāpasīveṣadhāriṇī
01,068.078a atikāyaś ca putras te bālo 'pi balavān ayam
01,068.078c katham alpena kālena śālaskandha ivodgataḥ
01,068.079a sunikṛṣṭā ca yonis te puṃścalī pratibhāsi me
01,068.079c yadṛcchayā kāmarāgāj jātā menakayā hy asi
01,068.080a sarvam etat parokṣaṃ me yat tvaṃ vadasi tāpasi
01,068.080b*0658_01 sarvā vāmāḥ striyo loke sarvāḥ kāmaparāyaṇāḥ
01,068.080b*0658_02 sarvāḥ striyaḥ paravaśāḥ sarvāḥ krodhasamākulāḥ
01,068.080b*0658_03 asatyoktāḥ striyaḥ sarvā na kaṇvaṃ vaktum arhasi
01,068.080c nāhaṃ tvām abhijānāmi yatheṣṭaṃ gamyatāṃ tvayā
01,069.001 śakuntalovāca
01,069.001a rājan sarṣapamātrāṇi paracchidrāṇi paśyasi
01,069.001c ātmano bilvamātrāṇi paśyann api na paśyasi
01,069.002a menakā tridaśeṣv eva tridaśāś cānu menakām
01,069.002c mamaivodricyate janma duḥṣanta tava janmataḥ
01,069.003a kṣitāv aṭasi rājaṃs tvam antarikṣe carāmy aham
01,069.003c āvayor antaraṃ paśya merusarṣapayor iva
01,069.004a mahendrasya kuberasya yamasya varuṇasya ca
01,069.004c bhavanāny anusaṃyāmi prabhāvaṃ paśya me nṛpa
01,069.004d*0659_01 purā naravaraḥ putra urvaśyāṃ janitas tadā
01,069.004d*0659_02 āyur nāma mahārāja tava pūrvapitāmahaḥ
01,069.004d*0659_03 maharṣayaś ca bahavaḥ kṣatriyāś ca paraṃtapa
01,069.004d*0659_04 apsarassu mṛgīṇāṃ ca mātṛdoṣo na vidyate
01,069.005a satyaś cāpi pravādo 'yaṃ yaṃ pravakṣyāmi te 'nagha
01,069.005c nidarśanārthaṃ na dveṣāt tac chrutvā kṣantum arhasi
01,069.005d*0660_01 pāṃsupātena hṛṣyanti kuñjarā madaśālinaḥ
01,069.006a virūpo yāvad ādarśe nātmanaḥ paśyate mukham
01,069.006c manyate tāvad ātmānam anyebhyo rūpavattaram
01,069.007a yadā tu mukham ādarśe vikṛtaṃ so 'bhivīkṣate
01,069.007c tadetaraṃ vijānāti ātmānaṃ netaraṃ janam
01,069.008a atīva rūpasaṃpanno na kiṃ cid avamanyate
01,069.008c atīva jalpan durvāco bhavatīha viheṭhakaḥ
01,069.009a mūrkho hi jalpatāṃ puṃsāṃ śrutvā vācaḥ śubhāśubhāḥ
01,069.009c aśubhaṃ vākyam ādatte purīṣam iva sūkaraḥ
01,069.010a prājñas tu jalpatāṃ puṃsāṃ śrutvā vācaḥ śubhāśubhāḥ
01,069.010c guṇavad vākyam ādatte haṃsaḥ kṣīram ivāmbhasaḥ
01,069.010d*0661_01 ātmano duṣṭabhāvatvāj jānan nīco 'prasannadhīḥ
01,069.010d*0661_02 pareṣām api jānāti svakarmasadṛśān guṇān
01,069.010d*0661_03 dahyamānās tu tīvreṇa nīcāḥ parayaśo 'gninā
01,069.010d*0661_04 aśaktās tāṃ gatiṃ gantuṃ tato nindāṃ prakurvate
01,069.011a anyān parivadan sādhur yathā hi paritapyate
01,069.011c tathā parivadann anyāṃs tuṣṭo bhavati durjanaḥ
01,069.011d*0662_01 apavādaratā mūrkhā bhavantīha viśeṣataḥ
01,069.011d*0662_02 nāpavādaratāḥ santo bhavanti sma viśeṣataḥ
01,069.012a abhivādya yathā vṛddhān santo gacchanti nirvṛtim
01,069.012c evaṃ sajjanam ākruśya mūrkho bhavati nirvṛtaḥ
01,069.013a sukhaṃ jīvanty adoṣajñā mūrkhā doṣānudarśinaḥ
01,069.013c yatra vācyāḥ paraiḥ santaḥ parān āhus tathāvidhān
01,069.014a ato hāsyataraṃ loke kiṃ cid anyan na vidyate
01,069.014c yatra durjana ity āha durjanaḥ sajjanaṃ svayam
01,069.014d*0663_01 dāruṇāl lokasaṃkleśād duḥkham āpnoty asaṃśayam
01,069.015a satyadharmacyutāt puṃsaḥ kruddhād āśīviṣād iva
01,069.015c anāstiko 'py udvijate janaḥ kiṃ punar āstikaḥ
01,069.016a svayam utpādya vai putraṃ sadṛśaṃ yo 'vamanyate
01,069.016c tasya devāḥ śriyaṃ ghnanti na ca lokān upāśnute
01,069.016d*0664_01 abhavye 'py anṛte 'śuddhe nāstike pāpakarmaṇi
01,069.016d*0664_02 durācāre kalir bhūyān na kalir dharmacāriṣu
01,069.017a kulavaṃśapratiṣṭhāṃ hi pitaraḥ putram abruvan
01,069.017c uttamaṃ sarvadharmāṇāṃ tasmāt putraṃ na saṃtyajet
01,069.018a svapatnīprabhavān pañca labdhān krītān vivardhitān
01,069.018c kṛtān anyāsu cotpannān putrān vai manur abravīt
01,069.018d*0665_01 tatra ṣaḍ bandhudāyādāḥ ṣaḍ adāyādabāndhavāḥ
01,069.019a dharmakīrtyāvahā nṝṇāṃ manasaḥ prītivardhanāḥ
01,069.019c trāyante narakāj jātāḥ putrā dharmaplavāḥ pitṝn
01,069.020a sa tvaṃ nṛpatiśārdūla na putraṃ tyaktum arhasi
01,069.020b*0666_01 tasmāt putraṃ ca satyaṃ ca pālayasva mahīpate
01,069.020b*0666_02 ubhayaṃ pālayan hy etan nānṛtaṃ vaktum arhasi
01,069.020c ātmānaṃ satyadharmau ca pālayāno mahīpate
01,069.020e narendrasiṃha kapaṭaṃ na voḍhuṃ tvam ihārhasi
01,069.021a varaṃ kūpaśatād vāpī varaṃ vāpīśatāt kratuḥ
01,069.021b*0667_01 varaṃ saraśatād yajñaḥ varaṃ yajñāt suputrakaḥ
01,069.021c varaṃ kratuśatāt putraḥ satyaṃ putraśatād varam
01,069.022a aśvamedhasahasraṃ ca satyaṃ ca tulayā dhṛtam
01,069.022c aśvamedhasahasrād dhi satyam eva viśiṣyate
01,069.023a sarvavedādhigamanaṃ sarvatīrthāvagāhanam
01,069.023c satyaṃ ca vadato rājan samaṃ vā syān na vā samam
01,069.024a nāsti satyāt paro dharmo na satyād vidyate param
01,069.024c na hi tīvrataraṃ kiṃ cid anṛtād iha vidyate
01,069.025a rājan satyaṃ paraṃ brahma satyaṃ ca samayaḥ paraḥ
01,069.025c mā tyākṣīḥ samayaṃ rājan satyaṃ saṃgatam astu te
01,069.025d*0668_01 yaḥ pāpaṃ na vijānāti karma kṛtvā narādhipa
01,069.025d*0668_02 na hi tādṛk paraṃ pāpam anṛtād iha vidyate
01,069.025d*0668_03 yasya te hṛdayaṃ veda satyasyaivānṛtasya ca
01,069.025d*0668_04 kalyāṇaṃ sākṣiṇaṃ tasmāt kartum arhasi dharmataḥ
01,069.025d*0668_05 yo na kāmān na ca krodhān na mohād abhivartate
01,069.025d*0668_06 amitraṃ vāpi mitraṃ vā sa vai uttamapūruṣaḥ
01,069.026a anṛte cet prasaṅgas te śraddadhāsi na cet svayam
01,069.026c ātmano hanta gacchāmi tvādṛśe nāsti saṃgatam
01,069.026d*0669_01 putratve śaṅkamānasya buddhir jñāpakadīpinī
01,069.026d*0669_02 gatiḥ svaraḥ smṛtiḥ sattvaṃ śīlaṃ vidyā ca vikramaḥ
01,069.026d*0669_03 dhṛṣṇuprakṛtibhāvau ca āvartā romarājayaḥ
01,069.026d*0669_04 samā yasya yadi syus te tasya putro na saṃśayaḥ
01,069.026d*0669_05 sādṛśyenoddhṛtaṃ bimbaṃ tava dehād viśāṃpate
01,069.026d*0669_06 tāteti bhāṣamāṇaṃ vai mā sma rājan vṛthā kṛthāḥ
01,069.026d*0669_07 ṛte 'pi gardabhakṣīrāt payaḥ pāsyati me sutaḥ
01,069.027a ṛte 'pi tvayi duḥṣanta śailarājāvataṃsakām
01,069.027c caturantām imām urvīṃ putro me pālayiṣyati
01,069.027d*0670_01 evam ukto mahendreṇa bhaviṣyati ca nānyathā
01,069.027d*0670_02 sākṣitve bahavo 'py uktā devadūtādayo matāḥ
01,069.027d*0670_03 na bruvanti tathā satyam utāho vānṛtaṃ kila
01,069.027d*0670_04 asākṣiṇī mandabhāgyā gamiṣyāmi yathāgatam
01,069.028 vaiśaṃpāyana uvāca
01,069.028a etāvad uktvā vacanaṃ prātiṣṭhata śakuntalā
01,069.028b*0671_01 tasyāḥ krodhasamuttho 'gniḥ sadhūmo mūrdhny adṛśyata
01,069.028b*0671_02 saṃniyamyātmano 'ṅgeṣu tataḥ krodhāgnim ātmajam
01,069.028b*0671_03 prasthitaivānavadyāṅgī saha putreṇa vai vanam
01,069.028c athāntarikṣe duḥṣantaṃ vāg uvācāśarīriṇī
01,069.028e ṛtvikpurohitācāryair mantribhiś cāvṛtaṃ tadā
01,069.029a bhastrā mātā pituḥ putro yena jātaḥ sa eva saḥ
01,069.029c bharasva putraṃ duḥṣanta māvamaṃsthāḥ śakuntalām
01,069.029c*0672_01 . . . . . . . . satyam āha śakuntalā
01,069.029c*0672_02 sarvebhyo hy aṅgam aṅgebhyaḥ sākṣād utpadyate sutaḥ
01,069.029c*0672_03 ātmā caiva suto nāma tenaiva tava paurava
01,069.029c*0672_04 āhitaṃ hy ātmanātmānaṃ parirakṣa imaṃ sutam
01,069.029c*0672_05 ananyāṃ tvaṃ pratīkṣasva
01,069.029d*0673_01 striyaḥ pavitram atulam etad duḥṣanta dharmataḥ
01,069.029d*0673_02 māsi māsi rajo hy āsāṃ duritāny apakarṣati
01,069.029d*0673_03 tataḥ sarvāṇi bhūtāni vyājahrus taṃ samantataḥ
01,069.029d*0673_04 āhitas tvattanor eṣa
01,069.030a retodhāḥ putra unnayati naradeva yamakṣayāt
01,069.030c tvaṃ cāsya dhātā garbhasya satyam āha śakuntalā
01,069.030d*0674_01 patir jāyāṃ praviśati sa tasyāṃ jāyate punaḥ
01,069.030d*0674_02 anyonyaprakṛtir hy eṣā
01,069.031a jāyā janayate putram ātmano 'ṅgaṃ dvidhā kṛtam
01,069.031c tasmād bharasva duḥṣanta putraṃ śākuntalaṃ nṛpa
01,069.032a abhūtir eṣā kas tyajyāj jīvañ jīvantam ātmajam
01,069.032c śākuntalaṃ mahātmānaṃ dauḥṣantiṃ bhara paurava
01,069.033a bhartavyo 'yaṃ tvayā yasmād asmākaṃ vacanād api
01,069.033c tasmād bhavatv ayaṃ nāmnā bharato nāma te sutaḥ
01,069.033d*0675=00 vaiśaṃpāyanaḥ
01,069.033d*0675_01 evam uktvā tato devā ṛṣayaś ca tapodhanāḥ
01,069.033d*0675_02 pativrateti saṃhṛṣṭāḥ puṣpavṛṣṭiṃ vavarṣire
01,069.034a tac chrutvā pauravo rājā vyāhṛtaṃ vai divaukasām
01,069.034b*0676_01 siṃhāsanāt samutthāya praṇamya ca divaukasaḥ
01,069.034c purohitam amātyāṃś ca saṃprahṛṣṭo 'bravīd idam
01,069.035a śṛṇvantv etad bhavanto 'sya devadūtasya bhāṣitam
01,069.035b*0677_01 śṛṇvantu devatānāṃ ca maharṣīṇāṃ ca bhāṣitam
01,069.035c aham apy evam evainaṃ jānāmi svayam ātmajam
01,069.036a yady ahaṃ vacanād eva gṛhṇīyām imam ātmajam
01,069.036c bhaved dhi śaṅkā lokasya naivaṃ śuddho bhaved ayam
01,069.037a taṃ viśodhya tadā rājā devadūtena bhārata
01,069.037c hṛṣṭaḥ pramuditaś cāpi pratijagrāha taṃ sutam
01,069.037d*0678_01 tatas tasya tadā rājā pitṛkāryāṇi sarvaśaḥ
01,069.037d*0678_02 kārayām āsa muditaḥ prītimān ātmajasya ha
01,069.038a mūrdhni cainam upāghrāya sasnehaṃ pariṣasvaje
01,069.038c sabhājyamāno vipraiś ca stūyamānaś ca bandibhiḥ
01,069.038e sa mudaṃ paramāṃ lebhe putrasaṃsparśajāṃ nṛpaḥ
01,069.039a tāṃ caiva bhāryāṃ dharmajñaḥ pūjayām āsa dharmataḥ
01,069.039c abravīc caiva tāṃ rājā sāntvapūrvam idaṃ vacaḥ
01,069.040a kṛto lokaparokṣo 'yaṃ saṃbandho vai tvayā saha
01,069.040b*0679_01 lokasyāyaṃ parokṣas tu saṃbandho nau purābhavat
01,069.040b*0679_02 kṛto lokasamakṣo 'dya saṃbandho vai punaḥ kṛtaḥ
01,069.040b*0680_01 tasmād etan mayā tv adya tannimittaṃ prabhāṣitam
01,069.040c tasmād etan mayā devi tvacchuddhyarthaṃ vicāritam
01,069.040d*0681_01 brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāś caiva pṛthagvidhāḥ
01,069.040d*0681_02 tvāṃ devi pūjayiṣyanti nirviśaṅkaṃ pativratām
01,069.041a manyate caiva lokas te strībhāvān mayi saṃgatam
01,069.041c putraś cāyaṃ vṛto rājye mayā tasmād vicāritam
01,069.042a yac ca kopitayātyarthaṃ tvayokto 'smy apriyaṃ priye
01,069.042c praṇayinyā viśālākṣi tat kṣāntaṃ te mayā śubhe
01,069.042d*0682_01 anṛtaṃ vāpy aniṣṭaṃ vā duruktaṃ vāpi duṣkṛtam
01,069.042d*0682_02 tvayāpy evaṃ viśālākṣi kṣantavyaṃ mama durvacaḥ
01,069.042d*0682_03 kṣamyāḥ patikṛtaṃ nāryaḥ pātivratyaṃ vrajanti yāḥ
01,069.043a tām evam uktvā rājarṣir duḥṣanto mahiṣīṃ priyām
01,069.043a*0683_01 . . . . . . . . tām aninditagāminīm
01,069.043a*0683_02 antaḥpuraṃ praveśyaiva . . . . . . . .
01,069.043c vāsobhir annapānaiś ca pūjayām āsa bhārata
01,069.043d*0684_01 sa mātaram upasthāya rathantaryām abhāṣata
01,069.043d*0684_02 mama putro vane jātas tava śokapraṇāśanaḥ
01,069.043d*0684_03 ṛṇād adya vimukto 'haṃ tava pautreṇa śobhane
01,069.043d*0684_04 viśvāmitrasutā ceyaṃ kaṇvena ca vivardhitā
01,069.043d*0684_05 snuṣā tava mahābhāge prasīdasva śakuntalām
01,069.043d*0684_06 putrasya vacanaṃ śrutvā pautraṃ sā pariṣasvaje
01,069.043d*0684_07 pādayoḥ patitāṃ tatra rathantaryā śakuntalām
01,069.043d*0684_08 pariṣvajya ca bāhubhyāṃ harṣād aśrūṇy avartayat
01,069.043d*0684_09 uvāca vacanaṃ satyaṃ lakṣaye lakṣaṇāni ca
01,069.043d*0684_10 tava putro viśālākṣi cakravartī bhaviṣyati
01,069.043d*0684_11 tava bhartā viśālākṣi trailokyavijayī bhavet
01,069.043d*0684_12 divyān bhogān anuprāptā bhava tvaṃ varavarṇini
01,069.043d*0684_13 evam uktā rathantaryā paraṃ harṣam avāpa sā
01,069.043d*0684_14 śakuntalāṃ tato rājā śāstroktenaiva karmaṇā
01,069.043d*0684_15 tato 'gramahiṣīṃ kṛtvā sarvābharaṇabhūṣitām
01,069.043d*0684_16 brāhmaṇebhyo dhanaṃ dattvā sainikānāṃ ca bhūpatiḥ
01,069.044a duḥṣantaś ca tato rājā putraṃ śākuntalaṃ tadā
01,069.044c bharataṃ nāmataḥ kṛtvā yauvarājye 'bhyaṣecayat
01,069.044d*0685_01 tataś cirāya rājyaṃ tat kṛtvā rājany upeyuṣi
01,069.044d*0685_02 kāladharmaṃ sa bharatas tato rājyam avāptavān
01,069.044d*0686_01 bharate bhāram āveśya kṛtakṛtyo 'bhavan nṛpaḥ
01,069.044d*0686_02 tato varṣaśataṃ pūrṇaṃ rājyaṃ kṛtvā tv asau nṛpaḥ
01,069.044d*0686_03 kṛtvā dānāni duḥṣantaḥ svargalokam upeyivān
01,069.044d*0686_04 dauḥṣantir bharato rājyaṃ yathānyāyam avāpa saḥ
01,069.045a tasya tat prathitaṃ cakraṃ prāvartata mahātmanaḥ
01,069.045c bhāsvaraṃ divyam ajitaṃ lokasaṃnādanaṃ mahat
01,069.046a sa vijitya mahīpālāṃś cakāra vaśavartinaḥ
01,069.046c cacāra ca satāṃ dharmaṃ prāpa cānuttamaṃ yaśaḥ
01,069.047a sa rājā cakravarty āsīt sārvabhaumaḥ pratāpavān
01,069.047c īje ca bahubhir yajñair yathā śakro marutpatiḥ
01,069.048a yājayām āsa taṃ kaṇvo dakṣavad bhūridakṣiṇam
01,069.048c śrīmān govitataṃ nāma vājimedham avāpa saḥ
01,069.048e yasmin sahasraṃ padmānāṃ kaṇvāya bharato dadau
01,069.049a bharatād bhāratī kīrtir yenedaṃ bhārataṃ kulam
01,069.049c apare ye ca pūrve ca bhāratā iti viśrutāḥ
01,069.050a bharatasyānvavāye hi devakalpā mahaujasaḥ
01,069.050c babhūvur brahmakalpāś ca bahavo rājasattamāḥ
01,069.051a yeṣām aparimeyāni nāmadheyāni sarvaśaḥ
01,069.051c teṣāṃ tu te yathāmukhyaṃ kīrtayiṣyāmi bhārata
01,069.051e mahābhāgān devakalpān satyārjavaparāyaṇān
01,069.051f*0687_01 ya idaṃ śṛṇuyān nityaṃ śākuntalam anuttamam
01,069.051f*0687_02 sa putravān bhaved rājan duḥṣantavad iti dhruvam
01,069.051f*0687_03 tasmāc chrotavyam etad vai śrāvayec ca prayatnataḥ
01,069.051f*0687_04 śrī[ḥ] kīrtir viśadā nṝṇāṃ dvaipāyanavaco yathā
01,070.001 vaiśaṃpāyana uvāca
01,070.001a prajāpates tu dakṣasya manor vaivasvatasya ca
01,070.001c bharatasya kuroḥ pūror ajamīḍhasya cānvaye
01,070.002a yādavānām imaṃ vaṃśaṃ pauravāṇāṃ ca sarvaśaḥ
01,070.002c tathaiva bhāratānāṃ ca puṇyaṃ svastyayanaṃ mahat
01,070.002e dhanyaṃ yaśasyam āyuṣyaṃ kīrtayiṣyāmi te 'nagha
01,070.003a tejobhir uditāḥ sarve maharṣisamatejasaḥ
01,070.003c daśa pracetasaḥ putrāḥ santaḥ pūrvajanāḥ smṛtāḥ
01,070.003e meghajenāgninā ye te pūrvaṃ dagdhā mahaujasaḥ
01,070.004a tebhyaḥ prācetaso jajñe dakṣo dakṣād imāḥ prajāḥ
01,070.004c saṃbhūtāḥ puruṣavyāghra sa hi lokapitāmahaḥ
01,070.005a vīriṇyā saha saṃgamya dakṣaḥ prācetaso muniḥ
01,070.005c ātmatulyān ajanayat sahasraṃ saṃśitavratān
01,070.006a sahasrasaṃkhyān samitān sutān dakṣasya nāradaḥ
01,070.006c mokṣam adhyāpayām āsa sāṃkhyajñānam anuttamam
01,070.006d*0688_01 nāśārthaṃ yojayām āsa digantajñānakarmasu
01,070.007a tataḥ pañcāśataṃ kanyāḥ putrikā abhisaṃdadhe
01,070.007c prajāpatiḥ prajā dakṣaḥ sisṛkṣur janamejaya
01,070.008a dadau sa daśa dharmāya kaśyapāya trayodaśa
01,070.008c kālasya nayane yuktāḥ saptaviṃśatim indave
01,070.009a trayodaśānāṃ patnīnāṃ yā tu dākṣāyaṇī varā
01,070.009c mārīcaḥ kaśyapas tasyām ādityān samajījanat
01,070.009e indrādīn vīryasaṃpannān vivasvantam athāpi ca
01,070.010a vivasvataḥ suto jajñe yamo vaivasvataḥ prabhuḥ
01,070.010c mārtaṇḍaś ca yamasyāpi putro rājann ajāyata
01,070.011a mārtaṇḍasya manur dhīmān ajāyata sutaḥ prabhuḥ
01,070.011b*0689_01 yamaś cāpi suto jajñe khyātas tasyānujaḥ prabhuḥ
01,070.011b*0689_02 dharmātmā sa manur dhīmān yatra vaṃśaḥ pratiṣṭhitaḥ
01,070.011c manor vaṃśo mānavānāṃ tato 'yaṃ prathito 'bhavat
01,070.011e brahmakṣatrādayas tasmān manor jātās tu mānavāḥ
01,070.012a tatrābhavat tadā rājan brahma kṣatreṇa saṃgatam
01,070.012c brāhmaṇā mānavās teṣāṃ sāṅgaṃ vedam adīdharan
01,070.013a venaṃ dhṛṣṇuṃ nariṣyantaṃ nābhāgekṣvākum eva ca
01,070.013c karūṣam atha śaryātiṃ tathaivātrāṣṭamīm ilām
01,070.014a pṛṣadhranavamān āhuḥ kṣatradharmaparāyaṇān
01,070.014c nābhāgāriṣṭadaśamān manoḥ putrān mahābalān
01,070.015a pañcāśataṃ manoḥ putrās tathaivānye 'bhavan kṣitau
01,070.015c anyonyabhedāt te sarve vineśur iti naḥ śrutam
01,070.016a purūravās tato vidvān ilāyāṃ samapadyata
01,070.016c sā vai tasyābhavan mātā pitā ceti hi naḥ śrutam
01,070.017a trayodaśa samudrasya dvīpān aśnan purūravāḥ
01,070.017c amānuṣair vṛtaḥ sattvair mānuṣaḥ san mahāyaśāḥ
01,070.017d*0690_01 tutoṣa naiva ratnānāṃ lobhād iti ca naḥ śrutam
01,070.018a vipraiḥ sa vigrahaṃ cakre vīryonmattaḥ purūravāḥ
01,070.018c jahāra ca sa viprāṇāṃ ratnāny utkrośatām api
01,070.019a sanatkumāras taṃ rājan brahmalokād upetya ha
01,070.019c anudarśayāṃ tataś cakre pratyagṛhṇān na cāpy asau
01,070.020a tato maharṣibhiḥ kruddhaiḥ śaptaḥ sadyo vyanaśyata
01,070.020c lobhānvito madabalān naṣṭasaṃjño narādhipaḥ
01,070.021a sa hi gandharvalokastha urvaśyā sahito virāṭ
01,070.021c ānināya kriyārthe 'gnīn yathāvad vihitāṃs tridhā
01,070.022a ṣaṭ putrā jajñire 'thailād āyur dhīmān amāvasuḥ
01,070.022c dṛḍhāyuś ca vanāyuś ca śrutāyuś corvaśīsutāḥ
01,070.023a nahuṣaṃ vṛddhaśarmāṇaṃ rajiṃ rambham anenasam
01,070.023c svarbhānavīsutān etān āyoḥ putrān pracakṣate
01,070.024a āyuṣo nahuṣaḥ putro dhīmān satyaparākramaḥ
01,070.024c rājyaṃ śaśāsa sumahad dharmeṇa pṛthivīpatiḥ
01,070.025a pitṝn devān ṛṣīn viprān gandharvoragarākṣasān
01,070.025c nahuṣaḥ pālayām āsa brahmakṣatram atho viśaḥ
01,070.026a sa hatvā dasyusaṃghātān ṛṣīn karam adāpayat
01,070.026c paśuvac caiva tān pṛṣṭhe vāhayām āsa vīryavān
01,070.027a kārayām āsa cendratvam abhibhūya divaukasaḥ
01,070.027c tejasā tapasā caiva vikrameṇaujasā tathā
01,070.027d*0691_01 viśiṣṭo nahuṣaḥ śaptaḥ sadyo hy ajagaro 'bhavat
01,070.028a yatiṃ yayātiṃ saṃyātim āyātiṃ pāñcam uddhavam
01,070.028c nahuṣo janayām āsa ṣaṭ putrān priyavāsasi
01,070.028d*0692_01 yatis tu yogam āsthāya brahmabhūto 'bhavan muniḥ
01,070.029a yayātir nāhuṣaḥ samrāḍ āsīt satyaparākramaḥ
01,070.029c sa pālayām āsa mahīm īje ca vividhaiḥ savaiḥ
01,070.030a atiśaktyā pitṝn arcan devāṃś ca prayataḥ sadā
01,070.030c anvagṛhṇāt prajāḥ sarvā yayātir aparājitaḥ
01,070.031a tasya putrā maheṣvāsāḥ sarvaiḥ samuditā guṇaiḥ
01,070.031c devayānyāṃ mahārāja śarmiṣṭhāyāṃ ca jajñire
01,070.032a devayānyām ajāyetāṃ yadus turvasur eva ca
01,070.032c druhyuś cānuś ca pūruś ca śarmiṣṭhāyāṃ prajajñire
01,070.033a sa śāśvatīḥ samā rājan prajā dharmeṇa pālayan
01,070.033c jarām ārchan mahāghorāṃ nāhuṣo rūpanāśinīm
01,070.034a jarābhibhūtaḥ putrān sa rājā vacanam abravīt
01,070.034c yaduṃ pūruṃ turvasuṃ ca druhyuṃ cānuṃ ca bhārata
01,070.035a yauvanena caran kāmān yuvā yuvatibhiḥ saha
01,070.035c vihartum aham icchāmi sāhyaṃ kuruta putrakāḥ
01,070.036a taṃ putro devayāneyaḥ pūrvajo yadur abravīt
01,070.036c kiṃ kāryaṃ bhavataḥ kāryam asmābhir yauvanena ca
01,070.037a yayātir abravīt taṃ vai jarā me pratigṛhyatām
01,070.037c yauvanena tvadīyena careyaṃ viṣayān aham
01,070.038a yajato dīrghasatrair me śāpāc cośanaso muneḥ
01,070.038c kāmārthaḥ parihīṇo me tapye 'haṃ tena putrakāḥ
01,070.039a māmakena śarīreṇa rājyam ekaḥ praśāstu vaḥ
01,070.039c ahaṃ tanvābhinavayā yuvā kāmān avāpnuyām
01,070.040a na te tasya pratyagṛhṇan yaduprabhṛtayo jarām
01,070.040c tam abravīt tataḥ pūruḥ kanīyān satyavikramaḥ
01,070.041a rājaṃś carābhinavayā tanvā yauvanagocaraḥ
01,070.041c ahaṃ jarāṃ samāsthāya rājye sthāsyāmi te ''jñayā
01,070.042a evam uktaḥ sa rājarṣis tapovīryasamāśrayāt
01,070.042c saṃcārayām āsa jarāṃ tadā putre mahātmani
01,070.043a pauraveṇātha vayasā rājā yauvanam āsthitaḥ
01,070.043c yāyātenāpi vayasā rājyaṃ pūrur akārayat
01,070.044a tato varṣasahasrānte yayātir aparājitaḥ
01,070.044b*0693_01 sthitaḥ sa nṛpaśārdūlaḥ śārdūlasamavikramaḥ
01,070.044b*0693_02 yayātir api patnībhyāṃ dīrghakālaṃ vihṛtya ca
01,070.044b*0693_03 viśvācyā sahito reme punaś caitrarathe vane
01,070.044b*0693_04 nādhyagacchat tadā tṛptiṃ kāmānāṃ sa mahāyaśāḥ
01,070.044b*0693_05 avetya manasā rājann imāṃ gāthāṃ tadā jagau
01,070.044b*0693_06 na jātu kāmaḥ kāmānām upabhogena śāmyati
01,070.044b*0693_07 haviṣā kṛṣṇavartmeva bhūya evābhivardhate
01,070.044b*0693_08 pṛthivī ratnasaṃpūrṇā hiraṇyaṃ paśavaḥ striyaḥ
01,070.044b*0693_09 nālam ekasya tat sarvam iti matvā śamaṃ vrajet
01,070.044b*0693_10 yadā na kurute pāpaṃ sarvabhūteṣu karhi cit
01,070.044b*0693_11 karmaṇā manasā vācā brahma saṃpadyate tadā
01,070.044b*0693_12 yadā cāyaṃ na bibheti yadā cāsmān na bibhyati
01,070.044b*0693_13 yadā necchati na dveṣṭi brahma saṃpadyate tadā
01,070.044b*0693_14 ity avekṣya mahāprājñaḥ kāmānāṃ phalgutāṃ nṛpa
01,070.044b*0693_15 samādhāya mano buddhyā pratyagṛhṇāj jarāṃ sutāt
01,070.044b*0693_16 dattvā ca yauvanaṃ rājā pūruṃ rājye 'bhiṣicya ca
01,070.044c atṛpta eva kāmānāṃ pūruṃ putram uvāca ha
01,070.045a tvayā dāyādavān asmi tvaṃ me vaṃśakaraḥ sutaḥ
01,070.045c pauravo vaṃśa iti te khyātiṃ loke gamiṣyati
01,070.046a tataḥ sa nṛpaśārdūlaḥ pūruṃ rājye 'bhiṣicya ca
01,070.046b*0694_01 tapaḥ sucaritaṃ kṛtvā bhṛgutuṅge mahātapāḥ
01,070.046c kālena mahatā paścāt kāladharmam upeyivān
01,070.046d*0695_01 pārayitvā tv anaśanaṃ sadāraḥ svargam āptavān
01,071.001 janamejaya uvāca
01,071.001a yayātiḥ pūrvako 'smākaṃ daśamo yaḥ prajāpateḥ
01,071.001c kathaṃ sa śukratanayāṃ lebhe paramadurlabhām
01,071.002a etad icchāmy ahaṃ śrotuṃ vistareṇa dvijottama
01,071.002b*0696_01 varṇasaṃkarajo dharmaḥ kathaṃ taṃ nāspṛśat tadā
01,071.002b*0696_02 jarāsaṃcāraṇaṃ cāpi anyadeheṣu naḥ śrutam
01,071.002c ānupūrvyā ca me śaṃsa pūror vaṃśakarān pṛthak
01,071.003 vaiśaṃpāyana uvāca
01,071.003a yayātir āsīd rājarṣir devarājasamadyutiḥ
01,071.003c taṃ śukravṛṣaparvāṇau vavrāte vai yathā purā
01,071.004a tat te 'haṃ saṃpravakṣyāmi pṛcchato janamejaya
01,071.004c devayānyāś ca saṃyogaṃ yayāter nāhuṣasya ca
01,071.005a surāṇām asurāṇāṃ ca samajāyata vai mithaḥ
01,071.005c aiśvaryaṃ prati saṃgharṣas trailokye sacarācare
01,071.006a jigīṣayā tato devā vavrire ''ṅgirasaṃ munim
01,071.006c paurohityena yājyārthe kāvyaṃ tūśanasaṃ pare
01,071.006e brāhmaṇau tāv ubhau nityam anyonyaspardhinau bhṛśam
01,071.007a tatra devā nijaghnur yān dānavān yudhi saṃgatān
01,071.007c tān punar jīvayām āsa kāvyo vidyābalāśrayāt
01,071.007e tatas te punar utthāya yodhayāṃ cakrire surān
01,071.008a asurās tu nijaghnur yān surān samaramūrdhani
01,071.008c na tān saṃjīvayām āsa bṛhaspatir udāradhīḥ
01,071.009a na hi veda sa tāṃ vidyāṃ yāṃ kāvyo veda vīryavān
01,071.009c saṃjīvanīṃ tato devā viṣādam agaman param
01,071.010a te tu devā bhayodvignāḥ kāvyād uśanasas tadā
01,071.010c ūcuḥ kacam upāgamya jyeṣṭhaṃ putraṃ bṛhaspateḥ
01,071.011a bhajamānān bhajasvāsmān kuru naḥ sāhyam uttamam
01,071.011c yāsau vidyā nivasati brāhmaṇe 'mitatejasi
01,071.011e śukre tām āhara kṣipraṃ bhāgabhāṅ no bhaviṣyasi
01,071.012a vṛṣaparvasamīpe sa śakyo draṣṭuṃ tvayā dvijaḥ
01,071.012c rakṣate dānavāṃs tatra na sa rakṣaty adānavān
01,071.013a tam ārādhayituṃ śakto bhavān pūrvavayāḥ kavim
01,071.013c devayānīṃ ca dayitāṃ sutāṃ tasya mahātmanaḥ
01,071.014a tvam ārādhayituṃ śakto nānyaḥ kaś cana vidyate
01,071.014c śīladākṣiṇyamādhuryair ācāreṇa damena ca
01,071.014e devayānyāṃ hi tuṣṭāyāṃ vidyāṃ tāṃ prāpsyasi dhruvam
01,071.015a tathety uktvā tataḥ prāyād bṛhaspatisutaḥ kacaḥ
01,071.015c tadābhipūjito devaiḥ samīpaṃ vṛṣaparvaṇaḥ
01,071.016a sa gatvā tvarito rājan devaiḥ saṃpreṣitaḥ kacaḥ
01,071.016c asurendrapure śukraṃ dṛṣṭvā vākyam uvāca ha
01,071.017a ṛṣer aṅgirasaḥ pautraṃ putraṃ sākṣād bṛhaspateḥ
01,071.017c nāmnā kaca iti khyātaṃ śiṣyaṃ gṛhṇātu māṃ bhavān
01,071.018a brahmacaryaṃ cariṣyāmi tvayy ahaṃ paramaṃ gurau
01,071.018c anumanyasva māṃ brahman sahasraṃ parivatsarān
01,071.019 śukra uvāca
01,071.019a kaca susvāgataṃ te 'stu pratigṛhṇāmi te vacaḥ
01,071.019c arcayiṣye 'ham arcyaṃ tvām arcito 'stu bṛhaspatiḥ
01,071.020 vaiśaṃpāyana uvāca
01,071.020a kacas tu taṃ tathety uktvā pratijagrāha tad vratam
01,071.020c ādiṣṭaṃ kaviputreṇa śukreṇośanasā svayam
01,071.021a vratasya vratakālaṃ sa yathoktaṃ pratyagṛhṇata
01,071.021c ārādhayann upādhyāyaṃ devayānīṃ ca bhārata
01,071.022a nityam ārādhayiṣyaṃs tāṃ yuvā yauvanago ''mukhe
01,071.022c gāyan nṛtyan vādayaṃś ca devayānīm atoṣayat
01,071.023a saṃśīlayan devayānīṃ kanyāṃ saṃprāptayauvanām
01,071.023c puṣpaiḥ phalaiḥ preṣaṇaiś ca toṣayām āsa bhārata
01,071.023d*0697_01 tataḥ sahasraṃ gurugāḥ saṃrakṣan vanyam āharat
01,071.024a devayāny api taṃ vipraṃ niyamavratacāriṇam
01,071.024c anugāyamānā lalanā rahaḥ paryacarat tadā
01,071.024d*0698_01 gāyantaṃ caiva śuklaṃ ca dātāraṃ priyavādinam
01,071.024d*0698_02 nāryo naraṃ kāmayante rūpiṇaṃ sragviṇaṃ tathā
01,071.025a pañca varṣaśatāny evaṃ kacasya carato vratam
01,071.025c tatrātīyur atho buddhvā dānavās taṃ tataḥ kacam
01,071.026a gā rakṣantaṃ vane dṛṣṭvā rahasy ekam amarṣitāḥ
01,071.026c jaghnur bṛhaspater dveṣād vidyārakṣārtham eva ca
01,071.026e hatvā śālāvṛkebhyaś ca prāyacchaṃs tilaśaḥ kṛtam
01,071.027a tato gāvo nivṛttās tā agopāḥ svaṃ niveśanam
01,071.027c tā dṛṣṭvā rahitā gās tu kacenābhyāgatā vanāt
01,071.027e uvāca vacanaṃ kāle devayāny atha bhārata
01,071.028a ahutaṃ cāgnihotraṃ te sūryaś cāstaṃ gataḥ prabho
01,071.028c agopāś cāgatā gāvaḥ kacas tāta na dṛśyate
01,071.029a vyaktaṃ hato mṛto vāpi kacas tāta bhaviṣyati
01,071.029c taṃ vinā na ca jīveyaṃ kacaṃ satyaṃ bravīmi te
01,071.030 śukra uvāca
01,071.030a ayam ehīti śabdena mṛtaṃ saṃjīvayāmy aham
01,071.031 vaiśaṃpāyana uvāca
01,071.031a tataḥ saṃjīvanīṃ vidyāṃ prayujya kacam āhvayat
01,071.031c āhūtaḥ prādurabhavat kaco 'riṣṭo 'tha vidyayā
01,071.031d*0699a_01 kasmāc cirāyito 'sīti pṛṣṭas tām āha bhārgavīm
01,071.031d*0700_00 kacaḥ
01,071.031d*0700_01 samidhaś ca kuśādīni kāṣṭhabhāraṃ ca bhāmini
01,071.031d*0700_02 gṛhītvā śramabhārārto vaṭavṛkṣaṃ samāśritaḥ
01,071.031d*0700_03 gāvaś ca sahitāḥ sarvā vṛkṣacchāyām upāśritāḥ
01,071.031d*0700_04 asurās tatra māṃ dṛṣṭvā kas tvam ity abhyacodayan
01,071.031d*0700_05 bṛhaspatisutaś cāhaṃ kaca ity abhiviśrutaḥ
01,071.031d*0700_06 ity uktamātre māṃ hatvā peśīkṛtvā tu dānavāḥ
01,071.031d*0700_07 dattvā śālāvṛkebhyas tu sukhaṃ jagmuḥ svam ālayam
01,071.031d*0700_08 āhūto vidyayā bhadre bhārgaveṇa mahātmanā
01,071.031d*0700_09 tvatsamīpam ihāyātaḥ kathaṃ cit samajīvitaḥ
01,071.031e hato 'ham iti cācakhyau pṛṣṭo brāhmaṇakanyayā
01,071.031f*0699_01 bhittvā bhittvā śarīrāṇi vṛkāṇāṃ sa viniṣpatat
01,071.032a sa punar devayānyoktaḥ puṣpāhāro yadṛcchayā
01,071.032c vanaṃ yayau tato vipro dadṛśur dānavāś ca tam
01,071.032d*0701_01 punas taṃ peṣayitvā tu samudrāmbhasy amiśrayan
01,071.032d*0701_02 ciraṃ gataṃ punaḥ kanyā pitre taṃ saṃnyavedayat
01,071.032d*0701_03 vipreṇa punar āhūto vidyayā gurudehajaḥ
01,071.032d*0701_04 punar āvṛtya tad vṛttaṃ nyavedayata tat tathā
01,071.032d*0702_01 bhedayitvā śarīrāṇi matsyādīnāṃ sa nirgataḥ
01,071.032d*0703_01 devayānyā punas tatra kadā cid vanyam āhara
01,071.032d*0703_02 ukto 'gacchad vanaṃ taṃ tu dadṛśur dānavāḥ punaḥ
01,071.033a tato dvitīyaṃ hatvā taṃ dagdhvā kṛtvā ca cūrṇaśaḥ
01,071.033b*0704_01 saṃgṛhya pūrayitvā ca surayā samaloḍya ca
01,071.033c prāyacchan brāhmaṇāyaiva surāyām asurās tadā
01,071.033d*0705_01 apibat surayā sārdhaṃ kacabhasma bhṛgūdvahaḥ
01,071.033d*0705_02 sā sāyaṃtanavelāyām agopā gāḥ samāgatāḥ
01,071.034a devayāny atha bhūyo 'pi vākyaṃ pitaram abravīt
01,071.034b*0706=00 vaiśaṃpāyanaḥ
01,071.034b*0706_01 śrutvā putrīvacaḥ kāvyo mantreṇāhūtavān kacam
01,071.034b*0706_02 jñātvā bahiṣṭham ajñātvā svakukṣisthaṃ kacaṃ nṛpa
01,071.034c puṣpāhāraḥ preṣaṇakṛt kacas tāta na dṛśyate
01,071.035 śukra uvāca
01,071.035*0707_01 vidyayotthāpyamāno 'pi nābhyeti karavāṇi kim
01,071.035a bṛhaspateḥ sutaḥ putri kacaḥ pretagatiṃ gataḥ
01,071.035c vidyayā jīvito 'py evaṃ hanyate karavāṇi kim
01,071.036a maivaṃ śuco mā ruda devayāni; na tvādṛśī martyam anupraśocet
01,071.036b*0708_01 yasyās tava brahma ca brāhmaṇāś ca
01,071.036b*0708_02 sendrā devā vasavo 'thāśvinau ca
01,071.036c surāś ca viśve ca jagac ca sarvam; upasthitāṃ vaikṛtim ānamanti
01,071.036d*0709_01 aśakyo 'sau jīvayituṃ dvijātiḥ
01,071.036d*0709_02 saṃjīvito vadhyate caiva bhūyaḥ
01,071.037 devayāny uvāca
01,071.037a yasyāṅgirā vṛddhatamaḥ pitāmaho; bṛhaspatiś cāpi pitā tapodhanaḥ
01,071.037c ṛṣeḥ putraṃ tam atho vāpi pautraṃ; kathaṃ na śoceyam ahaṃ na rudyām
01,071.038a sa brahmacārī ca tapodhanaś ca; sadotthitaḥ karmasu caiva dakṣaḥ
01,071.038c kacasya mārgaṃ pratipatsye na bhokṣye; priyo hi me tāta kaco 'bhirūpaḥ
01,071.039 śukra uvāca
01,071.039a asaṃśayaṃ mām asurā dviṣanti; ye me śiṣyaṃ nāgasaṃ sūdayanti
01,071.039c abrāhmaṇaṃ kartum icchanti raudrās; te māṃ yathā prastutaṃ dānavair hi
01,071.039e apy asya pāpasya bhaved ihāntaḥ; kaṃ brahmahatyā na dahed apīndram
01,071.040 vaiśaṃpāyana uvāca
01,071.040a saṃcodito devayānyā maharṣiḥ punar āhvayat
01,071.040c saṃrambheṇaiva kāvyo hi bṛhaspatisutaṃ kacam
01,071.040d*0710_01 sa pīḍito devayānyā maharṣiḥ
01,071.040d*0710_02 samārabhat saṃrambhāc caiva kāvyaḥ
01,071.040d*0711_01 kaco 'pi rājan sumahānubhāvo
01,071.040d*0711_02 vidyābalāl labdhamatir mahātmā
01,071.040d*0712=00 vaiśaṃpāyana uvāca
01,071.040d*0712_01 akārayām āsa tadā devayānyāḥ kṛte vibhuḥ
01,071.041a guror bhīto vidyayā copahūtaḥ; śanair vācaṃ jaṭhare vyājahāra
01,071.041b*0713=00 kacaḥ
01,071.041b*0713_01 prasīda bhagavan mahyaṃ kaco 'ham abhivādaye
01,071.041b*0713_02 yathā bahumataḥ putras tathā manyatu māṃ bhavān
01,071.041c tam abravīt kena pathopanīto; mamodare tiṣṭhasi brūhi vipra
01,071.041d*0714_01 asmin muhūrte hy asurān vināśya
01,071.041d*0714_02 gacchāmi devān aham adya vipra
01,071.042 kaca uvāca
01,071.042a bhavatprasādān na jahāti māṃ smṛtiḥ; smare ca sarvaṃ yac ca yathā ca vṛttam
01,071.042c na tv evaṃ syāt tapaso vyayo me; tataḥ kleśaṃ ghoram imaṃ sahāmi
01,071.043a asuraiḥ surāyāṃ bhavato 'smi datto; hatvā dagdhvā cūrṇayitvā ca kāvya
01,071.043c brāhmīṃ māyām āsurī caiva māyā; tvayi sthite katham evātivartet
01,071.044 śukra uvāca
01,071.044a kiṃ te priyaṃ karavāṇy adya vatse; vadhena me jīvitaṃ syāt kacasya
01,071.044c nānyatra kukṣer mama bhedanena; dṛśyet kaco madgato devayāni
01,071.045 devayāny uvāca
01,071.045a dvau māṃ śokāv agnikalpau dahetāṃ; kacasya nāśas tava caivopaghātaḥ
01,071.045c kacasya nāśe mama nāsti śarma; tavopaghāte jīvituṃ nāsmi śaktā
01,071.046 śukra uvāca
01,071.046a saṃsiddharūpo 'si bṛhaspateḥ suta; yat tvāṃ bhaktaṃ bhajate devayānī
01,071.046c vidyām imāṃ prāpnuhi jīvanīṃ tvaṃ; na ced indraḥ kacarūpī tvam adya
01,071.047a na nivartet punar jīvan kaś cid anyo mamodarāt
01,071.047c brāhmaṇaṃ varjayitvaikaṃ tasmād vidyām avāpnuhi
01,071.048a putro bhūtvā bhāvaya bhāvito mām; asmād dehād upaniṣkramya tāta
01,071.048c samīkṣethā dharmavatīm avekṣāṃ; guroḥ sakāśāt prāpya vidyāṃ savidyaḥ
01,071.049 vaiśaṃpāyana uvāca
01,071.049a guroḥ sakāśāt samavāpya vidyāṃ; bhittvā kukṣiṃ nirvicakrāma vipraḥ
01,071.049c kaco 'bhirūpo dakṣiṇaṃ brāhmaṇasya; śuklātyaye paurṇamāsyām ivenduḥ
01,071.050a dṛṣṭvā ca taṃ patitaṃ brahmarāśim; utthāpayām āsa mṛtaṃ kaco 'pi
01,071.050c vidyāṃ siddhāṃ tām avāpyābhivādya; tataḥ kacas taṃ gurum ity uvāca
01,071.050d*0715_01 yaḥ śrotrayor amṛtaṃ saṃniṣiñced
01,071.050d*0715_02 vidyām avidyasya yathā mamāyam
01,071.050d*0715_03 taṃ manye 'haṃ pitaraṃ mātaraṃ ca
01,071.050d*0715_04 tasmai na druhyet kṛtam asya jānan
01,071.051a ṛtasya dātāram anuttamasya; nidhiṃ nidhīnāṃ caturanvayānām
01,071.051c ye nādriyante gurum arcanīyaṃ; pāpāṃl lokāṃs te vrajanty apratiṣṭhān
01,071.052 vaiśaṃpāyana uvāca
01,071.052*0716_01 śṛṇvatsu bhūteṣv idam āha kāvyaḥ
01,071.052*0716_02 samutthito brahmarāśiḥ purāṇaḥ
01,071.052a surāpānād vañcanāṃ prāpayitvā; saṃjñānāśaṃ caiva tathātighoram
01,071.052c dṛṣṭvā kacaṃ cāpi tathābhirūpaṃ; pītaṃ tadā surayā mohitena
01,071.053a samanyur utthāya mahānubhāvas; tadośanā viprahitaṃ cikīrṣuḥ
01,071.053c kāvyaḥ svayaṃ vākyam idaṃ jagāda; surāpānaṃ prati vai jātaśaṅkaḥ
01,071.054a yo brāhmaṇo 'dya prabhṛtīha kaś cin; mohāt surāṃ pāsyati mandabuddhiḥ
01,071.054c apetadharmo brahmahā caiva sa syād; asmiṃl loke garhitaḥ syāt pare ca
01,071.055a mayā cemāṃ vipradharmoktisīmāṃ; maryādāṃ vai sthāpitāṃ sarvaloke
01,071.055c santo viprāḥ śuśruvāṃso gurūṇāṃ; devā lokāś copaśṛṇvantu sarve
01,071.055d*0717_01 brahmahatyāsamaṃ tasya pāpaṃ syād brāhmaṇasya tu
01,071.055d*0717_02 yaḥ pāsyati surāṃ mohān narakaṃ cāpi yāsyati
01,071.056a itīdam uktvā sa mahānubhāvas; taponidhīnāṃ nidhir aprameyaḥ
01,071.056c tān dānavān daivavimūḍhabuddhīn; idaṃ samāhūya vaco 'bhyuvāca
01,071.057a ācakṣe vo dānavā bāliśāḥ stha; siddhaḥ kaco vatsyati matsakāśe
01,071.057c saṃjīvanīṃ prāpya vidyāṃ mahārthāṃ; tulyaprabhāvo brahmaṇā brahmabhūtaḥ
01,071.057d*0718_01 yo 'kārṣīd duṣkaraṃ karma devānāṃ kāraṇāt kacaḥ
01,071.057d*0718_02 na tatkīrtir jarāṃ gacched yājñīyaś ca bhaviṣyati
01,071.057d*0719_01 etāvad uktvā vacanaṃ virarāma sa bhārgavaḥ
01,071.057d*0719_02 dānavā vismayāviṣṭāḥ prayayuḥ svaṃ niveśanam
01,071.058a guror uṣya sakāśe tu daśa varṣaśatāni saḥ
01,071.058c anujñātaḥ kaco gantum iyeṣa tridaśālayam
01,072.001 vaiśaṃpāyana uvāca
01,072.001a samāvṛttavrataṃ taṃ tu visṛṣṭaṃ guruṇā tadā
01,072.001c prasthitaṃ tridaśāvāsaṃ devayāny abravīd idam
01,072.002a ṛṣer aṅgirasaḥ pautra vṛttenābhijanena ca
01,072.002c bhrājase vidyayā caiva tapasā ca damena ca
01,072.003a ṛṣir yathāṅgirā mānyaḥ pitur mama mahāyaśāḥ
01,072.003c tathā mānyaś ca pūjyaś ca bhūyo mama bṛhaspatiḥ
01,072.004a evaṃ jñātvā vijānīhi yad bravīmi tapodhana
01,072.004c vratasthe niyamopete yathā vartāmy ahaṃ tvayi
01,072.005a sa samāvṛttavidyo māṃ bhaktāṃ bhajitum arhasi
01,072.005c gṛhāṇa pāṇiṃ vidhivan mama mantrapuraskṛtam
01,072.006 kaca uvāca
01,072.006a pūjyo mānyaś ca bhagavān yathā tava pitā mama
01,072.006c tathā tvam anavadyāṅgi pūjanīyatarā mama
01,072.007a ātmaprāṇaiḥ priyatamā bhārgavasya mahātmanaḥ
01,072.007c tvaṃ bhadre dharmataḥ pūjyā guruputrī sadā mama
01,072.007d*0720_01 guror garīyasī vṛttyā tasmād gurutarā mama
01,072.007d*0720_02 na mām arhasi kalyāṇi vaktum evaṃ śucismite
01,072.008a yathā mama gurur nityaṃ mānyaḥ śukraḥ pitā tava
01,072.008c devayāni tathaiva tvaṃ naivaṃ māṃ vaktum arhasi
01,072.009 devayāny uvāca
01,072.009a guruputrasya putro vai na tu tvam asi me pituḥ
01,072.009c tasmān mānyaś ca pūjyaś ca mamāpi tvaṃ dvijottama
01,072.010a asurair hanyamāne ca kaca tvayi punaḥ punaḥ
01,072.010c tadā prabhṛti yā prītis tāṃ tvam eva smarasva me
01,072.011a sauhārde cānurāge ca vettha me bhaktim uttamām
01,072.011c na mām arhasi dharmajña tyaktuṃ bhaktām anāgasam
01,072.012 kaca uvāca
01,072.012a aniyojye niyoge māṃ niyunakṣi śubhavrate
01,072.012c prasīda subhru tvaṃ mahyaṃ guror gurutarī śubhe
01,072.013a yatroṣitaṃ viśālākṣi tvayā candranibhānane
01,072.013c tatrāham uṣito bhadre kukṣau kāvyasya bhāmini
01,072.014a bhaginī dharmato me tvaṃ maivaṃ vocaḥ śubhānane
01,072.014c sukham asmy uṣito bhadre na manyur vidyate mama
01,072.015a āpṛcche tvāṃ gamiṣyāmi śivam āśaṃsa me pathi
01,072.015c avirodhena dharmasya smartavyo 'smi kathāntare
01,072.015e apramattotthitā nityam ārādhaya guruṃ mama
01,072.016 devayāny uvāca
01,072.016*0721_01 dharmakārye niyuñjānā kanyā saṃprāptayauvanā
01,072.016a yadi māṃ dharmakāmārthe pratyākhyāsyasi coditaḥ
01,072.016c tataḥ kaca na te vidyā siddhim eṣā gamiṣyati
01,072.017 kaca uvāca
01,072.017a guruputrīti kṛtvāhaṃ pratyācakṣe na doṣataḥ
01,072.017c guruṇā cābhyanujñātaḥ kāmam evaṃ śapasva mām
01,072.018a ārṣaṃ dharmaṃ bruvāṇo 'haṃ devayāni yathā tvayā
01,072.018c śapto nārho 'smi śāpasya kāmato 'dya na dharmataḥ
01,072.019a tasmād bhavatyā yaḥ kāmo na tathā sa bhaviṣyati
01,072.019c ṛṣiputro na te kaś cij jātu pāṇiṃ grahīṣyati
01,072.020a phaliṣyati na te vidyā yat tvaṃ mām āttha tat tathā
01,072.020c adhyāpayiṣyāmi tu yaṃ tasya vidyā phaliṣyati
01,072.021 vaiśaṃpāyana uvāca
01,072.021a evam uktvā dvijaśreṣṭho devayānīṃ kacas tadā
01,072.021c tridaśeśālayaṃ śīghraṃ jagāma dvijasattamaḥ
01,072.022a tam āgatam abhiprekṣya devā indrapurogamāḥ
01,072.022c bṛhaspatiṃ sabhājyedaṃ kacam āhur mudānvitāḥ
01,072.023a yat tvam asmaddhitaṃ karma cakartha paramādbhutam
01,072.023c na te yaśaḥ praṇaśitā bhāgabhāṅ no bhaviṣyasi
01,073.001 vaiśaṃpāyana uvāca
01,073.001a kṛtavidye kace prāpte hṛṣṭarūpā divaukasaḥ
01,073.001c kacād adhītya tāṃ vidyāṃ kṛtārthā bharatarṣabha
01,073.002a sarva eva samāgamya śatakratum athābruvan
01,073.002c kālas te vikramasyādya jahi śatrūn puraṃdara
01,073.003a evam uktas tu sahitais tridaśair maghavāṃs tadā
01,073.003c tathety uktvopacakrāma so 'paśyata vane striyaḥ
01,073.004a krīḍantīnāṃ tu kanyānāṃ vane caitrarathopame
01,073.004c vāyubhūtaḥ sa vastrāṇi sarvāṇy eva vyamiśrayat
01,073.005a tato jalāt samuttīrya kanyās tāḥ sahitās tadā
01,073.005c vastrāṇi jagṛhus tāni yathāsannāny anekaśaḥ
01,073.006a tatra vāso devayānyāḥ śarmiṣṭhā jagṛhe tadā
01,073.006c vyatimiśram ajānantī duhitā vṛṣaparvaṇaḥ
01,073.007a tatas tayor mithas tatra virodhaḥ samajāyata
01,073.007c devayānyāś ca rājendra śarmiṣṭhāyāś ca tatkṛte
01,073.008 devayāny uvāca
01,073.008a kasmād gṛhṇāsi me vastraṃ śiṣyā bhūtvā mamāsuri
01,073.008c samudācārahīnāyā na te śreyo bhaviṣyati
01,073.009 śarmiṣṭhovāca
01,073.009a āsīnaṃ ca śayānaṃ ca pitā te pitaraṃ mama
01,073.009c stauti vandati cābhīkṣṇaṃ nīcaiḥ sthitvā vinītavat
01,073.010a yācatas tvaṃ hi duhitā stuvataḥ pratigṛhṇataḥ
01,073.010c sutāhaṃ stūyamānasya dadato 'pratigṛhṇataḥ
01,073.010d*0722_01 ādhūnvasva vidhūnvasva druhya kupya ca yācaki
01,073.011a anāyudhā sāyudhāyā riktā kṣubhyasi bhikṣuki
01,073.011b*0723_01 ādhūnvanyā vidhūnvanyā havyaṃ kavyaṃ ca yācake
01,073.011c lapsyase pratiyoddhāraṃ na hi tvāṃ gaṇayāmy aham
01,073.011d*0724_01 pratikūlaṃ vadasi ced itaḥ prabhṛti yācaki
01,073.011d*0724_02 ākṛṣya mama dāsībhiḥ prasthāsyāmi bahir bahiḥ
01,073.012 vaiśaṃpāyana uvāca
01,073.012a samucchrayaṃ devayānīṃ gatāṃ saktāṃ ca vāsasi
01,073.012b*0725_01 hṛtvā tadvyasane divye gṛhītvā jaṭhare ruṣā
01,073.012c śarmiṣṭhā prākṣipat kūpe tataḥ svapuram āvrajat
01,073.012d*0726_01 tṛṇavīrutsamācchanne svapuraṃ prayayau tadā
01,073.013a hateyam iti vijñāya śarmiṣṭhā pāpaniścayā
01,073.013c anavekṣya yayau veśma krodhavegaparāyaṇā
01,073.013d*0727_01 praviśya svagṛhaṃ svasthā dharmam āsuram āsthitā
01,073.014a atha taṃ deśam abhyāgād yayātir nahuṣātmajaḥ
01,073.014c śrāntayugyaḥ śrāntahayo mṛgalipsuḥ pipāsitaḥ
01,073.015a sa nāhuṣaḥ prekṣamāṇa udapānaṃ gatodakam
01,073.015c dadarśa kanyāṃ tāṃ tatra dīptām agniśikhām iva
01,073.015d*0728_01 tāṃ dṛṣṭvā rūpasaṃpannāṃ sarvābharaṇabhūṣitām
01,073.015d*0728_02 sarvalakṣaṇasaṃpannām apṛcchat sa narādhipaḥ
01,073.016a tām apṛcchat sa dṛṣṭvaiva kanyām amaravarṇinīm
01,073.016c sāntvayitvā nṛpaśreṣṭhaḥ sāmnā paramavalgunā
01,073.017a kā tvaṃ tāmranakhī śyāmā sumṛṣṭamaṇikuṇḍalā
01,073.017c dīrghaṃ dhyāyasi cātyarthaṃ kasmāc chvasiṣi cāturā
01,073.018a kathaṃ ca patitāsy asmin kūpe vīruttṛṇāvṛte
01,073.018c duhitā caiva kasya tvaṃ vada sarvaṃ sumadhyame
01,073.019 devayāny uvāca
01,073.019a yo 'sau devair hatān daityān utthāpayati vidyayā
01,073.019c tasya śukrasya kanyāhaṃ sa māṃ nūnaṃ na budhyate
01,073.019d*0729=03 yayātiḥ
01,073.019d*0729=05 devayānī
01,073.019d*0729_01 pṛcchase māṃ kas tvam asi rūpavīryabalānvitaḥ
01,073.019d*0729_02 brūhy atrāgamanaṃ kiṃ vā śrotum icchāmi tattvataḥ
01,073.019d*0729_03 yayātir nāhuṣo 'haṃ tu śrānto 'dya mṛgakāṅkṣayā
01,073.019d*0729_04 kva cid atrāgato bhadre dṛṣṭavān asmi tvām iha
01,073.020a eṣa me dakṣiṇo rājan pāṇis tāmranakhāṅguliḥ
01,073.020c samuddhara gṛhītvā māṃ kulīnas tvaṃ hi me mataḥ
01,073.021a jānāmi hi tvāṃ saṃśāntaṃ vīryavantaṃ yaśasvinam
01,073.021c tasmān māṃ patitām asmāt kūpād uddhartum arhasi
01,073.022 vaiśaṃpāyana uvāca
01,073.022a tām atha brāhmaṇīṃ strīṃ ca vijñāya nahuṣātmajaḥ
01,073.022c gṛhītvā dakṣiṇe pāṇāv ujjahāra tato 'vaṭāt
01,073.023a uddhṛtya caināṃ tarasā tasmāt kūpān narādhipaḥ
01,073.023b*0730=00 yayātiḥ
01,073.023b*0730=09 devayānī
01,073.023b*0730_01 gaccha bhadre yathākāmaṃ na bhayaṃ vidyate tava
01,073.023b*0730_02 ity ucyamānā nṛpatiṃ devayānīdam uttaram
01,073.023b*0730_03 uvāca mām upādāya gaccha śīghraṃ priyo 'si me
01,073.023b*0730_04 gṛhītāhaṃ tvayā pāṇau tasmād bhartā bhaviṣyasi
01,073.023b*0730_05 ity evam ukto nṛpatir āha kṣatrakulodbhavaḥ
01,073.023b*0730_06 tvaṃ bhadre brāhmaṇī tasmān mayā nārhasi saṃgamam
01,073.023b*0730_07 sarvalokaguruḥ kāvyas tvaṃ tasya duhitāsi vai
01,073.023b*0730_08 tasmād api bhayaṃ me 'dya tasmāt kalyāṇi nārhasi
01,073.023b*0730_09 yadi madvacanān nādya māṃ necchasi narādhipa
01,073.023b*0730_10 tvām eva varaye pitrā paścāj jñāsyasi gaccha hi
01,073.023c āmantrayitvā suśroṇīṃ yayātiḥ svapuraṃ yayau
01,073.023d*0731_01 gate tu nāhuṣe tasmin devayāny apy aninditā
01,073.023d*0732=07 dhātrī
01,073.023d*0732_01 kva cid ārtā ca rudatī vṛkṣam āśritya tiṣṭhatī
01,073.023d*0732_02 tataś cirāyamāṇāyāṃ duhitary āha bhārgavaḥ
01,073.023d*0732_03 dhātri tvam ānaya kṣipraṃ devayānīṃ śucismitām
01,073.023d*0732_04 ity uktamātre sā dhātrī tvaritānayituṃ gatā
01,073.023d*0732_05 yatra yatra sakhībhiḥ sā gatā padam amārgata
01,073.023d*0732_06 sā dadarśa tathā dīnāṃ śramārtāṃ rudatīṃ sthitām
01,073.023d*0732_07 vṛttaṃ te kim idaṃ bhadre śīghraṃ vada pitāhvayat
01,073.023d*0732_08 evam uktāha dhātrīṃ tāṃ śarmiṣṭhāvṛjinaṃ kṛtam
01,073.023d*0733_01 saṃsmṛtyovāca dhātrīṃ tāṃ duhituḥ snehaviklavaḥ
01,073.023d*0734_01 aśrubhiḥ snāpayantīṃ tāṃ pīnonnatakucāv ubhau
01,073.023d*0734_02 vṛkṣamūlam upāśritya devatām iva tadvane
01,073.023d*0735_01 uvāca śokasaṃtaptā ghūrṇikām āgatāṃ puraḥ
01,073.024 devayāny uvāca
01,073.024a tvaritaṃ ghūrṇike gaccha sarvam ācakṣva me pituḥ
01,073.024c nedānīṃ hi pravekyāmi nagaraṃ vṛṣaparvaṇaḥ
01,073.025 vaiśaṃpāyana uvāca
01,073.025a sā tu vai tvaritaṃ gatvā ghūrṇikāsuramandiram
01,073.025c dṛṣṭvā kāvyam uvācedaṃ saṃbhramāviṣṭacetanā
01,073.025d*0736_01 tvaritaṃ ghūrṇikā gatvā praviveśa purottamam
01,073.025d*0736_02 dvijapravaram āsādya vacanaṃ cedam abravīt
01,073.026a ācakṣe te mahāprājña devayānī vane hatā
01,073.026c śarmiṣṭhayā mahābhāga duhitrā vṛṣaparvaṇaḥ
01,073.027a śrutvā duhitaraṃ kāvyas tatra śarmiṣṭhayā hatām
01,073.027b*0737_01 tvaramāṇo 'numārgaṃ sa niścakrāma purottamāt
01,073.027c tvarayā niryayau duḥkhān mārgamāṇaḥ sutāṃ vane
01,073.028a dṛṣṭvā duhitaraṃ kāvyo devayānīṃ tato vane
01,073.028c bāhubhyāṃ saṃpariṣvajya duḥkhito vākyam abravīt
01,073.029a ātmadoṣair niyacchanti sarve duḥkhasukhe janāḥ
01,073.029c manye duścaritaṃ te 'sti yasyeyaṃ niṣkṛtiḥ kṛtā
01,073.030 devayāny uvāca
01,073.030a niṣkṛtir me 'stu vā māstu śṛṇuṣvāvahito mama
01,073.030c śarmiṣṭhayā yad uktāsmi duhitrā vṛṣaparvaṇaḥ
01,073.030e satyaṃ kilaitat sā prāha daityānām asi gāyanaḥ
01,073.031a evaṃ hi me kathayati śarmiṣṭhā vārṣaparvaṇī
01,073.031b*0738_01 evaṃ mām āha śarmiṣṭhā śiṣyā tava mahāmune
01,073.031c vacanaṃ tīkṣṇaparuṣaṃ krodharaktekṣaṇā bhṛśam
01,073.032a stuvato duhitā hi tvaṃ yācataḥ pratigṛhṇataḥ
01,073.032c sutāhaṃ stūyamānasya dadato 'pratigṛhṇataḥ
01,073.033a iti mām āha śarmiṣṭhā duhitā vṛṣaparvaṇaḥ
01,073.033c krodhasaṃraktanayanā darpapūrṇā punaḥ punaḥ
01,073.034a yady ahaṃ stuvatas tāta duhitā pratigṛhṇataḥ
01,073.034c prasādayiṣye śarmiṣṭhām ity uktā hi sakhī mayā
01,073.034d*0739_01 uktāpy evaṃ bhṛśaṃ kruddhā māṃ gṛhya vijane vane
01,073.034d*0739_02 kūpe prakṣepayām āsa prakṣipyaiva gṛhaṃ yayau
01,073.034d*0740_01 amṛtāṃ māṃ mṛtāṃ matvā kūpe 'tīva nirūdake
01,073.034d*0740_02 anāvṛttāṃ nirīkṣyaiva hṛṣṭā svabhavanaṃ yayau
01,073.035 śukra uvāca
01,073.035a stuvato duhitā na tvaṃ bhadre na pratigṛhṇataḥ
01,073.035c astotuḥ stūyamānasya duhitā devayāny asi
01,073.036a vṛṣaparvaiva tad veda śakro rājā ca nāhuṣaḥ
01,073.036c acintyaṃ brahma nirdvandvam aiśvaraṃ hi balaṃ mama
01,073.036c*0741_01 . . . . . . . . ahaṃ na vedmi na cāpare
01,073.036c*0741_02 gāyan nāhaṃ tad eveha
01,073.036c*0742_01 . . . . . . . . na stotā na ca vanditā
01,073.036c*0742_02 mama vidyā hi nirdvandvā
01,073.036d*0743_01 dainyaṃ śāṭhyaṃ ca jaihmyaṃ ca nāsti me tattvataḥ śubhe
01,073.036d*0744=05 vaiśaṃpāyana uvāca
01,073.036d*0744_01 yac ca kiṃ cit sarvagataṃ bhūmau vā yadi vā divi
01,073.036d*0744_02 tasyāham īśvaro nityaṃ tuṣṭenoktaḥ svayaṃbhuvā
01,073.036d*0744_03 ahaṃ jalaṃ vimuñcāmi prajānāṃ hitakāmyayā
01,073.036d*0744_04 puṣṇāmy auṣadhayaḥ sarvā iti satyaṃ bravīmi te
01,073.036d*0744_05 evaṃ viṣādam āpannāṃ manyunā saṃprapīḍitām
01,073.036d*0744_06 vacanair madhuraiḥ ślakṣṇaiḥ sāntvayām āsa tāṃ pitā
01,074.001 śukra uvāca
01,074.001a yaḥ pareṣāṃ naro nityam ativādāṃs titikṣati
01,074.001c devayāni vijānīhi tena sarvam idaṃ jitam
01,074.002a yaḥ samutpatitaṃ krodhaṃ nigṛhṇāti hayaṃ yathā
01,074.002c sa yantety ucyate sadbhir na yo raśmiṣu lambate
01,074.003a yaḥ samutpatitaṃ krodham akrodhena nirasyati
01,074.003c devayāni vijānīhi tena sarvam idaṃ jitam
01,074.004a yaḥ samutpatitaṃ krodhaṃ kṣamayeha nirasyati
01,074.004c yathoragas tvacaṃ jīrṇāṃ sa vai puruṣa ucyate
01,074.005a yaḥ saṃdhārayate manyuṃ yo 'tivādāṃs titikṣati
01,074.005c yaś ca tapto na tapati dṛḍhaṃ so 'rthasya bhājanam
01,074.006a yo yajed apariśrānto māsi māsi śataṃ samāḥ
01,074.006c na krudhyed yaś ca sarvasya tayor akrodhano 'dhikaḥ
01,074.006d*0745_01 tasmād akrodhanaḥ śreṣṭhaḥ kāmakrodhau na pūjitau
01,074.006d*0745_02 kruddhasya niṣphalāny eva dānayajñatapāṃsi ca
01,074.006d*0745_03 tasmād akrodhane yajñas tapo dānaṃ mahat phalam
01,074.006d*0745_04 na pūto na tapasvī ca na yajvā na ca dharmakṛt
01,074.006d*0745_05 krodhasya yo vaśaṃ gacchet tasya lokadvayaṃ na ca
01,074.006d*0745_06 putrabhṛtyasuhṛnmitrabhāryā dharmaś ca satyataḥ
01,074.006d*0745_07 tasyaitāny apayāsyanti krodhaśīlasya niścitam
01,074.007a yat kumārāḥ kumāryaś ca vairaṃ kuryur acetasaḥ
01,074.007c na tat prājño 'nukurvīta vidus te na balābalam
01,074.008 devayāny uvāca
01,074.008a vedāhaṃ tāta bālāpi dharmāṇāṃ yad ihāntaram
01,074.008c akrodhe cātivāde ca veda cāpi balābalam
01,074.008d*0746_01 svavṛttim ananuṣṭhāya dharmam utsṛjya tattvataḥ
01,074.009a śiṣyasyāśiṣyavṛtter hi na kṣantavyaṃ bubhūṣatā
01,074.009b*0747_01 śiṣye cācāryavṛttiṃ hi visṛjya vipathaṃ gate
01,074.009c tasmāt saṃkīrṇavṛtteṣu vāso mama na rocate
01,074.009d*0748_01 dahyamānās tu tīvreṇa nīcāḥ parayaśo 'gninā
01,074.009d*0748_02 aśaktās tāṃ gatiṃ gantuṃ tato nindāṃ prakurvate
01,074.010a pumāṃso ye hi nindanti vṛttenābhijanena ca
01,074.010c na teṣu nivaset prājñaḥ śreyorthī pāpabuddhiṣu
01,074.011a ye tv enam abhijānanti vṛttenābhijanena ca
01,074.011c teṣu sādhuṣu vastavyaṃ sa vāsaḥ śreṣṭha ucyate
01,074.011d*0749_01 suyantritā narā nityaṃ vihīnā vā dhanair narāḥ
01,074.011d*0749_02 durvṛttāḥ pāpakarmāṇaś caṇḍālā dhanino 'pi vā
01,074.011d*0749_03 na hi jātyā ca caṇḍālāḥ svakarmavihitair vinā
01,074.011d*0749_04 dhanābhijanavidyāsu saktāś caṇḍāladharmiṇaḥ
01,074.011d*0749_05 akāraṇād vidviṣanti parivādaṃ vadanti ca
01,074.011d*0749_06 na tatrāsya nivāso 'sti pāpibhiḥ pāpatāṃ vrajet
01,074.011d*0749_07 sukṛte duṣkṛte vāpi yatra sajjati yo naraḥ
01,074.011d*0749_08 dhruvaṃ ratir bhavet tatra tasmāt teṣāṃ na rocaye
01,074.012a vāg duruktaṃ mahāghoraṃ duhitur vṛṣaparvaṇaḥ
01,074.012c na hy ato duṣkarataraṃ manye lokeṣv api triṣu
01,074.012d*0751_01 niḥsaṃśayo viśeṣeṇa puruṣaṃ marmakṛntanam
01,074.012d*0751_02 suhṛnmitrajanās teṣu sauhṛdaṃ na ca kurvate
01,074.012e yaḥ sapatnaśriyaṃ dīptāṃ hīnaśrīḥ paryupāsate
01,074.012f*0750_10 mama mathnāti hṛdayam agnikāma ivāraṇim
01,074.012f*0752_01 maraṇaṃ śobhanaṃ tasya iti vidvajjanā viduḥ
01,074.012f*0753_01 avamānam avāpnoti śanair nīceṣu saṃgataḥ
01,074.012f*0753_02 ativādā vaktrato niḥsaranti
01,074.012f*0753_03 yair āhataḥ śocati rātryahāni
01,074.012f*0753_04 parasya vai marmasu ye patanti
01,074.012f*0753_05 tān paṇḍito nāvasṛjet pareṣu
01,074.012f*0753_06 śanair duḥkhaṃ śastraviṣāgnijātaṃ
01,074.012f*0753_07 rohen na saṃrohati vāgvraṇaṃ tu
01,074.012f*0753_08 saṃrohati śanair viddhaṃ vanaṃ paraśunā hatam
01,074.012f*0753_09 vācā duruktaṃ bībhatsaṃ na saṃrohati vākkṣatam
01,075.001 vaiśaṃpāyana uvāca
01,075.001a tataḥ kāvyo bhṛguśreṣṭhaḥ samanyur upagamya ha
01,075.001b*0754_01 praviśyāntaḥpuraṃ śukro vandito vṛṣaparvaṇā
01,075.001b*0755_01 sa praviśyāsane śukraḥ saṃdaṣṭoṣṭhapuṭo ruṣā
01,075.001c vṛṣaparvāṇam āsīnam ity uvācāvicārayan
01,075.002a nādharmaś carito rājan sadyaḥ phalati gaur iva
01,075.002b*0756_01 śanair āvartyamāno hi kartur mūlāni kṛntati
01,075.002c putreṣu vā naptṛṣu vā na ced ātmani paśyati
01,075.002e phalaty eva dhruvaṃ pāpaṃ gurubhuktam ivodare
01,075.002f*0757_01 adhīyānaṃ hi taṃ rājan kṣamāvantaṃ jitendriyam
01,075.003a yad aghātayathā vipraṃ kacam āṅgirasaṃ tadā
01,075.003c apāpaśīlaṃ dharmajñaṃ śuśrūṣuṃ madgṛhe ratam
01,075.003d*0758_01 śarmiṣṭhayā devayānī krūram uktā bahu prabho
01,075.003d*0758_02 viprakṛtya ca saṃrambhāt kūpe kṣiptā manasvinī
01,075.003d*0758_03 sā na kalpeta vāsāya tayā hi rahitaḥ katham
01,075.003d*0758_04 vaseyam iha tasmāt te tyajāmi viṣayaṃ nṛpa
01,075.004a vadhād anarhatas tasya vadhāc ca duhitur mama
01,075.004c vṛṣaparvan nibodhedaṃ tyakṣyāmi tvāṃ sabāndhavam
01,075.004d*0759_01 mā śocīr vṛṣaparvas tvaṃ mā krudhyasva viśāṃ pate
01,075.004e sthātuṃ tvadviṣaye rājan na śakṣyāmi tvayā saha
01,075.004f*0760=02 vṛṣaparvā
01,075.004f*0760_01 asyā gatir gatir mahyaṃ priyam asyāḥ priyaṃ mama
01,075.004f*0760_02 yadi brahman ghātayāmi yadi copadiśāmy aham
01,075.004f*0760_03 śarmiṣṭhayā devayānīṃ tena gacchāmy asadgatim
01,075.005a aho mām abhijānāsi daitya mithyāpralāpinam
01,075.005c yathemam ātmano doṣaṃ na niyacchasy upekṣase
01,075.006 vṛṣaparvovāca
01,075.006a nādharmaṃ na mṛṣāvādaṃ tvayi jānāmi bhārgava
01,075.006c tvayi dharmaś ca satyaṃ ca tat prasīdatu no bhavān
01,075.007a yady asmān apahāya tvam ito gacchasi bhārgava
01,075.007c samudraṃ saṃpravekṣyāmo nānyad asti parāyaṇam
01,075.007c*0761_01 . . . . . . . . pūrvaṃ madbāndhavaiḥ saha
01,075.007c*0761_02 pātālam atha vā cāgniṃ
01,075.007d*0762_01 yady eva devān gacches tvaṃ māṃ ca tyaktvā gṛhādhipa
01,075.007d*0762_02 sarvatyāgaṃ tataḥ kṛtvā praviśāmi hutāśanam
01,075.008 śukra uvāca
01,075.008a samudraṃ praviśadhvaṃ vā diśo vā dravatāsurāḥ
01,075.008c duhitur nāpriyaṃ soḍhuṃ śakto 'haṃ dayitā hi me
01,075.009a prasādyatāṃ devayānī jīvitaṃ hy atra me sthitam
01,075.009b*0763_01 prasannā devayānī cet priyaṃ nānyataraṃ mama
01,075.009c yogakṣemakaras te 'ham indrasyeva bṛhaspatiḥ
01,075.010 vṛṣaparvovāca
01,075.010a yat kiṃ cid asurendrāṇāṃ vidyate vasu bhārgava
01,075.010c bhuvi hastigavāśvaṃ vā tasya tvaṃ mama ceśvaraḥ
01,075.011 śukra uvāca
01,075.011a yat kiṃ cid asti draviṇaṃ daityendrāṇāṃ mahāsura
01,075.011c tasyeśvaro 'smi yadi te devayānī prasādyatām
01,075.011d*0764=00 vaiśaṃpāyana uvāca
01,075.011d*0764_01 tatas tu tvaritaṃ śukras tena rājñā samaṃ yayau
01,075.011d*0764_02 uvāca caināṃ subhage pratipannaṃ vacas tava
01,075.011d*0765=00 vaiśaṃpāyana uvāca
01,075.011d*0765_01 evam uktas tathety āha vṛṣaparvā mahākaviḥ
01,075.011d*0765_02 devayānyantikaṃ gatvā tam arthaṃ prāha bhārgavaḥ
01,075.011d*0766=00 vaiśaṃpāyanaḥ
01,075.011d*0766_01 śukrasya vacanaṃ śrutvā vṛṣaparvā sabāndhavaḥ
01,075.011d*0766_02 devayānīṃ prasīdeti papāta bhuvi pādayoḥ
01,075.012 devayāny uvāca
01,075.012a yadi tvam īśvaras tāta rājño vittasya bhārgava
01,075.012c nābhijānāmi tat te 'haṃ rājā tu vadatu svayam
01,075.013 vṛṣaparvovāca
01,075.013*0767_01 stutyo vandyaś ca satataṃ mayā tātaś ca te śubhe
01,075.013a yaṃ kāmam abhikāmāsi devayāni śucismite
01,075.013c tat te 'haṃ saṃpradāsyāmi yadi ced api durlabham
01,075.014 devayāny uvāca
01,075.014a dāsīṃ kanyāsahasreṇa śarmiṣṭhām abhikāmaye
01,075.014c anu māṃ tatra gacchet sā yatra dāsyati me pitā
01,075.015 vṛṣaparvovāca
01,075.015a uttiṣṭha he saṃgrahītri śarmiṣṭhāṃ śīghram ānaya
01,075.015c yaṃ ca kāmayate kāmaṃ devayānī karotu tam
01,075.015d*0768_01 tyajed ekaṃ kulasyārthe grāmasyārthe kulaṃ tyajet
01,075.015d*0768_02 grāmaṃ janapadasyārthe ātmārthe pṛthivīṃ tyajet
01,075.016 vaiśaṃpāyana uvāca
01,075.016a tato dhātrī tatra gatvā śarmiṣṭhāṃ vākyam abravīt
01,075.016c uttiṣṭha bhadre śarmiṣṭhe jñātīnāṃ sukham āvaha
01,075.017a tyajati brāhmaṇaḥ śiṣyān devayānyā pracoditaḥ
01,075.017c sā yaṃ kāmayate kāmaṃ sa kāryo 'dya tvayānaghe
01,075.018 śarmiṣṭhovāca
01,075.018a sā yaṃ kāmayate kāmaṃ karavāṇy aham adya tam
01,075.018b*0769_01 yady evam āhvayec chukro devayānīkṛte hi mām
01,075.018c mā tv evāpagamac chukro devayānī ca matkṛte
01,075.019 vaiśaṃpāyana uvāca
01,075.019a tataḥ kanyāsahasreṇa vṛtā śibikayā tadā
01,075.019c pitur niyogāt tvaritā niścakrāma purottamāt
01,075.020 śarmiṣṭhovāca
01,075.020a ahaṃ kanyāsahasreṇa dāsī te paricārikā
01,075.020b*0770_01 caṇḍāle 'pi niyuṅkṣvādya śirasā dhārayāmi tam
01,075.020b*0770_02 guruṃ vā sparśayāmy adya dāsīnāṃ dharmam uttamam
01,075.020c anu tvāṃ tatra yāsyāmi yatra dāsyati te pitā
01,075.021 devayāny uvāca
01,075.021a stuvato duhitā te 'haṃ bandinaḥ pratigṛhṇataḥ
01,075.021c stūyamānasya duhitā kathaṃ dāsī bhaviṣyasi
01,075.022 śarmiṣṭhovāca
01,075.022a yena kena cid ārtānāṃ jñātīnāṃ sukham āvahet
01,075.022b*0771_01 sarvam āhṛtya kartavyam eṣa dharmaḥ sanātanaḥ
01,075.022b*0771_02 evaṃ kṛtvā kariṣyāmi yan māṃ vakṣyasi śobhane
01,075.022c atas tvām anuyāsyāmi yatra dāsyati te pitā
01,075.023 vaiśaṃpāyana uvāca
01,075.023a pratiśrute dāsabhāve duhitrā vṛṣaparvaṇaḥ
01,075.023c devayānī nṛpaśreṣṭha pitaraṃ vākyam abravīt
01,075.024a praviśāmi puraṃ tāta tuṣṭāsmi dvijasattama
01,075.024c amoghaṃ tava vijñānam asti vidyābalaṃ ca te
01,075.025a evam ukto duhitrā sa dvijaśreṣṭho mahāyaśāḥ
01,075.025c praviveśa puraṃ hṛṣṭaḥ pūjitaḥ sarvadānavaiḥ
01,076.001 vaiśaṃpāyana uvāca
01,076.001a atha dīrghasya kālasya devayānī nṛpottama
01,076.001c vanaṃ tad eva niryātā krīḍārthaṃ varavarṇinī
01,076.002a tena dāsīsahasreṇa sārdhaṃ śarmiṣṭhayā tadā
01,076.002c tam eva deśaṃ saṃprāptā yathākāmaṃ cacāra sā
01,076.002e tābhiḥ sakhībhiḥ sahitā sarvābhir muditā bhṛśam
01,076.003a krīḍantyo 'bhiratāḥ sarvāḥ pibantyo madhumādhavīm
01,076.003c khādantyo vividhān bhakṣyān vidaśantyaḥ phalāni ca
01,076.004a punaś ca nāhuṣo rājā mṛgalipsur yadṛcchayā
01,076.004c tam eva deśaṃ saṃprāpto jalārthī śramakarśitaḥ
01,076.005a dadṛśe devayānīṃ ca śarmiṣṭhāṃ tāś ca yoṣitaḥ
01,076.005c pibantīr lalamānāś ca divyābharaṇabhūṣitāḥ
01,076.005d*0772_01 āsanapravare divye sarvaratnavibhūṣite
01,076.006a upaviṣṭāṃ ca dadṛśe devayānīṃ śucismitām
01,076.006c rūpeṇāpratimāṃ tāsāṃ strīṇāṃ madhye varāṅganām
01,076.006d*0773_01 āsanāc ca tataḥ kiṃ cid vihīnāṃ hemabhūṣitām
01,076.006d*0773_02 asurendrasutāṃ cāpi śarmiṣṭhāṃ cāruhāsinīm
01,076.006e śarmiṣṭhayā sevyamānāṃ pādasaṃvāhanādibhiḥ
01,076.006f*0774_01 gāyantyaś caiva nṛtyantyo vādayantyaś ca bhārata
01,076.006f*0774_02 dṛṣṭvā yayātiṃ lalanā lajjayāvanatāḥ sthitāḥ
01,076.007 yayātir uvāca
01,076.007a dvābhyāṃ kanyāsahasrābhyāṃ dve kanye parivārite
01,076.007c gotre ca nāmanī caiva dvayoḥ pṛcchāmi vām aham
01,076.008 devayāny uvāca
01,076.008a ākhyāsyāmy aham ādatsva vacanaṃ me narādhipa
01,076.008c śukro nāmāsuraguruḥ sutāṃ jānīhi tasya mām
01,076.009a iyaṃ ca me sakhī dāsī yatrāhaṃ tatra gāminī
01,076.009c duhitā dānavendrasya śarmiṣṭhā vṛṣaparvaṇaḥ
01,076.010 yayātir uvāca
01,076.010a kathaṃ nu te sakhī dāsī kanyeyaṃ varavarṇinī
01,076.010c asurendrasutā subhru paraṃ kautūhalaṃ hi me
01,076.010d*0775_01 naiva devī na gandharvī na yakṣī na ca kiṃnarī
01,076.010d*0775_02 evaṃrūpā mayā nārī dṛṣṭapūrvā mahītale
01,076.010d*0775_03 śrīr ivāyatapadmākṣī sarvalakṣaṇaśobhitā
01,076.010d*0776_01 daivenopahatā subhrūr utāho tapasāpi vā
01,076.010d*0776_02 anyathaiṣānavadyāṅgī dāsī neha bhaviṣyati
01,076.010d*0777_01 asyā rūpeṇa te rūpaṃ na kiṃ cit sadṛśaṃ bhavet
01,076.010d*0777_02 purā duścariteneyaṃ tava dāsī bhavaty aho
01,076.011 devayāny uvāca
01,076.011a sarva eva naravyāghra vidhānam anuvartate
01,076.011c vidhānavihitaṃ matvā mā vicitrāḥ kathāḥ kṛthāḥ
01,076.012a rājavad rūpaveṣau te brāhmīṃ vācaṃ bibharṣi ca
01,076.012c kiṃnāmā tvaṃ kutaś cāsi kasya putraś ca śaṃsa me
01,076.013 yayātir uvāca
01,076.013a brahmacaryeṇa kṛtsno me vedaḥ śrutipathaṃ gataḥ
01,076.013c rājāhaṃ rājaputraś ca yayātir iti viśrutaḥ
01,076.014 devayāny uvāca
01,076.014a kenāsy arthena nṛpate imaṃ deśam upāgataḥ
01,076.014c jighṛkṣur vārijaṃ kiṃ cid atha vā mṛgalipsayā
01,076.015 yayātir uvāca
01,076.015a mṛgalipsur ahaṃ bhadre pānīyārtham upāgataḥ
01,076.015c bahu cāpy anuyukto 'smi tan mānujñātum arhasi
01,076.016 devayāny uvāca
01,076.016a dvābhyāṃ kanyāsahasrābhyāṃ dāsyā śarmiṣṭhayā saha
01,076.016c tvadadhīnāsmi bhadraṃ te sakhā bhartā ca me bhava
01,076.016d*0778=00 vaiśaṃpāyanaḥ
01,076.016d*0778_01 asurendrasutām īkṣya tasyāṃ saktena cetasā
01,076.016d*0778_02 śarmiṣṭhā mahiṣī mahyam iti matvā vaco 'bravīt
01,076.017 yayātir uvāca
01,076.017a viddhy auśanasi bhadraṃ te na tvām arho 'smi bhāmini
01,076.017c avivāhyā hi rājāno devayāni pitus tava
01,076.017d*0779_01 caturṇām api varṇānāṃ vivāhaṃ brāhmaṇo 'rhati
01,076.017d*0779_02 kṣatriyādyāḥ kramādhastān nottarottarakāriṇaḥ
01,076.017d*0779_03 kāmāt krodhād atho lobhād yat kiṃ cit kurute naraḥ
01,076.017d*0779_04 devayāni vijānīhi sa gacchen narakaṃ dhruvam
01,076.017d*0780_01 parabhāryā svasā jyeṣṭhā sagotrā patitā snuṣā
01,076.017d*0780_02 aparā bhikṣukāsvasthā agamyāḥ kīrtitā budhaiḥ
01,076.018 devayāny uvāca
01,076.018a saṃsṛṣṭaṃ brahmaṇā kṣatraṃ kṣatraṃ ca brahmasaṃhitam
01,076.018b*0781_01 tayor apy anyatā nāsti ekāntaratamau hi tau
01,076.018c ṛṣiś ca ṛṣiputraś ca nāhuṣāṅga vahasva mām
01,076.019 yayātir uvāca
01,076.019a ekadehodbhavā varṇāś catvāro 'pi varāṅgane
01,076.019c pṛthagdharmāḥ pṛthakśaucās teṣāṃ tu brāhmaṇo varaḥ
01,076.020 devayāny uvāca
01,076.020a pāṇidharmo nāhuṣāyaṃ na pumbhiḥ sevitaḥ purā
01,076.020c taṃ me tvam agrahīr agre vṛṇomi tvām ahaṃ tataḥ
01,076.021a kathaṃ nu me manasvinyāḥ pāṇim anyaḥ pumān spṛśet
01,076.021c gṛhītam ṛṣiputreṇa svayaṃ vāpy ṛṣiṇā tvayā
01,076.022 yayātir uvāca
01,076.022a kruddhād āśīviṣāt sarpāj jvalanāt sarvatomukhāt
01,076.022c durādharṣataro vipraḥ puruṣeṇa vijānatā
01,076.023 devayāny uvāca
01,076.023a katham āśīviṣāt sarpāj jvalanāt sarvatomukhāt
01,076.023c durādharṣataro vipra ity āttha puruṣarṣabha
01,076.024 yayātir uvāca
01,076.024a ekam āśīviṣo hanti śastreṇaikaś ca vadhyate
01,076.024c hanti vipraḥ sarāṣṭrāṇi purāṇy api hi kopitaḥ
01,076.024d*0782_01 kva cid āśīviṣo hanyāc chastram anyaṃ nikṛntati
01,076.024d*0782_02 yadṛcchayāgnir dahati manasā hanti vai dvijaḥ
01,076.025a durādharṣataro vipras tasmād bhīru mato mama
01,076.025c ato 'dattāṃ ca pitrā tvāṃ bhadre na vivahāmy aham
01,076.026 devayāny uvāca
01,076.026a dattāṃ vahasva pitrā māṃ tvaṃ hi rājan vṛto mayā
01,076.026c ayācato bhayaṃ nāsti dattāṃ ca pratigṛhṇataḥ
01,076.026d*0783_01 tiṣṭha rājan muhūrtaṃ tvaṃ preṣayiṣyāmy ahaṃ pituḥ
01,076.026d*0783_02 gaccha tvaṃ dhātrike śīghraṃ brahmakalpam ihānaya
01,076.026d*0783_03 svayaṃvare vṛtaṃ śīghraṃ nivedaya ca nāhuṣam
01,076.027 vaiśaṃpāyana uvāca
01,076.027a tvaritaṃ devayānyātha preṣitaṃ pitur ātmanaḥ
01,076.027b*0784_01 sarvaṃ nivedayām āsa dhātrī tasmai yathātatham
01,076.027c śrutvaiva ca sa rājānaṃ darśayām āsa bhārgavaḥ
01,076.027d*0785=05 śukraḥ
01,076.027d*0785=07 vaiśaṃpāyanaḥ
01,076.027d*0785_01 tato dhātreyikā gatvā śīghraṃ tūśanasaṃ prati
01,076.027d*0785_02 dṛṣṭvā cainaṃ yathānyāyam abhivādyedam abravīt
01,076.027d*0785_03 devayānyā vṛto bhartā nāhuṣaḥ pṛthivīpatiḥ
01,076.027d*0785_04 tatrānujñāṃ kuruṣvādya brahman satyaparāyaṇa
01,076.027d*0785_05 gaccha gacchāgrato bhadre gacchāmi sahitas tvayā
01,076.027d*0785_06 kariṣyāmi vacas tasyāḥ pṛṣṭvā rājānam acyutam
01,076.027d*0785_07 prādurāsīt tadā śukraḥ prajvalann iva tejasā
01,076.027d*0785_08 brāhmaṇaḥ sarvabhūtāni tejorāśiḥ prakāśayan
01,076.028a dṛṣṭvaiva cāgataṃ śukraṃ yayātiḥ pṛthivīpatiḥ
01,076.028c vavande brāhmaṇaṃ kāvyaṃ prāñjaliḥ praṇataḥ sthitaḥ
01,076.029 devayāny uvāca
01,076.029a rājāyaṃ nāhuṣas tāta durge me pāṇim agrahīt
01,076.029b*0786_01 nānyapūrvagṛhītaṃ me tenāham abhayā kṛtā
01,076.029c namas te dehi mām asmai nānyaṃ loke patiṃ vṛṇe
01,076.030 śukra uvāca
01,076.030*0787_01 anyo dharmaḥ priyas tv anyo vṛtas te nāhuṣaḥ patiḥ
01,076.030*0787_02 kacaśāpāt tvayā pūrvaṃ nānyad bhavitum arhati
01,076.030a vṛto 'nayā patir vīra sutayā tvaṃ mameṣṭayā
01,076.030b*0788_01 svayaṃgrahe mahān doṣo brāhmaṇyāṃ varṇasaṃkarāt
01,076.030c gṛhāṇemāṃ mayā dattāṃ mahiṣīṃ nahuṣātmaja
01,076.031 yayātir uvāca
01,076.031a adharmo na spṛśed evaṃ mahān mām iha bhārgava
01,076.031c varṇasaṃkarajo brahmann iti tvāṃ pravṛṇomy aham
01,076.032 śukra uvāca
01,076.032a adharmāt tvāṃ vimuñcāmi varayasva yathepṣitam
01,076.032c asmin vivāhe mā glāsīr ahaṃ pāpaṃ nudāmi te
01,076.033a vahasva bhāryāṃ dharmeṇa devayānīṃ sumadhyamām
01,076.033c anayā saha saṃprītim atulāṃ samavāpsyasi
01,076.034a iyaṃ cāpi kumārī te śarmiṣṭhā vārṣaparvaṇī
01,076.034c saṃpūjyā satataṃ rājan mā caināṃ śayane hvayeḥ
01,076.034d*0789_01 iyaṃ kumārī śarmiṣṭhā duhitā vṛṣaparvaṇaḥ
01,076.034d*0789_02 tāṃ pūjayethā mā caināṃ śayane vai samāhvaya
01,076.034d*0789_03 rahasy enāṃ samāhūya na vader na ca saṃspṛśeḥ
01,076.034d*0789_04 vahasva bhāryāṃ bhadraṃ te yathākāmam avāpsyasi
01,076.035 vaiśaṃpāyana uvāca
01,076.035*0790_01 gāndharveṇa vivāhena devayānī vṛtā tadā
01,076.035a evam ukto yayātis tu śukraṃ kṛtvā pradakṣiṇam
01,076.035b*0791_01 śāstroktavidhinā rājan vivāham akaroc chubham
01,076.035b*0791_02 labdhvā śukrān mahad vittaṃ devayānīṃ tathottamām
01,076.035b*0791_03 dvisahasreṇa kanyānāṃ tathā śarmiṣṭhayā saha
01,076.035b*0791_04 saṃpūjitaś ca śukreṇa daityaiś ca nṛpasattamaḥ
01,076.035b*0792_01 vivāhaṃ vidhivat kṛtvā pradakṣiṇam athākarot
01,076.035c jagāma svapuraṃ hṛṣṭo anujñāto mahātmanā
01,077.001 vaiśaṃpāyana uvāca
01,077.001a yayātiḥ svapuraṃ prāpya mahendrapurasaṃnibham
01,077.001c praviśyāntaḥpuraṃ tatra devayānīṃ nyaveśayat
01,077.002a devayānyāś cānumate tāṃ sutāṃ vṛṣaparvaṇaḥ
01,077.002c aśokavanikābhyāśe gṛhaṃ kṛtvā nyaveśayat
01,077.003a vṛtāṃ dāsīsahasreṇa śarmiṣṭhām āsurāyaṇīm
01,077.003c vāsobhir annapānaiś ca saṃvibhajya susatkṛtām
01,077.004a devayānyā tu sahitaḥ sa nṛpo nahuṣātmajaḥ
01,077.004b*0793_01 prītyā paramayā yukto mumude śāśvatīḥ samāḥ
01,077.004b*0793_02 aśokavanikābhyāśe devayānī samāgatā
01,077.004b*0793_03 śarmiṣṭhayā sā krīḍitvā ramaṇīye manorame
01,077.004b*0793_04 tatraiva tāṃ tu nirdiśya saha rājñā yayau gṛham
01,077.004b*0793_05 evam eva bahuprītyā mumude bahukālataḥ
01,077.004c vijahāra bahūn abdān devavan mudito bhṛśam
01,077.005a ṛtukāle tu saṃprāpte devayānī varāṅganā
01,077.005c lebhe garbhaṃ prathamataḥ kumāraṃ ca vyajāyata
01,077.006a gate varṣasahasre tu śarmiṣṭhā vārṣaparvaṇī
01,077.006c dadarśa yauvanaṃ prāptā ṛtuṃ sā cānvacintayat
01,077.006d*0794_01 śuddhā snātā tu śarmiṣṭhā sarvālaṃkārabhūṣitā
01,077.006d*0794_02 aśokaśākhām ālambya suphullaiḥ stabakair vṛtām
01,077.006d*0794_03 ādarśe mukham udvīkṣya bhartṛdarśanalālasā
01,077.006d*0794_04 śokamohasamāviṣṭā vacanaṃ cedam abravīt
01,077.006d*0794_05 aśoka śokāpanuda śokopahatacetasam
01,077.006d*0794_06 tvannāmānaṃ kuru kṣipraṃ priyasaṃdarśanād dhi mām
01,077.006d*0794_07 evam uktavatī sā tu śarmiṣṭhā punar abravīt
01,077.007a ṛtukālaś ca saṃprāpto na ca me 'sti patir vṛtaḥ
01,077.007c kiṃ prāptaṃ kiṃ nu kartavyaṃ kiṃ vā kṛtvā kṛtaṃ bhavet
01,077.008a devayānī prajātāsau vṛthāhaṃ prāptayauvanā
01,077.008b*0795_01 devayānī puṇyakṛtā tasyā bhartā hi nāhuṣaḥ
01,077.008c yathā tayā vṛto bhartā tathaivāhaṃ vṛṇomi tam
01,077.009a rājñā putraphalaṃ deyam iti me niścitā matiḥ
01,077.009c apīdānīṃ sa dharmātmā iyān me darśanaṃ rahaḥ
01,077.009d*0796=02 vaiśaṃpāyanaḥ
01,077.009d*0796_01 keśe baddhvā tu rājānaṃ yāce 'haṃ sadṛśaṃ patim
01,077.009d*0796_02 gṛhe mudā devayānīputram īkṣya punaḥ punaḥ
01,077.009d*0796_03 krīḍann antaḥpure tasyāḥ kva cit kṣaṇam avāpa saḥ
01,077.010a atha niṣkramya rājāsau tasmin kāle yadṛcchayā
01,077.010c aśokavanikābhyāśe śarmiṣṭhāṃ prāpya viṣṭhitaḥ
01,077.011a tam ekaṃ rahite dṛṣṭvā śarmiṣṭhā cāruhāsinī
01,077.011c pratyudgamyāñjaliṃ kṛtvā rājānaṃ vākyam abravīt
01,077.012a somasyendrasya viṣṇor vā yamasya varuṇasya vā
01,077.012c tava vā nāhuṣa kule kaḥ striyaṃ spraṣṭum arhati
01,077.013a rūpābhijanaśīlair hi tvaṃ rājan vettha māṃ sadā
01,077.013c sā tvāṃ yāce prasādyāham ṛtuṃ dehi narādhipa
01,077.014 yayātir uvāca
01,077.014a vedmi tvāṃ śīlasaṃpannāṃ daityakanyām aninditām
01,077.014c rūpe ca te na paśyāmi sūcyagram api ninditam
01,077.014d*0797_01 tadā prabhṛti tvāṃ dṛṣṭvā smarāmy aniśam uttame
01,077.015a abravīd uśanā kāvyo devayānīṃ yadāvaham
01,077.015c neyam āhvayitavyā te śayane vārṣaparvaṇī
01,077.015d*0798_01 devayānyāḥ priyaṃ kṛtvā śarmiṣṭhām api poṣaya
01,077.016 śarmiṣṭhovāca
01,077.016a na narmayuktaṃ vacanaṃ hinasti; na strīṣu rājan na vivāhakāle
01,077.016c prāṇātyaye sarvadhanāpahāre; pañcānṛtāny āhur apātakāni
01,077.017a pṛṣṭaṃ tu sākṣye pravadantam anyathā; vadanti mithyopahitaṃ narendra
01,077.017c ekārthatāyāṃ tu samāhitāyāṃ; mithyā vadantam anṛtaṃ hinasti
01,077.017d*0799_01 anṛtaṃ nānṛtaṃ strīṣu parihāsavivāhayoḥ
01,077.017d*0799_02 ātmaprāṇārthaghāteṣu tad evottamatāṃ vrajet
01,077.017d*0800_01 dharmasūkṣmārthatattvajñā evam āhur manīṣiṇaḥ
01,077.018 yayātir uvāca
01,077.018*0801_01 yathā vadasi kalyāṇi mamāpy etad dhi kāṅkṣitam
01,077.018*0801_02 brāhmaṇasya tu tad vākyaṃ hṛdi me parivartate
01,077.018a rājā pramāṇaṃ bhūtānāṃ sa naśyeta mṛṣā vadan
01,077.018c arthakṛcchram api prāpya na mithyā kartum utsahe
01,077.019 śarmiṣṭhovāca
01,077.019a samāv etau matau rājan patiḥ sakhyāś ca yaḥ patiḥ
01,077.019c samaṃ vivāham ity āhuḥ sakhyā me 'si patir vṛtaḥ
01,077.020 yayātir uvāca
01,077.020a dātavyaṃ yācamānebhya iti me vratam āhitam
01,077.020c tvaṃ ca yācasi māṃ kāmaṃ brūhi kiṃ karavāṇi te
01,077.020d*0802_01 dhanaṃ vā yadi vā kāmaṃ rājyaṃ vāpi śucismite
01,077.021 śarmiṣṭhovāca
01,077.021a adharmāt trāhi māṃ rājan dharmaṃ ca pratipādaya
01,077.021b*0803_01 nānyaṃ vṛṇe putrakāmā putrāt parataraṃ na ca
01,077.021c tvatto 'patyavatī loke careyaṃ dharmam uttamam
01,077.021d*0804_01 putrārthaṃ bhartṛpoṣārthaṃ striyaḥ sṛṣṭāḥ svayaṃbhuvā
01,077.021d*0804_02 apatiś cāpi yā kanyā anapatyā ca yā bhavet
01,077.021d*0804_03 tasyā janma vṛthā loke gatis tasyā na vidyate
01,077.022a traya evādhanā rājan bhāryā dāsas tathā sutaḥ
01,077.022c yat te samadhigacchanti yasya te tasya tad dhanam
01,077.022d*0805_01 saha dattāsmi kāvyena devayānyā maharṣiṇā
01,077.022d*0805_02 pūjyā poṣayitavyeti na mṛṣā kartum arhasi
01,077.022d*0805_03 suvarṇamaṇimuktāni vastrāṇy ābharaṇāni ca
01,077.022d*0805_04 yācatāṃ hi dadāsi tvaṃ gogrāmādīni yāni ca
01,077.022d*0805_05 bāhiraṃ dānam ity uktaṃ na śarīrāśrayaṃ nṛpa
01,077.022d*0805_06 duṣkaraṃ putradānaṃ ca ātmadānaṃ ca duṣkaram
01,077.022d*0805_07 śarīradānāt tat sarvaṃ dattaṃ bhavati māriṣa
01,077.022d*0805_08 yasya yasya yathākāmaṃ tasya tasya dadāmy aham
01,077.022d*0805_09 ity uktvā nagare rājaṃs trikālaṃ ghoṣitaṃ tvayā
01,077.022d*0805_10 anṛtaṃ tvayoktaṃ rājendra vṛthā ghoṣitam eva ca
01,077.022d*0805_11 tat satyaṃ kuru rājendra yathā vaiśravaṇas tathā
01,077.023a devayānyā bhujiṣyāsmi vaśyā ca tava bhārgavī
01,077.023c sā cāhaṃ ca tvayā rājan bharaṇīye bhajasva mām
01,077.024 vaiśaṃpāyana uvāca
01,077.024a evam uktas tu rājā sa tathyam ity eva jajñivān
01,077.024b*0806_01 kāvyasya devayānyāś ca bhīto dharmabhayād api
01,077.024c pūjayām āsa śarmiṣṭhāṃ dharmaṃ ca pratyapādayat
01,077.024d*0807_01 ṛtvikpurohitācāryair mantribhiś caiva saṃvṛtaḥ
01,077.024d*0807_02 kṛtvā vivāhaṃ vidhivad datvā brāhmaṇadakṣiṇām
01,077.024d*0807_03 puṇye nakṣatrasaṃyoge muhūrte dvijapūjite
01,077.025a samāgamya ca śarmiṣṭhāṃ yathākāmam avāpya ca
01,077.025c anyonyam abhisaṃpūjya jagmatus tau yathāgatam
01,077.026a tasmin samāgame subhrūḥ śarmiṣṭhā cāruhāsinī
01,077.026c lebhe garbhaṃ prathamatas tasmān nṛpatisattamāt
01,077.027a prajajñe ca tataḥ kāle rājan rājīvalocanā
01,077.027c kumāraṃ devagarbhābhaṃ rājīvanibhalocanam
01,078.001 vaiśaṃpāyana uvāca
01,078.001*0808=03 yayātiḥ
01,078.001*0808=07 vaiśaṃpāyanaḥ
01,078.001*0808_01 tasmin nakṣatrasaṃyoge śukle puṇyarkṣagendunā
01,078.001*0808_02 sa rājā mumude samrāṭ tayā śarmiṣṭhayā saha
01,078.001*0808_03 prajānāṃ śrīr ivāgryā me śarmiṣṭhā hy abhavad vadhūḥ
01,078.001*0808_04 pannagīvograrūpā vai devayānī mamāpy abhūt
01,078.001*0808_05 parjanya iva sasyānāṃ devānām amṛtaṃ yathā
01,078.001*0808_06 tadvan mamāpi saṃbhūtā śarmiṣṭhā vārṣaparvaṇī
01,078.001*0808_07 ity evaṃ manasā dhyātvā devayānīm avarjayat
01,078.001a śrutvā kumāraṃ jātaṃ tu devayānī śucismitā
01,078.001c cintayām āsa duḥkhārtā śarmiṣṭhāṃ prati bhārata
01,078.002a abhigamya ca śarmiṣṭhāṃ devayāny abravīd idam
01,078.002c kim idaṃ vṛjinaṃ subhru kṛtaṃ te kāmalubdhayā
01,078.003 śarmiṣṭhovāca
01,078.003a ṛṣir abhyāgataḥ kaś cid dharmātmā vedapāragaḥ
01,078.003c sa mayā varadaḥ kāmaṃ yācito dharmasaṃhitam
01,078.003d*0809_01 apatyārthe sa tu mayā vṛto vai cāruhāsini
01,078.004a nāham anyāyataḥ kāmam ācarāmi śucismite
01,078.004c tasmād ṛṣer mamāpatyam iti satyaṃ bravīmi te
01,078.005 devayāny uvāca
01,078.005a śobhanaṃ bhīru satyaṃ ced atha sa jñāyate dvijaḥ
01,078.005c gotranāmābhijanato vettum icchāmi taṃ dvijam
01,078.006 śarmiṣṭhovāca
01,078.006a ojasā tejasā caiva dīpyamānaṃ raviṃ yathā
01,078.006c taṃ dṛṣṭvā mama saṃpraṣṭuṃ śaktir nāsīc chucismite
01,078.007 devayāny uvāca
01,078.007a yady etad evaṃ śarmiṣṭhe na manyur vidyate mama
01,078.007c apatyaṃ yadi te labdhaṃ jyeṣṭhāc chreṣṭhāc ca vai dvijāt
01,078.008 vaiśaṃpāyana uvāca
01,078.008a anyonyam evam uktvā ca saṃprahasya ca te mithaḥ
01,078.008c jagāma bhārgavī veśma tathyam ity eva jajñuṣī
01,078.009a yayātir devayānyāṃ tu putrāv ajanayan nṛpaḥ
01,078.009c yaduṃ ca turvasuṃ caiva śakraviṣṇū ivāparau
01,078.009d*0810_01 tasmin kāle tu rājarṣir yayātiḥ pṛthivīpatiḥ
01,078.009d*0810_02 mādhvīkarasaṃyuktāṃ madirāṃ madavardhinīm
01,078.009d*0810_03 pāyayām āsa śukrasya tanayāṃ raktapiñjarām
01,078.009d*0810_04 pītvā pītvā ca madirāṃ devayānī mumoha sā
01,078.009d*0810_05 rudatī gāyamānā sā nṛtyantī ca muhur muhuḥ
01,078.009d*0810_06 bahu pralapatī devī rājānam idam abravīt
01,078.009d*0810_07 rājavad rūpaveṣau te kimarthaṃ tvam ihāgataḥ
01,078.009d*0810_08 kena kāryeṇa saṃprāpto nirjanaṃ gahanaṃ vanam
01,078.009d*0810_09 dvijaśreṣṭha nṛpaśreṣṭho yayātiś cogradarśanaḥ
01,078.009d*0810_10 tasmād itaḥ palāyasva hitam icchasi ced dvija
01,078.009d*0810_11 ity evaṃ pralapantīṃ tāṃ devayānīṃ tu nāhuṣaḥ
01,078.009d*0810_12 bhartsayām āsa vacanair apāpāṃ pāpavardhinīm
01,078.009d*0810_13 tato varṣavarān mūkān paṅgūn vṛddhān sapaṇḍakān
01,078.009d*0810_14 rakṣaṇe devayānyāḥ sa poṣaṇe ca śaśāsa tān
01,078.009d*0810_15 tatas tu nāhuṣo rājā śarmiṣṭhāṃ prāpya buddhimān
01,078.009d*0810_16 reme ca suciraṃ kālaṃ tayā śarmiṣṭhayā saha
01,078.010a tasmād eva tu rājarṣeḥ śarmiṣṭhā vārṣaparvaṇī
01,078.010c druhyuṃ cānuṃ ca pūruṃ ca trīn kumārān ajījanat
01,078.010d*0811_01 śarmiṣṭhākāmuko rājā yadāsīt tadratākulaḥ
01,078.010d*0811_02 madirāvivaśāṃ kṛtvā reme śarmiṣṭhayānvaham
01,078.011a tataḥ kāle tu kasmiṃś cid devayānī śucismitā
01,078.011c yayātisahitā rājan nirjagāma mahāvanam
01,078.012a dadarśa ca tadā tatra kumārān devarūpiṇaḥ
01,078.012c krīḍamānān suviśrabdhān vismitā cedam abravīt
01,078.013a kasyaite dārakā rājan devaputropamāḥ śubhāḥ
01,078.013c varcasā rūpataś caiva sadṛśā me matās tava
01,078.014a evaṃ pṛṣṭvā tu rājānaṃ kumārān paryapṛcchata
01,078.014a*0812_01 . . . . . . . . paśyantam avanītalam
01,078.014a*0812_02 jñātvā tu tatkṛtaṃ śāpaṃ . . . . . . . .
01,078.014b*0813_01 tasmin kāle tu tac chrutvā dhātrī teṣāṃ vaco 'bravīt
01,078.014b*0813_02 kiṃ na brūta kumārā vaḥ pitaraṃ vai dvijarṣabham
01,078.014c kiṃnāmadheyagotro vaḥ putrakā brāhmaṇaḥ pitā
01,078.014d*0814_01 prabrūta tattvataḥ kṣipraṃ kaś cāsau kva ca vartate
01,078.014e vibrūta me yathātathyaṃ śrotum icchāmi taṃ hy aham
01,078.014f*0815_01 evam uktāḥ kumārās te devayānyā sumadhyayā
01,078.015a te 'darśayan pradeśinyā tam eva nṛpasattamam
01,078.015c śarmiṣṭhāṃ mātaraṃ caiva tasyācakhyuś ca dārakāḥ
01,078.015d*0816_01 ṛṣiś ca brāhmaṇaś caiva dvijātiś caiva naḥ pitā
01,078.015d*0816_02 śarmiṣṭhā nānṛtaṃ brūyād devayāni kṣamasva vai
01,078.015d*0816_03 tayā rahaḥ pṛcchyamānās tathyam ūcuś ca dārakāḥ
01,078.016a ity uktvā sahitās te tu rājānam upacakramuḥ
01,078.016c nābhyanandata tān rājā devayānyās tadāntike
01,078.016e rudantas te 'tha śarmiṣṭhām abhyayur bālakās tataḥ
01,078.016f*0817_01 nātidūrāc ca rājānam avātiṣṭhad avāṅmukhī
01,078.017a dṛṣṭvā tu teṣāṃ bālānāṃ praṇayaṃ pārthivaṃ prati
01,078.017c buddhvā ca tattvato devī śarmiṣṭhām idam abravīt
01,078.017d*0818_01 śrutvā tu teṣāṃ bālānāṃ savrīḍa iva pārthivaḥ
01,078.017d*0818_02 prativaktum aśakto 'bhūt tūṣṇīṃbhūto 'bhavan nṛpaḥ
01,078.017d*0818_03 gṛhītvā tu kare roṣāc charmiṣṭhāṃ punar abravīt
01,078.017d*0819=00 devayāny uvāca
01,078.017d*0819_01 abhyāgacchati māṃ kaś cid ṛṣir ity evam abravīt
01,078.017d*0819_02 yayātim eva nūnaṃ tvaṃ protsāhayasi bhāmini
01,078.017d*0819_03 pūrvam eva mayā proktaṃ tvayā tu vṛjinaṃ kṛtam
01,078.018a madadhīnā satī kasmād akārṣīr vipriyaṃ mama
01,078.018c tam evāsuradharmaṃ tvam āsthitā na bibheṣi kim
01,078.019 śarmiṣṭhovāca
01,078.019a yad uktam ṛṣir ity eva tat satyaṃ cāruhāsini
01,078.019c nyāyato dharmataś caiva carantī na bibhemi te
01,078.020a yadā tvayā vṛto rājā vṛta eva tadā mayā
01,078.020c sakhībhartā hi dharmeṇa bhartā bhavati śobhane
01,078.021a pūjyāsi mama mānyā ca jyeṣṭhā śreṣṭhā ca brāhmaṇī
01,078.021c tvatto 'pi me pūjyatamo rājarṣiḥ kiṃ na vettha tat
01,078.021d*0820_01 tava pitrā me guruṇā sahadatte ubhe śubhe
01,078.021d*0820_02 tato bhartā ca pūjyaś ca poṣyāṃ poṣayatīha mām
01,078.022 vaiśaṃpāyana uvāca
01,078.022a śrutvā tasyās tato vākyaṃ devayāny abravīd idam
01,078.022c rājan nādyeha vatsyāmi vipriyaṃ me kṛtaṃ tvayā
01,078.022d*0821_01 ramasveha yathākāmaṃ devyā śarmiṣṭhayā saha
01,078.022d*0821_02 pratijajvāla kopena devayānī tadā bhṛśam
01,078.022d*0821_03 nirdahantīva savrīḍāṃ śarmiṣṭhāṃ samudīkṣya ca
01,078.022d*0821_04 apavidhya ca sarvāṇi bhūṣaṇāny asitekṣaṇā
01,078.023a sahasotpatitāṃ śyāmāṃ dṛṣṭvā tāṃ sāśrulocanām
01,078.023c tvaritaṃ sakāśaṃ kāvyasya prasthitāṃ vyathitas tadā
01,078.024a anuvavrāja saṃbhrāntaḥ pṛṣṭhataḥ sāntvayan nṛpaḥ
01,078.024c nyavartata na caiva sma krodhasaṃraktalocanā
01,078.025a avibruvantī kiṃ cit tu rājānaṃ cārulocanā
01,078.025c acirād iva saṃprāptā kāvyasyośanaso 'ntikam
01,078.026a sā tu dṛṣṭvaiva pitaram abhivādyāgrataḥ sthitā
01,078.026c anantaraṃ yayātis tu pūjayām āsa bhārgavam
01,078.027 devayāny uvāca
01,078.027a adharmeṇa jito dharmaḥ pravṛttam adharottaram
01,078.027c śarmiṣṭhayātivṛttāsmi duhitrā vṛṣaparvaṇaḥ
01,078.028a trayo 'syāṃ janitāḥ putrā rājñānena yayātinā
01,078.028c durbhagāyā mama dvau tu putrau tāta bravīmi te
01,078.029a dharmajña iti vikhyāta eṣa rājā bhṛgūdvaha
01,078.029c atikrāntaś ca maryādāṃ kāvyaitat kathayāmi te
01,078.030 śukra uvāca
01,078.030a dharmajñaḥ san mahārāja yo 'dharmam akṛthāḥ priyam
01,078.030c tasmāj jarā tvām acirād dharṣayiṣyati durjayā
01,078.031 yayātir uvāca
01,078.031a ṛtuṃ vai yācamānāyā bhagavan nānyacetasā
01,078.031c duhitur dānavendrasya dharmyam etat kṛtaṃ mayā
01,078.032a ṛtuṃ vai yācamānāyā na dadāti pumān vṛtaḥ
01,078.032c bhrūṇahety ucyate brahman sa iha brahmavādibhiḥ
01,078.033a abhikāmāṃ striyaṃ yas tu gamyāṃ rahasi yācitaḥ
01,078.033c nopaiti sa ca dharmeṣu bhrūṇahety ucyate budhaiḥ
01,078.033d*0822_01 yad yad yācati māṃ kaś cit tat tad deyam iti vratam
01,078.033d*0822_02 tvayāpi sā ca dattā me nānyaṃ nātham ihecchati
01,078.033d*0822_03 matvaitan mama dharmaṃ tu kṛtaṃ brahman kṣamasva mām
01,078.034a ity etāni samīkṣyāhaṃ kāraṇāni bhṛgūdvaha
01,078.034c adharmabhayasaṃvignaḥ śarmiṣṭhām upajagmivān
01,078.035 śukra uvāca
01,078.035a nanv ahaṃ pratyavekṣyas te madadhīno 'si pārthiva
01,078.035c mithyācārasya dharmeṣu cauryaṃ bhavati nāhuṣa
01,078.036 vaiśaṃpāyana uvāca
01,078.036a kruddhenośanasā śapto yayātir nāhuṣas tadā
01,078.036c pūrvaṃ vayaḥ parityajya jarāṃ sadyo 'nvapadyata
01,078.037 yayātir uvāca
01,078.037a atṛpto yauvanasyāhaṃ devayānyāṃ bhṛgūdvaha
01,078.037c prasādaṃ kuru me brahmañ jareyaṃ mā viśeta mām
01,078.038 śukra uvāca
01,078.038a nāhaṃ mṛṣā bravīmy etaj jarāṃ prāpto 'si bhūmipa
01,078.038c jarāṃ tv etāṃ tvam anyasmai saṃkrāmaya yadīcchasi
01,078.039 yayātir uvāca
01,078.039a rājyabhāk sa bhaved brahman puṇyabhāk kīrtibhāk tathā
01,078.039c yo me dadyād vayaḥ putras tad bhavān anumanyatām
01,078.040 śukra uvāca
01,078.040*0823_01 putro jyeṣṭhaḥ kaniṣṭho vā yo dadāti vayas tava
01,078.040a saṃkrāmayiṣyasi jarāṃ yatheṣṭaṃ nahuṣātmaja
01,078.040c mām anudhyāya bhāvena na ca pāpam avāpsyasi
01,078.041a vayo dāsyati te putro yaḥ sa rājā bhaviṣyati
01,078.041c āyuṣmān kīrtimāṃś caiva bahvapatyas tathaiva ca
01,079.001 vaiśaṃpāyana uvāca
01,079.001a jarāṃ prāpya yayātis tu svapuraṃ prāpya caiva ha
01,079.001c putraṃ jyeṣṭhaṃ variṣṭhaṃ ca yadum ity abravīd vacaḥ
01,079.002a jarā valī ca māṃ tāta palitāni ca paryaguḥ
01,079.002c kāvyasyośanasaḥ śāpān na ca tṛpto 'smi yauvane
01,079.003a tvaṃ yado pratipadyasva pāpmānaṃ jarayā saha
01,079.003c yauvanena tvadīyena careyaṃ viṣayān aham
01,079.004a pūrṇe varṣasahasre tu punas te yauvanaṃ tv aham
01,079.004c dattvā svaṃ pratipatsyāmi pāpmānaṃ jarayā saha
01,079.005 yadur uvāca
01,079.005*0824_01 jarāyāṃ bahavo doṣāḥ pānabhojanakāritāḥ
01,079.005*0824_02 tasmān na grahīṣye rājann iti me rocate manaḥ
01,079.005a sitaśmaśruśirā dīno jarayā śithilīkṛtaḥ
01,079.005c valīsaṃtatagātraś ca durdarśo durbalaḥ kṛśaḥ
01,079.006a aśaktaḥ kāryakaraṇe paribhūtaḥ sa yauvanaiḥ
01,079.006c sahopajīvibhiś caiva tāṃ jarāṃ nābhikāmaye
01,079.006c*0825_01 . . . . . . . . bhāryāputrasuhṛjjanaiḥ
01,079.006c*0825_02 surūpanāśinīṃ ghorāṃ
01,079.006d*0826_01 santi te bahavaḥ putrā mattaḥ priyatarā nṛpa
01,079.006d*0826_02 jarāṃ grahītuṃ dharmajña tasmād anyaṃ vṛṇīṣva vai
01,079.007 yayātir uvāca
01,079.007a yat tvaṃ me hṛdayāj jāto vayaḥ svaṃ na prayacchasi
01,079.007c tasmād arājyabhāk tāta prajā te vai bhaviṣyati
01,079.007d*0827_01 pratyākhyātas tu rājā sa turvaśuṃ pratyabhāṣata
01,079.008a turvaso pratipadyasva pāpmānaṃ jarayā saha
01,079.008c yauvanena careyaṃ vai viṣayāṃs tava putraka
01,079.009a pūrṇe varṣasahasre tu punar dāsyāmi yauvanam
01,079.009c svaṃ caiva pratipatsyāmi pāpmānaṃ jarayā saha
01,079.010 turvasur uvāca
01,079.010a na kāmaye jarāṃ tāta kāmabhogapraṇāśinīm
01,079.010c balarūpāntakaraṇīṃ buddhiprāṇavināśinīm
01,079.011 yayātir uvāca
01,079.011a yat tvaṃ me hṛdayāj jāto vayaḥ svaṃ na prayacchasi
01,079.011b*0828_01 turvaśo tvaṃ priyaṃ kāmaṃ naitat saṃpatsyate kva cit
01,079.011c tasmāt prajā samucchedaṃ turvaso tava yāsyati
01,079.012a saṃkīrṇācāradharmeṣu pratilomacareṣu ca
01,079.012c piśitāśiṣu cāntyeṣu mūḍha rājā bhaviṣyasi
01,079.013a gurudāraprasakteṣu tiryagyonigateṣu ca
01,079.013c paśudharmiṣu pāpeṣu mleccheṣu prabhaviṣyasi
01,079.014 vaiśaṃpāyana uvāca
01,079.014a evaṃ sa turvasuṃ śaptvā yayātiḥ sutam ātmanaḥ
01,079.014c śarmiṣṭhāyāḥ sutaṃ druhyum idaṃ vacanam abravīt
01,079.015a druhyo tvaṃ pratipadyasva varṇarūpavināśinīm
01,079.015c jarāṃ varṣasahasraṃ me yauvanaṃ svaṃ dadasva ca
01,079.016a pūrṇe varṣasahasre tu pratidāsyāmi yauvanam
01,079.016c svaṃ cādāsyāmi bhūyo 'haṃ pāpmānaṃ jarayā saha
01,079.017 druhyur uvāca
01,079.017a na gajaṃ na rathaṃ nāśvaṃ jīrṇo bhuṅkte na ca striyam
01,079.017c vāgbhaṅgaś cāsya bhavati taj jarāṃ nābhikāmaye
01,079.018 yayātir uvāca
01,079.018a yat tvaṃ me hṛdayāj jāto vayaḥ svaṃ na prayacchasi
01,079.018c tasmād druhyo priyaḥ kāmo na te saṃpatsyate kva cit
01,079.018d*0829_01 yatrāśvarathamukhyānām aśvānāṃ syād gataṃ na ca
01,079.018d*0829_02 hastināṃ pīṭhakānāṃ ca gardabhānāṃ tathaiva ca
01,079.018d*0829_03 bastānāṃ ca gavāṃ caiva śibikāyās tathaiva ca
01,079.019a uḍupaplavasaṃtāro yatra nityaṃ bhaviṣyati
01,079.019c arājā bhojaśabdaṃ tvaṃ tatrāvāpsyasi sānvayaḥ
01,079.020a ano tvaṃ pratipadyasva pāpmānaṃ jarayā saha
01,079.020c ekaṃ varṣasahasraṃ tu careyaṃ yauvanena te
01,079.021 anur uvāca
01,079.021a jīrṇaḥ śiśuvad ādatte 'kāle 'nnam aśucir yathā
01,079.021c na juhoti ca kāle 'gniṃ tāṃ jarāṃ nābhikāmaye
01,079.022 yayātir uvāca
01,079.022a yat tvaṃ me hṛdayāj jāto vayaḥ svaṃ na prayacchasi
01,079.022c jarādoṣas tvayokto 'yaṃ tasmāt tvaṃ pratipatsyase
01,079.023a prajāś ca yauvanaprāptā vinaśiṣyanty ano tava
01,079.023c agnipraskandanaparas tvaṃ cāpy evaṃ bhaviṣyasi
01,079.023d*0830=00 druhyuḥ
01,079.023d*0830=04 yayātiḥ
01,079.023d*0830=12 anuḥ
01,079.023d*0830=14 yayātiḥ
01,079.023d*0830=20 vaiśaṃpāyanaḥ
01,079.023d*0830_01(cf. 21ab) jīrṇaḥ śiśuvad ādatte 'kāle 'nnam aśucir yathā
01,079.023d*0830_02(21c) na juhoti ca kāle 'gniṃ na budhyati ca kālataḥ
01,079.023d*0830_03(21d) na ca kṛtyaṃ karoty eṣa tāṃ jarāṃ nābhikāmaye
01,079.023d*0830_04(22ab) yo me tvaṃ hṛdayāj jāto vayaḥ svaṃ na prayacchasi
01,079.023d*0830_05(22cd) jarādoṣas tvayokto 'yaṃ tasmāt tvaṃ nābhipadyase
01,079.023d*0830_06(23ab) prajāś ca yauvanaṃ prāptā vinaśiṣyanty atas tava
01,079.023d*0830_07(23cd) agnipraskandanaparas tvaṃ cāpy evaṃ bhaviṣyasi
01,079.023d*0830_08(20ab) ano tvaṃ pratipadyasva pāpmānaṃ jarayā saha
01,079.023d*0830_09(20cd) ekaṃ varṣasahasraṃ vai careyaṃ tava rūpadhṛk
01,079.023d*0830_10 pūrṇe varṣasahasre tu punas te yauvanaṃ tv aham
01,079.023d*0830_11 dattvā ca pratipatsye vai pātmānaṃ jarayā saha
01,079.023d*0830_12(17ab) na hastinaṃ naro nāśvaṃ jīrṇo bhuṅkte na pīṭhakam
01,079.023d*0830_13(17cd) vāg durbhagāsya bhavati tāṃ jarāṃ naiva kāmaye
01,079.023d*0830_14(18ab) yo me tvaṃ hṛdayāj jāto vayaḥ svaṃ na prayacchasi
01,079.023d*0830_15 {hastyaśvarathayugyānām adhvā na syāt kadā cana
01,079.023d*0830_16(*829) { hastināṃ pīṭhakānāṃ vā gardabhānāṃ tathaiva ca
01,079.023d*0830_17 {uṣṭrāṇāṃ ca gavāṃ caiva śibikāyās tathaiva ca
01,079.023d*0830_18 yad vānyad vāhanaṃ kiṃ cid devo hanyāt kva cit kva cit
01,079.023d*0830_19 arājā tava jātaś ca bhaviṣyati ca durmate
01,079.023d*0830_20 pratyākhyātaś caturbhiś ca śaptvā tān yadyadicchayā
01,079.023d*0830_21 pūroḥ sakāśam agamaj jñātvā pūrum alaṅghinam
01,079.023d*0831_01 evaṃ bruvantaṃ śaptvātha yayātiḥ sutam ātmanaḥ
01,079.023d*0831_02 śarmiṣṭhāyāḥ sutaṃ cānum idaṃ vacanam abravīt
01,079.023d*0832_01 anuṃ putram athāhūya rājā vacanam abravīt
01,079.024a pūro tvaṃ me priyaḥ putras tvaṃ varīyān bhaviṣyasi
01,079.024c jarā valī ca me tāta palitāni ca paryaguḥ
01,079.024e kāvyasyośanasaḥ śāpān na ca tṛpto 'smi yauvane
01,079.025a pūro tvaṃ pratipadyasva pāpmānaṃ jarayā saha
01,079.025c kaṃ cit kālaṃ careyaṃ vai viṣayān vayasā tava
01,079.026a pūrṇe varṣasahasre tu pratidāsyāmi yauvanam
01,079.026c svaṃ caiva pratipatsyāmi pāpmānaṃ jarayā saha
01,079.027 vaiśaṃpāyana uvāca
01,079.027a evam uktaḥ pratyuvāca pūruḥ pitaram añjasā
01,079.027c yathāttha māṃ mahārāja tat kariṣyāmi te vacaḥ
01,079.027d*0833_01 guror vai vacanaṃ puṇyaṃ svargyam āyuṣkaraṃ nṛṇām
01,079.027d*0833_02 guruprasādāt trailokyam anvaśāsac chatakratuḥ
01,079.027d*0833_03 guror anumataṃ prāpya sarvān kāmān avāpnuyāt
01,079.028a pratipatsyāmi te rājan pāpmānaṃ jarayā saha
01,079.028b*0834_01 yāvad icchasi vā jīvaṃ tāvat tāṃ dhārayāmy aham
01,079.028c gṛhāṇa yauvanaṃ mattaś cara kāmān yathepsitān
01,079.029a jarayāhaṃ praticchanno vayorūpadharas tava
01,079.029c yauvanaṃ bhavate dattvā cariṣyāmi yathāttha mām
01,079.030 yayātir uvāca
01,079.030a pūro prīto 'smi te vatsa prītaś cedaṃ dadāmi te
01,079.030c sarvakāmasamṛddhā te prajā rājye bhaviṣyati
01,079.030d*0835_01 dharme cārthe ca kāme ca khyātiṃ loke gamiṣyati
01,079.030d*0836_01 evam uktvā yayātis tu kāvyaṃ smṛtvā mahātapāḥ
01,079.030d*0836_02 saṃkrāmayām āsa jarāṃ tadā pūrau mahātmani
01,080.001 vaiśaṃpāyana uvāca
01,080.001a pauraveṇātha vayasā yayātir nahuṣātmajaḥ
01,080.001b*0837_01 rūpayauvanasaṃpannaḥ kumāra iva so 'bhavat
01,080.001c prītiyukto nṛpaśreṣṭhaś cacāra viṣayān priyān
01,080.002a yathākāmaṃ yathotsāhaṃ yathākālaṃ yathāsukham
01,080.002c dharmāviruddhān rājendro yathārhati sa eva hi
01,080.003a devān atarpayad yajñaiḥ śrāddhais tadvat pitṝn api
01,080.003c dīnān anugrahair iṣṭaiḥ kāmaiś ca dvijasattamān
01,080.004a atithīn annapānaiś ca viśaś ca paripālanaiḥ
01,080.004c ānṛśaṃsyena śūdrāṃś ca dasyūn saṃnigraheṇa ca
01,080.005a dharmeṇa ca prajāḥ sarvā yathāvad anurañjayan
01,080.005c yayātiḥ pālayām āsa sākṣād indra ivāparaḥ
01,080.006a sa rājā siṃhavikrānto yuvā viṣayagocaraḥ
01,080.006c avirodhena dharmasya cacāra sukham uttamam
01,080.007a sa saṃprāpya śubhān kāmāṃs tṛptaḥ khinnaś ca pārthivaḥ
01,080.007c kālaṃ varṣasahasrāntaṃ sasmāra manujādhipaḥ
01,080.008a parisaṃkhyāya kālajñaḥ kalāḥ kāṣṭhāś ca vīryavān
01,080.008b*0838_01 yauvanaṃ prāpya rājarṣiḥ sahasraparivatsarān
01,080.008b*0838_02 viśvācyā sahito reme vyabhrājan nandane vane
01,080.008b*0838_03 alakāyāṃ sa kālaṃ tu meruśṛṅge tathottare
01,080.008b*0838_04 yadā sa paśyate kālaṃ dharmātmā taṃ mahīpatiḥ
01,080.008c pūrṇaṃ matvā tataḥ kālaṃ pūruṃ putram uvāca ha
01,080.009a yathākāmaṃ yathotsāhaṃ yathākālam ariṃdama
01,080.009c sevitā viṣayāḥ putra yauvanena mayā tava
01,080.009d*0839_01 tejasā tava satputra pūrṇaṃ yauvanam uttamam
01,080.009d*0840_01 na jātu kāmaḥ kāmānām upabhogena śāmyati
01,080.009d*0840_02 haviṣā kṛṣṇavartmeva bhūya evābhivardhate
01,080.009d*0840_03 yat pṛthivyāṃ vrīhiyavaṃ hiraṇyaṃ paśavaḥ striyaḥ
01,080.009d*0840_04 ekasyāpi na paryāptaṃ tasmāt tṛṣṇāṃ parityajet
01,080.009d*0840_05 yā dustyajā durmatibhir yā na jīryati jīryataḥ
01,080.009d*0840_06 yo 'sau prāṇāntiko rogas tāṃ tṛṣṇāṃ tyajataḥ sukham
01,080.009d*0840_07 pūrṇaṃ varṣasahasraṃ me viṣayāsaktacetasaḥ
01,080.009d*0840_08 tathāpy anudinaṃ tṛṣṇā mamaiteṣv abhijāyate
01,080.009d*0840_09 tasmād enām ahaṃ tyaktvā brahmaṇy ādhāya mānasam
01,080.009d*0840_10 nirdvandvo nirmamo bhūtvā cariṣyāmi mṛgaiḥ saha
01,080.010a pūro prīto 'smi bhadraṃ te gṛhāṇedaṃ svayauvanam
01,080.010c rājyaṃ caiva gṛhāṇedaṃ tvaṃ hi me priyakṛt sutaḥ
01,080.010c*0841_01 . . . . . . . . yāvad icchasi yauvanam
01,080.010c*0841_02 tāvad dīrghāyuṣaṃ bhuṅkṣva
01,080.010c*0842_01 . . . . . . . . mayā dattaṃ tu sānvayam
01,080.010c*0842_02 yāvad icchasi tāvac ca yauvanena samanvitam
01,080.010c*0842_03 bhuṅkṣva rājyaṃ sudīrghāyuḥ
01,080.011a pratipede jarāṃ rājā yayātir nāhuṣas tadā
01,080.011c yauvanaṃ pratipede ca pūruḥ svaṃ punar ātmanaḥ
01,080.012a abhiṣektukāmaṃ nṛpatiṃ pūruṃ putraṃ kanīyasam
01,080.012c brāhmaṇapramukhā varṇā idaṃ vacanam abruvan
01,080.013a kathaṃ śukrasya naptāraṃ devayānyāḥ sutaṃ prabho
01,080.013c jyeṣṭhaṃ yadum atikramya rājyaṃ pūroḥ pradāsyasi
01,080.014a yadur jyeṣṭhas tava suto jātas tam anu turvasuḥ
01,080.014c śarmiṣṭhāyāḥ suto druhyus tato 'nuḥ pūrur eva ca
01,080.015a kathaṃ jyeṣṭhān atikramya kanīyān rājyam arhati
01,080.015c etat saṃbodhayāmas tvāṃ dharmaṃ tvam anupālaya
01,080.015d*0843_01 dharmaṃ collaṅghayan rājā prajānāṃ duḥkham āvahet
01,080.016 yayātir uvāca
01,080.016a brāhmaṇapramukhā varṇāḥ sarve śṛṇvantu me vacaḥ
01,080.016c jyeṣṭhaṃ prati yathā rājyaṃ na deyaṃ me kathaṃ cana
01,080.017a mama jyeṣṭhena yadunā niyogo nānupālitaḥ
01,080.017c pratikūlaḥ pitur yaś ca na sa putraḥ satāṃ mataḥ
01,080.018a mātāpitror vacanakṛd dhitaḥ pathyaś ca yaḥ sutaḥ
01,080.018c sa putraḥ putravad yaś ca vartate pitṛmātṛṣu
01,080.018d*0844_01 aputrī tu naraḥ svargād duḥkhaṃ narakam āviśet
01,080.018d*0845_01 pud iti narakasyākhyā duḥkhaṃ hi narakaṃ viduḥ
01,080.018d*0845_02 putas trāṇāt tataḥ putram ihecchanti paratra ca
01,080.018d*0845_03 ātmanaḥ sadṛśaḥ putraḥ pitṛdevarṣipūjane
01,080.018d*0845_04 yo bahūnāṃ guṇataraḥ sa putro jyeṣṭha ucyate
01,080.018d*0845_05 jyeṣṭhāṃśahāro guṇakṛd iha loke paratra ca
01,080.018d*0845_06 śreyān putraguṇopetaḥ sa putro netaro vṛthā
01,080.018d*0845_07 vadanti dharmaṃ dharmajñāḥ pitṝṇāṃ putrakāraṇāt
01,080.018d*0846_01 mūko 'ndhabadhiraḥ śvitrī svadharmaṃ nānutiṣṭhati
01,080.018d*0846_02 coraḥ kilbiṣakaḥ putro jyeṣṭho na jyeṣṭha ucyate
01,080.019a yadunāham avajñātas tathā turvasunāpi ca
01,080.019c druhyunā cānunā caiva mayy avajñā kṛtā bhṛśam
01,080.020a pūruṇā me kṛtaṃ vākyaṃ mānitaś ca viśeṣataḥ
01,080.020c kanīyān mama dāyādo jarā yena dhṛtā mama
01,080.020d*0847_01 vedoktaṃ saṃbhavaṃ mahyam anena hṛdayodbhavam
01,080.020d*0847_02 tasya jātam idaṃ kṛtsnam ātmā putra iti śrutiḥ
01,080.020e mama kāmaḥ sa ca kṛtaḥ pūruṇā putrarūpiṇā
01,080.021a śukreṇa ca varo dattaḥ kāvyenośanasā svayam
01,080.021c putro yas tvānuvarteta sa rājā pṛthivīpatiḥ
01,080.021d*0848_01 yo vānuvartī putrāṇāṃ sa putro dāyabhāg bhavet
01,080.021e bhavato 'nunayāmy evaṃ pūrū rājye 'bhiṣicyatām
01,080.022 prakṛtaya ūcuḥ
01,080.022a yaḥ putro guṇasaṃpanno mātāpitror hitaḥ sadā
01,080.022c sarvam arhati kalyāṇaṃ kanīyān api sa prabho
01,080.022d*0849_01 vedadharmārthaśāstreṣu munibhiḥ kathitaṃ purā
01,080.023a arhaḥ pūrur idaṃ rājyaṃ yaḥ sutaḥ priyakṛt tava
01,080.023c varadānena śukrasya na śakyaṃ vaktum uttaram
01,080.024 vaiśaṃpāyana uvāca
01,080.024a paurajānapadais tuṣṭair ity ukto nāhuṣas tadā
01,080.024c abhyaṣiñcat tataḥ pūruṃ rājye sve sutam ātmajam
01,080.024d*0850_01 yaduṃ ca turvasuṃ cobhau druhyuṃ caiva sahānujam
01,080.024d*0850_02 anteṣu sa vinikṣipya nāhuṣaḥ svātmajān sutān
01,080.025a dattvā ca pūrave rājyaṃ vanavāsāya dīkṣitaḥ
01,080.025c purāt sa niryayau rājā brāhmaṇais tāpasaiḥ saha
01,080.025d*0851_01 devayānyā ca sahitaḥ śarmiṣṭhayā ca bhārata
01,080.025d*0851_02 akarot sa vane rājā sabhāryas tapa uttamam
01,080.026a yados tu yādavā jātās turvasor yavanāḥ sutāḥ
01,080.026c druhyor api sutā bhojā anos tu mlecchajātayaḥ
01,080.027a pūros tu pauravo vaṃśo yatra jāto 'si pārthiva
01,080.027c idaṃ varṣasahasrāya rājyaṃ kārayituṃ vaśī
01,081.001 vaiśaṃpāyana uvāca
01,081.001a evaṃ sa nāhuṣo rājā yayātiḥ putram īpsitam
01,081.001c rājye 'bhiṣicya mudito vānaprastho 'bhavan muniḥ
01,081.002a uṣitvā ca vane vāsaṃ brāhmaṇaiḥ saha saṃśritaḥ
01,081.002c phalamūlāśano dānto yathā svargam ito gataḥ
01,081.003a sa gataḥ suravāsaṃ taṃ nivasan muditaḥ sukham
01,081.003c kālasya nātimahataḥ punaḥ śakreṇa pātitaḥ
01,081.003d*0852=02 janamejayaḥ
01,081.003d*0852_01 sādhubhiḥ saṃgatiṃ labdhvā punaḥ svargam upeyivān
01,081.003d*0852_02 svargataś ca punar brahman nivasan devaveśmani
01,081.003d*0852_03 kālena nātimahatā śakreṇa cyāvitaḥ katham
01,081.004a nipatan pracyutaḥ svargād aprāpto medinītalam
01,081.004c sthita āsīd antarikṣe sa tadeti śrutaṃ mayā
01,081.005a tata eva punaś cāpi gataḥ svargam iti śrutiḥ
01,081.005c rājñā vasumatā sārdham aṣṭakena ca vīryavān
01,081.005e pratardanena śibinā sametya kila saṃsadi
01,081.006 janamejaya uvāca
01,081.006a karmaṇā kena sa divaṃ punaḥ prāpto mahīpatiḥ
01,081.006c sarvam etad aśeṣeṇa śrotum icchāmi tattvataḥ
01,081.006e kathyamānaṃ tvayā vipra viprarṣigaṇasaṃnidhau
01,081.007a devarājasamo hy āsīd yayātiḥ pṛthivīpatiḥ
01,081.007c vardhanaḥ kuruvaṃśasya vibhāvasusamadyutiḥ
01,081.008a tasya vistīrṇayaśasaḥ satyakīrter mahātmanaḥ
01,081.008c caritaṃ śrotum icchāmi divi ceha ca sarvaśaḥ
01,081.009 vaiśaṃpāyana uvāca
01,081.009a hanta te kathayiṣyāmi yayāter uttarāṃ kathām
01,081.009c divi ceha ca puṇyārthāṃ sarvapāpapraṇāśinīm
01,081.010a yayātir nāhuṣo rājā pūruṃ putraṃ kanīyasam
01,081.010c rājye 'bhiṣicya muditaḥ pravavrāja vanaṃ tadā
01,081.011a anteṣu sa vinikṣipya putrān yadupurogamān
01,081.011c phalamūlāśano rājā vane saṃnyavasac ciram
01,081.012a saṃśitātmā jitakrodhas tarpayan pitṛdevatāḥ
01,081.012c agnīṃś ca vidhivaj juhvan vānaprasthavidhānataḥ
01,081.013a atithīn pūjayām āsa vanyena haviṣā vibhuḥ
01,081.013c śiloñchavṛttim āsthāya śeṣānnakṛtabhojanaḥ
01,081.014a pūrṇaṃ varṣasahasraṃ sa evaṃvṛttir abhūn nṛpaḥ
01,081.014c abbhakṣaḥ śaradas triṃśad āsīn niyatavāṅmanāḥ
01,081.015a tataś ca vāyubhakṣo 'bhūt saṃvatsaram atandritaḥ
01,081.015c pañcāgnimadhye ca tapas tepe saṃvatsaraṃ nṛpaḥ
01,081.016a ekapādasthitaś cāsīt ṣaṇ māsān anilāśanaḥ
01,081.016b*0853_01 evam eva tathābdānāṃ paryāyeṇa gataṃ tadā
01,081.016c puṇyakīrtis tataḥ svargaṃ jagāmāvṛtya rodasī
01,082.001 vaiśaṃpāyana uvāca
01,082.001a svargataḥ sa tu rājendro nivasan devasadmani
01,082.001c pūjitas tridaśaiḥ sādhyair marudbhir vasubhis tathā
01,082.002a devalokād brahmalokaṃ saṃcaran puṇyakṛd vaśī
01,082.002b*0854_01 pūjitas tridaśaiḥ sādhyair yayātir atidhārmikaḥ
01,082.002c avasat pṛthivīpālo dīrghakālam iti śrutiḥ
01,082.003a sa kadā cin nṛpaśreṣṭho yayātiḥ śakram āgamat
01,082.003b*0855_01 kathayitvā kathās tāta śakreṇa saha pauravaḥ
01,082.003c kathānte tatra śakreṇa pṛṣṭaḥ sa pṛthivīpatiḥ
01,082.004 śakra uvāca
01,082.004a yadā sa pūrus tava rūpeṇa rājañ; jarāṃ gṛhītvā pracacāra bhūmau
01,082.004c tadā rājyaṃ saṃpradāyaiva tasmai; tvayā kim uktaḥ kathayeha satyam
01,082.005 yayātir uvāca
01,082.005a gaṅgāyamunayor madhye kṛtsno 'yaṃ viṣayas tava
01,082.005c madhye pṛthivyās tvaṃ rājā bhrātaro 'ntyādhipās tava
01,082.005d*0856=16 indraḥ
01,082.005d*0856_01 na ca kuryān naro dainyaṃ śāṭhyaṃ krodhaṃ tathaiva ca
01,082.005d*0856_02 jaihmyaṃ ca matsaraṃ vairaṃ sarvatraitan na kārayet
01,082.005d*0856_03 mātaraṃ pitaraṃ caiva vidvāṃsaṃ ca tapodhanam
01,082.005d*0856_04 kṣamāvantaṃ ca devendra nāvamanyeta buddhimān
01,082.005d*0856_05 śaktas tu kṣamate nityam aśaktaḥ krośate naraḥ
01,082.005d*0856_06 durjanaḥ sajjanaṃ dveṣṭi durbalo balavattaram
01,082.005d*0856_07 rūpavantam arūpī ca dhanavantaṃ ca nirdhanaḥ
01,082.005d*0856_08 akarmī karmiṇaṃ dveṣṭi dhārmikaṃ cāpy adhārmikaḥ
01,082.005d*0856_09 nirguṇo guṇavantaṃ ca śakraitat kalilakṣaṇam
01,082.005d*0856_10 viparītaṃ ca devendra eteṣu kṛtalakṣaṇam
01,082.005d*0856_11 brāhmaṇo vātha rājā vā vaiśyo vā śūdra eva vā
01,082.005d*0856_12 praśasteṣu praśastāraḥ praśasyante yaśasvinaḥ
01,082.005d*0856_13 tasmāt praśaste devendra naraḥ saktamanā bhavet
01,082.005d*0856_14 alokajñā hy apraśastā bhrātaras te hy abuddhayaḥ
01,082.005d*0856_15 antādhipatayaḥ sarve hy abhavan mama śāsanāt
01,082.005d*0856_16 tvaṃ hi vai dharmado rājan kathyase dharmam uttamam
01,082.005d*0856_17 kathayasva punar me 'dya lokavṛttāntam uttamam
01,082.006a akrodhanaḥ krodhanebhyo viśiṣṭas; tathā titikṣur atitikṣor viśiṣṭaḥ
01,082.006c amānuṣebhyo mānuṣāś ca pradhānā; vidvāṃs tathaivāviduṣaḥ pradhānaḥ
01,082.007a ākruśyamāno nākrośen manyur eva titikṣataḥ
01,082.007c ākroṣṭāraṃ nirdahati sukṛtaṃ cāsya vindati
01,082.008a nāruṃtudaḥ syān na nṛśaṃsavādī; na hīnataḥ param abhyādadīta
01,082.008c yayāsya vācā para udvijeta; na tāṃ vaded ruśatīṃ pāpalokyām
01,082.009a aruṃtudaṃ puruṣaṃ rūkṣavācaṃ; vākkaṇṭakair vitudantaṃ manuṣyān
01,082.009c vidyād alakṣmīkatamaṃ janānāṃ; mukhe nibaddhāṃ nirṛtiṃ vahantam
01,082.010a sadbhiḥ purastād abhipūjitaḥ syāt; sadbhis tathā pṛṣṭhato rakṣitaḥ syāt
01,082.010c sadāsatām ativādāṃs titikṣet; satāṃ vṛttaṃ cādadītāryavṛttaḥ
01,082.011a vāksāyakā vadanān niṣpatanti; yair āhataḥ śocati rātryahāni
01,082.011c parasya vā marmasu ye patanti; tān paṇḍito nāvasṛjet pareṣu
01,082.012a na hīdṛśaṃ saṃvananaṃ triṣu lokeṣu vidyate
01,082.012c yathā maitrī ca bhūteṣu dānaṃ ca madhurā ca vāk
01,082.013a tasmāt sāntvaṃ sadā vācyaṃ na vācyaṃ paruṣaṃ kva cit
01,082.013c pūjyān saṃpūjayed dadyān na ca yācet kadā cana
01,083.001 indra uvāca
01,083.001a sarvāṇi karmāṇi samāpya rājan; gṛhān parityajya vanaṃ gato 'si
01,083.001c tat tvāṃ pṛcchāmi nahuṣasya putra; kenāsi tulyas tapasā yayāte
01,083.002 yayātir uvāca
01,083.002a nāhaṃ devamanuṣyeṣu na gandharvamaharṣiṣu
01,083.002c ātmanas tapasā tulyaṃ kaṃ cit paśyāmi vāsava
01,083.003 indra uvāca
01,083.003a yadāvamaṃsthāḥ sadṛśaḥ śreyasaś ca; pāpīyasaś cāviditaprabhāvaḥ
01,083.003c tasmāl lokā antavantas taveme; kṣīṇe puṇye patitāsy adya rājan
01,083.004 yayātir uvāca
01,083.004a surarṣigandharvanarāvamānāt; kṣayaṃ gatā me yadi śakra lokāḥ
01,083.004c iccheyaṃ vai suralokād vihīnaḥ; satāṃ madhye patituṃ devarāja
01,083.005 indra uvāca
01,083.005a satāṃ sakāśe patitāsi rājaṃś; cyutaḥ pratiṣṭhāṃ yatra labdhāsi bhūyaḥ
01,083.005c evaṃ viditvā tu punar yayāte; na te 'vamānyāḥ sadṛśaḥ śreyasaś ca
01,083.006 vaiśaṃpāyana uvāca
01,083.006a tataḥ prahāyāmararājajuṣṭān; puṇyāṃl lokān patamānaṃ yayātim
01,083.006c saṃprekṣya rājarṣivaro 'ṣṭakas tam; uvāca saddharmavidhānagoptā
01,083.007a kas tvaṃ yuvā vāsavatulyarūpaḥ; svatejasā dīpyamāno yathāgniḥ
01,083.007c patasy udīrṇāmbudharāndhakārāt; khāt khecarāṇāṃ pravaro yathārkaḥ
01,083.008a dṛṣṭvā ca tvāṃ sūryapathāt patantaṃ; vaiśvānarārkadyutim aprameyam
01,083.008c kiṃ nu svid etat patatīti sarve; vitarkayantaḥ parimohitāḥ smaḥ
01,083.009a dṛṣṭvā ca tvāṃ viṣṭhitaṃ devamārge; śakrārkaviṣṇupratimaprabhāvam
01,083.009c abhyudgatās tvāṃ vayam adya sarve; tattvaṃ pāte tava jijñāsamānāḥ
01,083.010a na cāpi tvāṃ dhṛṣṇumaḥ praṣṭum agre; na ca tvam asmān pṛcchasi ye vayaṃ smaḥ
01,083.010c tat tvāṃ pṛcchāmaḥ spṛhaṇīyarūpaṃ; kasya tvaṃ vā kiṃnimittaṃ tvam āgāḥ
01,083.011a bhayaṃ tu te vyetu viṣādamohau; tyajāśu devendrasamānarūpa
01,083.011c tvāṃ vartamānaṃ hi satāṃ sakāśe; nālaṃ prasoḍhuṃ balahāpi śakraḥ
01,083.012a santaḥ pratiṣṭhā hi sukhacyutānāṃ; satāṃ sadaivāmararājakalpa
01,083.012c te saṃgatāḥ sthāvarajaṅgameśāḥ; pratiṣṭhitas tvaṃ sadṛśeṣu satsu
01,083.013a prabhur agniḥ pratapane bhūmir āvapane prabhuḥ
01,083.013c prabhuḥ sūryaḥ prakāśitve satāṃ cābhyāgataḥ prabhuḥ
01,084.001 yayātir uvāca
01,084.001a ahaṃ yayātir nahuṣasya putraḥ; pūroḥ pitā sarvabhūtāvamānāt
01,084.001c prabhraṃśitaḥ surasiddharṣilokāt; paricyutaḥ prapatāmy alpapuṇyaḥ
01,084.002a ahaṃ hi pūrvo vayasā bhavadbhyas; tenābhivādaṃ bhavatāṃ na prayuñje
01,084.002c yo vidyayā tapasā janmanā vā; vṛddhaḥ sa pūjyo bhavati dvijānām
01,084.003 aṣṭaka uvāca
01,084.003a avādīś ced vayasā yaḥ sa vṛddha; iti rājan nābhyavadaḥ kathaṃ cit
01,084.003c yo vai vidvān vayasā san sma vṛddhaḥ; sa eva pūjyo bhavati dvijānām
01,084.004 yayātir uvāca
01,084.004a pratikūlaṃ karmaṇāṃ pāpam āhus; tad vartate 'pravaṇe pāpalokyam
01,084.004c santo 'satāṃ nānuvartanti caitad; yathā ātmaiṣām anukūlavādī
01,084.005a abhūd dhanaṃ me vipulaṃ mahad vai; viceṣṭamāno nādhigantā tad asmi
01,084.005c evaṃ pradhāryātmahite niviṣṭo; yo vartate sa vijānāti jīvan
01,084.005d*0857_01 mahādhano yo yajate suyajñair
01,084.005d*0857_02 yaḥ sarvavidyāsu vinītabuddhiḥ
01,084.005d*0857_03 vedān adhītya tapasā yojya dehaṃ
01,084.005d*0857_04 divaṃ samāyāt puruṣo vītamohaḥ
01,084.005d*0857_05 na jātu hṛṣyen mahatā dhanena
01,084.005d*0857_06 vedān adhīyīta nāhaṃkṛtaḥ syāt
01,084.006a nānābhāvā bahavo jīvaloke; daivādhīnā naṣṭaceṣṭādhikārāḥ
01,084.006c tat tat prāpya na vihanyeta dhīro; diṣṭaṃ balīya iti matvātmabuddhyā
01,084.007a sukhaṃ hi jantur yadi vāpi duḥkhaṃ; daivādhīnaṃ vindati nātmaśaktyā
01,084.007c tasmād diṣṭaṃ balavan manyamāno; na saṃjvaren nāpi hṛṣyet kadā cit
01,084.008a duḥkhe na tapyen na sukhena hṛṣyet; samena varteta sadaiva dhīraḥ
01,084.008c diṣṭaṃ balīya iti manyamāno; na saṃjvaren nāpi hṛṣyet kadā cit
01,084.008d*0858_01 dṛṣṭo hi me parataś cāpi lokaḥ
01,084.008d*0858_02 prāptā bhogāḥ sarvato nāsti niṣṭhā
01,084.009a bhaye na muhyāmy aṣṭakāhaṃ kadā cit; saṃtāpo me mānaso nāsti kaś cit
01,084.009c dhātā yathā māṃ vidadhāti loke; dhruvaṃ tathāhaṃ bhaviteti matvā
01,084.010a saṃsvedajā aṇḍajā udbhidāś ca; sarīsṛpāḥ kṛmayo 'thāpsu matsyāḥ
01,084.010c tathāśmānas tṛṇakāṣṭhaṃ ca sarvaṃ; diṣṭakṣaye svāṃ prakṛtiṃ bhajante
01,084.011a anityatāṃ sukhaduḥkhasya buddhvā; kasmāt saṃtāpam aṣṭakāhaṃ bhajeyam
01,084.011c kiṃ kuryāṃ vai kiṃ ca kṛtvā na tapye; tasmāt saṃtāpaṃ varjayāmy apramattaḥ
01,084.011d*0859=00 vaiśaṃpāyana uvāca
01,084.011d*0859_01 evaṃ bruvāṇaṃ nṛpatiṃ yayātim
01,084.011d*0859_02 athāṣṭakaḥ punar evānvapṛcchat
01,084.011d*0860_01 mātāmahaṃ sarvaguṇopapannaṃ
01,084.011d*0860_02 tatra sthitaṃ svargaloke yathāvat
01,084.012 aṣṭaka uvāca
01,084.012a ye ye lokāḥ pārthivendra pradhānās; tvayā bhuktā yaṃ ca kālaṃ yathā ca
01,084.012c tan me rājan brūhi sarvaṃ yathāvat; kṣetrajñavad bhāṣase tvaṃ hi dharmān
01,084.013 yayātir uvāca
01,084.013a rājāham āsam iha sārvabhaumas; tato lokān mahato ajayaṃ vai
01,084.013c tatrāvasaṃ varṣasahasramātraṃ; tato lokaṃ param asmy abhyupetaḥ
01,084.014a tataḥ purīṃ puruhūtasya ramyāṃ; sahasradvārāṃ śatayojanāyatām
01,084.014c adhyāvasaṃ varṣasahasramātraṃ; tato lokaṃ param asmy abhyupetaḥ
01,084.015a tato divyam ajaraṃ prāpya lokaṃ; prajāpater lokapater durāpam
01,084.015c tatrāvasaṃ varṣasahasramātraṃ; tato lokaṃ param asmy abhyupetaḥ
01,084.016a devasya devasya niveśane ca; vijitya lokān avasaṃ yatheṣṭam
01,084.016c saṃpūjyamānas tridaśaiḥ samastais; tulyaprabhāvadyutir īśvarāṇām
01,084.017a tathāvasaṃ nandane kāmarūpī; saṃvatsarāṇām ayutaṃ śatānām
01,084.017c sahāpsarobhir viharan puṇyagandhān; paśyan nagān puṣpitāṃś cārurūpān
01,084.018a tatrasthaṃ māṃ devasukheṣu saktaṃ; kāle 'tīte mahati tato 'timātram
01,084.018c dūto devānām abravīd ugrarūpo; dhvaṃsety uccais triḥ plutena svareṇa
01,084.019a etāvan me viditaṃ rājasiṃha; tato bhraṣṭo 'haṃ nandanāt kṣīṇapuṇyaḥ
01,084.019c vāco 'śrauṣaṃ cāntarikṣe surāṇām; anukrośāc chocatāṃ mānavendra
01,084.020a aho kaṣṭaṃ kṣīṇapuṇyo yayātiḥ; pataty asau puṇyakṛt puṇyakīrtiḥ
01,084.020c tān abruvaṃ patamānas tato 'haṃ; satāṃ madhye nipateyaṃ kathaṃ nu
01,084.021a tair ākhyātā bhavatāṃ yajñabhūmiḥ; samīkṣya caināṃ tvaritam upāgato 'smi
01,084.021c havirgandhaṃ deśikaṃ yajñabhūmer; dhūmāpāṅgaṃ pratigṛhya pratītaḥ
01,085.001 aṣṭaka uvāca
01,085.001a yadāvaso nandane kāmarūpī; saṃvatsarāṇām ayutaṃ śatānām
01,085.001c kiṃ kāraṇaṃ kārtayugapradhāna; hitvā tattvaṃ vasudhām anvapadyaḥ
01,085.002 yayātir uvāca
01,085.002a jñātiḥ suhṛt svajano yo yatheha; kṣīṇe vitte tyajyate mānavair hi
01,085.002c tathā tatra kṣīṇapuṇyaṃ manuṣyaṃ; tyajanti sadyaḥ seśvarā devasaṃghāḥ
01,085.003 aṣṭaka uvāca
01,085.003a kathaṃ tasmin kṣīṇapuṇyā bhavanti; saṃmuhyate me 'tra mano 'timātram
01,085.003c kiṃviśiṣṭāḥ kasya dhāmopayānti; tad vai brūhi kṣetravit tvaṃ mato me
01,085.004 yayātir uvāca
01,085.004a imaṃ bhaumaṃ narakaṃ te patanti; lālapyamānā naradeva sarve
01,085.004c te kaṅkagomāyubalāśanārthaṃ; kṣīṇā vivṛddhiṃ bahudhā vrajanti
01,085.005a tasmād etad varjanīyaṃ nareṇa; duṣṭaṃ loke garhaṇīyaṃ ca karma
01,085.005c ākhyātaṃ te pārthiva sarvam etad; bhūyaś cedānīṃ vada kiṃ te vadāmi
01,085.006 aṣṭaka uvāca
01,085.006a yadā tu tān vitudante vayāṃsi; tathā gṛdhrāḥ śitikaṇṭhāḥ pataṃgāḥ
01,085.006c kathaṃ bhavanti katham ābhavanti; na bhaumam anyaṃ narakaṃ śṛṇomi
01,085.007 yayātir uvāca
01,085.007a ūrdhvaṃ dehāt karmaṇo jṛmbhamāṇād; vyaktaṃ pṛthivyām anusaṃcaranti
01,085.007c imaṃ bhaumaṃ narakaṃ te patanti; nāvekṣante varṣapūgān anekān
01,085.008a ṣaṣṭiṃ sahasrāṇi patanti vyomni; tathā aśītiṃ parivatsarāṇi
01,085.008c tān vai tudanti prapatataḥ prapātaṃ; bhīmā bhaumā rākṣasās tīkṣṇadaṃṣṭrāḥ
01,085.009 aṣṭaka uvāca
01,085.009a yad enasas te patatas tudanti; bhīmā bhaumā rākṣasās tīkṣṇadaṃṣṭrāḥ
01,085.009c kathaṃ bhavanti katham ābhavanti; kathaṃbhūtā garbhabhūtā bhavanti
01,085.010 yayātir uvāca
01,085.010a asraṃ retaḥ puṣpaphalānupṛktam; anveti tad vai puruṣeṇa sṛṣṭam
01,085.010c sa vai tasyā raja āpadyate vai; sa garbhabhūtaḥ samupaiti tatra
01,085.011a vanaspatīṃś cauṣadhīś cāviśanti; apo vāyuṃ pṛthivīṃ cāntarikṣam
01,085.011c catuṣpadaṃ dvipadaṃ cāpi sarvam; evaṃbhūtā garbhabhūtā bhavanti
01,085.012 aṣṭaka uvāca
01,085.012a anyad vapur vidadhātīha garbha; utāho svit svena kāmena yāti
01,085.012c āpadyamāno narayonim etām; ācakṣva me saṃśayāt prabravīmi
01,085.013a śarīradehādisamucchrayaṃ ca; cakṣuḥśrotre labhate kena saṃjñām
01,085.013c etat tattvaṃ sarvam ācakṣva pṛṣṭaḥ; kṣetrajñaṃ tvāṃ tāta manyāma sarve
01,085.014 yayātir uvāca
01,085.014a vāyuḥ samutkarṣati garbhayonim; ṛtau retaḥ puṣparasānupṛktam
01,085.014c sa tatra tanmātrakṛtādhikāraḥ; krameṇa saṃvardhayatīha garbham
01,085.015a sa jāyamāno vigṛhītagātraḥ; ṣaḍjñānaniṣṭhāyatano manuṣyaḥ
01,085.015c sa śrotrābhyāṃ vedayatīha śabdaṃ; sarvaṃ rūpaṃ paśyati cakṣuṣā ca
01,085.016a ghrāṇena gandhaṃ jihvayātho rasaṃ ca; tvacā sparśaṃ manasā veda bhāvam
01,085.016c ity aṣṭakehopacitiṃ ca viddhi; mahātmanaḥ prāṇabhṛtaḥ śarīre
01,085.017 aṣṭaka uvāca
01,085.017a yaḥ saṃsthitaḥ puruṣo dahyate vā; nikhanyate vāpi nighṛṣyate vā
01,085.017c abhāvabhūtaḥ sa vināśam etya; kenātmānaṃ cetayate purastāt
01,085.018 yayātir uvāca
01,085.018a hitvā so 'sūn suptavan niṣṭanitvā; purodhāya sukṛtaṃ duṣkṛtaṃ ca
01,085.018c anyāṃ yoniṃ pavanāgrānusārī; hitvā dehaṃ bhajate rājasiṃha
01,085.019a puṇyāṃ yoniṃ puṇyakṛto vrajanti; pāpāṃ yoniṃ pāpakṛto vrajanti
01,085.019c kīṭāḥ pataṃgāś ca bhavanti pāpā; na me vivakṣāsti mahānubhāva
01,085.020a catuṣpadā dvipadāḥ ṣaṭpadāś ca; tathābhūtā garbhabhūtā bhavanti
01,085.020c ākhyātam etan nikhilena sarvaṃ; bhūyas tu kiṃ pṛcchasi rājasiṃha
01,085.021 aṣṭaka uvāca
01,085.021a kiṃ svit kṛtvā labhate tāta lokān; martyaḥ śreṣṭhāṃs tapasā vidyayā vā
01,085.021c tan me pṛṣṭaḥ śaṃsa sarvaṃ yathāvac; chubhāṃl lokān yena gacchet krameṇa
01,085.022 yayātir uvāca
01,085.022a tapaś ca dānaṃ ca śamo damaś ca; hrīr ārjavaṃ sarvabhūtānukampā
01,085.022b*0861_01 svargasya lokasya vadanti santo
01,085.022b*0861_02 dvārāṇi saptaiva mahānti puṃsām
01,085.022c naśyanti mānena tamo 'bhibhūtāḥ; puṃsaḥ sadaiveti vadanti santaḥ
01,085.023a adhīyānaḥ paṇḍitaṃ manyamāno; yo vidyayā hanti yaśaḥ pareṣām
01,085.023c tasyāntavantaś ca bhavanti lokā; na cāsya tad brahma phalaṃ dadāti
01,085.024a catvāri karmāṇy abhayaṃkarāṇi; bhayaṃ prayacchanty ayathākṛtāni
01,085.024c mānāgnihotram uta mānamaunaṃ; mānenādhītam uta mānayajñaḥ
01,085.025a na mānyamāno mudam ādadīta; na saṃtāpaṃ prāpnuyāc cāvamānāt
01,085.025c santaḥ sataḥ pūjayantīha loke; nāsādhavaḥ sādhubuddhiṃ labhante
01,085.026a iti dadyād iti yajed ity adhīyīta me vratam
01,085.026c ity asminn abhayāny āhus tāni varjyāni nityaśaḥ
01,085.027a yenāśrayaṃ vedayante purāṇaṃ; manīṣiṇo mānasamānabhaktam
01,085.027c tan niḥśreyas taijasaṃ rūpam etya; parāṃ śāntiṃ prāpnuyuḥ pretya ceha
01,086.001 aṣṭaka uvāca
01,086.001a caran gṛhasthaḥ katham eti devān; kathaṃ bhikṣuḥ katham ācāryakarmā
01,086.001c vānaprasthaḥ satpathe saṃniviṣṭo; bahūny asmin saṃprati vedayanti
01,086.002 yayātir uvāca
01,086.002a āhūtādhyāyī gurukarmasvacodyaḥ; pūrvotthāyī caramaṃ copaśāyī
01,086.002c mṛdur dānto dhṛtimān apramattaḥ; svādhyāyaśīlaḥ sidhyati brahmacārī
01,086.003a dharmāgataṃ prāpya dhanaṃ yajeta; dadyāt sadaivātithīn bhojayec ca
01,086.003c anādadānaś ca parair adattaṃ; saiṣā gṛhasthopaniṣat purāṇī
01,086.004a svavīryajīvī vṛjinān nivṛtto; dātā parebhyo na paropatāpī
01,086.004c tādṛṅ muniḥ siddhim upaiti mukhyāṃ; vasann araṇye niyatāhāraceṣṭaḥ
01,086.005a aśilpajīvī nagṛhaś ca nityaṃ; jitendriyaḥ sarvato vipramuktaḥ
01,086.005c anokasārī laghur alpacāraś; caran deśān ekacaraḥ sa bhikṣuḥ
01,086.006a rātryā yayā cābhijitāś ca lokā; bhavanti kāmā vijitāḥ sukhāś ca
01,086.006c tām eva rātriṃ prayateta vidvān; araṇyasaṃstho bhavituṃ yatātmā
01,086.007a daśaiva pūrvān daśa cāparāṃs tu; jñātīn sahātmānam athaikaviṃśam
01,086.007c araṇyavāsī sukṛte dadhāti; vimucyāraṇye svaśarīradhātūn
01,086.008 aṣṭaka uvāca
01,086.008a kati svid eva munayo maunāni kati cāpy uta
01,086.008c bhavantīti tad ācakṣva śrotum icchāmahe vayam
01,086.009 yayātir uvāca
01,086.009a araṇye vasato yasya grāmo bhavati pṛṣṭhataḥ
01,086.009c grāme vā vasato 'raṇyaṃ sa muniḥ syāj janādhipa
01,086.010 aṣṭaka uvāca
01,086.010a kathaṃ svid vasato 'raṇye grāmo bhavati pṛṣṭhataḥ
01,086.010c grāme vā vasato 'raṇyaṃ kathaṃ bhavati pṛṣṭhataḥ
01,086.011 yayātir uvāca
01,086.011a na grāmyam upayuñjīta ya āraṇyo munir bhavet
01,086.011c tathāsya vasato 'raṇye grāmo bhavati pṛṣṭhataḥ
01,086.012a anagnir aniketaś ca agotracaraṇo muniḥ
01,086.012c kaupīnācchādanaṃ yāvat tāvad icchec ca cīvaram
01,086.013a yāvat prāṇābhisaṃdhānaṃ tāvad icchec ca bhojanam
01,086.013c tathāsya vasato grāme 'raṇyaṃ bhavati pṛṣṭhataḥ
01,086.014a yas tu kāmān parityajya tyaktakarmā jitendriyaḥ
01,086.014c ātiṣṭheta munir maunaṃ sa loke siddhim āpnuyāt
01,086.015a dhautadantaṃ kṛttanakhaṃ sadā snātam alaṃkṛtam
01,086.015c asitaṃ sitakarmasthaṃ kas taṃ nārcitum arhati
01,086.016a tapasā karśitaḥ kṣāmaḥ kṣīṇamāṃsāsthiśoṇitaḥ
01,086.016c yadā bhavati nirdvandvo munir maunaṃ samāsthitaḥ
01,086.016e atha lokam imaṃ jitvā lokaṃ vijayate param
01,086.017a āsyena tu yadāhāraṃ govan mṛgayate muniḥ
01,086.017c athāsya lokaḥ pūrvo yaḥ so 'mṛtatvāya kalpate
01,086.017d*0862=04 aṣṭakaḥ
01,086.017d*0862=06 yayātiḥ
01,086.017d*0862_01 sāmānyadharmaḥ sarveṣāṃ krodhalobhau druhākṣame
01,086.017d*0862_02 vihāya matsaraṃ stainyaṃ darpaṃ dambhaṃ ca paiśunam
01,086.017d*0862_03 krodhaṃ lobhaṃ mamatvaṃ ca yasya nāsti sa dharmavit
01,086.017d*0862_04 nityasnāyī brahmacārī gṛhastho vanago muniḥ
01,086.017d*0862_05 nādharmam aśanāt prāpyet kathaṃ brūhīha pṛcchataḥ
01,086.017d*0862_06 aṣṭau grāsā muner bhakṣyāḥ ṣoḍaśāraṇyavāsinaḥ
01,086.017d*0862_07 dvātriṃśataṃ gṛhasthasya amitaṃ brahmacāriṇaḥ
01,086.017d*0862_08 ity evaṃ kāraṇaṃ jñeyam aṣṭakaitac chubhāśubham
01,087.001 aṣṭaka uvāca
01,087.001a kataras tv etayoḥ pūrvaṃ devānām eti sātmyatām
01,087.001c ubhayor dhāvato rājan sūryācandramasor iva
01,087.002 yayātir uvāca
01,087.002a aniketo gṛhastheṣu kāmavṛtteṣu saṃyataḥ
01,087.002c grāma eva vasan bhikṣus tayoḥ pūrvataraṃ gataḥ
01,087.003a aprāpya dīrgham āyus tu yaḥ prāpto vikṛtiṃ caret
01,087.003c tapyeta yadi tat kṛtvā caret so 'nyat tatas tapaḥ
01,087.003d*0863_01 pāpānāṃ karmaṇāṃ nityaṃ bibhiyād yas tu mānavaḥ
01,087.003d*0863_02 sukham apy ācaran nityaṃ so 'tyantaṃ sukham edhate
01,087.004a yad vai nṛśaṃsaṃ tad apathyam āhur; yaḥ sevate dharmam anarthabuddhiḥ
01,087.004c asvo 'py anīśaś ca tathaiva rājaṃs; tadārjavaṃ sa samādhis tadāryam
01,087.005 aṣṭaka uvāca
01,087.005a kenāsi dūtaḥ prahito 'dya rājan; yuvā sragvī darśanīyaḥ suvarcāḥ
01,087.005c kuta āgataḥ katarasyāṃ diśi tvam; utāho svit pārthivaṃ sthānam asti
01,087.006 yayātir uvāca
01,087.006a imaṃ bhaumaṃ narakaṃ kṣīṇapuṇyaḥ; praveṣṭum urvīṃ gaganād viprakīrṇaḥ
01,087.006b*0864_01 vidvāṃś caivaṃ matimān āryabuddhir
01,087.006b*0864_02 mamābhavat karmalokyaṃ ca sarvam
01,087.006c uktvāhaṃ vaḥ prapatiṣyāmy anantaraṃ; tvaranti māṃ brāhmaṇā lokapālāḥ
01,087.007a satāṃ sakāśe tu vṛtaḥ prapātas; te saṃgatā guṇavantaś ca sarve
01,087.007c śakrāc ca labdho hi varo mayaiṣa; patiṣyatā bhūmitale narendra
01,087.008 aṣṭaka uvāca
01,087.008a pṛcchāmi tvāṃ mā prapata prapātaṃ; yadi lokāḥ pārthiva santi me 'tra
01,087.008c yady antarikṣe yadi vā divi śritāḥ; kṣetrajñaṃ tvāṃ tasya dharmasya manye
01,087.009 yayātir uvāca
01,087.009a yāvat pṛthivyāṃ vihitaṃ gavāśvaṃ; sahāraṇyaiḥ paśubhiḥ parvataiś ca
01,087.009c tāval lokā divi te saṃsthitā vai; tathā vijānīhi narendrasiṃha
01,087.010 aṣṭaka uvāca
01,087.010a tāṃs te dadāmi mā prapata prapātaṃ; ye me lokā divi rājendra santi
01,087.010c yady antarikṣe yadi vā divi śritās; tān ākrama kṣipram amitrasāha
01,087.011 yayātir uvāca
01,087.011a nāsmadvidho 'brāhmaṇo brahmavic ca; pratigrahe vartate rājamukhya
01,087.011c yathā pradeyaṃ satataṃ dvijebhyas; tathādadaṃ pūrvam ahaṃ narendra
01,087.012a nābrāhmaṇaḥ kṛpaṇo jātu jīved; yā cāpi syād brāhmaṇī vīrapatnī
01,087.012c so 'haṃ yadaivākṛtapūrvaṃ careyaṃ; vivitsamānaḥ kim u tatra sādhu
01,087.013 pratardana uvāca
01,087.013a pṛcchāmi tvāṃ spṛhaṇīyarūpa; pratardano 'haṃ yadi me santi lokāḥ
01,087.013c yady antarikṣe yadi vā divi śritāḥ; kṣetrajñaṃ tvāṃ tasya dharmasya manye
01,087.014 yayātir uvāca
01,087.014a santi lokā bahavas te narendra; apy ekaikaḥ sapta saptāpy ahāni
01,087.014c madhucyuto ghṛtapṛktā viśokās; te nāntavantaḥ pratipālayanti
01,087.015 pratardana uvāca
01,087.015a tāṃs te dadāmi mā prapata prapātaṃ; ye me lokās tava te vai bhavantu
01,087.015c yady antarikṣe yadi vā divi śritās; tān ākrama kṣipram apetamohaḥ
01,087.016 yayātir uvāca
01,087.016a na tulyatejāḥ sukṛtaṃ kāmayeta; yogakṣemaṃ pārthiva pārthivaḥ san
01,087.016c daivādeśād āpadaṃ prāpya vidvāṃś; caren nṛśaṃsaṃ na hi jātu rājā
01,087.017a dharmyaṃ mārgaṃ cetayāno yaśasyaṃ; kuryān nṛpo dharmam avekṣamāṇaḥ
01,087.017c na madvidho dharmabuddhiḥ prajānan; kuryād evaṃ kṛpaṇaṃ māṃ yathāttha
01,087.017d*0865_01 dharmādharmau suviniścitya samyak
01,087.017d*0865_02 kāryākāryeṣv apramattaś cared yaḥ
01,087.017d*0865_03 sa vai dhīmān satyasaṃdhaḥ kṛtātmā
01,087.017d*0865_04 rājā bhavel lokapālo mahimnā
01,087.017d*0865_05 yadā bhavet saṃśayo dharmakārye
01,087.017d*0865_06 kāmārthe vā yatra vindanti samyak
01,087.017d*0865_07 kāryaṃ tatra prathamaṃ dharmakāryaṃ
01,087.017d*0865_08 yan no viruddhyād arthakāmau sa dharmaḥ
01,087.018a kuryām apūrvaṃ na kṛtaṃ yad anyair; vivitsamānaḥ kim u tatra sādhu
01,087.018c bruvāṇam evaṃ nṛpatiṃ yayātiṃ; nṛpottamo vasumanābravīt tam
01,088.001 vasumanā uvāca
01,088.001a pṛcchāmi tvāṃ vasumanā rauśadaśvir; yady asti loko divi mahyaṃ narendra
01,088.001c yady antarikṣe prathito mahātman; kṣetrajñaṃ tvāṃ tasya dharmasya manye
01,088.002 yayātir uvāca
01,088.002a yad antarikṣaṃ pṛthivī diśaś ca; yat tejasā tapate bhānumāṃś ca
01,088.002c lokās tāvanto divi saṃsthitā vai; te nāntavantaḥ pratipālayanti
01,088.003 vasumanā uvāca
01,088.003a tāṃs te dadāmi pata mā prapātaṃ; ye me lokās tava te vai bhavantu
01,088.003c krīṇīṣvaināṃs tṛṇakenāpi rājan; pratigrahas te yadi samyak praduṣṭaḥ
01,088.004 yayātir uvāca
01,088.004a na mithyāhaṃ vikrayaṃ vai smarāmi; vṛthā gṛhītaṃ śiśukāc chaṅkamānaḥ
01,088.004c kuryāṃ na caivākṛtapūrvam anyair; vivitsamānaḥ kim u tatra sādhu
01,088.005 vasumanā uvāca
01,088.005a tāṃs tvaṃ lokān pratipadyasva rājan; mayā dattān yadi neṣṭaḥ krayas te
01,088.005c ahaṃ na tān vai pratigantā narendra; sarve lokās tava te vai bhavantu
01,088.006 śibir uvāca
01,088.006a pṛcchāmi tvāṃ śibir auśīnaro 'haṃ; mamāpi lokā yadi santīha tāta
01,088.006c yady antarikṣe yadi vā divi śritāḥ; kṣetrajñaṃ tvāṃ tasya dharmasya manye
01,088.007 yayātir uvāca
01,088.007a na tvaṃ vācā hṛdayenāpi vidvan; parīpsamānān nāvamaṃsthā narendra
01,088.007c tenānantā divi lokāḥ śritās te; vidyudrūpāḥ svanavanto mahāntaḥ
01,088.008 śibir uvāca
01,088.008a tāṃs tvaṃ lokān pratipadyasva rājan; mayā dattān yadi neṣṭaḥ krayas te
01,088.008c na cāhaṃ tān pratipatsyeha dattvā; yatra gatvā tvam upāsse ha lokān
01,088.009 yayātir uvāca
01,088.009a yathā tvam indrapratimaprabhāvas; te cāpy anantā naradeva lokāḥ
01,088.009c tathādya loke na rame 'nyadatte; tasmāc chibe nābhinandāmi dāyam
01,088.010 aṣṭaka uvāca
01,088.010a na ced ekaikaśo rājaṃl lokān naḥ pratinandasi
01,088.010c sarve pradāya bhavate gantāro narakaṃ vayam
01,088.011 yayātir uvāca
01,088.011a yad arhāya dadadhvaṃ tat santaḥ satyānṛśaṃsyataḥ
01,088.011c ahaṃ tu nābhidhṛṣṇomi yatkṛtaṃ na mayā purā
01,088.011d*0866_01 alipsamānasya tu me yad uktaṃ
01,088.011d*0866_02 na tat tathāstīha narendrasiṃha
01,088.011d*0866_03 asya pradānasya yad etad uktaṃ
01,088.011d*0866_04 tasyaiva dānasya phalaṃ bhaviṣyati
01,088.012 aṣṭaka uvāca
01,088.012a kasyaite pratidṛśyante rathāḥ pañca hiraṇmayāḥ
01,088.012c uccaiḥ santaḥ prakāśante jvalanto 'gniśikhā iva
01,088.012d@052=0000 vaiśaṃpāyanaḥ
01,088.012d@052=0017 vasumanāḥ
01,088.012d@052=0019 mādhavī
01,088.012d@052=0023 vaiśaṃpāyanaḥ
01,088.012d@052=0026 mādhavī
01,088.012d@052=0030 yayātiḥ
01,088.012d@052=0042 vaiśaṃpāyanaḥ
01,088.012d@052_0001 aśvamedhe mahāyajñe svayaṃbhuvihite purā
01,088.012d@052_0002 hayasya yāni cāṅgāni saṃnikṛtya yathākramam
01,088.012d@052_0003 hotādhvaryur athodgātā brahmaṇā saha bhārata
01,088.012d@052_0004 agnau prāsyanti vidhivat samastāḥ ṣoḍaśartvijaḥ
01,088.012d@052_0005 dhūmagandhaṃ ca pāpiṣṭhā ye jighranti narā bhuvi
01,088.012d@052_0006 vimuktapāpāḥ pūtās te tatkṣaṇenābhavan narāḥ
01,088.012d@052_0007 etasminn antare caiva mādhavī sā tapodhanā
01,088.012d@052_0008 mṛgacarmaparītāṅgī paridhāya mṛgatvacam
01,088.012d@052_0009 mṛgaiḥ paricarantī sā mṛgāhāraviceṣṭitā
01,088.012d@052_0010 yajñavāṭaṃ mṛgagaṇaiḥ praviśya bhṛśavismitā
01,088.012d@052_0011 āghrāyantī dhūmagandhaṃ mṛgair eva cacāra sā
01,088.012d@052_0012 yajñavāṭam aṭantī sā putrāṃs tān aparājitān
01,088.012d@052_0013 paśyantī yajñamāhātmyaṃ mudaṃ lebhe ca mādhavī
01,088.012d@052_0014 asaṃspṛśantaṃ vasudhāṃ yayātiṃ nāhuṣaṃ tadā
01,088.012d@052_0015 diviṣṭhaṃ prāptam ājñāya vavande pitaraṃ tadā
01,088.012d@052_0016 tadā vasumanāpṛcchan mātaraṃ vai tapasvinīm
01,088.012d@052_0017 bhavatyā yat kṛtam idaṃ vandanaṃ pādayor iha
01,088.012d@052_0018 ko 'yaṃ devopamo rājā yābhivandasi me vada
01,088.012d@052_0019 śṛṇudhvaṃ sahitāḥ putrā nāhuṣo 'yaṃ pitā mama
01,088.012d@052_0020 yayātir mama putrāṇāṃ mātāmaha iti smṛtaḥ
01,088.012d@052_0021 pūruṃ me bhrātaraṃ rājye samāveśya divaṃ gataḥ
01,088.012d@052_0022 kena vā kāraṇenaivam iha prāpto mahāyaśāḥ
01,088.012d@052_0023 tasyās tad vacanaṃ śrutvā svargād bhraṣṭeti cābravīt
01,088.012d@052_0024 sā putrasya vacaḥ śrutvā saṃbhramāviṣṭacetanā
01,088.012d@052_0025 mādhavī pitaraṃ prāha dauhitraparivāritam
01,088.012d@052_0026 tapasā nirjitāṃl lokān pratigṛhṇīṣva māmakān
01,088.012d@052_0027 putrāṇām iva pautrāṇāṃ dharmād adhigataṃ dhanam
01,088.012d@052_0028 svārtham eva vadantīha ṛṣayo dharmapāṭhakāḥ
01,088.012d@052_0029 tasmād dānena tapasā cāsmākaṃ divam āvraja
01,088.012d@052_0030 yadi dharmaphalaṃ hy etac chobhanaṃ bhavitā tava
01,088.012d@052_0031 duhitrā caiva dauhitrais tārito 'haṃ mahātmabhiḥ
01,088.012d@052_0032 tasmāt pavitraṃ dauhitram adya prabhṛti paitṛke
01,088.012d@052_0033 trīṇi śrāddhe pavitrāṇi dauhitraḥ kutapas tilāḥ
01,088.012d@052_0034 trīṇi cātra praśaṃsanti śaucam akrodham atvarām
01,088.012d@052_0035 bhoktāraḥ pariveṣṭāraḥ śrāvitāraḥ pavitrakāḥ
01,088.012d@052_0036 divasasyāṣṭame bhāge mandībhavati bhāskare
01,088.012d@052_0037 sa kālaḥ kutapo nāma pitṝṇāṃ dattam akṣayam
01,088.012d@052_0038 tilāḥ piśācād rakṣanti darbhā rakṣanti rākṣasāt
01,088.012d@052_0039 rakṣanti śrotriyāḥ paṅktiṃ yatibhir bhuktam akṣayam
01,088.012d@052_0040 labdhvā pātraṃ tu vidvāṃsaṃ śrotriyaṃ suvrataṃ śucim
01,088.012d@052_0041 sa kālaḥ kālato dattaṃ nānyathā kāla iṣyate
01,088.012d@052_0042 evam uktvā yayātis tu punaḥ provāca buddhimān
01,088.012d@052_0043 sarve hy avabhṛthasnātās tvaradhvaṃ kāryagauravāt
01,088.013 yayātir uvāca
01,088.013a yuṣmān ete hi vakṣyanti rathāḥ pañca hiraṇmayāḥ
01,088.013c uccaiḥ santaḥ prakāśante jvalanto 'gniśikhā iva
01,088.014 aṣṭaka uvāca
01,088.014a ātiṣṭhasva rathaṃ rājan vikramasva vihāyasā
01,088.014c vayam apy anuyāsyāmo yadā kālo bhaviṣyati
01,088.015 yayātir uvāca
01,088.015a sarvair idānīṃ gantavyaṃ sahasvargajito vayam
01,088.015c eṣa no virajāḥ panthā dṛśyate devasadmanaḥ
01,088.016 vaiśaṃpāyana uvāca
01,088.016a te 'dhiruhya rathān sarve prayātā nṛpasattamāḥ
01,088.016c ākramanto divaṃ bhābhir dharmeṇāvṛtya rodasī
01,088.016d*0867_01 aṣṭakaś ca śibiś caiva kāśeyaś ca pratardanaḥ
01,088.016d*0867_02 aikṣvākavo vasumanāś catvāro bhūmipās tadā
01,088.016d*0867_03 sarve tv avabhṛthasnātāḥ svargatāḥ sādhavaḥ saha
01,088.017 aṣṭaka uvāca
01,088.017a ahaṃ manye pūrvam eko 'smi gantā; sakhā cendraḥ sarvathā me mahātmā
01,088.017c kasmād evaṃ śibir auśīnaro 'yam; eko 'tyagāt sarvavegena vāhān
01,088.018 yayātir uvāca
01,088.018a adadād devayānāya yāvad vittam avindata
01,088.018c uśīnarasya putro 'yaṃ tasmāc chreṣṭho hi naḥ śibiḥ
01,088.019a dānaṃ tapaḥ satyam athāpi dharmo; hrīḥ śrīḥ kṣamā saumya tathā titikṣā
01,088.019c rājann etāny apratimasya rājñaḥ; śibeḥ sthitāny anṛśaṃsasya buddhyā
01,088.019e evaṃvṛtto hrīniṣedhaś ca yasmāt; tasmāc chibir atyagād vai rathena
01,088.020 vaiśaṃpāyana uvāca
01,088.020a athāṣṭakaḥ punar evānvapṛcchan; mātāmahaṃ kautukād indrakalpam
01,088.020c pṛcchāmi tvāṃ nṛpate brūhi satyaṃ; kutaś ca kasyāsi sutaś ca kasya
01,088.020e kṛtaṃ tvayā yad dhi na tasya kartā; loke tvad anyaḥ kṣatriyo brāhmaṇo vā
01,088.021 yayātir uvāca
01,088.021a yayātir asmi nahuṣasya putraḥ; pūroḥ pitā sārvabhaumas tv ihāsam
01,088.021c guhyam arthaṃ māmakebhyo bravīmi; mātāmaho 'haṃ bhavatāṃ prakāśaḥ
01,088.022a sarvām imāṃ pṛthivīṃ nirjigāya; prasthe baddhvā hy adadaṃ brāhmaṇebhyaḥ
01,088.022c medhyān aśvān ekaśaphān surūpāṃs; tadā devāḥ puṇyabhājo bhavanti
01,088.023a adām ahaṃ pṛthivīṃ brāhmaṇebhyaḥ; pūrṇām imām akhilāṃ vāhanasya
01,088.023c gobhiḥ suvarṇena dhanaiś ca mukhyais; tatrāsan gāḥ śatam arbudāni
01,088.024a satyena me dyauś ca vasuṃdharā ca; tathaivāgnir jvalate mānuṣeṣu
01,088.024c na me vṛthā vyāhṛtam eva vākyaṃ; satyaṃ hi santaḥ pratipūjayanti
01,088.024d*0868_01 sādhv aṣṭaka prabravīmīha satyaṃ
01,088.024d*0868_02 pratardanaṃ caupadaśviṃ tathaiva
01,088.024e sarve ca devā munayaś ca lokāḥ; satyena pūjyā iti me manogatam
01,088.025a yo naḥ svargajitaḥ sarvān yathāvṛttaṃ nivedayet
01,088.025c anasūyur dvijāgrebhyaḥ sa labhen naḥ salokatām
01,088.026 vaiśaṃpāyana uvāca
01,088.026a evaṃ rājā sa mahātmā hy atīva; svair dauhitrais tārito 'mitrasāhaḥ
01,088.026c tyaktvā mahīṃ paramodārakarmā; svargaṃ gataḥ karmabhir vyāpya pṛthvīm
01,088.026d*0869_01 yataḥ sarvaṃ vistarato yathāvad
01,088.026d*0869_02 ākhyātaṃ te caritaṃ nāhuṣasya
01,088.026d*0869_03 vaṃśo yasya prathitaḥ kauraveyo
01,088.026d*0869_04 yasmiñ jātas tvaṃ manujendrakarmā
01,088.026d*0869_05 etat puṇyatamaṃ rājan yayāteś caritaṃ mahat
01,088.026d*0869_06 yac chrutvā śrāvayitvā ca svargaṃ yātīha mānavaḥ
01,089.001 janamejaya uvāca
01,089.001a bhagavañ śrotum icchāmi pūror vaṃśakarān nṛpān
01,089.001c yadvīryā yādṛśāś caiva yāvanto yatparākramāḥ
01,089.001d*0870_01 putraṃ yayāteḥ prabrūhi pūruṃ dharmabhṛtāṃ varam
01,089.001d*0870_02 ānupūrvyeṇa ye cānye pūror vaṃśavivardhanāḥ
01,089.001d*0870_03 vistareṇa punar brūhi dauḥṣanter janamejayāt
01,089.001d*0870_04 saṃbabhūva yathā rājā bharato dvijasattama
01,089.002a na hy asmiñ śīlahīno vā nirvīryo vā narādhipaḥ
01,089.002c prajāvirahito vāpi bhūtapūrvaḥ kadā cana
01,089.003a teṣāṃ prathitavṛttānāṃ rājñāṃ vijñānaśālinām
01,089.003c caritaṃ śrotum icchāmi vistareṇa tapodhana
01,089.004 vaiśaṃpāyana uvāca
01,089.004a hanta te kathayiṣyāmi yan māṃ tvaṃ paripṛcchasi
01,089.004c pūror vaṃśadharān vīrāñ śakrapratimatejasaḥ
01,089.004d*0871_01 pūrur nṛpatiśārdūlo yathaivāsya pitā nṛpaḥ
01,089.004d*0871_02 dharmanityaḥ sthito rājye śakravīryaparākramaḥ
01,089.004d*0872_01 bhūridraviṇavikrāntān sarvalakṣaṇapūjitān
01,089.005a pravīreśvararaudrāśvās trayaḥ putrā mahārathāḥ
01,089.005c pūroḥ pauṣṭyām ajāyanta pravīras tatra vaṃśakṛt
01,089.006a manasyur abhavat tasmāc chūraḥ śyenīsutaḥ prabhuḥ
01,089.006c pṛthivyāś caturantāyā goptā rājīvalocanaḥ
01,089.007a subhrūḥ saṃhanano vāgmī sauvīrītanayās trayaḥ
01,089.007c manasyor abhavan putrāḥ śūrāḥ sarve mahārathāḥ
01,089.007d*0873_01 anvagbhānuprabhṛtayo miśrakeśyāṃ manasvinaḥ
01,089.007d*0874_01 sunvantaṃ vasunābhaṃ ca garbharamyau yaśasvinau
01,089.007d*0874_02 śūrān abhayadān rājā janayām āsa vīryavān
01,089.007d*0874_03 yavīyān sunvataḥ putro rathaṃtaryām ajāyata
01,089.007d*0874_04 śūraś ca dṛḍhadhanvā ca vapuṣmān sa nṛpottamaḥ
01,089.007d*0874_05 rudrāśvaṃ pṛṣadaśvaṃ ca rathāśvaṃ ca gayaṃ manum
01,089.007d*0874_06 yavīyāñ janayām āsa gandharvyāṃ bhīmavikramān
01,089.008a raudrāśvasya maheṣvāsā daśāpsarasi sūnavaḥ
01,089.008c yajvāno jajñire śūrāḥ prajāvanto bahuśrutāḥ
01,089.008e sarve sarvāstravidvāṃsaḥ sarve dharmaparāyaṇāḥ
01,089.009a ṛcepur atha kakṣepuḥ kṛkaṇepuś ca vīryavān
01,089.009c sthaṇḍilepur vanepuś ca sthalepuś ca mahārathaḥ
01,089.010a tejepur balavān dhīmān satyepuś cendravikramaḥ
01,089.010c dharmepuḥ saṃnatepuś ca daśamo devavikramaḥ
01,089.010d*0875_01 anādhṛṣṭir abhūt teṣāṃ vidvān arcepur ekarāṭ
01,089.010d*0875_02 ṛcepur atha vikrānto devānām iva vāsavaḥ
01,089.010e anādhṛṣṭisutās tāta rājasūyāśvamedhinaḥ
01,089.011a matināras tato rājā vidvāṃś carceputo 'bhavat
01,089.011c matinārasutā rājaṃś catvāro 'mitavikramāḥ
01,089.011e taṃsur mahān atiratho druhyuś cāpratimadyutiḥ
01,089.011f*0876_01 etān vai suṣuve sādhvī antinārād yaśasvinī
01,089.012a teṣāṃ taṃsur mahāvīryaḥ pauravaṃ vaṃśam udvahan
01,089.012c ājahāra yaśo dīptaṃ jigāya ca vasuṃdharām
01,089.013a ilinaṃ tu sutaṃ taṃsur janayām āsa vīryavān
01,089.013c so 'pi kṛtsnām imāṃ bhūmiṃ vijigye jayatāṃ varaḥ
01,089.014a rathaṃtaryāṃ sutān pañca pañcabhūtopamāṃs tataḥ
01,089.014c ilino janayām āsa duḥṣantaprabhṛtīn nṛpa
01,089.015a duḥṣantaṃ śūrabhīmau ca prapūrvaṃ vasum eva ca
01,089.015c teṣāṃ jyeṣṭho 'bhavad rājā duḥṣanto janamejaya
01,089.016a duḥṣantād bharato jajñe vidvāñ śākuntalo nṛpaḥ
01,089.016b*0877_01 duḥṣantāl lakṣmaṇāyāṃ tu jajñe vai janamejayaḥ
01,089.016b*0877_02 śakuntalāyāṃ bharato dauḥṣantir abhavat sutaḥ
01,089.016c tasmād bharatavaṃśasya vipratasthe mahad yaśaḥ
01,089.016d*0878_01 so 'śvamedhaśatair īje yamunām anu tīragaḥ
01,089.016d*0878_02 triṃśatā ca sarasvatyāṃ gaṅgām anu catuḥśataiḥ
01,089.016d*0878_03 dauḥṣantir bharato yajñair īje śākuntalo nṛpaḥ
01,089.017a bharatas tisṛṣu strīṣu nava putrān ajījanat
01,089.017c nābhyanandanta tān rājā nānurūpā mamety uta
01,089.017d*0879_01 tatas tān mātaraḥ kruddhāḥ putrān ninyur yamakṣayam
01,089.018a tato mahadbhiḥ kratubhir ījāno bharatas tadā
01,089.018c lebhe putraṃ bharadvājād bhumanyuṃ nāma bhārata
01,089.018d*0880_01 dharme praṇihitātmānaṃ matvā taṃ puruṣottamam
01,089.019a tataḥ putriṇam ātmānaṃ jñātvā pauravanandanaḥ
01,089.019c bhumanyuṃ bharataśreṣṭha yauvarājye 'bhyaṣecayat
01,089.020a tatas tasya mahīndrasya vitathaḥ putrako 'bhavat
01,089.020c tataḥ sa vitatho nāma bhumanyor abhavat sutaḥ
01,089.021a suhotraś ca suhotā ca suhaviḥ suyajus tathā
01,089.021c puṣkariṇyām ṛcīkasya bhumanyor abhavan sutāḥ
01,089.021d*0881_01 catvāro bhārate vaṃśe suhotras tatra vaṃśabhāk
01,089.022a teṣāṃ jyeṣṭhaḥ suhotras tu rājyam āpa mahīkṣitām
01,089.022c rājasūyāśvamedhādyaiḥ so 'yajad bahubhiḥ savaiḥ
01,089.023a suhotraḥ pṛthivīṃ sarvāṃ bubhuje sāgarāmbarām
01,089.023c pūrṇāṃ hastigavāśvasya bahuratnasamākulām
01,089.024a mamajjeva mahī tasya bhūribhārāvapīḍitā
01,089.024c hastyaśvarathasaṃpūrṇā manuṣyakalilā bhṛśam
01,089.025a suhotre rājani tadā dharmataḥ śāsati prajāḥ
01,089.025c caityayūpāṅkitā cāsīd bhūmiḥ śatasahasraśaḥ
01,089.025e pravṛddhajanasasyā ca sahadevā vyarocata
01,089.026a aikṣvākī janayām āsa suhotrāt pṛthivīpateḥ
01,089.026c ajamīḍhaṃ sumīḍhaṃ ca purumīḍhaṃ ca bhārata
01,089.026d*0882_01 ajamīḍhas tu rājendra dharmanityo yaśassu ca
01,089.027a ajamīḍho varas teṣāṃ tasmin vaṃśaḥ pratiṣṭhitaḥ
01,089.027b*0883_01 aikṣvākyāṃ janayad rājñām ajamīḍho yaśasvinaḥ
01,089.027c ṣaṭ putrān so 'py ajanayat tisṛṣu strīṣu bhārata
01,089.028a ṛkṣaṃ dhūminy atho nīlī duḥṣantaparameṣṭhinau
01,089.028c keśiny ajanayaj jahnum ubhau ca janarūpiṇau
01,089.028d*0884_01 viduḥ saṃvaraṇaṃ śūram ṛkṣād rāthaṃtarīsutam
01,089.029a tatheme sarvapāñcālā duḥṣantaparameṣṭhinoḥ
01,089.029c anvayāḥ kuśikā rājañ jahnor amitatejasaḥ
01,089.030a janarūpiṇayor jyeṣṭham ṛkṣam āhur janādhipam
01,089.030c ṛkṣāt saṃvaraṇo jajñe rājan vaṃśakaras tava
01,089.031a ārkṣe saṃvaraṇe rājan praśāsati vasuṃdharām
01,089.031c saṃkṣayaḥ sumahān āsīt prajānām iti śuśrumaḥ
01,089.032a vyaśīryata tato rāṣṭraṃ kṣayair nānāvidhais tathā
01,089.032c kṣunmṛtyubhyām anāvṛṣṭyā vyādhibhiś ca samāhatam
01,089.032d*0885_01 anvakīryanta bharatāḥ sapatnaiś ca mahābalaiḥ
01,089.032e abhyaghnan bhāratāṃś caiva sapatnānāṃ balāni ca
01,089.033a cālayan vasudhāṃ caiva balena caturaṅgiṇā
01,089.033c abhyayāt taṃ ca pāñcālyo vijitya tarasā mahīm
01,089.033e akṣauhiṇībhir daśabhiḥ sa enaṃ samare 'jayat
01,089.034a tataḥ sadāraḥ sāmātyaḥ saputraḥ sasuhṛjjanaḥ
01,089.034c rājā saṃvaraṇas tasmāt palāyata mahābhayāt
01,089.034d*0886_01 te pratīcīṃ parābhūtāḥ prapannā bhāratā diśam
01,089.035a sindhor nadasya mahato nikuñje nyavasat tadā
01,089.035c nadīviṣayaparyante parvatasya samīpataḥ
01,089.035e tatrāvasan bahūn kālān bhāratā durgamāśritāḥ
01,089.036a teṣāṃ nivasatāṃ tatra sahasraṃ parivatsarān
01,089.036c athābhyagacchad bharatān vasiṣṭho bhagavān ṛṣiḥ
01,089.037a tam āgataṃ prayatnena pratyudgamyābhivādya ca
01,089.037c arghyam abhyāharaṃs tasmai te sarve bhāratās tadā
01,089.037e nivedya sarvam ṛṣaye satkāreṇa suvarcase
01,089.038a taṃ samām aṣṭamīm uṣṭaṃ rājā vavre svayaṃ tadā
01,089.038c purohito bhavān no 'stu rājyāya prayatāmahe
01,089.038e om ity evaṃ vasiṣṭho 'pi bhāratān pratyapadyata
01,089.039a athābhyaṣiñcat sāmrājye sarvakṣatrasya pauravam
01,089.039c viṣāṇabhūtaṃ sarvasyāṃ pṛthivyām iti naḥ śrutam
01,089.040a bharatādhyuṣitaṃ pūrvaṃ so 'dhyatiṣṭhat purottamam
01,089.040c punar balibhṛtaś caiva cakre sarvamahīkṣitaḥ
01,089.041a tataḥ sa pṛthivīṃ prāpya punar īje mahābalaḥ
01,089.041c ājamīḍho mahāyajñair bahubhir bhūridakṣiṇaiḥ
01,089.042a tataḥ saṃvaraṇāt saurī suṣuve tapatī kurum
01,089.042c rājatve taṃ prajāḥ sarvā dharmajña iti vavrire
01,089.042d*0887_01 mahimnā tasya kuravo lebhire pratyayaṃ bhṛśam
01,089.043a tasya nāmnābhivikhyātaṃ pṛthivyāṃ kurujāṅgalam
01,089.043c kurukṣetraṃ sa tapasā puṇyaṃ cakre mahātapāḥ
01,089.044a aśvavantam abhiṣvantaṃ tathā citrarathaṃ munim
01,089.044c janamejayaṃ ca vikhyātaṃ putrāṃś cāsyānuśuśrumaḥ
01,089.044e pañcaitān vāhinī putrān vyajāyata manasvinī
01,089.045a abhiṣvataḥ parikṣit tu śabalāśvaś ca vīryavān
01,089.045c abhirājo virājaś ca śalmalaś ca mahābalaḥ
01,089.046a uccaiḥśravā bhadrakāro jitāriś cāṣṭamaḥ smṛtaḥ
01,089.046b*0888_01 śabalāśvādayaḥ sapta tathaivānye mahābalāḥ
01,089.046c eteṣām anvavāye tu khyātās te karmajair guṇaiḥ
01,089.047a janamejayādayaḥ sapta tathaivānye mahābalāḥ
01,089.047c parikṣito 'bhavan putrāḥ sarve dharmārthakovidāḥ
01,089.048a kakṣasenograsenau ca citrasenaś ca vīryavān
01,089.048c indrasenaḥ suṣeṇaś ca bhīmasenaś ca nāmataḥ
01,089.048d*0889_01 aśvasenaś ca balavān kīrtitāḥ sapta nāmataḥ
01,089.049a janamejayasya tanayā bhuvi khyātā mahābalāḥ
01,089.049c dhṛtarāṣṭraḥ prathamajaḥ pāṇḍur bāhlīka eva ca
01,089.050a niṣadhaś ca mahātejās tathā jāmbūnado balī
01,089.050c kuṇḍodaraḥ padātiś ca vasātiś cāṣṭamaḥ smṛtaḥ
01,089.050e sarve dharmārthakuśalāḥ sarve bhūtahite ratāḥ
01,089.051a dhṛtarāṣṭro 'tha rājāsīt tasya putro 'tha kuṇḍikaḥ
01,089.051c hastī vitarkaḥ krāthaś ca kuṇḍalaś cāpi pañcamaḥ
01,089.051d*0890_01 bhīmasenān maheṣvāsaḥ pratīpaḥ samapadyata
01,089.051d*0891_01 atirājaś ca nahuṣas tathā śakrapuraṃjayau
01,089.051d*0891_02 tato dharmabhṛtāṃ śreṣṭhaḥ paryaśravasa ucyate
01,089.051d*0891_03 ṛṣiṃ puṇyakṛtāṃ śreṣṭhaṃ tam eva paramaṃ viduḥ
01,089.051d*0892_01 dhārtarāṣṭrasutān āhus trīn etān prathitān bhuvi
01,089.051d*0892_02 pratīpaṃ dharmanetraṃ ca sunetraṃ caiva bhārata
01,089.051d*0892_03 pratīpaḥ prathitas teṣāṃ babhūvāpratimo bhuvi
01,089.051e haviḥśravās tathendrābhaḥ sumanyuś cāparājitaḥ
01,089.052a pratīpasya trayaḥ putrā jajñire bharatarṣabha
01,089.052c devāpiḥ śaṃtanuś caiva bāhlīkaś ca mahārathaḥ
01,089.053a devāpis tu pravavrāja teṣāṃ dharmaparīpsayā
01,089.053c śaṃtanuś ca mahīṃ lebhe bāhlīkaś ca mahārathaḥ
01,089.054a bharatasyānvaye jātāḥ sattvavanto mahārathāḥ
01,089.054c devarṣikalpā nṛpate bahavo rājasattamāḥ
01,089.055a evaṃvidhāś cāpy apare devakalpā mahārathāḥ
01,089.055c jātā manor anvavāye ailavaṃśavivardhanāḥ
01,089.055d*0893_01 bharatasya mahat karma prathitaṃ sarvarājasu
01,089.055d*0893_02 aśvamedhasahasreṇa rājasūyaśatena ca
01,089.055d*0893_03 iṣṭavān sa mahārāja dauḥṣantir bharataḥ purā
01,089.055d*0893_04 cakravartir adīnātmā jetā yuddhe 'jitaḥ paraiḥ
01,089.055d*0894_01 gaṅgātīraṃ samāgamya dīkṣito janamejaya
01,089.055d*0894_02 aśvamedhasahasrāṇi vājapeyaśatāni ca
01,089.055d*0894_03 punar īje mahāyajñaiḥ samāptavaradakṣiṇaiḥ
01,089.055d*0894_04 agniṣṭomātirātrāṇām ukthānāṃ somavat punaḥ
01,089.055d*0894_05 vājapeyeṣṭisatrāṇāṃ sahasraiś ca susaṃbhṛtaiḥ
01,089.055d*0894_06 iṣṭvā śākuntalo rājā tarpayitvā dvijān dhanaiḥ
01,089.055d*0894_07 punaḥ sahasraṃ padmānāṃ kaṇvāya bharato dadau
01,089.055d*0894_08 jāmbūnadasya śuddhasya kanakasya mahāyaśāḥ
01,089.055d*0894_09 yasya yūpāḥ śatavyāmāḥ pariṇāhe 'tha kāñcanāḥ
01,089.055d*0894_10 sahasravyāmam udvṛddhāḥ sendrair devaiḥ samucchritāḥ
01,089.055d*0894_11 svalaṃkṛtā bhrājamānāḥ sarvaratnair manoramaiḥ
01,089.055d*0894_12 hiraṇyaṃ dviradān aśvān mahiṣoṣṭrān ajāvikān
01,089.055d*0894_13 dāsīdāsaṃ dhanaṃ dhānyaṃ savatsā gāḥ payasvinīḥ
01,089.055d*0894_14 bhūmiṃ yūpasahasrāṅkāṃ kaṇvāya bahudakṣiṇām
01,089.055d*0894_15 bahūnāṃ brahmakalpānāṃ dhanaṃ dattvā kratūn bahūn
01,089.055d*0894_16 grāmān gṛhāṇi kṣetrāṇi koṭiśo 'yutaśas tathā
01,089.055d*0895_01 kṛtvā paitāmahe loke vāsaṃ cakre mahārathaḥ
01,090.001 janamejaya uvāca
01,090.001a śrutas tvatto mayā vipra pūrveṣāṃ saṃbhavo mahān
01,090.001c udārāś cāpi vaṃśe 'smin rājāno me pariśrutāḥ
01,090.002a kiṃ tu laghvarthasaṃyuktaṃ priyākhyānaṃ na mām ati
01,090.002c prīṇāty ato bhavān bhūyo vistareṇa bravītu me
01,090.003a etām eva kathāṃ divyām ā prajāpatito manoḥ
01,090.003c teṣām ājananaṃ puṇyaṃ kasya na prītim āvahet
01,090.004a saddharmaguṇamāhātmyair abhivardhitam uttamam
01,090.004c viṣṭabhya lokāṃs trīn eṣāṃ yaśaḥ sphītam avasthitam
01,090.005a guṇaprabhāvavīryaujaḥsattvotsāhavatām aham
01,090.005c na tṛpyāmi kathāṃ śṛṇvann amṛtāsvādasaṃmitām
01,090.006 vaiśaṃpāyana uvāca
01,090.006a śṛṇu rājan purā samyaṅ mayā dvaipāyanāc chrutam
01,090.006c procyamānam idaṃ kṛtsnaṃ svavaṃśajananaṃ śubham
01,090.006d*0896_01 pūror vaṃśam ahaṃ dhanyaṃ rājñām amitatejasām
01,090.006d*0896_02 pravakṣyāmi pitṝṇāṃ te teṣāṃ nāmāni me śṛṇu
01,090.007*0897_01 avyaktaprabhavo brahmā śāśvato nitya (!) avyayaḥ
01,090.007*0897_02 tasmān marīciḥ saṃjajñe dakṣaś caiva prajāpatiḥ
01,090.007*0897_03 marīceḥ kaśyapaḥ putro dakṣasya duhitāditiḥ
01,090.007A dakṣasyāditiḥ
01,090.007B aditer vivasvān
01,090.007C vivasvato manuḥ
01,090.007D manor ilā
01,090.007E ilāyāḥ purūravāḥ
01,090.007F purūravasa āyuḥ
01,090.007G āyuṣo nahuṣaḥ
01,090.007H nahuṣasya yayātiḥ
01,090.007H*0898_01 aṅguṣṭhād dakṣam asṛjac cakṣurbhyāṃ ca marīcinam
01,090.008A yayāter dve bhārye babhūvatuḥ
01,090.008B uśanaso duhitā devayānī vṛṣaparvaṇaś ca duhitā śarmiṣṭhā nāma
01,090.008C atrānuvaṃśo bhavati
01,090.009a yaduṃ ca turvasuṃ caiva devayānī vyajāyata
01,090.009c druhyuṃ cānuṃ ca pūruṃ ca śarmiṣṭhā vārṣaparvaṇī
01,090.010A tatra yador yādavāḥ
01,090.010B pūroḥ pauravāḥ
01,090.011A pūror bhāryā kausalyā nāma
01,090.011B tasyām asya jajñe janamejayo nāma
01,090.011C yas trīn aśvamedhān ājahāra
01,090.011D viśvajitā ceṣṭvā vanaṃ praviveśa
01,090.012A janamejayaḥ khalv anantāṃ nāmopayeme mādhavīm
01,090.012B tasyām asya jajñe prācinvān
01,090.012C yaḥ prācīṃ diśaṃ jigāya yāvat sūryodayāt
01,090.012D tatas tasya prācinvatvam
01,090.013A prācinvān khalv aśmakīm upayeme
01,090.013B tasyām asya jajñe saṃyātiḥ
01,090.014A saṃyātiḥ khalu dṛṣadvato duhitaraṃ varāṅgīṃ nāmopayeme
01,090.014B tasyām asya jajñe ahaṃpātiḥ
01,090.015A ahaṃpātis tu khalu kṛtavīryaduhitaram upayeme bhānumatīṃ nāma
01,090.015B tasyām asya jajñe sārvabhaumaḥ
01,090.016A sārvabhaumaḥ khalu jitvājahāra kaikeyīṃ sunandāṃ nāma
01,090.016B tasyām asya jajñe jayatsenaḥ
01,090.017A jayatsenaḥ khalu vaidarbhīm upayeme suṣuvāṃ nāma
01,090.017B tasyām asya jajñe arācīnaḥ
01,090.018A arācīno 'pi vaidarbhīm evāparām upayeme maryādāṃ nāma
01,090.018B tasyām asya jajñe mahābhaumaḥ
01,090.018B*0899_01 tasyām asya jajñe arihaḥ | arihaḥ khalvāṅgīm upayeme |
01,090.019A mahābhaumaḥ khalu prāsenajitīm upayeme suyajñāṃ nāma
01,090.019B tasyām asya jajñe ayutanāyī
01,090.019C yaḥ puruṣamedhānām ayutam ānayat
01,090.019D tad asyāyutanāyitvam
01,090.020A ayutanāyī khalu pṛthuśravaso duhitaram upayeme bhāsāṃ nāma
01,090.020B tasyām asya jajñe akrodhanaḥ
01,090.021A akrodhanaḥ khalu kāliṅgīṃ karaṇḍuṃ nāmopayeme
01,090.021B tasyām asya jajñe devātithiḥ
01,090.022A devātithiḥ khalu vaidehīm upayeme maryādāṃ nāma
01,090.022B tasyām asya jajñe ṛcaḥ
01,090.023A ṛcaḥ khalv āṅgeyīm upayeme sudevāṃ nāma
01,090.023B tasyāṃ putram ajanayad ṛkṣam
01,090.024A ṛkṣaḥ khalu takṣakaduhitaram upayeme jvālāṃ nāma
01,090.024B tasyāṃ putraṃ matināraṃ nāmotpādayām āsa
01,090.025A matināraḥ khalu sarasvatyāṃ dvādaśavārṣikaṃ satram ājahāra
01,090.026A nivṛtte ca satre sarasvaty abhigamya taṃ bhartāraṃ varayām āsa
01,090.026B tasyāṃ putram ajanayat taṃsuṃ nāma
01,090.027A atrānuvaṃśo bhavati
01,090.028a taṃsuṃ sarasvatī putraṃ matinārād ajījanat
01,090.028c ilinaṃ janayām āsa kālindyāṃ taṃsur ātmajam
01,090.029A ilinas tu rathaṃtaryāṃ duḥṣantādyān pañca putrān ajanayat
01,090.029A*0900_01 janamejayam utpādayām āsa | janamejayas tu khalu lakṣmaṇāṃ
01,090.029A*0900_02 nāma bhāgīrathīm upayeme | tasyāṃ
01,090.029A*0901_01 duḥṣantas tu khalu lakṣaṇāṃ nāma bhāgīrathīm upayeme |
01,090.029A*0901_02 tasyām asya jajñe janamejayaḥ |
01,090.030A duḥṣantaḥ khalu viśvāmitraduhitaraṃ śakuntalāṃ nāmopayeme
01,090.030B tasyām asya jajñe bharataḥ
01,090.030C tatra ślokau bhavataḥ
01,090.031a mātā bhastrā pituḥ putro yena jātaḥ sa eva saḥ
01,090.031c bharasva putraṃ duḥṣanta māvamaṃsthāḥ śakuntalām
01,090.032a retodhāḥ putra unnayati naradeva yamakṣayāt
01,090.032c tvaṃ cāsya dhātā garbhasya satyam āha śakuntalā
01,090.033A tato 'sya bharatatvam
01,090.034A bharataḥ khalu kāśeyīm upayeme sārvasenīṃ sunandāṃ nāma
01,090.034B tasyām asya jajñe bhumanyuḥ
01,090.035A bhumanyuḥ khalu dāśārhīm upayeme jayāṃ nāma
01,090.035B tasyām asya jajñe suhotraḥ
01,090.036A suhotraḥ khalv ikṣvākukanyām upayeme suvarṇāṃ nāma
01,090.036B tasyām asya jajñe hastī
01,090.036C ya idaṃ hāstinapuraṃ māpayām āsa
01,090.036D etad asya hāstinapuratvam
01,090.037A hastī khalu traigartīm upayeme yaśodharāṃ nāma
01,090.037B tasyām asya jajñe vikuṇṭhanaḥ
01,090.038A vikuṇṭhanaḥ khalu dāśārhīm upayeme sudevāṃ nāma
01,090.038B tasyām asya jajñe 'jamīḍhaḥ
01,090.039A ajamīḍhasya caturviṃśaṃ putraśataṃ babhūva kaikeyyāṃ nāgāyāṃ gāndhāryāṃ vimalāyām ṛkṣāyāṃ ceti
01,090.039B pṛthak pṛthag vaṃśakarā nṛpatayaḥ
01,090.039C tatra vaṃśakaraḥ saṃvaraṇaḥ
01,090.040A saṃvaraṇaḥ khalu vaivasvatīṃ tapatīṃ nāmopayeme
01,090.040B tasyām asya jajñe kuruḥ
01,090.041A kuruḥ khalu dāśārhīm upayeme śubhāṅgīṃ nāma
01,090.041B tasyām asya jajñe viḍūrathaḥ
01,090.042A viḍūrathas tu māgadhīm upayeme saṃpriyāṃ nāma
01,090.042B tasyām asya jajñe 'rugvān nāma
01,090.043A arugvān khalu māgadhīm upayeme 'mṛtāṃ nāma
01,090.043B tasyām asya jajñe parikṣit
01,090.044A parikṣit khalu bāhudām upayeme suyaśāṃ nāma
01,090.044B tasyām asya jajñe bhīmasenaḥ
01,090.045A bhīmasenaḥ khalu kaikeyīm upayeme sukumārīṃ nāma
01,090.045B tasyām asya jajñe paryaśravāḥ
01,090.045C yam āhuḥ pratīpaṃ nāma
01,090.046A pratīpaḥ khalu śaibyām upayeme sunandāṃ nāma
01,090.046B tasyāṃ putrān utpādayām āsa devāpiṃ śaṃtanuṃ bāhlīkaṃ ceti
01,090.047A devāpiḥ khalu bāla evāraṇyaṃ praviveśa
01,090.047B śaṃtanus tu mahīpālo 'bhavat
01,090.047C atrānuvaṃśo bhavati
01,090.048a yaṃ yaṃ karābhyāṃ spṛśati jīrṇaṃ sa sukham aśnute
01,090.048c punar yuvā ca bhavati tasmāt taṃ śaṃtanuṃ viduḥ
01,090.049A tad asya śaṃtanutvam
01,090.050A śaṃtanuḥ khalu gaṅgāṃ bhāgīrathīm upayeme
01,090.050B tasyām asya jajñe devavrataḥ
01,090.050C yam āhur bhīṣma iti
01,090.051A bhīṣmaḥ khalu pituḥ priyacikīrṣayā satyavatīm udavahan mātaram
01,090.051B yām āhur gandhakālīti
01,090.052A tasyāṃ kānīno garbhaḥ parāśarād dvaipāyanaḥ
01,090.052B tasyām eva śaṃtanor dvau putrau babhūvatuḥ
01,090.052C citrāṅgado vicitravīryaś ca
01,090.053A tayor aprāptayauvana eva citrāṅgado gandharveṇa hataḥ
01,090.053B vicitravīryas tu rājā samabhavat
01,090.054A vicitravīryaḥ khalu kausalyātmaje 'mbikāmbālike kāśirājaduhitarāv upayeme
01,090.055A vicitravīryas tv anapatya eva videhatvaṃ prāptaḥ
01,090.056A tataḥ satyavatī cintayām āsa
01,090.056B dauḥṣanto vaṃśa ucchidyate iti
01,090.057A sā dvaipāyanam ṛṣiṃ cintayām āsa
01,090.058A sa tasyāḥ purataḥ sthitaḥ kiṃ karavāṇīti
01,090.059A sā tam uvāca
01,090.059B bhrātā tavānapatya eva svaryāto vicitravīryaḥ
01,090.059C sādhv apatyaṃ tasyotpādayeti
01,090.060A sa param ity uktvā trīn putrān utpādayām āsa dhṛtarāṣṭraṃ pāṇḍuṃ viduraṃ ceti
01,090.061A tatra dhṛtarāṣṭrasya rājñaḥ putraśataṃ babhūva gāndhāryāṃ varadānād dvaipāyanasya
01,090.062A teṣāṃ dhṛtarāṣṭrasya putrāṇāṃ catvāraḥ pradhānā babhūvur duryodhano duḥśāsano vikarṇaś citrasena iti
01,090.063A pāṇḍos tu dve bhārye babhūvatuḥ kuntī mādrī cety ubhe strīratne
01,090.064A atha pāṇḍur mṛgayāṃ caran maithunagatam ṛṣim apaśyan mṛgyāṃ vartamānam
01,090.064B tathaivāplutam anāsāditakāmarasam atṛptaṃ bāṇenābhijaghāna
01,090.065A sa bāṇaviddha uvāca pāṇḍum
01,090.065B caratā dharmam imaṃ yena tvayābhijñena kāmarasasyāham anavāptakāmaraso 'bhihatas tasmāt tvam apy etām avasthām āsādyānavāptakāmarasaḥ pañcatvam āpsyasi kṣipram eveti
01,090.065B*0902_01 yo 'kṛtārthaṃ hi māṃ krūra bāṇenāhan mṛgavratam
01,090.065B*0902_02 tvām apy etādṛśo bhāvaḥ kṣipram evāgamiṣyati
01,090.066A sa vivarṇarūpaḥ pāṇḍuḥ śāpaṃ pariharamāṇo nopāsarpata bhārye
01,090.067A vākyaṃ covāca
01,090.067B svacāpalyād idaṃ prāptavān aham
01,090.067C śṛṇomi ca nānapatyasya lokā santīti
01,090.068A sā tvaṃ madarthe putrān utpādayeti kuntīm uvāca
01,090.069A sā tatra putrān utpādayām āsa dharmād yudhiṣṭhiraṃ mārutād bhīmasenaṃ śakrād arjunam iti
01,090.070A sa tāṃ hṛṣṭarūpaḥ pāṇḍur uvāca
01,090.070B iyaṃ te sapatnyanapatyā
01,090.070C sādhv asyām apatyam utpādyatām iti
01,090.071A sa evam astv ity uktaḥ kuntyā
01,090.072A tato mādryām aśvibhyāṃ nakulasahadevāv utpāditau
01,090.073A mādrīṃ khalv alaṃkṛtāṃ dṛṣṭvā pāṇḍur bhāvaṃ cakre
01,090.074A sa tāṃ spṛṣṭvaiva videhatvaṃ prāptaḥ
01,090.075A tatrainaṃ citāsthaṃ mādrī samanvāruroha
01,090.076A uvāca kuntīm
01,090.076B yamayor āryayāpramattayā bhavitavyam iti
01,090.077A tatas te pañca pāṇḍavāḥ kuntyā sahitā hāstinapuram ānīya tāpasair bhīṣmasya vidurasya ca niveditāḥ
01,090.077A*0903_01 sarvavarṇānāṃ ca nivedyāntarhitās tāpasā babhūvuḥ prekṣamāṇānām
01,090.077A*0903_02 eva teṣām | tac ca vākyam upaśrutya bhagavatām antarikṣāt puṣpavṛṣṭiḥ
01,090.077A*0903_03 papāta devadundubhayaś ca praṇeduḥ | pratigṛhītāś ca pāṇḍavāḥ
01,090.077A*0903_04 pitur nidhanam āvedayan | tasyaurdhvadehikaṃ nyāyataḥ kṛtavantaḥ | tāṃs tatra
01,090.077A*0903_05 nivasataḥ pāṇḍavān bālyāt prabhṛti duryodhano nāmarṣayat | pāpācāro
01,090.077A*0903_06 rākṣasīṃ buddhim āśrito 'nekair upāyair uddhartuṃ ca vyavasito bhāvitvāc
01,090.077A*0903_07 cārthasya na śakitāḥ samuddhartum | tataś ca dhṛtarāṣṭreṇa vyājena
01,090.077A*0903_08 vāraṇāvatam anu prahitā gamanam arocayan |
01,090.078A tatrāpi jatugṛhe dagdhuṃ samārabdhā na śakitā viduramantritena
01,090.079A tataś ca hiḍimbam antarā hatvā ekacakrāṃ gatāḥ
01,090.080A tasyām apy ekacakrāyāṃ bakaṃ nāma rākṣasaṃ hatvā pāñcālanagaram abhigatāḥ
01,090.081A tasmād draupadīṃ bhāryām avindan svaviṣayaṃ cājagmuḥ kuśalinaḥ
01,090.082A putrāṃś cotpādayām āsuḥ
01,090.082B prativindhyaṃ yudhiṣṭhiraḥ
01,090.082C sutasomaṃ vṛkodaraḥ
01,090.082D śrutakīrtim arjunaḥ
01,090.082E śatānīkaṃ nakulaḥ
01,090.082F śrutakarmāṇaṃ sahadeva iti
01,090.083A yudhiṣṭhiras tu govāsanasya śaibyasya devikāṃ nāma kanyāṃ svayaṃvare lebhe
01,090.083B tasyāṃ putraṃ janayām āsa yaudheyaṃ nāma
01,090.084A bhīmaseno 'pi kāśyāṃ baladharāṃ nāmopayeme vīryaśulkām
01,090.084B tasyāṃ putraṃ sarvagaṃ nāmotpādayām āsa
01,090.085A arjunaḥ khalu dvāravatīṃ gatvā bhaginīṃ vāsudevasya subhadrāṃ nāma bhāryām udavahat
01,090.085B tasyāṃ putram abhimanyuṃ nāma janayām āsa
01,090.085B*0904_01 so 'rjunas tu nāgakanyāyām ulūpyām irāvantaṃ nāma putraṃ
01,090.085B*0904_02 janayām āsa | maṇalūrapatikanyāyāṃ citrāṅgadāyām arjunaḥ putram
01,090.085B*0904_03 utpādayām āsa babhruvāhanaṃ nāma |
01,090.086A nakulas tu caidyāṃ kareṇuvatīṃ nāma bhāryām udavahat
01,090.086B tasyāṃ putraṃ niramitraṃ nāmājanayat
01,090.087A sahadevo 'pi mādrīm eva svayaṃvare vijayāṃ nāmopayeme
01,090.087B tasyāṃ putram ajanayat suhotraṃ nāma
01,090.088A bhīmasenas tu pūrvam eva hiḍimbāyāṃ rākṣasyāṃ ghaṭotkacaṃ nāma putraṃ janayām āsa
01,090.089A ity ete ekādaśa pāṇḍavānāṃ putrāḥ
01,090.089A*0905_01 ity eta ekādaśa pāṇḍavānāṃ
01,090.089A*0905_02 putrā mayā te kathitā narendra
01,090.089A*0905_03 teṣām abhūd vaṃśakaro mahātmā
01,090.089A*0905_04 vīraḥ subhadrātanayo 'bhimanyuḥ
01,090.090A virāṭasya duhitaram uttarāṃ nāmābhimanyur upayeme
01,090.090B tasyām asya parāsur garbho 'jāyata
01,090.091A tam utsaṅgena pratijagrāha pṛthā niyogāt puruṣottamasya vāsudevasya
01,090.091B ṣāṇmāsikaṃ garbham aham enaṃ jīvayiṣyāmīti
01,090.091B*0906_01 sa bhagavatā vāsudevenāsaṃjātabalavīryaparākramo 'kālajāto 'strāgninā
01,090.091B*0906_02 dagdhas tejasā svena saṃjīvitaḥ |
01,090.091B*0907_01 vāsudeva uvāca | ahaṃ jīvayāmi kumāram anantavīryam |
01,090.091B*0907_02 jāta evāyam abhimanyoḥ | satyena ceyaṃ pṛthivī dhārayatv iti |
01,090.091B*0907_03 vāsudevasya pādasparśāt sajīvo 'jāyata |
01,090.092A saṃjīvayitvā cainam uvāca
01,090.092B parikṣīṇe kule jāto bhavatv ayaṃ parikṣin nāmeti
01,090.092B*0908_01 parikṣīṇe kule jāta uttarāyāṃ paraṃtapaḥ
01,090.092B*0908_02 parikṣid abhavat tasmāt saubhadrāt tu yaśasvinaḥ
01,090.093A parikṣit tu khalu mādravatīṃ nāmopayeme
01,090.093B tasyām asya janamejayaḥ
01,090.094A janamejayāt tu vapuṣṭamāyāṃ dvau putrau śatānīkaḥ śaṅkuś ca
01,090.095A śatānīkas tu khalu vaidehīm upayeme
01,090.095B tasyām asya jajñe putro 'śvamedhadattaḥ
01,090.096a ity eṣa pūror vaṃśas tu pāṇḍavānāṃ ca kīrtitaḥ
01,090.096c pūror vaṃśam imaṃ śrutvā sarvapāpaiḥ pramucyate
01,090.096d*0909_01 itihāsam imaṃ puṇyam aśeṣataḥ śrāvayiṣyanti ye brāhmaṇāḥ
01,090.096d*0909_02 śroṣyanti vā niyatātmāno vimatsarā maitrā devaparās te 'pi
01,090.096d*0909_03 svargajitaḥ puṇyalokā bhavanti satataṃ devabrāhmaṇamanuṣyāṇāṃ
01,090.096d*0909_04 mānyāḥ saṃpūjyāś ca | paraṃ hīdaṃ bhārataṃ bhagavatā vyāsena proktaṃ
01,090.096d*0909_05 pāvanaṃ ye brāhmaṇādayo varṇāḥ śraddadhānā vimatsarā maitrā vedavratasaṃpannāḥ
01,090.096d*0909_06 śroṣyanti te 'pi svargajitaḥ sukṛtino 'śocyāḥ kṛtākṛte
01,090.096d*0909_07 bhavanti | bhavati cātra ślokaḥ
01,090.096d*0909_08 idaṃ hi vedaiḥ samitaṃ pavitram api cottamam
01,090.096d*0909_09 dhanyaṃ yaśasyam āyuṣyaṃ śrotavyaṃ niyatātmabhiḥ
01,091.001 vaiśaṃpāyana uvāca
01,091.001a ikṣvākuvaṃśaprabhavo rājāsīt pṛthivīpatiḥ
01,091.001c mahābhiṣa iti khyātaḥ satyavāk satyavikramaḥ
01,091.002a so 'śvamedhasahasreṇa vājapeyaśatena ca
01,091.002c toṣayām āsa devendraṃ svargaṃ lebhe tataḥ prabhuḥ
01,091.002d*0910_01 yauvanaṃ cānusaṃprāptaṃ kumāraṃ vadatāṃ varam
01,091.002d*0910_02 saṃsmaraṃś cākṣayāṃl lokān viditāṃś ca svakarmaṇā
01,091.003a tataḥ kadā cid brahmāṇam upāsāṃ cakrire surāḥ
01,091.003c tatra rājarṣayo āsan sa ca rājā mahābhiṣaḥ
01,091.004a atha gaṅgā saricchreṣṭhā samupāyāt pitāmaham
01,091.004c tasyā vāsaḥ samuddhūtaṃ mārutena śaśiprabham
01,091.005a tato 'bhavan suragaṇāḥ sahasāvāṅmukhās tadā
01,091.005c mahābhiṣas tu rājarṣir aśaṅko dṛṣṭavān nadīm
01,091.006a apadhyāto bhagavatā brahmaṇā sa mahābhiṣaḥ
01,091.006c uktaś ca jāto martyeṣu punar lokān avāpsyasi
01,091.006d*0911_01 manuṣyeṣu ciraṃ sthitvā lokān prāpsyasi śobhanān
01,091.006d*0911_02 yayā hṛtamanāś cāsi gaṅgayā tvaṃ sudurmate
01,091.006d*0911_03 sā te vai mānuṣe loke vipriyāṇy ācariṣyati
01,091.006d*0911_04 yadā te bhavitā manyus tadā śāpād vimokṣyase
01,091.007a sa cintayitvā nṛpatir nṛpān sarvāṃs tapodhanān
01,091.007c pratīpaṃ rocayām āsa pitaraṃ bhūrivarcasam
01,091.008a mahābhiṣaṃ tu taṃ dṛṣṭvā nadī dhairyāc cyutaṃ nṛpam
01,091.008c tam eva manasādhyāyam upāvartat saridvarā
01,091.008d*0912_01 bhāvaṃ manasi vai kṛtvā jagāma nṛpatiṃ patim
01,091.009a sā tu vidhvastavapuṣaḥ kaśmalābhihataujasaḥ
01,091.009c dadarśa pathi gacchantī vasūn devān divaukasaḥ
01,091.010a tathārūpāṃś ca tān dṛṣṭvā papraccha saritāṃ varā
01,091.010c kim idaṃ naṣṭarūpāḥ stha kaccit kṣemaṃ divaukasām
01,091.010d*0913_01 sukhāni na prasannāni vivarṇāni kṛtāni kim
01,091.010d*0914_01 kimarthaṃ manujā bhūmau nipatiṣyanti duḥkhitāḥ
01,091.011a tām ūcur vasavo devāḥ śaptāḥ smo vai mahānadi
01,091.011c alpe 'parādhe saṃrambhād vasiṣṭhena mahātmanā
01,091.012a vimūḍhā hi vayaṃ sarve pracchannam ṛṣisattamam
01,091.012c saṃdhyāṃ vasiṣṭham āsīnaṃ tam atyabhisṛtāḥ purā
01,091.013a tena kopād vayaṃ śaptā yonau saṃbhavateti ha
01,091.013c na śakyam anyathā kartuṃ yad uktaṃ brahmavādinā
01,091.014a tvaṃ tasmān mānuṣī bhūtvā sūṣva putrān vasūn bhuvi
01,091.014c na mānuṣīṇāṃ jaṭharaṃ praviśemāśubhaṃ vayam
01,091.015a ity uktā tān vasūn gaṅgā tathety uktvābravīd idam
01,091.015c martyeṣu puruṣaśreṣṭhaḥ ko vaḥ kartā bhaviṣyati
01,091.015d*0915_01 ity uktā gaṅgayā te ca tām ūcur vasavas tadā
01,091.016 vasava ūcuḥ
01,091.016a pratīpasya suto rājā śaṃtanur nāma dhārmikaḥ
01,091.016c bhavitā mānuṣe loke sa naḥ kartā bhaviṣyati
01,091.017 gaṅgovāca
01,091.017a mamāpy evaṃ mataṃ devā yathāvadata mānaghāḥ
01,091.017c priyaṃ tasya kariṣyāmi yuṣmākaṃ caitad īpśitam
01,091.018 vasava ūcuḥ
01,091.018a jātān kumārān svān apsu prakṣeptuṃ vai tvam arhasi
01,091.018c yathā nacirakālaṃ no niṣkṛtiḥ syāt trilokage
01,091.019 gaṅgovāca
01,091.019a evam etat kariṣyāmi putras tasya vidhīyatām
01,091.019c nāsya moghaḥ saṃgamaḥ syāt putrahetor mayā saha
01,091.020 vasava ūcuḥ
01,091.020a turīyārdhaṃ pradāsyāmo vīryasyaikaikaśo vayam
01,091.020c tena vīryeṇa putras te bhavitā tasya cepsitaḥ
01,091.021a na saṃpatsyati martyeṣu punas tasya tu saṃtatiḥ
01,091.021c tasmād aputraḥ putras te bhaviṣyati sa vīryavān
01,091.022 vaiśaṃpāyana uvāca
01,091.022a evaṃ te samayaṃ kṛtvā gaṅgayā vasavaḥ saha
01,091.022c jagmuḥ prahṛṣṭamanaso yathāsaṃkalpam añjasā
01,091.022d*0916_01 sā tu vidhvastavapuṣaṃ kaśmalābhihataṃ nṛpa
01,092.001 vaiśaṃpāyana uvāca
01,092.001a tataḥ pratīpo rājā sa sarvabhūtahite rataḥ
01,092.001c niṣasāda samā bahvīr gaṅgātīragato japan
01,092.002a tasya rūpaguṇopetā gaṅgā śrīr iva rūpiṇī
01,092.002c uttīrya salilāt tasmāl lobhanīyatamākṛtiḥ
01,092.003a adhīyānasya rājarṣer divyarūpā manasvinī
01,092.003c dakṣiṇaṃ śālasaṃkāśam ūruṃ bheje śubhānanā
01,092.004a pratīpas tu mahīpālas tām uvāca manasvinīm
01,092.004b*0917_01 vākyaṃ vākyavidāṃ śreṣṭho dharmaniścayatattvavit
01,092.004c karavāṇi kiṃ te kalyāṇi priyaṃ yat te 'bhikāṅkṣitam
01,092.005 stry uvāca
01,092.005a tvām ahaṃ kāmaye rājan kuruśreṣṭha bhajasva mām
01,092.005c tyāgaḥ kāmavatīnāṃ hi strīṇāṃ sadbhir vigarhitaḥ
01,092.006 pratīpa uvāca
01,092.006a nāhaṃ parastriyaṃ kāmād gaccheyaṃ varavarṇini
01,092.006c na cāsavarṇāṃ kalyāṇi dharmyaṃ tad viddhi me vratam
01,092.006d*0918_01 yaḥ svadārān parityajya pārakyāṃ sevate svayam
01,092.006d*0918_02 sa saṃsārān na mucyeta yāvad ābhūtasaṃplavam
01,092.007 stry uvāca
01,092.007a nāśreyasy asmi nāgamyā na vaktavyā ca karhi cit
01,092.007c bhaja māṃ bhajamānāṃ tvaṃ rājan kanyāṃ varastriyam
01,092.008 pratīpa uvāca
01,092.008a mayātivṛttam etat te yan māṃ codayasi priyam
01,092.008c anyathā pratipannaṃ māṃ nāśayed dharmaviplavaḥ
01,092.009a prāpya dakṣiṇam ūruṃ me tvam āśliṣṭā varāṅgane
01,092.009c apatyānāṃ snuṣāṇāṃ ca bhīru viddhy etad āsanam
01,092.010a savyataḥ kāminībhāgas tvayā sa ca vivarjitaḥ
01,092.010c tasmād ahaṃ nācariṣye tvayi kāmaṃ varāṅgane
01,092.011a snuṣā me bhava kalyāṇi putrārthe tvāṃ vṛṇomy aham
01,092.011c snuṣāpakṣaṃ hi vāmoru tvam āgamya samāśritā
01,092.012 stry uvāca
01,092.012a evam apy astu dharmajña saṃyujyeyaṃ sutena te
01,092.012c tvadbhaktyaiva bhajiṣyāmi prakhyātaṃ bhārataṃ kulam
01,092.013a pṛthivyāṃ pārthivā ye ca teṣāṃ yūyaṃ parāyaṇam
01,092.013c guṇā na hi mayā śakyā vaktuṃ varṣaśatair api
01,092.013e kulasya ye vaḥ prasthitās tatsādhutvam anuttamam
01,092.014a sa me nābhijanajñaḥ syād ācareyaṃ ca yad vibho
01,092.014c tat sarvam eva putras te na mīmāṃseta karhi cit
01,092.015a evaṃ vasantī putre te vardhayiṣyāmy ahaṃ priyam
01,092.015c putraiḥ puṇyaiḥ priyaiś cāpi svargaṃ prāpsyati te sutaḥ
01,092.016 vaiśaṃpāyana uvāca
01,092.016a tathety uktvā tu sā rājaṃs tatraivāntaradhīyata
01,092.016b*0919_01 adṛśyā rājasiṃhasya paśyataḥ sābhavat tadā
01,092.016c putrajanma pratīkṣaṃs tu sa rājā tad adhārayat
01,092.017a etasminn eva kāle tu pratīpaḥ kṣatriyarṣabhaḥ
01,092.017c tapas tepe sutasyārthe sabhāryaḥ kurunandana
01,092.017d*0920_01 pratīpasya tu bhāryāyāṃ garbhaḥ śrīmān avardhata
01,092.017d*0920_02 śriyā paramayā yuktaḥ śaracchukle yathā śaśī
01,092.017d*0920_03 tatas tu daśame māsi prājāyata raviprabham
01,092.017d*0920_04 kumāraṃ devagarbhābhaṃ pratīpamahiṣī tadā
01,092.018a tayoḥ samabhavat putro vṛddhayoḥ sa mahābhiṣaḥ
01,092.018c śāntasya jajñe saṃtānas tasmād āsīt sa śaṃtanuḥ
01,092.018d*0921_01 tasya jātasya kṛtyāni pratīpo 'kārayat prabhuḥ
01,092.018d*0921_02 jātakarmādi vipreṇa vedoktaiḥ karmabhis tadā
01,092.018d*0921_03 nāmakarma ca viprās tu cakruḥ paramasatkṛtam
01,092.018d*0921_04 śaṃtanor avanīpāla vedoktaiḥ karmabhis tadā
01,092.018d*0921_05 tataḥ saṃvardhito rājā śaṃtanur lokadhārmikaḥ
01,092.018d*0921_06 sa tu lebhe parāṃ niṣṭhāṃ prāpya dharmabhṛtāṃ varaḥ
01,092.018d*0921_07 dhanurvede ca vede ca gatiṃ sa paramāṃ gataḥ
01,092.018d*0921_08 yauvanaṃ cāpi saṃprāptaḥ kumāro vadatāṃ varaḥ
01,092.018d*0922_01 dṛṣṭvā tu yauvanasthaṃ taṃ tatprītyā rājasattama
01,092.018d*0923_01 yauvarājye 'bhiṣicyainaṃ śaṃtanuṃ rājasattamaḥ
01,092.018d*0924_01 babhūva karmakṛd rājā śaṃtanur bharatarṣabha
01,092.019a saṃsmaraṃś cākṣayāṃl lokān vijitān svena karmaṇā
01,092.019b*0925_01 mahābhiṣaḥ sa saṃjajñe kṣetre tasya mahātmanaḥ
01,092.019c puṇyakarmakṛd evāsīc chaṃtanuḥ kurusattama
01,092.020a pratīpaḥ śaṃtanuṃ putraṃ yauvanasthaṃ tato 'nvaśāt
01,092.020c purā māṃ strī samabhyāgāc chaṃtano bhūtaye tava
01,092.021a tvām āvrajed yadi rahaḥ sā putra varavarṇinī
01,092.021c kāmayānābhirūpāḍhyā divyā strī putrakāmyayā
01,092.021e sā tvayā nānuyoktavyā kāsi kasyāsi vāṅgane
01,092.022a yac ca kuryān na tat kāryaṃ praṣṭavyā sā tvayānagha
01,092.022c manniyogād bhajantīṃ tāṃ bhajethā ity uvāca tam
01,092.023a evaṃ saṃdiśya tanayaṃ pratīpaḥ śaṃtanuṃ tadā
01,092.023c sve ca rājye 'bhiṣicyainaṃ vanaṃ rājā viveśa ha
01,092.024a sa rājā śaṃtanur dhīmān khyātaḥ pṛthvyāṃ dhanurdharaḥ
01,092.024b@053_0001 babhūva sarvalokasya satyavāg iti saṃmataḥ
01,092.024b@053_0002 pīnaskandho mahābāhur mattavāraṇavikramaḥ
01,092.024b@053_0003 anvitaḥ paripūrṇārthaiḥ sarvair nṛpatilakṣaṇaiḥ
01,092.024b@053_0004 amātyasaṃpadopetaḥ kṣatradharmaviśeṣavit
01,092.024b@053_0005 vaśe cakre mahīm eko vijitya vasudhādhipān
01,092.024b@053_0006 vedān āgamayat kṛtsnān rājadharmāṃś ca sarvaśaḥ
01,092.024b@053_0007 īje ca bahubhiḥ satraiḥ kratubhir bhūridakṣiṇaiḥ
01,092.024b@053_0008 tarpayām āsa viprāṃś ca vedādhyayanakovidān
01,092.024b@053_0009 ratnair uccāvacair gobhir grāmair aśvair dhanair api
01,092.024b@053_0010 vayorūpeṇa saṃpannaḥ pauruṣeṇa balena ca
01,092.024b@053_0011 aiśvaryeṇa pratāpena vikrameṇa dhanena ca
01,092.024b@053_0012 vartamānaṃ ca satyena sarvadharmaviśāradam
01,092.024b@053_0013 taṃ mahīpaṃ mahīpālā rājarājam akurvata
01,092.024b@053_0014 vītaśokabhayābādhāḥ sukhasvapnaprabodhanāḥ
01,092.024b@053_0015 śriyā bharataśārdūla samapadyanta bhūmipāḥ
01,092.024b@053_0016 śaṃtanupramukhair guptaṃ rāṣṭrādhipatibhir jagat
01,092.024b@053_0017 niyamaiḥ sarvavarṇānāṃ brahmottaram avartata
01,092.024b@053_0018 brāhmaṇābhimukhaṃ kṣatraṃ kṣatriyābhimukhā viśaḥ
01,092.024b@053_0019 brahmakṣatrānulomāś ca śūdrāḥ paryacaran viśaḥ
01,092.024b@053_0020 evaṃ paśuvarāhāṇāṃ tathaiva mṛgapakṣiṇām
01,092.024b@053_0021 śaṃtanāv atha rājyasthe nāvartata vṛthā vadhaḥ
01,092.024b@053_0022 asukhānām anāthānāṃ tiryagyoniṣu vartatām
01,092.024b@053_0023 sa eva rājā sarveṣāṃ bhūtānām abhavat pitā
01,092.024b@053_0024 sa hastināmni dharmātmā viharan kurunandanaḥ
01,092.024b@053_0025 tejasā sūryakalpo 'bhūd vāyunā ca samo bale
01,092.024b@053_0026 antakapratimaḥ kope kṣamayā pṛthivīsamaḥ
01,092.024b@053_0027 babhūva rājā sumatiḥ prajānāṃ satyavikramaḥ
01,092.024b@053_0028 sa vaneṣu ca ramyeṣu śailaprasravaṇeṣu ca
01,092.024c babhūva mṛgayāśīlaḥ satataṃ vanagocaraḥ
01,092.024d*0926_01 sa vaneṣu vāraṇyeṣu śailapraśravaṇeṣu ca
01,092.025a sa mṛgān mahiṣāṃś caiva vinighnan rājasattamaḥ
01,092.025b*0927_01 nadīm anvacarad rājā śaṃtanuḥ parayā mudā
01,092.025c gaṅgām anucacāraikaḥ siddhacāraṇasevitām
01,092.026a sa kadā cin mahārāja dadarśa paramastriyam
01,092.026b*0928_01 sā ca śaṃtanum abhyāgād alakṣmīm apakarṣatī
01,092.026c jājvalyamānāṃ vapuṣā sākṣāt padmām iva śriyam
01,092.027a sarvānavadyāṃ sudatīṃ divyābharaṇabhūṣitām
01,092.027c sūkṣmāmbaradharām ekāṃ padmodarasamaprabhām
01,092.027d*0929_01 snātamātrām adhovastrāṃ gaṅgātīraruhe vane
01,092.027d*0929_02 prakīrṇakeśīṃ pāṇibhyāṃ saṃspṛśantīṃ śiroruhān
01,092.027d*0930_01 rūpeṇa vayasā kāntyā śarīrāvayavais tathā
01,092.027d*0930_02 hāvabhāvavilāsaiś ca locanāñcalavikriyaiḥ
01,092.027d*0930_03 śroṇībhareṇa madhyena stanābhyām urasā dṛśā
01,092.027d*0930_04 kabarībhareṇa pādābhyām iṅgitena smitena ca
01,092.027d*0930_05 kokilālāpasaṃlāpair nyakkurvantīṃ trilokagām
01,092.027d*0930_06 vāṇīṃ ca girijāṃ lakṣmīṃ yoṣito 'nyāḥ surāṅganāḥ
01,092.027d*0931_01 snehāt kāṅkṣeṇa rājānaṃ vīkṣamāṇāṃ vilāsinīm
01,092.028a tāṃ dṛṣṭvā hṛṣṭaromābhūd vismito rūpasaṃpadā
01,092.028b*0932_01 rūpeṇāti ca sā rājan sarvarājanyayoṣitaḥ
01,092.028b*0932_02 adhaś cakāra rūpeṇa sarvarājanyayoṣitaḥ
01,092.028b*0932_03 tām uvāca tato rājā kāminīṃ tu manoramām
01,092.028c pibann iva ca netrābhyāṃ nātṛpyata narādhipaḥ
01,092.029a sā ca dṛṣṭvaiva rājānaṃ vicarantaṃ mahādyutim
01,092.029c snehād āgatasauhārdā nātṛpyata vilāsinī
01,092.029d*0933_01 gaṅgā kāṅkṣeṇa rājānaṃ prekṣamāṇā vilāsinī
01,092.029d*0934_01 cañcūryatāgratas tasya kiṃnarīvāpsaropamā
01,092.029d*0934_02 dṛṣṭvā prahṛṣṭarūpo 'bhūd darśanād eva śaṃtanuḥ
01,092.029d*0934_03 rūpeṇātītya tiṣṭhantīṃ sarvā rājanyayoṣitaḥ
01,092.030a tām uvāca tato rājā sāntvayañ ślakṣṇayā girā
01,092.030c devī vā dānavī vā tvaṃ gandharvī yadi vāpsarāḥ
01,092.031a yakṣī vā pannagī vāpi mānuṣī vā sumadhyame
01,092.031c yā vā tvaṃ suragarbhābhe bhāryā me bhava śobhane
01,092.031d*0935_01 tvadgatā hi mama prāṇā vasu yan me 'sti kiṃ cana
01,092.032a etac chrutvā vaco rājñaḥ sasmitaṃ mṛdu valgu ca
01,092.032b*0936_01 yaśasvinī ca sāgacchac chaṃtanor bhūtaye tadā
01,092.032b*0936_02 sā ca dṛṣṭvā nṛpaśreṣṭhaṃ carantī tīram āśritam
01,092.032b*0937_01 prajārthinī rājaputraṃ śaṃtanuṃ pṛthivīpatim
01,092.032b*0937_02 pratīpavacanaṃ cāpi saṃsmṛtyaiva svayaṃ nṛpam
01,092.032b*0937_03 kālo 'yam iti matvā sā vasūnāṃ śāpacoditā
01,092.032b*0938_01 abravīc chaṃtanuṃ gaṅgā bhaja māṃ tvaṃ narādhipa
01,092.032c vasūnāṃ samayaṃ smṛtvā abhyagacchad aninditā
01,092.033a uvāca caiva rājñaḥ sā hlādayantī mano girā
01,092.033c bhaviṣyāmi mahīpāla mahiṣī te vaśānugā
01,092.033d*0939_01 jñāto 'si mahyaṃ pitrā te bhartā me tvaṃ bhava prabho
01,092.033d*0940_01 nanu tvaṃ vā dvitīyo vā jñātum iccheḥ kathaṃ cana
01,092.034a yat tu kuryām ahaṃ rājañ śubhaṃ vā yadi vāśubham
01,092.034c na tad vārayitavyāsmi na vaktavyā tathāpriyam
01,092.035a evaṃ hi vartamāne 'haṃ tvayi vatsyāmi pārthiva
01,092.035c vāritā vipriyaṃ coktā tyajeyaṃ tvām asaṃśayam
01,092.035d*0941_01 eṣa me samayo rājan bhaja māṃ tvaṃ yathepsitam
01,092.035d*0941_02 anunītāsmi te pitrā bhartā me tvaṃ bhava prabho
01,092.036a tatheti rājñā sā tūktā tadā bharatasattama
01,092.036c praharṣam atulaṃ lebhe prāpya taṃ pārthivottamam
01,092.036d*0942_01 pratijñāya tu tat tasyās tatheti manujādhipaḥ
01,092.036d*0942_02 ratham āropya tāṃ devīṃ jagāma sa tayā saha
01,092.036d*0942_03 sā ca śaṃtanum abhyāgāt sākṣāl lakṣmīr ivāparā
01,092.037a āsādya śaṃtanus tāṃ ca bubhuje kāmato vaśī
01,092.037a*0943_01 . . . . . . . . gāndharveṇa vidhānataḥ
01,092.037a*0943_02 vivāhitāṃ ca rājñena . . . . . . . .
01,092.037c na praṣṭavyeti manvāno na sa tāṃ kiṃ cid ūcivān
01,092.038a sa tasyāḥ śīlavṛttena rūpaudāryaguṇena ca
01,092.038c upacāreṇa ca rahas tutoṣa jagatīpatiḥ
01,092.038d*0944_01 sa rājā paramaprītaḥ paramastrīpralālitaḥ
01,092.039a divyarūpā hi sā devī gaṅgā tripathagā nadī
01,092.039c mānuṣaṃ vigrahaṃ śrīmat kṛtvā sā varavarṇinī
01,092.040a bhāgyopanatakāmasya bhāryevopasthitābhavat
01,092.040c śaṃtano rājasiṃhasya devarājasamadyuteḥ
01,092.041a saṃbhogasnehacāturyair hāvalāsyair manoharaiḥ
01,092.041c rājānaṃ ramayām āsa yathā reme tathaiva saḥ
01,092.042a sa rājā ratisaktatvād uttamastrīguṇair hṛtaḥ
01,092.042c saṃvatsarān ṛtūn māsān na bubodha bahūn gatān
01,092.043a ramamāṇas tayā sārdhaṃ yathākāmaṃ janeśvaraḥ
01,092.043b*0945_01 diviṣṭhān mānuṣāṃś caiva bhogān bhuṅkte sma vai nṛpaḥ
01,092.043b*0945_02 āsādya śaṃtanuḥ śrīmān mumude ca paraṃtapaḥ
01,092.043b*0945_03 ṛtukāle ca sā devī divyaṃ garbham adhārayat
01,092.043c aṣṭāv ajanayat putrāṃs tasyām amaravarṇinaḥ
01,092.044a jātaṃ jātaṃ ca sā putraṃ kṣipaty ambhasi bhārata
01,092.044b*0946_01 sūtake kaṇṭham ākramya tān nināya yamakṣayam
01,092.044c prīṇāmi tvāham ity uktvā gaṅgāsrotasy amajjayat
01,092.045a tasya tan na priyaṃ rājñaḥ śaṃtanor abhavat tadā
01,092.045c na ca tāṃ kiṃ canovāca tyāgād bhīto mahīpatiḥ
01,092.045d*0947_01 amīmāṃsyā karmayonir āgamaś ceti śaṃtanuḥ
01,092.045d*0947_02 smaran pitṛvacaś caiva nāpṛcchat putrakilbiṣam
01,092.045d*0947_03 jātaṃ jātaṃ ca vai hanti sā strī sapta varān sutān
01,092.045d*0947_04 śaṃtanur dharmabhaṅgāc ca nāpṛcchat tāṃ kathaṃ cana
01,092.045d*0947_05 aṣṭamaṃ tu jighāṃsantyā cukṣubhe śaṃtanor dhṛtiḥ
01,092.046a atha tām aṣṭame putre jāte prahasitām iva
01,092.046c uvāca rājā duḥkhārtaḥ parīpsan putram ātmanaḥ
01,092.046d*0948_01 ārabhantīṃ tadā dṛṣṭvā tāṃ sa kauravanandanaḥ
01,092.046d*0948_02 abravīd bharataśreṣṭho vākyaṃ paramaduḥkhitaḥ
01,092.047a mā vadhīḥ kāsi kasyāsi kiṃ hiṃsasi sutān iti
01,092.047c putraghni sumahat pāpaṃ mā prāpas tiṣṭha garhite
01,092.048 stry uvāca
01,092.048a putrakāma na te hanmi putraṃ putravatāṃ vara
01,092.048c jīrṇas tu mama vāso 'yaṃ yathā sa samayaḥ kṛtaḥ
01,092.049a ahaṃ gaṅgā jahnusutā maharṣigaṇasevitā
01,092.049c devakāryārthasiddhyartham uṣiṭāhaṃ tvayā saha
01,092.050a aṣṭeme vasavo devā mahābhāgā mahaujasaḥ
01,092.050c vasiṣṭhaśāpadoṣeṇa mānuṣatvam upāgatāḥ
01,092.051a teṣāṃ janayitā nānyas tvad ṛte bhuvi vidyate
01,092.051c madvidhā mānuṣī dhātrī na caivāstīha kā cana
01,092.052a tasmāt tajjananīhetor mānuṣatvam upāgatā
01,092.052b*0949_01 vasavas te sutā jātā rājaṃl lokasya kīrtaye
01,092.052c janayitvā vasūn aṣṭau jitā lokās tvayākṣayāḥ
01,092.053a devānāṃ samayas tv eṣa vasūnāṃ saṃśruto mayā
01,092.053c jātaṃ jātaṃ mokṣayiṣye janmato mānuṣād iti
01,092.054a tat te śāpād vinirmuktā āpavasya mahātmanaḥ
01,092.054c svasti te 'stu gamiṣyāmi putraṃ pāhi mahāvratam
01,092.054d*0950_01 ayaṃ tava sutas teṣāṃ vīryeṇa kulanandanaḥ
01,092.054d*0950_02 saṃbhūto 'ti janān anyān bhaviṣyati na saṃśayaḥ
01,092.055a eṣa paryāyavāso me vasūnāṃ saṃnidhau kṛtaḥ
01,092.055c matprasūtaṃ vijānīhi gaṅgādattam imaṃ sutam
01,092.055d*0951_01 tasmād devavrataś caiva gaṅgādattaś ca vīryavān
01,092.055d*0951_02 dvināmā śaṃtanoḥ putraḥ śaṃtanor adhiko guṇaiḥ
01,092.055d*0951_03 teṣāṃ lokān avāpnoti vasūnāṃ vasudhādhipa
01,093.001 śaṃtanur uvāca
01,093.001a āpavo nāma ko nv eṣa vasūnāṃ kiṃ ca duṣkṛtam
01,093.001b*0952_01 śaśāpa yasmāt kalyāṇi sa vasūṃś cārudarśane
01,093.001c yasyābhiśāpāt te sarve mānuṣīṃ tanum āgatāḥ
01,093.002a anena ca kumāreṇa gaṅgādattena kiṃ kṛtam
01,093.002c yasya caiva kṛtenāyaṃ mānuṣeṣu nivatsyati
01,093.003a īśānāḥ sarvalokasya vasavas te ca vai katham
01,093.003c mānuṣeṣūdapadyanta tan mamācakṣva jāhnavi
01,093.004 vaiśaṃpāyana uvāca
01,093.004a saivam uktā tato gaṅgā rājānam idam abravīt
01,093.004c bhartāraṃ jāhnavī devī śaṃtanuṃ puruṣarṣabham
01,093.005a yaṃ lebhe varuṇaḥ putraṃ purā bharatasattama
01,093.005c vasiṣṭho nāma sa muniḥ khyāta āpava ity uta
01,093.006a tasyāśramapadaṃ puṇyaṃ mṛgapakṣigaṇānvitam
01,093.006c meroḥ pārśve nagendrasya sarvartukusumāvṛtam
01,093.007a sa vāruṇis tapas tepe tasmin bharatasattama
01,093.007c vane puṇyakṛtāṃ śreṣṭhaḥ svādumūlaphalodake
01,093.008a dakṣasya duhitā yā tu surabhīty atigarvitā
01,093.008c gāṃ prajātā tu sā devī kaśyapād bharatarṣabha
01,093.009a anugrahārthaṃ jagataḥ sarvakāmadughāṃ varām
01,093.009c tāṃ lebhe gāṃ tu dharmātmā homadhenuṃ sa vāruṇiḥ
01,093.010a sā tasmiṃs tāpasāraṇye vasantī munisevite
01,093.010c cacāra ramye dharmye ca gaur apetabhayā tadā
01,093.011a atha tad vanam ājagmuḥ kadā cid bharatarṣabha
01,093.011c pṛthvādyā vasavaḥ sarve devadevarṣisevitam
01,093.012a te sadārā vanaṃ tac ca vyacaranta samantataḥ
01,093.012c remire ramaṇīyeṣu parvateṣu vaneṣu ca
01,093.013a tatraikasya tu bhāryā vai vasor vāsavavikrama
01,093.013c sā carantī vane tasmin gāṃ dadarśa sumadhyamā
01,093.013e yā sā vasiṣṭhasya muneḥ sarvakāmadhug uttamā
01,093.014a sā vismayasamāviṣṭā śīladraviṇasaṃpadā
01,093.014c dive vai darśayām āsa tāṃ gāṃ govṛṣabhekṣaṇa
01,093.014d*0953_01 ṣaḍunnatāṃ supārśvoruṃ pṛthupañcasamāyatām
01,093.014d*0953_02 aṣṭāyataśirogrīvāṃ pṛthus tāṃ samapadyata
01,093.015a svāpīnāṃ ca sudogdhrīṃ ca suvāladhimukhāṃ śubhām
01,093.015c upapannāṃ guṇaiḥ sarvaiḥ śīlenānuttamena ca
01,093.016a evaṃguṇasamāyuktāṃ vasave vasunandinī
01,093.016c darśayām āsa rājendra purā pauravanandana
01,093.017a dyaus tadā tāṃ tu dṛṣṭvaiva gāṃ gajendrendravikrama
01,093.017b*0954_01 uvāca rājaṃs tāṃ devīṃ nṛpottama sumadhyamāṃ
01,093.017c uvāca rājaṃs tāṃ devīṃ tasyā rūpaguṇān vadan
01,093.018a eṣā gaur uttamā devi vāruṇer asitekṣaṇe
01,093.018c ṛṣes tasya varārohe yasyedaṃ vanam uttamam
01,093.019a asyāḥ kṣīraṃ piben martyaḥ svādu yo vai sumadhyame
01,093.019c daśa varṣasahasrāṇi sa jīvet sthirayauvanaḥ
01,093.020a etac chrutvā tu sā devī nṛpottama sumadhyamā
01,093.020c tam uvācānavadyāṅgī bhartāraṃ dīptatejasam
01,093.021a asti me mānuṣe loke naradevātmajā sakhī
01,093.021c nāmnā jinavatī nāma rūpayauvanaśālinī
01,093.022a uśīnarasya rājarṣeḥ satyasaṃdhasya dhīmataḥ
01,093.022c duhitā prathitā loke mānuṣe rūpasaṃpadā
01,093.023a tasyā hetor mahābhāga savatsāṃ gāṃ mamepsitām
01,093.023c ānayasvāmaraśreṣṭha tvaritaṃ puṇyavardhana
01,093.024a yāvad asyāḥ payaḥ pītvā sā sakhī mama mānada
01,093.024c mānuṣeṣu bhavatv ekā jarārogavivarjitā
01,093.025a etan mama mahābhāga kartum arhasy anindita
01,093.025c priyaṃ priyataraṃ hy asmān nāsti me 'nyat kathaṃ cana
01,093.026a etac chrutvā vacas tasyā devyāḥ priyacikīrṣayā
01,093.026c pṛthvādyair bhrātṛbhiḥ sārdhaṃ dyaus tadā tāṃ jahāra gām
01,093.027a tayā kamalapatrākṣyā niyukto dyaus tadā nṛpa
01,093.027c ṛṣes tasya tapas tīvraṃ na śaśāka nirīkṣitum
01,093.027e hṛtā gauḥ sā tadā tena prapātas tu na tarkitaḥ
01,093.028a athāśramapadaṃ prāptaḥ phalāny ādāya vāruṇiḥ
01,093.028c na cāpaśyata gāṃ tatra savatsāṃ kānanottame
01,093.029a tataḥ sa mṛgayām āsa vane tasmiṃs tapodhanaḥ
01,093.029c nādhyagacchac ca mṛgayaṃs tāṃ gāṃ munir udāradhīḥ
01,093.030a jñātvā tathāpanītāṃ tāṃ vasubhir divyadarśanaḥ
01,093.030c yayau krodhavaśaṃ sadyaḥ śaśāpa ca vasūṃs tadā
01,093.031a yasmān me vasavo jahrur gāṃ vai dogdhrīṃ suvāladhim
01,093.031c tasmāt sarve janiṣyanti mānuṣeṣu na saṃśayaḥ
01,093.032a evaṃ śaśāpa bhagavān vasūṃs tān munisattamaḥ
01,093.032c vaśaṃ kopasya saṃprāpta āpavo bharatarṣabha
01,093.033a śaptvā ca tān mahābhāgas tapasy eva mano dadhe
01,093.033c evaṃ sa śaptavān rājan vasūn aṣṭau tapodhanaḥ
01,093.033e mahāprabhāvo brahmarṣir devān roṣasamanvitaḥ
01,093.033f*0955_01 evaṃ śaptās tatas tena muninā yāmunena vai
01,093.033f*0955_02 aṣṭau samastā vasavo mune roṣeṇa sattama
01,093.034a athāśramapadaṃ prāpya taṃ sma bhūyo mahātmanaḥ
01,093.034c śaptāḥ sma iti jānanta ṛṣiṃ tam upacakramuḥ
01,093.035a prasādayantas tam ṛṣiṃ vasavaḥ pārthivarṣabha
01,093.035c na lebhire ca tasmāt te prasādam ṛṣisattamāt
01,093.035d*0956_01 cakāra ca na teṣāṃ vai prasādaṃ bhagavān ṛṣiḥ
01,093.035e āpavāt puruṣavyāghra sarvadharmaviśāradāt
01,093.036a uvāca ca sa dharmātmā sapta yūyaṃ dharādayaḥ
01,093.036c anu saṃvatsarāc chāpamokṣaṃ vai samavāpsyatha
01,093.037a ayaṃ tu yatkṛte yūyaṃ mayā śaptāḥ sa vatsyati
01,093.037c dyaus tadā mānuṣe loke dīrghakālaṃ svakarmaṇā
01,093.038a nānṛtaṃ tac cikīrṣāmi yuṣmān kruddho yad abruvam
01,093.038b*0957_01 prajā hy anṛtavākyena hiṃsyām apy ātmanas tathā
01,093.038c na prajāsyati cāpy eṣa mānuṣeṣu mahāmanāḥ
01,093.039a bhaviṣyati ca dharmātmā sarvaśāstraviśāradaḥ
01,093.039c pituḥ priyahite yuktaḥ strībhogān varjayiṣyati
01,093.039e evam uktvā vasūn sarvāñ jagāma bhagavān ṛṣiḥ
01,093.040a tato mām upajagmus te samastā vasavas tadā
01,093.040c ayācanta ca māṃ rājan varaṃ sa ca mayā kṛtaḥ
01,093.040e jātāñ jātān prakṣipāsmān svayaṃ gaṅge tvam ambhasi
01,093.041a evaṃ teṣām ahaṃ samyak śaptānāṃ rājasattama
01,093.041c mokṣārthaṃ mānuṣāl lokād yathāvat kṛtavaty aham
01,093.042a ayaṃ śāpād ṛṣes tasya eka eva nṛpottama
01,093.042c dyau rājan mānuṣe loke ciraṃ vatsyati bhārata
01,093.042d*0958_01 ayaṃ kumāraḥ putras te vivṛddhaḥ punar eṣyati
01,093.042d*0958_02 ahaṃ ca te bhaviṣyāmi āhvānopagatā nṛpa
01,093.043a etad ākhyāya sā devī tatraivāntaradhīyata
01,093.043c ādāya ca kumāraṃ taṃ jagāmātha yathepsitam
01,093.043d*0959_01 tasmād devavrataś caiva gaṅgādattaś ca so 'bhavat
01,093.044a sa tu devavrato nāma gāṅgeya iti cābhavat
01,093.044c dvināmā śaṃtanoḥ putraḥ śaṃtanor adhiko guṇaiḥ
01,093.045a śaṃtanuś cāpi śokārto jagāma svapuraṃ tataḥ
01,093.045b*0960_01 tasya kīrtiṃ ca vṛttiṃ ca mahato nṛpasadguṇān
01,093.045c tasyāhaṃ kīrtayiṣyāmi śaṃtanor amitān guṇān
01,093.046a mahābhāgyaṃ ca nṛpater bhāratasya yaśasvinaḥ
01,093.046c yasyetihāso dyutimān mahābhāratam ucyate
01,094.001 vaiśaṃpāyana uvāca
01,094.001a sa evaṃ śaṃtanur dhīmān devarājarṣisatkṛtaḥ
01,094.001c dharmātmā sarvalokeṣu satyavāg iti viśrutaḥ
01,094.001d*0961_01 śaṃtanoḥ kīrtayiṣyāmi sarvān eva guṇān aham
01,094.002a damo dānaṃ kṣamā buddhir hrīr dhṛtis teja uttamam
01,094.002c nityāny āsan mahāsattve śaṃtanau puruṣarṣabhe
01,094.003a evaṃ sa guṇasaṃpanno dharmārthakuśalo nṛpaḥ
01,094.003c āsīd bharatavaṃśasya goptā sādhujanasya ca
01,094.004a kambugrīvaḥ pṛthuvyaṃso mattavāraṇavikramaḥ
01,094.004b*0962_01 anvitaḥ paripūrṇārthaiḥ sarvair nṛpatilakṣaṇaiḥ
01,094.004b*0962_02 tasya kīrtimato vṛttam avekṣya satataṃ narāḥ
01,094.004c dharma eva paraḥ kāmād arthāc ceti vyavasthitaḥ
01,094.005a etāny āsan mahāsattve śaṃtanau bharatarṣabha
01,094.005c na cāsya sadṛśaḥ kaś cit kṣatriyo dharmato 'bhavat
01,094.006a vartamānaṃ hi dharme sve sarvadharmavidāṃ varam
01,094.006c taṃ mahīpā mahīpālaṃ rājarājye 'bhyaṣecayan
01,094.007a vītaśokabhayābādhāḥ sukhasvapnavibodhanāḥ
01,094.007c prati bhāratagoptāraṃ samapadyanta bhūmipāḥ
01,094.007d*0963_01 tena kīrtimatā śiṣṭāḥ śakrapratimatejasā
01,094.007d*0963_02 yajñadānatapaḥśīlāḥ samapadyanta pārthivāḥ
01,094.008a śaṃtanupramukhair gupte loke nṛpatibhis tadā
01,094.008c niyamāt sarvavarṇānāṃ brahmottaram avartata
01,094.009a brahma paryacarat kṣatraṃ viśaḥ kṣatram anuvratāḥ
01,094.009c brahmakṣatrānuraktāś ca śūdrāḥ paryacaran viśaḥ
01,094.010a sa hāstinapure ramye kurūṇāṃ puṭabhedane
01,094.010c vasan sāgaraparyantām anvaśād vai vasuṃdharām
01,094.011a sa devarājasadṛśo dharmajñaḥ satyavāg ṛjuḥ
01,094.011c dānadharmatapoyogāc chriyā paramayā yutaḥ
01,094.012a arāgadveṣasaṃyuktaḥ somavat priyadarśanaḥ
01,094.012c tejasā sūryasaṃkāśo vāyuvegasamo jave
01,094.012e antakapratimaḥ kope kṣamayā pṛthivīsamaḥ
01,094.013a vadhaḥ paśuvarāhāṇāṃ tathaiva mṛgapakṣiṇām
01,094.013c śaṃtanau pṛthivīpāle nāvartata vṛthā nṛpa
01,094.014a dharmabrahmottare rājye śaṃtanur vinayātmavān
01,094.014c samaṃ śaśāsa bhūtāni kāmarāgavivarjitaḥ
01,094.014d*0964_01 cakoranetras tāmrāsyaḥ siṃharṣabhagatir yuvā
01,094.014d*0964_02 guṇair anupamair yuktaḥ samastair abhikāmikaiḥ
01,094.014d*0964_03 gambhīraḥ sattvasaṃpannaḥ pūrṇacandranibhānanaḥ
01,094.015a devarṣipitṛyajñārtham ārabhyanta tadā kriyāḥ
01,094.015c na cādharmeṇa keṣāṃ cit prāṇinām abhavad vadhaḥ
01,094.016a asukhānām anāthānāṃ tiryagyoniṣu vartatām
01,094.016c sa eva rājā bhūtānāṃ sarveṣām abhavat pitā
01,094.017a tasmin kurupatiśreṣṭhe rājarājeśvare sati
01,094.017c śritā vāg abhavat satyaṃ dānadharmāśritaṃ manaḥ
01,094.017d*0965_01 yajñārthaṃ paśavaḥ sṛṣṭāḥ saṃtānārthaṃ ca maithunam
01,094.018a sa samāḥ ṣoḍaśāṣṭau ca catasro 'ṣṭau tathāparāḥ
01,094.018c ratim aprāpnuvan strīṣu babhūva vanagocaraḥ
01,094.018d*0966_01 tapasā karṣitogreṇa japadhyānarataḥ sadā
01,094.019a tathārūpas tathācāras tathāvṛttas tathāśrutaḥ
01,094.019c gāṅgeyas tasya putro 'bhūn nāmnā devavrato vasuḥ
01,094.020a sarvāstreṣu sa niṣṇātaḥ pārthiveṣv itareṣu ca
01,094.020c mahābalo mahāsattvo mahāvīryo mahārathaḥ
01,094.021a sa kadā cin mṛgaṃ viddhvā gaṅgām anusaran nadīm
01,094.021c bhāgīrathīm alpajalāṃ śaṃtanur dṛṣṭavān nṛpaḥ
01,094.022a tāṃ dṛṣṭvā cintayām āsa śaṃtanuḥ puruṣarṣabhaḥ
01,094.022c syandate kiṃ nv iyaṃ nādya saricchreṣṭhā yathā purā
01,094.023a tato nimittam anvicchan dadarśa sa mahāmanāḥ
01,094.023c kumāraṃ rūpasaṃpannaṃ bṛhantaṃ cārudarśanam
01,094.024a divyam astraṃ vikurvāṇaṃ yathā devaṃ puraṃdaram
01,094.024c kṛtsnāṃ gaṅgāṃ samāvṛtya śarais tīkṣṇair avasthitam
01,094.025a tāṃ śarair āvṛtāṃ dṛṣṭvā nadīṃ gaṅgāṃ tadantike
01,094.025c abhavad vismito rājā karma dṛṣṭvātimānuṣam
01,094.026a jātamātraṃ purā dṛṣṭaṃ taṃ putraṃ śaṃtanus tadā
01,094.026c nopalebhe smṛtiṃ dhīmān abhijñātuṃ tam ātmajam
01,094.026d*0967_01 na smṛtiḥ śaṃtanor āsīd abhijñātuṃ svam ātmajam
01,094.027a sa tu taṃ pitaraṃ dṛṣṭvā mohayām āsa māyayā
01,094.027c saṃmohya tu tataḥ kṣipraṃ tatraivāntaradhīyata
01,094.028a tad adbhutaṃ tadā dṛṣṭvā tatra rājā sa śaṃtanuḥ
01,094.028c śaṅkamānaḥ sutaṃ gaṅgām abravīd darśayeti ha
01,094.028d*0968_01 śaṅkamānaḥ sutaṃ prāpya gaṅgā vacanam abravīt
01,094.029a darśayām āsa taṃ gaṅgā bibhratī rūpam uttamam
01,094.029c gṛhītvā dakṣiṇe pāṇau taṃ kumāram alaṃkṛtam
01,094.030a alaṃkṛtām ābharaṇair arajombaradhāriṇīm
01,094.030c dṛṣṭapūrvām api satīṃ nābhyajānāt sa śaṃtanuḥ
01,094.031 gaṅgovāca
01,094.031a yaṃ putram aṣṭamaṃ rājaṃs tvaṃ purā mayy ajāyithāḥ
01,094.031c sa te 'yaṃ puruṣavyāghra nayasvainaṃ gṛhāntikam
01,094.031c*0969_01 . . . . . . . . sarvāstravid anuttamaḥ
01,094.031c*0969_02 gṛhāṇemaṃ mahārāja mayā saṃvardhitaṃ sutam
01,094.031c*0969_03 ādāya puruṣavyāghra
01,094.032a vedān adhijage sāṅgān vasiṣṭhād eva vīryavān
01,094.032b*0970_01 sa khilān sopaniṣadān sāṅgopāṅgān yathāvidhi
01,094.032c kṛtāstraḥ parameṣvāso devarājasamo yudhi
01,094.033a surāṇāṃ saṃmato nityam asurāṇāṃ ca bhārata
01,094.033c uśanā veda yac chāstram ayaṃ tad veda sarvaśaḥ
01,094.034a tathaivāṅgirasaḥ putraḥ surāsuranamaskṛtaḥ
01,094.034c yad veda śāstraṃ tac cāpi kṛtsnam asmin pratiṣṭhitam
01,094.034e tava putre mahābāhau sāṅgopāṅgaṃ mahātmani
01,094.035a ṛṣiḥ parair anādhṛṣyo jāmadagnyaḥ pratāpavān
01,094.035b*0971_01 sarvaśāstrārthatattvajñaḥ smṛtimān pratibhānavān
01,094.035c yad astraṃ veda rāmaś ca tad apy asmin pratiṣṭhitam
01,094.036a maheṣvāsam imaṃ rājan rājadharmārthakovidam
01,094.036c mayā dattaṃ nijaṃ putraṃ vīraṃ vīra gṛhān naya
01,094.037 vaiśaṃpāyana uvāca
01,094.037a tayaivaṃ samanujñātaḥ putram ādāya śaṃtanuḥ
01,094.037c bhrājamānaṃ yathādityam āyayau svapuraṃ prati
01,094.037d*0972_01 ity uktvā sā mahābhāgā tatraivāntaradhīyata
01,094.038a pauravaḥ svapuraṃ gatvā puraṃdarapuropamam
01,094.038c sarvakāmasamṛddhārthaṃ mene ātmānam ātmanā
01,094.038e pauraveṣu tataḥ putraṃ yauvarājye 'bhyaṣecayat
01,094.038e*0973_01 . . . . . . . . rājyārtham abhayapradam
01,094.038e*0973_02 guṇavantaṃ mahātmānaṃ
01,094.039a pauravāñ śaṃtanoḥ putraḥ pitaraṃ ca mahāyaśāḥ
01,094.039c rāṣṭraṃ ca rañjayām āsa vṛttena bharatarṣabha
01,094.039d*0974_01 tathāvṛttasamācāras tathādharmas tathāśrutaḥ
01,094.039d*0974_02 putro devavrato nāma śaṃtanor adhiko guṇaiḥ
01,094.039d*0974_03 sarvāstreṣv abhyanujñātaḥ pārthiveṣv itareṣu ca
01,094.039d*0974_04 guṇair viśiṣṭo bahubhiḥ putro devavrato 'bhavat
01,094.040a sa tathā saha putreṇa ramamāṇo mahīpatiḥ
01,094.040c vartayām āsa varṣāṇi catvāry amitavikramaḥ
01,094.041a sa kadā cid vanaṃ yāto yamunām abhito nadīm
01,094.041c mahīpatir anirdeśyam ājighrad gandham uttamam
01,094.042a tasya prabhavam anvicchan vicacāra samantataḥ
01,094.042c sa dadarśa tadā kanyāṃ dāśānāṃ devarūpiṇīm
01,094.043a tām apṛcchat sa dṛṣṭvaiva kanyām asitalocanām
01,094.043c kasya tvam asi kā cāsi kiṃ ca bhīru cikīrṣasi
01,094.044a sābravīd dāśakanyāsmi dharmārthaṃ vāhaye tarīm
01,094.044c pitur niyogād bhadraṃ te dāśarājño mahātmanaḥ
01,094.045a rūpamādhuryagandhais tāṃ saṃyuktāṃ devarūpiṇīm
01,094.045c samīkṣya rājā dāśeyīṃ kāmayām āsa śaṃtanuḥ
01,094.046a sa gatvā pitaraṃ tasyā varayām āsa tāṃ tadā
01,094.046c paryapṛcchat tatas tasyāḥ pitaraṃ cātmakāraṇāt
01,094.046d*0975_01 icchāmi dāśadattāṃ me sutāṃ bhāryām aninditām
01,094.047a sa ca taṃ pratyuvācedaṃ dāśarājo mahīpatim
01,094.047c jātamātraiva me deyā varāya varavarṇinī
01,094.047e hṛdi kāmas tu me kaś cit taṃ nibodha janeśvara
01,094.048a yadīmāṃ dharmapatnīṃ tvaṃ mattaḥ prārthayase 'nagha
01,094.048c satyavāg asi satyena samayaṃ kuru me tataḥ
01,094.049a samayena pradadyāṃ te kanyām aham imāṃ nṛpa
01,094.049c na hi me tvatsamaḥ kaś cid varo jātu bhaviṣyati
01,094.050 śaṃtanur uvāca
01,094.050a śrutvā tava varaṃ dāśa vyavasyeyam ahaṃ na vā
01,094.050c dātavyaṃ cet pradāsyāmi na tv adeyaṃ kathaṃ cana
01,094.051 dāśa uvāca
01,094.051a asyāṃ jāyeta yaḥ putraḥ sa rājā pṛthivīpatiḥ
01,094.051c tvad ūrdhvam abhiṣektavyo nānyaḥ kaś cana pārthiva
01,094.052 vaiśaṃpāyana uvāca
01,094.052a nākāmayata taṃ dātuṃ varaṃ dāśāya śaṃtanuḥ
01,094.052c śarīrajena tīvreṇa dahyamāno 'pi bhārata
01,094.053a sa cintayann eva tadā dāśakanyāṃ mahīpatiḥ
01,094.053c pratyayād dhāstinapuraṃ śokopahatacetanaḥ
01,094.054a tataḥ kadā cic chocantaṃ śaṃtanuṃ dhyānam āsthitam
01,094.054c putro devavrato 'bhyetya pitaraṃ vākyam abravīt
01,094.055a sarvato bhavataḥ kṣemaṃ vidheyāḥ sarvapārthivāḥ
01,094.055b*0976_01 sa kasmād rājaśārdūla śocaṃs tu paridahyase
01,094.055c tat kimartham ihābhīkṣṇaṃ pariśocasi duḥkhitaḥ
01,094.055e dhyāyann iva ca kiṃ rājan nābhibhāṣasi kiṃ cana
01,094.055f*0977_01 na cāśvena viniryāsi vivarṇo hariṇaḥ kṛśaḥ
01,094.055f*0977_02 vyādhim icchāmi te jñātuṃ pratikuryāṃ hi tatra vai
01,094.055f*0978=00 vaiśaṃpāyanaḥ
01,094.055f*0978_01 sa taṃ kāmam avācyaṃ vai dāśakanyāṃ pratīdṛśam
01,094.055f*0978_02 vivṛtaṃ nāśakat tasmai pitā putrāya śaṃsitum
01,094.056a evam uktaḥ sa putreṇa śaṃtanuḥ pratyabhāṣata
01,094.056c asaṃśayaṃ dhyānaparaṃ yathā māttha tathāsmy uta
01,094.057a apatyaṃ nas tvam evaikaḥ kule mahati bhārata
01,094.057b*0979_01 śastranityaś ca satataṃ pauruṣe dhury avasthitaḥ
01,094.057c anityatā ca martyānām ataḥ śocāmi putraka
01,094.058a kathaṃ cit tava gāṅgeya vipattau nāsti naḥ kulam
01,094.058c asaṃśayaṃ tvam evaikaḥ śatād api varaḥ sutaḥ
01,094.059a na cāpy ahaṃ vṛthā bhūyo dārān kartum ihotsahe
01,094.059c saṃtānasyāvināśāya kāmaye bhadram astu te
01,094.059e anapatyataikaputratvam ity āhur dharmavādinaḥ
01,094.059f*0980_01 cakṣur ekaṃ ca putraṃ ca asti nāsti ca bhārata
01,094.059f*0980_02 cakṣurnāśe tanor nāśaḥ putranāśe kulakṣayaḥ
01,094.060a agnihotraṃ trayo vedā yajñāś ca sahadakṣiṇāḥ
01,094.060c sarvāṇy etāny apatyasya kalāṃ nārhanti ṣoḍaśīm
01,094.061a evam eva manuṣyeṣu syāc ca sarvaprajāsv api
01,094.061c yad apatyaṃ mahāprājña tatra me nāsti saṃśayaḥ
01,094.061d*0981_01 apatyenānṛṇo loke pitṝṇāṃ nāsti saṃśayaḥ
01,094.061e eṣā trayī purāṇānām uttamānāṃ ca śāśvatī
01,094.061f*0982_01 apatyaṃ karma vidyā ca trīṇi jyotīṃṣi bhārata
01,094.061f*0982_02 yad idaṃ kāraṇaṃ tāta sarvam ākhyātam añjasā
01,094.062a tvaṃ ca śūraḥ sadāmarṣī śastranityaś ca bhārata
01,094.062c nānyatra śastrāt tasmāt te nidhanaṃ vidyate 'nagha
01,094.063a so 'smi saṃśayam āpannas tvayi śānte kathaṃ bhavet
01,094.063c iti te kāraṇaṃ tāta duḥkhasyoktam aśeṣataḥ
01,094.064a tatas tat kāraṇaṃ jñātvā kṛtsnaṃ caivam aśeṣataḥ
01,094.064c devavrato mahābuddhiḥ prayayāv anucintayan
01,094.064d@054=0008 sūtaḥ
01,094.064d@054=0014 vaiśaṃpāyanaḥ
01,094.064d@054_0001 apatyaphalasaṃyuktam etac chrutvā pitur vacaḥ
01,094.064d@054_0002 sūtaṃ bhūyo 'pi saṃtapta āhvayām āsa vai pituḥ
01,094.064d@054_0003 sūtas tu kurumukhyasya upayātas tadājñayā
01,094.064d@054_0004 tam uvāca mahāprājño bhīṣmo vai sārathiṃ pituḥ
01,094.064d@054_0005 tvaṃ sārathe pitur mahyaṃ sakhāsi rathadhūrgataḥ
01,094.064d@054_0006 abhijānāsi yadi vai kasyāṃ bhāvo nṛpasya tu
01,094.064d@054_0007 etad ācakṣva me pṛṣṭaḥ kariṣye na tadanyathā
01,094.064d@054_0008 dāśakanyā naraśreṣṭha tatra bhāvaḥ pitur gataḥ
01,094.064d@054_0009 vṛtaḥ sa naradevena tadā vacanam abravīt
01,094.064d@054_0010 yo 'syāṃ pumān bhaved garbhaḥ sa rājā tvadanantaram
01,094.064d@054_0011 nākāmayata taṃ dātuṃ pitā tava varaṃ tadā
01,094.064d@054_0012 sa cāpi niścayas tasya na ca dadyām ato 'nyathā
01,094.064d@054_0013 evaṃ te kathitaṃ vīra kuruṣva yad anantaram
01,094.064d@054_0014 tataḥ sa pitur ājñāya mataṃ samyag avekṣya ca
01,094.064d@054_0015 jñātvā vimanasaṃ putraḥ prayayau yamunāṃ prati
01,094.065a abhyagacchat tadaivāśu vṛddhāmātyaṃ pitur hitam
01,094.065c tam apṛcchat tadābhyetya pitus tac chokakāraṇam
01,094.066a tasmai sa kurumukhyāya yathāvat paripṛcchate
01,094.066c varaṃ śaśaṃsa kanyāṃ tām uddiśya bharatarṣabha
01,094.067a tato devavrato vṛddhaiḥ kṣatriyaiḥ sahitas tadā
01,094.067c abhigamya dāśarājānaṃ kanyāṃ vavre pituḥ svayam
01,094.068a taṃ dāśaḥ pratijagrāha vidhivat pratipūjya ca
01,094.068c abravīc cainam āsīnaṃ rājasaṃsadi bhārata
01,094.068d*0983=00 uccaiḥśravāḥ
01,094.068d*0983_01 rājyaśulkā pradātavyā kanyeyaṃ yācatāṃ vara
01,094.068d*0983_02 apatyaṃ yad bhaved asyāḥ sa rājāstu pituḥ param
01,094.069a tvam eva nāthaḥ paryāptaḥ śaṃtanoḥ puruṣarṣabha
01,094.069c putraḥ putravatāṃ śreṣṭhaḥ kiṃ nu vakṣyāmi te vacaḥ
01,094.069d*0984_01 kumārikāyāḥ śulkena kiṃ cid vakṣyāmi bhārata
01,094.070a ko hi saṃbandhakaṃ ślāghyam īpsitaṃ yaunam īdṛśam
01,094.070c atikrāman na tapyeta sākṣād api śatakratuḥ
01,094.071a apatyaṃ caitad āryasya yo yuṣmākaṃ samo guṇaiḥ
01,094.071c yasya śukrāt satyavatī prādurbhūtā yaśasvinī
01,094.072a tena me bahuśas tāta pitā te parikīrtitaḥ
01,094.072c arhaḥ satyavatīṃ voḍhuṃ sarvarājasu bhārata
01,094.073a asito hy api devarṣiḥ pratyākhyātaḥ purā mayā
01,094.073c satyavatyā bhṛśaṃ hy arthī sa āsīd ṛṣisattamaḥ
01,094.074a kanyāpitṛtvāt kiṃ cit tu vakṣyāmi bharatarṣabha
01,094.074c balavat sapatnatām atra doṣaṃ paśyāmi kevalam
01,094.074d*0985_01 bhūyāṃsaṃ tvayi paśyāmi taṃ doṣam aparājita
01,094.075a yasya hi tvaṃ sapatnaḥ syā gandharvasyāsurasya vā
01,094.075c na sa jātu sukhaṃ jīvet tvayi kruddhe paraṃtapa
01,094.076a etāvān atra doṣo hi nānyaḥ kaś cana pārthiva
01,094.076c etaj jānīhi bhadraṃ te dānādāne paraṃtapa
01,094.077a evam uktas tu gāṅgeyas tadyuktaṃ pratyabhāṣata
01,094.077c śṛṇvatāṃ bhūmipālānāṃ pitur arthāya bhārata
01,094.078a idaṃ me matam ādatsva satyaṃ satyavatāṃ vara
01,094.078c naiva jāto na vājāta īdṛśaṃ vaktum utsahet
01,094.079a evam etat kariṣyāmi yathā tvam anubhāṣase
01,094.079c yo 'syāṃ janiṣyate putraḥ sa no rājā bhaviṣyati
01,094.080a ity uktaḥ punar evātha taṃ dāśaḥ pratyabhāṣata
01,094.080c cikīrṣur duṣkaraṃ karma rājyārthe bharatarṣabha
01,094.081a tvam eva nāthaḥ paryāptaḥ śaṃtanor amitadyuteḥ
01,094.081c kanyāyāś caiva dharmātman prabhur dānāya ceśvaraḥ
01,094.082a idaṃ tu vacanaṃ saumya kāryaṃ caiva nibodha me
01,094.082c kaumārikāṇāṃ śīlena vakṣyāmy aham ariṃdama
01,094.083a yat tvayā satyavatyarthe satyadharmaparāyaṇa
01,094.083c rājamadhye pratijñātam anurūpaṃ tavaiva tat
01,094.084a nānyathā tan mahābāho saṃśayo 'tra na kaś cana
01,094.084b*0986_01 nāsti tasyānyathā bhāvas tvatto ripunibarhaṇaḥ
01,094.084b*0986_02 vidyate puruṣavyāghra tvayi satyaṃ mahāvrata
01,094.084c tavāpatyaṃ bhaved yat tu tatra naḥ saṃśayo mahān
01,094.085a tasya tan matam ājñāya satyadharmaparāyaṇaḥ
01,094.085c pratyajānāt tadā rājan pituḥ priyacikīrṣayā
01,094.086 devavrata uvāca
01,094.086a dāśarāja nibodhedaṃ vacanaṃ me nṛpottama
01,094.086b*0987_01 ṛṣayo vātha vā devā bhūtāny antarhitāni ca
01,094.086b*0987_02 yāni tānīha śṛṇvantu nāsti vaktāsya matsamaḥ
01,094.086b*0987_03 idaṃ vacanam ādhatsva satyena mama jalpataḥ
01,094.086c śṛṇvatāṃ bhūmipālānāṃ yad bravīmi pituḥ kṛte
01,094.087a rājyaṃ tāvat pūrvam eva mayā tyaktaṃ narādhipa
01,094.087c apatyahetor api ca karomy eṣa viniścayam
01,094.088a adya prabhṛti me dāśa brahmacaryaṃ bhaviṣyati
01,094.088c aputrasyāpi me lokā bhaviṣyanty akṣayā divi
01,094.088d*0988_01 na hi janmaprabhṛty uktaṃ mayā kiṃ cid ihānṛtam
01,094.088d*0988_02 yāvat prāṇā dhriyante vai mama dehaṃ samāśritāḥ
01,094.088d*0988_03 tāvan na janayiṣyāmi pitre kanyāṃ prayaccha me
01,094.088d*0988_04 parityajāmy ahaṃ rājyaṃ maithunaṃ cāpi sarvaśaḥ
01,094.088d*0988_05 ūrdhvaretā bhaviṣyāmi dāśa satyaṃ bravīmi te
01,094.089 vaiśaṃpāyana uvāca
01,094.089a tasya tad vacanaṃ śrutvā saṃprahṛṣṭatanūruhaḥ
01,094.089c dadānīty eva taṃ dāśo dharmātmā pratyabhāṣata
01,094.090a tato 'ntarikṣe 'psaraso devāḥ sarṣigaṇās tathā
01,094.090b*0989_01 taṃ dṛṣṭvā duṣkaraṃ karma praśaśaṃsuś ca pārthivāḥ
01,094.090c abhyavarṣanta kusumair bhīṣmo 'yam iti cābruvan
01,094.091a tataḥ sa pitur arthāya tām uvāca yaśasvinīm
01,094.091c adhiroha rathaṃ mātar gacchāvaḥ svagṛhān iti
01,094.092a evam uktvā tu bhīṣmas tāṃ ratham āropya bhāminīm
01,094.092c āgamya hāstinapuraṃ śaṃtanoḥ saṃnyavedayat
01,094.093a tasya tad duṣkaraṃ karma praśaśaṃsur narādhipāḥ
01,094.093c sametāś ca pṛthak caiva bhīṣmo 'yam iti cābruvan
01,094.094a tad dṛṣṭvā duṣkaraṃ karma kṛtaṃ bhīṣmeṇa śaṃtanuḥ
01,094.094b*0990_01 babhūva duḥkhito rājā cirarātrāya bhārata
01,094.094b*0990_02 sa tena karmaṇā sūnoḥ prītas tasmai varaṃ dadau
01,094.094c svacchandamaraṇaṃ tasmai dadau tuṣṭaḥ pitā svayam
01,094.094d*0991_01 na te prabhavitā mṛtyur yāvad icchasi jīvitum
01,094.094d*0992_01 tvatto hy anujñāṃ saṃprāpya mṛtyuḥ prabhavitānagha
01,094.094d*0993_01 svena kāmena kartāsi nākāmas tvaṃ kathaṃ cana
01,095.001 vaiśaṃpāyana uvāca
01,095.001*0994_01 cedirājasutāṃ jñātvā dāśarājena poṣitām
01,095.001*0994_02 vivāhaṃ kārayām āsa śāstradṛṣṭena karmaṇā
01,095.001a tato vivāhe nirvṛtte sa rājā śaṃtanur nṛpaḥ
01,095.001c tāṃ kanyāṃ rūpasaṃpannāṃ svagṛhe saṃnyaveśayat
01,095.002a tataḥ śāṃtanavo dhīmān satyavatyām ajāyata
01,095.002c vīraś citrāṅgado nāma vīryeṇa manujān ati
01,095.003a athāparaṃ maheṣvāsaṃ satyavatyāṃ punaḥ prabhuḥ
01,095.003c vicitravīryaṃ rājānaṃ janayām āsa vīryavān
01,095.004a aprāptavati tasmiṃś ca yauvanaṃ bharatarṣabha
01,095.004c sa rājā śaṃtanur dhīmān kāladharmam upeyivān
01,095.005a svargate śaṃtanau bhīṣmaś citrāṅgadam ariṃdamam
01,095.005c sthāpayām āsa vai rājye satyavatyā mate sthitaḥ
01,095.006a sa tu citrāṅgadaḥ śauryāt sarvāṃś cikṣepa pārthivān
01,095.006c manuṣyaṃ na hi mene sa kaṃ cit sadṛśam ātmanaḥ
01,095.007a taṃ kṣipantaṃ surāṃś caiva manuṣyān asurāṃs tathā
01,095.007c gandharvarājo balavāṃs tulyanāmābhyayāt tadā
01,095.007d*0995_01 tvaṃ vai sadṛśanāmāsi yuddhaṃ dehi nṛpātmaja
01,095.007d*0995_02 nāma vānyat pragṛhṇīṣva yadi yuddhaṃ na dāsyasi
01,095.007d*0995_03 tvayāhaṃ yuddham icchāmi tvatsakāśāt tu nāmataḥ
01,095.007d*0995_04 āgato 'smi vṛthābhāṣyo na gacchen nāmato mayā
01,095.007d*0995_05 ity uktvā garjamānau tau hiraṇyātīram āśritau
01,095.007e tenāsya sumahad yuddhaṃ kurukṣetre babhūva ha
01,095.008a tayor balavatos tatra gandharvakurumukhyayoḥ
01,095.008c nadyās tīre hiraṇvatyāḥ samās tisro 'bhavad raṇaḥ
01,095.009a tasmin vimarde tumule śastravṛṣṭisamākule
01,095.009c māyādhiko 'vadhīd vīraṃ gandharvaḥ kurusattamam
01,095.010a citrāṅgadaṃ kuruśreṣṭhaṃ vicitraśarakārmukam
01,095.010c antāya kṛtvā gandharvo divam ācakrame tataḥ
01,095.011a tasmin nṛpatiśārdūle nihate bhūrivarcasi
01,095.011c bhīṣmaḥ śāṃtanavo rājan pretakāryāṇy akārayat
01,095.012a vicitravīryaṃ ca tadā bālam aprāptayauvanam
01,095.012c kururājye mahābāhur abhyaṣiñcad anantaram
01,095.013a vicitravīryas tu tadā bhīṣmasya vacane sthitaḥ
01,095.013c anvaśāsan mahārāja pitṛpaitāmahaṃ padam
01,095.014a sa dharmaśāstrakuśalo bhīṣmaṃ śāṃtanavaṃ nṛpaḥ
01,095.014c pūjayām āsa dharmeṇa sa cainaṃ pratyapālayat
01,096.001 vaiśaṃpāyana uvāca
01,096.001a hate citrāṅgade bhīṣmo bāle bhrātari cānagha
01,096.001c pālayām āsa tad rājyaṃ satyavatyā mate sthitaḥ
01,096.001d*0996_01 tathā vicitravīryaṃ tu vartamānaṃ sukhe 'tule
01,096.002a saṃprāptayauvanaṃ paśyan bhrātaraṃ dhīmatāṃ varam
01,096.002c bhīṣmo vicitravīryasya vivāhāyākaron matim
01,096.003a atha kāśipater bhīṣmaḥ kanyās tisro 'psaraḥsamāḥ
01,096.003c śuśrāva sahitā rājan vṛṇvatīr vai svayaṃ varam
01,096.004a tataḥ sa rathināṃ śreṣṭho rathenaikena varmabhṛt
01,096.004c jagāmānumate mātuḥ purīṃ vārāṇasīṃ prati
01,096.005a tatra rājñaḥ samuditān sarvataḥ samupāgatān
01,096.005c dadarśa kanyās tāś caiva bhīṣmaḥ śaṃtanunandanaḥ
01,096.005d*0997_01 tāsāṃ kāmena saṃmattāḥ sahitāḥ kāśikosalāḥ
01,096.005d*0997_02 vaṅgāḥ puṇḍrāḥ kaliṅgāś ca te jagmus tāṃ purīṃ prati
01,096.006a kīrtyamāneṣu rājñāṃ tu nāmasv atha sahasraśaḥ
01,096.006b*0998=09 vaiśaṃpāyanaḥ
01,096.006b*0998_01 ekākinaṃ tadā bhīṣmaṃ vṛddhaṃ śāṃtanunandanam
01,096.006b*0998_02 sodvegā iva taṃ dṛṣṭvā kanyāḥ paramaśobhanāḥ
01,096.006b*0998_03 apākrāmanta tāḥ sarvā vṛddha ity eva cintayā
01,096.006b*0998_04 vṛddhaḥ paramadharmātmā valīpalitadhāraṇaḥ
01,096.006b*0998_05 kiṃkāraṇam ihāyāto nirlajjo bharatarṣabhaḥ
01,096.006b*0998_06 mithyāpratijño lokeṣu kiṃ vadiṣyati bhārata
01,096.006b*0998_07 brahmacārīti bhīṣmo hi vṛthaiva prathito bhuvi
01,096.006b*0998_08 ity evaṃ prabruvantas te hasanti sma nṛpādhamāḥ
01,096.006b*0998_09 kṣatriyāṇāṃ vacaḥ śrutvā bhīṣmaś cukrodha bhārata
01,096.006c bhīṣmaḥ svayaṃ tadā rājan varayām āsa tāḥ prabhuḥ
01,096.007a uvāca ca mahīpālān rājañ jaladaniḥsvanaḥ
01,096.007c ratham āropya tāḥ kanyā bhīṣmaḥ praharatāṃ varaḥ
01,096.008a āhūya dānaṃ kanyānāṃ guṇavadbhyaḥ smṛtaṃ budhaiḥ
01,096.008c alaṃkṛtya yathāśakti pradāya ca dhanāny api
01,096.009a prayacchanty apare kanyāṃ mithunena gavām api
01,096.009c vittena kathitenānye balenānye 'numānya ca
01,096.010a pramattām upayānty anye svayam anye ca vindate
01,096.010b*0999_01 ārṣaṃ vidhiṃ puraskṛtya dārān vindanti cāpare
01,096.010c aṣṭamaṃ tam atho vitta vivāhaṃ kavibhiḥ smṛtam
01,096.011a svayaṃvaraṃ tu rājanyāḥ praśaṃsanty upayānti ca
01,096.011c pramathya tu hṛtām āhur jyāyasīṃ dharmavādinaḥ
01,096.012a tā imāḥ pṛthivīpālā jihīrṣāmi balād itaḥ
01,096.012c te yatadhvaṃ paraṃ śaktyā vijayāyetarāya vā
01,096.012e sthito 'haṃ pṛthivīpālā yuddhāya kṛtaniścayaḥ
01,096.013a evam uktvā mahīpālān kāśirājaṃ ca vīryavān
01,096.013c sarvāḥ kanyāḥ sa kauravyo ratham āropayat svakam
01,096.013e āmantrya ca sa tān prāyāc chīghraṃ kanyāḥ pragṛhya tāḥ
01,096.014a tatas te pārthivāḥ sarve samutpetur amarṣitāḥ
01,096.014c saṃspṛśantaḥ svakān bāhūn daśanto daśanacchadān
01,096.015a teṣām ābharaṇāny āśu tvaritānāṃ vimuñcatām
01,096.015c āmuñcatāṃ ca varmāṇi saṃbhramaḥ sumahān abhūt
01,096.016a tārāṇām iva saṃpāto babhūva janamejaya
01,096.016c bhūṣaṇānāṃ ca śubhrāṇāṃ kavacānāṃ ca sarvaśaḥ
01,096.017a savarmabhir bhūṣaṇais te drāg bhrājadbhir itas tataḥ
01,096.017c sakrodhāmarṣajihmabhrūsakaṣāyadṛśas tathā
01,096.018a sūtopakḷptān rucirān sadaśvodyatadhūrgatān
01,096.018c rathān āsthāya te vīrāḥ sarvapraharaṇānvitāḥ
01,096.018e prayāntam ekaṃ kauravyam anusasrur udāyudhāḥ
01,096.019a tataḥ samabhavad yuddhaṃ teṣāṃ tasya ca bhārata
01,096.019c ekasya ca bahūnāṃ ca tumulaṃ lomaharṣaṇam
01,096.020a te tv iṣūn daśasāhasrāṃs tasmai yugapad ākṣipan
01,096.020c aprāptāṃś caiva tān āśu bhīṣmaḥ sarvāṃs tadācchinat
01,096.020d*1000_01 ācchinac charavarṣeṇa mahatā lomavāhinā
01,096.021a tatas te pārthivāḥ sarve sarvataḥ parivārayan
01,096.021c vavarṣuḥ śaravarṣeṇa varṣeṇevādrim ambudāḥ
01,096.022a sa tad bāṇamayaṃ varṣaṃ śarair āvārya sarvataḥ
01,096.022c tataḥ sarvān mahīpālān pratyavidhyat tribhis tribhiḥ
01,096.022d*1001_01 ekaikas tu tato bhīṣmaṃ rājan vivyādha pañcabhiḥ
01,096.022d*1001_02 sa ca tān prativivyādha dvābhyāṃ dvābhyāṃ parākramī
01,096.022d*1001_03 tad yuddham āsīt tumulaṃ ghoraṃ devāsuropamam
01,096.022d*1001_04 asyatāṃ lokavīrāṇāṃ śaraśaktisamākulam
01,096.022d*1001_05 sa dhanūṃṣi dhvajāgrāṇi varmāṇi ca śirāṃsi ca
01,096.022d*1001_06 ciccheda samare bhīṣmaḥ śataśo 'tha sahasraśaḥ
01,096.023a tasyāti puruṣān anyāṃl lāghavaṃ rathacāriṇaḥ
01,096.023c rakṣaṇaṃ cātmanaḥ saṃkhye śatravo 'py abhyapūjayan
01,096.023d*1002_01 akṣataḥ kṣapayitvānyān asaṃkhyeyaparākramaḥ
01,096.023d*1002_02 ānināya sa kāśyasya sutāḥ sāgaragāsutaḥ
01,096.024a tān vinirjitya tu raṇe sarvaśastraviśāradaḥ
01,096.024c kanyābhiḥ sahitaḥ prāyād bhārato bhāratān prati
01,096.025a tatas taṃ pṛṣṭhato rājañ śālvarājo mahārathaḥ
01,096.025c abhyāhanad ameyātmā bhīṣmaṃ śāṃtanavaṃ raṇe
01,096.026a vāraṇaṃ jaghane nighnan dantābhyām aparo yathā
01,096.026c vāśitām anusaṃprāpto yūthapo balināṃ varaḥ
01,096.027a strīkāma tiṣṭha tiṣṭheti bhīṣmam āha sa pārthivaḥ
01,096.027c śālvarājo mahābāhur amarṣeṇābhicoditaḥ
01,096.028a tataḥ sa puruṣavyāghro bhīṣmaḥ parabalārdanaḥ
01,096.028b*1003_01 sālvarājaṃ susaṃkraddho nyavartata paraṃtapaḥ
01,096.028c tadvākyākulitaḥ krodhād vidhūmo 'gnir iva jvalan
01,096.028d*1004_01 vitateṣu dhanuṣpāṇir vikuñcitalalāṭabhṛt
01,096.028d*1005_01 dahan yathā kṛṣṇagatiḥ kakṣaṃ vāteritaḥ prabhuḥ
01,096.029a kṣatradharmaṃ samāsthāya vyapetabhayasaṃbhramaḥ
01,096.029c nivartayām āsa rathaṃ śālvaṃ prati mahārathaḥ
01,096.030a nivartamānaṃ taṃ dṛṣṭvā rājānaḥ sarva eva te
01,096.030c prekṣakāḥ samapadyanta bhīṣmaśālvasamāgame
01,096.031a tau vṛṣāv iva nardantau balinau vāśitāntare
01,096.031c anyonyam abhivartetāṃ balavikramaśālinau
01,096.031d*1006_01 tataḥ kruddhaḥ śāṃtanavo dṛṣṭvā taṃ nṛpam āgatam
01,096.031d*1006_02 sālveśvaraṃ sa rājānaṃ hayān kruddho 'bhyacodayat
01,096.031d*1006_03 saṃspṛśaṃś ca dhanuḥśreṣṭhaṃ sajyaṃ kṛtvā nararṣabhaḥ
01,096.031d*1006_04 samavasthāya durdharṣaḥ saśaraḥ saśarāsanaḥ
01,096.031d*1006_05 abhyadravat sālvapatiṃ yuddhāya kurupuṃgavaḥ
01,096.031d*1006_06 kavacī baddhanistriṃśas talabaddhaḥ pratāpavān
01,096.031d*1006_07 tiṣṭha tiṣṭheti rājānaṃ sālvaṃ śāṃtanavo 'bravīt
01,096.031d*1006_08 kanyārthaṃ vai tataḥ sālvaṃ prāvartata mahābalaḥ
01,096.031d*1006_09 tatas tu yuddham abhavat tadā rājan svayaṃvare
01,096.031d*1006_10 bhīṣmasya caiva rājarṣeḥ sālvasyāpi tathaiva ca
01,096.031d*1007_01 āyodha naṃ mahāghoram indralekhāriṇor iva
01,096.031d*1007_02 bhīrūṇāṃ bhītijanakaṃ śūrāṇāṃ harṣavardhanam
01,096.031d*1007_03 surāṇāṃ vismayakaraṃ duṣṭānāṃ prītivardhanam
01,096.031d*1007_04 adṛṣṭam aśrutaṃ kaiś cit sarvalokabhayaṃkaram
01,096.032a tato bhīṣmaṃ śāṃtanavaṃ śaraiḥ śatasahasraśaḥ
01,096.032c śālvarājo naraśreṣṭhaḥ samavākirad āśugaiḥ
01,096.032d*1008_01 vivyādha ca tadā bhīṣmaṃ vāmapārśve stanāntare
01,096.032d*1008_02 tvaramāṇas tvarākāle kṣatriyarṣabhasattamaḥ
01,096.033a pūrvam abhyarditaṃ dṛṣṭvā bhīṣmaṃ śālvena te nṛpāḥ
01,096.033c vismitāḥ samapadyanta sādhu sādhv iti cābruvan
01,096.034a lāghavaṃ tasya te dṛṣṭvā saṃyuge sarvapārthivāḥ
01,096.034c apūjayanta saṃhṛṣṭā vāgbhiḥ śālvaṃ narādhipāḥ
01,096.035a kṣatriyāṇāṃ tadā vācaḥ śrutvā parapuraṃjayaḥ
01,096.035c kruddhaḥ śāṃtanavo bhīṣmas tiṣṭha tiṣṭhety abhāṣata
01,096.036a sārathiṃ cābravīt kruddho yāhi yatraiṣa pārthivaḥ
01,096.036c yāvad enaṃ nihanmy adya bhujaṃgam iva pakṣirāṭ
01,096.036d*1009_01 tadvacaḥ sārathiḥ śrutvā yatra śālvas tato yayau
01,096.036d*1010_01 na bhetavyaṃ tvayā sūta tasmāt sālvanṛpātmajāt
01,096.036d*1010_02 paśyatas te vadhiṣyāmi sālveśaṃ paśya me balam
01,096.036d*1010_03 patet tvayi śaraḥ kaś cin nāhaṃ sālvasya śaṃtanuḥ
01,096.037a tato 'straṃ vāruṇaṃ samyag yojayām āsa kauravaḥ
01,096.037c tenāśvāṃś caturo 'mṛdnāc chālvarājño narādhipa
01,096.038a astrair astrāṇi saṃvārya śālvarājñaḥ sa kauravaḥ
01,096.038c bhīṣmo nṛpatiśārdūla nyavadhīt tasya sārathim
01,096.038d*1011_01 ardhacandreṇa bāṇena dhanuś ciccheda jahnujaḥ
01,096.038e astreṇa cāpy athaikena nyavadhīt turagottamān
01,096.038f*1012_01 sālvas tu viratho rājan hatāśvo hatasārathiḥ
01,096.038f*1012_02 nikṣipya ca dhanuḥ śrīmān bhūmau tiṣṭhad avāṅmukhaḥ
01,096.039a kanyāhetor naraśreṣṭha bhīṣmaḥ śāṃtanavas tadā
01,096.039c jitvā visarjayām āsa jīvantaṃ nṛpasattamam
01,096.039e tataḥ śālvaḥ svanagaraṃ prayayau bharatarṣabha
01,096.039f*1013_01 svarājyam anvaśāc caiva dharmeṇa nṛpatis tadā
01,096.040a rājāno ye ca tatrāsan svayaṃvaradidṛkṣavaḥ
01,096.040c svāny eva te 'pi rāṣṭrāṇi jagmuḥ parapuraṃjaya
01,096.040d*1014_01 te vanāni ca ramyāṇi śailāṃś ca saritas tathā
01,096.040d*1014_02 atikramya ca rājānaḥ svaṃ svaṃ rājyaṃ pracakramuḥ
01,096.040d*1014_03 bhīṣmaḥ svayaṃvare kanyā vijitya kurusattamaḥ
01,096.041a evaṃ vijitya tāḥ kanyā bhīṣmaḥ praharatāṃ varaḥ
01,096.041b*1015_01 nihatyājau nṛpān kāṃś cit kaś cid vidrāvya sainikān
01,096.041b*1015_02 yaśaḥ kīrtiṃ balaṃ dhairyaṃ nṛpāṇām apahṛtya ca
01,096.041c prayayau hāstinapuraṃ yatra rājā sa kauravaḥ
01,096.041c*1016_01 . . . . . . . . bhīṣmaḥ śāṃtanavas tadā
01,096.041c*1016_02 atikramya ca rājānaḥ svaṃ svaṃ rājyaṃ pracakramuḥ
01,096.041c*1016_03 kurukṣetraṃ puṇyatamaṃ
01,096.041d*1017_01 vicitravīryo dharmātmā praśāsti vasudhām imām
01,096.041d*1017_02 yathā pitāsya kauravyaḥ śaṃtanur nṛpasattamaḥ
01,096.042a so 'cireṇaiva kālena atyakrāman narādhipa
01,096.042c vanāni saritaś caiva śailāṃś ca vividhadrumān
01,096.043a akṣataḥ kṣapayitvārīn saṃkhye 'saṃkhyeyavikramaḥ
01,096.043c ānayām āsa kāśyasya sutāḥ sāgaragāsutaḥ
01,096.044a snuṣā iva sa dharmātmā bhaginya iva cānujāḥ
01,096.044c yathā duhitaraś caiva pratigṛhya yayau kurūn
01,096.044d*1018_01 āninye sa mahābāhur bhrātuḥ priyacikīrṣayā
01,096.045a tāḥ sarvā guṇasaṃpannā bhrātā bhrātre yavīyase
01,096.045c bhīṣmo vicitravīryāya pradadau vikramāhṛtāḥ
01,096.046a satāṃ dharmeṇa dharmajñaḥ kṛtvā karmātimānuṣam
01,096.046c bhrātur vicitravīryasya vivāhāyopacakrame
01,096.046e satyavatyā saha mithaḥ kṛtvā niścayam ātmavān
01,096.047a vivāhaṃ kārayiṣyantaṃ bhīṣmaṃ kāśipateḥ sutā
01,096.047c jyeṣṭhā tāsām idaṃ vākyam abravīd dha satī tadā
01,096.048a mayā saubhapatiḥ pūrvaṃ manasābhivṛtaḥ patiḥ
01,096.048c tena cāsmi vṛtā pūrvam eṣa kāmaś ca me pituḥ
01,096.049a mayā varayitavyo 'bhūc chālvas tasmin svayaṃvare
01,096.049c etad vijñāya dharmajña tatas tvaṃ dharmam ācara
01,096.050a evam uktas tayā bhīṣmaḥ kanyayā viprasaṃsadi
01,096.050c cintām abhyagamad vīro yuktāṃ tasyaiva karmaṇaḥ
01,096.050d*1019_01 anyāsaktā tv iyaṃ kanyā jyeṣṭhā kṣātre mayā jitā
01,096.050d*1019_02 vācā dattā manodattā kṛtamaṅgalavācanā
01,096.050d*1019_03 nirdiṣṭā tu parasyaiva sā tyājyā paracintanī
01,096.050d*1019_04 ity uktvā cānumānyaiva bhrātaraṃ svavaśānugam
01,096.051a sa viniścitya dharmajño brāhmaṇair vedapāragaiḥ
01,096.051c anujajñe tadā jyeṣṭām ambāṃ kāśipateḥ sutām
01,096.052a ambikāmbālike bhārye prādād bhrātre yavīyase
01,096.052c bhīṣmo vicitravīryāya vidhidṛṣṭena karmaṇā
01,096.053a tayoḥ pāṇiṃ gṛhītvā sa rūpayauvanadarpitaḥ
01,096.053c vicitravīryo dharmātmā kāmātmā samapadyata
01,096.053e@055=0003 vicitravīryaḥ
01,096.053e@055=0005 bhīṣmaḥ
01,096.053e@055=0014 vaiśaṃpāyanaḥ
01,096.053e@055=0061 ambā
01,096.053e@055=0066 vaiśaṃpāyanaḥ
01,096.053e@055=0072 ambā
01,096.053e@055=0082 yajñasenaḥ
01,096.053e@055=0090 vaiśaṃpāyanaḥ
01,096.053e@055=0094 ambā
01,096.053e@055=0098 vaiśaṃpāyanaḥ
01,096.053e@055=0123 vaiśaṃpāyanaḥ
01,096.053e@055_0001 nainām aicchat kathaṃ cana
01,096.053e@055_0002 ambām anyasya kīrtyantīm abravīc cārudarśanām
01,096.053e@055_0003 pratyakṣaphala evaiṣa kāmo 'sādhur nirarthakaḥ
01,096.053e@055_0004 paratantropabhoge mām ārya nāyoktum arhasi
01,096.053e@055_0005 pratiṣṭhitaḥ śaṃtanor vai tāta yasya tvam anvayaḥ
01,096.053e@055_0006 akāmavṛtto dharmātman sādhu manye mataṃ tava
01,096.053e@055_0007 ity uktvāmbāṃ samālokya vidhivad vākyam abravīt
01,096.053e@055_0008 visṛṣṭā hy asi gaccha tvaṃ yathākāmam anindite
01,096.053e@055_0009 nāniyojye samartho 'haṃ niyoktuṃ bhrātaraṃ priyam
01,096.053e@055_0010 anyabhāvagatāṃ cāpi ko nārīṃ vāsayed gṛhe
01,096.053e@055_0011 atas tvāṃ na niyokṣyāmi anyakāmāsi gamyatām
01,096.053e@055_0012 aham apy ūrdhvaretā vai nivṛtto dārakarmaṇi
01,096.053e@055_0013 na saṃbandhas tad āvābhyāṃ bhavitā vai kathaṃ cana
01,096.053e@055_0014 ity uktā sā gatā tatra sakhībhiḥ parivāritā
01,096.053e@055_0015 nirdiṣṭā hi śanai rājan sālvarājapuraṃ prati
01,096.053e@055_0016 athāmbā sālvam āgamya sābravīn manasā vṛtā
01,096.053e@055_0017 purā nirdiṣṭabhāvā tvām āgatāsmi varānana
01,096.053e@055_0018 devavrataṃ samutsṛjya sānujaṃ bharatarṣabham
01,096.053e@055_0019 pratigṛhṇīṣva bhadraṃ te vidhivan māṃ samudyatām
01,096.053e@055_0020 tayaivam uktaḥ sālvo 'pi prahasann idam abravīt
01,096.053e@055_0021 nirjitāsīha bhīṣmeṇa māṃ vinirjitya rājasu
01,096.053e@055_0022 anyena nirjitāṃ bhadre visṛṣṭāṃ tena cālayāt
01,096.053e@055_0023 na gṛhṇāmi varārohe tatra caiva tu gamyatām
01,096.053e@055_0024 ity uktā sā samāgamya bhīṣmaṃ punar athābravīt
01,096.053e@055_0025 ambābravīt tato bhīṣmaṃ tvayāhaṃ sahasā hṛtā
01,096.053e@055_0026 kṣatradharmam avekṣasva tvaṃ bhartā mama dharmataḥ
01,096.053e@055_0027 yāṃ yaḥ svayaṃvare kanyāṃ nirjayec chauryasaṃpadā
01,096.053e@055_0028 rājñaḥ sarvān vinirjitya sa tām udvāhayed dhruvam
01,096.053e@055_0029 atas tvam eva bhartā me tvayāhaṃ nirjitā yataḥ
01,096.053e@055_0030 tasmād vahasva māṃ bhīṣma nirjitāṃ saṃsadi tvayā
01,096.053e@055_0031 ūrdhvaretā hy aham iti pratyuvāca punaḥ punaḥ
01,096.053e@055_0032 bhīṣmaṃ sā cābravīd ambā yathājaiṣīs tathā kuru
01,096.053e@055_0033 evam anvagamad bhīṣmaṃ ṣaṭ samāḥ puṣkarekṣaṇā
01,096.053e@055_0034 ūrdhvaretās tv ahaṃ bhadre vivāhavimukho 'bhavam
01,096.053e@055_0035 tam eva sālvaṃ gaccha tvaṃ yaḥ purā manasā vṛtaḥ
01,096.053e@055_0036 anyasaktaṃ kimarthaṃ tvam ātmānam avadaḥ purā
01,096.053e@055_0037 anyasaktāṃ vadhūṃ kanyāṃ vāsayet svagṛhe na hi
01,096.053e@055_0038 nāham udvāhayiṣye tvāṃ mama bhrātre yavīyase
01,096.053e@055_0039 vicitravīryāya śubhe yatheṣṭaṃ gamyatām iti
01,096.053e@055_0040 bhūyaḥ sālvaṃ samabhyetya rājan gṛhṇīṣva mām iti
01,096.053e@055_0041 nāhaṃ gṛhṇāmy anyajitām iti sālvanirākṛtā
01,096.053e@055_0042 ūrdhvaretās tv aham iti bhīṣmeṇa ca nirākṛtā
01,096.053e@055_0043 ambā bhīṣmaṃ punaḥ sālvaṃ bhīṣmaṃ sālvaṃ punaḥ punaḥ
01,096.053e@055_0044 gamanāgamanenaivam anaiṣīt ṣaṭ samā nṛpa
01,096.053e@055_0045 aśrubhir bhūmim ukṣantī śocantī sā manasvinī
01,096.053e@055_0046 pīnonnatakucadvandvā viśālajaghanekṣaṇā
01,096.053e@055_0047 śroṇībharālasagamā rākācandranibhānanā
01,096.053e@055_0048 varṣatkādambinīmūrdhni sphurantī cañcaleva sā
01,096.053e@055_0049 sā tato dvādaśa samā bāhudāmabhito nadīm
01,096.053e@055_0050 pārśve himavato ramye tapo ghoraṃ samādade
01,096.053e@055_0051 saṃkṣiptakaraṇā tatra tapa āsthāya suvratā
01,096.053e@055_0052 pādāṅguṣṭhena sātiṣṭhad akampanta tataḥ surāḥ
01,096.053e@055_0053 tasyās tat tu tapo dṛṣṭvā surāṇāṃ kṣobhakārakam
01,096.053e@055_0054 vismitaś caiva hṛṣṭaś ca tasyānugrahabuddhimān
01,096.053e@055_0055 anantaseno bhagavān kumāro varadaḥ prabhuḥ
01,096.053e@055_0056 mānayan rājaputrīṃ tāṃ dadau tasyai śubhāṃ srajam
01,096.053e@055_0057 eṣā puṣkariṇī divyā yathāvat samupasthitā
01,096.053e@055_0058 ambe tvacchokaśamanī mālā bhuvi bhaviṣyati
01,096.053e@055_0059 etāṃ caiva mayā dattāṃ mālāṃ yo dhārayiṣyati
01,096.053e@055_0060 so 'sya bhīṣmasya nidhane kāraṇaṃ vai bhaviṣyati
01,096.053e@055_0061 anyapūrveti māṃ sālvo nābhinandati bāliśaḥ
01,096.053e@055_0062 sāhaṃ dharmāc ca kāmāc ca vihīnā śokadhāriṇī
01,096.053e@055_0063 apatiḥ kṣatriyān sarvān ākrandāmi samantataḥ
01,096.053e@055_0064 iyaṃ vaḥ kṣatriyā mālā yā bhīṣmaṃ nihaniṣyati
01,096.053e@055_0065 ahaṃ ca bhāryā tasya syāṃ yo bhīṣmaṃ ghātayiṣyati
01,096.053e@055_0066 tasyāś caṅkramyamāṇāyāḥ samāḥ pañca gatāḥ parāḥ
01,096.053e@055_0067 nābhavac charaṇaṃ kaś cit kṣatriyo bhīṣmajād bhayāt
01,096.053e@055_0068 agacchat somakaṃ sāmbā pāñcāleṣu yaśasvinam
01,096.053e@055_0069 satyasaṃdhaṃ maheṣvāsaṃ satyadharmaparāyaṇam
01,096.053e@055_0070 sā sabhādvāram āgamya pāñcālair abhirakṣitam
01,096.053e@055_0071 pāñcālarājam ākrandat pragṛhya subhujā bhujau
01,096.053e@055_0072 bhīṣmeṇa hanyamānāṃ māṃ majjantīm iva ca hrade
01,096.053e@055_0073 yajñasenābhidhāveha pāṇim ālambya ceśvara
01,096.053e@055_0074 tena me sarvadharmāś ca ratibhogāś ca kevalāḥ
01,096.053e@055_0075 ubhau ca lokau kīrtiś ca samūlau saphalau hṛtau
01,096.053e@055_0076 krośanty evaṃ na vindāmi rājanyaṃ śaraṇaṃ kva cit
01,096.053e@055_0077 kiṃ nu niḥkṣatriyo loko yatrānātho 'vasīdati
01,096.053e@055_0078 samāgamya tu rājāno mayoktā rājasattamāḥ
01,096.053e@055_0079 ikṣvākūṇāṃ tu ye vṛddhāḥ pāñcālānāṃ ca ye varāḥ
01,096.053e@055_0080 tvatprasādād vivāhe 'smin mā dharmo mā parājayet
01,096.053e@055_0081 prasīda yajñaseneha gatir me bhava somaka
01,096.053e@055_0082 jānāmi tvāṃ bodhayāmi rājaputri viśeṣataḥ
01,096.053e@055_0083 yathāśakti yathādharmaṃ balaṃ saṃdhārayāmy aham
01,096.053e@055_0084 anyasmāt pārthivād yat te bhayaṃ syāt pārthivātmaje
01,096.053e@055_0085 tasyāpanayane hetuṃ saṃvidhātum ahaṃ prabhuḥ
01,096.053e@055_0086 na hi śāṃtanavasyāhaṃ mahāstrasya prahāriṇaḥ
01,096.053e@055_0087 īśvaraḥ kṣatriyāṇāṃ hi balaṃ dharmo 'nuvartate
01,096.053e@055_0088 sā sādhu vraja kalyāṇi na māṃ bhīṣmo dahed balāt
01,096.053e@055_0089 na hi bhīṣmād ahaṃ dharmaṃ śakto dātuṃ kathaṃ cana
01,096.053e@055_0090 ity uktā srajam āsajya dvāri rājño vyapādravat
01,096.053e@055_0091 vyudastāṃ sarvalokeṣu tapasā saṃśitavratām
01,096.053e@055_0092 tām anvagacchad drupadaḥ sāntvaṃ jalpan punaḥ punaḥ
01,096.053e@055_0093 srajaṃ gṛhāṇa kalyāṇi na no vairaṃ prasañjaya
01,096.053e@055_0094 evam eva tvayā kāryam iti sma pratikāṅkṣate
01,096.053e@055_0095 na tu tasyānyathā bhāvo daivam etad amānuṣam
01,096.053e@055_0096 yaś caināṃ srajam ādāya svayaṃ vai pratimokṣate
01,096.053e@055_0097 sa bhīṣmaṃ samare hantā mama dharmapraṇāśanam
01,096.053e@055_0098 tāṃ srajaṃ drupado rājā kaṃ cit kālaṃ rarakṣa saḥ
01,096.053e@055_0099 tato visrambham āsthāya tūṣṇīm etām upaikṣata
01,096.053e@055_0100 tāṃ śikhaṇḍiny abadhnāt tu bālā pitur avajñayā
01,096.053e@055_0101 tāṃ pitā tv atyajac chīghraṃ trasto bhīṣmasya kilbiṣāt
01,096.053e@055_0102 iṣīkaṃ brāhmaṇaṃ bhītā sābhyagacchat tapasvinam
01,096.053e@055_0103 gaṅgādvāri tapasyantaṃ tuṣṭihetos tapasvinī
01,096.053e@055_0104 upacārābhituṣṭas tām abravīd ṛṣisattamaḥ
01,096.053e@055_0105 gaṅgādvāre vibhajanaṃ bhavitā nacirād iva
01,096.053e@055_0106 tatra gandharvarājānaṃ tumburuṃ priyadarśanam
01,096.053e@055_0107 ārādhayitum īhasva samyak paricarasva tam
01,096.053e@055_0108 aham apy atra sācivyaṃ kartāsmi tava śobhane
01,096.053e@055_0109 taṃ tadācara bhadraṃ te sa te śreyo vidhāsyati
01,096.053e@055_0110 tato vibhajanaṃ tatra gandharvāṇām avartata
01,096.053e@055_0111 tatra dvāv avaśiṣyetāṃ gandharvāv amitaujasau
01,096.053e@055_0112 tayor ekaḥ samīkṣyaināṃ strībubhūṣur uvāca ha
01,096.053e@055_0113 idaṃ gṛhṇīṣva puṃliṅgaṃ vṛṇe strīliṅgam eva te
01,096.053e@055_0114 niyamaṃ cakratus tatra strī pumāṃś caiva tāv ubhau
01,096.053e@055_0115 tataḥ pumān samabhavac chikhaṇḍī paravīrahā
01,096.053e@055_0116 strī bhūtvā hy apacakrāma sa gandharvo mudānvitaḥ
01,096.053e@055_0117 labdhvā tu mahatīṃ prītiṃ yājñasenir mahāyaśāḥ
01,096.053e@055_0118 tato budbudakaṃ gatvā punar astrāṇi so 'karot
01,096.053e@055_0119 tatra cāstrāṇi divyāni kṛtvā sa sumahādyutiḥ
01,096.053e@055_0120 svadeśam abhisaṃpede pāñcālaṃ kurunandana
01,096.053e@055_0121 so 'bhivādya pituḥ pādau maheṣvāsaḥ kṛtāñjaliḥ
01,096.053e@055_0122 uvāca bhavatā bhīṣmān na bhetavyaṃ kathaṃ cana
01,096.053e@055_0123 ambāyāṃ nirgatāyāṃ tu bhīṣmaḥ śāṃtanavas tadā
01,096.053e@055_0124 nyāyena kārayām āsa rājño vaivāhikīṃ kriyām
01,096.053e@055_0125 ambikāmbālike caiva pariṇīyāgnisaṃnidhau
01,096.054a te cāpi bṛhatī śyāme nīlakuñcitamūrdhaje
01,096.054c raktatuṅganakhopete pīnaśroṇipayodhare
01,096.055a ātmanaḥ pratirūpo 'sau labdhaḥ patir iti sthite
01,096.055c vicitravīryaṃ kalyāṇaṃ pūjayām āsatus tu te
01,096.055d*1020_01 anyonyaṃ prītisakte ca ekabhāvāv iva sthite
01,096.056a sa cāśvirūpasadṛśo devasattvaparākramaḥ
01,096.056c sarvāsām eva nārīṇāṃ cittapramathano 'bhavat
01,096.057a tābhyāṃ saha samāḥ sapta viharan pṛthivīpatiḥ
01,096.057c vicitravīryas taruṇo yakṣmāṇaṃ samapadyata
01,096.058a suhṛdāṃ yatamānānām āptaiḥ saha cikitsakaiḥ
01,096.058c jagāmāstam ivādityaḥ kauravyo yamasādanam
01,096.058d*1021_01 dharmātmā sa tu gāṅgeyaś cintāśokaparāyaṇaḥ
01,096.059a pretakāryāṇi sarvāṇi tasya samyag akārayat
01,096.059c rājño vicitravīryasya satyavatyā mate sthitaḥ
01,096.059e ṛtvigbhiḥ sahito bhīṣmaḥ sarvaiś ca kurupuṃgavaiḥ
01,097.001 vaiśaṃpāyana uvāca
01,097.001a tataḥ satyavatī dīnā kṛpaṇā putragṛddhinī
01,097.001c putrasya kṛtvā kāryāṇi snuṣābhyāṃ saha bhārata
01,097.001d*1022_01 samāśvāsya snuṣe te ca bhīṣmaṃ dharmabhṛtāṃ varam
01,097.001d*1023_01 mātā satyavatī bhīṣmam uvāca vadatāṃ varam
01,097.002a dharmaṃ ca pitṛvaṃśaṃ ca mātṛvaṃśaṃ ca māninī
01,097.002c prasamīkṣya mahābhāgā gāṅgeyaṃ vākyam abravīt
01,097.002d*1024_01 duḥkhārditā tu śokena majjantīva ca sāgare
01,097.003a śaṃtanor dharmanityasya kauravyasya yaśasvinaḥ
01,097.003c tvayi piṇḍaś ca kīrtiś ca saṃtānaṃ ca pratiṣṭhitam
01,097.003d*1025_01 bhrātā vicitravīryas te bhūtānām antam eyivān
01,097.004a yathā karma śubhaṃ kṛtvā svargopagamanaṃ dhruvam
01,097.004c yathā cāyur dhruvaṃ satye tvayi dharmas tathā dhruvaḥ
01,097.005a vettha dharmāṃś ca dharmajña samāsenetareṇa ca
01,097.005c vividhās tvaṃ śrutīr vettha vettha vedāṃś ca sarvaśaḥ
01,097.006a vyavasthānaṃ ca te dharme kulācāraṃ ca lakṣaye
01,097.006c pratipattiṃ ca kṛcchreṣu śukrāṅgirasayor iva
01,097.007a tasmāt subhṛśam āśvasya tvayi dharmabhṛtāṃ vara
01,097.007c kārye tvāṃ viniyokṣyāmi tac chrutvā kartum arhasi
01,097.008a mama putras tava bhrātā vīryavān supriyaś ca te
01,097.008c bāla eva gataḥ svargam aputraḥ puruṣarṣabha
01,097.009a ime mahiṣyau bhrātus te kāśirājasute śubhe
01,097.009c rūpayauvanasaṃpanne putrakāme ca bhārata
01,097.009d*1026_01 dharmyam etat paraṃ jñātvā
01,097.010a tayor utpādayāpatyaṃ saṃtānāya kulasya naḥ
01,097.010a*1027_01 . . . . . . . . saṃtānakulavardhanam
01,097.010c manniyogān mahābhāga dharmaṃ kartum ihārhasi
01,097.011a rājye caivābhiṣicyasva bhāratān anuśādhi ca
01,097.011c dārāṃś ca kuru dharmeṇa mā nimajjīḥ pitāmahān
01,097.011d*1028_01 agnihotraṃ trayo vedāḥ saṃtānam api cākṣayam
01,097.011d*1028_02 eṣā trayī tu saṃproktā svargamokṣaphalapradā
01,097.012a tathocyamāno mātrā ca suhṛdbhiś ca paraṃtapaḥ
01,097.012c pratyuvāca sa dharmātmā dharmyam evottaraṃ vacaḥ
01,097.013a asaṃśayaṃ paro dharmas tvayā mātar udāhṛtaḥ
01,097.013c tvam apatyaṃ prati ca me pratijñāṃ vettha vai parām
01,097.013d*1029_01 rājyārthe nābhiṣicyeyaṃ nopeyāṃ jātu maithunam
01,097.013d*1029_02 bhavatyā matam ājñāya kṛtam etad vrataṃ mayā
01,097.014a jānāsi ca yathāvṛttaṃ śulkahetos tvadantare
01,097.014c sa satyavati satyaṃ te pratijānāmy ahaṃ punaḥ
01,097.015a parityajeyaṃ trailokyaṃ rājyaṃ deveṣu vā punaḥ
01,097.015c yad vāpy adhikam etābhyāṃ na tu satyaṃ kathaṃ cana
01,097.016a tyajec ca pṛthivī gandham āpaś ca rasam ātmanaḥ
01,097.016c jyotis tathā tyajed rūpaṃ vāyuḥ sparśaguṇaṃ tyajet
01,097.017a prabhāṃ samutsṛjed arko dhūmaketus tathoṣṇatām
01,097.017c tyajec chabdaṃ tathākāśaḥ somaḥ śītāṃśutāṃ tyajet
01,097.018a vikramaṃ vṛtrahā jahyād dharmaṃ jahyāc ca dharmarāṭ
01,097.018c na tv ahaṃ satyam utsraṣṭuṃ vyavaseyaṃ kathaṃ cana
01,097.018d*1030_01 tan na jātv anyathā kāryaṃ lokānām api saṃkṣaye
01,097.018d*1030_02 amaratvasya vā hetos trailokyasadanasya vā
01,097.019a evam uktā tu putreṇa bhūridraviṇatejasā
01,097.019c mātā satyavatī bhīṣmam uvāca tadanantaram
01,097.020a jānāmi te sthitiṃ satye parāṃ satyaparākrama
01,097.020c icchan sṛjethās trīṃl lokān anyāṃs tvaṃ svena tejasā
01,097.021a jānāmi caiva satyaṃ tan madarthaṃ yad abhāṣathāḥ
01,097.021c āpaddharmam avekṣasva vaha paitāmahīṃ dhuram
01,097.022a yathā te kulatantuś ca dharmaś ca na parābhavet
01,097.022c suhṛdaś ca prahṛṣyeraṃs tathā kuru paraṃtapa
01,097.022d*1031_01 ātmanaś ca hitaṃ tāta priyaṃ ca mama bhārata
01,097.023a lālapyamānāṃ tām evaṃ kṛpaṇāṃ putragṛddhinīm
01,097.023c dharmād apetaṃ bruvatīṃ bhīṣmo bhūyo 'bravīd idam
01,097.024a rājñi dharmān avekṣasva mā naḥ sarvān vyanīnaśaḥ
01,097.024c satyāc cyutiḥ kṣatriyasya na dharmeṣu praśasyate
01,097.025a śaṃtanor api saṃtānaṃ yathā syād akṣayaṃ bhuvi
01,097.025c tat te dharmaṃ pravakṣyāmi kṣātraṃ rājñi sanātanam
01,097.026a śrutvā taṃ pratipadyethāḥ prājñaiḥ saha purohitaiḥ
01,097.026c āpaddharmārthakuśalair lokatantram avekṣya ca
01,098.001 bhīṣma uvāca
01,098.001a jāmadagnyena rāmeṇa pitur vadham amṛṣyatā
01,098.001b*1032_01 rājā paraśuhastena
01,098.001c kruddhena ca mahābhāge haihayādhipatir hataḥ
01,098.001c*1033_01 . . . . . . . . hehayasya mahātmanaḥ
01,098.001e śatāni daśa bāhūnāṃ nikṛttāny arjunasya vai
01,098.002a punaś ca dhanur ādāya mahāstrāṇi pramuñcatā
01,098.002c nirdagdhaṃ kṣatram asakṛd rathena jayatā mahīm
01,098.003a evam uccāvacair astrair bhārgaveṇa mahātmanā
01,098.003c triḥsaptakṛtvaḥ pṛthivī kṛtā niḥkṣatriyā purā
01,098.003d*1034_01 evaṃ niḥkṣatriye loke kṛte tena maharṣiṇā
01,098.004a tataḥ saṃbhūya sarvābhiḥ kṣatriyābhiḥ samantataḥ
01,098.004c utpāditāny apatyāni brāhmaṇair niyatātmabhiḥ
01,098.005a pāṇigrāhasya tanaya iti vedeṣu niścitam
01,098.005c dharmaṃ manasi saṃsthāpya brāhmaṇāṃs tāḥ samabhyayuḥ
01,098.005e loke 'py ācarito dṛṣṭaḥ kṣatriyāṇāṃ punarbhavaḥ
01,098.005f*1035_01 tataḥ punaḥ samuditaṃ kṣatraṃ samabhavat tadā
01,098.005f*1035_02 imaṃ caivātra vakṣye 'ham itihāsaṃ purātanam
01,098.006a athotathya iti khyāta āsīd dhīmān ṛṣiḥ purā
01,098.006c mamatā nāma tasyāsīd bhāryā paramasaṃmatā
01,098.007a utathyasya yavīyāṃs tu purodhās tridivaukasām
01,098.007c bṛhaspatir bṛhattejā mamatāṃ so 'nvapadyata
01,098.008a uvāca mamatā taṃ tu devaraṃ vadatāṃ varam
01,098.008c antarvatnī ahaṃ bhrātrā jyeṣṭhenāramyatām iti
01,098.009a ayaṃ ca me mahābhāga kukṣāv eva bṛhaspate
01,098.009c autathyo vedam atraiva ṣaḍaṅgaṃ pratyadhīyata
01,098.010a amogharetās tvaṃ cāpi nūnaṃ bhavitum arhasi
01,098.010c tasmād evaṃgate 'dya tvam upāramitum arhasi
01,098.011a evam uktas tayā samyag bṛhattejā bṛhaspatiḥ
01,098.011c kāmātmānaṃ tadātmānaṃ na śaśāka niyacchitum
01,098.012a saṃbabhūva tataḥ kāmī tayā sārdham akāmayā
01,098.012c utsṛjantaṃ tu taṃ retaḥ sa garbhastho 'bhyabhāṣata
01,098.013a bhos tāta kanyasa vade dvayor nāsty atra saṃbhavaḥ
01,098.013c amoghaśukraś ca bhavān pūrvaṃ cāham ihāgataḥ
01,098.013d*1036_01 amogharetāś ca bhavān na pīḍāṃ kartum arhati
01,098.013d*1036_02 aśrutvaiva tu tad vākyaṃ garbhasthasya bṛhaspatiḥ
01,098.013d*1036_03 jagāma maithunāyaiva mamatāṃ cārulocanām
01,098.013d*1036_04 śukrotsargaṃ tato buddhvā tasyā garbhagato muniḥ
01,098.013d*1036_05 padbhyām ārodhayan mārgaṃ śukrasya ca bṛhaspateḥ
01,098.013d*1036_06 sthānam aprāptam atha tac chukraṃ pratihataṃ tadā
01,098.013d*1036_07 papāta sahasā bhūmau tataḥ kruddho bṛhaspatiḥ
01,098.014a śaśāpa taṃ tataḥ kruddha evam ukto bṛhaspatiḥ
01,098.014c utathyaputraṃ garbhasthaṃ nirbhartsya bhagavān ṛṣiḥ
01,098.015a yasmāt tvam īdṛśe kāle sarvabhūtepsite sati
01,098.015c evam āttha vacas tasmāt tamo dīrghaṃ pravekṣyasi
01,098.016a sa vai dīrghatamā nāma śāpād ṛṣir ajāyata
01,098.016c bṛhaspater bṛhatkīrter bṛhaspatir ivaujasā
01,098.016d*1037_01 jātyandho vedavit prājñaḥ patnīṃ lebhe svavidyayā
01,098.016d*1037_02 taruṇīṃ rūpasaṃpannāṃ pradveṣīṃ nāma brāhmaṇīm
01,098.017a sa putrāñ janayām āsa gautamādīn mahāyaśāḥ
01,098.017c ṛṣer utathyasya tadā saṃtānakulavṛddhaye
01,098.017d*1038_01 dharmātmā ca mahātmā ca vedavedāṅgapāragaḥ
01,098.017d*1038_02 godharmaṃ saurabheyāc ca so 'dhītya nikhilaṃ muniḥ
01,098.017d*1038_03 prāvartata tathā kartuṃ śraddhāvāṃs tam aśaṅkayā
01,098.017d*1038_04 tato vitathamaryādaṃ taṃ dṛṣṭvā munisattamāḥ
01,098.017d*1038_05 kruddhā mohābhibhūtās te sarve tatrāśramaukasaḥ
01,098.017d*1038_06 aho 'yaṃ bhinnamaryādo nāśrame vastum arhati
01,098.017d*1038_07 tasmād enaṃ vayaṃ sarve pāpātmānaṃ tyajāmahe
01,098.017d*1038_08 ity anyonyaṃ samābhāṣya te dīrghatamasaṃ munim
01,098.017d@056=0003 patnī
01,098.017d@056=0006 bhīṣmaḥ
01,098.017d@056=0009 patnī
01,098.017d@056=0011 dīrghatamāḥ
01,098.017d@056=0018 bhīṣmaḥ
01,098.017d@056_0001 putralābhāc ca sā patnī na tutoṣa patiṃ tadā
01,098.017d@056_0002 pradviṣantīṃ patir bhāryāṃ kiṃ māṃ dveṣṭīti cābravīt
01,098.017d@056_0003 patir bhāryānubharaṇād bhartā ceti prakīrtyate
01,098.017d@056_0004 ahaṃ tvāṃ bharaṇaṃ kṛtvā jātyandhaṃ sasutā sadā
01,098.017d@056_0005 nityakālaṃ śrameṇārtā na bhareyaṃ mahātapaḥ
01,098.017d@056_0006 tasyās tad vacanaṃ śrutvā ṛṣiḥ kopasamanvitaḥ
01,098.017d@056_0007 pratyuvāca tataḥ patnīṃ pradveṣīṃ sasutāṃ tadā
01,098.017d@056_0008 nīyatāṃ kṣatriyakule dhanārthī tvaṃ bhaviṣyasi
01,098.017d@056_0009 tvayā dattaṃ dhanaṃ vipra neccheyaṃ duḥkhakārakam
01,098.017d@056_0010 yatheṣṭaṃ kuru viprendra na bhareyaṃ yathā purā
01,098.017d@056_0011 adya prabhṛti maryādā mayā loke pratiṣṭhitā
01,098.017d@056_0012 eka eva patir nāryā yāvajjīvaṃ parāyaṇam
01,098.017d@056_0013 mṛte jīvati vā tasmin nāparaṃ prāpnuyān naram
01,098.017d@056_0014 abhigamya paraṃ nārī patiṣyati na saṃśayaḥ
01,098.017d@056_0015 apatīnāṃ tu nārīṇām adya prabhṛti pātakam
01,098.017d@056_0016 yady asti ced dhanaṃ sarvaṃ vṛthābhogā bhavantu tāḥ
01,098.017d@056_0017 akīrtiḥ parivādaś ca nityakālaṃ bhavantu vai
01,098.017d@056_0018 tasya tad vacanaṃ śrutvā brāhmaṇī bhṛśakopitā
01,098.017d@056_0019 gaṅgām ānīyatām eṣa putrā ity evam abravīt
01,098.018a lobhamohābhibhūtās te putrās taṃ gautamādayaḥ
01,098.018c kāṣṭhe samudge prakṣipya gaṅgāyāṃ samavāsṛjan
01,098.019a na syād andhaś ca vṛddhaś ca bhartavyo 'yam iti sma te
01,098.019b*1039_01 karmaṇy atha tataḥ krūre teṣāṃ buddhir ajāyata
01,098.019c cintayitvā tataḥ krūrāḥ pratijagmur atho gṛhān
01,098.020a so 'nusrotas tadā rājan plavamāna ṛṣis tataḥ
01,098.020c jagāma subahūn deśān andhas tenoḍupena ha
01,098.021a taṃ tu rājā balir nāma sarvadharmaviśāradaḥ
01,098.021c apaśyan majjanagataḥ srotasābhyāśam āgatam
01,098.022a jagrāha cainaṃ dharmātmā baliḥ satyaparākramaḥ
01,098.022c jñātvā cainaṃ sa vavre 'tha putrārthaṃ manujarṣabha
01,098.022d*1040_01 taṃ pūjayitvā rājarṣir viśrāntaṃ munim abravīt
01,098.023a saṃtānārthaṃ mahābhāga bhāryāsu mama mānada
01,098.023c putrān dharmārthakuśalān utpādayitum arhasi
01,098.024a evam uktaḥ sa tejasvī taṃ tathety uktavān ṛṣiḥ
01,098.024c tasmai sa rājā svāṃ bhāryāṃ sudeṣṇāṃ prāhiṇot tadā
01,098.025a andhaṃ vṛddhaṃ ca taṃ matvā na sā devī jagāma ha
01,098.025c svāṃ tu dhātreyikāṃ tasmai vṛddhāya prāhiṇot tadā
01,098.026a tasyāṃ kākṣīvadādīn sa śūdrayonāv ṛṣir vaśī
01,098.026c janayām āsa dharmātmā putrān ekādaśaiva tu
01,098.027a kākṣīvadādīn putrāṃs tān dṛṣṭvā sarvān adhīyataḥ
01,098.027b*1041_01 mudā ca tān balī rājā dṛṣṭvā kakṣīvadādikān
01,098.027c uvāca tam ṛṣiṃ rājā mamaita iti vīryavān
01,098.028a nety uvāca maharṣis taṃ mamaivaita iti bruvan
01,098.028c śūdrayonau mayā hīme jātāḥ kākṣīvadādayaḥ
01,098.029a andhaṃ vṛddhaṃ ca māṃ matvā sudeṣṇā mahiṣī tava
01,098.029c avamanya dadau mūḍhā śūdrāṃ dhātreyikāṃ hi me
01,098.030a tataḥ prasādayām āsa punas tam ṛṣisattamam
01,098.030c baliḥ sudeṣṇāṃ bhāryāṃ ca tasmai tāṃ prāhiṇot punaḥ
01,098.031a tāṃ sa dīrghatamāṅgeṣu spṛṣṭvā devīm athābravīt
01,098.031c bhaviṣyati kumāras te tejasvī satyavāg iti
01,098.032a tatrāṅgo nāma rājarṣiḥ sudeṣṇāyām ajāyata
01,098.032b*1042_01 aṅgo vaṅgaḥ kaliṅgaś ca puṇḍraḥ suhmaś ca te sutāḥ
01,098.032b*1042_02 teṣāṃ deśāḥ samākhyātāḥ svanāmakathitā bhuvi
01,098.032b*1042_03 aṅgasyāṅgo 'bhavad deśo vaṅgo vaṅgasya ca smṛtaḥ
01,098.032b*1042_04 kaliṅgaviṣayaś caiva kaliṅgasya ca sa smṛtaḥ
01,098.032b*1042_05 puṇḍrasya puṇḍrāḥ prakhyātāḥ suhmāḥ suhmasya ca smṛtāḥ
01,098.032b*1042_06 evaṃ baleḥ purā vaṃśaḥ prakhyāto vai maharṣijaḥ
01,098.032c evam anye maheṣvāsā brāhmaṇaiḥ kṣatriyā bhuvi
01,098.033a jātāḥ paramadharmajñā vīryavanto mahābalāḥ
01,098.033c etac chrutvā tvam apy atra mātaḥ kuru yathepsitam
01,099.001 bhīṣma uvāca
01,099.001a punar bharatavaṃśasya hetuṃ saṃtānavṛddhaye
01,099.001c vakṣyāmi niyataṃ mātas tan me nigadataḥ śṛṇu
01,099.002a brāhmaṇo guṇavān kaś cid dhanenopanimantryatām
01,099.002c vicitravīryakṣetreṣu yaḥ samutpādayet prajāḥ
01,099.003 vaiśaṃpāyana uvāca
01,099.003a tataḥ satyavatī bhīṣmaṃ vācā saṃsajjamānayā
01,099.003c vihasantīva savrīḍam idaṃ vacanam abravīt
01,099.003d@057=0003 satyavatī
01,099.003d@057=0013 bhīṣmaḥ
01,099.003d@057=0027 satyavatī
01,099.003d@057=0031 bhīṣmaḥ
01,099.003d@057=0037 vaiśaṃpāyanaḥ
01,099.003d@057_0001 bhīṣmasya tu vacaḥ śrutvā dharmyaṃ hetvarthasaṃhitam
01,099.003d@057_0002 mātā satyavatī bhīṣmaṃ punar evābhyabhāṣata
01,099.003d@057_0003 aucathyam adhikṛtyedam aṅgaṃ ca yad udāhṛtam
01,099.003d@057_0004 paurāṇī śrutir ity eṣā prāptakālam idaṃ kuru
01,099.003d@057_0005 tvaṃ hi putra kulasyāsya jyeṣṭhaḥ śreṣṭhaś ca bhārata
01,099.003d@057_0006 yathā ca te pitur vākyaṃ mama kāryaṃ tavānagha
01,099.003d@057_0007 mama putras tava bhrātā yavīyān supriyaś ca te
01,099.003d@057_0008 bāla eva gataḥ svargaṃ bhārato bharatarṣabha
01,099.003d@057_0009 ime mahiṣyau tasyeha kāśirājasute ubhe
01,099.003d@057_0010 rūpayauvanasaṃpanne putrakāme ca bhārata
01,099.003d@057_0011 dharmam etat paraṃ jñātvā saṃtānāya kulasya ca
01,099.003d@057_0012 ābhyāṃ mama niyogāt tu dharmaṃ caritum arhasi
01,099.003d@057_0013 asaṃśayaṃ paro dharmas tvayā mātaḥ prakīrtitaḥ
01,099.003d@057_0014 tvam apy etāṃ pratijñāṃ tu vettha yā paramā mayi
01,099.003d@057_0015 jānīṣe yat tadā vṛttaṃ śulkahetos tvadantare
01,099.003d@057_0016 tat satyavati satyaṃ vai punar eva bravīmi te
01,099.003d@057_0017 tan na jātv anyathā kāryaṃ lokānām api saṃkṣaye
01,099.003d@057_0018 parityajeyaṃ trailokyaṃ rājyaṃ deveṣu vā punaḥ
01,099.003d@057_0019 yad vābhyadhikam etābhyāṃ na tu satyaṃ parityaje
01,099.003d@057_0020 tyajec ca pṛthivī gandham āpaś ca rasam uttamam
01,099.003d@057_0021 jyotiś ca paramaṃ rūpaṃ vāyuḥ sparśaguṇaṃ tyajet
01,099.003d@057_0022 tyajec ca ghoṣam ākāśaḥ somaḥ śītatvam utsṛjet
01,099.003d@057_0023 prabhāṃ samutsṛjed arko dhūmaketur athoṣṇatām
01,099.003d@057_0024 vṛtrahā vikramaṃ jahyād dharmaṃ jahyāc ca dharmarāṭ
01,099.003d@057_0025 amaratvasya vā hetos trailokyasadanasya vā
01,099.003d@057_0026 utsṛjeyam ahaṃ prāṇān na tu satyaṃ kathaṃ cana
01,099.003d@057_0027 jānāmi tvayi dharmajña satyaṃ satyavatāṃ vara
01,099.003d@057_0028 icchaṃs tvam iha lokāṃs trīn sṛjer anyān ariṃdama
01,099.003d@057_0029 yathā tu vaḥ kulaṃ caiva dharmaś ca na parābhavet
01,099.003d@057_0030 suhṛdaś ca suhṛṣṭāḥ syus tathā tvaṃ kartum arhasi
01,099.003d@057_0031 tvam eva kulavṛddhāsi gauravaṃ tu paraṃ tvayi
01,099.003d@057_0032 sopāyaṃ kulasaṃtāne vaktum arhasi naḥ param
01,099.003d@057_0033 striyo hi paramaṃ guhyaṃ dhārayanti kule kule
01,099.003d@057_0034 puruṣāṃś cāpi māyābhir bahvībhir upagṛhṇate
01,099.003d@057_0035 sā satyavati saṃpaśya dharmaṃ satyaparāyaṇe
01,099.003d@057_0036 yathā na jahyāṃ satyaṃ ca na sīdec ca kulaṃ hi naḥ
01,099.004a satyam etan mahābāho yathā vadasi bhārata
01,099.004c viśvāsāt te pravakṣyāmi saṃtānāya kulasya ca
01,099.004d*1043=00 vaiśaṃpāyanaḥ
01,099.004d*1043_01 evam uktvā tato bhīṣmaṃ taṃ mātā pratyabhāṣata
01,099.004d*1043_02 rocate me vacas tubhyaṃ mamāpi vacanaṃ śṛṇu
01,099.004e na te śakyam anākhyātum āpad dhīyaṃ tathāvidhā
01,099.005a tvam eva naḥ kule dharmas tvaṃ satyaṃ tvaṃ parā gatiḥ
01,099.005b*1044_01 yat tvaṃ vakṣyasi tat kāryam asmābhir iti me matiḥ
01,099.005b*1045_01 yan me bālye purā vṛttaṃ kumāryās tac chṛṇuṣva me
01,099.005c tasmān niśamya vākyaṃ me kuruṣva yad anantaram
01,099.005d*1046_01 śṛṇu bhīṣma vaco mahyaṃ dharmārthasahitaṃ hitam
01,099.005d*1046_02 na ca visrambhakathitaṃ bhavān sūcitum arhati
01,099.005d*1046_03 yas tu rājā vasur nāma śrutas te bharatarṣabha
01,099.005d*1046_04 tasya śuklād ahaṃ matsyā dhṛtā kukṣau purā kila
01,099.005d*1046_05 mātaraṃ me jalād dhṛtvā dāśaḥ paramadharmavit
01,099.005d*1046_06 māṃ tu svagṛham ānīya duhitṛtve hy akalpayat
01,099.006a dharmayuktasya dharmātman pitur āsīt tarī mama
01,099.006c sā kadā cid ahaṃ tatra gatā prathamayauvane
01,099.006d*1047_01 atārayaṃ janaṃ tatra pāragāminam añjasā
01,099.007a atha dharmabhṛtāṃ śreṣṭhaḥ paramarṣiḥ parāśaraḥ
01,099.007c ājagāma tarīṃ dhīmāṃs tariṣyan yamunāṃ nadīm
01,099.008a sa tāryamāṇo yamunāṃ mām upetyābravīt tadā
01,099.008c sāntvapūrvaṃ muniśreṣṭhaḥ kāmārto madhuraṃ bahu
01,099.008d*1048_01 uktvā janmakulaṃ mahyaṃ nāsi dāśasuteti ca
01,099.009a tam ahaṃ śāpabhītā ca pitur bhītā ca bhārata
01,099.009c varair asulabhair uktā na pratyākhyātum utsahe
01,099.009d*1049_01 prekṣya tāṃs tu mahābhāgān pare pāre ṛṣīn sthitān
01,099.009d*1049_02 yamunātīravinyastān pradīptān iva pāvakān
01,099.009d*1049_03 purastād aruṇaś caiva taruṇaḥ saṃprakāśate
01,099.009d*1049_04 yenaiṣā tāmravastreva dyauḥ kṛtā pravijṛmbhitā
01,099.009d*1049_05 uktamātro mayā tatra nīhāram asṛjat prabhuḥ
01,099.009d*1049_06 parāśaraḥ satyadhṛtir dvīpe ca yamunāmbhasi
01,099.010a abhibhūya sa māṃ bālāṃ tejasā vaśam ānayat
01,099.010c tamasā lokam āvṛtya naugatām eva bhārata
01,099.011a matsyagandho mahān āsīt purā mama jugupsitaḥ
01,099.011c tam apāsya śubhaṃ gandham imaṃ prādāt sa me muniḥ
01,099.011d*1050_01 kanyātvaṃ ca dadau prītaḥ punar vidvāṃs tapodhanaḥ
01,099.011d*1050_02 tasya vīryam ahaṃ dṛṣṭvā tathā yuktaṃ mahātmanaḥ
01,099.011d*1050_03 vismitā vyathitā caiva prādām ātmānam eva ca
01,099.011d*1050_04 vasiṣṭhena samānītā yājñavalkyādayo dvijāḥ
01,099.011d*1050_05 kṛtvā vivāhaṃ me sarve pratijagmur yathāgatam
01,099.011d*1050_06 tatas tadā mahātmā sa kanyāyāṃ mayi bhārata
01,099.011d*1050_07 prahṛṣṭo 'janayat putraṃ dvīpa eva parāśaraḥ
01,099.011d*1051_01 himaṃ caivāsṛjad dhīmān dvīpaṃ ca yamunāmbhasi
01,099.011d*1052_01 tataḥ pitā vasuś caiva pitaraś ca tapodhanāḥ
01,099.012a tato mām āha sa munir garbham utsṛjya māmakam
01,099.012c dvīpe 'syā eva saritaḥ kanyaiva tvaṃ bhaviṣyasi
01,099.012d*1053_01 evam uktvā gataḥ so 'tha ṛṣiḥ paramadharmavit
01,099.012d*1053_02 mamāpi prasavo jātas tatkṣaṇād eva bhārata
01,099.013a pārāśaryo mahāyogī sa babhūva mahān ṛṣiḥ
01,099.013c kanyāputro mama purā dvaipāyana iti smṛtaḥ
01,099.014a yo vyasya vedāṃś caturas tapasā bhagavān ṛṣiḥ
01,099.014c loke vyāsatvam āpede kārṣṇyāt kṛṣṇatvam eva ca
01,099.015a satyavādī śamaparas tapasvī dagdhakilbiṣaḥ
01,099.015b*1054_01 sadyotpannaḥ sa tu mahān saha pitrā tato gataḥ
01,099.015c sa niyukto mayā vyaktaṃ tvayā ca amitadyute
01,099.015e bhrātuḥ kṣetreṣu kalyāṇam apatyaṃ janayiṣyati
01,099.016a sa hi mām uktavāṃs tatra smareḥ kṛtyeṣu mām iti
01,099.016c taṃ smariṣye mahābāho yadi bhīṣma tvam icchasi
01,099.016d*1055_01 tava cānumate kāmam ābhyām utpādayet prajāḥ
01,099.017a tava hy anumate bhīṣma niyataṃ sa mahātapāḥ
01,099.017c vicitravīryakṣetreṣu putrān utpādayiṣyati
01,099.018*1056_01 ity uktamātre bhīṣmas tu mūrdhny añjalikṛto 'hṛṣat
01,099.018*1057_01 sarvavit sarvakartā ca yady etat tat karoti ca
01,099.018a maharṣeḥ kīrtane tasya bhīṣmaḥ prāñjalir abravīt
01,099.018b*1058_01 deśakālau tu jānāmi kriyatām arthasiddhaye
01,099.018c dharmam arthaṃ ca kāmaṃ ca trīn etān yo 'nupaśyati
01,099.019a artham arthānubandhaṃ ca dharmaṃ dharmānubandhanam
01,099.019c kāmaṃ kāmānubandhaṃ ca viparītān pṛthak pṛthak
01,099.019d*1059_01 śubhaṃ śubhānubaṃdhaṃ ca tāṃś caiva trividhān punaḥ
01,099.019e yo vicintya dhiyā samyag vyavasyati sa buddhimān
01,099.019f*1060_01 punaḥ punar yo vicintya dhiyā samyag vyavasyati
01,099.019f*1060_02 sa buddhimān manuṣyeṣu sa naraḥ kṛtsnakarmakṛt
01,099.020a tad idaṃ dharmayuktaṃ ca hitaṃ caiva kulasya naḥ
01,099.020c uktaṃ bhavatyā yac chreyaḥ paramaṃ rocate mama
01,099.021a tatas tasmin pratijñāte bhīṣmeṇa kurunandana
01,099.021c kṛṣṇadvaipāyanaṃ kālī cintayām āsa vai munim
01,099.021d*1061_01 tasyāḥ sa cintitaṃ jñātvā satyavatyā mahātapāḥ
01,099.022a sa vedān vibruvan dhīmān mātur vijñāya cintitam
01,099.022c prādurbabhūvāviditaḥ kṣaṇena kurunandana
01,099.023a tasmai pūjāṃ tadā dattvā sutāya vidhipūrvakam
01,099.023c pariṣvajya ca bāhubhyāṃ prasnavair abhiṣicya ca
01,099.023e mumoca bāṣpaṃ dāśeyī putraṃ dṛṣṭvā cirasya tam
01,099.024a tām adbhiḥ pariṣicyārtāṃ maharṣir abhivādya ca
01,099.024c mātaraṃ pūrvajaḥ putro vyāso vacanam abravīt
01,099.025a bhavatyā yad abhipretaṃ tad ahaṃ kartum āgataḥ
01,099.025c śādhi māṃ dharmatattvajñe karavāṇi priyaṃ tava
01,099.026a tasmai pūjāṃ tato 'kārṣīt purodhāḥ paramarṣaye
01,099.026c sa ca tāṃ pratijagrāha vidhivan mantrapūrvakam
01,099.026d*1062_01 pūjito mantrapūrvaṃ tu vidhivat prītim āpa saḥ
01,099.027a tam āsanagataṃ mātā pṛṣṭvā kuśalam avyayam
01,099.027b*1063_01 ācacakṣe krameṇāsmai tadartham abhicintitam
01,099.027c satyavaty abhivīkṣyainam uvācedam anantaram
01,099.028a mātāpitroḥ prajāyante putrāḥ sādhāraṇāḥ kave
01,099.028c teṣāṃ pitā yathā svāmī tathā mātā na saṃśayaḥ
01,099.029a vidhātṛvihitaḥ sa tvaṃ yathā me prathamaḥ sutaḥ
01,099.029c vicitravīryo brahmarṣe tathā me 'varajaḥ sutaḥ
01,099.030a yathaiva pitṛto bhīṣmas tathā tvam api mātṛtaḥ
01,099.030c bhrātā vicitravīryasya yathā vā putra manyase
01,099.031a ayaṃ śāṃtanavaḥ satyaṃ pālayan satyavikramaḥ
01,099.031c buddhiṃ na kurute 'patye tathā rājyānuśāsane
01,099.032a sa tvaṃ vyapekṣayā bhrātuḥ saṃtānāya kulasya ca
01,099.032c bhīṣmasya cāsya vacanān niyogāc ca mamānagha
01,099.033a anukrośāc ca bhūtānāṃ sarveṣāṃ rakṣaṇāya ca
01,099.033c ānṛśaṃsyena yad brūyāṃ tac chrutvā kartum arhasi
01,099.034a yavīyasas tava bhrātur bhārye surasutopame
01,099.034c rūpayauvanasaṃpanne putrakāme ca dharmataḥ
01,099.035a tayor utpādayāpatyaṃ samartho hy asi putraka
01,099.035c anurūpaṃ kulasyāsya saṃtatyāḥ prasavasya ca
01,099.036 vyāsa uvāca
01,099.036a vettha dharmaṃ satyavati paraṃ cāparam eva ca
01,099.036c yathā ca tava dharmajñe dharme praṇihitā matiḥ
01,099.037a tasmād ahaṃ tvanniyogād dharmam uddiśya kāraṇam
01,099.037c īpsitaṃ te kariṣyāmi dṛṣṭaṃ hy etat purātanam
01,099.038a bhrātuḥ putrān pradāsyāmi mitrāvaruṇayoḥ samān
01,099.038c vrataṃ caretāṃ te devyau nirdiṣṭam iha yan mayā
01,099.039a saṃvatsaraṃ yathānyāyaṃ tataḥ śuddhe bhaviṣyataḥ
01,099.039c na hi mām avratopetā upeyāt kā cid aṅganā
01,099.039d*1064_01 na hi mām arhataḥ prāptum aśuddhe kosalātmaje
01,099.039f*1065_01 evaṃ satyavatī dharmaṃ paramaṃ jñātum arhasi
01,099.040 satyavaty uvāca
01,099.040a yathā sadyaḥ prapadyeta devī garbhaṃ tathā kuru
01,099.040c arājakeṣu rāṣṭreṣu nāsti vṛṣṭir na devatāḥ
01,099.040c*1066_01 . . . . . . . . prajānāthā vinaśyati
01,099.040c*1066_02 naśyanti ca kriyāḥ sarvāḥ
01,099.041a katham arājakaṃ rāṣṭraṃ śakyaṃ dhārayituṃ prabho
01,099.041c tasmād garbhaṃ samādhatsva bhīṣmas taṃ vardhayiṣyati
01,099.042 vyāsa uvāca
01,099.042a yadi putraḥ pradātavyo mayā kṣipram akālikam
01,099.042c virūpatāṃ me sahatām etad asyāḥ paraṃ vratam
01,099.043a yadi me sahate gandhaṃ rūpaṃ veṣaṃ tathā vapuḥ
01,099.043c adyaiva garbhaṃ kausalyā viśiṣṭaṃ pratipadyatām
01,099.043d*1067_01 tasya cāpi śataṃ putrā bhavitāro na saṃśayaḥ
01,099.043d*1067_02 goptāraḥ kuruvaṃśasya bhavatyāḥ śokanāśanāḥ
01,099.044 vaiśaṃpāyana uvāca
01,099.044*1068_01 evam uktvā mahātejā vyāsaḥ satyavatīṃ tadā
01,099.044*1069_01 śayane tv atha kausalyā śucivastrā svalaṃkṛtā
01,099.044a samāgamanam ākāṅkṣann iti so 'ntarhito muniḥ
01,099.044c tato 'bhigamya sā devī snuṣāṃ rahasi saṃgatām
01,099.044e dharmyam arthasamāyuktam uvāca vacanaṃ hitam
01,099.045a kausalye dharmatantraṃ yad bravīmi tvāṃ nibodha me
01,099.045c bharatānāṃ samucchedo vyaktaṃ madbhāgyasaṃkṣayāt
01,099.046a vyathitāṃ māṃ ca saṃprekṣya pitṛvaṃśaṃ ca pīḍitam
01,099.046c bhīṣmo buddhim adān me 'tra dharmasya ca vivṛddhaye
01,099.046d*1070_01 ahaṃ tvām adya vakṣyāmi buddhyā niścitya bhāmini
01,099.046d*1070_02 śrutvā tu tadvacaḥ subhru kartum arhasi nānyathā
01,099.047a sā ca buddhis tavādhīnā putri jñātaṃ mayeti ha
01,099.047c naṣṭaṃ ca bhārataṃ vaṃśaṃ punar eva samuddhara
01,099.047d*1071_01 garbhaṃ dhāraya kalyāṇi devarasya mahātmanaḥ
01,099.048a putraṃ janaya suśroṇi devarājasamaprabham
01,099.048c sa hi rājyadhuraṃ gurvīm udvakṣyati kulasya naḥ
01,099.048d*1072_01 evam uktvā tu sā devī snuṣāṃ satyavatī tadā
01,099.049a sā dharmato 'nunīyaināṃ kathaṃ cid dharmacāriṇīm
01,099.049c bhojayām āsa viprāṃś ca devarṣīn atithīṃs tathā
01,100.001 vaiśaṃpāyana uvāca
01,100.001a tataḥ satyavatī kāle vadhūṃ snātām ṛtau tadā
01,100.001c saṃveśayantī śayane śanakair vākyam abravīt
01,100.002a kausalye devaras te 'sti so 'dya tvānupravekṣyati
01,100.002c apramattā pratīkṣainaṃ niśīthe āgamiṣyati
01,100.003a śvaśrvās tad vacanaṃ śrutvā śayānā śayane śubhe
01,100.003c sācintayat tadā bhīṣmam anyāṃś ca kurupuṃgavān
01,100.003d*1073_01 tataḥ suptajanaprāye niśīthe bhagavān ṛṣiḥ
01,100.004a tato 'mbikāyāṃ prathamaṃ niyuktaḥ satyavāg ṛṣiḥ
01,100.004c dīpyamāneṣu dīpeṣu śayanaṃ praviveśa ha
01,100.004d*1074_01 satyavatyā niyuktas tu satyavāg ṛṣisattamaḥ
01,100.004d*1074_02 jagāma tasyāḥ śayanaṃ vipule tapasi sthitaḥ
01,100.005a tasya kṛṣṇasya kapilā jaṭā dīpte ca locane
01,100.005c babhrūṇi caiva śmaśrūṇi dṛṣṭvā devī nyamīlayat
01,100.005d*1075_01 taṃ samīkṣya tu kausalyā duṣprekṣyam atathocitā
01,100.005d*1075_02 virūpam iti vitrastā saṃkucyāsīn nimīlitā
01,100.005d*1075_03 virūpo hi jaṭī cāpi durvarṇaḥ puruṣaḥ kṛśaḥ
01,100.005d*1075_04 sugandhetaragandhaś ca sarvathā duṣpradharṣaṇaḥ
01,100.006a saṃbabhūva tayā rātrau mātuḥ priyacikīrṣayā
01,100.006c bhayāt kāśisutā taṃ tu nāśaknod abhivīkṣitum
01,100.007a tato niṣkrāntam āsādya mātā putram athābravīt
01,100.007c apy asyāṃ guṇavān putra rājaputro bhaviṣyati
01,100.007d*1076_01 ity uktaḥ so 'bravīn mātaḥ kumāro mātṛdoṣataḥ
01,100.007d*1076_02 andho nāgāyutaprāṇo bhaviṣyaty ambikodarāt
01,100.008a niśamya tad vaco mātur vyāsaḥ paramabuddhimān
01,100.008c provācātīndriyajñāno vidhinā saṃpracoditaḥ
01,100.009a nāgāyutasamaprāṇo vidvān rājarṣisattamaḥ
01,100.009c mahābhāgo mahāvīryo mahābuddhir bhaviṣyati
01,100.010a tasya cāpi śataṃ putrā bhaviṣyanti mahābalāḥ
01,100.010c kiṃ tu mātuḥ sa vaiguṇyād andha eva bhaviṣyati
01,100.011a tasya tad vacanaṃ śrutvā mātā putram athābravīt
01,100.011b*1077_01 alabdhalābhaḥ putro 'yaṃ yady andho vai bhaviṣyati
01,100.011b*1077_02 asya vaṃśasya goptāraṃ satāṃ śokavināśanam
01,100.011b*1077_03 tasmād avarajaṃ putraṃ janayānyaṃ narādhipam
01,100.011b*1077_04 bhrātur bhāryāparā ceyaṃ rūpayauvanaśālinī
01,100.011b*1077_05 asyām utpādayāpatyaṃ manniyogād guṇādhikam
01,100.011c nāndhaḥ kurūṇāṃ nṛpatir anurūpas tapodhana
01,100.012a jñātivaṃśasya goptāraṃ pitṝṇāṃ vaṃśavardhanam
01,100.012c dvitīyaṃ kuruvaṃśasya rājānaṃ dātum arhasi
01,100.013a sa tatheti pratijñāya niścakrāma mahātapāḥ
01,100.013c sāpi kālena kausalyā suṣuve 'ndhaṃ tam ātmajam
01,100.013d*1078_01 ambālikāṃ samādhāya tasyāṃ satyavatī sutam
01,100.013d*1078_02 bhūyo niyojayām āsa saṃtānāya kulasya vai
01,100.013d*1078_03 viṣaṇṇāmbālikā sādhvī niṣaṇṇā śayanottame
01,100.013d*1078_04 ko nv eṣyatīti dhyāyantī niyatā saṃpratīkṣate
01,100.013d*1079_01 dhṛtarāṣṭra yatas tena dhṛtarāṣṭras tato 'bhavat
01,100.014a punar eva tu sā devī paribhāṣya snuṣāṃ tataḥ
01,100.014c ṛṣim āvāhayat satyā yathāpūrvam aninditā
01,100.015a tatas tenaiva vidhinā maharṣis tām apadyata
01,100.015c ambālikām athābhyāgād ṛṣiṃ dṛṣṭvā ca sāpi tam
01,100.015e viṣaṇṇā pāṇḍusaṃkāśā samapadyata bhārata
01,100.016a tāṃ bhītāṃ pāṇḍusaṃkāśāṃ viṣaṇṇāṃ prekṣya pārthiva
01,100.016c vyāsaḥ satyavatīputra idaṃ vacanam abravīt
01,100.017a yasmāt pāṇḍutvam āpannā virūpaṃ prekṣya mām api
01,100.017c tasmād eṣa sutas tubhyaṃ pāṇḍur eva bhaviṣyati
01,100.018a nāma cāsya tad eveha bhaviṣyati śubhānane
01,100.018c ity uktvā sa nirākrāmad bhagavān ṛṣisattamaḥ
01,100.019a tato niṣkrāntam ālokya satyā putram abhāṣata
01,100.019b*1080_01 apy asya guṇavān putra rājaputro bhaviṣyati
01,100.019b*1081_01 kumāro brūhi me putra asty atra bhavitā śubhaḥ
01,100.019c śaśaṃsa sa punar mātre tasya bālasya pāṇḍutām
01,100.019d*1082_01 tam uvāca tato mātā apy atra bhavitā śubhaḥ
01,100.019d*1082_02 kumāro brūhi me tattvam ṛṣis tāṃ pratyuvāca ha
01,100.019d*1083_01 bhaviṣyati suvikrāntaḥ kumāro dikṣu viśrutaḥ
01,100.019d*1083_02 pāṇḍutvaṃ varṇatas tasya mātṛdoṣād bhaviṣyati
01,100.020a taṃ mātā punar evānyam ekaṃ putram ayācata
01,100.020c tatheti ca maharṣis tāṃ mātaraṃ pratyabhāṣata
01,100.021a tataḥ kumāraṃ sā devī prāptakālam ajījanat
01,100.021c pāṇḍuṃ lakṣaṇasaṃpannaṃ dīpyamānam iva śriyā
01,100.021e tasya putrā maheṣvāsā jajñire pañca pāṇḍavāḥ
01,100.021f*1084_01(21ef) tasya putrā maheṣvāsā janiṣyantīha pañca vai
01,100.021f*1084_02 ity uktvā mātaraṃ tatra so 'bhivādya jagāma ha
01,100.021f*1084_03 munau yāte 'mbikā putraṃ mahābhāgam asūyata
01,100.021f*1084_04 dhṛtarāṣṭraṃ mahāprājñaṃ prajñācakṣuṣam īśvaram
01,100.021f*1084_05(21ab) anujāmbālikā tatra putraṃ kāle vyajāyata
01,100.021f*1084_06(21cd) pāṇḍuṃ lakṣaṇasaṃpannaṃ dīpyamānaṃ śriyāvṛtam
01,100.021f*1084_07 tayor janmakriyāḥ sarvā yathāvad anupūrvaśaḥ
01,100.021f*1084_08 kārayām āsa vai bhīṣmo brāhmaṇair vedapāragaiḥ
01,100.021f*1084_09 andhaṃ dṛṣṭvāmbikāputraṃ jātaṃ satyavatī sutam
01,100.021f*1084_10(20ab) kausalyārthe samāhūya putram anyam ayācata
01,100.021f*1084_11 andho 'yam anyam icchāmi kausalyātanayaṃ śubham
01,100.021f*1084_12(20cd) evam ukto maharṣis tāṃ mātaraṃ pratyabhāṣata
01,100.021f*1084_13 niyatā yadi kausalyā bhaviṣyati punaḥ śubhā
01,100.021f*1084_14 bhaviṣyati kumāro 'syāṃ dharmaśāstrārthatattvavit
01,100.021f*1084_15 tāṃ samādhāya vai bhūyaḥ snuṣāṃ satyavatī tadā
01,100.022a ṛtukāle tato jyeṣṭhāṃ vadhūṃ tasmai nyayojayat
01,100.022c sā tu rūpaṃ ca gandhaṃ ca maharṣeḥ pravicintya tam
01,100.022e nākarod vacanaṃ devyā bhayāt surasutopamā
01,100.023a tataḥ svair bhūṣaṇair dāsīṃ bhūṣayitvāpsaropamām
01,100.023c preṣayām āsa kṛṣṇāya tataḥ kāśipateḥ sutā
01,100.024a dāsī ṛṣim anuprāptaṃ pratyudgamyābhivādya ca
01,100.024c saṃviveśābhyanujñātā satkṛtyopacacāra ha
01,100.024d*1085_01 upacāreṇa śīlena rūpayauvanasaṃpadā
01,100.024d*1086_01 vāgbhāvopapradānena gātrasaṃsparśanena ca
01,100.025a kāmopabhogena tu sa tasyāṃ tuṣṭim agād ṛṣiḥ
01,100.025c tayā sahoṣito rātriṃ maharṣiḥ prīyamāṇayā
01,100.026a uttiṣṭhann abravīd enām abhujiṣyā bhaviṣyasi
01,100.026c ayaṃ ca te śubhe garbhaḥ śrīmān udaram āgataḥ
01,100.026e dharmātmā bhavitā loke sarvabuddhimatāṃ varaḥ
01,100.027a sa jajñe viduro nāma kṛṣṇadvaipāyanātmajaḥ
01,100.027c dhṛtarāṣṭrasya ca bhrātā pāṇḍoś cāmitabuddhimān
01,100.028a dharmo vidurarūpeṇa śāpāt tasya mahātmanaḥ
01,100.028c māṇḍavyasyārthatattvajñaḥ kāmakrodhavivarjitaḥ
01,100.028d*1087_01 kṛṣṇadvaipāyano 'py etat satyavatyai nyavedayat
01,100.028d*1087_02 pralambham ātmanaś caiva śūdrāyāḥ putrajanma ca
01,100.029a sa dharmasyānṛṇo bhūtvā punar mātrā sametya ca
01,100.029c tasyai garbhaṃ samāvedya tatraivāntaradhīyata
01,100.030a evaṃ vicitravīryasya kṣetre dvaipāyanād api
01,100.030c jajñire devagarbhābhāḥ kuruvaṃśavivardhanāḥ
01,100.030d*1088_01 teṣu triṣu kumāreṣu jāteṣu kurujāṅgalam
01,100.030d*1088_02 kuravo 'tha kurukṣetraṃ sarvaṃ trayam avardhata
01,100.030d*1088_03 gandhavatyā tathaivokto dharmarūpaṃ sutaṃ prati
01,100.030d*1088_04 nāham asmi punar yoktuṃ śakto mātaḥ sutaṃ prati
01,101.001 janamejaya uvāca
01,101.001a kiṃ kṛtaṃ karma dharmeṇa yena śāpam upeyivān
01,101.001c kasya śāpāc ca brahmarṣe śūdrayonāv ajāyata
01,101.002 vaiśaṃpāyana uvāca
01,101.002a babhūva brāhmaṇaḥ kaś cin māṇḍavya iti viśrutaḥ
01,101.002c dhṛtimān sarvadharmajñaḥ satye tapasi ca sthitaḥ
01,101.002d*1089_01 sa tīrthayātrāṃ vicarañ jagāma ca yadṛcchayā
01,101.002d*1089_02 saṃnikṛṣṭāni tīrthāni grāmāṇāṃ yāni kāni cit
01,101.002d*1089_03 tatrāśramapadaṃ kṛtvā vasati sma mahāmuniḥ
01,101.003a sa āśramapadadvāri vṛkṣamūle mahātapāḥ
01,101.003c ūrdhvabāhur mahāyogī tasthau maunavratānvitaḥ
01,101.004a tasya kālena mahatā tasmiṃs tapasi tiṣṭhataḥ
01,101.004c tam āśramapadaṃ prāptā dasyavo loptrahāriṇaḥ
01,101.004e anusāryamāṇā bahubhī rakṣibhir bharatarṣabha
01,101.004f*1090_01 tām eva vasatiṃ jagmus tadgrāmāl loptrahāriṇaḥ
01,101.005a te tasyāvasathe loptraṃ nidadhuḥ kurusattama
01,101.005c nidhāya ca bhayāl līnās tatraivānvāgate bale
01,101.006a teṣu līneṣv atho śīghraṃ tatas tad rakṣiṇāṃ balam
01,101.006b*1091_01 tataḥ śīghrataraṃ rājaṃs tadā rājabalaṃ mahat
01,101.006b*1091_02 yasminn āvasathe śete sa muniḥ saṃśitavrataḥ
01,101.006c ājagāma tato 'paśyaṃs tam ṛṣiṃ taskarānugāḥ
01,101.007a tam apṛcchaṃs tato rājaṃs tathāvṛttaṃ tapodhanam
01,101.007c katareṇa pathā yātā dasyavo dvijasattama
01,101.007e tena gacchāmahe brahman pathā śīghrataraṃ vayam
01,101.008a tathā tu rakṣiṇāṃ teṣāṃ bruvatāṃ sa tapodhanaḥ
01,101.008c na kiṃ cid vacanaṃ rājann avadat sādhv asādhu vā
01,101.009a tatas te rājapuruṣā vicinvānās tadāśramam
01,101.009c dadṛśus tatra saṃlīnāṃs tāṃś corān dravyam eva ca
01,101.010a tataḥ śaṅkā samabhavad rakṣiṇāṃ taṃ muniṃ prati
01,101.010c saṃyamyainaṃ tato rājñe dasyūṃś caiva nyavedayan
01,101.011a taṃ rājā saha taiś corair anvaśād vadhyatām iti
01,101.011c sa vadhyaghātair ajñātaḥ śūle proto mahātapāḥ
01,101.012a tatas te śūlam āropya taṃ muniṃ rakṣiṇas tadā
01,101.012c pratijagmur mahīpālaṃ dhanāny ādāya tāny atha
01,101.013a śūlasthaḥ sa tu dharmātmā kālena mahatā tataḥ
01,101.013c nirāhāro 'pi viprarṣir maraṇaṃ nābhyupāgamat
01,101.013e dhārayām āsa ca prāṇān ṛṣīṃś ca samupānayat
01,101.014a śūlāgre tapyamānena tapas tena mahātmanā
01,101.014c saṃtāpaṃ paramaṃ jagmur munayo 'tha paraṃtapa
01,101.014d*1092_01 duḥkhitā ṛṣayas tatra āśramasthāś ca taṃ tadā
01,101.015a te rātrau śakunā bhūtvā saṃnyavartanta sarvataḥ
01,101.015c darśayanto yathāśakti tam apṛcchan dvijottamam
01,101.015d*1093_01 bhagavan kena doṣeṇa gantāsi dvijasattama
01,101.015e śrotum icchāmahe brahman kiṃ pāpaṃ kṛtavān asi
01,101.015f*1094_01 yeneha samanuprāptaṃ śūle duḥkhabhayaṃ mahat
01,101.015f*1095_01 tat te dvijavaraśreṣṭha saṃśayaḥ sumahān iha
01,101.015f*1095_02 īdṛśasya dvijaśreṣṭha ugre tapasi vartataḥ
01,101.016a tataḥ sa muniśārdūlas tān uvāca tapodhanān
01,101.016c doṣataḥ kaṃ gamiṣyāmi na hi me 'nyo 'parādhyati
01,101.016d*1096_01 taṃ dṛṣṭvā rakṣiṇas tatra tathā bahutithe 'hani
01,101.016d*1096_02 nyavedayaṃs tathā rājñe yathā vṛttaṃ narādhipa
01,101.016d*1097_01 śrutvā ca vacanaṃ teṣāṃ śūlastham ṛṣisattamam
01,101.017a rājā ca tam ṛṣiṃ śrutvā niṣkramya saha mantribhiḥ
01,101.017c prasādayām āsa tadā śūlastham ṛṣisattamam
01,101.018a yan mayāpakṛtaṃ mohād ajñānād ṛṣisattama
01,101.018c prasādaye tvāṃ tatrāhaṃ na me tvaṃ kroddhum arhasi
01,101.019a evam uktas tato rājñā prasādam akaron muniḥ
01,101.019c kṛtaprasādo rājā taṃ tataḥ samavatārayat
01,101.020a avatārya ca śūlāgrāt tac chūlaṃ niścakarṣa ha
01,101.020c aśaknuvaṃś ca niṣkraṣṭuṃ śūlaṃ mūle sa cicchide
01,101.021a sa tathāntargatenaiva śūlena vyacaran muniḥ
01,101.021b*1098_01 kaṇṭhapārśvāntarasthena śaṅkunā munir ācarat
01,101.021b*1098_02 puṣpabhājanadhārī syād iti cintāparo 'bhavat
01,101.021c sa tena tapasā lokān vijigye durlabhān paraiḥ
01,101.021e aṇīmāṇḍavya iti ca tato lokeṣu kathyate
01,101.022a sa gatvā sadanaṃ vipro dharmasya paramārthavit
01,101.022c āsanasthaṃ tato dharmaṃ dṛṣṭvopālabhata prabhuḥ
01,101.023a kiṃ nu tad duṣkṛtaṃ karma mayā kṛtam ajānatā
01,101.023c yasyeyaṃ phalanirvṛttir īdṛśy āsāditā mayā
01,101.023e śīghram ācakṣva me tattvaṃ paśya me tapaso balam
01,101.024 dharma uvāca
01,101.024a pataṃgakānāṃ puccheṣu tvayeṣīkā praveśitā
01,101.024c karmaṇas tasya te prāptaṃ phalam etat tapodhana
01,101.024d*1099_01 svalpam eva yathā dattaṃ dānaṃ bahuguṇaṃ bhavet
01,101.024d*1099_02 adharma evaṃ viprarṣe bahuduḥkhaphalapradaḥ
01,101.024d*1100=00 āṇimāṇḍavyaḥ
01,101.024d*1100_01 kasmin kāle mayā tat tu kṛtaṃ brūhi yathātatham
01,101.024d*1100_02 tenokto dharmarājo 'tha bālabhāve tvayā kṛtam
01,101.025 aṇīmāṇḍavya uvāca
01,101.025a alpe 'parādhe vipulo mama daṇḍas tvayā kṛtaḥ
01,101.025c śūdrayonāv ato dharma mānuṣaḥ saṃbhaviṣyasi
01,101.025d*1101_01 bālo hi dvādaśād varṣāj janmano yat kariṣyati
01,101.025d*1101_02 na bhaviṣyaty adharmo 'tra na prajñāsyati vai diśaḥ
01,101.026a maryādāṃ sthāpayāmy adya loke dharmaphalodayām
01,101.026c ā caturdaśamād varṣān na bhaviṣyati pātakam
01,101.026e pareṇa kurvatām evaṃ doṣa eva bhaviṣyati
01,101.027 vaiśaṃpāyana uvāca
01,101.027a etena tv aparādhena śāpāt tasya mahātmanaḥ
01,101.027c dharmo vidurarūpeṇa śūdrayonāv ajāyata
01,101.028a dharme cārthe ca kuśalo lobhakrodhavivarjitaḥ
01,101.028c dīrghadarśī śamaparaḥ kurūṇāṃ ca hite rataḥ
01,101.028d*1102=00 vaiśaṃpāyana uvāca
01,101.028d*1102_01 sarvato balavān dharmas tato 'pi brāhmaṇo mahān
01,101.028d*1102_02 itīha kathayām āsa bhagavān bādarāyaṇaḥ
01,102.001 vaiśaṃpāyana uvāca
01,102.001*1103_01 dhṛtarāṣṭre ca pāṇḍau ca vidure ca mahātmani
01,102.001a teṣu triṣu kumāreṣu jāteṣu kurujāṅgalam
01,102.001c kuravo 'tha kurukṣetraṃ trayam etad avardhata
01,102.002a ūrdhvasasyābhavad bhūmiḥ sasyāni phalavanti ca
01,102.002c yathartuvarṣī parjanyo bahupuṣpaphalā drumāḥ
01,102.003a vāhanāni prahṛṣṭāni muditā mṛgapakṣiṇaḥ
01,102.003c gandhavanti ca mālyāni rasavanti phalāni ca
01,102.004a vaṇigbhiś cāvakīryanta nagarāṇy atha śilpibhiḥ
01,102.004c śūrāś ca kṛtavidyāś ca santaś ca sukhino 'bhavan
01,102.005a nābhavan dasyavaḥ ke cin nādharmarucayo janāḥ
01,102.005c pradeśeṣv api rāṣṭrāṇāṃ kṛtaṃ yugam avartata
01,102.006a dānakriyādharmaśīlā yajñavrataparāyaṇāḥ
01,102.006c anyonyaprītisaṃyuktā vyavardhanta prajās tadā
01,102.007a mānakrodhavihīnāś ca janā lobhavivarjitāḥ
01,102.007c anyonyam abhyavardhanta dharmottaram avartata
01,102.008a tan mahodadhivat pūrṇaṃ nagaraṃ vai vyarocata
01,102.008c dvāratoraṇaniryūhair yuktam abhracayopamaiḥ
01,102.008e prāsādaśatasaṃbādhaṃ mahendrapurasaṃnibham
01,102.009a nadīṣu vanakhaṇḍeṣu vāpīpalvalasānuṣu
01,102.009c kānaneṣu ca ramyeṣu vijahrur muditā janāḥ
01,102.010a uttaraiḥ kurubhiḥ sārdhaṃ dakṣiṇāḥ kuravas tadā
01,102.010c vispardhamānā vyacaraṃs tathā siddharṣicāraṇaiḥ
01,102.010e nābhavat kṛpaṇaḥ kaś cin nābhavan vidhavāḥ striyaḥ
01,102.011a tasmiñ janapade ramye bahavaḥ kurubhiḥ kṛtāḥ
01,102.011c kūpārāmasabhāvāpyo brāhmaṇāvasathās tathā
01,102.011d*1104_01 babhūvuḥ sarvarddhiyutās tasmin rāṣṭre sadotsavāḥ
01,102.011d*1105_01 svāhākāraiḥ svadhābhiś ca saṃnivāsaḥ kurūṣitaḥ
01,102.011e bhīṣmeṇa śāstrato rājan sarvataḥ parirakṣite
01,102.012a babhūva ramaṇīyaś ca caityayūpaśatāṅkitaḥ
01,102.012c sa deśaḥ pararāṣṭrāṇi pratigṛhyābhivardhitaḥ
01,102.012e bhīṣmeṇa vihitaṃ rāṣṭre dharmacakram avartata
01,102.013a kriyamāṇeṣu kṛtyeṣu kumārāṇāṃ mahātmanām
01,102.013c paurajānapadāḥ sarve babhūvuḥ satatotsavāḥ
01,102.014a gṛheṣu kurumukhyānāṃ paurāṇāṃ ca narādhipa
01,102.014c dīyatāṃ bhujyatāṃ ceti vāco 'śrūyanta sarvaśaḥ
01,102.015a dhṛtarāṣṭraś ca pāṇḍuś ca viduraś ca mahāmatiḥ
01,102.015c janmaprabhṛti bhīṣmeṇa putravat paripālitāḥ
01,102.015d*1106_01 vaidikādhyayane yukto nītiśāstreṣu pāragaḥ
01,102.015d*1106_02 bhīṣmeṇa rājā kauravyo dhṛtarāṣṭro 'bhiṣecitaḥ
01,102.015d*1106_03(cf.17) dhanurvede 'śvapṛṣṭhe ca gadāyuddhe 'sicarmaṇi
01,102.015d*1106_04(cf.17) tathaiva gajaśikṣāyām astreṣu vividheṣu ca
01,102.015d*1106_05 arthadharmapradhānāsu vidyāsu vividhāsu ca
01,102.015d*1106_06 gataḥ pāraṃ yadā pāṇḍus tadā senāpatiḥ kṛtaḥ
01,102.015d*1106_07(23) dhṛtarāṣṭras tv acakṣuṣṭvād rājyaṃ na pratyapadyata
01,102.015d*1106_08(23) avaratvāc ca viduraḥ pāṇḍuś cāsīn mahīpatiḥ
01,102.015d*1106_09 amātyo manujendrasya bāla eva yaśasvinaḥ
01,102.015d*1106_10 praṇetā sarvadharmāṇāṃ bhīṣmeṇa viduraḥ kṛtaḥ
01,102.015d*1106_11 sarvaśāstrārthatattvajño buddhimedhāpaṭur yuvā
01,102.015d*1106_12 bhāvenāgamayuktena sarvaṃ vedayate jagat
01,102.015d*1106_13(21) pranaṣṭaḥ śaṃtanor vaṃśaḥ bhīṣmeṇa punar uddhṛtaḥ
01,102.015d*1106_14(21) tato nirvacanaṃ satsu tad idaṃ paripaṭhyate
01,102.015d*1106_15(22) kausalyā vīrasūḥ strīṇāṃ deśānāṃ kurujāṅgalam
01,102.015d*1106_16(22) bhīṣmo dharmabhṛtāṃ śreṣṭhaḥ purāṇāṃ gajasāhvayam
01,102.015d*1106_17 te trayaḥ kālayogena kumārā janamejaya
01,102.015d*1106_18 avardhanta mahātmāno nandayantaḥ suhṛjjanam
01,102.016a saṃskāraiḥ saṃskṛtās te tu vratādhyayanasaṃyutāḥ
01,102.016c śramavyāyāmakuśalāḥ samapadyanta yauvanam
01,102.017a dhanurvede 'śvapṛṣṭhe ca gadāyuddhe 'sicarmaṇi
01,102.017c tathaiva gajaśikṣāyāṃ nītiśāstre ca pāragāḥ
01,102.018a itihāsapurāṇeṣu nānāśikṣāsu cābhibho
01,102.018c vedavedāṅgatattvajñāḥ sarvatra kṛtaniśramāḥ
01,102.019a pāṇḍur dhanuṣi vikrānto narebhyo 'bhyadhiko 'bhavat
01,102.019c aty anyān balavān āsīd dhṛtarāṣṭro mahīpatiḥ
01,102.020a triṣu lokeṣu na tv āsīt kaś cid vidurasaṃmitaḥ
01,102.020c dharmanityas tato rājan dharme ca paramaṃ gataḥ
01,102.020d*1107_01 atha śuśrāva viprebhyo yādavasya mahīpateḥ
01,102.020d*1107_02 rūpayauvanasaṃpannāṃ sutāṃ sāgaragāsutaḥ
01,102.020d*1107_03 subalasya ca kalyāṇīṃ gāndhārādhipateḥ sutām
01,102.020d*1107_04 sutāṃ ca madrarājasya rūpeṇāpratimāṃ bhuvi
01,102.021a pranaṣṭaṃ śaṃtanor vaṃśaṃ samīkṣya punar uddhṛtam
01,102.021c tato nirvacanaṃ loke sarvarāṣṭreṣv avartata
01,102.022a vīrasūnāṃ kāśisute deśānāṃ kurujāṅgalam
01,102.022c sarvadharmavidāṃ bhīṣmaḥ purāṇāṃ gajasāhvayam
01,102.023a dhṛtarāṣṭras tv acakṣuṣṭvād rājyaṃ na pratyapadyata
01,102.023c karaṇatvāc ca viduraḥ pāṇḍur āsīn mahīpatiḥ
01,102.023d*1108_01 kadā cid atha gāṅgeyaḥ sarvanītiviśāradaḥ
01,102.023d*1108_02 viduraṃ dharmatattvajñaṃ vākyam āha yathocitam
01,102.023d*1109_01 tataḥ kāle bahutithe bhīṣmo viduram abravīt
01,103.001 bhīṣma uvāca
01,103.001a guṇaiḥ samuditaṃ samyag idaṃ naḥ prathitaṃ kulam
01,103.001c aty anyān pṛthivīpālān pṛthivyām adhirājyabhāk
01,103.002a rakṣitaṃ rājabhiḥ pūrvair dharmavidbhir mahātmabhiḥ
01,103.002c notsādam agamac cedaṃ kadā cid iha naḥ kulam
01,103.003a mayā ca satyavatyā ca kṛṣṇena ca mahātmanā
01,103.003c samavasthāpitaṃ bhūyo yuṣmāsu kulatantuṣu
01,103.004a vardhate tad idaṃ putra kulaṃ sāgaravad yathā
01,103.004c tathā mayā vidhātavyaṃ tvayā caiva viśeṣataḥ
01,103.005a śrūyate yādavī kanyā anurūpā kulasya naḥ
01,103.005c subalasyātmajā caiva tathā madreśvarasya ca
01,103.006a kulīnā rūpavatyaś ca nāthavatyaś ca sarvaśaḥ
01,103.006c ucitāś caiva saṃbandhe te 'smākaṃ kṣatriyarṣabhāḥ
01,103.007a manye varayitavyās tā ity ahaṃ dhīmatāṃ vara
01,103.007c saṃtānārthaṃ kulasyāsya yad vā vidura manyase
01,103.008 vidura uvāca
01,103.008a bhavān pitā bhavān mātā bhavān naḥ paramo guruḥ
01,103.008c tasmāt svayaṃ kulasyāsya vicārya kuru yad dhitam
01,103.009 vaiśaṃpāyana uvāca
01,103.009a atha śuśrāva viprebhyo gāndhārīṃ subalātmajām
01,103.009c ārādhya varadaṃ devaṃ bhaganetraharaṃ haram
01,103.009e gāndhārī kila putrāṇāṃ śataṃ lebhe varaṃ śubhā
01,103.010a iti śrutvā ca tattvena bhīṣmaḥ kurupitāmahaḥ
01,103.010c tato gāndhārarājasya preṣayām āsa bhārata
01,103.011a acakṣur iti tatrāsīt subalasya vicāraṇā
01,103.011c kulaṃ khyātiṃ ca vṛttaṃ ca buddhyā tu prasamīkṣya saḥ
01,103.011e dadau tāṃ dhṛtarāṣṭrāya gāndhārīṃ dharmacāriṇīm
01,103.012a gāndhārī tv api śuśrāva dhṛtarāṣṭram acakṣuṣam
01,103.012c ātmānaṃ ditsitaṃ cāsmai pitrā mātrā ca bhārata
01,103.013a tataḥ sā paṭṭam ādāya kṛtvā bahuguṇaṃ śubhā
01,103.013c babandha netre sve rājan pativrataparāyaṇā
01,103.013e nātyaśnīyāṃ patim aham ity evaṃ kṛtaniścayā
01,103.014a tato gāndhārarājasya putraḥ śakunir abhyayāt
01,103.014c svasāraṃ parayā lakṣmyā yuktām ādāya kauravān
01,103.014d*1110_01 tāṃ tadā dhṛtarāṣṭrāya dadau paramasatkṛtām
01,103.014d*1110_02 bhīṣmasyānumate caiva vivāhaṃ samakārayat
01,103.014d*1111_01 tato vivāhaṃ cakre 'syā nakṣatre sarvasaṃmate
01,103.014d*1111_02 saubalas tu mahārājā śakuniḥ priyadarśanaḥ
01,103.015a dattvā sa bhaginīṃ vīro yathārhaṃ ca paricchadam
01,103.015c punar āyāt svanagaraṃ bhīṣmeṇa pratipūjitaḥ
01,103.016a gāndhāry api varārohā śīlācāraviceṣṭitaiḥ
01,103.016c tuṣṭiṃ kurūṇāṃ sarveṣāṃ janayām āsa bhārata
01,103.016d*1112_01 gāndhārī sā patiṃ dṛṣṭvā prajñācakṣuṣam īśvaram
01,103.016d*1112_02 aticārād bhṛśaṃ bhītā bhartuḥ sā samacintayat
01,103.016d*1112_03 sā dṛṣṭivinivṛttāpi bhartuś ca samatāṃ yayau
01,103.016d*1112_04 na hi sūkṣme 'py atīcāre bhartuḥ sā vavṛte tadā
01,103.017a vṛttenārādhya tān sarvān pativrataparāyaṇā
01,103.017c vācāpi puruṣān anyān suvratā nānvakīrtayat
01,103.017d*1113_01 tasyāḥ sahodarāḥ kanyāḥ punar eva dadau daśa
01,103.017d*1113_02 gāndhārarājaḥ subalo bhīṣmeṇa varitas tadā
01,103.017d*1113_03 satyavratāṃ satyasenāṃ sudeṣṇāṃ ca susaṃhitām
01,103.017d*1113_04 tejaḥśravāṃ suśravāṃ ca tathaiva nikṛtiṃ śubhām
01,103.017d*1113_05 śaṃbhuvāṃ ca daśārṇāṃ ca gāndhārīr daśa viśrutāḥ
01,103.017d*1113_06 ekāhnā pratijagrāha dhṛtarāṣṭro janeśvaraḥ
01,103.017d*1113_07 tataḥ śāṃtanavo bhīṣmo dhanuṣkrītās tatas tataḥ
01,103.017d*1113_08 adadād dhṛtarāṣṭrāya rājaputrīḥ paraḥ śatam
01,104.001 vaiśaṃpāyana uvāca
01,104.001a śūro nāma yaduśreṣṭho vasudevapitābhavat
01,104.001c tasya kanyā pṛthā nāma rūpeṇāsadṛśī bhuvi
01,104.002a paitṛṣvaseyāya sa tām anapatyāya vīryavān
01,104.002c agryam agre pratijñāya svasyāpatyasya vīryavān
01,104.003a agrajāteti tāṃ kanyām agryānugrahakāṅkṣiṇe
01,104.003c pradadau kuntibhojāya sakhā sakhye mahātmane
01,104.004a sā niyuktā pitur gehe devatātithipūjane
01,104.004c ugraṃ paryacarad ghoraṃ brāhmaṇaṃ saṃśitavratam
01,104.005a nigūḍhaniścayaṃ dharme yaṃ taṃ durvāsasaṃ viduḥ
01,104.005c tam ugraṃ saṃśitātmānaṃ sarvayatnair atoṣayat
01,104.005d*1114_01 dadhyājyakādibhir nityaṃ vyañjanaiḥ pratyahaṃ śubhā
01,104.005d*1114_02 sahasrasaṃkhyair yogīndraṃ samupācarad uttamā
01,104.005d*1114_03 durvāsā vatsarasyānte dadau mantram anuttamam
01,104.006a tasyai sa pradadau mantram āpaddharmānvavekṣayā
01,104.006c abhicārābhisaṃyuktam abravīc caiva tāṃ muniḥ
01,104.006d*1115_01 abhicārāyutaṃ tasyā ācaṣṭa bhagavān ṛṣiḥ
01,104.007a yaṃ yaṃ devaṃ tvam etena mantreṇāvāhayiṣyasi
01,104.007c tasya tasya prasādena putras tava bhaviṣyati
01,104.008a tathoktā sā tu vipreṇa tena kautūhalāt tadā
01,104.008b*1116_01 raves tasya parīkṣārthaṃ kuntī kanyāpi bhāskaram
01,104.008c kanyā satī devam arkam ājuhāva yaśasvinī
01,104.008d*1117_01 tato ghanāntaraṃ kṛtvā svamārgaṃ tapanas tadā
01,104.008d*1117_02 upatasthe sa tāṃ kanyāṃ pṛthāṃ pṛthulalocanām
01,104.008d*1118_01 avatīrya svamārgāc ca divyamūrtidharaḥ svayam
01,104.009a sā dadarśa tam āyāntaṃ bhāskaraṃ lokabhāvanam
01,104.009c vismitā cānavadyāṅgī dṛṣṭvā tan mahad adbhutam
01,104.009d@058=0003 kunty uvāca
01,104.009d@058=0007 sūrya uvāca
01,104.009d@058=0011 vaiśaṃpāyana uvāca
01,104.009d@058_0001 tāṃ samāsādya devas tu vivasvān idam abravīt
01,104.009d@058_0002 ayam asmy asitāpāṅge brūhi kiṃ karavāṇi te
01,104.009d@058_0003 kaś cin me brahmavit prādād varaṃ vidyāṃ ca śatruhan
01,104.009d@058_0004 yad vijijñāsayāhvānaṃ kṛtavaty asmi te vibho
01,104.009d@058_0005 tad asminn aparādhe tvāṃ śirasābhiprasādaye
01,104.009d@058_0006 yoṣito hi sadā rakṣyāḥ svaparāddhāpi nityadā
01,104.009d@058_0007 vedāhaṃ sarvam evaitad yad durvāsā dadau tava
01,104.009d@058_0008 saṃtyajyobhe mānabhaye kriyatāṃ saṃgamo mayā
01,104.009d@058_0009 amoghaṃ darśanaṃ mahyam āhūtaś cāsmi te śubhe
01,104.009d@058_0010 vṛthāhvānād dhi te bhīru doṣo hi syād asaṃśayam
01,104.009d@058_0011 saivam uktā bahuvidhaṃ sāntvaṃ krūraṃ vivasvatā
01,104.009d@058_0012 sā tu naicchad varārohā kanyāham iti pārthiva
01,104.009d@058_0013 bandhupakṣabhayād bhītā lajjayā ca tapasvinī
01,104.009d@058_0014 tām arkaḥ punar evedam abravīd bharatarṣabha
01,104.009d@058_0015 matprasādān na te rājñi bhavitā doṣa ity uta
01,104.009d@058_0016 evam uktvā tu bhagavān kuntibhojasutāṃ tadā
01,104.009d@059=0002 sūryaḥ
01,104.009d@059=0010 vaiśaṃpāyanaḥ
01,104.009d@059=0012 sūryaḥ
01,104.009d@059=0016 kuntī
01,104.009d@059=0018 sūryaḥ
01,104.009d@059=0020 vaiśaṃpāyanaḥ
01,104.009d@059_0001 sābravīd bhagavan kas tvaṃ prādurbhūto mamāgrataḥ
01,104.009d@059_0002 āhūtopasthitaṃ bhadre ṛṣimantreṇa coditam
01,104.009d@059_0003 viddhi māṃ putralābhāya devam arkaṃ śucismite
01,104.009d@059_0004 putras te nirmitaḥ subhru śṛṇu yādṛk śubhānane
01,104.009d@059_0005 āditye kuṇḍale bibhrat kavacaṃ caiva māmakam
01,104.009d@059_0006 śastrāstrāṇām abhedyaṃ ca bhaviṣyati śucismite
01,104.009d@059_0007 nāsya kiṃ cid adeyaṃ ca brāhmaṇebhyo bhaviṣyati
01,104.009d@059_0008 codyamāno mayā cāpi na kṣamaṃ cintayiṣyati
01,104.009d@059_0009 dāsyate sa hi viprebhyo mānī caiva bhaviṣyati
01,104.009d@059_0010 evam uktā tataḥ kuntī gopatiṃ pratyuvāca ha
01,104.009d@059_0011 kanyā pitṛvaśā cāhaṃ puruṣārtho na caiva me
01,104.009d@059_0012 yady evaṃ manyase bhīru kim āhvayasi bhāskaram
01,104.009d@059_0013 yadi mām avajānāsi ṛṣiḥ sa na bhaviṣyati
01,104.009d@059_0014 mantradānena yasya tvam avalepena darpitā
01,104.009d@059_0015 kulaṃ ca te 'dya dhakṣyāmi krodhadīptena cakṣuṣā
01,104.009d@059_0016 prasīda bhagavan mahyam avalepo hi nāsti me
01,104.009d@059_0017 mamaiva parihāryaṃ syāt kanyābhāvasya dūṣaṇam
01,104.009d@059_0018 vyapayātu bhayaṃ te 'dya kumāraṃ prasamīkṣyase
01,104.009d@059_0019 mayā tvaṃ cāpy anujñātā punaḥ kanyā bhaviṣyasi
01,104.009d@059_0020 evam uktā tataḥ kuntī saṃprahṛṣṭatanūruhā
01,104.009d@059_0021 saṃgatā ca tataḥ subhrūr ādityena mahātmanā
01,104.010a prakāśakarmā tapanas tasyāṃ garbhaṃ dadhau tataḥ
01,104.010c ajījanat tato vīraṃ sarvaśastrabhṛtāṃ varam
01,104.010e āmuktakavacaḥ śrīmān devagarbhaḥ śriyāvṛtaḥ
01,104.011a sahajaṃ kavacaṃ bibhrat kuṇḍaloddyotitānanaḥ
01,104.011c ajāyata sutaḥ karṇaḥ sarvalokeṣu viśrutaḥ
01,104.011d*1119_01 mañjūṣāṃ ratnasaṃpūrṇāṃ karṇanāmābhisaṃjñitām
01,104.012a prādāc ca tasyāḥ kanyātvaṃ punaḥ sa paramadyutiḥ
01,104.012c dattvā ca dadatāṃ śreṣṭho divam ācakrame tataḥ
01,104.012d*1120_01 dṛṣṭvā kumāraṃ jātaṃ sā vārṣṇeyī dīnamānasā
01,104.012d*1120_02 ekāgrā cintayām āsa kiṃ kṛtvā sukṛtaṃ bhavet
01,104.013a gūhamānāpacāraṃ taṃ bandhupakṣabhayāt tadā
01,104.013c utsasarja jale kuntī taṃ kumāraṃ salakṣaṇam
01,104.014a tam utsṛṣṭaṃ tadā garbhaṃ rādhābhartā mahāyaśāḥ
01,104.014c putratve kalpayām āsa sabhāryaḥ sūtanandanaḥ
01,104.015a nāmadheyaṃ ca cakrāte tasya bālasya tāv ubhau
01,104.015c vasunā saha jāto 'yaṃ vasuṣeṇo bhavatv iti
01,104.016a sa vardhamāno balavān sarvāstreṣūdyato 'bhavat
01,104.016b*1121_01 loke caiva hi vikhyātaḥ sarvaśastrabhṛtāṃ varaḥ
01,104.016c ā pṛṣṭhatāpād ādityam upatasthe sa vīryavān
01,104.017a yasmin kāle japann āste sa vīraḥ satyasaṃgaraḥ
01,104.017c nādeyaṃ brāhmaṇeṣv āsīt tasmin kāle mahātmanaḥ
01,104.017d@060=0007 karṇaḥ
01,104.017d@060=0011 sūryaḥ
01,104.017d@060=0013 vaiśaṃpāyanaḥ
01,104.017d@060_0001 tataḥ kāle tu kasmiṃś cit svapnānte karṇam abravīt
01,104.017d@060_0002 ādityo brāhmaṇo bhūtvā śṛṇu vīra vaco mama
01,104.017d@060_0003 prabhātāyāṃ rajanyāṃ tvām āgamiṣyati vāsavaḥ
01,104.017d@060_0004 na tasya bhikṣā dātavyā viprarūpī bhaviṣyati
01,104.017d@060_0005 niścayo 'syāpahartuṃ te kavacaṃ kuṇḍale tathā
01,104.017d@060_0006 atas tvāṃ bodhayāmy eṣa smartāsi vacanaṃ mama
01,104.017d@060_0007 śakro māṃ viprarūpeṇa yadi vai yācate dvija
01,104.017d@060_0008 kathaṃ tasmai na dāsyāmi yathā cāsmy avabodhitaḥ
01,104.017d@060_0009 viprāḥ pūjyās tu devānāṃ satataṃ priyam icchatām
01,104.017d@060_0010 taṃ devadevaṃ jānan vai na śaknomy avamantraṇe
01,104.017d@060_0011 yady evaṃ śṛṇu me vīra varaṃ te so 'pi dāsyati
01,104.017d@060_0012 śaktiṃ tvam api yācethāḥ sarvaśatruvighātinīm
01,104.017d@060_0013 evam uktvā dvijaḥ svapne tatraivāntaradhīyata
01,104.017d@060_0014 karṇaḥ prabuddhas taṃ svapnaṃ cintayāno 'bhavat tadā
01,104.018a tam indro brāhmaṇo bhūtvā bhikṣārthaṃ bhūtabhāvanaḥ
01,104.018c kuṇḍale prārthayām āsa kavacaṃ ca mahādyutiḥ
01,104.018d*1122_01 evam uktas tadā karṇo brāhmaṇena mahātmanaḥ
01,104.018d*1123_01 karṇaḥ[tu] kuṇḍale bhittvā prāyacchat sa kṛtāñjaliḥ
01,104.019a utkṛtya vimanāḥ svāṅgāt kavacaṃ rudhirasravam
01,104.019c karṇas tu kuṇḍale chittvā prāyacchat sa kṛtāñjaliḥ
01,104.019d*1124_01 pratigṛhya tu deveśas tuṣṭas tenāsya karmaṇā
01,104.019d*1125=05 karṇaḥ
01,104.019d*1125_01 aho sāhasam ity āha manasā vāsavo hasan
01,104.019d*1125_02 devadānavayakṣāṇāṃ gandharvoragarakṣasām
01,104.019d*1125_03 na taṃ paśyāmi yo hy etat karma kartā bhaviṣyati
01,104.019d*1125_04 prīto 'smi karmaṇā tena varaṃ vṛṇu yad icchasi
01,104.019d*1125_05 icchāmi bhagavaddattāṃ śaktiṃ śatrunibarhaṇīm
01,104.019d*1126_01 amoghām apratihatāṃ tvattaḥ suragaṇeśvara
01,104.020a śaktiṃ tasmai dadau śakraḥ vismito vākyam abravīt
01,104.020c devāsuramanuṣyāṇāṃ gandharvoragarakṣasām
01,104.020e yasmai kṣepsyasi ruṣṭaḥ san so 'nayā na bhaviṣyati
01,104.020f*1127_01 hatvaikaṃ samare śatruṃ tato mām āgamiṣyati
01,104.020f*1128_01 ity uktvāntardadhe śakro varaṃ dattvā tu tasya vai
01,104.021a purā nāma tu tasyāsīd vasuṣeṇa iti śrutam
01,104.021c tato vaikartanaḥ karṇaḥ karmaṇā tena so 'bhavat
01,105.001 vaiśaṃpāyana uvāca
01,105.001a rūpasattvaguṇopetā dharmārāmā mahāvratā
01,105.001c duhitā kuntibhojasya kṛte pitrā svayaṃvare
01,105.001d*1129_01 tāṃ tu tejasvinīṃ kanyāṃ rūpayauvanaśālinīm
01,105.001d*1129_02 nāvṛṇvan pārthivāḥ ke cid atīva strīguṇair yutām
01,105.001d*1129_03 tataḥ sā kuntibhojena rājñāhūya narādhipān
01,105.001d*1129_04 pitrā svayaṃvare dattā duhitā rājasattama
01,105.001d*1129_05 tataḥ sā raṅgamadhyasthaṃ teṣāṃ rājñāṃ manasvinī
01,105.001d*1129_06 dadarśa rājaśārdūlaṃ pāṇḍuṃ bharatasattamam
01,105.002a siṃhadaṃṣṭraṃ gajaskandham ṛṣabhākṣaṃ mahābalam
01,105.002b*1130_01 patiṃ vavre maheṣvāsaṃ pāṇḍuṃ kuntī yaśasvinī
01,105.002b*1131_01 ādityam iva sarveṣāṃ rājñāṃ pracchādya vai prabhāḥ
01,105.002b*1131_02 tiṣṭhantaṃ rājasamitau puraṃdaram ivāparam
01,105.002b*1131_03 taṃ dṛṣṭvā sānavadyāṅgī kuntibhojasutā śubhā
01,105.002b*1131_04 pāṇḍuṃ naravaraṃ raṅge hṛdayenākulābhavat
01,105.002b*1131_05 tataḥ kāmaparītāṅgī sakṛt pracalamānasā
01,105.002b*1131_06 vrīḍamānā srajaṃ kuntī rājñaḥ skandhe samāsṛjat
01,105.002b*1131_07 taṃ niśamya vṛtaṃ pāṇḍuṃ kuntyā sarve narādhipāḥ
01,105.002b*1131_08 yathāgataṃ samājagmur gajair aśvai rathais tathā
01,105.002b*1131_09 tatas tasyāḥ pitā rājann udvāham akarot prabhuḥ
01,105.002c bhūmipālasahasrāṇāṃ madhye pāṇḍum avindata
01,105.003a sa tayā kuntibhojasya duhitrā kurunandanaḥ
01,105.003c yuyuje 'mitasaubhāgyaḥ paulomyā maghavān iva
01,105.004a yātvā devavratenāpi madrāṇāṃ puṭabhedanam
01,105.004c viśrutā triṣu lokeṣu mādrī madrapateḥ sutā
01,105.005a sarvarājasu vikhyātā rūpeṇāsadṛśī bhuvi
01,105.005c pāṇḍor arthe parikrītā dhanena mahatā tadā
01,105.005e vivāhaṃ kārayām āsa bhīṣmaḥ pāṇḍor mahātmanaḥ
01,105.006a siṃhoraskaṃ gajaskandham ṛṣabhākṣaṃ manasvinam
01,105.006c pāṇḍuṃ dṛṣṭvā naravyāghraṃ vyasmayanta narā bhuvi
01,105.007a kṛtodvāhas tataḥ pāṇḍur balotsāhasamanvitaḥ
01,105.007b*1132_01 goptā bharatavaṃśasya śrīmān sarvāstrakovidaḥ
01,105.007c jigīṣamāṇo vasudhāṃ yayau śatrūn anekaśaḥ
01,105.007d@061=0008 vaiśaṃpāyana uvāca
01,105.007d@061_0001 kuntyāḥ pāṇḍoś ca rājendra kuntibhojo mahīpatiḥ
01,105.007d@061_0002 kṛtvodvāhaṃ tadā taṃ tu nānāvasubhir arcitam
01,105.007d@061_0003 svapuraṃ preṣayām āsa sa rājā kurusattamam
01,105.007d@061_0004 tato balena mahatā nānādhvajapatākinā
01,105.007d@061_0005 stūyamānaḥ sa cāśībhir brāhmaṇaiś ca maharṣibhiḥ
01,105.007d@061_0006 saṃprāpya nagaraṃ rājā pāṇḍuḥ kauravanandanaḥ
01,105.007d@061_0007 nyaveśayata tāṃ bhāryāṃ kuntīṃ svabhavane prabhuḥ
01,105.007d@061_0008 tataḥ śāṃtanavo bhīṣmo rājñaḥ pāṇḍor yaśasvinaḥ
01,105.007d@061_0009 vivāhasyāparasyārthe cakāra matimān matim
01,105.007d@061_0010 so 'mātyaiḥ sthaviraiḥ sārdhaṃ brāhmaṇaiś ca maharṣibhiḥ
01,105.007d@061_0011 balena caturaṅgena yayau madrapateḥ puram
01,105.007d@061_0012 tam āgatam abhiśrutya bhīṣmaṃ bāhlīkapuṅgavaḥ
01,105.007d@061_0013 pratyudgamyārcayitvā ca puraṃ prāveśayan nṛpaḥ
01,105.007d@061_0014 dattvā tasyāsanaṃ śubhraṃ pādyam arghyaṃ tathaiva ca
01,105.007d@061_0015 madhuparkaṃ ca madreśaḥ papracchāgamane 'rthitām
01,105.007d@061_0016 taṃ bhīṣmaḥ pratyuvācedaṃ madrarājaṃ kurūdvahaḥ
01,105.007d@061_0017 āgataṃ māṃ vijānīhi varārthinam ariṃdama
01,105.007d@061_0018 śrūyate bhavataḥ sādhvī svasā mādrī yaśasvinī
01,105.007d@061_0019 tām ahaṃ varayiṣyāmi pāṇḍor arthe yaśasvinīm
01,105.007d@061_0020 yuktarūpo hi saṃbandhe tvaṃ no rājan vayaṃ tava
01,105.007d@061_0021 etat saṃcintya madreśa gṛhāṇāsmān yathāvidhi
01,105.007d@061_0022 tam evaṃvādinaṃ bhīṣmaṃ pratyabhāṣata madrapaḥ
01,105.007d@061_0023 na hi me 'nyo varas tvattaḥ śreyān iti matir mama
01,105.007d@061_0024 pūrvaiḥ pravartitaṃ kiṃ cit kule 'smin nṛpasattamaiḥ
01,105.007d@061_0025 sādhu vā yadi vāsādhu tan nātikrāntum utsahe
01,105.007d@061_0026 vyaktaṃ tad bhavataś cāpi viditaṃ nātra saṃśayaḥ
01,105.007d@061_0027 na ca yuktaṃ tathā vaktuṃ bhavān dehīti sattama
01,105.007d@061_0028 kuladharmaḥ sa no vīra pramāṇaṃ paramaṃ ca tat
01,105.007d@061_0029 tena tvāṃ na bravīmy etad asaṃdigdhaṃ vaco 'rihan
01,105.007d@061_0030 taṃ bhīṣmaḥ pratyuvācedaṃ madrarājaṃ mahāmatiḥ
01,105.007d@061_0031 dharma eṣa paro rājan svayam uktaḥ svayaṃbhuvā
01,105.007d@061_0032 nātra kaś cana doṣo 'sti pūrvair vidhir ayaṃ kṛtaḥ
01,105.007d@061_0033 viditeyaṃ ca te śalya maryādā sādhusaṃmatā
01,105.007d@061_0034 ity uktvā sa mahātejāḥ śātakumbhaṃ kṛtākṛtam
01,105.007d@061_0035 ratnāni ca vicitrāṇi śalyāyādāt sahasraśaḥ
01,105.007d@061_0036 gajān aśvān rathāṃś caiva vāsāṃsy ābharaṇāni ca
01,105.007d@061_0037 maṇimuktāpravālaṃ ca gāṅgeyo vyasṛjac chubham
01,105.007d@061_0038 tat pragṛhya dhanaṃ sarvaṃ śalyaḥ saṃprītamānasaḥ
01,105.007d@061_0039 dadau tāṃ samalaṃkṛtya svasāraṃ kauravarṣabhe
01,105.007d@061_0040 sa tāṃ mādrīm upādāya bhīṣmaḥ sāgaragāsutaḥ
01,105.007d@061_0041 ājagāma puraṃ dhīmān praviṣṭo gajasāhvayam
01,105.007d@061_0042 tata iṣṭe 'hani prāpte muhūrte sādhusaṃmate
01,105.007d@061_0043 jagrāha vidhivat pāṇiṃ mādryāḥ pāṇḍur narādhipaḥ
01,105.007d@061_0044 tato vivāhe nirvṛtte sa rājā kurunandanaḥ
01,105.007d@061_0045 sthāpayām āsa tāṃ bhāryāṃ śubhe veśmani bhāvinīm
01,105.007d@061_0046 sa tābhyāṃ vyacarat sārdhaṃ bhāryābhyāṃ rājasattamaḥ
01,105.007d@061_0047 kuntyā mādryā ca rājendro yathākāmaṃ yathāsukham
01,105.007d@061_0048 tataḥ sa kauravo rājā vihṛtya tridaśā niśāḥ
01,105.007d@061_0049 jigīṣayā mahīṃ pāṇḍur niścakrāma purāt prabho
01,105.007d@061_0050 sa bhīṣmapramukhān vṛddhān abhivādya praṇamya ca
01,105.007d@061_0051 dhṛtarāṣṭraṃ ca kauravyaṃ tathānyān kurusattamān
01,105.007d@061_0052 āmantrya prayayau rājā taiś caivābhyanumoditaḥ
01,105.007d@061_0053 maṅgalācārayuktābhir āśīrbhiś cābhinanditaḥ
01,105.007d@061_0054 gajavājirathaughena balena mahatāgamat
01,105.007d@061_0055 sa rājā devarājābho vijigīṣur vasuṃdharām
01,105.007d@061_0056 hṛṣṭapuṣṭabalaḥ prāyāt pāṇḍuḥ śatrūn anekaśaḥ
01,105.008a pūrvam āgaskṛto gatvā daśārṇāḥ samare jitāḥ
01,105.008c pāṇḍunā narasiṃhena kauravāṇāṃ yaśobhṛtā
01,105.009a tataḥ senām upādāya pāṇḍur nānāvidhadhvajām
01,105.009c prabhūtahastyaśvarathāṃ padātigaṇasaṃkulām
01,105.010a āgaskṛt sarvavīrāṇāṃ vairī sarvamahībhṛtām
01,105.010c goptā magadharāṣṭrasya dārvo rājagṛhe hataḥ
01,105.011a tataḥ kośaṃ samādāya vāhanāni balāni ca
01,105.011c pāṇḍunā mithilāṃ gatvā videhāḥ samare jitāḥ
01,105.012a tathā kāśiṣu suhmeṣu puṇḍreṣu bharatarṣabha
01,105.012c svabāhubalavīryeṇa kurūṇām akarod yaśaḥ
01,105.013a taṃ śaraughamahājvālam astrārciṣam ariṃdamam
01,105.013c pāṇḍupāvakam āsādya vyadahyanta narādhipāḥ
01,105.014a te sasenāḥ sasenena vidhvaṃsitabalā nṛpāḥ
01,105.014c pāṇḍunā vaśagāḥ kṛtvā karakarmasu yojitāḥ
01,105.015a tena te nirjitāḥ sarve pṛthivyāṃ sarvapārthivāḥ
01,105.015c tam ekaṃ menire śūraṃ deveṣv iva puraṃdaram
01,105.016a taṃ kṛtāñjalayaḥ sarve praṇatā vasudhādhipāḥ
01,105.016c upājagmur dhanaṃ gṛhya ratnāni vividhāni ca
01,105.017a maṇimuktāpravālaṃ ca suvarṇaṃ rajataṃ tathā
01,105.017c goratnāny aśvaratnāni ratharatnāni kuñjarān
01,105.018a kharoṣṭramahiṣāṃś caiva yac ca kiṃ cid ajāvikam
01,105.018c tat sarvaṃ pratijagrāha rājā nāgapurādhipaḥ
01,105.019a tad ādāya yayau pāṇḍuḥ punar muditavāhanaḥ
01,105.019c harṣayiṣyan svarāṣṭrāṇi puraṃ ca gajasāhvayam
01,105.020a śaṃtano rājasiṃhasya bharatasya ca dhīmataḥ
01,105.020c pranaṣṭaḥ kīrtijaḥ śabdaḥ pāṇḍunā punar uddhṛtaḥ
01,105.021a ye purā kururāṣṭrāṇi jahruḥ kurudhanāni ca
01,105.021c te nāgapurasiṃhena pāṇḍunā karadāḥ kṛtāḥ
01,105.022a ity abhāṣanta rājāno rājāmātyāś ca saṃgatāḥ
01,105.022b*1133_01 abhyanandanta vai pāṇḍum āśīrvādaiḥ pṛthagvidhaiḥ
01,105.022c pratītamanaso hṛṣṭāḥ paurajānapadaiḥ saha
01,105.023a pratyudyayus taṃ saṃprāptaṃ sarve bhīṣmapurogamāḥ
01,105.023c te nadūram ivādhvānaṃ gatvā nāgapurālayāḥ
01,105.023e āvṛtaṃ dadṛśur lokaṃ hṛṣṭā bahuvidhair janaiḥ
01,105.024a nānāyānasamānītai ratnair uccāvacais tathā
01,105.024c hastyaśvaratharatnaiś ca gobhir uṣṭrair athāvikaiḥ
01,105.024e nāntaṃ dadṛśur āsādya bhīṣmeṇa saha kauravāḥ
01,105.025a so 'bhivādya pituḥ pādau kausalyānandavardhanaḥ
01,105.025c yathārhaṃ mānayām āsa paurajānapadān api
01,105.026a pramṛdya pararāṣṭrāṇi kṛtārthaṃ punarāgatam
01,105.026c putram āsādya bhīṣmas tu harṣād aśrūṇy avartayat
01,105.027a sa tūryaśatasaṃghānāṃ bherīṇāṃ ca mahāsvanaiḥ
01,105.027c harṣayan sarvaśaḥ paurān viveśa gajasāhvayam
01,106.001 vaiśaṃpāyana uvāca
01,106.001a dhṛtarāṣṭrābhyanujñātaḥ svabāhuvijitaṃ dhanam
01,106.001c bhīṣmāya satyavatyai ca mātre copajahāra saḥ
01,106.002a vidurāya ca vai pāṇḍuḥ preṣayām āsa tad dhanam
01,106.002c suhṛdaś cāpi dharmātmā dhanena samatarpayat
01,106.003a tataḥ satyavatīṃ bhīṣmaḥ kausalyāṃ ca yaśasvinīm
01,106.003c śubhaiḥ pāṇḍujitai ratnais toṣayām āsa bhārata
01,106.004a nananda mātā kausalyā tam apratimatejasam
01,106.004c jayantam iva paulomī pariṣvajya nararṣabham
01,106.005a tasya vīrasya vikrāntaiḥ sahasraśatadakṣiṇaiḥ
01,106.005a*1134_01 . . . . . . . . pāṇḍor bāhuvinirjitaiḥ
01,106.005a*1134_02 asaṃkhyeyair dhanai rājā . . . . . . . .
01,106.005c aśvamedhaśatair īje dhṛtarāṣṭro mahāmakhaiḥ
01,106.006a saṃprayuktaś ca kuntyā ca mādryā ca bharatarṣabha
01,106.006c jitatandrīs tadā pāṇḍur babhūva vanagocaraḥ
01,106.007a hitvā prāsādanilayaṃ śubhāni śayanāni ca
01,106.007c araṇyanityaḥ satataṃ babhūva mṛgayāparaḥ
01,106.008a sa caran dakṣiṇaṃ pārśvaṃ ramyaṃ himavato gireḥ
01,106.008c uvāsa giripṛṣṭheṣu mahāśālavaneṣu ca
01,106.009a rarāja kuntyā mādryā ca pāṇḍuḥ saha vane vasan
01,106.009c kareṇvor iva madhyasthaḥ śrīmān pauraṃdaro gajaḥ
01,106.010a bhārataṃ saha bhāryābhyāṃ bāṇakhaḍgadhanurdharam
01,106.010c vicitrakavacaṃ vīraṃ paramāstravidaṃ nṛpam
01,106.010e devo 'yam ity amanyanta carantaṃ vanavāsinaḥ
01,106.011a tasya kāmāṃś ca bhogāṃś ca narā nityam atandritāḥ
01,106.011c upajahrur vanānteṣu dhṛtarāṣṭreṇa coditāḥ
01,106.012a atha pāraśavīṃ kanyāṃ devakasya mahīpateḥ
01,106.012c rūpayauvanasaṃpannāṃ sa śuśrāvāpagāsutaḥ
01,106.013a tatas tu varayitvā tām ānāyya puruṣarṣabhaḥ
01,106.013c vivāhaṃ kārayām āsa vidurasya mahāmateḥ
01,106.014a tasyāṃ cotpādayām āsa viduraḥ kurunandanaḥ
01,106.014c putrān vinayasaṃpannān ātmanaḥ sadṛśān guṇaiḥ
01,107.001 vaiśaṃpāyana uvāca
01,107.001a tataḥ putraśataṃ jajñe gāndhāryāṃ janamejaya
01,107.001c dhṛtarāṣṭrasya vaiśyāyām ekaś cāpi śatāt paraḥ
01,107.002a pāṇḍoḥ kuntyāṃ ca mādryāṃ ca pañca putrā mahārathāḥ
01,107.002c devebhyaḥ samapadyanta saṃtānāya kulasya vai
01,107.003 janamejaya uvāca
01,107.003a kathaṃ putraśataṃ jajñe gāndhāryāṃ dvijasattama
01,107.003c kiyatā caiva kālena teṣām āyuś ca kiṃ param
01,107.004a kathaṃ caikaḥ sa vaiśyāyāṃ dhṛtarāṣṭrasuto 'bhavat
01,107.004c kathaṃ ca sadṛśīṃ bhāryāṃ gāndhārīṃ dharmacāriṇīm
01,107.004e ānukūlye vartamānāṃ dhṛtarāṣṭro 'tyavartata
01,107.005a kathaṃ ca śaptasya sataḥ pāṇḍos tena mahātmanā
01,107.005c samutpannā daivatebhyaḥ pañca putrā mahārathāḥ
01,107.006a etad vidvan yathāvṛttaṃ vistareṇa tapodhana
01,107.006c kathayasva na me tṛptiḥ kathyamāneṣu bandhuṣu
01,107.007 vaiśaṃpāyana uvāca
01,107.007a kṣucchramābhipariglānaṃ dvaipāyanam upasthitam
01,107.007c toṣayām āsa gāndhārī vyāsas tasyai varaṃ dadau
01,107.008a sā vavre sadṛśaṃ bhartuḥ putrāṇāṃ śatam ātmanaḥ
01,107.008c tataḥ kālena sā garbhaṃ dhṛtarāṣṭrād athāgrahīt
01,107.008d*1135_01 gāndhāryām āhite garbhe pāṇḍur ambālikāsutaḥ
01,107.008d*1135_02 agacchat paramaṃ duḥkham apatyārtham ariṃdama
01,107.008d*1135_03 garbhiṇyām atha gāndhāryāṃ pāṇḍuḥ paramaduḥkhitaḥ
01,107.008d*1135_04 mṛgābhiśāpād ātmānaṃ śocann uparatakriyaḥ
01,107.008d*1135_05 sa gatvā tapasā siddhiṃ viśvāmitro yathā bhuvi
01,107.008d*1135_06 dehanyāse kṛtamanā idaṃ vacanam abravīt
01,107.009a saṃvatsaradvayaṃ taṃ tu gāndhārī garbham āhitam
01,107.009c aprajā dhārayām āsa tatas tāṃ duḥkham āviśat
01,107.010a śrutvā kuntīsutaṃ jātaṃ bālārkasamatejasam
01,107.010c udarasyātmanaḥ sthairyam upalabhyānvacintayat
01,107.011a ajñātaṃ dhṛtarāṣṭrasya yatnena mahatā tataḥ
01,107.011c sodaraṃ pātayām āsa gāndhārī duḥkhamūrcchitā
01,107.012a tato jajñe māṃsapeśī lohāṣṭhīleva saṃhatā
01,107.012c dvivarṣasaṃbhṛtāṃ kukṣau tām utsraṣṭuṃ pracakrame
01,107.013a atha dvaipāyano jñātvā tvaritaḥ samupāgamat
01,107.013c tāṃ sa māṃsamayīṃ peśīṃ dadarśa japatāṃ varaḥ
01,107.014a tato 'bravīt saubaleyīṃ kim idaṃ te cikīrṣitam
01,107.014c sā cātmano mataṃ satyaṃ śaśaṃsa paramarṣaye
01,107.015a jyeṣṭhaṃ kuntīsutaṃ jātaṃ śrutvā ravisamaprabham
01,107.015c duḥkhena parameṇedam udaraṃ pātitaṃ mayā
01,107.016a śataṃ ca kila putrāṇāṃ vitīrṇaṃ me tvayā purā
01,107.016c iyaṃ ca me māṃsapeśī jātā putraśatāya vai
01,107.017 vyāsa uvāca
01,107.017a evam etat saubaleyi naitaj jātv anyathā bhavet
01,107.017c vitathaṃ noktapūrvaṃ me svaireṣv api kuto 'nyathā
01,107.018a ghṛtapūrṇaṃ kuṇḍaśataṃ kṣipram eva vidhīyatām
01,107.018b*1136_01 svanugupteṣu deśeṣu rakṣā caiva vidhīyatām
01,107.018c śītābhir adbhir aṣṭhīlām imāṃ ca pariṣiñcata
01,107.019 vaiśaṃpāyana uvāca
01,107.019a sā sicyamānā aṣṭhīlā abhavac chatadhā tadā
01,107.019c aṅguṣṭhaparvamātrāṇāṃ garbhāṇāṃ pṛthag eva tu
01,107.020a ekādhikaśataṃ pūrṇaṃ yathāyogaṃ viśāṃ pate
01,107.020b*1137_01 tataḥ kuṇḍaśataṃ tatra ānāyya tu mahān ṛṣiḥ
01,107.020c māṃsapeśyās tadā rājan kramaśaḥ kālaparyayāt
01,107.021a tatas tāṃs teṣu kuṇḍeṣu garbhān avadadhe tadā
01,107.021c svanugupteṣu deśeṣu rakṣāṃ ca vyadadhāt tataḥ
01,107.021d*1138_01 śaśāsa caiva kṛṣṇo vai garbhāṇāṃ rakṣaṇaṃ tadā
01,107.022a śaśāsa caiva bhagavān kālenaitāvatā punaḥ
01,107.022c vighaṭṭanīyāny etāni kuṇḍānīti sma saubalīm
01,107.022d*1139_01 ahnottarā kumārās te kuṇḍebhyas tu samutthitāḥ
01,107.023a ity uktvā bhagavān vyāsas tathā pratividhāya ca
01,107.023c jagāma tapase dhīmān himavantaṃ śiloccayam
01,107.023d*1140_01 evaṃ saṃdiśya kauravya kṛṣṇadvaipāyanas tadā
01,107.023d*1140_02 jagāma parvatāyaiva tapase saṃśitavrataḥ
01,107.024a jajñe krameṇa caitena teṣāṃ duryodhano nṛpaḥ
01,107.024c janmatas tu pramāṇena jyeṣṭho rājā yudhiṣṭhiraḥ
01,107.024d*1141_01 tadākhyātaṃ tu bhīṣmāya vidurāya ca dhīmate
01,107.024d*1142_01 yasminn ahani durdharṣo jajñe duryodhanas tadā
01,107.024d*1142_02 tasminn eva mahābāhur jajñe bhīmo 'pi vīryavān
01,107.024d*1142_03 sa jātamātra evātha dhṛtarāṣṭrasuto nṛpa
01,107.024d*1142_04 rāsabhārāvasadṛśaṃ rurāva ca nanāda ca
01,107.024d*1142_05 taṃ kharāḥ pratyabhāṣanta gṛdhragomāyuvāyasāḥ
01,107.024d*1142_06 vātāś ca pravavuś cāpi digdāhaś cābhavat tadā
01,107.025a jātamātre sute tasmin dhṛtarāṣṭro 'bravīd idam
01,107.025b*1143_01 duryodhane jātamātre dikṣu sarvāsu bhārata
01,107.025b*1143_02 kravyādāḥ prāṇadan ghorāḥ śivāś cāśivanisvanāḥ
01,107.025b*1143_03 vavarṣa rudhiraṃ devo bhayam āvedayan mahat
01,107.025b*1143_04 etasminn antare rājā dhṛtarāṣṭro 'mbikāsutaḥ
01,107.025c samānīya bahūn viprān bhīṣmaṃ viduram eva ca
01,107.025d*1144_01 anyāṃś ca suhṛdo rājan kurūn sarvāṃs tathaiva ca
01,107.026a yudhiṣṭhiro rājaputro jyeṣṭho naḥ kulavardhanaḥ
01,107.026c prāptaḥ svaguṇato rājyaṃ na tasmin vācyam asti naḥ
01,107.027a ayaṃ tv anantaras tasmād api rājā bhaviṣyati
01,107.027c etad dhi brūta me satyaṃ yad atra bhavitā dhruvam
01,107.027d*1145_01 asmiñ jāte nimittāni śaṃsanti hy aśivaṃ mahat
01,107.027d*1145_02 ato bravīmi vidura drutaṃ māṃ bhayam āviśat
01,107.028a vākyasyaitasya nidhane dikṣu sarvāsu bhārata
01,107.028c kravyādāḥ prāṇadan ghorāḥ śivāś cāśivaśaṃsinaḥ
01,107.029a lakṣayitvā nimittāni tāni ghorāṇi sarvaśaḥ
01,107.029c te 'bruvan brāhmaṇā rājan viduraś ca mahāmatiḥ
01,107.029d*1146_01 yathemāni nimittāni ghorāṇi manujādhipa
01,107.029d*1146_02 utthitāni sute jāte jyeṣṭhe te puruṣarṣabha
01,107.029d*1147_01 eṣa duryodhano rājā śyāmaḥ piṅgalalocanaḥ
01,107.029d*1147_02 na kevalaṃ kulasyāntaṃ kṣatriyāntaṃ kariṣyati
01,107.030a vyaktaṃ kulāntakaraṇo bhavitaiṣa sutas tava
01,107.030c tasya śāntiḥ parityāge puṣṭyā tv apanayo mahān
01,107.031a śatam ekonam apy astu putrāṇāṃ te mahīpate
01,107.031b*1148_01 tyajainam ekaṃ śāntiṃ cet kulasyecchasi bhārata
01,107.031c ekena kuru vai kṣemaṃ lokasya ca kulasya ca
01,107.032a tyajed ekaṃ kulasyārthe grāmasyārthe kulaṃ tyajet
01,107.032c grāmaṃ janapadasyārthe ātmārthe pṛthivīṃ tyajet
01,107.033a sa tathā vidureṇoktas taiś ca sarvair dvijottamaiḥ
01,107.033c na cakāra tathā rājā putrasnehasamanvitaḥ
01,107.034a tataḥ putraśataṃ sarvaṃ dhṛtarāṣṭrasya pārthiva
01,107.034c māsamātreṇa saṃjajñe kanyā caikā śatādhikā
01,107.035a gāndhāryāṃ kliśyamānāyām udareṇa vivardhatā
01,107.035c dhṛtarāṣṭraṃ mahābāhuṃ vaiśyā paryacarat kila
01,107.036a tasmin saṃvatsare rājan dhṛtarāṣṭrān mahāyaśāḥ
01,107.036c jajñe dhīmāṃs tatas tasyāṃ yuyutsuḥ karaṇo nṛpa
01,107.037a evaṃ putraśataṃ jajñe dhṛtarāṣṭrasya dhīmataḥ
01,107.037c mahārathānāṃ vīrāṇāṃ kanyā caikātha duḥśalā
01,107.037d*1149_01 yuyutsuś ca mahātejā vaiśyāputraḥ pratāpavān
01,107.037d*1150_01 dhṛtarāṣṭrasya rājendra yathā te kathitaṃ mayā
01,107.037d@063=0000 janamejaya uvāca
01,107.037d@063=0011 vaiśaṃpāyana uvāca
01,107.037d@063=0031 vyāsa uvāca
01,107.037d@063=0034 vaiśaṃpāyana uvāca
01,107.037d@063_0001 dhṛtarāṣṭrasya putrāṇām āditaḥ kathitaṃ tvayā
01,107.037d@063_0002 ṛṣeḥ prasādāt tu śataṃ na ca kanyā prakīrtitā
01,107.037d@063_0003 vaiśyāputro yuyutsuś ca kanyā caikā śatādhikā
01,107.037d@063_0004 gāndhārarājaduhitā śataputreti cānagha
01,107.037d@063_0005 uktā maharṣiṇā tena vyāsenāmitatejasā
01,107.037d@063_0006 kathaṃ tv idānīṃ bhagavan kanyāṃ jātāṃ bravīṣi me
01,107.037d@063_0007 yadi bhāgaśataṃ peśī kṛtā tena maharṣiṇā
01,107.037d@063_0008 na prajāsyati ced bhūyaḥ saubaleyī kathaṃ cana
01,107.037d@063_0009 kathaṃ tu saṃbhavas tasyā duḥśalāyā vadasva me
01,107.037d@063_0010 yathārham iha viprarṣe paraṃ me 'tra kutūhalam
01,107.037d@063_0011 sādhv ayaṃ praśna uddiṣṭaḥ pāṇḍaveya bravīmi te
01,107.037d@063_0012 tāṃ māṃsapeśīṃ bhagavān svayam eva mahātapāḥ
01,107.037d@063_0013 śītābhir adbhir āsicya bhāgaṃ bhāgam akalpayat
01,107.037d@063_0014 yo yathā kalpito bhāgas taṃ taṃ dhātryā tadā nṛpa
01,107.037d@063_0015 ghṛtapūrṇeṣu kuṇḍeṣu ekaikaṃ prākṣipat tadā
01,107.037d@063_0016 etasmin nantare sādhvī gāndhārī sudṛḍhavratā
01,107.037d@063_0017 duhitṛsnehasaṃyogam anudhyāya varāṅganā
01,107.037d@063_0018 manasācintayad devī etat putraśataṃ mama
01,107.037d@063_0019 bhaviṣyati na saṃdeho na bravīty anyathā muniḥ
01,107.037d@063_0020 mameyaṃ paramā tuṣṭir duhitā me bhaved yadi
01,107.037d@063_0021 ekā śatādhikā bālā bhaviṣyati kanīyasī
01,107.037d@063_0022 tato dauhitrajāl lokād abāhyo 'sau patir mama
01,107.037d@063_0023 adhikā kila nārīṇāṃ prītir jāmātṛjā bhavet
01,107.037d@063_0024 yadi nāma mamāpi syād duhitaikā śatādhikā
01,107.037d@063_0025 kṛtakṛtyā bhaveyaṃ vai putradauhitrasaṃvṛtā
01,107.037d@063_0026 yadi satyaṃ tapas taptaṃ dattaṃ vāpy athavā hutam
01,107.037d@063_0027 guravas toṣitā vāpi tathāstu duhitā mama
01,107.037d@063_0028 etasminn eva kāle tu kṛṣṇadvaipāyanaḥ svayam
01,107.037d@063_0029 vibhajya tāṃ tadā peśīṃ bhagavān ṛṣisattamaḥ
01,107.037d@063_0030 gaṇayitvā śataṃ pūrṇam aṃśānām āha saubalīm
01,107.037d@063_0031 pūrṇaṃ putraśataṃ tv etan na mithyā vāg udāhṛtā
01,107.037d@063_0032 daivayogād ayaṃ bhāga ekaḥ śiṣṭaḥ śatāt paraḥ
01,107.037d@063_0033 eṣā te subhage kanyā bhaviṣyati yathepsitā
01,107.037d@063_0034 tato 'nyaṃ ghṛtakumbhaṃ tu samānāyya mahātapāḥ
01,107.037d@063_0035 taṃ cāpi prākṣipat tatra kanyābhāgaṃ tapodhanaḥ
01,107.037d@063_0036 etat te kathitaṃ rājan duḥśalājanma bhārata
01,107.037d@063_0037 brūhi rājendra kiṃ bhūyo vartayiṣyāmi te 'nagha
01,108.001 janamejaya uvāca
01,108.001a jyeṣṭhānujyeṣṭhatāṃ teṣāṃ nāmadheyāni cābhibho
01,108.001c dhṛtarāṣṭrasya putrāṇām ānupūrvyeṇa kīrtaya
01,108.002 vaiśaṃpāyana uvāca
01,108.002a duryodhano yuyutsuś ca rājan duḥśāsanas tathā
01,108.002c duḥsaho duḥśalaś caiva jalasaṃdhaḥ samaḥ sahaḥ
01,108.003a vindānuvindau durdharṣaḥ subāhur duṣpradharṣaṇaḥ
01,108.003c durmarṣaṇo durmukhaś ca duṣkarṇaḥ karṇa eva ca
01,108.004a viviṃśatir vikarṇaś ca jalasaṃdhaḥ sulocanaḥ
01,108.004c citropacitrau citrākṣaś cārucitraḥ śarāsanaḥ
01,108.005a durmado duṣpragāhaś ca vivitsur vikaṭaḥ samaḥ
01,108.005c ūrṇanābhaḥ sunābhaś ca tathā nandopanandakau
01,108.006a senāpatiḥ suṣeṇaś ca kuṇḍodaramahodarau
01,108.006b*1151_01 citradhvajaś citrarathaś citrabāhur amitrajit
01,108.006c citrabāṇaś citravarmā suvarmā durvimocanaḥ
01,108.007a ayobāhur mahābāhuś citrāṅgaś citrakuṇḍalaḥ
01,108.007c bhīmavego bhīmabalo balākī balavardhanaḥ
01,108.008a ugrāyudho bhīmakarmā kanakāyur dṛḍhāyudhaḥ
01,108.008b*1152_01 citrāyudho niṣaṅgī ca pāśī vṛndārakas tathā
01,108.008c dṛḍhavarmā dṛḍhakṣatraḥ somakīrtir anūdaraḥ
01,108.009a dṛḍhasaṃdho jarāsaṃdhaḥ satyasaṃdhaḥ sadaḥsuvāk
01,108.009c ugraśravā aśvasenaḥ senānīr duṣparājayaḥ
01,108.010a aparājitaḥ paṇḍitako viśālākṣo durāvaraḥ
01,108.010b*1153_01 ajitaś ca jayantaś ca jayatseno 'tha durjayaḥ
01,108.010c dṛḍhahastaḥ suhastaś ca vātavegasuvarcasau
01,108.011a ādityaketur bahvāśī nāgadantograyāyinau
01,108.011c kavacī niṣaṅgī pāśī ca daṇḍadhāro dhanurgrahaḥ
01,108.012a ugro bhīmaratho vīro vīrabāhur alolupaḥ
01,108.012b*1154_01 bhīmakarmā subāhuś ca bhīmavikrānta eva ca
01,108.012c abhayo raudrakarmā ca tathā dṛḍharathas trayaḥ
01,108.013a anādhṛṣyaḥ kuṇḍabhedī virāvī dīrghalocanaḥ
01,108.013b*1155_01 pramathaś ca pramāthī ca dīrghālātaś ca vīryavān
01,108.013b*1156_01 dīrghadhvajo dīrghabhuja adīrgho dīrgha eva ca
01,108.013c dīrghabāhur mahābāhur vyūḍhoruḥ kanakadhvajaḥ
01,108.013d*1157_01 mahākuṇḍaś ca kuṇḍaś ca kuṇḍajaś citrajas tathā
01,108.014a kuṇḍāśī virajāś caiva duḥśalā ca śatādhikā
01,108.014c etad ekaśataṃ rājan kanyā caikā prakīrtitā
01,108.015a nāmadheyānupūrvyeṇa viddhi janmakramaṃ nṛpa
01,108.015c sarve tv atirathāḥ śūrāḥ sarve yuddhaviśāradāḥ
01,108.016a sarve vedavidaś caiva rājaśāstreṣu kovidāḥ
01,108.016c sarve saṃsargavidyāsu vidyābhijanaśobhinaḥ
01,108.017a sarveṣām anurūpāś ca kṛtā dārā mahīpate
01,108.017c dhṛtarāṣṭreṇa samaye samīkṣya vidhivat tadā
01,108.018a duḥśalāṃ samaye rājā sindhurājāya bhārata
01,108.018c jayadrathāya pradadau saubalānumate tadā
01,108.018d*1158_01 iti putraśataṃ rājan yuyutsuś ca śatādhikaḥ
01,108.018d*1158_02 kanyakā duḥśalā caiva yathāvat kīrtitaṃ mayā
01,109.001 janamejaya uvāca
01,109.001a kathito dhārtarāṣṭrāṇām ārṣaḥ saṃbhava uttamaḥ
01,109.001c amānuṣo mānuṣāṇāṃ bhavatā brahmavittama
01,109.002a nāmadheyāni cāpy eṣāṃ kathyamānāni bhāgaśaḥ
01,109.002c tvattaḥ śrutāni me brahman pāṇḍavānāṃ tu kīrtaya
01,109.003a te hi sarve mahātmāno devarājaparākramāḥ
01,109.003c tvayaivāṃśāvataraṇe devabhāgāḥ prakīrtitāḥ
01,109.004a tasmād icchāmy ahaṃ śrotum atimānuṣakarmaṇām
01,109.004c teṣām ājananaṃ sarvaṃ vaiśaṃpāyana kīrtaya
01,109.005 vaiśaṃpāyana uvāca
01,109.005a rājā pāṇḍur mahāraṇye mṛgavyālaniṣevite
01,109.005c vane maithunakālasthaṃ dadarśa mṛgayūthapam
01,109.006a tatas tāṃ ca mṛgīṃ taṃ ca rukmapuṅkhaiḥ supatribhiḥ
01,109.006c nirbibheda śarais tīkṣṇaiḥ pāṇḍuḥ pañcabhir āśugaiḥ
01,109.007a sa ca rājan mahātejā ṛṣiputras tapodhanaḥ
01,109.007c bhāryayā saha tejasvī mṛgarūpeṇa saṃgataḥ
01,109.007d*1159_01 mṛgo ṛṣir mṛgī bhāryā ubhau tau tapasānvitau
01,109.007d*1159_02 remāte vipine bhūtvā niraṅkuśaratekṣaṇau
01,109.008a saṃsaktas tu tayā mṛgyā mānuṣīm īrayan giram
01,109.008c kṣaṇena patito bhūmau vilalāpākulendriyaḥ
01,109.009 mṛga uvāca
01,109.009a kāmamanyuparītāpi buddhyaṅgarahitāpi ca
01,109.009c varjayanti nṛśaṃsāni pāpeṣv abhiratā narāḥ
01,109.010a na vidhiṃ grasate prajñā prajñāṃ tu grasate vidhiḥ
01,109.010c vidhiparyāgatān arthān prajñā na pratipadyate
01,109.011a śaśvaddharmātmanāṃ mukhye kule jātasya bhārata
01,109.011c kāmalobhābhibhūtasya kathaṃ te calitā matiḥ
01,109.012 pāṇḍur uvāca
01,109.012a śatrūṇāṃ yā vadhe vṛttiḥ sā mṛgāṇāṃ vadhe smṛtā
01,109.012c rājñāṃ mṛga na māṃ mohāt tvaṃ garhayitum arhasi
01,109.013a acchadmanāmāyayā ca mṛgāṇāṃ vadha iṣyate
01,109.013c sa eva dharmo rājñāṃ tu tad vidvān kiṃ nu garhase
01,109.014a agastyaḥ satram āsīnaś cacāra mṛgayām ṛṣiḥ
01,109.014c āraṇyān sarvadaivatyān mṛgān prokṣya mahāvane
01,109.015a pramāṇadṛṣṭadharmeṇa katham asmān vigarhase
01,109.015c agastyasyābhicāreṇa yuṣmākaṃ vai vapā hutā
01,109.016 mṛga uvāca
01,109.016a na ripūn vai samuddiśya vimuñcanti purā śarān
01,109.016b*1160_01 na ripūṇāṃ samādhānaṃ parīpsante purātanāḥ
01,109.016c randhra eṣāṃ viśeṣeṇa vadhakālaḥ praśasyate
01,109.017 pāṇḍur uvāca
01,109.017a pramattam apramattaṃ vā vivṛtaṃ ghnanti caujasā
01,109.017c upāyair iṣubhis tīkṣṇaiḥ kasmān mṛga vigarhase
01,109.017d*1161_01 maithunasthaṃ mahārāja yat tvaṃ hanyā(t) hy akāraṇe
01,109.018 mṛga uvāca
01,109.018a nāhaṃ ghnantaṃ mṛgān rājan vigarhe ātmakāraṇāt
01,109.018c maithunaṃ tu pratīkṣyaṃ me syāt tvayehānṛśaṃsataḥ
01,109.019a sarvabhūtahite kāle sarvabhūtepsite tathā
01,109.019c ko hi vidvān mṛgaṃ hanyāc carantaṃ maithunaṃ vane
01,109.019d*1162_01 asyāṃ mṛgyāṃ ca rājendra harṣān maithunam ācaram
01,109.019e puruṣārthaphalaṃ kāntaṃ yat tvayā vitathaṃ kṛtam
01,109.020a pauravāṇām ṛṣīṇāṃ ca teṣām akliṣṭakarmaṇām
01,109.020c vaṃśe jātasya kauravya nānurūpam idaṃ tava
01,109.021a nṛśaṃsaṃ karma sumahat sarvalokavigarhitam
01,109.021c asvargyam ayaśasyaṃ ca adharmiṣṭhaṃ ca bhārata
01,109.022a strībhogānāṃ viśeṣajñaḥ śāstradharmārthatattvavit
01,109.022c nārhas tvaṃ surasaṃkāśa kartum asvargyam īdṛśam
01,109.023a tvayā nṛśaṃsakartāraḥ pāpācārāś ca mānavāḥ
01,109.023c nigrāhyāḥ pārthivaśreṣṭha trivargaparivarjitāḥ
01,109.024a kiṃ kṛtaṃ te naraśreṣṭha nighnato mām anāgasam
01,109.024c muniṃ mūlaphalāhāraṃ mṛgaveṣadharaṃ nṛpa
01,109.024e vasamānam araṇyeṣu nityaṃ śamaparāyaṇam
01,109.025a tvayāhaṃ hiṃsito yasmāt tasmāt tvām apy asaṃśayam
01,109.025c dvayor nṛśaṃsakartāram avaśaṃ kāmamohitam
01,109.025e jīvitāntakaro bhāva evam evāgamiṣyati
01,109.026a ahaṃ hi kiṃdamo nāma tapasāpratimo muniḥ
01,109.026c vyapatrapan manuṣyāṇāṃ mṛgyāṃ maithunam ācaram
01,109.027a mṛgo bhūtvā mṛgaiḥ sārdhaṃ carāmi gahane vane
01,109.027b*1163_01 gajāśvamahiṣādīnāṃ lajjā nāsti catuṣpadām
01,109.027b*1163_02 lajjāśaṅkābhītihīnaṃ maithunaṃ paramaṃ sukham
01,109.027b*1163_03 tat sukhaṃ dvipadāṃ nāsti vidyate tac catuṣpadām
01,109.027b*1163_04 nṛpāṇāṃ mṛgayā dharmas tatrāpi na vadhaḥ smṛtaḥ
01,109.027b*1163_05 maithunāsaktacittasya mṛgadvandvasya bhūmipa
01,109.027c na tu te brahmahatyeyaṃ bhaviṣyaty avijānataḥ
01,109.027e mṛgarūpadharaṃ hatvā mām evaṃ kāmamohitam
01,109.028a asya tu tvaṃ phalaṃ mūḍha prāpsyasīdṛśam eva hi
01,109.028c priyayā saha saṃvāsaṃ prāpya kāmavimohitaḥ
01,109.028e tvam apy asyām avasthāyāṃ pretalokaṃ gamiṣyasi
01,109.029a antakāle ca saṃvāsaṃ yayā gantāsi kāntayā
01,109.029c pretarājavaśaṃ prāptaṃ sarvabhūtaduratyayam
01,109.029e bhaktyā matimatāṃ śreṣṭha saiva tvām anuyāsyati
01,109.030a vartamānaḥ sukhe duḥkhaṃ yathāhaṃ prāpitas tvayā
01,109.030c tathā sukhaṃ tvāṃ saṃprāptaṃ duḥkham abhyāgamiṣyati
01,109.031 vaiśaṃpāyana uvāca
01,109.031a evam uktvā suduḥkhārto jīvitāt sa vyayujyata
01,109.031c mṛgaḥ pāṇḍuś ca śokārtaḥ kṣaṇena samapadyata
01,110.001 vaiśaṃpāyana uvāca
01,110.001a taṃ vyatītam atikramya rājā svam iva bāndhavam
01,110.001c sabhāryaḥ śokaduḥkhārtaḥ paryadevayad āturaḥ
01,110.002 pāṇḍur uvāca
01,110.002a satām api kule jātāḥ karmaṇā bata durgatim
01,110.002c prāpnuvanty akṛtātmānaḥ kāmajālavimohitāḥ
01,110.003a śaśvad dharmātmanā jāto bāla eva pitā mama
01,110.003c jīvitāntam anuprāptaḥ kāmātmaiveti naḥ śrutam
01,110.004a tasya kāmātmanaḥ kṣetre rājñaḥ saṃyatavāg ṛṣiḥ
01,110.004c kṛṣṇadvaipāyanaḥ sākṣād bhagavān mām ajījanat
01,110.005a tasyādya vyasane buddhiḥ saṃjāteyaṃ mamādhamā
01,110.005c tyaktasya devair anayān mṛgayāyāṃ durātmanaḥ
01,110.006a mokṣam eva vyavasyāmi bandho hi vyasanaṃ mahat
01,110.006c suvṛttim anuvartiṣye tām ahaṃ pitur avyayām
01,110.006e atīva tapasātmānaṃ yojayiṣyāmy asaṃśayam
01,110.007a tasmād eko 'ham ekāham ekaikasmin vanaspatau
01,110.007c caran bhaikṣaṃ munir muṇḍaś cariṣyāmi mahīm imām
01,110.008a pāṃsunā samavacchannaḥ śūnyāgārapratiśrayaḥ
01,110.008c vṛkṣamūlaniketo vā tyaktasarvapriyāpriyaḥ
01,110.009a na śocan na prahṛṣyaṃś ca tulyanindātmasaṃstutiḥ
01,110.009c nirāśīr nirnamaskāro nirdvandvo niṣparigrahaḥ
01,110.010a na cāpy avahasan kaṃ cin na kurvan bhrukuṭīṃ kva cit
01,110.010c prasannavadano nityaṃ sarvabhūtahite rataḥ
01,110.011a jaṅgamājaṅgamaṃ sarvam avihiṃsaṃś caturvidham
01,110.011c svāsu prajāsv iva sadā samaḥ prāṇabhṛtāṃ prati
01,110.012a ekakālaṃ caran bhaikṣaṃ kulāni dve ca pañca ca
01,110.012c asaṃbhave vā bhaikṣasya carann anaśanāny api
01,110.013a alpam alpaṃ yathābhojyaṃ pūrvalābhena jātu cit
01,110.013c nityaṃ nāticaraṃl lābhe alābhe sapta pūrayan
01,110.013d*1164_01 alābhe yadi vā lābhe samadarśī mahātapāḥ
01,110.014a vāsyaikaṃ takṣato bāhuṃ candanenaikam ukṣataḥ
01,110.014c nākalyāṇaṃ na kalyāṇaṃ pradhyāyann ubhayos tayoḥ
01,110.015a na jijīviṣuvat kiṃ cin na mumūrṣuvad ācaran
01,110.015c maraṇaṃ jīvitaṃ caiva nābhinandan na ca dviṣan
01,110.016a yāḥ kāś cij jīvatā śakyāḥ kartum abhyudayakriyāḥ
01,110.016c tāḥ sarvāḥ samatikramya nimeṣādiṣv avasthitaḥ
01,110.017a tāsu sarvāsv avasthāsu tyaktasarvendriyakriyaḥ
01,110.017c saṃparityaktadharmātmā sunirṇiktātmakalmaṣaḥ
01,110.018a nirmuktaḥ sarvapāpebhyo vyatītaḥ sarvavāgurāḥ
01,110.018c na vaśe kasya cit tiṣṭhan sadharmā mātariśvanaḥ
01,110.019a etayā satataṃ vṛttyā carann evaṃprakārayā
01,110.019c dehaṃ saṃdhārayiṣyāmi nirbhayaṃ mārgam āsthitaḥ
01,110.020a nāhaṃ śvācarite mārge avīryakṛpaṇocite
01,110.020c svadharmāt satatāpete rameyaṃ vīryavarjitaḥ
01,110.021a satkṛto 'saktṛto vāpi yo 'nyāṃ kṛpaṇacakṣuṣā
01,110.021c upaiti vṛttiṃ kāmātmā sa śunāṃ vartate pathi
01,110.022 vaiśaṃpāyana uvāca
01,110.022a evam uktvā suduḥkhārto niḥśvāsaparamo nṛpaḥ
01,110.022c avekṣamāṇaḥ kuntīṃ ca mādrīṃ ca samabhāṣata
01,110.023a kausalyā viduraḥ kṣattā rājā ca saha bandhubhiḥ
01,110.023c āryā satyavatī bhīṣmas te ca rājapurohitāḥ
01,110.024a brāhmaṇāś ca mahātmānaḥ somapāḥ saṃśitavratāḥ
01,110.024c pauravṛddhāś ca ye tatra nivasanty asmadāśrayāḥ
01,110.024e prasādya sarve vaktavyāḥ pāṇḍuḥ pravrajito vanam
01,110.025a niśamya vacanaṃ bhartur vanavāse dhṛtātmanaḥ
01,110.025c tatsamaṃ vacanaṃ kuntī mādrī ca samabhāṣatām
01,110.026a anye 'pi hy āśramāḥ santi ye śakyā bharatarṣabha
01,110.026b*1165_01 āvābhyāṃ saha saṃvastuṃ dharmam āśritya cintitaḥ
01,110.026c āvābhyāṃ dharmapatnībhyāṃ saha taptvā tapo mahat
01,110.026d*1166_01 śarīrasya vimokṣāya dharmaṃ prāpya mahāphalam
01,110.026e tvam eva bhavitā sārthaḥ svargasyāpi na saṃśayaḥ
01,110.027a praṇidhāyendriyagrāmaṃ bhartṛlokaparāyaṇe
01,110.027c tyaktakāmasukhe hy āvāṃ tapsyāvo vipulaṃ tapaḥ
01,110.028a yadi āvāṃ mahāprājña tyakṣyasi tvaṃ viśāṃ pate
01,110.028c adyaivāvāṃ prahāsyāvo jītivaṃ nātra saṃśayaḥ
01,110.029 pāṇḍur uvāca
01,110.029a yadi vyavasitaṃ hy etad yuvayor dharmasaṃhitam
01,110.029c svavṛttim anuvartiṣye tām ahaṃ pitur avyayām
01,110.030a tyaktagrāmyasukhācāras tapyamāno mahat tapaḥ
01,110.030c valkalī phalamūlāśī cariṣyāmi mahāvane
01,110.031a agniṃ juhvann ubhau kālāv ubhau kālāv upaspṛśan
01,110.031c kṛśaḥ parimitāhāraś cīracarmajaṭādharaḥ
01,110.032a śītavātātapasahaḥ kṣutpipāsāśramānvitaḥ
01,110.032c tapasā duścareṇedaṃ śarīram upaśoṣayan
01,110.033a ekāntaśīlī vimṛśan pakvāpakvena vartayan
01,110.033c pitṝn devāṃś ca vanyena vāgbhir adbhiś ca tarpayan
01,110.034a vānaprasthajanasyāpi darśanaṃ kulavāsinām
01,110.034c nāpriyāṇy ācarañ jātu kiṃ punar grāmavāsinām
01,110.035a evam āraṇyaśāstrāṇām ugram ugrataraṃ vidhim
01,110.035c kāṅkṣamāṇo 'ham āsiṣye dehasyāsya samāpanāt
01,110.036 vaiśaṃpāyana uvāca
01,110.036a ity evam uktvā bhārye te rājā kauravavaṃśajaḥ
01,110.036c tataś cūḍāmaṇiṃ niṣkam aṅgade kuṇḍalāni ca
01,110.036d*1167_01 mukuṭaṃ hārasūtraṃ ca kaṭibandhaṃ tathaiva ca
01,110.036e vāsāṃsi ca mahārhāṇi strīṇām ābharaṇāni ca
01,110.036f*1168_01 vāhanāni ca mukhyāni śastrāṇi kavacāni ca
01,110.036f*1168_02 hemabhāṇḍāni divyāni paryaṅkāstaraṇāni ca
01,110.036f*1168_03 maṇimuktāpravālāni vasūni vividhāni ca
01,110.036f*1168_04 āsanāni ca mukhyāni bahūni vividhāni ca
01,110.037a pradāya sarvaṃ viprebhyaḥ pāṇḍuḥ punar abhāṣata
01,110.037c gatvā nāgapuraṃ vācyaṃ pāṇḍuḥ pravrajito vanam
01,110.038a arthaṃ kāmaṃ sukhaṃ caiva ratiṃ ca paramātmikām
01,110.038c pratasthe sarvam utsṛjya sabhāryaḥ kurupuṃgavaḥ
01,110.039a tatas tasyānuyātrāṇi te caiva paricārakāḥ
01,110.039c śrutvā bharatasiṃhasya vividhāḥ karuṇā giraḥ
01,110.039e bhīmam ārtasvaraṃ kṛtvā hāheti paricukruśuḥ
01,110.040a uṣṇam aśru vimuñcantas taṃ vihāya mahīpatim
01,110.040c yayur nāgapuraṃ tūrṇaṃ sarvam ādāya tadvacaḥ
01,110.040d*1169_01 te gatvā nagaraṃ rājñe yathāvṛttaṃ mahātmane
01,110.040d*1169_02 kathayāṃ cakrire sarvaṃ dhanaṃ ca vividhaṃ daduḥ
01,110.041a śrutvā ca tebhyas tat sarvaṃ yathāvṛttaṃ mahāvane
01,110.041c dhṛtarāṣṭro naraśreṣṭhaḥ pāṇḍum evānvaśocata
01,110.041d*1170_01 na śayyāsanabhogeṣu ratiṃ vindati karhi cit
01,110.041d*1170_02 bhrātṛśokasamāviṣṭas tam evārthaṃ vicintayan
01,110.042a rājaputras tu kauravyaḥ pāṇḍur mūlaphalāśanaḥ
01,110.042c jagāma saha bhāryābhyāṃ tato nāgasabhaṃ girim
01,110.043a sa caitraratham āsādya vāriṣeṇam atītya ca
01,110.043c himavantam atikramya prayayau gandhamādanam
01,110.044a rakṣyamāṇo mahābhūtaiḥ siddhaiś ca paramarṣibhiḥ
01,110.044c uvāsa sa tadā rājā sameṣu viṣameṣu ca
01,110.045a indradyumnasaraḥ prāpya haṃsakūṭam atītya ca
01,110.045c śataśṛṅge mahārāja tāpasaḥ samapadyata
01,111.001 vaiśaṃpāyana uvāca
01,111.001a tatrāpi tapasi śreṣṭhe vartamānaḥ sa vīryavān
01,111.001c siddhacāraṇasaṃghānāṃ babhūva priyadarśanaḥ
01,111.002a śuśrūṣur anahaṃvādī saṃyatātmā jitendriyaḥ
01,111.002c svargaṃ gantuṃ parākrāntaḥ svena vīryeṇa bhārata
01,111.003a keṣāṃ cid abhavad bhrātā keṣāṃ cid abhavat sakhā
01,111.003c ṛṣayas tv apare cainaṃ putravat paryapālayan
01,111.004a sa tu kālena mahatā prāpya niṣkalmaṣaṃ tapaḥ
01,111.004c brahmarṣisadṛśaḥ pāṇḍur babhūva bharatarṣabha
01,111.004d*1171=00 vaiśaṃpāyanaḥ
01,111.004d*1171=05 ṛṣayaḥ
01,111.004d*1171=08 vaiśaṃpāyanaḥ
01,111.004d*1171_01 amāvāsyāṃ tu sahitā ṛṣayaḥ saśitavratāḥ
01,111.004d*1171_02 brahmāṇaṃ draṣṭukāmās te saṃpratasthur maharṣayaḥ
01,111.004d*1171_03 saṃprasthitān ṛṣīn dṛṣṭvā pāṇḍur vacanam abravīt
01,111.004d*1171_04 bhavantaḥ kva gamiṣyanti brūta me vadatāṃ varāḥ
01,111.004d*1171_05 samavāyo mahān adya brahmaloke mahātmanām
01,111.004d*1171_06 devānāṃ ca ṛṣīṇāṃ ca pitṝṇāṃ ca mahātmanām
01,111.004d*1171_07 vayaṃ tatra gamiṣyāmo draṣṭukāmāḥ svayaṃbhuvam
01,111.004d*1171_08 pāṇḍum utthāya sahasā gantukāmaṃ maharṣibhiḥ
01,111.004d*1172_01 tac chrutvā vacanaṃ teṣāṃ pāṇḍur vacanam abravīt
01,111.004d*1172_02 aham apy āgamiṣyāmi yatra yūyaṃ gamiṣyatha
01,111.005a svargapāraṃ titīrṣan sa śataśṛṅgād udaṅmukhaḥ
01,111.005c pratasthe saha patnībhyām abruvaṃs tatra tāpasāḥ
01,111.005e upary upari gacchantaḥ śailarājam udaṅmukhāḥ
01,111.006a dṛṣṭavanto girer asya durgān deśān bahūn vayam
01,111.006b*1173_01 vimānaśatasaṃbādhāṃ gītasvananināditām
01,111.006b*1174_01 yakṣarākṣasaguptāni gandharvacaritāni ca
01,111.006c ākrīḍabhūtān devānāṃ gandharvāpsarasāṃ tathā
01,111.007a udyānāni kuberasya samāni viṣamāṇi ca
01,111.007c mahānadīnitambāṃś ca durgāṃś ca girigahvarān
01,111.008a santi nityahimā deśā nirvṛkṣamṛgapakṣiṇaḥ
01,111.008c santi ke cin mahāvarṣā durgāḥ ke cid durāsadāḥ
01,111.009a atikrāmen na pakṣī yān kuta evetare mṛgāḥ
01,111.009c vāyur eko 'tigād yatra siddhāś ca paramarṣayaḥ
01,111.010a gacchantyau śailarāje 'smin rājaputryau kathaṃ tv ime
01,111.010c na sīdetām aduḥkhārhe mā gamo bharatarṣabha
01,111.010d*1175_01 aprajasya mahābhāga na svargaṃ gantum arhasi
01,111.010d*1176_01 aprajātvaṃ manuṣyendra sādhu mā puṣkarekṣaṇa
01,111.011 pāṇḍur uvāca
01,111.011a aprajasya mahābhāgā na dvāraṃ paricakṣate
01,111.011c svarge tenābhitapto 'ham aprajas tad bravīmi vaḥ
01,111.011d*1177_01 so 'ham ugreṇa tapasā sabhāryas tyaktajīvitaḥ
01,111.011d*1177_02 anapatyo 'pi vindeyaṃ svargam ugreṇa karmaṇā
01,111.012a ṛṇaiś caturbhiḥ saṃyuktā jāyante manujā bhuvi
01,111.012c pitṛdevarṣimanujadeyaiḥ śatasahasraśaḥ
01,111.013a etāni tu yathākālaṃ yo na budhyati mānavaḥ
01,111.013c na tasya lokāḥ santīti dharmavidbhiḥ pratiṣṭhitam
01,111.014a yajñaiś ca devān prīṇāti svādhyāyatapasā munīn
01,111.014c putraiḥ śrāddhaiḥ pitṝṃś cāpi ānṛśaṃsyena mānavān
01,111.015a ṛṣidevamanuṣyāṇāṃ parimukto 'smi dharmataḥ
01,111.015b*1178_01 trayāṇām itareṣāṃ tu nāśa ātmani naśyati
01,111.015b*1179_01 pitryād ṛṇād anirmukta idānīm asmi tāpasāḥ
01,111.015c pitryād ṛṇād anirmuktas tena tapye tapodhanāḥ
01,111.016a dehanāśe dhruvo nāśaḥ pitṝṇām eṣa niścayaḥ
01,111.016b*1180_01 pitṝṇām ṛṇanāśād dhi na prajā nāśam ṛcchati
01,111.016c iha tasmāt prajāhetoḥ prajāyante narottamāḥ
01,111.017a yathaivāhaṃ pituḥ kṣetre sṛṣṭas tena mahātmanā
01,111.017c tathaivāsmin mama kṣetre kathaṃ vai saṃbhavet prajā
01,111.018 tāpasā ūcuḥ
01,111.018a asti vai tava dharmātman vidma devopamaṃ śubham
01,111.018c apatyam anaghaṃ rājan vayaṃ divyena cakṣuṣā
01,111.019a daivadiṣṭaṃ naravyāghra karmaṇehopapādaya
01,111.019c akliṣṭaṃ phalam avyagro vindate buddhimān naraḥ
01,111.020a tasmin dṛṣṭe phale tāta prayatnaṃ kartum arhasi
01,111.020c apatyaṃ guṇasaṃpannaṃ labdhvā prītim avāpsyasi
01,111.021 vaiśaṃpāyana uvāca
01,111.021a tac chrutvā tāpasavacaḥ pāṇḍuś cintāparo 'bhavat
01,111.021c ātmano mṛgaśāpena jānann upahatāṃ kriyām
01,111.021d*1181=00 vaiśaṃpāyanaḥ
01,111.021d*1181_01 sa samānīya kuntīṃ ca mādrīṃ ca bharatarṣabha
01,111.021d*1181_02 ācaṣṭa putralābhasya vyuṣṭiṃ sarvakriyādhikām
01,111.021d*1181_03 uttamād avarāḥ puṃsaḥ kāṅkṣante putram āpadi
01,111.021d*1181_04 apatyaṃ dharmaphaladaṃ śreṣṭhād icchanti sādhavaḥ
01,111.021d*1181_05 anunīya tu te samyaṅ mahābrāhmaṇasaṃsadi
01,111.021d*1181_06 brāhmaṇaṃ guṇavantaṃ vai cintayām āsa dharmavit
01,111.022a so 'bravīd vijane kuntīṃ dharmapatnīṃ yaśasvinīm
01,111.022c apatyotpādane yogam āpadi prasamarthayan
01,111.023a apatyaṃ nāma lokeṣu pratiṣṭhā dharmasaṃhitā
01,111.023c iti kunti vidur dhīrāḥ śāśvataṃ dharmam āditaḥ
01,111.024a iṣṭaṃ dattaṃ tapas taptaṃ niyamaś ca svanuṣṭhitaḥ
01,111.024c sarvam evānapatyasya na pāvanam ihocyate
01,111.025a so 'ham evaṃ viditvaitat prapaśyāmi śucismite
01,111.025c anapatyaḥ śubhāṃl lokān nāvāpsyāmīti cintayan
01,111.026a mṛgābhiśāpān naṣṭaṃ me prajanaṃ hy akṛtātmanaḥ
01,111.026c nṛśaṃsakāriṇo bhīru yathaivopahataṃ tathā
01,111.027a ime vai bandhudāyādāḥ ṣaṭ putrā dharmadarśane
01,111.027c ṣaḍ evābandhudāyādāḥ putrās tāñ śṛṇu me pṛthe
01,111.028a svayaṃjātaḥ praṇītaś ca parikrītaś ca yaḥ sutaḥ
01,111.028a*1182_01 . . . . . . . . tatsamaṃ putrikāsutaḥ
01,111.028a*1182_02 svayaṃjātaḥ kṣatriyaś ca . . . . . . . .
01,111.028c paunarbhavaś ca kānīnaḥ svairiṇyāṃ yaś ca jāyate
01,111.029a dattaḥ krītaḥ kṛtrimaś ca upagacchet svayaṃ ca yaḥ
01,111.029c sahoḍho jātaretāś ca hīnayonidhṛtaś ca yaḥ
01,111.030a pūrvapūrvatamābhāve matvā lipseta vai sutam
01,111.030c uttamād avarāḥ puṃsaḥ kāṅkṣante putram āpadi
01,111.031a apatyaṃ dharmaphaladaṃ śreṣṭhaṃ vindanti sādhavaḥ
01,111.031c ātmaśukrād api pṛthe manuḥ svāyambhuvo 'bravīt
01,111.032a tasmāt praheṣyāmy adya tvāṃ hīnaḥ prajananāt svayam
01,111.032c sadṛśāc chreyaso vā tvaṃ viddhy apatyaṃ yaśasvini
01,111.032d*1183_01 yā hi te bhaginī sādhvī śrutasenā yaśasvinī
01,111.032d*1183_02 uvāha yāṃ tu kaikeyaḥ śāradaṇḍāyanir mahān
01,111.033a śṛṇu kunti kathāṃ cemāṃ śāradaṇḍāyanīṃ prati
01,111.033c yā vīrapatnī gurubhir niyuktāpatyajanmani
01,111.034a puṣpeṇa prayatā snātā niśi kunti catuṣpathe
01,111.034b*1184_01 apatyārthe prajālābhe anvagacchac chubhavratā
01,111.034c varayitvā dvijaṃ siddhaṃ hutvā puṃsavane 'nalam
01,111.035a karmaṇy avasite tasmin sā tenaiva sahāvasat
01,111.035c tatra trīñ janayām āsa durjayādīn mahārathān
01,111.036a tathā tvam api kalyāṇi brāhmaṇāt tapasādhikāt
01,111.036c manniyogād yata kṣipram apatyotpādanaṃ prati
01,112.001 vaiśaṃpāyana uvāca
01,112.001a evam uktā mahārāja kuntī pāṇḍum abhāṣata
01,112.001c kurūṇām ṛṣabhaṃ vīraṃ tadā bhūmipatiṃ patim
01,112.002a na mām arhasi dharmajña vaktum evaṃ kathaṃ cana
01,112.002c dharmapatnīm abhiratāṃ tvayi rājīvalocana
01,112.003a tvam eva tu mahābāho mayy apatyāni bhārata
01,112.003c vīra vīryopapannāni dharmato janayiṣyasi
01,112.004a svargaṃ manujaśārdūla gaccheyaṃ sahitā tvayā
01,112.004c apatyāya ca māṃ gaccha tvam eva kurunandana
01,112.005a na hy ahaṃ manasāpy anyaṃ gaccheyaṃ tvad ṛte naram
01,112.005c tvattaḥ prativiśiṣṭaś ca ko 'nyo 'sti bhuvi mānavaḥ
01,112.006a imāṃ ca tāvad dharmyāṃ tvaṃ paurāṇīṃ śṛṇu me kathām
01,112.006c pariśrutāṃ viśālākṣa kīrtayiṣyāmi yām aham
01,112.007a vyuṣitāśva iti khyāto babhūva kila pārthivaḥ
01,112.007c purā paramadharmiṣṭhaḥ pūror vaṃśavivardhanaḥ
01,112.008a tasmiṃś ca yajamāne vai dharmātmani mahātmani
01,112.008c upāgamaṃs tato devāḥ sendrāḥ saha maharṣibhiḥ
01,112.009a amādyad indraḥ somena dakṣiṇābhir dvijātayaḥ
01,112.009c vyuṣitāśvasya rājarṣes tato yajñe mahātmanaḥ
01,112.009d*1185_01 devā brahmarṣayaś caiva cakruḥ karma svayaṃ tadā
01,112.010a vyuṣitāśvas tato rājann ati martyān vyarocata
01,112.010c sarvabhūtāny ati yathā tapanaḥ śiśirātyaye
01,112.011a sa vijitya gṛhītvā ca nṛpatīn rājasattamaḥ
01,112.011c prācyān udīcyān madhyāṃś ca dakṣiṇātyān akālayat
01,112.012a aśvamedhe mahāyajñe vyuṣitāśvaḥ pratāpavān
01,112.012c babhūva sa hi rājendro daśanāgabalānvitaḥ
01,112.013a apy atra gāthāṃ gāyanti ye purāṇavido janāḥ
01,112.013b*1186_01 vyuṣitāśve yaśovṛddhe manuṣyendre kurūttama
01,112.013b*1187_01 aprameyam aparyantaṃ vyuṣitāśvo dhanaṃ dadau
01,112.013c vyuṣitāśvaḥ samudrāntāṃ vijityemāṃ vasuṃdharām
01,112.013e apālayat sarvavarṇān pitā putrān ivaurasān
01,112.014a yajamāno mahāyajñair brāhmaṇebhyo dadau dhanam
01,112.014c anantaratnāny ādāya ājahāra mahākratūn
01,112.014e suṣāva ca bahūn somān somasaṃsthās tatāna ca
01,112.015a āsīt kākṣīvatī cāsya bhāryā paramasaṃmatā
01,112.015c bhadrā nāma manuṣyendra rūpeṇāsadṛśī bhuvi
01,112.016a kāmayām āsatus tau tu parasparam iti śrutiḥ
01,112.016c sa tasyāṃ kāmasaṃmatto yakṣmāṇaṃ samapadyata
01,112.017a tenācireṇa kālena jagāmāstam ivāṃśumān
01,112.017c tasmin prete manuṣyendre bhāryāsya bhṛśaduḥkhitā
01,112.018a aputrā puruṣavyāghra vilalāpeti naḥ śrutam
01,112.018c bhadrā paramaduḥkhārtā tan nibodha narādhipa
01,112.019a nārī paramadharmajña sarvā putravinākṛtā
01,112.019c patiṃ vinā jīvati yā na sā jīvati duḥkhitā
01,112.020a patiṃ vinā mṛtaṃ śreyo nāryāḥ kṣatriyapuṃgava
01,112.020c tvadgatiṃ gantum icchāmi prasīdasva nayasva mām
01,112.021a tvayā hīnā kṣaṇam api nāhaṃ jīvitum utsahe
01,112.021c prasādaṃ kuru me rājann itas tūrṇaṃ nayasva mām
01,112.022a pṛṣṭhato 'nugamiṣyāmi sameṣu viṣameṣu ca
01,112.022c tvām ahaṃ naraśārdūla gacchantam anivartinam
01,112.023a chāyevānapagā rājan satataṃ vaśavartinī
01,112.023c bhaviṣyāmi naravyāghra nityaṃ priyahite ratā
01,112.024a adya prabhṛti māṃ rājan kaṣṭā hṛdayaśoṣaṇāḥ
01,112.024c ādhayo 'bhibhaviṣyanti tvad ṛte puṣkarekṣaṇa
01,112.025a abhāgyayā mayā nūnaṃ viyuktāḥ sahacāriṇaḥ
01,112.025c saṃyogā viprayuktā vā pūrvadeheṣu pārthiva
01,112.025d*1188_01 tena me viprayogo 'yam upapannas tvayā saha
01,112.025d*1188_02 viprayuktā tu yā patyā muhūrtam api jīvati
01,112.025d*1188_03 duḥkhaṃ jīvati sā pāpā narakastheva pārthiva
01,112.026a tad idaṃ karmabhiḥ pāpaiḥ pūrvadeheṣu saṃcitam
01,112.026c duḥkhaṃ mām anusaṃprāptaṃ rājaṃs tvadviprayogajam
01,112.027a adya prabhṛty ahaṃ rājan kuśaprastaraśāyinī
01,112.027c bhaviṣyāmy asukhāviṣṭā tvaddarśanaparāyaṇā
01,112.028a darśayasva naravyāghra sādhu mām asukhānvitām
01,112.028c dīnām anāthāṃ kṛpaṇāṃ vilapantīṃ nareśvara
01,112.029a evaṃ bahuvidhaṃ tasyāṃ vilapantyāṃ punaḥ punaḥ
01,112.029c taṃ śavaṃ saṃpariṣvajya vāk kilāntarhitābravīt
01,112.030a uttiṣṭha bhadre gaccha tvaṃ dadānīha varaṃ tava
01,112.030c janayiṣyāmy apatyāni tvayy ahaṃ cāruhāsini
01,112.031a ātmīye ca varārohe śayanīye caturdaśīm
01,112.031c aṣṭamīṃ vā ṛtusnātā saṃviśethā mayā saha
01,112.032a evam uktā tu sā devī tathā cakre pativratā
01,112.032c yathoktam eva tad vākyaṃ bhadrā putrārthinī tadā
01,112.033a sā tena suṣuve devī śavena manujādhipa
01,112.033c trīñ śālvāṃś caturo madrān sutān bharatasattama
01,112.034a tathā tvam api mayy eva manasā bharatarṣabha
01,112.034c śakto janayituṃ putrāṃs tapoyogabalānvayāt
01,113.001 vaiśaṃpāyana uvāca
01,113.001a evam uktas tayā rājā tāṃ devīṃ punar abravīt
01,113.001c dharmavid dharmasaṃyuktam idaṃ vacanam uttamam
01,113.002a evam etat purā kunti vyuṣitāśvaś cakāra ha
01,113.002c yathā tvayoktaṃ kalyāṇi sa hy āsīd amaropamaḥ
01,113.003a atha tv imaṃ pravakṣyāmi dharmaṃ tv etaṃ nibodha me
01,113.003c purāṇam ṛṣibhir dṛṣṭaṃ dharmavidbhir mahātmabhiḥ
01,113.004a anāvṛtāḥ kila purā striya āsan varānane
01,113.004c kāmacāravihāriṇyaḥ svatantrāś cārulocane
01,113.005a tāsāṃ vyuccaramāṇānāṃ kaumārāt subhage patīn
01,113.005c nādharmo 'bhūd varārohe sa hi dharmaḥ purābhavat
01,113.006a taṃ caiva dharmaṃ paurāṇaṃ tiryagyonigatāḥ prajāḥ
01,113.006c adyāpy anuvidhīyante kāmadveṣavivarjitāḥ
01,113.006e purāṇadṛṣṭo dharmo 'yaṃ pūjyate ca maharṣibhiḥ
01,113.007a uttareṣu ca rambhoru kuruṣv adyāpi vartate
01,113.007c strīṇām anugrahakaraḥ sa hi dharmaḥ sanātanaḥ
01,113.007d*1189_01 nāgnis tṛpyati kāṣṭhānāṃ nāpagānāṃ mahodadhiḥ
01,113.007d*1189_02 nāntakaḥ sarvabhūtānāṃ na puṃsāṃ vāmalocanāḥ
01,113.007d*1189_03 evaṃ tṛṣṇā tu nārīṇāṃ puruṣaṃ puruṣaṃ prati
01,113.007d*1189_04 agamyāgamanaṃ strīṇāṃ nāsti nityaṃ śucismite
01,113.007d*1189_05 putraṃ vā kila pautraṃ vā kāsāṃ cid bhrātaraṃ tathā
01,113.007d*1189_06 rahasīha naraṃ dṛṣṭvā yonir utklidyate tataḥ
01,113.007d*1189_07 etat svābhāvikaṃ strīṇāṃ na nimittakṛtaṃ śubhe
01,113.008a asmiṃs tu loke nacirān maryādeyaṃ śucismite
01,113.008c sthāpitā yena yasmāc ca tan me vistarataḥ śṛṇu
01,113.009a babhūvoddālako nāma maharṣir iti naḥ śrutam
01,113.009c śvetaketur iti khyātaḥ putras tasyābhavan muniḥ
01,113.010a maryādeyaṃ kṛtā tena mānuṣeṣv iti naḥ śrutam
01,113.010c kopāt kamalapatrākṣi yadarthaṃ tan nibodha me
01,113.010d@064=0015 uddālakaḥ
01,113.010d@064=0021 brāhmaṇaḥ
01,113.010d@064=0025 pāṇḍuḥ
01,113.010d@064_0001 śvetaketoḥ pitā devi tapa ugraṃ samāsthitaḥ
01,113.010d@064_0002 grīṣme pañcatapā bhūtvā varṣāsv ākāśago 'bhavat
01,113.010d@064_0003 śiśire salilasthāyī saha patnyā mahātapāḥ
01,113.010d@064_0004 uddālakaṃ tapasyantaṃ niyamena samāhitam
01,113.010d@064_0005 tasya putraḥ śvetaketuḥ paricaryāṃ cakāra ha
01,113.010d@064_0006 abhyāgacchad dvijaḥ kaś cid valīpalitasaṃtataḥ
01,113.010d@064_0007 taṃ dṛṣṭvaiva muniḥ prītaḥ pūjayām āsa śāstrataḥ
01,113.010d@064_0008 svāgatena ca pādyena mṛduvākyaiś ca bhārata
01,113.010d@064_0009 śākamūlaphalādyaiś ca vanyair anyair apūjayat
01,113.010d@064_0010 kṣutpipāsāśramair ārtaḥ pūjitas tu maharṣiṇā
01,113.010d@064_0011 viśrānto munim āsādya paryapṛcchad dvijas tadā
01,113.010d@064_0012 uddālaka maharṣe tvaṃ satyaṃ me brūhi mānṛtam
01,113.010d@064_0013 ṛṣiputraḥ kumāro 'yaṃ darśanīyo viśeṣataḥ
01,113.010d@064_0014 tava putram imaṃ manye kṛtakṛtyo 'si tad vada
01,113.010d@064_0015 mama patnī mahāprājña kuśikasya sutā matā
01,113.010d@064_0016 mām evānugatā patnī mama nityam anuvratā
01,113.010d@064_0017 arundhatīva patnīnāṃ tapasā karśitastanī
01,113.010d@064_0018 tasyāṃ jātaḥ śvetaketur mama putro mahātapāḥ
01,113.010d@064_0019 vedavedāṅgavid vipra macchāsanaparāyaṇaḥ
01,113.010d@064_0020 lokajñaḥ sarvalokeṣu viśrutaḥ satyavāg ghṛṇī
01,113.010d@064_0021 apūrvī bhāryayā cārthī vṛddho 'haṃ mandacākṣuṣaḥ
01,113.010d@064_0022 pitryād ṛṇād anirmuktaḥ pūrvam evākṛtastriyaḥ
01,113.010d@064_0023 prajāraṇī tu patnī te kulaśīlasamādhinī
01,113.010d@064_0024 sadṛśī mama gotreṇa vahāmy enāṃ kṣamasva vai
01,113.010d@064_0025 ity uktvā mṛgaśāvākṣīṃ cīrakṛṣṇājināmbarām
01,113.010d@064_0026 yaṣṭyādhāraḥ srastagātro mandacakṣur abuddhimān
01,113.010d@064_0027 svavyāpārām akṣamāṃ tām acittām ātmani dvijaḥ
01,113.011a śvetaketoḥ kila purā samakṣaṃ mātaraṃ pituḥ
01,113.011c jagrāha brāhmaṇaḥ pāṇau gacchāva iti cābravīt
01,113.012a ṛṣiputras tataḥ kopaṃ cakārāmarṣitas tadā
01,113.012c mātaraṃ tāṃ tathā dṛṣṭvā nīyamānāṃ balād iva
01,113.012d@065_0001 tapasā dīptavīryo hi śvetaketur na cakṣame
01,113.012d@065_0002 saṃgṛhya mātaraṃ haste śvetaketur abhāṣata
01,113.012d@065_0003 durbrāhmaṇa vimuñca tvaṃ mātaraṃ me pativratām
01,113.012d@065_0004 ayaṃ pitā me brahmarṣiḥ kṣamāvān brahmavittamaḥ
01,113.012d@065_0005 śāpānugrahayoḥ śaktas tūṣṇīṃbhūto mahāvrataḥ
01,113.012d@065_0006 tasya patnī damopetā mama mātā viśeṣataḥ
01,113.012d@065_0007 pativratāṃ tapovṛddhāṃ sādhvācārair alaṃkṛtām
01,113.012d@065_0008 apradānena te brahman mātṛbhūtāṃ vimuñca me
01,113.012d@065_0009 evam uktvā tu yācantaṃ vimuñceti muhur muhuḥ
01,113.012d@065_0010 pratyavocad dvijo rājann apragalbham idaṃ vacaḥ
01,113.012d@065_0011 apatyārthī śvetaketo vṛddho 'haṃ mandacākṣuṣaḥ
01,113.012d@065_0012 pitā te ṛṇanirmuktas tvayā putreṇa kāśyapa
01,113.012d@065_0013 ṛṇād aham anirmukto vṛddho 'haṃ vigataspṛhaḥ
01,113.012d@065_0014 mama ko dāsyati sutāṃ kanyāṃ saṃprāptayauvanām
01,113.012d@065_0015 prajāraṇīm imāṃ patnīṃ vimuñca tvaṃ mahātapaḥ
01,113.012d@065_0016 ekayā prajayā pitror mātaraṃ te dadāmy aham
01,113.012d@065_0017 evam uktaḥ śvetaketur lajjayā krodham eyivān
01,113.013a kruddhaṃ taṃ tu pitā dṛṣṭvā śvetaketum uvāca ha
01,113.013b*1190_01 saṃgṛhya mātaraṃ haste
01,113.013c mā tāta kopaṃ kārṣīs tvam eṣa dharmaḥ sanātanaḥ
01,113.014a anāvṛtā hi sarveṣāṃ varṇānām aṅganā bhuvi
01,113.014c yathā gāvaḥ sthitās tāta sve sve varṇe tathā prajāḥ
01,113.014d*1191_01 tathaiva ca kuṭumbeṣu na pramādyanti karhi cit
01,113.014d*1191_02 ṛtukāle tu saṃprāpte bhartāraṃ na jahus tadā
01,113.015a ṛṣiputro 'tha taṃ dharmaṃ śvetaketur na cakṣame
01,113.015c cakāra caiva maryādām imāṃ strīpuṃsayor bhuvi
01,113.016a mānuṣeṣu mahābhāge na tv evānyeṣu jantuṣu
01,113.016c tadā prabhṛti maryādā sthiteyam iti naḥ śrutam
01,113.017a vyuccarantyāḥ patiṃ nāryā adya prabhṛti pātakam
01,113.017c bhrūṇahatyākṛtaṃ pāpaṃ bhaviṣyaty asukhāvaham
01,113.017d*1192_01 adyāpy anuvidhīyante kāmadveṣavivarjitāḥ
01,113.017d*1192_02 uttareṣu mahābhāge kuruṣv evaṃ yaśasvinī
01,113.018a bhāryāṃ tathā vyuccarataḥ kaumārīṃ brahmacāriṇīm
01,113.018c pativratām etad eva bhavitā pātakaṃ bhuvi
01,113.019a patyā niyuktā yā caiva patny apatyārtham eva ca
01,113.019c na kariṣyati tasyāś ca bhaviṣyaty etad eva hi
01,113.020a iti tena purā bhīru maryādā sthāpitā balāt
01,113.020c uddālakasya putreṇa dharmyā vai śvetaketunā
01,113.020d*1193_01 tena bhūyas tato dṛṣṭaṃ yasminn arthe nibodha tat
01,113.020d*1193_02 niyuktā patinā bhāryā yady apatyasya kāraṇāt
01,113.020d*1193_03 na kuryāt tat tadā bhīru sainaḥ sumahad āpnuyāt
01,113.021a saudāsena ca rambhoru niyuktāpatyajanmani
01,113.021c madayantī jagāmarṣiṃ vasiṣṭham iti naḥ śrutam
01,113.022a tasmāl lebhe ca sā putram aśmakaṃ nāma bhāminī
01,113.022c bhāryā kalmāṣapādasya bhartuḥ priyacikīrṣayā
01,113.023a asmākam api te janma viditaṃ kamalekṣaṇe
01,113.023c kṛṣṇadvaipāyanād bhīru kurūṇāṃ vaṃśavṛddhaye
01,113.024a ata etāni sarvāṇi kāraṇāni samīkṣya vai
01,113.024c mamaitad vacanaṃ dharmyaṃ kartum arhasy anindite
01,113.025a ṛtāv ṛtau rājaputri striyā bhartā yatavrate
01,113.025c nātivartavya ity evaṃ dharmaṃ dharmavido viduḥ
01,113.026a śeṣeṣv anyeṣu kāleṣu svātantryaṃ strī kilārhati
01,113.026c dharmam etaṃ janāḥ santaḥ purāṇaṃ paricakṣate
01,113.027a bhartā bhāryāṃ rājaputri dharmyaṃ vādharmyam eva vā
01,113.027c yad brūyāt tat tathā kāryam iti dharmavido viduḥ
01,113.028a viśeṣataḥ putragṛddhī hīnaḥ prajananāt svayam
01,113.028c yathāham anavadyāṅgi putradarśanalālasaḥ
01,113.029a tathā raktāṅgulitalaḥ padmapatranibhaḥ śubhe
01,113.029c prasādārthaṃ mayā te 'yaṃ śirasy abhyudyato 'ñjaliḥ
01,113.030a manniyogāt sukeśānte dvijātes tapasādhikāt
01,113.030c putrān guṇasamāyuktān utpādayitum arhasi
01,113.030e tvatkṛte 'haṃ pṛthuśroṇi gaccheyaṃ putriṇāṃ gatim
01,113.030f*1194_01 tat kuruṣva mahābhāge vacanaṃ dharmasaṃmatam
01,113.031a evam uktā tataḥ kuntī pāṇḍuṃ parapuraṃjayam
01,113.031c pratyuvāca varārohā bhartuḥ priyahite ratā
01,113.031d*1195_01 adharmaḥ sumahān eṣa strīṇāṃ bharatasattama
01,113.031d*1195_02 yat prasādayate bhartā prasādyaḥ kṣatriyarṣabha
01,113.031d*1195_03 śṛṇu cedaṃ mahābāho mama prītikaraṃ vacaḥ
01,113.032a pitṛveśmany ahaṃ bālā niyuktātithipūjane
01,113.032c ugraṃ paryacaraṃ tatra brāhmaṇaṃ saṃśitavratam
01,113.033a nigūḍhaniścayaṃ dharme yaṃ taṃ durvāsasaṃ viduḥ
01,113.033c tam ahaṃ saṃśitātmānaṃ sarvayatnair atoṣayam
01,113.034a sa me 'bhicārasaṃyuktam ācaṣṭa bhagavān varam
01,113.034c mantragrāmaṃ ca me prādād abravīc caiva mām idam
01,113.035a yaṃ yaṃ devaṃ tvam etena mantreṇāvāhayiṣyasi
01,113.035c akāmo vā sakāmo vā sa te vaśam upaiṣyati
01,113.035d*1196_01 tasya tasya prasādāt te rājñi putro bhaviṣyati
01,113.036a ity uktāhaṃ tadā tena pitṛveśmani bhārata
01,113.036c brāhmaṇena vacas tathyaṃ tasya kālo 'yam āgataḥ
01,113.037a anujñātā tvayā devam āhvayeyam ahaṃ nṛpa
01,113.037c tena mantreṇa rājarṣe yathā syān nau prajā vibho
01,113.037d*1197=03 kuntī
01,113.037d*1197_01 yāṃ me vidyāṃ mahārāja adadāt sa mahāyaśāḥ
01,113.037d*1197_02 tayāhūtaḥ suraḥ putraṃ pradāsyati suropamam
01,113.037d*1197_03 anapatyakṛtaṃ yas te śokaṃ vīra vineṣyati
01,113.037d*1197_04 apatyakāma evaṃ syān mamāpatyaṃ bhaved iti
01,113.037d*1197_05 vipraṃ vā guṇasaṃpannaṃ sarvabhūtahite ratam
01,113.037d*1197_06 anujānīhi bhadraṃ te daivataṃ hi patiḥ striyaḥ
01,113.037d*1197_07 yaṃ tvaṃ vakṣyasi dharmajña devaṃ brāhmaṇam eva ca
01,113.037d*1197_08 yathoddiṣṭaṃ tvayā vīra tat kartāsmi mahābhuja
01,113.037d*1197_09 devāt putraphalaṃ sadyo viprāt kālāntare bhavet
01,113.038a āvāhayāmi kaṃ devaṃ brūhi tattvavidāṃ vara
01,113.038c tvatto 'nujñāpratīkṣāṃ māṃ viddhy asmin karmaṇi sthitām
01,113.038d*1198=00 pāṇḍuḥ
01,113.038d*1198=06 vaiśaṃpāyanaḥ
01,113.038d*1198_01 dhanyo 'smy anugṛhīto 'smi tvaṃ no dhātrī kulasya hi
01,113.038d*1198_02 namo maharṣaye tasmai yena datto varas tava
01,113.038d*1198_03 na cādharmeṇa dharmajñe śakyāḥ pālayituṃ prajāḥ
01,113.038d*1198_04 tasmāt tvaṃ putralābhāya saṃtānāya mamaiva ca
01,113.038d*1198_05 pravaraṃ sarvadevānāṃ dharmam āvāhayābale
01,113.038d*1198_06 pāṇḍunā samanujñātā bhāratena yaśasvinā
01,113.038d*1198_07 matiṃ cakre mahārāja dharmasyāvāhane tadā
01,113.039 pāṇḍur uvāca
01,113.039a adyaiva tvaṃ varārohe prayatasva yathāvidhi
01,113.039c dharmam āvāhaya śubhe sa hi deveṣu puṇyabhāk
01,113.040a adharmeṇa na no dharmaḥ saṃyujyeta kathaṃ cana
01,113.040b@066=0039 bhīṣma uvāca
01,113.040b@066_0001 yathāsau nīyate daṇḍaḥ satataṃ pāpakāriṣu
01,113.040b@066_0002 daṇḍasya nayanāt sā hi daṇḍanītir ihocyate
01,113.040b@066_0003 bhūyaṃ sa bhagavān dhyātvā ciraṃ śūladharaḥ prabhuḥ
01,113.040b@066_0004 asṛjat sarvaśāstrāṇi mahādevo maheśvaraḥ
01,113.040b@066_0005 daṇḍanīteḥ prayogārthaṃ pramāṇāni ca sarvaśaḥ
01,113.040b@066_0006 vidyāś catasraḥ kūṭasthās tāsāṃ bhedavikalpanā
01,113.040b@066_0007 aṅgāni vedāś catvāro mīmāṃsā nyāyavistaraḥ
01,113.040b@066_0008 purāṇaṃ dharmaśāstraṃ ca vidyā hy etāś caturdaśa
01,113.040b@066_0009 āyurvedo dhanurvedo gāndharvaś ceti niścayaḥ
01,113.040b@066_0010 arthaśāstraṃ caturthaṃ tu vidyā hy aṣṭādaśaiva tu
01,113.040b@066_0011 daśa cāṣṭau ca vikhyātā etā dharmasya saṃhitāḥ
01,113.040b@066_0012 etāsām eva vidyānāṃ vyāsam āha maheśvaraḥ
01,113.040b@066_0013 śatāni trīṇi śāstrāṇām āha tantrāṇi saptatiḥ
01,113.040b@066_0014 vyāsa eva tu vidyānāṃ mahādevena kīrtitaḥ
01,113.040b@066_0015 tantraṃ pāśupataṃ nāma pāñcarātraṃ ca viśrutam
01,113.040b@066_0016 yogaśāstraṃ ca sāṃkhyaṃ ca tantraṃ lokāyataṃ tathā
01,113.040b@066_0017 tantraṃ brahmalulā nāma tarkavidyā divaukasām
01,113.040b@066_0018 sukhaduḥkhārthajijñāsākārakaś ceti viśrutam
01,113.040b@066_0019 tarkavidyās tathā cāṣṭau saśloko nava vistaraḥ
01,113.040b@066_0020 daśa cāṣṭau ca vijñeyāḥ paurāṇāṃ yajñasaṃhitāḥ
01,113.040b@066_0021 purāṇasya praṇītāś ca tāvad eveha saṃhitā
01,113.040b@066_0022 dharmaśāstrāṇi tadvācaḥ ekārthā nīti nānyathā
01,113.040b@066_0023 ekārthāni purāṇāni vedāś caikārthasaṃhitāḥ
01,113.040b@066_0024 nānārthāni ca sarvāṇi tataḥ śāstrāṇi śaṃkaraḥ
01,113.040b@066_0025 provāca bhagavān devaḥ kālajñānāni yāni ca
01,113.040b@066_0026 catuḥṣaṣṭipramāṇānām āyurvedaṃ ca sottaram
01,113.040b@066_0027 aṣṭādaśavikalpāntāṃ daṇḍanītiṃ ca śāśvatīm
01,113.040b@066_0028 gāndharvam itihāsaṃ ca nānāvistaram uktavān
01,113.040b@066_0029 ity etāḥ śāṃkaraproktā vidyāḥ śabdārthasaṃhitāḥ
01,113.040b@066_0030 punar bhedasahasraṃ ca tāsām eva tu vistaraḥ
01,113.040b@066_0031 ṛṣibhir devagandharvaiḥ savikalpaḥ savistaraḥ
01,113.040b@066_0032 śaśvad abhyasyate loke veda eva ca sarvaśaḥ
01,113.040b@066_0033 vidyāś catasraḥ saṃkṣiptāḥ vedavādāś ca te smṛtāḥ
01,113.040b@066_0034 etāsāṃ pārago yaś ca sa cokto vedapāragaḥ
01,113.040b@066_0035 vidānāṃ pārago rudro viṣṇur indro bṛhaspatiḥ
01,113.040b@066_0036 śakraḥ svāyaṃbhuvaś caiva manuḥ paramadharmavit
01,113.040b@066_0037 brahmā ca paramo devaḥ sadā sarvaiḥ surāsuraiḥ
01,113.040b@066_0038 sarvasyānugrahaś caiva vyāso vai vedapāragaḥ
01,113.040b@066_0039 ahaṃ śāṃtanavo bhīṣmaḥ prasādān mādhavasya ca
01,113.040b@066_0040 śaṃkarasya prasādāc ca brahmaṇaś ca kurūdvaha
01,113.040b@066_0041 vedapāraga ity ukto yājñavalkyaś ca sarvaśaḥ
01,113.040b@066_0042 kalpe kalpe mahābhāgair ṛṣibhis tattvadarśibhiḥ
01,113.040b@066_0043 ṛṣiputrair ṛṣigaṇair bhidyate ''śramikair api
01,113.040b@066_0044 śivena brahmaṇā caiva viṣṇunā ca vikalpitāḥ
01,113.040b@066_0045 ādikalpe punaś caiva bhidyante sādhubhiḥ punaḥ
01,113.040b@066_0046 idānīm api vidvadbhiḥ bhidyante ca vikalpakaiḥ
01,113.040b@066_0047 pūrvajanmānusāreṇa bahudheyaṃ sarasvatī
01,113.040c lokaś cāyaṃ varārohe dharmo 'yam iti maṃsyate
01,113.041a dhārmikaś ca kurūṇāṃ sa bhaviṣyati na saṃśayaḥ
01,113.041c dattasyāpi ca dharmeṇa nādharme raṃsyate manaḥ
01,113.041d*1199_01 dharmādikaṃ hi dharmajñe dharmāntaṃ dharmamadhyamam
01,113.041d*1199_02 apatyam iṣṭaṃ lokeṣu yaśaḥkīrtivivardhanam
01,113.042a tasmād dharmaṃ puraskṛtya niyatā tvaṃ śucismite
01,113.042c upacārābhicārābhyāṃ dharmam ārādhayasva vai
01,113.043 vaiśaṃpāyana uvāca
01,113.043a sā tathoktā tathety uktvā tena bhartrā varāṅganā
01,113.043c abhivādyābhyanujñātā pradakṣiṇam avartata
01,114.001 vaiśaṃpāyana uvāca
01,114.001a saṃvatsarāhite garbhe gāndhāryā janamejaya
01,114.001c āhvayām āsa vai kuntī garbhārthaṃ dharmam acyutam
01,114.002a sā baliṃ tvaritā devī dharmāyopajahāra ha
01,114.002b*1200_01 jānatī dharmam agryaṃ vai mantrair vaśam upānayat
01,114.002b*1200_02 āhūto niyamāt kuntyā sarvabhūtanamaskṛtaḥ
01,114.002b*1200_03 dadṛśe bhagavān dharmaḥ saṃtānārthāya pāṇḍave
01,114.002b*1200_04 tasmin bahumṛge 'raṇye śataśṛṅge nagottame
01,114.002b*1200_05 pāṇḍor arthe mahābhāgā kuntī dharmam upāgamat
01,114.002b*1200_06 ṛtukāle śucisnātā śuklavastrā yaśasvinī
01,114.002b*1200_07 śayyāṃ jagrāha suśroṇī saha dharmeṇa suvratā
01,114.002c jajāpa japyaṃ vidhivad dattaṃ durvāsasā purā
01,114.002d*1201_01 ājagāma tato devo dharmo mantrabalāt tataḥ
01,114.002d*1201_02 vimāne sūryasaṃkāśe kuntī yatra japasthitā
01,114.002d*1201_03 vihasya tāṃ tato brūyāḥ kunti kiṃ te dadāmy aham
01,114.002d*1201_04 sā taṃ vihasyamānāpi putraṃ dehy abravīd idam
01,114.003a saṃgamya sā tu dharmeṇa yogamūrtidhareṇa vai
01,114.003c lebhe putraṃ varārohā sarvaprāṇabhṛtāṃ varam
01,114.004a aindre candrasamāyukte muhūrte 'bhijite 'ṣṭame
01,114.004c divā madhyagate sūrye tithau puṇye 'bhipūjite
01,114.005a samṛddhayaśasaṃ kuntī suṣāva samaye sutam
01,114.005c jātamātre sute tasmin vāg uvācāśarīriṇī
01,114.006a eṣa dharmabhṛtāṃ śreṣṭho bhaviṣyati na saṃśayaḥ
01,114.006b*1202_01 vikrāntaḥ satyavāk caiva rājā pṛthvyāṃ bhaviṣyati
01,114.006c yudhiṣṭhira iti khyātaḥ pāṇḍoḥ prathamajaḥ sutaḥ
01,114.007a bhavitā prathito rājā triṣu lokeṣu viśrutaḥ
01,114.007c yaśasā tejasā caiva vṛttena ca samanvitaḥ
01,114.008a dhārmikaṃ taṃ sutaṃ labdhvā pāṇḍus tāṃ punar abravīt
01,114.008c prāhuḥ kṣatraṃ balajyeṣṭhaṃ balajyeṣṭhaṃ sutaṃ vṛṇu
01,114.008d*1203_01 prāhuḥ putrā bahutarāḥ kartavyāḥ karmaviddvijāḥ
01,114.008d*1204_01 tataḥ kuntīm abhikramya śaśāsātīva bhārata
01,114.008d*1204_02 vāyum āvāhayasveti sa devo balavattaraḥ
01,114.008d*1204_03 aśvamedhaḥ kratuśreṣṭho jyotiḥśreṣṭho divākaraḥ
01,114.008d*1204_04 brāhmaṇo dvipadāṃ śreṣṭho devaśreṣṭhaś ca mārutaḥ
01,114.008d*1204_05 mārutaṃ marutāṃ śreṣṭhaṃ sarvaprāṇibhir īḍitam
01,114.008d*1204_06 āvāhaya tvaṃ niyamāt putrārthaṃ varavarṇini
01,114.008d*1204_07 sa no yaṃ dāsyati sutaṃ sa prāṇabalavān nṛṣu
01,114.008d*1204_08 bhaviṣyati varārohe balajyeṣṭhā hi bhūmipāḥ
01,114.009a tatas tathoktā patyā tu vāyum evājuhāva sā
01,114.009b*1205_01 tatas tām āgato vāyur mṛgārūḍho mahābalaḥ
01,114.009b*1205_02 kiṃ te kunti dadāmy adya brūhi yat te hṛdi sthitam
01,114.009b*1205_03 sā salajjā vihasyāha putraṃ dehi surottama
01,114.009b*1205_04 balavantaṃ mahākāyaṃ sarvadarpaprabhañjanam
01,114.009b*1206_01 dvitīyenopahāreṇa tenoktavidhinā punaḥ
01,114.009b*1206_02 tair eva niyamaiḥ sthitvā mantragrāmam udairayat
01,114.009b*1206_03 ājagāma tato vāyuḥ kiṃ karomīti cābravīt
01,114.009b*1206_04 lajjānvitā tataḥ kuntī putram aicchan mahābalam
01,114.009b*1206_05 tathāstv iti ca tāṃ vāyuḥ samālabhya divaṃ gataḥ
01,114.009c tasmāj jajñe mahābāhur bhīmo bhīmaparākramaḥ
01,114.010a tam apy atibalaṃ jātaṃ vāg abhyavadad acyutam
01,114.010c sarveṣāṃ balināṃ śreṣṭho jāto 'yam iti bhārata
01,114.010d*1207_01 jātamātre kumāre tu sarvalokasya pārthivāḥ
01,114.010d*1207_02 mūtraṃ prasusruvuḥ sarve vyathitāś ca prapedire
01,114.010d*1207_03 vāhanāni vyaśīryanta vimuñcanty aśrubindavaḥ
01,114.010d*1207_04 yathānilaḥ samuddhūtaḥ samarthaḥ kampane bhuvaḥ
01,114.010d*1207_05 tathā manyuparītāṅgo bhīmo bhīmaparākramaḥ
01,114.011a idam atyadbhutaṃ cāsīj jātamātre vṛkodare
01,114.011c yad aṅkāt patito mātuḥ śilāṃ gātrair acūrṇayat
01,114.011d*1208=00 janamejaya uvāca
01,114.011d*1208=05 vaiśaṃpāyana uvāca
01,114.011d*1208_01 kathaṃ sa vajrasaṃghātaḥ kumāro nyapatad girau
01,114.011d*1208_02 kathaṃ tu tena patatā śilā gātrair vicūrṇitā
01,114.011d*1208_03 etad icchāmi bhagavaṃs tvattaḥ śrotuṃ dvijottama
01,114.011d*1208_04 yathāvad iha viprarṣe paraṃ me 'tra kutūhalam
01,114.011d*1208_05 sādhv ayaṃ praśnam uddiṣṭaḥ pāṇḍaveya bravīmi te
01,114.011d*1209_01 kuntī tu saha putreṇa yātvā suruciraṃ saraḥ
01,114.011d*1209_02 snātvā tu sutam ādāya daśame 'hani yādavī
01,114.011d*1209_03 daivatāny arcayiṣyantī nirjagāmāśramāt pṛthā
01,114.011d*1209_04 śailābhyāśena gacchantyās tadā bharatasattama
01,114.011d*1209_05 niścakrāma mahāvyāghro jighāṃsur girigahvarāt
01,114.011d*1209_06 tam āpatantaṃ śārdūlaṃ vikṛṣya dhanur uttamam
01,114.011d*1209_07 nirbibheda śaraiḥ pāṇḍus tribhis tridaśavikramaḥ
01,114.011d*1209_08 nādena mahatā tāṃ tu pūrayantaṃ girer guhām
01,114.011d*1209_09 dṛṣṭvā śailam upāroḍhum aicchat kuntī bhayāt tadā
01,114.011d*1209_10 trāsāt tasyāḥ sutas tv aṅkāt papāta bharatarṣabha
01,114.011d*1209_11 parvatasyoparisthāyām adhastād apatac chiśuḥ
01,114.011d*1209_12 sa śilāṃ cūrṇayām āsa vajravad vajricoditaḥ
01,114.011d*1209_13 putrasnehāt tataḥ pāṇḍur abhyadhāvad gires taṭam
01,114.012a kuntī vyāghrabhayodvignā sahasotpatitā kila
01,114.012c nānvabudhyata saṃsuptam utsaṅge sve vṛkodaram
01,114.013a tataḥ sa vajrasaṃghātaḥ kumāro 'bhyapatad girau
01,114.013c patatā tena śatadhā śilā gātrair vicūrṇitā
01,114.013e tāṃ śilāṃ cūrṇitāṃ dṛṣṭvā pāṇḍur vismayam āgamat
01,114.013f*1210_01 sa tu janmani bhīmasya vinadantaṃ mahāsvanam
01,114.013f*1210_02 dadarśa giriśṛṅgasthaṃ vyāghraṃ vyāghraparākramaḥ
01,114.013f*1210_03 dārasaṃrakṣaṇārthāya putrasaṃrakṣaṇāya ca
01,114.013f*1210_04 sadā bāṇadhanuṣpāṇir abhavat kurunandanaḥ
01,114.013f*1210_05 maghe candramasā yukte siṃhe cābhyudite gurau
01,114.013f*1210_06 divā madhyagate sūrye tithau puṇye trayodaśīm
01,114.013f*1210_07 maitre muhūrte sā kuntī suṣuve bhīmam acyutam
01,114.014a yasminn ahani bhīmas tu jajñe bharatasattama
01,114.014c duryodhano 'pi tatraiva prajajñe vasudhādhipa
01,114.015a jāte vṛkodare pāṇḍur idaṃ bhūyo 'nvacintayat
01,114.015c kathaṃ nu me varaḥ putro lokaśreṣṭho bhaved iti
01,114.016a daive puruṣakāre ca loko 'yaṃ hi pratiṣṭhitaḥ
01,114.016c tatra daivaṃ tu vidhinā kālayuktena labhyate
01,114.017a indro hi rājā devānāṃ pradhāna iti naḥ śrutam
01,114.017c aprameyabalotsāho vīryavān amitadyutiḥ
01,114.018a taṃ toṣayitvā tapasā putraṃ lapsye mahābalam
01,114.018c yaṃ dāsyati sa me putraṃ sa varīyān bhaviṣyati
01,114.018d*1211_01 amānuṣān mānuṣāṃś ca sa saṃgrāme haniṣyati
01,114.018e karmaṇā manasā vācā tasmāt tapsye mahat tapaḥ
01,114.019a tataḥ pāṇḍur mahātejā mantrayitvā maharṣibhiḥ
01,114.019c dideśa kuntyāḥ kauravyo vrataṃ sāṃvatsaraṃ śubham
01,114.020a ātmanā ca mahābāhur ekapādasthito 'bhavat
01,114.020c ugraṃ sa tapa ātasthe parameṇa samādhinā
01,114.021a ārirādhayiṣur devaṃ tridaśānāṃ tam īśvaram
01,114.021c sūryeṇa saha dharmātmā paryavartata bhārata
01,114.022a taṃ tu kālena mahatā vāsavaḥ pratyabhāṣata
01,114.022c putraṃ tava pradāsyāmi triṣu lokeṣu viśrutam
01,114.023a devānāṃ brāhmaṇānāṃ ca suhṛdāṃ cārthasādhakam
01,114.023b*1212_01 durhṛdāṃ śokajananaṃ sarvabāndhavanandanam
01,114.023c sutaṃ te 'gryaṃ pradāsyāmi sarvāmitravināśanam
01,114.024a ity uktaḥ kauravo rājā vāsavena mahātmanā
01,114.024b*1213_01 kuntīṃ rājasutāṃ pāṇḍur apatyārthe 'bhyacodayat
01,114.024b*1213_02 dharmaṃ balaṃ ca niścitya yathā syād iti bhārata
01,114.024c uvāca kuntīṃ dharmātmā devarājavacaḥ smaran
01,114.024d*1214_01 udarkas tava kalyāṇi tuṣṭo devagaṇeśvaraḥ
01,114.024d*1214_02 dātum icchati te putraṃ yathā saṃkalpitaṃ hṛdā
01,114.024d*1214_03 atimānuṣakarmāṇaṃ yaśasvinam ariṃdamam
01,114.025a nītimantaṃ mahātmānam ādityasamatejasam
01,114.025c durādharṣaṃ kriyāvantam atīvādbhutadarśanam
01,114.026a putraṃ janaya suśroṇi dhāma kṣatriyatejasām
01,114.026c labdhaḥ prasādo devendrāt tam āhvaya śucismite
01,114.026d*1215=00 vaiśaṃpāyanaḥ
01,114.026d*1215_01 jāteṣu dhṛtarāṣṭrasya kumāreṣu mahātmasu
01,114.027a evam uktā tataḥ śakram ājuhāva yaśasvinī
01,114.027b*1216_01 tataḥ paryacarat tena balinā bhagavān api
01,114.027c athājagāma devendro janayām āsa cārjunam
01,114.027d*1217_01 uttarābhyāṃ tu pūrvābhyāṃ phalgunībhyāṃ tato divā
01,114.027d*1217_02 jātas tu phālgune māsi tenāsau phalgunaḥ smṛtaḥ
01,114.028a jātamātre kumāre tu vāg uvācāśarīriṇī
01,114.028a*1218_01 . . . . . . . . sarvabhūtapraharṣiṇī
01,114.028a*1218_02 sūtake vartamānāṃ tāṃ . . . . . . . .
01,114.028c mahāgambhīranirghoṣā nabho nādayatī tadā
01,114.028d*1219_01 śṛṇvatāṃ sarvabhūtānāṃ teṣāṃ cāśramavāsinām
01,114.028d*1219_02 kuntīm ābhāṣya vispaṣṭam uvācedaṃ śucismitām
01,114.029a kārtavīryasamaḥ kunti śibitulyaparākramaḥ
01,114.029b*1220_01 eṣa vīryavatāṃ śreṣṭho bhaviṣyaty aparājitaḥ
01,114.029b*1220_02 tathā divyāni cāstrāṇi nikhilāny āhariṣyati
01,114.029c eṣa śakra ivājeyo yaśas te prathayiṣyati
01,114.030a adityā viṣṇunā prītir yathābhūd abhivardhitā
01,114.030c tathā viṣṇusamaḥ prītiṃ vardhayiṣyati te 'rjunaḥ
01,114.031a eṣa madrān vaśe kṛtvā kurūṃś ca saha kekayaiḥ
01,114.031c cedikāśikarūṣāṃś ca kurulakṣma sudhāsyati
01,114.031d*1221_01 etasya bhujavīryeṇa trāsitāḥ sarvaśatravaḥ
01,114.031d*1221_02 nivātakavacāḥ sarve prahāsyanti ca jīvitam
01,114.031d*1221_03 hiraṇyapuram ārujya nihaniṣyati saṃyuge
01,114.031d*1221_04 pulomāyās tu tanayān kālakeyāṃś ca sarvaśaḥ
01,114.031d*1221_05 gatvottarāṃ diśaṃ vīro vijitya yudhi pārthivān
01,114.031d*1221_06 dhanaratnaugham amitam ānayiṣyati pāṇḍavaḥ
01,114.032a etasya bhujavīryeṇa khāṇḍave havyavāhanaḥ
01,114.032c medasā sarvabhūtānāṃ tṛptiṃ yāsyati vai parām
01,114.033a grāmaṇīś ca mahīpālān eṣa jitvā mahābalaḥ
01,114.033c bhrātṛbhiḥ sahito vīras trīn medhān āhariṣyati
01,114.034a jāmadagnyasamaḥ kunti viṣṇutulyaparākramaḥ
01,114.034c eṣa vīryavatāṃ śreṣṭho bhaviṣyaty aparājitaḥ
01,114.034d*1222_01 eṣa yuddhe mahādevaṃ toṣayiṣyati śaṃkaram
01,114.034d*1222_02 astraṃ pāśupataṃ nāma tasmāt tuṣṭād avāpsyati
01,114.034d*1222_03 nivātakavacā nāma daityā vibudhavidviṣaḥ
01,114.034d*1222_04 śakrājñayā mahābāhus tān vadhiṣyati te sutaḥ
01,114.035a tathā divyāni cāstrāṇi nikhilāny āhariṣyati
01,114.035c vipranaṣṭāṃ śriyaṃ cāyam āhartā puruṣarṣabhaḥ
01,114.036a etām atyadbhutāṃ vācaṃ kuntīputrasya sūtake
01,114.036c uktavān vāyur ākāśe kuntī śuśrāva cāsya tām
01,114.037a vācam uccāritām uccais tāṃ niśamya tapasvinām
01,114.037c babhūva paramo harṣaḥ śataśṛṅganivāsinām
01,114.038a tathā devaṛṣīṇāṃ ca sendrāṇāṃ ca divaukasām
01,114.038c ākāśe dundubhīnāṃ ca babhūva tumulaḥ svanaḥ
01,114.039a udatiṣṭhan mahāghoṣaḥ puṣpavṛṣṭibhir āvṛtaḥ
01,114.039c samavetya ca devānāṃ gaṇāḥ pārtham apūjayan
01,114.040a kādraveyā vainateyā gandharvāpsarasas tathā
01,114.040c prajānāṃ patayaḥ sarve sapta caiva maharṣayaḥ
01,114.041a bharadvājaḥ kaśyapo gautamaś ca; viśvāmitro jamadagnir vasiṣṭhaḥ
01,114.041c yaś codito bhāskare 'bhūt pranaṣṭe; so 'py atrātrir bhagavān ājagāma
01,114.042a marīcir aṅgirāś caiva pulastyaḥ pulahaḥ kratuḥ
01,114.042c dakṣaḥ prajāpatiś caiva gandharvāpsarasas tathā
01,114.043a divyamālyāmbaradharāḥ sarvālaṃkārabhūṣitāḥ
01,114.043b*1223_01 te ca prakāśā martyeṣu sarvopaskārasaṃbhṛtāḥ
01,114.043c upagāyanti bībhatsum upanṛtyanti cāpsarāḥ
01,114.043d*1224_01 tathā maharṣayaś cāpi jepus tatra samantataḥ
01,114.043d*1225_01 tato gandharvatūryeṣu praṇadatsu vihāyasi
01,114.043e gandharvaiḥ sahitaḥ śrīmān prāgāyata ca tumburuḥ
01,114.044a bhīmasenograsenau ca ūrṇāyur anaghas tathā
01,114.044c gopatir dhṛtarāṣṭraś ca sūryavarcāś ca saptamaḥ
01,114.045a yugapas tṛṇapaḥ kārṣṇir nandiś citrarathas tathā
01,114.045c trayodaśaḥ śāliśirāḥ parjanyaś ca caturdaśaḥ
01,114.046a kaliḥ pañcadaśaś cātra nāradaś caiva ṣoḍaśaḥ
01,114.046c sad vā bṛhad vā bṛhakaḥ karālaś ca mahāyaśāḥ
01,114.047a brahmacārī bahuguṇaḥ suparṇaś ceti viśrutaḥ
01,114.047c viśvāvasur bhumanyuś ca sucandro daśamas tathā
01,114.048a gītamādhuryasaṃpannau vikhyātau ca hahāhuhū
01,114.048c ity ete devagandharvā jagus tatra nararṣabham
01,114.049a tathaivāpsaraso hṛṣṭāḥ sarvālaṃkārabhūṣitāḥ
01,114.049c nanṛtur vai mahābhāgā jaguś cāyatalocanāḥ
01,114.050a anūnā cānavadyā ca priyamukhyā guṇāvarā
01,114.050c adrikā ca tathā sācī miśrakeśī alambusā
01,114.051a marīciḥ śicukā caiva vidyutparṇā tilottamā
01,114.051c agnikā lakṣaṇā kṣemā devī rambhā manoramā
01,114.051d*1226_01 urvaśī caiva rājendra nanṛtur gītanisvanaiḥ
01,114.052a asitā ca subāhuś ca supriyā suvapus tathā
01,114.052c puṇḍarīkā sugandhā ca surathā ca pramāthinī
01,114.053a kāmyā śāradvatī caiva nanṛtus tatra saṃghaśaḥ
01,114.053c menakā sahajanyā ca parṇikā puñjikasthalā
01,114.054a kratusthalā ghṛtācī ca viśvācī pūrvacitty api
01,114.054c umlocety abhivikhyātā pramloceti ca tā daśa
01,114.054e urvaśy ekādaśīty etā jagur āyatalocanāḥ
01,114.055a dhātāryamā ca mitraś ca varuṇo 'ṃśo bhagas tathā
01,114.055c indro vivasvān pūṣā ca tvaṣṭā ca savitā tathā
01,114.056a parjanyaś caiva viṣṇuś ca ādityāḥ pāvakārciṣaḥ
01,114.056b*1227_01 ity ete dvādaśādityā jvalantaḥ sūryavarcasaḥ
01,114.056c mahimānaṃ pāṇḍavasya vardhayanto 'mbare sthitāḥ
01,114.057a mṛgavyādhaś ca śarvaś ca nirṛtiś ca mahāyaśāḥ
01,114.057c ajaikapād ahirbudhnyaḥ pinākī ca paraṃtapaḥ
01,114.058a dahano 'theśvaraś caiva kapālī ca viśāṃ pate
01,114.058c sthāṇur bhavaś ca bhagavān rudrās tatrāvatasthire
01,114.059a aśvinau vasavaś cāṣṭau marutaś ca mahābalāḥ
01,114.059b*1228_01 nāsatyaś caiva dasraś ca smṛtau dvāv aśvināv iti
01,114.059b*1228_02 tau cāśvinau tathā sādhyās tasyāsañ janmani sthitāḥ
01,114.059b*1228_03 kratur dakṣas tapaḥ satyaḥ kālaḥ kāmo dhuris tathā
01,114.059b*1228_04 kurumān madhumāṃś caiva rocamānaś ca tejasā
01,114.059c viśvedevās tathā sādhyās tatrāsan parisaṃsthitāḥ
01,114.060a karkoṭako 'tha śeṣaś ca vāsukiś ca bhujaṃgamaḥ
01,114.060c kacchapaś cāpakuṇḍaś ca takṣakaś ca mahoragaḥ
01,114.061a āyayus tejasā yuktā mahākrodhā mahābalāḥ
01,114.061c ete cānye ca bahavas tatra nāgā vyavasthitāḥ
01,114.061d*1229_01 mahān pitāmahas tv enaṃ vastreṇārajasā tadā
01,114.061d*1229_02 pratijagrāha naptāraṃ rājarṣiparivāritaḥ
01,114.061d*1229_03 sagareṇāmbarīṣeṇa nahuṣeṇa yayātinā
01,114.061d*1229_04 dhīmatā dhundhumāreṇa rājñoparicareṇa ha
01,114.061d*1229_05 mucukundena māndhātrā śibināriṣṭaneminā
01,114.061d*1229_06 bharatena dilīpena sarvaiś ca janamejaya
01,114.061d*1229_07 pūruḥ sārdhaṃ nṛpatibhir jagrāha kurupuṃgavam
01,114.061d*1229_08 anye ca bahavas tatra samāsan rājasattamāḥ
01,114.061d*1229_09 ete cānye ca bahavo naralokādhipās tathā
01,114.061d*1229_10 devalokād ihāgamya praikṣanta bharatarṣabham
01,114.061d*1229_11 vidyotamānaṃ vapuṣā bhāsayantaṃ diśo daśa
01,114.061d*1229_12 lakṣaṇair vyañjitair yuktaṃ sarvair māhātmyasūcakaiḥ
01,114.061d*1230_01 tāṃś ca devagaṇān sarvāṃs tapaḥsiddhā maharṣayaḥ
01,114.061d*1230_02 vimānagiryagragatān dadṛśur netare janāḥ
01,114.062a tārkṣyaś cāriṣṭanemiś ca garuḍaś cāsitadhvajaḥ
01,114.062c aruṇaś cāruṇiś caiva vainateyā vyavasthitāḥ
01,114.063a tad dṛṣṭvā mahad āścaryaṃ vismitā munisattamāḥ
01,114.063c adhikāṃ sma tato vṛttim avartan pāṇḍavān prati
01,114.063d*1231_01 pāṇḍuḥ prītena manasā devatādīn apūjayat
01,114.063d*1231_02 pāṇḍunā pūjitā devāḥ pratyūcur nṛpasattamam
01,114.063d*1231_03 prādurbhūto hy ayaṃ dharmo devatānāṃ prasādajaḥ
01,114.063d*1231_04 mātariśvā hy ayaṃ bhīmo balavān arimardanaḥ
01,114.063d*1231_05 sākṣād indraḥ svayaṃ jātaḥ prasādāc ca śatakratoḥ
01,114.063d*1231_06 pitṛtvād devatānāṃ hi nāsti puṇyataras tvayā
01,114.063d*1231_07 pitṝṇām ṛṇamukto 'si svargaṃ prāpsyasi puṇyabhāk
01,114.063d*1231_08 ity uktvā devatāḥ sarvā viprajagmur yathāgatam
01,114.064a pāṇḍus tu punar evaināṃ putralobhān mahāyaśāḥ
01,114.064c prāhiṇod darśanīyāṅgīṃ kuntī tv enam athābravīt
01,114.065a nātaś caturthaṃ prasavam āpatsv api vadanty uta
01,114.065c ataḥ paraṃ cāriṇī syāt pañcame bandhakī bhavet
01,114.066a sa tvaṃ vidvan dharmam imaṃ buddhigamyaṃ kathaṃ nu mām
01,114.066c apatyārthaṃ samutkramya pramādād iva bhāṣase
01,114.066d*1232=00 pāṇḍuḥ
01,114.066d*1232_01 evam etad dharmaśāstraṃ yathā vadasi tat tathā
01,115.001 vaiśaṃpāyana uvāca
01,115.001a kuntīputreṣu jāteṣu dhṛtarāṣṭrātmajeṣu ca
01,115.001c madrarājasutā pāṇḍuṃ raho vacanam abravīt
01,115.002a na me 'sti tvayi saṃtāpo viguṇe 'pi paraṃtapa
01,115.002b*1233_01 na tāpo yauvanasthāyī parābhavaṃ kathaṃ ca naḥ
01,115.002c nāvaratve varārhāyāḥ sthitvā cānagha nityadā
01,115.003a gāndhāryāś caiva nṛpate jātaṃ putraśataṃ tathā
01,115.003c śrutvā na me tathā duḥkham abhavat kurunandana
01,115.004a idaṃ tu me mahad duḥkhaṃ tulyatāyām aputratā
01,115.004c diṣṭyā tv idānīṃ bhartur me kuntyām apy asti saṃtatiḥ
01,115.005a yadi tv apatyasaṃtānaṃ kuntirājasutā mayi
01,115.005c kuryād anugraho me syāt tava cāpi hitaṃ bhavet
01,115.006a stambho hi me sapatnītvād vaktuṃ kuntisutāṃ prati
01,115.006c yadi tu tvaṃ prasanno me svayam enāṃ pracodaya
01,115.007 pāṇḍur uvāca
01,115.007a mamāpy eṣa sadā mādri hṛdy arthaḥ parivartate
01,115.007c na tu tvāṃ prasahe vaktum iṣṭāniṣṭavivakṣayā
01,115.008a tava tv idaṃ mataṃ jñātvā prayatiṣyāmy ataḥ param
01,115.008c manye dhruvaṃ mayoktā sā vaco me pratipatsyate
01,115.009 vaiśaṃpāyana uvāca
01,115.009a tataḥ kuntīṃ punaḥ pāṇḍur vivikta idam abravīt
01,115.009b*1234_01 anugṛhṇīṣva kalyāṇi madrarājasutām api
01,115.009c kulasya mama saṃtānaṃ lokasya ca kuru priyam
01,115.010a mama cāpiṇḍanāśāya pūrveṣām api cātmanaḥ
01,115.010c matpriyārthaṃ ca kalyāṇi kuru kalyāṇam uttamam
01,115.010d*1235_01 kulasya piṇḍavṛddhiś ca kulasya kulasaṃtatiḥ
01,115.010d*1235_02 mama ceṣṭasya nirvṛttis tava cāpi paraṃ yaśaḥ
01,115.011a yaśaso 'rthāya caiva tvaṃ kuru karma suduṣkaram
01,115.011c prāpyādhipatyam indreṇa yajñair iṣṭaṃ yaśorthinā
01,115.012a tathā mantravido viprās tapas taptvā suduṣkaram
01,115.012c gurūn abhyupagacchanti yaśaso 'rthāya bhāmini
01,115.013a tathā rājarṣayaḥ sarve brāhmaṇāś ca tapodhanāḥ
01,115.013c cakrur uccāvacaṃ karma yaśaso 'rthāya duṣkaram
01,115.013d*1236_01 tathā rājarṣayo dhīrā manuvainyādayaḥ pṛthak
01,115.013d*1236_02 yaśo 'rthaṃ dharmayuktāni cakruḥ karmāṇi śobhane
01,115.014a sā tvaṃ mādrīṃ plaveneva tārayemām anindite
01,115.014c apatyasaṃvibhāgena parāṃ kīrtim avāpnuhi
01,115.014d*1237_01 dharmaṃ vai dharmaśāstroktaṃ yathā vadasi tat tathā
01,115.014d*1237_02 tasmād anugrahaṃ mādryāḥ kuruṣva varavarṇini
01,115.015a evam uktābravīn mādrīṃ sakṛc cintaya daivatam
01,115.015c tasmāt te bhavitāpatyam anurūpam asaṃśayam
01,115.015d*1238_01 kuntyā mantre kṛte tasmin vidhidṛṣṭena karmaṇā
01,115.015d*1238_02 tato rājasutā snātā śayane saṃviveśa ha
01,115.016a tato mādrī vicāryaiva jagāma manasāśvinau
01,115.016c tāv āgamya sutau tasyāṃ janayām āsatur yamau
01,115.017a nakulaṃ sahadevaṃ ca rūpeṇāpratimau bhuvi
01,115.017c tathaiva tāv api yamau vāg uvācāśarīriṇī
01,115.017d*1239_01 karmato bhaktitaś caiva balato 'pi nayais tathā
01,115.018a rūpasattvaguṇopetāv etāv anyāñ janān ati
01,115.018c bhāsatas tejasātyarthaṃ rūpadraviṇasaṃpadā
01,115.019a nāmāni cakrire teṣāṃ śataśṛṅganivāsinaḥ
01,115.019c bhaktyā ca karmaṇā caiva tathāśīrbhir viśāṃ pate
01,115.020a jyeṣṭhaṃ yudhiṣṭhirety āhur bhīmaseneti madhyamam
01,115.020c arjuneti tṛtīyaṃ ca kuntīputrān akalpayan
01,115.021a pūrvajaṃ nakulety evaṃ sahadeveti cāparam
01,115.021c mādrīputrāv akathayaṃs te viprāḥ prītamānasāḥ
01,115.021e anusaṃvatsaraṃ jātā api te kurusattamāḥ
01,115.021f*1240_01 pāṇḍuputrā vyarājanta pañca saṃvatsarā iva
01,115.021f*1241_01 anvavartanta pārthāś ca mādrīputrau tathaiva ca
01,115.021f*1242_01 mahāsattvā mahāvīryā mahābalaparākramāḥ
01,115.021f*1242_02 pāṇḍur dṛṣṭvā sutāṃs tāṃs tu devarūpān mahaujasaḥ
01,115.021f*1242_03 mudaṃ paramikāṃ lebhe nananda ca narādhipaḥ
01,115.021f*1242_04 ṛṣīṇām api sarveṣāṃ śataśṛṅganivāsinām
01,115.021f*1242_05 priyā babhūvus tāsāṃ ca tathaiva muniyoṣitām
01,115.022a kuntīm atha punaḥ pāṇḍur mādryarthe samacodayat
01,115.022c tam uvāca pṛthā rājan rahasy uktā satī sadā
01,115.023a uktā sakṛd dvandvam eṣā lebhe tenāsmi vañcitā
01,115.023c bibhemy asyāḥ paribhavān nārīṇāṃ gatir īdṛśī
01,115.024a nājñāsiṣam ahaṃ mūḍhā dvandvāhvāne phaladvayam
01,115.024c tasmān nāhaṃ niyoktavyā tvayaiṣo 'stu varo mama
01,115.025a evaṃ pāṇḍoḥ sutāḥ pañca devadattā mahābalāḥ
01,115.025c saṃbhūtāḥ kīrtimantas te kuruvaṃśavivardhanāḥ
01,115.025d*1243_01 devaujasaḥ sattvavantaḥ sarvaśāstraviśāradāḥ
01,115.025d*1243_02 divyasaṃhananāḥ sarve sarve bhāsvaramūrtayaḥ
01,115.026a śubhalakṣaṇasaṃpannāḥ somavat priyadarśanāḥ
01,115.026c siṃhadarpā maheṣvāsāḥ siṃhavikrāntagāminaḥ
01,115.026d*1244_01 siṃhoraskāḥ siṃhasattvāḥ siṃhākṣāḥ siṃhavikramāḥ
01,115.026e siṃhagrīvā manuṣyendrā vavṛdhur devavikramāḥ
01,115.027a vivardhamānās te tatra puṇye haimavate girau
01,115.027c vismayaṃ janayām āsur maharṣīṇāṃ sameyuṣām
01,115.028a te ca pañca śataṃ caiva kuruvaṃśavivardhanāḥ
01,115.028c sarve vavṛdhur alpena kālenāpsv iva nīrajāḥ
01,115.028d@067=0047 vaiśaṃpāyanaḥ
01,115.028d@067_0001 jātamātrān upādāya śataśṛṅganivāsinaḥ
01,115.028d@067_0002 pāṇḍoḥ putrān amanyanta tāpasāḥ svān ivātmajān
01,115.028d@067_0003 tatas tu vṛṣṇayaḥ sarve vasudevapurogamāḥ
01,115.028d@067_0004 pāṇḍuḥ śāpabhayād bhītaḥ śataśṛṅgam upeyivān
01,115.028d@067_0005 tatraiva munibhiḥ sārdhaṃ tāpaso 'bhūt tapaś caran
01,115.028d@067_0006 śākamūlaphalāhāras tapasvī niyatendriyaḥ
01,115.028d@067_0007 yogadhyānaparo rājā babhūveti ca vādakāḥ
01,115.028d@067_0008 prabruvanti sma bahavas tac chrutvā śokakarśitāḥ
01,115.028d@067_0009 pāṇḍoḥ prītisamāyuktāḥ kadā śroṣyāma satkathāḥ
01,115.028d@067_0010 ity evaṃ kathayantas te vṛṣṇayaḥ saha bāndhavaiḥ
01,115.028d@067_0011 pāṇḍoḥ putrāgamaṃ śrutvā sarve harṣasamanvitāḥ
01,115.028d@067_0012 sabhājayantas te 'nyonyaṃ vasudevaṃ vaco 'bruvan
01,115.028d@067_0013 na bhaveran kriyāhīnāḥ pāṇḍoḥ putrā mahābalāḥ
01,115.028d@067_0014 pāṇḍoḥ priyahitānveṣī preṣaya tvaṃ purohitam
01,115.028d@067_0015 vasudevas tathety uktvā visasarja purohitam
01,115.028d@067_0016 yuktāni ca kumārāṇāṃ pāribarhāṇy anekaśaḥ
01,115.028d@067_0017 kuntīṃ mādrīṃ ca saṃdiśya dāsadāsīparicchadam
01,115.028d@067_0018 gāvo hiraṇyaṃ rūpyaṃ ca preṣayām āsa bhārata
01,115.028d@067_0019 tāni sarvāṇi saṃgṛhya prayayau sa purohitaḥ
01,115.028d@067_0020 tam āgataṃ dvijaśreṣṭhaṃ kāśyapaṃ vai purohitam
01,115.028d@067_0021 pūjayām āsa vidhivat pāṇḍuḥ parapuraṃjayaḥ
01,115.028d@067_0022 pṛthā mādrī ca saṃhṛṣṭe vasudevaṃ praśaṃsatām
01,115.028d@067_0023 tataḥ pāṇḍuḥ kriyāḥ sarvāḥ pāṇḍavānām akārayat
01,115.028d@067_0024 garbhādhānādikṛtyāni caulopanayanāni ca
01,115.028d@067_0025 kāśyapaḥ kṛtavān sarvam upākarma ca bhārata
01,115.028d@067_0026 caulopanayanād ūrdhvaṃ vṛṣabhākṣā yaśasvinaḥ
01,115.028d@067_0027 vaidikādhyayane sarve samapadyanta pāragāḥ
01,115.028d@067_0028 śaryāteḥ pṛṣataḥ putraḥ śuko nāma paraṃtapaḥ
01,115.028d@067_0029 yena sāgaraparyantā dhanuṣā nirjitā mahī
01,115.028d@067_0030 aśvamedhaśatair iṣṭvā sa mahātmā mahāmakhaiḥ
01,115.028d@067_0031 ārādhya devatāḥ sarvāḥ pitṝn api mahāmatiḥ
01,115.028d@067_0032 śataśṛṅge tapas tepe śākamūlaphalāśanaḥ
01,115.028d@067_0033 tenopakaraṇaśreṣṭhaiḥ śikṣayā copabṛṃhitāḥ
01,115.028d@067_0034 tatprasādād dhanurvede samapadyanta pāragāḥ
01,115.028d@067_0035 gadāyāṃ pārago bhīmas tomareṣu yudhiṣṭhiraḥ
01,115.028d@067_0036 asicarmaṇi niṣṇātau yamau sattvavatāṃ varau
01,115.028d@067_0037 dhanurvede gataḥ pāraṃ savyasācī paraṃtapaḥ
01,115.028d@067_0038 śukena samanujñāto matsamo 'yam iti prabho
01,115.028d@067_0039 anujñāya tato rājā śaktiṃ khaḍgaṃ tathā śarān
01,115.028d@067_0040 dhanuś ca dadatāṃ śreṣṭhas tālamātraṃ mahāprabham
01,115.028d@067_0041 vipāṭhakṣuranārācān gṛdhrapakṣān alaṃkṛtān
01,115.028d@067_0042 dadau pārthāya saṃhṛṣṭo mahoragasamaprabhān
01,115.028d@067_0043 avāpya sarvaśastrāṇi mudito vāsavātmajaḥ
01,115.028d@067_0044 mene sarvān mahīpālān aparyāptān svatejasā
01,115.028d@067_0045 ekavarṣāntarās tv evaṃ parasparam ariṃdamāḥ
01,115.028d@067_0046 anvavardhanta pārthāś ca mādrīputrau tathaiva ca
01,115.028d@067_0047 pāṇḍavānāṃ tathāyus tvaṃ śṛṇu kauravanandana
01,115.028d@067_0048 jagāma hāstinapuraṃ ṣoḍaśābdo yudhiṣṭhiraḥ
01,115.028d@067_0049 bhīmasenaḥ pañcadaśe bībhatsur vai caturdaśe
01,115.028d@067_0050 trayodaśābdau ca yamau jagmatur nāgasāhvayam
01,115.028d@067_0051 tatra trayodaśābdāni dhārtarāṣṭraiḥ sahoṣitāḥ
01,115.028d@067_0052 ṣaṭ ca māsāñ jatugṛhān muktā jāto ghaṭotkacaḥ
01,115.028d@067_0053 ṣaṇmāsān ekacakrāyāṃ varṣaṃ pāñcālake gṛhe
01,115.028d@067_0054 dhārtarāṣṭraiḥ sahoṣitvā pañca varṣāṇi bhārata
01,115.028d@067_0055 indraprasthe 'vasaṃs tatra trīṇi varṣāṇi viṃśatim
01,115.028d@067_0056 dvādaśābdān athaikaṃ ca vibhramadyūtanirjitāḥ
01,115.028d@067_0057 bhuṅktvā ṣaṭtriṃśataṃ rājyaṃ sāgarāntāṃ vasuṃdharām
01,115.028d@067_0058 māsaiḥ ṣaḍbhir mahātmānaḥ sarve kṛṣṇaparāyaṇāḥ
01,115.028d@067_0059 rājye parikṣitaṃ sthāpya iṣṭāṃ gatim avāpnuvan
01,115.028d@067_0060 evaṃ yudhiṣṭhirasyāpi āyur aṣṭottaraṃ śatam
01,115.028d@067_0061 arjunāt keśavo jyeṣṭhas tribhir māsair mahābhujaḥ
01,115.028d@067_0062 kṛṣṇāt saṃkarṣaṇo jyeṣṭhas tribhir māsair mahābalaḥ
01,116.001 vaiśaṃpāyana uvāca
01,116.001a darśanīyāṃs tataḥ putrān pāṇḍuḥ pañca mahāvane
01,116.001c tān paśyan parvate reme svabāhubalapālitān
01,116.002a supuṣpitavane kāle kadā cin madhumādhave
01,116.002b*1245_01 pūrṇe caturdaśe varṣe phalgunasya ca dhīmataḥ
01,116.002b*1245_02 tadā uttaraphalgunyāṃ pravṛtte svastivācane
01,116.002b*1245_03 rakṣaṇe vismṛtā kuntī vyagrā brāhmaṇabhojane
01,116.002b*1245_04 purohitena saha sā brāhmaṇān paryaveṣayat
01,116.002b*1245_05 tasmin kāle samāhūya mādrīṃ madanamohitaḥ
01,116.002c bhūtasaṃmohane rājā sabhāryo vyacarad vanam
01,116.003a palāśais tilakaiś cūtaiś campakaiḥ pāribhadrakaiḥ
01,116.003c anyaiś ca bahubhir vṛkṣaiḥ phalapuṣpasamṛddhibhiḥ
01,116.003d*1246_01 karṇikārair aśokaiś ca keśarair atimuktakaiḥ
01,116.003d*1247_01 tadā kurabakaiś caiva mattabhramarakūjitaiḥ
01,116.003d*1247_02 cūtair mañjiribhiś caiva pārijātavanair api
01,116.003d*1248_01 parapuṣṭopasaṃghuṣṭasaṃgītaiḥ ṣaṭpadair api
01,116.003d*1249_01 jambūdumbarasaihuṇḍair vaṭair āmrātakair dhavaiḥ
01,116.003d*1249_02 nīpārjunakadambaiś ca badarair nāgakesaraiḥ
01,116.003d*1249_03 tamālair bilvakais tālaiḥ panasair vanakiṃśukaiḥ
01,116.003d*1249_04 mattabhramarasaṃgītakokilasvanamiśritam
01,116.003d*1250_01 hintālakadalīśālaiḥ panasair vanakiṃśukaiḥ
01,116.003d*1251_01 bakulais tilakais tālaiḥ panasair vanakiṃśukaiḥ
01,116.004a jalasthānaiś ca vividhaiḥ padminībhiś ca śobhitam
01,116.004b*1252_01 nānāvihaṃgasaṃghuṣṭaṃ parapuṣṭanināditam
01,116.004b*1253_01 samīkṣya ca tatas tatra ramyaṃ kusumitaṃ drumam
01,116.004c pāṇḍor vanaṃ tu saṃprekṣya prajajñe hṛdi manmathaḥ
01,116.004d*1254_01 mattabhramarasaṃgītaṃ kokilasvanamiśritam
01,116.004d*1254_02 gāyamānais tu gandharvaiḥ purā nāgapure yathā
01,116.005a prahṛṣṭamanasaṃ tatra viharantaṃ yathāmaram
01,116.005c taṃ mādry anujagāmaikā vasanaṃ bibhratī śubham
01,116.006a samīkṣamāṇaḥ sa tu tāṃ vayaḥsthāṃ tanuvāsasam
01,116.006c tasya kāmaḥ pravavṛdhe gahane 'gnir ivotthitaḥ
01,116.007a rahasy ātmasamāṃ dṛṣṭvā rājā rājīvalocanām
01,116.007c na śaśāka niyantuṃ taṃ kāmaṃ kāmabalātkṛtaḥ
01,116.007d*1255_01 atha so 'ṣṭādaśe varṣe ṛtau mādrīm alaṃkṛtām
01,116.007d*1255_02 ājuhāva tataḥ pāṇḍuḥ parītātmā yaśasvinīm
01,116.008a tata enāṃ balād rājā nijagrāha rahogatām
01,116.008c vāryamāṇas tayā devyā visphurantyā yathābalam
01,116.009a sa tu kāmaparītātmā taṃ śāpaṃ nānvabudhyata
01,116.009c mādrīṃ maithunadharmeṇa gacchamāno balād iva
01,116.010a jīvitāntāya kauravyo manmathasya vaśaṃ gataḥ
01,116.010c śāpajaṃ bhayam utsṛjya jagāmaiva balāt priyām
01,116.011a tasya kāmātmano buddhiḥ sākṣāt kālena mohitā
01,116.011c saṃpramathyendriyagrāmaṃ pranaṣṭā saha cetasā
01,116.012a sa tayā saha saṃgamya bhāryayā kurunandana
01,116.012c pāṇḍuḥ paramadharmātmā yuyuje kāladharmaṇā
01,116.012d*1256_01 kṣaṇenābhyapatad rājā rājadhānīṃ yamasya vai
01,116.013a tato mādrī samāliṅgya rājānaṃ gatacetasam
01,116.013c mumoca duḥkhajaṃ śabdaṃ punaḥ punar atīva ha
01,116.013d*1257_01 taṃ śrutvā karuṇaṃ śabdaṃ sahasotpatitaṃ tadā
01,116.014a saha putrais tataḥ kuntī mādrīputrau ca pāṇḍavau
01,116.014c ājagmuḥ sahitās tatra yatra rājā tathāgataḥ
01,116.015a tato mādry abravīd rājann ārtā kuntīm idaṃ vacaḥ
01,116.015c ekaiva tvam ihāgaccha tiṣṭhantv atraiva dārakāḥ
01,116.016a tac chrutvā vacanaṃ tasyās tatraivāvārya dārakān
01,116.016c hatāham iti vikruśya sahasopajagāma ha
01,116.017a dṛṣṭvā pāṇḍuṃ ca mādrīṃ ca śayānau dharaṇītale
01,116.017c kuntī śokaparītāṅgī vilalāpa suduḥkhitā
01,116.018a rakṣyamāṇo mayā nityaṃ vīraḥ satatam ātmavān
01,116.018c kathaṃ tvam abhyatikrāntaḥ śāpaṃ jānan vanaukasaḥ
01,116.019a nanu nāma tvayā mādri rakṣitavyo janādhipaḥ
01,116.019c sā kathaṃ lobhitavatī vijane tvaṃ narādhipam
01,116.019d*1258=00 mādrī
01,116.019d*1258_01 vidhinā coditasyāsya māṃ dṛṣṭvā vijane vane
01,116.019d*1258_02 acintayitvā tac chāpaṃ praharṣaḥ samajāyata
01,116.020a kathaṃ dīnasya satataṃ tvām āsādya rahogatām
01,116.020c taṃ vicintayataḥ śāpaṃ praharṣaḥ samajāyata
01,116.021a dhanyā tvam asi bāhlīki matto bhāgyatarā tathā
01,116.021c dṛṣṭavaty asi yad vaktraṃ prahṛṣṭasya mahīpateḥ
01,116.022 mādry uvāca
01,116.022a vilobhyamānena mayā vāryamāṇena cāsakṛt
01,116.022c ātmā na vārito 'nena satyaṃ diṣṭaṃ cikīrṣuṇā
01,116.022d@068=0000 vaiśaṃpāyanaḥ
01,116.022d@068=0019 kuntī
01,116.022d@068=0032 vaiśaṃpāyanaḥ
01,116.022d@068=0037 yudhiṣṭhiraḥ
01,116.022d@068=0045 bhīmaḥ
01,116.022d@068=0052 vaiśaṃpāyanaḥ
01,116.022d@068=0053 arjunaḥ
01,116.022d@068=0057 vaiśaṃpāyanaḥ
01,116.022d@068=0058 yamau
01,116.022d@068=0061 vaiśaṃpāyanaḥ
01,116.022d@068_0001 tasyās tad vacanaṃ śrutvā kuntī śokāgnidīpitā
01,116.022d@068_0002 papāta sahasā bhūmau chinnamūla iva drumaḥ
01,116.022d@068_0003 niśceṣṭā patitā bhūmau mohe na tu cacāla sā
01,116.022d@068_0004 tasmin kṣaṇe kṛtasnānam amalāmbarasaṃvṛtam
01,116.022d@068_0005 alaṃkārakṛtaṃ pāṇḍuṃ śayānaṃ śayane śubhe
01,116.022d@068_0006 kuntīm utthāpya mādrī tu mohenāviṣṭacetanām
01,116.022d@068_0007 ehy ehīti ca tāṃ kuntīṃ darśayām āsa kauravam
01,116.022d@068_0008 pādayoḥ patitā kuntī punar utthāya bhūmipam
01,116.022d@068_0009 raktacandanadigdhāṅgaṃ mahārajatavāsasam
01,116.022d@068_0010 sasmitena tu vaktreṇa gadantam iva bhāratīm
01,116.022d@068_0011 parirabhya tadā mohād vilalāpākulendriyā
01,116.022d@068_0012 mādrī cāpi samāliṅgya rājānaṃ vilalāpa sā
01,116.022d@068_0013 taṃ tathāśāyinaṃ pāṇḍum ṛṣayaḥ saha cāraṇaiḥ
01,116.022d@068_0014 abhyetya sahitāḥ sarve śokād aśrūṇy avartayan
01,116.022d@068_0015 astaṃ gatam ivādityaṃ saṃśuṣkam iva sāgaram
01,116.022d@068_0016 dṛṣṭvā pāṇḍuṃ naravyāghraṃ śocanti sma maharṣayaḥ
01,116.022d@068_0017 samānaśokā ṛṣayaḥ pāṇḍavāś ca bubhūvire
01,116.022d@068_0018 te samāśvāsite viprair vilepatur anindite
01,116.022d@068_0019 hā rājan kasya nau hitvā gacchasi tridaśālayam
01,116.022d@068_0020 hā rājan mama mandāyāḥ kathaṃ mādrīṃ sametya vai
01,116.022d@068_0021 nidhanaṃ prāptavān rājan madbhāgyaparisaṃkṣayāt
01,116.022d@068_0022 yudhiṣṭhiraṃ bhīmasenam arjunaṃ ca yamāv ubhau
01,116.022d@068_0023 kasmāt putrān priyān hitvā prayāto 'si viśāṃ pate
01,116.022d@068_0024 nūnaṃ tvāṃ tridaśā devāḥ pratinandanti bhārata
01,116.022d@068_0025 yathā hi tapa ugraṃ te caritaṃ viprasaṃsadi
01,116.022d@068_0026 āvābhyāṃ sahito rājan gamiṣyasi divaṃ śubham
01,116.022d@068_0027 ājamīḍhājamīḍhānāṃ karmaṇā caritāṃ gatim
01,116.022d@068_0028 nanu nāma sahāvābhyāṃ gamiṣyāmīti nas tvayā
01,116.022d@068_0029 pratijñātaṃ kuruśreṣṭha yadāsi vanam āgataḥ
01,116.022d@068_0030 āvābhyāṃ tv eva sahito gamiṣyasi viśāṃ pate
01,116.022d@068_0031 muhūrtaṃ kṣamyatāṃ rājann ārokṣyāvaś citāṃ tava
01,116.022d@068_0032 vilapitvā bhṛśaṃ tv evaṃ niḥsaṃjñe patite bhuvi
01,116.022d@068_0033 yathā viddhe hate mṛgyau lubdhair vanagate tathā
01,116.022d@068_0034 yudhiṣṭhiramukhāḥ sarve pāṇḍavā vedapāragāḥ
01,116.022d@068_0035 te 'py āgatya pitur mūle niḥsaṃjñāḥ patitā bhuvi
01,116.022d@068_0036 pāṇḍoḥ pādau pariṣvajya vilapanti sma pāṇḍavāḥ
01,116.022d@068_0037 hā vinaṣṭāḥ sma tāteti hā vināthā bhavāmahe
01,116.022d@068_0038 tvadvihīnā mahāprājña kathaṃ vartāma bālakāḥ
01,116.022d@068_0039 lokanāthasya putrāḥ smo na sanāthā bhavāmahe
01,116.022d@068_0040 kṣaṇenaiva mahārāja aho lokasya citratā
01,116.022d@068_0041 nāsmadvidhā rājaputrā adhanyāḥ santi bhārata
01,116.022d@068_0042 tvadvināśāc ca rājendra rājyapraskhalanāt tathā
01,116.022d@068_0043 bāndhavānām athājñānāt prāptāḥ sma vyasanaṃ vayam
01,116.022d@068_0044 kiṃ kariṣyāmahe rājan kartavyaṃ naḥ prasīdatām
01,116.022d@068_0045 hitvā rājyaṃ ca bhogāṃś ca śataśṛṅganivāsinā
01,116.022d@068_0046 tvayā labdhāḥ sma rājendra mahatā tapasā vayam
01,116.022d@068_0047 hitvā mānaṃ vanaṃ gatvā svayam āhṛtya bhakṣaṇam
01,116.022d@068_0048 śākamūlaphalair vanyair bharaṇaṃ vai tvayā kṛtam
01,116.022d@068_0049 putrān utpādya pitaro yam icchanti mahātmanaḥ
01,116.022d@068_0050 trivargaphalam icchantas tasya kālo 'yam āgataḥ
01,116.022d@068_0051 abhuktvaiva phalaṃ rājan gantuṃ nārhasi bhārata
01,116.022d@068_0052 ity evam uktvā pitaraṃ bhīmo 'pi vilalāpa ha
01,116.022d@068_0053 praṇaṣṭaṃ bhārataṃ vaṃśaṃ pāṇḍunā punar uddhṛtam
01,116.022d@068_0054 tasmiṃs tapovanagate naṣṭaṃ rājyaṃ sarāṣṭrakam
01,116.022d@068_0055 punar nistāritaṃ kṣatraṃ pāṇḍuputrair mahātmabhiḥ
01,116.022d@068_0056 etac chrutvā tu moditvā gantum arhasi kaurava
01,116.022d@068_0057 ity evam uktvā pitaraṃ vilalāpa dhanaṃjayaḥ
01,116.022d@068_0058 duḥsaṃcayaṃ tapaḥ kṛtvā labdhvā nau bharatarṣabha
01,116.022d@068_0059 putralābhasya mahataḥ śuśrūṣādiphalaṃ tvayā
01,116.022d@068_0060 na cāvāptaṃ kiṃ cid eva rājyaṃ pitrā yathā purā
01,116.022d@068_0061 evam uktvā yamau cāpi vilepatur athāturau
01,116.023 kunty uvāca
01,116.023a ahaṃ jyeṣṭhā dharmapatnī jyeṣṭhaṃ dharmaphalaṃ mama
01,116.023c avaśyaṃ bhāvino bhāvān mā māṃ mādri nivartaya
01,116.024a anveṣyāmīha bhartāram ahaṃ pretavaśaṃ gatam
01,116.024c uttiṣṭha tvaṃ visṛjyainam imān rakṣasva dārakān
01,116.024d*1259=02 vaiśaṃpāyanaḥ
01,116.024d*1259_01 avāpya putrāṃl labdhātmā vīrapatnītvam arthaye
01,116.024d*1259_02 madrarājasutā kuntīm idaṃ vacanam abravīt
01,116.025 mādry uvāca
01,116.025a aham evānuyāsyāmi bhartāram apalāyinam
01,116.025c na hi tṛptāsmi kāmānāṃ taj jyeṣṭhā anumanyatām
01,116.026a māṃ cābhigamya kṣīṇo 'yaṃ kāmād bharatasattamaḥ
01,116.026c tam ucchindyām asya kāmaṃ kathaṃ nu yamasādane
01,116.026d*1260_01 mama hetor gato rājā divaṃ rājarṣisattamaḥ
01,116.026d*1260_02 na caiva tādṛśī buddhir bāndhavāś ca na tādṛśāḥ
01,116.026d*1260_03 na cotsahe dhārayituṃ prāṇān bhartṛvinākṛtā
01,116.026d*1260_04 tasmāt tam anuyāsyāmi yāntaṃ vaivasvatakṣayam
01,116.027a na cāpy ahaṃ vartayantī nirviśeṣaṃ suteṣu te
01,116.027c vṛttim ārye cariṣyāmi spṛśed enas tathā hi mām
01,116.027d*1261_01 tvaṃ tu matsutayor nityaṃ tvatsuteṣu samā sadā
01,116.028a tasmān me sutayoḥ kunti vartitavyaṃ svaputravat
01,116.028c māṃ hi kāmayamāno 'yaṃ rājā pretavaśaṃ gataḥ
01,116.028d*1262_01 anveṣyāmi ca bhartāraṃ vrajantaṃ yamasādanam
01,116.029a rājñaḥ śarīreṇa saha mamāpīdaṃ kalevaram
01,116.029c dagdhavyaṃ supraticchannam etad ārye priyaṃ kuru
01,116.030a dārakeṣv apramattā ca bhavethāś ca hitā mama
01,116.030c ato 'nyan na prapaśyāmi saṃdeṣṭavyaṃ hi kiṃ cana
01,116.030d*1263_01 tasyās tad vacanaṃ śrutvā kuntī śokāgnidīpitā
01,116.030d*1263_02 papāta sahasā bhūmau chinnamūla iva drumaḥ
01,116.030d*1263_03 niśceṣṭā patitā bhūmau mohenaiva cacāla sā
01,116.030d*1263_04 tasmin kṣaṇe kṛtasnānaṃ mahad ambarasaṃvṛtam
01,116.030d*1263_05 alaṃkārakṛtaṃ pāṇḍuṃ śayānaṃ śayane śubhe
01,116.030d*1263_06 kuntīm utthāpya mādrī tu mohenāviṣṭacetanām
01,116.030d*1263_07 ehy ehi kunti mā rodīḥ darśayāmi svakautukam
01,116.030d*1263_08 pādayoḥ patitā kuntī punar utthāya bhūmipam
01,116.030d*1263_09 raktacandanadigdhāṅgaṃ mahārajatavāsasam
01,116.030d@069=0000 vaiśaṃpāyanaḥ
01,116.030d@069=0016 kuntī
01,116.030d@069=0020 mādrī
01,116.030d@069=0028 vaiśaṃpāyanaḥ
01,116.030d@069_0001 ṛṣayas tān samāśvāsya pāṇḍavān satyavikramān
01,116.030d@069_0002 ūcuḥ kuntīṃ ca mādrīṃ ca samāśvāsya tapasvinaḥ
01,116.030d@069_0003 subhage bālaputre tu na martavyaṃ kathaṃ cana
01,116.030d@069_0004 pāṇḍavāṃś cāpi neṣyāmaḥ kururāṣṭraṃ paraṃtapān
01,116.030d@069_0005 adharmeṣv arthajāteṣu dhṛtarāṣṭraś ca lobhavān
01,116.030d@069_0006 sa kadācin na varteta pāṇḍaveṣu yathāvidhi
01,116.030d@069_0007 kuntyāḥś ca vṛṣṇayo nāthāḥ kuntibhojas tathaiva ca
01,116.030d@069_0008 mādryāś ca balināṃ śreṣṭhaḥ śalyo bhrātā mahārathaḥ
01,116.030d@069_0009 bhartrā tu maraṇaṃ sārdhaṃ phalavan nātra saṃśayaḥ
01,116.030d@069_0010 yuvābhyāṃ duṣkaraṃ caitad vadanti dvijapuṃgavāḥ
01,116.030d@069_0011 mṛte bhartari sādhvī strī brahmacarye vyavasthitā
01,116.030d@069_0012 yamaiś ca niyamaiḥ śrāntā manovākkāyajaiḥ śubhaiḥ
01,116.030d@069_0013 bhartāraṃ cintayantī sā bhartāraṃ nistarec chubhā
01,116.030d@069_0014 tāritaś cāpi bhartā syād ātmā putrais tathaiva ca
01,116.030d@069_0015 tasmāj jīvitam evaitad yuvayor vidma śobhanam
01,116.030d@069_0016 yathā pāṇḍos tu nirdeśas tathā vipragaṇasya ca
01,116.030d@069_0017 ājñā śirasi nikṣiptā kariṣyāmi ca tat tathā
01,116.030d@069_0018 yad āhur bhagavanto hi tan manye śobhanaṃ param
01,116.030d@069_0019 bhartuś ca mama putrāṇāṃ mama caiva na saṃśayaḥ
01,116.030d@069_0020 kuntī samarthā putrāṇāṃ yogakṣemasya dhāraṇe
01,116.030d@069_0021 assyā hi na samā buddhyā yady api syād arundhatī
01,116.030d@069_0022 kuntyāś ca vṛṣṇayo nāthā kuntibhojas tathaiva ca
01,116.030d@069_0023 nāhaṃ tvam iva putrāṇāṃ samarthā dhāraṇe tathā
01,116.030d@069_0024 sāhaṃ bhartāram anviṣye saṃtṛptā na tv ahaṃ tathā
01,116.030d@069_0025 bhartṛlokasya tu jyeṣṭhā devī mām anumanyatām
01,116.030d@069_0026 dharmajñasya kṛtajñasya satyasaṃdhasya dhīmataḥ
01,116.030d@069_0027 pādau paricariṣyāmi tathāryādyanumanyatām
01,116.030d@069_0028 evam uktvā mahārāja madrarājasutā śubhā
01,116.030d@069_0029 dadau kuntyai yamau mādrī śirasābhipraṇamya ca
01,116.030d@069_0030 abhivādya maharṣīn sā pariṣvajya ca pāṇḍavān
01,116.030d@069_0031 mūrdhny upāghrāya bahuśaḥ pārthān ātmasutau tathā
01,116.030d@069_0032 haste yudhiṣṭhiraṃ gṛhya mādrī vākyam abhāṣata
01,116.030d@069_0033 kuntī mātā ahaṃ dhātrī yuṣmākaṃ tu pitā mṛtaḥ
01,116.030d@069_0034 yudhiṣṭhiraḥ pitā jyeṣṭhaś caturṇāṃ dharmataḥ sadā
01,116.030d@069_0035 vṛddhādyupāsanāsaktāḥ satyadharmaparāyaṇāḥ
01,116.030d@069_0036 tādṛśā na vinaśyanti naiva yānti parābhavam
01,116.030d@069_0037 tasmāt sarve kurudhvaṃ vai guruvṛttim atandritāḥ
01,116.030d@069_0038 ṛṣīṇāṃ ca pṛthāyāś ca namaskṛtya punaḥ punaḥ
01,116.030d@069_0039 āyāsakṛpaṇā mādrī pratyuvāca pṛthāṃ tataḥ
01,116.030d@069_0040 dhanyā tvam asi vārṣṇeyi nāsti strī sadṛśī tvayā
01,116.030d@069_0041 vīryaṃ tejaś ca yogaṃ ca māhātmyaṃ ca yaśasvinām
01,116.030d@069_0042 kunti drakṣyasi putrāṇāṃ pañcānām amitaujasām
01,116.030d@069_0043 ṛṣīṇāṃ saṃnidhau yaiṣā mayā vāg abhyudīritā
01,116.030d@069_0044 didṛkṣamāṇayā svargaṃ na mamaiṣā vṛthā bhavet
01,116.030d@069_0045 āryā cāpy abhivādyā ca mama pūjyā ca sarvataḥ
01,116.030d@069_0046 jyeṣṭhā variṣṭhā tvaṃ devi bhūṣitā svaguṇaiḥ śubhaiḥ
01,116.030d@069_0047 abhyanujñātum icchāmi tvayā yādavanandini
01,116.030d@069_0048 dharmaṃ svargaṃ ca kīrtiṃ ca tvatkṛte 'ham avāpnuyām
01,116.030d@069_0049 yathā tathā vidhatsveha mā ca kārṣīr vicāraṇām
01,116.030d@069_0050 bāṣpasaṃdigdhayā vācā kunty uvāca yaśasvinī
01,116.030d@069_0051 anujñātāsi kalyāṇi tridive saṃgamo 'stu te
01,116.030d@069_0052 bhartrā saha viśālākṣi kṣipram adyaiva bhāmini
01,116.030d@069_0053 saṃgatā svargaloke tvaṃ ramethāḥ śāśvatīḥ samāḥ
01,116.030d@069_0054 tataḥ purohitaḥ snātvā pretakarmaṇi pāragaḥ
01,116.030d@069_0055 hiraṇyaśakalān ājyaṃ tilān dadhi ca taṇḍulān
01,116.030d@069_0056 udakumbhaṃ saparaśuṃ samanīya tapasvibhiḥ
01,116.030d@069_0057 aśvamedhāgnim āhṛtya yathānyāyaṃ samantataḥ
01,116.030d@069_0058 kāśyapaḥ kārayām āsa pāṇḍoḥ pretasya tāṃ kriyām
01,116.030d@069_0059 purohitoktavidhinā pāṇḍoḥ putro yudhiṣṭhiraḥ
01,116.030d@069_0060 tenāgninādahat pāṇḍuṃ kṛtvā cāpi kriyās tadā
01,116.030d@069_0061 rudan śokābhisaṃtaptaḥ papāta bhuvi pāṇḍavaḥ
01,116.030d@069_0062 ṛṣīn putrān pṛthāṃ caiva visṛjya ca nṛpātmajān
01,116.031 vaiśaṃpāyana uvāca
01,116.031a ity uktvā taṃ citāgnisthaṃ dharmapatnī nararṣabham
01,116.031c madrarājātmajā tūrṇam anvārohad yaśasvinī
01,116.031d*1264_01 āhatāmbarasaṃvīto bhrātṛbhiḥ sahito 'naghaḥ
01,116.031d*1264_02 udakaṃ kṛtavāṃs tatra purohitamate sthitaḥ
01,116.031d*1264_03 arhatas tasya kṛtyāni śataśṛṅganivāsinaḥ
01,116.031d*1264_04 tāpasā vidhivac cakruś cāraṇā ṛṣibhiḥ saha
01,116.031d*1265_01 tāpasā vidhivat karma kārayām āsur ātmajaiḥ
01,117.001 vaiśaṃpāyana uvāca
01,117.001a pāṇḍor avabhṛthaṃ kṛtvā devakalpā maharṣayaḥ
01,117.001c tato mantram akurvanta te sametya tapasvinaḥ
01,117.002a hitvā rājyaṃ ca rāṣṭraṃ ca sa mahātmā mahātapāḥ
01,117.002c asmin sthāne tapas taptuṃ tāpasāñ śaraṇaṃ gataḥ
01,117.003a sa jātamātrān putrāṃś ca dārāṃś ca bhavatām iha
01,117.003c pradāyopanidhiṃ rājā pāṇḍuḥ svargam ito gataḥ
01,117.003d*1266_01 tasyemān ātmajān dehaṃ bhāryāṃ ca sumahātmanaḥ
01,117.003d*1266_02 svarāṣṭraṃ gṛhya gacchāmo dharma eṣa hi naḥ smṛtaḥ
01,117.003d*1267_01 tasmāt kṛtyaṃ parīkṣadhvam iti hovāca dharmavit
01,117.003d*1267_02 śukaḥ paramakalyāṇo girā samabhibhāṣata
01,117.004a te parasparam āmantrya sarvabhūtahite ratāḥ
01,117.004b*1268_01 dharmaṃ caiva puraskṛtya śreṣṭhāṃ matim akurvata
01,117.004b*1268_02 kurukṣetram itaḥ kuntīṃ tāṃ saputrāṃ nayāmahe
01,117.004c pāṇḍoḥ putrān puraskṛtya nagaraṃ nāgasāhvayam
01,117.005a udāramanasaḥ siddhā gamane cakrire manaḥ
01,117.005c bhīṣmāya pāṇḍavān dātuṃ dhṛtarāṣṭrāya caiva hi
01,117.006a tasminn eva kṣaṇe sarve tān ādāya pratasthire
01,117.006c pāṇḍor dārāṃś ca putrāṃś ca śarīraṃ caiva tāpasāḥ
01,117.006d*1269_01 ādāya prasthitāḥ sarve śataśṛṅgān nagottamāt
01,117.007a sukhinī sā purā bhūtvā satataṃ putravatsalā
01,117.007c prapannā dīrgham adhvānaṃ saṃkṣiptaṃ tad amanyata
01,117.008a sā nadīrgheṇa kālena saṃprāptā kurujāṅgalam
01,117.008c vardhamānapuradvāram āsasāda yaśasvinī
01,117.008d*1270_01 dvāriṇaṃ tāpasā ūcū rājānaṃ ca prakāśaya
01,117.008d*1270_02 te tu gatvā kṣaṇenaiva sabhāyāṃ viniveditāḥ
01,117.009a taṃ cāraṇasahasrāṇāṃ munīnām āgamaṃ tadā
01,117.009c śrutvā nāgapure nṝṇāṃ vismayaḥ samajāyata
01,117.010a muhūrtodita āditye sarve dharmapuraskṛtāḥ
01,117.010c sadārās tāpasān draṣṭuṃ niryayuḥ puravāsinaḥ
01,117.011a strīsaṃghāḥ kṣatrasaṃghāś ca yānasaṃghān samāsthitāḥ
01,117.011c brāhmaṇaiḥ saha nirjagmur brāhmaṇānāṃ ca yoṣitaḥ
01,117.012a tathā viṭśūdrasaṃghānāṃ mahān vyatikaro 'bhavat
01,117.012c na kaś cid akarod īrṣyām abhavan dharmabuddhayaḥ
01,117.013a tathā bhīṣmaḥ śāṃtanavaḥ somadatto 'tha bāhlikaḥ
01,117.013c prajñācakṣuś ca rājarṣiḥ kṣattā ca viduraḥ svayam
01,117.014a sā ca satyavatī devī kausalyā ca yaśasvinī
01,117.014c rājadāraiḥ parivṛtā gāndhārī ca viniryayau
01,117.015a dhṛtarāṣṭrasya dāyādā duryodhanapurogamāḥ
01,117.015c bhūṣitā bhūṣaṇaiś citraiḥ śatasaṃkhyā viniryayuḥ
01,117.016a tān maharṣigaṇān sarvāñ śirobhir abhivādya ca
01,117.016b*1271_01 svāgataṃ vacanaṃ coktvā pāṇḍor bhavanam āviśan
01,117.016c upopaviviśuḥ sarve kauravyāḥ sapurohitāḥ
01,117.017a tathaiva śirasā bhūmāv abhivādya praṇamya ca
01,117.017c upopaviviśuḥ sarve paurajānapadā api
01,117.018a tam akūjam ivājñāya janaughaṃ sarvaśas tadā
01,117.018b*1272_01 pūjayitvā yathānyāyaṃ pādyenārghyeṇa ca prabho
01,117.018c bhīṣmo rājyaṃ ca rāṣṭraṃ ca maharṣibhyo nyavedayat
01,117.019a teṣām atho vṛddhatamaḥ pratyutthāya jaṭājinī
01,117.019c maharṣimatam ājñāya maharṣir idam abravīt
01,117.020a yaḥ sa kauravyadāyādaḥ pāṇḍur nāma narādhipaḥ
01,117.020c kāmabhogān parityajya śataśṛṅgam ito gataḥ
01,117.020d*1273_01 kāmabhogān parityajya tapasvī saṃbabhūva ha
01,117.020d*1273_02 sa yathoktaṃ tapas tepe tatra mūlaphalāśanaḥ
01,117.020d*1273_03 patnībhyāṃ saha dharmātmā kaṃ cit kālam atandritaḥ
01,117.020d*1273_04 tena vṛttasamācārais tapasā ca tapasvinaḥ
01,117.020d*1273_05 toṣitās tāpasās tatra śataśṛṅganivāsinaḥ
01,117.020d*1273_06 svargalokaṃ gantukāmaṃ tāpasā vinivārya tam
01,117.020d*1273_07 udyataṃ saha patnībhyāṃ viprā vacanam abruvan
01,117.020d*1273_08 anapatyasya rājendra puṇyalokā na santi te
01,117.020d*1273_09 tasmād dharmaṃ ca vāyuṃ ca mahendraṃ ca tathāśvinau
01,117.020d*1273_10 ārādhayasva rājendra patnībhyāṃ saha devatāḥ
01,117.020d*1273_11 tṛptāḥ putrān prayacchanti ṛṇamukto bhaviṣyasi
01,117.020d*1273_12 tapasā divyacakṣuṣṭvāt paśyāmas te tathā sutān
01,117.020d*1273_13 asmākaṃ vacanaṃ śrutvā devān ārādhayat tadā
01,117.020d*1274_01 kuntī saṃpreṣayām āsa devaranyāyadharmataḥ
01,117.020d*1274_02 svānām anyatamair nāryaḥ puṇyair ākhyāyikair api
01,117.020d*1274_03 muner mantraprabhāveṇa śaṃkarāṃśābhiyoginaḥ
01,117.020d*1274_04 āhūya dharmaṃ vāyuṃ ca mahendraṃ ca tathāśvinau
01,117.020d*1274_05 asūta putrān kuntī ca mādrī ca dvau sutāv api
01,117.021a brahmacaryavratasthasya tasya divyena hetunā
01,117.021c sākṣād dharmād ayaṃ putras tasya jāto yudhiṣṭhiraḥ
01,117.022a tathemaṃ balināṃ śreṣṭhaṃ tasya rājño mahātmanaḥ
01,117.022c mātariśvā dadau putraṃ bhīmaṃ nāma mahābalam
01,117.023a puruhūtād ayaṃ jajñe kuntyāṃ satyaparākramaḥ
01,117.023c yasya kīritr maheṣvāsān sarvān abhibhaviṣyati
01,117.023d*1275_01 asmiñ jāte maheṣvāse devāḥ sendrās tathābruvan
01,117.023d*1275_02 matprasādād ayaṃ jātaḥ kuntyāṃ satyaparākramaḥ
01,117.023d*1275_03 ajeyo yudhi jetārīn devatādīn na saṃśayaḥ
01,117.023d*1276_01 sa laṅghayitvā hariṇā bhuvo bhārān niyojitaḥ
01,117.023d*1276_02 naro mām āviśat kunti viṣṇor ardhaṃ naraṃ viduḥ
01,117.023d*1276_03 so 'haṃ tvām āviśaṃ bhadre jāto 'haṃ phalgunāhvayaḥ
01,117.023d*1276_04 tasmād ajayyo bhuvane caturdaśabhir apy asau
01,117.023d*1277_01 yudhiṣṭhiro rājasūyaṃ bhrātṛvīryād avāpsyati
01,117.023d*1277_02 indrasya vacanaṃ śrutvā pāṇḍuḥ prītim avāpa saḥ
01,117.023d*1277_03 eṣa jetā manuṣyāṃś ca sarvān gandharvarākṣasān
01,117.023d*1277_04 eṣa duryodhanaṃ kīrtyā bhāratāṃś ca vijeṣyati
01,117.023d*1277_05 vīrasyaikasya vikrāntair dharmaputro yudhiṣṭhiraḥ
01,117.023d*1277_06 yakṣyate rājasūyādyair dharma evāparaḥ sadā
01,117.023d*1278_01 vijitya nṛpatīn sarvān kṛtvā ca karadān prabhuḥ
01,117.023d*1278_02 svayaṃ bhokṣyati dharmātmā pṛthivīṃ sāgarāmbarām
01,117.023d*1279_01 surāsuroragāṃś caiva vīryād ekaratho jayet
01,117.023d*1280_01 ajātaśatrur dharmātmā pṛthvaiśvaryābhipūjitaḥ
01,117.024a yau tu mādrī maheṣvāsāv asūta kurusattamau
01,117.024c aśvibhyāṃ manujavyāghrāv imau tāv api tiṣṭhataḥ
01,117.024d*1281_01 nakulaḥ sahadevaś ca tāv apy amitatejasau
01,117.024d*1281_02 pāṇḍavau naraśārdūlāv imāv apy aparājitau
01,117.025a caratā dharmanityena vanavāsaṃ yaśasvinā
01,117.025c eṣa paitāmaho vaṃśaḥ pāṇḍunā punar uddhṛtaḥ
01,117.026a putrāṇāṃ janma vṛddhiṃ ca vaidikādhyayanāni ca
01,117.026c paśyataḥ satataṃ pāṇḍoḥ śaśvat prītir avardhata
01,117.027a vartamānaḥ satāṃ vṛtte putralābham avāpya ca
01,117.027c pitṛlokaṃ gataḥ pāṇḍur itaḥ saptadaśe 'hani
01,117.028a taṃ citāgatam ājñāya vaiśvānaramukhe hutam
01,117.028c praviṣṭā pāvakaṃ mādrī hitvā jīvitam ātmanaḥ
01,117.029a sā gatā saha tenaiva patilokam anuvratā
01,117.029c tasyās tasya ca yat kāryaṃ kriyatāṃ tadanantaram
01,117.029d*1282_01 bhīṣmaṃ ca dhṛtarāṣṭraṃ ca viduraṃ ca mahāmatim
01,117.029d*1283_01 pṛthāṃ ca śaraṇaṃ prāptāṃ pāṇḍavāṃś ca yaśasvinaḥ
01,117.029d*1283_02 yathāvad anugṛhṇantāṃ dharmo hy eṣa sanātanaḥ
01,117.029d*1284_01 eteṣāṃ bharaṇaṃ bhīṣma mahān dharmas tathaiva ca
01,117.029d*1284_02 kṣattuś ca dhṛtarāṣṭrasya gāndhāryāś ca viśeṣataḥ
01,117.029d*1285_01 ime śarīre ca tayoḥ pṛthāṃ ca śaraṇāgatām
01,117.029d*1285_02 tasya putrāṃś ca dharmajñān sarvān satkartum arhatha
01,117.030a ime tayoḥ śarīre dve sutāś ceme tayor varāḥ
01,117.030c kriyābhir anugṛhyantāṃ saha mātrā paraṃtapāḥ
01,117.031a pretakārye ca nirvṛtte pitṛmedhaṃ mahāyaśāḥ
01,117.031c labhatāṃ sarvadharmajñaḥ pāṇḍuḥ kurukulodvahaḥ
01,117.032a evam uktvā kurūn sarvān kurūṇām eva paśyatām
01,117.032c kṣaṇenāntarhitāḥ sarve cāraṇā guhyakaiḥ saha
01,117.033a gandharvanagarākāraṃ tatraivāntarhitaṃ punaḥ
01,117.033c ṛṣisiddhagaṇaṃ dṛṣṭvā vismayaṃ te paraṃ yayuḥ
01,117.033d*1286_01 kauravāḥ sahasotpatya sādhu sādhv iti vismitāḥ
01,118.000*1287=00 vaiśaṃpāyanaḥ
01,118.000*1287_01 kuravaś ca tadā sarve pāṇḍoḥ śrutvā tathā vidhim
01,118.000*1287_02 bhīṣmaprabhṛtayo mātrā jagṛhus tān sutān saha
01,118.001 dhṛtarāṣṭra uvāca
01,118.001a pāṇḍor vidura sarvāṇi pretakāryāṇi kāraya
01,118.001c rājavad rājasiṃhasya mādryāś caiva viśeṣataḥ
01,118.002a paśūn vāsāṃsi ratnāni dhanāni vividhāni ca
01,118.002c pāṇḍoḥ prayaccha mādryāś ca yebhyo yāvac ca vāñchitam
01,118.003a yathā ca kuntī satkāraṃ kuryān mādryās tathā kuru
01,118.003c yathā na vāyur nādityaḥ paśyetāṃ tāṃ susaṃvṛtām
01,118.004a na śocyaḥ pāṇḍur anaghaḥ praśasyaḥ sa narādhipaḥ
01,118.004c yasya pañca sutā vīrā jātāḥ surasutopamāḥ
01,118.004d*1288_01 sa pāṇḍuś ca na śocyaḥ syāt pravaraḥ puṇyakarmaṇām
01,118.005 vaiśaṃpāyana uvāca
01,118.005a viduras taṃ tathety uktvā bhīṣmeṇa saha bhārata
01,118.005c pāṇḍuṃ saṃskārayām āsa deśe paramasaṃvṛte
01,118.006a tatas tu nagarāt tūrṇam ājyahomapuraskṛtāḥ
01,118.006c nirhṛtāḥ pāvakā dīptāḥ pāṇḍo rājapurohitaiḥ
01,118.006d*1289_01 palāśavṛntakāṣṭhaiś ca kuśamuñjakabalvajaiḥ
01,118.006d*1289_02 sūtroktena vidhānena śarīre cakrur añjasā
01,118.006d*1289_03 atha darbhe tayor bhūpa kṛtvā pratikṛtī tayoḥ
01,118.006d*1289_04 śibikāyām athāropya śobhitāyām alaṃkṛtaiḥ
01,118.007a athainam ārtavair gandhair mālyaiś ca vividhair varaiḥ
01,118.007c śibikāṃ samalaṃcakrur vāsasācchādya sarvaśaḥ
01,118.007d*1290_01 muktāpravālamāṇikyahemasragbhir alaṃkṛtām
01,118.008a tāṃ tathā śobhitāṃ mālyair vāsobhiś ca mahādhanaiḥ
01,118.008b*1291_01 darpaṇāśokapunnāgamallikājāticampakaiḥ
01,118.008b*1291_02 nālikeraphalaiḥ puṣpaiḥ pūgīphalasunārcitaiḥ
01,118.008c amātyā jñātayaś caiva suhṛdaś copatasthire
01,118.009a nṛsiṃhaṃ narayuktena paramālaṃkṛtena tam
01,118.009c avahan yānamukhyena saha mādryā susaṃvṛtam
01,118.010a pāṇḍureṇātapatreṇa cāmaravyajanena ca
01,118.010c sarvavāditranādaiś ca samalaṃcakrire tataḥ
01,118.011a ratnāni cāpy upādāya bahūni śataśo narāḥ
01,118.011c pradaduḥ kāṅkṣamāṇebhyaḥ pāṇḍos tatraurdhvadehikam
01,118.012a atha chatrāṇi śubhrāṇi pāṇḍurāṇi bṛhanti ca
01,118.012c ājahruḥ kauravasyārthe vāsāṃsi rucirāṇi ca
01,118.013a yājakaiḥ śuklavāsobhir hūyamānā hutāśanāḥ
01,118.013c agacchann agratas tasya dīpyamānāḥ svalaṃkṛtāḥ
01,118.014a brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāś caiva sahasraśaḥ
01,118.014c rudantaḥ śokasaṃtaptā anujagmur narādhipam
01,118.014c*1292_01 rudantaś ca tathā striyaḥ
01,118.014c*1292_02 vikīrṇamūrdhajāḥ sarve mūrdhni vinyastapāṇayaḥ
01,118.014c*1292_03 urastāḍaṃ rudantyaś ca striyaḥ sarvā anuvratāḥ
01,118.014c*1292_04 ekavastradharāḥ sarve nirābharaṇabhūṣitāḥ
01,118.014c*1292_05 noṣṇīṣiṇo mahārāja nirānandā bhṛśāturāḥ
01,118.014c*1292_06 puruṣāś ca striyaḥ sarvā
01,118.015a ayam asmān apāhāya duḥkhe cādhāya śāśvate
01,118.015c kṛtvānāthān paro nāthaḥ kva yāsyati narādhipaḥ
01,118.015d*1293_01 anidhāya sutān rājye vane jātān yaśasvinaḥ
01,118.015d*1293_02 a . . putrasaṃpattiṃ kva yāsyasi mahīpate
01,118.016a krośantaḥ pāṇḍavāḥ sarve bhīṣmo vidura eva ca
01,118.016b*1294_01 bāhlīkaḥ somadattaś ca tathā bhūriśravā nṛpaḥ
01,118.016b*1294_02 anyonyaṃ vai samāśliṣya anujagmuḥ sahasraśaḥ
01,118.016c ramaṇīye vanoddeśe gaṅgātīre same śubhe
01,118.017a nyāsayām āsur atha tāṃ śibikāṃ satyavādinaḥ
01,118.017c sabhāryasya nṛsiṃhasya pāṇḍor akliṣṭakarmaṇaḥ
01,118.017d*1295_01 āchidya vāsasaṃvītaṃ deśaśuddhiṃ vitenire
01,118.018a tatas tasya śarīraṃ tat sarvagandhaniṣevitam
01,118.018c śucikālīyakādigdhaṃ mukhyasnānādhivāsitam
01,118.018e paryaṣiñcaj jalenāśu śātakumbhamayair ghaṭaiḥ
01,118.019a candanena ca mukhyena śuklena samalepayan
01,118.019c kālāguruvimiśreṇa tathā tuṅgarasena ca
01,118.020a athainaṃ deśajaiḥ śuklair vāsobhiḥ samayojayan
01,118.020c ācchannaḥ sa tu vāsobhir jīvann iva nararṣabhaḥ
01,118.020e śuśubhe puruṣavyāghro mahārhaśayanocitaḥ
01,118.020f*1296_01 hayamedhāgninā sarve yājakāḥ sapurohitāḥ
01,118.020f*1296_02 vedoktena vidhānena kriyāś cakruḥ samantrakam
01,118.021a yājakair abhyanujñātaṃ pretakarmaṇi niṣṭhitaiḥ
01,118.021c ghṛtāvasiktaṃ rājānaṃ saha mādryā svalaṃkṛtam
01,118.022a tuṅgapadmakamiśreṇa candanena sugandhinā
01,118.022b*1297_01 saralaṃ devadāruṃ ca gugguluṃ lākṣayā saha
01,118.022b*1297_02 raktacandanakāṣṭhaiś ca hariberair uśīrajaiḥ
01,118.022c anyaiś ca vividhair gandhair analpaiḥ samadāhayan
01,118.022d*1298_01 ghṛtāplutais tathā vastraiḥ prāvāraiś ca mahādhanaiḥ
01,118.022d*1298_02 ghṛtapūrṇais tathā kumbhai rājānaṃ samadāhayan
01,118.023a tatas tayoḥ śarīre te dṛṣṭvā mohavaśaṃ gatā
01,118.023c hāhā putreti kausalyā papāta sahasā bhuvi
01,118.024a tāṃ prekṣya patitām ārtāṃ paurajānapado janaḥ
01,118.024c ruroda sasvanaṃ sarvo rājabhaktyā kṛpānvitaḥ
01,118.025a klāntānīvārtanādena sarvāṇi ca vicukruśuḥ
01,118.025c mānuṣaiḥ saha bhūtāni tiryagyonigatāny api
01,118.025d*1299_01 sarvāṇi sahaduḥkhāni ruruduḥ saha tair janaiḥ
01,118.026a tathā bhīṣmaḥ śāṃtanavo viduraś ca mahāmatiḥ
01,118.026c sarvaśaḥ kauravāś caiva prāṇadan bhṛśaduḥkhitāḥ
01,118.026d*1300_01 cukruśuḥ pāṇḍavāḥ sarve dhṛtarāṣṭraś ca bhārata
01,118.027a tato bhīṣmo 'tha viduro rājā ca saha bandhubhiḥ
01,118.027c udakaṃ cakrire tasya sarvāś ca kuruyoṣitaḥ
01,118.027d*1301_01 cukruśuḥ pāṇḍavāḥ sarve bhīṣmaḥ śāṃtanavas tathā
01,118.027d*1301_02 viduro jñātayaś caiva cakruś cāpy udakakriyām
01,118.027d*1302_01 ekakuṇḍe pṛthak caiva piṇḍāṃś caiva pṛthak pṛthak
01,118.027d*1302_02 dadur dharmodakaṃ sarve sarvāś ca kuruyoṣitaḥ
01,118.028a kṛtodakāṃs tān ādāya pāṇḍavāñ śokakarśitān
01,118.028c sarvāḥ prakṛtayo rājañ śocantyaḥ paryavārayan
01,118.029a yathaiva pāṇḍavā bhūmau suṣupuḥ saha bāndhavaiḥ
01,118.029c tathaiva nāgarā rājañ śiśyire brāhmaṇādayaḥ
01,118.030a tad anānandam asvastham ākumāram ahṛṣṭavat
01,118.030c babhūva pāṇḍavaiḥ sārdhaṃ nagaraṃ dvādaśa kṣapāḥ
01,119.001 vaiśaṃpāyana uvāca
01,119.001a tataḥ kṣattā ca rājā ca bhīṣmaś ca saha bandhubhiḥ
01,119.001c daduḥ śrāddhaṃ tadā pāṇḍoḥ svadhāmṛtamayaṃ tadā
01,119.001d*1303_01 purohitasahāyās te yathānyāyam akurvata
01,119.001d*1304_01 ekapāke pṛthak caiva svaśākhoktavidhānataḥ
01,119.002a kurūṃś ca vipramukhyāṃś ca bhojayitvā sahasraśaḥ
01,119.002c ratnaughān dvijamukhyebhyo dattvā grāmavarān api
01,119.003a kṛtaśaucāṃs tatas tāṃs tu pāṇḍavān bharatarṣabhān
01,119.003c ādāya viviśuḥ paurāḥ puraṃ vāraṇasāhvayam
01,119.004a satataṃ smānvatapyanta tam eva bharatarṣabham
01,119.004c paurajānapadāḥ sarve mṛtaṃ svam iva bāndhavam
01,119.005a śrāddhāvasāne tu tadā dṛṣṭvā taṃ duḥkhitaṃ janam
01,119.005c saṃmūḍhāṃ duḥkhaśokārtāṃ vyāso mātaram abravīt
01,119.006a atikrāntasukhāḥ kālāḥ pratyupasthitadāruṇāḥ
01,119.006c śvaḥ śvaḥ pāpīyadivasāḥ pṛthivī gatayauvanā
01,119.007a bahumāyāsamākīrṇo nānādoṣasamākulaḥ
01,119.007c luptadharmakriyācāro ghoraḥ kālo bhaviṣyati
01,119.007d*1305_01 kurūṇām anayāc cāpi pṛthivī na bhaviṣyati
01,119.007d@070_0001 tataḥ putrāś ca pautrāś ca rājānaḥ sarva eva hi
01,119.007d@070_0002 pāṇḍavāḥ kauravāś caiva rājyaiśvaryamadānvitāḥ
01,119.007d@070_0003 pṛthvīnimittam anyonyaṃ ghātayiṣyanti nirghṛṇāḥ
01,119.007d@070_0004 kurupāṇḍavayor arthaḥ pṛthivīkṣayakāraṇaḥ
01,119.007d@070_0005 anyonyaṃ ghoram āsādya kariṣyanti mahīm imām
01,119.007d@070_0006 rudhiraughanimagnāṃ ca bālavṛddhāvaśeṣitām
01,119.007d@070_0007 ghoram enam adṛṣṭvaiva kālaṃ sarvakṣayāvaham
01,119.007d@070_0008 dṛṣṭvānandasukhaṃ prītyā dṛṣṭyā mātaḥ śṛṇuṣva ha
01,119.008a gaccha tvaṃ tyāgam āsthāya yuktā vasa tapovane
01,119.008c mā drakṣyasi kulasyāsya ghoraṃ saṃkṣayam ātmanaḥ
01,119.009a tatheti samanujñāya sā praviśyābravīt snuṣām
01,119.009c ambike tava putrasya durnayāt kila bhāratāḥ
01,119.009e sānubandhā vinaṅkṣyanti pautrāś caiveti naḥ śrutam
01,119.010a tat kausalyām imām ārtāṃ putraśokābhipīḍitām
01,119.010c vanam ādāya bhadraṃ te gacchāvo yadi manyase
01,119.011a tathety ukte ambikayā bhīṣmam āmantrya suvratā
01,119.011c vanaṃ yayau satyavatī snuṣābhyāṃ saha bhārata
01,119.012a tāḥ sughoraṃ tapaḥ kṛtvā devyo bharatasattama
01,119.012c dehaṃ tyaktvā mahārāja gatim iṣṭāṃ yayus tadā
01,119.013a avāpnuvanta vedoktān saṃskārān pāṇḍavās tadā
01,119.013c avardhanta ca bhogāṃs te bhuñjānāḥ pitṛveśmani
01,119.014a dhārtarāṣṭraiś ca sahitāḥ krīḍantaḥ pitṛveśmani
01,119.014c bālakrīḍāsu sarvāsu viśiṣṭāḥ pāṇḍavābhavan
01,119.015a jave lakṣyābhiharaṇe bhojye pāṃsuvikarṣaṇe
01,119.015c dhārtarāṣṭrān bhīmasenaḥ sarvān sa parimardati
01,119.016a harṣād etān krīḍamānān gṛhya kākanilīyane
01,119.016c śiraḥsu ca nigṛhyainān yodhayām āsa pāṇḍavaḥ
01,119.017a śatam ekottaraṃ teṣāṃ kumārāṇāṃ mahaujasām
01,119.017c eka eva vimṛdnāti nātikṛcchrād vṛkodaraḥ
01,119.018a pādeṣu ca nigṛhyainān vinihatya balād balī
01,119.018c cakarṣa krośato bhūmau ghṛṣṭajānuśirokṣikān
01,119.019a daśa bālāñ jale krīḍan bhujābhyāṃ parigṛhya saḥ
01,119.019c āste sma salile magnaḥ pramṛtāṃś ca vimuñcati
01,119.020a phalāni vṛkṣam āruhya pracinvanti ca te yadā
01,119.020c tadā pādaprahāreṇa bhīmaḥ kampayate drumam
01,119.020d*1306_01 pragṛhya vṛkṣamūlaṃ ca pāṇibhyāṃ kampayan drumam
01,119.020d*1306_02 agraśākhāgrasaṃlīnān pātayām āsa bhūtale
01,119.020d*1306_03 bhagnapādorupṛṣṭhāś ca bhinnamastakapārśvakāḥ
01,119.021a prahāravegābhihatād drumād vyāghūrṇitās tataḥ
01,119.021c saphalāḥ prapatanti sma drutaṃ srastāḥ kumārakāḥ
01,119.021d*1307_01 ke cid bhagnaśiroraskāḥ ke cid bhagnakaṭītaṭāḥ
01,119.021d*1307_02 nipetur bhrātaraḥ sarve bhīmasenabhujārditāḥ
01,119.022a na te niyuddhe na jave na yogyāsu kadā cana
01,119.022c kumārā uttaraṃ cakruḥ spardhamānā vṛkodaram
01,119.023a evaṃ sa dhārtarāṣṭrāṇāṃ spardhamāno vṛkodaraḥ
01,119.023c apriye 'tiṣṭhad atyantaṃ bālyān na drohacetasā
01,119.024a tato balam atikhyātaṃ dhārtarāṣṭraḥ pratāpavān
01,119.024c bhīmasenasya taj jñātvā duṣṭabhāvam adarśayat
01,119.025a tasya dharmād apetasya pāpāni paripaśyataḥ
01,119.025c mohād aiśvaryalobhāc ca pāpā matir ajāyata
01,119.026a ayaṃ balavatāṃ śreṣṭhaḥ kuntīputro vṛkodaraḥ
01,119.026c madhyamaḥ pāṇḍuputrāṇāṃ nikṛtyā saṃnihanyatām
01,119.026d*1308_01 prāṇavān vikramī caiva śauryeṇa mahatānvitaḥ
01,119.026d*1308_02 spardhate cāpi sahitān asmān eko vṛkodaraḥ
01,119.026d*1308_03 taṃ tu suptaṃ purodyāne gaṅgāyāṃ prakṣipāmahe
01,119.027a atha tasmād avarajaṃ jyeṣṭhaṃ caiva yudhiṣṭhiram
01,119.027c prasahya bandhane baddhvā praśāsiṣye vasuṃdharām
01,119.028a evaṃ sa niścayaṃ pāpaḥ kṛtvā duryodhanas tadā
01,119.028c nityam evāntaraprekṣī bhīmasyāsīn mahātmanaḥ
01,119.029a tato jalavihārārthaṃ kārayām āsa bhārata
01,119.029c celakambalaveśmāni vicitrāṇi mahānti ca
01,119.029d*1309_01 sarvakāmaiḥ supūrṇāni patākocchrayavanti ca
01,119.029d*1310_01 tatra saṃjanayām āsa nānāgārāṇy anekaśaḥ
01,119.029d*1310_02 udakakrīḍanaṃ nāma kārayām āsa bhārata
01,119.030a pramāṇakoṭyām uddeśaṃ sthalaṃ kiṃ cid upetya ca
01,119.030b@071_0001 bhakṣyaṃ bhojyaṃ ca peyaṃ ca coṣyaṃ lehyam athāpi ca
01,119.030b@071_0002 upāhṛtaṃ narais tatra kuśalaiḥ sūdakarmaṇi
01,119.030b@071_0003 nyavedayaṃs tat puruṣā dhārtarāṣṭrāya vai tadā
01,119.030b@071_0004 tato duryodhanas tatra pāṇḍavān āha durmatiḥ
01,119.030b@071_0005 gaṅgāṃ caivānuyāsyāma udyānavanaśobhitām
01,119.030b@071_0006 sahitā bhrātaraḥ sarve jalakrīḍām avāpnumaḥ
01,119.030b@071_0007 evam astv iti taṃ cāpi pratyuvāca yudhiṣṭhiraḥ
01,119.030b@071_0008 te rathair nagarākārair deśajaiś ca gajottamaiḥ
01,119.030b@071_0009 niryayur nagarāc chūrāḥ kauravāḥ pāṇḍavaiḥ saha
01,119.030b@071_0010 udyānavanam āsādya visṛjya ca mahājanam
01,119.030b@071_0011 viśanti sma tadā vīrāḥ siṃhā iva girer guhām
01,119.030b@071_0012 udyānam abhipaśyanto bhrātaraḥ sarva eva te
01,119.030b@071_0013 upasthānagṛhaiḥ śubhrair valabhībhiś ca śobhitam
01,119.030b@071_0014 gavākṣakais tathā jālair jalaiḥ sāṃcārikair api
01,119.030b@071_0015 saṃmārjitaṃ saudhakāraiś citrakāraiś ca citritam
01,119.030b@071_0016 dīrghikābhiś ca pūrṇābhis tathā puṣkariṇībhir hi (!)
01,119.030b@071_0017 jalaṃ tac chuśubhe channaṃ phullair jalaruhais tathā
01,119.030b@071_0018 upacchannā vasumatī tathā puṣpair yathartukaiḥ
01,119.030b@071_0019 tatropaviṣṭās te sarve pāṇḍavāḥ kauravāś ca ha
01,119.030b@071_0020 upacchannān bahūn kāmāṃs te bhuñjanti tatas tataḥ
01,119.030b@071_0021 athodyānavare tasmiṃs tathā krīḍāgatāś ca te
01,119.030b@071_0022 parasparasya vaktrebhyo dadur bhakṣyāṃs tatas tataḥ
01,119.030b@071_0023 tato duryodhanaḥ pāpas tadbhakṣye kālakūṭakam
01,119.030b@071_0024 viṣaṃ prakṣepayām āsa bhīmasenajighāṃsayā
01,119.030b@071_0025 svayam utthāya caivātha hṛdayena kṣuropamaḥ
01,119.030b@071_0026 sa vācāmṛtakalpaś ca bhrātṛvac ca suhṛd yathā
01,119.030b@071_0027 svayaṃ prakṣipate bhakṣyaṃ vaktre bhīmasya pāpakṛt
01,119.030b@071_0028 pratīcchitaṃ ca bhīmena taṃ vai doṣam ajānatā
01,119.030b@071_0029 tato duryodhanas tatra hṛdayena hasann iva
01,119.030b@071_0030 kṛtakṛtyam ivātmānaṃ manyate puruṣādhamaḥ
01,119.030b@071_0031 tatas te sahitāḥ sarve jalakrīḍām akurvata
01,119.030b@071_0032 pāṇḍavā dhārtarāṣṭrāś ca tadā muditamānasāḥ
01,119.030c krīḍāvasāne sarve te śucivastrāḥ svalaṃkṛtāḥ
01,119.030e sarvakāmasamṛddhaṃ tad annaṃ bubhujire śanaiḥ
01,119.031a divasānte pariśrāntā vihṛtya ca kurūdvahāḥ
01,119.031c vihārāvasatheṣv eva vīrā vāsam arocayan
01,119.032a khinnas tu balavān bhīmo vyāyāmābhyadhikas tadā
01,119.032c vāhayitvā kumārāṃs tāñ jalakrīḍāgatān vibhuḥ
01,119.032e pramāṇakoṭyāṃ vāsārthī suṣvāpāruhya tat sthalam
01,119.033a śītaṃ vāsaṃ samāsādya śrānto madavimohitaḥ
01,119.033c niśceṣṭaḥ pāṇḍavo rājan suṣvāpa mṛtakalpavat
01,119.034a tato baddhvā latāpāśair bhīmaṃ duryodhanaḥ śanaiḥ
01,119.034b*1311_01 pramāṇakoṭyāṃ saṃsuptaṃ gaṅgāyāṃ balināṃ varam
01,119.034c gambhīraṃ bhīmavegaṃ ca sthalāj jalam apātayat
01,119.034d*1312_01 sa niḥsaṃjño jalasyāntam atha vai pāṇḍavo 'viśat
01,119.034d*1312_02 ākrāman nāgabhavane tadā nāgakumārakān
01,119.034d*1312_03 tataḥ sametya bahubhis tadā nāgair mahāviṣaiḥ
01,119.034d*1312_04 adṛśyata bhṛśaṃ bhīmo mahādaṃṣṭrair viṣolbaṇaiḥ
01,119.034d*1312_05 tato 'sya daśyamānasya tad viṣaṃ kālakūṭakam
01,119.034d*1312_06 hataṃ sarpaviṣeṇaiva sthāvaraṃ jaṅgamena tu
01,119.035a tataḥ prabuddhaḥ kaunteyaḥ sarvaṃ saṃchidya bandhanam
01,119.035c udatiṣṭhaj jalād bhūyo bhīmaḥ praharatāṃ varaḥ
01,119.035d*1313_01 sa vimukto mahātejā nājñāsīt tena tat kṛtam
01,119.035d*1313_02 punar nidrāvaśaṃ prāptas tatraiva prāsvapad balī
01,119.035d*1313_03 atha rātryāṃ vyatītāyām uttasthuḥ kurupāṇḍavāḥ
01,119.035d*1313_04 duryodhanas tu kaunteyaṃ dṛṣṭvā nirvedam abhyagāt
01,119.035d*1314_01 samāsādya tataḥ kāṃś cin mamarda ca śirāṃsi ca
01,119.035d*1314_02 śirobhiḥ śirasā vīraḥ kṛtavān yuddham adbhutam
01,119.035d*1315_01 tathānyadivase suptaṃ sarpair ghorānanaiḥ punaḥ
01,119.035d*1315_02 kupitaiś ca mahākāyais tīkṣṇadaṃṣṭrair mahāviṣaiḥ
01,119.036a suptaṃ cāpi punaḥ sarpais tīkṣṇadaṃṣṭrair mahāviṣaiḥ
01,119.036c kupitair daṃśayām āsa sarveṣv evāṅgamarmasu
01,119.037a daṃṣṭrāś ca daṃṣṭriṇāṃ teṣāṃ marmasv api nipātitāḥ
01,119.037c tvacaṃ naivāsya bibhiduḥ sāratvāt pṛthuvakṣasaḥ
01,119.038a pratibuddhas tu bhīmas tān sarvān sarpān apothayat
01,119.038b@072=0027 vaiśaṃpāyana uvāca
01,119.038b@072=0059 vidura uvāca
01,119.038b@072=0063 vaiśaṃpāyana uvāca
01,119.038b@072_0001 hatāvaśeṣā bhīmena sarpā vāsukim abhyayuḥ
01,119.038b@072_0002 ūcuś ca sarparājānaṃ vāsukiṃ vāsavopamam
01,119.038b@072_0003 ayaṃ naro vai nāgendra apsu baddhvā praveśitaḥ
01,119.038b@072_0004 yathā ca no matir vīra viṣapīto bhaviṣyati
01,119.038b@072_0005 niśceṣṭo 'smān anuprāptaḥ sa ca daṣṭo 'nvabudhyata
01,119.038b@072_0006 sasaṃjñaś cāpi saṃvṛttaś chittvā bandhanam āśu naḥ
01,119.038b@072_0007 pothayantaṃ mahābāhuṃ taṃ vai tvaṃ jñātum arhasi
01,119.038b@072_0008 tato vāsukir abhyetya nāgair anugatas tadā
01,119.038b@072_0009 paśyati sma mahābāhuṃ bhīmaṃ bhīmaparākramam
01,119.038b@072_0010 āryakeṇa ca dṛṣṭaḥ sa pṛthāyā āryakeṇa ca
01,119.038b@072_0011 tadā dauhitradauhitraḥ pariṣvaktaḥ supīḍitam
01,119.038b@072_0012 suprītaś cābhavat tasya vāsukiḥ sumahāyaśāḥ
01,119.038b@072_0013 abravīt taṃ ca nāgendraḥ kim asya kriyatāṃ priyam
01,119.038b@072_0014 dhanaugho ratnanicayo vasu cāsya pradīyatām
01,119.038b@072_0015 evam uktas tadā nāgo vāsukiṃ pratyabhāṣata
01,119.038b@072_0016 yadi nāgendra tuṣṭo 'si kim asya dhanasaṃcayaiḥ
01,119.038b@072_0017 rasaṃ pibet kumāro 'yaṃ tvayi prīte mahābalaḥ
01,119.038b@072_0018 balaṃ nāgasahasrasya tasmin kuṇḍe pratiṣṭhitam
01,119.038b@072_0019 yāvat pibati bālo 'yaṃ tāvad asmai pradīyatām
01,119.038b@072_0020 evam astv iti taṃ nāgaṃ vāsukiḥ pratyabhāṣata
01,119.038b@072_0021 tato bhīmas tadā nāgaiḥ kṛtasvastyayanaḥ śuciḥ
01,119.038b@072_0022 prāṅmukhaś copaviṣṭaḥ san rasaṃ pibati pāṇḍavaḥ
01,119.038b@072_0023 ekocchvāsāt tataḥ kuṇḍaṃ pibati sma mahābalaḥ
01,119.038b@072_0024 evam aṣṭau sa kuṇḍāni hy apibat pāṇḍunandanaḥ
01,119.038b@072_0025 tatas tu śayane divye nāgadatte mahābhujaḥ
01,119.038b@072_0026 aśeta bhīmasenas tu yathāsukham ariṃdamaḥ
01,119.038b@072_0027 tatas te kauravāḥ sarve vinā bhīmaṃ ca pāṇḍavāḥ
01,119.038b@072_0028 vṛttakrīḍāvihārās tu pratasthur gajasāhvayam
01,119.038b@072_0029 rathair gajais tathā cāśvair yānaiś cānyair anekaśaḥ
01,119.038b@072_0030 bruvanto bhīmasenas tu yāto hy agrata eva naḥ
01,119.038b@072_0031 tato duryodhanaḥ pāpas tatrāpaśyan vṛkodaram
01,119.038b@072_0032 bhrātṛbhiḥ sahito hṛṣṭo nagaraṃ praviveśa ha
01,119.038b@072_0033 yudhiṣṭhiras tu dharmātmā avindan pāpam ātmani
01,119.038b@072_0034 svenānumānena paraṃ sādhuṃ samanupaśyati
01,119.038b@072_0035 so 'bhyupetya tadā pārtho mātaraṃ bhrātṛvatsalaḥ
01,119.038b@072_0036 abhivādyābravīt kuntīm amba bhīma ihāgataḥ
01,119.038b@072_0037 kva gato bhavitā mātar neha paśyāmi taṃ śubhe
01,119.038b@072_0038 udyānāni vanaṃ caiva vicitāni samantataḥ
01,119.038b@072_0039 tadarthaṃ na ca taṃ vīraṃ dṛṣṭavanto vṛkodaram
01,119.038b@072_0040 manyamānās tataḥ sarve yāto naḥ pūrvam eva saḥ
01,119.038b@072_0041 āgatāḥ sma mahābhāge vyākulenāntarātmanā
01,119.038b@072_0042 ihāgamya kva nu gatas tvayā vā preṣitaḥ kva nu
01,119.038b@072_0043 kathayasva mahābāhuṃ bhīmasenaṃ yaśasvini
01,119.038b@072_0044 na hi me śudhyate bhāvas taṃ vīraṃ prati śobhane
01,119.038b@072_0045 yataḥ prasuptaṃ manye 'haṃ bhīmaṃ neti hatas tu saḥ
01,119.038b@072_0046 ity uktā ca tataḥ kuntī dharmarājena dhīmatā
01,119.038b@072_0047 hā heti kṛtvā saṃbhrāntā pratyuvāca yudhiṣṭhiram
01,119.038b@072_0048 na putra bhīmaṃ paśyāmi na mām abhyeti sa prabho
01,119.038b@072_0049 śīghram anveṣaṇe yatnaṃ kuru tasyānujaiḥ saha
01,119.038b@072_0050 ity uktvā tanayaṃ jyeṣṭhaṃ hṛdayena vidūyatā
01,119.038b@072_0051 kṣattāram ānāyya tadā kuntī vacanam abravīt
01,119.038b@072_0052 kva gato bhagavan kṣattar bhīmaseno na dṛśyate
01,119.038b@072_0053 udyānān nirgatāḥ sarve bhrātaro bhrātṛbhiḥ saha
01,119.038b@072_0054 tatraikas tu mahābāhur bhīmo nābhyeti mām iha
01,119.038b@072_0055 na ca prīṇayate cakṣuḥ sadā duryodhanasya saḥ
01,119.038b@072_0056 krūro 'sau durmatiḥ kṣudro rājyalubdho 'napatrapaḥ
01,119.038b@072_0057 nihanyād api taṃ vīraṃ jātamanyuḥ suyodhanaḥ
01,119.038b@072_0058 tena me vyākulaṃ cittaṃ hṛdayaṃ dahyatīva ca
01,119.038b@072_0059 maivaṃ vadasva kalyāṇi śeṣasaṃrakṣaṇaṃ kuru
01,119.038b@072_0060 pratyādiṣṭo hi duṣṭātmā śeṣe 'pi praharet tava
01,119.038b@072_0061 dīrghāyuṣas tava sutā yathovāca mahāmuniḥ
01,119.038b@072_0062 āgamiṣyati te putraḥ prītiṃ cotpādayiṣyati
01,119.038b@072_0063 evam uktvā yayau vidvān viduraḥ svaṃ niveśanam
01,119.038b@072_0064 kuntī cintāparā bhūtvā sahāsīnā sutair gṛhe
01,119.038b@072_0065 tato 'ṣṭame tu divase pratyabudhyata pāṇḍavaḥ
01,119.038b@072_0066 tasmiṃs tadā rase jīrṇe so 'prameyabalo balī
01,119.038b@072_0067 taṃ dṛṣṭvā pratibuddhaṃ tu pāṇḍavaṃ te bhujaṃgamāḥ
01,119.038b@072_0068 sāntvayām āsur avyagrā vacanaṃ cedam abruvan
01,119.038b@072_0069 yas te pīto mahābāho raso 'yaṃ vīryasaṃbhṛtaḥ
01,119.038b@072_0070 tasmān nāgāyutabalo raṇe 'dhṛṣyo bhaviṣyasi
01,119.038b@072_0071 gacchādya ca tvaṃ svagṛhaṃ snāto divyair imair jalaiḥ
01,119.038b@072_0072 bhrātaras te nu tapyanti tvāṃ vinā kurupuṃgava
01,119.038b@072_0073 tataḥ snāto mahābāhuḥ śuciḥ śuklāmbarasrajaḥ
01,119.038b@072_0074 tato nāgasya bhavane kṛtakautukamaṅgalaḥ
01,119.038b@072_0075 oṣadhībhir viṣaghnībhiḥ surabhībhir viśeṣataḥ
01,119.038b@072_0076 bhuktavān paramānnaṃ ca nāgair dattaṃ mahābalaḥ
01,119.038b@072_0077 pūjito bhujagair vīra āśīrbhiś cābhinanditaḥ
01,119.038b@072_0078 divyābharaṇasaṃchanno nāgān āmantrya pāṇḍavaḥ
01,119.038b@072_0079 udatiṣṭhat prahṛṣṭātmā nāgalokād ariṃdamaḥ
01,119.038b@072_0080 utkṣiptaḥ sa tu nāgena jalāj jalaruhekṣaṇaḥ
01,119.038b@072_0081 tasminn eva vanoddeśe sthāpitaḥ kurunandanaḥ
01,119.038b@072_0082 te cāntardadhire nāgāḥ pāṇḍavasyaiva paśyataḥ
01,119.038b@072_0083 tata utthāya kaunteyo bhīmaseno mahābalaḥ
01,119.038b@072_0084 ājagāma mahābāhur mātur antikam añjasā
01,119.038b@072_0085 tato 'bhivādya jananīṃ jyeṣṭhaṃ bhrātaram eva ca
01,119.038b@072_0086 kanīyasaḥ samāghrāya śiraḥsv arivimardanaḥ
01,119.038b@072_0087 taiś cāpi saṃpariṣvaktaḥ saha mātrā nararṣabhaiḥ
01,119.038b@072_0088 anyonyagatasauhārdād diṣṭyā diṣṭyeti cābruvan
01,119.038b@072_0089 tatas tat sarvam ācaṣṭa duryodhanaviceṣṭitam
01,119.038b@072_0090 bhrātṝṇāṃ bhīmasenaś ca mahābalaparākramaḥ
01,119.038b@072_0091 nāgaloke ca yad vṛttaṃ guṇadoṣam aśeṣataḥ
01,119.038b@072_0092 tac ca sarvam aśeṣeṇa kathayām āsa pāṇḍavaḥ
01,119.038b@072_0093 tato yudhiṣṭhiro rājā bhīmam āha vaco 'rthavat
01,119.038b@072_0094 tūṣṇīṃ bhava na te jalpyam idaṃ kāryaṃ kathaṃ cana
01,119.038b@072_0095 evam uktvā mahābāhur dharmarājo yudhiṣṭhiraḥ
01,119.038b@072_0096 bhrātṛbhiḥ sahitaḥ sarvair apramatto 'bhavat tadā
01,119.038c sārathiṃ cāsya dayitam apahastena jaghnivān
01,119.038d*1316_01 dharmātmā viduras teṣāṃ pārthānāṃ pradadau matim
01,119.038d*1317_01 tāḍitas tena sūto 'pi yayau sa yamasādanam
01,119.038d*1318_01 tathānyadivase rājan hantukāmo 'tyamarṣaṇaḥ
01,119.038d*1318_02 valalena sahāmantrya saubalasya mate sthitaḥ
01,119.039a bhojane bhīmasenasya punaḥ prākṣepayad viṣam
01,119.039c kālakūṭaṃ navaṃ tīkṣṇaṃ saṃbhṛtaṃ lomaharṣaṇam
01,119.040a vaiśyāputras tadācaṣṭa pārthānāṃ hitakāmyayā
01,119.040c tac cāpi bhuktvājarayad avikāro vṛkodaraḥ
01,119.041a vikāraṃ na hy ajanayat sutīkṣṇam api tad viṣam
01,119.041c bhīmasaṃhanano bhīmas tad apy ajarayat tataḥ
01,119.041d*1319_01 tato 'nyadivase rājan hantukāmo vṛkodaram
01,119.041d*1319_02 saubalena sahāyena dhārtarāṣṭro 'bhyacintayat
01,119.041d*1319_03 cintayan nālabhan nidrāṃ divārātrim atandritaḥ
01,119.042a evaṃ duryodhanaḥ karṇaḥ śakuniś cāpi saubalaḥ
01,119.042c anekair abhyupāyais tāñ jighāṃsanti sma pāṇḍavān
01,119.042d*1320_01 na jajñire tu tad vṛttaṃ pāṇḍavā mandacetasaḥ
01,119.043a pāṇḍavāś cāpi tat sarvaṃ pratyajānann ariṃdamāḥ
01,119.043c udbhāvanam akurvanto vidurasya mate sthitāḥ
01,119.043d*1321_01 kumārān krīḍamānāṃs tān dṛṣṭvā rājātidurmadān
01,119.043d*1321_02 guruśikṣārtham anvicchan gautamaṃ tān nyavedayat
01,119.043d*1321_03 śarastambasamudbhūtaṃ vedaśāstrārthapāragam
01,119.043d*1322_01 rājñā niveditās tasmai te ca sarve hy adhiṣṭhitāḥ
01,119.043d*1323_01 adhijagmuś ca kuravo dhanurvedaṃ kṛpāt tu te
01,119.043d@073=0000 vaiśaṃpāyanaḥ
01,119.043d@073=0107 viduraḥ
01,119.043d@073=0111 vaiśaṃpāyanaḥ
01,119.043d@073_0001 tatas te mantrayām āsur duryodhanapurogamāḥ
01,119.043d@073_0002 prāṇahā vikramī cāpi śaurye ca mahati sthitaḥ
01,119.043d@073_0003 spardhate cāpi satatam asmān eko vṛkodaraḥ
01,119.043d@073_0004 taṃ tu suptaṃ purodyāne jalaśūle kṣipāmahe
01,119.043d@073_0005 tato jalavihārārthaṃ kārayām āsa bhārata
01,119.043d@073_0006 celakambalaveśmāni citrāṇi ca śubhāni ca
01,119.043d@073_0007 tatra saṃskārayām āsur nānāgārāṇy anekaśaḥ
01,119.043d@073_0008 udakakrīḍanārthāni kārayām āsa bhārata
01,119.043d@073_0009 pramāṇakoṭyām uddeśe sthale kṛtvā paricchadam
01,119.043d@073_0010 bhakṣyaṃ bhojyaṃ ca peyaṃ ca coṣyaṃ lehyaṃ tathaiva ca
01,119.043d@073_0011 upārjitaṃ narais tatra tathā sūdakṛtaṃ ca tat
01,119.043d@073_0012 nyavedayanta puruṣā dhārtarāṣṭrasya tat tathā
01,119.043d@073_0013 tato duryodhanas tv āha pāṇḍavāṃs tu sudurmatiḥ
01,119.043d@073_0014 gaṅgāṃ vai mānayāmo 'dya udyānavanaśobhitām
01,119.043d@073_0015 sahitā bhrātaraḥ sarve jalakrīḍām avāpnumaḥ
01,119.043d@073_0016 evam astv iti taṃ cāpi pratyuvāca yudhiṣṭhiraḥ
01,119.043d@073_0017 te rathair nagarākārair deśajaiś ca hayottamaiḥ
01,119.043d@073_0018 niryayur nagarād vīrāḥ kuravaḥ pāṇḍavaiḥ saha
01,119.043d@073_0019 udyānavanam āsādya saṃprasṛjya ca vāhanam
01,119.043d@073_0020 prāviśaṃs tu mahāvīryāḥ siṃhā iva girer guhām
01,119.043d@073_0021 udyānaṃ smātha paśyanti bhrātaraḥ sarva eva te
01,119.043d@073_0022 upasthānagṛhaiḥ śuddhair valabhībhiś ca śobhitam
01,119.043d@073_0023 gavākṣakais tathā jālair jalasaṃsārakair api
01,119.043d@073_0024 sūpasthitaṃ sudhākāraiś citrakāraiś ca śilpibhiḥ
01,119.043d@073_0025 dīrghikābhiś ca puṇyābhis tathā kāraṇḍakair api
01,119.043d@073_0026 jalaṃ tu śuśubhe channaṃ phullair jalaruhais tathā
01,119.043d@073_0027 upakīrṇā vasumatī tathā puṣpair yathartukaiḥ
01,119.043d@073_0028 upaviṣṭās tadā sarve pāṇḍavāḥ kuravas tathā
01,119.043d@073_0029 upapannān bahūn kāmāṃs te 'tha bhuktvā tatas tataḥ
01,119.043d@073_0030 athodyānavane tasmiṃs tathā krīḍāgatāś ca te
01,119.043d@073_0031 parasparasya vaktreṣu dadur bhakṣyāṃs tatas tataḥ
01,119.043d@073_0032 tato duryodhanaḥ pāpas tadbhakṣye kālakūṭakam
01,119.043d@073_0033 viṣaṃ prakṣepayām āsa bhīmasenajighāṃsayā
01,119.043d@073_0034 svayam utthāya caivātha hṛdayena kṣuropamaḥ
01,119.043d@073_0035 satkṛtya bhrātṛvat tatra vācā cāmṛtakalpayā
01,119.043d@073_0036 prākṣipad vai svayaṃ bhakṣyaṃ vaktre bhīmasya pāpakṛt
01,119.043d@073_0037 prabhakṣitaṃ ca bhīmena hy asya doṣam ajānatā
01,119.043d@073_0038 tato duryodhanas tatra hṛdayena hasann iva
01,119.043d@073_0039 kṛtakṛtyam ivātmānaṃ mene sa puruṣādhamaḥ
01,119.043d@073_0040 tatas te sahitāḥ sarve jalakrīḍām akurvata
01,119.043d@073_0041 divasānte pariśrāntā vihṛtya kurunandanāḥ
01,119.043d@073_0042 vihārāyataneṣv eva vīrā vāsam arocayan
01,119.043d@073_0043 bhīmas tu balavān bhuktvā vyāyāmābhyadhikaṃ jale
01,119.043d@073_0044 vāhayitvā kumārāṃs tāñ jale krīḍāṃ mahābalaḥ
01,119.043d@073_0045 pramāṇakoṭyāṃ vāsārthī suṣvāpāruhya tat sthalam
01,119.043d@073_0046 sa hi tat sthalam āsādya śrāntaś cāpsu viśeṣataḥ
01,119.043d@073_0047 śrameṇa ca parītāṅgaḥ suṣvāpa mṛtakalpavat
01,119.043d@073_0048 tato baddhvā latāpāśair bhīmaṃ duryodhanaḥ svayam
01,119.043d@073_0049 śūlāny apsu nikhānyāśu sthalāj jalam apātayat
01,119.043d@073_0050 saśeṣatvān na saṃprāpto jale śūlāni pāṇḍavaḥ
01,119.043d@073_0051 papāta yatra tatrāsya śūlaṃ nāsīd yadṛcchayā
01,119.043d@073_0052 sa niḥsaṃjño jalasyāntam avāg vai pāṇḍavo 'viśat
01,119.043d@073_0053 ākramya nāgabhavane tathā nāgakumārakān
01,119.043d@073_0054 tataḥ sametya bahubhis tadā nāgair mahāviṣaiḥ
01,119.043d@073_0055 daśyate pāṇḍavas tatra viṣadigdho mahāviṣaiḥ
01,119.043d@073_0056 tato 'sya daśyamānasya tad viṣaṃ kālakūṭakam
01,119.043d@073_0057 hataṃ sarpaviṣeṇāśu sthāvaraṃ jaṅgamena tu
01,119.043d@073_0058 tataḥ prabuddhaḥ kaunteyaḥ sa tat saṃchidya bandhanam
01,119.043d@073_0059 pothayām āsa tān sarvān kāṃś cit prāṇair vyayojayat
01,119.043d@073_0060 te hanyamānāḥ pārthena sarpā vāsukim abhyayuḥ
01,119.043d@073_0061 ūcuś ca sarparājānaṃ vāsukiṃ vāsavopamam
01,119.043d@073_0062 ayaṃ naro vai nāgendra hy apsu baddhvā praveśitaḥ
01,119.043d@073_0063 yathā ca no matir vīra viṣapīto bhaviṣyati
01,119.043d@073_0064 viniviṣṭo 'ntaraṃ prāptaḥ sa ca daṣṭo hy anekaśaḥ
01,119.043d@073_0065 sasaṃjñaś cāpi saṃvṛttaś chittvā bandhanam āśu naḥ
01,119.043d@073_0066 pothayāno mahābāhus taṃ vai tvaṃ jñātum arhasi
01,119.043d@073_0067 tato vāsukir abhyetya nāgair anugatas tadā
01,119.043d@073_0068 paśyati sma mahānāgo bhīmaṃ bhīmaparākramam
01,119.043d@073_0069 āryakeṇa ca dṛṣṭaḥ san pṛthāyāś cāryakeṇa tu
01,119.043d@073_0070 tato dṛṣṭaś ca tenāpi pariṣvaktaś ca pāṇḍavaḥ
01,119.043d@073_0071 suprītaś cābhavat tasya vāsukiḥ sumahāyaśāḥ
01,119.043d@073_0072 abravīt taṃ ca nāgendraḥ kim asya kriyatām iti
01,119.043d@073_0073 priyaṃ dhanaughaṃ ratnāni yāvad asya pradīyatām
01,119.043d@073_0074 evam uktas tadā nāgo vāsukiṃ pratyabhāṣata
01,119.043d@073_0075 yadi nāgendra prīto 'si kim asya dhanasaṃcayaiḥ
01,119.043d@073_0076 rasaṃ pibet kumāro 'yaṃ tvayi prīte mahābalaḥ
01,119.043d@073_0077 balaṃ nāgasahasrasya kuṇḍe cāsmin pratiṣṭhitam
01,119.043d@073_0078 yāvat pibati bālo 'yaṃ tāvad asmai pradīyatām
01,119.043d@073_0079 evam astv iti taṃ nāgaṃ vāsukiḥ pratyabhāṣata
01,119.043d@073_0080 tato bhīmas tadā nāgaiḥ kṛtasvastyayanaḥ śuciḥ
01,119.043d@073_0081 prāṅmukhaś copaviṣṭaḥ san rasaṃ pibati pāṇḍavaḥ
01,119.043d@073_0082 ekocchvāsāt tadā kuṇḍaṃ pibati sma mahābalaḥ
01,119.043d@073_0083 evam aṣṭau tu kuṇḍāni so 'pibat pāṇḍunandanaḥ
01,119.043d@073_0084 tatas tu śayane divye nāgadatte mahābhujaḥ
01,119.043d@073_0085 śete sma ca tadā bhīmo divasāny aṣṭa caiva tu
01,119.043d@073_0086 duryodhano 'pi pāpātmā bhīmam āśīviṣahrade
01,119.043d@073_0087 prakṣipya kṛtakṛtyaṃ sma ātmānaṃ manyate tadā
01,119.043d@073_0088 prabhātāyāṃ rajanyāṃ tu vanāt praviviśuḥ puram
01,119.043d@073_0089 vadanto bhīmasenas tu yāto hy agrata eva saḥ
01,119.043d@073_0090 yudhiṣṭhiras tu dharmātmā cintayan pāpam ātmani
01,119.043d@073_0091 svenānumānena paraṃ tadā taṃ smānupaśyati
01,119.043d@073_0092 upagamya tataḥ pārthā mātaraṃ mātṛvatsalāḥ
01,119.043d@073_0093 abhivādyābruvaṃs te vai amba bhīma ihāgataḥ
01,119.043d@073_0094 neti smāha tadā kuntī tatas te vyathitābhavan
01,119.043d@073_0095 drutaṃ gatvā purodyānaṃ vicinvanti sma pāṇḍavāḥ
01,119.043d@073_0096 bhīma bhīmeti te vācaṃ nityam uccair udīrayan
01,119.043d@073_0097 vicinvanto 'tha te sarve na sma paśyanti bhrātaram
01,119.043d@073_0098 āgatāḥ svagṛhaṃ bhūya idam ūcuḥ pṛthāṃ tadā
01,119.043d@073_0099 na dṛśyate mahābāhur amba bhīmo vane citaḥ
01,119.043d@073_0100 vicitāni ca sarvāṇi udyānāni nadīs tathā
01,119.043d@073_0101 tato viduram ānāyya kuntī sā svaniveśanam
01,119.043d@073_0102 uvāca kṣattar balavān bhīmaseno na dṛśyate
01,119.043d@073_0103 udyānān nirgatāḥ sarve bhrātaro bhrātṛbhiḥ saha
01,119.043d@073_0104 tatra hy eko mahābāhur bhīmo nābhyeti mām iha
01,119.043d@073_0105 na ca prīṇayate cakṣuḥ sadā duryodhanasya tu
01,119.043d@073_0106 tataḥ prasuptaṃ manye 'haṃ pāpena nihataṃ sutam
01,119.043d@073_0107 mā maivaṃ vada kalyāṇi śeṣasaṃrakṣaṇaṃ kuru
01,119.043d@073_0108 pratyādiṣṭo hi pāpātmā śeṣeṣu prahareta ha
01,119.043d@073_0109 dīrghāyuṣaḥ sutās tubhyaṃ tathā hy ṛṣir abhāṣata
01,119.043d@073_0110 āgamiṣyati te putraḥ prītiṃ te vardhayiṣyati
01,119.043d@073_0111 evam uktā tadā kuntī niḥśvasantī muhur muhuḥ
01,119.043d@073_0112 śayyāparā mahābhāgā putraiḥ parivṛtā tadā
01,119.043d@073_0113 tato 'ṣṭame 'tha divase pratyabudhyata pāṇḍavaḥ
01,119.043d@073_0114 tasmiṃs tadā rase jīrṇe hy aprameyabalo balī
01,119.043d@073_0115 oṣadhībhir viṣaghnībhiḥ surabhībhir vibhūṣitaḥ
01,119.043d@073_0116 bhuktvā tu paramānnaṃ ca nāgair dattaṃ mahābhujaḥ
01,119.043d@073_0117 utkṣipya ca tadā nāgair jalāj jalaruhekṣaṇaḥ
01,119.043d@073_0118 tasminn eva vanoddeśe sthāpitaḥ pāṇḍunandanaḥ
01,119.043d@073_0119 antardadhuś ca te nāgāḥ pāṇḍavasyaiva paśyataḥ
01,119.043d@073_0120 tata utthāya bhīmas tu ājagāma svakaṃ gṛham
01,119.043d@073_0121 abhivādya pariṣvaktaḥ samāghrātaś ca mūrdhani
01,119.043d@073_0122 praṇamya dharmaputrāya sasvaje phalgunaṃ tataḥ
01,119.043d@073_0123 abhivāditaś ca tair vīraiḥ sasvaje ca yamāv api
01,119.043d@073_0124 tac ca sarvaṃ yathāvṛttam ākhyāti sma vṛkodaraḥ
01,119.043d@073_0125 yadā tv avagamaṃs te vai pāṇḍavās tasya karma tat
01,119.043d@073_0126 na tv eva bahulaṃ cakruḥ prayatā mantrarakṣaṇe
01,119.043d@073_0127 dharmātmā viduras teṣāṃ pradadau matimān matim
01,119.043d@073_0128 duryodhano 'pi taṃ dṛṣṭvā pāṇḍavaṃ punar āgatam
01,119.043d@073_0129 niḥśvasaṃś cintayaṃś caiva ahany ahani tapyate
01,119.043d@073_0130 evaṃ duryodhanaḥ pāpaḥ śakuniś cāpi saubalaḥ
01,119.043d@073_0131 anekair abhyupāyais tāñ jighāṃsanti sma pāṇḍavān
01,119.043d@073_0132 pāṇḍavāś cāpi tat sarvaṃ pratyajānann ariṃdamāḥ
01,119.043d@073_0133 udbhāvanam akurvanto vidurasya mate sthitāḥ
01,119.043d@073_0134 adhijagmuś ca kuravo dhanurvedaṃ kṛpāt tu te
01,120.001 janamejaya uvāca
01,120.001a kṛpasyāpi mahābrahman saṃbhavaṃ vaktum arhasi
01,120.001c śarastambhāt kathaṃ jajñe kathaṃ cāstrāṇy avāptavān
01,120.002 vaiśaṃpāyana uvāca
01,120.002a maharṣer gautamasyāsīc charadvān nāma nāmataḥ
01,120.002c putraḥ kila mahārāja jātaḥ saha śarair vibho
01,120.003a na tasya vedādhyayane tathā buddhir ajāyata
01,120.003c yathāsya buddhir abhavad dhanurvede paraṃtapa
01,120.004a adhijagmur yathā vedāṃs tapasā brahmavādinaḥ
01,120.004c tathā sa tapasopetaḥ sarvāṇy astrāṇy avāpa ha
01,120.005a dhanurvedaparatvāc ca tapasā vipulena ca
01,120.005c bhṛśaṃ saṃtāpayām āsa devarājaṃ sa gautamaḥ
01,120.006a tato jālapadīṃ nāma devakanyāṃ sureśvaraḥ
01,120.006c prāhiṇot tapaso vighnaṃ kuru tasyeti kaurava
01,120.007a sābhigamyāśramapadaṃ ramaṇīyaṃ śaradvataḥ
01,120.007c dhanurbāṇadharaṃ bālā lobhayām āsa gautamam
01,120.008a tām ekavasanāṃ dṛṣṭvā gautamo 'psarasaṃ vane
01,120.008c loke 'pratimasaṃsthānām utphullanayano 'bhavat
01,120.009a dhanuś ca hi śarāś cāsya karābhyāṃ prāpatan bhuvi
01,120.009c vepathuś cāsya tāṃ dṛṣṭvā śarīre samajāyata
01,120.010a sa tu jñānagarīyastvāt tapasaś ca samanvayāt
01,120.010c avatasthe mahāprājño dhairyeṇa parameṇa ha
01,120.011a yas tv asya sahasā rājan vikāraḥ samapadyata
01,120.011c tena susrāva reto 'sya sa ca tan nāvabudhyata
01,120.012a sa vihāyāśramaṃ taṃ ca tāṃ caivāpsarasaṃ muniḥ
01,120.012c jagāma retas tat tasya śarastambe papāta ha
01,120.013a śarastambe ca patitaṃ dvidhā tad abhavan nṛpa
01,120.013c tasyātha mithunaṃ jajñe gautamasya śaradvataḥ
01,120.013d*1324_01 maharṣer gautamasyāsya āśramasya samīpataḥ
01,120.014a mṛgayāṃ carato rājñaḥ śaṃtanos tu yadṛcchayā
01,120.014c kaś cit senācaro 'raṇye mithunaṃ tad apaśyata
01,120.015a dhanuś ca saśaraṃ dṛṣṭvā tathā kṛṣṇājināni ca
01,120.015c vyavasya brāhmaṇāpatyaṃ dhanurvedāntagasya tat
01,120.015e sa rājñe darśayām āsa mithunaṃ saśaraṃ tadā
01,120.016a sa tad ādāya mithunaṃ rājātha kṛpayānvitaḥ
01,120.016c ājagāma gṛhān eva mama putrāv iti bruvan
01,120.017a tataḥ saṃvardhayām āsa saṃskāraiś cāpy ayojayat
01,120.017b*1325_01 prātipeyo naraśreṣṭho mithunaṃ gautamasya tam
01,120.017c gautamo 'pi tadāpetya dhanurvedaparo 'bhavat
01,120.018a kṛpayā yan mayā bālāv imau saṃvardhitāv iti
01,120.018c tasmāt tayor nāma cakre tad eva sa mahīpatiḥ
01,120.018d*1326_01 tasmāt kṛpa iti khyātaḥ kṛpī kanyā ca sābhavat
01,120.019a nihitau gautamas tatra tapasā tāv avindata
01,120.019c āgamya cāsmai gotrādi sarvam ākhyātavāṃs tadā
01,120.020a caturvidhaṃ dhanurvedam astrāṇi vividhāni ca
01,120.020c nikhilenāsya tat sarvaṃ guhyam ākhyātavāṃs tadā
01,120.020d*1327_01 kṛpaś ca saptarātreṇa dhanurvedaparo 'bhavat
01,120.020e so 'cireṇaiva kālena paramācāryatāṃ gataḥ
01,120.020f*1328_01 kṛpam āhūya gāṅgeyas tava śiṣyā iti bruvan
01,120.020f*1328_02 pautrān parisamādāya kṛpayārādhayat tadā
01,120.021a tato 'dhijagmuḥ sarve te dhanurvedaṃ mahārathāḥ
01,120.021c dhṛtarāṣṭrātmajāś caiva pāṇḍavāś ca mahābalāḥ
01,120.021e vṛṣṇayaś ca nṛpāś cānye nānādeśasamāgatāḥ
01,120.021f*1329_01 kṛpam ācāryam āsādya paramāstrajñatāṃ gatāḥ
01,121.001 vaiśaṃpāyana uvāca
01,121.001a viśeṣārthī tato bhīṣmaḥ pautrāṇāṃ vinayepsayā
01,121.001c iṣvastrajñān paryapṛcchad ācāryān vīryasaṃmatān
01,121.002a nālpadhīr nāmahābhāgas tathānānāstrakovidaḥ
01,121.002c nādevasattvo vinayet kurūn astre mahābalān
01,121.002d*1330_01 iti saṃcintya gāṅgeyas tadā bharatasattamaḥ
01,121.002d*1330_02 droṇāya vedaviduṣe bhāradvājāya dhīmate
01,121.002d*1330_03 pāṇḍavān kauravāṃś caiva dadau śiṣyān nararṣabha
01,121.002d*1330_04 śāstrataḥ pūjitaś caiva samyak tena mahātmanā
01,121.002d*1330_05 sa bhīṣmeṇa mahābhāgas tuṣṭo 'straviduṣāṃ varaḥ
01,121.002d*1330_06 pratijagrāha tān sarvāñ śiṣyatvena mahāyaśāḥ
01,121.002d*1330_07 śikṣayām āsa ca droṇo dhanurvedam aśeṣataḥ
01,121.002d*1330_08 te 'cireṇaiva kālena sarvaśastraviśāradāḥ
01,121.002d*1330_09 babhūvuḥ kauravā rājan pāṇḍavāś cāmitaujasaḥ
01,121.002d*1331=00 janamejaya uvāca
01,121.002d*1331=05 vaiśaṃpāyana uvāca
01,121.002d*1331_01 kathaṃ samabhavad droṇaḥ kathaṃ cāstrāṇy avāptavān
01,121.002d*1331_02 kathaṃ cāgāt kurūn brahman kasya putraḥ sa vīryavān
01,121.002d*1331_03 kathaṃ cāsya suto jātaḥ so 'śvatthāmāstravittamaḥ
01,121.002d*1331_04 etad icchāmy ahaṃ śrotuṃ vistareṇa prakīrtaya
01,121.002d*1331_05 gaṅgādvāraṃ prati mahān babhūva bhagavān ṛṣiḥ
01,121.002d*1331_06 bharadvāja iti khyātaḥ satataṃ saṃśitavrataḥ
01,121.002d*1331_07 so 'bhiṣektuṃ tato gaṅgāṃ pūrvam evāgaman nadīm
01,121.003a maharṣis tu bharadvājo havirdhāne caran purā
01,121.003c dadarśāpsarasaṃ sākṣād ghṛtācīm āplutām ṛṣiḥ
01,121.003d*1332_01 rūpayauvanasaṃpannāṃ madadṛptāṃ madālasām
01,121.004a tasyā vāyuḥ samuddhūto vasanaṃ vyapakarṣata
01,121.004b*1333_01 tad guhyadarśanād asyā rāgo 'jāyata cetasi
01,121.004c tato 'sya retaś caskanda tad ṛṣir droṇa ādadhe
01,121.004d*1334_01 vyapakṛṣṭāmbarāṃ dṛṣṭvā tām ṛṣiś cakame tataḥ
01,121.004d*1334_02 tatra saṃsaktamanaso bharadvājasya dhīmataḥ
01,121.004d*1335_01 ramyaguhyasthalāṃ nṛpa
01,121.004d*1335_02 pīnottuṅgakucāṃ dṛṣṭvā
01,121.005a tasmin samabhavad droṇaḥ kalaśe tasya dhīmataḥ
01,121.005c adhyagīṣṭa sa vedāṃś ca vedāṅgāni ca sarvaśaḥ
01,121.005d*1336_01 agner astram upādāya yad ṛṣir veda kāśyapaḥ
01,121.005d*1336_02 adhyagacchad bharadvājas tad astraṃ devakāritam
01,121.006a agniveśyaṃ mahābhāgaṃ bharadvājaḥ pratāpavān
01,121.006c pratyapādayad āgneyam astraṃ dharmabhṛtāṃ varaḥ
01,121.007a agniṣṭuj jātaḥ sa munis tato bharatasattama
01,121.007a*1337_01 . . . . . . . . bhrātā bhrātaram antike
01,121.007a*1337_02 agniveśyas tadā droṇaṃ . . . . . . . .
01,121.007c bhāradvājaṃ tadāgneyaṃ mahāstraṃ pratyapādayat
01,121.007d*1338_01 sa vai yukto gurur iha yadīcchet kṛpaṇaḥ sukham
01,121.007d*1338_02 bhīṣmo 'py alapad evaṃ sa bhāradvājaparīpsayā
01,121.008a bharadvājasakhā cāsīt pṛṣato nāma pārthivaḥ
01,121.008c tasyāpi drupado nāma tadā samabhavat sutaḥ
01,121.009a sa nityam āśramaṃ gatvā droṇena saha pārṣataḥ
01,121.009c cikrīḍādhyayanaṃ caiva cakāra kṣatriyarṣabhaḥ
01,121.010a tato vyatīte pṛṣate sa rājā drupado 'bhavat
01,121.010c pāñcāleṣu mahābāhur uttareṣu nareśvaraḥ
01,121.011a bharadvājo 'pi bhagavān āruroha divaṃ tadā
01,121.011b*1339_01 tatraiva ca vasan droṇas tapas tepe mahātapāḥ
01,121.011b*1339_02 vedavedāṅgavidvān sa tapasā dagdhakilbiṣaḥ
01,121.011c tataḥ pitṛniyuktātmā putralobhān mahāyaśāḥ
01,121.011e śāradvatīṃ tato droṇaḥ kṛpīṃ bhāryām avindata
01,121.012a agnihotre ca dharme ca dame ca satataṃ ratā
01,121.012c alabhad gautamī putram aśvatthāmānam eva ca
01,121.013a sa jātamātro vyanadad yathaivoccaiḥśravā hayaḥ
01,121.013c tac chrutvāntarhitaṃ bhūtam antarikṣastham abravīt
01,121.014a aśvasyevāsya yat sthāma nadataḥ pradiśo gatam
01,121.014c aśvatthāmaiva bālo 'yaṃ tasmān nāmnā bhaviṣyati
01,121.015a sutena tena suprīto bhāradvājas tato 'bhavat
01,121.015c tatraiva ca vasan dhīmān dhanurvedaparo 'bhavat
01,121.016a sa śuśrāva mahātmānaṃ jāmadagnyaṃ paraṃtapam
01,121.016b*1340_01 sarvajñānavidaṃ vipraṃ sarvaśastrabhṛtāṃ varam
01,121.016c brāhmaṇebhyas tadā rājan ditsantaṃ vasu sarvaśaḥ
01,121.016d*1341_01 sa rāmasya dhanurvedaṃ divyāny astrāṇi caiva ha
01,121.016d*1341_02 śrutvā teṣu manaś cakre nītiśāstre tathaiva ca
01,121.016d*1341_03 tataḥ sa vratibhiḥ śiṣyais tapoyuktair mahātapāḥ
01,121.016d*1341_04 vṛtaḥ prāyān mahābāhur mahendraṃ parvatottamam
01,121.016d*1341_05 tato mahendram āsādya bhāradvājo mahātapāḥ
01,121.016d*1341_06 kṣāntaṃ dāntam amitraghnam apaśyad bhṛgunandanam
01,121.016d*1341_07 tato droṇo vṛtaḥ śiṣyair upagamya bhṛgūdvaham
01,121.016d*1341_08 ācakhyāv ātmano nāma janma cāṅgirasaḥ kule
01,121.016d*1341_09 nivedya śirasā bhūmau pādau caivābhyavādayat
01,121.016d*1341_10 tatas taṃ sarvam utsṛjya vanaṃ jigamiṣuṃ tadā
01,121.016d*1342_01 śastrāstreṣu ca niṣṇātaṃ śrutvā tatra samāgatam
01,121.016d*1343_01 tam abravīn mahātmā sa sarvakṣatriyamardanaḥ
01,121.016d*1343_02 svāgataṃ te dvijaśreṣṭha yad icchasi vadasva me
01,121.016d*1343_03 evam uktas tu rāmeṇa bhāradvājo 'bravīd vacaḥ
01,121.017a vanaṃ tu prasthitaṃ rāmaṃ bhāradvājas tadābravīt
01,121.017b*1344_01 bharadvājāt samutpannaṃ tathā tvaṃ mām ayonijam
01,121.017c āgataṃ vittakāmaṃ māṃ viddhi droṇaṃ dvijarṣabham
01,121.017d*1345_01 rāmaṃ praharatāṃ śreṣṭhaṃ ditsantaṃ vividhaṃ vasu
01,121.017d*1345_02 ahaṃ dhanam anantaṃ hi prārthaye vipulavrata
01,121.018 rāma uvāca
01,121.018a hiraṇyaṃ mama yac cānyad vasu kiṃ cana vidyate
01,121.018c brāhmaṇebhyo mayā dattaṃ sarvam eva tapodhana
01,121.019a tathaiveyaṃ dharā devī sāgarāntā sapattanā
01,121.019c kaśyapāya mayā dattā kṛtsnā nagaramālinī
01,121.020a śarīramātram evādya mayedam avaśeṣitam
01,121.020c astrāṇi ca mahārhāṇi śastrāṇi vividhāni ca
01,121.020d*1346_01 astrāṇi vā śarīraṃ vā varayaitan mayodyatam
01,121.020e vṛṇīṣva kiṃ prayacchāmi tubhyaṃ droṇa vadāśu tat
01,121.021 droṇa uvāca
01,121.021a astrāṇi me samagrāṇi sasaṃhārāṇi bhārgava
01,121.021c saprayogarahasyāni dātum arhasy aśeṣataḥ
01,121.021d*1347_01 etad vasu vasūnāṃ hi sarveṣāṃ viprasattama
01,121.021d@074=0003 rāma uvāca
01,121.021d@074_0001 prayaccha bhagavan mahyaṃ varam etan mayā vṛtam
01,121.021d@074_0002 kṛtārthaṃ ca bhaviṣyāmi varaṃ labdhvā dvijottama
01,121.021d@074_0003 pratigṛhṇīṣva viprendra droṇa matto yadīcchasi
01,121.021d@074_0004 varaṃ tava dadāmy adya yad uktaṃ te dvijottama
01,121.021d@074_0005 gṛhāṇāstrāṇi divyāni dhanurvedaṃ ca māmakam
01,121.021d@074_0006 saputrasya dadāmy etat tava droṇa mahad varam
01,121.021d@074_0007 kṛtārtho gaccha viprendra gaccha caiva yathāgatam
01,121.021d@074_0008 kṛtāstraś caiva śūraś ca sarvaśāstraviśāradaḥ
01,121.021d@074_0009 aśvatthāmeti vikhyāto bhaviṣyati mahārathaḥ
01,121.022 vaiśaṃpāyana uvāca
01,121.022a tathety uktvā tatas tasmai prādād astrāṇi bhārgavaḥ
01,121.022c sarahasyavrataṃ caiva dhanurvedam aśeṣataḥ
01,121.023a pratigṛhya tu tat sarvaṃ kṛtāstro dvijasattamaḥ
01,121.023c priyaṃ sakhāyaṃ suprīto jagāma drupadaṃ prati
01,122.001 vaiśaṃpāyana uvāca
01,122.001a tato drupadam āsādya bhāradvājaḥ pratāpavān
01,122.001c abravīt pārṣataṃ rājan sakhāyaṃ viddhi mām iti
01,122.001d*1348_01 ity evam uktaḥ sakhyā sa prītipūrvaṃ janeśvaraḥ
01,122.001d*1348_02 bhāradvājena pāñcālyo nāmṛṣyata vaco 'sya tat
01,122.001d*1348_03 sa krodhāmarṣajihmabhrūḥ kaṣāyīkṛtalocanaḥ
01,122.001d*1348_04 aiśvaryamadasaṃpanno droṇaṃ rājābravīd idam
01,122.002 drupada uvāca
01,122.002a akṛteyaṃ tava prajñā brahman nātisamañjasī
01,122.002c yan māṃ bravīṣi prasabhaṃ sakhā te 'ham iti dvija
01,122.003a na hi rājñām udīrṇānām evaṃ bhūtair naraiḥ kva cit
01,122.003c sakhyaṃ bhavati mandātmañ śriyā hīnair dhanacyutaiḥ
01,122.004a sauhṛdāny api jīryante kālena parijīryatām
01,122.004c sauhṛdaṃ me tvayā hy āsīt pūrvaṃ sāmarthyabandhanam
01,122.005a na sakhyam ajaraṃ loke jātu dṛśyeta karhi cit
01,122.005c kāmo vainaṃ viharati krodhaś cainaṃ pravṛścati
01,122.005d*1349_01 kālena saṃviharati kālenaiva praṇaśyati
01,122.006a maivaṃ jīrṇam upāsiṣṭhāḥ sakhyaṃ navam upākuru
01,122.006c āsīt sakhyaṃ dvijaśreṣṭha tvayā me 'rthanibandhanam
01,122.007a na daridro vasumato nāvidvān viduṣaḥ sakhā
01,122.007c śūrasya na sakhā klībaḥ sakhipūrvaṃ kim iṣyate
01,122.008a yayor eva samaṃ vittaṃ yayor eva samaṃ kulam
01,122.008c tayoḥ sakhyaṃ vivāhaś ca na tu puṣṭavipuṣṭayoḥ
01,122.009a nāśrotriyaḥ śrotriyasya nārathī rathinaḥ sakhā
01,122.009c nārājñā saṃgataṃ rājñaḥ sakhipūrvaṃ kim iṣyate
01,122.009d*1350_01 tvadvidhair madvidhānāṃ hi vihīnārthair na jātu cit
01,122.009d*1351_01 sakhyaṃ bhavati mandātman sakhipūrvaṃ kim iṣyate
01,122.009d*1352_01 evam eva kṛtaprajña na rājñā vipra te kva cit
01,122.009d*1352_02 naiva tīrṇam upātiṣṭha sakhyaṃ navam upākṛdhi
01,122.009d*1352_03 sakhā rājñaḥ kathaṃ vipra tvadvidhaś ca bhaviṣyati
01,122.010 vaiśaṃpāyana uvāca
01,122.010a drupadenaivam uktas tu bhāradvājaḥ pratāpavān
01,122.010c muhūrtaṃ cintayām āsa manyunābhipariplutaḥ
01,122.011a sa viniścitya manasā pāñcālaṃ prati buddhimān
01,122.011b*1353_01 tāṃ pratijñāṃ pratijñāya yāṃ kartā na cirād api
01,122.011b*1354_01 śiṣyaiḥ parivṛtaḥ śrīmān putreṇānugatas tadā
01,122.011c jagāma kurumukhyānāṃ nagaraṃ nāgasāhvayam
01,122.011d*1355_01 droṇaḥ samuditān dṛṣṭvā kurūn vṛttiparīpsayā
01,122.011d*1355_02 ājagāma mahātejā vipro nāgapuraṃ prati
01,122.011d*1355_03 sa tathoktas tadā tena sadāraḥ prādravat kurūn
01,122.011d*1356_01 syālasyaiva gṛhaṃ droṇaḥ sadāraḥ pratyupasthitaḥ
01,122.011d*1356_02 aśvatthāmnā ca putreṇa mahābalavatā saha
01,122.011d*1357_01 sa nāgapuram āgamya gautamasya niveśane
01,122.011d*1357_02 bhāradvājo 'vasat tatra pracchannaṃ dvijasattamaḥ
01,122.011d*1357_03 tato 'sya tanujaḥ pārthān kṛpasyānantaraṃ prabhuḥ
01,122.011d*1357_04 astrāṇi śikṣayām āsa nābudhyanta ca taṃ janāḥ
01,122.011d*1357_05 evaṃ sa tatra gūḍhātmā kaṃ cit kālam uvāsa ha
01,122.012a kumārās tv atha niṣkramya sametā gajasāhvayāt
01,122.012c krīḍanto vīṭayā tatra vīrāḥ paryacaran mudā
01,122.012d*1358_01 teṣāṃ saṃkrīḍamānānām udapāne 'ṅgulīyakam
01,122.013a papāta kūpe sā vīṭā teṣāṃ vai krīḍatāṃ tadā
01,122.013b*1359_01 tatas te yatnam ātiṣṭhan vīṭām uddhartum ādṛtāḥ
01,122.013b*1360_01 tat tv ambunā praticchannaṃ tārārūpam ivāmbare
01,122.013b*1360_02 dṛṣṭvā te vai kumārāś ca taṃ yatnāt paryavārayan
01,122.013c na ca te pratyapadyanta karma vīṭopalabdhaye
01,122.013d*1361_01 tato 'nyonyam avaikṣanta vrīḍayāvanatānanāḥ
01,122.013d*1361_02 tasyā yogam avindanto bhṛśaṃ cotkaṇṭhitābhavan
01,122.013d*1362_01 te 'paśyan brāhmaṇaṃ śyāmam āpannaṃ palitaṃ kṛśam
01,122.013d*1362_02 kṛtyavantam adūrastham agnihotrapuraskṛtam
01,122.013d*1363_01 te taṃ dṛṣṭvā mahātmānam upagamya kumārakāḥ
01,122.013d*1363_02 bhagnotsāhakriyātmāno brāhmaṇaṃ paryavārayan
01,122.014a atha droṇaḥ kumārāṃs tān dṛṣṭvā kṛtyavatas tadā
01,122.014c prahasya mandaṃ paiśalyād abhyabhāṣata vīryavān
01,122.014d*1364_01 sa tān kṛtyavato dṛṣṭvā kumārāṃs tu vicetasaḥ
01,122.014d*1364_02 brāhmaṇaḥ prahasan mandaṃ kauśalenābhyabhāṣata
01,122.015a aho nu dhig balaṃ kṣātraṃ dhig etāṃ vaḥ kṛtāstratām
01,122.015c bharatasyānvaye jātā ye vīṭāṃ nādhigacchata
01,122.015d*1365_01 vīṭāṃ ca mudrikāṃ caiva hy aham etad api dvayam
01,122.015d*1365_02 uddhareyam iṣīkābhir bhojanaṃ me pradīyatām
01,122.015d*1365_03 evam uktvā kumārāṃs tān droṇaḥ svāṅguliveṣṭanam
01,122.015d*1365_04 kūpe nirudake tasminn apātayad ariṃdamaḥ
01,122.015d*1365_05 tato 'bravīt tadā droṇaṃ kuntīputro yudhiṣṭhiraḥ
01,122.015d*1365_06 kṛpasyānumate brahman bhikṣām āpnuhi śāśvatīm
01,122.015d*1365_07 evam uktaḥ pratyuvāca prahasya bharatān idam
01,122.016a eṣa muṣṭir iṣīkāṇāṃ mayāstreṇābhimantritaḥ
01,122.016c asya vīryaṃ nirīkṣadhvaṃ yad anyasya na vidyate
01,122.017a vetsyāmīṣīkayā vīṭāṃ tām iṣīkām athānyayā
01,122.017b*1366_01 tām apīṣīkayā caiva anyām apy anyayā punaḥ
01,122.017c tām anyayā samāyogo vīṭāyā grahaṇe mama
01,122.017d*1367_01 tato yathoktaṃ droṇena tat sarvaṃ kṛtam añjasā
01,122.018a tad apaśyan kumārās te vismayotphullalocanāḥ
01,122.018c aveṣkya coddhṛtāṃ vīṭāṃ vīṭāveddhāram abruvan
01,122.018d*1368_01 mudrikām api viprarṣe śīghram etāṃ samuddhara
01,122.018d*1368_02 tataḥ sa śaram ādāya dhanur droṇo mahāyaśāḥ
01,122.018d*1368_03 śareṇa viddhvā mudrāṃ tām ūrdhvam āvāhayat prabhuḥ
01,122.018d*1368_04 sa śaraṃ samupādāya kūpād aṅguliveṣṭanam
01,122.018d*1368_05 dadau tataḥ kumārāṇāṃ vismitānām avismitaḥ
01,122.018d*1368_06 mudrikām uddhṛtāṃ dṛṣṭvā tam āhus te kumārakāḥ
01,122.019a abhivādayāmahe brahman naitad anyeṣu vidyate
01,122.019c ko 'si kaṃ tvābhijānīmo vayaṃ kiṃ karavāmahe
01,122.019d*1369_01 evam uktas tato droṇaḥ pratyuvāca kumārakān
01,122.020 droṇa uvāca
01,122.020a ācakṣadhvaṃ ca bhīṣmāya rūpeṇa ca guṇaiś ca mām
01,122.020c sa eva sumahābuddhiḥ sāṃprataṃ pratipatsyate
01,122.021 vaiśaṃpāyana uvāca
01,122.021a tathety uktvā tu te sarve bhīṣmam ūcuḥ pitāmaham
01,122.021c brāhmaṇasya vacas tathyaṃ tac ca karmaviśeṣavat
01,122.022a bhīṣmaḥ śrutvā kumārāṇāṃ droṇaṃ taṃ pratyajānata
01,122.022c yuktarūpaḥ sa hi gurur ity evam anucintya ca
01,122.023a athainam ānīya tadā svayam eva susatkṛtam
01,122.023b*1370_01 arhaṇīyena kāmaiś ca yathānyāyam apūjayat
01,122.023c paripapraccha nipuṇaṃ bhīṣmaḥ śastrabhṛtāṃ varaḥ
01,122.023e hetum āgamane tasya droṇaḥ sarvaṃ nyavedayat
01,122.024a maharṣer agniveśyasya sakāśam aham acyuta
01,122.024c astrārtham agamaṃ pūrvaṃ dhanurvedajighṛkṣayā
01,122.025a brahmacārī vinītātmā jaṭilo bahulāḥ samāḥ
01,122.025c avasaṃ tatra suciraṃ dhanurvedacikīrṣayā
01,122.026a pāñcālarājaputras tu yajñaseno mahābalaḥ
01,122.026c mayā sahākarod vidyāṃ guroḥ śrāmyan samāhitaḥ
01,122.027a sa me tatra sakhā cāsīd upakārī priyaś ca me
01,122.027c tenāhaṃ saha saṃgamya ratavān suciraṃ bata
01,122.027e bālyāt prabhṛti kauravya sahādhyayanam eva ca
01,122.028a sa samāsādya māṃ tatra priyakārī priyaṃvadaḥ
01,122.028c abravīd iti māṃ bhīṣma vacanaṃ prītivardhanam
01,122.029a ahaṃ priyatamaḥ putraḥ pitur droṇa mahātmanaḥ
01,122.029c abhiṣekṣyati māṃ rājye sa pāñcālyo yadā tadā
01,122.029d*1371_01 bhaviṣyati ca te bhojyaṃ sakhyuḥ sakhi dhanaṃ yathā
01,122.030a tvadbhojyaṃ bhavitā rājyaṃ sakhe satyena te śape
01,122.030c mama bhogāś ca vittaṃ ca tvadadhīnaṃ sukhāni ca
01,122.030d*1372_01 mama rājyaṃ mahābhāga tvayā bhoktavyam icchatā
01,122.031a evam uktaḥ pravavrāja kṛtāstro 'haṃ dhanepsayā
01,122.031b@075_0001 tac ca vākyam ahaṃ nityaṃ manasādhārayaṃ tadā
01,122.031b@075_0002 so 'haṃ pitṛniyogena putralobhād yaśasvinīm
01,122.031b@075_0003 nātikeśīṃ mahāprajñām upayeme mahāvratām
01,122.031b@075_0004 agnihotre ca satye ca dame ca satataṃ ratām
01,122.031b@075_0005 alabhad gautamī putram aśvatthāmānam aurasam
01,122.031b@075_0006 bhīmavikramakarmāṇam ādityasamatejasam
01,122.031b@075_0007 putreṇa tena prīto 'haṃ bharadvājo yathā mayā
01,122.031b@075_0008 gokṣīraṃ pibato dṛṣṭvā dhaninas tatra putrakān
01,122.031b@075_0009 aśvatthāmārudad bālas tan me saṃdehayad diśaḥ
01,122.031b@075_0010 na snātako 'vasīdeta vartamānaḥ svakarmasu
01,122.031b@075_0011 iti saṃcintya manasā taṃ deśaṃ bahuśo bhraman
01,122.031b@075_0012 viśuddham icchan gāṅgeya dharmopetaṃ pratigraham
01,122.031b@075_0013 antād antaṃ parikramya nādhyagacchaṃ payasvinīm
01,122.031b@075_0014 atha piṣṭodakenainaṃ lobhayanti kumārakāḥ
01,122.031b@075_0015 pītvā piṣṭarasaṃ bālaḥ kṣīraṃ pītaṃ mayāpi ca
01,122.031b@075_0016 nanartotthāya kauravya hṛṣṭo bālyād vimohitaḥ
01,122.031b@075_0017 taṃ dṛṣṭvā nṛtyamānaṃ tu bālaiḥ parivṛtaṃ sutam
01,122.031b@075_0018 hāsyatām upasaṃprāptaṃ kaśmalaṃ tatra me 'bhavat
01,122.031b@075_0019 droṇaṃ dhig astv adhaninaṃ yo dhanaṃ nādhigacchati
01,122.031b@075_0020 piṣṭodakaṃ suto yasya pītvā kṣīrasya tṛṣṇayā
01,122.031b@075_0021 nṛtyati sma mudāviṣṭaḥ kṣīraṃ pītaṃ mayāpy uta
01,122.031b@075_0022 iti saṃbhāṣatāṃ vācaṃ śrutvā me buddhir acyavat
01,122.031b@075_0023 ātmānaṃ cātmanā garhan manasedaṃ vyacintayam
01,122.031b@075_0024 api cāhaṃ purā viprair varjito garhito bhṛśam
01,122.031b@075_0025 paropasevāṃ pāpiṣṭhāṃ na ca kuryāṃ dhanepsayā
01,122.031b@075_0026 iti matvā priyaṃ putraṃ bhīṣmādāya tato hy aham
01,122.031b@075_0027 pūrvasnehānurāgitvāt sadāraḥ saumakiṃ gataḥ
01,122.031c abhiṣiktaṃ ca śrutvainaṃ kṛtārtho 'smīti cintayan
01,122.032a priyaṃ sakhāyaṃ suprīto rājyasthaṃ punar āvrajam
01,122.032c saṃsmaran saṃgamaṃ caiva vacanaṃ caiva tasya tat
01,122.033a tato drupadam āgamya sakhipūrvam ahaṃ prabho
01,122.033c abruvaṃ puruṣavyāghra sakhāyaṃ viddhi mām iti
01,122.034a upasthitaṃ tu drupadaḥ sakhivac cābhisaṃgatam
01,122.034c sa māṃ nirākāram iva prahasann idam abravīt
01,122.035a akṛteyaṃ tava prajñā brahman nātisamañjasī
01,122.035c yad āttha māṃ tvaṃ prasabhaṃ sakhā te 'ham iti dvija
01,122.035d*1373_01(Cf. 4) saṃgatānīha jīryanti kālena parijīryataḥ
01,122.035d*1373_02(Cf. 4) sauhṛdaṃ me tvayā hy āsīt pūrvaṃ sāmarthyabandhanam
01,122.035d*1373_03(=9ab) nāśrotriyaḥ śrotriyasya nārathī rathinaḥ sakhā
01,122.035d*1373_04 sāmyād dhi sakhyaṃ bhavati vaiṣamyān nopapadyate
01,122.035d*1373_05(Cf. 5) na sakhyam ajaraṃ loke vidyate jātu kasya cit
01,122.035d*1373_06(Cf. 5) kālo vainaṃ viharati krodho vainaṃ haraty uta
01,122.035d*1373_07(6) maivaṃ jīrṇam upāssva tvaṃ sakhyaṃ bhavad upākṛdhi
01,122.035d*1373_08(6) āsīt sakhyaṃ dvijaśreṣṭha tvayā me 'rthanibandhanam
01,122.035d*1373_09(7) na hy anāḍhyaḥ sakhāḍhyasya nāvidvān viduṣaḥ sakhā
01,122.035d*1373_10(7) na śūrasya sakhā klībaḥ sakhipūrvaṃ kim iṣyate
01,122.035d*1374_01 nārājā pārthivasyāpi sakhipūrvaṃ kim iṣyate
01,122.036a na hi rājñām udīrṇānām evaṃbhūtair naraiḥ kva cit
01,122.036c sakhyaṃ bhavati mandātmañ śriyā hīnair dhanacyutaiḥ
01,122.036d*1375_01 ahaṃ tvayā na jānāmi rājyārthe saṃvidaṃ kṛtām
01,122.036d*1375_02 ekarātraṃ tu te brahman kāmaṃ dāsyāmi bhojanam
01,122.036d*1375_03 evam uktas tv ahaṃ tena sadāraḥ prasthitas tadā
01,122.036d*1375_04 tāṃ pratijñāṃ pratijñāya yāṃ kartāsmy acirād iva
01,122.036d*1376_01 ādatsvainaṃ dvijaśreṣṭha sauhārdaṃ hy arthabandhanam
01,122.037a nāśrotriyaḥ śrotriyasya nārathī rathinaḥ sakhā
01,122.037c nārājā pārthivasyāpi sakhipūrvaṃ kim iṣyate
01,122.038a drupadenaivam ukto 'haṃ manyunābhipariplutaḥ
01,122.038c abhyāgacchaṃ kurūn bhīṣma śiṣyair arthī guṇānvitaiḥ
01,122.038d*1377=03 vaiśaṃpāyana uvāca
01,122.038d*1377=04 bhīṣma uvāca
01,122.038d*1377_01 tato 'haṃ bhavataḥ kāmaṃ saṃvardhayitum āgataḥ
01,122.038d*1377_02 idaṃ nāgapuraṃ ramyaṃ brūhi kiṃ karavāṇi te
01,122.038d*1377_03 evam uktas tadā bhīṣmo bhāradvājam abhāṣata
01,122.038d*1377_04 apajyaṃ kriyatāṃ cāpaṃ sādhv astraṃ pratipādaya
01,122.038d*1377_05 bhuṅkṣva bhogān bhṛśaṃ prītaḥ pūjyamānaḥ kurukṣaye
01,122.038d*1377_06 kurūṇām asti yad vittaṃ rājyaṃ cedaṃ sarāṣṭrakam
01,122.038d*1377_07 tvam eva paramo rājā sarve ca kuravas tava
01,122.038d*1377_08 yac ca te prārthitaṃ brahman kṛtaṃ tad iti cintyatām
01,122.038d*1377_09 diṣṭyā prāpto 'si viprarṣe mahān me 'nugrahaḥ kṛtaḥ
01,122.038d*1378_01 droṇas tathokto bhīṣmeṇa pūjito vasatiṃ nayan
01,122.038d*1378_02 kurūṇāṃ saphalaṃ karma droṇaprāptau tadābhavat
01,122.038d*1378_03 astraṃ caturvidhaṃ kṛtsnaṃ kumārān pratyapādayat
01,122.038d*1378_04 tatra kṣatrasya loke 'smin rājaputrā mahābalāḥ
01,122.038d*1379=00 vaiśaṃpāyana uvāca
01,122.038d*1379_01 tataḥ saṃpūjito droṇo bhīṣmeṇa dvipadāṃ varaḥ
01,122.038d*1379_02 viśaśrāma mahātejāḥ pūjitaḥ kuruveśmani
01,122.038d*1379_03 viśrānte 'tha gurau tasmin pautrān ādāya kauravān
01,122.038d*1379_04 śiṣyatvena dadau bhīṣmo vasūni vividhāni ca
01,122.038d*1379_05 gṛhaṃ ca suparicchannaṃ dhanadhānyasamākulam
01,122.038d*1379_06 bhāradvājāya suprītaḥ pratyapādayata prabhuḥ
01,122.039a pratijagrāha taṃ bhīṣmo guruṃ pāṇḍusutaiḥ saha
01,122.039c pautrān ādāya tān sarvān vasūni vividhāni ca
01,122.040a śiṣyā iti dadau rājan droṇāya vidhipūrvakam
01,122.040c sa ca śiṣyān maheṣvāsaḥ pratijagrāha kauravān
01,122.040d*1380_01 pāṇḍavān dhārtarāṣṭrāṃś ca droṇo muditamānasaḥ
01,122.041a pratigṛhya ca tān sarvān droṇo vacanam abravīt
01,122.041c rahasy ekaḥ pratītātmā kṛtopasadanāṃs tadā
01,122.042a kāryaṃ me kāṅkṣitaṃ kiṃ cid dhṛdi saṃparivartate
01,122.042c kṛtāstrais tat pradeyaṃ me tad ṛtaṃ vadatānaghāḥ
01,122.043a tac chrutvā kauraveyās te tūṣṇīm āsan viśāṃ pate
01,122.043c arjunas tu tataḥ sarvaṃ pratijajñe paraṃtapaḥ
01,122.044a tato 'rjunaṃ mūrdhni tadā samāghrāya punaḥ punaḥ
01,122.044c prītipūrvaṃ pariṣvajya praruroda mudā tadā
01,122.044d*1381_01 aśvatthāmānam āhūya droṇo vacanam abravīt
01,122.044d*1381_02 sakhāyaṃ viddhi te pārthaṃ mayā dattaṃ pragṛhyatām
01,122.044d*1381_03 sādhu sādhv iti taṃ pārthaḥ pariṣvajyedam abravīt
01,122.044d*1381_04 adya prabhṛti viprendra paravān asmi dharmataḥ
01,122.044d*1381_05 śiṣyo 'haṃ tvatprasādena jīvāmi dvijasattama
01,122.044d*1381_06 ity uktvā tu tadā pārthaḥ pādau jagrāha pāṇḍavaḥ
01,122.045a tato droṇaḥ pāṇḍuputrān astrāṇi vividhāni ca
01,122.045c grāhayām āsa divyāni mānuṣāṇi ca vīryavān
01,122.046a rājaputrās tathaivānye sametya bharatarṣabha
01,122.046c abhijagmus tato droṇam astrārthe dvijasattamam
01,122.046e vṛṣṇayaś cāndhakāś caiva nānādeśyāś ca pārthivāḥ
01,122.047a sūtaputraś ca rādheyo guruṃ droṇam iyāt tadā
01,122.047c spardhamānas tu pārthena sūtaputro 'tyamarṣaṇaḥ
01,122.047e duryodhanam upāśritya pāṇḍavān atyamanyata
01,122.047f@076_0001 abhyayāt sa tato droṇaṃ dhanurvedacikīrṣayā
01,122.047f@076_0002 śikṣābhujabalodyogais teṣu sarveṣu pāṇḍavaḥ
01,122.047f@076_0003 astravidyānurāgāc ca viśiṣṭo 'bhavad arjunaḥ
01,122.047f@076_0004 tulyeṣv astraprayogeṣu lāghave sauṣṭhaveṣu ca
01,122.047f@076_0005 sarveṣām eva śiṣyāṇāṃ babhūvābhyadhiko 'rjunaḥ
01,122.047f@076_0006 aindrim apratimaṃ droṇa upadeśeṣv amanyata
01,122.047f@076_0007 evaṃ sarvakumārāṇām iṣvastraṃ pratyapādayat
01,122.047f@076_0008 kamaṇḍaluṃ ca sarveṣāṃ prāyacchac cirakāraṇāt
01,122.047f@076_0009 putrāya ca dadau kumbham avilambanakāraṇāt
01,122.047f@076_0010 yāvat te nopagacchanti tāvad asmai parāṃ kriyām
01,122.047f@076_0011 droṇa ācaṣṭa putrāya tat karma jiṣṇur auhata
01,122.047f@076_0012 tataḥ sa vāruṇāstreṇa pūrayitvā kamaṇḍalum
01,122.047f@076_0013 samam ācāryaputreṇa gurum abhyeti phālgunaḥ
01,122.047f@076_0014 ācāryaputrāt tasmāt tu viśeṣopacaye pṛthak
01,122.047f@076_0015 na vyahīyata medhāvī pārtho 'straviduṣāṃ varaḥ
01,123.001 vaiśaṃpāyana uvāca
01,123.001a arjunas tu paraṃ yatnam ātasthe gurupūjane
01,123.001c astre ca paramaṃ yogaṃ priyo droṇasya cābhavat
01,123.001d*1382_01 taṃ dṛṣṭvā nityam udyuktam iṣvastraṃ prati phālgunam
01,123.001d*1383_01 tato droṇo 'bravīd enaṃ rājña eva niveśane
01,123.002a droṇena tu tadāhūya rahasy ukto 'nnasādhakaḥ
01,123.002c andhakāre 'rjunāyānnaṃ na deyaṃ te kathaṃ cana
01,123.002d*1384_01 na cākhyeyam idaṃ cāpi madvākyaṃ vijaye tvayā
01,123.003a tataḥ kadā cid bhuñjāne pravavau vāyur arjune
01,123.003c tena tatra pradīpaḥ sa dīpyamāno nivāpitaḥ
01,123.004a bhuṅkta evārjuno bhaktaṃ na cāsyāsyād vyamuhyata
01,123.004c hastas tejasvino nityam annagrahaṇakāraṇāt
01,123.004e tad abhyāsakṛtaṃ matvā rātrāv abhyasta pāṇḍavaḥ
01,123.004f*1385_01 yogyāṃ cakre mahābāhur dhanuṣā pāṇḍunandanaḥ
01,123.005a tasya jyātalanirghoṣaṃ droṇaḥ śuśrāva bhārata
01,123.005c upetya cainam utthāya pariṣvajyedam abravīt
01,123.006a prayatiṣye tathā kartuṃ yathā nānyo dhanurdharaḥ
01,123.006b@077_0001 astravān nānviyeṣāstraṃ yathā tvaṃ nādya kaś cana
01,123.006b@077_0002 dhanurgrahe 'pi me śiṣyo bhaviṣyasi viśeṣavān
01,123.006b@077_0003 etad hṛdi tadā jiṣṇor vavṛdhe droṇaśāsanam
01,123.006b@077_0004 paramaṃ cākarod yatnaṃ dhanurvede paraṃtapaḥ
01,123.006b@077_0005 arjuno naraśārdūlaḥ sarvaśastrabhṛtāṃ varaḥ
01,123.006b@077_0006 sarvakriyābhyanujñānāt tathā śiṣyān samānayat
01,123.006b@077_0007 duryodhanaṃ citrasenaṃ duḥśāsanaviviṃśatī
01,123.006b@077_0008 arjunaṃ ca samānīya aśvatthāmānam eva ca
01,123.006b@077_0009 śiśukaṃ mṛṇmayaṃ kṛtvā droṇo gaṅgājale tataḥ
01,123.006b@077_0010 śiṣyāṇāṃ paśyatāṃ caiva kṣipati sma mahābhujaḥ
01,123.006b@077_0011 cakṣuṣī vāsasā caiva baddhvā prādāc charāsanam
01,123.006b@077_0012 śiśukaṃ vidhyatemaṃ vai jalasthaṃ baddhacakṣuṣaḥ
01,123.006b@077_0013 tatkṣaṇenaiva bībhatsur āvāpair daśabhir vaśī
01,123.006b@077_0014 pañcakair anuvivyādha magnaṃ śiśukam ambhasi
01,123.006b@077_0015 tasya dṛṣṭvā kriyāḥ sarvā droṇo 'manyata pāṇḍavam
01,123.006b@077_0016 viśiṣṭaṃ sarvaśiṣyebhyaḥ prītimāṃś cābhavat tadā
01,123.006b@077_0017 athābravīn mahātmānaṃ bhāradvājo mahāratham
01,123.006b@077_0018 astraṃ viśiṣṭam anyeṣu yan na vidyeta pāṇḍava
01,123.006b@077_0019 sasaṃhāraprayogaṃ ca tvam adhīṣva vrataṃ cara
01,123.006b@077_0020 astraṃ brahmaśiro nāma dahed yatpṛthivīm api
01,123.006b@077_0021 yāvan mantraprayogo 'pi viniyoge bhaviṣyati
01,123.006b@077_0022 tāvān eva tu saṃhāre kartavya iti cāntataḥ
01,123.006b@077_0023 na mānuṣe prayoktavyaṃ brahmaṇo 'straṃ kathaṃ cana
01,123.006b@077_0024 bādhate mānuṣāñ śatrūn yadā vāmānuṣaḥ kva cit
01,123.006b@077_0025 tasmād etat prayoktavyaṃ brāhmam astraṃ sanātanam
01,123.006b@077_0026 tathetyeva ca bībhatsur uvāca ca kṛtāñjaliḥ
01,123.006b@077_0027 cakāra ca tathā sarvaṃ yathoktaṃ manujarṣabha
01,123.006b@077_0028 avāptāstraṃ tu bībhatsum anujñāya mahāmatiḥ
01,123.006b@077_0029 uvāca paramaprīto matsamo 'sīti pāṇḍavam
01,123.006c tvatsamo bhavitā loke satyam etad bravīmi te
01,123.007a tato droṇo 'rjunaṃ bhūyo ratheṣu ca gajeṣu ca
01,123.007c aśveṣu bhūmāv api ca raṇaśikṣām aśikṣayat
01,123.007d*1386_01 astreṣu samyak cāreṣu droṇaśiṣyo vyacārayat
01,123.008a gadāyuddhe 'sicaryāyāṃ tomaraprāsaśaktiṣu
01,123.008c droṇaḥ saṃkīrṇayuddheṣu śikṣayām āsa pāṇḍavam
01,123.009a tasya tat kauśalaṃ dṛṣṭvā dhanurvedajighṛkṣavaḥ
01,123.009c rājāno rājaputrāś ca samājagmuḥ sahasraśaḥ
01,123.009d*1387_01 tān sarvāñ śikṣayām āsa droṇaḥ śastrabhṛtāṃ varaḥ
01,123.010a tato niṣādarājasya hiraṇyadhanuṣaḥ sutaḥ
01,123.010c ekalavyo mahārāja droṇam abhyājagāma ha
01,123.011a na sa taṃ pratijagrāha naiṣādir iti cintayan
01,123.011c śiṣyaṃ dhanuṣi dharmajñas teṣām evānvavekṣayā
01,123.011d*1388_01 śiṣyo 'si mama naiṣāde prayogo balavattaraḥ
01,123.011d*1388_02 nivartasva gṛhān eva anujñāto 'si nityaśaḥ
01,123.012a sa tu droṇasya śirasā pādau gṛhya paraṃtapaḥ
01,123.012c araṇyam anusaṃprāptaḥ kṛtvā droṇaṃ mahīmayam
01,123.013a tasminn ācāryavṛttiṃ ca paramām āsthitas tadā
01,123.013c iṣvastre yogam ātasthe paraṃ niyamam āsthitaḥ
01,123.014a parayā śraddhayā yukto yogena parameṇa ca
01,123.014c vimokṣādānasaṃdhāne laghutvaṃ param āpa saḥ
01,123.014d*1389_01 lāghavaṃ cāstrayogaṃ ca nacirāt pratyapadyata
01,123.015a atha droṇābhyanujñātāḥ kadā cit kurupāṇḍavāḥ
01,123.015c rathair viniryayuḥ sarve mṛgayām arimardanāḥ
01,123.016a tatropakaraṇaṃ gṛhya naraḥ kaś cid yadṛcchayā
01,123.016c rājann anujagāmaikaḥ śvānam ādāya pāṇḍavān
01,123.017a teṣāṃ vicaratāṃ tatra tat tat karma cikīrṣatām
01,123.017c śvā caran sa vane mūḍho naiṣādiṃ prati jagmivān
01,123.017d*1390_01 tasya rorūyamāṇasya naṣṭasya vijane vane
01,123.017d*1390_02 śabdaṃ śuśrāva naiṣādiḥ śunas tasya tu māriṣa
01,123.018a sa kṛṣṇaṃ maladigdhāṅgaṃ kṛṣṇājinadharaṃ vane
01,123.018c naiṣādiṃ śvā samālakṣya bhaṣaṃs tasthau tadantike
01,123.019a tadā tasyātha bhaṣataḥ śunaḥ sapta śarān mukhe
01,123.019c lāghavaṃ darśayann astre mumoca yugapad yathā
01,123.019d*1391_01 vegamajjana . . . . . . . . ḷaṃ vanaiḥ
01,123.019d*1391_02 āyāmapariṇāmābhyāṃ babhus te tu śarāṅkurāḥ
01,123.019d*1391_03 samapramāṇibhir jihmā kṣiprair vyābhaṣataḥ śaraiḥ
01,123.019d*1391_04 yathā śailaṃ śilotthābhiḥ saptārcibhir ariṃdamaiḥ
01,123.020a sa tu śvā śarapūrṇāsyaḥ pāṇḍavān ājagāma ha
01,123.020c taṃ dṛṣṭvā pāṇḍavā vīrā vismayaṃ paramaṃ yayuḥ
01,123.021a lāghavaṃ śabdavedhitvaṃ dṛṣṭvā tat paramaṃ tadā
01,123.021c prekṣya taṃ vrīḍitāś cāsan praśaśaṃsuś ca sarvaśaḥ
01,123.021d*1392_01 śvānaṃ tu pāṇḍavā dṛṣṭvā vismayotphullalocanāḥ
01,123.022a taṃ tato 'nveṣamāṇās te vane vananivāsinam
01,123.022c dadṛśuḥ pāṇḍavā rājann asyantam aniśaṃ śarān
01,123.023a na cainam abhyajānaṃs te tadā vikṛtadarśanam
01,123.023c athainaṃ paripapracchuḥ ko bhavān kasya vety uta
01,123.023d*1393_01 sa śrutvā vacanaṃ teṣāṃ pāṇḍavānāṃ mahātmanām
01,123.024 ekalavya uvāca
01,123.024a niṣādādhipater vīrā hiraṇyadhanuṣaḥ sutam
01,123.024c droṇaśiṣyaṃ ca māṃ vitta dhanurvedakṛtaśramam
01,123.025 vaiśaṃpāyana uvāca
01,123.025a te tam ājñāya tattvena punar āgamya pāṇḍavāḥ
01,123.025c yathāvṛttaṃ ca te sarvaṃ droṇāyācakhyur adbhutam
01,123.026a kaunteyas tv arjuno rājann ekalavyam anusmaran
01,123.026c raho droṇaṃ samāgamya praṇayād idam abravīt
01,123.027a nanv ahaṃ parirabhyaikaḥ prītipūrvam idaṃ vacaḥ
01,123.027c bhavatokto na me śiṣyas tvadviśiṣṭo bhaviṣyati
01,123.028a atha kasmān madviśiṣṭo lokād api ca vīryavān
01,123.028c asty anyo bhavataḥ śiṣyo niṣādādhipateḥ sutaḥ
01,123.029a muhūrtam iva taṃ droṇaś cintayitvā viniścayam
01,123.029c savyasācinam ādāya naiṣādiṃ prati jagmivān
01,123.030a dadarśa maladigdhāṅgaṃ jaṭilaṃ cīravāsasam
01,123.030c ekalavyaṃ dhanuṣpāṇim asyantam aniśaṃ śarān
01,123.031a ekalavyas tu taṃ dṛṣṭvā droṇam āyāntam antikāt
01,123.031c abhigamyopasaṃgṛhya jagāma śirasā mahīm
01,123.032a pūjayitvā tato droṇaṃ vidhivat sa niṣādajaḥ
01,123.032c nivedya śiṣyam ātmānaṃ tasthau prāñjalir agrataḥ
01,123.033a tato droṇo 'bravīd rājann ekalavyam idaṃ vacaḥ
01,123.033c yadi śiṣyo 'si me tūrṇaṃ vetanaṃ saṃpradīyatām
01,123.034a ekalavyas tu tac chrutvā prīyamāṇo 'bravīd idam
01,123.034c kiṃ prayacchāmi bhagavann ājñāpayatu māṃ guruḥ
01,123.035a na hi kiṃ cid adeyaṃ me gurave brahmavittama
01,123.035c tam abravīt tvayāṅguṣṭho dakṣiṇo dīyatāṃ mama
01,123.035d*1394_01 yady avaśyaṃ tvayā deyam ekalavya prayaccha me
01,123.035d*1394_02 ekāṅguṣṭhaṃ dakṣiṇasya hastasyeti mataṃ mama
01,123.035d*1395_01 bāḍham ity eva naiṣādiś chittvāṅguṣṭhau dadau tataḥ
01,123.036a ekalavyas tu tac chrutvā vaco droṇasya dāruṇam
01,123.036c pratijñām ātmano rakṣan satye ca nirataḥ sadā
01,123.037a tathaiva hṛṣṭavadanas tathaivādīnamānasaḥ
01,123.037c chittvāvicārya taṃ prādād droṇāyāṅguṣṭham ātmanaḥ
01,123.037d*1396_01 aviṣaṇṇaś ca tau prādāc chittvā droṇasya vetanam
01,123.037d*1397_01 satyasaṃdhaṃ ca naiṣādiṃ dṛṣṭvā prīto 'bravīd idam
01,123.037d*1398_01 manīṣitaṃ tvayā vīra guror dattaṃ mamojasā
01,123.037d*1399_01 evaṃ kartavyam iti vai ekalavyam abhāṣata
01,123.038a tataḥ paraṃ tu naiṣādir aṅgulībhir vyakarṣata
01,123.038c na tathā sa tu śīghro 'bhūd yathā pūrvaṃ narādhipa
01,123.039a tato 'rjunaḥ prītamanā babhūva vigatajvaraḥ
01,123.039c droṇaś ca satyavāg āsīn nānyo 'bhyabhavad arjunam
01,123.039d*1400_01 evaṃ vṛttaṃ dṛṣṭavān no 'tha karma
01,123.039d*1400_02 prajñānityaṃ khecarāś cocur etau
01,123.039d*1400_03 droṇaṃ pārthaṃ cātra dhī . . . .
01,123.039d*1400_04 . . . tyā gacchatāṃ svaṃ niveśanam
01,123.039d*1401=00 vaiśaṃpāyanaḥ
01,123.039d*1401_01 droṇas tataḥ parāṃ pūjāṃ kuruṣu prāpnuvan dhanam
01,123.039d*1401_02 catuṣpādaṃ kṛtsnam astraṃ kumārān pratyavedayat
01,123.039d*1401_03 pārthivasya tu kṣatrasya rājaputrā mahābalāḥ
01,123.039d*1401_04 anujagmus tato droṇaṃ kuruṣv astracikīrṣayā
01,123.039d*1402_01 yudhiṣṭhiro rathaśreṣṭhas tomareṣv adhiko 'bhavat
01,123.040a droṇasya tu tadā śiṣyau gadāyogyāṃ viśeṣataḥ
01,123.040c duryodhanaś ca bhīmaś ca kurūṇām abhyagacchatām
01,123.041a aśvatthāmā rahasyeṣu sarveṣv abhyadhiko 'bhavat
01,123.041c tathāti puruṣān anyān tsārukau yamajāv ubhau
01,123.041c*1403_01 sa rādheyo mahābalaḥ
01,123.041c*1404_01 tomareṣv adhiko 'bhavat
01,123.041c*1404_02 arjuno jayatāṃ śreṣṭhaḥ
01,123.041e yudhiṣṭhiro rathaśreṣṭhaḥ sarvatra tu dhanaṃjayaḥ
01,123.042a prathitaḥ sāgarāntāyāṃ rathayūthapayūthapaḥ
01,123.042c buddhiyogabalotsāhaiḥ sarvāstreṣu ca pāṇḍavaḥ
01,123.043a astre gurvanurāge ca viśiṣṭo 'bhavad arjunaḥ
01,123.043c tulyeṣv astropadeśeṣu sauṣṭhavena ca vīryavān
01,123.043e ekaḥ sarvakumārāṇāṃ babhūvātiratho 'rjunaḥ
01,123.044a prāṇādhikaṃ bhīmasenaṃ kṛtavidyaṃ dhanaṃjayam
01,123.044c dhārtarāṣṭrā durātmāno nāmṛṣyanta narādhipa
01,123.045a tāṃs tu sarvān samānīya sarvavidyāsu niṣṭhitān
01,123.045c droṇaḥ praharaṇajñāne jijñāsuḥ puruṣarṣabha
01,123.046a kṛtrimaṃ bhāsam āropya vṛkṣāgre śilpibhiḥ kṛtam
01,123.046c avijñātaṃ kumārāṇāṃ lakṣyabhūtam upādiśat
01,123.047 droṇa uvāca
01,123.047a śīghraṃ bhavantaḥ sarve vai dhanūṃṣy ādāya satvarāḥ
01,123.047c bhāsam etaṃ samuddiśya tiṣṭhantāṃ saṃhiteṣavaḥ
01,123.048a madvākyasamakālaṃ ca śiro 'sya vinipātyatām
01,123.048c ekaikaśo niyokṣyāmi tathā kuruta putrakāḥ
01,123.049 vaiśaṃpāyana uvāca
01,123.049a tato yudhiṣṭhiraṃ pūrvam uvācāṅgirasāṃ varaḥ
01,123.049c saṃdhatsva bāṇaṃ durdharṣa madvākyānte vimuñca ca
01,123.050a tato yudhiṣṭhiraḥ pūrvaṃ dhanur gṛhya mahāravam
01,123.050c tasthau bhāsaṃ samuddiśya guruvākyapracoditaḥ
01,123.051a tato vitatadhanvānaṃ droṇas taṃ kurunandanam
01,123.051c sa muhūrtād uvācedaṃ vacanaṃ bharatarṣabha
01,123.052a paśyasy enaṃ drumāgrasthaṃ bhāsaṃ naravarātmaja
01,123.052c paśyāmīty evam ācāryaṃ pratyuvāca yudhiṣṭhiraḥ
01,123.053a sa muhūrtād iva punar droṇas taṃ pratyabhāṣata
01,123.053c atha vṛkṣam imaṃ māṃ vā bhrātṝn vāpi prapaśyasi
01,123.054a tam uvāca sa kaunteyaḥ paśyāmy enaṃ vanaspatim
01,123.054c bhavantaṃ ca tathā bhrātṝn bhāsaṃ ceti punaḥ punaḥ
01,123.055a tam uvācāpasarpeti droṇo 'prītamanā iva
01,123.055c naitac chakyaṃ tvayā veddhuṃ lakṣyam ity eva kutsayan
01,123.056a tato duryodhanādīṃs tān dhārtarāṣṭrān mahāyaśāḥ
01,123.056c tenaiva kramayogena jijñāsuḥ paryapṛcchata
01,123.057a anyāṃś ca śiṣyān bhīmādīn rājñaś caivānyadeśajān
01,123.057c tathā ca sarve sarvaṃ tat paśyāma iti kutsitāḥ
01,123.058a tato dhanaṃjayaṃ droṇaḥ smayamāno 'bhyabhāṣata
01,123.058c tvayedānīṃ prahartavyam etal lakṣyaṃ niśamyatām
01,123.059a madvākyasamakālaṃ te moktavyo 'tra bhavec charaḥ
01,123.059c vitatya kārmukaṃ putra tiṣṭha tāvan muhūrtakam
01,123.060a evam uktaḥ savyasācī maṇḍalīkṛtakārmukaḥ
01,123.060c tasthau lakṣyaṃ samuddiśya guruvākyapracoditaḥ
01,123.061a muhūrtād iva taṃ droṇas tathaiva samabhāṣata
01,123.061c paśyasy enaṃ sthitaṃ bhāsaṃ drumaṃ mām api vety uta
01,123.062a paśyāmy enaṃ bhāsam iti droṇaṃ pārtho 'bhyabhāṣata
01,123.062c na tu vṛkṣaṃ bhavantaṃ vā paśyāmīti ca bhārata
01,123.063a tataḥ prītamanā droṇo muhūrtād iva taṃ punaḥ
01,123.063c pratyabhāṣata durdharṣaḥ pāṇḍavānāṃ ratharṣabham
01,123.064a bhāsaṃ paśyasi yady enaṃ tathā brūhi punar vacaḥ
01,123.064c śiraḥ paśyāmi bhāsasya na gātram iti so 'bravīt
01,123.065a arjunenaivam uktas tu droṇo hṛṣṭatanūruhaḥ
01,123.065c muñcasvety abravīt pārthaṃ sa mumocāvicārayan
01,123.066a tatas tasya nagasthasya kṣureṇa niśitena ha
01,123.066c śira utkṛtya tarasā pātayām āsa pāṇḍavaḥ
01,123.067a tasmin karmaṇi saṃsiddhe paryaśvajata phalgunam
01,123.067c mene ca drupadaṃ saṃkhye sānubandhaṃ parājitam
01,123.068a kasya cit tv atha kālasya saśiṣyo 'ṅgirasāṃ varaḥ
01,123.068c jagāma gaṅgām abhito majjituṃ bharatarṣabha
01,123.069a avagāḍham atho droṇaṃ salile salilecaraḥ
01,123.069c grāho jagrāha balavāñ jaṅghānte kālacoditaḥ
01,123.070a sa samartho 'pi mokṣāya śiṣyān sarvān acodayat
01,123.070c grāhaṃ hatvā mokṣayadhvaṃ mām iti tvarayann iva
01,123.071a tadvākyasamakālaṃ tu bībhatsur niśitaiḥ śaraiḥ
01,123.071c āvāpaiḥ pañcabhir grāhaṃ magnam ambhasy atāḍayat
01,123.071e itare tu visaṃmūḍhās tatra tatra prapedire
01,123.072a taṃ ca dṛṣṭvā kriyopetaṃ droṇo 'manyata pāṇḍavam
01,123.072c viśiṣṭaṃ sarvaśiṣyebhyaḥ prītimāṃś cābhavat tadā
01,123.073a sa pārthabāṇair bahudhā khaṇḍaśaḥ parikalpitaḥ
01,123.073c grāhaḥ pañcatvam āpede jaṅghāṃ tyaktvā mahātmanaḥ
01,123.074a athābravīn mahātmānaṃ bhāradvājo mahāratham
01,123.074c gṛhāṇedaṃ mahābāho viśiṣṭam atidurdharam
01,123.074e astraṃ brahmaśiro nāma saprayoganivartanam
01,123.075a na ca te mānuṣeṣv etat prayoktavyaṃ kathaṃ cana
01,123.075c jagad vinirdahed etad alpatejasi pātitam
01,123.076a asāmānyam idaṃ tāta lokeṣv astraṃ nigadyate
01,123.076c tad dhārayethāḥ prayataḥ śṛṇu cedaṃ vaco mama
01,123.077a bādhetāmānuṣaḥ śatrur yadā tvāṃ vīra kaś cana
01,123.077c tadvadhāya prayuñjīthās tadāstram idam āhave
01,123.078a tatheti tat pratiśrutya bībhatsuḥ sa kṛtāñjaliḥ
01,123.078c jagrāha paramāstraṃ tad āha cainaṃ punar guruḥ
01,123.078e bhavitā tvatsamo nānyaḥ pumāṃl loke dhanurdharaḥ
01,124.001 vaiśaṃpāyana uvāca
01,124.001a kṛtāstrān dhārtarāṣṭrāṃś ca pāṇḍuputrāṃś ca bhārata
01,124.001c dṛṣṭvā droṇo 'bravīd rājan dhṛtarāṣṭraṃ janeśvaram
01,124.002a kṛpasya somadattasya bāhlīkasya ca dhīmataḥ
01,124.002c gāṅgeyasya ca sāṃnidhye vyāsasya vidurasya ca
01,124.002d*1405_01 trayāṇām iva lokānāṃ prajāpatim iva sthitam
01,124.003a rājan saṃprāptavidyās te kumarāḥ kurusattama
01,124.003c te darśayeyuḥ svāṃ śikṣāṃ rājann anumate tava
01,124.004a tato 'bravīn mahārājaḥ prahṛṣṭenāntarātmanā
01,124.004c bhāradvāja mahat karma kṛtaṃ te dvijasattama
01,124.005a yadā tu manyase kālaṃ yasmin deśe yathā yathā
01,124.005c tathā tathā vidhānāya svayam ājñāpayasva mām
01,124.006a spṛhayāmy adya nirvedāt puruṣāṇāṃ sacakṣuṣām
01,124.006c astrahetoḥ parākrāntān ye me drakṣyanti putrakān
01,124.007a kṣattar yad gurur ācāryo bravīti kuru tat tathā
01,124.007c na hīdṛśaṃ priyaṃ manye bhavitā dharmavatsala
01,124.008a tato rājānam āmantrya vidurānugato bahiḥ
01,124.008c bhāradvājo mahāprājño māpayām āsa medinīm
01,124.008d*1406_01 prekṣyāgāraṃ suvipulaṃ śāstradṛṣṭyā yathāvidhi
01,124.008e samām avṛkṣāṃ nirgulmām udakpravaṇasaṃsthitām
01,124.009a tasyāṃ bhūmau baliṃ cakre tithau nakṣatrapūjite
01,124.009c avaghuṣṭaṃ pure cāpi tadarthaṃ vadatāṃ vara
01,124.010a raṅgabhūmau suvipulaṃ śāstradṛṣṭaṃ yathāvidhi
01,124.010c prekṣāgāraṃ suvihitaṃ cakrus tatra ca śilpinaḥ
01,124.010e rājñaḥ sarvāyudhopetaṃ strīṇāṃ caiva nararṣabha
01,124.010f*1407_01 manasyamañcān vipulān akarod darśanepsayā
01,124.011a mañcāṃś ca kārayām āsus tatra jānapadā janāḥ
01,124.011c vipulān ucchrayopetāñ śibikāś ca mahādhanāḥ
01,124.012a tasmiṃs tato 'hani prāpte rājā sasacivas tadā
01,124.012b*1408_01 sāntaḥpuraḥ sahāmātyo vyāsasyānumate tadā
01,124.012c bhīṣmaṃ pramukhataḥ kṛtvā kṛpaṃ cācāryasattamam
01,124.012d*1409_01 bāhlīkaṃ somadattaṃ ca bhūriśravasam eva ca
01,124.012d*1409_02 kurūn anyāṃś ca sacivān ādāya nagarād bahiḥ
01,124.012d*1409_03 raṅgabhūmiṃ samāsādya brāhmaṇaiḥ sahito nṛpaḥ
01,124.013a muktājālaparikṣiptaṃ vaiḍūryamaṇibhūṣitam
01,124.013c śātakumbhamayaṃ divyaṃ prekṣāgāram upāgamat
01,124.014a gāndhārī ca mahābhāgā kuntī ca jayatāṃ vara
01,124.014c striyaś ca sarvā yā rājñaḥ sapreṣyāḥ saparicchadāḥ
01,124.014e harṣād āruruhur mañcān meruṃ devastriyo yathā
01,124.015a brāhmaṇakṣatriyādyaṃ ca cāturvarṇyaṃ purād drutam
01,124.015c darśanepsu samabhyāgāt kumārāṇāṃ kṛtāstratām
01,124.015d*1410_01 kṣaṇenaikasthatāṃ tatra darśanepsu jagāma ha
01,124.016a pravāditaiś ca vāditrair janakautūhalena ca
01,124.016c mahārṇava iva kṣubdhaḥ samājaḥ so 'bhavat tadā
01,124.017a tataḥ śuklāmbaradharaḥ śuklayajñopavītavān
01,124.017c śuklakeśaḥ sitaśmaśruḥ śuklamālyānulepanaḥ
01,124.018a raṅgamadhyaṃ tadācāryaḥ saputraḥ praviveśa ha
01,124.018c nabho jaladharair hīnaṃ sāṅgāraka ivāṃśumān
01,124.019a sa yathāsamayaṃ cakre baliṃ balavatāṃ varaḥ
01,124.019c brāhmaṇāṃś cātra mantrajñān vācayām āsa maṅgalam
01,124.019d*1411_01 suvarṇamaṇiratnāni vastrāṇi vividhāni ca
01,124.019d*1411_02 pradadau dakṣiṇāṃ rājā droṇasya ca kṛpasya ca
01,124.020a atha puṇyāhaghoṣasya puṇyasya tadanantaram
01,124.020c viviśur vividhaṃ gṛhya śastropakaraṇaṃ narāḥ
01,124.021a tato baddhatanutrāṇā baddhakakṣyā mahābalāḥ
01,124.021c baddhatūṇāḥ sadhanuṣo viviśur bharatarṣabhāḥ
01,124.022a anujyeṣṭhaṃ ca te tatra yudhiṣṭhirapurogamāḥ
01,124.022b*1412_01 raṅgamadhye sthitaṃ droṇam abhivādya nararṣabhāḥ
01,124.022b*1412_02 cakruḥ pūjāṃ yathānyāyaṃ droṇasya ca kṛpasya ca
01,124.022b*1412_03 āśīrbhiś ca prayuktābhiḥ sarve saṃhṛṣṭamānasāḥ
01,124.022b*1412_04 abhivādya punaḥ śastrān balipuṣpaiḥ samarcitān
01,124.022b*1412_05 raktacandanasaṃmiśraiḥ svayam arcanta kauravāḥ
01,124.022b*1412_06 raktacandanadigdhāś ca raktamālyānudhāriṇaḥ
01,124.022b*1412_07 sarve raktapatākāś ca sarve raktāntalocanāḥ
01,124.022b*1412_08 droṇena samanujñātāḥ gṛhya śastraṃ paraṃtapāḥ
01,124.022b*1412_09 dhanūṃṣi pūrvaṃ saṃgṛhya taptakāñcanabhūṣitāḥ
01,124.022b*1412_10 sajjāni vividhākārāḥ śaraiḥ saṃdhāya kauravāḥ
01,124.022b*1412_11 jyāghoṣatalaghoṣaṃ ca kṛtvā bhūtāny apūjayan
01,124.022b*1413_01 śastramārgān yathotsṛṣṭāṃś ceruḥ sarve nararṣabhāḥ
01,124.022c cakrur astraṃ mahāvīryāḥ kumārāḥ paramādbhutam
01,124.022d*1414_01 keṣāṃ cit tarumūleṣu śarā nipatitā nṛpa
01,124.022d*1414_02 keṣāṃ cit puṣpamukuṭe nipatanti sma sāyakāḥ
01,124.022d*1414_03 ke cil lakṣyāṇi vividhair bāṇair āhatalakṣaṇaiḥ
01,124.022d*1414_04 vivyadhur lāghavotsṛṣṭair gurūṇi ca laghūni ca
01,124.023a ke cic charākṣepabhayāc chirāṃsy avananāmire
01,124.023c manujā dhṛṣṭam apare vīkṣāṃ cakruḥ savismayāḥ
01,124.024a te sma lakṣyāṇi vividhur bāṇair nāmāṅkaśobhitaiḥ
01,124.024c vividhair lāghavotsṛṣṭair uhyanto vājibhir drutam
01,124.025a tat kumārabalaṃ tatra gṛhītaśarakārmukam
01,124.025c gandharvanagarākāraṃ prekṣya te vismitābhavan
01,124.026a sahasā cukruśus tatra narāḥ śatasahasraśaḥ
01,124.026c vismayotphullanayanāḥ sādhu sādhv iti bhārata
01,124.027a kṛtvā dhanuṣi te mārgān rathacaryāsu cāsakṛt
01,124.027c gajapṛṣṭhe 'śvapṛṣṭhe ca niyuddhe ca mahābalāḥ
01,124.028a gṛhītakhaḍgacarmāṇas tato bhūyaḥ prahāriṇaḥ
01,124.028c tsarumārgān yathoddiṣṭāṃś ceruḥ sarvāsu bhūmiṣu
01,124.029a lāghavaṃ sauṣṭhavaṃ śobhāṃ sthiratvaṃ dṛḍhamuṣṭitām
01,124.029c dadṛśus tatra sarveṣāṃ prayoge khaḍgacarmaṇām
01,124.030a atha tau nityasaṃhṛṣṭau suyodhanavṛkodarau
01,124.030c avatīrṇau gadāhastāv ekaśṛṅgāv ivācalau
01,124.031a baddhakakṣyau mahābāhū pauruṣe paryavasthitau
01,124.031c bṛṃhantau vāśitāhetoḥ samadāv iva kuñjarau
01,124.032a tau pradakṣiṇasavyāni maṇḍalāni mahābalau
01,124.032c ceratur nirmalagadau samadāv iva govṛṣau
01,124.033a viduro dhṛtarāṣṭrāya gāndhāryai pāṇḍavāraṇiḥ
01,124.033c nyavedayetāṃ tat sarvaṃ kumārāṇāṃ viceṣṭitam
01,125.001 vaiśaṃpāyana uvāca
01,125.001a kururāje ca raṅgasthe bhīme ca balināṃ vare
01,125.001c pakṣapātakṛtasnehaḥ sa dvidhevābhavaj janaḥ
01,125.002a hā vīra kururājeti hā bhīmeti ca nardatām
01,125.002c puruṣāṇāṃ suvipulāḥ praṇādāḥ sahasotthitāḥ
01,125.003a tataḥ kṣubdhārṇavanibhaṃ raṅgam ālokya buddhimān
01,125.003c bhāradvājaḥ priyaṃ putram aśvatthāmānam abravīt
01,125.004a vārayaitau mahāvīryau kṛtayogyāv ubhāv api
01,125.004c mā bhūd raṅgaprakopo 'yaṃ bhīmaduryodhanodbhavaḥ
01,125.004d*1415_01 tata utthāya vegena aśvatthāmā nyavārayat
01,125.004d*1415_02 guror ājñā bhīma iti gāndhāre guruśāsanam
01,125.004d*1415_03 alaṃ yogyākṛtaṃ vegam alaṃ sāhasam ity uta
01,125.005a tatas tāv udyatagadau guruputreṇa vāritau
01,125.005c yugāntānilasaṃkṣubdhau mahāvegāv ivārṇavau
01,125.006a tato raṅgāṅgaṇagato droṇo vacanam abravīt
01,125.006c nivārya vāditragaṇaṃ mahāmeghanibhasvanam
01,125.007a yo me putrāt priyataraḥ sarvāstraviduṣāṃ varaḥ
01,125.007c aindrir indrānujasamaḥ sa pārtho dṛśyatām iti
01,125.008a ācāryavacanenātha kṛtasvastyayano yuvā
01,125.008c baddhagodhāṅgulitrāṇaḥ pūrṇatūṇaḥ sakārmukaḥ
01,125.009a kāñcanaṃ kavacaṃ bibhrat pratyadṛśyata phalgunaḥ
01,125.009c sārkaḥ sendrāyudhataḍit sasaṃdhya iva toyadaḥ
01,125.010a tataḥ sarvasya raṅgasya samutpiñjo 'bhavan mahān
01,125.010c prāvādyanta ca vādyāni saśaṅkhāni samantataḥ
01,125.011a eṣa kuntīsutaḥ śrīmān eṣa pāṇḍavamadhyamaḥ
01,125.011c eṣa putro mahendrasya kurūṇām eṣa rakṣitā
01,125.012a eṣo 'straviduṣāṃ śreṣṭha eṣa dharmabhṛtāṃ varaḥ
01,125.012c eṣa śīlavatāṃ cāpi śīlajñānanidhiḥ paraḥ
01,125.012d*1416_01 eṣa kaṃsavimardasya sākṣāt prāṇasamaḥ sakhā
01,125.012d*1416_02 eṣa yat pratijānāti tasya pāraṃ gamiṣyati
01,125.013a ity evam atulā vācaḥ śṛṇvantyāḥ prekṣakeritāḥ
01,125.013c kuntyāḥ prasnavasaṃmiśrair asraiḥ klinnam uro 'bhavat
01,125.014a tena śabdena mahatā pūrṇaśrutir athābravīt
01,125.014c dhṛtarāṣṭro naraśreṣṭho viduraṃ hṛṣṭamānasaḥ
01,125.015a kṣattaḥ kṣubdhārṇavanibhaḥ kim eṣa sumahāsvanaḥ
01,125.015c sahasaivotthito raṅge bhindann iva nabhastalam
01,125.016 vidura uvāca
01,125.016a eṣa pārtho mahārāja phalgunaḥ pāṇḍunandanaḥ
01,125.016c avatīrṇaḥ sakavacas tatraiṣa sumahāsvanaḥ
01,125.017 dhṛtarāṣṭra uvāca
01,125.017a dhanyo 'smy anugṛhīto 'smi rakṣito 'smi mahāmate
01,125.017c pṛthāraṇisamudbhūtais tribhiḥ pāṇḍavavahnibhiḥ
01,125.018 vaiśaṃpāyana uvāca
01,125.018a tasmin samudite raṅge kathaṃ cit paryavasthite
01,125.018c darśayām āsa bībhatsur ācāryād astralāghavam
01,125.019a āgneyenāsṛjad vahniṃ vāruṇenāsṛjat payaḥ
01,125.019c vāyavyenāsṛjad vāyuṃ pārjanyenāsṛjad ghanān
01,125.020a bhaumena prāviśad bhūmiṃ pārvatenāsṛjad girīn
01,125.020c antardhānena cāstreṇa punar antarhito 'bhavat
01,125.021a kṣaṇāt prāṃśuḥ kṣaṇād dhrasvaḥ kṣaṇāc ca rathadhūrgataḥ
01,125.021c kṣaṇena rathamadhyasthaḥ kṣaṇenāvāpatan mahīm
01,125.022a sukumāraṃ ca sūkṣmaṃ ca guruṃ cāpi gurupriyaḥ
01,125.022c sauṣṭhavenābhisaṃyuktaḥ so 'vidhyad vividhaiḥ śaraiḥ
01,125.023a bhramataś ca varāhasya lohasya pramukhe samam
01,125.023c pañca bāṇān asaṃsaktān sa mumocaikabāṇavat
01,125.024a gavye viṣāṇakośe ca cale rajjvavalambite
01,125.024c nicakhāna mahāvīryaḥ sāyakān ekaviṃśatim
01,125.025a ity evamādi sumahat khaḍge dhanuṣi cābhavat
01,125.025c gadāyāṃ śastrakuśalo darśanāni vyadarśayat
01,125.025d*1417_01 cakratomarapāśānāṃ bhiṇḍipālaparaśvadhām
01,125.025d*1417_02 anyeṣāṃ cāpi śikṣāṇāṃ darśayām āsa lāghavam
01,125.026a tataḥ samāptabhūyiṣṭhe tasmin karmaṇi bhārata
01,125.026c mandībhūte samāje ca vāditrasya ca nisvane
01,125.027a dvāradeśāt samudbhūto māhātmya balasūcakaḥ
01,125.027c vajraniṣpeṣasadṛśaḥ śuśruve bhujanisvanaḥ
01,125.027d*1418_01 sa śabdaḥ sumahān āsīt pūrayann iva rodasī
01,125.028a dīryante kiṃ nu girayaḥ kiṃ svid bhūmir vidīryate
01,125.028c kiṃ svid āpūryate vyoma jalabhāraghanair ghanaiḥ
01,125.029a raṅgasyaivaṃ matir abhūt kṣaṇena vasudhādhipa
01,125.029c dvāraṃ cābhimukhāḥ sarve babhūvuḥ prekṣakās tadā
01,125.030a pañcabhir bhrātṛbhiḥ pārthair droṇaḥ parivṛto babhau
01,125.030c pañcatāreṇa saṃyuktaḥ sāvitreṇeva candramāḥ
01,125.031a aśvatthāmnā ca sahitaṃ bhrātṝṇāṃ śatam ūrjitam
01,125.031c duryodhanam amitraghnam utthitaṃ paryavārayat
01,125.032a sa tais tadā bhrātṛbhir udyatāyudhair; vṛto gadāpāṇir avasthitaiḥ sthitaḥ
01,125.032c babhau yathā dānavasaṃkṣaye purā; puraṃdaro devagaṇaiḥ samāvṛtaḥ
01,126.001 vaiśaṃpāyana uvāca
01,126.001*1419_01 etasminn eva kāle tu tasmiñ janasamāgame
01,126.001a datte 'vakāśe puruṣair vismayotphullalocanaiḥ
01,126.001c viveśa raṅgaṃ vistīrṇaṃ karṇaḥ parapuraṃjayaḥ
01,126.002a sahajaṃ kavacaṃ bibhrat kuṇḍaloddyotitānanaḥ
01,126.002c sadhanur baddhanistriṃśaḥ pādacārīva parvataḥ
01,126.003a kanyāgarbhaḥ pṛthuyaśāḥ pṛthāyāḥ pṛthulocanaḥ
01,126.003c tīkṣṇāṃśor bhāskarasyāṃśaḥ karṇo 'rigaṇasūdanaḥ
01,126.004a siṃharṣabhagajendrāṇāṃ tulyavīryaparākramaḥ
01,126.004c dīptikāntidyutiguṇaiḥ sūryendujvalanopamaḥ
01,126.005a prāṃśuḥ kanakatālābhaḥ siṃhasaṃhanano yuvā
01,126.005c asaṃkhyeyaguṇaḥ śrīmān bhāskarasyātmasaṃbhavaḥ
01,126.006a sa nirīkṣya mahābāhuḥ sarvato raṅgamaṇḍalam
01,126.006c praṇāmaṃ droṇakṛpayor nātyādṛtam ivākarot
01,126.007a sa sāmājajanaḥ sarvo niścalaḥ sthiralocanaḥ
01,126.007c ko 'yam ity āgatakṣobhaḥ kautūhalaparo 'bhavat
01,126.008a so 'bravīn meghadhīreṇa svareṇa vadatāṃ varaḥ
01,126.008c bhrātā bhrātaram ajñātaṃ sāvitraḥ pākaśāsanim
01,126.009a pārtha yat te kṛtaṃ karma viśeṣavad ahaṃ tataḥ
01,126.009c kariṣye paśyatāṃ nṝṇāṃ mātmanā vismayaṃ gamaḥ
01,126.010a asamāpte tatas tasya vacane vadatāṃ vara
01,126.010c yantrotkṣipta iva kṣipram uttasthau sarvato janaḥ
01,126.011a prītiś ca puruṣavyāghra duryodhanam athāspṛśat
01,126.011c hrīś ca krodhaś ca bībhatsuṃ kṣaṇenānvaviśac ca ha
01,126.012a tato droṇābhyanujñātaḥ karṇaḥ priyaraṇaḥ sadā
01,126.012c yat kṛtaṃ tatra pārthena tac cakāra mahābalaḥ
01,126.013a atha duryodhanas tatra bhrātṛbhiḥ saha bhārata
01,126.013c karṇaṃ pariṣvajya mudā tato vacanam abravīt
01,126.014a svāgataṃ te mahābāho diṣṭyā prāpto 'si mānada
01,126.014c ahaṃ ca kururājyaṃ ca yatheṣṭam upabhujyatām
01,126.015 karṇa uvāca
01,126.015a kṛtaṃ sarveṇa me 'nyena sakhitvaṃ ca tvayā vṛṇe
01,126.015c dvandvayuddhaṃ ca pārthena kartum icchāmi bhārata
01,126.015d*1420_01 evam uktas tu karṇena rājā duryodhanas tadā
01,126.015d*1420_02 karṇaṃ dīrghāñcitabhujaṃ pariṣvajyedam abravīt
01,126.016 duryodhana uvāca
01,126.016a bhuṅkṣva bhogān mayā sārdhaṃ bandhūnāṃ priyakṛd bhava
01,126.016c durhṛdāṃ kuru sarveṣāṃ mūrdhni pādam ariṃdama
01,126.017 vaiśaṃpāyana uvāca
01,126.017a tataḥ kṣiptam ivātmānaṃ matvā pārtho 'bhyabhāṣata
01,126.017c karṇaṃ bhrātṛsamūhasya madhye 'calam iva sthitam
01,126.018a anāhūtopasṛptānām anāhūtopajalpinām
01,126.018c ye lokās tān hataḥ karṇa mayā tvaṃ pratipatsyase
01,126.019 karṇa uvāca
01,126.019a raṅgo 'yaṃ sarvasāmānyaḥ kim atra tava phalguna
01,126.019c vīryaśreṣṭhāś ca rājanyā balaṃ dharmo 'nuvartate
01,126.019d*1421_01 vāgvīryā brāhmaṇāḥ proktā vaiśyāś ca dhanavīryataḥ
01,126.019d*1421_02 karmavīryāḥ smṛtāḥ śūdrā brahmaṇā parameṣṭhinā
01,126.020a kiṃ kṣepair durbalāśvāsaiḥ śaraiḥ kathaya bhārata
01,126.020c guroḥ samakṣaṃ yāvat te harāmy adya śiraḥ śaraiḥ
01,126.021 vaiśaṃpāyana uvāca
01,126.021a tato droṇābhyanujñātaḥ pārthaḥ parapuraṃjayaḥ
01,126.021c bhrātṛbhis tvarayāśliṣṭo raṇāyopajagāma tam
01,126.022a tato duryodhanenāpi sabhrātrā samarodyataḥ
01,126.022c pariṣvaktaḥ sthitaḥ karṇaḥ pragṛhya saśaraṃ dhanuḥ
01,126.023a tataḥ savidyutstanitaiḥ sendrāyudhapurojavaiḥ
01,126.023c āvṛtaṃ gaganaṃ meghair balākāpaṅktihāsibhiḥ
01,126.024a tataḥ snehād dharihayaṃ dṛṣṭvā raṅgāvalokinam
01,126.024c bhāskaro 'py anayan nāśaṃ samīpopagatān ghanān
01,126.025a meghacchāyopagūḍhas tu tato 'dṛśyata pāṇḍavaḥ
01,126.025c sūryātapaparikṣiptaḥ karṇo 'pi samadṛśyata
01,126.026a dhārtarāṣṭrā yataḥ karṇas tasmin deśe vyavasthitāḥ
01,126.026c bhāradvājaḥ kṛpo bhīṣmo yataḥ pārthas tato 'bhavan
01,126.027a dvidhā raṅgaḥ samabhavat strīṇāṃ dvaidham ajāyata
01,126.027c kuntibhojasutā mohaṃ vijñātārthā jagāma ha
01,126.028a tāṃ tathā mohasaṃpannāṃ viduraḥ sarvadharmavit
01,126.028c kuntīm āśvāsayām āsa prokṣyādbhiś candanokṣitaiḥ
01,126.029a tataḥ pratyāgataprāṇā tāv ubhāv api daṃśitau
01,126.029c putrau dṛṣṭvā susaṃtaptā nānvapadyata kiṃ cana
01,126.030a tāv udyatamahācāpau kṛpaḥ śāradvato 'bravīt
01,126.030c dvandvayuddhasamācāre kuśalaḥ sarvadharmavit
01,126.031a ayaṃ pṛthāyās tanayaḥ kanīyān pāṇḍunandanaḥ
01,126.031c kauravo bhavatā sārdhaṃ dvandvayuddhaṃ kariṣyati
01,126.032a tvam apy evaṃ mahābāho mātaraṃ pitaraṃ kulam
01,126.032c kathayasva narendrāṇāṃ yeṣāṃ tvaṃ kulavardhanaḥ
01,126.032e tato viditvā pārthas tvāṃ pratiyotsyati vā na vā
01,126.032f*1422_01 vṛthākulasamācārair na yudhyante nṛpātmajāḥ
01,126.033a evam uktasya karṇasya vrīḍāvanatam ānanam
01,126.033c babhau varṣāmbubhiḥ klinnaṃ padmam āgalitaṃ yathā
01,126.034 duryodhana uvāca
01,126.034a ācārya trividhā yonī rājñāṃ śāstraviniścaye
01,126.034c tatkulīnaś ca śūraś ca senāṃ yaś ca prakarṣati
01,126.034d*1423_01 adbhyo 'gnir brahmataḥ kṣatram aśmano loham utthitam
01,126.034d*1423_02 teṣāṃ sarvatragaṃ tejaḥ svāsu yoniṣu śāmyati
01,126.035a yady ayaṃ phalguno yuddhe nārājñā yoddhum icchati
01,126.035c tasmād eṣo 'ṅgaviṣaye mayā rājye 'bhiṣicyate
01,126.035d*1424_01 tato rājānam āmantrya gāṅgeyaṃ ca pitāmaham
01,126.035d*1424_02 abhiṣekasya saṃbhārān samānīya dvijātibhiḥ
01,126.035d*1424_03 gosahasrāyutaṃ dattvā yuktānāṃ puṇyakarmaṇām
01,126.035d*1424_04 arho 'yam aṅgarājyasya iti vācya dvijātibhiḥ
01,126.036 vaiśaṃpāyana uvāca
01,126.036a tatas tasmin kṣaṇe karṇaḥ salājakusumair ghaṭaiḥ
01,126.036c kāñcanaiḥ kāñcane pīṭhe mantravidbhir mahārathaḥ
01,126.036e abhiṣikto 'ṅgarājye sa śriyā yukto mahābalaḥ
01,126.036f*1425_01 samaulihārakeyūraiḥ sahastābharaṇāṅgadaiḥ
01,126.036f*1425_02 rājaliṅgais tathānyaiś ca bhūṣito bhūṣaṇaiḥ śubhaiḥ
01,126.037a sacchatravālavyajano jayaśabdāntareṇa ca
01,126.037c uvāca kauravaṃ rājā rājānaṃ taṃ vṛṣas tadā
01,126.037d*1426_01 sabhājyamāno vipraiś ca pradattvā hy amitaṃ vasu
01,126.038a asya rājyapradānasya sadṛśaṃ kiṃ dadāni te
01,126.038c prabrūhi rājaśārdūla kartā hy asmi tathā nṛpa
01,126.038e atyantaṃ sakhyam icchāmīty āha taṃ sa suyodhanaḥ
01,126.039a evam uktas tataḥ karṇas tatheti pratyabhāṣata
01,126.039b*1427=00 vaiśaṃpāyanaḥ
01,126.039b*1427_01 aṅgarājasya yuktāṃś ca dattvā rājaparicchadān
01,126.039c harṣāc cobhau samāśliṣya parāṃ mudam avāpatuḥ
01,127.001 vaiśaṃpāyana uvāca
01,127.001a tataḥ srastottarapaṭaḥ saprasvedaḥ savepathuḥ
01,127.001c viveśādhiratho raṅgaṃ yaṣṭiprāṇo hvayann iva
01,127.002a tam ālokya dhanus tyaktvā pitṛgauravayantritaḥ
01,127.002c karṇo 'bhiṣekārdraśirāḥ śirasā samavandata
01,127.003a tataḥ pādāv avacchādya paṭāntena sasaṃbhramaḥ
01,127.003c putreti paripūrṇārtham abravīd rathasārathiḥ
01,127.004a pariṣvajya ca tasyātha mūrdhānaṃ snehaviklavaḥ
01,127.004c aṅgarājyābhiṣekārdram aśrubhiḥ siṣice punaḥ
01,127.005a taṃ dṛṣṭvā sūtaputro 'yam iti niścitya pāṇḍavaḥ
01,127.005c bhīmasenas tadā vākyam abravīt prahasann iva
01,127.006a na tvam arhasi pārthena sūtaputra raṇe vadham
01,127.006c kulasya sadṛśas tūrṇaṃ pratodo gṛhyatāṃ tvayā
01,127.007a aṅgarājyaṃ ca nārhas tvam upabhoktuṃ narādhama
01,127.007c śvā hutāśasamīpasthaṃ puroḍāśam ivādhvare
01,127.008a evam uktas tataḥ karṇaḥ kiṃ cit prasphuritādharaḥ
01,127.008c gaganasthaṃ viniḥśvasya divākaram udaikṣata
01,127.009a tato duryodhanaḥ kopād utpapāta mahābalaḥ
01,127.009c bhrātṛpadmavanāt tasmān madotkaṭa iva dvipaḥ
01,127.010a so 'bravīd bhīmakarmāṇaṃ bhīmasenam avasthitam
01,127.010c vṛkodara na yuktaṃ te vacanaṃ vaktum īdṛśam
01,127.011a kṣatriyāṇāṃ balaṃ jyeṣṭhaṃ yoddhavyaṃ kṣatrabandhunā
01,127.011c śūrāṇāṃ ca nadīnāṃ ca prabhavā durvidāḥ kila
01,127.012a salilād utthito vahnir yena vyāptaṃ carācaram
01,127.012c dadhīcasyāsthito vajraṃ kṛtaṃ dānavasūdanam
01,127.013a āgneyaḥ kṛttikāputro raudro gāṅgeya ity api
01,127.013c śrūyate bhagavān devaḥ sarvaguhyamayo guhaḥ
01,127.014a kṣatriyābhyaś ca ye jātā brāhmaṇās te ca viśrutāḥ
01,127.014b*1428_01 viśvāmitraprabhṛtayaḥ prāptā brahmatvam avyayam
01,127.014b*1429_01 jātān āhuḥ kṣatriyāsu brāhmaṇaiḥ kṣatrasaṃkṣaye
01,127.014c ācāryaḥ kalaśāj jātaḥ śarastambād guruḥ kṛpaḥ
01,127.014c*1430_01 droṇaḥ śastrabhṛtāṃ varaḥ
01,127.014c*1430_02 gautamasyānvavāye ca
01,127.014e bhavatāṃ ca yathā janma tad apy āgamitaṃ nṛpaiḥ
01,127.015a sakuṇḍalaṃ sakavacaṃ divyalakṣaṇalakṣitam
01,127.015c katham ādityasaṃkāśaṃ mṛgī vyāghraṃ janiṣyati
01,127.015c*1431_01 sūto 'muṃ janayiṣyati
01,127.015c*1431_02 evaṃ kṣatraguṇair yuktaṃ śaraṃ samitiśobhanam
01,127.016a pṛthivīrājyam arho 'yaṃ nāṅgarājyaṃ nareśvaraḥ
01,127.016c anena bāhuvīryeṇa mayā cājñānuvartinā
01,127.017a yasya vā manujasyedaṃ na kṣāntaṃ madviceṣṭitam
01,127.017c ratham āruhya padbhyāṃ vā vināmayatu kārmukam
01,127.018a tataḥ sarvasya raṅgasya hāhākāro mahān abhūt
01,127.018c sādhuvādānusaṃbaddhaḥ sūryaś cāstam upāgamat
01,127.019a tato duryodhanaḥ karṇam ālambyātha kare nṛpa
01,127.019c dīpikāgnikṛtālokas tasmād raṅgād viniryayau
01,127.020a pāṇḍavāś ca sahadroṇāḥ sakṛpāś ca viśāṃ pate
01,127.020c bhīṣmeṇa sahitāḥ sarve yayuḥ svaṃ svaṃ niveśanam
01,127.021a arjuneti janaḥ kaś cit kaś cit karṇeti bhārata
01,127.021c kaś cid duryodhanety evaṃ bruvantaḥ prasthitās tadā
01,127.022a kuntyāś ca pratyabhijñāya divyalakṣaṇasūcitam
01,127.022c putram aṅgeśvaraṃ snehāc channā prītir avardhata
01,127.023a duryodhanasyāpi tadā karṇam āsādya pārthiva
01,127.023c bhayam arjunasāṃjātaṃ kṣipram antaradhīyata
01,127.024a sa cāpi vīraḥ kṛtaśastraniśramaḥ; pareṇa sāmnābhyavadat suyodhanam
01,127.024c yudhiṣṭhirasyāpy abhavat tadā matir; na karṇatulyo 'sti dhanurdharaḥ kṣitau
01,128.001 vaiśaṃpāyana uvāca
01,128.001*1432_01 tataḥ śiṣyān samānīya droṇaḥ sarvān aśeṣataḥ
01,128.001*1433_01 pāṇḍavān dhārtarāṣṭrāṃś ca kṛtāstrān prasamīkṣya saḥ
01,128.001*1433_02 gurvarthaṃ dakṣiṇākāle prāpte 'manyata vai guruḥ
01,128.001*1434_01 kṛtāstrāṃś ca tataḥ śiṣyāṃś codayām āsa vai guruḥ
01,128.001a tataḥ śiṣyān samānīya ācāryārtham acodayat
01,128.001b*1435_01 astraśikṣām anujñātān gaṅgādvāram upāgatān
01,128.001b*1435_02 bhāradvājas tatas tāṃs tu sarvān evābhyabhāṣata
01,128.001b*1435_03 icchāmi dattāṃ sahitair mahyaṃ paramadakṣiṇām
01,128.001b*1435_04 evam uktās tatas te vai śiṣyā droṇam upāgaman
01,128.001b*1435_05 bhagavan kiṃ prayacchāma ājñāpayatu no guruḥ
01,128.001c droṇaḥ sarvān aśeṣeṇa dakṣiṇārthaṃ mahīpate
01,128.002a pāñcālarājaṃ drupadaṃ gṛhītvā raṇamūrdhani
01,128.002c paryānayata bhadraṃ vaḥ sā syāt paramadakṣiṇā
01,128.003a tathety uktvā tu te sarve rathais tūrṇaṃ prahāriṇaḥ
01,128.003c ācāryadhanadānārthaṃ droṇena sahitā yayuḥ
01,128.004a tato 'bhijagmuḥ pāñcālān nighnantas te nararṣabhāḥ
01,128.004b@078=0116 arjunaḥ
01,128.004b@078=0118 vaiśaṃpāyanaḥ
01,128.004b@078_0001 duryodhanaś ca karṇaś ca yuyutsuś ca mahābalaḥ
01,128.004b@078_0002 duḥśāsano vikarṇaś ca jalasaṃdhaḥ sulocanaḥ
01,128.004b@078_0003 ete cānye ca bahavaḥ kumārā bahuvikramāḥ
01,128.004b@078_0004 ahaṃ pūrvam ahaṃ pūrvam ity evaṃ kṣatriyarṣabhāḥ
01,128.004b@078_0005 tato rathapadātyoghāḥ kuñjarāḥ sādibhiḥ saha
01,128.004b@078_0006 praviśya nagaraṃ sarve rājamārgam upāyayuḥ
01,128.004b@078_0007 tasmin kāle tu pāñcālaḥ śrutvā dṛṣṭvā mahad balam
01,128.004b@078_0008 bhrātṛbhiḥ sahito rājā tvarayā niryayau gṛhāt
01,128.004b@078_0009 tatas tu kṛtasaṃnāhā yajñasenasahodarāḥ
01,128.004b@078_0010 śaravarṣāṇi muñcantaḥ praṇeduḥ sarvatodiśam
01,128.004b@078_0011 tato rathena śubhreṇa samāsādya tu kauravān
01,128.004b@078_0012 yajñasenaḥ śarān ghorān vavarṣa yudhi durjayaḥ
01,128.004b@078_0013 pūrvam eva tu saṃmantrya pārtho droṇam athābravīt
01,128.004b@078_0014 darpotsekaḥ kumārāṇām avāryo dvijasattama
01,128.004b@078_0015 eṣāṃ parākramasyānte vayaṃ kuryāma sāhasam
01,128.004b@078_0016 kumārair aśakyaḥ pāñcālo grahītuṃ raṇamūrdhani
01,128.004b@078_0017 evam uktvā tu kaunteyo bhrātṛbhiḥ sahito 'naghaḥ
01,128.004b@078_0018 ardhakrośe tu nagarād atiṣṭhad bahir eva saḥ
01,128.004b@078_0019 drupadaḥ kauravān dṛṣṭvā pradhāvata samantataḥ
01,128.004b@078_0020 śarajālena mahatā mohayan kauravīṃ camūm
01,128.004b@078_0021 tam udyantaṃ rathenaikam āśukāriṇam āhave
01,128.004b@078_0022 anekam iva saṃtrāsān menire sarvakauravāḥ
01,128.004b@078_0023 drupadasya śarā ghorā viceruḥ sarvatodiśam
01,128.004b@078_0024 tataḥ śaṅkhāś ca bheryaś ca mṛdaṅgāś ca sahasraśaḥ
01,128.004b@078_0025 prāvādyanta mahārāja pāñcālānāṃ niveśane
01,128.004b@078_0026 siṃhanādaś ca saṃjajñe pāñcālānāṃ mahātmanām
01,128.004b@078_0027 dhanurjyātalaśabdaś ca saṃspṛśan gaganaṃ mahat
01,128.004b@078_0028 duḥśāsano vikarṇaś ca subāhur dīrghalocanaḥ
01,128.004b@078_0029 duryodhanaś ca saṃkruddhaḥ śaravarṣair avākiran
01,128.004b@078_0030 so 'tividdho maheṣvāsaḥ pārṣato yudhi durjayaḥ
01,128.004b@078_0031 vyadhamat tāny anīkāni tatkṣaṇād eva bhārata
01,128.004b@078_0032 duryodhanaṃ vikarṇaṃ ca karṇaṃ cāpi mahābalam
01,128.004b@078_0033 nānānṛpasutān vīrān sainyāni vividhāni ca
01,128.004b@078_0034 alātacakravat sarvāṃś caran bāṇair atarpayat
01,128.004b@078_0035 tatas tu nāgarāḥ sarve musalair yaṣṭipāṇayaḥ
01,128.004b@078_0036 abhyavarṣanta kauravyān varṣamāṇā ghanā iva
01,128.004b@078_0037 sabālavṛddhāḥ kāmpilyāḥ kauravān abhyayus tadā
01,128.004b@078_0038 śrutvā tu tumulaṃ yuddhaṃ nāgarāṇāṃ ca bhārata
01,128.004b@078_0039 dravanti sma nadanti sma krośantaḥ pāṇḍavān prati
01,128.004b@078_0040 pāṇḍavās tu svanaṃ śrutvā ārtānāṃ romaharṣaṇam
01,128.004b@078_0041 abhivādya tato droṇaṃ rathān āruhya pāṇḍavāḥ
01,128.004b@078_0042 yudhiṣṭhiraṃ nivāryāśu mā yuddham iti pāṇḍava
01,128.004b@078_0043 mādreyau cakrarakṣau tu phalgunas tu tadākarot
01,128.004b@078_0044 senāgrago bhīmaseno gadāpāṇir nadasthitaḥ
01,128.004b@078_0045 tadā śaṅkhadhvaniṃ kṛtvā bhrātṛbhiḥ sahito 'naghaḥ
01,128.004b@078_0046 āyāj javena kaunteyo rathaghoṣeṇa nādayan
01,128.004b@078_0047 pāñcālānāṃ tataḥ senām uddhūtārṇavaniḥsvanām
01,128.004b@078_0048 bhīmaseno mahābāhur daṇḍapāṇir ivāntakaḥ
01,128.004b@078_0049 praviveśa mahāsenāṃ sāgaraṃ makaro yathā
01,128.004b@078_0050 svayam abhyadravad bhīmo nāgānīkaṃ gadādharaḥ
01,128.004b@078_0051 suyuddhakuśalaḥ pārtho bāhuvīryeṇa cātulaḥ
01,128.004b@078_0052 ahanat kuñjarānīkaṃ gadayā kālarūpadhṛk
01,128.004b@078_0053 te gajā girisaṃkāśāḥ kṣaranto rudhiraṃ bahu
01,128.004b@078_0054 bhīmasenasya gadayā bhinnamastakapiṇḍakāḥ
01,128.004b@078_0055 patanti dviradā bhūmau vajraghātād ivācalāḥ
01,128.004b@078_0056 gajān aśvān rathāṃś caiva pātayām āsa pāṇḍavaḥ
01,128.004b@078_0057 padātīn nāgarāṃś caiva nāvadhīd arjunāgrajaḥ
01,128.004b@078_0058 gopāla iva daṇḍena yathā paśugaṇān vane
01,128.004b@078_0059 kālayan rathanāgāśvān saṃcacāra vṛkodaraḥ
01,128.004b@078_0060 bhāradvājapriyaṃ kartum udyataḥ phalgunas tadā
01,128.004b@078_0061 pārṣataṃ śarajālena kṣipraṃ pracchādya pāṇḍavaḥ
01,128.004b@078_0062 hayaughāṃś ca gajaughāṃś ca rathaughāṃś ca samantataḥ
01,128.004b@078_0063 pātayan samare rājan yugāntāgnir iva jvalan
01,128.004b@078_0064 tatas te hanyamānā vai pāñcālāḥ sṛñjayās tathā
01,128.004b@078_0065 śarair nānāvidhais tūrṇaṃ pārthaṃ pracchādya sarvaśaḥ
01,128.004b@078_0066 siṃhanādaravān kṛtvā samayudhyanta pāṇḍavam
01,128.004b@078_0067 tad yuddham abhavad ghoraṃ sumahādbhutadarśanam
01,128.004b@078_0068 siṃhanādasvanaṃ śrutvā nāmṛṣyata dhanaṃjayaḥ
01,128.004b@078_0069 tataḥ kirīṭī sahasā pāñcālaṃ samabhidravat
01,128.004b@078_0070 chādayann iṣujālena mahatā mohayann iva
01,128.004b@078_0071 śīghram abhyasyato bāṇān saṃdadhānasya cāniśam
01,128.004b@078_0072 nāntaraṃ dadṛśe kiṃ cit kaunteyasya yaśasvinaḥ
01,128.004b@078_0073 na diśo nāntarikṣaṃ ca tadā naiva ca medinī
01,128.004b@078_0074 nādṛśyata mahārāja tatra kiṃ cana saṃyuge
01,128.004b@078_0075 bāṇāndhakāre balinā kṛte gāṇḍīvadhanvinā
01,128.004b@078_0076 pāñcālānāṃ kurūṇāṃ ca sādhu sādhv iti niḥsvanaḥ
01,128.004b@078_0077 tatas tūryaninādaś ca śaṅkhānāṃ ca mahāsvanaḥ
01,128.004b@078_0078 siṃhanādaś ca saṃjajñe sādhuśabdena miśritaḥ
01,128.004b@078_0079 tataḥ pāñcālarājas tu tathā satyajitā saha
01,128.004b@078_0080 tvaramāṇo 'bhidudrāva mahendraṃ śambaro yathā
01,128.004b@078_0081 mahatā śaravarṣeṇa pārthaḥ pāñcālam āvṛṇot
01,128.004b@078_0082 tato halahalāśabda āsīt pāñcālake bale
01,128.004b@078_0083 jighṛkṣati mahāsiṃhe gajānām iva yūthapam
01,128.004b@078_0084 dṛṣṭvā pārthaṃ tadāyāntaṃ satyajit satyavikramaḥ
01,128.004b@078_0085 pāñcālaṃ vai pariprepsur dhanaṃjayam abhidravat
01,128.004b@078_0086 tatas tv arjunapāñcālau yuddhāya samupāgatau
01,128.004b@078_0087 vyakṣobhayetāṃ tau sene indravairocanāv iva
01,128.004b@078_0088 tataḥ satyajitaṃ pārtho daśabhir marmabhedibhiḥ
01,128.004b@078_0089 vivyādha balavad rājaṃs tad adbhutam ivābhavat
01,128.004b@078_0090 tataḥ śaraśataiḥ pārthaṃ pāñcālaḥ śīghram ardayat
01,128.004b@078_0091 pārthas tu śaravarṣeṇa chādyamāno mahārathaḥ
01,128.004b@078_0092 vegaṃ cakre mahāvego dhanurjyām avamṛjya ca
01,128.004b@078_0093 tataḥ satyajitaś cāpaṃ chittvā rājānam abhyayāt
01,128.004b@078_0094 athānyad dhanur ādāya satyajid vegavattaram
01,128.004b@078_0095 sāśvaṃ sasūtaṃ sarathaṃ pārthaṃ vivyādha satvaraḥ
01,128.004b@078_0096 sa taṃ na mamṛṣe pārthaḥ pāñcālenārdito mṛdhe
01,128.004b@078_0097 tatas tasya vināśārthaṃ satvaraṃ vyasṛjac charān
01,128.004b@078_0098 hayān dhvajaṃ dhanur muṣṭim ubhau tau pārṣṇisārathī
01,128.004b@078_0099 sa tathā bhidyamāneṣu kārmukeṣu punaḥ punaḥ
01,128.004b@078_0100 hayeṣu vinikṛtteṣu vimukho 'bhavad āhave
01,128.004b@078_0101 sa satyajitam ālokya tathā vimukham āhave
01,128.004b@078_0102 vegena mahatā rājann abhyadhāvata pārṣatam
01,128.004b@078_0103 tadā cakre mahad yuddham arjuno jayatāṃ varaḥ
01,128.004b@078_0104 tasya pārtho dhvajaṃ chatraṃ dhanuś corvyām apātayat
01,128.004b@078_0105 pañcabhis tasya vivyādha hayān sūtaṃ ca sāyakaiḥ
01,128.004b@078_0106 tata utsṛjya tac cāpam ādadānaṃ śarāvaram
01,128.004b@078_0107 khaḍgam udgṛhya kaunteyaḥ siṃhanādam athākarot
01,128.004b@078_0108 pāñcālasya rathasyeṣām āplutya sahasānadat
01,128.004b@078_0109 pāñcālaratham āsthāya avitrasto dhanaṃjayaḥ
01,128.004b@078_0110 vikṣobhyāmbhonidhiṃ tārkṣyas taṃ nāgam iva so 'grahīt
01,128.004b@078_0111 tatas tu sarve pāñcālā vidravanti diśo daśa
01,128.004b@078_0112 darśayan sarvasainyānāṃ bāhvor balam athātmanaḥ
01,128.004b@078_0113 siṃhanādasvanaṃ kṛtvā nirjagāma dhanaṃjayaḥ
01,128.004b@078_0114 āyāntam arjunaṃ dṛṣṭvā kumārāḥ sahitās tadā
01,128.004b@078_0115 mamṛdus tasya nagaraṃ drupadasya mahātmanaḥ
01,128.004b@078_0116 saṃbandhī kuruvīrāṇāṃ drupado rājasattamaḥ
01,128.004b@078_0117 mā vadhīs tad balaṃ bhīma gurudānaṃ pradīyatām
01,128.004b@078_0118 bhīmasenas tadā rājann arjunena nivāritaḥ
01,128.004b@078_0119 atṛpto yuddhadharmeṣu nyavartata mahārathaḥ
01,128.004c mamṛdus tasya nagaraṃ drupadasya mahaujasaḥ
01,128.005a te yajñasenaṃ drupadaṃ gṛhītvā raṇamūrdhani
01,128.005c upājahruḥ sahāmātyaṃ droṇāya bharatarṣabhāḥ
01,128.006a bhagnadarpaṃ hṛtadhanaṃ tathā ca vaśam āgatam
01,128.006c sa vairaṃ manasā dhyātvā droṇo drupadam abravīt
01,128.007a pramṛdya tarasā rāṣṭraṃ puraṃ te mṛditaṃ mayā
01,128.007c prāpya jīvan ripuvaśaṃ sakhipūrvaṃ kim iṣyate
01,128.008a evam uktvā prahasyainaṃ niścitya punar abravīt
01,128.008c mā bhaiḥ prāṇabhayād rājan kṣamiṇo brāhmaṇā vayam
01,128.009a āśrame krīḍitaṃ yat tu tvayā bālye mayā saha
01,128.009c tena saṃvardhitaḥ snehas tvayā me kṣatriyarṣabha
01,128.010a prārthayeyaṃ tvayā sakhyaṃ punar eva nararṣabha
01,128.010c varaṃ dadāmi te rājan rājyasyārdham avāpnuhi
01,128.011a arājā kila no rājñāṃ sakhā bhavitum arhati
01,128.011c ataḥ prayatitaṃ rājye yajñasena mayā tava
01,128.012a rājāsi dakṣiṇe kūle bhāgīrathyāham uttare
01,128.012c sakhāyaṃ māṃ vijānīhi pāñcāla yadi manyase
01,128.013 drupada uvāca
01,128.013a anāścaryam idaṃ brahman vikrānteṣu mahātmasu
01,128.013c prīye tvayāhaṃ tvattaś ca prītim icchāmi śāśvatīm
01,128.014 vaiśaṃpāyana uvāca
01,128.014a evam uktas tu taṃ droṇo mokṣayām āsa bhārata
01,128.014c satkṛtya cainaṃ prītātmā rājyārdhaṃ pratyapādayat
01,128.015a mākandīm atha gaṅgāyās tīre janapadāyutām
01,128.015c so 'dhyāvasad dīnamanāḥ kāmpilyaṃ ca purottamam
01,128.015e dakṣiṇāṃś caiva pāñcālān yāvac carmaṇvatī nadī
01,128.016a droṇena vairaṃ drupadaḥ saṃsmaran na śaśāma ha
01,128.016c kṣātreṇa ca balenāsya nāpaśyat sa parājayam
01,128.017a hīnaṃ viditvā cātmānaṃ brāhmaṇena balena ca
01,128.017c putrajanma parīpsan vai sa rājā tad adhārayat
01,128.017e ahicchatraṃ ca viṣayaṃ droṇaḥ samabhipadyata
01,128.018a evaṃ rājann ahicchatrā purī janapadāyutā
01,128.018c yudhi nirjitya pārthena droṇāya pratipāditā
01,128.018d@079=0000 vaiśaṃpāyanaḥ
01,128.018d@079=0100 pṛṣatī
01,128.018d@079=0102 yājaḥ
01,128.018d@079=0104 vaiśaṃpāyanaḥ
01,128.018d@079=0148 janamejayaḥ
01,128.018d@079=0152 vaiśaṃpāyanaḥ
01,128.018d@079=0191 vaiśaṃpāyanaḥ
01,128.018d@079_0001 droṇena vairaṃ drupado na suṣvāpa smaraṃs tadā
01,128.018d@079_0002 kṣātreṇa ca balenāsya nāśaśaṃse parājayam
01,128.018d@079_0003 hīnaṃ viditvā cātmānaṃ brāhmaṇena balena ca
01,128.018d@079_0004 drupadas tv amarṣān nṛpatiḥ karmasiddhyai dvijottamam
01,128.018d@079_0005 anvicchan paricakrāma brāhmaṇāvasathān bahūn
01,128.018d@079_0006 nāsti śreṣṭhaṃ mamāpatyaṃ dhig bandhūn iti cābravīt
01,128.018d@079_0007 niśvāsaparamo hy āsīd droṇāpriyacikīrṣayā
01,128.018d@079_0008 na santi mama mitrāṇi loke 'smin nāsti vīryavān
01,128.018d@079_0009 putrajanma parīpsan vai pṛthivīm anviyād imām
01,128.018d@079_0010 prabhāvaśikṣāvinayād droṇasyāstrabalena ca
01,128.018d@079_0011 kartuṃ prayatamāno 'pi na śaśāka parājayam
01,128.018d@079_0012 abhitaḥ so 'tha kalmāṣīṃ gaṅgākūle paribhraman
01,128.018d@079_0013 brāhmaṇāvasathaṃ puṇyam āsasāda mahīpatiḥ
01,128.018d@079_0014 tatra nāsnātakaḥ kaś cin na cāsīd avrato dvijaḥ
01,128.018d@079_0015 tathaiva tau mahābhāgau so 'paśyac chaṃsitavratau
01,128.018d@079_0016 yājopayājau brahmarṣī śrāmyantau pṛṣatātmajaḥ
01,128.018d@079_0017 saṃhitādhyayane yuktau gotrataś cāpi kāśyapau
01,128.018d@079_0018 araṇye yuktarūpau tau brāhmaṇāv ṛṣisattamau
01,128.018d@079_0019 sa upāmantrayām āsa sarvakāmair atandritaḥ
01,128.018d@079_0020 buddhvā tayor balaṃ buddhiṃ kanīyāṃsam upahvare
01,128.018d@079_0021 prapede chandayan kāmair upayājaṃ dhṛtavratam
01,128.018d@079_0022 guruśuśrūṣaṇe yuktaḥ priyakṛt sarvakāmadaḥ
01,128.018d@079_0023 pādyenāsanadānena tathārghyeṇa phalaiś ca tam
01,128.018d@079_0024 arcayitvā yathānyāyam upayājo 'bravīt tataḥ
01,128.018d@079_0025 kena kāryaviśeṣeṇa tvam asmān abhikāṅkṣase
01,128.018d@079_0026 kutaś cāyaṃ samudyogas tad bravītu bhavān iti
01,128.018d@079_0027 sa buddhvā prītisaṃyuktam ṛṣīṇām uttamaṃ tadā
01,128.018d@079_0028 uvāca chandayan kāmair drupadaḥ sa tapasvinam
01,128.018d@079_0029 yena me karmaṇā brahman putraḥ syād droṇamṛtyave
01,128.018d@079_0030 arjunasya tathā bhāryā bhaved yā varavarṇinī
01,128.018d@079_0031 upayāja carasvaitat pradāsyāmy arbudaṃ gavām
01,128.018d@079_0032 evam uktas tu tenarṣiḥ pratyuvāca punaś ca tam
01,128.018d@079_0033 nāhaṃ phalārthī drupada yo 'rthī syāt tatra gamyatām
01,128.018d@079_0034 pratyākhyātas tu tenaivaṃ sa vai sajjanasaṃnidhau
01,128.018d@079_0035 ārādhayiṣyan drupadaḥ sa taṃ paryacarat tataḥ
01,128.018d@079_0036 tataḥ saṃvatsarasyānte drupadaṃ dvijasattamaḥ
01,128.018d@079_0037 upayājo 'bravīd vākyaṃ kāle madhurayā girā
01,128.018d@079_0038 jyeṣṭho bhrātā mamāgṛhṇād vicaran vananirjhare
01,128.018d@079_0039 aparijñātaśaucāyāṃ bhūmau nipatitaṃ phalam
01,128.018d@079_0040 tad apaśyam ahaṃ bhrātur asāṃpratam anuvrajan
01,128.018d@079_0041 vimarśaṃ ca phalādāne nāyaṃ kuryāt kathaṃ cana
01,128.018d@079_0042 yo nāpaśyat phalaṃ dṛṣṭvā doṣāṃs tasyānubandhikān
01,128.018d@079_0043 vivinakti na śaucārthaṃ so 'nyatrāpi kathaṃ bhavet
01,128.018d@079_0044 saṃhitādhyayanasyānte pañca yajñān nirūpya ca
01,128.018d@079_0045 bhaikṣam uñchena sahitaṃ bhuñjānas tat tadā tataḥ
01,128.018d@079_0046 kīrtayaty eva rājarṣe bhojanasya rasaṃ punaḥ
01,128.018d@079_0047 saṃhitādhyayanaṃ kurvan vane gurukule vasan
01,128.018d@079_0048 bhaikṣam ucchiṣṭam anyeṣāṃ bhuṅkte sma satataṃ tadā
01,128.018d@079_0049 kīrtayan guṇam annānām atha prīto muhur muhuḥ
01,128.018d@079_0050 evaṃ phalārthinaṃ tasmān manye 'haṃ tarkacakṣuṣā
01,128.018d@079_0051 taṃ vai gaccheha nṛpate sa tvāṃ saṃyājayiṣyati
01,128.018d@079_0052 jugupsamāno nṛpatiḥ phalānāṃ kaluṣāṃ gatim
01,128.018d@079_0053 upayājavacaḥ śrutvā drupadaḥ sarvadharmavit
01,128.018d@079_0054 bhṛśaṃ saṃpūjya pūjārham ṛṣiṃ yājam uvāca ha
01,128.018d@079_0055 goyutāni dadāmy aṣṭau yāja yājaya māṃ vibho
01,128.018d@079_0056 droṇavairāntare taptaṃ viṣaṇṇaṃ śaraṇāgatam
01,128.018d@079_0057 brahmabandhupraṇihitaṃ na kṣatraṃ kṣatriyo jayet
01,128.018d@079_0058 tasmād droṇabhayārtaṃ māṃ bhavāṃs trātum ihārhati
01,128.018d@079_0059 bhāradvājāgninā dagdhaṃ saṃhlādayitum arhasi
01,128.018d@079_0060 sa hi brahmavidāṃ śreṣṭhaḥ kṣatrāstre cāpy anuttamaḥ
01,128.018d@079_0061 tato droṇas tu mā jaiṣīt sakhivigrahakāraṇāt
01,128.018d@079_0062 kṣatriyo nāsti tulyo 'sya pṛthivyāṃ kaś cid agraṇīḥ
01,128.018d@079_0063 bhāratācāryamukhyasya bhāradvājasya dhīmataḥ
01,128.018d@079_0064 droṇasya śarajālāni ripudehaharāṇi ca
01,128.018d@079_0065 ṣaḍaratni dhanuś cāsya khaḍgam apratimaṃ mahat
01,128.018d@079_0066 sa hi brāhmaṇavegena kṣatravegam asaṃśayam
01,128.018d@079_0067 pratihatya caraty eva bhāradvājo mahāmanāḥ
01,128.018d@079_0068 kārtavīryasamo hy eṣa khaṭvāṅgapratimo 'pi vā
01,128.018d@079_0069 sahitaṃ kṣatravegena brāhmaṃ vegaṃ hi sāṃpratam
01,128.018d@079_0070 upapannaṃ hi manye 'haṃ bhāradvājaṃ yaśasvinam
01,128.018d@079_0071 kṣatracchedaparāyattaṃ jāmadagnyam ivodyatam
01,128.018d@079_0072 neṣavas taṃ parākuryur na ca prāsā na cāsayaḥ
01,128.018d@079_0073 brāhmaṃ tasya haret tejo mantrāhutihutaṃ yathā
01,128.018d@079_0074 tasya hy astrabalaṃ ghoram aprasahyaṃ parair bhuvi
01,128.018d@079_0075 śatrūn sametya jayati kṣatradharmapuraskṛtam
01,128.018d@079_0076 brahmakṣatre ca sahite brahmatejo viśiṣyate
01,128.018d@079_0077 so 'haṃ kṣatrabalād dhīno brahmatejaḥ prapedivān
01,128.018d@079_0078 droṇād viśiṣṭam āsādya bhavantaṃ brahmavittamam
01,128.018d@079_0079 droṇāntakam ahaṃ putraṃ labheyaṃ yudhi durjayam
01,128.018d@079_0080 droṇamṛtyur yathā me 'dya putro jāyeta vīryavān
01,128.018d@079_0081 tat karma kuru me yāja nirvapāmy arbudaṃ gavām
01,128.018d@079_0082 tathety uktvā tu taṃ yājo yājyārthaṃ vākyam abravīt
01,128.018d@079_0083 mā bhais tvaṃ saṃpradātāsmi karmaṇā bhavataḥ sutam
01,128.018d@079_0084 kṣipram uttiṣṭha cāvyagraḥ saṃbhārāṃś copakalpaya
01,128.018d@079_0085 evam uktvā pratijñāya karma cāsyādade muniḥ
01,128.018d@079_0086 yājo droṇavināśāya yājayām āsa taṃ nṛpam
01,128.018d@079_0087 gurvarthaṃ yājayan karma yājasyāpi samīpagaḥ
01,128.018d@079_0088 tatas tasya narendrasya upayājo mahātapāḥ
01,128.018d@079_0089 ācakhyau karma vaitānaṃ tadā putraphalāya vai
01,128.018d@079_0090 sa ca putro mahāvīryo mahātejā mahābalaḥ
01,128.018d@079_0091 iṣyate yadvidho rājan bhavitā sa tathāvidhaḥ
01,128.018d@079_0092 bhāradvājasya hantāraṃ so 'bhisaṃdhāya bhūmipaḥ
01,128.018d@079_0093 ājahre taṃ tathā yajñaṃ drupadaḥ karmasiddhaye
01,128.018d@079_0094 brāhmaṇo dvipadāṃ śreṣṭho juhāva ca yathāvidhi
01,128.018d@079_0095 kaukilīṃ nāma tāṃ tasya cakre vai putragṛddhinaḥ
01,128.018d@079_0096 sautrāmaṇīṃ tu taṃ patnīṃ tataḥ kāle 'bhyayāt tadā
01,128.018d@079_0097 yājas tu havanasyānte devīm āhvāpayat tadā
01,128.018d@079_0098 praihi vai rājñi pṛṣati mithunaṃ tvām upasthitam
01,128.018d@079_0099 kumāraś ca kumārī ca pitṛvaṃśavivṛddhaye
01,128.018d@079_0100 nāliptaṃ vai mama mukhaṃ puṇyān gandhān bibharmi ca
01,128.018d@079_0101 na patnī te 'smi sūtyarthaṃ tiṣṭha yāja mama priye
01,128.018d@079_0102 yājena śrapitaṃ havyam upayājena mantritam
01,128.018d@079_0103 kathaṃ kāmaṃ na saṃdadhyāt pṛṣati praihi tiṣṭha vā
01,128.018d@079_0104 evam ukte tu yājena hute haviṣi saṃskṛte
01,128.018d@079_0105 uttasthau pāvakāt tasmāt kumāro devasaṃmitaḥ
01,128.018d@079_0106 jvālārūpo ghoravarṇaḥ kirīṭī varma dhārayan
01,128.018d@079_0107 vīraḥ sakhaḍgaḥ saśaro dhanuṣmān vinadan muhuḥ
01,128.018d@079_0108 so 'dhyārohad rathavaraṃ tena ca prayayau tadā
01,128.018d@079_0109 jātamātre kumāre ca vāk kilāntarhitābravīt
01,128.018d@079_0110 eṣa śiṣyaś ca mṛtyuś ca bhāradvājasya jāyate
01,128.018d@079_0111 tataḥ praṇeduḥ pāñcālāḥ prahṛṣṭāḥ sādhu sādhv iti
01,128.018d@079_0112 bhayāpaho rājaputraḥ pāñcālānāṃ yaśaskaraḥ
01,128.018d@079_0113 rājñaḥ śokāpaho jāta eṣa droṇavadhāya hi
01,128.018d@079_0114 ity avocan mahad bhūtam adṛśyaṃ khecaraṃ tadā
01,128.018d@079_0115 dvitīyāyāṃ ca hotrāyāṃ hute haviṣi mantrite
01,128.018d@079_0116 kumārī caiva pāñcālī vedimadhyāt samutthitā
01,128.018d@079_0117 pratyākhyāte pṛṣatyā ca yājake bharatarṣabha
01,128.018d@079_0118 punaḥ kumārī pāñcālī subhagā vedimadhyamā
01,128.018d@079_0119 antarvedyāṃ samudbhūtā kanyā sā sumanoharā
01,128.018d@079_0120 śyāmā padmapalāśākṣī nīlakuñcitamūrdhajā
01,128.018d@079_0121 mānuṣaṃ vigrahaṃ kṛtvā sākṣād amaravarṇinī
01,128.018d@079_0122 nīlotpalasamo gandho yasyāḥ krośāt pravāyati
01,128.018d@079_0123 yā bibharti paraṃ rūpaṃ yasyā nāsty upamā bhuvi
01,128.018d@079_0124 devadānavayakṣāṇām īpsitā devavarṇinī
01,128.018d@079_0125 tāṃ cāpi jātāṃ suśroṇīṃ vāg uvācāśarīriṇī
01,128.018d@079_0126 sarvayoṣidvarā kṛṣṇā kṣayaṃ kṣatraṃ ninīṣati
01,128.018d@079_0127 surakāryam iyaṃ kāle kariṣyati sumadhyamā
01,128.018d@079_0128 asyā hetoḥ kṣatriyāṇāṃ mahad utpatsyate bhayam
01,128.018d@079_0129 tac chrutvā sarvapāñcālāḥ praṇeduḥ siṃhasaṃghavat
01,128.018d@079_0130 na cainān harṣasaṃpūrṇān iyaṃ sehe vasuṃdharā
01,128.018d@079_0131 tathā tu mithunaṃ jajñe drupadasya mahātmanaḥ
01,128.018d@079_0132 kumāraś ca kumārī ca manojñau bharatarṣabha
01,128.018d@079_0133 śriyā paramayā yuktau kṣātreṇa vapuṣā tadā
01,128.018d@079_0134 tau dṛṣṭvā pṛṣatī rājan prapede sā sutārthinī
01,128.018d@079_0135 na vai mad anyāṃ jananīṃ jānīyātām imāv iti
01,128.018d@079_0136 tathety uvāca tāṃ yājo rājñaḥ priyacikīrṣayā
01,128.018d@079_0137 tayos tu nāmanī cakrur dvijāḥ saṃpūrṇamānasāḥ
01,128.018d@079_0138 dhṛṣṭatvād apradhṛṣyatvāt dharmād dyumnabhavād api
01,128.018d@079_0139 dhṛṣṭadyumnaḥ kumāro 'yaṃ drupadasya bhavatv iti
01,128.018d@079_0140 kṛṣṇety evābruvan kṛṣṇāṃ kṛṣṇābhūt sā hi varṇataḥ
01,128.018d@079_0141 tathā tan mithunaṃ jajñe drupadasya mahāmakhe
01,128.018d@079_0142 vaidikādhyayane pāraṃ dhṛṣṭadyumno gatas tadā
01,128.018d@079_0143 dhṛṣṭadyumnaṃ tu pañcālyam ānīya drupadātmajam
01,128.018d@079_0144 upākarod astrahetor bhāradvājaḥ pratāpavān
01,128.018d@079_0145 amokṣaṇīyaṃ daivaṃ hi bhāvitatvān mahāmatiḥ
01,128.018d@079_0146 tathā tat kṛtavān droṇa ātmakīrtyartharakṣaṇāt
01,128.018d@079_0147 sarvāstrāṇi tu sa kṣipram āptavān dṛṣṭamātrayā
01,128.018d@079_0148 drupadasyāpi brahmarṣe śrotum icchāmi saṃbhavam
01,128.018d@079_0149 kathaṃ cāpi samutpannaḥ katham astrāṇy avāptavān
01,128.018d@079_0150 etad icchāmi bhagavaṃs tvattaḥ śrotuṃ dvijottama
01,128.018d@079_0151 kautuhalaṃ janmasu me kathyamāneṣv atīva hi
01,128.018d@079_0152 rājā babhūva pāñcālaḥ putrārthī putrakāraṇāt
01,128.018d@079_0153 vanaṃ gatvā mahārājas tapas tepe sudāruṇam
01,128.018d@079_0154 ārādhayan prayatnena tasyāpatyasya kāraṇāt
01,128.018d@079_0155 tasya saṃtapyamānasya vane mṛgagaṇāyute
01,128.018d@079_0156 kālas tu sumahān rājan pratyayāt sutakāraṇāt
01,128.018d@079_0157 sa tu rājā mahāvīryas tapas tīvraṃ samādade
01,128.018d@079_0158 kiṃ cit kālaṃ vāyubhakṣo nirāhāras tathaiva ca
01,128.018d@079_0159 tasyaivaṃ tu mahābāho vartamānasya bhārata
01,128.018d@079_0160 kālas tatra mahān rājan pratyayān nṛpasattama
01,128.018d@079_0161 tataḥ prāpte mahārāja vasante kāmadīpane
01,128.018d@079_0162 phullāśokavane kāle prāṇināṃ sumanohare
01,128.018d@079_0163 nadyās tīram atho gatvā gaṅgāyāḥ padmalocanaḥ
01,128.018d@079_0164 niyamasthaḥ sa rājāsīt tadā bharatasattama
01,128.018d@079_0165 tato nāticirāt kālād vanaṃ tan manujeśvara
01,128.018d@079_0166 saṃprāptā sahasā rājan menaketi pariśrutā
01,128.018d@079_0167 nadyās tīre carantī vai krīḍantī ca punaḥ punaḥ
01,128.018d@079_0168 puṣpadrumān prabhañjānā rājño darśanam āgamat
01,128.018d@079_0169 na dadarśa tu sā rājaṃs tathā sthānagataṃ nṛpam
01,128.018d@079_0170 dṛṣṭvā cāpsarasaṃ tāṃ tu śuklaṃ rājño 'patad bhuvi
01,128.018d@079_0171 tac ca rājā tu rājendra lajjayā nṛpatiḥ svayam
01,128.018d@079_0172 padbhyām ākramatāyuṣmaṃs tatas tu drupado 'bhavat
01,128.018d@079_0173 tatas tu tasya tapasā rājarṣer bhāvitātmanaḥ
01,128.018d@079_0174 putraḥ samabhavat tv ārdrāt pādāntasyāntareṇa tu
01,128.018d@079_0175 te tasya ṛṣayaḥ sarve samāgamya tapodhanāḥ
01,128.018d@079_0176 nāma cakrar hi vidvāṃso drupado 'stv iti bhūmipa
01,128.018d@079_0177 sa tasyaivāśrame rājan bharadvājasya bhārata
01,128.018d@079_0178 vavṛdhe ca sukhaṃ tatra kāmaiḥ sarvair nṛpottama
01,128.018d@079_0179 pāñcālo 'pi hi rājendra svarājyaṃ gatavān prabhuḥ
01,128.018d@079_0180 bharadvājasya śikṣārthaṃ sutaṃ dattvā mahātmanaḥ
01,128.018d@079_0181 sa kumāras tato rājan droṇena sahito vane
01,128.018d@079_0182 vedāṃś cādhijage sāṅgān dhanurvedaṃ ca bhārata
01,128.018d@079_0183 parayā sa mudā yukto vicacāra vane sukham
01,128.018d@079_0184 tasyaivaṃ vartamānasya vane vanacaraiḥ saha
01,128.018d@079_0185 kālān nāticirād rājan pitā svargam upeyivān
01,128.018d@079_0186 sa samāgamya pāñcālaiḥ pāñcāleṣv abhiṣecitaḥ
01,128.018d@079_0187 prāptaś ca rājyaṃ rājendra suhṛdāṃ prītivardhanaḥ
01,128.018d@079_0188 rājyaṃ rarakṣa dharmeṇa yathā cendras triviṣṭape
01,128.018d@079_0189 etan mayā te rājendra yathāvat parikīrtitam
01,128.018d@079_0190 drupadasya janma rājarṣe dhṛṣṭadyumnasya caiva hi
01,128.018d@079_0191 dhṛtarāṣṭras tu rājendra yadā pauravanandanaḥ
01,128.018d@079_0192 yudhiṣṭhiram ajānād vai samarthaṃ rājyadhāraṇe
01,128.018d@079_0193 yauvarājye 'bhiṣekārtham amantrayata mantribhiḥ
01,128.018d@079_0194 te tu buddhvānvatapyanta dhṛtarāṣṭrātmajās tadā
01,128.018d@080=0000 vaiśaṃpāyana uvāca
01,128.018d@080_0001 tataḥ saṃvatsarasyānte yauvarājyāya pārthiva
01,128.018d@080_0002 sthāpito dhṛtarāṣṭreṇa pāṇḍuputro yudhiṣṭhiraḥ
01,128.018d@080_0003 dhṛtisthairyasahiṣṇutvād ānṛśaṃsyāt tathārjavāt
01,128.018d@080_0004 bhṛtyānām anukampāc ca tathaiva sthirasauhṛdāt
01,128.018d@080_0005 tato 'dīrgheṇa kālena kuntīputro yudhiṣṭhiraḥ
01,128.018d@080_0006 pitur antardadhe kīrtiṃ śīlavṛttasamādhibhiḥ
01,128.018d@080_0007 asiyuddhe gadāyuddhe rathayuddhe ca pāṇḍavaḥ
01,128.018d@080_0008 saṃkarṣaṇād aśikṣad vai śaśvac chikṣāṃ vṛkodaraḥ
01,128.018d@080_0009 samāptaśikṣo bhīmas tu dyumatsenasamo bale
01,128.018d@080_0010 parākrameṇa saṃpanno bhrātṝṇām acarad vaśe
01,128.018d@080_0011 pragāḍhadṛḍhamuṣṭitve lāghave vedhane tathā
01,128.018d@080_0012 kṣuranārācabhallānāṃ vipāṭhānāṃ ca tattvavit
01,128.018d@080_0013 ṛjuvakraviśālānāṃ prayoktā phālguno 'bhavat
01,128.018d@080_0014 lāghave sauṣṭhave caiva nānyaḥ kaś cana vidyate
01,128.018d@080_0015 bībhatsusadṛśo loke iti droṇo vyavasthitaḥ
01,128.018d@080_0016 tato 'bravīd guḍākeśaṃ droṇaḥ kauravasaṃsadi
01,128.018d@080_0017 agastyasya dhanurvede śiṣyo mama guruḥ purā
01,128.018d@080_0018 agniveśya iti khyātas tasya śiṣyo 'smi bhārata
01,128.018d@080_0019 tīrthāt tīrthaṃ gamayitum aham etat samudyataḥ
01,128.018d@080_0020 tapasā yan mayā prāptam amogham aniśaprabham
01,128.018d@080_0021 astraṃ brahmaśiro nāma yad dahet pṛthivīm api
01,128.018d@080_0022 dadatā guruṇā coktaṃ na manuṣyeṣv idaṃ tvayā
01,128.018d@080_0023 bhāradvāja vimoktavyam alpavīryeṣv api prabho
01,128.018d@080_0024 yat tvayāptam idaṃ vīra divyaṃ nānyo 'rhati tv idam
01,128.018d@080_0025 samayas tu tvayā rakṣyo munisṛṣṭo viśāṃ pate
01,128.018d@080_0026 ācāryadakṣiṇāṃ dehi jñātigrāmasya paśyataḥ
01,128.018d@080_0027 dadānīti pratijñāte phālgunenābravīd guruḥ
01,128.018d@080_0028 yuddhe 'haṃ pratiyoddhavyo yudhyamānas tvayānagha
01,128.018d@080_0029 tatheti ca pratijñāya droṇāya kurupuṃgavaḥ
01,128.018d@080_0030 upasaṃgṛhya caraṇau sa prāyād uttarāṃ diśam
01,128.018d@080_0031 svabhāvād agamac chabdo mahīṃ sāgaramekhalām
01,128.018d@080_0032 arjunasya samo loke nāsti kaś cid dhanurdharaḥ
01,128.018d@080_0033 gadāyuddhe 'siyuddhe ca rathayuddhe ca pāṇḍavaḥ
01,128.018d@080_0034 pāragaś ca dhanuryuddhe babhūvātha dhanaṃjayaḥ
01,128.018d@080_0035 nītimān sakalāṃ nītiṃ vibudhādhipates tadā
01,128.018d@080_0036 avāpya sahadevo 'pi bhrātṝṇāṃ vavṛte vaśe
01,128.018d@080_0037 droṇenaiva vinītaś ca bhrātṝṇāṃ nakulaḥ priyaḥ
01,128.018d@080_0038 citrayodhī samājñāto babhūvātirathoditaḥ
01,128.018d@080_0039 trivarṣakṛtayajñas tu gandharvāṇām upaplave
01,128.018d@080_0040 arjunapramukhaiḥ pārthaiḥ sauvīraḥ samare hataḥ
01,128.018d@080_0041 na śaśāka vaśe kartuṃ yaṃ pāṇḍur api vīryavān
01,128.018d@080_0042 so 'rjunena vaśaṃ nīto rājāsīd yavanādhipaḥ
01,128.018d@080_0043 atīva balasaṃpannaḥ sadā mānī kurūn prati
01,128.018d@080_0044 vittalo nāma sauvīraḥ śastaḥ pārthena dhīmatā
01,128.018d@080_0045 dattamitram iti khyātaṃ saṃgrāmakṛtaniścayam
01,128.018d@080_0046 sumitraṃ nāma sauvīram arjuno 'damayac charaiḥ
01,128.018d@080_0047 bhīmasenasahāyaś ca rathino marudhanvasu
01,128.018d@080_0048 arjunaḥ samare prācyān sarvān ekaratho 'jayat
01,128.018d@080_0049 tathaivaikaratho gatvā dakṣiṇām ajayad diśam
01,128.018d@080_0050 dhanaughaṃ prāpayām āsa kururāṣṭraṃ dhanaṃjayaḥ
01,128.018d@080_0051 evaṃ sarve mahātmānaḥ pāṇḍavā manujottamāḥ
01,128.018d@080_0052 pararāṣṭrāṇi nirjitya svarāṣṭraṃ vavṛdhuḥ purā
01,128.018d@080_0053 tato balam abhikhyātaṃ vijñāya dṛḍhadhanvinām
01,128.018d@080_0054 dūṣitaḥ sahasā bhāvo dhṛtarāṣṭrasya pāṇḍuṣu
01,128.018d@080_0055 sa cintāparamo rājā na nidrām alabhan niśi
01,128.018d@081=0000 vaiśaṃpāyana uvāca
01,128.018d@081=0005 dhṛtarāṣṭra uvāca
01,128.018d@081=0008 vaiśaṃpāyana uvāca
01,128.018d@081=0009 kaṇika uvāca
01,128.018d@081=0049 dhṛtarāṣṭra uvāca
01,128.018d@081=0051 kaṇika uvāca
01,128.018d@081=0057 jambuka uvāca
01,128.018d@081=0062 kaṇika uvāca
01,128.018d@081=0070 vyāghra uvāca
01,128.018d@081=0072 jambuka uvāca
01,128.018d@081=0076 vyāghra uvāca
01,128.018d@081=0081 jambuka uvāca
01,128.018d@081=0095 nakula uvāca
01,128.018d@081=0098 kaṇika uvāca
01,128.018d@081=0191 vaiśaṃpāyana uvāca
01,128.018d@081=0193 vaiśaṃpāyana uvāca
01,128.018d@081=0225 janamejaya uvāca
01,128.018d@081=0229 vaiśaṃpāyana uvāca
01,128.018d@081_0001 śrutvā pāṇḍusutān vīrān balodriktān mahaujasaḥ
01,128.018d@081_0002 dhṛtarāṣṭro mahīpālaś cintām agamad āturaḥ
01,128.018d@081_0003 tata āhūya mantrajñaṃ rājaśāstrārthavittamam
01,128.018d@081_0004 kaṇikaṃ mantriṇāṃ śreṣṭhaṃ dhṛtarāṣṭro 'bravīd vacaḥ
01,128.018d@081_0005 utsiktāḥ pāṇḍavā nityaṃ tebhyo 'sūye dvijottama
01,128.018d@081_0006 tatra me niścitatamaṃ saṃdhivigrahakāraṇam
01,128.018d@081_0007 kaṇika matam ācakṣva kariṣye 'haṃ vacas tava
01,128.018d@081_0008 sa prasannamanās tena paripṛṣṭo dvijottamaḥ
01,128.018d@081_0009 uvāca vacanaṃ tīkṣṇaṃ rājaśāstranidarśanam
01,128.018d@081_0010 śṛṇu rājann idaṃ tatra procyamānaṃ mayānagha
01,128.018d@081_0011 na me 'bhyasūyā kartavyā śrutvaitat kurusattama
01,128.018d@081_0012 nityam udyatadaṇḍaḥ syān nityaṃ vivṛtapauruṣaḥ
01,128.018d@081_0013 acchidraś chidradarśī syāt pareṣāṃ vivarānugaḥ
01,128.018d@081_0014 nityam udyatadaṇḍād dhi bhṛśam udvijate janaḥ
01,128.018d@081_0015 tasmāt sarvāṇi kāryāṇi daṇḍenaiva vidhārayet
01,128.018d@081_0016 nāsya cchidraṃ paraḥ paśyec chidreṇa param anviyāt
01,128.018d@081_0017 gūhet kūrma ivāṅgāni rakṣed vivaram ātmanaḥ
01,128.018d@081_0018 nāsamyak kṛtakārī syād upakramya kadā cana
01,128.018d@081_0019 kaṇṭako hy api duśchinna āsrāvaṃ janayec ciram
01,128.018d@081_0020 vadham eva praśaṃsanti śatrūṇām apakāriṇām
01,128.018d@081_0021 suvidīrṇaṃ suvikrāntaṃ suyuddhaṃ supalāyitam
01,128.018d@081_0022 āpady āpadi kāle ca kurvīta na vicārayet
01,128.018d@081_0023 nāvajñeyo ripus tāta durbalo 'pi kathaṃ cana
01,128.018d@081_0024 alpo 'py agnir vanaṃ kṛtsnaṃ dahaty āśrayasaṃśrayāt
01,128.018d@081_0025 andhaḥ syād andhavelāyāṃ bādhiryam api cāśrayet
01,128.018d@081_0026 kuryāt tṛṇamayaṃ cāpaṃ śayīta mṛgaśāyikām
01,128.018d@081_0027 sāntvādibhir upāyais tu hanyāc chatruṃ vaśe sthitam
01,128.018d@081_0028 dayā tasmin na kartavyā śaraṇāgata ity uta
01,128.018d@081_0029 nirudvigno hi bhavati na hatāj jāyate bhayam
01,128.018d@081_0030 hanyād amitraṃ dānena tathā pūrvāpakāriṇam
01,128.018d@081_0031 hanyāt trīn pañca sapteti parapakṣasya sarvaśaḥ
01,128.018d@081_0032 mūlam evāditaś chindyāt parapakṣasya nityaśaḥ
01,128.018d@081_0033 tataḥ sahāyāṃs tatpakṣān sarvāṃś ca tadanantaram
01,128.018d@081_0034 chinnamūle hy adhiṣṭhāne sarve tajjīvino hatāḥ
01,128.018d@081_0035 kathaṃ nu śākhās tiṣṭheraṃś chinnamūle vanaspatau
01,128.018d@081_0036 ekāgraḥ syād avivṛto nityaṃ vivaradarśakaḥ
01,128.018d@081_0037 rājan rājyaṃ sapatneṣu nityodvignaḥ samācaret
01,128.018d@081_0038 agnyādhānena yajñena kāṣāyeṇa jaṭājinaiḥ
01,128.018d@081_0039 lokān viśvāsayitvā ca tato lumped yathā vṛkaḥ
01,128.018d@081_0040 aṅkuśaṃ śaucam ity āhur arthānām upadhāraṇe
01,128.018d@081_0041 ānāmya phalinīṃ śākhāṃ pakvaṃ pakvaṃ praśātayet
01,128.018d@081_0042 phalārtho 'yaṃ samārambho loke puṃsāṃ vipaścitām
01,128.018d@081_0043 vahed amitraṃ skandhena yādat kālasya paryayaḥ
01,128.018d@081_0044 tataḥ paryāgate kāle bhindyād ghaṭam ivāśmani
01,128.018d@081_0045 amitro na vimoktavyaḥ kṛpaṇaṃ bahv api bruvan
01,128.018d@081_0046 kṛpā tasmin na kartavyā hanyād evāpakāriṇam
01,128.018d@081_0047 hanyād amitraṃ sāntvena tathā dānena vā punaḥ
01,128.018d@081_0048 tathaiva bhedadaṇḍābhyāṃ sarvopāyaiḥ praśātayet
01,128.018d@081_0049 kathaṃ sāntvena dānena bhedair daṇḍena vā punaḥ
01,128.018d@081_0050 amitraḥ śakyate hantuṃ tan me brūhi yathātatham
01,128.018d@081_0051 śṛṇu rājan yathā vṛttaṃ vane nivasataḥ purā
01,128.018d@081_0052 jambukasya mahārāja nītiśāstrārthadarśinaḥ
01,128.018d@081_0053 atha kaś cit kṛtaprajñaḥ śṛgālaḥ svārthapaṇḍitaḥ
01,128.018d@081_0054 sakhibhir nyavasat sārdhaṃ vyāghrākhuvṛkababhṛbhīḥ
01,128.018d@081_0055 te 'paśyan vipine tasmin balinaṃ mṛgayūthapam
01,128.018d@081_0056 aśaktā grahaṇe tasya tato mantram amantrayan
01,128.018d@081_0057 asakṛd yatito hy eṣa hantuṃ vyāghra vane tvayā
01,128.018d@081_0058 yuvā vai javasaṃpanno buddhiśālī na śakyate
01,128.018d@081_0059 mūṣiko 'sya śayānasya caraṇau bhakṣayatv ayam
01,128.018d@081_0060 athainaṃ bhakṣitaiḥ pādair vyāghro gṛhṇātu vai tataḥ
01,128.018d@081_0061 tato vai bhakṣayiṣyāmaḥ sarve muditamānasāḥ
01,128.018d@081_0062 jambukasya tu tad vākyaṃ tathā cakruḥ samāhitāḥ
01,128.018d@081_0063 mūṣikābhakṣitaiḥ pādair mṛgaṃ vyāghro 'vadhīt tadā
01,128.018d@081_0064 dṛṣṭvā viceṣṭamānaṃ tu bhūmau mṛgakalevaram
01,128.018d@081_0065 snātvāgacchata bhadraṃ vo rakṣāmīty āha jambukaḥ
01,128.018d@081_0066 śṛgālavacanāt te 'pi gatāḥ sarve nadīṃ tataḥ
01,128.018d@081_0067 sa cintāparamo bhūtvā tasthau tatraiva jambukaḥ
01,128.018d@081_0068 athājagāma pūrvaṃ tu snātvā vyāghro mahābalaḥ
01,128.018d@081_0069 dadarśa jambukaṃ caiva cintākulitamānasam
01,128.018d@081_0070 kiṃ śocasi mahāprājña tvaṃ no buddhimatāṃ varaḥ
01,128.018d@081_0071 aśitvā piśitāny adya vihariṣyāmahe vayam
01,128.018d@081_0072 śṛṇu me tvaṃ mahābāho yad vākyaṃ mūṣiko 'bravīt
01,128.018d@081_0073 dhig balaṃ mṛgarājasya mayādyāyaṃ mṛgo hataḥ
01,128.018d@081_0074 madbāhubalam āśritya tṛptim adya gamiṣyati
01,128.018d@081_0075 garjamānasya tasyaivam ato bhakṣyaṃ na rocaye
01,128.018d@081_0076 bravīti yadi sa hy evaṃ kāle hy asmin prabodhitaḥ
01,128.018d@081_0077 svabāhubalam āśritya haniṣye 'haṃ vanecarān
01,128.018d@081_0078 khādiṣye tatra māṃsāni ity uktvā prasthito vanam
01,128.018d@081_0079 etasminn eva kāle tu mūṣiko 'pyājagāma ha
01,128.018d@081_0080 tam āgatam abhiprekṣya śṛgālo 'py abravīd vacaḥ
01,128.018d@081_0081 śṛṇu mūṣika bhadraṃ te nakulo yad ihābravīt
01,128.018d@081_0082 mṛgamāṃsaṃ na khādeyaṃ garam etan na rocate
01,128.018d@081_0083 mūṣikaṃ bhakṣayiṣyāmi tad bhavān anumanyatām
01,128.018d@081_0084 tac chrutvā mūṣiko vākyaṃ saṃtrastaḥ prādravad bhayāt
01,128.018d@081_0085 tataḥ snātvā sa vai tatra ājagāma vṛko nṛpa
01,128.018d@081_0086 tam āgatam idaṃ vākyam abravīj jambukas tadā
01,128.018d@081_0087 mṛgarājo hi saṃkruddho na te sādhu bhaviṣyati
01,128.018d@081_0088 sakalatras tv ihāyāti kuruṣva yad anantaram
01,128.018d@081_0089 evaṃ saṃcoditas tena jambukena tadā vṛkaḥ
01,128.018d@081_0090 vṛkāvalumpanaṃ kṛtvā prayātaḥ piśitāśanaḥ
01,128.018d@081_0091 etasminn eva kāle tu nakulo 'py ājagāma ha
01,128.018d@081_0092 tam uvāca mahārāja nakulaṃ jambuko vane
01,128.018d@081_0093 svabāhubalam āśritya nirjitās te 'nyato gatāḥ
01,128.018d@081_0094 mama dattvā niyuddhaṃ tvaṃ bhuṅkṣva māṃsaṃ yathepsitam
01,128.018d@081_0095 mṛgarājo vṛkaś caiva buddhimān api mūṣikaḥ
01,128.018d@081_0096 nirjitā yat tvayā vīrās tasmād vīrataro bhavān
01,128.018d@081_0097 na tvayābhyutsahe yoddhum ity uktvā so 'py upāgamat
01,128.018d@081_0098 evaṃ teṣu prayāteṣu jambuko hṛṣṭamānasaḥ
01,128.018d@081_0099 khādati sma tadā māṃsam ekaḥ san mantraniścayāt
01,128.018d@081_0100 evaṃ samācaran nityaṃ sukham edhati bhūmipaḥ
01,128.018d@081_0101 bhayena bhedayed bhīruṃ śūram añjalikarmaṇā
01,128.018d@081_0102 lubdham arthapradānena samaṃ nyūnaṃ tathaujasā
01,128.018d@081_0103 evaṃ te kathitaṃ rājañ śṛṇu cāpy aparaṃ tathā
01,128.018d@081_0104 putraḥ sakhā vā bhrātā vā pitā vā yadi vā guruḥ
01,128.018d@081_0105 ripusthāneṣu vartantaḥ kartavyā bhūtivardhanāḥ
01,128.018d@081_0106 śapathenāpy ariṃ hanyād arthadānena vā punaḥ
01,128.018d@081_0107 viṣeṇa māyayā vāpi nopekṣeta kathaṃ cana
01,128.018d@081_0108 ubhau cet saṃśayopetau śraddhāvāṃs tatra vardhate
01,128.018d@081_0109 guror apy avaliptasya kāryākāryam ajānataḥ
01,128.018d@081_0110 utpathapratipannasya nyāyyaṃ bhavati śāsanam
01,128.018d@081_0111 kruddho 'py akruddharūpaḥ syāt smitapūrvābhibhāṣitā
01,128.018d@081_0112 na cāpy anyam apadhvaṃset kadā cit kopasaṃyutaḥ
01,128.018d@081_0113 prahariṣyan priyaṃ brūyāt praharann api bhārata
01,128.018d@081_0114 prahṛtya ca kṛpāyīta śoceta ca rudeta ca
01,128.018d@081_0115 āśvāsayec cāpi paraṃ sāntvadharmārthavṛttibhiḥ
01,128.018d@081_0116 athāsya praharet kāle yadā vicalite pathi
01,128.018d@081_0117 api ghorāparādhasya dharmam āśritya tiṣṭhataḥ
01,128.018d@081_0118 sa hi pracchādyate doṣaḥ śailo meghair ivāsitaiḥ
01,128.018d@081_0119 yaḥ syād anuprāptavadhas tasyāgāraṃ pradīpayet
01,128.018d@081_0120 adhanān dāmbhikāṃś corān viṣye sve na vāsayet
01,128.018d@081_0121 pratyutthānāsanādyena saṃpradānena kena cit
01,128.018d@081_0122 prativiśrabdhaghātī syāt tīkṣṇadaṃṣṭro nimagnakaḥ
01,128.018d@081_0123 aśaṅkitebhyaḥ śaṅketa śaṅkitebhyaś ca sarvaśaḥ
01,128.018d@081_0124 aśaṅkyād bhayam utpannam api mūlaṃ nikṛntati
01,128.018d@081_0125 na viśvased aviśvaste viśvaste nātiviśvaset
01,128.018d@081_0126 viśvāsād bhayam utpannaṃ mūlāny api nikṛntati
01,128.018d@081_0127 cāraḥ suvihitaḥ kārya ātmanaś ca parasya ca
01,128.018d@081_0128 pāṣaṇḍāṃs tāpasādīṃś ca pararāṣṭreṣu yojayet
01,128.018d@081_0129 udyāneṣu vihāreṣu devatāyataneṣu ca
01,128.018d@081_0130 pānāgāreṣu rathyāsu sarvatīrtheṣu cāpy atha
01,128.018d@081_0131 catvareṣu ca dyūteṣu parvateṣu vaneṣu ca
01,128.018d@081_0132 samavāyeṣu sarveṣu saritsu ca vicārayet
01,128.018d@081_0133 vācā bhṛśaṃ vinītaḥ syād hṛdayena tathā kṣuraḥ
01,128.018d@081_0134 ślakṣṇapūrvābhibhāṣī syāt sṛṣṭo raudreṇa karmaṇā
01,128.018d@081_0135 añjaliṃ śapathaṃ sāntvaṃ śirasā pādavandanam
01,128.018d@081_0136 āśākaraṇam ity ekaṃ kartavyaṃ bhūtim icchatā
01,128.018d@081_0137 supuṣpitaḥ syād aphalaḥ phalavān syād durāruhaḥ
01,128.018d@081_0138 āmaḥ syāt pakvasaṃkāśo na ca jīryeta karhi cit
01,128.018d@081_0139 trivarge trividhā pīḍā anubandhās tathaiva ca
01,128.018d@081_0140 anubandhāḥ śubhā jñeyāḥ pīḍās tu parivarjayet
01,128.018d@081_0141 dharmaṃ vicarataḥ pīḍā sāpi dvābhyāṃ niyacchati
01,128.018d@081_0142 arthaḥ syād arthalubdhasya kāmasyātipravartinaḥ
01,128.018d@081_0143 agarvitātmā yuktaś ca sāntvayukto 'nasūyitā
01,128.018d@081_0144 avekṣitārthaḥ śuddhātmā mantrayīta dvijaiḥ saha
01,128.018d@081_0145 karmaṇā yena teneha mṛdunā dāruṇena vā
01,128.018d@081_0146 uddhared dīnam ātmānaṃ samartho dharmam ācaret
01,128.018d@081_0147 na saṃśayam anārūḍho naro bhadrāṇi paśyati
01,128.018d@081_0148 saṃśayaṃ punar āruhya yadi jīvati paśyati
01,128.018d@081_0149 yasya buddhiḥ paribhavet tam atītena sāntvayet
01,128.018d@081_0150 anāgatena durbuddhiṃ pratyutpannena paṇḍitam
01,128.018d@081_0151 yo 'riṇā saha saṃdhāya śayīta kṛtakṛtyavat
01,128.018d@081_0152 sa vṛkṣāgre yathā suptaḥ patitaḥ pratibudhyate
01,128.018d@081_0153 mantrasaṃvaraṇe yatnaḥ sadā kāryo 'nasūyatā
01,128.018d@081_0154 ākāraś cātmano rakṣyaś cāreṇāpy anupālitaḥ
01,128.018d@081_0155 nācchitvā paramarmāṇi nākṛtvā karma dāruṇam
01,128.018d@081_0156 nāhatvā matsyaghātīva prāpnoti mahatīṃ śriyam
01,128.018d@081_0157 karśitaṃ vyādhitaṃ klinnam apānīyam aghāsakam
01,128.018d@081_0158 pariviśvastamandaṃ ca prahartavyam arer balam
01,128.018d@081_0159 nārthiko 'rthinam abhyeti kṛtārthe nāsti saṃgatam
01,128.018d@081_0160 tasmāt sarvāṇi kāryāṇi sāvaśeṣāṇi kārayet
01,128.018d@081_0161 saṃgrahe vigrahe caiva yatnaḥ kāryo 'nasūyatā
01,128.018d@081_0162 utsāhaś cāpi yatnena kartavyo bhūtim icchatā
01,128.018d@081_0163 nāsya kṛtyāni budhyeran mitrāṇi ripavas tathā
01,128.018d@081_0164 ārabdhāny eva paśyeran suparyavasitāni ca
01,128.018d@081_0165 bhītavat saṃvidhātavyaṃ yāvad bhayam anāgatam
01,128.018d@081_0166 āgataṃ tu bhayaṃ dṛṣṭvā prahartavyam abhītavat
01,128.018d@081_0167 daṇḍenopanataṃ śatrum anugṛhṇāti yo naraḥ
01,128.018d@081_0168 sa mṛtyum upagṛhyāste garbham aśvatarī yathā
01,128.018d@081_0169 anāgataṃ hi budhyeta yac ca kāryaṃ puraḥ sthitam
01,128.018d@081_0170 na tu buddhikṣayāt kiṃ cid atikrāmet prayojanam
01,128.018d@081_0171 utsāhaś cāpi yatnena kartavyo bhūtim icchatā
01,128.018d@081_0172 vibhajya deśakālau ca daivaṃ dharmādayas trayaḥ
01,128.018d@081_0173 naiḥśreyasau tu tau jñeyau deśakālāv iti sthitiḥ
01,128.018d@081_0174 tālavat kurute mūlaṃ bālaḥ śatrur upekṣitaḥ
01,128.018d@081_0175 gahane 'gnir ivotsṛṣṭaḥ kṣipraṃ saṃjāyate mahān
01,128.018d@081_0176 agniṃ stokam ivātmānaṃ saṃdhukṣayati yo naraḥ
01,128.018d@081_0177 sa vardhamāno grasate mahāntam api saṃcayam
01,128.018d@081_0178 āśāṃ kālavatīṃ kuryāt kālaṃ vighnena yojayet
01,128.018d@081_0179 vighnaṃ nimittato brūyān nimittaṃ cāpi hetutaḥ
01,128.018d@081_0180 kṣuro bhūtvā haret prāṇān niśitaḥ kālasādhanaḥ
01,128.018d@081_0181 praticchanno lomavāhī dviṣatāṃ parikartanaḥ
01,128.018d@081_0182 pāṇḍaveṣu yathānyāyam anyeṣu ca kurūdvaha
01,128.018d@081_0183 vartamāno na majjes tvaṃ tathā kṛtyaṃ samācara
01,128.018d@081_0184 sarvakalyāṇasaṃpanno viśiṣṭa iti niścayaḥ
01,128.018d@081_0185 tasmāt tvaṃ pāṇḍuputrebhyo rakṣātmānaṃ narādhipa
01,128.018d@081_0186 bhrātṛbhyo balino yasmāt pāṇḍuputrā narādhipa
01,128.018d@081_0187 bravīmi tasmād vispaṣṭaṃ yat kartavyam ariṃdama
01,128.018d@081_0188 saputraḥ śṛṇu tad rājañ śrutvā ca bhava yatnavān
01,128.018d@081_0189 yathā bhayaṃ na pāṇḍubhyas tathā kuru narādhipa
01,128.018d@081_0190 paścāttāpo yathā na syāt tathā nītir vidhīyatām
01,128.018d@081_0191 evam uktvā saṃpratasthe kaṇikaḥ svagṛhaṃ tataḥ
01,128.018d@081_0192 dhṛtarāṣṭro 'pi kauravyaḥ śokārtaḥ samapadyata
01,128.018d@081_0193 tataḥ subalaputras tu rājā duryodhanaś ca ha
01,128.018d@081_0194 duḥśāsanaś ca karṇaś ca duṣṭaṃ mantram amantrayan
01,128.018d@081_0195 te kauravyam anujñāpya dhṛtarāṣṭraṃ narādhipam
01,128.018d@081_0196 dahane tu saputrāyāḥ kuntyā buddhim akārayan
01,128.018d@081_0197 teṣām iṅgitabhāvajño viduras tattvadarśivān
01,128.018d@081_0198 ākāreṇaiva taṃ mantraṃ bubudhe duṣṭacetasām
01,128.018d@081_0199 tato viditavedyātmā pāṇḍavānāṃ hite rataḥ
01,128.018d@081_0200 palāyane matiṃ cakre kuntyāḥ putraiḥ sahānaghaḥ
01,128.018d@081_0201 tato vātasahāṃ nāvaṃ yantrayuktāṃ patākinīm
01,128.018d@081_0202 ūrmikṣamāṃ dṛḍhāṃ kṛtvā kuntīm idam uvāca ha
01,128.018d@081_0203 eṣa jātaḥ kulasyāsya kīrtivaṃśapraṇāśanaḥ
01,128.018d@081_0204 dhṛtarāṣṭraḥ parītātmā dharmaṃ tyajati śāśvatam
01,128.018d@081_0205 iyaṃ vāripathe yuktā taraṅgapavanakṣamā
01,128.018d@081_0206 naur yayā mṛtyupāśāt tvaṃ saputrā mokṣyase śubhe
01,128.018d@081_0207 tac chrutvā vyathitā kuntī putraiḥ saha yaśasvinī
01,128.018d@081_0208 nāvam āruhya gaṅgāyāṃ prayayau bharatarṣabha
01,128.018d@081_0209 tato viduravākyena nāvaṃ vikṣipya pāṇḍavāḥ
01,128.018d@081_0210 dhanaṃ cādāya tair dattam ariṣṭaṃ prāviśan vanam
01,128.018d@081_0211 niṣādī pañcaputrā tu jātuṣe tatra veśmani
01,128.018d@081_0212 kāraṇābhyāgatā dagdhā saha putrair anāgasā
01,128.018d@081_0213 sa ca mlecchādhamaḥ pāpo dagdhas tatra purocanaḥ
01,128.018d@081_0214 vañcitāś ca durātmāno dhārtarāṣṭrāḥ sahānugāḥ
01,128.018d@081_0215 avijñātā mahātmāno janānām akṣatās tathā
01,128.018d@081_0216 jananyā saha kaunteyā muktā viduramantritāt
01,128.018d@081_0217 tatas tasmin pure lokā nagare vāraṇāvate
01,128.018d@081_0218 dṛṣṭvā jatugṛhaṃ dagdham anvaśocanta duḥkhitāḥ
01,128.018d@081_0219 preṣayām āsū rājñe ca yathāvṛttaṃ niveditum
01,128.018d@081_0220 saṃvṛttas te mahān kāmaḥ pāṇḍavān dagdhavān asi
01,128.018d@081_0221 sakāmo bhava kauravya bhuṅkṣva rājyaṃ saputrakaḥ
01,128.018d@081_0222 tac chrutvā dhṛtarāṣṭraś ca saha putreṇa śocayan
01,128.018d@081_0223 pretakāryāṇi ca tathā cakāra saha bāndhavaiḥ
01,128.018d@081_0224 pāṇḍavānāṃ tathā kṣattā bhīṣmaś ca kurusattamaḥ
01,128.018d@081_0225 punar vistaraśaḥ śrotum icchāmi dvijasattama
01,128.018d@081_0226 dāhaṃ jatugṛhasyaivaṃ pāṇḍavānāṃ ca mokṣaṇam
01,128.018d@081_0227 sunṛśaṃsam idaṃ karma teṣāṃ krūropasaṃhitam
01,128.018d@081_0228 kīrtayasva yathāvṛttaṃ paraṃ kautūhalaṃ mama
01,128.018d@081_0229 śṛṇu vistaraśo rājan bruvato me paraṃtapa
01,128.018d@081_0230 dāhaṃ jatugṛhasyaitat pāṇḍavānāṃ ca mokṣaṇam
01,129.001 vaiśaṃpāyana uvāca
01,129.001a prāṇādhikaṃ bhīmasenaṃ kṛtavidyaṃ dhanaṃjayam
01,129.001c duryodhano lakṣayitva paryatapyata durmatiḥ
01,129.002a tato vaikartanaḥ karṇaḥ śakuniś cāpi saubalaḥ
01,129.002c anekair abhyupāyais tāñ jighāṃsanti sma pāṇḍavān
01,129.003a pāṇḍavāś cāpi tat sarvaṃ pratyajānann ariṃdamāḥ
01,129.003c udbhāvanam akurvanto vidurasya mate sthitāḥ
01,129.004a guṇaiḥ samuditān dṛṣṭvā paurāḥ pāṇḍusutāṃs tadā
01,129.004b*1436_01 kathayāṃ cakrire teṣāṃ guṇān saṃsatsu bhārata
01,129.004b*1436_02 rājyaprāptiṃ ca saṃprāptaṃ jyeṣṭhaṃ pāṇḍusutaṃ tadā
01,129.004c kathayanti sma saṃbhūya catvareṣu sabhāsu ca
01,129.005a prajñācakṣur acakṣuṣṭvād dhṛtarāṣṭro janeśvaraḥ
01,129.005c rājyam aprāptavān pūrvaṃ sa kathaṃ nṛpatir bhavet
01,129.006a tathā bhīṣmaḥ śāṃtanavaḥ satyasaṃdho mahāvrataḥ
01,129.006c pratyākhyāya purā rājyaṃ nādya jātu grahīṣyati
01,129.006d*1437_01 viduraḥ karaṇatvāc ca pāṇḍavas tv abhiṣicyatām
01,129.007a te vayaṃ pāṇḍavaṃ jyeṣṭhaṃ taruṇaṃ vṛddhaśīlinam
01,129.007c abhiṣiñcāma sādhv adya satyaṃ karuṇavedinam
01,129.007d*1438_01 sa hi vṛddhān amātyāṃś ca jñātīṃś cāpi mahāyaśāḥ
01,129.007d*1438_02 satkṛtya nityaṃ pūjārhān pāṇḍavaḥ pūjayiṣyati
01,129.008a sa hi bhīṣmaṃ śāṃtanavaṃ dhṛtarāṣṭraṃ ca dharmavit
01,129.008c saputraṃ vividhair bhogair yojayiṣyati pūjayan
01,129.009a teṣāṃ duryodhanaḥ śrutvā tāni vākyāni bhāṣatām
01,129.009c yudhiṣṭhirānuraktānāṃ paryatapyata durmatiḥ
01,129.010a sa tapyamāno duṣṭātmā teṣāṃ vāco na cakṣame
01,129.010c īrṣyayā cābhisaṃtapto dhṛtarāṣṭram upāgamat
01,129.011a tato virahitaṃ dṛṣṭvā pitaraṃ pratipūjya saḥ
01,129.011c paurānurāgasaṃtaptaḥ paścād idam abhāṣata
01,129.012a śrutā me jalpatāṃ tāta paurāṇām aśivā giraḥ
01,129.012b*1439_01 teṣāṃ śrutvā tu vākyāni paritapsyāmi bhārata
01,129.012b*1439_02 yudhiṣṭhirānuraktānāṃ paurāṇām aśivāni ca
01,129.012b*1440_01 āgato 'haṃ mahāprājña pādamūlaṃ vacaḥ śṛṇu
01,129.012c tvām anādṛtya bhīṣmaṃ ca patim icchanti pāṇḍavam
01,129.013a matam etac ca bhīṣmasya na sa rājyaṃ bubhūṣati
01,129.013c asmākaṃ tu parāṃ pīḍāṃ cikīrṣanti pure janāḥ
01,129.014a pitṛtaḥ prāptavān rājyaṃ pāṇḍur ātmaguṇaiḥ purā
01,129.014c tvam apy aguṇasaṃyogāt prāptaṃ rājyaṃ na labdhavān
01,129.015a sa eṣa pāṇḍor dāyādyaṃ yadi prāpnoti pāṇḍavaḥ
01,129.015c tasya putro dhruvaṃ prāptas tasya tasyeti cāparaḥ
01,129.016a te vayaṃ rājavaṃśena hīnāḥ saha sutair api
01,129.016c avajñātā bhaviṣyāmo lokasya jagatīpate
01,129.017a satataṃ nirayaṃ prāptāḥ parapiṇḍopajīvinaḥ
01,129.017c na bhavema yathā rājaṃs tathā śīghraṃ vidhīyatām
01,129.017d*1441_01 atha tvam api rājendra rājavaṃśo bhaviṣyasi
01,129.018a abhaviṣyaḥ sthiro rājye yadi hi tvaṃ purā nṛpa
01,129.018c dhruvaṃ prāpsyāma ca vayaṃ rājyam apy avaśe jane
01,129.018d*1442_01 yadi tvaṃ ca mahārāja rājavaṃśāc cariṣyasi
01,129.018d*1442_02 vayaṃ caiva yatiṣyāmo hy agādhe niraye 'śucau
01,129.018d*1443_01 sa tathā kuru kauravya rakṣyā vaṃśyā yathā vayam
01,129.018d*1443_02 saṃprāpnuma svayaṃ rājyaṃ mantrayasva sahānugaiḥ
01,129.018d@083=0000 vaiśaṃpāyanaḥ
01,129.018d@083=0000 vaiśaṃpāyanaḥ
01,129.018d@083=0003 dhṛtarāṣṭraḥ
01,129.018d@083=0018 duryodhanaḥ
01,129.018d@083_0001 dhṛtarāṣṭras tu putrasya śrutvā vacanam īdṛśam
01,129.018d@083_0001 prāṇādhikaṃ bhīmasenaṃ kṛtavidyaṃ dhanaṃjayam
01,129.018d@083_0002 muhūrtam iva saṃcintya duryodhanam athābravīt
01,129.018d@083_0002 duryodhano lakṣayitvā paryatapyata durmatiḥ
01,129.018d@083_0003 tathā vaikartanaḥ karṇaḥ śakuniś cāpi saubalaḥ
01,129.018d@083_0003 dharmavṛttaḥ sadā pāṇḍuḥ suvṛtto mayi gauravāt
01,129.018d@083_0004 sarveṣu jñātiṣu tathā madīyeṣu viśeṣataḥ
01,129.018d@083_0004 anekair apy upāyais te jighāṃsanti sma pāṇḍavān
01,129.018d@083_0005 nātra kiṃ cana jānāti bhojanāni cikīrṣati
01,129.018d@083_0005 pāṇḍavāś cāpi tat sarvaṃ praticakrur yathābalam
01,129.018d@083_0006 udbhāvanam akurvāṇā vidurasya mate sthitāḥ
01,129.018d@083_0006 nivedayati dharmastho mayi dharmabhṛtāṃ varaḥ
01,129.018d@083_0007 guṇaiḥ samuditān dṛṣṭvā paurāḥ pāṇḍusutāṃs tadā
01,129.018d@083_0007 tasya putro yathā pāṇḍus tadā dharmaparaḥ sadā
01,129.018d@083_0008 kathayāṃ cakrire teṣāṃ guṇān saṃsatsu bhārata
01,129.018d@083_0008 guṇavāṃl lokavikhyāto nagare ca pratiṣṭhitaḥ
01,129.018d@083_0009 sa kathaṃ śakyate 'smābhir apakraṣṭuṃ nararṣabha
01,129.018d@083_0009 rājyaprāptiṃ ca saṃprāptaṃ jyeṣṭhaṃ pāṇḍusutaṃ tadā
01,129.018d@083_0010 kathayanti sma saṃbhūya catvareṣu sabhāsu ca
01,129.018d@083_0010 rājyam eṣa hi naḥ prāptaḥ sasahāyo viśeṣataḥ
01,129.018d@083_0011 bhrātṛbhiḥ pāṇḍunāmātyaṃ balaṃ ca satataṃ dhṛtam
01,129.018d@083_0011 prajñācakṣur acakṣuṣmān dhṛtarāṣṭro janeśvaraḥ
01,129.018d@083_0012 rājyaṃ ca prāptavān pūrvaṃ sa kathaṃ nṛpatir bhavet
01,129.018d@083_0012 dhṛtāḥ putrāś ca pautrāś ca teṣām api viśeṣataḥ
01,129.018d@083_0013 te tathā satkṛtās tāta viṣaye pāṇḍunā narāḥ
01,129.018d@083_0013 tathā bhīṣmaḥ śāṃtanavaḥ satyasaṃdho jitendriyaḥ
01,129.018d@083_0014 kathaṃ yudhiṣṭhirasyārthe na no hanyuḥ sabāndhavān
01,129.018d@083_0014 pratyākhyāya tadā rājyaṃ nādya jātu grahīṣyati
01,129.018d@083_0015 te vayaṃ pāṇḍavaśreṣṭhaṃ taruṇaṃ vṛddhaśīlinam
01,129.018d@083_0015 naite viṣayam iccheyur dharmatyāge viśeṣataḥ
01,129.018d@083_0016 abhiṣiñcāma sādhv atra satyaṃ karuṇavedinam
01,129.018d@083_0016 te vayaṃ kauraveyāṇām eteṣāṃ ca mahātmanām
01,129.018d@083_0017 sa hi bhīṣmaṃ śāṃtanavaṃ dhṛtarāṣṭraṃ ca buddhimān
01,129.018d@083_0017 kathaṃ na vācyatāṃ tāta gacchema jagatas tathā
01,129.018d@083_0018 saputraṃ vividhair bhogair yojayiṣyati pūjayan
01,129.018d@083_0018 madhyasthaḥ satataṃ bhīṣmo droṇaputro mayi sthitaḥ
01,129.018d@083_0019 yataḥ putras tato droṇo bhavitā nātra saṃśayaḥ
01,129.018d@083_0019 teṣāṃ duryodhanaḥ śrutvā tāni vākyāni bhārata
01,129.018d@083_0020 yudhiṣṭhirānuraktānāṃ paryatapyata durmatiḥ
01,129.018d@083_0020 kṛpaḥ śāradvataś caiva yata eva vayaṃ tataḥ
01,129.018d@083_0021 saṃtapyamāno duṣṭātmā teṣāṃ vāco na cakṣame
01,129.018d@083_0021 bhāgineyaṃ tato drauṇiṃ na tyakṣyati kathaṃ cana
01,129.018d@083_0022 kṣattārthabaddhas tv asmāsu pracchannas tu yataḥ pare
01,129.018d@083_0022 īrṣyayā cāpi saṃtapto dhṛtarāṣṭram upāgamat
01,129.018d@083_0023 na tv ekaḥ sa samartho 'smān pāṇḍavārthe pravādhitum
01,129.018d@083_0023 tato virahitaṃ dṛṣṭvā pitaraṃ pratipūjya ca
01,129.018d@083_0024 suvisrabdhān pāṇḍusutān saha mātrā vivāsaya
01,129.018d@083_0024 dṛṣṭvā pāṇḍoḥ purāvṛttaṃ paścād idam uvāca ha
01,129.018d@083_0025 śrutā me jalpatāṃ vācaḥ paurāṇām aśivā giraḥ
01,129.018d@083_0025 vāraṇāvatam adyaiva nātra doṣo bhaviṣyati
01,129.018d@083_0026 āgato 'haṃ mahāprājña pādamūlaṃ vacaḥ śṛṇu
01,129.018d@083_0026 vinidrākaraṇaṃ ghoraṃ hṛdi śalyam ivārpitam
01,129.018d@083_0027 śokapāvakam udbhūtaṃ karmaṇā tena nāśaya
01,129.018d@083_0027 tvām anādṛtya bhīṣmaṃ ca patim icchanti pāṇḍavam
01,129.018d@083_0028 saumye matiś ca bhīṣmasya na ca rājyaṃ bubhūṣati
01,129.018d@083_0029 tasya putro dhruvaṃ prāptas tasya tasyeti cāparaḥ
01,129.018d@083_0030 te vayaṃ rājavaṃśena hīnāḥ saha sutair api
01,129.018d@083_0031 avijñātā bhaviṣyāmo lokasya jagatīpate
01,129.018d@083_0032 satataṃ nirayaṃ prāptāḥ parapiṇḍopajīvinaḥ
01,129.018d@083_0033 na bhavema yathā rājaṃs tathā śīghraṃ vidhīyatām
01,129.018d@083_0034 atha tvam api rājendra rājavaṃśo bhaviṣyasi
01,129.018d@083_0035 yadi hi tvaṃ purā rājye bhavān āsthāpito nṛpaḥ
01,129.018d@083_0036 dhruvaṃ lapsyāmahe rājyaṃ vayam apy avaśena te
01,129.018d@083_0037 sa tathā kuru kauravya rakṣyā vaṃśyā yathā vayam
01,129.018d@083_0038 saṃprāpnumaḥ svayaṃ rājyaṃ mantrayasva sahānugaiḥ
01,130.000@082=0022 duryodhanaḥ
01,130.000@082=0036 vaiśaṃpāyanaḥ
01,130.000@082_0001 dhṛtarāṣṭras tu vacanaṃ śrutvā sumahad apriyam
01,130.000@082_0002 uvāca matimān vākyaṃ duryodhanam ariṃdamam
01,130.000@082_0003 jātyandhaś cāpy ahaṃ tāta pāṇḍunā pūjito bhṛśam
01,130.000@082_0004 rājāno yady api śreṣṭhā dharmahetor bhavanti hi
01,130.000@082_0005 prajñācakṣur anetratvād aśakto rāṣṭragopane
01,130.000@082_0006 na cāndhaḥ paracakrāṇi prativyūhati saṃgare
01,130.000@082_0007 arthaśāstraṃ mayādhītaṃ sāṅgā vedāś ca putraka
01,130.000@082_0008 dhārtarāṣṭra svayaṃ rājñā yoddhavyaṃ dharmakāṅkṣiṇā
01,130.000@082_0009 raṇe ca mṛtyuḥ svargāya rājanyasya vidhīyate
01,130.000@082_0010 putrasaṃkrāmitaśrīr vā vāsāya vanam āśrayet
01,130.000@082_0011 jyeṣṭho 'yam iti rājye ca sthāpito vikalo 'pi san
01,130.000@082_0012 nirjitya pararāṣṭrāṇi pāṇḍur mahyaṃ nyavedayat
01,130.000@082_0013 kuladharmasthāpanāya jyeṣṭho 'haṃ jyeṣṭhabhāṅ na ca
01,130.000@082_0014 bahūnāṃ bhrātṛṇāṃ (!) madhye śreṣṭho jyeṣṭho hi śreyasā
01,130.000@082_0015 kanīyān api sa jyeṣṭhaḥ śreṣṭhaḥ śreyān kulasya vai
01,130.000@082_0016 tasmāj jyeṣṭhaś ca śreṣṭhaś ca pāṇḍur dharmabhṛtāṃ varaḥ
01,130.000@082_0017 tasya putrā guṇaiḥ khyātā arthe ca kṛtaniścayāḥ
01,130.000@082_0018 kṛtāstrā labdhalakṣāś ca pāṇḍuputrā mahārathāḥ
01,130.000@082_0019 dharme ca nītiśāstre ca tathā ca niratāḥ sadā
01,130.000@082_0020 paurajānapadānāṃ ca prītir eṣu viśeṣataḥ
01,130.000@082_0021 kathaṃ nāmotsahe vatsa nagarāc ca vivāsitum
01,130.000@082_0022 paurajānapadaiḥ sārdhaṃ viprā jalpanti nityaśaḥ
01,130.000@082_0023 prajñācakṣur anetratvād aśakto rājyarakṣaṇe
01,130.000@082_0024 te vayaṃ pāṇḍavaśreṣṭhaṃ taruṇaṃ vṛddhaśīlinam
01,130.000@082_0025 rājānam abhiṣiñcāmaḥ satyaṃ karuṇavedinam
01,130.000@082_0026 sa hi vṛddhān amātyāṃś ca jñātīṃś cāpi mahāyaśāḥ
01,130.000@082_0027 satkṛtya nityaṃ pūjārhān pāṇḍavaḥ pūjayiṣyati
01,130.000@082_0028 pitāmahaṃ śāṃtanavaṃ dhṛtarāṣṭraṃ ca dharmataḥ
01,130.000@082_0029 saputraṃ vividhair bhogair vāsayiṣyati mānitaḥ
01,130.000@082_0030 ity evaṃ vilapanti sma vadanti ca janā muhuḥ
01,130.000@082_0031 rājan duḥkhaśatāviṣṭāḥ paurāḥ śatasahasraśaḥ
01,130.000@082_0032 teṣāṃ śrutvā tu vākyāni paurāṇām aśivāni ca
01,130.000@082_0033 yudhiṣṭhirānuraktānāṃ paritapsyāmi bhārata
01,130.000@082_0034 dhṛtarāṣṭras tu putrasya śrutvā vākyam uvāca ha
01,130.000@082_0035 yathā na vācyatāṃ putra gacchema ca tathā kuru
01,130.000@082_0036 evaṃ tasya vacaḥ śrutvā praviśya ca gṛhaṃ mahat
01,130.001 vaiśaṃpāyana uvāca
01,130.001*1444_01 evaṃ śrutvā tu putrasya prajñācakṣur narādhipaḥ
01,130.001*1444_02 kaṇikasya ca vākyāni tāni śrutvā sa sarvaśaḥ
01,130.001*1444_03 dhṛtarāṣṭro dvidhācittaḥ śokārtaḥ samapadyata
01,130.001*1444_04 duryodhanaś ca karṇaś ca śakuniḥ saubalas tathā
01,130.001*1444_05 duḥśāsanacaturthās te mantrayām āsur ekataḥ
01,130.001*1444_06 tato duryodhano rājā dhṛtarāṣṭram abhāṣata
01,130.001*1444_07 pāṇḍavebhyo bhayaṃ naḥ syāt tān vivāsayatāṃ bhavān
01,130.001*1444_08 nipuṇenābhyupāyena nagaraṃ vāraṇāvatam
01,130.001a dhṛtarāṣṭras tu putrasya śrutvā vacanam īdṛśam
01,130.001c muhūrtam iva saṃcintya duryodhanam athābravīt
01,130.002a dharmanityaḥ sadā pāṇḍur mamāsīt priyakṛd dhitaḥ
01,130.002c sarveṣu jñātiṣu tathā mayi tv āsīd viśeṣataḥ
01,130.003a nāsya kiṃ cin na jānāmi bhojanādi cikīrṣitam
01,130.003c nivedayati nityaṃ hi mama rājyaṃ dhṛtavrataḥ
01,130.004a tasya putro yathā pāṇḍus tathā dharmaparāyaṇaḥ
01,130.004c guṇavāṃl lokavikhyātaḥ paurāṇāṃ ca susaṃmataḥ
01,130.004d*1445_01 sa tathā vartamāno 'sau dharmasūnur yathānujaḥ
01,130.005a sa kathaṃ śakyam asmābhir apakraṣṭuṃ balād itaḥ
01,130.005c pitṛpaitāmahād rājyāt sasahāyo viśeṣataḥ
01,130.006a bhṛtā hi pāṇḍunāmātyā balaṃ ca satataṃ bhṛtam
01,130.006c bhṛtāḥ putrāś ca pautrāś ca teṣām api viśeṣataḥ
01,130.007a te purā satkṛtās tāta pāṇḍunā pauravā janāḥ
01,130.007c kathaṃ yudhiṣṭhirasyārthe na no hanyuḥ sabāndhavān
01,130.008 duryodhana uvāca
01,130.008a evam etan mayā tāta bhāvitaṃ doṣam ātmani
01,130.008c dṛṣṭvā prakṛtayaḥ sarvā arthamānena yojitāḥ
01,130.009a dhruvam asmatsahāyās te bhaviṣyanti pradhānataḥ
01,130.009c arthavargaḥ sahāmātyo matsaṃstho 'dya mahīpate
01,130.010a sa bhavān pāṇḍavān āśu vivāsayitum arhati
01,130.010c mṛdunaivābhyupāyena nagaraṃ vāraṇāvatam
01,130.011a yadā pratiṣṭhitaṃ rājyaṃ mayi rājan bhaviṣyati
01,130.011c tadā kuntī sahāpatyā punar eṣyati bhārata
01,130.012 dhṛtarāṣṭra uvāca
01,130.012a duryodhana mamāpy etad dhṛdi saṃparivartate
01,130.012c abhiprāyasya pāpatvān naitat tu vivṛṇomy aham
01,130.013a na ca bhīṣmo na ca droṇo na kṣattā na ca gautamaḥ
01,130.013c vivāsyamānān kaunteyān anumaṃsyanti karhi cit
01,130.014a samā hi kauraveyāṇāṃ vayam ete ca putraka
01,130.014c naite viṣamam iccheyur dharmayuktā manasvinaḥ
01,130.015a te vayaṃ kauraveyāṇām eteṣāṃ ca mahātmanām
01,130.015c kathaṃ na vadhyatāṃ tāta gacchema jagatas tathā
01,130.016 duryodhana uvāca
01,130.016a madhyasthaḥ satataṃ bhīṣmo droṇaputro mayi sthitaḥ
01,130.016c yataḥ putras tato droṇo bhavitā nātra sāṃśayaḥ
01,130.017a kṛpaḥ śāradvataś caiva yata ete trayas tataḥ
01,130.017c droṇaṃ ca bhāgineyaṃ ca na sa tyakṣyati karhi cit
01,130.018a kṣattārthabaddhas tv asmākaṃ pracchannaṃ tu yataḥ pare
01,130.018c na caikaḥ sa samartho 'smān pāṇḍavārthe prabādhitum
01,130.019a sa viśrabdhaḥ pāṇḍuputrān saha mātrā vivāsaya
01,130.019c vāraṇāvatam adyaiva nātra doṣo bhaviṣyati
01,130.020a vinidrakaraṇaṃ ghoraṃ hṛdi śalyam ivārpitam
01,130.020c śokapāvakam udbhūtaṃ karmaṇaitena nāśaya
01,131.001 vaiśaṃpāyana uvāca
01,131.001a tato duryodhano rājā sarvās tāḥ prakṛtīḥ śanaiḥ
01,131.001c arthamānapradānābhyāṃ saṃjahāra sahānujaḥ
01,131.001d*1446_01 yuyutsum apanīyaikaṃ dhārtarāṣṭrāḥ sahodarāḥ
01,131.002a dhṛtarāṣṭraprayuktās tu ke cit kuśalamantriṇaḥ
01,131.002c kathayāṃ cakrire ramyaṃ nagaraṃ vāraṇāvatam
01,131.003a ayaṃ samājaḥ sumahān ramaṇīyatamo bhuvi
01,131.003c upasthitaḥ paśupater nagare vāraṇāvate
01,131.004a sarvaratnasamākīrṇe puṃsāṃ deśe manorame
01,131.004c ity evaṃ dhṛtarāṣṭrasya vacanāc cakrire kathāḥ
01,131.005a kathyamāne tathā ramye nagare vāraṇāvate
01,131.005c gamane pāṇḍuputrāṇāṃ jajñe tatra matir nṛpa
01,131.006a yadā tv amanyata nṛpo jātakautūhalā iti
01,131.006c uvācainān atha tadā pāṇḍavān ambikāsutaḥ
01,131.006d*1447_01 adhītāni ca śāstrāṇi yuṣmābhir iha kṛtsnaśaḥ
01,131.006d*1447_02 astrāṇi ca tathā droṇād gautamāc ca śaradvataḥ
01,131.006d*1447_03 so 'ham evaṃgate tāta cintayāmi samantataḥ
01,131.006d*1447_04 rakṣaṇe vyavahāre ca rājyasya satataṃ hitāḥ
01,131.007a mameme puruṣā nityaṃ kathayanti punaḥ punaḥ
01,131.007c ramaṇīyataraṃ loke nagaraṃ vāraṇāvatam
01,131.008a te tāta yadi manyadhvam utsavaṃ vāraṇāvate
01,131.008c sagaṇāḥ sānuyātrāś ca viharadhvaṃ yathāmarāḥ
01,131.009a brāhmaṇebhyaś ca ratnāni gāyanebhyaś ca sarvaśaḥ
01,131.009c prayacchadhvaṃ yathākāmaṃ devā iva suvarcasaḥ
01,131.010a kaṃ cit kālaṃ vihṛtyaivam anubhūya parāṃ mudam
01,131.010c idaṃ vai hāstinapuraṃ sukhinaḥ punar eṣyatha
01,131.010d*1448_01 nivasadhvaṃ ca tatraiva saṃrakṣaṇaparāyaṇāḥ
01,131.010d*1448_02 vailakṣaṇyaṃ hi tatraiva bhaviṣyati paraṃtapāḥ
01,131.010d*1449_01 nagaraṃ punar evedam upayāsyatha pāṇḍavāḥ
01,131.011a dhṛtarāṣṭrasya taṃ kāmam anubuddhvā yudhiṣṭhiraḥ
01,131.011c ātmanaś cāsahāyatvaṃ tatheti pratyuvāca tam
01,131.012a tato bhīṣmaṃ mahāprājñaṃ viduraṃ ca mahāmatim
01,131.012c droṇaṃ ca bāhlikaṃ caiva somadattaṃ ca kauravam
01,131.013a kṛpam ācāryaputraṃ ca gāndhārīṃ ca yaśasvinīm
01,131.013a*1450_01 . . . . . . . . bhūriśravasam eva ca
01,131.013a*1450_02 mānyān anyān amātyāṃś ca brāhmaṇāṃś ca tapodhanān
01,131.013a*1450_03 purohitāṃś ca paurāṃś ca . . . . . . . .
01,131.013b*1451_01 sarvamātṝr upaspṛṣṭvā (sic) vidurasya ca yoṣitaḥ
01,131.013c yudhiṣṭhiraḥ śanair dīnam uvācedaṃ vacas tadā
01,131.014a ramaṇīye janākīrṇe nagare vāraṇāvate
01,131.014c sagaṇās tāta vatsyāmo dhṛtarāṣṭrasya śāsanāt
01,131.015a prasannamanasaḥ sarve puṇyā vāco vimuñcata
01,131.015c āśīrbhir vardhitān asmān na pāpaṃ prasahiṣyati
01,131.016a evam uktās tu te sarve pāṇḍuputreṇa kauravāḥ
01,131.016c prasannavadanā bhūtvā te 'bhyavartanta pāṇḍavān
01,131.017a svasty astu vaḥ pathi sadā bhūtebhyaś caiva sarvaśaḥ
01,131.017c mā ca vo 'stv aśubhaṃ kiṃ cit sarvataḥ pāṇḍunandanāḥ
01,131.018a tataḥ kṛtasvastyayanā rājyalābhāya pāṇḍavāḥ
01,131.018c kṛtvā sarvāṇi kāryāṇi prayayur vāraṇāvatam
01,132.001 vaiśaṃpāyana uvāca
01,132.001a evam ukteṣu rājñā tu pāṇḍaveṣu mahātmasu
01,132.001c duryodhanaḥ paraṃ harṣam ājagāma durātmavān
01,132.001d*1452_01 tataḥ subalaputraś ca karṇo duryodhanas tathā
01,132.001d*1452_02 dāhane sahaputrāyāḥ kuntyā matim akurvata
01,132.001d*1452_03 mantrayitvā sa taiḥ sārdhaṃ durātmā dhṛtarāṣṭrajaḥ
01,132.002a sa purocanam ekāntam ānīya bharatarṣabha
01,132.002c gṛhītvā dakṣiṇe pāṇau sacivaṃ vākyam abravīt
01,132.003a mameyaṃ vasusaṃpūrṇā purocana vasuṃdharā
01,132.003c yatheyaṃ mama tadvat te sa tāṃ rakṣitum arhasi
01,132.004a na hi me kaś cid anyo 'sti vaiśvāsikataras tvayā
01,132.004c sahāyo yena saṃdhāya mantrayeyaṃ yathā tvayā
01,132.005a saṃrakṣa tāta mantraṃ ca sapatnāṃś ca mamoddhara
01,132.005c nipuṇenābhyupāyena yad bravīmi tathā kuru
01,132.006a pāṇḍavā dhṛtarāṣṭreṇa preṣitā vāraṇāvatam
01,132.006c utsave vihariṣyanti dhṛtarāṣṭrasya śāsanāt
01,132.007a sa tvaṃ rāsabhayuktena syandanenāśugāminā
01,132.007c vāraṇāvatam adyaiva yathā yāsi tathā kuru
01,132.008a tatra gatvā catuḥśālaṃ gṛhaṃ paramasaṃvṛtam
01,132.008c āyudhāgāram āśritya kārayethā mahādhanam
01,132.009a śaṇasarjarasādīni yāni dravyāṇi kāni cit
01,132.009c āgneyāny uta santīha tāni sarvāṇi dāpaya
01,132.009d*1453_01 balvajena ca saṃmiśraṃ madhūcchiṣṭena caiva hi
01,132.010a sarpiṣā ca satailena lākṣayā cāpy analpayā
01,132.010c mṛttikāṃ miśrayitvā tvaṃ lepaṃ kuḍyeṣu dāpayeḥ
01,132.010d*1454_01 yathājñaptaṃ nṛpatinā kauraveṇa yaśasvinā
01,132.010d*1454_02 eṣāṃ tu pāṇḍaveyānāṃ gṛhaṃ raudram akārayat
01,132.011a śaṇān vaṃśaṃ ghṛtaṃ dāru yantrāṇi vividhāni ca
01,132.011c tasmin veśmani sarvāṇi nikṣipethāḥ samantataḥ
01,132.012a yathā ca tvāṃ na śaṅkeran parīkṣanto 'pi pāṇḍavāḥ
01,132.012c āgneyam iti tat kāryam iti cānye ca mānavāḥ
01,132.013a veśmany evaṃ kṛte tatra kṛtvā tān paramārcitān
01,132.013c vāsayeḥ pāṇḍaveyāṃś ca kuntīṃ ca sasuhṛjjanām
01,132.014a tatrāsanāni mukhyāni yānāni śayanāni ca
01,132.014c vidhātavyāni pāṇḍūnāṃ yathā tuṣyeta me pitā
01,132.015a yathā rameran viśrabdhā nagare vāraṇāvate
01,132.015c tathā sarvaṃ vidhātavyaṃ yāvat kālasya paryayaḥ
01,132.016a jñātvā tu tān suviśvastāñ śayānān akutobhayān
01,132.016c agnis tatas tvayā deyo dvāratas tasya veśmanaḥ
01,132.017a dagdhān evaṃ svake gehe dagdhā iti tato janāḥ
01,132.017c jñātayo vā vadiṣyanti pāṇḍavārthāya karhi cit
01,132.018a tat tatheti pratijñāya kauravāya purocanaḥ
01,132.018c prāyād rāsabhayuktena nagaraṃ vāraṇāvatam
01,132.019a sa gatvā tvarito rājan duryodhanamate sthitaḥ
01,132.019c yathoktaṃ rājaputreṇa sarvaṃ cakre purocanaḥ
01,133.001 vaiśaṃpāyana uvāca
01,133.001a pāṇḍavās tu rathān yuktvā sadaśvair anilopamaiḥ
01,133.001c ārohamāṇā bhīṣmasya pādau jagṛhur ārtavat
01,133.002a rājñaś ca dhṛtarāṣṭrasya droṇasya ca mahātmanaḥ
01,133.002c anyeṣāṃ caiva vṛddhānāṃ vidurasya kṛpasya ca
01,133.003a evaṃ sarvān kurūn vṛddhān abhivādya yatavratāḥ
01,133.003c samāliṅgya samānāṃś ca bālaiś cāpy abhivāditāḥ
01,133.004a sarvā mātṝs tathāpṛṣṭvā kṛtvā caiva pradakṣiṇam
01,133.004a*1455_01 . . . . . . . . yathārham amitaujasaḥ
01,133.004a*1455_02 śocantaḥ pāṇḍavāḥ sarve . . . . . . . .
01,133.004c sarvāḥ prakṛtayaś caiva prayayur vāraṇāvatam
01,133.005a viduraś ca mahāprājñas tathānye kurupuṃgavāḥ
01,133.005c paurāś ca puruṣavyāghrān anvayuḥ śokakarśitāḥ
01,133.006a tatra kec cid bruvanti sma brāhmaṇā nirbhayās tadā
01,133.006c śocamānāḥ pāṇḍuputrān atīva bharatarṣabha
01,133.007a viṣamaṃ paśyate rājā sarvathā tamasāvṛtaḥ
01,133.007c dhṛtarāṣṭraḥ sudurbuddhir na ca dharmaṃ prapaśyati
01,133.008a na hi pāpam apāpātmā rocayiṣyati pāṇḍavaḥ
01,133.008c bhīmo vā balināṃ śreṣṭhaḥ kaunteyo vā dhanaṃjayaḥ
01,133.008e kuta eva mahāprājñau mādrīputrau kariṣyataḥ
01,133.009a tad rājyaṃ pitṛtaḥ prāptaṃ dhṛtarāṣṭro na mṛṣyate
01,133.009c adharmam akhilaṃ kiṃ nu bhīṣmo 'yam anumanyate
01,133.009e vivāsyamānān asthāne kaunteyān bharatarṣabhān
01,133.010a piteva hi nṛpo 'smākam abhūc chāṃtanavaḥ purā
01,133.010c vicitravīryo rājarṣiḥ pāṇḍuś ca kurunandanaḥ
01,133.011a sa tasmin puruṣavyāghre diṣṭabhāvaṃ gate sati
01,133.011c rājaputrān imān bālān dhṛtarāṣṭro na mṛṣyate
01,133.012a vayam etad amṛṣyantaḥ sarva eva purottamāt
01,133.012c gṛhān vihāya gacchāmo yatra yāti yudhiṣṭhiraḥ
01,133.013a tāṃs tathāvādinaḥ paurān duḥkhitān duḥkhakarśitaḥ
01,133.013c uvāca paramaprīto dharmarājo yudhiṣṭhiraḥ
01,133.014a pitā mānyo guruḥ śreṣṭho yad āha pṛthivīpatiḥ
01,133.014c aśaṅkamānais tat kāryam asmābhir iti no vratam
01,133.015a bhavantaḥ suhṛdo 'smākam asmān kṛtvā pradakṣiṇam
01,133.015c āśīrbhir abhinandyāsmān nivartadhvaṃ yathāgṛham
01,133.016a yadā tu kāryam asmākaṃ bhavadbhir upapatsyate
01,133.016c tadā kariṣyatha mama priyāṇi ca hitāni ca
01,133.017a te tatheti pratijñāya kṛtvā caitān pradakṣiṇam
01,133.017c āśīrbhir abhinandyaināñ jagmur nagaram eva hi
01,133.018a paureṣu tu nivṛtteṣu viduraḥ sarvadharmavit
01,133.018c bodhayan pāṇḍavaśreṣṭham idaṃ vacanam abravīt
01,133.018e prājñaḥ prājñaṃ pralāpajñaḥ samyag dharmārthadarśivān
01,133.018f*1456_01 prājñaś ca vipralāpajñaḥ samyag dharmārthatattvavit
01,133.018f*1457_01 prājñaṃ prājñaḥ pralāpajñaḥ pralāpajñaṃ vaco 'bravīt (!)
01,133.018f*1458_01 yo jānāti paraprajñāṃ nītiśāstrānusāriṇīm
01,133.019a vijñāyedaṃ tathā kuryād āpadaṃ nistared yathā
01,133.019c alohaṃ niśitaṃ śastraṃ śarīraparikartanam
01,133.019e yo vetti na tam āghnanti pratighātavidaṃ dviṣaḥ
01,133.020a kakṣaghnaḥ śiśiraghnaś ca mahākakṣe bilaukasaḥ
01,133.020c na dahed iti cātmānaṃ yo rakṣati sa jīvati
01,133.021a nācakṣur vetti panthānaṃ nācakṣur vindate diśaḥ
01,133.021c nādhṛtir bhūtim āpnoti budhyasvaivaṃ prabodhitaḥ
01,133.022a anāptair dattam ādatte naraḥ śastram alohajam
01,133.022c śvāvic charaṇam āsādya pramucyeta hutāśanāt
01,133.023a caran mārgān vijānāti nakṣatrair vindate diśaḥ
01,133.023c ātmanā cātmanaḥ pañca pīḍayan nānupīḍyate
01,133.023d*1459_01 evam uktaḥ pratyuvāca dharmarājo yudhiṣṭhiraḥ
01,133.023d*1459_02 viduraṃ viduṣāṃ śreṣṭhaṃ jñātam ity eva pāṇḍavaḥ
01,133.024a anuśiṣṭvānugatvā ca kṛtvā cainān pradakṣiṇam
01,133.024b*1460_01 abhivādya tataḥ kuntīṃ rudan pāṇḍum acintayat
01,133.024c pāṇḍavān abhyanujñāya viduraḥ prayayau gṛhān
01,133.025a nivṛtte vidure caiva bhīṣme paurajane tathā
01,133.025c ajātaśatrum āmantrya kuntī vacanam abravīt
01,133.026a kṣattā yad abravīd vākyaṃ janamadhye 'bruvann iva
01,133.026c tvayā ca tat tathety ukto jānīmo na ca tad vayam
01,133.027a yadi tac chakyam asmābhiḥ śrotuṃ na ca sadoṣavat
01,133.027c śrotum icchāmi tat sarvaṃ saṃvādaṃ tava tasya ca
01,133.028 yudhiṣṭhira uvāca
01,133.028a viṣād agneś ca boddhavyam iti māṃ viduro 'bravīt
01,133.028c panthāś ca vo nāviditaḥ kaś cit syād iti cābravīt
01,133.029a jitendriyaś ca vasudhāṃ prāpsyasīti ca mābravīt
01,133.029c vijñātam iti tat sarvam ity ukto viduro mayā
01,133.030 vaiśaṃpāyana uvāca
01,133.030a aṣṭame 'hani rohiṇyāṃ prayātāḥ phalgunasya te
01,133.030c vāraṇāvatam āsādya dadṛśur nāgaraṃ janam
01,134.001 vaiśaṃpāyana uvāca
01,134.001a tataḥ sarvāḥ prakṛtayo nagarād vāraṇāvatāt
01,134.001c sarvamaṅgalasaṃyuktā yathāśāstram atandritāḥ
01,134.002a śrutvāgatān pāṇḍuputrān nānāyānaiḥ sahasraśaḥ
01,134.002c abhijagmur naraśreṣṭhāñ śrutvaiva parayā mudā
01,134.003a te samāsādya kaunteyān vāraṇāvatakā janāḥ
01,134.003c kṛtvā jayāśiṣaḥ sarve parivāryopatasthire
01,134.004a tair vṛtaḥ puruṣavyāghro dharmarājo yudhiṣṭhiraḥ
01,134.004c vibabhau devasaṃkāśo vajrapāṇir ivāmaraiḥ
01,134.005a satkṛtās te tu pauraiś ca paurān satkṛtya cānaghāḥ
01,134.005c alaṃkṛtaṃ janākīrṇaṃ viviśur vāraṇāvatam
01,134.006a te praviśya puraṃ vīrās tūrṇaṃ jagmur atho gṛhān
01,134.006c brāhmaṇānāṃ mahīpāla ratānāṃ sveṣu karmasu
01,134.007a nagarādhikṛtānāṃ ca gṛhāṇi rathināṃ tathā
01,134.007c upatasthur naraśreṣṭhā vaiśyaśūdragṛhān api
01,134.008a arcitāś ca naraiḥ pauraiḥ pāṇḍavā bharatarṣabhāḥ
01,134.008c jagmur āvasathaṃ paścāt purocanapuraskṛtāḥ
01,134.009a tebhyo bhakṣyānnapānāni śayanāni śubhāni ca
01,134.009c āsanāni ca mukhyāni pradadau sa purocanaḥ
01,134.010a tatra te satkṛtās tena sumahārhaparicchadāḥ
01,134.010c upāsyamānāḥ puruṣair ūṣuḥ puranivāsibhiḥ
01,134.011a daśarātroṣitānāṃ tu tatra teṣāṃ purocanaḥ
01,134.011c nivedayām āsa gṛhaṃ śivākhyam aśivaṃ tadā
01,134.012a tatra te puruṣavyāghrā viviśuḥ saparicchadāḥ
01,134.012c purocanasya vacanāt kailāsam iva guhyakāḥ
01,134.013a tat tv agāram abhiprekṣya sarvadharmaviśāradaḥ
01,134.013c uvācāgneyam ity evaṃ bhīmasenaṃ yudhiṣṭhiraḥ
01,134.013e jighran somya vasāgandhaṃ sarpir jatuvimiśritam
01,134.014a kṛtaṃ hi vyaktam āgneyam idaṃ veśma paraṃtapa
01,134.014b*1461_01 mṛd eṣā vyaktam āgneyair dravyair miśrasya veśmanaḥ
01,134.014c śaṇasarjarasaṃ vyaktam ānītaṃ gṛhakarmaṇi
01,134.014e muñjabalvajavaṃśādi dravyaṃ sarvaṃ ghṛtokṣitam
01,134.014f*1462_01 śaṇabalvajakārpāsavaṃśadārukaṭāny api
01,134.014f*1462_02 āgneyāny atra kṣiptāni parito veśmanas tathā
01,134.015a śilpibhiḥ sukṛtaṃ hy āptair vinītair veśmakarmaṇi
01,134.015c viśvastaṃ mām ayaṃ pāpo dagdhukāmaḥ purocanaḥ
01,134.015d*1463_01 tathā hi vartate mandaḥ suyodhanavaśe sthitaḥ
01,134.016a imāṃ tu tāṃ mahābuddhir viduro dṛṣṭavāṃs tadā
01,134.016c āpadaṃ tena māṃ pārtha sa saṃbodhitavān purā
01,134.016d*1464_01 āgneyaṃ ruciraṃ veśma kāritaṃ dṛśyate śubham
01,134.016d*1465_01 asmākaṃ bhāgadheyena vidureṇa mahātmanā
01,134.017a te vayaṃ bodhitās tena buddhavanto 'śivaṃ gṛham
01,134.017a*1466_01 . . . . . . . . nityam asmaddhitaiṣiṇā
01,134.017a*1466_02 pitrā kanīyasā snehāt . . . . . . . .
01,134.017c ācāryaiḥ sukṛtaṃ gūḍhair duryodhanavaśānugaiḥ
01,134.018 bhīma uvāca
01,134.018a yad idaṃ gṛham āgneyaṃ vihitaṃ manyate bhavān
01,134.018b*1467_01 purocanam imaṃ dagdhvā gamyate vāraṇāvatān
01,134.018c tatraiva sādhu gacchāmo yatra pūrvoṣitā vayam
01,134.018d@084_0001 darśayitvā pṛthag gantuṃ na kāryaṃ pratibhāti me
01,134.018d@084_0002 aśubhaṃ vā śubhaṃ vāpi tair vasāma sahaiva tu
01,134.018d@084_0003 adya prabhṛti cāsmāsu gateṣu bhayavihvalaḥ
01,134.018d@084_0004 rūḍhamūlo bhaved rājye dhārtarāṣṭro janeśvaraḥ
01,134.018d@084_0005 tadīyaṃ ca bhaved rājyaṃ tadīyāḥ syuḥ prajā imāḥ
01,134.018d@084_0006 tasmāt sahaiva vatsyāmo galanyastapadā vayam
01,134.018d@084_0007 asmākaṃ kālam āsādya rājyam ācchidya śatrutaḥ
01,134.018d@084_0008 ardhaṃ paitṛkam asmākaṃ sukhaṃ bhokṣyāma śāśvatam
01,134.018d@084_0009 dhṛtarāṣṭravaco 'smābhiḥ kimartham anumanyate
01,134.018d@084_0010 tebhyo bhītyānyathā gantuṃ daurbalyaṃ te kuto nṛpa
01,134.018d@084_0011 āpatsu rakṣitāsmākaṃ viduro 'sti mahāmatiḥ
01,134.018d@084_0012 madhyastha eva gāṅgeyo rājyabhogaparāṅmukhaḥ
01,134.018d@084_0013 bāhlikapramukhā vṛddhā madhyasthā eva sarvadā
01,134.018d@084_0014 asmadīyo bhaved droṇaḥ phalgunapremasaṃyutaḥ
01,134.018d@084_0015 tasmāt sahaiva vastavyaṃ na gantavyaṃ pṛthaṅ nṛpa
01,134.018d@084_0016 athavāsmāsu te kuryuḥ kim aśaktāḥ parākramaiḥ
01,134.018d@084_0017 kṣudrāḥ kapaṭino dhūrtā jāgratsu manujeśvara
01,134.018d@084_0018 kiṃ na kuryuḥ purā mahyaṃ kiṃ na dattaṃ purā viṣam
01,134.018d@084_0019 āśīviṣair mahāghoraiḥ sarpais taiḥ kiṃ na daṃśitaḥ
01,134.018d@084_0020 pramāṇakoṭyāṃ saṃnahya nidrāparavaśe mayi
01,134.018d@084_0021 sarpair dṛṣṭiviṣair ghorair gaṅgāyāṃ śūlasaṃtatau
01,134.018d@084_0022 kiṃ tair na pātito bhūpa tadā kiṃ mṛtavāhanam
01,134.018d@084_0023 āpatsu ca sughorāsu duṣprayuktāsu pāpibhiḥ
01,134.018d@084_0024 asmān arakṣad yo devo jagad yasya vaśe sthitam
01,134.018d@084_0025 carācarātmakaṃ so 'dya yātaḥ kva nu nṛpottama
01,134.018d@084_0026 yāvat soḍhavyam asmābhis tāvat soḍhāsmi yatnataḥ
01,134.018d@084_0027 yadā na rakṣyate 'smābhis tadā paśyāma no hitam
01,134.018d@084_0028 kiṃ draṣṭavyaṃ tadāsmābhir vigṛhya tarasā balāt
01,134.018d@084_0029 sāntvavādena dānena bhedenāpi yatāmahe
01,134.018d@084_0030 ardharājyasya saṃprāptyai tato daṇḍaḥ praśasyate
01,134.018d@084_0031 tasmāt sahaiva vastavyaṃ tanmanorpitaśalyavat
01,134.018d@084_0032 darśayitvā pṛthag vāpi na gantavyaṃ subhītavat
01,134.019 yudhiṣṭhira uvāca
01,134.019a iha yattair nirākārair vastavyam iti rocaye
01,134.019b*1468_01 iti kiṃ tv ayam etāvān kim ataḥ param āpatat
01,134.019b*1468_02 vicārayanto jāgrantaḥ prāṇibhir hitakāṅkṣibhiḥ
01,134.019b*1468_03 ihaiva vastavyam iti manmano rocate 'nuja
01,134.019c naṣṭair iva vicinvadbhir gatim iṣṭāṃ dhruvām itaḥ
01,134.019d*1469_01 itaḥ paraṃ te kiṃ kuryur jijñāsadbhir abhītavat
01,134.020a yadi vindeta cākāram asmākaṃ hi purocanaḥ
01,134.020c śīghrakārī tato bhūtvā prasahyāpi daheta naḥ
01,134.021a nāyaṃ bibhety upakrośād adharmād vā purocanaḥ
01,134.021c tathā hi vartate mandaḥ suyodhanamate sthitaḥ
01,134.022a api ceha pradagdheṣu bhīṣmo 'smāsu pitāmahaḥ
01,134.022c kopaṃ kuryāt kimarthaṃ vā kauravān kopayeta saḥ
01,134.022d*1470_01 athavāpīha dagdheṣu bhīṣmo 'smākaṃ pitāmahaḥ
01,134.022e dharma ity eva kupyeta tathānye kurupuṃgavāḥ
01,134.022f*1471_01 upapannaṃ tu dagdheṣu kulavaṃśānukīrtitāḥ
01,134.022f*1471_02 kupyeran yadi dharmajñās tathānye kurupuṃgavāḥ
01,134.023a vayaṃ tu yadi dāhasya bibhyataḥ pradravema hi
01,134.023c spaśair no ghātayet sārvān rājyalubdhaḥ suyodhanaḥ
01,134.024a apadasthān pade tiṣṭhann apakṣān pakṣasaṃsthitaḥ
01,134.024c hīnakośān mahākośaḥ prayogair ghātayed dhruvam
01,134.025a tad asmābhir imaṃ pāpaṃ taṃ ca pāpaṃ suyodhanam
01,134.025c vañcayadbhir nivastavyaṃ channavāsaṃ kva cit kva cit
01,134.026a te vayaṃ mṛgayāśīlāś carāma vasudhām imām
01,134.026c tathā no viditā mārgā bhaviṣyanti palāyatām
01,134.027a bhaumaṃ ca bilam adyaiva karavāma susaṃvṛtam
01,134.027c gūḍhocchvasān na nas tatra hutāśaḥ saṃpradhakṣyati
01,134.028a vasato 'tra yathā cāsmān na budhyeta purocanaḥ
01,134.028c pauro vāpi janaḥ kaś cit tathā kāryam atandritaiḥ
01,135.001 vaiśaṃpāyana uvāca
01,135.001a vidurasya suhṛt kaś cit khanakaḥ kuśalaḥ kva cit
01,135.001c vivikte pāṇḍavān rājann idaṃ vacanam abravīt
01,135.002a prahito vidureṇāsmi khanakaḥ kuśalo bhṛśam
01,135.002c pāṇḍavānāṃ priyaṃ kāryam iti kiṃ karavāṇi vaḥ
01,135.003a pracchannaṃ vidureṇoktaḥ śreyas tvam iha pāṇḍavān
01,135.003c pratipādaya viśvāsād iti kiṃ karavāṇi vaḥ
01,135.004a kṛṣṇapakṣe caturdaśyāṃ rātrāv asya purocanaḥ
01,135.004c bhavanasya tava dvāri pradāsyati hutāśanam
01,135.005a mātrā saha pradagdhavyāḥ pāṇḍavāḥ puruṣarṣabhāḥ
01,135.005c iti vyavasitaṃ pārtha dhārtarāṣṭrasya me śrutam
01,135.006a kiṃ cic ca vidureṇokto mlecchavācāsi pāṇḍava
01,135.006c tvayā ca tat tathety uktam etad viśvāsakāraṇam
01,135.007a uvāca taṃ satyadhṛtiḥ kuntīputro yudhiṣṭhiraḥ
01,135.007c abhijānāmi saumya tvāṃ suhṛdaṃ vidurasya vai
01,135.008a śucim āptaṃ priyaṃ caiva sadā ca dṛḍhabhaktikam
01,135.008c na vidyate kaveḥ kiṃ cid abhijñānaprayojanam
01,135.009a yathā naḥ sa tathā nas tvaṃ nirviśeṣā vayaṃ tvayi
01,135.009c bhavataḥ sma yathā tasya pālayāsmān yathā kaviḥ
01,135.010a idaṃ śaraṇam āgneyaṃ madartham iti me matiḥ
01,135.010c purocanena vihitaṃ dhārtarāṣṭrasya śāsanāt
01,135.011a sa pāpaḥ kośavāṃś caiva sasahāyaś ca durmatiḥ
01,135.011c asmān api ca duṣṭātmā nityakālaṃ prabādhate
01,135.012a sa bhavān mokṣayatv asmān yatnenāsmād dhutāśanāt
01,135.012c asmāsv iha hi dagdheṣu sakāmaḥ syāt suyodhanaḥ
01,135.013a samṛddham āyudhāgāram idaṃ tasya durātmanaḥ
01,135.013c vaprānte niṣpratīkāram āśliṣyedaṃ kṛtaṃ mahat
01,135.014a idaṃ tad aśubhaṃ nūnaṃ tasya karma cikīrṣitam
01,135.014c prāg eva viduro veda tenāsmān anvabodhayat
01,135.015a seyam āpad anuprāptā kṣattā yāṃ dṛṣṭavān purā
01,135.015c purocanasyāviditān asmāṃs tvaṃ vipramocaya
01,135.016a sa tatheti pratiśrutya khanako yatnam āsthitaḥ
01,135.016c parikhām utkiran nāma cakāra sumahad bilam
01,135.017a cakre ca veśmanas tasya madhye nātimahan mukham
01,135.017c kapāṭayuktam ajñātaṃ samaṃ bhūmyā ca bhārata
01,135.018a purocanabhayāc caiva vyadadhāt saṃvṛtaṃ mukham
01,135.018b*1472_01 sa vai svargād ihāyātaḥ indrasyātipriyaṃkaraḥ
01,135.018b*1472_02 pāṇḍavānāṃ hitaṃ kartum indreṇa preṣitas tadā
01,135.018b*1472_03 nityamṛdbhakṣaṇaparo dinair daśabhir eva ca
01,135.018b*1472_04 kṛtvā bilaṃ ca sumahat punaḥ svargam ito gataḥ
01,135.018b*1472_05 sarvam indre nivedyātha punaḥ svargāt samāgataḥ
01,135.018c sa tatra ca gṛhadvāri vasaty aśubhadhīḥ sadā
01,135.019a tatra te sāyudhāḥ sarve vasanti sma kṣapāṃ nṛpa
01,135.019c divā caranti mṛgayāṃ pāṇḍaveyā vanād vanam
01,135.020a viśvastavad aviśvastā vañcayantaḥ purocanam
01,135.020c atuṣṭās tuṣṭavad rājann ūṣuḥ paramaduḥkhitāḥ
01,135.021a na cainān anvabudhyanta narā nagaravāsinaḥ
01,135.021c anyatra vidurāmātyāt tasmāt khanakasattamāt
01,136.001 vaiśaṃpāyana uvāca
01,136.001a tāṃs tu dṛṣṭvā sumanasaḥ parisaṃvatsaroṣitān
01,136.001c viśvastān iva saṃlakṣya harṣaṃ cakre purocanaḥ
01,136.001d*1473_01 sa tu saṃcintayām āsa prahṛṣṭenāntarātmanā
01,136.001d*1473_02 prāptakālam idaṃ manye pāṇḍavānāṃ vināśane
01,136.001d*1473_03 tad asyāntargataṃ bhāvaṃ vijñāya kurupuṃgavaḥ
01,136.001d*1473_04 cintayām āsa matimān dharmaputro yudhiṣṭhiraḥ
01,136.002a purocane tathā hṛṣṭe kaunteyo 'tha yudhiṣṭhiraḥ
01,136.002c bhīmasenārjunau caiva yamau covāca dharmavit
01,136.003a asmān ayaṃ suviśvastān vetti pāpaḥ purocanaḥ
01,136.003c vañcito 'yaṃ nṛśaṃsātmā kālaṃ manye palāyane
01,136.004a āyudhāgāram ādīpya dagdhvā caiva purocanam
01,136.004c ṣaṭ prāṇino nidhāyeha dravāmo 'nabhilakṣitāḥ
01,136.005a atha dānāpadeśena kuntī brāhmaṇabhojanam
01,136.005c cakre niśi mahad rājann ājagmus tatra yoṣitaḥ
01,136.006a tā vihṛtya yathākāmaṃ bhuktvā pītvā ca bhārata
01,136.006c jagmur niśi gṛhān eva samanujñāpya mādhavīm
01,136.006d*1474_01 purocanapraṇihitā pṛthāṃ sma kila sevate
01,136.006d*1474_02 niṣādī duṣṭahṛdayā nityam antaracāriṇī
01,136.007a niṣādī pañcaputrā tu tasmin bhojye yadṛcchayā
01,136.007b*1475_01 purābhyāsakṛtasnehā sakhī kuntyāḥ samā sutaiḥ
01,136.007b*1475_02 ānīya madhumūlāni phalāni vividhāni ca
01,136.007c annārthinī samabhyāgāt saputrā kālacoditā
01,136.007d*1476_01 pāpā ca pañcaputrā sā pṛthāyāḥ sakhimāninī
01,136.008a sā pītvā madirāṃ mattā saputrā madavihvalā
01,136.008c saha sarvaiḥ sutai rājaṃs tasminn eva niveśane
01,136.008e suṣvāpa vigatajñānā mṛtakalpā narādhipa
01,136.009a atha pravāte tumule niśi supte jane vibho
01,136.009c tad upādīpayad bhīmaḥ śete yatra purocanaḥ
01,136.009d*1477_01 tato jatugṛhadvāraṃ dīpayām āsa pāṇḍavaḥ
01,136.009d*1477_02 samantato dadau paścād agniṃ tatra niveśane
01,136.009d*1477_03 jñātvā tu tad gṛhaṃ sarvam ādīptaṃ pāṇḍunandanāḥ
01,136.009d*1477_04 suraṅgāṃ (!) viviśus tūrṇaṃ mātrā sārdham ariṃdamāḥ
01,136.009d*1478_01 pūrvam eva bilaṃ śodhya bhīmaseno mahāmatiḥ
01,136.009d*1478_02 pāṇḍavaiḥ sahitāṃ kuntīṃ prāveśayata tad bilam
01,136.009d*1478_03 dattvāgniṃ sahasā bhīmo nirjagāma bilena saḥ
01,136.009d*1479_01 gṛhe tatparitaḥ sudhīḥ
01,136.009d*1479_02 gṛhasthaṃ dravyasaṃjātaṃ
01,136.010a tataḥ pratāpaḥ sumahāñ śabdaś caiva vibhāvasoḥ
01,136.010c prādurāsīt tadā tena bubudhe sa janavrajaḥ
01,136.010d*1480_01 tad avekṣya gṛhaṃ dīptam āhuḥ paurāḥ kṛśānanāḥ
01,136.011 paurā ūcuḥ
01,136.011a duryodhanaprayuktena pāpenākṛtabuddhinā
01,136.011c gṛham ātmavināśāya kāritaṃ dāhitaṃ ca yat
01,136.011d*1481_01 aho dhik pāṇḍavāḥ sarve dahyanta iti cukruśuḥ
01,136.011d*1481_02 cakruś ca paramaṃ yatnaṃ narās teṣāṃ pramokṣaṇe
01,136.011d*1481_03 tatas te jātuṣaṃ veśma dadṛśū romaharṣaṇam
01,136.011d*1481_04 pāṇḍavānāṃ vināśāya vihitaṃ krūrakarmaṇā
01,136.011d*1482_01 purocanena pāpena duryodhanahitepsayā
01,136.012a aho dhig dhṛtarāṣṭrasya buddhir nātisamañjasī
01,136.012c yaḥ śucīn pāṇḍavān bālān dāhayām āsa mantriṇā
01,136.013a diṣṭyā tv idānīṃ pāpātmā dagdho 'yam atidurmatiḥ
01,136.013c anāgasaḥ suviśvastān yo dadāha narottamān
01,136.014 vaiśaṃpāyana uvāca
01,136.014a evaṃ te vilapanti sma vāraṇāvatakā janāḥ
01,136.014c parivārya gṛhaṃ tac ca tasthū rātrau samantataḥ
01,136.015a pāṇḍavāś cāpi te rājan mātrā saha suduḥkhitāḥ
01,136.015c bilena tena nirgatya jagmur gūḍham alakṣitāḥ
01,136.016a tena nidroparodhena sādhvasena ca pāṇḍavāḥ
01,136.016c na śekuḥ sahasā gantuṃ saha mātrā paraṃtapāḥ
01,136.017a bhīmasenas tu rājendra bhīmavegaparākramaḥ
01,136.017c jagāma bhrātṝn ādāya sarvān mātaram eva ca
01,136.018a skandham āropya jananīṃ yamāv aṅkena vīryavān
01,136.018c pārthau gṛhītvā pāṇibhyāṃ bhrātarau sumahābalau
01,136.018d*1483_01 bilena yojanaṃ dūraṃ gatvā siddhapade śubhe
01,136.018d*1483_02 niścerur vaṭamūle te nidrāmudritalocanāḥ
01,136.018d*1483_03 bilān nirgatya sahasā bhrātṝn mātaram eva ca
01,136.018d*1483_04 gaṅgātīravanaṃ prāpya vahan prāyāt sa mārutiḥ
01,136.019a tarasā pādapān bhañjan mahīṃ padbhyāṃ vidārayan
01,136.019c sa jagāmāśu tejasvī vātaraṃhā vṛkodaraḥ
01,136.019d*1484_01 avyaktavanamārgaḥ san bhañjan gulmalatāgurūn
01,136.019d@085=0000 vaiśaṃpāyana uvāca
01,136.019d@085_0001 etasminn eva kāle tu yathāsaṃpraty ayaṃ kaviḥ
01,136.019d@085_0002 viduraḥ preṣayām āsa tadvanaṃ puruṣaṃ śucim
01,136.019d@085_0003 sa gatvā tu yathoddeśaṃ pāṇḍavān dadṛśe vane
01,136.019d@085_0004 jananyā saha kauravya māpayānān nadījalam
01,136.019d@085_0005 viditaṃ tan mahābuddher vidurasya mahātmanaḥ
01,136.019d@085_0006 tatas tasyāpi cāreṇa ceṣṭitaṃ pāpacetasaḥ
01,136.019d@085_0007 tataḥ saṃpreṣito vidvān vidureṇa naras tadā
01,136.019d@085_0008 pārthānāṃ darśayām āsa manomārutagāminīm
01,136.019d@085_0009 sarvavātasahāṃ nāvaṃ yantrayuktāṃ patākinīm
01,136.019d@085_0010 śive bhāgīrathītīre narair visrambhibhiḥ kṛtām
01,136.019d@085_0011 tataḥ punar athovāca jñāpakaṃ pūrvacoditam
01,136.019d@085_0012 yudhiṣṭhira nibodhedaṃ saṃjñārthaṃ vacanaṃ kaveḥ
01,136.019d@085_0013 kakṣaghnaḥ śiśiraghnaś ca mahākakṣe bilaukasaḥ
01,136.019d@085_0014 na hantīty evam ātmānaṃ yo rakṣati sa jīvati
01,136.019d@085_0015 tena māṃ preṣitaṃ viddhi viśvastaṃ saṃjñayānayā
01,136.019d@085_0016 bhūyaś caivāha māṃ kṣattā viduraḥ sarvato 'rthavit
01,136.019d@085_0017 karṇaṃ duryodhanaṃ caiva bhrātṛbhiḥ sahitaṃ raṇe
01,136.019d@085_0018 śakuniṃ caiva kaunteya vijetāsi na saṃśayaḥ
01,136.019d@085_0019 iyaṃ vāripathe yuktā naur apsu sukhagāminī
01,136.019d@085_0020 mocayiṣyati vaḥ sarvān asmād deśān na saṃśayaḥ
01,136.019d@085_0021 atha tān vyathitān dṛṣṭvā saha mātrā narottamān
01,136.019d@085_0022 nāvam āropya gaṅgāyāṃ prasthitān abravīt punaḥ
01,136.019d@085_0023 viduro mūrdhny upāghrāya pariṣvajya ca vo muhuḥ
01,136.019d@085_0024 ariṣṭaṃ gacchatāvyagrāḥ panthānam iti cābravīt
01,136.019d@085_0025 ity uktvā sa tu tān vīrān pumān viduracoditaḥ
01,136.019d@085_0026 tārayām āsa rājendra gaṅgāṃ nāvā nararṣabhān
01,136.019d@085_0027 tārayitvā tato gaṅgāṃ pāraṃ prāptāṃś ca sarvaśaḥ
01,136.019d@085_0028 jayāśiṣaḥ prayujyātha yathāgatam agād dhi saḥ
01,136.019d@085_0029 pāṇḍavāś ca mahātmānaḥ pratisaṃdiśya vai kaveḥ
01,136.019d@085_0030 gaṅgām uttīrya vegena jagmur gūḍham alakṣitāḥ
01,137.001 vaiśaṃpāyana uvāca
01,137.001a atha rātryāṃ vyatītāyām aśeṣo nāgaro janaḥ
01,137.001c tatrājagāma tvarito didṛkṣuḥ pāṇḍunandanān
01,137.002a nirvāpayanto jvalanaṃ te janā dadṛśus tataḥ
01,137.002c jātuṣaṃ tad gṛhaṃ dagdham amātyaṃ ca purocanam
01,137.003a nūnaṃ duryodhanenedaṃ vihitaṃ pāpakarmaṇā
01,137.003c pāṇḍavānāṃ vināśāya ity evaṃ cukruṣur janāḥ
01,137.004a vidite dhṛtarāṣṭrasya dhārtarāṣṭro na saṃśayaḥ
01,137.004c dagdhavān pāṇḍudāyādān na hy enaṃ pratiṣiddhavān
01,137.005a nūnaṃ śāṃtanavo bhīṣmo na dharmam anuvartate
01,137.005c droṇaś ca viduraś caiva kṛpaś cānye ca kauravāḥ
01,137.005d*1485_01 nāvekṣante hataṃ dharmaṃ dharmajñā apy aho vidhe
01,137.005d*1485_02 śrutavanto 'pi vidvāṃso dhanavad vaśagā aho
01,137.005d*1485_03 sādhūn anāthān dharmiṣṭhān satyavrataparāyaṇān
01,137.005d*1485_04 nāvekṣante mahānto 'pi daivaṃ teṣāṃ parāyaṇam
01,137.006a te vayaṃ dhṛtarāṣṭrasya preṣayāmo durātmanaḥ
01,137.006c saṃvṛttas te paraḥ kāmaḥ pāṇḍavān dagdhavān asi
01,137.007a tato vyapohamānās te pāṇḍavārthe hutāśanam
01,137.007c niṣādīṃ dadṛśur dagdhāṃ pañcaputrām anāgasam
01,137.007d*1486_01 itaḥ paśyata kuntīyaṃ dagdhā śete yaśasvinī
01,137.007d*1486_02 putraiḥ sahaiva vārṣṇeyī hanta paśyata nāgarāḥ
01,137.008a khanakena tu tenaiva veśma śodhayatā bilam
01,137.008c pāṃsubhiḥ pratyapihitaṃ puruṣais tair alakṣitam
01,137.008d*1487_01 ity eva sarve śocantaḥ pṛthak caiva tathābruvan
01,137.009a tatas te preṣayām āsur dhṛtarāṣṭrasya nāgarāḥ
01,137.009c pāṇḍavān agninā dagdhān amātyaṃ ca purocanam
01,137.010a śrutvā tu dhṛtarāṣṭras tad rājā sumahad apriyam
01,137.010c vināśaṃ pāṇḍuputrāṇāṃ vilalāpa suduḥkhitaḥ
01,137.010d*1488_01 antarhṛṣṭamanāś cāsau bahirduḥkhasamākulaḥ
01,137.010d*1488_02 antaḥ śīto bahiś coṣṇo grīṣme 'gādhahrado yathā
01,137.011a adya pāṇḍur mṛto rājā bhrātā mama sudurlabhaḥ
01,137.011c teṣu vīreṣu dagdheṣu mātrā saha viśeṣataḥ
01,137.012a gacchantu puruṣāḥ śīghraṃ nagaraṃ vāraṇāvatam
01,137.012c satkārayantu tān vīrān kuntirājasutāṃ ca tām
01,137.013a kārayantu ca kulyāni śubhrāṇi ca mahānti ca
01,137.013c ye ca tatra mṛtās teṣāṃ suhṛdo 'rcantu tān api
01,137.013d*1489_01 mama dagdhā mahātmānaḥ kulavaṃśavivardhanāḥ
01,137.014a evaṃgate mayā śakyaṃ yad yat kārayituṃ hitam
01,137.014c pāṇḍavānāṃ ca kuntyāś ca tat sarvaṃ kriyatāṃ dhanaiḥ
01,137.014d*1490=00 vaiśaṃpāyanaḥ
01,137.014d*1490_01 sametās tu tataḥ sarve bhīṣmeṇa saha kauravāḥ
01,137.014d*1490_02 dhṛtarāṣṭraḥ saputraś ca gaṅgām abhimukhā yayuḥ
01,137.014d*1490_03 ekavastrā nirānandā nirābharaṇaveṣṭanāḥ
01,137.014d*1490_04 udakaṃ kartukāmā vai pāṇḍavānāṃ mahātmanām
01,137.014d*1491_01 saputrabāndhavāmātyās tyaktamaṅgalavāhanāḥ
01,137.014d*1491_02 acchatrāś cāntarā rājan gaṅgām abhimukhā yayuḥ
01,137.015a evam uktvā tataś cakre jñātibhiḥ parivāritaḥ
01,137.015c udakaṃ pāṇḍuputrāṇāṃ dhṛtarāṣṭro 'mbikāsutaḥ
01,137.016a cukruśuḥ kauravāḥ sarve bhṛśaṃ śokaparāyaṇāḥ
01,137.016b*1492_01 hā yudhiṣṭhira kauravya hā bhīma iti cāpare
01,137.016b*1492_02 hā phālguneti cāpy anye hā yamāv iti cāpare
01,137.016b*1492_03 kuntīm ārtāś ca śocanta udakaṃ cakrire janāḥ
01,137.016b*1492_04 anye paurajanāś caivam anvaśocanta pāṇḍavān
01,137.016b*1493_01 aho rūpaṃ tu lāvaṇyam atha vidyābalaṃ muhuḥ
01,137.016b*1493_02 aucityam athavā prema kiṃ kiṃ śocāmahe vayam
01,137.016b*1493_03 ity evaṃ bahu bhāṣanto rurudur nāgarā bhṛśam
01,137.016c viduras tv alpaśaś cakre śokaṃ veda paraṃ hi saḥ
01,137.016d@086=0040 vaiśaṃpāyanaḥ
01,137.016d@086=0047 bhīṣmaḥ
01,137.016d@086=0051 vaiśaṃpāyanaḥ
01,137.016d@086=0053 viduraḥ
01,137.016d@086_0001 tataḥ pravyathito bhīṣmaḥ pāṇḍurājasutān mṛtān
01,137.016d@086_0002 mātrā saheti tāñ śrutvā vilalāpa ruroda ca
01,137.016d@086_0003 hā yudhiṣṭhira hā bhīma hā dhanaṃjaya hā yamau
01,137.016d@086_0004 hā pṛthe saha putrais tvam ekarātreṇa svargatā
01,137.016d@086_0005 mātrā saha kumārās te sarve tatraiva saṃsthitāḥ
01,137.016d@086_0006 na hi tau notsaheyātāṃ bhīmasenadhanaṃjayau
01,137.016d@086_0007 tarasā vegitātmānau nirbhettum api mandiram
01,137.016d@086_0008 parāsutvaṃ na paśyāmi pṛthāyāḥ saha pāṇḍavaiḥ
01,137.016d@086_0009 sarvathā vikṛtaṃ tat tu yadi te nidhanaṃ gatāḥ
01,137.016d@086_0010 dharmarājaḥ sa nirdiṣṭo nanu viprair yudhiṣṭhiraḥ
01,137.016d@086_0011 pṛthivyāṃ caratāṃ śreṣṭho bhavitā sa dhanaṃjayaḥ
01,137.016d@086_0012 satyavrato dharmadattaḥ satyavāk śubhalakṣaṇaḥ
01,137.016d@086_0013 kathaṃ kālavaśaṃ prāptaḥ pāṇḍaveyo yudhiṣṭhiraḥ
01,137.016d@086_0014 ātmānam upamāṃ kṛtvā pareṣāṃ vartate tu yaḥ
01,137.016d@086_0015 saha mātrā tu kauravyaḥ kathaṃ kālavaśaṃ gataḥ
01,137.016d@086_0016 paripālitaś ciraṃ kālaṃ phalakāle yathā drumaḥ
01,137.016d@086_0017 bhagnaḥ syād vāyuvegena tathā rājā yudhiṣṭhiraḥ
01,137.016d@086_0018 yauvarājyābhiṣiktena pitur yenāhṛtaṃ yaśaḥ
01,137.016d@086_0019 ātmanaś ca pituś caiva satyadharmāryavṛttibhiḥ
01,137.016d@086_0020 sa brahmaṇyaḥ paraprekṣī hṛdi śokaṃ nidhāya me
01,137.016d@086_0021 kālena sa hi saṃbhagno dhik kṛtāntam anarthadam
01,137.016d@086_0022 yac ca sā vanavāsena kleśitā duḥkhabhāginī
01,137.016d@086_0023 putragṛdhnutayā kuntī na bhartāraṃ mṛtā tv anu
01,137.016d@086_0024 alpakālaṃ kule jātā bhartuḥ prītim avāpa yā
01,137.016d@086_0025 dagdhādya saha putraiḥ sā asaṃpūrṇamanorathā
01,137.016d@086_0026 etac ca cintayānasya bahudhā vyathitaṃ manaḥ
01,137.016d@086_0027 avadhūya ca me dehaṃ hṛdaye 'gnir na dīryate
01,137.016d@086_0028 pīnaskandhaś cārubāhur merukūṭasamo yuvā
01,137.016d@086_0029 mṛto bhīma iti śrutvā mano na śraddadhāti me
01,137.016d@086_0030 atityāgī ca yogī ca kṣiprahasto dṛḍhāyudhaḥ
01,137.016d@086_0031 pravṛttimāṃl labdhalakṣyo rathayānaviśāradaḥ
01,137.016d@086_0032 dūrapātī tv asaṃbhrānto mahāvīryo mahāstravit
01,137.016d@086_0033 adīnātmā naravyāghraḥ śreṣṭhaḥ sarvadhanuṣmatām
01,137.016d@086_0034 yena prācyās tu sauvīrā dākṣiṇātyāś ca nirjitāḥ
01,137.016d@086_0035 khyāpitaṃ yena śūreṇa triṣu lokeṣu pauruṣam
01,137.016d@086_0036 yasmiñ jāte viśokābhūt kuntī pāṇḍuś ca vīryavān
01,137.016d@086_0037 puraṃdarasamo jiṣṇuḥ kathaṃ kālavaśaṃ gataḥ
01,137.016d@086_0038 kathaṃ tau vṛṣabhaskandhau siṃhavikrāntagāminau
01,137.016d@086_0039 martyadharmam anuprāptau yamāv arinibarhaṇau
01,137.016d@086_0040 tasya vikranditaṃ śrutvā udakaṃ ca prasiñcataḥ
01,137.016d@086_0041 deśakālaṃ samājñāya viduraḥ pratyabhāṣata
01,137.016d@086_0042 mā śocas tvaṃ naravyāghra jahi śokaṃ mahāvrata
01,137.016d@086_0043 na teṣāṃ vidyate pāpaṃ prāptakālaṃ kṛtaṃ mayā
01,137.016d@086_0044 tac ca tebhyaḥ sa udakaṃ vipraṣiñcatu bhārata
01,137.016d@086_0045 so 'bravīt kiṃ cid uccārya kauravāṇām aśṛṇvatām
01,137.016d@086_0046 kṣattāram anusaṃgṛhya bāṣpotpīḍakalasvaraḥ
01,137.016d@086_0047 kathaṃ te tāta jīvanti pāṇḍoḥ putrā mahārathāḥ
01,137.016d@086_0048 katham asmatkṛte pakṣaḥ pāṇḍor na hi nipātitaḥ
01,137.016d@086_0049 kathaṃ matpramukhāḥ sarve pramuktā mahato bhayāt
01,137.016d@086_0050 jananī garuḍeneva kumārās te samuddhṛtāḥ
01,137.016d@086_0051 evam uktas tu kauravyaḥ kauravāṇām aśṛṇvatām
01,137.016d@086_0052 ācacakṣe sa dharmātmā bhīṣmāyādbhutakarmaṇe
01,137.016d@086_0053 dhṛtarāṣṭrasya śakuneḥ rājño duryodhanasya ca
01,137.016d@086_0054 vināśe pāṇḍuputrāṇāṃ kṛto mativiniścayaḥ
01,137.016d@086_0055 tatrāham api ca jñātvā tasya pāpasya niścayam
01,137.016d@086_0056 taṃ jighāṃsur ahaṃ cāpi teṣām anumate sthitaḥ
01,137.016d@086_0057 tato jatugṛhaṃ gatvā dahane 'smin niyojite
01,137.016d@086_0058 pṛthāyāś ca saputrāyā dhārtarāṣṭrasya śāsanāt
01,137.016d@086_0059 tataḥ khanakam āhūya suraṅgāṃ vai bile tadā
01,137.016d@086_0060 saguhāṃ kārayitvā te kuntyā pāṇḍusutās tadā
01,137.016d@086_0061 niṣkrāmitā mayā pūrvaṃ mā sma śoke manaḥ kṛthāḥ
01,137.016d@086_0062 tatas tu nāvam āropya sahaputrāṃ pṛthām aham
01,137.016d@086_0063 dattvābhayaṃ saputrāyai kuntyai gṛham adāhayam
01,137.016d@086_0064 tasmāt te mā sma bhūd duḥkhaṃ muktāḥ pāpāt tu pāṇḍavāḥ
01,137.016d@086_0065 nirgatāḥ pāṇḍavā rājan mātrā saha paraṃtapāḥ
01,137.016d@086_0066 agnidāhān mahāghorān mayā tasmād upāyataḥ
01,137.016d@086_0067 mā sma śokam imaṃ kārṣīr jīvanty eva ca pāṇḍavāḥ
01,137.016d@086_0068 pracchannā vicariṣyanti yāvat kālasya paryayaḥ
01,137.016d@086_0069 tasmin yudhiṣṭhiraṃ kāle drakṣyanti bhuvi mānavāḥ
01,137.016d@086_0070 vimalaṃ kṛṣṇapakṣānte jagaccandram ivoditam
01,137.016d@086_0071 na tasya nāśaṃ paśyāmi yasya bhrātā dhanaṃjayaḥ
01,137.016d@086_0072 bhīmasenaś ca durdharṣo mādrīputrau ca bhārata
01,137.017a pāṇḍavāś cāpi nirgatya nagarād vāraṇāvatāt
01,137.017b*1494_01 nadīṃ gaṅgām anuprāptā mātṛṣaṣṭhā mahābalāḥ
01,137.017b*1494_02 dāśānāṃ bhujavegena nadyāḥ srotojavena ca
01,137.017b*1494_03 vāyunā cānukūlena tūrṇaṃ pāram avāpnuvan
01,137.017c javena prayayū rājan dakṣiṇāṃ diśam āśritāḥ
01,137.018a vijñāya niśi panthānaṃ nakṣatrair dakṣiṇāmukhāḥ
01,137.018c yatamānā vanaṃ rājan gahanaṃ pratipedire
01,137.019a tataḥ śrāntāḥ pipāsārtā nidrāndhāḥ pāṇḍunandanāḥ
01,137.019c punar ūcur mahāvīryaṃ bhīmasenam idaṃ vacaḥ
01,137.020a itaḥ kaṣṭataraṃ kiṃ nu yad vayaṃ gahane vane
01,137.020c diśaś ca na prajānīmo gantuṃ caiva na śaknumaḥ
01,137.021a taṃ ca pāpaṃ na jānīmo yadi dagdhaḥ purocanaḥ
01,137.021c kathaṃ nu vipramucyema bhayād asmād alakṣitāḥ
01,137.022a punar asmān upādāya tathaiva vraja bhārata
01,137.022c tvaṃ hi no balavān eko yathā satatagas tathā
01,137.023a ity ukto dharmarājena bhīmaseno mahābalaḥ
01,137.023c ādāya kuntīṃ bhrātṝṃś ca jagāmāśu mahābalaḥ
01,138.001 vaiśaṃpāyana uvāca
01,138.001a tena vikramatā tūrṇam ūruvegasamīritam
01,138.001b*1495_01 vanaṃ savṛkṣaviṭapaṃ vyāghūrṇitam ivābhavat
01,138.001c pravavāv anilo rājañ śuciśukrāgame yathā
01,138.001d*1496_01 āvarjitalatāvṛkṣaṃ mārgaṃ cakre mahābalaḥ
01,138.002a sa mṛdnan puṣpitāṃś caiva phalitāṃś ca vanaspatīn
01,138.002c ārujan dārugulmāṃś ca pathas tasya samīpajān
01,138.002d*1497_01 sa roṣita iva kruddho vane bhañjan mahādrumān
01,138.002d*1497_02 triḥprasrutamadaḥ śuṣmī ṣaṣṭivarṣī mataṅgarāṭ
01,138.003a tathā vṛkṣān bhañjamāno jagāmāmitavikramaḥ
01,138.003b*1498_01 tasya kakṣadvayodbhūtapavanadhvanir utthitaḥ
01,138.003b*1498_02 gumbhitāśeṣadigbhāgaḥ śuśruve 'tibhayaṃkaraḥ
01,138.003c tasya vegena pāṇḍūnāṃ mūrccheva samajāyata
01,138.004a asakṛc cāpi saṃtīrya dūrapāraṃ bhujaplavaiḥ
01,138.004b*1499_01 uttatāra nadīṃ gaṅgāṃ vihaṃgāsaṃgavāgminīm
01,138.004b*1500_01 mātaraṃ ca vahan bhrātṝn aśrameṇa samīrajaḥ
01,138.004c pathi pracchannam āsedur dhārtarāṣṭrabhayāt tadā
01,138.005a kṛcchreṇa mātaraṃ tv ekāṃ sukumārīṃ yaśasvinīm
01,138.005c avahat tatra pṛṣṭhena rodhaḥsu viṣameṣu ca
01,138.006a āgamaṃs te vanoddeśam alpamūlaphalodakam
01,138.006c krūrapakṣimṛgaṃ ghoraṃ sāyāhne bharatarṣabhāḥ
01,138.007a ghorā samabhavat saṃdhyā dāruṇā mṛgapakṣiṇaḥ
01,138.007c aprakāśā diśaḥ sarvā vātair āsann anārtavaiḥ
01,138.007d*1501_01 śīrṇaparṇaphalai rājan bahugulmakṣupair drumaiḥ
01,138.007d*1501_02 bhagnāvabhugnabhūyiṣṭhair nānādrumasamākulaiḥ
01,138.008a te śrameṇa ca kauravyās tṛṣṇayā ca prapīḍitāḥ
01,138.008c nāśaknuvaṃs tadā gantuṃ nidrayā ca pravṛddhayā
01,138.008d*1502_01 atīva gahanaṃ ghoraṃ durvijñeyapathaṃ kva cit
01,138.008d*1503_01 nyaviśanta hi te sarve nirāsvāde mahāvane
01,138.008d*1503_02 tatas tṛṣāparikṣāmā kuntī putrān athābravīt
01,138.008d*1503_03 mātā satī pāṇḍavānāṃ pañcānāṃ madhyataḥ sthitā
01,138.008d*1503_04 tṛṣṇayā hi parītāsmi putrān bhṛśam athābravīt
01,138.008d*1503_05 tac chrutvā bhīmasenasya mātṛsnehāt prajalpitam
01,138.008d*1503_06 kāruṇyena manas taptaṃ gamanāyopacakrame
01,138.008d*1504_01 rātryām eva gatās tūrṇaṃ caturviṃśatiyojanam
01,138.008d*1505_01 itaḥ param ahaṃ śaktā na gantuṃ ca padāt padam
01,138.008d*1505_02 śayiṣye vṛkṣamūle 'tra dhārtarāṣṭrā harantu mām
01,138.008d*1505_03 śṛṇu bhīma vaco mahyaṃ tava bāhubalāt puraḥ
01,138.008d*1505_04 sthātuṃ na śaktāḥ kauravyāḥ kiṃ bibheṣi vṛthā suta
01,138.008d*1506_01 anye 'rayo na me santi bhīmasenād ṛte bhuvi
01,138.008d*1506_02 dhārtarāṣṭrād vṛthā bhīro na māṃ svaptum ihecchasi
01,138.008d*1506_03 bhīmapṛṣṭhasthitā cetthaṃ dūyamānena cetasā
01,138.008d*1506_04 sāśrudhvani rudantī sā nidrāvaśam upāgatā
01,138.009a tato bhīmo vanaṃ ghoraṃ praviśya vijanaṃ mahat
01,138.009c nyagrodhaṃ vipulacchāyaṃ ramaṇīyam upādravat
01,138.010a tatra nikṣipya tān sarvān uvāca bharatarṣabhaḥ
01,138.010c pānīyaṃ mṛgayāmīha viśramadhvam iti prabho
01,138.011a ete ruvanti madhuraṃ sārasā jalacāriṇaḥ
01,138.011c dhruvam atra jalasthāyo mahān iti matir mama
01,138.012a anujñātaḥ sa gaccheti bhrātrā jyeṣṭhena bhārata
01,138.012c jagāma tatra yatra sma ruvanti jalacāriṇaḥ
01,138.013a sa tatra pītvā pānīyaṃ snātvā ca bharatarṣabha
01,138.013b*1507_01 teṣām arthe ca jagrāha bhrātṝṇāṃ bhrātṛvatsalaḥ
01,138.013b*1508_01 paṅkajānām anekaiś ca patrair baddhvā jalāśayān
01,138.013c uttarīyeṇa pānīyam ājahāra tadā nṛpa
01,138.014a gavyūtimātrād āgatya tvarito mātaraṃ prati
01,138.014b*1509_01 śokaduḥkhaparītātmā niśaśvāsorago yathā
01,138.014b*1510_01 bhātṝṃś ca mātaraṃ caiva jalaṃ śītam apāyayat
01,138.014b*1510_02 pītodakās te sarve 'pi pariśramavaśāt punaḥ
01,138.014b*1510_03 nidrāpahṛtadhairyāś ca suṣupur bhṛśavihvalāḥ
01,138.014c sa suptāṃ mātaraṃ dṛṣṭvā bhrātṝṃś ca vasudhātale
01,138.014d*1511_01 mahāraudre vane ghore vṛkṣamūle suśītale
01,138.014d*1511_02 vikṣiptakarapādāṃś ca dīrghocchvāsamahāravān
01,138.014d*1511_03 ūrdhvavaktrān mahākāyān pañcendrān iva bhūtale
01,138.014d*1511_04 ajñātavṛkṣanilayapretarākṣasasādhvasān
01,138.014e bhṛśaṃ duḥkhaparītātmā vilalāpa vṛkodaraḥ
01,138.014f*1512_01 ataḥ kaṣṭataraṃ kiṃ nu draṣṭavyaṃ hi bhaviṣyati
01,138.014f*1512_02 yat paśyāmi mahīsuptān bhrātṝn adya sumandabhāk
01,138.015a śayaneṣu parārdhyeṣu ye purā vāraṇāvate
01,138.015c nādhijagmus tadā nidrāṃ te 'dya suptā mahītale
01,138.016a svasāraṃ vasudevasya śatrusaṃghāvamardinaḥ
01,138.016c kuntibhojasutāṃ kuntīṃ sarvalakṣaṇapūjitām
01,138.017a snuṣāṃ vicitravīryasya bhāryāṃ pāṇḍor mahātmanaḥ
01,138.017c prāsādaśayanāṃ nityaṃ puṇḍarīkāntaraprabhām
01,138.018a sukumāratarāṃ strīṇāṃ mahārhaśayanocitām
01,138.018c śayānāṃ paśyatādyeha pṛthivyām atathocitām
01,138.019a dharmād indrāc ca vāyoś ca suṣuve yā sutān imān
01,138.019c seyaṃ bhūmau pariśrāntā śete hy adyātathocitā
01,138.020a kiṃ nu duḥkhataraṃ śakyaṃ mayā draṣṭum ataḥ param
01,138.020c yo 'ham adya naravyāghrān suptān paśyāmi bhūtale
01,138.021a triṣu lokeṣu yad rājyaṃ dharmavidyo 'rhate nṛpaḥ
01,138.021c so 'yaṃ bhūmau pariśrāntaḥ śete prākṛtavat katham
01,138.022a ayaṃ nīlāmbudaśyāmo nareṣv apratimo bhuvi
01,138.022c śete prākṛtavad bhūmāv ato duḥkhataraṃ nu kim
01,138.022d*1513_01 imau nīlotpalaśyāmau nareṣv apratimau bhuvi
01,138.023a aśvināv iva devānāṃ yāv imau rūpasaṃpadā
01,138.023c tau prākṛtavad adyemau prasuptau dharaṇītale
01,138.024a jñātayo yasya naiva syur viṣamāḥ kulapāṃsanāḥ
01,138.024c sa jīvet susukhaṃ loke grāme druma ivaikajaḥ
01,138.025a eko vṛkṣo hi yo grāme bhavet parṇaphalānvitaḥ
01,138.025c caityo bhavati nirjñātir arcanīyaḥ supūjitaḥ
01,138.026a yeṣāṃ ca bahavaḥ śūrā jñātayo dharmasaṃśritāḥ
01,138.026c te jīvanti sukhaṃ loke bhavanti ca nirāmayāḥ
01,138.027a balavantaḥ samṛddhārthā mitrabāndhavanandanāḥ
01,138.027c jīvanty anyonyam āśritya drumāḥ kānanajā iva
01,138.028a vayaṃ tu dhṛtarāṣṭreṇa saputreṇa durātmanā
01,138.028b*1514_01 rājyalubdhena mūrkheṇa durmantrisahitena ca
01,138.028b*1514_02 duṣṭenādharmaśīlena svārthaniṣṭhaikabuddhinā
01,138.028c vivāsitā na dagdhāś ca kathaṃ cit tasya śāsanāt
01,138.029a tasmān muktā vayaṃ dāhād imaṃ vṛkṣam upāśritāḥ
01,138.029c kāṃ diśaṃ pratipatsyāmaḥ prāptāḥ kleśam anuttamam
01,138.029d*1515_01 sakāmo bhava durbuddhe dhārtarāṣṭrālpadarśana
01,138.029d*1515_02 nūnaṃ devāḥ prasannās te nānujñāṃ me yudhiṣṭhiraḥ
01,138.029d*1515_03 prayacchati vadhe tubhyaṃ tena jīvasi durmate
01,138.029d*1515_04 nanv adya sasutāmātyaṃ sakarṇānujasaubalam
01,138.029d*1515_05 gatvā krodhasamāviṣṭaḥ preṣayiṣye yamakṣayam
01,138.029d*1515_06 kiṃ nu śakyaṃ mayā kartuṃ yat te na krudhyate nṛpaḥ
01,138.029d*1515_07 dharmātmā pāṇḍavaśreṣṭhaḥ pāpācāra yudhiṣṭhiraḥ
01,138.029d*1515_08 evam uktvā mahābāhuḥ krodhasaṃdīptamānasaḥ
01,138.029d*1515_09 karaṃ kareṇa niṣpiṣya niḥśvasan dīnamānasaḥ
01,138.029d*1515_10 punar dīnamanā bhūtvā śāntārcir iva pāvakaḥ
01,138.029d*1515_11 bhrātṝn mahītale suptān avaikṣata vṛkodaraḥ
01,138.029d*1515_12 viśvastān iva saṃviṣṭān pṛthagjanasamān iva
01,138.030a nātidūre ca nagaraṃ vanād asmād dhi lakṣaye
01,138.030c jāgartavye svapantīme hanta jāgarmy ahaṃ svayam
01,138.031a pāsyantīme jalaṃ paścāt pratibuddhā jitaklamāḥ
01,138.031c iti bhīmo vyavasyaiva jajāgāra svayaṃ tadā
01,139.001 vaiśaṃpāyana uvāca
01,139.001a tatra teṣu śayāneṣu hiḍimbo nāma rākṣasaḥ
01,139.001c avidūre vanāt tasmāc chālavṛkṣam upāśritaḥ
01,139.002a krūro mānuṣamāṃsādo mahāvīryo mahābalaḥ
01,139.002b*1516_01 prāvṛḍjaladharaśyāmaḥ piṅgākṣo dāruṇākṛtiḥ
01,139.002b*1516_02 daṃṣṭrākarālavadanaḥ piśitepsuḥ kṣudhārditaḥ
01,139.002b*1516_03 lambasphig lambajaṭharo raktaśmaśruśiroruhaḥ
01,139.002b*1516_04 mahāvṛkṣagalaskandhaḥ śaṅkukarṇo vibhīṣaṇaḥ
01,139.002b*1516_05 yadṛcchayā tān apaśyat pāṇḍuputrān mahārathān
01,139.002c virūparūpaḥ piṅgākṣaḥ karālo ghoradarśanaḥ
01,139.002e piśitepsuḥ kṣudhārtas tān apaśyata yadṛcchayā
01,139.003a ūrdhvāṅguliḥ sa kaṇḍūyan dhunvan rūkṣāñ śiroruhān
01,139.003c jṛmbhamāṇo mahāvaktraḥ punaḥ punar avekṣya ca
01,139.004a duṣṭo mānuṣamāṃsādo mahākāyo mahābalaḥ
01,139.004c āghrāya mānuṣaṃ gandhaṃ bhaginīm idam abravīt
01,139.005a upapannaś cirasyādya bhakṣo mama manaḥpriyaḥ
01,139.005c snehasravān prasravati jihvā paryeti me mukham
01,139.006a aṣṭau daṃṣṭrāḥ sutīkṣṇāgrāś cirasyāpātaduḥsahāḥ
01,139.006c deheṣu majjayiṣyāmi snigdheṣu piśiteṣu ca
01,139.007a ākramya mānuṣaṃ kaṇṭham ācchidya dhamanīm api
01,139.007c uṣṇaṃ navaṃ prapāsyāmi phenilaṃ rudhiraṃ bahu
01,139.008a gaccha jānīhi ke tv ete śerate vanam āśritāḥ
01,139.008c mānuṣo balavān gandho ghrāṇaṃ tarpayatīva me
01,139.009a hatvaitān mānuṣān sarvān ānayasva mamāntikam
01,139.009c asmadviṣayasuptebhyo naitebhyo bhayam asti te
01,139.010a eṣāṃ māṃsāni saṃskṛtya mānuṣāṇāṃ yatheṣṭataḥ
01,139.010c bhakṣayiṣyāva sahitau kuru tūrṇaṃ vaco mama
01,139.010d*1517_01 bhakṣayitvā ca māṃsāni mānuṣāṇāṃ prakāmataḥ
01,139.010d*1517_02 nṛtyāva sahitāv āvāṃ dattatālāv anekaśaḥ
01,139.010d*1517_03 evam uktā hiḍimbā tu hiḍimbena tadā vane
01,139.010d*1518_01 āplutyāplutya ca tarūn agacchat pāṇḍavān prati
01,139.011a bhrātur vacanam ājñāya tvaramāṇeva rākṣasī
01,139.011c jagāma tatra yatra sma pāṇḍavā bharatarṣabha
01,139.012a dadarśa tatra gatvā sā pāṇḍavān pṛthayā saha
01,139.012c śayānān bhīmasenaṃ ca jāgrataṃ tv aparājitam
01,139.012d*1519_01 upāsyamānān bhīmena rūpayauvanaśālinā
01,139.012d*1519_02 sukumārāṃś ca pārthāṃś ca vyāyāmena ca karśitān
01,139.012d*1519_03 duḥkhena saṃprayuktāṃś ca sahajyeṣṭhān pramāthinaḥ
01,139.012d*1519_04 raudrī satī rājaputrān darśanīyapradarśanam
01,139.013a dṛṣṭvaiva bhīmasenaṃ sā śālaskandham ivodgatam
01,139.013c rākṣasī kāmayām āsa rūpeṇāpratimaṃ bhuvi
01,139.013d*1520_01 antargatena manasā cintayām āsa rākṣasī
01,139.014a ayaṃ śyāmo mahābāhuḥ siṃhaskandho mahādyutiḥ
01,139.014c kambugrīvaḥ puṣkarākṣo bhartā yukto bhaven mama
01,139.015a nāhaṃ bhrātṛvaco jātu kuryāṃ krūropasaṃhitam
01,139.015c patisneho 'tibalavān na tathā bhrātṛsauhṛdam
01,139.016a muhūrtam iva tṛptiś ca bhaved bhrātur mamaiva ca
01,139.016c hatair etair ahatvā tu modiṣye śāśvatiḥ samāḥ
01,139.016d*1521_01 hiḍimbī tu mahāraudrā tadā bharatasattama
01,139.016d*1521_02 utsṛjya rākṣasaṃ rūpaṃ mānuṣaṃ rūpam āsthitā
01,139.017a sā kāmarūpiṇī rūpaṃ kṛtvā mānuṣam uttamam
01,139.017c upatasthe mahābāhuṃ bhīmasenaṃ śanaiḥ śanaiḥ
01,139.017d*1522_01 iṅgitākārakuśalā hy upāsarpac chanaiḥ śanaiḥ
01,139.017d*1522_02 vinamyamāneva latā sarvābharaṇabhūṣitā
01,139.017d*1522_03 śanaiḥ śanaiḥ sa tāṃ bhīmaḥ samīpam upasarpatīm
01,139.017d*1522_04 vīkṣamāṇas tadāpaśyat tanvīṃ pīnapayodharām
01,139.017d*1522_05 candrānanāṃ padmanetrāṃ nīlakuñcitamūrdhajām
01,139.017d*1522_06 kṛṣṇāṃ supāṇḍurair dantair bimboṣṭhīṃ cārudarśanām
01,139.017d*1522_07 dṛṣṭvā tāṃ rūpasaṃpannāṃ bhīmo vismayam āgataḥ
01,139.017d*1522_08 upacāraguṇair yuktāṃ lālitair hāsyasaṃsthitaiḥ
01,139.017d*1522_09 samīpam upasaṃprāpya bhīmasyātha varānanā
01,139.017d*1522_10 vaco vacanavelāyām idaṃ provāca pāṇḍavam
01,139.018a vilajjamāneva latā divyābharaṇabhūṣitā
01,139.018c smitapūrvam idaṃ vākyaṃ bhīmasenam athābravīt
01,139.019a kutas tvam asi saṃprāptaḥ kaś cāsi puruṣarṣabha
01,139.019c ka ime śerate ceha puruṣā devarūpiṇaḥ
01,139.020a keyaṃ ca bṛhatī śyāmā sukumārī tavānagha
01,139.020c śete vanam idaṃ prāpya viśvastā svagṛhe yathā
01,139.021a nedaṃ jānāti gahanaṃ vanaṃ rākṣasasevitam
01,139.021c vasati hy atra pāpātmā hiḍimbo nāma rākṣasaḥ
01,139.022a tenāhaṃ preṣitā bhrātrā duṣṭabhāvena rakṣasā
01,139.022c bibhakṣayiṣatā māṃsaṃ yuṣmākam amaropama
01,139.023a sāhaṃ tvām abhisaṃprekṣya devagarbhasamaprabham
01,139.023c nānyaṃ bhartāram icchāmi satyam etad bravīmi te
01,139.024a etad vijñāya dharmajña yuktaṃ mayi samācara
01,139.024c kāmopahatacittāṅgīṃ bhajamānāṃ bhajasva mām
01,139.025a trāsye 'haṃ tvāṃ mahābāho rākṣasāt puruṣādakāt
01,139.025c vatsyāvo giridurgeṣu bhartā bhava mamānagha
01,139.025d*1523_01 icchāmi vīra bhadraṃ te mā mā prāṇān vihāsiṣuḥ
01,139.025d*1523_02 tvayā hy ahaṃ parityaktā na jīveyam ariṃdama
01,139.026a antarikṣacarā hy asmi kāmato vicarāmi ca
01,139.026c atulām āpnuhi prītiṃ tatra tatra mayā saha
01,139.026d*1524_01 eṣa jyeṣṭho mama bhrātā nānyaḥ paramako guruḥ
01,139.026d*1524_02 aniviṣṭaś ca taṃ nāhaṃ parividyāṃ kathaṃ cana
01,139.027 bhīma uvāca
01,139.027a mātaraṃ bhrātaraṃ jyeṣṭhaṃ kaniṣṭhān aparān imān
01,139.027c parityajeta ko nv adya prabhavann iva rākṣasi
01,139.028a ko hi suptān imān bhrātṝn dattvā rākṣasabhojanam
01,139.028c mātaraṃ ca naro gacchet kāmārta iva madvidhaḥ
01,139.028d*1525=00 rākṣasī
01,139.028d*1525=03 bhīmaḥ
01,139.028d*1525_01 ekaṃ tvāṃ mokṣayiṣyāmi saha mātrā paraṃtapa
01,139.028d*1525_02 sodarān utsṛjaitāṃs tvam āroha jaghanaṃ mama
01,139.028d*1525_03 nāhaṃ jīvitum āśaṃse bhrātṝn utsṛjya rākṣasi
01,139.028d*1525_04 yathāgataṃ vrajaikā tvaṃ vipriyaṃ me prabhāṣase
01,139.029 rākṣasy uvāca
01,139.029a yat te priyaṃ tat kariṣye sarvān etān prabodhaya
01,139.029c mokṣayiṣyāmi vaḥ kāmaṃ rākṣasāt puruṣādakāt
01,139.030 bhīma uvāca
01,139.030a sukhasuptān vane bhrātṝn mātaraṃ caiva rākṣasi
01,139.030c na bhayād bodhayiṣyāmi bhrātus tava durātmanaḥ
01,139.031a na hi me rākṣasā bhīru soḍhuṃ śaktāḥ parākramam
01,139.031c na manuṣyā na gandharvā na yakṣāś cārulocane
01,139.032a gaccha vā tiṣṭha vā bhadre yad vāpīcchasi tat kuru
01,139.032c taṃ vā preṣaya tanvaṅgi bhrātaraṃ puruṣādakam
01,140.001 vaiśaṃpāyana uvāca
01,140.001a tāṃ viditvā ciragatāṃ hiḍimbo rākṣaseśvaraḥ
01,140.001c avatīrya drumāt tasmād ājagāmātha pāṇḍavān
01,140.002a lohitākṣo mahābāhur ūrdhvakeśo mahābalaḥ
01,140.002c meghasaṃghātavarṣmā ca tīkṣṇadaṃṣṭrojjvalānanaḥ
01,140.002d*1526_01 talaṃ talena saṃhatya bāhū vikṣipya cāsakṛt
01,140.002d*1526_02 udvṛttanetraḥ saṃkruddho dantān danteṣu niṣpiṣan
01,140.002d*1527_01 na bibheti hiḍimbī ca preṣitā kim anāgatā
01,140.003a tam āpatantaṃ dṛṣṭvaiva tathā vikṛtadarśanam
01,140.003c hiḍimbovāca vitrastā bhīmasenam idaṃ vacaḥ
01,140.004a āpataty eṣa duṣṭātmā saṃkruddhaḥ puruṣādakaḥ
01,140.004c tvām ahaṃ bhrātṛbhiḥ sārdhaṃ yad bravīmi tathā kuru
01,140.005a ahaṃ kāmagamā vīra rakṣobalasamanvitā
01,140.005c āruhemāṃ mama śroṇīṃ neṣyāmi tvāṃ vihāyasā
01,140.006a prabodhayainān saṃsuptān mātaraṃ ca paraṃtapa
01,140.006c sarvān eva gamiṣyāmi gṛhītvā vo vihāyasā
01,140.007 bhīma uvāca
01,140.007a mā bhais tvaṃ vipulaśroṇi naiṣa kaś cin mayi sthite
01,140.007b*1528_01 hiṃsituṃ śaknuyād rakṣa iti me niścitā matiḥ
01,140.007b*1529_01 etān bādhayituṃ śakto devo vā dānavo 'pi vā
01,140.007c aham enaṃ haniṣyāmi prekṣantyās te sumadhyame
01,140.008a nāyaṃ pratibalo bhīru rākṣasāpasado mama
01,140.008c soḍhuṃ yudhi parispandam athavā sarvarākṣasāḥ
01,140.009a paśya bāhū suvṛttau me hastihastanibhāv imau
01,140.009c ūrū parighasaṃkāśau saṃhataṃ cāpy uro mama
01,140.010a vikramaṃ me yathendrasya sādya drakṣyasi śobhane
01,140.010c māvamaṃsthāḥ pṛthuśroṇi matvā mām iha mānuṣam
01,140.011 hiḍimbovāca
01,140.011a nāvamanye naravyāghra tvām ahaṃ devarūpiṇam
01,140.011c dṛṣṭāpadānas tu mayā mānuṣeṣv eva rākṣasaḥ
01,140.012 vaiśaṃpāyana uvāca
01,140.012a tathā saṃjalpatas tasya bhīmasenasya bhārata
01,140.012c vācaḥ śuśrāva tāḥ kruddho rākṣasaḥ puruṣādakaḥ
01,140.013a avekṣamāṇas tasyāś ca hiḍimbo mānuṣaṃ vapuḥ
01,140.013c sragdāmapūritaśikhaṃ samagrendunibhānanam
01,140.014a subhrūnāsākṣikeśāntaṃ sukumāranakhatvacam
01,140.014c sarvābharaṇasaṃyuktaṃ susūkṣmāmbaravāsasam
01,140.015a tāṃ tathā mānuṣaṃ rūpaṃ bibhratīṃ sumanoharam
01,140.015b*1530_01 sa dadarśāgratas tasya bhīmasya puruṣādakaḥ
01,140.015c puṃskāmāṃ śaṅkamānaś ca cukrodha puruṣādakaḥ
01,140.016a saṃkruddho rākṣasas tasyā bhaginyāḥ kurusattama
01,140.016c utphālya vipule netre tatas tām idam abravīt
01,140.017a ko hi me bhoktukāmasya vighnaṃ carati durmatiḥ
01,140.017c na bibheṣi hiḍimbe kiṃ matkopād vipramohitā
01,140.018a dhik tvām asati puṃskāme mama vipriyakāriṇi
01,140.018c pūrveṣāṃ rākṣasendrāṇāṃ sarveṣām ayaśaskari
01,140.019a yān imān āśritākārṣīr apriyaṃ sumahan mama
01,140.019c eṣa tān adya vai sarvān haniṣyāmi tvayā saha
01,140.020a evam uktvā hiḍimbāṃ sa hiḍimbo lohitekṣaṇaḥ
01,140.020c vadhāyābhipapātaināṃ dantair dantān upaspṛśan
01,140.020d*1531_01 garjantam evaṃ vijane bhīmaseno 'bhivīkṣya tam
01,140.020d*1531_02 rakṣan prabodhaṃ bhrātṝṇāṃ mātuś ca paravīrahā
01,140.021a tam āpatantaṃ saṃprekṣya bhīmaḥ praharatāṃ varaḥ
01,140.021c bhartsayām āsa tejasvī tiṣṭha tiṣṭheti cābravīt
01,141.001 vaiśaṃpāyana uvāca
01,141.001a bhīmasenas tu taṃ dṛṣṭvā rākṣasaṃ prahasann iva
01,141.001c bhaginīṃ prati saṃkruddham idaṃ vacanam abravīt
01,141.002a kiṃ te hiḍimba etair vā sukhasuptaiḥ prabodhitaiḥ
01,141.002c mām āsādaya durbuddhe tarasā tvaṃ narāśana
01,141.003a mayy eva praharaihi tvaṃ na striyaṃ hantum arhasi
01,141.003c viśeṣato 'napakṛte pareṇāpakṛte sati
01,141.004a na hīyaṃ svavaśā bālā kāmayaty adya mām iha
01,141.004c coditaiṣā hy anaṅgena śarīrāntaracāriṇā
01,141.004e bhaginī tava durbuddhe rākṣasānāṃ yaśohara
01,141.005a tvanniyogena caiveyaṃ rūpaṃ mama samīkṣya ca
01,141.005c kāmayaty adya māṃ bhīrur naiṣā dūṣayate kulam
01,141.006a anaṅgena kṛte doṣe nemāṃ tvam iha rākṣasa
01,141.006b*1532_01 hantum arhasi durbuddhe śūraś cet saṃhara smaram
01,141.006c mayi tiṣṭhati duṣṭātman na striyaṃ hantum arhasi
01,141.006d*1533_01 madarthaṃ kāmabāṇārtāṃ tvām ahaṃ hanmi rākṣasa
01,141.007a samāgaccha mayā sārdham ekenaiko narāśana
01,141.007c aham eva nayiṣyāmi tvām adya yamasādanam
01,141.008a adya te talaniṣpiṣṭaṃ śiro rākṣasa dīryatām
01,141.008b*1534_01 śatadhā bhedam āyāti pūrṇakumbha ivāśmani
01,141.008c kuñjarasyeva pādena viniṣpiṣṭaṃ balīyasaḥ
01,141.009a adya gātrāṇi kravyādāḥ śyenā gomāyavaś ca te
01,141.009c karṣantu bhuvi saṃhṛṣṭā nihatasya mayā mṛdhe
01,141.010a kṣaṇenādya kariṣye 'ham idaṃ vanam akaṇṭakam
01,141.010c purastād dūṣitaṃ nityaṃ tvayā bhakṣayatā narān
01,141.011a adya tvāṃ bhaginī pāpa kṛṣyamāṇaṃ mayā bhuvi
01,141.011c drakṣaty adripratīkāśaṃ siṃheneva mahādvipam
01,141.012a nirābādhās tvayi hate mayā rākṣasapāṃsana
01,141.012c vanam etac cariṣyanti puruṣā vanacāriṇaḥ
01,141.013 hiḍimba uvāca
01,141.013a garjitena vṛthā kiṃ te katthitena ca mānuṣa
01,141.013b*1535_01 śāradasyeva meghasya garjitaṃ niṣphalaṃ hi te
01,141.013c kṛtvaitat karmaṇā sarvaṃ katthethā mā ciraṃ kṛthāḥ
01,141.014a balinaṃ manyase yac ca ātmānam aparākramam
01,141.014c jñāsyasy adya samāgamya mayātmānaṃ balādhikam
01,141.015a na tāvad etān hiṃsiṣye svapantv ete yathāsukham
01,141.015c eṣa tvām eva durbuddhe nihanmy adyāpriyaṃvadam
01,141.016a pītvā tavāsṛg gātrebhyas tataḥ paścād imān api
01,141.016c haniṣyāmi tataḥ paścād imāṃ vipriyakāriṇīm
01,141.017 vaiśaṃpāyana uvāca
01,141.017a evam uktvā tato bāhuṃ pragṛhya puruṣādakaḥ
01,141.017c abhyadhāvata saṃkruddho bhīmasenam ariṃdamam
01,141.018a tasyābhipatatas tūrṇaṃ bhīmo bhīmaparākramaḥ
01,141.018c vegena prahṛtaṃ bāhuṃ nijagrāha hasann iva
01,141.019a nigṛhya taṃ balād bhīmo visphurantaṃ cakarṣa ha
01,141.019c tasmād deśād dhanūṃṣy aṣṭau siṃhaḥ kṣudramṛgaṃ yathā
01,141.020a tataḥ sa rākṣasaḥ kruddhaḥ pāṇḍavena balād dhṛtaḥ
01,141.020c bhīmasenaṃ samāliṅgya vyanadad bhairavaṃ ravam
01,141.021a punar bhīmo balād enaṃ vicakarṣa mahābalaḥ
01,141.021c mā śabdaḥ sukhasuptānāṃ bhrātṝṇāṃ me bhaved iti
01,141.021d*1536_01 haste gṛhītvā tad rakṣo dūram anyatra nītavān
01,141.021d*1536_02 pucche gṛhītvā tuṇḍena garuḍaḥ pannagaṃ yathā
01,141.022a anyonyaṃ tau samāsādya vicakarṣatur ojasā
01,141.022c rākṣaso bhīmasenaś ca vikramaṃ cakratuḥ param
01,141.022d*1537_01 bhaṅktvā vṛkṣān mahāśākhāṃs tāḍayām āsatuḥ krudhā
01,141.022d*1537_02 sālatālatamālāmravaṭārjunavibhītakān
01,141.022d*1537_03 nyagrodhaplakṣakharjūrapanasān aśmakaṇṭakān
01,141.022d*1537_04 etān anyān mahāvṛkṣān utkhāya tarasākhilān
01,141.022d*1537_05 utkṣipyānyonyaroṣeṇa tāḍayām āsatū raṇe
01,141.022d*1537_06 yadābhavad vanaṃ sarvaṃ nirvṛkṣaṃ vṛkṣasaṃkulam
01,141.022d*1537_07 tadā śilāś ca kuñjāṃś ca vṛkṣān kaṇṭakinas tathā
01,141.022d*1537_08 tatas tau giriśṛṅgāṇi parvatāṃś cābhralelihān
01,141.022d*1537_09 śailāṃś ca gaṇḍapāṣāṇān utkhāyādāya vairiṇau
01,141.022d*1537_10 cikṣepatur upary ājāv anyonyaṃ vijayeṣiṇau
01,141.022d*1537_11 tad vanaṃ paritaḥ pañca yojanaṃ nirmahīruham
01,141.022d*1537_12 nirlatāgulmapāṣāṇaṃ nirmṛgaṃ cakratur bhṛśam
01,141.022d*1537_13 tayor yuddhena rājendra tad vanaṃ bhīmarakṣasoḥ
01,141.022d*1537_14 muhūrtenābhavat kūrmapṛṣṭhavac chlakṣṇam avyayam
01,141.023a babhañjatur mahāvṛkṣāṃl latāś cākarṣatus tataḥ
01,141.023c mattāv iva susaṃrabdhau vāraṇau ṣaṣṭihāyanau
01,141.023d*1538_01 pādapān uddharantau tāv ūruvegena vegitau
01,141.023d*1538_02 sphoṭayantau latājālāny ūrubhyāṃ gṛhya sarvaśaḥ
01,141.023d*1538_03 vitrāsayantau tau śabdaiḥ sarvato mṛgapakṣiṇaḥ
01,141.023d*1538_04 balena balinau mattāv anyonyavadhakāṅkṣiṇau
01,141.023d*1538_05 bhīmarākṣasayor yuddhaṃ tadāvartata dāruṇam
01,141.023d*1538_06 ūrubāhuparikleśāt karṣantāv itaretaram
01,141.023d*1538_07 utkarṣantau vikarṣantau prakarṣantau parasparam
01,141.023d*1538_08 tataḥ śabdena mahatā garjantau tau parasparam
01,141.023d*1538_09 pāṣāṇasaṃghātanibhaiḥ prahārair abhijaghnatuḥ
01,141.023d*1538_10 anyonyaṃ tau samāliṅgya vikarṣantau parasparam
01,141.023d*1538_11 bāhuyuddham abhūd ghoraṃ balivāsavayor iva
01,141.023d*1538_12 yuddhasaṃrambhanirgacchat phūtkāraravanisvanam
01,141.023d*1539_01 purā devāsure yuddhe vṛtravāsavayor iva
01,141.024a tayoḥ śabdena mahatā vibuddhās te nararṣabhāḥ
01,141.024c saha mātrā tu dadṛśur hiḍimbām agrataḥ sthitām
01,142.001 vaiśaṃpāyana uvāca
01,142.001a prabuddhās te hiḍimbāyā rūpaṃ dṛṣṭvātimānuṣam
01,142.001c vismitāḥ puruṣavyāghrā babhūvuḥ pṛthayā saha
01,142.002a tataḥ kuntī samīkṣyaināṃ vismitā rūpasaṃpadā
01,142.002c uvāca madhuraṃ vākyaṃ sāntvapūrvam idaṃ śanaiḥ
01,142.003a kasya tvaṃ suragarbhābhe kā cāsi varavarṇini
01,142.003c kena kāryeṇa suśroṇi kutaś cāgamanaṃ tava
01,142.004a yadi vāsya vanasyāsi devatā yadi vāpsarāḥ
01,142.004c ācakṣva mama tat sarvaṃ kimarthaṃ ceha tiṣṭhasi
01,142.005 hiḍimbovāca
01,142.005a yad etat paśyasi vanaṃ nīlameghanibhaṃ mahat
01,142.005c nivāso rākṣasasyaitad dhiḍimbasya mamaiva ca
01,142.006a tasya māṃ rākṣasendrasya bhaginīṃ viddhi bhāmini
01,142.006c bhrātrā saṃpreṣitām ārye tvāṃ saputrāṃ jighāṃsatā
01,142.007a krūrabuddher ahaṃ tasya vacanād āgatā iha
01,142.007c adrākṣaṃ hemavarṇābhaṃ tava putraṃ mahaujasam
01,142.008a tato 'haṃ sarvabhūtānāṃ bhāve vicaratā śubhe
01,142.008c coditā tava putrasya manmathena vaśānugā
01,142.009a tato vṛto mayā bhartā tava putro mahābalaḥ
01,142.009c apanetuṃ ca yatito na caiva śakito mayā
01,142.010a cirāyamāṇāṃ māṃ jñātvā tataḥ sa puruṣādakaḥ
01,142.010c svayam evāgato hantum imān sarvāṃs tavātmajān
01,142.011a sa tena mama kāntena tava putreṇa dhīmatā
01,142.011c balād ito viniṣpiṣya vyapakṛṣṭo mahātmanā
01,142.012a vikarṣantau mahāvegau garjamānau parasparam
01,142.012c paśyadhvaṃ yudhi vikrāntāv etau tau nararākṣasau
01,142.012d*1540_01 yudhyantau vijayākāṅkṣī rākṣaso mandabuddhimān
01,142.012d*1540_02 na vāñche ('haṃ) jīvitaṃ bhrātuḥ kadā ye duṣṭakarmaṇaḥ
01,142.013 vaiśaṃpāyana uvāca
01,142.013a tasyāḥ śrutvaiva vacanam utpapāta yudhiṣṭhiraḥ
01,142.013c arjuno nakulaś caiva sahadevaś ca vīryavān
01,142.014a tau te dadṛśur āsaktau vikarṣantau parasparam
01,142.014c kāṅkṣamāṇau jayaṃ caiva siṃhāv iva raṇotkaṭau
01,142.015a tāv anyonyaṃ samāśliṣya vikarṣantau parasparam
01,142.015c dāvāgnidhūmasadṛśaṃ cakratuḥ pārthivaṃ rajaḥ
01,142.016a vasudhāreṇusaṃvītau vasudhādharasaṃnibhau
01,142.016c vibhrājetāṃ yathā śailau nīhāreṇābhisaṃvṛtau
01,142.016d*1541_01 te paśyanto mahad yuddhaṃ sarve vyathitacetasaḥ
01,142.017a rākṣasena tathā bhīmaṃ kliśyamānaṃ nirīkṣya tu
01,142.017b*1542_01 ciraprayuddhau tau dṛṣṭvā tvayonyavadhakāṅkṣayā
01,142.017c uvācedaṃ vacaḥ pārthaḥ prahasañ śanakair iva
01,142.018a bhīma mā bhair mahābāho na tvāṃ budhyāmahe vayam
01,142.018c sametaṃ bhīmarūpeṇa prasuptāḥ śramakarśitāḥ
01,142.019a sāhāyye 'smi sthitaḥ pārtha yodhayiṣyāmi rākṣasam
01,142.019c nakulaḥ sahadevaś ca mātaraṃ gopayiṣyataḥ
01,142.020 bhīma uvāca
01,142.020a udāsīno nirīkṣasva na kāryaḥ saṃbhramas tvayā
01,142.020c na jātv ayaṃ punar jīven madbāhvantaram āgataḥ
01,142.020d*1543_01 bhujayor antaraṃ prāpto bhīmasenasya rākṣasaḥ
01,142.020d*1543_02 amuktvā pārtha vīryeṇa mṛto mā bhūd iti dhvaniḥ
01,142.020d*1543_03 ayam asmān na no hanyāj jātu vai pārtha rākṣasaḥ
01,142.020d*1543_04 jīvantaṃ na pramokṣyāmi mā bhaiṣīr bharatarṣabha
01,142.021 arjuna uvāca
01,142.021*1544_01 pūrvarātre prabuddho 'si bhīma krūreṇa rakṣasā
01,142.021*1544_02 kṣapā vyuṣṭā na cedānīṃ samāpto 'si mahāraṇam
01,142.021a kim anena ciraṃ bhīma jīvatā pāparakṣasā
01,142.021c gantavyaṃ na ciraṃ sthātum iha śakyam ariṃdama
01,142.022a purā saṃrajyate prācī purā saṃdhyā pravartate
01,142.022c raudre muhūrte rakṣāṃsi prabalāni bhavanti ca
01,142.023a tvarasva bhīma mā krīḍa jahi rakṣo vibhīṣaṇam
01,142.023c purā vikurute māyāṃ bhujayoḥ sāram arpaya
01,142.023d*1545_01 māhātmyam ātmano vettha narāṇāṃ hitakāmyayā
01,142.023d*1545_02 rakṣo jahi yathā śakraḥ purā vṛtraṃ mahāvane
01,142.024 vaiśaṃpāyana uvāca
01,142.024a arjunenaivam uktas tu bhīmo bhīmasya rakṣasaḥ
01,142.024a*1546_01 . . . . . . . . bhīmo roṣāj jvalann iva
01,142.024a*1546_02 balam āhārayām āsa yad vāyor jagataḥ kṣaye
01,142.024a*1546_03 tatas tasyāmbudābhasya . . . . . . . .
01,142.024c utkṣipyābhrāmayad dehaṃ tūrṇaṃ guṇaśatādhikam
01,142.024d*1547_01 iti covāca saṃkruddho bhrāmayan rākṣasaṃ tu saḥ
01,142.024d*1547_02 bhīmaseno mahābāhur abhigarjan muhur muhuḥ
01,142.025 bhīma uvāca
01,142.025a vṛthāmāṃsair vṛthā puṣṭo vṛthā vṛddho vṛthāmatiḥ
01,142.025c vṛthāmaraṇam arhas tvaṃ vṛthādya na bhaviṣyasi
01,142.025d*1548_01 kṣemam adya kariṣyāmi yathā vanam akaṇṭakam
01,142.025d*1548_02 na punar mānuṣān hatvā bhakṣayiṣyasi rākṣasa
01,142.026 arjuna uvāca
01,142.026a atha vā manyase bhāraṃ tvam imaṃ rākṣasaṃ yudhi
01,142.026c karomi tava sāhāyyaṃ śīghram eva nihanyatām
01,142.027a atha vāpy aham evainaṃ haniṣyāmi vṛkodara
01,142.027c kṛtakarmā pariśrāntaḥ sādhu tāvad upārama
01,142.028 vaiśaṃpāyana uvāca
01,142.028a tasya tad vacanaṃ śrutvā bhīmaseno 'tyamarṣaṇaḥ
01,142.028c niṣpiṣyainaṃ balād bhūmau paśumāram amārayat
01,142.028d*1549_01 athainam ākṣipya balāt paśuvac cāpy amārayat
01,142.029a sa māryamāṇo bhīmena nanāda vipulaṃ svanam
01,142.029c pūrayaṃs tad vanaṃ sarvaṃ jalārdra iva dundubhiḥ
01,142.030a bhujābhyāṃ yoktrayitvā taṃ balavān pāṇḍunandanaḥ
01,142.030b*1550_01 samudbhrāmya śiraś cāsya sagrīvaṃ tad udāvahat
01,142.030b*1550_02 madhye bhittvā śiraś cāsya sugrīvaṃ tad upākṣipat
01,142.030b*1550_03 tasya niṣkarṇanayanaṃ nirjihvaṃ rudhirokṣitam
01,142.030b*1550_04 praviddhaṃ bhīmasenena śiro vidaśanaṃ babhau
01,142.030b*1550_05 prasāritabhujoddhṛṣṭo bhinnamāṃsatvagantaraḥ
01,142.030b*1550_06 kabandhabhūtas tatrāsīd adrir vajrahato yathā
01,142.030c madhye bhaṅktvā sa balavān harṣayām āsa pāṇḍavān
01,142.031a hiḍimbaṃ nihataṃ dṛṣṭvā saṃhṛṣṭās te tarasvinaḥ
01,142.031b*1551_01 hiḍimbā caiva saṃprekṣya nihataṃ rākṣasaṃ raṇe
01,142.031b*1551_02 adṛśyāś caiva ye svasthāḥ sametā bhūtavādikāḥ
01,142.031b*1551_03 pūjayanti sma saṃhṛṣṭāḥ sādhu sādhv iti pāṇḍavam
01,142.031b*1551_04 bhrātaraś cāpi saṃhṛṣṭā yudhiṣṭhirapurogamāḥ
01,142.031c apūjayan naravyāghraṃ bhīmasenam ariṃdamam
01,142.032a abhipūjya mahātmānaṃ bhīmaṃ bhīmaparākramam
01,142.032c punar evārjuno vākyam uvācedaṃ vṛkodaram
01,142.033a nadūre nagaraṃ manye vanād asmād ahaṃ prabho
01,142.033c śīghraṃ gacchāma bhadraṃ te na no vidyāt suyodhanaḥ
01,142.034a tataḥ sarve tathety uktvā saha mātrā paraṃtapāḥ
01,142.034c prayayuḥ puruṣavyāghrā hiḍimbā caiva rākṣasī
01,143.000*1552=00 vaiśaṃpāyanaḥ
01,143.000*1552_01 sā tato nyapatat tūrṇaṃ bhaginī tasya rakṣasaḥ
01,143.000*1552_02 abruvāṇā hiḍimbā tu rākṣasī pāṇḍavān prati
01,143.000*1552_03 abhivādya tataḥ kuntīṃ dharmarājaṃ ca pāṇḍavam
01,143.000*1552_04 abhipūjya ca tān sarvān bhīmasenam abhāṣata
01,143.000*1552_05 ahaṃ te darśanād eva manmathasya vaśaṃ gatā
01,143.000*1552_06 krūraṃ bhrātṛvaco hitvā sā tvām evānurundhatī
01,143.000*1552_07 rākṣase raudrasaṃkāśe tavāpaśyaṃ viceṣṭitam
01,143.000*1552_08 ahaṃ śuśrūṣur iccheyaṃ tava gātraṃ niṣevitum
01,143.001 bhīma uvāca
01,143.001a smaranti vairaṃ rakṣāṃsi māyām āśritya mohinīm
01,143.001c hiḍimbe vraja panthānaṃ tvaṃ vai bhrātṛniṣevitam
01,143.002 yudhiṣṭhira uvāca
01,143.002a kruddho 'pi puruṣavyāghra bhīma mā sma striyaṃ vadhīḥ
01,143.002c śarīraguptyābhyadhikaṃ dharmaṃ gopaya pāṇḍava
01,143.002d*1553_01 śaraṇāgatagūhyā tvaṃ dharmaṃ gopāya pāṇḍava
01,143.003a vadhābhiprāyam āyāntam avadhīs tvaṃ mahābalam
01,143.003c rakṣasas tasya bhaginī kiṃ naḥ kruddhā kariṣyati
01,143.004 vaiśaṃpāyana uvāca
01,143.004a hiḍimbā tu tataḥ kuntīm abhivādya kṛtāñjaliḥ
01,143.004c yudhiṣṭhiraṃ ca kaunteyam idaṃ vacanam abravīt
01,143.005a ārye jānāsi yad duḥkham iha strīṇām anaṅgajam
01,143.005c tad idaṃ mām anuprāptaṃ bhīmasenakṛtaṃ śubhe
01,143.006a soḍhaṃ tat paramaṃ duḥkhaṃ mayā kālapratīkṣayā
01,143.006c so 'yam abhyāgataḥ kālo bhavitā me sukhāya vai
01,143.007a mayā hy utsṛjya suhṛdaḥ svadharmaṃ svajanaṃ tathā
01,143.007c vṛto 'yaṃ puruṣavyāghras tava putraḥ patiḥ śubhe
01,143.008a vareṇāpi tathānena tvayā cāpi yaśasvini
01,143.008b*1554_01 tad arhasi kṛpāṃ kartuṃ mayi tvaṃ varavarṇini
01,143.008c tathā bruvantī hi tadā pratyākhyātā kriyāṃ prati
01,143.008d*1555_01 bhūmyāṃ duṣkṛtino lokān gamiṣye 'haṃ na saṃśayaḥ
01,143.009a tvaṃ māṃ mūḍheti vā matvā bhaktā vānugateti vā
01,143.009c bhartrānena mahābhāge saṃyojaya sutena te
01,143.010a tam upādāya gaccheyaṃ yatheṣṭaṃ devarūpiṇam
01,143.010c punaś caivāgamiṣyāmi viśrambhaṃ kuru me śubhe
01,143.010d*1556_01 ahaṃ hi samaye lipse prāg bhrātur apavarjanāt
01,143.010d*1556_02 tataḥ so 'bhyapatad rātrau bhīmasenajighāṃsayā
01,143.010d*1556_03 yathā yathā vikramate yathā ramati tiṣṭhati
01,143.010d*1556_04 tathā tathā samādhāya pāṇḍavaṃ kāmamohitā
01,143.010d*1556_05 na yātudhāny ahaṃ tv ārye na cāsmi rajanīcarī
01,143.010d*1556_06 īśā rakṣaḥsu sādhvy asmi rājñī sālakaṭaṅkaṭī
01,143.010d*1556_07 putreṇa tava saṃyuktā yuvatir devavarṇinī
01,143.010d*1556_08 sarvān vo 'ham upasthāsye puraskṛtya vṛkodaram
01,143.010d*1556_09 apramattā pramatteṣu śuśrūṣur anahaṃvadā
01,143.011a ahaṃ hi manasā dhyātā sarvān neṣyāmi vaḥ sadā
01,143.011c vṛjine tārayiṣyāmi durgeṣu ca nararṣabhān
01,143.012a pṛṣṭhena vo vahiṣyāmi śīghrāṃ gatim abhīpsataḥ
01,143.012c yūyaṃ prasādaṃ kuruta bhīmaseno bhajeta mām
01,143.012d*1557_01 uvāca sā tadā kuntī hiḍimbāṃ nāma rākṣasīm
01,143.013a āpadas taraṇe prāṇān dhārayed yena yena hi
01,143.013c sarvam ādṛtya kartavyaṃ tad dharmam anuvartatā
01,143.014a āpatsu yo dhārayati dharmaṃ dharmavid uttamaḥ
01,143.014c vyasanaṃ hy eva dharmasya dharmiṇām āpad ucyate
01,143.015a puṇyaṃ prāṇān dhārayati puṇyaṃ prāṇadam ucyate
01,143.015c yena yenācared dharmaṃ tasmin garhā na vidyate
01,143.015d@087=0017 vaiśaṃpāyanaḥ
01,143.015d@087_0001 mahato 'tra striyaṃ kāmād bādhitāṃ trāhi mām api
01,143.015d@087_0002 dharmārthakāmamokṣeṣu dayāṃ kurvanti sādhavaḥ
01,143.015d@087_0003 taṃ tu dharmam iti prāhur munayo dharmavatsalāḥ
01,143.015d@087_0004 divyajñānena paśyāmi atītānāgatān aham
01,143.015d@087_0005 tasmād vakṣyāmi vaḥ śreya āsannaṃ sara uttamam
01,143.015d@087_0006 adyāsādya saraḥ snātvā viśramya ca vanaspatau
01,143.015d@087_0007 śvaḥ prabhāte mahad bhūtaṃ prādurbhūtaṃ jagatpatim
01,143.015d@087_0008 vyāsaṃ kamalapatrākṣaṃ dṛṣṭvā śokaṃ vihāsyatha
01,143.015d@087_0009 dhṛtarāṣṭrād vivāsaś ca dahanaṃ vāraṇāvate
01,143.015d@087_0010 trāṇaṃ ca vidurāt tubhyaṃ viditaṃ jñānacakṣuṣā
01,143.015d@087_0011 āvāse śālihotrasya sa vo vāsaṃ vidhāsyati
01,143.015d@087_0012 varṣavātātapasahaḥ ayaṃ puṇyo vanaspatiḥ
01,143.015d@087_0013 pītamātre tu pānīye kṣutpipāse vinaśyataḥ
01,143.015d@087_0014 tapasā śālihotreṇa saro vṛkṣaś ca nirmitaḥ
01,143.015d@087_0015 kādambāḥ sārasā haṃsāḥ kuraryaḥ kuraraiḥ saha
01,143.015d@087_0016 ruvanti madhuraṃ gītaṃ gāndharvasvanamiśritam
01,143.015d@087_0017 tasyās tad vacanaṃ śrutvā kuntī vacanam abravīt
01,143.015d@087_0018 yudhiṣṭhiraṃ mahāprājñaṃ sarvaśāstraviśāradam
01,143.015d@087_0019 tvaṃ hi dharmabhṛtāṃ śreṣṭha mayoktaṃ śṛṇu bhārata
01,143.015d@087_0020 rākṣasy eṣā hi vākyena dharmaṃ vadati sādhu vai
01,143.015d@087_0021 bhāvena duṣṭā bhīmaṃ sā kiṃ kariṣyati rākṣasī
01,143.015d@087_0022 bhajatāṃ pāṇḍavaṃ vīram apatyārthaṃ yadīcchasi
01,143.016 yudhiṣṭhira uvāca
01,143.016a evam etad yathāttha tvaṃ hiḍimbe nātra saṃśayaḥ
01,143.016c sthātavyaṃ tu tvayā dharme yathā brūyāṃ sumadhyame
01,143.016d*1558_01 nityaṃ kṛtāhnikā snātvā kṛtaśaucā surūpiṇī
01,143.017a snātaṃ kṛtāhnikaṃ bhadre kṛtakautukamaṅgalam
01,143.017c bhīmasenaṃ bhajethās tvaṃ prāg astagamanād raveḥ
01,143.018a ahaḥsu viharānena yathākāmaṃ manojavā
01,143.018c ayaṃ tv ānayitavyas te bhīmasenaḥ sadā niśi
01,143.018d@088=0005 vaiśaṃpāyanaḥ
01,143.018d@088_0001 prāk saṃdhyāto vimoktavyo rakṣitavyaś ca nityaśaḥ
01,143.018d@088_0002 evaṃ ramasva bhīmena yāvad garbhasya vedanam
01,143.018d@088_0003 eṣa te samayo bhadre śuśrūṣyaś cāpramattayā
01,143.018d@088_0004 nityānukūlayā bhūtvā kartavyaṃ śobhanaṃ tvayā
01,143.018d@088_0005 yudhiṣṭhireṇaivam uktā kuntyā cāṅke 'dhiropitā
01,143.018d@088_0006 bhīmārjunāntaragatā yamābhyāṃ ca puraskṛtā
01,143.018d@088_0007 tiryag yudhiṣṭhire yāti hiḍimbā bhīmagāminī
01,143.018d@088_0008 śālihotrasaro ramyam āsedus te jalārthinaḥ
01,143.018d@088_0009 tat tatheti pratijñāya hiḍimbā rākṣasī tadā
01,143.018d@088_0010 vanaspatitalaṃ gatvā parimṛjya gṛhaṃ yathā
01,143.018d@088_0011 pāṇḍavānāṃ ca vāsaṃ sā kṛtvā parṇamayaṃ tathā
01,143.018d@088_0012 ātmanaś ca tathā kuntyā ekoddeśe cakāra sā
01,143.018d@088_0013 pāṇḍavās tu tataḥ snātvā śuddhāḥ saṃdhyām upāsya ca
01,143.018d@088_0014 tṛṣitāḥ kṣutpipāsārtā jalamātreṇa vartayan
01,143.018d@088_0015 śālihotras tadā jñātvā kṣudhārtān pāṇḍavāṃs tadā
01,143.018d@088_0016 manasā cintayām āsa pānīyaṃ bhojanaṃ mahat
01,143.018d@088_0017 tatas te pāṇḍavāḥ sarve viśrāntāḥ pṛthayā saha
01,143.018d@088_0018 yathā jatugṛhe vṛttaṃ rākṣasena kṛtaṃ ca yat
01,143.018d@088_0019 kṛtvā kathā bahuvidhāḥ kathānte pāṇḍunandanam
01,143.018d@088_0020 kuntī rājasutā vākyaṃ bhīmasenam athābravīt
01,143.018d@088_0021 yathā pāṇḍus tathā mānyas tava jyeṣṭho yudhiṣṭhiraḥ
01,143.018d@088_0022 ahaṃ dharmavidhānena mānyā gurutarī tava
01,143.018d@088_0023 tasmāt pāṇḍuhitārthaṃ me yuvarāja hitaṃ kuru
01,143.018d@088_0024 nikṛtā dhārtarāṣṭreṇa pāpenākṛtabuddhinā
01,143.018d@088_0025 duṣkṛtasya pratīkāraṃ na paśyāmi vṛkodara
01,143.018d@088_0026 tasmāt katipayāhena yogakṣemaṃ bhaviṣyati
01,143.018d@088_0027 kṣemaṃ durgam imaṃ vāsaṃ vasiṣyāmo yathāsukham
01,143.018d@088_0028 idam adya mahad duḥkhaṃ dharmakṛcchraṃ vṛkodara
01,143.018d@088_0029 dṛṣṭvaiva tvāṃ mahāprājña anaṅgenābhicoditā
01,143.018d@088_0030 yudhiṣṭhiraṃ ca māṃ caiva varayām āsa dharmataḥ
01,143.018d@088_0031 dharmārthaṃ dehi putraṃ tvaṃ sa naḥ śreyaḥ kariṣyati
01,143.018d@088_0032 prativākyaṃ tu necchāmi hy āvābhyāṃ vacanaṃ kuru
01,143.019 vaiśaṃpāyana uvāca
01,143.019a tatheti tat pratijñāya hiḍimbā rākṣasī tadā
01,143.019a*1559_01 . . . . . . . . bhīmaseno 'bravīd idam
01,143.019b*1560_01 śāsanaṃ te kariṣyāmi devaśāsanam ity api
01,143.019b*1560_02 samakṣaṃ bhrātṛmadhye tu bhīmaseno 'bravīd idam
01,143.019b*1561_01 śṛṇu rākṣasi satyena samayaṃ te vadāmy aham
01,143.019b*1561_02 yāvatkālena bhavati putrasyotpādanaṃ śubhe
01,143.019b*1561_03 tāvatkālaṃ gamiṣyāmi tvayā saha sumadhyame
01,143.019b*1562_01 viśeṣato matsakāśe mā prakāśaya nīcatām
01,143.019b*1562_02 uttamastrīguṇopetā bhajethā varavarṇini
01,143.019b*1563_01 gatāhani niveśeṣu bhojyaṃ rājārham ānayat
01,143.019b*1563_02 sā kadā cid vihārārthaṃ hiḍimbā kāmacāriṇī
01,143.019c bhīmasenam upādāya ūrdhvam ācakrame tataḥ
01,143.020a śailaśṛṅgeṣu ramyeṣu devatāyataneṣu ca
01,143.020c mṛgapakṣivighuṣṭeṣu ramaṇīyeṣu sarvadā
01,143.021a kṛtvā ca paramaṃ rūpaṃ sarvābharaṇabhūṣitā
01,143.021c saṃjalpantī sumadhuraṃ ramayām āsa pāṇḍavam
01,143.022a tathaiva vanadurgeṣu puṣpitadrumasānuṣu
01,143.022c saraḥsu ramaṇīyeṣu padmotpalayuteṣu ca
01,143.023a nadīdvīpapradeśeṣu vaiḍūryasikatāsu ca
01,143.023c sutīrthavanatoyāsu tathā girinadīṣu ca
01,143.023d*1564_01 kānaneṣu vicitreṣu puṣpitadrumavalliṣu
01,143.023d*1564_02 himavadgirikuñjeṣu guhāsu vividhāsu ca
01,143.023d*1564_03 praphullaśatapatreṣu saraḥsv amalavāriṣu
01,143.024a sagarasya pradeśeṣu maṇihemaciteṣu ca
01,143.024c pattaneṣu ca ramyeṣu mahāśālavaneṣu ca
01,143.025a devāraṇyeṣu puṇyeṣu tathā parvatasānuṣu
01,143.025c guhyakānāṃ nivāseṣu tāpasāyataneṣu ca
01,143.026a sarvartuphalapuṣpeṣu mānaseṣu saraḥsu ca
01,143.026c bibhratī paramaṃ rūpaṃ ramayām āsa pāṇḍavam
01,143.026d*1565=00 vaiśaṃpāyanaḥ
01,143.026d*1565_01 gate bhagavati vyāse pāṇḍavā vigatajvarāḥ
01,143.026d*1565_02 ūṣus tatra ca ṣaṇmāsān vaṭavṛkṣe yathāsukham
01,143.026d*1565_03 śākamūlaphalāhārās tapaḥ kurvanti pāṇḍavāḥ
01,143.026d*1565_04 anujñātā mahārāja tataḥ kamalapālikā
01,143.026d@089_0001 yathā ca sukṛtī svarge modate 'psarasā saha
01,143.026d@089_0002 sa tathā paramaprītas tayā reme mahādyutiḥ
01,143.026d@089_0003 śubhaṃ hi jaghanaṃ tasyāḥ suvarṇamaṇimekhalam
01,143.026d@089_0004 na tatarpa mudā mṛdnan bhīmaseno muhur muhuḥ
01,143.026d@089_0005 ramayantī tato bhīmaṃ tatra tatra manojavā
01,143.026d@089_0006 sā reme tena saṃharṣād atṛpyantī muhur muhuḥ
01,143.026d@089_0007 ahaḥsu vicarantī sā niśākāleṣu pāṇḍavam
01,143.026d@089_0008 ānīya vai svake gehe darśayām āsa mātaram
01,143.026d@089_0009 bhrātṛbhiḥ sahito nityaṃ svapate pāṇḍavas tadā
01,143.026d@089_0010 kuntyāḥ paricarantī sā tasyāḥ pārśve 'vasan niśām
01,143.026d@089_0011 kāmāṃś ca mukhavāsādīn ānayiṣyati bhojanam
01,143.026d@089_0012 tasyāṃ rātryāṃ vyatītāyām ājagāma mahāvrataḥ
01,143.026d@089_0013 pārāśaryo mahāprājño divyadarśī mahātapāḥ
01,143.026d@089_0014 te 'bhivādya mahātmānaṃ kṛṣṇadvaipāyanaṃ tadā
01,143.026d@089_0015 tasthuḥ prāñjalayaḥ sarve sasnuṣā caiva mādhavī
01,143.027a ramayantī tathā bhīmaṃ tatra tatra manojavā
01,143.027b*1566_01 divyābharaṇavastrāṅgī divyasraganulepanā
01,143.027b*1566_02 evaṃ bhrātṝn sapta māsān hiḍimbāvāsayad vane
01,143.027b*1566_03 pāṇḍavān bhīmasenārthaṃ rākṣasī kāmarūpiṇī
01,143.027b*1566_04 sukhaṃ sa viharan bhīmas tatkālaṃ paryaṇāmayat
01,143.027b*1566_05 tato 'labhata sā garbhaṃ rākṣasī kāmarūpiṇī
01,143.027b*1566_06 atṛptā bhīmasenena saptamāsopasaṃgatā
01,143.027c prajajñe rākṣasī putraṃ bhīmasenān mahābalam
01,143.028a virūpākṣaṃ mahāvaktraṃ śaṅkukarṇaṃ vibhīṣaṇam
01,143.028c bhīmarūpaṃ sutāmroṣṭhaṃ tīkṣṇadaṃṣṭraṃ mahābalam
01,143.029a maheṣvāsaṃ mahāvīryaṃ mahāsattvaṃ mahābhujam
01,143.029c mahājavaṃ mahākāyaṃ mahāmāyam ariṃdamam
01,143.029d*1567_01 dīrghaghoṇaṃ mahoraskaṃ vikaṭodbaddhapiṇḍikam
01,143.030a amānuṣaṃ mānuṣajaṃ bhīmavegaṃ mahābalam
01,143.030c yaḥ piśācān atīvānyān babhūvāti sa mānuṣān
01,143.031a bālo 'pi yauvanaṃ prāpto mānuṣeṣu viśāṃ pate
01,143.031c sarvāstreṣu paraṃ vīraḥ prakarṣam agamad balī
01,143.032a sadyo hi garbhaṃ rākṣasyo labhante prasavanti ca
01,143.032c kāmarūpadharāś caiva bhavanti bahurūpiṇaḥ
01,143.033a praṇamya vikacaḥ pādāv agṛhṇāt sa pitus tadā
01,143.033c mātuś ca parameṣvāsas tau ca nāmāsya cakratuḥ
01,143.034a ghaṭabhāsotkaca iti mātaraṃ so 'bhyabhāṣata
01,143.034c abhavat tena nāmāsya ghaṭotkaca iti sma ha
01,143.035a anuraktaś ca tān āsīt pāṇḍavān sa ghaṭotkacaḥ
01,143.035b*1568_01 vikīrṇakeśo ghaṭate pitror agre yatas tataḥ
01,143.035b*1568_02 purataḥ pāṇḍavānāṃ ca tena cāsau ghaṭotkacaḥ
01,143.035c teṣāṃ ca dayito nityam ātmabhūto babhūva saḥ
01,143.035d*1569=07 vaiśaṃpāyanaḥ
01,143.035d*1569_01 ghaṭotkaco mahākāyaḥ pāṇḍavān pṛthayā saha
01,143.035d*1569_02 abhivādya yathānyāyam abravīc ca prabhāṣya tān
01,143.035d*1569_03 kiṃ karomy aham āryāṇāṃ niḥśaṅkaṃ vadatānaghāḥ
01,143.035d*1569_04 taṃ bruvantaṃ bhaimaseniṃ kuntī vacanam abravīt
01,143.035d*1569_05 tvaṃ kurūṇāṃ kule jātaḥ sākṣād bhīmasamo hy asi
01,143.035d*1569_06 jyeṣṭhaḥ putro 'si pañcānāṃ sāhāyyaṃ kuru putraka
01,143.035d*1569_07 pṛthayāpy evam uktas tu praṇamyedaṃ vaco 'bravīt
01,143.035d*1569_08 yathā hi rāvaṇo loke indrajid vā mahābalaḥ
01,143.035d*1569_09 varṣmavīryasamo loke viśiṣṭaś cābhavaṃ nṛṣu
01,143.036a saṃvāsasamayo jīrṇa ity abhāṣata taṃ tataḥ
01,143.036b*1570=02 hiḍimbā
01,143.036b*1570_01 punar drakṣyasi rājyasthān ity abhāṣata tāṃ tadā
01,143.036b*1570_02 yadā me tvaṃ smareḥ kānta riraṃsū rahasi prabho
01,143.036b*1570_03 tadā tava vaśaṃ bhūya āgantāsmy āśu bhārata
01,143.036b*1570_04 ity uktvā sā jagāmāśu bhāvam āsajya pāṇḍave
01,143.036c hiḍimbā samayaṃ kṛtvā svāṃ gatiṃ pratyapadyata
01,143.036d*1571_01 tatas tu pāṇḍavāḥ sarve śālihotrāśrame tadā
01,143.036d*1571_02 pūjitās tena vanyena tam āmantrya mahāmunim
01,143.037a kṛtyakāla upasthāsye pitṝn iti ghaṭotkacaḥ
01,143.037a*1572_01 . . . . . . . . bhavatsmaraṇamātrataḥ
01,143.037a*1572_02 mahatkṛcchre vane durge . . . . . . . .
01,143.037c āmantrya rākṣasaśreṣṭhaḥ pratasthe cottarāṃ diśam
01,143.038a sa hi sṛṣṭo maghavatā śaktihetor mahātmanā
01,143.038c karṇasyāprativīryasya vināśāya mahātmanaḥ
01,144.001 vaiśaṃpāyana uvāca
01,144.001a te vanena vanaṃ vīrā ghnanto mṛgagaṇān bahūn
01,144.001c apakramya yayū rājaṃs tvaramāṇā mahārathāḥ
01,144.002a matsyāṃs trigartān pāñcālān kīcakān antareṇa ca
01,144.002c ramaṇīyān vanoddeśān prekṣamāṇāḥ sarāṃsi ca
01,144.003a jaṭāḥ kṛtvātmanaḥ sarve valkalājinavāsasaḥ
01,144.003c saha kuntyā mahātmāno bibhratas tāpasaṃ vapuḥ
01,144.004a kva cid vahanto jananīṃ tvaramāṇā mahārathāḥ
01,144.004b*1573_01 nityakarma prakurvanto vanyamūlaphalāśanāḥ
01,144.004c kva cic chandena gacchantas te jagmuḥ prasabhaṃ punaḥ
01,144.004d*1574_01 pathi dvaipāyanaṃ sarve dadṛśuḥ svaṃ pitāmaham
01,144.005a brāhmaṃ vedam adhīyānā vedāṅgāni ca sarvaśaḥ
01,144.005c nītiśāstraṃ ca dharmajñā dadṛśus te pitāmaham
01,144.005d*1575_01 śālihotraprasādena labdhvā prītim avāpya ca
01,144.006a te 'bhivādya mahātmānaṃ kṛṣṇadvaipāyanaṃ tadā
01,144.006c tasthuḥ prāñjalayaḥ sarve saha mātrā paraṃtapāḥ
01,144.006d*1576=00 vyāsaḥ
01,144.006d*1576_01 tadāśramān nirgamanaṃ mayā jñātaṃ nararṣabhāḥ
01,144.006d*1576_02 ghaṭotkacasya cotpattiṃ jñātvā prītir avardhata
01,144.007 vyāsa uvāca
01,144.007a mayedaṃ manasā pūrvaṃ viditaṃ bharatarṣabhāḥ
01,144.007c yathā sthitair adharmeṇa dhārtarāṣṭrair vivāsitāḥ
01,144.007d*1577_01 vivāsitāś ca mātrā vai pāpair durmantraṇaiḥ sadā
01,144.008a tad viditvāsmi saṃprāptaś cikīrṣuḥ paramaṃ hitam
01,144.008c na viṣādo 'tra kartavyaḥ sarvam etat sukhāya vaḥ
01,144.008d*1578_01 suhṛdviyogajaṃ karma purā kṛtam ariṃdamāḥ
01,144.008d*1578_02 tasya siddhir iyaṃ prāptā mā śocata paraṃtapāḥ
01,144.008d*1578_03 samāpte duṣkṛte caiva yūyaṃ caiva na saṃśayaḥ
01,144.008d*1578_04 svarāṣṭre vihariṣyanto bhaviṣyatha sabāndhavāḥ
01,144.009a samās te caiva me sarve yūyaṃ caiva na saṃśayaḥ
01,144.009c dīnato bālataś caiva snehaṃ kurvanti bāndhavāḥ
01,144.010a tasmād abhyadhikaḥ sneho yuṣmāsu mama sāṃpratam
01,144.010c snehapūrvaṃ cikīrṣāmi hitaṃ vas tan nibodhata
01,144.011a idaṃ nagaram abhyāśe ramaṇīyaṃ nirāmayam
01,144.011c vasateha praticchannā mamāgamanakāṅkṣiṇaḥ
01,144.011d*1579_01 etad vai śālihotrasya tapasā nirmitaṃ saraḥ
01,144.011d*1579_02 ramaṇīyam idaṃ toyaṃ kṣutpipāsāśramāpaham
01,144.011d*1579_03 kāryārthinas tu ṣaṇmāsaṃ viharadhvaṃ yathāsukham
01,144.012 vaiśaṃpāyana uvāca
01,144.012a evaṃ sa tān samāśvāsya vyāsaḥ pārthān ariṃdamān
01,144.012c ekacakrām abhigataḥ kuntīm āśvāsayat prabhuḥ
01,144.012d*1580_01 snuṣe mā roda mā rodety evaṃ vyāso 'bravīd vacaḥ
01,144.012d*1581_01 punar eva ca dharmātmā idaṃ vacanam abravīt
01,144.012d*1582=00 vyāsaḥ
01,144.012d*1582_01 kuryān na kevalaṃ dharmaṃ duṣkṛtaṃ ca tathā naraḥ
01,144.012d*1582_02 sukṛtaṃ duṣkṛtaṃ loke na kartā nāsti śobhane
01,144.012d*1582_03 avaśyaṃ labhate kartā phalaṃ vai puṇyapāpayoḥ
01,144.012d*1582_04 duṣkṛtasya phalenaivaṃ prāptaṃ vyasanam uttamam
01,144.012d*1582_05 tasmān mādhavi mānārhe mā ca śoke manaḥ kṛthāḥ
01,144.013a jīvaputri sutas te 'yaṃ dharmaputro yudhiṣṭhiraḥ
01,144.013c pṛthivyāṃ pārthivān sarvān praśāsiṣyati dharmarāṭ
01,144.014a dharmeṇa jitvā pṛthivīm akhilāṃ dharmavid vaśī
01,144.014b*1583_01 pṛthivīm akhilāṃ jitvā sarvāṃ sāgaramekhalām
01,144.014b*1584_01 sthāpayitvā vaśe sarvāṃ saparvatavanāṃ śubhām
01,144.014c bhīmasenārjunabalād bhokṣyaty ayam asaṃśayaḥ
01,144.015a putrās tava ca mādryāś ca sarva eva mahārathāḥ
01,144.015c svarāṣṭre vihariṣyanti sukhaṃ sumanasas tadā
01,144.016a yakṣyanti ca naravyāghrā vijitya pṛthivīm imām
01,144.016c rājasūyāśvamedhādyaiḥ kratubhir bhūridakṣiṇaiḥ
01,144.017a anugṛhya suhṛdvargaṃ dhanena ca sukhena ca
01,144.017c pitṛpaitāmahaṃ rājyam iha bhokṣyanti te sutāḥ
01,144.017d*1585_01 snuṣā kamalapatrākṣī nāmnā kamalapālikā
01,144.017d*1585_02 vaśavartinī tu bhīmasya putram eṣā janiṣyati
01,144.017d*1585_03 tena putreṇa kṛcchreṣu bhaviṣyatha ca tāritāḥ
01,144.018a evam uktvā niveśyainān brāhmaṇasya niveśane
01,144.018c abravīt pārthivaśreṣṭham ṛṣir dvaipāyanas tadā
01,144.019a iha māṃ saṃpratīkṣadhvam āgamiṣyāmy ahaṃ punaḥ
01,144.019c deśakālau viditvaiva vetsyadhvaṃ paramāṃ mudam
01,144.020a sa taiḥ prāñjalibhiḥ sarvais tathety ukto narādhipa
01,144.020c jagāma bhagavān vyāso yathākāmam ṛṣiḥ prabhuḥ
01,145.001 janamejaya uvāca
01,145.001a ekacakrāṃ gatās te tu kuntīputrā mahārathāḥ
01,145.001c ataḥ paraṃ dvijaśreṣṭha kim akurvata pāṇḍavāḥ
01,145.002 vaiśaṃpāyana uvāca
01,145.002a ekacakrāṃ gatās te tu kuntīputrā mahārathāḥ
01,145.002c ūṣur nāticiraṃ kālaṃ brāhmaṇasya niveśane
01,145.003a ramaṇīyāni paśyanto vanāni vividhāni ca
01,145.003c pārthivān api coddeśān saritaś ca sarāṃsi ca
01,145.004a cerur bhaikṣaṃ tadā te tu sarva eva viśāṃ pate
01,145.004b*1586_01 yudhiṣṭhiraṃ ca kuntīṃ ca cintayanta upāsate
01,145.004b*1586_02 bhaikṣaṃ carantas tu sadā jaṭilā brahmacāriṇaḥ
01,145.004c babhūvur nāgarāṇāṃ ca svair guṇaiḥ priyadarśanāḥ
01,145.004d*1587=00 nāgarāḥ
01,145.004d*1587_01 darśanīyā dvijāḥ śuddhā devagarbhopamāḥ śubhāḥ
01,145.004d*1587_02 bhaikṣārhā na ca rājyārhāḥ sukumārās tapasvinaḥ
01,145.004d*1587_03 sarvalakṣaṇasaṃpannā bhaikṣaṃ nārhanti nityaśaḥ
01,145.004d*1587_04 kāryārthinaś carantīti tarkayanta iti bruvan
01,145.004d*1587_05 bandhūnām āgamān nityam upacintya tu nāgarāḥ
01,145.004d*1587_06 bhojanāni ca pūrṇāni bhakṣyabhojyair akārayan
01,145.004d*1587_07 maunavratena saṃyuktā bhaikṣaṃ gṛhṇanti pāṇḍavāḥ
01,145.004d*1587_08 mātā ciragatān dṛṣṭvā śocantīti ca pāṇḍavāḥ
01,145.004d*1587_09 tvaramāṇā nivartante mātṛgauravayantritāḥ
01,145.004d*1588_01 naite yathārthato viprāḥ sukumārās tapasvinaḥ
01,145.004d*1588_02 caranti bhūmau pracchannāḥ kasmāc cit kāraṇād iha
01,145.004d*1589_01 duḥkhāśrupūrṇanayanā likhantyās te mahītalam
01,145.004d*1589_02 bhikṣitvā dvijageheṣu cintayantaś ca mātaram
01,145.005a nivedayanti sma ca te bhaikṣaṃ kuntyāḥ sadā niśi
01,145.005b*1590_01 sarvasaṃpūrṇabhaikṣānnaṃ mātrā dattaṃ pṛthak pṛthak
01,145.005c tayā vibhaktān bhāgāṃs te bhuñjate sma pṛthak pṛthak
01,145.006a ardhaṃ te bhuñjate vīrāḥ saha mātrā paraṃtapāḥ
01,145.006c ardhaṃ bhaikṣasya sarvasya bhīmo bhuṅkte mahābalaḥ
01,145.006d*1591_01 na cāśito 'sau bhavati kalyāṇānnabhṛtaḥ purā
01,145.006d*1591_02 sa vaivarṇyaṃ ca kārśyaṃ ca jagāmātṛptikāritam
01,145.006d*1592_01 ājyabindur yathā vahnau mahati jvalite yathā
01,145.006d*1592_02 tathārdhabhāgaṃ bhīmasya bhikṣānnasya nṛpottama
01,145.007a tathā tu teṣāṃ vasatāṃ tatra rājan mahātmanām
01,145.007c aticakrāma sumahān kālo 'tha bharatarṣabha
01,145.007d*1593_01 bhīmo 'pi krīḍayitvā tu mitho brāhmaṇabandhuṣu
01,145.007d*1593_02 kumbhakāreṇa saṃbandhaṃ lebhe pātraṃ bṛhat tadā
01,145.007d*1593_03 sa dadāti mahat pātraṃ bhīmāya prahasann iva
01,145.007d*1593_04 tasyādbhutaṃ karma kṛtvā mahan mṛdbhāram ādade
01,145.007d*1593_05 tasya bhāraḥ śataguṇaḥ kumbhakāram atoṣayat
01,145.007d*1593_06 cakre cakre ca mṛdbhāṇḍān satataṃ bhaikṣam āharan
01,145.007d*1593_07 tad ādāya gataṃ dṛṣṭvā hasanti prahasanti ca
01,145.007d*1593_08 bhakṣyabhojyāni vividhāny ādāya prakṣipanti ca
01,145.007d*1593_09 evam eṣa sadā bhuktvā mātre vadati vai rahaḥ
01,145.007d*1594_01 kumbhakāro 'dadāt pātraṃ mahat kṛtvā tu pātrakam
01,145.007d*1594_02 prahasan bhīmasenāya vismitas tasya karmaṇā
01,145.007d*1595_01 iti pṛṣṭaḥ sadā pauraiḥ kṣudhitaḥ kila pāṇḍavaḥ
01,145.008a tataḥ kadā cid bhaikṣāya gatās te bharatarṣabhāḥ
01,145.008c saṃgatyā bhīmasenas tu tatrāste pṛthayā saha
01,145.009a athārtijaṃ mahāśabdaṃ brāhmaṇasya niveśane
01,145.009c bhṛśam utpatitaṃ ghoraṃ kuntī śuśrāva bhārata
01,145.010a rorūyamāṇāṃs tān sarvān paridevayataś ca sā
01,145.010c kāruṇyāt sādhubhāvāc ca devī rājan na cakṣame
01,145.011a mathyamāneva duḥkhena hṛdayena pṛthā tataḥ
01,145.011c uvāca bhīmaṃ kalyāṇī kṛpānvitam idaṃ vacaḥ
01,145.012a vasāmaḥ susukhaṃ putra brāhmaṇasya niveśane
01,145.012c ajñātā dhārtarāṣṭrāṇāṃ satkṛtā vītamanyavaḥ
01,145.013a sā cintaye sadā putra brāhmaṇasyāsya kiṃ nv aham
01,145.013c priyaṃ kuryām iti gṛhe yat kuryur uṣitāḥ sukham
01,145.014a etāvān puruṣas tāta kṛtaṃ yasmin na naśyati
01,145.014c yāvac ca kuryād anyo 'sya kuryād abhyadhikaṃ tataḥ
01,145.015a tad idaṃ brāhmaṇasyāsya duḥkham āpatitaṃ dhruvam
01,145.015c tatrāsya yadi sāhāyyaṃ kuryāma sukṛtaṃ bhavet
01,145.016 bhīma uvāca
01,145.016a jñāyatām asya yad duḥkhaṃ yataś caiva samutthitam
01,145.016c vidite vyavasiṣyāmi yady api syāt suduṣkaram
01,145.017 vaiśaṃpāyana uvāca
01,145.017a tathā hi kathayantau tau bhūyaḥ śuśruvatuḥ svanam
01,145.017c ārtijaṃ tasya viprasya sabhāryasya viśāṃ pate
01,145.018a antaḥpuraṃ tatas tasya brāhmaṇasya mahātmanaḥ
01,145.018c viveśa kuntī tvaritā baddhavatseva saurabhī
01,145.019a tatas taṃ brāhmaṇaṃ tatra bhāryayā ca sutena ca
01,145.019c duhitrā caiva sahitaṃ dadarśa vikṛtānanam
01,145.020 brāhmaṇa uvāca
01,145.020a dhig idaṃ jīvitaṃ loke 'nalasāram anarthakam
01,145.020c duḥkhamūlaṃ parādhīnaṃ bhṛśam apriyabhāgi ca
01,145.021a jīvite paramaṃ duḥkhaṃ jīvite paramo jvaraḥ
01,145.021c jīvite vartamānasya dvandvānām āgamo dhruvaḥ
01,145.022a ekātmāpi hi dharmārthau kāmaṃ ca na niṣevate
01,145.022c etaiś ca viprayogo 'pi duḥkhaṃ paramakaṃ matam
01,145.023a āhuḥ ke cit paraṃ mokṣaṃ sa ca nāsti kathaṃ cana
01,145.023c arthaprāptau ca narakaḥ kṛtsna evopapadyate
01,145.024a arthepsutā paraṃ duḥkham arthaprāptau tato 'dhikam
01,145.024c jātasnehasya cārtheṣu viprayoge mahattaram
01,145.024d*1596_01 yāvanto yasya saṃyogā dravyair iṣṭair bhavanty uta
01,145.024d*1596_02 tāvanto 'sya nikhanyante hṛdaye śokaśaṅkavaḥ
01,145.024d*1596_03 tad idaṃ jīvitaṃ prāpya svalpakālaṃ mahābhayam
01,145.024d*1596_04 tyāgo 'py ayaṃ mahān prāpto bhāryayā sahitena ca
01,145.025a na hi yogaṃ prapaśyāmi yena mucyeyam āpadaḥ
01,145.025c putradāreṇa vā sārdhaṃ prādraveyām anāmayam
01,145.026a yatitaṃ vai mayā pūrvaṃ yathā tvaṃ vettha brāhmaṇi
01,145.026c yataḥ kṣemaṃ tato gantuṃ tvayā tu mama na śrutam
01,145.027a iha jātā vivṛddhāsmi pitā ceha mameti ca
01,145.027c uktavaty asi durmedhe yācyamānā mayāsakṛt
01,145.028a svargato hi pitā vṛddhas tathā mātā ciraṃ tava
01,145.028c bāndhavā bhūtapūrvāś ca tatra vāse tu kā ratiḥ
01,145.028d*1597_01 na bhojanaṃ viruddhaṃ syān na strī deśo nibandhanam
01,145.028d*1597_02 sudūram api kāryārthe vrajed garuḍahaṃsavat
01,145.029a so 'yaṃ te bandhukāmāyā aśṛṇvantyā vaco mama
01,145.029c bandhupraṇāśaḥ saṃprāpto bhṛśaṃ duḥkhakaro mama
01,145.029d*1598_01 upasthitaṃ tu kalyāṇi yatheṣṭam anubhūyatām
01,145.029d*1599=00 brāhmaṇī
01,145.029d*1599_01 mām eva preṣaya tvaṃ tu bakāya karam adya vai
01,145.029d*1600=00 dvijaḥ
01,145.029d*1600_01 tyāgo 'yaṃ mama saṃprāpto mama vā me sutasya vā
01,145.029d*1600_02 tava vā tava putryāś ca atra vāsasya tat phalam
01,145.029d*1600_03 na śṛṇoṣi vaco mahyaṃ tat phalaṃ bhuṅkṣva bhāmini
01,145.029d*1600_04 athavāhaṃ na śakṣyāmi svayaṃ martuṃ sutaṃ mama
01,145.029d*1600_05 evaṃ tyaktuṃ na śaknomi bhavatīṃ na sutām api
01,145.030a athavā madvināśo 'yaṃ na hi śakṣyāmi kaṃ cana
01,145.030c parityaktum ahaṃ bandhuṃ svayaṃ jīvan nṛśaṃsavat
01,145.031a sahadharmacarīṃ dāntāṃ nityaṃ mātṛsamāṃ mama
01,145.031c sakhāyaṃ vihitāṃ devair nityaṃ paramikāṃ gatim
01,145.032a mātrā pitrā ca vihitāṃ sadā gārhasthyabhāginīm
01,145.032c varayitvā yathānyāyaṃ mantravat pariṇīya ca
01,145.033a kulīnāṃ śīlasaṃpannām apatyajananīṃ mama
01,145.033c tvām ahaṃ jīvitasyārthe sādhvīm anapakāriṇīm
01,145.033e parityaktuṃ na śakṣyāmi bhāryāṃ nityam anuvratām
01,145.034a kuta eva parityaktuṃ sutāṃ śakṣyāmy ahaṃ svayam
01,145.034c bālām aprāptavayasam ajātavyañjanākṛtim
01,145.034d*1601_01 sutāṃ caināṃ na śakṣyāmi parityaktuṃ kathaṃ cana
01,145.034d*1602_01 prārthaye 'haṃ parāṃ prītiṃ yasmin svargaphalāni ca
01,145.034d*1602_02 dayitaṃ me kathaṃ bālam ahaṃ tyaktum ihotsahe
01,145.034d*1602_03 yasya jātasya pitaro mukhaṃ dṛṣṭvā divaṃ gatāḥ
01,145.034d*1602_04 pitṝṇām ṛṇanirmukto yasya jātasya tejasā
01,145.034d*1602_05 tam ahaṃ jyeṣṭhaputraṃ me kulanistārakaṃ bhuvi
01,145.034d*1602_06 mama piṇḍodakanidhiṃ kathaṃ tyakṣyāmi putrakam
01,145.034d*1603_01 kuta eva parityaktuṃ putrīṃ śakṣyāmy ahaṃ svayam
01,145.035a bhartur arthāya nikṣiptāṃ nyāsaṃ dhātrā mahātmanā
01,145.035c yasyāṃ dauhitrajāṃl lokān āśaṃse pitṛbhiḥ saha
01,145.035e svayam utpādya tāṃ bālāṃ katham utsraṣṭum utsahe
01,145.036a manyante ke cid adhikaṃ snehaṃ putre pitur narāḥ
01,145.036c kanyāyāṃ naiva tu punar mama tulyāv ubhau matau
01,145.037a yasmiṃl lokāḥ prasūtiś ca sthitā nityam atho sukham
01,145.037c apāpāṃ tām ahaṃ bālāṃ katham utsraṣṭum utsahe
01,145.037d*1604_01 medhāvinīm adoṣāṃ ca śuśrūṣum anahaṃkṛtām
01,145.037d*1604_02 tām imāṃ me sutāṃ bālāṃ katham utsraṣṭum utsahe
01,145.037d*1604_03 kāṅkṣamāṇāṃ ratiṃ caiva sukhāni ca bahūny api
01,145.037d*1604_04 utpādayanty apatyāni dharmakāmārthahetave
01,145.038a ātmānam api cotsṛjya tapsye pretavaśaṃ gataḥ
01,145.038b*1605_01 svayaṃ ca na parityaktuṃ śaknomy etān ahaṃ yathā
01,145.038c tyaktā hy ete mayā vyaktaṃ neha śakṣyanti jīvitum
01,145.039a eṣāṃ cānyatamatyāgo nṛśaṃso garhito budhaiḥ
01,145.039c ātmatyāge kṛte ceme mariṣyanti mayā vinā
01,145.040a sa kṛcchrām aham āpanno na śaktas tartum āpadam
01,145.040c aho dhik kāṃ gatiṃ tv adya gamiṣyāmi sabāndhavaḥ
01,145.040e sarvaiḥ saha mṛtaṃ śreyo na tu me jīvitaṃ kṣamam
01,146.001 brāhmaṇy uvāca
01,146.001a na saṃtāpas tvayā kāryaḥ prākṛteneva karhi cit
01,146.001c na hi saṃtāpakālo 'yaṃ vaidyasya tava vidyate
01,146.002a avaśyaṃ nidhanaṃ sarvair gantavyam iha mānavaiḥ
01,146.002c avaśyabhāviny arthe vai saṃtāpo neha vidyate
01,146.003a bhāryā putro 'tha duhitā sarvam ātmārtham iṣyate
01,146.003c vyathāṃ jahi subuddhyā tvaṃ svayaṃ yāsyāmi tatra vai
01,146.004a etad dhi paramaṃ nāryāḥ kāryaṃ loke sanātanam
01,146.004c prāṇān api parityajya yad bhartṛhitam ācaret
01,146.005a tac ca tatra kṛtaṃ karma tavāpīha sukhāvaham
01,146.005c bhavaty amutra cākṣayyaṃ loke 'smiṃś ca yaśaskaram
01,146.006a eṣa caiva gurur dharmo yaṃ pravakṣāmy ahaṃ tava
01,146.006c arthaś ca tava dharmaś ca bhūyān atra pradṛśyate
01,146.007a yadartham iṣyate bhāryā prāptaḥ so 'rthas tvayā mayi
01,146.007c kanyā caiva kumāraś ca kṛtāham anṛṇā tvayā
01,146.008a samarthaḥ poṣaṇe cāsi sutayo rakṣaṇe tathā
01,146.008c na tv ahaṃ sutayoḥ śaktā tathā rakṣaṇapoṣaṇe
01,146.009a mama hi tvadvihīnāyāḥ sarvakāmā na āpadaḥ
01,146.009c kathaṃ syātāṃ sutau bālau bhaveyaṃ ca kathaṃ tv aham
01,146.010a kathaṃ hi vidhavānāthā bālaputrā vinā tvayā
01,146.010c mithunaṃ jīvayiṣyāmi sthitā sādhugate pathi
01,146.011a ahaṃkṛtāvaliptaiś ca prārthyamānām imāṃ sutām
01,146.011c ayuktais tava saṃbandhe kathaṃ śakṣyāmi rakṣitum
01,146.012a utsṛṣṭam āmiṣaṃ bhūmau prārthayanti yathā khagāḥ
01,146.012c prārthayanti janāḥ sarve vīrahīnāṃ tathā striyam
01,146.013a sāhaṃ vicālyamānā vai prārthyamānā durātmabhiḥ
01,146.013c sthātuṃ pathi na śakṣyāmi sajjaneṣṭe dvijottama
01,146.013d*1606_01 strījanma garhitaṃ nātha loke duṣṭajanākule
01,146.013d*1606_02 mātāpitror vaśe kanyā ūḍhā bhartṛvaśe tathā
01,146.013d*1606_03 abhāve cānayoḥ putre svatantrā strī vigarhyate
01,146.013d*1606_04 anāthatvaṃ striyo dvāraṃ duṣṭānāṃ vivṛtaṃ hi tat
01,146.013d*1606_05 vastrakhaṇḍaṃ ghṛtāktaṃ hi yathā saṃkṛṣyate śvabhiḥ
01,146.013d*1606_06 dṛṣṭvā tathābalā nātha prārthitaiśvaryagarvitaiḥ
01,146.014a kathaṃ tava kulasyaikām imāṃ bālām asaṃskṛtām
01,146.014c pitṛpaitāmahe mārge niyoktum aham utsahe
01,146.015a kathaṃ śakṣyāmi bāle 'smin guṇān ādhātum īpṣitān
01,146.015c anāthe sarvato lupte yathā tvaṃ dharmadarśivān
01,146.015d*1607_01 ādvādaśābdaṃ bālo 'yaṃ duścaritraṃ cacāra ha
01,146.015d*1607_02 mātāpitros tu tat pāpam ity āhur dharmavādinaḥ
01,146.015d*1607_03 śikṣaye tat pitā mātā tat putraś ca caritrataḥ
01,146.016a imām api ca te bālām anāthāṃ paribhūya mām
01,146.016c anarhāḥ prārthayiṣyanti śūdrā vedaśrutiṃ yathā
01,146.017a tāṃ ced ahaṃ na ditseyaṃ tvadguṇair upabṛṃhitām
01,146.017c pramathyaināṃ hareyus te havir dhvāṅkṣā ivādhvarāt
01,146.017c*1608_01 ko 'syāḥ kartā bhaved iti
01,146.017c*1608_02 paśyantyā me haranty eva krośantyāś cāpi nistrapāḥ
01,146.017c*1608_03 anāthatvāt sutāṃ vidvan
01,146.018a saṃprekṣamāṇā putraṃ te nānurūpam ivātmanaḥ
01,146.018c anarhavaśam āpannām imāṃ cāpi sutāṃ tava
01,146.019a avajñātā ca lokasya tathātmānam ajānatī
01,146.019c avaliptair narair brahman mariṣyāmi na saṃśayaḥ
01,146.019c*1609_01 hrīyamāṇām anāgasāḥ
01,146.019c*1609_02 aśaktatvād anāthatvān
01,146.019c*1610_01 mṛte tvayi mayāvaśyaṃ sahāgamanam iṣyate
01,146.019c*1610_02 mṛte bhartari nārīṇāṃ sukhaleśaṃ na vidyate
01,146.020a tau vihīnau mayā bālau tvayā caiva mamātmajau
01,146.020c vinaśyetāṃ na saṃdeho matsyāv iva jalakṣaye
01,146.021a tritayaṃ sarvathāpy evaṃ vinaśiṣyaty asaṃśayam
01,146.021c tvayā vihīnaṃ tasmāt tvaṃ māṃ parityaktum arhasi
01,146.022a vyuṣṭir eṣā parā strīṇāṃ pūrvaṃ bhartuḥ parā gatiḥ
01,146.022c na tu brāhmaṇa putrāṇāṃ viṣaye parivartitum
01,146.022d*1611_01 haridrāñjanapuṣpādisaumaṅgalyayutā satī
01,146.022d*1611_02 maraṇaṃ yāti yā bhartus tad dattajalapāyinī
01,146.022d*1611_03 bhartṛpādārpitamanāḥ sā yāti girijāpadam
01,146.022d*1611_04 girijāyāḥ sakhī bhūtvā modate nagakanyayā
01,146.022d*1612_01 mitaṃ dadāti hi pitā mitaṃ bhrātā mitaṃ sutaḥ
01,146.022d*1612_02 amitasya hi dātāraṃ kā patiṃ nābhinandati
01,146.023a parityaktaḥ sutaś cāyaṃ duhiteyaṃ tathā mayā
01,146.023c bāndhavāś ca parityaktās tvadarthaṃ jīvitaṃ ca me
01,146.024a yajñais tapobhir niyamair dānaiś ca vividhais tathā
01,146.024c viśiṣyate striyā bhartur nityaṃ priyahite sthitiḥ
01,146.024d*1613_01 āśramāś cāgnisaṃskārā japahomavratāni ca
01,146.024d*1613_02 strīṇāṃ naite vidhātavyā vinā patim aninditam
01,146.024d*1613_03 kṣamā śaucam anāhāram etāvad viditaṃ striyāḥ
01,146.025a tad idaṃ yac cikīrṣāmi dharmyaṃ paramasaṃmatam
01,146.025c iṣṭaṃ caiva hitaṃ caiva tava caiva kulasya ca
01,146.026a iṣṭāni cāpy apatyāni dravyāṇi suhṛdaḥ priyāḥ
01,146.026c āpaddharmavimokṣāya bhāryā cāpi satāṃ matam
01,146.026d*1614_01 āpadarthe dhanaṃ rakṣed dārān rakṣed dhanair api
01,146.026d*1614_02 ātmānaṃ satataṃ rakṣed dārair api dhanair api
01,146.026d*1614_03 dṛṣṭādṛṣṭaphalārthaṃ hi bhāryā putro dhanaṃ gṛham
01,146.026d*1614_04 sarvam etad vidhātavyaṃ budhānām eṣa niścayaḥ
01,146.027a ekato vā kulaṃ kṛtsnam ātmā vā kulavardhana
01,146.027c na samaṃ sarvam eveti budhānām eṣa niścayaḥ
01,146.027d*1615_01 ubhayoḥ ko 'dhiko vidvānn ātmā caivādhikaḥ kulāt
01,146.027d*1615_02 ātmano vidyamānatvād bhuvanāni caturdaśa
01,146.027d*1615_03 vidyante dvijaśārdūla ātmā rakṣyaḥ sadā tvayā
01,146.027d*1615_04 ātmany avidyamāne cet tasya nāstīha kiṃ cana
01,146.027d*1615_05 etaj jagad idaṃ sarvam ātmanā na samaṃ kila
01,146.028a sa kuruṣva mayā kāryaṃ tārayātmānam ātmanā
01,146.028c anujānīhi mām ārya sutau me parirakṣa ca
01,146.028d*1616_01 kiṃ cānyac chṛṇu me nātha yad vakṣyāmi hitaṃ tava
01,146.028d*1616_02 śrutvāvadhāryatāṃ tan me tatas te tad dhitaṃ kuru
01,146.029a avadhyāḥ striya ity āhur dharmajñā dharmaniścaye
01,146.029c dharmajñān rākṣasān āhur na hanyāt sa ca mām api
01,146.030a niḥsaṃśayo vadhaḥ puṃsāṃ strīṇāṃ saṃśayito vadhaḥ
01,146.030c ato mām eva dharmajña prasthāpayitum arhasi
01,146.031a bhuktaṃ priyāṇy avāptāni dharmaś ca carito mayā
01,146.031b*1617_01 tvacchuśrūṣaṇasaṃbhūtā kīrtiś cāpy atulā mama
01,146.031c tvatprasūtiḥ priyā prāptā na māṃ tapsyaty ajīvitam
01,146.032a jātaputrā ca vṛddhā ca priyakāmā ca te sadā
01,146.032c samīkṣyaitad ahaṃ sarvaṃ vyavasāyaṃ karomy ataḥ
01,146.033a utsṛjyāpi ca mām ārya vetsyasy anyām api striyam
01,146.033b*1618_01 labhasva kulajāṃ kanyāṃ dharmas te bhavitā punaḥ
01,146.033b*1618_02 anāśramī na tiṣṭheta kṣaṇamātram api dvijaḥ
01,146.033c tataḥ pratiṣṭhito dharmo bhaviṣyati punas tava
01,146.034a na cāpy adharmaḥ kalyāṇa bahupatnīkatā nṛṇām
01,146.034c strīṇām adharmaḥ sumahān bhartuḥ pūrvasya laṅghane
01,146.035a etat sarvaṃ samīkṣya tvam ātmatyāgaṃ ca garhitam
01,146.035b*1619_01 kuru vākyaṃ mama vibho nānyathā mānasaṃ kuru
01,146.035c ātmānaṃ tāraya mayā kulaṃ cemau ca dārakau
01,146.036 vaiśaṃpāyana uvāca
01,146.036a evam uktas tayā bhartā tāṃ samāliṅgya bhārata
01,146.036c mumoca bāṣpaṃ śanakaiḥ sabhāryo bhṛśaduḥkhitaḥ
01,146.036d*1620_01 tato 'nantaram evāsya duhitā vaktum udyatā
01,146.036d*1621_01 maivaṃ vada sukalyāṇi tiṣṭha gehe sumadhyame
01,146.036d*1621_02 na svāṃ bhāryāṃ tyajet prājñaḥ putrān vāpi kadā cana
01,146.036d*1621_03 viśeṣataḥ striyaṃ rakṣet puruṣo buddhimān iha
01,146.036d*1621_04 tyaktvā tu puruṣo jīven na hātavyān imān sadā
01,146.036d*1621_05 na vetti dharmam arthaṃ ca kāmaṃ mokṣaṃ ca tattvataḥ
01,147.001 vaiśaṃpāyana uvāca
01,147.001a tayor duḥkhitayor vākyam atimātraṃ niśamya tat
01,147.001c bhṛśaṃ duḥkhaparītāṅgī kanyā tāv abhyabhāṣata
01,147.002a kim idaṃ bhṛśaduḥkhārtau roravītho anāthavat
01,147.002c mamāpi śrūyatāṃ kiṃ cic chrutvā ca kriyatāṃ kṣamam
01,147.003a dharmato 'haṃ parityājyā yuvayor nātra saṃśayaḥ
01,147.003c tyaktavyāṃ māṃ parityajya trātaṃ sarvaṃ mayaikayā
01,147.004a ity artham iṣyate 'patyaṃ tārayiṣyati mām iti
01,147.004c tasminn upasthite kāle tarataṃ plavavan mayā
01,147.005a iha vā tārayed durgād uta vā pretya tārayet
01,147.005c sarvathā tārayet putraḥ putra ity ucyate budhaiḥ
01,147.005d*1622_01 punnāmno narakāt trāṇāt tanayaḥ putra ucyate
01,147.006a ākāṅkṣante ca dauhitrān api nityaṃ pitāmahāḥ
01,147.006c tān svayaṃ vai paritrāsye rakṣantī jīvitaṃ pituḥ
01,147.007a bhrātā ca mama bālo 'yaṃ gate lokam amuṃ tvayi
01,147.007c acireṇaiva kālena vinaśyeta na saṃśayaḥ
01,147.008a tāte 'pi hi gate svargaṃ vinaṣṭe ca mamānuje
01,147.008c piṇḍaḥ pitṝṇāṃ vyucchidyet tat teṣām apriyaṃ bhavet
01,147.009a pitrā tyaktā tathā mātrā bhrātrā cāham asaṃśayam
01,147.009c duḥkhād duḥkhataraṃ prāpya mriyeyam atathocitā
01,147.010a tvayi tv aroge nirmukte mātā bhrātā ca me śiśuḥ
01,147.010c saṃtānaś caiva piṇḍaś ca pratiṣṭhāsyaty asaṃśayam
01,147.011a ātmā putraḥ sakhā bhāryā kṛcchraṃ tu duhitā kila
01,147.011c sa kṛcchrān mocayātmānaṃ māṃ ca dharmeṇa yojaya
01,147.012a anāthā kṛpaṇā bālā yatrakvacanagāminī
01,147.012c bhaviṣyāmi tvayā tāta vihīnā kṛpaṇā bata
01,147.013a athavāhaṃ kariṣyāmi kulasyāsya vimokṣaṇam
01,147.013c phalasaṃsthā bhaviṣyāmi kṛtvā karma suduṣkaram
01,147.014a athavā yāsyase tatra tyaktvā māṃ dvijasattama
01,147.014c pīḍitāhaṃ bhaviṣyāmi tad avekṣasva mām api
01,147.015a tad asmadarthaṃ dharmārthaṃ prasavārthaṃ ca sattama
01,147.015c ātmānaṃ parirakṣasva tyaktavyāṃ māṃ ca saṃtyaja
01,147.016a avaśyakaraṇīye 'rthe mā tvāṃ kālo 'tyagād ayam
01,147.016c tvayā dattena toyena bhaviṣyati hitaṃ ca me
01,147.017a kiṃ nv ataḥ paramaṃ duḥkhaṃ yad vayaṃ svargate tvayi
01,147.017c yācamānāḥ parād annaṃ paridhāvemahi śvavat
01,147.018a tvayi tv aroge nirmukte kleśād asmāt sabāndhave
01,147.018c amṛte vasatī loke bhaviṣyāmi sukhānvitā
01,147.018d*1623_01 itaḥ pradāne devāś ca pitaraś ceti naḥ śrutam
01,147.018d*1624_01 ity etad ubhayaṃ tāta niśāmya tava yad dhitam
01,147.018d*1624_02 tad vyavasya tathāmbāyā hitaṃ svasya sutasya ca
01,147.018d*1624_03 mātāpitroḥ punaḥ putrā bhavitāro guṇānvitāḥ
01,147.018d*1624_04 na tu putrasya pitarau punar jātu bhaviṣyataḥ
01,147.019a evaṃ bahuvidhaṃ tasyā niśamya paridevitam
01,147.019c pitā mātā ca sā caiva kanyā prarurudus trayaḥ
01,147.020a tataḥ praruditān sarvān niśamyātha sutas tayoḥ
01,147.020c utphullanayano bālaḥ kalam avyaktam abravīt
01,147.021a mā rodīs tāta mā mātar mā svasas tvam iti bruvan
01,147.021c prahasann iva sarvāṃs tān ekaikaṃ so 'pasarpati
01,147.022a tataḥ sa tṛṇam ādāya prahṛṣṭaḥ punar abravīt
01,147.022c anena taṃ haniṣyāmi rākṣasaṃ puruṣādakam
01,147.023a tathāpi teṣāṃ duḥkhena parītānāṃ niśamya tat
01,147.023c bālasya vākyam avyaktaṃ harṣaḥ samabhavan mahān
01,147.024a ayaṃ kāla iti jñātvā kuntī samupasṛtya tān
01,147.024c gatāsūn amṛteneva jīvayantīdam abravīt
01,148.001 kunty uvāca
01,148.001a kutomūlam idaṃ duḥkhaṃ jñātum icchāmi tattvataḥ
01,148.001c viditvā apakarṣeyaṃ śakyaṃ ced apakarṣitum
01,148.002 brāhmaṇa uvāca
01,148.002a upapannaṃ satām etad yad bravīṣi tapodhane
01,148.002c na tu duḥkham idaṃ śakyaṃ mānuṣeṇa vyapohitum
01,148.002d*1625_01 tathāpi tattvam ākhyāsye etad duḥkhasya saṃbhavam
01,148.002d*1625_02 śakyaṃ vā yadi vāśakyaṃ śṛṇu bhadre yathātatham
01,148.003a samīpe nagarasyāsya bako vasati rākṣasaḥ
01,148.003b*1626_01 ito gavyūtimātre 'sti yamunāgahvare guhā
01,148.003b*1626_02 tasyāṃ ghoraḥ sa vasati jighāṃsuḥ puruṣādakaḥ
01,148.003b*1626_03 bako nāma sa nāmnā vai duṣṭātmā rākṣasādhamaḥ
01,148.003c īśo janapadasyāsya purasya ca mahābalaḥ
01,148.003d*1627_01 pralambakaḥ kāmarūpī rākṣaso vai mahābalaḥ
01,148.003d*1627_02 tenopasṛṣṭā nagarī varṣam adya trayodaśam
01,148.004a puṣṭo mānuṣamāṃsena durbuddhiḥ puruṣādakaḥ
01,148.004c rakṣaty asurarāṇ nityam imaṃ janapadaṃ balī
01,148.005a nagaraṃ caiva deśaṃ ca rakṣobalasamanvitaḥ
01,148.005c tatkṛte paracakrāc ca bhūtebhyaś ca na no bhayam
01,148.005d@091_0001 puruṣādakena raudreṇa bhakṣyamāṇā durātmanā
01,148.005d@091_0002 anāthā nagarī nāthaṃ trātāraṃ nādhigacchati
01,148.005d@091_0003 guhāyāṃ vasatas tatra bādhate satataṃ janam
01,148.005d@091_0004 striyo bālāṃś ca vṛddhāṃś ca yūnaś cāpi durātmavān
01,148.005d@091_0005 atra mantraiś ca homaiś ca bhojanaiś ca sa rākṣasaḥ
01,148.005d@091_0006 īḍito dvijamukhyaiś ca pūjitaś ca durātmavān
01,148.005d@091_0007 yadā ca sakalān evaṃ prasūdayati rākṣasaḥ
01,148.005d@091_0008 athainaṃ brāhmaṇāḥ sarve samaye samayojayan
01,148.005d@091_0009 māsmān kāmād vadhī rakṣo dāsyāmas te sadā vayam
01,148.005d@091_0010 paryāyeṇa yathākāmam iha māṃsodanaṃ prabho
01,148.005d@091_0011 annaṃ māṃsasamāyuktaṃ tilacūrṇasamanvitam
01,148.005d@091_0012 sarpiṣā ca samāyukta vyañjanaiś ca vibhūṣitam
01,148.005d@091_0013 srajaś citrās tilān piṇḍāṃl lājāpūpasurāsavān
01,148.005d@091_0014 śṛtāśṛtān pānakumbhān sthūlamāṃsaṃ śṛtāśṛtam
01,148.005d@091_0015 sarpiḥkumbhāṃś ca vividhān anyāṃś ca vividhān bahūn
01,148.005d@091_0016 adya siddhaiḥ samāyuktais tilacūrṇaiḥ samākulān
01,148.005d@091_0017 kulāt kulāc ca puruṣaṃ balīvardau ca kālakau
01,148.005d@091_0018 prāpsyasi tvam asaṃkruddho rakṣobhāgaṃ prakalpitam
01,148.005d@091_0019 tiṣṭheha samaye 'smākam ity ayācanta taṃ dvijāḥ
01,148.005d@091_0020 bāḍham ity eva tad rakṣas tadvacaḥ pratyagṛhṇata
01,148.005d@091_0021 paracakrān na bibhyaṃś ca rakṣaṇaṃ sa karoti ca
01,148.005d@091_0022 tasmin bhāge vinirdiṣṭe cāsthitaḥ samayaṃ balī
01,148.006a vetanaṃ tasya vihitaṃ śālivāhasya bhojanam
01,148.006c mahiṣau puruṣaś caiko yas tad ādāya gacchati
01,148.007a ekaikaś caiva puruṣas tat prayacchati bhojanam
01,148.007c sa vāro bahubhir varṣair bhavaty asutaro naraiḥ
01,148.008a tadvimokṣāya ye cāpi yatante puruṣāḥ kva cit
01,148.008c saputradārāṃs tān hatvā tad rakṣo bhakṣayaty uta
01,148.009a vetrakīyagṛhe rājā nāyaṃ nayam ihāsthitaḥ
01,148.009b*1628_01 upāyaṃ taṃ na kurute yatnād api sa mandadhīḥ
01,148.009c anāmayaṃ janasyāsya yena syād adya śāśvatam
01,148.010a etadarhā vayaṃ nūnaṃ vasāmo durbalasya ye
01,148.010c viṣaye nityam udvignāḥ kurājānam upāśritāḥ
01,148.010d*1629_01 purātanasya vāsasya gṛhakṣetrādikasya ca
01,148.010d*1629_02 parityāgaṃ necchamānā vasāmo nagare tataḥ
01,148.010d*1629_03 ekacakrāpi vasatiḥ svavāco duṣparityajaḥ
01,148.010d*1629_04 dīyamāne narakare satataṃ bakarākṣase
01,148.011a brāhmaṇāḥ kasya vaktavyāḥ kasya vā chandacāriṇaḥ
01,148.011c guṇair ete hi vāsyante kāmagāḥ pakṣiṇo yathā
01,148.012a rājānaṃ prathamaṃ vindet tato bhāryāṃ tato dhanam
01,148.012b*1630_01 rājany asati loke 'smin kuto bhāryā kuto dhanam
01,148.012c trayasya saṃcaye cāsya jñātīn putrāṃś ca dhārayet
01,148.013a viparītaṃ mayā cedaṃ trayaṃ sarvam upārjitam
01,148.013c ta imām āpadaṃ prāpya bhṛśaṃ tapsyāmahe vayam
01,148.014a so 'yam asmān anuprāpto vāraḥ kulavināśanaḥ
01,148.014c bhojanaṃ puruṣaś caikaḥ pradeyaṃ vetanaṃ mayā
01,148.015a na ca me vidyate vittaṃ saṃkretuṃ puruṣaṃ kva cit
01,148.015c suhṛjjanaṃ pradātuṃ ca na śakṣyāmi kathaṃ cana
01,148.015e gatiṃ cāpi na paśyāmi tasmān mokṣāya rakṣasaḥ
01,148.016a so 'haṃ duḥkhārṇave magno mahaty asutare bhṛśam
01,148.016c sahaivaitair gamiṣyāmi bāndhavair adya rākṣasam
01,148.016e tato naḥ sahitan kṣudraḥ sarvān evopabhokṣyati
01,148.016f*1631_01 duḥkhamūlam idaṃ bhadre mayoktaṃ praśnato 'naghe
01,149.001 kunty uvāca
01,149.001a na viṣādas tvayā kāryo bhayād asmāt kathaṃ cana
01,149.001c upāyaḥ paridṛṣṭo 'tra tasmān mokṣāya rakṣasaḥ
01,149.001d*1632_01 naiva svayaṃ saputrasya gamanaṃ tatra rocaye
01,149.002a ekas tava suto bālaḥ kanyā caikā tapasvinī
01,149.002c na te tayos tathā patnyā gamanaṃ tatra rocaye
01,149.003a mama pañca sutā brahmaṃs teṣām eko gamiṣyati
01,149.003c tvadarthaṃ balim ādāya tasya pāpasya rakṣasaḥ
01,149.004 brāhmaṇa uvāca
01,149.004a nāham etat kariṣyāmi jīvitārthī kathaṃ cana
01,149.004c brāhmaṇasyātitheś caiva svārthe prāṇair viyojanam
01,149.005a na tv etad akulīnāsu nādharmiṣṭhāsu vidyate
01,149.005c yad brāhmaṇārthe visṛjed ātmānam api cātmajam
01,149.006a ātmanas tu mayā śreyo boddhavyam iti rocaye
01,149.006c brahmavadhyātmavadhyā vā śreya ātmavadho mama
01,149.006d*1633_01 brahmahatyā paraṃ pāpaṃ śreyān ātmavadho mama
01,149.007a brahmavadhyā paraṃ pāpaṃ niṣkṛtir nātra vidyate
01,149.007b*1634_01 prayoktā cānumantā ca hantā ceti trayaḥ samāḥ
01,149.007c abuddhipūrvaṃ kṛtvāpi śreya ātmavadho mama
01,149.008a na tv ahaṃ vadham ākāṅkṣe svayam evātmanaḥ śubhe
01,149.008c paraiḥ kṛte vadhe pāpaṃ na kiṃ cin mayi vidyate
01,149.009a abhisaṃdhikṛte tasmin brāhmaṇasya vadhe mayā
01,149.009c niṣkṛtiṃ na prapaśyāmi nṛśaṃsaṃ kṣudram eva ca
01,149.010a āgatasya gṛhe tyāgas tathaiva śaraṇārthinaḥ
01,149.010c yācamānasya ca vadho nṛśaṃsaṃ paramaṃ matam
01,149.011a kuryān na ninditaṃ karma na nṛśaṃsaṃ kadā cana
01,149.011c iti pūrve mahātmāna āpaddharmavido viduḥ
01,149.012a śreyāṃs tu sahadārasya vināśo 'dya mama svayam
01,149.012c brāhmaṇasya vadhaṃ nāham anumaṃsye kathaṃ cana
01,149.013 kunty uvāca
01,149.013a mamāpy eṣā matir brahman viprā rakṣyā iti sthirā
01,149.013c na cāpy aniṣṭaḥ putro me yadi putraśataṃ bhavet
01,149.014a na cāsau rākṣasaḥ śakto mama putravināśane
01,149.014c vīryavān mantrasiddhaś ca tejasvī ca suto mama
01,149.015a rākṣasāya ca tat sarvaṃ prāpayiṣyati bhojanam
01,149.015c mokṣayiṣyati cātmānam iti me niścitā matiḥ
01,149.016a samāgatāś ca vīreṇa dṛṣṭapūrvāś ca rākṣasāḥ
01,149.016c balavanto mahākāyā nihatāś cāpy anekaśaḥ
01,149.017a na tv idaṃ keṣu cid brahman vyāhartavyaṃ kathaṃ cana
01,149.017c vidyārthino hi me putrān viprakuryuḥ kutūhalāt
01,149.018a guruṇā cānanujñāto grāhayed yaṃ suto mama
01,149.018c na sa kuryāt tayā kāryaṃ vidyayeti satāṃ matam
01,149.019 vaiśaṃpāyana uvāca
01,149.019a evam uktas tu pṛthayā sa vipro bhāryayā saha
01,149.019c hṛṣṭaḥ saṃpūjayām āsa tad vākyam amṛtopamam
01,149.020a tataḥ kuntī ca vipraś ca sahitāv anilātmajam
01,149.020c tam abrūtāṃ kuruṣveti sa tathety abravīc ca tau
01,150.001 vaiśaṃpāyana uvāca
01,150.001a kariṣya iti bhīmena pratijñāte tu bhārata
01,150.001c ājagmus te tataḥ sarve bhaikṣam ādāya pāṇḍavāḥ
01,150.001d*1635_01 bhīmasenaṃ tato dṛṣṭvā āpūrṇavadanaṃ tadā
01,150.001d*1635_02 bubodha dharmarājas tu hṛṣitaṃ bhīmam acyutam
01,150.001d*1635_03 harṣituṃ kāraṇaṃ yat tan manasā cintayan guruḥ
01,150.001d*1635_04 sa samīkṣya tadā rājañ śrotukāmo yudhāṃ patiḥ
01,150.002a ākāreṇaiva taṃ jñātvā pāṇḍuputro yudhiṣṭhiraḥ
01,150.002c rahaḥ samupaviśyaikas tataḥ papraccha mātaram
01,150.003a kiṃ cikīrṣaty ayaṃ karma bhīmo bhīmaparākramaḥ
01,150.003c bhavaty anumate kaccid ayaṃ kartum ihecchati
01,150.004 kunty uvāca
01,150.004a mamaiva vacanād eṣa kariṣyati paraṃtapaḥ
01,150.004c brāhmaṇārthe mahat kṛtyaṃ moṣkāya nagarasya ca
01,150.004d*1636_01 bakāya kalpitaṃ putra mahāntaṃ balim uttamam
01,150.004d*1636_02 bhīmo bhunakti saṃpuṣṭam apy ekāhaṃ tapaḥsuta
01,150.005 yudhiṣṭhira uvāca
01,150.005a kim idaṃ sāhasaṃ tīkṣṇaṃ bhavatyā duṣkṛtaṃ kṛtam
01,150.005c parityāgaṃ hi putrasya na praśaṃsanti sādhavaḥ
01,150.006a kathaṃ parasutasyārthe svasutaṃ tyaktum icchasi
01,150.006c lokavṛttiviruddhaṃ vai putratyāgāt kṛtaṃ tvayā
01,150.007a yasya bāhū samāśritya sukhaṃ sarve svapāmahe
01,150.007c rājyaṃ cāpahṛtaṃ kṣudrair ājihīrṣāmahe punaḥ
01,150.008a yasya duryodhano vīryaṃ cintayann amitaujasaḥ
01,150.008c na śete vasatīḥ sarvā duḥkhāc chakuninā saha
01,150.009a yasya vīrasya vīryeṇa muktā jatugṛhād vayam
01,150.009c anyebhyaś caiva pāpebhyo nihataś ca purocanaḥ
01,150.010a yasya vīryaṃ samāśritya vasupūrṇāṃ vasuṃdharām
01,150.010b*1637_01 bhoktum icchāmahe mātaḥ niḥsapatnā mahāmanaḥ
01,150.010c imāṃ manyāmahe prāptāṃ nihatya dhṛtarāṣṭrajān
01,150.010d*1638_01 karṇaṃ duḥśāsanaṃ caiva śakuniṃ cāpi saubalam
01,150.011a tasya vyavasitas tyāgo buddhim āsthāya kāṃ tvayā
01,150.011c kaccin na duḥkhair buddhis te viplutā gatacetasaḥ
01,150.012 kunty uvāca
01,150.012a yudhiṣṭhira na saṃtāpaḥ kāryaḥ prati vṛkodaram
01,150.012c na cāyaṃ buddhidaurbalyād vyavasāyaḥ kṛto mayā
01,150.012d*1639_01 na ca śokena buddhir me viplutā gatacetanā
01,150.013a iha viprasya bhavane vayaṃ putra sukhoṣitāḥ
01,150.013b*1640_01 ajñātā dhārtarāṣṭrāṇāṃ satkṛtā vītamanyavaḥ
01,150.013c tasya pratikriyā tāta mayeyaṃ prasamīkṣitā
01,150.013e etāvān eva puruṣaḥ kṛtaṃ yasmin na naśyati
01,150.013f*1641_01 brāhmaṇārthe mahān dharmo jānatītthaṃ vṛkodare
01,150.013f*1642_01 yāvac ca kuryād anyo 'sya kuryād bahuguṇaṃ tataḥ
01,150.014a dṛṣṭvā bhīṣmasya vikrāntaṃ tadā jatugṛhe mahat
01,150.014c hiḍimbasya vadhāc caiva viśvāso me vṛkodare
01,150.015a bāhvor balaṃ hi bhīmasya nāgāyutasamaṃ mahat
01,150.015c yena yūyaṃ gajaprakhyā nirvyūḍhā vāraṇāvatāt
01,150.016a vṛkodarabalo nānyo na bhūto na bhaviṣyati
01,150.016c yo 'bhyudīyād yudhi śreṣṭham api vajradharaṃ svayam
01,150.017a jātamātraḥ purā caiṣa mamāṅkāt patito girau
01,150.017c śarīragauravāt tasya śilā gātrair vicūrṇitā
01,150.017d*1643_01 tathā hi dṛṣṭaṃ svapnaṃ tu mayā gataniśe mahat
01,150.017d*1643_02 bhuktvā bhīmo bakaṃ hatvā nāgaraiḥ parivāritaḥ
01,150.017d*1643_03 hṛṣṭaḥ punar imaṃ vāsam āyāto 'laṃkṛtaḥ śubhaiḥ
01,150.018a tad ahaṃ prajñayā smṛtvā balaṃ bhīmasya pāṇḍava
01,150.018c pratīkāraṃ ca viprasya tataḥ kṛtavatī matim
01,150.019a nedaṃ lobhān na cājñānān na ca mohād viniścitam
01,150.019c buddhipūrvaṃ tu dharmasya vyavasāyaḥ kṛto mayā
01,150.020a arthau dvāv api niṣpannau yudhiṣṭhira bhaviṣyataḥ
01,150.020c pratīkāraś ca vāsasya dharmaś ca carito mahān
01,150.021a yo brāhmaṇasya sāhāyyaṃ kuryād artheṣu karhi cit
01,150.021c kṣatriyaḥ sa śubhāṃl lokān prāpnuyād iti me śrutam
01,150.022a kṣatriyaḥ kṣatriyasyaiva kurvāṇo vadhamokṣaṇam
01,150.022c vipulāṃ kīrtim āpnoti loke 'smiṃś ca paratra ca
01,150.023a vaiśyasyaiva tu sāhāyyaṃ kurvāṇaḥ kṣatriyo yudhi
01,150.023c sa sarveṣv api lokeṣu prajā rañjayate dhruvam
01,150.024a śūdraṃ tu mokṣayan rājā śaraṇārthinam āgatam
01,150.024c prāpnotīha kule janma sadravye rājasatkṛte
01,150.025a evaṃ sa bhagavān vyāsaḥ purā kauravanandana
01,150.025c provāca sutarāṃ prājñas tasmād etac cikīrṣitam
01,150.026 yudhiṣṭhira uvāca
01,150.026a upapannam idaṃ mātas tvayā yad buddhipūrvakam
01,150.026c ārtasya brāhmaṇasyaivam anukrośād idaṃ kṛtam
01,150.026e dhruvam eṣyati bhīmo 'yaṃ nihatya puruṣādakam
01,150.026f*1644_01 sarvathā brāhmaṇasyārthe yad anukrośavaty asi
01,150.026f*1645_01 manvādimunibhiḥ proktaṃ vedavidbhir mahātmabhiḥ
01,150.026f*1645_02 gavārthe brāhmaṇasyārthe sadyaḥ prāṇān parityajet
01,150.026f*1645_03 mucyate brahmahatyāyā goptāro brāhmaṇasya ca
01,150.026f*1646_01 āgantā nagaraṃ caiva tasmāt pāpād vimucyate
01,150.027a yathā tv idaṃ na vindeyur narā nagaravāsinaḥ
01,150.027c tathāyaṃ brāhmaṇo vācyaḥ parigrāhyaś ca yatnataḥ
01,150.027d*1647=00 vaiśaṃpāyanaḥ
01,150.027d*1647_01 yudhiṣṭhireṇa saṃmantrya brāhmaṇārtham ariṃdama
01,150.027d*1647_02 kuntī praviśya tān sarvān sāntvayām āsa bhārata
01,151.001 vaiśaṃpāyana uvāca
01,151.001a tato rātryāṃ vyatītāyām annam ādāya pāṇḍavaḥ
01,151.001c bhīmaseno yayau tatra yatrāsau puruṣādakaḥ
01,151.001d@092=0000 vaiśaṃpāyanaḥ
01,151.001d@092=0003 bhīmasenaḥ
01,151.001d@092=0009 vaiśaṃpāyanaḥ
01,151.001d@092_0001 atha rātryāṃ vyatītāyāṃ bhīmaseno mahābalaḥ
01,151.001d@092_0002 brāhmaṇaṃ samupāgamya vākyaṃ cedam uvāca ha
01,151.001d@092_0003 āpadas tvāṃ mocayeyaṃ saputraṃ brāhmaṇapriya
01,151.001d@092_0004 mā bhaiṣī rākṣasāt tasmān māṃ dadātu baliṃ bhavān
01,151.001d@092_0005 iha mām āśitaṃ kartuṃ prayatasva dvijottama
01,151.001d@092_0006 athātmānaṃ pradāsyāmi tasmai ghorāya rakṣase
01,151.001d@092_0007 tvaradhvaṃ kiṃ vilambadhvaṃ mā ciraṃ kurutānaghāḥ
01,151.001d@092_0008 vyavasyeyaṃ mama prāṇair yuṣmān rakṣitum adya vai
01,151.001d@092_0009 evam uktas tu bhīmena brāhmaṇo bharatarṣabha
01,151.001d@092_0010 suhṛdāṃ tat samākhyāya dadāv annaṃ susaṃskṛtam
01,151.001d@092_0011 piśitodanam ājahrur athāsmai puravāsinaḥ
01,151.001d@092_0012 saghṛtaṃ sopadaṃśaṃ ca sūpair nānāvidhaiḥ saha
01,151.001d@092_0013 tad aśitvā bhīmaseno māṃsāni vividhāni ca
01,151.001d@092_0014 modakāni ca mukhyāni citrodanacayān bahūn
01,151.001d@092_0015 tato 'pibad dadhighaṭān subahūn droṇasaṃmitān
01,151.001d@092_0016 tasya bhuktavataḥ paurā yathāvat samupārjitam
01,151.001d@092_0017 upajahrur bhūtabhāgaṃ samṛddhamanasas tadā
01,151.001d@092_0018 tato rātryāṃ vyatītāyāṃ savyañjanadadhiplutam
01,151.001d@092_0019 samāruhyānnasaṃpūrṇaṃ śakaṭaṃ sa vṛkodaraḥ
01,151.001d@092_0020 prayayau tūryanirghoṣaiḥ pauraiś ca parivāritaḥ
01,151.001d@092_0021 ātmānam eṣo 'nnabhṛto rākṣasāya pradāsyati
01,151.001d@092_0022 taruṇo 'pratirūpaś ca dṛḍha audariko yuvā
01,151.001d@092_0023 vāgbhir evaṃprakārābhiḥ stūyamāno vṛkodaraḥ
01,151.001d@092_0024 cucoda sa balīvardau yuktau sarvāṅgakālakau
01,151.001d@092_0025 vāditrāṇāṃ praṇādena tatas taṃ puruṣādakam
01,151.001d@092_0026 abhyagacchat susaṃhṛṣṭaḥ sa tatra manujair vṛtaḥ
01,151.001d@092_0027 saṃprāpya sa ca taṃ deśam ekākī samupāyayau
01,151.001d@092_0028 puruṣādabhayād bhītas tatraivāsīj janavrajaḥ
01,151.001d@092_0029 sa gatvā dīrgham adhvānaṃ dakṣiṇām abhito diśam
01,151.001d@092_0030 yathopadiṣṭam uddeśe dadarśa viṭapadrumam
01,151.001d@092_0031 keśamajjāsthimedobhir bāhūrucaraṇair api
01,151.001d@092_0032 ārdraiḥ śuṣkaiś ca saṃkīrṇam abhito 'tha vanaspatim
01,151.001d@092_0033 gṛdhrakaṅkabalacchannaṃ gomāyugaṇasaṃkulam
01,151.001d@092_0034 ugragandham acakṣuṣyaṃ śmaśānam iva dāruṇam
01,151.001d@092_0035 taṃ praviśya mahāvṛkṣaṃ cintayām āsa vīryavān
01,151.001d@092_0036 yāvan na dṛśyate rakṣo bakas tu baladarpitaḥ
01,151.001d@092_0037 ācitaṃ vividhair bhojyair annair girinibhair idam
01,151.001d@092_0038 śakaṭaṃ sūpasaṃpūrṇaṃ yāvad drakṣyati rākṣasaḥ
01,151.001d@092_0039 tāvad eva hi bhokṣye 'haṃ durlabhaṃ vai punar bhavet
01,151.001d@092_0040 viprakīryeta sarvaṃ hi prayuddhe mayi rakṣasā
01,151.001d@092_0041 abhojyaṃ ca śavaṃ spṛṣṭvā nigṛhīte bake bhavet
01,151.001d@092_0042 sa tv evaṃ bhīmakarmā tu bhīmaseno 'bhilakṣya ca
01,151.001d@092_0043 upaviṣṭaḥ śanair annaṃ prabhuṅkte sma paraṃ varam
01,151.001d@092_0044 te tataḥ sarvato 'paśyan drumān āruhya nāgarāḥ
01,151.001d@092_0045 nārakṣo balim aśnīyād evaṃ bahu ca mānavāḥ
01,151.001d@092_0046 bhuṅkte brāhmaṇarūpeṇa bako 'yam iti cābruvan
01,151.001d@092_0047 sa taṃ hasati tejasvī tadannam upayujya ca
01,151.002a āsādya tu vanaṃ tasya rakṣasaḥ pāṇḍavo balī
01,151.002c ājuhāva tato nāmnā tadannam upayojayan
01,151.003a tataḥ sa rākṣasaḥ śrutvā bhīmasenasya tad vacaḥ
01,151.003c ājagāma susaṃkruddho yatra bhīmo vyavasthitaḥ
01,151.004a mahākāyo mahāvego dārayann iva medinīm
01,151.004b*1648_01 lohitākṣaḥ karālī ca lohitaśmaśrumūrdhajaḥ
01,151.004b*1648_02 ākarṇād bhinnavaktraś ca śaṅkukarṇo vibhīṣaṇaḥ
01,151.004c triśikhāṃ bhṛkuṭiṃ kṛtvā saṃdaśya daśanacchadam
01,151.005a bhuñjānam annaṃ taṃ dṛṣṭvā bhīmasenaṃ sa rākṣasaḥ
01,151.005c vivṛtya nayane kruddha idaṃ vacanam abravīt
01,151.006a ko 'yam annam idaṃ bhuṅkte madartham upakalpitam
01,151.006c paśyato mama durbuddhir yiyāsur yamasādanam
01,151.007a bhīmasenas tu tac chrutvā prahasann iva bhārata
01,151.007c rākṣasaṃ tam anādṛtya bhuṅkta eva parāṅmukhaḥ
01,151.008a tataḥ sa bhairavaṃ kṛtvā samudyamya karāv ubhau
01,151.008c abhyadravad bhīmasenaṃ jighāṃsuḥ puruṣādakaḥ
01,151.009a tathāpi paribhūyainaṃ nekṣamāṇo vṛkodaraḥ
01,151.009c rākṣasaṃ bhuṅkta evānnaṃ pāṇḍavaḥ paravīrahā
01,151.010a amarṣeṇa tu saṃpūrṇaḥ kuntīputrasya rākṣasaḥ
01,151.010c jaghāna pṛṣṭhaṃ pāṇibhyām ubhābhyāṃ pṛṣṭhataḥ sthitaḥ
01,151.011a tathā balavatā bhīmaḥ pāṇibhyāṃ bhṛśam āhataḥ
01,151.011c naivāvalokayām āsa rākṣasaṃ bhuṅkta eva saḥ
01,151.011d*1649_01 bhīmodaragatāḥ piṇḍāḥ sāntarālāḥ paraṃ śatam
01,151.011d*1649_02 rakṣaḥpāṇiprahāreṇa saṃśliṣṭā ekapiṇḍavat
01,151.012a tataḥ sa bhūyaḥ saṃkruddho vṛkṣam ādāya rākṣasaḥ
01,151.012c tāḍayiṣyaṃs tadā bhīmaṃ punar abhyadravad balī
01,151.013a tato bhīmaḥ śanair bhuktvā tadannaṃ puruṣarṣabhaḥ
01,151.013c vāry upaspṛśya saṃhṛṣṭas tasthau yudhi mahābalaḥ
01,151.013d*1650_01 sthitvā muhūrtaṃ viśramya vīrāsanam upāśritaḥ
01,151.013d*1650_02 bhrāmayantaṃ mahāvṛkṣam āyāntaṃ bhīmadarśanam
01,151.013d*1650_03 dṛṣṭvotthāyāhave vīraḥ siṃhanādaṃ vyanādayat
01,151.013d*1651=09 vaiśaṃpāyanaḥ
01,151.013d*1651_01 bhujavegaṃ tathā sphoṭaṃ kṣveḍitaṃ ca mahāsvanam
01,151.013d*1651_02 kṛtvāhvayata saṃkruddho bhīmaseno 'tha rākṣasam
01,151.013d*1651_03 bahukālaṃ supuṣṭaṃ te śarīraṃ rākṣasādhama
01,151.013d*1651_04 madbāhubalam āśritya na tvaṃ bhūyas tv aśiṣyasi
01,151.013d*1651_05 adya madbāhuniṣpiṣṭo gamiṣyasi yamakṣayam
01,151.013d*1651_06 adya prabhṛti svapsyanti viprakīrya nivāsinaḥ
01,151.013d*1651_07 nirudvignāḥ purasyāsya kaṇṭake sūddhṛte mayā
01,151.013d*1651_08 adya yuddhe śarīraṃ te kaṅkagomāyuvāyasāḥ
01,151.013d*1651_09 mayā hatasya khādantu vikarṣantu ca bhūtale
01,151.013d*1651_10 evam uktvā susaṃkruddhaḥ pārtho bakajighāṃsayā
01,151.013d*1651_11 upadhāvad bakaś cāpi pārthaṃ pārthivasattama
01,151.013d*1651_12 mahākāyo mahāvego dārayann iva medinīm
01,151.013d*1651_13 virūparūpaḥ piṅgākṣo bhīmasenam abhidravat
01,151.013d*1651_14 triśikhāṃ bhṛkuṭiṃ kṛtvā daṣṭvā ca daśanacchadam
01,151.013d*1651a_01 uvācāśaniśabdena dhvaninā bhīṣayann iva
01,151.013d*1651b_01 dvipaccatuṣpanmāṃsaiś ca bahubhiś caudanācalaiḥ
01,151.013d*1652_01 śakaṭānnaṃ tato bhuktvā rakṣasaḥ pāṇinā saha
01,151.013d*1652_02 gṛhṇann eva mahāvṛkṣaṃ niḥśeṣaṃ parvatopamam
01,151.013d*1652_03 bhīmaseno hasann eva bhuktvā tyaktvā ca rākṣasam
01,151.013d*1652_04 pītvā dadhighaṭān pūrṇān ghṛtakumbhāñ śataṃ śatam
01,151.013d*1653_01 tadrakṣaḥprahitaṃ vṛkṣaṃ mahāśākhaṃ vanaspatim
01,151.013d*1653_02 gṛhītvā pāṇinaikena savyenodyamya cetaram
01,151.013d*1653_03 rakṣovadanam udvīkṣya bhṛkuṭīvikaṭānanam
01,151.013d*1653_04 darśayan rakṣase dantān prajahāsāśanisvanaḥ
01,151.014a kṣiptaṃ kruddhena taṃ vṛkṣaṃ pratijagrāha vīryavān
01,151.014c savyena pāṇinā bhīmaḥ prahasann iva bhārata
01,151.015a tataḥ sa punar udyamya vṛkṣān bahuvidhān balī
01,151.015c prāhiṇod bhīmasenāya tasmai bhīmaś ca pāṇḍavaḥ
01,151.015d*1654_01 sarvān apohayad vṛkṣān svasya hastasthaśākhinā
01,151.016a tad vṛkṣayuddham abhavan mahīruhavināśanam
01,151.016c ghorarūpaṃ mahārāja bakapāṇḍavayor mahat
01,151.017a nāma viśrāvya tu bakaḥ samabhidrutya pāṇḍavam
01,151.017c bhujābhyāṃ parijagrāha bhīmasenaṃ mahābalam
01,151.018a bhīmaseno 'pi tad rakṣaḥ parirabhya mahābhujaḥ
01,151.018c visphurantaṃ mahāvegaṃ vicakarṣa balād balī
01,151.018d*1655_01 paribhrāmaṇavikṣepaparirambhāvapātanaiḥ
01,151.018d*1655_02 utsarpaṇāvasarpais tāv anyonyaṃ pratyarundhatām
01,151.018d*1655_03 utthāpanair unnayanaiś cālanaiḥ sthāpanair api
01,151.018d@093_0001 jagrāha bhīmaḥ pāṇibhyāṃ gṛhītvā cainam ākṣipat
01,151.018d@093_0002 ākṣipto bhīmasenena punar evotthito hasan
01,151.018d@093_0003 āliṅgyāpīḍya caivenaṃ nyahanad vasudhātale
01,151.018d@093_0004 bhīmo vyasarjayac cainaṃ samāśvasihi cety api
01,151.018d@093_0005 āsphoṭayām āsa balī uttiṣṭheti ca so 'bravīt
01,151.018d@093_0006 samutpatya tataḥ kruddho rūpaṃ kṛtvā mahattaram
01,151.018d@093_0007 virūpaḥ sahasā tasthau tarjayitvā vṛkodaram
01,151.018d@093_0008 ahasad bhīmaseno 'tha rākṣasaṃ bhīmadarśanam
01,151.018d@093_0009 bhīmasenas tu jagrāha grīvāyāṃ bhīmadarśanam
01,151.018d@093_0010 bhujābhyāṃ jānunaikena pṛṣṭhe samabhipīḍayat
01,151.018d@093_0011 tataḥ kruddho visṛjyainaṃ sa bhīmas tasya rakṣasaḥ
01,151.018d@093_0012 svāṃ kaṭīm īṣad utkṣipya bāhū caiva parāmṛśat
01,151.018d@093_0013 tasya bāhū samādāya tvaramāṇo vṛkodaraḥ
01,151.018d@093_0014 utkṣipya cāvadhūyainaṃ pātayan balavān bhuvi
01,151.018d@093_0015 taṃ tu vāmena pādena kruddho bhīmaparākramaḥ
01,151.018d@093_0016 urasy enaṃ samājaghne bhīmas tu patitaṃ bhuvi
01,151.018d@093_0017 sa saṃkruddhaḥ samutpatya bhīmam abhyahanad bhṛśam
01,151.018d@093_0018 vyāttānano dīptajihvo bāhum udyamya dakṣiṇam
01,151.018d@093_0019 tenābhidrutya kruddhena bhīmo mūrdhni samāhataḥ
01,151.018d@093_0020 muṣṭinā jānunā caiva vāmapārśve samāhataḥ
01,151.018d@093_0021 evaṃ nihanyamānaḥ san rākṣasena balīyasā
01,151.018d@093_0022 roṣeṇa mahatāviṣṭo bhīmo bhīmaparākramaḥ
01,151.018d@093_0023 tataḥ kruddhaḥ samutpatya bhīmo jagrāha rākṣasam
01,151.018d@093_0024 tāv anyonyaṃ pīḍayantau puruṣādavṛkodarau
01,151.018d@093_0025 mattāv iva mahānāgāv anyonyaṃ vicakarṣatuḥ
01,151.018d@093_0026 bāhuvikṣepaśabdaiś ca bhīmarākṣasayos tadā
01,151.018d@093_0027 vetrakīyapurī sarvā vitrastā samapadyata
01,151.018d@093_0028 tayor vegena mahatā tatra bhūmir akampata
01,151.018d@093_0029 pādapān vīrudhaś caiva cūrṇayām āsatuś ca tau
01,151.018d@093_0030 samāgatau ca tau vīrāv anyonyavadhakāṅkṣiṇau
01,151.018d@093_0031 aśmabhiḥ pādavegaiś ca cūrṇayām āsatus tadā
01,151.018d@093_0032 atha taṃ loḷayitvā tu bhīmaseno mahābalaḥ
01,151.018d@093_0033 agṛhṇāt parirabhyainaṃ bāhubhyāṃ bharatarṣabha
01,151.018d@093_0034 jānubhyāṃ parijagrāha bhīmaseno bakaṃ balāt
01,151.018d@093_0035 visphurantaṃ mahākāyaṃ vicakarṣa mahābalaḥ
01,151.018d@093_0036 vikṛṣyamāṇo bhīmena karṣaṃś ca yudhi pāṇḍavam
01,151.018d@093_0037 samayujyata tīvreṇa śrameṇa puruṣādakaḥ
01,151.019a sa kṛṣyamāṇo bhīmena karṣamāṇaś ca pāṇḍavam
01,151.019c samayujyata tīvreṇa śrameṇa puruṣādakaḥ
01,151.020a tayor vegena mahatā pṛthivī samakampata
01,151.020c pādapāṃś ca mahākāyāṃś cūrṇayām āsatus tadā
01,151.021a hīyamānaṃ tu tad rakṣaḥ samīkṣya bharatarṣabha
01,151.021c niṣpiṣya bhūmau pāṇibhyāṃ samājaghne vṛkodaraḥ
01,151.022a tato 'sya jānunā pṛṣṭham avapīḍya balād iva
01,151.022c bāhunā parijagrāha dakṣiṇena śirodharām
01,151.022d*1656_01 jānuny āropya tatpṛṣṭhaṃ mahāśabdaṃ babhañja ha
01,151.022d*1656_02 nikṣipya bhūmau pāṇibhyāṃ dharaṇyāṃ niṣpipeṣa ha
01,151.023a savyena ca kaṭīdeśe gṛhya vāsasi pāṇḍavaḥ
01,151.023c tad rakṣo dviguṇaṃ cakre nadantaṃ bhairavān ravān
01,151.024a tato 'sya rudhiraṃ vaktrāt prādurāsīd viśāṃ pate
01,151.024c bhajyamānasya bhīmena tasya ghorasya rakṣasaḥ
01,151.052d@094=0000 brāhmaṇa uvāca
01,151.052d@094=0015 jñānasāgara uvāca
01,151.052d@094_0001 tataḥ sā vavṛdhe bālā yājñasenī dvijottama
01,151.052d@094_0002 krameṇa yauvanaṃ prāptā manmathānaladīpikā
01,151.052d@094_0003 dṛṣṭvā tām anavadyāṅgīṃ drupado hṛṣṭamānasaḥ
01,151.052d@094_0004 yadṛcchayā saṃcarantīm āsthāne samabhāṣata
01,151.052d@094_0005 arjunāya dadāmīti hṛdayaṃ vyāvṛṇot tadā
01,151.052d@094_0006 śrutvā drupadarājasya vacanaṃ vyathitas tadā
01,151.052d@094_0007 mantrī vasuprado nāma śanair idam abhāṣata
01,151.052d@094_0008 kuntyā saha maheṣvāsāḥ pāṇḍavā rājasattama
01,151.052d@094_0009 dagdhā jatugṛhe suptā duryodhanadhiyā rahaḥ
01,151.052d@094_0010 arjunāya kathaṃ dadyāḥ pāñcālīṃ pṛṣatātmajām
01,151.052d@094_0011 tasya vākyaṃ tu nṛpatiḥ śrutvā pravyathito 'bhavat
01,151.052d@094_0012 vyathitaṃ drupadaṃ dṛṣṭvā purodhā jñānasāgaraḥ
01,151.052d@094_0013 jānāmi śakunād rājan na dagdhās tety abhāṣata
01,151.052d@094_0014 hṛṣṭo 'tha nṛpatiḥ prāha draṣṭavyās te kathaṃ dvija
01,151.052d@094_0015 svayaṃvareṇa draṣṭāsi tat kuruṣva narādhipa
01,151.052d@094_0016 tac chrutvā sarvapāñcālāḥ sādhu sādhv iti cābruvan
01,151.052d@094_0017 tataḥ saṃghoṣayām āsa duhituś ca svayaṃvaram
01,151.052d@094_0018 phālgune māsi saptamyām itaḥ saptamite 'hani
01,151.052d@094_0019 mañcāṃś ca kārayām āsa rājayogyān bahūn nṛpa
01,151.052d@094_0020 merumandarasaṃkāśān svarṇaratnaparicchadān
01,151.052d@094_0021 drupadaś ca dhanuś citraṃ durānāmaṃ kṣitīśvaraiḥ
01,151.052d@094_0022 kārayām āsa śulkārtham arjunasya didṛkṣayā
01,151.052d@094_0023 matsyayantraṃ ca kṛtavān dūre varṇapariṣkṛtam
01,151.052d@094_0024 anena dhanuṣā yo vai śareṇemaṃ jalecaram
01,151.052d@094_0025 pātayiṣyati yo jāyāṃ pāñcālīṃ svāṃ kariṣyati
01,151.052d@094_0026 itas tad utsavadinaṃ samīpe vartate dvijāḥ
01,151.052d@094_0027 rājāno rājaputrāś ca pṛthivyāṃ ye vilāsinaḥ
01,151.052d@094_0028 prayānti ca tathā viprāḥ sūtamāgadhabandinaḥ
01,151.052d@094_0029 ahaṃ tadutsavaṃ draṣṭuṃ yāmi dravyārjanāya ca
01,151.052d@094_0030 bhavatāṃ gamane buddhiḥ prayatadhvaṃ dvijottamāḥ
01,151.052d@094_0031 iti vaḥ sarvam ākhyātaṃ yathādṛṣṭaṃ yathāśrutam
01,151.052d@095=0000 brāhmaṇaḥ
01,151.052d@095=0074 vaiśaṃpāyanaḥ
01,151.052d@095_0001 śrutvā jatugṛhe vṛttaṃ brāhmaṇāḥ sapurohitāḥ
01,151.052d@095_0002 pāñcālarājaṃ drupadam idaṃ vacanam abruvan
01,151.052d@095_0003 dhārtarāṣṭrāḥ sahāmātyā mantrayitvā parasparam
01,151.052d@095_0004 pāṇḍavānāṃ vināśāya matiṃ cakruḥ suduṣkarām
01,151.052d@095_0005 duryodhanena prahitaḥ purocana iti śrutaḥ
01,151.052d@095_0006 vāraṇāvatam āsādya kṛtvā jatugṛhaṃ mahat
01,151.052d@095_0007 tasmin gṛhe suviśvastān pāṇḍavān pṛthayā saha
01,151.052d@095_0008 ardharātre mahārāja dagdhavān sa purocanaḥ
01,151.052d@095_0009 agninā tu svayam api dagdhaḥ kṣudro nṛśaṃsavat
01,151.052d@095_0010 etac chrutvā tu saṃhṛṣṭo dhṛtarāṣṭraḥ sabāndhavaḥ
01,151.052d@095_0011 śrutvā tu pāṇḍavān dagdhān dhṛtarāṣṭro 'mbikāsutaḥ
01,151.052d@095_0012 alpaśokaḥ prahṛṣṭātmā śaśāsa viduraṃ tadā
01,151.052d@095_0013 pāṇḍavānāṃ mahāprājña kuru piṇḍodakakriyām
01,151.052d@095_0014 etāvad uktvā karuṇo dhṛtarāṣṭras tu māriṣaḥ
01,151.052d@095_0015 adya pāṇḍur mṛtaḥ kṣattaḥ pāṇḍavānāṃ vināśane
01,151.052d@095_0016 aho vidhivaśād eva gatās te yamasādanam
01,151.052d@095_0017 ity uktvā prārudat tatra dhṛtarāṣṭraḥ sasaubalaḥ
01,151.052d@095_0018 śrutvā bhīṣmeṇa vidhivat kṛtavān aurdhvadehikam
01,151.052d@095_0019 pāṇḍavānāṃ vināśāya kṛtaṃ karma durātmanā
01,151.052d@095_0020 evaṃ kāryasya kartā tu na dṛṣṭo na śrutaḥ purā
01,151.052d@095_0021 etad vṛttaṃ mahārāja pāṇḍavān prati naḥ śrutam
01,151.052d@095_0022 śrutvā tu vacanaṃ teṣāṃ yajñaseno mahāmatiḥ
01,151.052d@095_0023 yathā tajjanakaḥ śoced aurasasya vināśane
01,151.052d@095_0024 tathātapyata pāñcālaḥ pāṇḍavānāṃ vināśane
01,151.052d@095_0025 samāhūya prakṛtayaḥ sahitāḥ sarvabāndhavaiḥ
01,151.052d@095_0026 kāruṇyād eva pāñcālaḥ provācedaṃ vacas tadā
01,151.052d@095_0027 aho rūpam aho dhairyam aho vīryaṃ ca śikṣitam
01,151.052d@095_0028 cintayāmi divārātram arjunaṃ prati bāndhavāḥ
01,151.052d@095_0029 bhrātṛbhiḥ sahito mātrā so 'dahyata hutāśane
01,151.052d@095_0030 kim āścaryam ito loke kālo hi duratikramaḥ
01,151.052d@095_0031 mithyāpratijño lokeṣu kiṃ vadiṣyāmi sāṃpratam
01,151.052d@095_0032 antargatena duḥkhena dahyamāno divāniśam
01,151.052d@095_0033 yājopayājau satkṛtya yācitau tu mayānaghāḥ
01,151.052d@095_0034 bhāradvājasya hantāraṃ devīṃ cāpy arjunasya vai
01,151.052d@095_0035 lokas tad veda yac caiva tathā yājena naḥ śrutam
01,151.052d@095_0036 yājena putrakāmīyaṃ hutvā cotpāditāv ubhau
01,151.052d@095_0037 dhṛṣṭadyumnaś ca kṛṣṇā ca mama tuṣṭikarāv ubhau
01,151.052d@095_0038 kiṃ kariṣyāmi te naṣṭāḥ pāṇḍavāḥ pṛthayā saha
01,151.052d@095_0039 ity evam uktvā pāñcālaḥ śuśoca paramāturaḥ
01,151.052d@095_0040 dṛṣṭvā śocantam atyarthaṃ pāñcālaṃ cedam abravīt
01,151.052d@095_0041 purodhāḥ satvasaṃpannaḥ samyag vidyāviśeṣavān
01,151.052d@095_0042 vṛddhānuśāsane yuktāḥ pāṇḍavā dharmacāriṇaḥ
01,151.052d@095_0043 tādṛśā na vinaśyanti naiva yānti parābhavam
01,151.052d@095_0044 mayā dṛṣṭam idaṃ satyaṃ śṛṇu tvaṃ manujādhipa
01,151.052d@095_0045 brāhmaṇaiḥ kathitaṃ satyaṃ vedeṣu ca mayā śrutam
01,151.052d@095_0046 bṛhaspatimatenātha paulomyāpi purā śrutam
01,151.052d@095_0047 naṣṭa indro bisagranthyām upaśrutyā visarjitaḥ
01,151.052d@095_0048 upaśrutir mahārāja pāṇḍavārthe mayā śrutā
01,151.052d@095_0049 yatra vā tatra jīvanti pāṇḍavās te na saṃśayaḥ
01,151.052d@095_0050 mayā dṛṣṭāni liṅgāni ihaivaiṣyanti pāṇḍavāḥ
01,151.052d@095_0051 yan nimittam ihāyānti tac chruṇuṣva narādhipa
01,151.052d@095_0052 svayaṃvaraḥ kṣatriyāṇāṃ kanyādāne pradarśitaḥ
01,151.052d@095_0053 svayaṃvaras tu nagare ghuṣyatāṃ rājasattama
01,151.052d@095_0054 yatra vā nivasantas te pāṇḍavāḥ pṛthayā saha
01,151.052d@095_0055 dūrasthā vā samīpasthāḥ svargasthā vāpi pāṇḍavāḥ
01,151.052d@095_0056 śrutvā svayaṃvaraṃ rājan sameṣyanti na saṃśayaḥ
01,151.052d@095_0057 tasmāt svayaṃvaro rājan ghuṣyatāṃ mā ciraṃ kṛthāḥ
01,151.052d@095_0058 śrutvā purohitenoktaṃ pāñcālaḥ prītimāṃs tadā
01,151.052d@095_0059 ghoṣayām āsa nagare draupadyās tu svayaṃvaram
01,151.052d@095_0060 puṣyamāse tu rohiṇyāṃ śuklapakṣe śubhe tithau
01,151.052d@095_0061 divasaiḥ pañcasaptatyā bhaviṣyati svayaṃvaraḥ
01,151.052d@095_0062 devagandharvayakṣāś ca ṛṣayaś ca tapodhanāḥ
01,151.052d@095_0063 svayaṃvaraṃ draṣṭukāmā gacchanty eva na saṃśayaḥ
01,151.052d@095_0064 tava putrā mahātmāno darśanīyā viśeṣataḥ
01,151.052d@095_0065 yadṛcchayā tu pāñcālī gacched vā madhyamaṃ patim
01,151.052d@095_0066 ko hi jānāti lokeṣu prajāpatividhiṃ śubham
01,151.052d@095_0067 tasmāt saputrā gacchethā brāhmaṇi yadi rocate
01,151.052d@095_0068 nityakālaṃ subhikṣās te pāñcālās tu tapodhane
01,151.052d@095_0069 yajñasenas tu rājāsau brahmaṇyaḥ satyasaṃgaraḥ
01,151.052d@095_0070 brahmaṇyā nāgarāḥ sarve brāhmaṇāś cātithipriyāḥ
01,151.052d@095_0071 nityakālaṃ pradāsyanti āgantṝṇām ayācitam
01,151.052d@095_0072 ahaṃ ca tatra gacchāmi mamaibhiḥ saha śiṣyakaiḥ
01,151.052d@095_0073 ekasārthāḥ prayātāsmo brāhmaṇyā yadi rocate
01,151.052d@095_0074 etāvad uktvā vacanaṃ brāhmaṇo virarāma ha
01,152.001 vaiśaṃpāyana uvāca
01,152.001*1657_01 tataḥ sa bhagnapārśvāṅgo naditvā bhairavaṃ ravam
01,152.001*1657_02 śailarājapratīkāśo gatāsur abhavad bakaḥ
01,152.001a tena śabdena vitrasto janas tasyātha rakṣasaḥ
01,152.001c niṣpapāta gṛhād rājan sahaiva paricāribhiḥ
01,152.001d*1658_01 tatas tu nihataṃ dṛṣṭvā rākṣasendraṃ mahābalam
01,152.001d*1658_02 bākāḥ paramasaṃtrastā bhīmaṃ śaraṇam āyayuḥ
01,152.001d*1659_01 bakasya paricārakāḥ
01,152.001d*1659_02 ārāmodyānacaityasthāḥ kṣudradevālayāśritāḥ
01,152.001d*1659_03 bhīmaṃ dṛṣṭvā śauryarāśiṃ
01,152.002a tān bhītān vigatajñānān bhīmaḥ praharatāṃ varaḥ
01,152.002c sāntvayām āsa balavān samaye ca nyaveśayat
01,152.003a na hiṃsyā mānuṣā bhūyo yuṣmābhir iha karhi cit
01,152.003c hiṃsatāṃ hi vadhaḥ śīghram evam eva bhaved iti
01,152.004a tasya tad vacanaṃ śrutvā tāni rakṣāṃsi bhārata
01,152.004c evam astv iti taṃ prāhur jagṛhuḥ samayaṃ ca tam
01,152.004d*1660_01 sagaṇas tu bakabhrātā prāṇamat pāṇḍavaṃ tadā
01,152.004d*1661_01 tatpuropavanodyānacaityārāmān visṛjya te
01,152.004d*1661_02 bibhītakakapitthārkaplakṣaśālmalikānanam
01,152.004d*1661_03 prapedire bhayatrastā bhīmasādhvasakātarāḥ
01,152.004d*1662_01 yamunātīram utsṛjya prapede pitṛkānanam
01,152.005a tataḥ prabhṛti rakṣāṃsi tatra saumyāni bhārata
01,152.005c nagare pratyadṛśyanta narair nagaravāsibhiḥ
01,152.006a tato bhimas tam ādāya gatāsuṃ puruṣādakam
01,152.006b*1663_01 niṣkarṇanetraṃ nirjihvaṃ niḥsaṃjñaṃ kaṇṭhapīḍanāt
01,152.006b*1663_02 kurvantaṃ bahudhā ceṣṭāṃ sa narādam akarṣata
01,152.006b*1663_03 sa eva rākṣaso nūnaṃ punar āyāti naḥ purīm
01,152.006b*1663_04 sabālavṛddhāḥ puruṣā iti bhītāḥ pradudruvuḥ
01,152.006b*1664_01 ācchidya bāhū pādau ca śiraś ca sa vṛkodaraḥ
01,152.006b*1664_02 dvāreṣu caturṣu kṣiptvā punar āgāt sa mārutiḥ
01,152.006c dvāradeśe vinikṣipya jagāmānupalakṣitaḥ
01,152.006d*1665_01 dṛṣṭvā bhīmabaloddhūtaṃ bakaṃ vinihataṃ tadā
01,152.006d*1665_02 jñātayo 'sya bhayodvignāḥ pratijagmus tatas tataḥ
01,152.007a tataḥ sa bhīmas taṃ hatvā gatvā brāhmaṇaveśma tat
01,152.007b*1666_01 balīvardau ca śakaṭaṃ brāhmaṇāya nyavedayat
01,152.007b*1667_01 tūṣṇīm antargṛhaṃ gacchety abhidhāya dvijottamam
01,152.007b*1667_02 mātṛbhrātṛsamakṣaṃ ca gatvā śayanam etya ca
01,152.007c ācacakṣe yathāvṛttaṃ rājñaḥ sarvam aśeṣataḥ
01,152.007d*1668_01 aśito 'smy adya janani tṛptir me daśavārṣikī
01,152.008a tato narā viniṣkrāntā nagarāt kālyam eva tu
01,152.008c dadṛśur nihataṃ bhūmau rākṣasaṃ rudhirokṣitam
01,152.009a tam adrikūṭasadṛśaṃ vinikīrṇaṃ bhayāvaham
01,152.009b*1669_01 dṛṣṭvā saṃhṛṣṭaromāṇo babhūvus tatra nāgarāḥ
01,152.009c ekacakrāṃ tato gatvā pravṛttiṃ pradaduḥ pare
01,152.010a tataḥ sahasraśo rājan narā nagaravāsinaḥ
01,152.010c tatrājagmur bakaṃ draṣṭuṃ sastrīvṛddhakumārakāḥ
01,152.010d*1670_01 dadṛśus te bakaṃ sarve viśiraḥpāṇipādakam
01,152.010d*1670_02 niḥśṛṅgavṛkṣaṃ nirgulmaṃ vinikīrṇaṃ giriṃ yathā
01,152.011a tatas te vismitāḥ sarve karma dṛṣṭvātimānuṣam
01,152.011b*1671_01 vismayotphullanayanās tarjanyāsaktanāsikāḥ
01,152.011c daivatāny arcayāṃ cakruḥ sarva eva viśāṃ pate
01,152.012a tataḥ pragaṇayām āsuḥ kasya vāro 'dya bhojane
01,152.012c jñātvā cāgamya taṃ vipraṃ papracchuḥ sarva eva tat
01,152.013a evaṃ pṛṣṭas tu bahuśo rakṣamāṇaś ca pāṇḍavān
01,152.013c uvāca nāgarān sarvān idaṃ viprarṣabhas tadā
01,152.014a ājñāpitaṃ mām aśane rudantaṃ saha bandhubhiḥ
01,152.014c dadarśa brāhmaṇaḥ kaś cin mantrasiddho mahābalaḥ
01,152.014d*1672_01 adya te rākṣaso vāraḥ pūrvedyur jñāpito mama
01,152.014d*1672_02 grāmasādhāraṇenaiva sūcakena puraukasaḥ
01,152.015a paripṛcchya sa māṃ pūrvaṃ parikleśaṃ purasya ca
01,152.015c abravīd brāhmaṇaśreṣṭha āśvāsya prahasann iva
01,152.016a prāpayiṣyāmy ahaṃ tasmai idam annaṃ durātmane
01,152.016c mannimittaṃ bhayaṃ cāpi na kāryam iti vīryavān
01,152.017a sa tadannam upādāya gato bakavanaṃ prati
01,152.017c tena nūnaṃ bhaved etat karma lokahitaṃ kṛtam
01,152.018a tatas te brāhmaṇāḥ sarve kṣatriyāś ca suvismitāḥ
01,152.018c vaiśyāḥ śūdrāś ca muditāś cakrur brahmamahaṃ tadā
01,152.019a tato jānapadāḥ sarve ājagmur nagaraṃ prati
01,152.019c tad adbhutatamaṃ draṣṭuṃ pārthās tatraiva cāvasan
01,152.019d*1673_01 śrutvā bakavadhaṃ yas tu vācakaṃ pūjayen naraḥ
01,152.019d*1673_02 tasya vaṃśe 'pi rājendra na rākṣasabhayaṃ bhavet
01,152.019d*1673_03 naśyanti śatravas tasya upasargās tathaiva ca
01,152.019d*1673_04 mahat puṇyam avāpnoti śrutvā bhīmaparākramam
01,152.019d*1674_01 vetrakīyagṛhe sarve parivārya vṛkodaram
01,152.019d*1674_02 vismayād abhyagacchanta bhīmaṃ bhīmaparākramam
01,152.019d*1674_03 na vai na saṃbhavet sarvaṃ brāhmaṇeṣu mahātmasu
01,152.019d*1674_04 iti satkṛtya taṃ paurāḥ parivavruḥ samantataḥ
01,152.019d*1674_05 ayaṃ trātā hi naḥ sarvān piteva paramārthataḥ
01,152.019d*1674_06 asya śuśrūṣavaḥ pādau paricarya upāsmahe
01,152.019d*1674_07 paśumad dadhimac cānnaṃ paraṃ bhaktam upāharan
01,152.019d*1674_08 tasmin hate te puruṣā bhītāḥ samanubodhanāḥ
01,152.019d*1674_09 tataḥ saṃprādravan pārthāḥ saha mātrā paraṃtapāḥ
01,152.019d*1674_10 āgacchann ekacakrāṃ te pāṇḍavāḥ saṃśitavratāḥ
01,152.019d*1674_11 vaidikādhyayane yuktā jaṭilā brahmacāriṇaḥ
01,152.019d*1674_12 avasaṃs te ca tatrāpi brāhmaṇasya niveśane
01,152.019d*1674_13 mātrā sahaikacakrāyāṃ dīrghakālaṃ sahoṣitāḥ
01,153.001 janamejaya uvāca
01,153.001a te tathā puruṣavyāghrā nihatya bakarākṣasam
01,153.001c ata ūrdhvaṃ tato brahman kim akurvata pāṇḍavāḥ
01,153.002 vaiśaṃpāyana uvāca
01,153.002a tatraiva nyavasan rājan nihatya bakarākṣasam
01,153.002c adhīyānāḥ paraṃ brahma brāhmaṇasya niveśane
01,153.003a tataḥ katipayāhasya brāhmaṇaḥ saṃśitavrataḥ
01,153.003c pratiśrayārthaṃ tad veśma brāhmaṇasyājagāma ha
01,153.004a sa samyak pūjayitvā taṃ vidvān viprarṣabhas tadā
01,153.004c dadau pratiśrayaṃ tasmai sadā sarvātithivratī
01,153.005a tatas te pāṇḍavāḥ sarve saha kuntyā nararṣabhāḥ
01,153.005c upāsāṃ cakrire vipraṃ kathayānaṃ kathās tadā
01,153.006a kathayām āsa deśān sa tīrthāni vividhāni ca
01,153.006c rājñāṃ ca vividhāś caryāḥ purāṇi vividhāni ca
01,153.007a sa tatrākathayad vipraḥ kathānte janamejaya
01,153.007c pāñcāleṣv adbhutākāraṃ yājñasenyāḥ svayaṃvaram
01,153.008a dhṛṣṭadyumnasya cotpattim utpattiṃ ca śikhaṇḍinaḥ
01,153.008c ayonijatvaṃ kṛṣṇāyā drupadasya mahāmakhe
01,153.009a tad adbhutatamaṃ śrutvā loke tasya mahātmanaḥ
01,153.009c vistareṇaiva papracchuḥ kathāṃ tāṃ puruṣarṣabhāḥ
01,153.010a kathaṃ drupadaputrasya dhṛṣṭadyumnasya pāvakāt
01,153.010c vedimadhyāc ca kṛṣṇāyāḥ saṃbhavaḥ katham adbhutaḥ
01,153.011a kathaṃ droṇān maheṣvāsāt sarvāṇy astrāṇy aśikṣata
01,153.011b*1675_01 dhṛṣṭadyumno maheṣvāsaḥ kathaṃ droṇasya mṛtyudaḥ
01,153.011c kathaṃ priyasakhāyau tau bhinnau kasya kṛtena ca
01,153.012a evaṃ taiś codito rājan sa vipraḥ puruṣarṣabhaiḥ
01,153.012c kathayām āsa tat sarvaṃ draupadīsaṃbhavaṃ tadā
01,154.001 brāhmaṇa uvāca
01,154.001a gaṅgādvāraṃ prati mahān babhūvarṣir mahātapāḥ
01,154.001c bharadvājo mahāprājñaḥ satataṃ saṃśitavrataḥ
01,154.002a so 'bhiṣektuṃ gato gaṅgāṃ pūrvam evāgatāṃ satīm
01,154.002c dadarśāpsarasaṃ tatra ghṛtācīm āplutām ṛṣiḥ
01,154.003a tasyā vāyur nadītīre vasanaṃ vyaharat tadā
01,154.003c apakṛṣṭāmbarāṃ dṛṣṭvā tām ṛṣiś cakame tataḥ
01,154.004a tasyāṃ saṃsaktamanasaḥ kaumārabrahmacāriṇaḥ
01,154.004b*1676_01 paśyato yonisaṃsthānam anyāvayavasauṣṭhavam
01,154.004c hṛṣṭasya retaś caskanda tad ṛṣir droṇa ādadhe
01,154.005a tataḥ samabhavad droṇaḥ kumāras tasya dhīmataḥ
01,154.005c adhyagīṣṭa sa vedāṃś ca vedāṅgāni ca sarvaśaḥ
01,154.006a bharadvājasya tu sakhā pṛṣato nāma pārthivaḥ
01,154.006c tasyāpi drupado nāma tadā samabhavat sutaḥ
01,154.007a sa nityam āśramaṃ gatvā droṇena saha pārṣataḥ
01,154.007c cikrīḍādhyayanaṃ caiva cakāra kṣatriyarṣabhaḥ
01,154.008a tatas tu pṛṣate 'tīte sa rājā drupado 'bhavat
01,154.008c droṇo 'pi rāmaṃ śuśrāva ditsantaṃ vasu sarvaśaḥ
01,154.009a vanaṃ tu prasthitaṃ rāmaṃ bharadvājasuto 'bravīt
01,154.009c āgataṃ vittakāmaṃ māṃ viddhi droṇaṃ dvijarṣabha
01,154.010 rāma uvāca
01,154.010a śarīramātram evādya mayedam avaśeṣitam
01,154.010c astrāṇi vā śarīraṃ vā brahmann anyataraṃ vṛṇu
01,154.011 droṇa uvāca
01,154.011a astrāṇi caiva sarvāṇi teṣāṃ saṃhāram eva ca
01,154.011c prayogaṃ caiva sarveṣāṃ dātum arhati me bhavān
01,154.012 brāhmaṇa uvāca
01,154.012a tathety uktvā tatas tasmai pradadau bhṛgunandanaḥ
01,154.012c pratigṛhya tato droṇaḥ kṛtakṛtyo 'bhavat tadā
01,154.013a saṃprahṛṣṭamanāś cāpi rāmāt paramasaṃmatam
01,154.013c brahmāstraṃ samanuprāpya nareṣv abhyadhiko 'bhavat
01,154.014a tato drupadam āsādya bhāradvājaḥ pratāpavān
01,154.014c abravīt puruṣavyāghraḥ sakhāyaṃ viddhi mām iti
01,154.015 drupada uvāca
01,154.015a nāśrotriyaḥ śrotriyasya nārathī rathinaḥ sakhā
01,154.015c nārājā pārthivasyāpi sakhipūrvaṃ kim iṣyate
01,154.015d*1677_01 yayor eva samaṃ vittaṃ yayor eva samaṃ śrutam
01,154.015d*1677_02 tayor vivāhaḥ sakhyaṃ ca na tu puṣṭavipuṣṭayoḥ
01,154.016 brāhmaṇa uvāca
01,154.016a sa viniścitya manasā pāñcālyaṃ prati buddhimān
01,154.016c jagāma kurumukhyānāṃ nagaraṃ nāgasāhvayam
01,154.017a tasmai pautrān samādāya vasūni vividhāni ca
01,154.017c prāptāya pradadau bhīṣmaḥ śiṣyān droṇāya dhīmate
01,154.018a droṇaḥ śiṣyāṃs tataḥ sarvān idaṃ vacanam abravīt
01,154.018c samānīya tadā vidvān drupadasyāsukhāya vai
01,154.018d*1678=00 droṇaḥ
01,154.018d*1678_01 guruśuśrūṣaṇaṃ caiva tathaiva gurudakṣiṇām
01,154.019a ācāryavetanaṃ kiṃ cid dhṛdi saṃparivartate
01,154.019c kṛtāstrais tat pradeyaṃ syāt tad ṛtaṃ vadatānaghāḥ
01,154.019d*1679_01 so 'rjunapramukhair uktas tathāstv iti gurus tadā
01,154.019d*1680_01 tathety uktvā ca taṃ pārthaḥ pādau jagrāha buddhimān
01,154.019d*1681_01 vidyāniṣkrayajaṃ vittaṃ kiṃ deyaṃ brūhi me guro
01,154.020a yadā ca pāṇḍavāḥ sarve kṛtāstrāḥ kṛtaniśramāḥ
01,154.020c tato droṇo 'bravīd bhūyo vetanārtham idaṃ vacaḥ
01,154.021a pārṣato drupado nāma chatravatyāṃ nareśvaraḥ
01,154.021c tasyāpakṛṣya tad rājyaṃ mama śīghraṃ pradīyatām
01,154.021d*1682_01 dhārtarāṣṭraiś ca sahitāḥ pāñcālān pāṇḍavā yayuḥ
01,154.021d*1682_02 yajñasenena saṃgamya karṇaduryodhanādayaḥ
01,154.021d*1682_03 nirjitāḥ saṃnyavartanta tathānye kṣatriyarṣabhāḥ
01,154.022a tataḥ pāṇḍusutāḥ pañca nirjitya drupadaṃ yudhi
01,154.022c droṇāya darśayām āsur baddhvā sasacivaṃ tadā
01,154.022d*1683_01 mahendra iva durdharṣo mahendra iva dānavam
01,154.022d*1683_02 mahendraputraḥ pāñcālaṃ jitavān arjunas tadā
01,154.022d*1683_03 taṃ dṛṣṭvā tu mahāvīryaṃ phalgunasyāmitaujasaḥ
01,154.022d*1683_04 vyasmayanta janāḥ sarve yajñasenasya bāndhavāḥ
01,154.022d*1683_05 nāsty arjunasamo vīrye rājaputra iti bruvan
01,154.023 droṇa uvāca
01,154.023a prārthayāmi tvayā sakhyaṃ punar eva narādhipa
01,154.023c arājā kila no rājñaḥ sakhā bhavitum arhati
01,154.024a ataḥ prayatitaṃ rājye yajñasena mayā tava
01,154.024c rājāsi dakṣiṇe kūle bhāgīrathyāham uttare
01,154.024d*1684_01 tatheti drupadenokte vacane dvijasattama
01,154.024d*1684_02 saṃpūjya drupadaṃ droṇo preṣayām āsa tattvavit
01,154.024d*1685_01 kanyākubje ca kāmpilye vasethās tvaṃ narottama
01,154.024d*1685_02 brāhmaṇaiḥ sahito rājann ahicchatre vasāmy aham
01,154.025 brāhmaṇa uvāca
01,154.025a asatkāraḥ sa sumahān muhūrtam api tasya tu
01,154.025c na vyeti hṛdayād rājño durmanāḥ sa kṛśo 'bhavat
01,154.025d*1686_01 evam ukto hi pāñcālyo bhāradvājena dhīmatā
01,154.025d*1686_02 uvācāstravidāṃ śreṣṭho droṇaṃ brāhmaṇasattamam
01,154.025d*1686_03 evaṃ bhavatu bhadraṃ te bhāradvāja mahāmate
01,154.025d*1686_04 sakhyaṃ tad eva bhavatu śaśvad yad abhimanyase
01,154.025d*1686_05 evam anyonyam uktvā tau kṛtvā sakhyam anuttamam
01,154.025d*1686_06 jagmatur droṇapāñcālyau yathāgatam ariṃdamau
01,154.025d*1687_01 niśamya tasya vacanaṃ kṛtvā manasi durmanāḥ
01,155.001 brāhmaṇa uvāca
01,155.001a amarṣī drupado rājā karmasiddhān dvijarṣabhān
01,155.001b*1688_01 droṇena vairaṃ drupado na suṣvāpa smaraṃs tadā
01,155.001c anvicchan paricakrāma brāhmaṇāvasathān bahūn
01,155.002a putrajanma parīpsan vai śokopahatacetanaḥ
01,155.002c nāsti śreṣṭhaṃ mamāpatyam iti nityam acintayat
01,155.003a jātān putrān sa nirvedād dhig bandhūn iti cābravīt
01,155.003c niḥśvāsaparamaś cāsīd droṇaṃ praticikīrṣayā
01,155.004a prabhāvaṃ vinayaṃ śikṣāṃ droṇasya caritāni ca
01,155.004c kṣātreṇa ca balenāsya cintayan nānvapadyata
01,155.004e pratikartuṃ nṛpaśreṣṭho yatamāno 'pi bhārata
01,155.005a abhitaḥ so 'tha kalmāṣīṃ gaṅgākūle paribhraman
01,155.005c brāhmaṇāvasathaṃ puṇyam āsasāda mahīpatiḥ
01,155.006a tatra nāsnātakaḥ kaś cin na cāsīd avratī dvijaḥ
01,155.006c tathaiva nāmahābhāgaḥ so 'paśyat saṃśitavratau
01,155.007a yājopayājau brahmarṣī śāmyantau pṛṣatātmajaḥ
01,155.007c saṃhitādhyayane yuktau gotrataś cāpi kāśyapau
01,155.008a tāraṇe yuktarūpau tau brāhmaṇāv ṛṣisattamau
01,155.008c sa tāv āmantrayām āsa sarvakāmair atandritaḥ
01,155.009a buddhvā tayor balaṃ buddhiṃ kanīyāṃsam upahvare
01,155.009c prapede chandayan kāmair upayājaṃ dhṛtavratam
01,155.010a pādaśuśrūṣaṇe yuktaḥ priyavāk sarvakāmadaḥ
01,155.010c arhayitvā yathānyāyam upayājam uvāca saḥ
01,155.011a yena me karmaṇā brahman putraḥ syād droṇamṛtyave
01,155.011b*1689_01 arjunasya tathā bhāryā bhaved vā varavarṇinī
01,155.011c upayāja kṛte tasmin gavāṃ dātāsmi te 'rbudam
01,155.012a yad vā te 'nyad dvijaśreṣṭha manasaḥ supriyaṃ bhavet
01,155.012c sarvaṃ tat te pradātāhaṃ na hi me 'sty atra saṃśayaḥ
01,155.013a ity ukto nāham ity evaṃ tam ṛṣiḥ pratyuvāca ha
01,155.013c ārādhayiṣyan drupadaḥ sa taṃ paryacarat punaḥ
01,155.014a tataḥ saṃvatsarasyānte drupadaṃ sa dvijottamaḥ
01,155.014c upayājo 'bravīd rājan kāle madhurayā girā
01,155.015a jyeṣṭho bhrātā mamāgṛhṇād vicaran vananirjhare
01,155.015c aparijñātaśaucāyāṃ bhūmau nipatitaṃ phalam
01,155.016a tad apaśyam ahaṃ bhrātur asāṃpratam anuvrajan
01,155.016c vimarśaṃ saṃkarādāne nāyaṃ kuryāt kathaṃ cana
01,155.017a dṛṣṭvā phalasya nāpaśyad doṣā ye 'syānubandhikāḥ
01,155.017c vivinakti na śaucaṃ yaḥ so 'nyatrāpi kathaṃ bhavet
01,155.018a saṃhitādhyayanaṃ kurvan vasan gurukule ca yaḥ
01,155.018c bhaikṣam ucchiṣṭam anyeṣāṃ bhuṅkte cāpi sadā sadā
01,155.018e kīrtayan guṇam annānām aghṛṇī ca punaḥ punaḥ
01,155.019a tam ahaṃ phalārthinaṃ manye bhrātaraṃ tarkacakṣuṣā
01,155.019c taṃ vai gacchasva nṛpate sa tvāṃ saṃyājayiṣyati
01,155.020a jugupsamāno nṛpatir manasedaṃ vicintayan
01,155.020c upayājavacaḥ śrutvā nṛpatiḥ sarvadharmavit
01,155.020e abhisaṃpūjya pūjārham ṛṣiṃ yājam uvāca ha
01,155.021a ayutāni dadāny aṣṭau gavāṃ yājaya māṃ vibho
01,155.021c droṇavairābhisaṃtaptaṃ tvaṃ hlādayitum arhasi
01,155.022a sa hi brahmavidāṃ śreṣṭho brahmāstre cāpy anuttamaḥ
01,155.022c tasmād droṇaḥ parājaiṣīn māṃ vai sa sakhivigrahe
01,155.023a kṣatriyo nāsti tulyo 'sya pṛthivyāṃ kaś cid agraṇīḥ
01,155.023c kauravācāryamukhyasya bhāradvājasya dhīmataḥ
01,155.024a droṇasya śarajālāni prāṇidehaharāṇi ca
01,155.024c ṣaḍaratni dhanuś cāsya dṛśyate 'pratimaṃ mahat
01,155.025a sa hi brāhmaṇavegena kṣātraṃ vegam asaṃśayam
01,155.025c pratihanti maheṣvāso bhāradvājo mahāmanāḥ
01,155.026a kṣatrocchedāya vihito jāmadagnya ivāsthitaḥ
01,155.026c tasya hy astrabalaṃ ghoram aprasahyaṃ narair bhuvi
01,155.027a brāhmam uccārayaṃs tejo hutāhutir ivānalaḥ
01,155.027c sametya sa dahaty ājau kṣatraṃ brahmapuraḥsaraḥ
01,155.027e brahmakṣatre ca vihite brahmatejo viśiṣyate
01,155.028a so 'haṃ kṣatrabalād dhīno brahmatejaḥ prapedivān
01,155.028c droṇād viśiṣṭam āsādya bhavantaṃ brahmavittamam
01,155.029a droṇāntakam ahaṃ putraṃ labheyaṃ yudhi durjayam
01,155.029c tat karma kuru me yāja nirvapāmy arbudaṃ gavām
01,155.030a tathety uktvā tu taṃ yājo yājyārtham upakalpayat
01,155.030c gurvartha iti cākāmam upayājam acodayat
01,155.030d*1690_01 yājas tu yajatāṃ śreṣṭho havyavāham atarpayat
01,155.030e yājo droṇavināśāya pratijajñe tathā ca saḥ
01,155.030f*1691_01 pāṇḍoḥ snuṣārthaṃ kanyā ca bhaved iti matir mama
01,155.030f*1692_01 tathety uktvā tu taṃ rājñaḥ putrakāmīyam ārabhat
01,155.031a tatas tasya narendrasya upayājo mahātapāḥ
01,155.031c ācakhyau karma vaitānaṃ tadā putraphalāya vai
01,155.031d*1693_01 yathoktaṃ kalpayām āsa rājā vipreṇa taṃ kratum
01,155.032a sa ca putro mahāvīryo mahātejā mahābalaḥ
01,155.032c iṣyate yadvidho rājan bhavitā te tathāvidhaḥ
01,155.033a bhāradvājasya hantāraṃ so 'bhisaṃdhāya bhūmipaḥ
01,155.033c ājahre tat tathā sarvaṃ drupadaḥ karmasiddhaye
01,155.034a yājas tu havanasyānte devīm āhvāpayat tadā
01,155.034c praihi māṃ rājñi pṛṣati mithunaṃ tvām upasthitam
01,155.034d*1694_01 kumāraś ca kumārī ca pativaṃśavivṛddhaye
01,155.035 devy uvāca
01,155.035a avaliptaṃ me mukhaṃ brahman puṇyān gandhān bibharmi ca
01,155.035c sutārthenoparuddhāsmi tiṣṭha yāja mama priye
01,155.035d*1695_01 rājñā caivam abhihito yājo rājñīm uvāca ha
01,155.035d*1695_02 tat sarvaṃ sahamānaś ca brahmatejonidhiḥ svayam
01,155.036 yāja uvāca
01,155.036a yājena śrapitaṃ havyam upayājena mantritam
01,155.036c kathaṃ kāmaṃ na saṃdadhyāt sā tvaṃ vipraihi tiṣṭha vā
01,155.037 brāhmaṇa uvāca
01,155.037a evam ukte tu yājena hute haviṣi saṃskṛte
01,155.037c uttasthau pāvakāt tasmāt kumāro devasaṃnibhaḥ
01,155.038a jvālāvarṇo ghorarūpaḥ kirīṭī varma cottamam
01,155.038c bibhrat sakhaḍgaḥ saśaro dhanuṣmān vinadan muhuḥ
01,155.039a so 'dhyārohad rathavaraṃ tena ca prayayau tadā
01,155.039c tataḥ praṇeduḥ pāñcālāḥ prahṛṣṭāḥ sādhu sādhv iti
01,155.039d*1696_01 harṣāviṣṭāṃs tataś caitān neyaṃ sehe vasuṃdharā
01,155.040a bhayāpaho rājaputraḥ pāñcālānāṃ yaśaskaraḥ
01,155.040c rājñaḥ śokāpaho jāta eṣa droṇavadhāya vai
01,155.040e ity uvāca mahad bhūtam adṛśyaṃ khecaraṃ tadā
01,155.041a kumārī cāpi pāñcālī vedimadhyāt samutthitā
01,155.041c subhagā darśanīyāṅgī vedimadhyā manoramā
01,155.042a śyāmā padmapalāśākṣī nīlakuñcitamūrdhajā
01,155.042b*1697_01 tāmratuṅganakhī subhrūś cārupīnapayodharā
01,155.042c mānuṣaṃ vigrahaṃ kṛtvā sākṣād amaravarṇinī
01,155.043a nīlotpalasamo gandho yasyāḥ krośāt pravāyati
01,155.043c yā bibharti paraṃ rūpaṃ yasyā nāsty upamā bhuvi
01,155.043d*1698_01 devadānavayakṣāṇām īpsitā devarūpiṇī
01,155.043d*1699_01 sadṛśī pāṇḍuputrasya arjunasyeti bhārata
01,155.043d*1699_02 ūcuḥ prahṛṣṭamanaso rājabhaktipuraskṛtāḥ
01,155.044a tāṃ cāpi jātāṃ suśroṇīṃ vāg uvācāśarīriṇī
01,155.044c sarvayoṣidvarā kṛṣṇā kṣayaṃ kṣatraṃ ninīṣati
01,155.045a surakāryam iyaṃ kāle kariṣyati sumadhyamā
01,155.045c asyā hetoḥ kṣatriyāṇāṃ mahad utpatsyate bhayam
01,155.046a tac chrutvā sarvapāñcālāḥ praṇeduḥ siṃhasaṃghavat
01,155.046b*1700_01 pāñcālarājas tāṃ dṛṣṭvā harṣād aśrūṇy avartayat
01,155.046b*1700_02 pariṣvajya sutāṃ kṛṣṇāṃ snuṣāṃ pāṇḍor iti bruvan
01,155.046b*1700_03 aṅkam āropya pāñcālīṃ rājā harṣam avāpa saḥ
01,155.046c na caitān harṣasaṃpūṇān iyaṃ sehe vasuṃdharā
01,155.047a tau dṛṣṭvā pṛṣatī yājaṃ prapede vai sutārthinī
01,155.047c na vai mad anyāṃ jananīṃ jānīyātām imāv iti
01,155.048a tathety uvāca tāṃ yājo rājñaḥ priyacikīrṣayā
01,155.048c tayoś ca nāmanī cakrur dvijāḥ saṃpūrṇamānasāḥ
01,155.049a dhṛṣṭatvād atidhṛṣṇutvād dharmād dyutsaṃbhavād api
01,155.049c dhṛṣṭadyumnaḥ kumāro 'yaṃ drupadasya bhavatv iti
01,155.050a kṛṣṇety evābruvan kṛṣṇāṃ kṛṣṇābhūt sā hi varṇataḥ
01,155.050b*1701_01 niṣaṇṇakarṣaṇād bhūme rasāc ca haviṣo 'bhavat
01,155.050c tathā tan mithunaṃ jajñe drupadasya mahāmakhe
01,155.050d*1702_01 kriyāsu caiva sarvāsu kṛtavān drupadena ha
01,155.050d*1702_02 vaidikādhyayane pāraṃ dhṛṣṭadyumno gataḥ param
01,155.050d*1703_01 dhṛṣṭadyumnas tu pāñcālān siṃhanādena nādayan
01,155.050d*1703_02 so 'dhyārohad rathavaraṃ tena saṃprayayau gṛham
01,155.050d*1703_03 kṛṣṇā ca śibikāṃ prāpya praviveśa niveśanam
01,155.051a dhṛṣṭadyumnaṃ tu pāñcālyam ānīya svaṃ viveśanam
01,155.051b*1704_01 droṇaḥ saṃpūjayām āsa sakhyuḥ putram udāradhīḥ
01,155.051b*1705_01 droṇaṃ saṃpūjya vidhivad gurur ity eva dharmataḥ
01,155.051b*1705_02 paridāya tu taṃ śiṣyaṃ dhṛṣṭadyumnaṃ tu somakaḥ
01,155.051b*1705_03 aho rājñaḥ prasīdeti prābruvan priyavādinaḥ
01,155.051b*1705_04 mahāprabhāvo brahmarṣir jñātvā tasya ca saṃbhavam
01,155.051c upākarod astrahetor bhāradvājaḥ pratāpavān
01,155.052a amokṣaṇīyaṃ daivaṃ hi bhāvi matvā mahāmatiḥ
01,155.052c tathā tat kṛtavān droṇa ātmakīrty anurakṣaṇāt
01,155.052d*1706_01 sarvāstrāṇi sa tu kṣipram āptavān dṛṣṭamātrataḥ
01,156.001 vaiśaṃpāyana uvāca
01,156.001a etac chrutvā tu kaunteyāḥ śalyaviddhā ivābhavan
01,156.001a*1707_01 . . . . . . . . pāṇḍavā bharatarṣabha
01,156.001a*1707_02 manasā draupadīṃ jagmur anaṅgaśarapīḍitāḥ
01,156.001a*1707_03 tatas tāṃ rajanīṃ rājan . . . . . . . .
01,156.001c sarve cāsvasthamanaso babhūvus te mahārathāḥ
01,156.002a tataḥ kuntī sutān dṛṣṭvā vibhrāntān gatacetasaḥ
01,156.002c yudhiṣṭhiram uvācedaṃ vacanaṃ satyavādinī
01,156.003a cirarātroṣitāḥ smeha brāhmaṇasya niveśane
01,156.003c ramamāṇāḥ pure ramye labdhabhaikṣā yudhiṣṭhira
01,156.004a yānīha ramaṇīyāni vanāny upavanāni ca
01,156.004c sarvāṇi tāni dṛṣṭāni punaḥ punar ariṃdama
01,156.005a punar dṛṣṭāni tāny eva prīṇayanti na nas tathā
01,156.005c bhaikṣaṃ ca na tathā vīra labhyate kurunandana
01,156.006a te vayaṃ sādhu pāñcālān gacchāma yadi manyase
01,156.006c apūrvadarśanaṃ tāta ramaṇīyaṃ bhaviṣyati
01,156.007a subhikṣāś caiva pāñcālāḥ śrūyante śatrukarśana
01,156.007c yajñasenaś ca rājāsau brahmaṇya iti śuśrumaḥ
01,156.008a ekatra ciravāso hi kṣamo na ca mato mama
01,156.008c te tatra sādhu gacchāmo yadi tvaṃ putra manyase
01,156.009 yudhiṣṭhira uvāca
01,156.009a bhavatyā yan mataṃ kāryaṃ tad asmākaṃ paraṃ hitam
01,156.009c anujāṃs tu na jānāmi gaccheyur neti vā punaḥ
01,156.010 vaiśaṃpāyana uvāca
01,156.010a tataḥ kuntī bhīmasenam arjunaṃ yamajau tathā
01,156.010c uvāca gamanaṃ te ca tathety evābruvaṃs tadā
01,156.011a tata āmantrya taṃ vipraṃ kuntī rājan sutaiḥ saha
01,156.011c pratasthe nagarīṃ ramyāṃ drupadasya mahātmanaḥ
01,157.001 vaiśaṃpāyana uvāca
01,157.001a vasatsu teṣu pracchannaṃ pāṇḍaveṣu mahātmasu
01,157.001c ājagāmātha tān draṣṭuṃ vyāsaḥ satyavatīsutaḥ
01,157.002a tam āgatam abhiprekṣya pratyudgamya paraṃtapāḥ
01,157.002c praṇipatyābhivādyainaṃ tasthuḥ prāñjalayas tadā
01,157.003a samanujñāpya tān sarvān āsīnān munir abravīt
01,157.003c prasannaḥ pūjitaḥ pārthaiḥ prītipūrvam idaṃ vacaḥ
01,157.004a api dharmeṇa vartadhvaṃ śāstreṇa ca paraṃtapāḥ
01,157.004c api vipreṣu vaḥ pūjā pūjārheṣu na hīyate
01,157.005a atha dharmārthavad vākyam uktvā sa bhagavān ṛṣiḥ
01,157.005c vicitrāś ca kathās tās tāḥ punar evedam abravīt
01,157.006a āsīt tapovane kā cid ṛṣeḥ kanyā mahātmanaḥ
01,157.006c vilagnamadhyā suśroṇī subhrūḥ sarvaguṇānvitā
01,157.007a karmabhiḥ svakṛtaiḥ sā tu durbhagā samapadyata
01,157.007c nādhyagacchat patiṃ sā tu kanyā rūpavatī satī
01,157.008a tapas taptum athārebhe patyartham asukhā tataḥ
01,157.008c toṣayām āsa tapasā sā kilogreṇa śaṃkaram
01,157.009a tasyāḥ sa bhagavāṃs tuṣṭas tām uvāca tapasvinīm
01,157.009c varaṃ varaya bhadraṃ te varado 'smīti bhāmini
01,157.010a atheśvaram uvācedam ātmanaḥ sā vaco hitam
01,157.010c patiṃ sarvaguṇopetam icchāmīti punaḥ punaḥ
01,157.011a tām atha pratyuvācedam īśāno vadatāṃ varaḥ
01,157.011c pañca te patayo bhadre bhaviṣyantīti śaṃkaraḥ
01,157.011d*1708_01 evam uktā tataḥ kanyā devaṃ varadam abravīt
01,157.012a pratibruvantīm ekaṃ me patiṃ dehīti śaṃkaram
01,157.012c punar evābravīd deva idaṃ vacanam uttamam
01,157.013a pañcakṛtvas tvayā uktaḥ patiṃ dehīty ahaṃ punaḥ
01,157.013c deham anyaṃ gatāyās te yathoktaṃ tad bhaviṣyati
01,157.014a drupadasya kule jātā kanyā sā devarūpiṇī
01,157.014c nirdiṣṭā bhavatāṃ patnī kṛṣṇā pārṣaty aninditā
01,157.015a pāñcālanagaraṃ tasmāt praviśadhvaṃ mahābalāḥ
01,157.015c sukhinas tām anuprāpya bhaviṣyatha na saṃśayaḥ
01,157.015d*1709_01 rājyaṃ caivāgataṃ pārthā indraprasthaṃ praviśya ha
01,157.016a evam uktvā mahābhāgaḥ pāṇḍavānāṃ pitāmahaḥ
01,157.016c pārthān āmantrya kuntīṃ ca prātiṣṭhata mahātapāḥ
01,157.016d@096=0000 vaiśaṃpāyanaḥ
01,157.016d@096=0005 yudhiṣṭhiraḥ
01,157.016d@096=0009 brāhmaṇāḥ
01,157.016d@096=0039 yudhiṣṭhiraḥ
01,157.016d@096_0001 te prayātā naravyāghrā mātrā saha paraṃtapāḥ
01,157.016d@096_0002 brāhmaṇān gacchato 'paśyan pāñcālān sagaṇān bahūn
01,157.016d@096_0003 atha te brāhmaṇā ūcuḥ pāṇḍavān dharmacāriṇaḥ
01,157.016d@096_0004 kva bhavanto gamiṣyanti kuto vāgacchateti ha
01,157.016d@096_0005 prayātān ekacakrāyāḥ sodaryān devadarśinaḥ
01,157.016d@096_0006 bhavanto no 'bhijānantu sahitān mātṛcāriṇaḥ
01,157.016d@096_0007 gacchato nas tu pāñcālān drupadasya purīṃ prati
01,157.016d@096_0008 icchāmo bhavato jñātuṃ mahat kautūhalaṃ hi naḥ
01,157.016d@096_0009 ekasārthaṃ prayātāḥ sma vayam apy atra gāminaḥ
01,157.016d@096_0010 tatrāpy adbhutasaṃkāśa utsavo bhavitā mahān
01,157.016d@096_0011 tatas tu yajñasenasya drupadasya mahātmanaḥ
01,157.016d@096_0012 yāsāv ayonijā kanyā sthāsyate sā svayaṃvare
01,157.016d@096_0013 darśanīyānavadyāṅgī sukumārī yaśasvinī
01,157.016d@096_0014 dhṛṣṭadyumnasya bhaginī droṇaśatroḥ pratāpinaḥ
01,157.016d@096_0015 jāto yaḥ pāvakāc chūraḥ saśaraḥ saśarāsanaḥ
01,157.016d@096_0016 susamiddhān mahābhāgaḥ somakānāṃ mahārathaḥ
01,157.016d@096_0017 tasmin saṃjāyamāne ca vāg uvācāśarīriṇī
01,157.016d@096_0018 eṣa mṛtyuś ca śiṣyaś ca bhāradvājasya jāyate
01,157.016d@096_0019 svasā tasya tu vedyāś ca jātā tasmin mahāmakhe
01,157.016d@096_0020 strīratnam asitāpāṅgī śyāmā nīlotpalaṃ yathā
01,157.016d@096_0021 tāṃ yajñasenasya sutāṃ draupadīṃ paramastriyam
01,157.016d@096_0022 gacchāmas tatra vai draṣṭuṃ taṃ caivāsyāḥ svayaṃvaram
01,157.016d@096_0023 rājāno rājaputrāś ca yajvāno bhūridakṣiṇāḥ
01,157.016d@096_0024 svādhyāyavantaḥ śucayo mahātmāno dhṛtavratāḥ
01,157.016d@096_0025 taruṇā darśanīyāś ca balavanto durāsadāḥ
01,157.016d@096_0026 mahārathāḥ kṛtāstrāś ca sameṣyantīha bhūmipāḥ
01,157.016d@096_0027 te tatra vividhaṃ dānaṃ vijayārthe nareśvarāḥ
01,157.016d@096_0028 pradāsyanti dhanaṃ gāś ca bhakṣyaṃ bhojyaṃ ca sarvaśaḥ
01,157.016d@096_0029 pratilabhya ca tat sarvaṃ dṛṣṭvā kṛṣṇāṃ svayaṃvare
01,157.016d@096_0030 yaṃ ca sā kṣatriyaṃ raṅge kumārī varayiṣyati
01,157.016d@096_0031 naṭā vaitālikāś caiva nartakāḥ sūtamāgadhāḥ
01,157.016d@096_0032 niyodhakāś ca deśebhyaḥ sameṣyanti mahābalāḥ
01,157.016d@096_0033 etat kautūhalaṃ tatra dṛṣṭvā vai pratigṛhya ca
01,157.016d@096_0034 sahāsmābhir mahātmāno mātrā saha nivartsyatha
01,157.016d@096_0035 darśanīyāṃś ca vaḥ sarvān ekarūpān avasthitān
01,157.016d@096_0036 samīkṣya kṛṣṇā varayet saṃgatyānyatamaṃ patim
01,157.016d@096_0037 ayam ekaś ca vo bhrātā darśanīyo mahābhujaḥ
01,157.016d@096_0038 niyudhyamāno vijayet saṃgatyā draviṇaṃ mahat
01,157.016d@096_0039 paramaṃ bho gamiṣyāmo draṣṭuṃ tatra svayaṃvaram
01,157.016d@096_0040 draupadīṃ yajñasenasya kanyāṃ tasyās tathotsavam
01,158.001 vaiśaṃpāyana uvāca
01,158.001*1710_01 gate bhagavati vyāse pāṇḍavā hṛṣṭamānasāḥ
01,158.001a te pratasthuḥ puraskṛtya mātaraṃ puruṣarṣabhāḥ
01,158.001b*1711_01 āmantrya brāhmaṇaṃ pūrvam abhivādyānumānya ca
01,158.001c samair udaṅmukhair mārgair yathoddiṣṭaṃ paraṃtapāḥ
01,158.002a te gacchantas tv ahorātraṃ tīrthaṃ somaśravāyaṇam
01,158.002a*1712_01 . . . . . . . . pāñcālanagaraṃ prati
01,158.002a*1712_02 abhyājagmur lokanadīṃ gaṅgāṃ bhāgīrathīṃ prati
01,158.002a*1712_03 candrāstamayavelāyām ardharātre samāgame
01,158.002a*1712_04 vāri caivānumajjantaḥ . . . . . . . .
01,158.002c āseduḥ puruṣavyāghrā gaṅgāyāṃ pāṇḍunandanāḥ
01,158.003a ulmukaṃ tu samudyamya teṣām agre dhanaṃjayaḥ
01,158.003c prakāśārthaṃ yayau tatra rakṣārthaṃ ca mahāyaśāḥ
01,158.004a tatra gaṅgājale ramye vivikte krīḍayan striyaḥ
01,158.004c īrṣyur gandharvarājaḥ sma jalakrīḍām upāgataḥ
01,158.005a śabdaṃ teṣāṃ sa śuśrāva nadīṃ samupasarpatām
01,158.005c tena śabdena cāviṣṭaś cukrodha balavad balī
01,158.006a sa dṛṣṭvā pāṇḍavāṃs tatra saha mātrā paraṃtapān
01,158.006c visphārayan dhanur ghoram idaṃ vacanam abravīt
01,158.007a saṃdhyā saṃrajyate ghorā pūrvarātrāgameṣu yā
01,158.007c aśītibhis truṭair hīnaṃ taṃ muhūrtaṃ pracakṣate
01,158.008a vihitaṃ kāmacārāṇāṃ yakṣagandharvarakṣasām
01,158.008c śeṣam anyan manuṣyāṇāṃ kāmacāram iha smṛtam
01,158.009a lobhāt pracāraṃ caratas tāsu velāsu vai narān
01,158.009c upakrāntā nigṛhṇīmo rākṣasaiḥ saha bāliśān
01,158.010a tato rātrau prāpnuvato jalaṃ brahmavido janāḥ
01,158.010c garhayanti narān sarvān balasthān nṛpatīn api
01,158.011a ārāt tiṣṭhata mā mahyaṃ samīpam upasarpata
01,158.011c kasmān māṃ nābhijānīta prāptaṃ bhāgīrathījalam
01,158.012a aṅgāraparṇaṃ gandharvaṃ vitta māṃ svabalāśrayam
01,158.012c ahaṃ hi mānī cerṣyuś ca kuberasya priyaḥ sakhā
01,158.013a aṅgāraparṇam iti ca khyataṃ vanam idaṃ mama
01,158.013c anu gaṅgāṃ ca vākāṃ ca citraṃ yatra vasāmy aham
01,158.014a na kuṇapāḥ śṛṅgiṇo vā na devā na ca mānuṣāḥ
01,158.014c idaṃ samupasarpanti tat kiṃ samupasarpatha
01,158.015 arjuna uvāca
01,158.015a samudre himavatpārśve nadyām asyāṃ ca durmate
01,158.015c rātrāv ahani saṃdhau ca kasya kḷptaḥ parigrahaḥ
01,158.015d*1713_01 bhukto vāpy athavābhukto rātrāv ahani khecara
01,158.015d*1713_02 na kālaniyamo hy asti gaṅgāṃ prāpya saridvarām
01,158.016a vayaṃ ca śaktisaṃpannā akāle tvām adhṛṣṇumaḥ
01,158.016c aśaktā hi kṣaṇe krūre yuṣmān arcanti mānavāḥ
01,158.017a purā himavataś caiṣā hemaśṛṅgād viniḥsṛtā
01,158.017c gaṅgā gatvā samudrāmbhaḥ saptadhā pratipadyate
01,158.017d*1714_01 gaṅgāṃ ca yamunāṃ caiva plakṣajātāṃ sarasvatīm
01,158.017d*1714_02 rathasthāṃ sarayūṃ caiva gomatīṃ gaṇḍakīṃ tathā
01,158.017d*1714_03 aparyuṣitapāpās te nadīḥ sapta pibanti ye
01,158.018a iyaṃ bhūtvā caikavaprā śucir ākāśagā punaḥ
01,158.018c deveṣu gaṅgā gandharva prāpnoty alakanandatām
01,158.018d*1715_01 vaṅkṣur bhadrā cottaragā himavatpadaniḥsṛtā
01,158.019a tathā pitṝn vaitaraṇī dustarā pāpakarmabhiḥ
01,158.019c gaṅgā bhavati gandharva yathā dvaipāyano 'bravīt
01,158.020a asaṃbādhā devanadī svargasaṃpādanī śubhā
01,158.020c katham icchasi tāṃ roddhuṃ naiṣa dharmaḥ sanātanaḥ
01,158.021a anivāryam asaṃbādhaṃ tava vācā kathaṃ vayam
01,158.021c na spṛśema yathākāmaṃ puṇyaṃ bhāgīrathījalam
01,158.022 vaiśaṃpāyana uvāca
01,158.022a aṅgāraparṇas tac chrutvā kruddha ānamya kārmukam
01,158.022c mumoca sāyakān dīptān ahīn āśīviṣān iva
01,158.023a ulmukaṃ bhrāmayaṃs tūrṇaṃ pāṇḍavaś carma cottamam
01,158.023c vyapovāha śarāṃs tasya sarvān eva dhanaṃjayaḥ
01,158.024 arjuna uvāca
01,158.024a bibhīṣikaiṣā gandharva nāstrajñeṣu prayujyate
01,158.024c astrajñeṣu prayuktaiṣā phenavat pravilīyate
01,158.025a mānuṣān ati gandharvān sarvān gandharva lakṣaye
01,158.025c tasmād astreṇa divyena yotsye 'haṃ na tu māyayā
01,158.026a purāstram idam āgneyaṃ prādāt kila bṛhaspatiḥ
01,158.026c bharadvājasya gandharva guruputraḥ śatakratoḥ
01,158.027a bharadvājād agniveśyo agniveśyād gurur mama
01,158.027c sa tv idaṃ mahyam adadād droṇo brāhmaṇasattamaḥ
01,158.028 vaiśaṃpāyana uvāca
01,158.028a ity uktvā pāṇḍavaḥ kruddho gandharvāya mumoca ha
01,158.028c pradīptam astram āgneyaṃ dadāhāsya rathaṃ tu tat
01,158.029a virathaṃ viplutaṃ taṃ tu sa gandharvaṃ mahābalam
01,158.029c astratejaḥpramūḍhaṃ ca prapatantam avāṅmukham
01,158.030a śiroruheṣu jagrāha mālyavatsu dhanaṃjayaḥ
01,158.030c bhrātṝn prati cakarṣātha so 'strapātād acetasam
01,158.031a yudhiṣṭhiraṃ tasya bhāryā prapede śaraṇārthinī
01,158.031c nāmnā kumbhīnasī nāma patitrāṇam abhīpsatī
01,158.032 gandharvy uvāca
01,158.032a trāhi tvaṃ māṃ mahārāja patiṃ cemaṃ vimuñca me
01,158.032c gandharvīṃ śaraṇaṃ prāptāṃ nāmnā kumbīnasīṃ prabho
01,158.032d*1716_01 dīnaṃ vākyaṃ tu tac chrutvā yudhiṣṭhira uvāca ha
01,158.032d*1717_01 dṛṣṭvovāca mahābāhuḥ phālgunaṃ vai yudhiṣṭhiraḥ
01,158.032d*1718_01 dṛṣṭvānugrahabhāvāc ca pārthaḥ pārtham uvāca ha
01,158.033 yudhiṣṭhira uvāca
01,158.033a yuddhe jitaṃ yaśohīnaṃ strīnātham aparākramam
01,158.033c ko nu hanyād ripuṃ tvādṛṅ muñcemaṃ ripusūdana
01,158.034 arjuna uvāca
01,158.034a aṅgemaṃ pratipadyasva gaccha gandharva mā śucaḥ
01,158.034c pradiśaty abhayaṃ te 'dya kururājo yudhiṣṭhiraḥ
01,158.035 gandharva uvāca
01,158.035a jito 'haṃ pūrvakaṃ nāma muñcāmy aṅgāraparṇatām
01,158.035c na ca ślāghe balenādya na nāmnā janasaṃsadi
01,158.036a sādhv imaṃ labdhavāṃl lābhaṃ yo 'haṃ divyāstradhāriṇam
01,158.036c gāndharvyā māyayā yoddhum icchāmi vayasā varam
01,158.037a astrāgninā vicitro 'yaṃ dagdho me ratha uttamaḥ
01,158.037c so 'haṃ citraratho bhūtvā nāmnā dagdharatho 'bhavam
01,158.038a saṃbhṛtā caiva vidyeyaṃ tapaseha purā mayā
01,158.038c nivedayiṣye tām adya prāṇadāyā mahātmane
01,158.039a saṃstambhitaṃ hi tarasā jitaṃ śaraṇam āgatam
01,158.039c yo 'riṃ saṃyojayet prāṇaiḥ kalyāṇaṃ kiṃ na so 'rhati
01,158.040a cakṣuṣī nāma vidyeyaṃ yāṃ somāya dadau manuḥ
01,158.040c dadau sa viśvāvasave mahyaṃ viśvāvasur dadau
01,158.041a seyaṃ kāpuruṣaṃ prāptā gurudattā praṇaśyati
01,158.041c āgamo 'syā mayā prokto vīryaṃ pratinibodha me
01,158.042a yac cakṣuṣā draṣṭum icchet triṣu lokeṣu kiṃ cana
01,158.042c tat paśyed yādṛśaṃ cecchet tādṛṣaṃ draṣṭum arhati
01,158.043a samānapadye ṣaṇmāsān sthito vidyāṃ labhed imām
01,158.043c anuneṣyāmy ahaṃ vidyāṃ svayaṃ tubhyaṃ vrate kṛte
01,158.044a vidyayā hy anayā rājan vayaṃ nṛbhyo viśeṣitāḥ
01,158.044c aviśiṣṭāś ca devānām anubhāvapravartitāḥ
01,158.045a gandharvajānām aśvānām ahaṃ puruṣasattama
01,158.045c bhrātṛbhyas tava pañcabhyaḥ pṛthag dātā śataṃ śatam
01,158.046a devagandharvavāhās te divyagandhā manogamāḥ
01,158.046c kṣīṇāḥ kṣīṇā bhavanty ete na hīyante ca raṃhasaḥ
01,158.047a purā kṛtaṃ mahendrasya vajraṃ vṛtranibarhaṇe
01,158.047c daśadhā śatadhā caiva tac chīrṇaṃ vṛtramūrdhani
01,158.048a tato bhāgīkṛto devair vajrabhāga upāsyate
01,158.048c loke yat sādhanaṃ kiṃ cit sā vai vajratanuḥ smṛtā
01,158.049a vajrapāṇir brāhmaṇaḥ syāt kṣatraṃ vajrarathaṃ smṛtam
01,158.049c vaiśyā vai dānavajrāś ca karmavajrā yavīyasaḥ
01,158.050a vajraṃ kṣatrasya vājino avadhyā vājinaḥ smṛtāḥ
01,158.050c rathāṅgaṃ vaḍavā sūte sūtāś cāśveṣu ye matāḥ
01,158.051a kāmavarṇāḥ kāmajavāḥ kāmataḥ samupasthitāḥ
01,158.051c ime gandharvajāḥ kāmaṃ pūrayiṣyanti te hayāḥ
01,158.052 arjuna uvāca
01,158.052a yadi prītena vā dattaṃ saṃśaye jīvitasya vā
01,158.052c vidyā vittaṃ śrutaṃ vāpi na tad gandharva kāmaye
01,158.053 gandharva uvāca
01,158.053a saṃyogo vai prītikaraḥ saṃsatsu pratidṛśyate
01,158.053c jīvitasya pradānena prīto vidyāṃ dadāmi te
01,158.054a tvatto hy ahaṃ grahīṣyāmi astram āgneyam uttamam
01,158.054c tathaiva sakhyaṃ bībhatso cirāya bharatarṣabha
01,158.055 arjuna uvāca
01,158.055a tvatto 'streṇa vṛṇomy aśvān saṃyogaḥ śāśvato 'stu nau
01,158.055c sakhe tad brūhi gandharva yuṣmabhyo yad bhayaṃ tyajet
01,159.001 arjuna uvāca
01,159.001a kāraṇaṃ brūhi gandharva kiṃ tad yena sma dharṣitāḥ
01,159.001c yānto brahmavidaḥ santaḥ sarve rātrāv ariṃdama
01,159.002 gandharva uvāca
01,159.002a anagnayo 'nāhutayo na ca viprapuraskṛtāḥ
01,159.002c yūyaṃ tato dharṣitāḥ stha mayā pāṇḍavanandana
01,159.003a yakṣarākṣasagandharvāḥ piśācoragamānavāḥ
01,159.003b*1719_01 dharṣayanti naravyāghra na brāhmaṇapuraskṛtān
01,159.003b*1719_02 jānatā ca mayā tasmāt tejaś cābhijanaṃ ca vaḥ
01,159.003b*1719_03 iyam agnimatāṃ śreṣṭha dharṣituṃ vai kṛtā matiḥ
01,159.003b*1719_04 ko hi vas triṣu lokeṣu na veda bharatarṣabha
01,159.003b*1719_05 svair guṇair vistṛtaṃ śrīmad yaśo 'gryaṃ bhūrivarcasām
01,159.003c vistaraṃ kuruvaṃśasya śrīmataḥ kathayanti te
01,159.004a nāradaprabhṛtīnāṃ ca devarṣīṇāṃ mayā śrutam
01,159.004c guṇān kathayatāṃ vīra pūrveṣāṃ tava dhīmatām
01,159.005a svayaṃ cāpi mayā dṛṣṭaś caratā sāgarāmbarām
01,159.005c imāṃ vasumatīṃ kṛtsnāṃ prabhāvaḥ svakulasya te
01,159.006a vede dhanuṣi cācāryam abhijānāmi te 'rjuna
01,159.006c viśrutaṃ triṣu lokeṣu bhāradvājaṃ yaśasvinam
01,159.006d*1720_01 sarvavedavidāṃ śreṣṭhaṃ sarvaśastrabhṛtāṃ varam
01,159.006d*1720_02 droṇam iṣvastrakuśalaṃ dhanuṣy aṅgirasāṃ varam
01,159.007a dharmaṃ vāyuṃ ca śakraṃ ca vijānāmy aśvinau tathā
01,159.007c pāṇḍuṃ ca kuruśārdūla ṣaḍ etān kulavardhanān
01,159.007e pitṝn etān ahaṃ pārtha devamānuṣasattamān
01,159.008a divyātmāno mahātmānaḥ sarvaśastrabhṛtāṃ varāḥ
01,159.008c bhavanto bhrātaraḥ śūrāḥ sarve sucaritavratāḥ
01,159.009a uttamāṃ tu manobuddhiṃ bhavatāṃ bhāvitātmanām
01,159.009c jānann api ca vaḥ pārtha kṛtavān iha dharṣaṇām
01,159.010a strīsakāśe ca kauravya na pumān kṣantum arhati
01,159.010c dharṣaṇām ātmanaḥ paśyan bāhudraviṇam āśritaḥ
01,159.011a naktaṃ ca balam asmākaṃ bhūya evābhivardhate
01,159.011c yatas tato māṃ kaunteya sadāraṃ manyur āviśat
01,159.012a so 'haṃ tvayeha vijitaḥ saṃkhye tāpatyavardhana
01,159.012c yena teneha vidhinā kīrtyamānaṃ nibodha me
01,159.013a brahmacaryaṃ paro dharmaḥ sa cāpi niyatas tvayi
01,159.013c yasmāt tasmād ahaṃ pārtha raṇe 'smin vijitas tvayā
01,159.014a yas tu syāt kṣatriyaḥ kaś cit kāmavṛttaḥ paraṃtapa
01,159.014c naktaṃ ca yudhi yudhyeta na sa jīvet kathaṃ cana
01,159.015a yas tu syāt kāmavṛtto 'pi rājā tāpatya saṃgare
01,159.015c jayen naktaṃcarān sarvān sa purohitadhūrgataḥ
01,159.016a tasmāt tāpatya yat kiṃ cin nṛṇāṃ śreya ihepsitam
01,159.016c tasmin karmaṇi yoktavyā dāntātmānaḥ purohitāḥ
01,159.017a vede ṣaḍaṅge niratāḥ śucayaḥ satyavādinaḥ
01,159.017c dharmātmānaḥ kṛtātmānaḥ syur nṛpāṇāṃ purohitāḥ
01,159.018a jayaś ca niyato rājñaḥ svargaś ca syād anantaram
01,159.018c yasya syād dharmavid vāgmī purodhāḥ śīlavāñ śuciḥ
01,159.019a lābhaṃ labdhum alabdhaṃ hi labdhaṃ ca parirakṣitum
01,159.019c purohitaṃ prakurvīta rājā guṇasamanvitam
01,159.020a purohitamate tiṣṭhed ya icchet pṛthivīṃ nṛpaḥ
01,159.020c prāptuṃ meruvarottaṃsāṃ sarvaśaḥ sāgarāmbarām
01,159.021a na hi kevalaśauryeṇa tāpatyābhijanena ca
01,159.021c jayed abrāhmaṇaḥ kaś cid bhūmiṃ bhūmipatiḥ kva cit
01,159.022a tasmād evaṃ vijānīhi kurūṇāṃ vaṃśavardhana
01,159.022c brāhmaṇapramukhaṃ rājyaṃ śakyaṃ pālayituṃ ciram
01,160.001 arjuna uvāca
01,160.001a tāpatya iti yad vākyam uktavān asi mām iha
01,160.001c tad ahaṃ jñātum icchāmi tāpatyārthaviniścayam
01,160.002a tapatī nāma kā caiṣā tāpatyā yatkṛte vayam
01,160.002c kaunteyā hi vayaṃ sādho tattvam icchāmi veditum
01,160.002d*1721_01 tat sarvaṃ tvam aśeṣeṇa tad brūhy aṅgāraparṇaka
01,160.003 vaiśaṃpāyana uvāca
01,160.003a evam uktaḥ sa gandharvaḥ kuntīputraṃ dhanaṃjayam
01,160.003c viśrutāṃ triṣu lokeṣu śrāvayām āsa vai kathām
01,160.004 gandharva uvāca
01,160.004a hanta te kathayiṣyāmi kathām etāṃ manoramām
01,160.004c yathāvad akhilāṃ pārtha dharmyāṃ dharmabhṛtāṃ vara
01,160.005a uktavān asmi yena tvāṃ tāpatya iti yad vacaḥ
01,160.005c tat te 'haṃ kathayiṣyāmi śṛṇuṣvaikamanā mama
01,160.006a ya eṣa divi dhiṣṇyena nākaṃ vyāpnoti tejasā
01,160.006c etasya tapatī nāma babhūvāsadṛśī sutā
01,160.007a vivasvato vai kaunteya sāvitryavarajā vibho
01,160.007c viśrutā triṣu lokeṣu tapatī tapasā yutā
01,160.008a na devī nāsurī caiva na yakṣī na ca rākṣasī
01,160.008c nāpsarā na ca gandharvī tathārūpeṇa kā cana
01,160.009a suvibhaktānavadyāṅgī svasitāyatalocanā
01,160.009c svācārā caiva sādhvī ca suveṣā caiva bhāminī
01,160.010a na tasyāḥ sadṛśaṃ kaṃ cit triṣu lokeṣu bhārata
01,160.010c bhartāraṃ savitā mene rūpaśīlakulaśrutaiḥ
01,160.011a saṃprāptayauvanāṃ paśyan deyāṃ duhitaraṃ tu tām
01,160.011b*1722_01 dvyaṣṭavarṣāṃ tu tāṃ paśyan savitā rūpaśālinīm
01,160.011c nopalebhe tataḥ śāntiṃ saṃpradānaṃ vicintayan
01,160.012a artharkṣaputraḥ kaunteya kurūṇām ṛṣabho balī
01,160.012c sūryam ārādhayām āsa nṛpaḥ saṃvaraṇaḥ sadā
01,160.013a arghyamālyopahāraiś ca śaśvac ca nṛpatir yataḥ
01,160.013c niyamair upavāsaiś ca tapobhir vividhair api
01,160.014a śuśrūṣur anahaṃvādī śuciḥ pauravanandanaḥ
01,160.014c aṃśumantaṃ samudyantaṃ pūjayām āsa bhaktimān
01,160.015a tataḥ kṛtajñaṃ dharmajñaṃ rūpeṇāsadṛśaṃ bhuvi
01,160.015c tapatyāḥ sadṛśaṃ mene sūryaḥ saṃvaraṇaṃ patim
01,160.016a dātum aicchat tataḥ kanyāṃ tasmai saṃvaraṇāya tām
01,160.016c nṛpottamāya kauravya viśrutābhijanāya vai
01,160.017a yathā hi divi dīptāṃśuḥ prabhāsayati tejasā
01,160.017c tathā bhuvi mahīpālo dīptyā saṃvaraṇo 'bhavat
01,160.018a yathārcayanti cādityam udyantaṃ brahmavādinaḥ
01,160.018c tathā saṃvaraṇaṃ pārtha brāhmaṇāvarajāḥ prajāḥ
01,160.019a sa somam ati kāntatvād ādityam ati tejasā
01,160.019c babhūva nṛpatiḥ śrīmān suhṛdāṃ durhṛdām api
01,160.020a evaṃguṇasya nṛpates tathāvṛttasya kaurava
01,160.020c tasmai dātuṃ manaś cakre tapatīṃ tapanaḥ svayam
01,160.021a sa kadā cid atho rājā śrīmān uruyaśā bhuvi
01,160.021c cacāra mṛgayāṃ pārtha parvatopavane kila
01,160.022a carato mṛgayāṃ tasya kṣutpipāsāśramānvitaḥ
01,160.022c mamāra rājñaḥ kaunteya girāv apratimo hayaḥ
01,160.023a sa mṛtāśvaś caran pārtha padbhyām eva girau nṛpaḥ
01,160.023c dadarśāsadṛśīṃ loke kanyām āyatalocanām
01,160.024a sa eka ekām āsādya kanyāṃ tām arimardanaḥ
01,160.024c tasthau nṛpatiśārdūlaḥ paśyann avicalekṣaṇaḥ
01,160.025a sa hi tāṃ tarkayām āsa rūpato nṛpatiḥ śriyam
01,160.025c punaḥ saṃtarkayām āsa raver bhraṣṭām iva prabhām
01,160.025d*1723_01 vapuṣā varcasā caiva śikhām iva vibhāvasoḥ
01,160.025d*1723_02 prasannatvena kāntyā ca candrarekhām ivāmalām
01,160.026a giriprasthe tu sā yasmin sthitā svasitalocanā
01,160.026b*1724_01 vibhrājamānā śuśubhe pratimeva hiraṇmayī
01,160.026b*1724_02 tasyā rūpeṇa sa girir veṣeṇa ca viśeṣataḥ
01,160.026c sa savṛkṣakṣupalato hiraṇmaya ivābhavat
01,160.026d*1725_01 tāṃ tu dṛṣṭvā sa cārvaṅgīṃ rājā rājīvalocanām
01,160.027a avamene ca tāṃ dṛṣṭvā sarvaprāṇabhṛtāṃ vapuḥ
01,160.027c avāptaṃ cātmano mene sa rājā cakṣuṣaḥ phalam
01,160.028a janmaprabhṛti yat kiṃ cid dṛṣṭavān sa mahīpatiḥ
01,160.028c rūpaṃ na sadṛśaṃ tasyās tarkayām āsa kiṃ cana
01,160.029a tayā baddhamanaścakṣuḥ pāśair guṇamayais tadā
01,160.029c na cacāla tato deśād bubudhe na ca kiṃ cana
01,160.030a asyā nūnaṃ viśālākṣyāḥ sadevāsuramānuṣam
01,160.030c lokaṃ nirmathya dhātredaṃ rūpam āviṣkṛtaṃ kṛtam
01,160.031a evaṃ sa tarkayām āsa rūpadraviṇasaṃpadā
01,160.031c kanyām asadṛśīṃ loke nṛpaḥ saṃvaraṇas tadā
01,160.032a tāṃ ca dṛṣṭvaiva kalyāṇīṃ kalyāṇābhijano nṛpaḥ
01,160.032c jagāma manasā cintāṃ kāmamārgaṇapīḍitaḥ
01,160.033a dahyamānaḥ sa tīvreṇa nṛpatir manmathāgninā
01,160.033c apragalbhāṃ pragalbhaḥ sa tām uvāca yaśasvinīm
01,160.034a kāsi kasyāsi rambhoru kimarthaṃ ceha tiṣṭhasi
01,160.034c kathaṃ ca nirjane 'raṇye carasy ekā śucismite
01,160.035a tvaṃ hi sarvānavadyāṅgī sarvābharaṇabhūṣitā
01,160.035c vibhūṣaṇam ivaiteṣāṃ bhūṣaṇānām abhīpsitam
01,160.036a na devīṃ nāsurīṃ caiva na yakṣīṃ na ca rākṣasīm
01,160.036c na ca bhogavatīṃ manye na gandharvīṃ na mānuṣīm
01,160.037a yā hi dṛṣṭā mayā kāś cic chrutā vāpi varāṅganāḥ
01,160.037c na tāsāṃ sadṛśīṃ manye tvām ahaṃ mattakāśini
01,160.037d*1726_01 dṛṣṭvaiva cāruvadane candrāt kāntataraṃ tava
01,160.037d*1726_02 vadanaṃ padmapatrākṣaṃ māṃ mathnātīva manmathaḥ
01,160.038a evaṃ tāṃ sa mahīpālo babhāṣe na tu sā tadā
01,160.038c kāmārtaṃ nirjane 'raṇye pratyabhāṣata kiṃ cana
01,160.039a tato lālapyamānasya pārthivasyāyatekṣaṇā
01,160.039c saudāminīva sābhreṣu tatraivāntaradhīyata
01,160.040a tām anvicchan sa nṛpatiḥ paricakrāma tat tadā
01,160.040c vanaṃ vanajapatrākṣīṃ bhramann unmattavat tadā
01,160.041a apaśyamānaḥ sa tu tāṃ bahu tatra vilapya ca
01,160.041c niśceṣṭaḥ kauravaśreṣṭho muhūrtaṃ sa vyatiṣṭhata
01,161.001 gandharva uvāca
01,161.001a atha tasyām adṛśyāyāṃ nṛpatiḥ kāmamohitaḥ
01,161.001c pātanaḥ śatrusaṃghānāṃ papāta dharaṇītale
01,161.002a tasmin nipatite bhūmāv atha sā cāruhāsinī
01,161.002c punaḥ pīnāyataśroṇī darśayām āsa taṃ nṛpam
01,161.003a athābabhāṣe kalyāṇī vācā madhurayā nṛpam
01,161.003c taṃ kurūṇāṃ kulakaraṃ kāmābhihatacetasam
01,161.003d*1727_01 uvāca madhuraṃ vākyaṃ tapatī prahasann iva
01,161.004a uttiṣṭhottiṣṭha bhadraṃ te na tvam arhasy ariṃdama
01,161.004c mohaṃ nṛpatiśārdūla gantum āviṣkṛtaḥ kṣitau
01,161.005a evam ukto 'tha nṛpatir vācā madhurayā tadā
01,161.005c dadarśa vipulaśroṇīṃ tām evābhimukhe sthitām
01,161.006a atha tām asitāpāṅgīm ābabhāṣe narādhipaḥ
01,161.006c manmathāgniparītātmā saṃdigdhākṣarayā girā
01,161.007a sādhu mām asitāpāṅge kāmārtaṃ mattakāśini
01,161.007c bhajasva bhajamānaṃ māṃ prāṇā hi prajahanti mām
01,161.008a tvadarthaṃ hi viśālākṣi mām ayaṃ niśitaiḥ śaraiḥ
01,161.008c kāmaḥ kamalagarbhābhe pratividhyan na śāmyati
01,161.009a grastam evam anākrande bhadre kāmamahāhinā
01,161.009c sā tvaṃ pīnāyataśroṇi paryāpnuhi śubhānane
01,161.010a tvayy adhīnā hi me prāṇāḥ kiṃnarodgītabhāṣiṇi
01,161.010c cārusarvānavadyāṅgi padmendusadṛśānane
01,161.011a na hy ahaṃ tvad ṛte bhīru śakṣye jīvitum ātmanā
01,161.011b*1728_01 kāmaḥ kamalapatrākṣi pratividhyati mām ayam
01,161.011c tasmāt kuru viśālākṣi mayy anukrośam aṅgane
01,161.012a bhaktaṃ mām asitāpāṅge na parityaktum arhasi
01,161.012c tvaṃ hi māṃ prītiyogena trātum arhasi bhāmini
01,161.012d*1729_01 tvaddarśanakṛtasnehaṃ manaś calati me bhṛśam
01,161.012d*1729_02 na tvāṃ dṛṣṭvā punar anyāṃ draṣṭuṃ kalyāṇi rocaye
01,161.012d*1729_03 prasīda vaśago 'haṃ te bhaktaṃ māṃ bhaja bhāvini
01,161.012d*1730_01 dṛṣṭvaiva tvāṃ varārohe manmatho bhṛśam aṅgane
01,161.012d*1730_02 antargataṃ viśālākṣi vidhyati sma patatribhiḥ
01,161.012d*1730_03 manmathāgnisamudbhūtaṃ dāhaṃ kamalalocane
01,161.012d*1730_04 prītisaṃyogayuktābhir adbhiḥ prahlādayasva me
01,161.012d*1730_05 puṣpāyudhaṃ durādharṣaṃ pracaṇḍaśarakārmukam
01,161.012d*1730_06 tvaddarśanasamudbhūtaṃ vidhyantaṃ duḥsahaiḥ śaraiḥ
01,161.012d*1730_07 upaśāmaya kalyāṇi ātmadānena bhāvini
01,161.013a gāndharveṇa ca māṃ bhīru vivāhenaihi sundari
01,161.013c vivāhānāṃ hi rambhoru gāndharvaḥ śreṣṭha ucyate
01,161.014 tapaty uvāca
01,161.014a nāham īśātmano rājan kanyā pitṛmatī hy aham
01,161.014c mayi ced asti te prītir yācasva pitaraṃ mama
01,161.015a yathā hi te mayā prāṇāḥ saṃgṛhītā nareśvara
01,161.015c darśanād eva bhūyas tvaṃ tathā prāṇān mamāharaḥ
01,161.016a na cāham īśā dehasya tasmān nṛpatisattama
01,161.016c samīpaṃ nopagacchāmi na svatantrā hi yoṣitaḥ
01,161.017a kā hi sarveṣu lokeṣu viśrutābhijanaṃ nṛpam
01,161.017c kanyā nābhilaṣen nāthaṃ bhartāraṃ bhaktavatsalam
01,161.018a tasmād evaṃgate kāle yācasva pitaraṃ mama
01,161.018c ādityaṃ praṇipātena tapasā niyamena ca
01,161.019a sa cet kāmayate dātuṃ tava mām arimardana
01,161.019c bhaviṣyāmy atha te rājan satataṃ vaśavartinī
01,161.020a ahaṃ hi tapatī nāma sāvitryavarajā sutā
01,161.020c asya lokapradīpasya savituḥ kṣatriyarṣabha
01,162.001 gandharva uvāca
01,162.001a evam uktvā tatas tūrṇaṃ jagāmordhvam aninditā
01,162.001b*1731_01 tapatī tapatīty evaṃ vilalāpāturo nṛpaḥ
01,162.001b*1731_02 prāskhalac cāsakṛd rājā punar utthāya dhāvati
01,162.001b*1731_03 dhāvamānas tu tapatīm adṛṣṭvaiva mahīpatiḥ
01,162.001c sa tu rājā punar bhūmau tatraiva nipapāta ha
01,162.001d*1732_01 anveṣamāṇaḥ sabalas taṃ rājānaṃ nṛpottamam
01,162.002a amātyaḥ sānuyātras tu taṃ dadarśa mahāvane
01,162.002c kṣitau nipatitaṃ kāle śakradhvajam ivocchritam
01,162.003a taṃ hi dṛṣṭvā maheṣvāsaṃ niraśvaṃ patitaṃ kṣitau
01,162.003c babhūva so 'sya sacivaḥ saṃpradīpta ivāgninā
01,162.004a tvarayā copasaṃgamya snehād āgatasaṃbhramaḥ
01,162.004c taṃ samutthāpayām āsa nṛpatiṃ kāmamohitam
01,162.005a bhūtalād bhūmipāleśaṃ piteva patitaṃ sutam
01,162.005c prajñayā vayasā caiva vṛddhaḥ kīrtyā damena ca
01,162.006a amātyas taṃ samutthāpya babhūva vigatajvaraḥ
01,162.006c uvāca cainaṃ kalyāṇyā vācā madhurayotthitam
01,162.006e mā bhair manujaśārdūla bhadraṃ cāstu tavānagha
01,162.007a kṣutpipāsāpariśrāntaṃ tarkayām āsa taṃ nṛpam
01,162.007c patitaṃ pātanaṃ saṃkhye śātravāṇāṃ mahītale
01,162.008a vāriṇātha suśītena śiras tasyābhyaṣecayat
01,162.008c aspṛśan mukuṭaṃ rājñaḥ puṇḍarīkasugandhinā
01,162.009a tataḥ pratyāgataprāṇas tad balaṃ balavān nṛpaḥ
01,162.009c sarvaṃ visarjayām āsa tam ekaṃ sacivaṃ vinā
01,162.010a tatas tasyājñayā rājño vipratasthe mahad balam
01,162.010c sa tu rājā giriprasthe tasmin punar upāviśat
01,162.010d*1733_01 cintayānas tu tapatīṃ tadrūpākṛṣṭamānasaḥ
01,162.010d*1733_02 unmattaka ivāsaṃjñas tadāsīd bharatarṣabhaḥ
01,162.011a tatas tasmin girivare śucir bhūtvā kṛtāñjaliḥ
01,162.011c ārirādhayiṣuḥ sūryaṃ tasthāv ūrdhvabhujaḥ kṣitau
01,162.011d*1734_01 pūjayāno dinakaraṃ bhaktiyukto mahīpatiḥ
01,162.012a jagāma manasā caiva vasiṣṭham ṛṣisattamam
01,162.012c purohitam amitraghnas tadā saṃvaraṇo nṛpaḥ
01,162.013a naktaṃdinam athaikasthe sthite tasmiñ janādhipe
01,162.013c athājagāma viprarṣis tadā dvādaśame 'hani
01,162.014a sa viditvaiva nṛpatiṃ tapatyā hṛtamānasam
01,162.014c divyena vidhinā jñātvā bhāvitātmā mahān ṛṣiḥ
01,162.015a tathā tu niyatātmānaṃ sa taṃ nṛpatisattamam
01,162.015c ābabhāṣe sa dharmātmā tasyaivārthacikīrṣayā
01,162.015d*1735_01 bhadraṃ te rājaśārdūla tapatī yācate hy aham
01,162.015d*1735_02 vivasvatas tadarthe cety uktvāgād ṛṣisattamaḥ
01,162.016a sa tasya manujendrasya paśyato bhagavān ṛṣiḥ
01,162.016c ūrdhvam ācakrame draṣṭuṃ bhāskaraṃ bhāskaradyutiḥ
01,162.016d*1736_01 yojanānāṃ tu niyutaṃ kṣaṇād gatvā tapodhanaḥ
01,162.017a sahasrāṃśuṃ tato vipraḥ kṛtāñjalir upasthitaḥ
01,162.017c vasiṣṭho 'ham iti prītyā sa cātmānaṃ nyavedayat
01,162.018a tam uvāca mahātejā vivasvān munisattamam
01,162.018c maharṣe svāgataṃ te 'stu kathayasva yathecchasi
01,162.018d*1737=00 gandharvaḥ
01,162.018d*1737=03 vasiṣṭhaḥ
01,162.018d*1737=11 sūryaḥ
01,162.018d*1737_01 yojanānāṃ catuḥṣaṣṭiṃ nimeṣāt triṃśataṃ tathā
01,162.018d*1737_02 aśvair gacchati nityaṃ yas tatpārśvastho 'bravīd idam
01,162.018d*1737_03 ajāya lokatrayabhāvanāya
01,162.018d*1737_04 bhūtātmane gopataye vṛṣāya
01,162.018d*1737_05 sūryāya sargapralayālayāya
01,162.018d*1737_06 namo mahākāruṇikottamāya
01,162.018d*1737_07 vivasvate jñānabhṛd antarātmane
01,162.018d*1737_08 jagatpradīpāya jagaddhitaiṣiṇe
01,162.018d*1737_09 svayaṃbhuve dīptasahasracakṣuṣe
01,162.018d*1737_10 surottamāyāmitatejase namaḥ
01,162.018d*1737_11 stuto 'smi varadas te 'haṃ varaṃ varaya suvrata
01,162.018d*1737_12 stutis tvayoktā bhaktānāṃ japyeyaṃ varado 'smy aham
01,162.018d*1738_01 namaḥ savitre jagadekacakṣuṣe
01,162.018d*1738_02 jagatprasūtisthitināśahetave
01,162.018d*1738_03 trayīmayāya triguṇātmadhāriṇe
01,162.018d*1738_04 viriñcinārāyaṇaśaṃkarātmane
01,162.018d*1739_01 yad icchasi mahābhāga mattaḥ pravadatāṃ vara
01,162.018d*1739_02 tat te dadyām abhipretaṃ yady api syāt sudurlabham
01,162.018d*1739_03 evam uktaḥ sa tenarṣir vasiṣṭhaḥ pratyabhāṣata
01,162.018d*1739_04 praṇipatya vivasvantaṃ bhānumantaṃ mahātapāḥ
01,163.001 vasiṣṭha uvāca
01,163.001a yaiṣā te tapatī nāma sāvitryavarajā sutā
01,163.001c tāṃ tvāṃ saṃvaraṇasyārthe varayāmi vibhāvaso
01,163.002a sa hi rājā bṛhatkīrtir dharmārthavid udāradhīḥ
01,163.002c yuktaḥ saṃvaraṇo bhartā duhitus te vihaṃgama
01,163.003 gandharva uvāca
01,163.003a ity uktaḥ savitā tena dadānīty eva niścitaḥ
01,163.003c pratyabhāṣata taṃ vipraṃ pratinandya divākaraḥ
01,163.004a varaḥ saṃvaraṇo rājñāṃ tvam ṛṣīṇāṃ varo mune
01,163.004c tapatī yoṣitāṃ śreṣṭhā kim anyatrāpavarjanāt
01,163.005a tataḥ sarvānavadyāgnīṃ tapatīṃ tapanaḥ svayam
01,163.005c dadau saṃvaraṇasyārthe vasiṣṭhāya mahātmane
01,163.005e pratijagrāha tāṃ kanyāṃ maharṣis tapatīṃ tadā
01,163.006a vasiṣṭho 'tha visṛṣṭaś ca punar evājagāma ha
01,163.006c yatra vikhyatakīrtiḥ sa kurūṇām ṛṣabho 'bhavat
01,163.007a sa rājā manmathāviṣṭas tadgatenāntarātmanā
01,163.007c dṛṣṭvā ca devakanyāṃ tāṃ tapatīṃ cāruhāsinīm
01,163.007e vasiṣṭhena sahāyāntīṃ saṃhṛṣṭo 'bhyadhikaṃ babhau
01,163.007f*1740_01 ruruce sādhikaṃ subhrūr āpatantī nabhastalāt
01,163.007f*1740_02 saudāminīva vibhraṣṭā dyotayantī svatejasā
01,163.008a kṛcchre dvādaśarātre tu tasya rājñaḥ samāpite
01,163.008c ājagāma viśuddhātmā vasiṣṭho bhagavān ṛṣiḥ
01,163.009a tapasārādhya varadaṃ devaṃ gopatim īśvaram
01,163.009c lebhe saṃvaraṇo bhāryāṃ vasiṣṭhasyaiva tejasā
01,163.010a tatas tasmin giriśreṣṭhe devagandharvasevite
01,163.010c jagrāha vidhivat pāṇiṃ tapatyāḥ sa nararṣabhaḥ
01,163.011a vasiṣṭhenābhyanujñātas tasminn eva dharādhare
01,163.011c so 'kāmayata rājarṣir vihartuṃ saha bhāryayā
01,163.012a tataḥ pure ca rāṣṭre ca vāhaneṣu baleṣu ca
01,163.012c ādideśa mahīpālas tam eva sacivaṃ tadā
01,163.012d*1741_01 atha dattvā mahīpāle tapatīṃ tāṃ manoramām
01,163.012d*1741_02 tiṣṭha suśroṇi yāsyāmi tvam āśraya patiṃ śubhe
01,163.013a nṛpatiṃ tv abhyanujñāya vasiṣṭho 'thāpacakrame
01,163.013c so 'pi rājā girau tasmin vijahārāmaropamaḥ
01,163.014a tato dvādaśa varṣāṇi kānaneṣu jaleṣu ca
01,163.014c reme tasmin girau rājā tayaiva saha bhāryayā
01,163.015a tasya rājñaḥ pure tasmin samā dvādaśa sarvaśaḥ
01,163.015c na vavarṣa sahasrākṣo rāṣṭre caivāsya sarvaśaḥ
01,163.015d*1742_01 tatas tasyām anāvṛṣṭyāṃ pravṛttāyām ariṃdama
01,163.015d*1742_02 prajāḥ kṣayam upājagmuḥ sarvāḥ sasthāṇujaṅgamāḥ
01,163.015d*1742_03 tasmiṃs tathāvidhe kāle vartamāne sudāruṇe
01,163.015d*1742_04 nāvaśyāyaḥ papātorvyāṃ tataḥ sasyāni nāruhan
01,163.015d*1742_05 tato vibhrāntamanaso janāḥ kṣudbhayapīḍitāḥ
01,163.015d*1742_06 gṛhāṇi saṃparityajya babhramuḥ pradiśo diśaḥ
01,163.015d*1742_07 tatas tasmin pure rāṣṭre tyaktadāraparigrahāḥ
01,163.015d*1742_08 parasparam amaryādāḥ kṣudhārtā jaghnire janāḥ
01,163.016a tat kṣudhārtair nirānandaiḥ śavabhūtais tadā naraiḥ
01,163.016c abhavat pretarājasya puraṃ pretair ivāvṛtam
01,163.016d*1743_01 snāyvasthiśeṣair nirmāṃsair dhamanīsaṃtatair bhṛśam
01,163.017a tatas tat tādṛśaṃ dṛṣṭvā sa eva bhagavān ṛṣiḥ
01,163.017c abhyapadyata dharmātmā vasiṣṭho rājasattamam
01,163.018a taṃ ca pārthivaśārdūlam ānayām āsa tat puram
01,163.018c tapatyā sahitaṃ rājann uṣitaṃ dvādaśīḥ samāḥ
01,163.019a tataḥ pravṛṣṭas tatrāsīd yathāpūrvaṃ surārihā
01,163.019c tasmin nṛpatiśārdūle praviṣṭe nagaraṃ punaḥ
01,163.019d*1744_01 pravavarṣa sahasrākṣaḥ sasyāni janayan prabhuḥ
01,163.020a tataḥ sarāṣṭraṃ mumude tat puraṃ parayā mudā
01,163.020c tena pārthivamukhyena bhāvitaṃ bhāvitātmanā
01,163.021a tato dvādaśa varṣāṇi punar īje narādhipaḥ
01,163.021c patnyā tapatyā sahito yathā śakro marutpatiḥ
01,163.022a evam āsīn mahābhāgā tapatī nāma paurvikī
01,163.022c tava vaivasvatī pārtha tāpatyas tvaṃ yayā mataḥ
01,163.023a tasyāṃ saṃjanayām āsa kuruṃ saṃvaraṇo nṛpaḥ
01,163.023c tapatyāṃ tapatāṃ śreṣṭha tāpatyas tvaṃ tato 'rjuna
01,163.023d*1745_01 daśa varṣasahasrāṇi vihṛtya sa tayā saha
01,163.023d*1745_02 abhiṣicya kuruṃ rājye tapas taptvā tapodhanaḥ
01,163.023d*1745_03 ādityalokaṃ ca tato jagāma bharatarṣabha
01,163.023d*1746_01 kurūdbhavā yato yūyaṃ kauravāḥ kuravas tathā
01,163.023d*1746_02 pauravā ājamīḍhāś ca bhāratā bharatarṣabha
01,163.023d*1746_03 tāpatyam akhilaṃ proktaṃ vṛttāntaṃ tava pūrvikam
01,163.023d*1746_04 purohitamukhā yūyaṃ bhuṅkṣadhvaṃ pṛthivīm imām
01,164.001 vaiśaṃpāyana uvāca
01,164.001a sa gandharvavacaḥ śrutvā tat tadā bharatarṣabha
01,164.001c arjunaḥ parayā prītyā pūrṇacandra ivābabhau
01,164.002a uvāca ca maheṣvāso gandharvaṃ kurusattamaḥ
01,164.002c jātakautūhalo 'tīva vasiṣṭhasya tapobalāt
01,164.003a vasiṣṭha iti yasyaitad ṛṣer nāma tvayeritam
01,164.003c etad icchāmy ahaṃ śrotuṃ yathāvat tad vadasva me
01,164.004a ya eṣa gandharvapate pūrveṣāṃ naḥ purohitaḥ
01,164.004c āsīd etan mamācakṣva ka eṣa bhagavān ṛṣiḥ
01,164.004d*1747_01 subhikṣaṃ rājyaṃ labdhaṃ vai vasiṣṭhasya tapobalāt
01,164.004d*1748_01 brahmaṇo mānasaḥ putro vasiṣṭho 'rundhatīpatiḥ
01,164.005 gandharva uvāca
01,164.005a tapasā nirjitau śaśvad ajeyāv amarair api
01,164.005c kāmakrodhāv ubhau yasya caraṇau saṃvavāhatuḥ
01,164.005d*1749_01 indriyāṇāṃ vaśakaro vaśiṣṭha iti cocyate
01,164.005d*1750_01 yathā kāmaś ca krodhaś ca nirjitāv ajitau naraiḥ
01,164.005d*1750_02 jitārayo jitā lokāḥ panthānaś ca jitā divaḥ
01,164.006a yas tu nocchedanaṃ cakre kuśikānām udāradhīḥ
01,164.006c viśvāmitrāparādhena dhārayan manyum uttamam
01,164.007a putravyasanasaṃtaptaḥ śaktimān api yaḥ prabhuḥ
01,164.007c viśvāmitravināśāya na mene karma dāruṇam
01,164.008a mṛtāṃś ca punar āhartuṃ yaḥ sa putrān yamakṣayāt
01,164.008c kṛtāntaṃ nāticakrāma velām iva mahodadhiḥ
01,164.009a yaṃ prāpya vijitātmānaṃ mahātmānaṃ narādhipāḥ
01,164.009c ikṣvākavo mahīpālā lebhire pṛthivīm imām
01,164.010a purohitavaraṃ prāpya vasiṣṭham ṛṣisattamam
01,164.010c ījire kratubhiś cāpi nṛpās te kurunandana
01,164.011a sa hi tān yājayām āsa sarvān nṛpatisattamān
01,164.011c brahmarṣiḥ pāṇḍavaśreṣṭha bṛhaspatir ivāmarān
01,164.011d*1751_01 tathā vasiṣṭhena saha saudāsaḥ saṃgatas tadā
01,164.011d*1751_02 rakṣobhir viprayuktas tu viśvāmitreṇa yojitaiḥ
01,164.011d*1751_03 tathā dvijasahāyād vai na gandharvā na rākṣasāḥ
01,164.011d*1751_04 śaktāḥ prārthayituṃ vīra manasāpi mahābalāḥ
01,164.012a tasmād dharmapradhānātmā vedadharmavid īpsitaḥ
01,164.012c brāhmaṇo guṇavān kaś cit purodhāḥ pravimṛśyatām
01,164.013a kṣatriyeṇa hi jātena pṛthivīṃ jetum icchatā
01,164.013c pūrvaṃ purohitaḥ kāryaḥ pārtha rājyābhivṛddhaye
01,164.014a mahīṃ jigīṣatā rājñā brahma kāryaṃ puraḥsaram
01,164.014c tasmāt purohitaḥ kaś cid guṇavān astu vo dvijaḥ
01,164.014d*1752_01 vidvān bhavatu vo vipro dharmakāmārthatattvavit
01,165.001 arjuna uvāca
01,165.001a kiṃnimittam abhūd vairaṃ viśvāmitravasiṣṭhayoḥ
01,165.001c vasator āśrame puṇye śaṃsa naḥ sarvam eva tat
01,165.002 gandharva uvāca
01,165.002a idaṃ vāsiṣṭham ākhyānaṃ purāṇaṃ paricakṣate
01,165.002c pārtha sarveṣu lokeṣu yathāvat tan nibodha me
01,165.003a kanyakubje mahān āsīt pārthivo bharatarṣabha
01,165.003c gādhīti viśruto loke satyadharmaparāyaṇaḥ
01,165.004a tasya dharmātmanaḥ putraḥ samṛddhabalavāhanaḥ
01,165.004c viśvāmitra iti khyāto babhūva ripumardanaḥ
01,165.005a sa cacāra sahāmātyo mṛgayāṃ gahane vane
01,165.005c mṛgān vidhyan varāhāṃś ca ramyeṣu marudhanvasu
01,165.006a vyāyāmakarśitaḥ so 'tha mṛgalipsuḥ pipāsitaḥ
01,165.006c ājagāma naraśreṣṭha vasiṣṭhasyāśramaṃ prati
01,165.007a tam āgatam abhiprekṣya vasiṣṭhaḥ śreṣṭhabhāg ṛṣiḥ
01,165.007c viśvāmitraṃ naraśreṣṭhaṃ pratijagrāha pūjayā
01,165.008a pādyārghyācamanīyena svāgatena ca bhārata
01,165.008c tathaiva pratijagrāha vanyena haviṣā tathā
01,165.009a tasyātha kāmadhug dhenur vasiṣṭhasya mahātmanaḥ
01,165.009c uktā kāmān prayaccheti sā kāmān duduhe tataḥ
01,165.009d*1753_01 bāṣpāḍhyasyaudanasyaiva rāśayaḥ parvatopamāḥ
01,165.009d*1753_02 niṣṭhānnāni ca sūpāṃś ca dadhikulyās tathaiva ca
01,165.009d*1753_03 kūpāṃś ca ghṛtasaṃpūrṇān bhakṣyāṇāṃ rāśayas tathā
01,165.009d*1753_04 bhojanāni mahārhāṇi tatra tatra sahasraśaḥ
01,165.009d*1753_05 ikṣūn madhu ca lājāṃś ca maireyāṃś ca varāsavān
01,165.009d*1753_06 vastrāṇi ca mahārhāṇi kambalāni sahasraśaḥ
01,165.010a grāmyāraṇyā oṣadhīś ca duduhe paya eva ca
01,165.010c ṣaḍrasaṃ cāmṛtarasaṃ rasāyanam anuttamam
01,165.011a bhojanīyāni peyāni bhakṣyāṇi vividhāni ca
01,165.011c lehyāny amṛtakalpāni coṣyāṇi ca tathārjuna
01,165.011d*1754_01 ratnāni ca mahārhāṇi vāsāṃsi vividhāni ca
01,165.012a taiḥ kāmaiḥ sarvasaṃpūrṇaiḥ pūjitaḥ sa mahīpatiḥ
01,165.012c sāmātyaḥ sabalaś caiva tutoṣa sa bhṛśaṃ nṛpaḥ
01,165.012d*1755_01 śiro grīvā sakthinī ca sāsnāpucchamahastanāḥ
01,165.012d*1755_02 śubhāny etāni dhenūnām āyatāni pracakṣate
01,165.012d*1755_03 pṛthubhiḥ pañcabhī raṅgaiḥ samāvṛttāṃ ṣaḍāyatām
01,165.012d*1755_04 lalāṭaṃ śravaṇe caiva nayanadvitayaṃ tathā
01,165.012d*1755_05 pṛthūny etāni śasyante dhenūnāṃ pañca sūribhiḥ
01,165.012d*1755_06 maṇḍūkasyaivam ucchūne . . yasyāḥ ṣaḍāyatām
01,165.013a ṣaḍāyatāṃ supārśvoruṃ tripṛthuṃ pañca saṃvṛtām
01,165.013c maṇḍūkanetrāṃ svākārāṃ pīnodhasam aninditām
01,165.014a suvāladhiṃ śaṅkukarṇāṃ cāruśṛṅgāṃ manoramām
01,165.014c puṣṭāyataśirogrīvāṃ vismitaḥ so 'bhivīkṣya tām
01,165.014c*1756_01 supuṣṭāṅgīṃ suyonikām
01,165.014c*1756_02 saṃbhṛtobhayapārśvorūṃ dīrghavālāṃ pṛthūdarām
01,165.014c*1756_03 dṛṣṭvā gṛṣṭim ṛṣer bhūpo
01,165.015a abhinandati tāṃ nandīṃ vasiṣṭhasya payasvinīm
01,165.015c abravīc ca bhṛśaṃ tuṣṭo viśvāmitro muniṃ tadā
01,165.016a arbudena gavāṃ brahman mama rājyena vā punaḥ
01,165.016c nandinīṃ saṃprayacchasva bhuṅkṣva rājyaṃ mahāmune
01,165.017 vasiṣṭha uvāca
01,165.017a devatātithipitrartham ājyārthaṃ ca payasvinī
01,165.017c adeyā nandinīyaṃ me rājyenāpi tavānagha
01,165.018 viśvāmitra uvāca
01,165.018a kṣatriyo 'haṃ bhavān vipras tapaḥsvādhyāyasādhanaḥ
01,165.018c brāhmaṇeṣu kuto vīryaṃ praśānteṣu dhṛtātmasu
01,165.018d*1757_01 ratnaṃ hi bhagavann etad ratnahārī ca pārthivaḥ
01,165.019a arbudena gavāṃ yas tvaṃ na dadāsi mamepsitām
01,165.019c svadharmaṃ na prahāsyāmi nayiṣye te balena gām
01,165.019d*1758_01 kṣatriyo 'smi na vipro 'haṃ bāhuvīryo 'smi dharmataḥ
01,165.019d*1758_02 tasmād bhujabalenemāṃ hariṣyāmīha paśyataḥ
01,165.019d*1759_01 atra havyaṃ ca kavyaṃ ca prāṇayātrā tathaiva ca
01,165.019d*1759_02 āyattam agnihotraṃ ca ātithyaṃ ca na saṃśayaḥ
01,165.019d*1759_03 bahunā kiṃ pralāpena na dāsye kāmadohinīm
01,165.020 vasiṣṭha uvāca
01,165.020a balasthaś cāsi rājā ca bāhuvīryaś ca kṣatriyaḥ
01,165.020c yathecchasi tathā kṣipraṃ kuru tvaṃ mā vicāraya
01,165.020d*1760_01 ratnadvayaṃ brāhmaṇasya nāpahāryaṃ nṛpair bhuvi
01,165.020d*1760_02 agnihotrī ca gauḥ patnī prajāraṇir anuttamā
01,165.021 gandharva uvāca
01,165.021a evam uktas tadā pārtha viśvāmitro balād iva
01,165.021c haṃsacandrapratīkāśāṃ nandinīṃ tāṃ jahāra gām
01,165.021d*1761_01 sā tadā hriyamāṇā ca viśvāmitrabalair balāt
01,165.022a kaśādaṇḍapratihatā kālyamānā tatas tataḥ
01,165.022c hambhāyamānā kalyāṇī vasiṣṭhasyātha nandinī
01,165.023a āgamyābhimukhī pārtha tasthau bhagavadunmukhī
01,165.023c bhṛśaṃ ca tāḍyamānāpi na jagāmāśramāt tataḥ
01,165.023d*1762_01 balāni teṣāṃ nirdhūya chitvā pāśanibandhanam
01,165.023d*1763_01 āśramān naiva gacchantī humbhārāvair nanāda ca
01,165.024 vasiṣṭha uvāca
01,165.024a śṛṇomi te ravaṃ bhadre vinadantyāḥ punaḥ punaḥ
01,165.024c balād dhriyasi me nandi kṣamāvān brāhmaṇo hy aham
01,165.024c*1764_01 viśvāmitreṇa nandini | kiṃ kartavyaṃ mayā tatra
01,165.024d*1765_01 athaināṃ nandinīṃ bhūyo viśvāmitrasya sainikāḥ
01,165.024d*1765_02 sarvataḥ samakālyanta kaśāpāṣāṇapāṇayaḥ
01,165.025 gandharva uvāca
01,165.025a sā tu teṣāṃ balān nandī balānāṃ bharatarṣabha
01,165.025c viśvāmitrabhayodvignā vasiṣṭhaṃ samupāgamat
01,165.026 gaur uvāca
01,165.026a pāṣāṇadaṇḍābhihatāṃ krandantīṃ mām anāthavat
01,165.026b*1766_01 upekṣase kathaṃ brahman bhaktāṃ pādābjasevinīm
01,165.026c viśvāmitrabalair ghorair bhagavan kim upekṣase
01,165.027 gandharva uvāca
01,165.027a evaṃ tasyāṃ tadā partha dharṣitāyāṃ mahāmuniḥ
01,165.027c na cukṣubhe na dhairyāc ca vicacāla dhṛtavrataḥ
01,165.028 vasiṣṭha uvāca
01,165.028a kṣatriyāṇāṃ balaṃ tejo brāhmaṇānāṃ kṣamā balam
01,165.028c kṣamā māṃ bhajate tasmād gamyatāṃ yadi rocate
01,165.029 gaur uvāca
01,165.029a kiṃ nu tyaktāsmi bhagavan yad evaṃ māṃ prabhāṣase
01,165.029c atyaktāhaṃ tvayā brahman na śakyā nayituṃ balāt
01,165.030 vasiṣṭha uvāca
01,165.030a na tvāṃ tyajāmi kalyāṇi sthīyatāṃ yadi śakyate
01,165.030c dṛḍhena dāmnā baddhvaiṣa vatsas te hriyate balāt
01,165.030d*1767_01 yena kenāpy upāyena tvayā vatso nivāryatām
01,165.031 gandharva uvāca
01,165.031a sthīyatām iti tac chrutvā vasiṣṭhasya payasvinī
01,165.031c ūrdhvāñcitaśirogrīvā prababhau ghoradarśanā
01,165.032a krodharaktekṣaṇā sā gaur hambhāravaghanasvanā
01,165.032c viśvāmitrasya tat sainyaṃ vyadrāvayata sarvaśaḥ
01,165.033a kaśāgradaṇḍābhihatā kālyamānā tatas tataḥ
01,165.033c krodhadīptekṣaṇā krodhaṃ bhūya eva samādadhe
01,165.034a āditya iva madhyāhne krodhadīptavapur babhau
01,165.034c aṅgāravarṣaṃ muñcantī muhur vāladhito mahat
01,165.035a asṛjat pahlavān pucchāc chakṛtaḥ śabarāñ śakān
01,165.035b*1768_01 yonideśāc ca yavanāñ chakṛddeśāc chakāṃs tathā
01,165.035c mūtrataś cāsṛjac cāpi yavanān krodhamūrcchitā
01,165.035c*1769_01 barbarāṃś caiva pārśvataḥ
01,165.035c*1769_02 prāṇataḥ prāsṛjac ceyaṃ
01,165.036a puṇḍrān kirātān dramiḍān siṃhalān barbarāṃs tathā
01,165.036b*1770_01 cibukāṃś ca pulindāṃś ca cīnān hūṇān sakeralān
01,165.036c tathaiva daradān mlecchān phenataḥ sā sasarja ha
01,165.037a tair visṛṣṭair mahat sainyaṃ nānāmlecchagaṇais tadā
01,165.037c nānāvaraṇasaṃchannair nānāyudhadharais tathā
01,165.037e avākīryata saṃrabdhair viśvāmitrasya paśyataḥ
01,165.038a ekaikaś ca tadā yodhaḥ pañcabhiḥ saptabhir vṛtaḥ
01,165.038c astravarṣeṇa mahatā kālyamānaṃ balaṃ tataḥ
01,165.038e prabhagnaṃ sarvatas trastaṃ viśvāmitrasya paśyataḥ
01,165.038f*1771_01 tasya tac caturaṅgaṃ vai balaṃ paramaduḥsaham
01,165.038f*1771_02 prabhagnaṃ sarvato ghoraṃ payasvinyā vivarjitam
01,165.039a na ca prāṇair viyujyanta ke cit te sainikās tadā
01,165.039c viśvāmitrasya saṃkruddhair vāsiṣṭhair bharatarṣabha
01,165.039d*1772_01 sā gaus tat sakalaṃ sainyaṃ kālayām āsa dūrataḥ
01,165.040a viśvāmitrasya sainyaṃ tu kālyamānaṃ triyojanam
01,165.040c krośamānaṃ bhayodvignaṃ trātāraṃ nādhyagacchata
01,165.040d@097_0001 viśvāmitras tato dṛṣṭvā krodhāviṣṭaḥ sa rodasī
01,165.040d@097_0002 vavarṣa śaravarṣāṇi vasiṣṭhe munisattame
01,165.040d@097_0003 ghorarūpāṃś ca nārācān kṣurān bhallān mahāmuniḥ
01,165.040d@097_0004 viśvāmitraprayuktāṃs tān vaiṇavena vyamocayat
01,165.040d@097_0005 vasiṣṭhasya tadā dṛṣṭvā karmakauśalam āhave
01,165.040d@097_0006 viśvāmitro 'pi kopena bhūyaḥ śatrunipātanaḥ
01,165.040d@097_0007 divyāstravarṣaṃ tasmai sa prāhiṇon munaye ruṣā
01,165.040d@097_0008 āgneyaṃ vāruṇaṃ caindraṃ yāmyaṃ vāyavyam eva ca
01,165.040d@097_0009 visasarja mahābhāge vasiṣṭhe brahmaṇaḥ sute
01,165.040d@097_0010 astrāṇi sarvato jvālā visṛjantaḥ prapedire
01,165.040d@097_0011 yugāntasamaye ghorāḥ pataṃgasyeva raśmayaḥ
01,165.040d@097_0012 vasiṣṭho 'pi mahātejā brahmaśaktiprayuktayā
01,165.040d@097_0013 yaṣṭyā nivārayām āsa sarvāṇy astrāṇi sa smayan
01,165.040d@097_0014 tatas te bhasmasād bhūtāḥ patanti sma mahītale
01,165.040d@097_0015 apohya divyāny astrāṇi vasiṣṭho vākyam abravīt
01,165.040d@097_0016 nirjito 'si mahārāja durātman gādhinandana
01,165.040d@097_0017 yadi te 'sti paraṃ śauryaṃ tad darśaya mayi sthite
01,165.040d@097_0018 viśvāmitras tathā cokto vasiṣṭhena narādhipaḥ
01,165.040d@097_0019 novāca kiṃ cid vrīḍāḍhyo vidrāvitamahābalaḥ
01,165.041a dṛṣṭvā tan mahad āścaryaṃ brahmatejobhavaṃ tadā
01,165.041c viśvāmitraḥ kṣatrabhāvān nirviṇṇo vākyam abravīt
01,165.042a dhig balaṃ kṣatriyabalaṃ brahmatejobalaṃ balam
01,165.042c balābalaṃ viniścitya tapa eva paraṃ balam
01,165.043a sa rājyaṃ sphītam utsṛjya tāṃ ca dīptāṃ nṛpaśriyam
01,165.043c bhogāṃś ca pṛṣṭhataḥ kṛtvā tapasy eva mano dadhe
01,165.044a sa gatvā tapasā siddhiṃ lokān viṣṭabhya tejasā
01,165.044c tatāpa sarvān dīptaujā brāhmaṇatvam avāpa ca
01,165.044e apibac ca sutaṃ somam indreṇa saha kauśikaḥ
01,165.044f*1773_01 evaṃvīryas tu rājarṣir viprarṣiḥ saṃbabhūva ha
01,166.000*1774=00 arjunaḥ
01,166.000*1774_01 ṛṣyos tu yatkṛte vairaṃ viśvāmitravasiṣṭhayoḥ
01,166.000*1774_02 babhūva gandharvapate brūhi tat sarvam eva ca
01,166.000*1774_03 māhātmyaṃ ca vasiṣṭhasya brāhmaṇyaṃ brahmatejasaḥ
01,166.000*1774_04 viśvāmitrasya ca tathā kṣatriyasya mahātmanaḥ
01,166.000*1774_05 na śṛṇvānas tv ahaṃ tṛptim upagacchāmi khecara
01,166.000*1774_06 ākhyāhi gandharvapate vicitrāṇīha bhāṣase
01,166.000*1774_07 māhātmyaṃ ca vasiṣṭhasya viśvāmitrasya bhāṣase
01,166.001 gandharva uvāca
01,166.001a kalmāṣapāda ity asmiṃl loke rājā babhūva ha
01,166.001c ikṣvākuvaṃśajaḥ pārtha tejasāsadṛśo bhuvi
01,166.001d*1775_01 nāsti tatra mahārāja vaiśvānarasamadyuteḥ
01,166.002a sa kadā cid vanaṃ rājā mṛgayāṃ niryayau purāt
01,166.002c mṛgān vidhyan varāhāṃś ca cacāra ripumardanaḥ
01,166.002d*1776_01 tasmin vane mahāghore khaḍgāṃś ca bahuśo 'hanat
01,166.002d*1776_02 hatvā ca suciraṃ śrānto rājā nivavṛte tataḥ
01,166.002d*1777_01 akāmayat taṃ yājyārthe viśvāmitraḥ pratāpavān
01,166.003a sa tu rājā mahātmānaṃ vāsiṣṭham ṛṣisattamam
01,166.003c tṛṣārtaś ca kṣudhārtaś ca ekāyanagataḥ pathi
01,166.004a apaśyad ajitaḥ saṃkhye muniṃ pratimukhāgatam
01,166.004c śaktiṃ nāma mahābhāgaṃ vasiṣṭhakulanandanam
01,166.004e jyeṣṭhaṃ putraśatāt putraṃ vasiṣṭhasya mahātmanaḥ
01,166.005a apagaccha patho 'smākam ity evaṃ pārthivo 'bravīt
01,166.005c tathā ṛṣir uvācainaṃ sāntvayañ ślakṣṇayā girā
01,166.005d*1778_01 mama panthā mahārāja dharma eṣa sanātanaḥ
01,166.005d*1778_02 rājñā sarveṣu dharmeṣu deyaḥ panthā dvijātaye
01,166.005d*1779_01 evaṃ parasparaṃ tau tu patho 'rthaṃ vākyam ūcatuḥ
01,166.005d*1779_02 apasarpāpasarpeti vāguttaram akurvatām
01,166.006a ṛṣis tu nāpacakrāma tasmin dharmapathe sthitaḥ
01,166.006c nāpi rājā muner mānāt krodhāc cāpi jagāma ha
01,166.007a amuñcantaṃ tu panthānaṃ tam ṛṣiṃ nṛpasattamaḥ
01,166.007c jaghāna kaśayā mohāt tadā rākṣasavan munim
01,166.008a kaśāprahārābhihatas tataḥ sa munisattamaḥ
01,166.008c taṃ śaśāpa nṛpaśreṣṭhaṃ vāsiṣṭhaḥ krodhamūrcchitaḥ
01,166.009a haṃsi rākṣasavad yasmād rājāpasada tāpasam
01,166.009c tasmāt tvam adya prabhṛti puruṣādo bhaviṣyasi
01,166.010a manuṣyapiśite saktaś cariṣyasi mahīm imām
01,166.010c gaccha rājādhamety uktaḥ śaktinā vīryaśaktinā
01,166.011a tato yājyanimittaṃ tu viśvāmitravasiṣṭhayoḥ
01,166.011c vairam āsīt tadā taṃ tu viśvāmitro 'nvapadyata
01,166.012a tayor vivadator evaṃ samīpam upacakrame
01,166.012c ṛṣir ugratapāḥ pārtha viśvāmitraḥ pratāpavān
01,166.013a tataḥ sa bubudhe paścāt tam ṛṣiṃ nṛpasattamaḥ
01,166.013c ṛṣeḥ putraṃ vasiṣṭhasya vasiṣṭham iva tejasā
01,166.014a antardhāya tadātmānaṃ viśvāmitro 'pi bhārata
01,166.014c tāv ubhāv upacakrāma cikīrṣann ātmanaḥ priyam
01,166.015a sa tu śaptas tadā tena śaktinā vai nṛpottamaḥ
01,166.015b*1780_01 tasthau tatra ca rājā tu saviṣādo babhūva ha
01,166.015b*1781_01 śāpānto dvādaśe varṣe tava rājan bhaviṣyati
01,166.015b*1781_02 uktas tu śaktriṇā rājā sa tu tatraiva saṃsthitaḥ
01,166.015c jagāma śaraṇaṃ śaktiṃ prasādayitum arhayan
01,166.016a tasya bhāvaṃ viditvā sa nṛpateḥ kurunandana
01,166.016c viśvāmitras tato rakṣa ādideśa nṛpaṃ prati
01,166.017a sa śāpāt tasya viprarṣer viśvāmitrasya cājñayā
01,166.017c rākṣasaḥ kiṃkaro nāma viveśa nṛpatiṃ tadā
01,166.018a rakṣasā tu gṛhītaṃ taṃ viditvā sa munis tadā
01,166.018c viśvāmitro 'py apakrāmat tasmād deśād ariṃdama
01,166.019a tataḥ sa nṛpatir vidvān rakṣann ātmānam ātmanā
01,166.019c balavat pīḍyamāno 'pi rakṣasāntargatena ha
01,166.020a dadarśa taṃ dvijaḥ kaś cid rājānaṃ prasthitaṃ punaḥ
01,166.020c yayāce kṣudhitaś cainaṃ samāṃsaṃ bhojanaṃ tadā
01,166.021a tam uvācātha rājarṣir dvijaṃ mitrasahas tadā
01,166.021c āssva brahmaṃs tvam atraiva muhūrtam iti sāntvayan
01,166.022a nivṛttaḥ pratidāsyāmi bhojanaṃ te yathepsitam
01,166.022c ity uktvā prayayau rājā tasthau ca dvijasattamaḥ
01,166.023a antargataṃ tu tad rājñas tadā brāhmaṇabhāṣitam
01,166.023c so 'ntaḥpuraṃ praviśyātha saṃviveśa narādhipaḥ
01,166.023d*1782_01 tato rājā parikramya yathākāmaṃ yathāsukham
01,166.023d*1782_02 nivṛtto 'ntaḥpuraṃ pārtha praviveśa mahāmanāḥ
01,166.024a tato 'rdharātra utthāya sūdam ānāyya satvaram
01,166.024c uvāca rājā saṃsmṛtya brāhmaṇasya pratiśrutam
01,166.025a gacchāmuṣminn asau deśe brāhmaṇo māṃ pratīkṣate
01,166.025c annārthī tvaṃ tam annena samāṃsenopapādaya
01,166.026a evam uktas tadā sūdaḥ so 'nāsādyāmiṣaṃ kva cit
01,166.026c nivedayām āsa tadā tasmai rājñe vyathānvitaḥ
01,166.027a rājā tu rakṣasāviṣṭaḥ sūdam āha gatavyathaḥ
01,166.027c apy enaṃ naramāṃsena bhojayeti punaḥ punaḥ
01,166.028a tathety uktvā tataḥ sūdaḥ saṃsthānaṃ vadhyaghātinām
01,166.028c gatvā jahāra tvarito naramāṃsam apetabhīḥ
01,166.029a sa tat saṃskṛtya vidhivad annopahitam āśu vai
01,166.029c tasmai prādād brāhmaṇāya kṣudhitāya tapasvine
01,166.030a sa siddhacakṣuṣā dṛṣṭvā tadannaṃ dvijasattamaḥ
01,166.030c abhojyam idam ity āha krodhaparyākulekṣaṇaḥ
01,166.031a yasmād abhojyam annaṃ me dadāti sa narādhipaḥ
01,166.031c tasmāt tasyaiva mūḍhasya bhaviṣyaty atra lolupā
01,166.032a sakto mānuṣamāṃseṣu yathoktaḥ śaktinā purā
01,166.032c udvejanīyo bhūtānāṃ cariṣyati mahīm imām
01,166.033a dvir anuvyāhṛte rājñaḥ sa śāpo balavān abhūt
01,166.033c rakṣobalasamāviṣṭo visaṃjñaś cābhavat tadā
01,166.034a tataḥ sa nṛpatiśreṣṭho rākṣasopahatendriyaḥ
01,166.034c uvāca śaktiṃ taṃ dṛṣṭvā nacirād iva bhārata
01,166.035a yasmād asadṛśaḥ śāpaḥ prayukto 'yaṃ tvayā mayi
01,166.035c tasmāt tvattaḥ pravartiṣye khādituṃ mānuṣān aham
01,166.036a evam uktvā tataḥ sadyas taṃ prāṇair viprayujya saḥ
01,166.036c śaktinaṃ bhakṣayām āsa vyāghraḥ paśum ivepsitam
01,166.037a śaktinaṃ tu hataṃ dṛṣṭvā viśvāmitras tataḥ punaḥ
01,166.037c vasiṣṭhasyaiva putreṣu tad rakṣaḥ saṃdideśa ha
01,166.038a sa tāñ śatāvarān putrān vasiṣṭhasya mahātmanaḥ
01,166.038c bhakṣayām āsa saṃkruddhaḥ siṃhaḥ kṣudramṛgān iva
01,166.039a vasiṣṭho ghātitāñ śrutvā viśvāmitreṇa tān sutān
01,166.039c dhārayām āsa taṃ śokaṃ mahādrir iva medinīm
01,166.040a cakre cātmavināśāya buddhiṃ sa munisattamaḥ
01,166.040c na tv eva kuśikocchedaṃ mene matimatāṃ varaḥ
01,166.041a sa merukūṭād ātmānaṃ mumoca bhagavān ṛṣiḥ
01,166.041c śiras tasya śilāyāṃ ca tūlarāśāv ivāpatat
01,166.042a na mamāra ca pātena sa yadā tena pāṇḍava
01,166.042c tadāgnim iddhvā bhagavān saṃviveśa mahāvane
01,166.043a taṃ tadā susamiddho 'pi na dadāha hutāśanaḥ
01,166.043c dīpyamāno 'py amitraghna śīto 'gnir abhavat tataḥ
01,166.044a sa samudram abhipretya śokāviṣṭo mahāmuniḥ
01,166.044c baddhvā kaṇṭhe śilāṃ gurvīṃ nipapāta tadambhasi
01,166.045a sa samudrormivegena sthale nyasto mahāmuniḥ
01,166.045b*1783_01 na mamāra tadā vipraḥ kathaṃ cit saṃśitavrataḥ
01,166.045c jagāma sa tataḥ khinnaḥ punar evāśramaṃ prati
01,167.001 gandharva uvāca
01,167.001a tato dṛṣṭvāśramapadaṃ rahitaṃ taiḥ sutair muniḥ
01,167.001c nirjagāma suduḥkhārtaḥ punar evāśramāt tataḥ
01,167.002a so 'paśyat saritaṃ pūrṇāṃ prāvṛṭkāle navāmbhasā
01,167.002c vṛkṣān bahuvidhān pārtha vahantīṃ tīrajān bahūn
01,167.003a atha cintāṃ samāpede punaḥ pauravanandana
01,167.003c ambhasy asyā nimajjeyam iti duḥkhasamanvitaḥ
01,167.004a tataḥ pāśais tadātmānaṃ gāḍhaṃ baddhvā mahāmuniḥ
01,167.004c tasyā jale mahānadyā nimamajja suduḥkhitaḥ
01,167.005a atha chittvā nadī pāśāṃs tasyāribalamardana
01,167.005c samasthaṃ tam ṛṣiṃ kṛtvā vipāśaṃ samavāsṛjat
01,167.006a uttatāra tataḥ pāśair vimuktaḥ sa mahān ṛṣiḥ
01,167.006c vipāśeti ca nāmāsyā nadyāś cakre mahān ṛṣiḥ
01,167.006d*1784_01 sā vipāśeti vikhyātā nadī lokeṣu bhārata
01,167.006d*1784_02 ṛṣes tasya naravyāghra vacanāt tasya dhīmataḥ
01,167.006d*1784_03 uttīrya ca tato rājan duḥkhito bhagavān ṛṣiḥ
01,167.007a śoke buddhiṃ tataś cakre na caikatra vyatiṣṭhata
01,167.007c so 'gacchat parvatāṃś caiva saritaś ca sarāṃsi ca
01,167.008a tataḥ sa punar evarṣir nadīṃ haimavatīṃ tadā
01,167.008c caṇḍagrāhavatīṃ dṛṣṭvā tasyāḥ srotasy avāpatat
01,167.008d*1785_01 majjayām āsa śokārto maraṇe kṛtaniścayaḥ
01,167.009a sā tam agnisamaṃ vipram anucintya saridvarā
01,167.009c śatadhā vidrutā yasmāc chatadrur iti viśrutā
01,167.010a tataḥ sthalagataṃ dṛṣṭvā tatrāpy ātmānam ātmanā
01,167.010c martuṃ na śakyam ity uktvā punar evāśramaṃ yayau
01,167.010d*1786_01 sa gatvā vividhāñ śailān deśān bahuvidhāṃs tathā
01,167.011a vadhvādṛśyantyānugata āśramābhimukho vrajan
01,167.011c atha śuśrāva saṃgatyā vedādhyayananiḥsvanam
01,167.011e pṛṣṭhataḥ paripūrṇārthaiḥ ṣaḍbhir aṅgair alaṃkṛtam
01,167.012a anuvrajati ko nv eṣa mām ity eva ca so 'bravīt
01,167.012c ahaṃ tv adṛśyatī nāmnā taṃ snuṣā pratyabhāṣata
01,167.012e śakter bhāryā mahābhāga tapoyuktā tapasvinī
01,167.013 vasiṣṭha uvāca
01,167.013a putri kasyaiṣa sāṅgasya vedasyādhyayanasvanaḥ
01,167.013c purā sāṅgasya vedasya śakter iva mayā śrutaḥ
01,167.014 adṛśyanty uvāca
01,167.014a ayaṃ kukṣau samutpannaḥ śakter garbhaḥ sutasya te
01,167.014c samā dvādaśa tasyeha vedān abhyasato mune
01,167.015 gandharva uvāca
01,167.015a evam uktas tato hṛṣṭo vasiṣṭhaḥ śreṣṭhabhāg ṛṣiḥ
01,167.015c asti saṃtānam ity uktvā mṛtyoḥ pārtha nyavartata
01,167.016a tataḥ pratinivṛttaḥ sa tayā vadhvā sahānagha
01,167.016c kalmāṣapādam āsīnaṃ dadarśa vijane vane
01,167.017a sa tu dṛṣṭvaiva taṃ rājā kruddha utthāya bhārata
01,167.017c āviṣṭo rakṣasogreṇa iyeṣāttuṃ tataḥ sma tam
01,167.018a adṛśyantī tu taṃ dṛṣṭvā krūrakarmāṇam agrataḥ
01,167.018c bhayasaṃvignayā vācā vasiṣṭham idam abravīt
01,167.019a asau mṛtyur ivogreṇa daṇḍena bhagavann itaḥ
01,167.019c pragṛhītena kāṣṭhena rākṣaso 'bhyeti bhīṣaṇaḥ
01,167.020a taṃ nivārayituṃ śakto nānyo 'sti bhuvi kaś cana
01,167.020c tvad ṛte 'dya mahābhāga sarvavedavidāṃ vara
01,167.021a trāhi māṃ bhagavan pāpād asmād dāruṇadarśanāt
01,167.021c rakṣo attum iha hy āvāṃ nūnam etac cikīrṣati
01,168.001 vasiṣṭha uvāca
01,168.001a mā bhaiḥ putri na bhetavyaṃ rakṣasas te kathaṃ cana
01,168.001c naitad rakṣo bhayaṃ yasmāt paśyasi tvam upasthitam
01,168.002a rājā kalmāṣapādo 'yaṃ vīryavān prathito bhuvi
01,168.002c sa eṣo 'smin vanoddeśe nivasaty atibhīṣaṇaḥ
01,168.003 gandharva uvāca
01,168.003a tam āpatantaṃ saṃprekṣya vasiṣṭho bhagavān ṛṣiḥ
01,168.003c vārayām āsa tejasvī huṃkareṇaiva bhārata
01,168.004a mantrapūtena ca punaḥ sa tam abhyukṣya vāriṇā
01,168.004c mokṣayām āsa vai ghorād rākṣasād rājasattamam
01,168.005a sa hi dvādaśa varṣāṇi vasiṣṭhasyaiva tejasā
01,168.005c grasta āsīd gṛheṇeva parvakāle divākaraḥ
01,168.006a rakṣasā vipramukto 'tha sa nṛpas tad vanaṃ mahat
01,168.006c tejasā rañjayām āsa saṃdhyābhram iva bhāskaraḥ
01,168.007a pratilabhya tataḥ saṃjñām abhivādya kṛtāñjaliḥ
01,168.007c uvāca nṛpatiḥ kāle vasiṣṭham ṛṣisattamam
01,168.008a saudāso 'haṃ mahābhāga yājyas te dvijasattama
01,168.008c asmin kāle yad iṣṭaṃ te brūhi kiṃ karavāṇi te
01,168.009 vasiṣṭha uvāca
01,168.009a vṛttam etad yathākālaṃ gaccha rājyaṃ praśādhi tat
01,168.009c brāhmaṇāṃś ca manuṣyendra māvamaṃsthāḥ kadā cana
01,168.010 rājovāca
01,168.010a nāvamaṃsyāmy ahaṃ brahman kadā cid brāhmaṇarṣabhān
01,168.010c tvan nideśe sthitaḥ śaśvat pujayiṣyāmy ahaṃ dvijān
01,168.011a ikṣvākūṇāṃ tu yenāham anṛṇaḥ syāṃ dvijottama
01,168.011c tat tvattaḥ prāptum icchāmi varaṃ vedavidāṃ vara
01,168.012a apatyāyepsitāṃ mahyaṃ mahiṣīṃ gantum arhasi
01,168.012c śīlarūpaguṇopetām ikṣvākukulavṛddhaye
01,168.013 gandharva uvāca
01,168.013a dadānīty eva taṃ tatra rājānaṃ pratyuvāca ha
01,168.013c vasiṣṭhaḥ parameṣvāsaṃ satyasaṃdho dvijottamaḥ
01,168.014a tataḥ pratiyayau kāle vasiṣṭhasahito 'nagha
01,168.014c khyātaṃ puravaraṃ lokeṣv ayodhyāṃ manujeśvaraḥ
01,168.015a taṃ prajāḥ pratimodantyaḥ sarvāḥ pratyudyayus tadā
01,168.015c vipāpmānaṃ mahātmānaṃ divaukasa iveśvaram
01,168.016a acirāt sa manuṣyendro nagarīṃ puṇyakarmaṇām
01,168.016c viveśa sahitas tena vasiṣṭhena mahātmanā
01,168.017a dadṛśus taṃ tato rājann ayodhyāvāsino janāḥ
01,168.017c puṣyeṇa sahitaṃ kāle divākaram ivoditam
01,168.018a sa hi tāṃ pūrayām āsa lakṣmyā lakṣmīvatāṃ varaḥ
01,168.018c ayodhyāṃ vyoma śītāṃśuḥ śaratkāla ivoditaḥ
01,168.019a saṃsiktamṛṣṭapanthānaṃ patākocchrayabhūṣitam
01,168.019c manaḥ prahlādayām āsā tasya tat puram uttamam
01,168.020a tuṣṭapuṣṭajanākīrṇā sā purī kurunandana
01,168.020c aśobhata tadā tena śakreṇevāmarāvatī
01,168.021a tataḥ praviṣṭe rājendre tasmin rājani tāṃ purīm
01,168.021c tasya rājño ''jñayā devī vasiṣṭham upacakrame
01,168.022a ṛtāv atha maharṣiḥ sa saṃbabhūva tayā saha
01,168.022c devyā divyena vidhinā vasiṣṭhaḥ śreṣṭhabhāg ṛṣiḥ
01,168.023a atha tasyāṃ samutpanne garbhe sa munisattamaḥ
01,168.023c rājñābhivāditas tena jagāma punar āśramam
01,168.024a dīrghakāladhṛtaṃ garbhaṃ suṣāva na tu taṃ yadā
01,168.024c sātha devy aśmanā kukṣiṃ nirbibheda tadā svakam
01,168.025a dvādaśe 'tha tato varṣe sa jajñe manujarṣabha
01,168.025c aśmako nāma rājarṣiḥ potanaṃ yo nyaveśayat
01,169.001 gandharva uvāca
01,169.001a āśramasthā tataḥ putram adṛśyantī vyajāyata
01,169.001c śakteḥ kulakaraṃ rājan dvitīyam iva śaktinam
01,169.002a jātakarmādikās tasya kriyāḥ sa munipuṃgavaḥ
01,169.002c pautrasya bharataśreṣṭha cakāra bhagavān svayam
01,169.003a parāsuś ca yatas tena vasiṣṭhaḥ sthāpitas tadā
01,169.003c garbhasthena tato loke parāśara iti smṛtaḥ
01,169.004a amanyata sa dharmātmā vasiṣṭhaṃ pitaraṃ tadā
01,169.004c janmaprabhṛti tasmiṃś ca pitarīva vyavartata
01,169.005a sa tāta iti viprarṣiṃ vasiṣṭhaṃ pratyabhāṣata
01,169.005c mātuḥ samakṣaṃ kaunteya adṛśyantyāḥ paraṃtapa
01,169.006a tāteti paripūrṇārthaṃ tasya tan madhuraṃ vacaḥ
01,169.006c adṛśyanty aśrupūrṇākṣī śṛṇvantī tam uvāca ha
01,169.007a mā tāta tāta tāteti na te tāto mahāmuniḥ
01,169.007c rakṣasā bhakṣitas tāta tava tāto vanāntare
01,169.008a manyase yaṃ tu tāteti naiṣa tātas tavānagha
01,169.008c āryas tv eṣa pitā tasya pitus tava mahātmanaḥ
01,169.009a sa evam ukto duḥkhārtaḥ satyavāg ṛṣisattamaḥ
01,169.009c sarvalokavināśāya matiṃ cakre mahāmanāḥ
01,169.010a taṃ tathā niścitātmānaṃ mahātmānaṃ mahātapāḥ
01,169.010b*1787_01 ṛṣir brahmavidāṃ śreṣṭho maitrāvaruṇir antyadhīḥ
01,169.010c vasiṣṭho vārayām āsa hetunā yena tac chṛṇu
01,169.011 vasiṣṭha uvāca
01,169.011a kṛtavīrya iti khyāto babhūva nṛpatiḥ kṣitau
01,169.011c yājyo vedavidāṃ loke bhṛgūṇāṃ pārthivarṣabhaḥ
01,169.012a sa tān agrabhujas tāta dhānyena ca dhanena ca
01,169.012c somānte tarpayām āsa vipulena viśāṃ patiḥ
01,169.013a tasmin nṛpatiśārdūle svaryāte 'tha kadā cana
01,169.013c babhūva tatkuleyānāṃ dravyakāryam upasthitam
01,169.014a te bhṛgūṇāṃ dhanaṃ jñātvā rājānaḥ sarva eva ha
01,169.014c yāciṣṇavo 'bhijagmus tāṃs tāta bhārgavasattamān
01,169.015a bhūmau tu nidadhuḥ ke cid bhṛgavo dhanam akṣayam
01,169.015c daduḥ ke cid dvijātibhyo jñātvā kṣatriyato bhayam
01,169.016a bhṛgavas tu daduḥ ke cit teṣāṃ vittaṃ yathepsitam
01,169.016c kṣatriyāṇāṃ tadā tāta kāraṇāntaradarśanāt
01,169.017a tato mahītalaṃ tāta kṣatriyeṇa yadṛcchayā
01,169.017c khanatādhigataṃ vittaṃ kena cid bhṛguveśmani
01,169.017e tad vittaṃ dadṛśuḥ sarve sametāḥ kṣatriyarṣabhāḥ
01,169.018a avamanya tataḥ kopād bhṛgūṃs tāñ śaraṇāgatān
01,169.018c nijaghnus te maheṣvāsāḥ sarvāṃs tān niśitaiḥ śaraiḥ
01,169.018e ā garbhād anukṛntantaś ceruś caiva vasuṃdharām
01,169.019a tata ucchidyamāneṣu bhṛguṣv evaṃ bhayāt tadā
01,169.019c bhṛgupatnyo giriṃ tāta himavantaṃ prapedire
01,169.020a tāsām anyatamā garbhaṃ bhayād dādhāra taijasam
01,169.020c ūruṇaikena vāmorūr bhartuḥ kulavivṛddhaye
01,169.020d*1788_01 tadgarbham upalabhyāśu brāhmaṇī yā bhayārditā
01,169.020d*1788_02 gatvaikā kathayām āsa kṣatriyāṇām upahvare
01,169.020d*1788_03 tatas te kṣatriyā jagmus taṃ garbhaṃ hantum udyatāḥ
01,169.020e dadṛśur brāhmaṇīṃ tāṃ te dīpyamānāṃ svatejasā
01,169.021a atha garbhaḥ sa bhittvoruṃ brāhmaṇyā nirjagāma ha
01,169.021c muṣṇan dṛṣṭīḥ kṣatriyāṇāṃ madhyāhna iva bhāskaraḥ
01,169.021e tataś cakṣurviyuktās te giridurgeṣu babhramuḥ
01,169.022a tatas te moghasaṃkalpā bhayārtāḥ kṣatriyarṣabhāḥ
01,169.022c brahmaṇīṃ śaraṇaṃ jagmur dṛṣṭyarthaṃ tām aninditām
01,169.023a ūcuś caināṃ mahābhāgāṃ kṣatriyās te vicetasaḥ
01,169.023c jyotiḥprahīṇā duḥkhārtāḥ śāntārciṣa ivāgnayaḥ
01,169.024a bhagavatyāḥ prasādena gacchet kṣatraṃ sacakṣuṣam
01,169.024c upāramya ca gacchema sahitāḥ pāpakarmaṇaḥ
01,169.025a saputrā tvaṃ prasādaṃ naḥ sarveṣāṃ kartum arhasi
01,169.025c punar dṛṣṭipradānena rājñaḥ saṃtrātum arhasi
01,170.001 brāhmaṇy uvāca
01,170.001a nāhaṃ gṛhṇāmi vas tāta dṛṣṭīr nāsti ruṣānvitā
01,170.001c ayaṃ tu bhārgavo nūnam ūrujaḥ kupito 'dya vaḥ
01,170.002a tena cakṣūṃṣi vas tāta nūnaṃ kopān mahātmanā
01,170.002c smaratā nihatān bandhūn ādattāni na saṃśayaḥ
01,170.003a garbhān api yadā yūyaṃ bhṛgūṇāṃ ghnata putrakāḥ
01,170.003c tadāyam ūruṇā garbho mayā varṣaśataṃ dhṛtaḥ
01,170.004a ṣaḍaṅgaś cākhilo veda imaṃ garbhastham eva hi
01,170.004c viveśa bhṛguvaṃśasya bhūyaḥ priyacikīrṣayā
01,170.005a so 'yaṃ pitṛvadhān nūnaṃ krodhād vo hantum icchati
01,170.005c tejasā yasya divyena cakṣūṃṣi muṣitāni vaḥ
01,170.006a tam imaṃ tāta yācadhvam aurvaṃ mama sutottamam
01,170.006c ayaṃ vaḥ praṇipātena tuṣṭo dṛṣṭīr vimokṣyati
01,170.007 gandharva uvāca
01,170.007a evam uktās tataḥ sarve rājānas te tam ūrujam
01,170.007c ūcuḥ prasīdeti tadā prasādaṃ ca cakāra saḥ
01,170.008a anenaiva ca vikhyāto nāmnā lokeṣu sattamaḥ
01,170.008c sa aurva iti viprarṣir ūruṃ bhittvā vyajāyata
01,170.009a cakṣūṃṣi pratilabhyātha pratijagmus tato nṛpāḥ
01,170.009c bhārgavas tu munir mene sarvalokaparābhavam
01,170.010a sa cakre tāta lokānāṃ vināśāya mahāmanāḥ
01,170.010c sarveṣām eva kārtsnyena manaḥ pravaṇam ātmanaḥ
01,170.011a icchann apacitiṃ kartuṃ bhṛgūṇāṃ bhṛgusattamaḥ
01,170.011c sarvalokavināśāya tapasā mahataidhitaḥ
01,170.012a tāpayām āsa lokān sa sadevāsuramānuṣān
01,170.012c tapasogreṇa mahatā nandayiṣyan pitāmahān
01,170.013a tatas taṃ pitaras tāta vijñāya bhṛgusattamam
01,170.013c pitṛlokād upāgamya sarva ūcur idaṃ vacaḥ
01,170.014a aurva dṛṣṭaḥ prabhāvas te tapasograsya putraka
01,170.014c prasādaṃ kuru lokānāṃ niyaccha krodham ātmanaḥ
01,170.015a nānīśair hi tadā tāta bhṛgubhir bhāvitātmabhiḥ
01,170.015c vadho 'bhyupekṣitaḥ sarvaiḥ kṣatriyāṇāṃ vihiṃsatām
01,170.016a āyuṣā hi prakṛṣṭena yadā naḥ kheda āviśat
01,170.016c tadāsmābhir vadhas tāta kṣatriyair īpsitaḥ svayam
01,170.017a nikhātaṃ tad dhi vai vittaṃ kena cid bhṛguveśmani
01,170.017c vairāyaiva tadā nyastaṃ kṣatriyān kopayiṣṇubhiḥ
01,170.017e kiṃ hi vittena naḥ kāryaṃ svargepsūnāṃ dvijarṣabha
01,170.017f*1789_01 yad asmākaṃ dhanādhyakṣaḥ prabhūtaṃ dhanam āharat
01,170.018a yadā tu mṛtyur ādātuṃ na naḥ śaknoti sarvaśaḥ
01,170.018c tadāsmābhir ayaṃ dṛṣṭa upāyas tāta saṃmataḥ
01,170.019a ātmahā ca pumāṃs tāta na lokāṃl labhate śubhān
01,170.019c tato 'smābhiḥ samīkṣyaivaṃ nātmanātmā vināśitaḥ
01,170.019d*1790_01 etasya parihārārthaṃ tvaṃ tu dharmaṃ samācara
01,170.020a na caitan naḥ priyaṃ tāta yad idaṃ kartum icchasi
01,170.020c niyacchedaṃ manaḥ pāpāt sarvalokaparābhavāt
01,170.021a na hi naḥ kṣatriyāḥ ke cin na lokāḥ sapta putraka
01,170.021c dūṣayanti tapas tejaḥ krodham utpatitaṃ jahi
01,171.001 aurva uvāca
01,171.001a uktavān asmi yāṃ krodhāt pratijñāṃ pitaras tadā
01,171.001c sarvalokavināśāya na sā me vitathā bhavet
01,171.002a vṛthāroṣapratijño hi nāhaṃ jīvitum utsahe
01,171.002c anistīrṇo hi māṃ roṣo dahed agnir ivāraṇim
01,171.003a yo hi kāraṇataḥ krodhaṃ saṃjātaṃ kṣantum arhati
01,171.003c nālaṃ sa manujaḥ samyak trivargaṃ parirakṣitum
01,171.004a aśiṣṭānāṃ niyantā hi śiṣṭānāṃ parirakṣatā
01,171.004c sthāne roṣaḥ prayuktaḥ syān nṛpaiḥ svargajigīṣubhiḥ
01,171.005a aśrauṣam aham ūrustho garbhaśayyāgatas tadā
01,171.005c ārāvaṃ mātṛvargasya bhṛgūṇāṃ kṣatriyair vadhe
01,171.006a sāmarair hi yadā lokair bhṛgūṇāṃ kṣatriyādhamaiḥ
01,171.006c āgarbhotsādanaṃ kṣāntaṃ tadā māṃ manyur āviṣat
01,171.007a āpūrṇakośāḥ kila me mātaraḥ pitaras tathā
01,171.007c bhayāt sarveṣu lokeṣu nādhijagmuḥ parāyaṇam
01,171.008a tān bhṛgūṇāṃ tadā dārān kaś cin nābhyavapadyata
01,171.008c yadā tadā dadhāreyam ūruṇaikena māṃ śubhā
01,171.009a pratiṣeddhā hi pāpasya yadā lokeṣu vidyate
01,171.009c tadā sarveṣu lokeṣu pāpakṛn nopapadyate
01,171.010a yadā tu pratiṣeddhāraṃ pāpo na labhate kva cit
01,171.010c tiṣṭhanti bahavo loke tadā pāpeṣu karmasu
01,171.011a jānann api ca yaḥ pāpaṃ śaktimān na niyacchati
01,171.011c īśaḥ san so 'pi tenaiva karmaṇā saṃprayujyate
01,171.012a rājabhiś ceśvaraiś caiva yadi vai pitaro mama
01,171.012c śaktair na śakitā trātum iṣṭaṃ matveha jīvitam
01,171.013a ata eṣām ahaṃ kruddho lokānām īśvaro 'dya san
01,171.013c bhavatāṃ tu vaco nāham alaṃ samativartitum
01,171.014a mama cāpi bhaved etad īśvarasya sato mahat
01,171.014c upekṣamāṇasya punar lokānāṃ kilbiṣād bhayam
01,171.015a yaś cāyaṃ manyujo me 'gnir lokān ādātum icchati
01,171.015c dahed eṣa ca mām eva nigṛhītaḥ svatejasā
01,171.016a bhavatāṃ ca vijānāmi sarvalokahitepsutām
01,171.016c tasmād vidadhvaṃ yac chreyo lokānāṃ mama ceśvarāḥ
01,171.017 pitara ūcuḥ
01,171.017a ya eṣa manyujas te 'gnir lokān ādātum icchati
01,171.017c apsu taṃ muñca bhadraṃ te lokā hy apsu pratiṣṭhitāḥ
01,171.017d*1791_01 kuru tāta vaco 'smākaṃ mā lokān hiṃsi cādhunā
01,171.018a āpomayāḥ sarvarasāḥ sarvam āpomayaṃ jagat
01,171.018c tasmād apsu vimuñcemaṃ krodhāgniṃ dvijasattama
01,171.019a ayaṃ tiṣṭhatu te vipra yadīcchasi mahodadhau
01,171.019c manyujo 'gnir dahann āpo lokā hy āpomayāḥ smṛtāḥ
01,171.020a evaṃ pratijñā satyeyaṃ tavānagha bhaviṣyati
01,171.020c na caiva sāmarā lokā gamiṣyanti parābhavam
01,171.021 vasiṣṭha uvāca
01,171.021a tatas taṃ krodhajaṃ tāta aurvo 'gniṃ varuṇālaye
01,171.021c utsasarja sa caivāpa upayuṅkte mahodadhau
01,171.022a mahad dhayaśiro bhūtvā yat tad vedavido viduḥ
01,171.022c tam agnim udgiran vaktrāt pibaty āpo mahodadhau
01,171.023a tasmāt tvam api bhadraṃ te na lokān hantum arhasi
01,171.023c parāśara parān dharmāñ jānañ jñānavatāṃ vara
01,172.001 gandharva uvāca
01,172.001a evam uktaḥ sa viprarṣir vasiṣṭhena mahātmanā
01,172.001c nyayacchad ātmanaḥ kopaṃ sarvalokaparābhavāt
01,172.002a īje ca sa mahātejāḥ sarvavedavidāṃ varaḥ
01,172.002c ṛṣī rākṣasasatreṇa śākteyo 'tha parāśaraḥ
01,172.003a tato vṛddhāṃś ca bālāṃś ca rākṣasān sa mahāmuniḥ
01,172.003c dadāha vitate yajñe śakter vadham anusmaran
01,172.004a na hi taṃ vārayām āsa vasiṣṭho rakṣasāṃ vadhāt
01,172.004c dvitīyām asya mā bhāṅkṣaṃ pratijñām iti niścayāt
01,172.005a trayāṇāṃ pāvakānāṃ sa satre tasmin mahāmuniḥ
01,172.005c āsīt purastād dīptānāṃ caturtha iva pāvakaḥ
01,172.006a tena yajñena śubhreṇa hūyamānena yuktitaḥ
01,172.006c tad vidīpitam ākāśaṃ sūryeṇeva ghanātyaye
01,172.007a taṃ vasiṣṭhādayaḥ sarve munayas tatra menire
01,172.007c tejasā divi dīpyantaṃ dvitīyam iva bhāskaram
01,172.008a tataḥ paramaduṣprāpam anyair ṛṣir udāradhīḥ
01,172.008c samāpipayiṣuḥ satraṃ tam atriḥ samupāgamat
01,172.009a tathā pulastyaḥ pulahaḥ kratuś caiva mahākratum
01,172.009c upājagmur amitraghna rakṣasāṃ jīvitepsayā
01,172.010a pulastyas tu vadhāt teṣāṃ rakṣasāṃ bharatarṣabha
01,172.010c uvācedaṃ vacaḥ pārtha parāśaram ariṃdamam
01,172.011a kaccit tātāpavighnaṃ te kaccin nandasi putraka
01,172.011c ajānatām adoṣāṇāṃ sarveṣāṃ rakṣasāṃ vadhāt
01,172.012a prajocchedam imaṃ mahyaṃ sarvaṃ somapasattama
01,172.012b*1792_01 naiṣa tāta dvijātīnāṃ dharmo dṛṣṭas tapasvinām
01,172.012b*1792_02 śama eva paro dharmas tam ācara parāśara
01,172.012c adharmiṣṭhaṃ variṣṭhaḥ san kuruṣe tvaṃ parāśara
01,172.012d*1793_01 śaktinaṃ cāpi dharmajña nātikrāntum ihārhasi
01,172.012d*1793_02 prajānāṃ ca mamocchedaṃ na caivaṃ kartum arhasi
01,172.012d*1793_03 śāpād dhi śakter vāsiṣṭha tat tāvad upapāditam
01,172.012d*1793_04 ātmajena saroṣeṇa śaktir nīta ito divam
01,172.012d*1793_05 na hi taṃ rākṣasaḥ kaś cic chakto bhakṣayituṃ mune
01,172.012d*1793_06 ātmanaivātmanas tena sṛṣṭo mṛtyus tadābhavat
01,172.012d*1793_07 nimittabhūtas tatrāsīd viśvāmitraḥ parāśara
01,172.012d*1794_01 vāsiṣṭhā bhakṣitāś cāsan kauśikotsṛṣṭarakṣasā
01,172.012d*1794_02 śāpaṃ na kurvanti tadā vākśastrā yat parāyaṇam
01,172.012d*1794_03 kṣamāvanto 'dahan dehaṃ deham anyaṃ vrajanti hi
01,172.012e rājā kalmāṣapādaś ca divam āroḍhum icchati
01,172.013a ye ca śaktyavarāḥ putrā vasiṣṭhasya mahāmuneḥ
01,172.013c te ca sarve mudā yuktā modante sahitāḥ suraiḥ
01,172.013e sarvam etad vasiṣṭhasya viditaṃ vai mahāmune
01,172.014a rakṣasāṃ ca samuccheda eṣa tāta tapasvinām
01,172.014c nimittabhūtas tvaṃ cātra kratau vāsiṣṭhanandana
01,172.014e sa satraṃ muñca bhadraṃ te samāptam idam astu te
01,172.015a evam uktaḥ pulastyena vasiṣṭhena ca dhīmatā
01,172.015c tadā samāpayām āsa satraṃ śāktiḥ parāśaraḥ
01,172.016a sarvarākṣasasatrāya saṃbhṛtaṃ pāvakaṃ muniḥ
01,172.016c uttare himavatpārśve utsasarja mahāvane
01,172.017a sa tatrādyāpi rakṣāṃsi vṛkṣān aśmāna eva ca
01,172.017c bhakṣayan dṛśyate vahniḥ sadā parvaṇi parvaṇi
01,173.000*1795=00 gandharvaḥ
01,173.000*1795_01 punaś caiva mahātejā viśvāmitrajighāṃsayā
01,173.000*1795_02 agniṃ saṃbhṛtavān ghoraṃ śākteyaḥ sumahātapāḥ
01,173.000*1795_03 vāsiṣṭhasaṃbhṛtaś cāgnir viśvāmitrahitaiṣiṇā
01,173.000*1795_04 tejasā vahnitulyena grastaḥ skandena dhīmatā
01,173.001 arjuna uvāca
01,173.001a rājñā kalmāṣapādena gurau brahmavidāṃ vare
01,173.001c kāraṇaṃ kiṃ puraskṛtya bhāryā vai saṃniyojitā
01,173.002a jānatā ca paraṃ dharmaṃ lokyaṃ tena mahātmanā
01,173.002c agamyāgamanaṃ kasmād vasiṣṭhena mahātmanā
01,173.002d*1796_01 adharmiṣṭhaṃ vasiṣṭhena kṛtaṃ cāpi purā sakhe
01,173.002d*1797_01 tatra me saṃśayo jātaḥ kāryākāryaviniścaye
01,173.002e kṛtaṃ tena purā sarvaṃ vaktum arhasi pṛcchataḥ
01,173.003 gandharva uvāca
01,173.003a dhanaṃjaya nibodhedaṃ yan māṃ tvaṃ paripṛcchasi
01,173.003c vasiṣṭhaṃ prati durdharṣaṃ tathāmitrasahaṃ nṛpam
01,173.004a kathitaṃ te mayā pūrvaṃ yathā śaptaḥ sa pārthivaḥ
01,173.004c śaktinā bharataśreṣṭha vāsiṣṭhena mahātmanā
01,173.005a sa tu śāpavaśaṃ prāptaḥ krodhaparyākulekṣaṇaḥ
01,173.005c nirjagāma purād rājā sahadāraḥ paraṃtapaḥ
01,173.006a araṇyaṃ nirjanaṃ gatvā sadāraḥ paricakrame
01,173.006c nānāmṛgagaṇākīrṇaṃ nānāsattvasamākulam
01,173.007a nānāgulmalatācchannaṃ nānādrumasamāvṛtam
01,173.007c araṇyaṃ ghorasaṃnādaṃ śāpagrastaḥ paribhraman
01,173.008a sa kadā cit kṣudhāviṣṭo mṛgayan bhakṣam ātmanaḥ
01,173.008c dadarśa suparikliṣṭaḥ kasmiṃś cid vananirjhare
01,173.008e brāhmaṇīṃ brāhmaṇaṃ caiva maithunāyopasaṃgatau
01,173.009a tau samīkṣya tu vitrastāv akṛtārthau pradhāvitau
01,173.009c tayoś ca dravator vipraṃ jagṛhe nṛpatir balāt
01,173.010a dṛṣṭvā gṛhītaṃ bhartāram atha brāhmaṇy abhāṣata
01,173.010c śṛṇu rājan vaco mahyaṃ yat tvāṃ vakṣyāmi suvrata
01,173.011a ādityavaṃśaprabhavas tvaṃ hi lokapariśrutaḥ
01,173.011c apramattaḥ sthito dharme guruśuśrūṣaṇe rataḥ
01,173.011d*1798_01 vaiṣṇavo 'si mahīpāla ravivaṃśavivardhana
01,173.011d*1798_02 yena tvayā purā viṣṇus toṣitaḥ śubhakarmaṇā
01,173.011d*1798_03 ātmanaṃ tṛṇavat kṛtvā jīvitaṃ haraye 'rpitam
01,173.011d*1798_04 tadāsi rakṣitas tvaṃ vai viṣṇunā prabhaviṣṇunā
01,173.012a śāpaṃ prāpto 'si durdharṣa na pāpaṃ kartum arhasi
01,173.012c ṛtukāle tu saṃprāpte bhartrāsmy adya samāgatā
01,173.013a akṛtārthā hy ahaṃ bhartrā prasavārthaś ca me mahān
01,173.013c prasīda nṛpatiśreṣṭha bhartā me 'yaṃ visṛjyatām
01,173.014a evaṃ vikrośamānāyās tasyāḥ sa sunṛśaṃsakṛt
01,173.014c bhartāraṃ bhakṣayām āsa vyāghro mṛgam ivepsitam
01,173.015a tasyāḥ krodhābhibhūtāyā yad aśru nyapatad bhuvi
01,173.015c so 'gniḥ samabhavad dīptas taṃ ca deśaṃ vyadīpayat
01,173.016a tataḥ sā śokasaṃtaptā bhartṛvyasanaduḥkhitā
01,173.016c kalmāṣapādaṃ rājarṣim aśapad brāhmaṇī ruṣā
01,173.017a yasmān mamākṛtārthāyās tvayā kṣudra nṛśaṃsavat
01,173.017c prekṣantyā bhakṣito me 'dya prabhur bhartā mahāyaśāḥ
01,173.018a tasmāt tvam api durbuddhe macchāpaparivikṣataḥ
01,173.018c patnīm ṛtāv anuprāpya sadyas tyakṣyasi jīvitam
01,173.018d*1799_01 tena prasādyamānā sā prasādam akarot tadā
01,173.019a yasya carṣer vasiṣṭhasya tvayā putrā vināśitāḥ
01,173.019c tena saṃgamya te bhāryā tanayaṃ janayiṣyati
01,173.019e sa te vaṃśakaraḥ putro bhaviṣyati nṛpādhama
01,173.020a evaṃ śaptvā tu rājānaṃ sā tam āṅgirasī śubhā
01,173.020c tasyaiva saṃnidhau dīptaṃ praviveśa hutāśanam
01,173.021a vasiṣṭhaś ca mahābhāgaḥ sarvam etad apaśyata
01,173.021c jñānayogena mahatā tapasā ca paraṃtapa
01,173.021d*1800_01 na cāpy atra mahābāho adharmaḥ pratipadyate
01,173.021d*1800_02 brāhmaṇo yad apatyaṃ hi prārthitaḥ saṃprayacchati
01,173.021d*1800_03 yadā tu kāmato gacchet paranārīṃ naro nṛpa
01,173.021d*1800_04 tadāsya paradāroktam adharmasya phalaṃ bhavet
01,173.021d*1800_05 apakalkas tu rājendra nistīryaitad dvijottamaḥ
01,173.021d*1800_06 nānyato bharataśreṣṭha sa hi lokagurur yataḥ
01,173.022a muktaśāpaś ca rājarṣiḥ kālena mahatā tataḥ
01,173.022c ṛtukāle 'bhipatito madayantyā nivāritaḥ
01,173.023a na hi sasmāra nṛpatis taṃ śāpaṃ śāpamohitaḥ
01,173.023c devyāḥ so 'tha vacaḥ śrutvā sa tasyā nṛpasattamaḥ
01,173.023e taṃ ca śāpam anusmṛtya paryatapyad bhṛśaṃ tadā
01,173.024a etasmāt kāraṇād rājā vasiṣṭhaṃ saṃnyayojayat
01,173.024c svadāre bharataśreṣṭha śāpadoṣasamanvitaḥ
01,173.024d*1801_01 yadā kalmāṣapādas tu rākṣasatvam avāpa saḥ
01,173.024d*1801_02 tadā vasiṣṭhaḥ kuruṇā yajñārthe saṃvṛto 'bhavat
01,173.024d*1801_03 yadā kalmāṣapādas tu rākṣasatvaṃ visṛṣṭavān
01,173.024d*1801_04 tadā tenaiva rājñā tu vasiṣṭhaḥ saṃvṛto 'bhavat
01,173.024d*1801_05 evaṃ vasiṣṭho yuṣmākaṃ purodhāḥ saṃvṛto 'bhavat
01,174.001 arjuna uvāca
01,174.001a asmākam anurūpo vai yaḥ syād gandharva vedavit
01,174.001c purohitas tam ācakṣva sarvaṃ hi viditaṃ tava
01,174.002 gandharva uvāca
01,174.002a yavīyān devalasyaiṣa vane bhrātā tapasyati
01,174.002c dhaumya utkocake tīrthe taṃ vṛṇudhvaṃ yadīcchatha
01,174.003 vaiśaṃpāyana uvāca
01,174.003a tato 'rjuno 'stram āgneyaṃ pradadau tad yathāvidhi
01,174.003c gandharvāya tadā prīto vacanaṃ cedam abravīt
01,174.004a tvayy eva tāvat tiṣṭhantu hayā gandharvasattama
01,174.004c karmakāle grahīṣyāmi svasti te 'stv iti cābravīt
01,174.005a te 'nyonyam abhisaṃpūjya gandharvaḥ pāṇḍavāś ca ha
01,174.005c ramyād bhāgīrathīkacchād yathākāmaṃ pratasthire
01,174.006a tata utkocakaṃ tīrthaṃ gatvā dhaumyāśramaṃ tu te
01,174.006c taṃ vavruḥ pāṇḍavā dhaumyaṃ paurohityāya bhārata
01,174.007a tān dhaumyaḥ pratijagrāha sarvavedavidāṃ varaḥ
01,174.007c pādyena phalamūlena paurohityena caiva ha
01,174.008a te tadāśaṃsire labdhāṃ śriyaṃ rājyaṃ ca pāṇḍavāḥ
01,174.008c taṃ brāhmaṇaṃ puraskṛtya pāñcālyāś ca svayaṃvaram
01,174.009a mātṛṣaṣṭhās tu te tena guruṇā saṃgatās tadā
01,174.009c nāthavantam ivātmānaṃ menire bharatarṣabhāḥ
01,174.010a sa hi vedārthatattvajñas teṣāṃ gurur udāradhīḥ
01,174.010c tena dharmavidā pārthā yājyāḥ sarvavidā kṛtāḥ
01,174.011a vīrāṃs tu sa hi tān mene prāptarājyān svadharmataḥ
01,174.011c buddhivīryabalotsāhair yuktān devān ivāparān
01,174.012a kṛtasvastyayanās tena tatas te manujādhipāḥ
01,174.012c menire sahitā gantuṃ pāñcālyās taṃ svayaṃvaram
01,174.014b*1802_01 vedavic caiva vāgmī ca dhaumyaḥ śrīmān dvijottamaḥ
01,174.014b*1802_02 tejasā caiva buddhyā ca rūpeṇa yaśasā śriyā
01,174.014b*1802_03 mantraiś ca vividhair dhaumyas tulya āsīd bṛhaspateḥ
01,174.014b*1802_04 sa cāpi vipras tān mene svabhāvābhyadhikān bhuvi
01,175.001 vaiśaṃpāyana uvāca
01,175.001a tatas te naraśārdūlā bhrātaraḥ pañca pāṇḍavāḥ
01,175.001b*1803_01 brahmarūpadharāḥ pārthā jaṭilā brahmacāriṇaḥ
01,175.001c prayayur draupadīṃ draṣṭuṃ taṃ ca devamahotsavam
01,175.002a te prayātā naravyāghrā mātrā saha paraṃtapāḥ
01,175.002c brāhmaṇān dadṛśur mārge gacchataḥ sagaṇān bahūn
01,175.003a tān ūcur brāhmaṇā rājan pāṇḍavān brahmacāriṇaḥ
01,175.003c kva bhavanto gamiṣyanti kuto vāgacchateti ha
01,175.004 yudhiṣṭhira uvāca
01,175.004a āgatān ekacakrāyāḥ sodaryān devadarśinaḥ
01,175.004c bhavanto hi vijānantu sahitān mātṛcāriṇaḥ
01,175.005 brāhmaṇā ūcuḥ
01,175.005a gacchatādyaiva pāñcālān drupadasya niveśanam
01,175.005c svayaṃvaro mahāṃs tatra bhavitā sumahādhanaḥ
01,175.006a ekasārthaṃ prayātāḥ smo vayam apy atra gāminaḥ
01,175.006c tatra hy adbhutasaṃkāśo bhavitā sumahotsavaḥ
01,175.007a yajñasenasya duhitā drupadasya mahātmanaḥ
01,175.007c vedīmadhyāt samutpannā padmapatranibhekṣaṇā
01,175.008a darśanīyānavadyāṅgī sukumārī manasvinī
01,175.008c dhṛṣṭadyumnasya bhaginī droṇaśatroḥ pratāpinaḥ
01,175.009a yo jātaḥ kavacī khaḍgī saśaraḥ saśarāsanaḥ
01,175.009c susamiddhe mahābāhuḥ pāvake pāvakaprabhaḥ
01,175.009d*1804_01 yasmin saṃjāyamāne ca vāg uvācāśarīriṇī
01,175.009d*1804_02 eṣa śiṣyaś ca mṛtyuś ca bharadvājasya jāyate
01,175.010a svasā tasyānavadyāṅgī draupadī tanumadhyamā
01,175.010c nīlotpalasamo gandho yasyāḥ krośāt pravāyati
01,175.011a tāṃ yajñasenasya sutāṃ svayaṃvarakṛtakṣaṇām
01,175.011c gacchāmahe vayaṃ draṣṭuṃ taṃ ca devamahotsavam
01,175.012a rājāno rājaputrāś ca yajvāno bhūridakṣiṇāḥ
01,175.012c svādhyāyavantaḥ śucayo mahātmāno yatavratāḥ
01,175.013a taruṇā darśanīyāś ca nānādeśasamāgatāḥ
01,175.013c mahārathāḥ kṛtāstrāś ca samupaiṣyanti bhūmipāḥ
01,175.014a te tatra vividhān dāyān vijayārthaṃ nareśvarāḥ
01,175.014c pradāsyanti dhanaṃ gāś ca bhakṣyaṃ bhojyaṃ ca sarvaśaḥ
01,175.015a pratigṛhya ca tat sarvaṃ dṛṣṭvā caiva svayaṃvaram
01,175.015c anubhūyotsavaṃ caiva gamiṣyāmo yathepsitam
01,175.016a naṭā vaitālikāś caiva nartakāḥ sūtamāgadhāḥ
01,175.016c niyodhakāś ca deśebhyaḥ sameṣyanti mahābalāḥ
01,175.017a evaṃ kautūhalaṃ kṛtvā dṛṣṭvā ca pratigṛhya ca
01,175.017c sahāsmābhir mahātmānaḥ punaḥ pratinivartsyatha
01,175.018a darśanīyāṃś ca vaḥ sarvān devarūpān avasthitān
01,175.018c samīkṣya kṛṣṇā varayet saṃgatyānyatamaṃ varam
01,175.019a ayaṃ bhrātā tava śrīmān darśanīyo mahābhujaḥ
01,175.019c niyudhyamāno vijayet saṃgatyā draviṇaṃ bahu
01,175.019d*1805_01 āhariṣyann ayaṃ nūnaṃ prītiṃ vo vardhayiṣyati
01,175.020 yudhiṣṭhira uvāca
01,175.020a paramaṃ bho gamiṣyāmo draṣṭuṃ devamahotsavam
01,175.020c bhavadbhiḥ sahitāḥ sarve kanyāyās taṃ svayaṃvaram
01,176.001 vaiśaṃpāyana uvāca
01,176.001a evam uktāḥ prayātās te pāṇḍavā janamejaya
01,176.001c rājñā dakṣiṇapāñcālān drupadenābhirakṣitān
01,176.002a tatas te taṃ mahātmānaṃ śuddhātmānam akalmaṣam
01,176.002c dadṛśuḥ pāṇḍavā rājan pathi dvaipāyanaṃ tadā
01,176.003a tasmai yathāvat satkāraṃ kṛtvā tena ca sāntvitāḥ
01,176.003c kathānte cābhyanujñātāḥ prayayur drupadakṣayam
01,176.004a paśyanto ramaṇīyāni vanāni ca sarāṃsi ca
01,176.004c tatra tatra vasantaś ca śanair jagmur mahārathāḥ
01,176.005a svādhyāyavantaḥ śucayo madhurāḥ priyavādinaḥ
01,176.005c ānupūrvyeṇa saṃprāptāḥ pāñcālān kurunandanāḥ
01,176.006a te tu dṛṣṭvā puraṃ tac ca skandhāvāraṃ ca pāṇḍavāḥ
01,176.006c kumbhakārasya śālāyāṃ niveśaṃ cakrire tadā
01,176.007a tatra bhaikṣaṃ samājahrur brāhmīṃ vṛttiṃ samāśritāḥ
01,176.007c tāṃś ca prāptāṃs tadā vīrāñ jajñire na narāḥ kva cit
01,176.007d*1806_01 yajñasenas tu pāñcālo bhīṣmadroṇakṛtāgasam
01,176.007d*1806_02 jñātvātmānaṃ tadārebhe trāṇāyātmakriyāṃ kṣamām
01,176.007d*1806_03 avāpya dhṛṣṭadyumnaṃ hi na sa droṇam acintayat
01,176.007d*1806_04 sutavairaprasaṅgāc ca bhīṣmād bhayam acintayat
01,176.007d*1807_01 kanyādānāt tu śaraṇaṃ so 'manyata mahīpatiḥ
01,176.007d*1807_02 jāmātur balasaṃyogān mene ha balavattaram
01,176.008a yajñasenasya kāmas tu pāṇḍavāya kirīṭine
01,176.008c kṛṣṇāṃ dadyām iti sadā na caitad vivṛṇoti saḥ
01,176.009a so 'nveṣamāṇaḥ kaunteyān pāñcālyo janamejaya
01,176.009b*1808_01 śaṃkareṇa varo dattaḥ prītena ca mahātmanā
01,176.009b*1808_02 sa niṣphalaḥ syān na tu me iti prāmāṇyam āgataḥ
01,176.009b*1808_03 mayā kartavyam adhunā duṣkaraṃ lakṣyavedhanam
01,176.009b*1808_04 iti niścitya manasā kāritaṃ lakṣyam uttamam
01,176.009c dṛḍhaṃ dhanur anāyamyaṃ kārayām āsa bhārata
01,176.009d*1809_01 vaiyyāghrapadyasograṃ vai sṛñjayasya mahīpateḥ
01,176.009d*1809_02 tad dhanuḥ kiṃdhuraṃ nāma devadattam upānayat
01,176.009d*1809_03 āyasī tasya jyā cāsīt pratibaddhā mahābalā
01,176.009d*1809_04 na tu jyāṃ prasahed anyāṃ tad dhanuḥpravaraṃ mahat
01,176.010a yantraṃ vaihāyasaṃ cāpi kārayām āsa kṛtrimam
01,176.010c tena yantreṇa sahitaṃ rājā lakṣyaṃ ca kāñcanam
01,176.011 drupada uvāca
01,176.011a idaṃ sajyaṃ dhanuḥ kṛtvā sajyenānena sāyakaiḥ
01,176.011c atītya lakṣyaṃ yo veddhā sa labdhā matsutām iti
01,176.012 vaiśaṃpāyana uvāca
01,176.012a iti sa drupado rājā sarvataḥ samaghoṣayat
01,176.012c tac chrutvā pārthivāḥ sarve samīyus tatra bhārata
01,176.013a ṛṣayaś ca mahātmānaḥ svayaṃvaradidṛkṣayā
01,176.013b*1810_01 yādavā vāsudevena sārdham andhakavṛṣṇayaḥ
01,176.013b*1810_02 rājāno rājaputrāś ca yuvāno mṛṣṭakuṇḍalāḥ
01,176.013b*1810_03 nānājanapadādhīśā yajvāno bhūridakṣiṇāḥ
01,176.013b*1810_04 manojñarūpalāvaṇyā mahendrasamavikramāḥ
01,176.013b*1810_05 krodhena cāgnisadṛśāḥ kṣamayā pṛthivīsamāḥ
01,176.013b*1810_06 sthairye merusamā dhīrāḥ sūryavaiśvānaropamāḥ
01,176.013b*1810_07 pṛthivyāṃ ye ca rājāna ṛṣayaś ca tapodhanāḥ
01,176.013b*1810_08 bālavṛddhān ṛte sarve mahīpālāḥ samāgatāḥ
01,176.013b*1810_09 trayastriṃśat surāḥ sarve vimānair vyomni niṣṭhitāḥ
01,176.013c duryodhanapurogāś ca sakarṇāḥ kuravo nṛpa
01,176.014a brāhmaṇāś ca mahābhāgā deśebhyaḥ samupāgaman
01,176.014c te 'bhyarcitā rājagaṇā drupadena mahātmanā
01,176.014d*1811_01 brāhmaṇair eva sahitāḥ pāṇḍavāḥ samupāviśan
01,176.014d*1811_02 vaitālikā nartakāś ca sūtamāgadhabandinaḥ
01,176.014d*1812_01 upopaviṣṭā mañceṣu draṣṭukāmāḥ svayaṃvaram
01,176.015a tataḥ paurajanāḥ sarve sāgaroddhūtaniḥsvanāḥ
01,176.015c śiśumārapuraṃ prāpya nyaviśaṃs te ca pārthivāḥ
01,176.016a prāguttareṇa nagarād bhūmibhāge same śubhe
01,176.016c samājavāṭaḥ śuśubhe bhavanaiḥ sarvato vṛtaḥ
01,176.017a prākāraparikhopeto dvāratoraṇamaṇḍitaḥ
01,176.017c vitānena vicitreṇa sarvataḥ samavastṛtaḥ
01,176.018a tūryaughaśatasaṃkīrṇaḥ parārdhyāgurudhūpitaḥ
01,176.018c candanodakasiktaś ca mālyadāmaiś ca śobhitaḥ
01,176.019a kailāsaśikharaprakhyair nabhastalavilekhibhiḥ
01,176.019c sarvataḥ saṃvṛtair naddhaḥ prāsādaiḥ sukṛtocchritaiḥ
01,176.020a suvarṇajālasaṃvītair maṇikuṭṭimabhūṣitaiḥ
01,176.020c sukhārohaṇasopānair mahāsanaparicchadaiḥ
01,176.021a agrāmyasamavacchannair agurūttamavāsitaiḥ
01,176.021c haṃsācchavarṇair bahubhir āyojanasugandhibhiḥ
01,176.022a asaṃbādhaśatadvāraiḥ śayanāsanaśobhitaiḥ
01,176.022c bahudhātupinaddhāṅgair himavacchikharair iva
01,176.023a tatra nānāprakāreṣu vimāneṣu svalaṃkṛtāḥ
01,176.023c spardhamānās tadānyonyaṃ niṣeduḥ sarvapārthivāḥ
01,176.024a tatropaviṣṭān dadṛśur mahāsattvaparākramān
01,176.024c rājasiṃhān mahābhāgān kṛṣṇāguruvibhūṣitān
01,176.025a mahāprasādān brahmaṇyān svarāṣṭraparirakṣiṇaḥ
01,176.025c priyān sarvasya lokasya sukṛtaiḥ karmabhiḥ śubhaiḥ
01,176.026a mañceṣu ca parārdhyeṣu paurajānapadā janāḥ
01,176.026c kṛṣṇādarśanatuṣṭyarthaṃ sarvataḥ samupāviśan
01,176.027a brāhmaṇais te ca sahitāḥ pāṇḍavāḥ samupāviśan
01,176.027c ṛddhiṃ pāñcālarājasya paśyantas tām anuttamām
01,176.028a tataḥ samājo vavṛdhe sa rājan divasān bahūn
01,176.028c ratnapradānabahulaḥ śobhito naṭanartakaiḥ
01,176.029a vartamāne samāje tu ramaṇīye 'hni ṣoḍaśe
01,176.029b@098_0001 maitre muhūrte tat tasyā rājadārāḥ purāvidaḥ
01,176.029b@098_0002 putravatyaḥ suvasanāḥ pratikarmopacakramuḥ
01,176.029b@098_0003 svarṇapātraṃ ca kauśeyaṃ dūrvāsiddhyarthasaṃyutam
01,176.029b@098_0004 nidhāya tailaṃ snānārthaṃ ninyur bālā haripriyāḥ
01,176.029b@098_0005 lodhrakalkahṛtābhyaṅgatailaṃ kāleyacandanam
01,176.029b@098_0006 catuṣkābhimukhīṃ ninyur abhiṣekāya yoṣitaḥ
01,176.029b@098_0007 vaiḍūryamaṇipīṭheṣu niviṣṭāṃ draupadīṃ tadā
01,176.029b@098_0008 satūryaṃ snāpayāṃ cakruḥ svarṇakumbhasthitair jalaiḥ
01,176.029b@098_0009 tāṃ nivṛttābhiṣekāṃ ca dukūladvayadhāriṇīm
01,176.029b@098_0010 ninyur maṇistambhayutāṃ vedīṃ vai supariṣkṛtām
01,176.029b@098_0011 niveśya prāṅmukhīṃ hṛṣṭāṃ vismitākṣāḥ prasādhikāḥ
01,176.029b@098_0012 kenānukāraṇenemām ity anyonyaṃ vyalokayan
01,176.029b@098_0013 dhūpoṣmaṇā ca keśānām ārdrabhāvaṃ vyapohayan
01,176.029b@098_0014 babandhur asyā dhammillaṃ mālyaiḥ surabhigandhibhiḥ
01,176.029b@098_0015 dūrvāmadhūkaracitaṃ mālyaṃ tasyā daduḥ kare
01,176.029b@098_0016 cakruś ca kṛṣṇāgaruṇā patrabhaṅgaṃ kucadvaye
01,176.029b@098_0017 reje sā cakravākāṅkā svarṇadīrghasaridvarā
01,176.029b@098_0018 alakaiḥ kuṭilais tasyā mukhaṃ vikasitaṃ babhau
01,176.029b@098_0019 āsaktabhṛṅgaṃ kusumaṃ śaśibimbaṃ jigāya tat
01,176.029b@098_0020 kālāñjanaṃ nayanayor ācārārthaṃ samādadhuḥ
01,176.029b@098_0021 bhūṣaṇai ratnakhacitair alaṃcakrur yathocitam
01,176.029b@098_0022 mātā ca tasyāḥ pṛṣatī haritālamanaḥśilām
01,176.029b@098_0023 aṅgulībhyām upādāya tilakaṃ vidadhe mukhe
01,176.029b@098_0024 alaṃkṛtāṃ vadhūṃ dṛṣṭvā yoṣito mudam āyayuḥ
01,176.029b@098_0025 mātā na mumude tasyāḥ patiḥ kīdṛg bhaviṣyati
01,176.029b@098_0026 sauvidallāḥ samāgamya drupadasyājñayā tataḥ
01,176.029b@098_0027 enām āropayām āsuḥ kariṇīṃ kuthabhūṣitām
01,176.029b@098_0028 tato 'vādyanta vādyāni maṅgalāni divi spṛśan
01,176.029b@098_0029 vilāsinījanaś cāpi pravaraṃ kariṇīśatam
01,176.029b@098_0030 māṅgalyagītaṃ gāyantyaḥ pārśvayor ubhayor yayuḥ
01,176.029b@098_0031 janāpaharaṇe yattāḥ pratihāryaḥ puro yayuḥ
01,176.029b@098_0032 kolāhalo mahān āsīt tasmin puravare tadā
01,176.029b@098_0033 dhṛṣṭadyumno yayāv agre hayam āruhya bhārata
01,176.029b@098_0034 drupado raṅgadeśe tu balena mahatā yutaḥ
01,176.029b@098_0035 tasthau vyūhya mahānīkaṃ pālitaṃ dṛḍhadhanvibhiḥ
01,176.029b@098_0036 tasyāṃ varāṅgyām āyantyāṃ mañcasthā nṛpasattamāḥ
01,176.029b@098_0037 tāṃ dṛṣṭvā manmathāviṣṭā vilāsān vidadhuḥ kila
01,176.029b@098_0038 kaś cid abhrāmayad bhūyaḥ kamalaṃ sumanoharam
01,176.029b@098_0039 lolapatraṃ calad bhṛṅgaṃ pariveṣṭitakesaram
01,176.029b@098_0040 kaś cid vilāsī galitaṃ lagnam aṅgadakoṭibhiḥ
01,176.029b@098_0041 prālambam akarod aṃse sācīkṛtamukhāmbujam
01,176.029b@098_0042 lilekha pīṭhaṃ pādena haimaṃ tiryaṅ mukhatviṣā
01,176.029b@098_0043 ketakīdalam anyo 'pi priyaṃ karṇavibhūṣaṇam
01,176.029b@098_0044 nakhāgraiḥ pāṭayām āsa kuśālekhaviśāradaiḥ
01,176.029b@098_0045 kaś cit kamalaśoṇena nakhena svastipāṇinā
01,176.029b@098_0046 ratnāṅgulīyaprabhayā vidvān akṣān avāsṛjat
01,176.029b@098_0047 yathābhā tasya vimalā svasthānāc calitā tathā
01,176.029b@098_0048 kaś cid vyāpārayām āsa kararatnāṅgulīyakam
01,176.029b@098_0049 bhūyān evaṃvidhāṃs tatra draupadī kamalekṣaṇā
01,176.029b@098_0050 nīlotpalamayaṃ deśaṃ kurvāṇevāvalokayat
01,176.029c āplutāṅgī suvasanā sarvābharaṇabhūṣitā
01,176.030a vīrakāṃsyam upādāya kāñcanaṃ samalaṃkṛtam
01,176.030c avatīrṇā tato raṅgaṃ draupadī bharatarṣabha
01,176.031a purohitaḥ somakānāṃ mantravid brāhmaṇaḥ śuciḥ
01,176.031c paristīrya juhāvāgnim ājyena vidhinā tadā
01,176.032a sa tarpayitvā jvalanaṃ brāhmaṇān svasti vācya ca
01,176.032c vārayām āsa sarvāṇi vāditrāṇi samantataḥ
01,176.033a niḥśabde tu kṛte tasmin dhṛṣṭadyumno viśāṃ pate
01,176.033b*1813_01 kṛṣṇām ādāya vidhivan meghadundubhiniḥsvanaḥ
01,176.033c raṅgamadhyagatas tatra meghagambhīrayā girā
01,176.033e vākyam uccair jagādedaṃ ślakṣṇam arthavad uttamam
01,176.034a idaṃ dhanur lakṣyam ime ca bāṇāḥ; śṛṇvantu me pārthivāḥ sarva eva
01,176.034c yantracchidreṇābhyatikramya lakṣyaṃ; samarpayadhvaṃ khagamair daśārdhaiḥ
01,176.035a etat kartā karma suduṣkaraṃ yaḥ; kulena rūpeṇa balena yuktaḥ
01,176.035c tasyādya bhāryā bhaginī mameyaṃ; kṛṣṇā bhavitrī na mṛṣā bravīmi
01,176.036a tān evam uktvā drupadasya putraḥ; paścād idaṃ draupadīm abhyuvāca
01,176.036c nāmnā ca gotreṇa ca karmaṇā ca; saṃkīrtayaṃs tān nṛpatīn sametān
01,177.001 dhṛṣṭadyumna uvāca
01,177.001a duryodhano durviṣaho durmukho duṣpradharṣaṇaḥ
01,177.001c viviṃśatir vikarṇaś ca saho duḥśāsanaḥ samaḥ
01,177.002a yuyutsur vātavegaś ca bhīmavegadharas tathā
01,177.002c ugrāyudho balākī ca kanakāyur virocanaḥ
01,177.003a sukuṇḍalaś citrasenaḥ suvarcāḥ kanakadhvajaḥ
01,177.003c nandako bāhuśālī ca kuṇḍajo vikaṭas tathā
01,177.003d*1814_01 vindaś cāpy anuvindaś ca sajīvī vikalaḥ karī
01,177.004a ete cānye ca bahavo dhārtarāṣṭrā mahābalāḥ
01,177.004c karṇena sahitā vīrās tvadarthaṃ samupāgatāḥ
01,177.004e śatasaṃkhyā mahātmānaḥ prathitāḥ kṣatriyarṣabhāḥ
01,177.005a śakuniś ca balaś caiva vṛṣako 'tha bṛhadbalaḥ
01,177.005c ete gāndhārarājasya sutāḥ sarve samāgatāḥ
01,177.006a aśvatthāmā ca bhojaś ca sarvaśastrabhṛtāṃ varau
01,177.006c samavetau mahātmānau tvadarthe samalaṃkṛtau
01,177.007a bṛhanto maṇimāṃś caiva daṇḍadhāraś ca vīryavān
01,177.007c sahadevo jayatseno meghasaṃdhiś ca māgadhaḥ
01,177.008a virāṭaḥ saha putrābhyāṃ śaṅkhenaivottareṇa ca
01,177.008c vārdhakṣemiḥ suvarcāś ca senābinduś ca pārthivaḥ
01,177.009a abhibhūḥ saha putreṇa sudāmnā ca suvarcasā
01,177.009c sumitraḥ sukumāraś ca vṛkaḥ satyadhṛtis tathā
01,177.010a sūryadhvajo rocamāno nīlaś citrāyudhas tathā
01,177.010c aṃśumāṃś cekitānaś ca śreṇimāṃś ca mahābalaḥ
01,177.011a samudrasenaputraś ca candrasenaḥ pratāpavān
01,177.011c jalasaṃdhaḥ pitāputrau sudaṇḍo daṇḍa eva ca
01,177.012a pauṇḍrako vāsudevaś ca bhagadattaś ca vīryavān
01,177.012c kaliṅgas tāmraliptaś ca pattanādhipatis tathā
01,177.013a madrarājas tathā śalyaḥ sahaputro mahārathaḥ
01,177.013c rukmāṅgadena vīreṇa tathā rukmarathena ca
01,177.014a kauravyaḥ somadattaś ca putrāś cāsya mahārathāḥ
01,177.014c samavetās trayaḥ śūrā bhūrir bhūriśravāḥ śalaḥ
01,177.015a sudakṣiṇaś ca kāmbojo dṛḍhadhanvā ca kauravaḥ
01,177.015c bṛhadbalaḥ suṣeṇaś ca śibir auśīnaras tathā
01,177.015d*1815_01 paṭaccaranihantā ca kārūṣādhipatis tathā
01,177.015d*1816_01 pāṇḍyakeralacolendrās trayas tretāgnayo yathā
01,177.015d*1816_02 āsaneṣu virājante āśām āgastyam āśritāḥ
01,177.016a saṃkarṣaṇo vāsudevo raukmiṇeyaś ca vīryavān
01,177.016c sāmbaś ca cārudeṣṇaś ca sāraṇo 'tha gadas tathā
01,177.017a akrūraḥ sātyakiś caiva uddhavaś ca mahābalaḥ
01,177.017c kṛtavarmā ca hārdikyaḥ pṛthur vipṛthur eva ca
01,177.018a viḍūrathaś ca kaṅkaś ca samīkaḥ sāramejayaḥ
01,177.018a*1817_01 . . . . . . . . ye cānye yādavās tathā
01,177.018a*1817_02 āgatās tava hetoś ca kṛṣṇe jānīhi satvaram
01,177.018a*1817_03 kṛtavarmā ca hārdikyaḥ (= 17c)
01,177.018a*1818_01 śaṅkuś ca sagaveṣaṇaḥ
01,177.018a*1818_02 āśāvaho 'niruddhaś ca
01,177.018c vīro vātapatiś caiva jhillī piṇḍārakas tathā
01,177.018e uśīnaraś ca vikrānto vṛṣṇayas te prakīrtitāḥ
01,177.019a bhagīratho bṛhatkṣatraḥ saindhavaś ca jayadrathaḥ
01,177.019c bṛhadratho bāhlikaś ca śrutāyuś ca mahārathaḥ
01,177.020a ulūkaḥ kaitavo rājā citrāṅgadaśubhāṅgadau
01,177.020c vatsarājaś ca dhṛtimān kosalādhipatis tathā
01,177.020d*1819_01 karṇaś ca saha putreṇa vṛṣasenena vīryavān
01,177.020d*1819_02 bṛhadbalaś ca balavān rājā caivātha durjayaḥ
01,177.020d*1819_03 damaghoṣātmajaś caiva śiśupālo mahābalaḥ
01,177.020d*1819_04 cedīnām adhipo vīro balavān antakopamaḥ
01,177.020d*1820_01 prācyodīcyāḥ pratīcyāś ca dākṣiṇātyāḥ kṣitīśvarāḥ
01,177.020d*1821_01 śiśupālaś ca vikrānto jarāsaṃdhas tathaiva ca
01,177.021a ete cānye ca bahavo nānājanapadeśvarāḥ
01,177.021c tvadartham āgatā bhadre kṣatriyāḥ prathitā bhuvi
01,177.022a ete vetsyanti vikrāntās tvadarthaṃ lakṣyam uttamam
01,177.022c vidhyeta ya imaṃ lakṣyaṃ varayethāḥ śubhe 'dya tam
01,178.001 vaiśaṃpāyana uvāca
01,178.001a te 'laṃkṛtāḥ kuṇḍalino yuvānaḥ; parasparaṃ spardhamānāḥ sametāḥ
01,178.001c astraṃ balaṃ cātmani manyamānāḥ; sarve samutpetur ahaṃkṛtena
01,178.002a rūpeṇa vīryeṇa kulena caiva; dharmeṇa caivāpi ca yauvanena
01,178.002c samṛddhadarpā madavegabhinnā; mattā yathā haimavatā gajendrāḥ
01,178.003a parasparaṃ spardhayā prekṣamāṇāḥ; saṃkalpajenāpi pariplutāṅgāḥ
01,178.003c kṛṣṇā mamaiṣety abhibhāṣamāṇā; nṛpāsanebhyaḥ sahasopatasthuḥ
01,178.004a te kṣatriyā raṅgagatāḥ sametā; jigīṣamāṇā drupadātmajāṃ tām
01,178.004c cakāśire parvatarājakanyām; umāṃ yathā devagaṇāḥ sametāḥ
01,178.005a kandarpabāṇābhinipīḍitāṅgāḥ; kṛṣṇāgatais te hṛdayair narendrāḥ
01,178.005c raṅgāvatīrṇā drupadātmajārthaṃ; dveṣyān hi cakruḥ suhṛdo 'pi tatra
01,178.006a athāyayur devagaṇā vimānai; rudrādityā vasavo 'thāśvinau ca
01,178.006c sādhyāś ca sarve marutas tathaiva; yamaṃ puraskṛtya dhaneśvaraṃ ca
01,178.007a daityāḥ suparṇāś ca mahoragāś ca; devarṣayo guhyakāś cāraṇāś ca
01,178.007c viśvāvasur nāradaparvatau ca; gandharvamukhyāś ca sahāpsarobhiḥ
01,178.008a halāyudhas tatra ca keśavaś ca; vṛṣṇyandhakāś caiva yathā pradhānāḥ
01,178.008c prekṣāṃ sma cakrur yadupuṃgavās te; sthitāś ca kṛṣṇasya mate babhūvuḥ
01,178.009a dṛṣṭvā hi tān mattagajendrarūpān; pañcābhipadmān iva vāraṇendrān
01,178.009c bhasmāvṛtāṅgān iva havyavāhān; pārthān pradadhyau sa yadupravīraḥ
01,178.010a śaśaṃsa rāmāya yudhiṣṭhiraṃ ca; bhīmaṃ ca jiṣṇuṃ ca yamau ca vīrau
01,178.010c śanaiḥ śanais tāṃś ca nirīkṣya rāmo; janārdanaṃ prītamanā dadarśa
01,178.011a anye tu nānānṛpaputrapautrāḥ; kṛṣṇāgatair netramanaḥsvabhāvaiḥ
01,178.011c vyāyacchamānā dadṛśur bhramantīṃ; saṃdaṣṭadantacchadatāmravaktrāḥ
01,178.012a tathaiva pārthāḥ pṛthubāhavas te; vīrau yamau caiva mahānubhāvau
01,178.012c tāṃ draupadīṃ prekṣya tadā sma sarve; kandarpabāṇābhihatā babhūvuḥ
01,178.012d*1822_01 devāś ca sarve sagaṇāḥ sametās
01,178.012d*1822_02 tāṃ draṣṭukāmā vasavo 'śvinau ca
01,178.012d*1822_03 rudrāś ca somo varuṇo yamaś ca
01,178.012d*1822_04 śakraṃ puraskṛtya dhaneśvaraś ca
01,178.012d*1822_05 viśvāvasur nāradaparvatau ca
01,178.012d*1822_06 devarṣayaś cāpsarasāṃ gaṇāś ca
01,178.013a devarṣigandharvasamākulaṃ tat; suparṇanāgāsurasiddhajuṣṭam
01,178.013c divyena gandhena samākulaṃ ca; divyaiś ca mālyair avakīryamāṇam
01,178.014a mahāsvanair dundubhināditaiś ca; babhūva tat saṃkulam antarikṣam
01,178.014c vimānasaṃbādham abhūt samantāt; saveṇuvīṇāpaṇavānunādam
01,178.014d*1823_01 samājavāṭopari saṃsthitānāṃ
01,178.014d*1823_02 meghaiḥ samantād iva garjamānaiḥ
01,178.015a tatas tu te rājagaṇāḥ krameṇa; kṛṣṇānimittaṃ nṛpa vikramantaḥ
01,178.015b*1824_01 sakarṇaduryodhanaśālvaśalya-
01,178.015b*1824_02 drauṇāyanikrāthasunīthavakrāḥ
01,178.015b*1824_03 kaliṅgavaṅgādhipapāṇḍyapauṇḍrā
01,178.015b*1824_04 videharājo yavanādhipaś ca
01,178.015b*1824_05 anye ca nānā nṛpaputrapautrā
01,178.015b*1824_06 rāṣṭrādhipāḥ paṅkajapatranetrāḥ
01,178.015b*1824_07 kirīṭahārāṅgadacakravālair
01,178.015b*1824_08 vibhūṣitāṅgāḥ pṛthubāhavas te
01,178.015b*1824_09 anukramaṃ vikramasattvayuktā
01,178.015b*1824_10 balena vīryeṇa ca nardamānāḥ
01,178.015c tat kārmukaṃ saṃhananopapannaṃ; sajyaṃ na śekus tarasāpi kartum
01,178.016a te vikramantaḥ sphuratā dṛḍhena; niṣkṛṣyamāṇā dhanuṣā narendrāḥ
01,178.016c viceṣṭamānā dharaṇītalasthā; dīnā adṛśyanta vibhagnacittāḥ
01,178.016d*1825_01 gataujasaḥ srastakirīṭahārā
01,178.016d*1825_02 viniḥśvasantaḥ śamayāṃ babhūvuḥ
01,178.016d*1826_01 pāñcālarājasya sutā sakhībhiḥ
01,178.016d*1826_02 dṛṣṭvā dhanuḥkṣobham udārarūpā
01,178.016d*1826_03 jahāsa rājñāṃ bahuvīryabhājāṃ
01,178.016d*1826_04 līlāvilāsāñcitalocanāntā
01,178.017a hāhākṛtaṃ tad dhanuṣā dṛḍhena; niṣpiṣṭabhagnāṅgadakuṇḍalaṃ ca
01,178.017c kṛṣṇānimittaṃ vinivṛttabhāvaṃ; rājñāṃ tadā maṇḍalam ārtam āsīt
01,178.017d*1827_01 sarvān nṛpāṃs tān prasamīkṣya karṇo
01,178.017d*1827_02 dhanurdharāṇāṃ pravaro jagāma
01,178.017d*1827_03 uddhṛtya tūrṇaṃ dhanur udyataṃ tat
01,178.017d*1827_04 sajyaṃ cakārāśu yuyoja bāṇān
01,178.017d*1827_05 dṛṣṭvā sūtaṃ menire pāṇḍuputrā
01,178.017d*1827_06 bhittvā nītaṃ lakṣyavaraṃ dharāyām
01,178.017d*1827_07 dhanurdharā rāgakṛtapratijñam
01,178.017d*1827_08 atyagnisomārkam athārkaputram
01,178.017d*1827_09 dṛṣṭvā tu taṃ draupadī vākyam uccair
01,178.017d*1827_10 jagāda nāhaṃ varayāmi sūtam
01,178.017d*1827_11 sāmarṣahāsaṃ prasamīkṣya sūryaṃ
01,178.017d*1827_12 tatyāja karṇaḥ sphuritaṃ dhanus tat
01,178.017d*1828_01 evaṃ teṣu nivṛtteṣu kṣatriyeṣu samantataḥ
01,178.017d*1828_02 cedīnām adhipo vīro balavān antakopamaḥ
01,178.017d*1828_03 damaghoṣātmajo vīraḥ śiśupālo mahāmatiḥ
01,178.017d*1828_04 dhanur ādāyamānas tu jānubhyām agaman mahīm
01,178.017d*1828_05 tato rājā mahāvīryo jarāsaṃdho mahābalaḥ
01,178.017d*1828_06 dhanuṣo 'bhyāśam āgatya tasthau girir ivācalaḥ
01,178.017d*1828_07 dhanuṣā pīḍyamānas tu jānubhyām agaman mahīm
01,178.017d*1828_08 tata utthāya rājā sa svarāṣṭrāṇy abhijagmivān
01,178.017d*1828_09 tataḥ śalyo mahāvīryo madrarājo mahābalaḥ
01,178.017d*1828_10 tad apy āropyamāṇas tu jānubhyām agaman mahīm
01,178.017d*1829_01 tāḍitaḥ sa dhanuṣkoṭyā papātorvyāṃ viyanmukhaḥ
01,178.017d*1829_02 saṃraṃbhāt krośamātre tu rājāno 'nye bhayāturāḥ
01,178.017d*1830_01 tato vaikartanaḥ karṇo vṛṣā vai sūtanandanaḥ
01,178.017d*1830_02 dhanur āropyamāṇaṃ tu romamātre 'bhyatāḍayat
01,178.017d*1831_01 kambugrīvaḥ pṛthuvyaṃso mattavāraṇavikramaḥ
01,178.017d*1831_02 mattavāraṇatāmrākṣo mattavāraṇavegavān
01,178.017d*1832_01 dhanur āropyamāṇaṃ tu sarṣamātre 'bhyatāḍayat
01,178.017d*1833_01 trailokyavijayī karṇaḥ sattve trailokyaviśrutaḥ
01,178.017d*1833_02 dhanuṣā so 'pi nirdhūta iti sarve bhayākulāḥ
01,178.017d*1833_03 evaṃ karṇe vinirdhūte dhanuṣānye nṛpottamāḥ
01,178.017d*1833_04 cakṣurbhir api nāpaśyan vinamramukhapaṅkajāḥ
01,178.017d*1833_05 dṛṣṭvā karṇaṃ vinirdhūtaṃ lokavīrā nṛpottamāḥ
01,178.017d*1833_06 nirāśā dhanuṣoddhāre draupadīsaṃgame 'pi ca
01,178.017d*1833_07 tato duryodhano rājā dhārtarāṣṭraḥ paraṃtapaḥ
01,178.017d*1833_08 mānī dṛḍhāstraḥ saṃpannaḥ sarvaiś ca nṛpalakṣaṇaiḥ
01,178.017d*1833_09 utthitaḥ sahasā tatra bhrātṛmadhye mahābalaḥ
01,178.017d*1833_10 vilokya draupadīṃ hṛṣṭo dhanuṣo 'bhyāśam āgamat
01,178.017d*1833_11 sa babhau dhanur ādāya śakraś cāpadharo yathā
01,178.017d*1833_12 sa tadāropayām āsa tilamātre hy atāḍayat
01,178.017d*1833_13 āropyamāṇas tad rājā dhanuṣā balinā tadā
01,178.017d*1833_14 mā sa utthānam apatad aṅgulyagre sa tāḍitaḥ
01,178.017d*1833_15 sa yayau tāḍitas tena vrīḍann iva narādhipaḥ
01,178.017d*1834_01 tam athāropyamāṇaṃ tu mudgamātre 'bhyatāḍayat
01,178.017d*1834_02 sa papāta mahīṃ raṅgād ardhayojanadūrataḥ
01,178.017d*1834_03 tathaivāgāt svakaṃ rājyaṃ paścād anavalokayan
01,178.017d*1834_04 tato vaikartanaḥ karṇo vṛṣā vai sūtanandanaḥ
01,178.017d*1834_05 dhanur abhyāśam āgamya tolayām āsa tad dhanuḥ
01,178.017d*1834_06 taṃ cāpy āropyamāṇaṃ tad romamātre 'bhyatāḍayat
01,178.017d*1835_01 tato variṣṭhaḥ suradānavānām
01,178.017d*1835_02 udāradhīr vṛṣṇikulapravīraḥ
01,178.017d*1835_03 jaharṣa rāmeṇa sa pīḍya hastaṃ
01,178.017d*1835_04 hastaṃ gatāṃ pāṇḍusutasya matvā
01,178.017d*1835_05 na jajñur anye nṛpavīramukhyāḥ
01,178.017d*1835_06 saṃchannarūpān atha pāṇḍuputrān
01,178.017d*1835_07 vinā hi bhīṣmaṃ ca yadupravīrau
01,178.017d*1835_08 dhaumyaṃ ca dharmaṃ sahasodarāṃś ca
01,178.018a tasmiṃs tu saṃbhrāntajane samāje; nikṣiptavādeṣu narādhipeṣu
01,178.018c kuntīsuto jiṣṇur iyeṣa kartuṃ; sajyaṃ dhanus tat saśaraṃ sa vīraḥ
01,179.001 vaiśaṃpāyana uvāca
01,179.001a yadā nivṛttā rājāno dhanuṣaḥ sajyakarmaṇi
01,179.001b*1836_01 tadā yudhiṣṭhiro rājā saṃjñayārjunam anvaśāt
01,179.001b*1836_02 guror iṅgitam ājñāya dharmarājasya dhīmataḥ
01,179.001c athodatiṣṭhad viprāṇāṃ madhyāj jiṣṇur udāradhīḥ
01,179.001d*1837_01 tato 'vatīrṇaṃ raṅgasya madhyaṃ pāṇḍavamadhyamam
01,179.002a udakrośan vipramukhyā vidhunvanto 'jināni ca
01,179.002c dṛṣṭvā saṃprasthitaṃ pārtham indraketusamaprabham
01,179.003a ke cid āsan vimanasaḥ ke cid āsan mudā yutāḥ
01,179.003c āhuḥ parasparaṃ ke cin nipuṇā buddhijīvinaḥ
01,179.004a yat karṇaśalyapramukhaiḥ pārthivair lokaviśrutaiḥ
01,179.004c nānataṃ balavadbhir hi dhanurvedaparāyaṇaiḥ
01,179.005a tat kathaṃ tv akṛtāstreṇa prāṇato durbalīyasā
01,179.005c baṭumātreṇa śakyaṃ hi sajyaṃ kartuṃ dhanur dvijāḥ
01,179.005d*1838_01 sajyaṃ cet kṛtavān eṣa veddhuṃ lakṣyaṃ kathaṃ bhavet
01,179.006a avahāsyā bhaviṣyanti brāhmaṇāḥ sarvarājasu
01,179.006c karmaṇy asminn asaṃsiddhe cāpalād aparīkṣite
01,179.007a yady eṣa darpād dharṣād vā yadi vā brahmacāpalāt
01,179.007c prasthito dhanur āyantuṃ vāryatāṃ sādhu mā gamat
01,179.008a nāvahāsyā bhaviṣyāmo na ca lāghavam āsthitāḥ
01,179.008c na ca vidviṣṭatāṃ loke gamiṣyāmo mahīkṣitām
01,179.008d*1839_01 ke cid āhur jayo 'smākaṃ jayo nāsti parājayaḥ
01,179.008d*1839_02 parājayo jayo vā syāt kuryāt sajyaṃ dhanur dvijāḥ
01,179.009a ke cid āhur yuvā śrīmān nāgarājakaropamaḥ
01,179.009c pīnaskandhorubāhuś ca dhairyeṇa himavān iva
01,179.009d*1840_01 siṃhakhelagatiḥ śrīmān mattanāgendravikramaḥ
01,179.010a saṃbhāvyam asmin karmedam utsāhāc cānumīyate
01,179.010c śaktir asya mahotsāhā na hy aśaktaḥ svayaṃ vrajet
01,179.011a na ca tad vidyate kiṃ cit karma lokeṣu yad bhavet
01,179.011c brāhmaṇānām asādhyaṃ ca triṣu saṃsthānacāriṣu
01,179.012a abbhakṣā vāyubhakṣāś ca phalāhārā dṛḍhavratāḥ
01,179.012c durbalā hi balīyāṃso viprā hi brahmatejasā
01,179.013a brāhmaṇo nāvamantavyaḥ sad vāsad vā samācaran
01,179.013c sukhaṃ duḥkhaṃ mahad dhrasvaṃ karma yat samupāgatam
01,179.013d*1841_01 jāmadagnyena rāmeṇa nirjitāḥ kṣatriyā bhuvi
01,179.013d*1841_02 pītaḥ samudro 'gastyena agādho brahmatejasā
01,179.013d*1841_03 tasmād bruvantu sarve 'tra baṭur eṣa dhanur mahān
01,179.013d*1841_04 āropayatu śīghraṃ vai tathety ūcur dvijarṣabhāḥ
01,179.013d*1842_01 vandhyavṛddhikṣayakaro vātāpī bhakṣitaḥ purā
01,179.013d*1842_02 sarvabhakṣakṛto vahnir bhṛguṇā ca mahātmanā
01,179.013d*1843_01 dhanurvede ca vede ca yogeṣu vividheṣu ca
01,179.013d*1843_02 na taṃ paśyāmi medinyāṃ brāhmaṇād yo 'dhiko bhavet
01,179.013d*1843_03 mantrayogabalenāpi mahatātmabalena vā
01,179.013d*1843_04 jṛmbhayeyur imaṃ lokam amuṃ vā dvijasattamāḥ
01,179.014a evaṃ teṣāṃ vilapatāṃ viprāṇāṃ vividhā giraḥ
01,179.014c arjuno dhanuṣo 'bhyāśe tasthau girir ivācalaḥ
01,179.014d*1844_01 samavartata tān sarvāñ śṛṇvan devendranandanaḥ
01,179.014d*1845_01 arjunaḥ pāṇḍavaśreṣṭho dhṛṣṭadyumnam athābravīt
01,179.014d*1845_02 etad dhanur brāhmaṇānāṃ sajyaṃ kartum alaṃ nu kim
01,179.014d*1845_03 tasya tad vacanaṃ śrutvā dhṛṣṭadyumno 'bravīd vacaḥ
01,179.014d*1845_04 brāhmaṇo vātha rājanyo vaiśyo vā śūdra eva vā
01,179.014d*1845_05 eteṣāṃ yo dhanuḥśreṣṭhaṃ sajyaṃ kuryād dvijottama
01,179.014d*1845_06 tasmai pradeyā bhaginī satyam uktaṃ mayā vacaḥ
01,179.014d*1845_07 tasya tad vacanaṃ śrutvā prayayau brāhmaṇair vṛtaḥ
01,179.014d*1845_08 tataḥ paścān mahātejāḥ pāṇḍavo raṇadurjayaḥ
01,179.015a sa tad dhanuḥ parikramya pradakṣiṇam athākarot
01,179.015c praṇamya śirasā hṛṣṭo jagṛhe ca paraṃtapaḥ
01,179.015c*1846_01 īśānaṃ varadaṃ prabhum
01,179.015c*1846_02 kṛṣṇaṃ ca manasā kṛtvā
01,179.015d*1847_01 yat pārthivai rukmasunīthavakrai
01,179.015d*1847_02 rādheyaduryodhanaśalyaśālvaiḥ
01,179.015d*1847_03 tadā dhanurvedaparair nṛsiṃhaiḥ
01,179.015d*1847_04 kṛtaṃ na sajyaṃ mahato 'pi yatnāt
01,179.015d*1847_05 tad arjuno vīryavatāṃ sadarpas
01,179.015d*1847_06 tad aindrir indrāvarajaprabhāvaḥ
01,179.016a sajyaṃ ca cakre nimiṣāntareṇa; śarāṃś ca jagrāha daśārdhasaṃkhyān
01,179.016c vivyādha lakṣyaṃ nipapāta tac ca; chidreṇa bhūmau sahasātividdham
01,179.017a tato 'ntarikṣe ca babhūva nādaḥ; samājamadhye ca mahān ninādaḥ
01,179.017c puṣpāṇi divyāni vavarṣa devaḥ; pārthasya mūrdhni dviṣatāṃ nihantuḥ
01,179.018a celāvedhāṃs tataś cakrur hāhākārāṃś ca sarvaśaḥ
01,179.018b*1848_01 nanandur nanṛtuś cātra dhūnvanto vyajanāni ca
01,179.018b*1849_01 nṛtyanto 'bhimukhā rājñāṃ darśayanto dvijāvalim
01,179.018b*1849_02 kṣveḍantaś ca hasantaś ca vidyutpiṅgajaṭādharāḥ
01,179.018c nyapataṃś cātra nabhasaḥ samantāt puṣpavṛṣṭayaḥ
01,179.019a śatāṅgāni ca tūryāṇi vādakāś cāpy avādayan
01,179.019c sūtamāgadhasaṃghāś ca astuvaṃs tatra susvanāḥ
01,179.020a taṃ dṛṣṭvā drupadaḥ prīto babhūvāriniṣūdanaḥ
01,179.020c sahasainyaś ca pārthasya sāhāyyārtham iyeṣa saḥ
01,179.021a tasmiṃs tu śabde mahati pravṛtte; yudhiṣṭhiro dharmabhṛtāṃ variṣṭhaḥ
01,179.021c āvāsam evopajagāma śīghraṃ; sārdhaṃ yamābhyāṃ puruṣottamābhyām
01,179.022a viddhaṃ tu lakṣyaṃ prasamīkṣya kṛṣṇā; pārthaṃ ca śakrapratimaṃ nirīkṣya
01,179.022b*1850_01 cikṣepa kaṇṭhe muditārjunasya
01,179.022b*1850_02 tat paśyato 'nekajanasya devī
01,179.022b*1851_01 svabhyastarūpāpi naveva nityaṃ
01,179.022b*1851_02 vināpi hāsaṃ hasatīva kāntyā
01,179.022b*1851_03 madād ṛte 'pi skhalatīva bhāvair
01,179.022b*1851_04 vācaṃ vinā vyāharatīva dṛṣṭyā
01,179.022c ādāya śuklaṃ varamālyadāma; jagāma kuntīsutam utsmayantī
01,179.022d*1852_01 tad dāma pauṣpaṃ kṣitipālamadhye
01,179.022d*1852_02 nyastaṃ tayā tasya kaṇṭhe tadānīm
01,179.022d*1853_01 gatvā tu paścāt prasamīkṣya kṛṣṇā
01,179.022d*1853_02 pārthasya vakṣasy aviśaṅkamānā
01,179.022d*1853_03 kṣiptvā tu tat pārthivasaṃghamadhye
01,179.022d*1853_04 varāya vavre dvijavīramadhye
01,179.022d*1853_05 śacīva devendram athāgnidevaṃ
01,179.022d*1853_06 svāheva lakṣmīś ca yathāprameyam
01,179.022d*1853_07 uṣeva sūryaṃ madanaṃ ratīva
01,179.022d*1853_08 maheśvaraṃ parvatarājaputrī
01,179.022d*1853_09 rāmaṃ yathā maithilarājaputrī
01,179.022d*1853_10 bhaimī yathā rājavaraṃ nalaṃ hi
01,179.022d*1854_01 sametya tasyopari sotsasarja
01,179.022d*1854_02 samāgatānāṃ purato nṛpāṇām
01,179.022d*1854_03 vinyasya mālāṃ vinayena tasthau
01,179.022d*1854_04 vihāya rājñaḥ sahasā nṛpātmajā
01,179.023a sa tām upādāya vijitya raṅge; dvijātibhis tair abhipūjyamānaḥ
01,179.023c raṅgān nirakrāmad acintyakarmā; patnyā tayā cāpy anugamyamānaḥ
01,180.001 vaiśaṃpāyana uvāca
01,180.001a tasmai ditsati kanyāṃ tu brāhmaṇāya mahātmane
01,180.001c kopa āsīn mahīpānām ālokyānyonyam antikāt
01,180.002a asmān ayam atikramya tṛṇīkṛtya ca saṃgatān
01,180.002c dātum icchati viprāya draupadīṃ yoṣitāṃ varām
01,180.002d*1855_01 avajñāyeha vṛddhatvaṃ kālikā vinipātyate
01,180.002d*1856_01 avaropyeha vṛkṣaṃ tu phalakāle nipātyate
01,180.002d*1857_01 avajñāyeta pṛṣataḥ kāryaṃ tena mahātmanā
01,180.003a nihanmainaṃ durātmānaṃ yo 'yam asmān na manyate
01,180.003c na hy arhaty eṣa satkāraṃ nāpi vṛddhakramaṃ guṇaiḥ
01,180.004a hanmainaṃ saha putreṇa durācāraṃ nṛpadviṣam
01,180.004c ayaṃ hi sarvān āhūya satkṛtya ca narādhipān
01,180.004e guṇavad bhojayitvā ca tataḥ paścād vinindati
01,180.005a asmin rājasamāvāye devānām iva saṃnaye
01,180.005c kim ayaṃ sadṛśaṃ kaṃ cin nṛpatiṃ naiva dṛṣṭavān
01,180.006a na ca vipreṣv adhīkāro vidyate varaṇaṃ prati
01,180.006c svayaṃvaraḥ kṣatriyāṇām itīyaṃ prathitā śrutiḥ
01,180.007a atha vā yadi kanyeyaṃ neha kaṃ cid bubhūṣati
01,180.007c agnāv enāṃ parikṣipya yāma rāṣṭrāṇi pārthivāḥ
01,180.008a brāhmaṇo yadi vā bālyāl lobhād vā kṛtavān idam
01,180.008c vipriyaṃ pārthivendrāṇāṃ naiṣa vadhyaḥ kathaṃ cana
01,180.009a brāhmaṇārthaṃ hi no rājyaṃ jīvitaṃ ca vasūni ca
01,180.009c putrapautraṃ ca yac cānyad asmākaṃ vidyate dhanam
01,180.010a avamānabhayād etat svadharmasya ca rakṣaṇāt
01,180.010c svayaṃvarāṇāṃ cānyeṣāṃ mā bhūd evaṃvidhā gatiḥ
01,180.011a ity uktvā rājaśārdūlā hṛṣṭāḥ parighabāhavaḥ
01,180.011c drupadaṃ saṃjighṛkṣantaḥ sāyudhāḥ samupādravan
01,180.012a tān gṛhītaśarāvāpān kruddhān āpatato nṛpān
01,180.012c drupado vīkṣya saṃtrāsād brāhmaṇāñ śaraṇaṃ gataḥ
01,180.012d*1858_01 na bhayān nāpi kārpaṇyān na prāṇaparirakṣaṇāt
01,180.012d*1858_02 jagāma drupado viprāñ śamārthī pratyapadyata
01,180.013a vegenāpatatas tāṃs tu prabhinnān iva vāraṇān
01,180.013c pāṇḍuputrau mahāvīryau pratīyatur ariṃdamau
01,180.014a tataḥ samutpetur udāyudhās te; mahīkṣito baddhatalāṅgulitrāḥ
01,180.014c jighāṃsamānāḥ kururājaputrāv; amarṣayanto 'rjunabhīmasenau
01,180.015a tatas tu bhīmo 'dbhutavīryakarmā; mahābalo vajrasamānavīryaḥ
01,180.015c utpāṭya dorbhyāṃ drumam ekavīro; niṣpatrayām āsa yathā gajendraḥ
01,180.016a taṃ vṛkṣam ādāya ripupramāthī; daṇḍīva daṇḍaṃ pitṛrāja ugram
01,180.016c tasthau samīpe puruṣarṣabhasya; pārthasya pārthaḥ pṛthudīrghabāhuḥ
01,180.016d*1859=00 bhīma uvāca
01,180.016d*1859_01 re bhūbhujo yadi bhuvollasitaṃ na kiṃ cit
01,180.016d*1859_02 tat kiṃ spṛhājani sutāṃ prati pārṣatasya
01,180.016d*1859_03 jajñe spṛhātha katham āgatam āgataṃ vā
01,180.016d*1859_04 prāṇādhike dhanuṣi tat katham āgraho 'bhūt
01,180.016d*1859_05 kasya droṇo dhanuṣi na guruḥ svasti devavratāya
01,180.016d*1859_06 mandābhyāsaḥ kurupatir ayaṃ śrīsamutthair vilāsaiḥ
01,180.016d*1859_07 re karṇādyāḥ śṛṇuta madhurāṃ brāhmaṇasyāśu vāṇīṃ
01,180.016d*1859_08 rādhā yantraṃ racayatu punar viddham apy astv aviddham
01,180.016d*1860_01 tadantare dharmasuto 'pi gatvā
01,180.016d*1860_02 vijñāya kuntīṃ kuśalāṃ kṣaṇena
01,180.016d*1860_03 āgamya tasthau saha sodarābhyāṃ
01,180.016d*1860_04 puruṣarṣabhābhyāṃ saha vīramukhyaḥ
01,180.016d*1860_05 athābravīj jiṣṇur udārakarmā
01,180.016d*1860_06 mā siṃhanādān kuru pūrvajeha
01,180.016d*1860_07 mā ghoratāṃ darśaya śatrumadhye
01,180.016d*1860_08 sādhāraṇaṃ yodhaya tāvad ārya
01,180.016d*1861_01 tat prekṣya karmātimanuṣyabuddhir
01,180.016d*1861_02 jiṣṇuḥ sa hi bhrātur acintyakarmā
01,180.016d*1861_03 visiṣmiye cāpi bhayaṃ vihāya
01,180.016d*1861_04 tasthau dhanur gṛhya mahendrakarmā
01,180.017a tat prekṣya karmātimanuṣyabuddher; jiṣṇoḥ sahabhrātur acintyakarmā
01,180.017c dāmodaro bhrātaram ugravīryaṃ; halāyudhaṃ vākyam idaṃ babhāṣe
01,180.018a ya eṣa mattarṣabhatulyagāmī; mahad dhanuḥ karṣati tālamātram
01,180.018c eṣo 'rjuno nātra vicāryam asti; yady asmi saṃkarṣaṇa vāsudevaḥ
01,180.019a ya eṣa vṛkṣaṃ tarasāvarujya; rājñāṃ vikāre sahasā nivṛttaḥ
01,180.019c vṛkodaro nānya ihaitad adya; kartuṃ samartho bhuvi martyadharmā
01,180.020a yo 'sau purastāt kamalāyatākṣas; tanur mahāsiṃhagatir vinītaḥ
01,180.020c gauraḥ pralambojjvalacārughoṇo; viniḥsṛtaḥ so 'cyuta dharmarājaḥ
01,180.021a yau tau kumārāv iva kārttikeyau; dvāv aśvineyāv iti me pratarkaḥ
01,180.021c muktā hi tasmāj jatuveśmadāhān; mayā śrutāḥ pāṇḍusutāḥ pṛthā ca
01,180.022a tam abravīn nirmalatoyadābho; halāyudho 'nantarajaṃ pratītaḥ
01,180.022c prīto 'smi diṣṭyā hi pitṛṣvasā naḥ; pṛthā vimuktā saha kauravāgryaiḥ
01,180.022d*1862_01 āse kimarthaṃ puruṣottameha
01,180.022d*1862_02 yoddhuṃ samāgaccha na dharṣayeyuḥ
01,180.022d*1862_03 yathā nṛpāḥ pāṇḍavam ājimadhye
01,180.022d*1862_04 tam abravīc cakradharo halāyudhaḥ
01,180.022d*1862_05 balaṃ vijānan puruṣottamas tadā
01,180.022d*1862_06 na kāryam āryeṇa ca saṃbhramas tvayā
01,180.022d*1862_07 bhīmānujo yodhayituṃ samartha
01,180.022d*1862_08 eko hi pārthaḥ sa surāsurān bahūn
01,180.022d*1862_09 alaṃ vijetuṃ kim u mānuṣān nṛpān
01,180.022d*1862_10 sāhāyyam asmān yadi savyasācī
01,180.022d*1862_11 sa vāñchati sma prayatāma vīra
01,180.022d*1862_12 parābhavaṃ pāṇḍusutā na yānti
01,181.001 vaiśaṃpāyana uvāca
01,181.001a ajināni vidhunvantaḥ karakāṃś ca dvijarṣabhāḥ
01,181.001c ūcus taṃ bhīr na kartavyā vayaṃ yotsyāmahe parān
01,181.002a tān evaṃ vadato viprān arjunaḥ prahasann iva
01,181.002c uvāca prekṣakā bhūtvā yūyaṃ tiṣṭhata pārśvataḥ
01,181.003a aham enān ajihmāgraiḥ śataśo vikirañ śaraiḥ
01,181.003c vārayiṣyāmi saṃkruddhān mantrair āśīviṣān iva
01,181.004a iti tad dhanur ādāya śulkāvāptaṃ mahārathaḥ
01,181.004c bhrātrā bhīmena sahitas tasthau girir ivācalaḥ
01,181.004d*1863_01 tayos tatrābhavad yuddhaṃ vikrāntaiḥ kṣatriyarṣabhaiḥ
01,181.004d*1863_02 daityadānavasaṃghaiś ca viṣṇuvāsavayor iva
01,181.004d*1863_03 vṛkṣapātair bhīmasenaḥ śarajālair dhanaṃjayaḥ
01,181.004d*1863_04 jaghāna naramukhyāṃs tān ye tatra purataḥ sthitāḥ
01,181.004d*1863_05 pāṇinātha gṛhītena dakṣiṇena vṛkodaraḥ
01,181.004d*1863_06 jaghāna vīrān vṛkṣeṇa vāmenādbhutam ācaran
01,181.004d*1863_07 hastinā hastinaṃ jaghne rathena ratham uttamam
01,181.004d*1864_01 aśvenāśvaṃ jaghānātha nareṇa ca tathā naram
01,181.004d*1864_02 tad adbhutatamaṃ dṛṣṭvā sarve te dūrataḥ sthitāḥ
01,181.004d*1864_03 atha śalyo gadāṃ vīkṣya na vṛkṣasadṛśīm iti
01,181.004d*1864_04 niyuddham akarot tena balinā sa mahābalaḥ
01,181.005a tataḥ karṇamukhān kruddhān kṣatriyāṃs tān ruṣotthitān
01,181.005c saṃpetatur abhītau tau gajau pratigajān iva
01,181.006a ūcuś ca vācaḥ paruṣās te rājāno jighāṃsavaḥ
01,181.006c āhave hi dvijasyāpi vadho dṛṣṭo yuyutsataḥ
01,181.006d*1865_01 ity evam uktvā rājānaḥ sahasā dudruvur dvijān
01,181.007a tato vaikartanaḥ karṇo jagāmārjunam ojasā
01,181.007c yuddhārthī vāśitāhetor gajaḥ pratigajaṃ yathā
01,181.008a bhīmasenaṃ yayau śalyo madrāṇām īśvaro balī
01,181.008b*1866_01 duryodhano dharmarājaṃ śakuniṃ nakulo yayau
01,181.008b*1866_02 duḥśāsanaḥ sahadevaṃ devarūpaprahāriṇam
01,181.008b*1866_03 agacchaj jayatāṃ śreṣṭhaṃ bhasmacchannam ivānalam
01,181.008b*1866_04 na kaś cid aśvaṃ na gajaṃ rathaṃ vāpy āruroha vai
01,181.008b*1866_05 padātayaḥ sarva eva pratyayudhyanta te parān
01,181.008b*1866_06 tatra karṇo 'gamat pārtham arjunaṃ gūḍhacāriṇam
01,181.008c duryodhanādayas tv anye brāhmaṇaiḥ saha saṃgatāḥ
01,181.008e mṛdupūrvam ayatnena pratyayudhyaṃs tadāhave
01,181.009a tato 'rjunaḥ pratyavidhyad āpatantaṃ tribhiḥ śaraiḥ
01,181.009c karṇaṃ vaikartanaṃ dhīmān vikṛṣya balavad dhanuḥ
01,181.009d*1867_01 balena suvyavacchinnair avāryaṃ tam avārayat
01,181.010a teṣāṃ śarāṇāṃ vegena śitānāṃ tigmatejasām
01,181.010c vimuhyamāno rādheyo yatnāt tam anudhāvati
01,181.011a tāv ubhāv apy anirdeśyau lāghavāj jayatāṃ varau
01,181.011c ayudhyetāṃ susaṃrabdhāv anyonyavijayaiṣiṇau
01,181.012a kṛte pratikṛtaṃ paśya paśya bāhubalaṃ ca me
01,181.012c iti śūrārthavacanair ābhāṣetāṃ parasparam
01,181.013a tato 'rjunasya bhujayor vīryam apratimaṃ bhuvi
01,181.013c jñātvā vaikartanaḥ karṇaḥ saṃrabdhaḥ samayodhayat
01,181.014a arjunena prayuktāṃs tān bāṇān vegavatas tadā
01,181.014c pratihatya nanādoccaiḥ sainyās tam abhipūjayan
01,181.015 karṇa uvāca
01,181.015a tuṣyāmi te vipramukhya bhujavīryasya saṃyuge
01,181.015c aviṣādasya caivāsya śastrāstravinayasya ca
01,181.016a kiṃ tvaṃ sākṣād dhanurvedo rāmo vā viprasattama
01,181.016c atha sākṣād dharihayaḥ sākṣād vā viṣṇur acyutaḥ
01,181.017a ātmapracchādanārthaṃ vai bāhuvīryam upāśritaḥ
01,181.017c viprarūpaṃ vidhāyedaṃ tato māṃ pratiyudhyase
01,181.018a na hi mām āhave kruddham anyaḥ sākṣāc chacīpateḥ
01,181.018c pumān yodhayituṃ śaktaḥ pāṇḍavād vā kirīṭinaḥ
01,181.018d*1868_01 dagdhā jatugṛhe sarve pāṇḍavāḥ sārjunās tadā
01,181.018d*1868_02 kas tvaṃ vadārjuno vipra pinākī svayam eva vā
01,181.018d*1868_03 ahaṃ karṇo dvijaśreṣṭha sarvaśastrabhṛtāṃ varaḥ
01,181.018d*1868_04 brāhme cāstre ca vede ca niṣṭhito guruśāsanāt
01,181.018d*1868_05 tvām āsādya mahābāho balaṃ me pratihanyate
01,181.018d*1868_06 ity uktvā cārjunam idaṃ pratyāhantum aśaknuvan
01,181.019 vaiśaṃpāyana uvāca
01,181.019a tam evaṃvādinaṃ tatra phalgunaḥ pratyabhāṣata
01,181.019b*1869_01 nyastahasto dhanuṣkoṭyāṃ mandasmitamukhāmbujaḥ
01,181.019c nāsmi karṇa dhanurvedo nāsmi rāmaḥ pratāpavān
01,181.019d*1870_01 nāhaṃ viṣṇur na śakro 'haṃ kaś cid anyo balānvitaḥ
01,181.019e brāhmaṇo 'smi yudhāṃ śreṣṭhaḥ sarvaśastrabhṛtāṃ varaḥ
01,181.019f*1871_01 yoddhuṃ ced yudhyatāṃ vīra no cet pratinivartatām
01,181.020a brāhme pauraṃdare cāstre niṣṭhito guruśāsanāt
01,181.020c sthito 'smy adya raṇe jetuṃ tvāṃ vīrāvicalo bhava
01,181.020d*1872_01 na tvāṃ saṃyodhayed vipro na me jīvan gamiṣyasi
01,181.020d*1872_02 nirjito 'smīti vā brūhi tato vraja yathāsukham
01,181.020d*1872_03 evam uktvā tu karṇasya dhanuś ciccheda pāṇḍavaḥ
01,181.020d*1872_04 tato 'nyad dhanur ādāya saṃyoddhuṃ saṃdadhe śaram
01,181.020d*1872_05 dṛṣṭvā tad api kaunteyaś ciccheda saśaraṃ dhanuḥ
01,181.020d*1872_06 punaḥ punas tu rādheyaś chinnadhanvā mahābalaḥ
01,181.020d*1872_07 śarair atīva viddhāṅgaḥ palāyanam athākarot
01,181.020d*1872_08 punar āyān muhūrtena gṛhītvā saśaraṃ dhanuḥ
01,181.020d*1872_09 vavarṣa śaravarṣeṇa pārthaṃ vaikartanas tadā
01,181.020d*1872_10 chittvāsya śarajālāni kaunteyo 'bhyahanac charaiḥ
01,181.020d*1872_11 jñātvā sarvāñ śarān ghorān karṇo 'thāyād drutaṃ bahiḥ
01,181.020d*1873_01 tataḥ karṇavināśāya saṃdadhe śaram arjunaḥ
01,181.020d*1873_02 jito 'smīty abravīt karṇaḥ saṃjahāra tato 'rjunaḥ
01,181.020d*1874_01 acchinad dhanuṣāṃ pārthaḥ śataṃ karṇasya saṃyuge
01,181.020d*1874_02 chittvā dhanūṃṣi karṇasya karṇamarmasv atāḍayat
01,181.020d*1874_03 sa chinnadhanvā bahuśaś chinneṣudhiniṣaṅgavān
01,181.020d*1875_01 vyadhamad bāṇajālena sarvāṅgaṃ phalgunasya ca
01,181.020d*1875_02 hastāvāpaṃ ca saṃcchidya vinanāda mahāsvanam
01,181.020d*1875_03 kaunteyo 'pi bhṛśaṃ kruddho bhṛśaṃ kārmukam āhave
01,181.020d*1876_01 ardayitvā bhṛśaṃ bāṇair drāvayām āsa pāṇḍavaḥ
01,181.020d*1876_02 matvāsahyān bāṇaghātān dvijasyeva śacīpateḥ
01,181.020d*1876_03 indro 'yaṃ viprarūpeṇa viṣṇur vā śaṃkaro 'pi vā
01,181.020d*1876_04 rāmo dāśarathir vāpi rāmo vā jamadagnijaḥ
01,181.021a evam uktas tu rādheyo yuddhāt karṇo nyavartata
01,181.021c brahmaṃ tejas tadājayyaṃ manyamāno mahārathaḥ
01,181.021d*1877_01 na jayed brāhmaṇaṃ saṃkhye yuddhāt kṣatrakulodbhavaḥ
01,181.021d*1877_02 iti matvā drutaṃ karṇaḥ śibirāya jagāma ha
01,181.022a yuddhaṃ tūpeyatus tatra rājañ śalyavṛkodarau
01,181.022c balinau yugapan mattau spardhayā ca balena ca
01,181.023a anyonyam āhvayantau tau mattāv iva mahāgajau
01,181.023c muṣṭibhir jānubhiś caiva nighnantāv itaretaram
01,181.023d*1878_01 prakarṣaṇākarṣaṇayor abhyākarṣavikarṣaṇaiḥ
01,181.023d*1878_02 ācakarṣatur anyonyaṃ muṣṭibhiś cābhijaghnatuḥ
01,181.023d*1878_03 tataś caṭacaṭāśabdaḥ sughoro hy abhavat tayoḥ
01,181.023d*1878_04 pāṣāṇasaṃpātanibhaiḥ prahārair abhijaghnatuḥ
01,181.023e muhūrtaṃ tau tathānyonyaṃ samare paryakarṣatām
01,181.024a tato bhīmaḥ samutkṣipya bāhubhyāṃ śalyam āhave
01,181.024c nyavadhīd balināṃ śreṣṭho jahasur brāhmaṇās tataḥ
01,181.024d*1879_01 parirabhyotkṣipya bāhubhyāṃ madhye bhāratasattama
01,181.025a tatrāścaryaṃ bhīmasenaś cakāra puruṣarṣabhaḥ
01,181.025c yac chalyaṃ patitaṃ bhūmau nāhanad balinaṃ balī
01,181.025d@099_0001 tato rājasamūhasya paśyato vṛkṣam ārujat
01,181.025d@099_0002 tatas tu bhīmaṃ saṃjñābhir vārayām āsa dharmarāṭ
01,181.025d@099_0003 ākārajñas tato bhrātuḥ pāṇḍavo 'pi nyavartata
01,181.025d@099_0004 dharmarājaś ca kauravyaṃ duryodhanam amarṣaṇam
01,181.025d@099_0005 etasmin nantare 'vidhyad bāṇena nataparvaṇā
01,181.025d@099_0006 duryodhanam amitraghnaṃ dharmarājo yudhiṣṭhiraḥ
01,181.025d@099_0007 tato duryodhanaḥ kruddho daṇḍāhata ivoragaḥ
01,181.025d@099_0008 pratyayudhyata rājānaṃ yatnaṃ paramam āsthitaḥ
01,181.025d@099_0009 chittvā rājā dhanuḥ sajyaṃ dhārtarāṣṭrasya saṃyuge
01,181.025d@099_0010 abhyavarṣac charoghais taṃ sa hitvā prādravad raṇam
01,181.025d@099_0011 duḥśāsanas tu saṃkruddhaḥ sahadevena pārthiva
01,181.025d@099_0012 yuddhvā ca suciraṃ kālaṃ dhanuṣā sa mahārathaḥ
01,181.025d@099_0013 visṛjya ca dhanuḥ saṃkhye varma cādāya bhāsvaram
01,181.025d@099_0014 asim ākāśasaṃkāśam abhidudrāva pāṇḍavam
01,181.025d@099_0015 vikarṇacitrasenābhyāṃ nigṛhītaś ca kauravaḥ
01,181.025d@099_0016 duḥṣaho nakulāc cāpi apakṛṣṭaś ca kauravaiḥ
01,181.025d@099_0017 nivartantāṃ bhavanto vai kuto vipreṣu vigrahaḥ
01,181.025d@099_0018 na ceme kevalaṃ viprā na caiṣāṃ mānuṣaṃ balam
01,181.025d@099_0019 dvāv atra brāhmaṇau krūrau dvāv indrasadṛśau bale
01,181.025d@099_0020 ye vā ke vā namas tebhyo gacchāmaḥ svapuraṃ vayam
01,181.025d@099_0021 evaṃ saṃbhāṣya te vīrā vinivartanta kauravāḥ
01,181.025d@099_0022 prajahur brāhmaṇās tatra sametaṃ rājamaṇḍalam
01,181.025d@099_0023 prayātās te tatas tatra kṣatriyā raṇamūrdhani
01,181.025d@099_0024 brāhmaṇāś ca jayaṃ prāptāḥ kanyām ādāya niryayuḥ
01,181.026a pātite bhīmasenena śalye karṇe ca śaṅkite
01,181.026b*1880_01 duryodhane cāpagate tathā duḥśāsane raṇāt
01,181.026c śaṅkitāḥ sarvarājānaḥ parivavrur vṛkodaram
01,181.027a ūcuś ca sahitās tatra sādhv ime brāhmaṇarṣabhāḥ
01,181.027c vijñāyantāṃ kvajanmānaḥ kvanivāsās tathaiva ca
01,181.028a ko hi rādhāsutaṃ karmaṃ śakto yodhayituṃ raṇe
01,181.028c anyatra rāmād droṇād vā kṛpād vāpi śaradvataḥ
01,181.029a kṛṣṇād vā devakīputrāt phalgunād vā paraṃtapāt
01,181.029c ko vā duryodhanaṃ śaktaḥ pratiyodhayituṃ raṇe
01,181.030a tathaiva madrarājānaṃ śalyaṃ balavatāṃ varam
01,181.030c baladevād ṛte vīrāt pāṇḍavād vā vṛkodarāt
01,181.030d*1881_01 vīrād duryodhanād vānyaḥ śaktaḥ pātayituṃ raṇe
01,181.031a kriyatām avahāro 'smād yuddhād brāhmaṇasaṃyutāt
01,181.031b*1882_01 brāhmaṇā hi sadā rakṣyāḥ sāparādhāpi nityadā
01,181.031c athainān upalabhyeha punar yotsyāmahe vayam
01,181.031d*1883_01 tāṃs tathā vadataḥ sarvān prasamīkṣya kṣitīśvarān
01,181.031d*1883_02 aty anyān puruṣāṃś cāpi kṛtvā tat karma saṃyuge
01,181.032a tat karma bhīmasya samīkṣya kṛṣṇaḥ; kuntīsutau tau pariśaṅkamānaḥ
01,181.032c nivārayām āsa mahīpatīṃs tān; dharmeṇa labdhety anunīya sarvān
01,181.033a ta evaṃ saṃnivṛttās tu yuddhād yuddhaviśāradāḥ
01,181.033c yathāvāsaṃ yayuḥ sarve vismitā rājasattamāḥ
01,181.034a vṛtto brahmottaro raṅgaḥ pāñcālī brāhmaṇair vṛtā
01,181.034c iti bruvantaḥ prayayur ye tatrāsan samāgatāḥ
01,181.035a brāhmaṇais tu praticchannau rauravājinavāsibhiḥ
01,181.035c kṛcchreṇa jagmatus tatra bhīmasenadhanaṃjayau
01,181.036a vimuktau janasaṃbādhāc chatrubhiḥ parivikṣatau
01,181.036c kṛṣṇayānugatau tatra nṛvīrau tau virejatuḥ
01,181.036d*1884_01 paurṇamāsyāṃ ghanair muktau candrasūryāv ivoditau
01,181.037a teṣāṃ mātā bahuvidhaṃ vināśaṃ paryacintayat
01,181.037c anāgacchatsu putreṣu bhaikṣakāle 'tigacchati
01,181.038a dhārtarāṣṭrair hatā na syur vijñāya kurupuṃgavāḥ
01,181.038c māyānvitair vā rakṣobhiḥ sughorair dṛḍhavairibhiḥ
01,181.039a viparītaṃ mataṃ jātaṃ vyāsasyāpi mahātmanaḥ
01,181.039c ity evaṃ cintayām āsa sutasnehānvitā pṛthā
01,181.039d*1885_01 tataḥ suptajanaprāye durdine meghasaṃplute
01,181.040a mahaty athāparāhṇe tu ghanaiḥ sūrya ivāvṛtaḥ
01,181.040c brāhmaṇaiḥ prāviśat tatra jiṣṇur brahmapuraskṛtaḥ
01,181.040d*1886_01 sahitair brāhmaṇais tais tu vedādhyayanapaṇḍitaiḥ
01,181.040d*1886_02 āgatas tu gṛhadvāri yatra tiṣṭhati vai pṛthā
01,182.001 vaiśaṃpāyana uvāca
01,182.001a gatvā tu tāṃ bhārgavakarmaśālāṃ; pārthau pṛthāṃ prāpya mahānubhāvau
01,182.001c tāṃ yājñasenīṃ paramapratītau; bhikṣety athāvedayatāṃ narāgryau
01,182.001d*1887_01 prāg eva saṃpraviṣṭeṣu bhavanaṃ bhrātṛṣu triṣu
01,182.001d*1887_02 amba bhikṣeyam ānītety āhatur bhīmaphalgunau
01,182.002a kuṭīgatā sā tv anavekṣya putrān; uvāca bhuṅkteti sametya sarve
01,182.002c paścāt tu kuntī prasamīkṣya kanyāṃ; kaṣṭaṃ mayā bhāṣitam ity uvāca
01,182.003a sādharmabhītā hi vilajjamānā; tāṃ yājñasenīṃ paramapratītām
01,182.003c pāṇau gṛhītvopajagāma kuntī; yudhiṣṭhiraṃ vākyam uvāca cedam
01,182.004a iyaṃ hi kanyā drupadasya rājñas; tavānujābhyāṃ mayi saṃnisṛṣṭā
01,182.004c yathocitaṃ putra mayāpi coktaṃ; sametya bhuṅkteti nṛpa pramādāt
01,182.005a kathaṃ mayā nānṛtam uktam adya; bhavet kurūṇām ṛṣabha bravīhi
01,182.005c pāñcālarājasya sutām adharmo; na copavarteta nabhūtapūrvaḥ
01,182.006a muhūrtamātraṃ tv anucintya rājā; yudhiṣṭhiro mātaram uttamaujāḥ
01,182.006c kuntīṃ samāśvāsya kurupravīro; dhanaṃjayaṃ vākyam idaṃ babhāṣe
01,182.007a tvayā jitā pāṇḍava yājñasenī; tvayā ca toṣiṣyati rājaputrī
01,182.007c prajvālyatāṃ hūyatāṃ cāpi vahnir; gṛhāṇa pāṇiṃ vidhivat tvam asyāḥ
01,182.008 arjuna uvāca
01,182.008a mā māṃ narendra tvam adharmabhājaṃ; kṛthā na dharmo hy ayam īpsito 'nyaiḥ
01,182.008c bhavān niveśyaḥ prathamaṃ tato 'yaṃ; bhīmo mahābāhur acintyakarmā
01,182.009a ahaṃ tato nakulo 'nantaraṃ me; mādrīsutaḥ sahadevo jaghanyaḥ
01,182.009c vṛkodaro 'haṃ ca yamau ca rājann; iyaṃ ca kanyā bhavataḥ sma sarve
01,182.010a evaṃgate yat karaṇīyam atra; dharmyaṃ yaśasyaṃ kuru tat pracintya
01,182.010c pāñcālarājasya ca yat priyaṃ syāt; tad brūhi sarve sma vaśe sthitās te
01,182.011 vaiśaṃpāyana uvāca
01,182.011*1888_01 jiṣṇor vacanam ājñāya bhaktisnehasamanvitam
01,182.011*1888_02 dṛṣṭiṃ niveśayām āsuḥ pāñcālyāṃ pāṇḍunandanāḥ
01,182.011a te dṛṣṭvā tatra tiṣṭhantīṃ sarve kṛṣṇāṃ yaśasvinīm
01,182.011c saṃprekṣyānyonyam āsīnā hṛdayais tām adhārayan
01,182.012a teṣāṃ hi draupadīṃ dṛṣṭvā sarveṣām amitaujasām
01,182.012c saṃpramathyendriyagrāmaṃ prādurāsīn manobhavaḥ
01,182.013a kāmyaṃ rūpaṃ hi pāñcālyā vidhātrā vihitaṃ svayam
01,182.013b*1889_01 te manyamānāḥ kaunteyāḥ sarvabhūtamanoharām
01,182.013b*1889_02 cakamuḥ sattvasaṃpannā vidhātrā ca pracoditāḥ
01,182.013c babhūvādhikam anyābhyaḥ sarvabhūtamanoharam
01,182.014a teṣām ākārabhāvajñaḥ kuntīputro yudhiṣṭhiraḥ
01,182.014c dvaipāyanavacaḥ kṛtsnaṃ saṃsmaran vai nararṣabha
01,182.015a abravīt sa hi tān bhrātṝn mithobhedabhayān nṛpaḥ
01,182.015c sarveṣāṃ draupadī bhāryā bhaviṣyati hi naḥ śubhā
01,182.015d*1890_01 pratyagṛhṇaṃs tato vāṇīṃ bhrātur jyeṣṭhasya pāṇḍavāḥ
01,182.015d*1890_02 anyonyaṃ cānupaghnanto dharmārthaṃ kāmam īpsitam
01,182.015d*1891=00 janamejayaḥ
01,182.015d*1891=05 vaiśaṃpāyanaḥ
01,182.015d*1891_01 satāpi śaktena ca keśavena
01,182.015d*1891_02 sajjaṃ dhanus tan na kṛtaṃ kimartham
01,182.015d*1891_03 viddhaṃ ca lakṣyaṃ na ca kasya hetor
01,182.015d*1891_04 ācakṣva tan me dvipadāṃ variṣṭha
01,182.015d*1891_05 śaktena kṛṣṇena ca kārmukaṃ tan
01,182.015d*1891_06 nāropitaṃ jñātukāmena pārthān
01,182.015d*1891_07 pariśramād eva babhūva loke
01,182.015d*1891_08 jīvanti pārthā iti niścayo 'sya
01,182.015d*1891_09 anyān aśaktān nṛpatīn samīkṣya
01,182.015d*1891_10 svayaṃvare kārmukeṇottamena
01,182.015d*1891_11 dhanaṃjayas tad dhanur ekavīraḥ
01,182.015d*1891_12 sajyaṃ karotīty abhivīkṣya kṛṣṇaḥ
01,182.015d*1891_13 iti svayaṃ vāsudevo vicintya
01,182.015d*1891_14 pārthān vivitsan vividhair upāyaiḥ
01,182.015d*1891_15 na tad dhanuḥ sajyam iyeṣa kartuṃ
01,182.015d*1891_16 babhūvur asyeṣṭatamā hi pārthāḥ
01,183.001 vaiśaṃpāyana uvāca
01,183.001a bhrātur vacas tat prasamīkṣya sarve; jyeṣṭhasya pāṇḍos tanayās tadānīm
01,183.001c tam evārthaṃ dhyāyamānā manobhir; āsāṃ cakrur atha tatrāmitaujāḥ
01,183.002a vṛṣṇipravīras tu kurupravīrān; āśaṅkamānaḥ saharauhiṇeyaḥ
01,183.002c jagāma tāṃ bhārgavakarmaśālāṃ; yatrāsate te puruṣapravīrāḥ
01,183.003a tatropaviṣṭaṃ pṛthudīrghabāhuṃ; dadarśa kṛṣṇaḥ saharauhiṇeyaḥ
01,183.003c ajātaśatruṃ parivārya tāṃś ca; upopaviṣṭāñ jvalanaprakāśān
01,183.004a tato 'bravīd vāsudevo 'bhigamya; kuntīsutaṃ dharmabhṛtāṃ variṣṭham
01,183.004c kṛṣṇo 'ham asmīti nipīḍya pādau; yudhiṣṭhirasyājamīḍhasya rājñaḥ
01,183.005a tathaiva tasyāpy anu rauhiṇeyas; tau cāpi hṛṣṭāḥ kuravo 'bhyanandan
01,183.005c pitṛṣvasuś cāpi yadupravīrāv; agṛhṇatāṃ bhāratamukhya pādau
01,183.006a ajātaśatruś ca kurupravīraḥ; papraccha kṛṣṇaṃ kuśalaṃ nivedya
01,183.006c kathaṃ vayaṃ vāsudeva tvayeha; gūḍhā vasanto viditāḥ sma sarve
01,183.007a tam abravīd vāsudevaḥ prahasya; gūḍho 'py agnir jñāyata eva rājan
01,183.007c taṃ vikramaṃ pāṇḍaveyānatītya; ko 'nyaḥ kartā vidyate mānuṣeṣu
01,183.008a diṣṭyā tasmāt pāvakāt saṃpramuktā; yūyaṃ sarve pāṇḍavāḥ śatrusāhāḥ
01,183.008c diṣṭyā pāpo dhṛtarāṣṭrasya putraḥ; sahāmātyo na sakāmo 'bhaviṣyat
01,183.008d*1892_01 diṣṭyā kṛṣṇā vīryam āśritya labdhā
01,183.008d*1892_02 diṣṭyā bhūyaḥ śaśvad evaṃ kṛtārthāḥ
01,183.009a bhadraṃ vo 'stu nihitaṃ yad guhāyāṃ; vivardhadhvaṃ jvalana ivedhyamānaḥ
01,183.009c mā vo vidyuḥ pārthivāḥ ke caneha; yāsyāvahe śibirāyaiva tāvat
01,183.009e so 'nujñātaḥ pāṇḍavenāvyayaśrīḥ; prāyāc chīghraṃ baladevena sārdham
01,183.009f*1893_01 tatraivāsan pāṇḍavāś cājaghanyā
01,183.009f*1893_02 mātrā sārdhaṃ kṛṣṇayā cāpi vīrāḥ
01,184.001 vaiśaṃpāyana uvāca
01,184.001a dhṛṣṭadyumnas tu pāñcālyaḥ pṛṣṭhataḥ kurunandanau
01,184.001c anvagacchat tadā yāntau bhārgavasya niveśanam
01,184.002a so 'jñāyamānaḥ puruṣān avadhāya samantataḥ
01,184.002c svayam ārān niviṣṭo 'bhūd bhārgavasya niveśane
01,184.002d*1894_01 jijñāsamānas tu sa tān saṃdideśa nṛpātmajaḥ
01,184.002d*1894_02 puruṣān draupadīhetor jānīdhvaṃ ke tv ime dvijāḥ
01,184.003a sāye 'tha bhīmas tu ripupramāthī; jiṣṇur yamau cāpi mahānubhāvau
01,184.003c bhaikṣaṃ caritvā tu yudhiṣṭhirāya; nivedayāṃ cakrur adīnasattvāḥ
01,184.004a tatas tu kuntī drupadātmajāṃ tām; uvāca kāle vacanaṃ vadānyā
01,184.004c ato 'gram ādāya kuruṣva bhadre; baliṃ ca viprāya ca dehi bhikṣām
01,184.005a ye cānnam icchanti dadasva tebhyaḥ; pariśritā ye parito manuṣyāḥ
01,184.005c tataś ca śeṣaṃ pravibhajya śīghram; ardhaṃ caturṇāṃ mama cātmanaś ca
01,184.006a ardhaṃ ca bhīmāya dadāhi bhadre; ya eṣa mattarṣabhatulyarūpaḥ
01,184.006c śyāmo yuvā saṃhananopapanna; eṣo hi vīro bahubhuk sadaiva
01,184.007a sā hṛṣṭarūpaiva tu rājaputrī; tasyā vacaḥ sādhv aviśaṅkamānā
01,184.007c yathāvad uktaṃ pracakāra sādhvī; te cāpi sarve 'bhyavajahrur annam
01,184.008a kuśais tu bhūmau śayanaṃ cakāra; mādrīsutaḥ sahadevas tarasvī
01,184.008c yathātmīyāny ajināni sarve; saṃstīrya vīrāḥ suṣupur dharaṇyām
01,184.009a agastyaśāstām abhito diśaṃ tu; śirāṃsi teṣāṃ kurusattamānām
01,184.009c kuntī purastāt tu babhūva teṣāṃ; kṛṣṇā tiraś caiva babhūva pattaḥ
01,184.010a aśeta bhūmau saha pāṇḍuputraiḥ; pādopadhāneva kṛtā kuśeṣu
01,184.010c na tatra duḥkhaṃ ca babhūva tasyā; na cāvamene kurupuṃgavāṃs tān
01,184.011a te tatra śūrāḥ kathayāṃ babhūvuḥ; kathā vicitrāḥ pṛtanādhikārāḥ
01,184.011c astrāṇi divyāni rathāṃś ca nāgān; khaḍgān gadāś cāpi paraśvadhāṃś ca
01,184.012a teṣāṃ kathās tāḥ parikīrtyamānāḥ; pāñcālarājasya sutas tadānīm
01,184.012c śuśrāva kṛṣṇāṃ ca tathā niṣaṇṇāṃ; te cāpi sarve dadṛśur manuṣyāḥ
01,184.013a dhṛṣṭadyumno rājaputras tu sarvaṃ; vṛttaṃ teṣāṃ kathitaṃ caiva rātrau
01,184.013c sarvaṃ rājñe drupadāyākhilena; nivedayiṣyaṃs tvarito jagāma
01,184.014a pāñcālarājas tu viṣaṇṇarūpas; tān pāṇḍavān aprativindamānaḥ
01,184.014c dhṛṣṭadyumnaṃ paryapṛcchan mahātmā; kva sā gatā kena nītā ca kṛṣṇā
01,184.015a kaccin na śūdreṇa na hīnajena; vaiśyena vā karadenopapannā
01,184.015c kaccit padaṃ mūrdhni na me nidigdhaṃ; kaccin mālā patitā na śmaśāne
01,184.016a kaccit savarṇapravaro manuṣya; udriktavarṇo 'py uta veha kaccit
01,184.016c kaccin na vāmo mama mūrdhni pādaḥ; kṛṣṇābhimarśena kṛto 'dya putra
01,184.017a kaccic ca yakṣye paramapratītaḥ; saṃyujya pārthena nararṣabheṇa
01,184.017c bravīhi tattvena mahānubhāvaḥ; ko 'sau vijetā duhitur mamādya
01,184.018a vicitravīryasya tu kaccid adya; kurupravīrasya dharanti putrāḥ
01,184.018b*1895_01 kaccit tu me yajñaphalena putra
01,184.018b*1895_02 bhāgyena tasyāś ca kulaṃ ca vā me
01,184.018c kaccit tu pārthena yavīyasādya; dhanur gṛhītaṃ nihataṃ ca lakṣyam
01,185.001 vaiśaṃpāyana uvāca
01,185.001a tatas tathoktaḥ parihṛṣṭarūpaḥ; pitre śaśaṃsātha sa rājaputraḥ
01,185.001c dhṛṣṭadyumnaḥ somakānāṃ prabarho; vṛttaṃ yathā yena hṛtā ca kṛṣṇā
01,185.002a yo 'sau yuvā svāyatalohitākṣaḥ; kṛṣṇājinī devasamānarūpaḥ
01,185.002c yaḥ kārmukāgryaṃ kṛtavān adhijyaṃ; lakṣyaṃ ca tat pātitavān pṛthivyām
01,185.003a asajjamānaś ca gatas tarasvī; vṛto dvijāgryair abhipūjyamānaḥ
01,185.003c cakrāma vajrīva diteḥ suteṣu; sarvaiś ca devair ṛṣibhiś ca juṣṭaḥ
01,185.003d*1896_01 śyāmo yuvā vāraṇamattagāmī
01,185.003d*1896_02 kṛtvā mahat karma suduṣkaraṃ tat
01,185.003d*1897_01 vikṣobhya vidrāvya ca pārthivāṃs tān
01,185.003d*1897_02 svatejasā duṣprativīkṣyarūpau
01,185.004a kṛṣṇā ca gṛhyājinam anvayāt taṃ; nāgaṃ yathā nāgavadhūḥ prahṛṣṭā
01,185.004b*1898_01 yaḥ sūtaputreṇa cakāra yuddhaṃ
01,185.004b*1898_02 śaṅke 'rjunaṃ taṃ tridaśeśavīryam
01,185.004c amṛṣyamāṇeṣu narādhipeṣu; kruddheṣu taṃ tatra samāpatatsu
01,185.005a tato 'paraḥ pārthivarājamadhye; pravṛddham ārujya mahīpraroham
01,185.005c prakālayann eva sa pārthivaughān; kruddho 'ntakaḥ prāṇabhṛto yathaiva
01,185.005d*1899_01 taṃ bhīmasenaṃ paritarkayāmi
01,185.005d*1899_02 yaḥ pātayām āsa raṇe tu śalyam
01,185.006a tau pārthivānāṃ miṣatāṃ narendra; kṛṣṇām upādāya gatau narāgryau
01,185.006c vibhrājamānāv iva candrasūryau; bāhyāṃ purād bhārgavakarmaśālām
01,185.007a tatropaviṣṭārcir ivānalasya; teṣāṃ janitrīti mama pratarkaḥ
01,185.007c tathāvidhair eva narapravīrair; upopaviṣṭais tribhir agnikalpaiḥ
01,185.008a tasyās tatas tāv abhivādya pādāv; uktvā ca kṛṣṇām abhivādayeti
01,185.008c sthitau ca tatraiva nivedya kṛṣṇāṃ; bhaikṣapracārāya gatā narāgryāḥ
01,185.009a teṣāṃ tu bhaikṣaṃ pratigṛhya kṛṣṇā; kṛtvā baliṃ brāhmaṇasāc ca kṛtvā
01,185.009c tāṃ caiva vṛddhāṃ pariviṣya tāṃś ca; narapravīrān svayam apy abhuṅkta
01,185.010a suptās tu te pārthiva sarva eva; kṛṣṇā tu teṣāṃ caraṇopadhānam
01,185.010c āsīt pṛthivyāṃ śayanaṃ ca teṣāṃ; darbhājināgryāstaraṇopapannam
01,185.011a te nardamānā iva kālameghāḥ; kathā vicitrāḥ kathayāṃ babhūvuḥ
01,185.011c na vaiśyaśūdraupayikīḥ kathās tā; na ca dvijāteḥ kathayanti vīrāḥ
01,185.012a niḥsaṃśayaṃ kṣatriyapuṃgavās te; yathā hi yuddhaṃ kathayanti rājan
01,185.012c āśā hi no vyaktam iyaṃ samṛddhā; muktān hi pārthāñ śṛṇumo 'gnidāhāt
01,185.013a yathā hi lakṣyaṃ nihataṃ dhanuś ca; sajyaṃ kṛtaṃ tena tathā prasahya
01,185.013c yathā ca bhāṣanti parasparaṃ te; channā dhruvaṃ te pracaranti pārthāḥ
01,185.014a tataḥ sa rājā drupadaḥ prahṛṣṭaḥ; purohitaṃ preṣayāṃ tatra cakre
01,185.014c vidyāma yuṣmān iti bhāṣamāṇo; mahātmanaḥ pāṇḍusutāḥ stha kaccit
01,185.015a gṛhītavākyo nṛpateḥ purodhā; gatvā praśaṃsām abhidhāya teṣām
01,185.015c vākyaṃ yathāvan nṛpateḥ samagram; uvāca tān sa kramavit krameṇa
01,185.016a vijñātum icchaty avanīśvaro vaḥ; pāñcālarājo drupado varārhāḥ
01,185.016c lakṣyasya veddhāram imaṃ hi dṛṣṭvā; harṣasya nāntaṃ paripaśyate saḥ
01,185.017a tad ācaḍḍhvaṃ jñātikulānupūrvīṃ; padaṃ śiraḥsu dviṣatāṃ kurudhvam
01,185.017c prahlādayadhvaṃ hṛdayaṃ mamedaṃ; pāñcālarājasya sahānugasya
01,185.018a pāṇḍur hi rājā drupadasya rājñaḥ; priyaḥ sakhā cātmasamo babhūva
01,185.018c tasyaiṣa kāmo duhitā mameyaṃ; snuṣā yadi syād iti kauravasya
01,185.019a ayaṃ ca kāmo drupadasya rājño; hṛdi sthito nityam aninditāṅgāḥ
01,185.019c yad arjuno vai pṛthudīrghabāhur; dharmeṇa vindeta sutāṃ mameti
01,185.019d*1900_01 tad vai śrutvā pāṇḍavāḥ sarva eva
01,185.019d*1900_02 rājñā yad uktaṃ drupadena vākyam
01,185.019d*1900_03 kuntyā sārdhaṃ mānayāṃ cāpi cakruḥ
01,185.019d*1900_04 purohitaṃ te puruṣapravīrāḥ
01,185.019d*1901_01 kṛtaṃ hi tat syāt sukṛtaṃ mamedaṃ
01,185.019d*1901_02 yaśaś ca puṇyaṃ ca hitaṃ tad etat
01,185.020a tathoktavākyaṃ tu purohitaṃ taṃ; sthitaṃ vinītaṃ samudīkṣya rājā
01,185.020c samīpasthaṃ bhīmam idaṃ śaśāsa; pradīyatāṃ pādyam arghyaṃ tathāsmai
01,185.021a mānyaḥ purodhā drupadasya rājñas; tasmai prayojyābhyadhikaiva pūjā
01,185.021c bhīmas tathā tat kṛtavān narendra; tāṃ caiva pūjāṃ pratisaṃgṛhītvā
01,185.022a sukhopaviṣṭaṃ tu purohitaṃ taṃ; yudhiṣṭhiro brāhmaṇam ity uvāca
01,185.022c pāñcālarājena sutā nisṛṣṭā; svadharmadṛṣṭena yathānukāmam
01,185.023a pradiṣṭaśulkā drupadena rājñā; sānena vīreṇa tathānuvṛttā
01,185.023c na tatra varṇeṣu kṛtā vivakṣā; na jīvaśilpe na kule na gotre
01,185.024a kṛtena sajyena hi kārmukeṇa; viddhena lakṣyeṇa ca saṃnisṛṣṭā
01,185.024c seyaṃ tathānena mahātmaneha; kṛṣṇā jitā pārthivasaṃghamadhye
01,185.025a naivaṃgate saumakir adya rājā; saṃtāpam arhaty asukhāya kartum
01,185.025c kāmaś ca yo 'sau drupadasya rājñaḥ; sa cāpi saṃpatsyati pārthivasya
01,185.026a aprāpyarūpāṃ hi narendrakanyām; imām ahaṃ brāhmaṇa sādhu manye
01,185.026c na tad dhanur mandabalena śakyaṃ; maurvyā samāyojayituṃ tathā hi
01,185.026e na cākṛtāstreṇa na hīnajena; lakṣyaṃ tathā pātayituṃ hi śakyam
01,185.027a tasmān na tāpaṃ duhitur nimittaṃ; pāñcālarājo 'rhati kartum adya
01,185.027c na cāpi tat pātanam anyatheha; kartuṃ viṣahyaṃ bhuvi mānavena
01,185.028a evaṃ bruvaty eva yudhiṣṭhire tu; pāñcālarājasya samīpato 'nyaḥ
01,185.028c tatrājagāmāśu naro dvitīyo; nivedayiṣyann iha siddham annam
01,186.001 dūta uvāca
01,186.001a janyārtham annaṃ drupadena rājñā; vivāhahetor upasaṃskṛtaṃ ca
01,186.001c tad āpnuvadhvaṃ kṛtasarvakāryāḥ; kṛṣṇā ca tatraiva ciraṃ na kāryam
01,186.002a ime rathāḥ kāñcanapadmacitrāḥ; sadaśvayuktā vasudhādhipārhāḥ
01,186.002c etān samāruhya paraita sarve; pāñcālarājasya niveśanaṃ tat
01,186.003 vaiśaṃpāyana uvāca
01,186.003a tataḥ prayātāḥ kurupuṃgavās te; purohitaṃ taṃ prathamaṃ prayāpya
01,186.003c āsthāya yānāni mahānti tāni; kuntī ca kṛṣṇā ca sahaiva yāte
01,186.003d*1902_01 susnāpitāḥ sākṣatalājadhānair
01,186.003d*1902_02 varair ghaṭaiś candanavāripūrṇaiḥ
01,186.003d*1902_03 strībhiḥ sugandhāmbaramālyadāmair
01,186.003d*1902_04 vibhūṣitā ābharaṇair vicitraiḥ
01,186.003d*1902_05 māṅgalyagītadhvanivādyaśabdair
01,186.003d*1902_06 manoharaiḥ puṇyavatāṃ pravṛddhaiḥ
01,186.003d*1902_07 saṃgīyamānāḥ prayayuḥ prahṛṣṭā
01,186.003d*1902_08 dīpair jvaladbhiḥ sahitāś ca vipraiḥ
01,186.003d*1903_01 sa vai tathoktas tu yudhiṣṭhireṇa
01,186.003d*1903_02 pāñcālarājasya purohitāgryaḥ
01,186.003d*1903_03sarvaṃ yathoktaṃ kurunandanena
01,186.003d*1903_04 nivedayām āsa nṛpāya gatvā
01,186.004a śrutvā tu vākyāni purohitasya; yāny uktavān bhārata dharmarājaḥ
01,186.004c jijñāsayaivātha kurūttamānāṃ; dravyāṇy anekāny upasaṃjahāra
01,186.005a phalāni mālyāni susaṃskṛtāni; carmāṇi varmāṇi tathāsanāni
01,186.005c gāś caiva rājann atha caiva rajjūr; dravyāṇi cānyāni kṛṣīnimittam
01,186.006a anyeṣu śilpeṣu ca yāny api syuḥ; sarvāṇi kḷptāny akhilena tatra
01,186.006c krīḍānimittāni ca yāni tāni; sarvāṇi tatropajahāra rājā
01,186.007a rathāśvavarmāṇi ca bhānumanti; khaḍgā mahānto 'śvarathāś ca citrāḥ
01,186.007c dhanūṃṣi cāgryāṇi śarāś ca mukhyāḥ; śaktyṛṣṭayaḥ kāñcanabhūṣitāś ca
01,186.008a prāsā bhuśuṇḍyaś ca paraśvadhāś ca; sāṃgrāmikaṃ caiva tathaiva sarvam
01,186.008c śayyāsanāny uttamasaṃskṛtāni; tathaiva cāsan vividhāni tatra
01,186.009a kuntī tu kṛṣṇāṃ parigṛhya sādhvīm; antaḥpuraṃ drupadasyāviveṣa
01,186.009c striyaś ca tāṃ kauravarājapatnīṃ; pratyarcayāṃ cakrur adīnasattvāḥ
01,186.010a tān siṃhavikrāntagatīn avekṣya; maharṣabhākṣān ajinottarīyān
01,186.010c gūḍhottarāṃsān bhujagendrabhoga;pralambabāhūn puruṣapravīrān
01,186.011a rājā ca rājñaḥ sacivāś ca sarve; putrāś ca rājñaḥ suhṛdas tathaiva
01,186.011c preṣyāś ca sarve nikhilena rājan; harṣaṃ samāpetur atīva tatra
01,186.012a te tatra vīrāḥ paramāsaneṣu; sapādapīṭheṣv aviśaṅkamānāḥ
01,186.012c yathānupūrvyā viviśur narāgryās; tadā mahārheṣu na vismayantaḥ
01,186.013a uccāvacaṃ pārthivabhojanīyaṃ; pātrīṣu jāmbūnadarājatīṣu
01,186.013c dāsāś ca dāsyaś ca sumṛṣṭaveṣāḥ; bhojāpakāś cāpy upajahrur annam
01,186.014a te tatra bhuktvā puruṣapravīrā; yathānukāmaṃ subhṛśaṃ pratītāḥ
01,186.014c utkramya sarvāṇi vasūni tatra; sāṃgrāmikāny āviviśur nṛvīrāḥ
01,186.015a tal lakṣayitvā drupadasya putro; rājā ca sarvaiḥ saha mantrimukhyaiḥ
01,186.015c samarcayām āsur upetya hṛṣṭāḥ; kuntīsutān pārthivaputrapautrān
01,187.001 vaiśaṃpāyana uvāca
01,187.001a tata āhūya pāñcālyo rājaputraṃ yudhiṣṭhiram
01,187.001c parigraheṇa brāhmeṇa parigṛhya mahādyutiḥ
01,187.002a paryapṛcchad adīnātmā kuntīputraṃ suvarcasam
01,187.002c kathaṃ jānīma bhavataḥ kṣatriyān brāhmaṇān uta
01,187.003a vaiśyān vā guṇasaṃpannān uta vā śūdrayonijān
01,187.003c māyām āsthāya vā siddhāṃś carataḥ sarvatodiśam
01,187.004a kṛṣṇāhetor anuprāptān divaḥ saṃdarśanārthinaḥ
01,187.004c bravītu no bhavān satyaṃ saṃdeho hy atra no mahān
01,187.005a api naḥ saṃśayasyānte manastuṣṭir ihāviśet
01,187.005c api no bhāgadheyāni śubhāni syuḥ paraṃtapa
01,187.006a kāmayā brūhi satyaṃ tvaṃ satyaṃ rājasu śobhate
01,187.006c iṣṭāpūrtena ca tathā vaktavyam anṛtaṃ na tu
01,187.007a śrutvā hy amarasaṃkāśa tava vākyam ariṃdama
01,187.007c dhruvaṃ vivāhakaraṇam āsthāsyāmi vidhānataḥ
01,187.008 yudhiṣṭhira uvāca
01,187.008a mā rājan vimanā bhūs tvaṃ pāñcālya prītir astu te
01,187.008c īpsitas te dhruvaḥ kāmaḥ saṃvṛtto 'yam asaṃśayam
01,187.009a vayaṃ hi kṣatriyā rājan pāṇḍoḥ putrā mahātmanaḥ
01,187.009c jyeṣṭhaṃ māṃ viddhi kaunteyaṃ bhīmasenārjunāv imau
01,187.009e yābhyāṃ tava sutā rājan nirjitā rājasaṃsadi
01,187.010a yamau tu tatra rājendra yatra kṛṣṇā pratiṣṭhitā
01,187.010c vyetu te mānasaṃ duḥkhaṃ kṣatriyāḥ smo nararṣabha
01,187.010e padminīva suteyaṃ te hradād anyaṃ hradaṃ gatā
01,187.011a iti tathyaṃ mahārāja sarvam etad bravīmi te
01,187.011c bhavān hi gurur asmākaṃ paramaṃ ca parāyaṇam
01,187.012 vaiśaṃpāyana uvāca
01,187.012a tataḥ sa drupado rājā harṣavyākulalocanaḥ
01,187.012c prativaktuṃ tadā yuktaṃ nāśakat taṃ yudhiṣṭhiram
01,187.013a yatnena tu sa taṃ harṣaṃ saṃnigṛhya paraṃtapaḥ
01,187.013c anurūpaṃ tato rājā pratyuvāca yudhiṣṭhiram
01,187.014a papraccha cainaṃ dharmātmā yathā te pradrutāḥ purā
01,187.014c sa tasmai sarvam ācakhyāv ānupūrvyeṇa pāṇḍavaḥ
01,187.015a tac chrutvā drupado rājā kuntīputrasya bhāṣitam
01,187.015c vigarhayām āsa tadā dhṛtarāṣṭraṃ janeśvaram
01,187.016a āśvāsayām āsa ca taṃ kuntīputraṃ yudhiṣṭhiram
01,187.016c pratijajñe ca rājyāya drupado vadatāṃ varaḥ
01,187.017a tataḥ kuntī ca kṛṣṇā ca bhīmasenārjunāv api
01,187.017c yamau ca rājñā saṃdiṣṭau viviśur bhavanaṃ mahat
01,187.018a tatra te nyavasan rājan yajñasenena pūjitāḥ
01,187.018c pratyāśvastāṃs tato rājā saha putrair uvāca tān
01,187.019a gṛhṇātu vidhivat pāṇim adyaiva kurunandanaḥ
01,187.019c puṇye 'hani mahābāhur arjunaḥ kurutāṃ kṣaṇam
01,187.020a tatas tam abravīd rājā dharmaputro yudhiṣṭhiraḥ
01,187.020c mamāpi dārasaṃbandhaḥ kāryas tāvad viśāṃ pate
01,187.020d*1904_01 tasmāt pūrvaṃ mayā kāryaṃ yad bhavān anumanyate
01,187.021 drupada uvāca
01,187.021a bhavān vā vidhivat pāṇiṃ gṛhṇātu duhitur mama
01,187.021c yasya vā manyase vīra tasya kṛṣṇām upādiśa
01,187.022 yudhiṣṭhira uvāca
01,187.022a sarveṣāṃ draupadī rājan mahiṣī no bhaviṣyati
01,187.022c evaṃ hi vyāhṛtaṃ pūrvaṃ mama mātrā viśāṃ pate
01,187.023a ahaṃ cāpy aniviṣṭo vai bhīmasenaś ca pāṇḍavaḥ
01,187.023c pārthena vijitā caiṣā ratnabhūtā ca te sutā
01,187.024a eṣa naḥ samayo rājan ratnasya sahabhojanam
01,187.024c na ca taṃ hātum icchāmaḥ samayaṃ rājasattama
01,187.024d*1905_01 akrameṇa niveśe ca dharmalopo mahān bhavet
01,187.024d*1905_02 nirjitā caiva pārthena ratnabhūtā ca te sutā
01,187.025a sarveṣāṃ dharmataḥ kṛṣṇā mahiṣī no bhaviṣyati
01,187.025c ānupūrvyeṇa sarveṣāṃ gṛhṇātu jvalane karam
01,187.026 drupada uvāca
01,187.026a ekasya bahvyo vihitā mahiṣyaḥ kurunandana
01,187.026c naikasyā bahavaḥ puṃso vidhīyante kadā cana
01,187.026d*1906_01 so 'yaṃ na loke vede vā jātu dharmaḥ praśasyate
01,187.027a lokavedaviruddhaṃ tvaṃ nādharmaṃ dhārmikaḥ śuciḥ
01,187.027c kartum arhasi kaunteya kasmāt te buddhir īdṛśī
01,187.028 yudhiṣṭhira uvāca
01,187.028a sūkṣmo dharmo mahārāja nāsya vidmo vayaṃ gatim
01,187.028c pūrveṣām ānupūrvyeṇa yātaṃ vartmānuyāmahe
01,187.028d*1907_01 lokadharmaviruddho 'yaṃ dharmo dharmabhṛtāṃ vara
01,187.029a na me vāg anṛtaṃ prāha nādharme dhīyate matiḥ
01,187.029c evaṃ caiva vadaty ambā mama caiva manogatam
01,187.029d*1908_01 āśrame rudranirdiṣṭād vyāsād etan mayā śrutam
01,187.030a eṣa dharmo dhruvo rājaṃś carainam avicārayan
01,187.030c mā ca te 'tra viśaṅkā bhūt kathaṃ cid api pārthiva
01,187.031 drupada uvāca
01,187.031a tvaṃ ca kuntī ca kaunteya dhṛṣṭadyumnaś ca me sutaḥ
01,187.031c kathayantv itikartavyaṃ śvaḥ kāle karavāmahe
01,187.032 vaiśaṃpāyana uvāca
01,187.032a te sametya tataḥ sarve kathayanti sma bhārata
01,187.032c atha dvaipāyano rājann abhyāgacchad yadṛcchayā
01,188.001 vaiśaṃpāyana uvāca
01,188.001a tatas te pāṇḍavāḥ sarve pāñcālyaś ca mahāyaśāḥ
01,188.001c pratyutthāya mahātmānaṃ kṛṣṇaṃ dṛṣṭvābhyapūjayan
01,188.002a pratinandya sa tān sarvān pṛṣṭvā kuśalam antataḥ
01,188.002c āsane kāñcane śubhre niṣasāda mahāmanāḥ
01,188.003a anujñātās tu te sarve kṛṣṇenāmitatejasā
01,188.003c āsaneṣu mahārheṣu niṣedur dvipadāṃ varāḥ
01,188.004a tato muhūrtān madhurāṃ vāṇīm uccārya pārṣataḥ
01,188.004c papraccha taṃ mahātmānaṃ draupadyarthe viśāṃ patiḥ
01,188.005a katham ekā bahūnāṃ syān na ca syād dharmasaṃkaraḥ
01,188.005c etan no bhagavān sarvaṃ prabravītu yathātatham
01,188.006 vyāsa uvāca
01,188.006a asmin dharme vipralambhe lokavedavirodhake
01,188.006c yasya yasya mataṃ yad yac chrotum icchāmi tasya tat
01,188.007 drupada uvāca
01,188.007a adharmo 'yaṃ mama mato viruddho lokavedayoḥ
01,188.007c na hy ekā vidyate patnī bahūnāṃ dvijasattama
01,188.008a na cāpy ācaritaḥ pūrvair ayaṃ dharmo mahātmabhiḥ
01,188.008c na ca dharmo 'py anekasthaś caritavyaḥ sanātanaḥ
01,188.009a ato nāhaṃ karomy evaṃ vyavasāyaṃ kriyāṃ prati
01,188.009c dharmasaṃdehasaṃdigdhaṃ pratibhāti hi mām idam
01,188.010 dhṛṣṭadyumna uvāca
01,188.010a yavīyasaḥ kathaṃ bhāryāṃ jyeṣṭho bhrātā dvijarṣabha
01,188.010c brahman samabhivarteta sadvṛttaḥ saṃs tapodhana
01,188.011a na tu dharmasya sūkṣmatvād gatiṃ vidmaḥ kathaṃ cana
01,188.011c adharmo dharma iti vā vyavasāyo na śakyate
01,188.012a kartum asmadvidhair brahmaṃs tato na vyavasāmy aham
01,188.012c pañcānāṃ mahiṣī kṛṣṇā bhavatv iti kathaṃ cana
01,188.013 yudhiṣṭhira uvāca
01,188.013a na me vāg anṛtaṃ prāha nādharme dhīyate matiḥ
01,188.013c vartate hi mano me 'tra naiṣo 'dharmaḥ kathaṃ cana
01,188.014a śrūyate hi purāṇe 'pi jaṭilā nāma gautamī
01,188.014b*1909_01 tasya putrī mahāprājñā gautamasya yaśasvinī
01,188.014c ṛṣīn adhyāsitavatī sapta dharmabhṛtāṃ vara
01,188.014d*1910_01 tathaiva munijā vārkṣī tapobhir bhāvitātmanaḥ
01,188.014d*1910_02 saṃgatābhūd daśa bhrātṝn ekanāmnaḥ pracetasaḥ
01,188.015a guroś ca vacanaṃ prāhur dharmaṃ dharmajñasattama
01,188.015c gurūṇāṃ caiva sarveṣāṃ janitrī paramo guruḥ
01,188.016a sā cāpy uktavatī vācaṃ bhaikṣavad bhujyatām iti
01,188.016c tasmād etad ahaṃ manye dharmaṃ dvijavarottama
01,188.017 kunty uvāca
01,188.017*1911_01 bhujyatāṃ bhrātṛbhiḥ sārdham ity arjunam acodayam
01,188.017a evam etad yathāhāyaṃ dharmacārī yudhiṣṭhiraḥ
01,188.017c anṛtān me bhayaṃ tīvraṃ mucyeyam anṛtāt katham
01,188.018 vyāsa uvāca
01,188.018a anṛtān mokṣyase bhadre dharmaś caiṣa sanātanaḥ
01,188.018c na tu vakṣyāmi sarveṣāṃ pāñcāla śṛṇu me svayam
01,188.019a yathāyaṃ vihito dharmo yataś cāyaṃ sanātanaḥ
01,188.019c yathā ca prāha kaunteyas tathā dharmo na saṃśayaḥ
01,188.020 vaiśaṃpāyana uvāca
01,188.020a tata utthāya bhagavān vyāso dvaipāyanaḥ prabhuḥ
01,188.020c kare gṛhītvā rājānaṃ rājaveśma samāviśat
01,188.021a pāṇḍavāś cāpi kuntī ca dhṛṣṭadyumnaś ca pārṣataḥ
01,188.021c vicetasas te tatraiva pratīkṣante sma tāv ubhau
01,188.022a tato dvaipāyanas tasmai narendrāya mahātmane
01,188.022c ācakhyau tad yathā dharmo bahūnām ekapatnitā
01,188.022d*1912_01 yathā devā daduś caiva rājaputryāḥ purā varam
01,188.022d*1912_02 dharmādyās tapasā tuṣṭāḥ pañcapatnītvam īśvarāḥ
01,188.022d@100=0000 vyāsaḥ
01,188.022d@100=0017 ṛṣiḥ
01,188.022d@100=0021 vyāsaḥ
01,188.022d@100=0023 nāḷāyanī
01,188.022d@100=0026 vyāsaḥ
01,188.022d@100=0057 drupadaḥ
01,188.022d@100=0059 vyāsaḥ
01,188.022d@100=0071 indrasenā
01,188.022d@100=0075 ṛṣiḥ
01,188.022d@100=0081 vyāsaḥ
01,188.022d@100=0091 nāḷāyanī
01,188.022d@100=0093 maheśvaraḥ
01,188.022d@100=0095 nāḷāyanī
01,188.022d@100=0105 maheśvaraḥ
01,188.022d@100=0107 nāḷāyanī
01,188.022d@100=0111 maheśvaraḥ
01,188.022d@100=0117 vyāsaḥ
01,188.022d@100_0001 mā bhūd rājaṃs tava tāpo manaḥsthaḥ; pañcānāṃ bhāryā duhitā mameti
01,188.022d@100_0002 mātur eṣā pārthiva prārthitā syāt; pañcānāṃ bhāryā duhitā mameti
01,188.022d@100_0003 yājopayājau dharmaratau tapobhyāṃ; tau cakratuḥ pañcapatitvam asyāḥ
01,188.022d@100_0004 sā dharmataḥ pāṇḍuputrair avāptā; bhāryā kṛṣṇā modatāṃ vai kulaṃ te
01,188.022d@100_0005 loke nānyo nāthavāṃs tvad viśiṣṭaḥ; sarvārīṇām apradhṛṣyo 'si rājan
01,188.022d@100_0006 bhūyas tu me śṛṇv idaṃ tvaṃ viśoko; yathāgamaṃ pañcapatitvam asyāḥ
01,188.022d@100_0007 eṣā nāḷāyanī pūrvaṃ maudgalyaṃ sthaviraṃ patim
01,188.022d@100_0008 ārādhayām āsa tadā kuṣṭhinaṃ tam aninditā
01,188.022d@100_0009 tvagasthibhūtaṃ kaṭukaṃ lolam īrṣyuṃ sukopanam
01,188.022d@100_0010 sugandhetaragandhāḍhyaṃ valīpalitadhāriṇam
01,188.022d@100_0011 sthaviraṃ vikṛtākāraṃ śīryamāṇanakhatvacam
01,188.022d@100_0012 ucchiṣṭam upabhuñjānā paryupāste mahāvratā
01,188.022d@100_0013 tataḥ kadā cid aṅguṣṭho bhuñjānasya vyaśīryata
01,188.022d@100_0014 annād uddhṛtya tac cānnam upāyuṅktāviśaṅkitā
01,188.022d@100_0015 tena tasyāḥ prasannena kāmavyāhāriṇā tadā
01,188.022d@100_0016 varaṃ vṛṇīṣvety asakṛd uktā vavre varaṃ tadā
01,188.022d@100_0017 nāsmi vṛddho na kaṭuko nerṣyur naivātikopanaḥ
01,188.022d@100_0018 na ca durgandhavadano na kṛśo na ca lolupaḥ
01,188.022d@100_0019 kathaṃ tvāṃ ramayāmīha kathaṃ tvāṃ vāsayāmy aham
01,188.022d@100_0020 vada kalyāṇi bhadraṃ te yathā tvaṃ manasecchasi
01,188.022d@100_0021 sā tam akliṣṭakarmāṇaṃ varadaṃ sarvakāmadam
01,188.022d@100_0022 bhartāram anavadyāṅgī prasannaṃ pratyuvāca ha
01,188.022d@100_0023 pañcabāṇātividdhāhaṃ manmathasya mahāmate
01,188.022d@100_0024 pañcadhā māṃ vibhaktātmā bhagavāṃl lokaviśrutaḥ
01,188.022d@100_0025 ramaya tvam acintyātman punaś caikatvam āsthitaḥ
01,188.022d@100_0026 tāṃ tathety abravīd dhīmān brahmarṣir vai mahātapāḥ
01,188.022d@100_0027 sa pañcadhānubhūtvā tāṃ ramayām āsa sarvaśaḥ
01,188.022d@100_0028 nāḷāyanīṃ sukeśāntāṃ mudgalaś cāruhāsinīm
01,188.022d@100_0029 āśrameṣv adhikaṃ cāpi pūjyamāno maharṣibhiḥ
01,188.022d@100_0030 vicacāra yathākāmaṃ kāmarūpavapuḥ punaḥ
01,188.022d@100_0031 yadā yayau divaṃ cāpi tatra devarṣibhiḥ saha
01,188.022d@100_0032 sudhāmṛtarasāhāraḥ suraloke cacāra ha
01,188.022d@100_0033 pūjyamānas tathā śacyā śakrasya bhavaneṣv api
01,188.022d@100_0034 mahendrasenayā sārdhaṃ paryadhāvad riraṃsayā
01,188.022d@100_0035 sūryasya ca rathaṃ divyam āruhya bhagavān prabhuḥ
01,188.022d@100_0036 paryupetya punar meruṃ merau vāsam arocayat
01,188.022d@100_0037 ākāśagaṅgām āplutya tayā saha taponidhiḥ
01,188.022d@100_0038 aṃśujāleṣu candrasya uvāsa ca yathānilaḥ
01,188.022d@100_0039 girirūpaṃ yadā dadhre sa maharṣis tadā punaḥ
01,188.022d@100_0040 tatprabhāvena sā tasya madhye jajñe mahānadī
01,188.022d@100_0041 yadā puṣpākulaḥ sālaḥ saṃjajñe bhagavān ṛṣiḥ
01,188.022d@100_0042 latātvam atha saṃpede tam evābhyanuveṣṭatī
01,188.022d@100_0043 pupoṣa ca vapur yasya tasyānugaṃ punaḥ
01,188.022d@100_0044 sā pupoṣa samaṃ bhartuḥ skandhenāpi cacāra ha
01,188.022d@100_0045 tatas tasya ca tasyāś ca tulyā prītir avardhata
01,188.022d@100_0046 tathā hi bhagavāṃs tasyāḥ prasādād ṛṣisattamaḥ
01,188.022d@100_0047 vijajñuṣī ca sā tatra daivayogena bhāminī
01,188.022d@100_0048 sa ca tāṃ tapasā devīṃ ramayām āsa yogataḥ
01,188.022d@100_0049 ekapatnī purā bhūtvā sadaivāgre yaśasvinī
01,188.022d@100_0050 arundhatīva sīteva babhūvātipativratā
01,188.022d@100_0051 damayantyāś ca mātuḥ sā viśeṣam adhikaṃ yayau
01,188.022d@100_0052 etat tathyaṃ mahārāja mā te bhūd buddhir anyathā
01,188.022d@100_0053 eṣā nāḷāyanī jajñe daivayogena kena cit
01,188.022d@100_0054 rājaṃs tavātmajā kṛṣṇā vedyāṃ tejasvinī śubhā
01,188.022d@100_0055 tasmiṃs tasyā manaḥ saktaṃ na śaśāka kadā cana
01,188.022d@100_0056 tathā praṇihito hy ātmā tasyās tasmin dvijottame
01,188.022d@100_0057 brūhi tat kāraṇaṃ yena brahmañ jātā tapasvinī
01,188.022d@100_0058 sutā mamādhvare kṛṣṇā sarvavedavidāṃ vara
01,188.022d@100_0059 śṛṇu rājan yathā hy asyā datto rudreṇa vai varaḥ
01,188.022d@100_0060 yadarthaṃ caiva saṃbhūtā tava yajñe yaśasvinī
01,188.022d@100_0061 ahaṃ te kathayiṣyāmi kṛṣṇāyāḥ paurvadehikam
01,188.022d@100_0062 indraseneti vikhyātā purā nāḷāyanī śubhā
01,188.022d@100_0063 maudgalyaṃ patim āsādya cacāra vigatajvarā
01,188.022d@100_0064 maudgalyasya maharṣeś ca ramamāṇasya vai tayā
01,188.022d@100_0065 saṃvatsaragaṇā rājan vyatīyuḥ kṣaṇavat tadā
01,188.022d@100_0066 tataḥ kadā cid dharmātmā tṛptaḥ kāmād vyarajyata
01,188.022d@100_0067 anvicchan paramaṃ brahma tyāgadharmaparo 'bhavat
01,188.022d@100_0068 utsasarja sa tāṃ vipraḥ sā tadā cāpatad bhuvi
01,188.022d@100_0069 maudgalyo rājaśārdūla tapobhir bhāvitaḥ sadā
01,188.022d@100_0070 kāmabhogāturābhyetya vacanaṃ cedam abravīt
01,188.022d@100_0071 prasīda bhagavan mahyaṃ na mām utsraṣṭum arhasi
01,188.022d@100_0072 avitṛptāsmi brahmarṣe kāmānāṃ kāmasevanāt
01,188.022d@100_0073 māro māṃ bādhate 'tyartham anugṛhṇātu māṃ bhavān
01,188.022d@100_0074 tarpayasva mamākṣāṇi guhyaṃ māṃ bādhate 'niśam
01,188.022d@100_0075 yasmāt tvaṃ mayi niḥśaṅkā hy avaktavyaṃ prabhāṣase
01,188.022d@100_0076 ācarantī tapovighnaṃ tasmāc chṛṇu vaco mama
01,188.022d@100_0077 bhaviṣyasi nṛloke tvaṃ rājaputrī yaśasvinī
01,188.022d@100_0078 pāñcālarājasya sutā drupadasya mahātmanaḥ
01,188.022d@100_0079 bhavitāras tu te tatra patayaḥ pañca viśrutāḥ
01,188.022d@100_0080 taiḥ sārdhaṃ madhurākāraiś ciraṃ ratim avāpsyasi
01,188.022d@100_0081 saivaṃ śaptā tu vimanā vanaṃ prāptā yaśasvinī
01,188.022d@100_0082 bhogair atṛptā deveśaṃ tapasārādhayat tadā
01,188.022d@100_0083 nirāśīr mārutāhārā nirāhārā tathaiva ca
01,188.022d@100_0084 anuvartamānā tv ādityaṃ tathā pañcatapābhavat
01,188.022d@100_0085 tīvreṇa tapasā tasyās tuṣṭaḥ paśupatiḥ svayam
01,188.022d@100_0086 varaṃ prādāt tadā rudraḥ sarvalokeśvaraḥ prabhuḥ
01,188.022d@100_0087 bhaviṣyati paraṃ janma mānuṣeṣu varāṅgane
01,188.022d@100_0088 bhaviṣyanti ca te bhadre patayaḥ pañca suvratāḥ
01,188.022d@100_0089 mahendravapuṣaḥ sarve mahendrasamavikramāḥ
01,188.022d@100_0090 tatrasthā ca mahat karma surāṇāṃ tvaṃ kariṣyasi
01,188.022d@100_0091 ekaḥ khalu mayā bhartā vṛtaḥ pañcāpi me katham
01,188.022d@100_0092 bhaviṣyanti mamaikasyāḥ patayas tad bravīhi me
01,188.022d@100_0093 pañcakṛtvas tvayā hy uktaḥ patiṃ dehīty ahaṃ punaḥ
01,188.022d@100_0094 pañca te patayo bhadre bhaviṣyanti sukhāvahāḥ
01,188.022d@100_0095 dharma ekaḥ patiḥ strīṇāṃ pūrvam eva prakalpitaḥ
01,188.022d@100_0096 bahupatnīkatā puṃsāṃ dharmaś ca pitṛbhiḥ kṛtaḥ
01,188.022d@100_0097 strīdharmaḥ pūrvam evāyaṃ nirmito munibhiḥ purā
01,188.022d@100_0098 sahadharmacarī bhartur ekā ekasya cocyate
01,188.022d@100_0099 eko hi bhartā nārīṇāṃ kaumāra iti laukikaḥ
01,188.022d@100_0100 āpatsu ca niyogena saṃtānārthe paraḥ smṛtaḥ
01,188.022d@100_0101 gaccheta yā tṛtīyaṃ tu tasyā niṣkṛtir ucyate
01,188.022d@100_0102 caturthe patitā dharmāt pañcame vardhakī bhavet
01,188.022d@100_0103 evaṃ gate dharmapathe na vṛṇe bahupuṃskatām
01,188.022d@100_0104 alokācaritāt tasmāt kathaṃ mucyeya saṃkarāt
01,188.022d@100_0105 anāvṛtāḥ purā nāryo hy āsañ śudhyanti cārtave
01,188.022d@100_0106 sakṛd uktaṃ tvayā naitān nādharmas te bhaviṣyati
01,188.022d@100_0107 yadi me patayaḥ pañca varam icchāmi tair mithaḥ
01,188.022d@100_0108 kaumāraṃ ca bhavet sarvaiḥ saṃgame saṃgame ca me
01,188.022d@100_0109 patiśuśrūṣayā caiva siddhiḥ prāptā purā mayā
01,188.022d@100_0110 bhogecchā ca mayā prāptā sa ca bhogaś ca me bhavet
01,188.022d@100_0111 ratiś ca bhadre siddhiś ca na bhajete parasparam
01,188.022d@100_0112 abhogā lapsyase siddhiṃ yogenāpi mahatvatām
01,188.022d@100_0113 anyadehāntare ca tvaṃ rūpabhāgyaguṇānvitā
01,188.022d@100_0114 pañcabhiḥ prāpya kaumāraṃ mahābhāgā bhaviṣyasi
01,188.022d@100_0115 gaccha gaṅgājalasthā ca naraṃ paśyasi yaṃ śubhe
01,188.022d@100_0116 tam ānaya mamābhyāśaṃ surarājaṃ śucismite
01,188.022d@100_0117 ity uktā viśvarūpeṇa rudraṃ kṛtvā pradakṣiṇam
01,188.022d@100_0118 jagāma gaṅgām uddiśya puṇyāṃ tripathagāṃ nadīm
01,189.001 vyāsa uvāca
01,189.001a purā vai naimiṣāraṇye devāḥ satram upāsate
01,189.001c tatra vaivasvato rājañ śāmitram akarot tadā
01,189.002a tato yamo dīkṣitas tatra rājan; nāmārayat kiṃ cid api prajābhyaḥ
01,189.002c tataḥ prajās tā bahulā babhūvuḥ; kālātipātān maraṇāt prahīṇāḥ
01,189.002d*1913_01 sa tatra dīkṣitas tāta yamo nāmārayat prajāḥ
01,189.002d*1913_02 prāṇino 'tha na mṛtāś ca . . . . . . . .
01,189.003a tatas tu śakro varuṇaḥ kuberaḥ; sādhyā rudrā vasavaś cāśvinau ca
01,189.003c praṇetāraṃ bhuvanasya prajāpatiṃ; samājagmus tatra devās tathānye
01,189.004a tato 'bruvaṃl lokaguruṃ sametā; bhayaṃ nas tīvraṃ mānuṣāṇāṃ vivṛddhyā
01,189.004c tasmād bhayād udvijantaḥ sukhepsavaḥ; prayāma sarve śaraṇaṃ bhavantam
01,189.005 brahmovāca
01,189.005a kiṃ vo bhayaṃ mānuṣebhyo yūyaṃ sarve yadāmarāḥ
01,189.005c mā vo martyasakāśād vai bhayaṃ bhavatu karhi cit
01,189.006 devā ūcuḥ
01,189.006a martyā hy amartyāḥ saṃvṛttā na viśeṣo 'sti kaś cana
01,189.006c aviśeṣād udvijanto viśeṣārtham ihāgatāḥ
01,189.007 brahmovāca
01,189.007a vaivasvato vyāpṛtaḥ satrahetos; tena tv ime na mriyante manuṣyāḥ
01,189.007c tasminn ekāgre kṛtasarvakārye; tata eṣāṃ bhavitaivāntakālaḥ
01,189.008a vaivasvatasyāpi tanur vibhūtā; vīryeṇa yuṣmākam uta prayuktā
01,189.008c saiṣām anto bhavitā hy antakāle; tanur hi vīryaṃ bhavitā nareṣu
01,189.009 vyāsa uvāca
01,189.009a tatas tu te pūrvajadevavākyaṃ; śrutvā devā yatra devā yajante
01,189.009c samāsīnās te sametā mahābalā; bhāgīrathyāṃ dadṛśuḥ puṇḍarīkam
01,189.010a dṛṣṭvā ca tad vismitās te babhūvus; teṣām indras tatra śūro jagāma
01,189.010c so 'paśyad yoṣām atha pāvakaprabhāṃ; yatra gaṅgā satataṃ saṃprasūtā
01,189.011a sā tatra yoṣā rudatī jalārthinī; gaṅgāṃ devīṃ vyavagāhyāvatiṣṭhat
01,189.011c tasyāśrubinduḥ patito jale vai; tat padmam āsīd atha tatra kāñcanam
01,189.012a tad adbhutaṃ prekṣya vajrī tadānīm; apṛcchat tāṃ yoṣitam antikād vai
01,189.012c kā tvaṃ kathaṃ rodiṣi kasya hetor; vākyaṃ tathyaṃ kāmayeha bravīhi
01,189.013 stry uvāca
01,189.013a tvaṃ vetsyase mām iha yāsmi śakra; yadarthaṃ cāhaṃ rodimi mandabhāgyā
01,189.013c āgaccha rājan purato 'haṃ gamiṣye; draṣṭāsi tad rodimi yatkṛte 'ham
01,189.014 vyāsa uvāca
01,189.014a tāṃ gacchantīm anvagacchat tadānīṃ; so 'paśyad ārāt taruṇaṃ darśanīyam
01,189.014c siṃhāsanasthaṃ yuvatīsahāyaṃ; krīḍantam akṣair girirājamūrdhni
01,189.015a tam abravīd devarājo mamedaṃ; tvaṃ viddhi viśvaṃ bhuvanaṃ vaśe sthitam
01,189.015c īśo 'ham asmīti samanyur abravīd; dṛṣṭvā tam akṣaiḥ subhṛśaṃ pramattam
01,189.016a kruddhaṃ tu śakraṃ prasamīkṣya devo; jahāsa śakraṃ ca śanair udaikṣata
01,189.016c saṃstambhito 'bhūd atha devarājas; tenekṣitaḥ sthāṇur ivāvatasthe
01,189.017a yadā tu paryāptam ihāsya krīḍayā; tadā devīṃ rudatīṃ tām uvāca
01,189.017c ānīyatām eṣa yato 'ham ārān; mainaṃ darpaḥ punar apy āviśeta
01,189.018a tataḥ śakraḥ spṛṣṭamātras tayā tu; srastair aṅgaiḥ patito 'bhūd dharaṇyām
01,189.018c tam abravīd bhagavān ugratejā; maivaṃ punaḥ śakra kṛthāḥ kathaṃ cit
01,189.019a vivartayainaṃ ca mahādrirājaṃ; balaṃ ca vīryaṃ ca tavāprameyam
01,189.019c vivṛtya caivāviśa madhyam asya; yatrāsate tvadvidhāḥ sūryabhāsaḥ
01,189.020a sa tad vivṛtya śikharaṃ mahāgires; tulyadyutīṃś caturo 'nyān dadarśa
01,189.020c sa tān abhiprekṣya babhūva duḥkhitaḥ; kaccin nāhaṃ bhavitā vai yatheme
01,189.021a tato devo giriśo vajrapāṇiṃ; vivṛtya netre kupito 'bhyuvāca
01,189.021c darīm etāṃ praviśa tvaṃ śatakrato; yan māṃ bālyād avamaṃsthāḥ purastāt
01,189.022a uktas tv evaṃ vibhunā devarājaḥ; pravepamāno bhṛśam evābhiṣaṅgāt
01,189.022c srastair aṅgair anileneva nunnam; aśvatthapatraṃ girirājamūrdhni
01,189.023a sa prāñjalir vinatenānanena; pravepamānaḥ sahasaivam uktaḥ
01,189.023c uvāca cedaṃ bahurūpam ugraṃ; draṣṭā śeṣasya bhagavaṃs tvaṃ bhavādya
01,189.024a tam abravīd ugradhanvā prahasya; naivaṃśīlāḥ śeṣam ihāpnuvanti
01,189.024c ete 'py evaṃ bhavitāraḥ purastāt; tasmād etāṃ darim āviśya śedhvam
01,189.025a śeṣo 'py evaṃ bhavitā vo na saṃśayo; yoniṃ sarve mānuṣīm āviśadhvam
01,189.025c tatra yūyaṃ karma kṛtvāviṣahyaṃ; bahūn anyān nidhanaṃ prāpayitvā
01,189.025d*1914_01 śastrair divyair mānuṣān yodhayitvā
01,189.025d*1914_02 śūrān sarvān āhave tān vijitya
01,189.026a āgantāraḥ punar evendralokaṃ; svakarmaṇā pūrvajitaṃ mahārham
01,189.026c sarvaṃ mayā bhāṣitam etad evaṃ; kartavyam anyad vividhārthavac ca
01,189.027 pūrvendrā ūcuḥ
01,189.027a gamiṣyāmo mānuṣaṃ devalokād; durādharo vihito yatra mokṣaḥ
01,189.027c devās tv asmān ādadhīrañ jananyāṃ; dharmo vāyur maghavān aśvinau ca
01,189.027d*1915_01 astrair divyair mānuṣān yodhayitvā
01,189.027d*1915_02 āgantāraḥ punar evendralokam
01,189.028 vyāsa uvāca
01,189.028a etac chrutvā vajrapāṇir vacas tu; devaśreṣṭhaṃ punar evedam āha
01,189.028c vīryeṇāhaṃ puruṣaṃ kāryahetor; dadyām eṣāṃ pañcamaṃ matprasūtam
01,189.028d*1916_01 viśvabhug ṛtadhāmā ca śibir indraḥ pratāpavān
01,189.028d*1916_02 śāntiś caturthas teṣāṃ vai tejasvī pañcamaḥ smṛtaḥ
01,189.029a teṣāṃ kāmaṃ bhagavān ugradhanvā; prādād iṣṭaṃ sannisargād yathoktam
01,189.029c tāṃ cāpy eṣāṃ yoṣitaṃ lokakāntāṃ; śriyaṃ bhāryāṃ vyadadhān mānuṣeṣu
01,189.030a tair eva sārdhaṃ tu tataḥ sa devo; jagāma nārāyaṇam aprameyam
01,189.030b*1917_01 anantam avyaktam ajaṃ purāṇaṃ
01,189.030b*1917_02 sanātanaṃ viśvam anantarūpam
01,189.030c sa cāpi tad vyadadhāt sarvam eva; tataḥ sarve saṃbabhūvur dharaṇyām
01,189.030d*1918_01 naraṃ tu devaṃ vibudhapradhānam
01,189.030d*1918_02 indro jiṣṇuṃ pañcamaṃ kalpayitvā
01,189.031a sa cāpi keśau harir udbabarha; śuklam ekam aparaṃ cāpi kṛṣṇam
01,189.031c tau cāpi keśau viśatāṃ yadūnāṃ; kule striyau rohiṇīṃ devakīṃ ca
01,189.031c*1919_01 yo 'sau śvetas tasya devasya keśaḥ
01,189.031e tayor eko baladevo babhūva; kṛṣṇo dvitīyaḥ keśavaḥ saṃbabhūva
01,189.031f*1920_01 keśo yo 'sau varṇataḥ kṛṣṇa uktaḥ
01,189.032a ye te pūrvaṃ śakrarūpā niruddhās; tasyāṃ daryāṃ parvatasyottarasya
01,189.032c ihaiva te pāṇḍavā vīryavantaḥ; śakrasyāṃśaḥ pāṇḍavaḥ savyasācī
01,189.033a evam ete pāṇḍavāḥ saṃbabhūvur; ye te rājan pūrvam indrā babhūvuḥ
01,189.033c lakṣmīś caiṣāṃ pūrvam evopadiṣṭā; bhāryā yaiṣā draupadī divyarūpā
01,189.034a kathaṃ hi strī karmaṇo 'nte mahītalāt; samuttiṣṭhed anyato daivayogāt
01,189.034c yasyā rūpaṃ somasūryaprakāśaṃ; gandhaś cāgryaḥ krośamātrāt pravāti
01,189.035a idaṃ cānyat prītipūrvaṃ narendra; dadāmi te varam atyadbhutaṃ ca
01,189.035c divyaṃ cakṣuḥ paśya kuntīsutāṃs tvaṃ; puṇyair divyaiḥ pūrvadehair upetān
01,189.036 vaiśaṃpāyana uvāca
01,189.036a tato vyāsaḥ paramodārakarmā; śucir vipras tapasā tasya rājñaḥ
01,189.036c cakṣur divyaṃ pradadau tān sa sarvān; rājāpaśyat pūrvadehair yathāvat
01,189.037a tato divyān hemakirīṭamālinaḥ; śakraprakhyān pāvakādityavarṇān
01,189.037c baddhāpīḍāṃś cārurūpāṃś ca yūno; vyūḍhoraskāṃs tālamātrān dadarśa
01,189.038a divyair vastrair arajobhiḥ suvarṇair; mālyaiś cāgryaiḥ śobhamānān atīva
01,189.038c sākṣāt tryakṣān vasavo vātha divyān; ādityān vā sarvaguṇopapannān
01,189.038e tān pūrvendrān evam īkṣyābhirūpān; prīto rājā drupado vismitaś ca
01,189.038e*1921_01 śakrātmajaṃ cendrarūpaṃ niśamya
01,189.039a divyāṃ māyāṃ tām avāpyāprameyāṃ; tāṃ caivāgryāṃ śriyam iva rūpiṇīṃ ca
01,189.039b*1922_01 divyāṃ sākṣāt somavahniprakāśāṃ
01,189.039c yogyāṃ teṣāṃ rūpatejoyaśobhiḥ; patnīm ṛddhāṃ dṛṣṭavān pārthivendraḥ
01,189.040a sa tad dṛṣṭvā mahad āścaryarūpaṃ; jagrāha pādau satyavatyāḥ sutasya
01,189.040c naitac citraṃ paramarṣe tvayīti; prasannacetāḥ sa uvāca cainam
01,189.041 vyāsa uvāca
01,189.041a āsīt tapovane kā cid ṛṣeḥ kanyā mahātmanaḥ
01,189.041c nādhyagacchat patiṃ sā tu kanyā rūpavatī satī
01,189.042a toṣayām āsa tapasā sā kilogreṇa śaṃkaram
01,189.042c tām uvāceśvaraḥ prīto vṛṇu kāmam iti svayam
01,189.043a saivam uktābravīt kanyā devaṃ varadam īśvaram
01,189.043c patiṃ sarvaguṇopetam icchāmīti punaḥ punaḥ
01,189.044a dadau tasyai sa deveśas taṃ varaṃ prītimāṃs tadā
01,189.044c pañca te patayaḥ śreṣṭhā bhaviṣyantīti śaṃkaraḥ
01,189.045a sā prasādayatī devam idaṃ bhūyo 'bhyabhāṣata
01,189.045c ekaṃ patiṃ guṇopetaṃ tvatto 'rhāmīti vai tadā
01,189.045e tāṃ devadevaḥ prītātmā punaḥ prāha śubhaṃ vacaḥ
01,189.046a pañcakṛtvas tvayā uktaḥ patiṃ dehīty ahaṃ punaḥ
01,189.046c tat tathā bhavitā bhadre tava tad bhadram astu te
01,189.046e deham anyaṃ gatāyās te yathoktaṃ tad bhaviṣyati
01,189.046f@102_0001 saiva nāḷāyanī bhūtvā rūpeṇāpratimā bhuvi
01,189.046f@102_0002 maudgalyaṃ patim āsādya śivād varam avāpya ca
01,189.046f@102_0003 śṛṇu guhyaṃ mahīpāla vadataḥ sāvadhānataḥ
01,189.046f@102_0004 saṃśraddhatsva vaco mahyaṃ tataḥ paśyasi pāṇḍavān
01,189.046f@102_0005 hatvā vṛtraṃ surapatis tvāṣṭraṃ svargāt sa ha cyutaḥ
01,189.046f@102_0006 brahmahatyām avāpyātha dharmādirahitas tadā
01,189.046f@102_0007 aindro dharmo yamam agād balaṃ vāyum athāviśat
01,189.046f@102_0008 vīryaṃ varaṃ jñānarūpe nāsatyāv abhijagmatuḥ
01,189.046f@102_0009 hrīś ca lakṣmīś ca kīrtiś ca saṃnatir matir eva ca
01,189.046f@102_0010 etā vinirgatā indrād vāgdevīṃ tāḥ samāśritāḥ
01,189.046f@102_0011 pūrvendravaradānāc ca maheśasyājñayā nṛpa
01,189.046f@102_0012 dharmādīn pāṇḍavān viddhi hriyād yā draupadīṃ tathā
01,189.046f@102_0013 tad ime pāṇḍavā rājan indra eko na saṃśayaḥ
01,189.046f@102_0014 ekaiva draupadī rājan paulomī te na saṃśayaḥ
01,189.046f@102_0015 śṛṇu guhyatamaṃ cānyad rahasyaṃ devanirmitam
01,189.046f@102_0016 yac chrutvā saṃśayas te 'dya śatadhā viphaliṣyati
01,189.046f@102_0017 sadyojātamukhādīni mukhāni ca maheśituḥ
01,189.046f@102_0018 pāṇḍavāḥ pañca yāni syuḥ pārvatī draupadī tv iyam
01,189.046f@102_0019 idam anyad rahasyaṃ te devaguhyaṃ sanātanam
01,189.046f@102_0020 bhavataḥ pratyayārthaṃ ca niḥsaṃśayakaraṃ mahat
01,189.046f@102_0021 catvāraś ca bhujā viṣṇoḥ śaṅkhacakrādilāñchitāḥ
01,189.046f@102_0022 dharmarājaś ca bhīmaś ca yamau ca nṛpasattama
01,189.046f@102_0023 arjunas tu svayaṃ viṣṇuḥ pāñcālī kamalāvatī
01,189.046f@102_0024 catasro mūrtayo viṣṇoḥ svayaṃ viṣṇuś ca sindhujā
01,189.046f@102_0025 caturaḥ pāṇḍavāñ jiṣṇuṃ kṛṣṇāṃ viddhi mahīśvara
01,189.046f@102_0026 caturmūrtiś caturvyūho vāsudevādibhiḥ saha
01,189.046f@102_0027 avatīrṇo mahīṃ viṣṇuḥ pāñcālī kamalā svayam
01,189.046f@102_0028 pañcāyatanasaṃjñaś ca pañcamūrtiḥ sadāśivaḥ
01,189.046f@102_0029 nivṛttādilayān pañca pāñcālīṃ viddhi bhūmipa
01,189.046f@102_0030 tasmāt te saṃśayo mā bhūt pāṇḍavebhyaḥ pradīyatām
01,189.046f@102_0031 kṛṣṇā tava sutā rājan pañcabhiḥ pūrvasaṃbhavāt
01,189.046f@102_0032 pañcāgnayaḥ pāṇḍavāḥ syuḥ svāhā kṛṣṇā prakīrtitā
01,189.047a drupadaiṣā hi sā jajñe sutā te devarūpiṇī
01,189.047c pañcānāṃ vihitā patnī kṛṣṇā pārṣaty aninditā
01,189.048a svargaśrīḥ pāṇḍavārthāya samutpannā mahāmakhe
01,189.048c seha taptvā tapo ghoraṃ duhitṛtvaṃ tavāgatā
01,189.049a saiṣā devī rucirā devajuṣṭā; pañcānām ekā svakṛtena karmaṇā
01,189.049c sṛṣṭā svayaṃ devapatnī svayambhuvā; śrutvā rājan drupadeṣṭaṃ kuruṣva
01,189.049d@101=0000 vyāsaḥ
01,189.049d@101_0001 idaṃ cāpi purāvṛttaṃ tan nibodha ca bhūmipa
01,189.049d@101_0002 kīrtyamānaṃ nṛparṣīṇāṃ pūrveṣāṃ dārakarmaṇi
01,189.049d@101_0003 nitantur nāma rājarṣir babhūva bhuvi viśrutaḥ
01,189.049d@101_0004 tasya putrā maheṣvāsā babhūvuḥ pañca bhūmipāḥ
01,189.049d@101_0005 sālveyaḥ śūrasenaś ca śrutasenaś ca vīryavān
01,189.049d@101_0006 tindusāro 'tisāraś ca kṣatriyāḥ kratuyājinaḥ
01,189.049d@101_0007 nāticakramur anyonyam anyonyasya priyaṃvadāḥ
01,189.049d@101_0008 etān naitantavān pañca śaibyā cātra svayaṃvare
01,189.049d@101_0009 avāpa sā patīn vīrān bhaumāśvī manujādhipān
01,189.049d@101_0010 vīṇeva madhurārāvā gāndhārasvaramūrcchitā
01,189.049d@101_0011 uttamā sarvanārīṇāṃ bhaumāśvī hy abhavat tadā
01,189.049d@101_0012 yasyā naitantavāḥ pañca patayaḥ kṣatriyarṣabhāḥ
01,189.049d@101_0013 babhūvuḥ pṛthivīpālāḥ sarvaiḥ samuditā guṇaiḥ
01,189.049d@101_0014 teṣām ekābhavad bhāryā rājñām auśīnarī nṛpa
01,189.049d@101_0015 bhaumāśvī nāma bhadraṃ te tadā rūpaguṇānvitā
01,189.049d@101_0016 pañcabhyaḥ pañcadhā pañca dāyādān sā vyajāyata
01,189.049d@101_0017 tebhyo naitantavebhyas tu rājaśārdūla vai tadā
01,189.049d@101_0018 pṛthag ākhyābhavat teṣāṃ matsyānāṃ pañcadhā bhuvi
01,189.049d@101_0019 yathāvat kīrtyamānāṃs tāñ śṛṇu me rājasattama
01,189.049d@101_0020 sālveyāḥ śūrasenāś ca śrutasenāś ca pārthivāḥ
01,189.049d@101_0021 tindusārātisārāś ca vaṃśā eṣāṃ nṛpottama
01,189.049d@101_0022 evam ekābhavad bhāryā bhaumāśvī bhuvi viśrutā
01,190.001 drupada uvāca
01,190.001a aśrutvaivaṃ vacanaṃ te maharṣe; mayā pūrvaṃ yatitaṃ kāryam etat
01,190.001b*1923_01 śrutvā vacas tathyam idaṃ mahārthaṃ
01,190.001b*1923_02 naṣṭapramoho 'smi mahānubhāva
01,190.001c na vai śakyaṃ vihitasyāpayātuṃ; tad evedam upapannaṃ vidhānam
01,190.002a diṣṭasya granthir anivartanīyaḥ; svakarmaṇā vihitaṃ neha kiṃ cit
01,190.002c kṛtaṃ nimittaṃ hi varaikahetos; tad evedam upapannaṃ bahūnām
01,190.003a yathaiva kṛṣṇoktavatī purastān; naikān patīn me bhagavān dadātu
01,190.003c sa cāpy evaṃ varam ity abravīt tāṃ; devo hi veda paramaṃ yad atra
01,190.004a yadi vāyaṃ vihitaḥ śaṃkareṇa; dharmo 'dharmo vā nātra mamāparādhaḥ
01,190.004c gṛhṇantv ime vidhivat pāṇim asyā; yathopajoṣaṃ vihitaiṣāṃ hi kṛṣṇā
01,190.004d*1924_01 nāyaṃ vidhir mānuṣāṇāṃ vivāhe
01,190.004d*1924_02 devā hy ete draupadī cāpi lakṣmīḥ
01,190.004d*1924_03 prāk karmaṇaḥ svakṛtāt pañca bhartṝn
01,190.004d*1924_04 avāpy eṣā devadevaprasādāt
01,190.004d*1924_05 naiṣām evāyaṃ vihitaḥ sadvivāho
01,190.004d*1924_06 yad bhāryaiṣā draupadī pāṇḍavānām
01,190.004d*1925_01 anye 'py evaṃ syur manuṣyāḥ striyaś ca
01,190.004d*1925_02 na dharmaḥ syān mānavokto narendra
01,190.005 vaiśaṃpāyana uvāca
01,190.005a tato 'bravīd bhagavān dharmarājam; adya puṇyāham uta pāṇḍaveya
01,190.005c adya pauṣyaṃ yogam upaiti candramāḥ; pāṇiṃ kṛṣṇāyās tvaṃ gṛhāṇādya pūrvam
01,190.005d*1926_01 pāṇiṃ gṛhāṇa prathamaṃ tvam asyāḥ
01,190.005d*1926_02 pāñcālarājasya narendra putryāḥ
01,190.005d*1927_01 tata ājagmatus tatra tau kṛṣṇadrupadāv ubhau
01,190.005d*1927_02 kuntī saputrā yatrāste dhṛṣṭadyumnaś ca pārṣataḥ
01,190.005d*1927_03 tato dvaipāyanaḥ kṛṣṇo yudhiṣṭhiram athābravīt
01,190.005d*1927_04 adya puṇyamahaś candro rohiṇyā ca sameṣyati
01,190.005d*1927_05 krameṇa manujavyāghrāḥ pāṇiṃ gṛhṇantu pāṇḍavāḥ
01,190.005d*1927_06 draupadyā dharmataḥ sarve dṛṣṭam etat purānagha
01,190.006a tato rājā yajñasenaḥ saputro; janyārtha yuktaṃ bahu tat tadagryam
01,190.006c samānayām āsa sutāṃ ca kṛṣṇām; āplāvya ratnair bahubhir vibhūṣya
01,190.007a tataḥ sarve suhṛdas tatra tasya; samājagmuḥ sacivā mantriṇaś ca
01,190.007c draṣṭuṃ vivāhaṃ paramapratītā; dvijāś ca paurāś ca yathāpradhānāḥ
01,190.008a tat tasya veśmārthijanopaśobhitaṃ; vikīrṇapadmotpalabhūṣitājiram
01,190.008c mahārharatnaughavicitram ābabhau; divaṃ yathā nirmalatārakācitam
01,190.009a tatas tu te kauravarājaputrā; vibhūṣitāḥ kuṇḍalino yuvānaḥ
01,190.009c mahārhavastrā varacandanokṣitāḥ; kṛtābhiṣekāḥ kṛtamaṅgalakriyāḥ
01,190.010a purohitenāgnisamānavarcasā; sahaiva dhaumyena yathāvidhi prabho
01,190.010c krameṇa sarve viviśuś ca tat sado; maharṣabhā goṣṭham ivābhinandinaḥ
01,190.011a tataḥ samādhāya sa vedapārago; juhāva mantrair jvalitaṃ hutāśanam
01,190.011c yudhiṣṭhiraṃ cāpy upanīya mantravin; niyojayām āsa sahaiva kṛṣṇayā
01,190.012a pradakṣiṇaṃ tau pragṛhītapāṇī; samānayām āsa sa vedapāragaḥ
01,190.012b*1928_01 viprāṃs tu saṃtarpya yudhiṣṭhiro 'nnair
01,190.012b*1928_02 gobhiś ca ratnair vividhair apūrvaiḥ
01,190.012b*1928_03 jagrāha pāṇiṃ naradevaputryā
01,190.012b*1928_04 dhaumyena mantrair vidhivad dhute 'gnau
01,190.012b*1928_05 tato 'ntarikṣāt kusumāni petur
01,190.012b*1928_06 vavau ca vāyuḥ sumanojñagandhaḥ
01,190.012c tato 'bhyanujñāya tam ājiśobhinaṃ; purohito rājagṛhād viniryayau
01,190.013a krameṇa cānena narādhipātmajā; varastriyās te jagṛhus tadā karam
01,190.013c ahany ahany uttamarūpadhāriṇo; mahārathāḥ kauravavaṃśavardhanāḥ
01,190.014a idaṃ ca tatrādbhutarūpam uttamaṃ; jagāda viprarṣir atītamānuṣam
01,190.014c mahānubhāvā kila sā sumadhyamā; babhūva kanyaiva gate gate 'hani
01,190.014d*1929_01 patiśvaśuratā jyeṣṭhe patidevaratānuje
01,190.014d*1929_02 madhyameṣu ca pāñcālyāḥ tritayaṃ tritayaṃ triṣu
01,190.015a kṛte vivāhe drupado dhanaṃ dadau; mahārathebhyo bahurūpam uttamam
01,190.015c śataṃ rathānāṃ varahemabhūṣiṇāṃ; caturyujāṃ hemakhalīnamālinām
01,190.016a śataṃ gajānām abhipadmināṃ tathā; śataṃ girīṇām iva hemaśṛṅgiṇām
01,190.016b*1930_01 śataṃ daśāśvān maṇihemabhūṣaṇān
01,190.016b*1930_02 manojavān dvādaśavārṣikān yathā
01,190.016c tathaiva dāsīśatam agryayauvanaṃ; mahārhaveṣābharaṇāmbarasrajam
01,190.016d*1931_01 haimāni śayyāsanabhājanāni
01,190.016d*1931_02 dravyāṇi cānyāni mahāsanāni
01,190.017a pṛthak pṛthak caiva daśāyutānvitaṃ; dhanaṃ dadau saumakir agnisākṣikam
01,190.017c tathaiva vastrāṇi ca bhūṣaṇāni; prabhāvayuktāni mahādhanāni
01,190.018a kṛte vivāhe ca tataḥ sma pāṇḍavāḥ; prabhūtaratnām upalabhya tāṃ śriyam
01,190.018c vijahrur indrapratimā mahābalāḥ; pure tu pāñcālanṛpasya tasya ha
01,190.018d*1932_01 sarve 'py atuṣyan nṛpa pāṇḍaveyās
01,190.018d*1932_02 tasyāḥ śubhaiḥ śīlasamādhivṛttaiḥ
01,190.018d*1932_03 sā cāpy eṣāṃ yājñasenī tadānīṃ
01,190.018d*1932_04 vivardhayām āsa mudaṃ svavṛttaiḥ
01,191.001 vaiśaṃpāyana uvāca
01,191.001a pāṇḍavaiḥ saha saṃyogaṃ gatasya drupadasya tu
01,191.001c na babhūva bhayaṃ kiṃ cid devebhyo 'pi kathaṃ cana
01,191.001d*1933_01 evaṃ vivāhaṃ kṛtvā te vīrā drupadaveśmani
01,191.001d*1933_02 ūṣuḥ sarve yathā puṇyaṃ kṛtavanto 'ntarikṣagāḥ
01,191.002a kuntīm āsādya tā nāryo drupadasya mahātmanaḥ
01,191.002c nāma saṃkīrtayantyas tāḥ pādau jagmuḥ svamūrdhabhiḥ
01,191.003a kṛṣṇā ca kṣaumasaṃvītā kṛtakautukamaṅgalā
01,191.003c kṛtābhivādanā śvaśrvās tasthau prahvā kṛtāñjaliḥ
01,191.004a rūpalakṣaṇasaṃpannāṃ śīlācārasamanvitām
01,191.004c draupadīm avadat premṇā pṛthāśīrvacanaṃ snuṣām
01,191.005a yathendrāṇī harihaye svāhā caiva vibhāvasau
01,191.005c rohiṇī ca yathā some damayantī yathā nale
01,191.006a yathā vaiśravaṇe bhadrā vasiṣṭhe cāpy arundhatī
01,191.006b*1934_01 yathā dāśarathau sītā yathā rudre nagātmajā
01,191.006b*1935_01 lopāmudrā yathāgastye yathā rāme ca jānakī
01,191.006c yathā nārāyaṇe lakṣmīs tathā tvaṃ bhava bhartṛṣu
01,191.006c*1936_01 vāgdevī caturānane
01,191.006c*1936_02 girijā giriśe yadvad uṣā bhānau yathā sthirā
01,191.006c*1936_03 sthirā ca vallabhā ca tvaṃ
01,191.007a jīvasūr vīrasūr bhadre bahusaukhyasamanvitā
01,191.007c subhagā bhogasaṃpannā yajñapatnī svanuvratā
01,191.008a atithīn āgatān sādhūn bālān vṛddhān gurūṃs tathā
01,191.008c pūjayantyā yathānyāyaṃ śaśvad gacchantu te samāḥ
01,191.009a kurujāṅgalamukhyeṣu rāṣṭreṣu nagareṣu ca
01,191.009c anu tvam abhiṣicyasva nṛpatiṃ dharmavatsalam
01,191.010a patibhir nirjitām urvīṃ vikrameṇa mahābalaiḥ
01,191.010c kuru brāhmaṇasāt sarvām aśvamedhe mahākratau
01,191.011a pṛthivyāṃ yāni ratnāni guṇavanti gunānvite
01,191.011c tāny āpnuhi tvaṃ kalyāṇi sukhinī śaradāṃ śatam
01,191.012a yathā ca tvābhinandāmi vadhv adya kṣaumasaṃvṛtām
01,191.012c tathā bhūyo 'bhinandiṣye sūtaputrāṃ guṇānvitām
01,191.013a tatas tu kṛtadārebhyaḥ pāṇḍubhyaḥ prāhiṇod dhariḥ
01,191.013c muktāvaiḍūryacitrāṇi haimāny ābharaṇāni ca
01,191.014a vāsāṃsi ca mahārhāṇi nānādeśyāni mādhavaḥ
01,191.014c kambalājinaratnāni sparśavanti śubhāni ca
01,191.015a śayanāsanayānāni vividhāni mahānti ca
01,191.015c vaiḍūryavajracitrāṇi śataśo bhājanāni ca
01,191.016a rūpayauvanadākṣiṇyair upetāś ca svalaṃkṛtāḥ
01,191.016b*1937_01 rākāśaśāṅkavadanāḥ padminījātisaṃbhavāḥ
01,191.016b*1937_02 padmagandhāḥ padmamukhāḥ padmapatranibhekṣaṇāḥ
01,191.016b*1937_03 muktāyuktasukarṇāś ca saptabindulalāṭikāḥ
01,191.016b*1937_04 pīvarastanabhārārtāḥ śaṅkhakaṇṭhyaḥ sunāsikāḥ
01,191.016b*1937_05 kṛṣṇadīrghasukeśinyo muṣṭigrāhyasumadhyamāḥ
01,191.016b*1937_06 bhṛṅgāliromalatikā hy āvartanibhanābhikāḥ
01,191.016b*1937_07 vipulaśroṇiphalakā rambhāstambhoruyugmakāḥ
01,191.016c preṣyāḥ saṃpradadau kṛṣṇo nānādeśyāḥ sahasraśaḥ
01,191.017a gajān vinītān bhadrāṃś ca sadaśvāṃś ca svalaṃkṛtān
01,191.017c rathāṃś ca dāntān sauvarṇaiḥ śubhaiḥ paṭṭair alaṃkṛtān
01,191.018a koṭiśaś ca suvarṇaṃ sa teṣām akṛtakaṃ tathā
01,191.018c vītīkṛtam ameyātmā prāhiṇon madhusūdanaḥ
01,191.019a tat sarvaṃ pratijagrāha dharmarājo yudhiṣṭhiraḥ
01,191.019c mudā paramayā yukto govindapriyakāmyayā
01,192.001 vaiśaṃpāyana uvāca
01,192.001a tato rājñāṃ carair āptaiś cāraḥ samupanīyata
01,192.001c pāṇḍavair upasaṃpannā draupadī patibhiḥ śubhā
01,192.002a yena tad dhanur āyamya lakṣyaṃ viddhaṃ mahātmanā
01,192.002c so 'rjuno jayatāṃ śreṣṭho mahābāṇadhanurdharaḥ
01,192.003a yaḥ śalyaṃ madrarājānam utkṣipyābhrāmayad balī
01,192.003c trāsayaṃś cāpi saṃkruddho vṛkṣeṇa puruṣān raṇe
01,192.004a na cāpi saṃbhramaḥ kaś cid āsīt tatra mahātmanaḥ
01,192.004c sa bhīmo bhīmasaṃsparśaḥ śatrusenāṅgapātanaḥ
01,192.004d*1938_01 yo 'sāv atyakramīd yuddhe yudhyan duryodhanaṃ tadā
01,192.004d*1938_02 sa rājā pāṇḍavaśreṣṭhaḥ śreṣṭhabhāg buddhivardhanaḥ
01,192.004d*1938_03 duryodhanād avarajair yau yudhyetāṃ pratītavat
01,192.004d*1938_04 tau yamau vṛttasaṃpannau saṃpannabalavikramau
01,192.004d*1938_05 cāraiḥ praṇihite cāre rājāno vigatajvarāḥ
01,192.005a brahmarūpadharāñ śrutvā pāṇḍurājasutāṃs tadā
01,192.005c kaunteyān manujendrāṇāṃ vismayaḥ samajāyata
01,192.006a saputrā hi purā kuntī dagdhā jatugṛhe śrutā
01,192.006b*1939_01 sarvabhūmipatīnāṃ ca rāṣṭrāṇāṃ ca yaśasvinām
01,192.006c punarjātān iti smaitān manyante sarvapārthivāḥ
01,192.007a dhik kurvantas tadā bhīṣmaṃ dhṛtarāṣṭraṃ ca kauravam
01,192.007c karmaṇā sunṛśaṃsena purocanakṛtena vai
01,192.007d@103=0003 vaiśaṃpāyanaḥ
01,192.007d@103=0005 śakuniḥ
01,192.007d@103=0027 vaiśaṃpāyanaḥ
01,192.007d@103=0072 vaiśaṃpāyanaḥ
01,192.007d@103_0001 dhārmikān vṛttasaṃpannān mātuḥ priyahite ratān
01,192.007d@103_0002 yadā tān īdṛśān pārthān utsādayitum arhati
01,192.007d@103_0003 tataḥ svayaṃvare vṛtte dhārtarāṣṭrāḥ sma bhārata
01,192.007d@103_0004 mantrayante tataḥ sarve karṇasaubaladūṣitāḥ
01,192.007d@103_0005 kaś cic chatruḥ karśanīyaḥ pīḍanīyas tathā paraḥ
01,192.007d@103_0006 utsādanīyāḥ kaunteyāḥ sarve kṣatrasya me matāḥ
01,192.007d@103_0007 evaṃ parājitāḥ sarve yadi yūyaṃ gamiṣyatha
01,192.007d@103_0008 akṛtvā saṃvidaṃ kāṃ cit tad vas tapsyaty asaṃśayam
01,192.007d@103_0009 ayaṃ deśaś ca kālaś ca pāṇḍavoddharaṇāya naḥ
01,192.007d@103_0010 na ced evaṃ kariṣyadhvaṃ loke hāsyā bhaviṣyatha
01,192.007d@103_0011 yam ete saṃśritā vastuṃ kāmayante ca bhūmipam
01,192.007d@103_0012 so 'lpavīryabalo rājā drupado vai mato mama
01,192.007d@103_0013 yāvad etān na jānanti jīvato vṛṣṇipuṃgavāḥ
01,192.007d@103_0014 caidyaś ca puruṣavyāghraḥ śiśupālaḥ pratāpavān
01,192.007d@103_0015 ekībhāvaṃ gatā rājñā drupadena mahātmanā
01,192.007d@103_0016 durādharṣatarā rājan bhaviṣyanti na saṃśayaḥ
01,192.007d@103_0017 yāvat tv acalatāṃ sarve prāpnuvanti narādhipāḥ
01,192.007d@103_0018 tāvad eva vyavasyāmaḥ pāṇḍavānāṃ vadhaṃ prati
01,192.007d@103_0019 muktā jatugṛhād bhīmād āśīviṣamukhād iva
01,192.007d@103_0020 punar yad iha mucyante mahan no bhayam āviśet
01,192.007d@103_0021 teṣām ihopayātānām eṣāṃ ca puravāsinām
01,192.007d@103_0022 antare duṣkaraṃ sthātuṃ meṣayor mahator iva
01,192.007d@103_0023 haladhṛkpragṛhītāni balāni balināṃ svayam
01,192.007d@103_0024 yāvan na kurusenāyāṃ patanti patagā iva
01,192.007d@103_0025 tāvat sarvābhisāreṇa puram etad vināśyatām
01,192.007d@103_0026 etad atra paraṃ manye prāptakālaṃ nararṣabhāḥ
01,192.007d@103_0027 śakuner vacanaṃ śrutvā bhāṣamāṇasya durmateḥ
01,192.007d@103_0028 saumadattir idaṃ vākyaṃ jagāda paramaṃ tataḥ
01,192.007d@103_0029 prakṛtīḥ sapta vai jñātvā ātmanaś ca parasya ca
01,192.007d@103_0030 tathā deśaṃ ca kālaṃ ca ṣaḍvidhāṃś ca nayed guṇān
01,192.007d@103_0031 sthānaṃ vṛddhiṃ kṣayaṃ caiva bhūmiṃ mitrāṇi vikramam
01,192.007d@103_0032 samīkṣyāthābhiyuñjīta paraṃ vyasanapīḍitam
01,192.007d@103_0033 tato 'haṃ pāṇḍavān manye mitrakośasamanvitān
01,192.007d@103_0034 balasthān vikramasthāṃś ca svakṛtaiḥ prakṛtipriyān
01,192.007d@103_0035 vapuṣā bhuvi bhūtānāṃ netrāṇi ca manāṃsi ca
01,192.007d@103_0036 śrotraṃ madhurayā vācā ramayaty arjuno nṛṇām
01,192.007d@103_0037 na tu kevaladaivena prajā bhāvena bhejire
01,192.007d@103_0038 yad babhūva manaḥkāntaṃ karmaṇā sa cakāra tat
01,192.007d@103_0039 na hy ayuktaṃ na cāsaktaṃ nāmṛtaṃ na ca vipriyam
01,192.007d@103_0040 bhāṣitaṃ cārubhāṣasya jajñe pārthasya bhāratī
01,192.007d@103_0041 tān evaṃ guṇasaṃpannān saṃpannān rājalakṣaṇaiḥ
01,192.007d@103_0042 na tān paśyāmi ye śaktāḥ samucchettuṃ yathābalāt
01,192.007d@103_0043 prabhāvaśaktir vipulā mantraśaktiś ca puṣkalā
01,192.007d@103_0044 tathaivotsāhaśaktiś ca pārtheṣv abhyadhikā sadā
01,192.007d@103_0045 maulamitrabalānāṃ ca kālajño vai yudhiṣṭhiraḥ
01,192.007d@103_0046 sāmnā dānena bhedena daṇḍeneti yudhiṣṭhiraḥ
01,192.007d@103_0047 amitraṃ yatate jetuṃ na roṣeṇeti me matiḥ
01,192.007d@103_0048 parikrīya dhanaiḥ śatrūn mitrāṇi ca dhanāni ca
01,192.007d@103_0049 mūlaṃ ca sudṛḍhaṃ kṛtvā hanty arīn pāṇḍavas tataḥ
01,192.007d@103_0050 aśakyān pāṇḍavān manye devair api savāsavaiḥ
01,192.007d@103_0051 eṣām arthe sadā yuktau kṛṣṇasaṃkarṣaṇāv ubhau
01,192.007d@103_0052 śreyaś ca yadi manyadhvaṃ manmataṃ yadi vo matam
01,192.007d@103_0053 saṃvidaṃ pāṇḍavaiḥ sārdhaṃ kṛtvā yāma yathāgatam
01,192.007d@103_0054 gopurāṭṭālakair uccair upatalpaśatair api
01,192.007d@103_0055 guptaṃ puravaraṃ śreṣṭham etad adbhiś ca saṃvṛtam
01,192.007d@103_0056 tṛṇadhānyendhanarasais tathā yantrāyudhauṣadhaiḥ
01,192.007d@103_0057 yuktaṃ hy urukavāṭaiś ca dravyāgāratuṣādikaiḥ
01,192.007d@103_0058 bhīmocchritamahācakraṃ bṛhadaṭṭālasaṃvṛtam
01,192.007d@103_0059 dṛḍhaprākāraniryūhaṃ śataghnījālasaṃvṛtam
01,192.007d@103_0060 aiṣṭako dāravo vapro mānuṣaś ceti yaḥ smṛtaḥ
01,192.007d@103_0061 prākārakartṛbhir vīrair nṛgarbhas tatra pūjitaḥ
01,192.007d@103_0062 tad etan naragarbheṇa pāṇḍareṇa virājate
01,192.007d@103_0063 sālenānekatālena sarvataḥ saṃvṛtaṃ puram
01,192.007d@103_0064 anuraktāḥ prakṛtayo drupadasya mahātmanaḥ
01,192.007d@103_0065 dānamānārcitāḥ sarve bāhyāś cābhyantarāś ca ye
01,192.007d@103_0066 pratiruddhān imāñ jñātvā rājabhir bhīmavikramaiḥ
01,192.007d@103_0067 upayāsyanti dāśārhāḥ samudagrocchritāyudhāḥ
01,192.007d@103_0068 tasmāt saṃdhiṃ vayaṃ kṛtvā dhārtarāṣṭrasya pāṇḍavaiḥ
01,192.007d@103_0069 svarāṣṭram eva gacchāmo yady āptaṃ vacanaṃ mama
01,192.007d@103_0070 etan mama mataṃ sarvaiḥ kriyatāṃ yadi rocate
01,192.007d@103_0071 etac ca sukṛtaṃ manye kṣemaṃ cāpi mahīkṣitām
01,192.007d@103_0072 saumadatter vacaḥ śrutvā karṇo vaikartano vṛṣā
01,192.007d@103_0073 uvāca vacanaṃ kāle kālajñaḥ sarvakarmaṇām
01,192.007d@103_0074 nītipūrvam idaṃ sarvam uktaṃ vacanam arthavat
01,192.007d@103_0075 vacanaṃ nābhyasūyāmi śrūyatāṃ madvacaḥsthitiḥ
01,192.007d@103_0076 dvaidhībhāvo na gantavyaḥ sarvakarmasu mānavaiḥ
01,192.007d@103_0077 dvidhābhūtena manasā hy anyat karma na sidhyati
01,192.007d@103_0078 saṃprayāṇāsanābhyāṃ tu karśanena tathaiva ca
01,192.007d@103_0079 naitac chakyaṃ puraṃ hantum ākrando 'syāpy aśobhanaḥ
01,192.007d@103_0080 avamardanakālo 'tra mataś cintayato mama
01,192.007d@103_0081 yāvan no vṛṣṇayaḥ pārṣṇīṃ na gṛhṇanti raṇapriyāḥ
01,192.007d@103_0082 prabhavanto hṛṣṭatuṣṭāḥ svabāhubalaśālinaḥ
01,192.007d@103_0083 prākāram avamṛdnantu parighāḥ pūrayantv api
01,192.007d@103_0084 prasrāvayantu salilaṃ kriyatāṃ viṣamaṃ samam
01,192.007d@103_0085 tṛṇakāṣṭhena mahatā khātam asya prapūryatām
01,192.007d@103_0086 ghuṣyatāṃ rājasainyeṣu pareṣāṃ yo haniṣyati
01,192.007d@103_0087 nāgam aśvaṃ padātiṃ vā dānamānaṃ sa lapsyate
01,192.007d@103_0088 nāge daśa sahasrāṇi pañca cāśvapadātiṣu
01,192.007d@103_0089 rathe vai dviguṇaṃ nāgād vasu dāsyanti pārthivāḥ
01,192.007d@103_0090 yaś ca kāmasukhe sakto bālaś ca sthaviraś ca yaḥ
01,192.007d@103_0091 ayuddhamanaso ye ca te tu tiṣṭhantu bhīravaḥ
01,192.007d@103_0092 pradaraś ca na dātavyo na gantavyam acoditaiḥ
01,192.007d@103_0093 yaśo rakṣata bhadraṃ vo jeṣyāmo vai vayaṃ puram
01,192.007d@103_0094 anulomāś ca no vātāḥ sarvato mṛgapakṣiṇaḥ
01,192.007d@103_0095 agnayaś ca virājante śastrāṇi kavacāni ca
01,192.007d@103_0096 tataḥ karṇavacaḥ śrutvā dhārtarāṣṭrapriyaiṣiṇaḥ
01,192.007d@103_0097 niryayuḥ pṛthivīpālāś cālayantaḥ parān raṇe
01,192.007d@103_0098 na hi teṣāṃ manaḥsaktir indriyārtheṣu sarvaśaḥ
01,192.007d@103_0099 yathā punar arighnānāṃ prasavo yuddha eva ca
01,192.007d@103_0100 vaikartanapurovātaḥ saindhavormimahāsvanaḥ
01,192.007d@103_0101 duḥśāsanamahāmatsyo duryodhanamahāgrahaḥ
01,192.007d@103_0102 sa rājasāgaro bhīmo bhīmaghoṣapradarśanaḥ
01,192.007d@103_0103 abhidudrāva vegena puraṃ tad apasavyataḥ
01,192.007d@103_0104 tad anīkam anādhṛṣyaṃ śastrāgnivyāladīpitam
01,192.007d@103_0105 samutkūlitam ājñāya cukruśur drupadātmajāḥ
01,192.007d@103_0106 te meghasamanirghoṣair balinaḥ syandanottamaiḥ
01,192.007d@103_0107 niryayur nagaradvārāt trāsayantaḥ parān raṇe
01,192.007d@103_0108 dhṛṣṭadyumnaḥ śikhaṇḍī ca sumitraḥ priyadarśanaḥ
01,192.007d@103_0109 citraketuḥ suketuś ca dhvajasenaś ca vīryavān
01,192.007d@103_0110 putrā drupadarājasya balavanto jayaiṣiṇaḥ
01,192.007d@103_0111 drupadaś ca mahāvīryaḥ pāṇḍaroṣṇīṣaketanaḥ
01,192.007d@103_0112 pāṇḍaravyajanacchatraḥ pāṇḍaradhvajavāhanaḥ
01,192.007d@103_0113 saputragaṇamadhyasthaḥ śuśubhe rājasattamaḥ
01,192.007d@103_0114 candramā jyotiṣāṃ madhye paurṇamāsyām ivoditaḥ
01,192.007d@103_0115 athoddhūtapatākāgram ajihmagatim avyayam
01,192.007d@103_0116 drupadānīkam āyāntaṃ kurusainyam abhidravat
01,192.007d@103_0117 tayor ubhayato jajñe bhairavas tumulaḥ svanaḥ
01,192.007d@103_0118 balayoḥ saṃpraharatoḥ sravantyoḥ saritor iva
01,192.007d@103_0119 prakīrṇarathanāgāśvais tāny anīkāni sarvaśaḥ
01,192.007d@103_0120 jyotīṃṣi viprakīrṇāni sarvataḥ pracakāśire
01,192.007d@103_0121 utkṛṣṭabherīninade saṃpravṛtte mahārave
01,192.007d@103_0122 amarṣitā mahātmānaḥ pāṇḍavā niryayus tataḥ
01,192.007d@103_0123 rathān vai meghanirghoṣān yuktān paramavājibhiḥ
01,192.007d@103_0124 dhanvino dhvajinaḥ śubhrān āsthāya bharatarṣabhāḥ
01,192.007d@103_0125 tataḥ pāṇḍusutān dṛṣṭvā rathasthān āttakārmukān
01,192.007d@103_0126 nṛpāṇām abhavat kampo vepathur hṛdayeṣu ca
01,192.007d@103_0127 niryāteṣv atha pārtheṣu draupadaṃ tad balaṃ raṇe
01,192.007d@103_0128 āviśat paramo harṣaḥ pramodaś ca jayaṃ prati
01,192.007d@103_0129 sa muhūrtaṃ vyatikaraḥ sainyānām abhavad bhṛśam
01,192.007d@103_0130 tato dvandvam ayudhyanta mṛtyuṃ kṛtvā nivartanam
01,192.007d@103_0131 jaghnatuḥ samare tasmin sumitrapriyadarśanau
01,192.007d@103_0132 jayadrathaś ca karṇaś ca paśyataḥ savyasācinaḥ
01,192.007d@103_0133 arjunaḥ prekṣya nihatau sumitrapriyadarśanau
01,192.007d@103_0134 jayadrathasutaṃ tatra jaghāna pitur antike
01,192.007d@103_0135 vṛṣasenād avarajaṃ subāhuṃ vai dhanaṃjayaḥ
01,192.007d@103_0136 karṇaputraṃ mahāvīryaṃ rathanīḍād apātayat
01,192.007d@103_0137 tau sutau nihatau dṛṣṭvā rājasiṃhau tarasvinau
01,192.007d@103_0138 nāmṛṣyetāṃ mahābāhū prahāram iva sadgajau
01,192.007d@103_0139 tau jagmatur asaṃbhrāntau phalgunasya rathaṃ prati
01,192.007d@103_0140 pratimuktatalatrāṇau trāyamāṇau parasparam
01,192.007d@103_0141 saṃnipātas tayor āsīt phalgunena mahāmṛdhe
01,192.007d@103_0142 vṛtraśambarayoḥ saṃkhye vajriṇeva mahāraṇe
01,192.007d@103_0143 trīn hayāñ jaghnatus tatra phalgunasya nararṣabhau
01,192.007d@103_0144 tataḥ kilikilāśabdaḥ kurūṇām abhavat tadā
01,192.007d@103_0145 tān hayān nihatān dṛṣṭvā bhīmasenaḥ pratāpavān
01,192.007d@103_0146 nimeṣāntaramātreṇa ratham aśvair ayojayat
01,192.007d@103_0147 upayātaṃ rathaṃ dṛṣṭvā duryodhanapuraḥsarau
01,192.007d@103_0148 saubalaḥ saumadattiś ca sameyātāṃ paraṃtapau
01,192.007d@103_0149 taiḥ pañcabhir adīnātmā bhīmaseno mahābalaḥ
01,192.007d@103_0150 ayudhyata balair vīrair indriyārthair iveśvaraḥ
01,192.007d@103_0151 tair niruddho na saṃtrāsaṃ jagāma samitiṃjayaḥ
01,192.007d@103_0152 pañcabhir dviradair mattair niruddha iva kesarī
01,192.007d@103_0153 tasya te yugapat pañca pañcabhir niśitaiḥ śaraiḥ
01,192.007d@103_0154 sārathiṃ vājinaś caiva ninyur vaivasvatakṣayam
01,192.007d@103_0155 hatāśvāt syandanaśreṣṭhād avaruhya mahārathaḥ
01,192.007d@103_0156 cacāra vividhān mārgān asim udyamya pāṇḍavaḥ
01,192.007d@103_0157 aśvaskandheṣu cakreṣu yugeṣv īṣāsu caiva ha
01,192.007d@103_0158 vyacarat pātayañ śatrūn suparṇa iva bhoginaḥ
01,192.007d@103_0159 vidhanuṣkaṃ vikavacaṃ virathaṃ ca samīkṣya tam
01,192.007d@103_0160 abhipetur naravyāghram arjunapramukhā rathāḥ
01,192.007d@103_0161 dhṛṣṭadyumnaḥ śikhaṇḍī ca yamau ca yudhi durjayau
01,192.007d@103_0162 tasmin dāśarathe yuddhe pravṛtte śaravṛṣṭibhiḥ
01,192.007d@103_0163 rathā dhvajāḥ patākāś ca sarvam antaradhīyata
01,192.007d@103_0164 tat pravṛttaṃ ciraṃ kālaṃ yuddhaṃ samam ivābhavat
01,192.007d@103_0165 rathenātha mahābāhur arjuno 'bhyapatat punaḥ
01,192.007d@103_0166 tam āpatantaṃ dṛṣṭvaiva mahābāhur dhanurdharaḥ
01,192.007d@103_0167 karṇo 'straviduṣāṃ śreṣṭho vārayām āsa sāyakaiḥ
01,192.007d@103_0168 sa tenābhihataḥ pārtho vāsavir vajrasaṃnibhān
01,192.007d@103_0169 trīñ śarān saṃdadhe kruddho vadhe karṇasya pāṇḍavaḥ
01,192.007d@103_0170 taiḥ śarair āhataṃ karṇaṃ dhvajayaṣṭim upāśritam
01,192.007d@103_0171 apovāha rathenāśu sūtaḥ parapuraṃjayam
01,192.007d@103_0172 tataḥ parājite karṇe dhārtarāṣṭrān mahad bhayam
01,192.007d@103_0173 viveśa samudagrāṃś ca pāñcālān prasamīkṣya ca
01,192.007d@103_0174 tat prakampitam atyarthaṃ dṛṣṭvā vai saubalo balam
01,192.007d@103_0175 girā gambhīrayā vīraḥ samāśvāsayatāsakṛt
01,192.007d@103_0176 dhārtarāṣṭrais tataḥ sarvair duryodhanapuraḥsaraiḥ
01,192.007d@103_0177 dhṛtaṃ tat punar evāsīd balaṃ pārthaprakampitam
01,192.007d@103_0178 tato duryodhanaṃ dṛṣṭvā bhīmo bhīmaparākramaḥ
01,192.007d@103_0179 akrudhyat sa mahābāhur agāraṃ jātuṣaṃ smaran
01,192.007d@103_0180 tataḥ saṃgrāmaśirasi dadarśa vipuladrumam
01,192.007d@103_0181 āyāmabhūtaṃ tiṣṭhantaṃ skandhapañcāśad unnatam
01,192.007d@103_0182 mahāskandhaṃ mahotsedhaṃ śakradhvajam ivocchritam
01,192.007d@103_0183 citramālyāmbaradharaṃ patākāśataśobhitam
01,192.007d@103_0184 sālam udyamya pāṇibhyām uddhṛtya ca raṇe balī
01,192.007d@103_0185 abhipede parān saṃkhye vajrapāṇir ivāsurān
01,192.007d@103_0186 bhīmasenabhayārtāni phalgunābhihatāni ca
01,192.007d@103_0187 na śekus tāny anīkāni dhārtarāṣṭrābhirakṣitum
01,192.007d@103_0188 tāni saṃbhrāntayodhāni śrāntavājigajāni ca
01,192.007d@103_0189 diśaḥ prākālayad bhīmo divīvābhrāṇi mārutaḥ
01,192.007d@103_0190 tān nivṛttān nirānandān hatavāraṇavājinaḥ
01,192.007d@103_0191 nānusasrur na cājaghnur nocuḥ kiṃ cic ca dāruṇam
01,192.007d@103_0192 svam eva śibiraṃ jagmuḥ kṣatriyāḥ śaravikṣatāḥ
01,192.007d@103_0193 pare 'py abhiyayur hṛṣṭāḥ puraṃ paurasukhāvahāḥ
01,192.007d@103_0194 muhūrtam abhavad vairaṃ teṣāṃ vai pāṇḍavaiḥ saha
01,192.007d@103_0195 yāvat tad yuddham abhavan mahad devāsuropamam
01,192.007d@103_0196 suvṛttaṃ cakrire sarve suprāptām abruvan vadhūm
01,192.007d@103_0197 kṛtārthaṃ drupadaṃ cocur dhṛṣṭadyumnaṃ ca pārṣatam
01,192.007d@103_0198 śakuniḥ sindhurājaś ca karṇaduryodhanāv api
01,192.007d@103_0199 teṣāṃ tad abhavad duḥkhaṃ hṛdi vācā tu nābruvan
01,192.007d@103_0200 tataḥ prayātā rājānaḥ sarva eva yathāgatam
01,192.007d@103_0201 dhārtarāṣṭrā hi te sarve gatā nāgapuraṃ tadā
01,192.007d@103_0202 prāg eva purarodhāt tu pāṇḍavair aśvasādinaḥ
01,192.007d@103_0203 preṣitā gacchatāriṣṭān asmān ākhyāta śauraye
01,192.007d@103_0204 te tv adīrgheṇa kālena gatvā dvāravatīṃ purīm
01,192.007d@103_0205 ūcuḥ saṃkarṣaṇopendrau vacanaṃ vacanakṣamau
01,192.007d@103_0206 kuśalaṃ pāṇḍavāḥ sarvān āhuḥ smāndhakavṛṣṇayaḥ
01,192.007d@103_0207 ātmanaś cākṣatān āhur vimuktāñ jātuṣād gṛhāt
01,192.007d@103_0208 samāje draupadīṃ smāhur labdhāṃ rājīvalocanām
01,192.007d@103_0209 ātmanaḥ sadṛśīṃ sarve śīlavṛttasamādhibhiḥ
01,192.007d@103_0210 tac chrutvā vacanaṃ kṛṣṇas tān uvācottaraṃ vacaḥ
01,192.007d@103_0211 sarvam etad ahaṃ jāne vadhāt tasya tu rakṣasaḥ
01,192.007d@103_0212 tata udyojayām āsa keśavaś caturaṅgiṇīm
01,192.007d@103_0213 sevāṃ samupayāt tūrṇaṃ pāñcālanagaraṃ prati
01,192.007d@103_0214 tataḥ saṃkarṣaṇaś caiva keśavaś ca mahābalaḥ
01,192.007d@103_0215 yādavaiḥ saha sarvaiś ca pāṇḍavān abhijagmatuḥ
01,192.007d@103_0216 pitṛṣvasāraṃ saṃpūjya drupadaṃ ca yathāvidhi
01,192.007d@103_0217 draupadīṃ bhūṣaṇaiḥ śubhrair bhūṣayitvā mahādhanaiḥ
01,192.007d@103_0218 nyāyataḥ pūjitā rājñā drupadena mahātmanā
01,192.007d@103_0219 remire pāṇḍavaiḥ sārdhaṃ pāñcālanagare tadā
01,192.008a vṛtte svayaṃvare caiva rājānaḥ sarva eva te
01,192.008c yathāgataṃ viprajagmur viditvā pāṇḍavān vṛtān
01,192.009a atha duryodhano rājā vimanā bhrātṛbhiḥ saha
01,192.009c aśvatthāmnā mātulena karṇena ca kṛpeṇa ca
01,192.010a vinivṛtto vṛtaṃ dṛṣṭvā draupadyā śvetavāhanam
01,192.010c taṃ tu duḥśāsano vrīḍan mandaṃ mandam ivābravīt
01,192.010d*1940_01 khidyacchuṣyanmukho rājā dūyamānena cetasā
01,192.011a yady asau brāhmaṇo na syād vindeta draupadīṃ na saḥ
01,192.011c na hi taṃ tattvato rājan veda kaś cid dhanaṃjayam
01,192.012a daivaṃ tu paramaṃ manye pauruṣaṃ tu nirarthakam
01,192.012c dhig asmatpauruṣaṃ tāta yad dharantīha pāṇḍavāḥ
01,192.012d*1941_01 baddhvā cakṣūṃṣi naḥ pārthā rājñāṃ ca drupadātmajām
01,192.012d*1941_02 udvāhya rājñāṃ tair nyastaṃ pādaṃ vāmaṃ pṛthāsutaiḥ
01,192.012d*1941_03 vimuktāḥ katham etena jatuveśmahavirbhujā
01,192.012d*1941_04 asmākaṃ pauruṣaṃ sattvaṃ buddhiś cāpi gatā kutaḥ
01,192.012d*1941_05 vayaṃ hatā mātulādya viśvasya ca purocanam
01,192.012d*1941_06 adagdhvā pāṇḍavān dagdhvā svayaṃ dagdho hutāśane
01,192.012d*1941_07 matto mātula manye 'haṃ pāṇḍavā buddhimattarāḥ
01,192.012d*1941_08 teṣāṃ nāsti bhayaṃ mṛtyor muktānāṃ jatuveśmanaḥ
01,192.013a evaṃ saṃbhāṣamāṇās te nindantaś ca purocanam
01,192.013b*1942_01 pañcaputrāṃ kirātīṃ ca viduraṃ ca mahāmatim
01,192.013c viviśur hāstinapuraṃ dīnā vigatacetasaḥ
01,192.014a trastā vigatasaṃkalpā dṛṣṭvā pārthān mahaujasaḥ
01,192.014c muktān havyavahāc cainān saṃyuktān drupadena ca
01,192.015a dhṛṣṭadyumnaṃ ca saṃcintya tathaiva ca śikhaṇḍinam
01,192.015c drupadasyātmajāṃś cānyān sarvayuddhaviśāradān
01,192.015d*1943_01 mukhāni dhārtarāṣṭrāṇāṃ dṛṣṭvā kṣattā mudānvitaḥ
01,192.015d*1943_02 vikasaddhṛnmukhāmbhojaḥ padmaṃ dṛṣṭveva bhāskaram
01,192.016a viduras tv atha tāñ śrutvā draupadyā pāṇḍavān vṛtān
01,192.016b*1944_01 sarvāṃs tu balino vīrān saṃyuktān drupadena ca
01,192.016c vrīḍitān dhārtarāṣṭrāṃś ca bhagnadarpān upāgatān
01,192.017a tataḥ prītamanāḥ kṣattā dhṛtarāṣṭraṃ viśāṃ pate
01,192.017c uvāca diṣṭyā kuravo vardhanta iti vismitaḥ
01,192.017d*1945=03 vaiśaṃpāyanaḥ
01,192.017d*1945_01 sarvāpadbhyo vimuktāś ca vimuktā rājasaṃgarāt
01,192.017d*1945_02 kṛṣṇayā saṃvṛtāś caiva vīralakṣmyā tathaiva ca
01,192.017d*1945_03 viduroktaṃ vacaḥ śrutvā sāmānyāt kauravā iti
01,192.017d*1945_04 ullalāsa sa harṣeṇa saṃtoṣabharito nṛpaḥ
01,192.017d*1945_05 praharṣaharito rājā stambhībhūta iva kṣaṇam
01,192.018a vaicitravīryas tu nṛpo niśamya vidurasya tat
01,192.018c abravīt paramaprīto diṣṭyā diṣṭyeti bhārata
01,192.019a manyate hi vṛtaṃ putraṃ jyeṣṭhaṃ drupadakanyayā
01,192.019c duryodhanam avijñānāt prajñācakṣur nareśvaraḥ
01,192.020a atha tv ājñāpayām āsa draupadyā bhūṣaṇaṃ bahu
01,192.020b*1946_01 putrāṇāṃ ca tathā sarvaṃ vicitrābharaṇaṃ varam
01,192.020c ānīyatāṃ vai kṛṣṇeti putraṃ duryodhanaṃ tadā
01,192.021a athāsya paścād vidura ācakhyau pāṇḍavān vṛtān
01,192.021b*1947_01 putrābhivṛddhisaṃtoṣaśravaṇānandanirbharam
01,192.021b*1947_02 kauravā iti sāmānyān na manyethās tavātmajān
01,192.021b*1947_03 vardhitā iti madvākyād vardhitāḥ pāṇḍunandanāḥ
01,192.021b*1947_04 kṛṣṇayā saṃvṛtāḥ pārthā vimuktā rājasaṃgarāt
01,192.021c sarvān kuśalino vīrān pūjitān drupadena ca
01,192.021d*1948_01 saṃkarṣaṇena kṛṣṇena satkṛtān pāṇḍunandanān
01,192.021d*1949_01 etac chrutvā tu vacanaṃ vidurasya narādhipaḥ
01,192.021d*1949_02 ākāracchādanārthaṃ tu diṣṭyā diṣṭyeti cābravīt
01,192.021d*1949_03 evaṃ vidura bhadraṃ te yadi jīvanti pāṇḍavāḥ
01,192.021d*1949_04 sādhvācārā tathā kuntī saṃbandho drupadena ca
01,192.021d*1949_05 anvavāye vasor jātaḥ pravaro mātsyake kule
01,192.021d*1949_06 vṛttavidyātapovṛddhaḥ pārthivānāṃ dhuraṃdharaḥ
01,192.021d*1949_07 putrāś cāsya tathā pautrāḥ sarve sucaritavratāḥ
01,192.021d*1950_01 na mamau me tanau prītis tvadvākyāmṛtasaṃbhavā
01,192.021d*1950_02 āliṅgasveti māṃ kṣattaḥ punaḥ punar abhāṣata
01,192.021d*1950_03 durbhāvagopanārthāya bāhū vistārya dūrataḥ
01,192.021d*1950_04 ehy ehi vidura prājña mām āliṅgitum arhasi
01,192.021d*1950_05 ity uktvākṛṣya viduraṃ jñātvāntarbhāvam ātmanaḥ
01,192.021d*1950_06 āliliṅge dṛḍhaṃ dorbhyāṃ nirucchvāsaṃ durātmavān
01,192.021e teṣāṃ saṃbandhinaś cānyān bahūn balasamanvitān
01,192.021f*1951_01 samāgatān pāṇḍaveyais tasminn eva svayaṃvare
01,192.022 dhṛtarāṣṭra uvāca
01,192.022a yathaiva pāṇḍoḥ putrās te tathaivābhyadhikā mama
01,192.022c seyam abhyadhikā prītir vṛddhir vidura me matā
01,192.022d*1952_01 yā prītiḥ pāṇḍuputreṣu na sānyatra mamābhibho
01,192.022d*1952_02 nityo 'yaṃ niścitaḥ kṣattaḥ satyaṃ satyena te śape
01,192.022d*1953_01 teṣāṃ saṃbandhinaś cānye bahavaḥ sumahābalāḥ
01,192.022d*1954_01 tan me putrā durātmāno vinaṣṭā iti me matiḥ
01,192.022e yat te kuśalino vīrā mitravantaś ca pāṇḍavāḥ
01,192.022f*1955_01 mitravanto 'bhavan putrā duryodhanamukhāḥ sadā
01,192.022f*1955_02 mayā śrutā yadā vahner dagdhāḥ pāṇḍusutā iti
01,192.022f*1955_03 tadādahyaṃ divārātraṃ na bhokṣye na svapāmi ca
01,192.022f*1955_04 asahāyāś ca me putrā lūnapakṣā iva dvijāḥ
01,192.022f*1955_05 tattvataḥ śṛṇu me kṣattaḥ susahāyāḥ sutā mama
01,192.022f*1955_06 adya me sthirasāmrājyam ācandrārkaṃ mamābhavat
01,192.023a ko hi drupadam āsādya mitraṃ kṣattaḥ sabāndhavam
01,192.023c na bubhūṣed bhavenārthī gataśrīr api pārthivaḥ
01,192.024 vaiśaṃpāyana uvāca
01,192.024a taṃ tathā bhāṣamāṇaṃ tu viduraḥ pratyabhāṣata
01,192.024b*1956_01 buddhir eṣā mahārāja rūḍhamūlā ca te hṛdi
01,192.024b*1956_02 karmaṇā manasā vācā sthirā yadi janeśvara
01,192.024c nityaṃ bhavatu te buddhir eṣā rājañ śataṃ samāḥ
01,192.024d*1957_01 ity uktvā prayayau rājan viduraḥ svaṃ niveśanam
01,192.024d*1958_01 ity uktvā niragāt kṣattā svagṛhāya mahāmate
01,192.025a tato duryodhanaś caiva rādheyaś ca viśāṃ pate
01,192.025c dhṛtarāṣṭram upāgamya vaco 'brūtām idaṃ tadā
01,192.026a saṃnidhau vidurasya tvāṃ vaktuṃ nṛpa na śaknuvaḥ
01,192.026c viviktam iti vakṣyāvaḥ kiṃ tavedaṃ cikīrṣitam
01,192.027a sapatnavṛddhiṃ yat tāta manyase vṛddhim ātmanaḥ
01,192.027c abhiṣṭauṣi ca yat kṣattuḥ samīpe dvipadāṃ vara
01,192.028a anyasmin nṛpa kartavye tvam anyat kuruṣe 'nagha
01,192.028c teṣāṃ balavighāto hi kartavyas tāta nityaśaḥ
01,192.029a te vayaṃ prāptakālasya cikīrṣāṃ mantrayāmahe
01,192.029c yathā no na graseyus te saputrabalabāndhavān
01,193.000*1959=00 vaiśaṃpāyanaḥ
01,193.000*1959_01 duryodhanenaivam uktaḥ karṇena ca viśāṃ pate
01,193.000*1959_02 putraṃ ca sūtaputraṃ ca dhṛtarāṣṭro 'bravīd idam
01,193.001 dhṛtarāṣṭra uvāca
01,193.001a aham apy evam evaitac cintayāmi yathā yuvām
01,193.001c vivektuṃ nāham icchāmi tv ākāraṃ viduraṃ prati
01,193.002a atas teṣāṃ guṇān eva kīrtayāmi viśeṣataḥ
01,193.002c nāvabudhyeta viduro mamābhiprāyam iṅgitaiḥ
01,193.003a yac ca tvaṃ manyase prāptaṃ tad brūhi tvaṃ suyodhana
01,193.003c rādheya manyase tvaṃ ca yat prāptaṃ tad bravīhi me
01,193.004 duryodhana uvāca
01,193.004a adya tān kuśalair vipraiḥ sukṛtair āptakāribhiḥ
01,193.004c kuntīputrān bhedayāmo mādrīputrau ca pāṇḍavau
01,193.005a atha vā drupado rājā mahadbhir vittasaṃcayaiḥ
01,193.005c putrāś cāsya pralobhyantām amātyāś caiva sarvaśaḥ
01,193.006a parityajadhvaṃ rājānaṃ kuntīputraṃ yudhiṣṭhiram
01,193.006c atha tatraiva vā teṣāṃ nivāsaṃ rocayantu te
01,193.007a ihaiṣāṃ doṣavad vāsaṃ varṇayantu pṛthak pṛthak
01,193.007c te bhidyamānās tatraiva manaḥ kurvantu pāṇḍavāḥ
01,193.008a athavā kuśalāḥ ke cid upāyanipuṇā narāḥ
01,193.008c itaretarataḥ pārthān bhedayantv anurāgataḥ
01,193.009a vyutthāpayantu vā kṛṣṇāṃ bahutvāt sukaraṃ hi tat
01,193.009c athavā pāṇḍavāṃs tasyāṃ bhedayantu tataś ca tām
01,193.010a bhīmasenasya vā rājann upāyakuśalair naraiḥ
01,193.010c mṛtyur vidhīyatāṃ channaiḥ sa hi teṣāṃ balādhikaḥ
01,193.010d*1960_01 tam āśritya hi kaunteyaḥ purā cāsmān na manyate
01,193.010d*1960_02 sa hi tīkṣṇaś ca śūraś ca teṣāṃ caiva parāyaṇam
01,193.011a tasmiṃs tu nihate rājan hatotsāhā hataujasaḥ
01,193.011c yatiṣyante na rājyāya sa hi teṣāṃ vyapāśrayaḥ
01,193.012a ajeyo hy arjunaḥ saṃkhye pṛṣṭhagope vṛkodare
01,193.012c tam ṛte phalguno yuddhe rādheyasya na pādabhāk
01,193.013a te jānamānā daurbalyaṃ bhīmasenam ṛte mahat
01,193.013c asmān balavato jñātvā naśiṣyanty abalīyasaḥ
01,193.014a ihāgateṣu pārtheṣu nideśavaśavartiṣu
01,193.014c pravartiṣyāmahe rājan yathāśraddhaṃ nibarhaṇe
01,193.014d*1961_01 darpaṃ vidadhatāṃ teṣāṃ ke cid atra manasvinaḥ
01,193.014d*1961_02 drupadasyātmajā rājaṃs te bhindyantāṃ tataḥ paraiḥ
01,193.015a athavā darśanīyābhiḥ pramadābhir vilobhyatām
01,193.015c ekaikas tatra kaunteyas tataḥ kṛṣṇā virajyatām
01,193.016a preṣyatāṃ vāpi rādheyas teṣām āgamanāya vai
01,193.016c te loptrahāraiḥ saṃdhāya vadhyantām āptakāribhiḥ
01,193.017a eteṣām abhyupāyānāṃ yas te nirdoṣavān mataḥ
01,193.017c tasya prayogam ātiṣṭha purā kālo 'tivartate
01,193.018a yāvac cākṛtaviśvāsā drupade pārthivarṣabhe
01,193.018c tāvad evādya te śakyā na śakyās tu tataḥ param
01,193.019a eṣā mama matis tāta nigrahāya pravartate
01,193.019c sādhu vā yadi vāsādhu kiṃ vā rādheya manyase
01,194.001 karṇa uvāca
01,194.001a duryodhana tava prajñā na samyag iti me matiḥ
01,194.001c na hy upāyena te śakyāḥ pāṇḍavāḥ kurunandana
01,194.002a pūrvam eva hi te sūkṣmair upāyair yatitās tvayā
01,194.002c nigrahītuṃ yadā vīra śakitā na tadā tvayā
01,194.003a ihaiva vartamānās te samīpe tava pārthiva
01,194.003c ajātapakṣāḥ śiśavaḥ śakitā naiva bādhitum
01,194.004a jātapakṣā videśasthā vivṛddhāḥ sarvaśo 'dya te
01,194.004c nopāyasādhyāḥ kaunteyā mamaiṣā matir acyuta
01,194.005a na ca te vyasanair yoktuṃ śakyā diṣṭakṛtā hi te
01,194.005c śaṅkitāś cepsavaś caiva pitṛpaitāmahaṃ padam
01,194.006a paraspareṇa bhedaś ca nādhātuṃ teṣu śakyate
01,194.006c ekasyāṃ ye ratāḥ patnyāṃ na bhidyante parasparam
01,194.007a na cāpi kṛṣṇā śakyeta tebhyo bhedayituṃ paraiḥ
01,194.007c paridyūnān vṛtavatī kim utādya mṛjāvataḥ
01,194.008a īpsitaś ca guṇaḥ strīṇām ekasyā bahubhartṛtā
01,194.008c taṃ ca prāptavatī kṛṣṇā na sā bhedayituṃ sukham
01,194.009a āryavṛttaś ca pāñcālyo na sa rājā dhanapriyaḥ
01,194.009c na saṃtyakṣyati kaunteyān rājyadānair api dhruvam
01,194.010a tathāsya putro guṇavān anuraktaś ca pāṇḍavān
01,194.010c tasmān nopāyasādhyāṃs tān ahaṃ manye kathaṃ cana
01,194.010d*1962_01 pāṇḍavān bharataśreṣṭha vikramas tatra rocatām
01,194.011a idaṃ tv adya kṣamaṃ kartum asmākaṃ puruṣarṣabha
01,194.011c yāvan na kṛtamūlās te pāṇḍaveyā viśāṃ pate
01,194.011e tāvat praharaṇīyās te rocatāṃ tava vikramaḥ
01,194.012a asmatpakṣo mahān yāvad yāvat pāñcālako laghuḥ
01,194.012c tāvat praharaṇaṃ teṣāṃ kriyatāṃ mā vicāraya
01,194.013a vāhanāni prabhūtāni mitrāṇi bahulāni ca
01,194.013c yāvan na teṣāṃ gāndhāre tāvad evāśu vikrama
01,194.014a yāvac ca rājā pāñcālyo nodyame kurute manaḥ
01,194.014c saha putrair mahāvīryais tāvad evāśu vikrama
01,194.014d*1963_01 sadā ca vairī drupadaḥ satataṃ nikṛtas tvayā
01,194.014d*1963_02 yāvan na vardhate mitrai rocatāṃ tatra vikramaḥ
01,194.015a yāvann āyāti vārṣṇeyaḥ karṣan yādavavāhinīm
01,194.015c rājyārthe pāṇḍaveyānāṃ tāvad evāśu vikrama
01,194.016a vasūni vividhān bhogān rājyam eva ca kevalam
01,194.016c nātyājyam asti kṛṣṇasya pāṇḍavārthe mahīpate
01,194.017a vikrameṇa mahī prāptā bharatena mahātmanā
01,194.017c vikrameṇa ca lokāṃs trīñ jitavān pākaśāsanaḥ
01,194.018a vikramaṃ ca praśaṃsanti kṣatriyasya viśāṃ pate
01,194.018c svako hi dharmaḥ śūrāṇāṃ vikramaḥ pārthivarṣabha
01,194.019a te balena vayaṃ rājan mahatā caturaṅgiṇā
01,194.019c pramathya drupadaṃ śīghram ānayāmeha pāṇḍavān
01,194.020a na hi sāmnā na dānena na bhedena ca pāṇḍavāḥ
01,194.020c śakyāḥ sādhayituṃ tasmād vikrameṇaiva tāñ jahi
01,194.021a tān vikrameṇa jitvemām akhilāṃ bhuṅkṣva medinīm
01,194.021c nānyam atra prapaśyāmi kāryopāyaṃ janādhipa
01,194.022 vaiśaṃpāyana uvāca
01,194.022a śrutvā tu rādheyavaco dhṛtarāṣṭraḥ pratāpavān
01,194.022c abhipūjya tataḥ paścād idaṃ vacanam abravīt
01,194.023a upapannaṃ mahāprājñe kṛtāstre sūtanandane
01,194.023c tvayi vikramasaṃpannam idaṃ vacanam īdṛśam
01,194.024a bhūya eva tu bhīṣmaś ca droṇo vidura eva ca
01,194.024c yuvāṃ ca kurutāṃ buddhiṃ bhaved yā naḥ sukhodayā
01,194.025a tata ānāyya tān sarvān mantriṇaḥ sumahāyaśāḥ
01,194.025c dhṛtarāṣṭro mahārāja mantrayām āsa vai tadā
01,195.001 bhīṣma uvāca
01,195.001a na rocate vigraho me pāṇḍuputraiḥ kathaṃ cana
01,195.001c yathaiva dhṛtarāṣṭro me tathā pāṇḍur asaṃśayam
01,195.002a gāndhāryāś ca yathā putrās tathā kuntīsutā matāḥ
01,195.002c yathā ca mama te rakṣyā dhṛtarāṣṭra tathā tava
01,195.003a yathā ca mama rājñaś ca tathā duryodhanasya te
01,195.003c tathā kurūṇāṃ sarveṣām anyeṣām api bhārata
01,195.004a evaṃ gate vigrahaṃ tair na rocaye; saṃdhāya vīrair dīyatām adya bhūmiḥ
01,195.004c teṣām apīdaṃ prapitāmahānāṃ; rājyaṃ pituś caiva kurūttamānām
01,195.005a duryodhana yathā rājyaṃ tvam idaṃ tāta paśyasi
01,195.005c mama paitṛkam ity evaṃ te 'pi paśyanti pāṇḍavāḥ
01,195.006a yadi rājyaṃ na te prāptāḥ pāṇḍaveyās tapasvinaḥ
01,195.006c kuta eva tavāpīdaṃ bhāratasya ca kasya cit
01,195.007a atha dharmeṇa rājyaṃ tvaṃ prāptavān bharatarṣabha
01,195.007c te 'pi rājyam anuprāptāḥ pūrvam eveti me matiḥ
01,195.008a madhureṇaiva rājyasya teṣām ardhaṃ pradīyatām
01,195.008c etad dhi puruṣavyāghra hitaṃ sarvajanasya ca
01,195.009a ato 'nyathā cet kriyate na hitaṃ no bhaviṣyati
01,195.009c tavāpy akīrtiḥ sakalā bhaviṣyati na saṃśayaḥ
01,195.010a kīrtirakṣaṇam ātiṣṭha kīrtir hi paramaṃ balam
01,195.010a*1964_01 . . . . . . . . dharmaṃ kuru kulocitam (= 12b)
01,195.010a*1964_02 kīrtis tu paramaṃ tejo . . . . . . . .
01,195.010c naṣṭakīrter manuṣyasya jīvitaṃ hy aphalaṃ smṛtam
01,195.011a yāvat kīrtir manuṣyasya na praṇaśyati kaurava
01,195.011c tāvaj jīvati gāndhāre naṣṭakīrtis tu naśyati
01,195.012a tam imaṃ samupātiṣṭha dharmaṃ kurukulocitam
01,195.012c anurūpaṃ mahābāho pūrveṣām ātmanaḥ kuru
01,195.013a diṣṭyā dharanti te vīrā diṣṭyā jīvati sā pṛthā
01,195.013c diṣṭyā purocanaḥ pāpo nasakāmo 'tyayaṃ gataḥ
01,195.013d*1965_01 yadā prabhṛti dagdhās te kuntibhojasutāsutāḥ
01,195.014a tadā prabhṛti gāndhāre na śaknomy abhivīkṣitum
01,195.014b*1966_01 adāhayo yadā pārthān sa tv agnau jatuveśmani
01,195.014c loke prāṇabhṛtāṃ kaṃ cic chrutvā kuntīṃ tathāgatām
01,195.014d*1967_01 duḥkhaṃ na jāyate rājan bhavān sarvasya kāraṇam
01,195.015a na cāpi doṣeṇa tathā loko vaiti purocanam
01,195.015c yathā tvāṃ puruṣavyāghra loko doṣeṇa gacchati
01,195.016a tad idaṃ jīvitaṃ teṣāṃ tava kalmaṣanāśanam
01,195.016c saṃmantavyaṃ mahārāja pāṇḍavānāṃ ca darśanam
01,195.017a na cāpi teṣāṃ vīrāṇāṃ jīvatāṃ kurunandana
01,195.017c pitryo 'ṃśaḥ śakya ādātum api vajrabhṛtā svayam
01,195.018a te hi sarve sthitā dharme sarve caivaikacetasaḥ
01,195.018c adharmeṇa nirastāś ca tulye rājye viśeṣataḥ
01,195.019a yadi dharmas tvayā kāryo yadi kāryaṃ priyaṃ ca me
01,195.019c kṣemaṃ ca yadi kartavyaṃ teṣām ardhaṃ pradīyatām
01,196.001 droṇa uvāca
01,196.001a mantrāya samupānītair dhṛtarāṣṭrahitair nṛpa
01,196.001c dharmyaṃ pathyaṃ yaśasyaṃ ca vācyam ity anuśuśrumaḥ
01,196.002a mamāpy eṣā matis tāta yā bhīṣmasya mahātmanaḥ
01,196.002c saṃvibhajyās tu kaunteyā dharma eṣa sanātanaḥ
01,196.003a preṣyatāṃ drupadāyāśu naraḥ kaś cit priyaṃvadaḥ
01,196.003c bahulaṃ ratnam ādāya teṣām arthāya bhārata
01,196.004a mithaḥ kṛtyaṃ ca tasmai sa ādāya bahu gacchatu
01,196.004c vṛddhiṃ ca paramāṃ brūyāt tatsaṃyogodbhavāṃ tathā
01,196.005a saṃprīyamāṇaṃ tvāṃ brūyād rājan dūryodhanaṃ tathā
01,196.005c asakṛd drupade caiva dhṛṣṭadyumne ca bhārata
01,196.006a ucitatvaṃ priyatvaṃ ca yogasyāpi ca varṇayet
01,196.006c punaḥ punaś ca kaunteyān mādrīputrau ca sāntvayan
01,196.007a hiraṇmayāni śubhrāṇi bahūny ābharaṇāni ca
01,196.007c vacanāt tava rājendra draupadyāḥ saṃprayacchatu
01,196.008a tathā drupadaputrāṇāṃ sarveṣāṃ bharatarṣabha
01,196.008c pāṇḍavānāṃ ca sarveṣāṃ kuntyā yuktāni yāni ca
01,196.008d*1968_01 dattvā tāni mahārhāṇi pāṇḍavān saṃpraharṣaya
01,196.009a evaṃ sāntvasamāyuktaṃ drupadaṃ pāṇḍavaiḥ saha
01,196.009c uktvāthānantaraṃ brūyāt teṣām āgamanaṃ prati
01,196.009d*1969_01 saṃdhīyatāṃ yathābuddhis tattvavettṛvidāṃ varaḥ
01,196.010a anujñāteṣu vīreṣu balaṃ gacchatu śobhanam
01,196.010c duḥśāsano vikarṇaś ca pāṇḍavān ānayantv iha
01,196.011a tatas te pārthivaśreṣṭha pūjyamānāḥ sadā tvayā
01,196.011c prakṛtīnām anumate pade sthāsyanti paitṛke
01,196.012a evaṃ tava mahārāja teṣu putreṣu caiva ha
01,196.012c vṛttam aupayikaṃ manye bhīṣmeṇa saha bhārata
01,196.013 karṇa uvāca
01,196.013a yojitāv arthamānābhyāṃ sarvakāryeṣv anantarau
01,196.013c na mantrayetāṃ tvacchreyaḥ kim adbhutataraṃ tataḥ
01,196.014a duṣṭena manasā yo vai pracchannenāntarātmanā
01,196.014c brūyān niḥśreyasaṃ nāma kathaṃ kuryāt satāṃ matam
01,196.015a na mitrāṇy arthakṛcchreṣu śreyase vetarāya vā
01,196.015c vidhipūrvaṃ hi sarvasya duḥkhaṃ vā yadi vā sukham
01,196.016a kṛtaprajño 'kṛtaprajño bālo vṛddhaś ca mānavaḥ
01,196.016c sasahāyo 'sahāyaś ca sarvaṃ sarvatra vindati
01,196.017a śrūyate hi purā kaś cid ambuvīca iti śrutaḥ
01,196.017c āsīd rājagṛhe rājā māgadhānāṃ mahīkṣitām
01,196.018a sa hīnaḥ karaṇaiḥ sarvair ucchvāsaparamo nṛpaḥ
01,196.018c amātyasaṃsthaḥ kāryeṣu sarveṣv evābhavat tadā
01,196.018d*1970_01 tasyāmātyā babhūvus te anyonyasahitās tadā
01,196.019a tasyāmātyo mahākarṇir babhūvaikeśvaraḥ purā
01,196.019c sa labdhabalam ātmānaṃ manyamāno 'vamanyate
01,196.020a sa rājña upabhogyāni striyo ratnadhanāni ca
01,196.020c ādade sarvaśo mūḍha aiśvaryaṃ ca svayaṃ tadā
01,196.021a tad ādāya ca lubdhasya lābhāl lobho vyavardhata
01,196.021c tathā hi sarvam ādāya rājyam asya jihīrṣati
01,196.022a hīnasya karaṇaiḥ sarvair ucchvāsaparamasya ca
01,196.022c yatamāno 'pi tad rājyaṃ na śaśāketi naḥ śrutam
01,196.023a kim anyad vihitān nūnaṃ tasya sā puruṣendratā
01,196.023b*1971_01 yat tasya rājyaṃ sāmātyo na śaknoty abhivardhitum
01,196.023c yadi te vihitaṃ rājyaṃ bhaviṣyati viśāṃ pate
01,196.024a miṣataḥ sarvalokasya sthāsyate tvayi tad dhruvam
01,196.024c ato 'nyathā ced vihitaṃ yatamāno na lapsyase
01,196.025a evaṃ vidvann upādatsva mantriṇāṃ sādhv asādhutām
01,196.025c duṣṭānāṃ caiva boddhavyam aduṣṭānāṃ ca bhāṣitam
01,196.026 droṇa uvāca
01,196.026a vidma te bhāvadoṣeṇa yadartham idam ucyate
01,196.026c duṣṭaḥ pāṇḍavahetos tvaṃ doṣaṃ khyāpayase hi naḥ
01,196.027a hitaṃ tu paramaṃ karṇa bravīmi kuruvardhanam
01,196.027c atha tvaṃ manyase duṣṭaṃ brūhi yat paramaṃ hitam
01,196.028a ato 'nyathā cet kriyate yad bravīmi paraṃ hitam
01,196.028c kuravo vinaśiṣyanti nacireṇeti me matiḥ
01,197.001 vidura uvāca
01,197.001a rājan niḥsaṃśayaṃ śreyo vācyas tvam asi bāndhavaiḥ
01,197.001c na tv aśuśrūṣamāṇeṣu vākyaṃ saṃpratitiṣṭhati
01,197.002a hitaṃ hi tava tad vākyam uktavān kurusattamaḥ
01,197.002c bhīṣmaḥ śāṃtanavo rājan pratigṛhṇāsi tan na ca
01,197.003a tathā droṇena bahudhā bhāṣitaṃ hitam uttamam
01,197.003c tac ca rādhāsutaḥ karṇo manyate na hitaṃ tava
01,197.004a cintayaṃś ca na paśyāmi rājaṃs tava suhṛttamam
01,197.004c ābhyāṃ puruṣasiṃhābhyāṃ yo vā syāt prajñayādhikaḥ
01,197.005a imau hi vṛddhau vayasā prajñayā ca śrutena ca
01,197.005c samau ca tvayi rājendra teṣu pāṇḍusuteṣu ca
01,197.006a dharme cānavamau rājan satyatāyāṃ ca bhārata
01,197.006c rāmād dāśaratheś caiva gayāc caiva na saṃśayaḥ
01,197.007a na coktavantāv aśreyaḥ purastād api kiṃ cana
01,197.007c na cāpy apakṛtaṃ kiṃ cid anayor lakṣyate tvayi
01,197.008a tāv imau puruṣavyāghrāv anāgasi nṛpa tvayi
01,197.008c na mantrayetāṃ tvac chreyaḥ kathaṃ satyaparākramau
01,197.009a prajñāvantau naraśreṣṭhāv asmiṃl loke narādhipa
01,197.009c tvannimittam ato nemau kiṃ cij jihmaṃ vadiṣyataḥ
01,197.009d*1972_01 etadartham imau rājan mahātmānau mahādyutī
01,197.009e iti me naiṣṭhikī buddhir vartate kurunandana
01,197.010a na cārthahetor dharmajñau vakṣyataḥ pakṣasaṃśritam
01,197.010c etad dhi paramaṃ śreyo menāte tava bhārata
01,197.011a duryodhanaprabhṛtayaḥ putrā rājan yathā tava
01,197.011c tathaiva pāṇḍaveyās te putrā rājan na saṃśayaḥ
01,197.012a teṣu ced ahitaṃ kiṃ cin mantrayeyur abuddhitaḥ
01,197.012c mantriṇas te na te śreyaḥ prapaśyanti viśeṣataḥ
01,197.013a atha te hṛdaye rājan viśeṣas teṣu vartate
01,197.013c antarasthaṃ vivṛṇvānāḥ śreyaḥ kuryur na te dhruvam
01,197.014a etadartham imau rājan mahātmānau mahādyutī
01,197.014c nocatur vivṛtaṃ kiṃ cin na hy eṣa tava niścayaḥ
01,197.015a yac cāpy aśakyatāṃ teṣām āhatuḥ puruṣarṣabhau
01,197.015c tat tathā puruṣavyāghra tava tad bhadram astu te
01,197.016a kathaṃ hi pāṇḍavaḥ śrīmān savyasācī paraṃtapaḥ
01,197.016c śakyo vijetuṃ saṃgrāme rājan maghavatā api
01,197.017a bhīmaseno mahābāhur nāgāyutabalo mahān
01,197.017c kathaṃ hi yudhi śakyeta vijetum amarair api
01,197.017d*1973_01 rākṣasāṇāṃ kṣayakaro bāhuśālī mahābalaḥ
01,197.017d*1973_02 hiḍimbo nihato yena bāhuyuddhena bhārata
01,197.017d*1973_03 yo rāvaṇasamo yuddhe tathā ca bakarākṣasaḥ
01,197.017d*1973_04 sa yudhyamāno rājendra bhīmo bhīmaparākramaḥ
01,197.017d*1973_05 udyogaṃ tvatkṛtaṃ śrutvā yuddhārthaṃ pāṇḍavaiḥ saha
01,197.017d*1973_06 āgamiṣyanti sarve vai yādavāḥ śalabhā iva
01,197.018a tathaiva kṛtinau yuddhe yamau yamasutāv iva
01,197.018c kathaṃ viṣahituṃ śakyau raṇe jīvitum icchatā
01,197.019a yasmin dhṛtir anukrośaḥ kṣamā satyaṃ parākramaḥ
01,197.019c nityāni pāṇḍavaśreṣṭhe sa jīyeta kathaṃ raṇe
01,197.020a yeṣāṃ pakṣadharo rāmo yeṣāṃ mantrī janārdanaḥ
01,197.020c kiṃ nu tair ajitaṃ saṃkhye yeṣāṃ pakṣe ca sātyakiḥ
01,197.021a drupadaḥ śvaśuro yeṣāṃ yeṣāṃ śyālāś ca pārṣatāḥ
01,197.021c dhṛṣṭadyumnamukhā vīrā bhrātaro drupadātmajāḥ
01,197.021d*1974_01 caidyaś ca yeṣāṃ bhrātā ca śiśupālo mahārathaḥ
01,197.022a so 'śakyatāṃ ca vijñāya teṣām agreṇa bhārata
01,197.022c dāyādyatāṃ ca dharmeṇa samyak teṣu samācara
01,197.023a idaṃ nirdigdham ayaśaḥ purocanakṛtaṃ mahat
01,197.023c teṣām anugraheṇādya rājan prakṣālayātmanaḥ
01,197.023d*1975_01 teṣām anugrahaś cāyaṃ sarveṣāṃ caiva naḥ kule
01,197.023d*1975_02 jīvitaṃ ca paraṃ śreyaḥ kṣatrasya ca vivardhanam
01,197.024a drupado 'pi mahān rājā kṛtavairaś ca naḥ purā
01,197.024c tasya saṃgrahaṇaṃ rājan svapakṣasya vivardhanam
01,197.025a balavantaś ca dāśārhā bahavaś ca viśāṃ pate
01,197.025c yataḥ kṛṣṇas tatas te syur yataḥ kṛṣṇas tato jayaḥ
01,197.026a yac ca sāmnaiva śakyeta kāryaṃ sādhayituṃ nṛpa
01,197.026c ko daivaśaptas tat kārtuṃ vigraheṇa samācaret
01,197.027a śrutvā ca jīvataḥ pārthān paurajānapado janaḥ
01,197.027c balavad darśane gṛdhnus teṣāṃ rājan kuru priyam
01,197.028a duryodhanaś ca karṇaś ca śakuniś cāpi saubalaḥ
01,197.028c adharmayuktā duṣprajñā bālā maiṣāṃ vacaḥ kṛthāḥ
01,197.029a uktam etan mayā rājan purā guṇavatas tava
01,197.029c duryodhanāparādhena prajeyaṃ vinaśiṣyati
01,197.029d@104=0027 dhṛtarāṣṭraḥ
01,197.029d@104_0001 ajayyāḥ pāṇḍavā yuddhe hareṇa hariṇāpi vā
01,197.029d@104_0002 trailokyenāpi bhūpāla kim u taiḥ khalu mānavaiḥ
01,197.029d@104_0003 daivānukūlāḥ kaunteyā daivaṃ teṣāṃ parāyaṇam
01,197.029d@104_0004 pratyakṣam etat sarveṣāṃ muktā jatugṛhānalāt
01,197.029d@104_0005 jitvā gandharvarājānaṃ dhaumyaṃ prāpya purohitam
01,197.029d@104_0006 pāñcālanagaraṃ prāpya hatvā lakṣam amānuṣam
01,197.029d@104_0007 anamyaṃ dhanur ānāmya śirobhiḥ saha bhūbhṛtām
01,197.029d@104_0008 caidyamāgadhakarṇādyaiḥ kiṃ kṛtaṃ tatra bhūmipaiḥ
01,197.029d@104_0009 ārūḍhamūlāḥ pārthāś ca daridrā nirdhanā iti
01,197.029d@104_0010 jetuṃ śakyā na manyethā ajayyāḥ pāṇḍavāḥ suraiḥ
01,197.029d@104_0011 yāvat tiṣṭhati loke 'smin kṛṣṇo yādavavaṃśajaḥ
01,197.029d@104_0012 murāriḥ keśihantā ca līlāmānuṣavigrahaḥ
01,197.029d@104_0013 praṇatārtiharo yogī keśavaḥ kleśanāśanaḥ
01,197.029d@104_0014 bhaktānuvatsalo bhaktasvāntaveśmagṛhī tathā
01,197.029d@104_0015 catuḥsāgaraparyantāṃ kevalaṃ pṛthivīṃ na hi
01,197.029d@104_0016 dharmātmajo mahārāja tāvat trailokyam arhati
01,197.029d@104_0017 alaṃ karṇānayā buddhyā notsāhaya suyodhanam
01,197.029d@104_0018 śakune gaccha mā gādhaṃ nirayaṃ kauravaiḥ saha
01,197.029d@104_0019 pāṇḍavāś ca vayaṃ sarve bhūmipālāḥ sabāndhavāḥ
01,197.029d@104_0020 vṛṣṇyandhakapurogāś ca yādavāḥ sahakeśavāḥ
01,197.029d@104_0021 sarve saṃbhūya jīvāma saputrapaśubāndhavāḥ
01,197.029d@104_0022 bodhayadhvaṃ tathā yūyaṃ tathaiva śaradāṃ śatam
01,197.029d@104_0023 mā putravaśago bhūpa tava putraḥ sudurmatiḥ
01,197.029d@104_0024 ānīya pāṇḍavān sādhūn putrāṃś ca saha sarvaśaḥ
01,197.029d@104_0025 abhedena nirīkṣasva na bhedaṃ cakṣuṣoḥ kuru
01,197.029d@104_0026 manasā snehapūrṇena nirbhedo nakhamāṃsavat
01,197.029d@104_0027 pārthivārthe priyaṃ brūhi nāpriyaṃ sūtanandana
01,197.029d@104_0028 putra tvaṃ ca na me brūhi pārthānām ahitaṃ kva cit
01,197.029d@104_0029 duryodhanam asanmārgān nivartaya mahāmate
01,198.001 dhṛtarāṣṭra uvāca
01,198.001a bhīṣmaḥ śāṃtanavo vidvān droṇaś ca bhagavān ṛṣiḥ
01,198.001c hitaṃ paramakaṃ vākyaṃ tvaṃ ca satyaṃ bravīṣi mām
01,198.002a yathaiva pāṇḍos te vīrāḥ kuntīputrā mahārathāḥ
01,198.002c tathaiva dharmataḥ sarve mama putrā na saṃśayaḥ
01,198.003a yathaiva mama putrāṇām idaṃ rājyaṃ vidhīyate
01,198.003c tathaiva pāṇḍuputrāṇām idaṃ rājyaṃ na saṃśayaḥ
01,198.004a kṣattar ānaya gacchaitān saha mātrā susatkṛtān
01,198.004c tayā ca devarūpiṇyā kṛṣṇayā saha bhārata
01,198.005a diṣṭyā jīvanti te pārthā diṣṭyā jīvati sā pṛthā
01,198.005c diṣṭyā drupadakanyāṃ ca labdhavanto mahārathāḥ
01,198.006a diṣṭyā vardhāmahe sarve diṣṭyā śāntaḥ purocanaḥ
01,198.006c diṣṭyā mama paraṃ duḥkham apanītaṃ mahādyute
01,198.006d*1976_01 tvam eva gatvā vidura tān ihānaya mācirāt
01,198.007 vaiśaṃpāyana uvāca
01,198.007*1977_01 evam uktas tataḥ kṣattā ratham āruhya śīghragam
01,198.007*1977_02 agāt katipayāhobhiḥ pāñcālān rājadharmavit
01,198.007a tato jagāma viduro dhṛtarāṣṭrasya śāsanāt
01,198.007c sakāśaṃ yajñasenasya pāṇḍavānāṃ ca bhārata
01,198.007d*1978_01 samupādāya ratnāni vasūni vividhāni ca
01,198.007d*1978_02 draupadyāḥ pāṇḍavānāṃ ca yajñasenasya caiva hi
01,198.007d*1979_01 āgataṃ viduraṃ śrutvā drupado rājasattamaḥ
01,198.007d*1979_02 svaputraiḥ saha dharmātmā pūjayām āsa dharmataḥ
01,198.008a tatra gatvā sa dharmajñaḥ sarvaśāstraviśāradaḥ
01,198.008c drupadaṃ nyāyato rājan saṃyuktam upatasthivān
01,198.009a sa cāpi pratijagrāha dharmeṇa viduraṃ tataḥ
01,198.009b*1980_01 cakre pūjāṃ yathānyāyaṃ vidurasya mahātmanaḥ
01,198.009c cakratuś ca yathānyāyaṃ kuśalapraśnasaṃvidam
01,198.010a dadarśa pāṇḍavāṃs tatra vāsudevaṃ ca bhārata
01,198.010c snehāt pariṣvajya sa tān papracchānāmayaṃ tataḥ
01,198.011a taiś cāpy amitabuddhiḥ sa pūjito 'tha yathākramam
01,198.011c vacanād dhṛtarāṣṭrasya snehayuktaṃ punaḥ punaḥ
01,198.011d*1981_01 pāṇḍavā vinayopetā natvāliṅgya viśāṃ pate
01,198.011d*1981_02 dṛṣṭvā muhur muhū rājan harṣād aśrūṇy avartayan
01,198.012a papracchānāmayaṃ rājaṃs tatas tān pāṇḍunandanān
01,198.012c pradadau cāpi ratnāni vividhāni vasūni ca
01,198.013a pāṇḍavānāṃ ca kuntyāś ca draupadyāś ca viśāṃ pate
01,198.013c drupadasya ca putrāṇāṃ yathā dattāni kauravaiḥ
01,198.013d*1982_01 saṃkarṣaṇaṃ vāsudevaṃ praṇamya viduras tataḥ
01,198.013d*1982_02 āsane kāñcane śubhre niṣasāda mahāmatiḥ
01,198.013d*1982_03 kṛtvā mithas tu saṃlāpaṃ mudā punar abhāṣata
01,198.013d*1982_04 bhīṣmadroṇājamīḍhaiś ca yad uktaṃ pāṇḍavān prati
01,198.013d*1982_05 avadat tatra tat sarvaṃ sarveṣām anuśṛṇvatām
01,198.014a provāca cāmitamatiḥ praśritaṃ vinayānvitaḥ
01,198.014c drupadaṃ pāṇḍuputrāṇāṃ saṃnidhau keśavasya ca
01,198.015a rājañ śṛṇu sahāmātyaḥ saputraś ca vaco mama
01,198.015c dhṛtarāṣṭraḥ saputras tvāṃ sahāmātyaḥ sabāndhavaḥ
01,198.016a abravīt kuśalaṃ rājan prīyamāṇaḥ punaḥ punaḥ
01,198.016c prītimāṃs te dṛḍhaṃ cāpi saṃbandhena narādhipa
01,198.017a tathā bhīṣmaḥ śāṃtanavaḥ kauravaiḥ saha sarvaśaḥ
01,198.017c kuśalaṃ tvāṃ mahāprājñaḥ sarvataḥ paripṛcchati
01,198.018a bhāradvājo maheṣvāso droṇaḥ priyasakhas tava
01,198.018c samāśleṣam upetya tvāṃ kuśalaṃ paripṛcchati
01,198.019a dhṛtarāṣṭraś ca pāñcālya tvayā saṃbandham īyivān
01,198.019c kṛtārthaṃ manyate ''tmānaṃ tathā sarve 'pi kauravāḥ
01,198.019d*1983_01 tridaśaiḥ saha saṃbandho na tathā prītikṛttamaḥ
01,198.020a na tathā rājyasaṃprāptis teṣāṃ prītikarī matā
01,198.020c yathā saṃbandhakaṃ prāpya yajñasena tvayā saha
01,198.021a etad viditvā tu bhavān prasthāpayatu pāṇḍavān
01,198.021c draṣṭuṃ hi pāṇḍudāyādāṃs tvarante kuravo bhṛśam
01,198.022a viproṣitā dīrghakālam ime cāpi nararṣabhāḥ
01,198.022c utsukā nagaraṃ draṣṭuṃ bhaviṣyanti pṛthā tathā
01,198.023a kṛṣṇām api ca pāñcālīṃ sarvāḥ kuruvarastriyaḥ
01,198.023c draṣṭukāmāḥ pratīkṣante puraṃ ca viṣayaṃ ca naḥ
01,198.024a sa bhavān pāṇḍuputrāṇām ājñāpayatu māciram
01,198.024c gamanaṃ sahadārāṇām etad āgamanaṃ mama
01,198.025a visṛṣṭeṣu tvayā rājan pāṇḍaveṣu mahātmasu
01,198.025c tato 'haṃ preṣayiṣyāmi dhṛtarāṣṭrasya śīghragān
01,198.025e āgamiṣyanti kaunteyāḥ kuntī ca saha kṛṣṇayā
01,199.001 drupada uvāca
01,199.001a evam etan mahāprājña yathāttha vidurādya mām
01,199.001c mamāpi paramo harṣaḥ saṃbandhe 'smin kṛte vibho
01,199.002a gamanaṃ cāpi yuktaṃ syād gṛham eṣāṃ mahātmanām
01,199.002c na tu tāvan mayā yuktam etad vaktuṃ svayaṃ girā
01,199.003a yadā tu manyate vīraḥ kuntīputro yudhiṣṭhiraḥ
01,199.003c bhīmasenārjunau caiva yamau ca puruṣarṣabhau
01,199.004a rāmakṛṣṇau ca dharmajñau tadā gacchantu pāṇḍavāḥ
01,199.004c etau hi puruṣavyāghrāv eṣāṃ priyahite ratau
01,199.005 yudhiṣṭhira uvāca
01,199.005a paravanto vayaṃ rājaṃs tvayi sarve sahānugāḥ
01,199.005c yathā vakṣyasi naḥ prītyā kariṣyāmas tathā vayam
01,199.006 vaiśaṃpāyana uvāca
01,199.006a tato 'bravīd vāsudevo gamanaṃ mama rocate
01,199.006c yathā vā manyate rājā drupadaḥ sarvadharmavit
01,199.007 drupada uvāca
01,199.007a yathaiva manyate vīro dāśārhaḥ puruṣottamaḥ
01,199.007c prāptakālaṃ mahābāhuḥ sā buddhir niścitā mama
01,199.008a yathaiva hi mahābhāgāḥ kaunteyā mama sāṃpratam
01,199.008c tathaiva vāsudevasya pāṇḍuputrā na saṃśayaḥ
01,199.009a na tad dhyāyati kaunteyo dharmaputro yudhiṣṭhiraḥ
01,199.009c yad eṣāṃ puruṣavyāghraḥ śreyo dhyāyati keśavaḥ
01,199.009d@105=0000 vaiśaṃpāyanaḥ
01,199.009d@105=0004 kuntī
01,199.009d@105=0013 vaiśaṃpāyanaḥ
01,199.009d@105=0015 viduraḥ
01,199.009d@105_0001 pṛthāyās tu tathā veśma praviveśa mahādyutiḥ
01,199.009d@105_0002 pādau spṛṣṭvā pṛthāyās tu śirasā ca mahīṃ gataḥ
01,199.009d@105_0003 dṛṣṭvā tu devaraṃ kuntī śuśoca ca muhur muhuḥ
01,199.009d@105_0004 vaicitravīrya te putrāḥ kathaṃ cij jīvitās tvayā
01,199.009d@105_0005 tvatprasādāj jatugṛhe trātāḥ pratyāgatās tava
01,199.009d@105_0006 kūrmaś cintayate putrān yatra vā tatra vā gataḥ
01,199.009d@105_0007 cintayā vardhayet putrān yathā kuśalinas tathā
01,199.009d@105_0008 tava putrās tu jīvanti tvaṃ trātā bharatarṣabha
01,199.009d@105_0009 yathā parabhṛtaḥ putrān ariṣṭā vardhayet sadā
01,199.009d@105_0010 tathaiva tava putrās tu mayā tāta surakṣitāḥ
01,199.009d@105_0011 duḥkhās tu bahavaḥ prāptās tathā prāṇāntikā mayā
01,199.009d@105_0012 ataḥ paraṃ na jānāmi kartavyaṃ jñātum arhasi
01,199.009d@105_0013 ity evam uktvā duḥkhārtā śuśoca paramāturā
01,199.009d@105_0014 praṇipatyābravīt kṣattā mā śoca iti bhārata
01,199.009d@105_0015 na vinaśyanti lokeṣu tava putrā mahābalāḥ
01,199.009d@105_0016 acireṇaiva kālena svarājyasthā bhavanti te
01,199.009d@105_0017 bāndhavaiḥ sahitāḥ sarvair mā śokaṃ kuru mādhavi
01,199.010 vaiśaṃpāyana uvāca
01,199.010a tatas te samanujñātā drupadena mahātmanā
01,199.010c pāṇḍavāś caiva kṛṣṇaś ca viduraś ca mahāmatiḥ
01,199.011a ādāya draupadīṃ kṛṣṇāṃ kuntīṃ caiva yaśasvinīm
01,199.011c savihāraṃ sukhaṃ jagmur nagaraṃ nāgasāhvayam
01,199.011d@106_0001 suvarṇakakṣyāgraiveyān suvarṇāṅkuśabhūṣitān
01,199.011d@106_0002 jāmbūnadapariṣkārān prabhinnakaraṭāmukhān
01,199.011d@106_0003 adhiṣṭhitān mahāmātraiḥ sarvaśastrasamanvitān
01,199.011d@106_0004 sahasraṃ pradadau rājā gajānāṃ varavarmiṇām
01,199.011d@106_0005 rathānāṃ ca sahasraṃ vai suvarṇamaṇicitritam
01,199.011d@106_0006 caturyujāṃ bhānumac ca pāñcālaḥ pradadau tadā
01,199.011d@106_0007 suvarṇaparibarhāṇāṃ varacāmaramālinām
01,199.011d@106_0008 jātyaśvānāṃ ca pañcāśat sahasraṃ pradadau nṛpaḥ
01,199.011d@106_0009 dāsīnām ayutaṃ rājā pradadau varabhūṣaṇam
01,199.011d@106_0010 tataḥ sahasraṃ dāsānāṃ pradadau varadhanvinām
01,199.011d@106_0011 haimāni śayyāsanabhājanāni; dravyāṇi cānyāni ca godhanāni
01,199.011d@106_0012 pṛthak pṛthak caiva dadau sa koṭiṃ; pāñcālarājaḥ paramaprahṛṣṭaḥ
01,199.011d@106_0013 śibikānāṃ śataṃ pūrṇaṃ vāhān pañcaśataṃ varān
01,199.011d@106_0014 evam etāni pāñcālo janyārthe pradadau dhanam
01,199.011d@106_0015 haraṇaṃ tatra pāñcālyā jñātideyaṃ tu saumakiḥ
01,199.011d@106_0016 dhṛṣṭadyumno yayau tatra bhaginīṃ gṛhya bhārata
01,199.011d@106_0017 nānadyamāno bahubhis tūryaśabdaiḥ sahasraśaḥ
01,199.012a śrutvā copasthitān vīrān dhṛtarāṣṭro 'pi kauravaḥ
01,199.012c pratigrahāya pāṇḍūnāṃ preṣayām āsa kauravān
01,199.013a vikarṇaṃ ca maheṣvāsaṃ citrasenaṃ ca bhārata
01,199.013c droṇaṃ ca parameṣvāsaṃ gautamaṃ kṛpam eva ca
01,199.014a tais te parivṛtā vīrāḥ śobhamānā mahārathāḥ
01,199.014c nagaraṃ hāstinapuraṃ śanaiḥ praviviśus tadā
01,199.014d*1984_01 pāṇḍavān āgatāñ śrutvā nāgarās tu kutūhalāt
01,199.014d*1984_02 maṇḍayāṃ cakrire tatra nagaraṃ nāgasāhvayam
01,199.014d*1984_03 muktapuṣpāvakīrṇaṃ tu jalasiktaṃ tu sarvaśaḥ
01,199.014d*1984_04 dhūpitaṃ divyadhūpena maṅgalaiś cābhisaṃvṛtam
01,199.014d*1984_05 patākocchritamālyaṃ ca puram apratimaṃ babhau
01,199.014d*1984_06 śaṅkhabherīninādaiś ca nānāvāditranisvanaiḥ
01,199.015a kautūhalena nagaraṃ dīryamāṇam ivābhavat
01,199.015c yatra te puruṣavyāghrāḥ śokaduḥkhavināśanāḥ
01,199.016a tata uccāvacā vācaḥ priyāḥ priyacikīrṣubhiḥ
01,199.016c udīritā aśṛṇvaṃs te pāṇḍavā hṛdayaṃgamāḥ
01,199.017a ayaṃ sa puruṣavyāghraḥ punar āyāti dharmavit
01,199.017c yo naḥ svān iva dāyādān dharmeṇa parirakṣati
01,199.018a adya pāṇḍur mahārājo vanād iva vanapriyaḥ
01,199.018c āgataḥ priyam asmākaṃ cikīrṣur nātra saṃśayaḥ
01,199.019a kiṃ nu nādya kṛtaṃ tāvat sarveṣāṃ naḥ paraṃ priyam
01,199.019c yan naḥ kuntīsutā vīrā bhartāraḥ punarāgatāḥ
01,199.020a yadi dattaṃ yadi hutaṃ vidyate yadi nas tapaḥ
01,199.020c tena tiṣṭhantu nagare pāṇḍavāḥ śaradāṃ śatam
01,199.021a tatas te dhṛtarāṣṭrasya bhīṣmasya ca mahātmanaḥ
01,199.021c anyeṣāṃ ca tadarhāṇāṃ cakruḥ pādābhivandanam
01,199.022a kṛtvā tu kuśalapraśnaṃ sarveṇa nagareṇa te
01,199.022c samāviśanta veśmāni dhṛtarāṣṭrasya śāsanāt
01,199.022d@107=0000 vaiśaṃpāyanaḥ
01,199.022d@107_0001 duryodhanasya mahiṣī kāśirājasutā tadā
01,199.022d@107_0002 dhṛtarāṣṭrasya putrāṇāṃ vadhūbhiḥ sahitā tadā
01,199.022d@107_0003 pāñcālīṃ pratijagrāha draupadīṃ śrīm ivāparām
01,199.022d@107_0004 pūjayām āsa pūjārhāṃ śacīṃ devīm ivāgatām
01,199.022d@107_0005 vavande tatra gāndhārīṃ mādhavī kṛṣṇayā saha
01,199.022d@107_0006 āśiṣaś ca prayuktvā tu pāñcālīṃ pariṣasvaje
01,199.022d@107_0007 pariṣvajya ca gāndhārī kṛṣṇāṃ kamalalocanām
01,199.022d@107_0008 putrāṇāṃ mama pāñcālī mṛtyur evety amanyata
01,199.022d@107_0009 sā cintya viduraṃ prāha yuktitaḥ subalātmajā
01,199.022d@107_0010 kuntīṃ rājasutāṃ kṣattaḥ savadhūṃ saparicchadām
01,199.022d@107_0011 pāṇḍor niveśanaṃ śīghraṃ nīyatāṃ yadi rocate
01,199.022d@107_0012 karaṇena muhūrtena nakṣatreṇa tithau śubhe
01,199.022d@107_0013 yathā sukhaṃ tathā kuntī raṃsyate svagṛhe sutaiḥ
01,199.022d@107_0014 tathety eva tadā kṣattā kārayām āsa tat tadā
01,199.022d@107_0015 pūjayām āsur atyarthaṃ bāndhavāḥ pāṇḍavāṃs tadā
01,199.022d@107_0016 nāgarāḥ śreṇimukhyāś ca pūjayanti sma pāṇḍavān
01,199.022d@107_0017 bhīṣmadroṇau tathā karṇo bāhlīkaḥ sasutas tadā
01,199.022d@107_0018 śāsanād dhṛtarāṣṭrasya akurvann atithikriyām
01,199.022d@107_0019 evaṃ viharatāṃ teṣāṃ pāṇḍavānāṃ mahātmanām
01,199.022d@107_0020 netā sarvasya kāryasya viduro rājaśāsanāt
01,199.023a viśrāntās te mahātmānaḥ kaṃ cit kālaṃ mahābalāḥ
01,199.023c āhūtā dhṛtarāṣṭreṇa rājñā śāṃtanavena ca
01,199.024 dhṛtarāṣṭra uvāca
01,199.024a bhrātṛbhiḥ saha kaunteya nibodhedaṃ vaco mama
01,199.024b*1985_01 pāṇḍunā vardhitaṃ rājyaṃ pāṇḍunā pālitaṃ jagat
01,199.024b*1985_02 śāsanān mama kaunteya mama bhrātā mahābalaḥ
01,199.024b*1985_03 kṛtavān duṣkaraṃ karma nityam eva viśāṃ pate
01,199.024b*1985_04 tasmāt tvam api kaunteya śāsanaṃ kuru māciram
01,199.024b*1985_05 mama putrā durātmānaḥ sarve 'haṃkārasaṃyutāḥ
01,199.024b*1985_06 śāsanaṃ na kariṣyanti mama nityaṃ yudhiṣṭhira
01,199.024b*1985_07 svakāryaniratair nityam avaliptair durātmabhiḥ
01,199.024c punar vo vigraho mā bhūt khāṇḍavaprastham āviśa
01,199.025a na ca vo vasatas tatra kaś cic chaktaḥ prabādhitum
01,199.025c saṃrakṣyamāṇān pārthena tridaśān iva vajriṇā
01,199.025e ardhaṃ rājyasya saṃprāpya khāṇḍavaprastham āviśa
01,199.025f@108=0002 dhṛtarāṣṭraḥ
01,199.025f@108=0021 vaiśaṃpāyanaḥ
01,199.025f@108=0022 śrīvāsudevaḥ
01,199.025f@108=0024 vaiśaṃpāyanaḥ
01,199.025f@108=0059 vaiśaṃpāyanaḥ
01,199.025f@108_0000 keśavo yadi manyeta tat kartavyam asaṃśayam
01,199.025f@108_0001 vāsudevena saṃmantrya pāṇḍavāḥ samupāviśan
01,199.025f@108_0002 abhiṣekasya saṃbhārān kṣattar ānaya māciram
01,199.025f@108_0003 abhiṣiktaṃ kariṣyāmi adyaiva kurunandanam
01,199.025f@108_0004 brāhmaṇā naigamaśreṣṭhāḥ śreṇimukhyāś ca sarvaśaḥ
01,199.025f@108_0005 āhūyantāṃ prakṛtayo bāndhavāś ca viśeṣataḥ
01,199.025f@108_0006 puṇyāhaṃ vācyatāṃ tāta gosahasraṃ tu dīyatām
01,199.025f@108_0007 grāmamukhyāś ca viprebhyo dīyantāṃ sahadakṣiṇāḥ
01,199.025f@108_0008 aṅgade mukuṭaṃ kṣattar hastābharaṇam eva ca
01,199.025f@108_0009 muktāvalīṃ ca hāraṃ ca niṣkādīn kuṇḍalāni ca
01,199.025f@108_0010 kaṭibandhaṃ ca sūtraṃ ca tathodaranibandhanam
01,199.025f@108_0011 aṣṭottarasahasraṃ ca brāhmaṇādhiṣṭhitā gajāḥ
01,199.025f@108_0012 jāhnavīsalilaṃ śīghram ānayantāṃ purohitāḥ
01,199.025f@108_0013 abhiṣekodakaklinnaṃ sarvābharaṇabhūṣitam
01,199.025f@108_0014 aupavāhyoparigataṃ divyacāmaravījitam
01,199.025f@108_0015 suvarṇamaṇicitreṇa śvetacchatreṇa śobhitam
01,199.025f@108_0016 jayeti dvijavākyena stūyamānaṃ nṛpais tathā
01,199.025f@108_0017 dṛṣṭvā kuntīsutaṃ śreṣṭham ājamīḍhaṃ yudhiṣṭhiram
01,199.025f@108_0018 prītāḥ prītena manasā praśaṃsantu pure janāḥ
01,199.025f@108_0019 pāṇḍoḥ kṛtopakārasya rājyaṃ dattvā mamaiva ca
01,199.025f@108_0020 pratikriyā kṛtam idaṃ bhaviṣyati na saṃśayaḥ
01,199.025f@108_0021 bhīṣmo droṇaḥ kṛpaḥ kṣattā sādhu sādhv ity abhāṣata
01,199.025f@108_0022 yuktam etan mahārāja kauravāṇāṃ yaśaskaram
01,199.025f@108_0023 śīghram adyaiva rājendra yathoktaṃ kartum arhasi
01,199.025f@108_0024 ity evam uktvā vārṣṇeyas tvarayām āsa taṃ tadā
01,199.025f@108_0025 yathoktaṃ dhṛtarāṣṭreṇa kārayām āsa kaurava
01,199.025f@108_0026 tasmin kṣaṇe mahārāja kṛṣṇadvaipāyanas tadā
01,199.025f@108_0027 āgamya kurubhiḥ sarvaiḥ pūjitaḥ sasuhṛdgaṇaiḥ
01,199.025f@108_0028 mūrdhāvasiktaiḥ sahito brāhmaṇair vedapāragaiḥ
01,199.025f@108_0029 kārayām āsa vidhivat keśavānumate tadā
01,199.025f@108_0030 kṛpo droṇaś ca bhīṣmaś ca dhaumyaś ca vyāsakeśavau
01,199.025f@108_0031 bāhlīkaḥ somadattaś ca cāturvedyapuraskṛtāḥ
01,199.025f@108_0032 abhiṣekaṃ tadā cakrur bhadrapīṭhe susaṃyatam
01,199.025f@108_0033 jitvā tu pṛthivīṃ kṛtsnāṃ vaśe kṛtvā nararṣabhān
01,199.025f@108_0034 rājasūyādibhir yajñaiḥ kratubhir bhūridakṣiṇaiḥ
01,199.025f@108_0035 snātvā hy avabhṛthasnānaṃ modantāṃ bāndhavaiḥ saha
01,199.025f@108_0036 evam uktvā tu te sarve āśīrbhiḥ pratyapūjayan
01,199.025f@108_0037 mūrdhābhiṣiktaḥ kauravyaḥ sarvābharaṇabhūṣitaḥ
01,199.025f@108_0038 jayeti saṃstuto rājā pradadau dhanam akṣayam
01,199.025f@108_0039 sarvamūrdhāvasiktaiś ca pūjitaḥ kurunandanaḥ
01,199.025f@108_0040 aupavāhyam athāruhya divyacchatreṇa śobhitaḥ
01,199.025f@108_0041 rājñām anugato rājā mahendra iva daivataiḥ
01,199.025f@108_0042 tataḥ pradakṣiṇīkṛtya nagaraṃ nāgasāhvayam
01,199.025f@108_0043 praviveśa tadā rājā nāgaraiḥ pūjito bhṛśam
01,199.025f@108_0044 mūrdhāvasiktaṃ pāṇḍusutam abhyanandanta pāṇḍavāḥ
01,199.025f@108_0045 gāndhāriputrāḥ śocantaḥ sarve te saha bāndhavaiḥ
01,199.025f@108_0046 jñātvā śokaṃ tu putrāṇāṃ dhṛtarāṣṭro 'bravīn nṛpam
01,199.025f@108_0047 samakṣaṃ vāsudevasya kurūṇāṃ ca samakṣataḥ
01,199.025f@108_0048 abhiṣekaṃ tvayā prāptaṃ duṣprāpam akṛtātmabhiḥ
01,199.025f@108_0049 gaccha tvam adyaiva nṛpa kṛtakṛtyo 'si kaurava
01,199.025f@108_0050 āyuḥ purūravā rājan nahuṣaś ca yayātinā
01,199.025f@108_0051 tatraiva nivasanti sma khāṇḍavākhye nṛpottama
01,199.025f@108_0052 rājadhānī tu sarveṣāṃ pauravāṇāṃ mahābhuja
01,199.025f@108_0053 vināśitaṃ munigaṇair lobhān munisutasya tu
01,199.025f@108_0054 tasmāt tvaṃ khāṇḍavaprasthaṃ puraṃ rāṣṭraṃ ca vardhaya
01,199.025f@108_0055 brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāś ca kṛtaniścayāḥ
01,199.025f@108_0056 tvadbhaktyā jantavaś cānye bhajanty eva puraṃ śubham
01,199.025f@108_0057 puraṃ rāṣṭraṃ samṛddhaṃ vai dhanadhānyaiḥ samāvṛtam
01,199.025f@108_0058 tasmād gacchasva kaunteya bhrātṛbhiḥ sahito 'nagha
01,199.025f@108_0059 rathair nāgair hayaiś cāpi sahitās tu padātibhiḥ
01,199.026 vaiśaṃpāyana uvāca
01,199.026a pratigṛhya tu tad vākyaṃ nṛpaṃ sarve praṇamya ca
01,199.026c pratasthire tato ghoraṃ vanaṃ tan manujarṣabhāḥ
01,199.026d*1986_01 pāṇḍavaiḥ sahitā gantuṃ nārhateti sa nāgarān
01,199.026d*1986_02 ghoṣayām āsa nagare dhārtarāṣṭraḥ sasaubalaḥ
01,199.026e ardhaṃ rājyasya saṃprāpya khāṇḍavaprastham āviśan
01,199.027a tatas te pāṇḍavās tatra gatvā kṛṣṇapurogamāḥ
01,199.027c maṇḍayāṃ cakrire tad vai puraṃ svargavad acyutāḥ
01,199.027d*1987_01 vāsudevo jagannāthaś cintayām āsa vāsavam
01,199.027d*1987_02 mahendraś cintito rājan viśvakarmāṇam ādiśat
01,199.027d*1987_03 viśvakarman mahāprājña adya prabhṛti tat puram
01,199.027d*1987_04 indraprastham iti khyātaṃ divyaṃ bhūmyāṃ bhaviṣyati
01,199.027d*1987_05 mahendraśāsanād gatvā viśvakarmā tu keśavam
01,199.027d*1987_06 praṇamya praṇipātārhaṃ kiṃ karomīty abhāṣata
01,199.027d*1987_07 vāsudevas tu tac chrutvā viśvakarmāṇam avyayaḥ
01,199.027d*1987_08 kuruṣva kururājasya mahendrapurasaṃnibham
01,199.027d*1987_09 indreṇa kṛtanāmānam idraprasthaṃ mahāpuram
01,199.028a tataḥ puṇye śive deśe śāntiṃ kṛtvā mahārathāḥ
01,199.028b*1988_01 svasti vācya yathānyāyam indraprasthaṃ bhavatv iti
01,199.028c nagaraṃ māpayām āsur dvaipāyanapurogamāḥ
01,199.028d*1989_01 tatas tu viśvakarmā tu cakāra puram uttamam
01,199.029a sāgarapratirūpābhiḥ parikhābhir alaṃkṛtam
01,199.029c prākāreṇa ca saṃpannaṃ divam āvṛtya tiṣṭhatā
01,199.030a pāṇḍurābhraprakāśena himarāśinibhena ca
01,199.030c śuśubhe tat puraśreṣṭhaṃ nāgair bhogavatī yathā
01,199.031a dvipakṣagaruḍaprakhyair dvārair ghorapradarśanaiḥ
01,199.031c guptam abhracayaprakhyair gopurair mandaropamaiḥ
01,199.032a vividhair atinirviddhaiḥ śastropetaiḥ susaṃvṛtaiḥ
01,199.032c śaktibhiś cāvṛtaṃ tad dhi dvijihvair iva pannagaiḥ
01,199.032e talpaiś cābhyāsikair yuktaṃ śuśubhe yodharakṣitam
01,199.033a tīkṣṇāṅkuśaśataghnībhir yantrajālaiś ca śobhitam
01,199.033c āyasaiś ca mahācakraiḥ śuśubhe tat purottamam
01,199.034a suvibhaktamahārathyaṃ devatābādhavarjitam
01,199.034c virocamānaṃ vividhaiḥ pāṇḍurair bhavanottamaiḥ
01,199.034d*1990_01 harmyaprāsādasaṃbādhaṃ nānāpaṇyavibhūṣitam
01,199.034d*1990_02 vispardhayeva prāsādā anyonyasyocchritābhavan
01,199.034d*1990_03 maṇḍapāś ca sabhāḥ śālāḥ prapāś caiva samantataḥ
01,199.035a tat triviṣṭapasaṃkāśam indraprasthaṃ vyarocata
01,199.035b@109_0001 purīṃ sarvaguṇopetāṃ nirmitāṃ viśvakarmaṇā
01,199.035b@109_0002 pauravāṇām adhipatiḥ kuntīputro yudhiṣṭhiraḥ
01,199.035b@109_0003 kṛtamaṅgalasatkāro brāhmaṇair vedapāragaiḥ
01,199.035b@109_0004 dvaipāyanaṃ puraskṛtya dhaumyasyānumate sthitaḥ
01,199.035b@109_0005 bhrātṛbhiḥ sahito rājan keśavena sahābhibhūḥ
01,199.035b@109_0006 toraṇadvārasumukhāṃ dvātriṃśad dvārasaṃyutām
01,199.035b@109_0007 vardhamānapuradvārāṃ praviveśa mahādyutiḥ
01,199.035b@109_0008 śaṅkhadundubhinirghoṣāḥ śrūyante bahavo bhṛśam
01,199.035b@109_0009 jayeti brāhmaṇagiraḥ śrūyante ca sahasraśaḥ
01,199.035b@109_0010 saṃstūyamāno bahubhiḥ sūtamāgadhabandibhiḥ
01,199.035b@109_0011 aupavāhyagato rājā rājamārgam atītya ca
01,199.035b@109_0012 kṛtamaṅgalasatkāraṃ praviveśa gṛhottamam
01,199.035b@109_0013 praviśya bhavanaṃ rājā satkārair abhipūjitaḥ
01,199.035b@109_0014 pūjayām āsa viprendrān keśavena yathākramam
01,199.035b@109_0015 tatas tu rāṣṭraṃ vavṛdhe naranārīgaṇāyutam
01,199.035b@109_0016 godhanaiś ca samākīrṇaṃ sasyavṛddhis tadābhavat
01,199.035c meghavṛndam ivākāśe vṛddhaṃ vidyutsamāvṛtam
01,199.036a tatra ramye śubhe deśe kauravyasya niveśanam
01,199.036c śuśubhe dhanasaṃpūrṇaṃ dhanādhyakṣakṣayopamam
01,199.036d*1991_01 pauravāṇām adhipatiḥ kuntīputro yudhiṣṭhiraḥ
01,199.036d*1991_02 kṛtamaṅgalasatkāro brāhmaṇair vedapāragaiḥ
01,199.036d*1991_03 dvaipāyanaṃ puraskṛtya dhaumyasyānumate sthitaḥ
01,199.036d*1991_04 bhrātṛbhiḥ sahito rājan keśavena sahābhibhūḥ
01,199.036d*1991_05 jayeti brahmaṇāṃ vācaḥ śrūyante ca sahasraśaḥ
01,199.036d*1991_06 saṃstūyamāno bahubhiḥ sūtamāgadhabandibhiḥ
01,199.036d*1991_07 aupavāhyagato rājā rājamārgam atītya ca
01,199.036d*1991_08 kṛtamaṅgalasaṃskāraṃ praviveśa gṛhottamam
01,199.036d*1991_09 praviśya bhavanaṃ rājā nāgarair abhipūjitaḥ
01,199.036d*1991_10 pūjayām āsa viprendrān keśavena yathākramam
01,199.036d*1991_11 tatas tu rāṣṭraṃ vavṛdhe naranārīgaṇair vṛtam
01,199.037a tatrāgacchan dvijā rājan sarvavedavidāṃ varāḥ
01,199.037c nivāsaṃ rocayanti sma sarvabhāṣāvidas tathā
01,199.038a vaṇijaś cābhyayus tatra deśe digbhyo dhanārthinaḥ
01,199.038c sarvaśilpavidaś caiva vāsāyābhyāgamaṃs tadā
01,199.039a udyānāni ca ramyāṇi nagarasya samantataḥ
01,199.039c āmrair āmrātakair nīpair aśokaiś campakais tathā
01,199.039d*1992_01 nālikeraiś ca likucaiḥ kadalībhiḥ samāvṛtāḥ
01,199.039d*1992_02 aśokais tilakair lodhrair nīlāśokaiś ca campakaiḥ
01,199.040a puṃnāgair nāgapuṣpaiś ca lakucaiḥ panasais tathā
01,199.040c śālatālakadambaiś ca bakulaiś ca saketakaiḥ
01,199.041a manoharaiḥ puṣpitaiś ca phalabhārāvanāmitaiḥ
01,199.041c prācīnāmalakair lodhrair aṅkolaiś ca supuṣpitaiḥ
01,199.042a jambūbhiḥ pāṭalābhiś ca kubjakair atimuktakaiḥ
01,199.042c karavīraiḥ pārijātair anyaiś ca vividhair drumaiḥ
01,199.043a nityapuṣpaphalopetair nānādvijagaṇāyutam
01,199.043c mattabarhiṇasaṃghuṣṭaṃ kokilaiś ca sadāmadaiḥ
01,199.044a gṛhair ādarśavimalair vividhaiś ca latāgṛhaiḥ
01,199.044c manoharaiś citragṛhais tathā jagatiparvataiḥ
01,199.044e vāpībhir vividhābhiś ca pūrṇābhiḥ paramāmbhasā
01,199.045a sarobhir atiramyaiś ca padmotpalasugandhibhiḥ
01,199.045c haṃsakāraṇḍavayutaiś cakravākopaśobhitaiḥ
01,199.046a ramyāś ca vividhās tatra puṣkariṇyo vanāvṛtāḥ
01,199.046b*1993_01 veśmamadhye śivaṃ divyam indravāsagṛhopamam
01,199.046b*1993_02 rājño vāsagṛhaṃ ramyaṃ viśvakarmā tv akārayat
01,199.046b*1993_03 suvarṇamaṇisopānaṃ sarvaratnavicitritam
01,199.046b*1993_04 vihārabhūmyo vividhāḥ kāritāḥ syur manoharāḥ
01,199.046b*1994_01 tathā prāsādamālāś ca śobhante sma sahasraśaḥ
01,199.046b*1994_02 nirantarā rājamārgāḥ strīratnaiḥ śobhitāḥ sitāḥ
01,199.046c taḍāgāni ca ramyāṇi bṛhanti ca mahānti ca
01,199.046d*1995_01 nadī ca nandinī nāma sā purīm upagūhate
01,199.046d*1995_02 cāturvarṇyasamākīrṇaṃ mālyaiḥ śilpibhir āvṛtam
01,199.046d*1995_03 upabhogasamarthaiś ca sarvair dravyaiḥ samāvṛtam
01,199.046d*1995_04 nityam āryajanopetaṃ naranārīgaṇāyutam
01,199.046d*1995_05 mattavāraṇasaṃpūrṇaṃ gobhir uṣṭraiḥ kharair ajaiḥ
01,199.046d*1995_06 sarvadābhisṛtaṃ sadbhiḥ kāritaṃ viśvakarmaṇā
01,199.047a teṣāṃ puṇyajanopetaṃ rāṣṭram āvasatāṃ mahat
01,199.047c pāṇḍavānāṃ mahārāja śaśvat prītir avardhata
01,199.047d*1996_01 saubalena ca karṇena dhārtarāṣṭraiḥ kṛpeṇa ca
01,199.048a tatra bhīṣmeṇa rājñā ca dharmapraṇayane kṛte
01,199.048c pāṇḍavāḥ samapadyanta khāṇḍavaprasthavāsinaḥ
01,199.049a pañcabhis tair maheṣvāsair indrakalpaiḥ samanvitam
01,199.049c śuśubhe tat puraśreṣṭhaṃ nāgair bhogavatī yathā
01,199.049d@110=0010 śrīvāsudevaḥ
01,199.049d@110=0017 vaiśaṃpāyanaḥ
01,199.049d@110=0019 kuntī
01,199.049d@110=0025 vaiśaṃpāyanaḥ
01,199.049d@110_0001 tatas tu viśvakarmāṇaṃ pūjayitvā visṛjya ca
01,199.049d@110_0002 dvaipāyanaṃ ca saṃpūjya visṛjya ca narādhipa
01,199.049d@110_0003 vārṣṇeyam abravīd rājā gantukāmaṃ kṛtakṣaṇam
01,199.049d@110_0004 tava prasādād vārṣṇeya rājyaṃ prāptaṃ mayānagha
01,199.049d@110_0005 prasādād eva te vīra śūnyaṃ rāṣṭraṃ sudurgamam
01,199.049d@110_0006 tavaiva tatprasādena rājyasthās tu bhavāmahe
01,199.049d@110_0007 gatis tvam antakāle ca pāṇḍavānāṃ tu mādhava
01,199.049d@110_0008 mātāsmākaṃ pitā devo na pāṇḍuṃ vidmahe vayam
01,199.049d@110_0009 jñātvā tu kṛtyaṃ kartavyaṃ pāṇḍavānāṃ tvayānagha
01,199.049d@110_0010 tvatprabhāvān mahābhāga rājyaṃ prāptaṃ svadharmataḥ
01,199.049d@110_0011 pitṛpaitāmahaṃ rājyaṃ kathaṃ na syāt tava prabho
01,199.049d@110_0012 dhārtarāṣṭrā durācārāḥ kiṃ kariṣyanti pāṇḍavān
01,199.049d@110_0013 yatheṣṭaṃ pālaya mahīṃ sadā dharmadhuraṃ vaha
01,199.049d@110_0014 dharmopadeśaḥ saṃkṣepād brāhmaṇān bhara kaurava
01,199.049d@110_0015 adyaiva nāradaḥ śrīmān āgamiṣyati satvaraḥ
01,199.049d@110_0016 ādṛtya tasya vākyāni śāsanaṃ kuru tasya vai
01,199.049d@110_0017 evam uktvā tataḥ kuntīm abhivādya janārdanaḥ
01,199.049d@110_0018 uvāca ślakṣṇayā vācā gamiṣyāmi namo 'stu te
01,199.049d@110_0019 jātuṣaṃ gṛham āsādya mayā prāptaṃ ca keśava
01,199.049d@110_0020 āryeṇāpi tava jñātaṃ kuntibhojena cānagha
01,199.049d@110_0021 tvayā nāthena govinda duḥkhaṃ prāptaṃ mahattaram
01,199.049d@110_0022 kiṃ punas tvam anāthānāṃ daridrāṇāṃ viśeṣataḥ
01,199.049d@110_0023 sarvaduḥkhāni śāmyanti tava saṃdarśanān mama
01,199.049d@110_0024 smarasvaitān mahāprājña tena jīvanti pāṇḍavāḥ
01,199.049d@110_0025 kariṣyāmīti cāmantrya abhivādya pitṛṣvasām
01,199.049d@110_0026 gamanāya matiṃ cakre vāsudevaḥ sahānugaḥ
01,199.050a tān niveśya tato vīro rāmeṇa saha keśavaḥ
01,199.050c yayau dvāravatīṃ rājan pāṇḍavānumate tadā
01,200.001 janamejaya uvāca
01,200.001a evaṃ saṃprāpya rājyaṃ tad indraprasthe tapodhana
01,200.001c ata ūrdhvaṃ mahātmānaḥ kim akurvanta pāṇḍavāḥ
01,200.002a sarva eva mahātmānaḥ pūrve mama pitāmahāḥ
01,200.002c draupadī dharmapatnī ca kathaṃ tān anvavartata
01,200.003a kathaṃ vā pañca kṛṣṇāyām ekasyāṃ te narādhipāḥ
01,200.003c vartamānā mahābhāgā nābhidyanta parasparam
01,200.004a śrotum icchāmy ahaṃ sarvaṃ vistareṇa tapodhana
01,200.004c teṣāṃ ceṣṭitam anyonyaṃ yuktānāṃ kṛṣṇayā tayā
01,200.005 vaiśaṃpāyana uvāca
01,200.005a dhṛtarāṣṭrābhyanujñātāḥ kṛṣṇayā saha pāṇḍavāḥ
01,200.005c remire puruṣavyāghrāḥ prāptarājyāḥ paraṃtapāḥ
01,200.006a prāpya rājyaṃ mahātejāḥ satyasaṃdho yudhiṣṭhiraḥ
01,200.006c pālayām āsa dharmeṇa pṛthivīṃ bhrātṛbhiḥ saha
01,200.007a jitārayo mahāprājñāḥ satyadharmaparāyaṇāḥ
01,200.007c mudaṃ paramikāṃ prāptās tatroṣuḥ pāṇḍunandanāḥ
01,200.008a kurvāṇāḥ paurakāryāṇi sarvāṇi puruṣarṣabhāḥ
01,200.008c āsāṃ cakrur mahārheṣu pārthiveṣv āsaneṣu ca
01,200.009a atha teṣūpaviṣṭeṣu sarveṣv eva mahātmasu
01,200.009b@111_0001 āyayau dharmarājaṃ tu draṣṭukāmo 'tha nāradaḥ
01,200.009b@111_0002 tathā nakṣatrajuṣṭena suparṇacaritena ca
01,200.009b@111_0003 candrasūryaprakāśena sevitena maharṣibhiḥ
01,200.009b@111_0004 nabhaḥsthalena divyena durlabhenātapasvinām
01,200.009b@111_0005 bhūtārcito bhūtadharāṃ rāṣṭraṃ nagaramālinīm
01,200.009b@111_0006 avekṣamāṇo dyutimān ājagāma mahātapāḥ
01,200.009b@111_0007 sarvavedāntago vipraḥ sarvavidyāsu pāragaḥ
01,200.009b@111_0008 pareṇa tapasā yukto brāhmeṇa tapasā vṛtaḥ
01,200.009b@111_0009 naye nītau ca niyato viśrutaś ca mahāmuniḥ
01,200.009b@111_0010 parāt parataraṃ prāpto dharmāt samabhijagmivān
01,200.009b@111_0011 bhāvitātmā gatarajāḥ śānto mṛduṛjur dvijaḥ
01,200.009b@111_0012 dharmeṇābhigataḥ sarvair devadānavamānavaiḥ
01,200.009b@111_0013 kṣīṇakarmasu pāpeṣu bhūteṣu vividheṣu ca
01,200.009b@111_0014 sarvathā kṛtamaryādo deveṣu vividheṣu ca
01,200.009b@111_0015 śataśaḥ somapā yajñe puṇyakarmakṛd agnicit
01,200.009b@111_0016 ṛksāmayajuṣāṃ vettā nyāyavṛttāntakovidaḥ
01,200.009b@111_0017 ṛjur ārohavāñ śuklo bhūyiṣṭhapathiko 'naghaḥ
01,200.009b@111_0018 ślakṣṇayā śikhayopetaḥ saṃpannaḥ paramatviṣā
01,200.009b@111_0019 avadāte ca sūkṣme ca divye ca rucire śubhe
01,200.009b@111_0020 mahendradatte mahatī bibhrat paramavāsasī
01,200.009b@111_0021 jāmbūnadamaye divye gaṇḍūpadamukhena vai
01,200.009b@111_0022 agnyarkasadṛśe divye dhārayan kuṇḍale śubhe
01,200.009b@111_0023 rājatacchatram ucchritya citraṃ paramavarcasam
01,200.009b@111_0024 prāpya duṣprāpam anyena brahmavarcasam uttamam
01,200.009b@111_0025 bhavane bhūmipālasya bṛhaspatir ivāplutaḥ
01,200.009b@111_0026 saṃhitāyāṃ ca sarveṣāṃ sthitasyopasthitasya ca
01,200.009b@111_0027 dvipadasya ca dharmasya kramadharmasya pāragaḥ
01,200.009b@111_0028 gāthāsāmānusāmajñaḥ sāmnāṃ paramavalgunām
01,200.009b@111_0029 ātmanā sarvamokṣibhyaḥ kṛtimān kṛtyavit tathā
01,200.009b@111_0030 yoktā dharme bahuvidhe mano matimatāṃ varaḥ
01,200.009b@111_0031 viditārthaḥ svasamayacchettā nigamasaṃśayān
01,200.009b@111_0032 arthanirvacane nityaṃ saṃśayacchid asaṃśayaḥ
01,200.009b@111_0033 prakṛtyā dharmakuśalo nānādharmaviśāradaḥ
01,200.009b@111_0034 lopenāgamadharmeṇa saṃkrameṇa ca vṛttiṣu
01,200.009b@111_0035 ekaśabdāṃś ca nānārthān ekārthāṃś ca pṛthak śrutīn
01,200.009b@111_0036 pṛthag arthābhidhānaṃ ca prayogāṇām avekṣitā
01,200.009b@111_0037 pramāṇabhūto lokasya sarvādhikaraṇeṣu ca
01,200.009b@111_0038 sarvavarṇavikāreṣu nityaṃ sakalapūjitaḥ
01,200.009b@111_0039 svare svare ca vividhe vṛtteṣu vividheṣu ca
01,200.009b@111_0040 samasthāneṣu sarveṣu samāmnāyeṣu dhātuṣu
01,200.009b@111_0041 uddeśyānāṃ samākhyātā sarvam ākhyātam uddiśan
01,200.009b@111_0042 abhisaṃdhiṣu tattvajñaḥ padāny aṅgāny anusmaran
01,200.009b@111_0043 kāladharmeṇa nirdiṣṭaṃ yathārthaṃ ca vicārayan
01,200.009b@111_0044 cikīrṣitaṃ ca yo vettā yathā lokena saṃvṛtam
01,200.009b@111_0045 vibhāṣitaṃ ca samayaṃ bhāṣitaṃ hṛdayaṃgamam
01,200.009b@111_0046 ātmane ca parasmai ca svarasaṃskārayogavān
01,200.009b@111_0047 eṣāṃ svarāṇāṃ jñātā ca boddhā pravacanasvarān
01,200.009b@111_0048 vijñātā uktavākyānāṃ ekatāṃ bahutāṃ tathā
01,200.009b@111_0049 boddhā ca paramārthāṃś ca vividhāṃś ca vyatikramān
01,200.009b@111_0050 abhedataś ca bahuśo bahuśaś cāpi bhedataḥ
01,200.009b@111_0051 vacanānāṃ ca vividhān ādeśāṃś ca samīkṣitā
01,200.009b@111_0052 nānārthakuśalas tatra taddhiteṣu ca kṛtsnaśaḥ
01,200.009b@111_0053 paribhūṣayitā vācāṃ varṇataḥ svarato 'rthataḥ
01,200.009b@111_0054 pratyayāṃś ca samākhyātā niyataṃ pratidhātukam
01,200.009b@111_0055 pañca cākṣarajātāni svarasaṃjñāni yāni ca
01,200.009c nāradas tv atha devarṣir ājagāma yadṛcchayā
01,200.009d*1997_01 tam āgatam ṛṣiṃ dṛṣṭvā pratyudgamyābhivādya ca
01,200.009e āsanaṃ ruciraṃ tasmai pradadau svaṃ yudhiṣṭhiraḥ
01,200.009f*1998_01 kṛṣṇājinottare tasminn upaviṣṭo mahān ṛṣiḥ
01,200.010a devarṣer upaviṣṭasya svayam arghyaṃ yathāvidhi
01,200.010c prādād yudhiṣṭhiro dhīmān rājyaṃ cāsmai nyavedayat
01,200.011a pratigṛhya tu tāṃ pūjām ṛṣiḥ prītamanābhavat
01,200.011c āśīrbhir vardhayitvā tu tam uvācāsyatām iti
01,200.012a niṣasādābhyanujñātas tato rājā yudhiṣṭhiraḥ
01,200.012c preṣayām āsa kṛṣṇāyai bhagavantam upasthitam
01,200.013a śrutvaiva draupadī cāpi śucir bhūtvā samāhitā
01,200.013c jagāma tatra yatrāste nāradaḥ pāṇḍavaiḥ saha
01,200.014a tasyābhivādya caraṇau devarṣer dharmacāriṇī
01,200.014c kṛtāñjaliḥ susaṃvītā sthitātha drupadātmajā
01,200.015a tasyāś cāpi sa dharmātmā satyavāg ṛṣisattamaḥ
01,200.015c āśiṣo vividhāḥ procya rājaputryās tu nāradaḥ
01,200.015e gamyatām iti hovāca bhagavāṃs tām aninditām
01,200.016a gatāyām atha kṛṣṇāyāṃ yudhiṣṭhirapurogamān
01,200.016c vivikte pāṇḍavān sarvān uvāca bhagavān ṛṣiḥ
01,200.017a pāñcālī bhavatām ekā dharmapatnī yaśasvinī
01,200.017c yathā vo nātra bhedaḥ syāt tathā nītir vidhīyatām
01,200.018a sundopasundāv asurau bhrātarau sahitāv ubhau
01,200.018c āstām avadhyāv anyeṣāṃ triṣu lokeṣu viśrutau
01,200.019a ekarājyāv ekagṛhāv ekaśayyāsanāśanau
01,200.019c tilottamāyās tau hetor anyonyam abhijaghnatuḥ
01,200.020a rakṣyatāṃ sauhṛdaṃ tasmād anyonyapratibhāvikam
01,200.020c yathā vo nātra bhedaḥ syāt tat kuruṣva yudhiṣṭhira
01,200.020d*1999_01 yathā ca sarveṣu samaṃ tat kuruṣva mahārathāḥ
01,200.021 yudhiṣṭhira uvāca
01,200.021a sundopasundāv asurau kasya putrau mahāmune
01,200.021c utpannaś ca kathaṃ bhedaḥ kathaṃ cānyonyam aghnatām
01,200.022a apsarā devakanyā vā kasya caiṣā tilottamā
01,200.022c yasyāḥ kāmena saṃmattau jaghnatus tau parasparam
01,200.023a etat sarvaṃ yathāvṛttaṃ vistareṇa tapodhana
01,200.023c śrotum icchāmahe vipra paraṃ kautūhalaṃ hi naḥ
01,201.001 nārada uvāca
01,201.001a śṛṇu me vistareṇemam itihāsaṃ purātanam
01,201.001c bhrātṛbhīḥ sahitaḥ pārtha yathāvṛttaṃ yudhiṣṭhira
01,201.002a mahāsurasyānvavāye hiraṇyakaśipoḥ purā
01,201.002c nikumbho nāma daityendras tejasvī balavān abhūt
01,201.003a tasya putrau mahāvīryau jātau bhīmaparākramau
01,201.003b*2000_01 sundopasundau daityendrau dāruṇau krūramānasau
01,201.003b*2000_02 tāv ekaniścayau daityāv ekakāryārthasaṃgatau
01,201.003b*2000_03 nirantaram avartetāṃ samaduḥkhasukhāv ubhau
01,201.003c sahānyonyena bhuñjāte vinānyonyaṃ na gacchataḥ
01,201.004a anyonyasya priyakarāv anyonyasya priyaṃvadau
01,201.004c ekaśīlasamācārau dvidhaivaikaṃ yathā kṛtau
01,201.005a tau vivṛddhau mahāvīryau kāryeṣv apy ekaniścayau
01,201.005c trailokyavijayārthāya samāsthāyaikaniścayam
01,201.006a kṛtvā dīkṣāṃ gatau vindhyaṃ tatrograṃ tepatus tapaḥ
01,201.006c tau tu dīrgheṇa kālena tapoyuktau babhūvatuḥ
01,201.007a kṣutpipāsāpariśrāntau jaṭāvalkaladhāriṇau
01,201.007c malopacitasarvāṅgau vāyubhakṣau babhūvatuḥ
01,201.007d*2001_01 grīṣme pañcāgnisaṃyuktāv ekī utthātapāratau (sic)
01,201.007d*2001_02 śayānau toyamadhye tu varṣākāle yudhiṣṭhira
01,201.008a ātmamāṃsāni juhvantau pādāṅguṣṭhāgradhiṣṭhitau
01,201.008c ūrdhvabāhū cānimiṣau dīrghakālaṃ dhṛtavratau
01,201.009a tayos tapaḥprabhāveṇa dīrghakālaṃ pratāpitaḥ
01,201.009c dhūmaṃ pramumuce vindhyas tad adbhutam ivābhavat
01,201.010a tato devābhavan bhītā ugraṃ dṛṣṭvā tayos tapaḥ
01,201.010c tapovighātārtham atho devā vighnāni cakrire
01,201.011a ratnaiḥ pralobhayām āsuḥ strībhiś cobhau punaḥ punaḥ
01,201.011c na ca tau cakratur bhaṅgaṃ vratasya sumahāvratau
01,201.012a atha māyāṃ punar devās tayoś cakrur mahātmanoḥ
01,201.012c bhaginyo mātaro bhāryās tayoḥ parijanas tathā
01,201.013a paripātyamānā vitrastāḥ śūlahastena rakṣasā
01,201.013c srastābharaṇakeśāntā ekāntabhraṣṭavāsasaḥ
01,201.014a abhidhāvya tataḥ sarvās tau trāhīti vicukruśuḥ
01,201.014c na ca tau cakratur bhaṅgaṃ vratasya sumahāvratau
01,201.015a yadā kṣobhaṃ nopayāti nārtim anyataras tayoḥ
01,201.015c tataḥ striyas tā bhūtaṃ ca sarvam antaradhīyata
01,201.016a tataḥ pitāmahaḥ sākṣād abhigamya mahāsurau
01,201.016c vareṇa chandayām āsa sarvalokapitāmahaḥ
01,201.017a tataḥ sundopasundau tau bhrātarau dṛḍhavikramau
01,201.017c dṛṣṭvā pitāmahaṃ devaṃ tasthatuḥ prāñjalī tadā
01,201.018a ūcatuś ca prabhuṃ devaṃ tatas tau sahitau tadā
01,201.018c āvayos tapasānena yadi prītaḥ pitāmahaḥ
01,201.019a māyāvidāv astravidau balinau kāmarūpiṇau
01,201.019c ubhāv apy amarau syāvaḥ prasanno yadi nau prabhuḥ
01,201.020 pitāmaha uvāca
01,201.020a ṛte 'maratvam anyad vāṃ sarvam uktaṃ bhaviṣyati
01,201.020c anyad vṛṇītāṃ mṛtyoś ca vidhānam amaraiḥ samam
01,201.021a kariṣyāvedam iti yan mahad abhyutthitaṃ tapaḥ
01,201.021c yuvayor hetunānena nāmaratvaṃ vidhīyate
01,201.022a trailokyavijayārthāya bhavadbhyām āsthitaṃ tapaḥ
01,201.022c hetunānena daityendrau na vāṃ kāmaṃ karomy aham
01,201.023 sundopasundāv ūcatuḥ
01,201.023a triṣu lokeṣu yad bhūtaṃ kiṃ cit sthāvarajaṅgamam
01,201.023c sarvasmān nau bhayaṃ na syād ṛte 'nyonyaṃ pitāmaha
01,201.024 pitāmaha uvāca
01,201.024a yat prārthitaṃ yathoktaṃ ca kāmam etad dadāni vām
01,201.024c mṛtyor vidhānam etac ca yathāvad vāṃ bhaviṣyati
01,201.025 nārada uvāca
01,201.025a tataḥ pitāmaho dattvā varam etat tadā tayoḥ
01,201.025c nivartya tapasas tau ca brahmalokaṃ jagāma ha
01,201.026a labdhvā varāṇi sarvāṇi daityendrāv api tāv ubhau
01,201.026c avadhyau sarvalokasya svam eva bhavanaṃ gatau
01,201.027a tau tu labdhavarau dṛṣṭvā kṛtakāmau mahāsurau
01,201.027c sarvaḥ suhṛjjanas tābhyāṃ pramodam upajagmivān
01,201.028a tatas tau tu jaṭā hitvā maulinau saṃbabhūvatuḥ
01,201.028c mahārhābharaṇopetau virajombaradhāriṇau
01,201.029a akālakaumudīṃ caiva cakratuḥ sārvakāmikīm
01,201.029c daityendrau paramaprītau tayoś caiva suhṛjjanaḥ
01,201.030a bhakṣyatāṃ bhujyatāṃ nityaṃ ramyatāṃ gīyatām iti
01,201.030c pīyatāṃ dīyatāṃ ceti vāca āsan gṛhe gṛhe
01,201.030d*2002_01 iti vācaḥ prahṛṣṭānāṃ tatra tatra mahātmanām
01,201.031a tatra tatra mahāpānair utkṛṣṭatalanāditaiḥ
01,201.031c hṛṣṭaṃ pramuditaṃ sarvaṃ daityānām abhavat puram
01,201.032a tais tair vihārair bahubhir daityānāṃ kāmarūpiṇām
01,201.032c samāḥ saṃkrīḍatāṃ teṣām ahar ekam ivābhavat
01,202.001 nārada uvāca
01,202.001a utsave vṛttamātre tu trailokyākāṅkṣiṇāv ubhau
01,202.001c mantrayitvā tataḥ senāṃ tāv ājñāpayatāṃ tadā
01,202.002a suhṛdbhir abhyanujñātau daityavṛddhaiś ca mantribhiḥ
01,202.002c kṛtvā prāsthānikaṃ rātrau maghāsu yayatus tadā
01,202.003a gadāpaṭṭiśadhāriṇyā śūlamudgarahastayā
01,202.003c prasthitau sahadharmiṇyā mahatyā daityasenayā
01,202.004a maṅgalaiḥ stutibhiś cāpi vijayapratisaṃhitaiḥ
01,202.004c cāraṇaiḥ stūyamānau tu jagmatuḥ parayā mudā
01,202.005a tāv antarikṣam utpatya daityau kāmagamāv ubhau
01,202.005c devānām eva bhavanaṃ jagmatur yuddhadurmadau
01,202.006a tayor āgamanaṃ jñātvā varadānaṃ ca tat prabhoḥ
01,202.006c hitvā triviṣṭapaṃ jagmur brahmalokaṃ tataḥ surāḥ
01,202.007a tāv indralokaṃ nirjitya yakṣarakṣogaṇāṃs tathā
01,202.007c khecarāṇy api bhūtāni jigyatus tīvravikramau
01,202.008a antarbhūmigatān nāgāñ jitvā tau ca mahāsurau
01,202.008c samudravāsinaḥ sarvān mlecchajātīn vijigyatuḥ
01,202.009a tataḥ sarvāṃ mahīṃ jetum ārabdhāv ugraśāsanau
01,202.009c sainikāṃś ca samāhūya sutīkṣṇāṃ vācam ūcatuḥ
01,202.010a rājarṣayo mahāyajñair havyakavyair dvijātayaḥ
01,202.010c tejo balaṃ ca devānāṃ vardhayanti śriyaṃ tathā
01,202.011a teṣām evaṃ pravṛddhānāṃ sarveṣām asuradviṣām
01,202.011c saṃbhūya sarvair asmābhiḥ kāryaḥ sarvātmanā vadhaḥ
01,202.012a evaṃ sarvān samādiśya pūrvatīre mahodadheḥ
01,202.012c krūrāṃ matiṃ samāsthāya jagmatuḥ sarvatomukham
01,202.013a yajñair yajante ye ke cid yājayanti ca ye dvijāḥ
01,202.013c tān sarvān prasabhaṃ dṛṣṭvā balinau jaghnatus tadā
01,202.014a āśrameṣv agnihotrāṇi ṛṣīṇāṃ bhāvitātmanām
01,202.014c gṛhītvā prakṣipanty apsu viśrabdhāḥ sainikās tayoḥ
01,202.015a tapodhanaiś ca ye śāpāḥ kruddhair uktā mahātmabhiḥ
01,202.015c nākrāmanti tayos te 'pi varadānena jṛmbhatoḥ
01,202.016a nākrāmanti yadā śāpā bāṇā muktāḥ śilāsv iva
01,202.016c niyamāṃs tadā parityajya vyadravanta dvijātayaḥ
01,202.017a pṛthivyāṃ ye tapaḥsiddhā dāntāḥ śamaparāyaṇāḥ
01,202.017c tayor bhayād dudruvus te vainateyād ivoragāḥ
01,202.018a mathitair āśramair bhagnair vikīrṇakalaśasruvaiḥ
01,202.018c śūnyam āsīj jagat sarvaṃ kāleneva hataṃ yathā
01,202.019a rājarṣibhir adṛśyadbhir ṛṣibhiś ca mahāsurau
01,202.019c ubhau viniścayaṃ kṛtvā vikurvāte vadhaiṣiṇau
01,202.020a prabhinnakaraṭau mattau bhūtvā kuñjararūpiṇau
01,202.020c saṃlīnān api durgeṣu ninyatur yamasādanam
01,202.021a siṃhau bhūtvā punar vyāghrau punaś cāntarhitāv ubhau
01,202.021c tais tair upāyais tau krūrāv ṛṣīn dṛṣṭvā nijaghnatuḥ
01,202.022a nivṛttayajñasvādhyāyā praṇaṣṭanṛpatidvijā
01,202.022c utsannotsavayajñā ca babhūva vasudhā tadā
01,202.023a hāhābhūtā bhayārtā ca nivṛttavipaṇāpaṇā
01,202.023c nivṛttadevakāryā ca puṇyodvāhavivarjitā
01,202.024a nivṛttakṛṣigorakṣā vidhvastanagarāśramā
01,202.024c asthikaṅkālasaṃkīrṇā bhūr babhūvogradarśanā
01,202.025a nivṛttapitṛkāryaṃ ca nirvaṣaṭkāramaṅgalam
01,202.025c jagat pratibhayākāraṃ duṣprekṣyam abhavat tadā
01,202.026a candrādityau grahās tārā nakṣatrāṇi divaukasaḥ
01,202.026c jagmur viṣādaṃ tat karma dṛṣṭvā sundopasundayoḥ
01,202.027a evaṃ sarvā diśo daityau jitvā krūreṇa karmaṇā
01,202.027c niḥsapatnau kurukṣetre niveśam abhicakratuḥ
01,203.001 nārada uvāca
01,203.001a tato devarṣayaḥ sarve siddhāś ca paramarṣayaḥ
01,203.001c jagmus tadā parām ārtiṃ dṛṣṭvā tat kadanaṃ mahat
01,203.002a te 'bhijagmur jitakrodhā jitātmāno jitendriyāḥ
01,203.002c pitāmahasya bhavanaṃ jagataḥ kṛpayā tadā
01,203.003a tato dadṛśur āsīnaṃ saha devaiḥ pitāmaham
01,203.003c siddhair brahmarṣibhiś caiva samantāt parivāritam
01,203.004a tatra devo mahādevas tatrāgnir vāyunā saha
01,203.004c candrādityau ca dharmaś ca parameṣṭhī tathā budhaḥ
01,203.005a vaikhānasā vālakhilyā vānaprasthā marīcipāḥ
01,203.005c ajāś caivāvimūḍhāś ca tejogarbhās tapasvinaḥ
01,203.005e ṛṣayaḥ sarva evaite pitāmaham upāsate
01,203.006a tato 'bhigamya sahitāḥ sarva eva maharṣayaḥ
01,203.006c sundopasundayoḥ karma sarvam eva śaśaṃsire
01,203.007a yathākṛtaṃ yathā caiva kṛtaṃ yena krameṇa ca
01,203.007c nyavedayaṃs tataḥ sarvam akhilena pitāmahe
01,203.008a tato devagaṇāḥ sarve te caiva paramarṣayaḥ
01,203.008c tam evārthaṃ puraskṛtya pitāmaham acodayan
01,203.009a tataḥ pitāmahaḥ śrutvā sarveṣāṃ tad vacas tadā
01,203.009c muhūrtam iva saṃcintya kartavyasya viniścayam
01,203.010a tayor vadhaṃ samuddiśya viśvakarmāṇam āhvayat
01,203.010c dṛṣṭvā ca viśvakarmāṇaṃ vyādideśa pitāmahaḥ
01,203.010e sṛjyatāṃ prārthanīyeha pramadeti mahātapāḥ
01,203.011a pitāmahaṃ namaskṛtya tadvākyam abhinandya ca
01,203.011c nirmame yoṣitaṃ divyāṃ cintayitvā prayatnataḥ
01,203.012a triṣu lokeṣu yat kiṃ cid bhūtaṃ sthāvarajaṅgamam
01,203.012c samānayad darśanīyaṃ tat tad yatnāt tatas tataḥ
01,203.013a koṭiśaś cāpi ratnāni tasyā gātre nyaveśayat
01,203.013c tāṃ ratnasaṃghātamayīm asṛjad devarūpiṇīm
01,203.014a sā prayatnena mahatā nirmitā viśvakarmaṇā
01,203.014c triṣu lokeṣu nārīṇāṃ rūpeṇāpratimābhavat
01,203.015a na tasyāḥ sūkṣmam apy asti yad gātre rūpasaṃpadā
01,203.015c na yuktaṃ yatra vā dṛṣṭir na sajjati nirīkṣatām
01,203.016a sā vigrahavatīva śrīḥ kāntarūpā vapuṣmatī
01,203.016b*2003_01 pitāmaham upātiṣṭhat kiṃ karomīti cābravīt
01,203.016b*2003_02 prīto bhūtvā sa dṛṣṭvaiva prītyā cāsyai dadau varam
01,203.016b*2003_03 kāntatvaṃ sarvabhūtānāṃ svaśriyānupamaṃ vapuḥ
01,203.016b*2003_04 sā tena varadānena kartuś ca kriyayā tadā
01,203.016c jahāra sarvabhūtānāṃ cakṣūṃṣi ca manāṃsi ca
01,203.017a tilaṃ tilaṃ samānīya ratnānāṃ yad vinirmitā
01,203.017c tilottamety atas tasyā nāma cakre pitāmahaḥ
01,203.017d*2004_01 brahmāṇaṃ sā namaskṛtya prāñjalir vākyam abravīt
01,203.017d*2004_02 kiṃ kāryaṃ mayi bhūteśa yenāsmy adyeha nirmitā
01,203.017d*2005=00 nārada uvāca
01,203.017d*2005_01 tatas tāṃ cārusarvāṅgīṃ manaḥprahlādinīṃ śubhām
01,203.017d*2005_02 uvāca bhagavān devaḥ kāryam etat prasādhyatām
01,203.018 pitāmaha uvāca
01,203.018a gaccha sundopasundābhyām asurābhyāṃ tilottame
01,203.018c prārthanīyena rūpeṇa kuru bhadre pralobhanam
01,203.019a tvatkṛte darśanād eva rūpasaṃpatkṛtena vai
01,203.019c virodhaḥ syād yathā tābhyām anyonyena tathā kuru
01,203.020 nārada uvāca
01,203.020a sā tatheti pratijñāya namaskṛtya pitāmaham
01,203.020c cakāra maṇḍalaṃ tatra vibudhānāṃ pradakṣiṇam
01,203.021a prāṅmukho bhagavān āste dakṣiṇena maheśvaraḥ
01,203.021c devāś caivottareṇāsan sarvatas tv ṛṣayo 'bhavan
01,203.022a kurvantyā tu tayā tatra maṇḍalaṃ tat pradakṣiṇam
01,203.022b*2006_01 brahmā viṣṇuś ca bhagavān tṛṇīkṛtyāvatiṣṭhatām
01,203.022c indraḥ sthāṇuś ca bhagavān dhairyeṇa pratyavasthitau
01,203.023a draṣṭukāmasya cātyarthaṃ gatāyāḥ pārśvatas tadā
01,203.023c anyad añcitapakṣmāntaṃ dakṣiṇaṃ niḥsṛtaṃ mukham
01,203.024a pṛṣṭhataḥ parivartantyāḥ paścimaṃ niḥsṛtaṃ mukham
01,203.024c gatāyāś cottaraṃ pārśvam uttaraṃ niḥsṛtaṃ mukham
01,203.025a mahendrasyāpi netrāṇāṃ pārśvataḥ pṛṣṭhato 'grataḥ
01,203.025c raktāntānāṃ viśālānāṃ sahasraṃ sarvato 'bhavat
01,203.026a evaṃ caturmukhaḥ sthāṇur mahādevo 'bhavat purā
01,203.026c tathā sahasranetraś ca babhūva balasūdanaḥ
01,203.027a tathā devanikāyānām ṛṣīṇāṃ caiva sarvaśaḥ
01,203.027c mukhāny abhipravartante yena yāti tilottamā
01,203.028a tasyā gātre nipatitā teṣāṃ dṛṣṭir mahātmanām
01,203.028c sarveṣām eva bhūyiṣṭham ṛte devaṃ pitāmaham
01,203.029a gacchantyās tu tadā devāḥ sarve ca paramarṣayaḥ
01,203.029c kṛtam ity eva tat kāryaṃ menire rūpasaṃpadā
01,203.030a tilottamāyāṃ tu tadā gatāyāṃ lokabhāvanaḥ
01,203.030c sarvān visarjayām āsa devān ṛṣigaṇāṃś ca tān
01,203.030d*2007_01 kṛtaṃ kāryam iti śrīmān abravīc ca pitāmahaḥ
01,204.001 nārada uvāca
01,204.001a jitvā tu pṛthivīṃ daityau niḥsapatnau gatavyathau
01,204.001c kṛtvā trailokyam avyagraṃ kṛtakṛtyau babhūvatuḥ
01,204.002a devagandharvayakṣāṇāṃ nāgapārthivarakṣasām
01,204.002c ādāya sarvaratnāni parāṃ tuṣṭim upāgatau
01,204.003a yadā na pratiṣeddhāras tayoḥ santīha ke cana
01,204.003c nirudyogau tadā bhūtvā vijahrāte 'marāv iva
01,204.004a strībhir mālyaiś ca gandhaiś ca bhakṣair bhojyaiś ca puṣkalaiḥ
01,204.004c pānaiś ca vividhair hṛdyaiḥ parāṃ prītim avāpatuḥ
01,204.005a antaḥpure vanodyāne parvatopavaneṣu ca
01,204.005c yathepsiteṣu deśeṣu vijahrāte 'marāv iva
01,204.006a tataḥ kadā cid vindhyasya pṛṣṭhe samaśilātale
01,204.006c puṣpitāgreṣu śāleṣu vihāram abhijagmatuḥ
01,204.007a divyeṣu sarvakāmeṣu samānīteṣu tatra tau
01,204.007c varāsaneṣu saṃhṛṣṭau saha strībhir niṣedatuḥ
01,204.008a tato vāditranṛttābhyām upātiṣṭhanta tau striyaḥ
01,204.008c gītaiś ca stutisaṃyuktaiḥ prītyartham upajagmire
01,204.008d*2008_01 nāmāpi tasyāḥ saṃhāraṃ vikāraṃ ca karoti vai
01,204.008d*2008_02 kiṃ punar darśanaṃ tasyā vilāsollāsitaṃ prabho
01,204.008d*2008_03 rahaḥpracārakuśalā mṛdugadgadabhāṣiṇī
01,204.008d*2008_04 kiṃ nu nārī chalayati suraktā tu sulocanā
01,204.008d*2008_05 muner api mano vaśyaṃ sarāgaṃ kurute 'ṅganā
01,204.008d*2008_06 prasannaṃ kāntijananaṃ saṃdhyeva śaśimaṇḍalam
01,204.008d*2008_07 manaḥ prahlāyantībhir mardayantībhir apy alam
01,204.008d*2008_08 mahānto 'pi hi bhidyante strībhir adbhir ivācalāḥ
01,204.009a tatas tilottamā tatra vane puṣpāṇi cinvatī
01,204.009c veṣam ākṣiptam ādhāya raktenaikena vāsasā
01,204.010a nadītīreṣu jātān sā karṇikārān vicinvatī
01,204.010c śanair jagāma taṃ deśaṃ yatrāstāṃ tau mahāsurau
01,204.011a tau tu pītvā varaṃ pānaṃ madaraktāntalocanau
01,204.011c dṛṣṭvaiva tāṃ varārohāṃ vyathitau saṃbabhūvatuḥ
01,204.012a tāv utpatyāsanaṃ hitvā jagmatur yatra sā sthitā
01,204.012c ubhau ca kāmasaṃmattāv ubhau prārthayataś ca tām
01,204.013a dakṣiṇe tāṃ kare subhrūṃ sundo jagrāha pāṇinā
01,204.013c upasundo 'pi jagrāha vāme pāṇau tilottamām
01,204.014a varapradānamattau tāv aurasena balena ca
01,204.014c dhanaratnamadābhyāṃ ca surāpānamadena ca
01,204.014d*2009_01 tau kaṭākṣeṇa daityendrāv ākarṣantī muhur muhuḥ
01,204.014d*2009_02 dakṣiṇena kaṭākṣeṇa sundaṃ jagrāha bhāminī
01,204.014d*2009_03 vāmenaiva kaṭākṣeṇa upasundaṃ jighūkṣatī
01,204.014d*2009_04 gandhābharaṇarūpais tau vyāmoham upajagmatuḥ
01,204.015a sarvair etair madair mattāv anyonyaṃ bhrukuṭīkṛtau
01,204.015c madakāmasamāviṣṭau parasparam athocatuḥ
01,204.016a mama bhāryā tava gurur iti sundo 'bhyabhāṣata
01,204.016c mama bhāryā tava vadhūr upasundo 'bhyabhāṣata
01,204.017a naiṣā tava mamaiṣeti tatra tau manyur āviśat
01,204.017b*2010_01 tasyā rūpeṇa saṃmattau vigatasnehasauhṛdau
01,204.017c tasyā hetor gade bhīme tāv ubhāv apy agṛhṇatām
01,204.018a tau pragṛhya gade bhīme tasyāḥ kāmena mohitau
01,204.018c ahaṃ pūrvam ahaṃ pūrvam ity anyonyaṃ nijaghnatuḥ
01,204.019a tau gadābhihatau bhīmau petatur dharaṇītale
01,204.019c rudhireṇāvaliptāṅgau dvāv ivārkau nabhaścyutau
01,204.020a tatas tā vidrutā nāryaḥ sa ca daityagaṇas tadā
01,204.020c pātālam agamat sarvo viṣādabhayakampitaḥ
01,204.021a tataḥ pitāmahas tatra saha devair maharṣibhiḥ
01,204.021c ājagāma viśuddhātmā pūjayiṣyaṃs tilottamām
01,204.022a vareṇa chanditā sā tu brahmaṇā prītim eva ha
01,204.022c varayām āsa tatraināṃ prītaḥ prāha pitāmahaḥ
01,204.023a ādityacaritāṃl lokān vicariṣyasi bhāmini
01,204.023c tejasā ca sudṛṣṭāṃ tvāṃ na kariṣyati kaś cana
01,204.024a evaṃ tasyai varaṃ dattvā sarvalokapitāmahaḥ
01,204.024c indre trailokyam ādhāya brahmalokaṃ gataḥ prabhuḥ
01,204.025a evaṃ tau sahitau bhūtvā sarvārtheṣv ekaniścayau
01,204.025c tilottamārthe saṃkruddhāv anyonyam abhijaghnatuḥ
01,204.026a tasmād bravīmi vaḥ snehāt sarvān bharatasattamān
01,204.026c yathā vo nātra bhedaḥ syāt sarveṣāṃ draupadīkṛte
01,204.026e tathā kuruta bhadraṃ vo mama cet priyam icchatha
01,204.026f*2011_01 yathā sundopasundābhyāṃ tathā na syād yudhiṣṭhira
01,204.027 vaiśaṃpāyana uvāca
01,204.027a evam uktā mahātmāno nāradena maharṣiṇā
01,204.027c samayaṃ cakrire rājaṃs te 'nyonyena samāgatāḥ
01,204.027e samakṣaṃ tasya devarṣer nāradasyāmitaujasaḥ
01,204.027f*2012_01 ekaikasya gṛhe kṛṣṇā vased varṣam akalmaṣā
01,204.028a draupadyā naḥ sahāsīnam anyo 'nyaṃ yo 'bhidarśayet
01,204.028c sa no dvādaśa varṣāṇi brahmacārī vane vaset
01,204.029a kṛte tu samaye tasmin pāṇḍavair dharmacāribhiḥ
01,204.029b*2013_01 tataḥ sa bhagavāṃs tatra pāṇḍavair arcitaḥ prabhuḥ
01,204.029c nārado 'py agamat prīta iṣṭaṃ deśaṃ mahāmuniḥ
01,204.030a evaṃ taiḥ samayaḥ pūrvaṃ kṛto naradacoditaiḥ
01,204.030c na cābhidyanta te sārve tadānyonyena bhārata
01,204.030d*2014_01 etad vistarataḥ sarvam ākhyātaṃ te nareśvara
01,204.030d*2014_02 kāle ca tasmin saṃpannaṃ yathāvaj janamejaya
01,205.001 vaiśaṃpāyana uvāca
01,205.001a evaṃ te samayaṃ kṛtvā nyavasaṃs tatra pāṇḍavāḥ
01,205.001c vaśe śastrapratāpena kurvanto 'nyān mahīkṣitaḥ
01,205.002a teṣāṃ manujasiṃhānāṃ pañcānām amitaujasām
01,205.002c babhūva kṛṣṇā sarveṣāṃ pārthānāṃ vaśavartinī
01,205.003a te tayā taiś ca sā vīraiḥ patibhiḥ saha pañcabhiḥ
01,205.003c babhūva paramaprītā nāgair iva sarasvatī
01,205.004a vartamāneṣu dharmeṇa pāṇḍaveṣu mahātmasu
01,205.004c vyavardhan kuravaḥ sarve hīnadoṣāḥ sukhānvitāḥ
01,205.005a atha dīrgheṇa kālena brāhmaṇasya viśāṃ pate
01,205.005c kasya cit taskarāḥ ke cij jahrur gā nṛpasattama
01,205.006a hriyamāṇe dhane tasmin brāhmaṇaḥ krodhamūrcchitaḥ
01,205.006c āgamya khāṇḍavaprastham udakrośata pāṇḍavān
01,205.007a hriyate godhanaṃ kṣudrair nṛśaṃsair akṛtātmabhiḥ
01,205.007c prasahya vo 'smād viṣayād abhidhāvata pāṇḍavāḥ
01,205.008a brāhmaṇasya pramattasya havir dhvāṅkṣair vilupyate
01,205.008c śārdūlasya guhāṃ śūnyāṃ nīcaḥ kroṣṭābhimarśati
01,205.008d*2015_01 arakṣitāraṃ rājānaṃ baliṣaḍbhāgahāriṇam
01,205.008d*2015_02 tam āhuḥ sarvalokasya samagraṃ pāpacāriṇam
01,205.009a brāhmaṇasve hṛte corair dharmārthe ca vilopite
01,205.009c rorūyamāṇe ca mayi kriyatām astradhāraṇam
01,205.010a rorūyamāṇasyābhyāśe tasya viprasya pāṇḍavaḥ
01,205.010c tāni vākyāni śuśrāva kuntīputro dhanaṃjayaḥ
01,205.011a śrutvā caiva mahābāhur mā bhair ity āha taṃ dvijam
01,205.011c āyudhāni ca yatrāsan pāṇḍavānāṃ mahātmanām
01,205.011e kṛṣṇayā saha tatrāsīd dharmarājo yudhiṣṭhiraḥ
01,205.012a sa praveśāya cāśakto gamanāya ca pāṇḍavaḥ
01,205.012c tasya cārtasya tair vākyaiś codyamānaḥ punaḥ punaḥ
01,205.012e ākrande tatra kaunteyaś cintayām āsa duḥkhitaḥ
01,205.013a hriyamāṇe dhane tasmin brāhmaṇasya tapasvinaḥ
01,205.013c aśrupramārjanaṃ tasya kartavyam iti niścitaḥ
01,205.014a upaprekṣaṇajo 'dharmaḥ sumahān syān mahīpateḥ
01,205.014c yady asya rudato dvāri na karomy adya rakṣaṇam
01,205.015a anāstikyaṃ ca sarveṣām asmākam api rakṣaṇe
01,205.015c pratitiṣṭheta loke 'sminn adharmaś caiva no bhavet
01,205.016a anāpṛcchya ca rājānaṃ gate mayi na saṃśayaḥ
01,205.016c ajātaśatror nṛpater mama caivāpriyaṃ bhavet
01,205.017a anupraveśe rājñas tu vanavāso bhaven mama
01,205.017b*2016_01 sarvam anyat parihṛtaṃ dharṣaṇāt tu mahīpateḥ
01,205.017c adharmo vā mahān astu vane vā maraṇaṃ mama
01,205.017e śarīrasyāpi nāśena dharma eva viśiṣyate
01,205.018a evaṃ viniścitya tataḥ kuntīputro dhanaṃjayaḥ
01,205.018b*2017_01 mukham ācchādya nibiḍam uttarīyeṇa vāsasā
01,205.018c anupraviśya rājānam āpṛcchya ca viśāṃ pate
01,205.019a dhanur ādāya saṃhṛṣṭo brāhmaṇaṃ pratyabhāṣata
01,205.019c brāhmaṇāgamyatāṃ śīghraṃ yāvat paradhanaiṣiṇaḥ
01,205.020a na dūre te gatāḥ kṣudrās tāvad gacchāmahe saha
01,205.020c yāvad āvartayāmy adya corahastād dhanaṃ tava
01,205.021a so 'nusṛtya mahābāhur dhanvī varmī rathī dhvajī
01,205.021c śarair vidhvaṃsitāṃś corān avajitya ca tad dhanam
01,205.022a brāhmaṇasya upāhṛtya yaśaḥ pītvā ca pāṇḍavaḥ
01,205.022b*2018_01 tatas tad godhanaṃ pārtho dattvā tasmai dvijātaye
01,205.022c ājagāma puraṃ vīraḥ savyasācī paraṃtapaḥ
01,205.023a so 'bhivādya gurūn sarvāṃs taiś cāpi pratinanditaḥ
01,205.023c dharmarājam uvācedaṃ vratam ādiśyatāṃ mama
01,205.024a samayaḥ samatikrānto bhavatsaṃdarśanān mayā
01,205.024c vanavāsaṃ gamiṣyāmi samayo hy eṣa naḥ kṛtaḥ
01,205.025a ity ukto dharmarājas tu sahasā vākyam apriyam
01,205.025c katham ity abravīd vācā śokārtaḥ sajjamānayā
01,205.025e yudhiṣṭhiro guḍākeśaṃ bhrātā bhrātaram acyutam
01,205.025f*2019_01 uvāca dīno rājā ca dhanaṃjayam idaṃ vacaḥ
01,205.026a pramāṇam asmi yadi te mattaḥ śṛṇu vaco 'nagha
01,205.026c anupraveśe yad vīra kṛtavāṃs tvaṃ mamāpriyam
01,205.026e sarvaṃ tad anujānāmi vyalīkaṃ na ca me hṛdi
01,205.027a guror anupraveśo hi nopaghāto yavīyasaḥ
01,205.027c yavīyaso 'nupraveśo jyeṣṭhasya vidhilopakaḥ
01,205.028a nivartasva mahābāho kuruṣva vacanaṃ mama
01,205.028c na hi te dharmalopo 'sti na ca me dharṣaṇā kṛtā
01,205.029 arjuna uvāca
01,205.029a na vyājena cared dharmam iti me bhavataḥ śrutam
01,205.029c na satyād vicaliṣyāmi satyenāyudham ālabhe
01,205.029d*2020_01 kriyate svīkṛte rājan na hi ced ātmanā vratam
01,205.029d*2020_02 bhidyeta setuś cādharmo 'py ayaśaḥ prāpnuyāṃ mahat
01,205.029d*2021_01 ājñā tu mama dātavyā bhavatā kīrtivardhana
01,205.029d*2021_02 bhavadājñām ṛte kiṃ cin na kāryam iti niścayaḥ
01,205.030 vaiśaṃpāyana uvāca
01,205.030a so 'bhyanujñāpya rājānaṃ brahmacaryāya dīkṣitaḥ
01,205.030c vane dvādaśa varṣāṇi vāsāyopajagāma ha
01,206.001 vaiśaṃpāyana uvāca
01,206.001a taṃ prayāntaṃ mahābāhuṃ kauravāṇāṃ yaśaskaram
01,206.001c anujagmur mahātmāno brāhmaṇā vedapāragāḥ
01,206.002a vedavedāṅgavidvāṃsas tathaivādhyātmacintakāḥ
01,206.002c caukṣāś ca bhagavadbhaktāḥ sūtāḥ paurāṇikāś ca ye
01,206.003a kathakāś cāpare rājañ śramaṇāś ca vanaukasaḥ
01,206.003c divyākhyānāni ye cāpi paṭhanti madhuraṃ dvijāḥ
01,206.004a etaiś cānyaiś ca bahubhiḥ sahāyaiḥ pāṇḍunandanaḥ
01,206.004c vṛtaḥ ślakṣṇakathaiḥ prāyān marudbhir iva vāsavaḥ
01,206.005a ramaṇīyāni citrāṇi vanāni ca sarāṃsi ca
01,206.005c saritaḥ sāgarāṃś caiva deśān api ca bhārata
01,206.006a puṇyāni caiva tīrthāni dadarśa bharatarṣabha
01,206.006c sa gaṅgādvāram āsādya niveśam akarot prabhuḥ
01,206.007a tatra tasyādbhutaṃ karma śṛṇu me janamejaya
01,206.007c kṛtavān yad viśuddhātmā pāṇḍūnāṃ pravaro rathī
01,206.008a niviṣṭe tatra kaunteye brāhmaṇeṣu ca bhārata
01,206.008c agnihotrāṇi viprās te prāduścakrur anekaśaḥ
01,206.009a teṣu prabodhyamāneṣu jvaliteṣu huteṣu ca
01,206.009c kṛtapuṣpopahāreṣu tīrāntaragateṣu ca
01,206.010a kṛtābhiṣekair vidvadbhir niyataiḥ satpathi sthitaiḥ
01,206.010c śuśubhe 'tīva tad rājan gaṅgādvāraṃ mahātmabhiḥ
01,206.011a tathā paryākule tasmin niveśe pāṇḍunandanaḥ
01,206.011c abhiṣekāya kaunteyo gaṅgām avatatāra ha
01,206.012a tatrābhiṣekaṃ kṛtvā sa tarpayitvā pitāmahān
01,206.012c uttitīrṣur jalād rājann agnikāryacikīrṣayā
01,206.013a apakṛṣṭo mahābāhur nāgarājasya kanyayā
01,206.013c antarjale mahārāja ulūpyā kāmayānayā
01,206.013d*2022_01 gṛhītvā svapitur veśma nīto 'yaṃ pāṇḍunandanaḥ
01,206.014a dadarśa pāṇḍavas tatra pāvakaṃ susamāhitam
01,206.014c kauravyasyātha nāgasya bhavane paramārcite
01,206.015a tatrāgnikāryaṃ kṛtavān kuntīputro dhanaṃjayaḥ
01,206.015c aśaṅkamānena hutas tenātuṣyad dhutāśanaḥ
01,206.016a agnikāryaṃ sa kṛtvā tu nāgarājasutāṃ tadā
01,206.016c prahasann iva kaunteya idaṃ vacanam abravīt
01,206.017a kim idaṃ sāhasaṃ bhīru kṛtavaty asi bhāmini
01,206.017c kaś cāyaṃ subhago deśaḥ kā ca tvaṃ kasya cātmajā
01,206.018 ulūpy uvāca
01,206.018a airāvatakule jātaḥ kauravyo nāma pannagaḥ
01,206.018c tasyāsmi duhitā pārtha ulūpī nāma pannagī
01,206.019a sāhaṃ tvām abhiṣekārtham avatīrṇaṃ samudragām
01,206.019c dṛṣṭavaty eva kaunteya kandarpeṇāsmi mūrcchitā
01,206.020a tāṃ mām anaṅgamathitāṃ tvatkṛte kurunandana
01,206.020c ananyāṃ nandayasvādya pradānenātmano rahaḥ
01,206.021 arjuna uvāca
01,206.021a brahmacaryam idaṃ bhadre mama dvādaśavārṣikam
01,206.021c dharmarājena cādiṣṭaṃ nāham asmi svayaṃvaśaḥ
01,206.022a tava cāpi priyaṃ kartum icchāmi jalacāriṇi
01,206.022c anṛtaṃ noktapūrvaṃ ca mayā kiṃ cana karhi cit
01,206.023a kathaṃ ca nānṛtaṃ tat syāt tava cāpi priyaṃ bhavet
01,206.023c na ca pīḍyeta me dharmas tathā kuryāṃ bhujaṃgame
01,206.024 ulūpy uvāca
01,206.024a jānāmy ahaṃ pāṇḍaveya yathā carasi medinīm
01,206.024c yathā ca te brahmacaryam idam ādiṣṭavān guruḥ
01,206.025a parasparaṃ vartamānān drupadasyātmajāṃ prati
01,206.025c yo no 'nupraviśen mohāt sa no dvādaśavārṣikam
01,206.025e vane cared brahmacaryam iti vaḥ samayaḥ kṛtaḥ
01,206.026a tad idaṃ draupadīhetor anyonyasya pravāsanam
01,206.026b*2023_01 nāradasyājñayā tatra kṛtaṃ dharmariraṃsayā
01,206.026b*2023_02 ekaḥ saṃvatsaraḥ pūrṇaḥ pañcadhā śakalīkṛtaḥ
01,206.026b*2023_03 draupadyām eva kaunteya nāradasyābhyanujñayā
01,206.026c kṛtaṃ vas tatra dharmārtham atra dharmo na duṣyati
01,206.026d*2024_01 tvayā kāmapracārāya preritaṃ na hi yan manaḥ
01,206.026d*2024_02 tasmāt tava pratyavāyo yujyate na hi kutra cit
01,206.027a paritrāṇaṃ ca kartavyam ārtānāṃ pṛthulocana
01,206.027c kṛtvā mama paritrāṇaṃ tava dharmo na lupyate
01,206.028a yadi vāpy asya dharmasya sūkṣmo 'pi syād vyatikramaḥ
01,206.028c sa ca te dharma eva syād dāttvā prāṇān mamārjuna
01,206.029a bhaktāṃ bhajasva māṃ pārtha satām etan mataṃ prabho
01,206.029c na kariṣyasi ced evaṃ mṛtāṃ mām upadhāraya
01,206.030a prāṇadānān mahābāho cara dharmam anuttamam
01,206.030c śaraṇaṃ ca prapannāsmi tvām adya puruṣottama
01,206.031a dīnān anāthān kaunteya parirakṣasi nityaśaḥ
01,206.031c sāhaṃ śaraṇam abhyemi roravīmi ca duḥkhitā
01,206.032a yāce tvām abhikāmāhaṃ tasmāt kuru mama priyam
01,206.032c sa tvam ātmapradānena sakāmāṃ kartum arhasi
01,206.033 vaiśaṃpāyana uvāca
01,206.033a evam uktas tu kaunteyaḥ pannageśvarakanyayā
01,206.033c kṛtavāṃs tat tathā sarvaṃ dharmam uddiśya kāraṇam
01,206.034a sa nāgabhavane rātriṃ tām uṣitvā pratāpavān
01,206.034b*2025_01 putram utpādayām āsa tasyāṃ sa sumanoharam
01,206.034b*2025_02 irāvantaṃ mahābhāgaṃ mahābalaparākramam
01,206.034b*2026_01 prabhāte 'bhyuṣitolūpyā prāpitaḥ svaṃ niveśanam
01,206.034c udite 'bhyutthitaḥ sūrye kauravyasya niveśanāt
01,206.034d*2027_01 ājagāmārjuno dhīmān gaṅgādvārāśramaṃ prati
01,206.034d*2028_01 niścakrāma tadā pārthaḥ svam eva bhavanaṃ śubham
01,206.034d*2029_01 āgatas tu punas tatra gaṅgādvāraṃ tayā saha
01,206.034d*2029_02 parityajya gatā sādhvī ulūpī nijamandiram
01,206.034d*2029_03 dattvā varam ajeyatvaṃ jale sarvatra bhārata
01,206.034d*2029_04 sādhyā jalacarāḥ sarve bhaviṣyanti na saṃśayaḥ
01,207.001 vaiśaṃpāyana uvāca
01,207.001a kathayitvā tu tat sarvaṃ brāhmaṇebhyaḥ sa bhārata
01,207.001c prayayau himavatpārśvaṃ tato vajradharātmajaḥ
01,207.002a agastyavaṭam āsādya vasiṣṭhasya ca parvatam
01,207.002c bhṛgutuṅge ca kaunteyaḥ kṛtavāñ śaucam ātmanaḥ
01,207.003a pradadau gosahasrāṇi tīrtheṣv āyataneṣu ca
01,207.003c niveśāṃś ca dvijātibhyaḥ so 'dadat kurusattamaḥ
01,207.004a hiraṇyabindos tīrthe ca snātvā puruṣasattamaḥ
01,207.004c dṛṣṭavān parvataśreṣṭhaṃ puṇyāny āyatanāni ca
01,207.005a avatīrya naraśreṣṭho brāhmaṇaiḥ saha bhārata
01,207.005c prācīṃ diśam abhiprepsur jagāma bharatarṣabhaḥ
01,207.006a ānupūrvyeṇa tīrthāni dṛṣṭavān kurusattamaḥ
01,207.006c nadīṃ cotpalinīṃ ramyām araṇyaṃ naimiṣaṃ prati
01,207.007a nandām aparanandāṃ ca kauśikīṃ ca yaśasvinīm
01,207.007c mahānadīṃ gayāṃ caiva gaṅgām api ca bhārata
01,207.008a evaṃ sarvāṇi tīrthāni paśyamānas tathāśramān
01,207.008c ātmanaḥ pāvanaṃ kurvan brāhmaṇebhyo dadau vasu
01,207.009a aṅgavaṅgakaliṅgeṣu yāni puṇyāni kāni cit
01,207.009c jagāma tāni sarvāṇi tīrthāny āyatanāni ca
01,207.009e dṛṣṭvā ca vidhivat tāni dhanaṃ cāpi dadau tataḥ
01,207.010a kaliṅgarāṣṭradvāreṣu brāhmaṇāḥ pāṇḍavānugāḥ
01,207.010c abhyanujñāya kaunteyam upāvartanta bhārata
01,207.011a sa tu tair abhyanujñātaḥ kuntīputro dhanaṃjayaḥ
01,207.011c sahāyair alpakaiḥ śūraḥ prayayau yena sāgaram
01,207.012a sa kaliṅgān atikramya deśān āyatanāni ca
01,207.012c dharmyāṇi ramaṇīyāni prekṣamāṇo yayau prabhuḥ
01,207.012d*2030_01 śūrpākāram athāplutya sāgarānūpam āśritaḥ
01,207.013a mahendraparvataṃ dṛṣṭvā tāpasair upaśobhitam
01,207.013b*2031_01 godāvaryāṃ tataḥ snātvā tām atītya mahābalaḥ
01,207.013b*2031_02 kāverīṃ tāṃ samāsādya saṃgame sāgarasya ha
01,207.013b*2031_03 snātvā saṃpūjya devāṃś ca pitṝṃś ca ṛṣibhiḥ saha
01,207.013c samudratīreṇa śanair maṇalūraṃ jagāma ha
01,207.014a tatra sarvāṇi tīrthāni puṇyāny āyatanāni ca
01,207.014b*2032_01 atha trayodaśe māse maṇalūreśvaraṃ prabhum
01,207.014c abhigamya mahābāhur abhyagacchan mahīpatim
01,207.014e maṇalūreśvaraṃ rājan dharmajñaṃ citravāhanam
01,207.014f*2033_01 sarvaśāstreṣu netāraṃ sarvāstrajñam akalmaṣam
01,207.014f*2033_02 dharme satye dame śauce śaurye caiva viśeṣataḥ
01,207.014f*2033_03 dvijarājaṛṣīṇāṃ ca dhārmikāṇāṃ mahītale
01,207.014f*2033_04 kīrtane copamābhūtaṃ kṣatradharmavid uttamam
01,207.014f*2034_01 sa ca taṃ pratijagrāha vidhipūrveṇa pāṇḍavam
01,207.015a tasya citrāṅgadā nāma duhitā cārudarśanā
01,207.015c tāṃ dadarśa pure tasmin vicarantīṃ yadṛcchayā
01,207.016a dṛṣṭvā ca tāṃ varārohāṃ cakame caitravāhinīm
01,207.016c abhigamya ca rājānaṃ jñāpayat svaṃ prayojanam
01,207.016d*2035_01 dehi me khalv imāṃ rājan kṣatriyāya mahātmane
01,207.016d*2035_02 tac chrutvā tv abravīd rājā kasya putro 'si nāma kim
01,207.016d*2035_03 uvāca taṃ pāṇḍavo 'haṃ kuntīputro dhanaṃjayaḥ
01,207.016e tam uvācātha rājā sa sāntvapūrvam idaṃ vacaḥ
01,207.017a rājā prabhaṃkaro nāma kule asmin babhūva ha
01,207.017c aputraḥ prasavenārthī tapas tepe sa uttamam
01,207.018a ugreṇa tapasā tena praṇipātena śaṃkaraḥ
01,207.018c īśvaras toṣitas tena mahādeva umāpatiḥ
01,207.019a sa tasmai bhagavān prādād ekaikaṃ prasavaṃ kule
01,207.019c ekaikaḥ prasavas tasmād bhavaty asmin kule sadā
01,207.020a teṣāṃ kumārāḥ sarveṣāṃ pūrveṣāṃ mama jajñire
01,207.020c kanyā tu mama jāteyaṃ kulasyotpādanī dhruvam
01,207.021a putro mameyam iti me bhāvanā puruṣottama
01,207.021c putrikā hetuvidhinā saṃjñitā bharatarṣabha
01,207.021d*2036_01 tasmād ekaḥ suto yo 'syāṃ jāyate bhārata tvayā
01,207.022a etac chulkaṃ bhavatv asyāḥ kulakṛj jāyatām iha
01,207.022c etena samayenemāṃ pratigṛhṇīṣva pāṇḍava
01,207.023a sa tatheti pratijñāya kanyāṃ tāṃ pratigṛhya ca
01,207.023b*2037_01 māse trayodaśe pārthaḥ kṛtvā vaivāhikīṃ kriyām
01,207.023c uvāsa nagare tasmin kaunteyas trihimāḥ samāḥ
01,207.023d*2038_01 tasyāṃ sute samutpanne pariṣvajya varāṅganām
01,207.023d*2038_02 āmantrya nṛpatiṃ taṃ tu jagāma parivartitum
01,208.001 vaiśaṃpāyana uvāca
01,208.001a tataḥ samudre tīrthāni dakṣiṇe bharatarṣabhaḥ
01,208.001c abhyagacchat supuṇyāni śobhitāni tapasvibhiḥ
01,208.002a varjayanti sma tīrthāni pañca tatra tu tāpasāḥ
01,208.002c ācīrṇāni tu yāny āsan purastāt tu tapasvibhiḥ
01,208.003a agastyatīrthaṃ saubhadraṃ paulomaṃ ca supāvanam
01,208.003c kāraṃdhamaṃ prasannaṃ ca hayamedhaphalaṃ ca yat
01,208.003e bhāradvājasya tīrthaṃ ca pāpapraśamanaṃ mahat
01,208.003f*2039_01 etāni pañca tīrthāni dadarśa kurusattamaḥ
01,208.004a viviktāny upalakṣyātha tāni tīrthāni pāṇḍavaḥ
01,208.004c dṛṣṭvā ca varjyamānāni munibhir dharmabuddhibhiḥ
01,208.005a tapasvinas tato 'pṛcchat prājñaliḥ kurunandanaḥ
01,208.005c tīrthānīmāni varjyante kimarthaṃ brahmavādibhiḥ
01,208.006 tāpasā ūcuḥ
01,208.006a grāhāḥ pañca vasanty eṣu haranti ca tapodhanān
01,208.006c ata etāni varjyante tīrthāni kurunandana
01,208.007 vaiśaṃpāyana uvāca
01,208.007a teṣāṃ śrutvā mahābāhur vāryamāṇas tapodhanaiḥ
01,208.007c jagāma tāni tīrthāni draṣṭuṃ puruṣasattamaḥ
01,208.008a tataḥ saubhadram āsādya maharṣes tīrtham uttamam
01,208.008c vigāhya tarasā śūraḥ snānaṃ cakre paraṃtapaḥ
01,208.009a atha taṃ puruṣavyāghram antarjalacaro mahān
01,208.009c nijagrāha jale grāhaḥ kuntīputraṃ dhanaṃjayam
01,208.010a sa tam ādāya kaunteyo visphurantaṃ jalecaram
01,208.010c udatiṣṭhan mahābāhur balena balināṃ varaḥ
01,208.011a utkṛṣṭa eva tu grāhaḥ so 'rjunena yaśasvinā
01,208.011c babhūva nārī kalyāṇī sarvābharaṇabhūṣitā
01,208.011e dīpyamānā śriyā rājan divyarūpā manoramā
01,208.012a tad adbhutaṃ mahad dṛṣṭvā kuntīputro dhanaṃjayaḥ
01,208.012c tāṃ striyaṃ paramaprīta idaṃ vacanam abravīt
01,208.013a kā vai tvam asi kalyāṇi kuto vāsi jalecarī
01,208.013c kimarthaṃ ca mahat pāpam idaṃ kṛtavatī purā
01,208.014 nāry uvāca
01,208.014a apsarāsmi mahābāho devāraṇyavicāriṇī
01,208.014c iṣṭā dhanapater nityaṃ vargā nāma mahābala
01,208.015a mama sakhyaś catasro 'nyāḥ sarvāḥ kāmagamāḥ śubhāḥ
01,208.015c tābhiḥ sārdhaṃ prayātāsmi lokapālaniveśanam
01,208.016a tataḥ paśyāmahe sarvā brāhmaṇaṃ saṃśitavratam
01,208.016c rūpavantam adhīyānam ekam ekāntacāriṇam
01,208.017a tasya vai tapasā rājaṃs tad vanaṃ tejasāvṛtam
01,208.017c āditya iva taṃ deśaṃ kṛtsnaṃ sa vyavabhāsayat
01,208.018a tasya dṛṣṭvā tapas tādṛg rūpaṃ cādbhutadarśanam
01,208.018c avatīrṇāḥ sma taṃ deśaṃ tapovighnacikīrṣayā
01,208.019a ahaṃ ca saurabheyī ca samīcī budbudā latā
01,208.019c yaugapadyena taṃ vipram abhyagacchāma bhārata
01,208.020a gāyantyo vai hasantyaś ca lobhayantyaś ca taṃ dvijam
01,208.020b*2040_01 prekṣaṇāni ca kurvantyo vivṛtaṃ kārayanti ca
01,208.020b*2040_02 anicchantya ivāṅgāni hāsabhāvavilāsitaiḥ
01,208.020b*2040_03 bāhūrumūladantānāṃ darśanaṃ vai varāṅganāḥ
01,208.020b*2040_04 kurvantyo lobhayantyaś ca taṃ dvijaṃ paritaḥ sthitāḥ
01,208.020c sa ca nāsmāsu kṛtavān mano vīra kathaṃ cana
01,208.020e nākampata mahātejāḥ sthitas tapasi nirmale
01,208.021a so 'śapat kupito 'smāṃs tu brāhmaṇaḥ kṣatriyarṣabha
01,208.021c grāhabhūtā jale yūyaṃ cariṣyadhvaṃ śataṃ samāḥ
01,209.001 vargovāca
01,209.001a tato vayaṃ pravyathitāḥ sarvā bharatasattama
01,209.001c āyāma śaraṇaṃ vipraṃ taṃ tapodhanam acyutam
01,209.002a rūpeṇa vayasā caiva kandarpeṇa ca darpitāḥ
01,209.002c ayuktaṃ kṛtavatyaḥ sma kṣantum arhasi no dvija
01,209.003a eṣa eva vadho 'smākaṃ suparyāptas tapodhana
01,209.003c yad vayaṃ saṃśitātmānaṃ pralobdhuṃ tvām ihāgatāḥ
01,209.004a avadhyās tu striyaḥ sṛṣṭā manyante dharmacintakāḥ
01,209.004c tasmād dharmeṇa dharmajña nāsmān hiṃsitum arhasi
01,209.005a sarvabhūteṣu dharmajña maitro brāhmaṇa ucyate
01,209.005c satyo bhavatu kalyāṇa eṣa vādo manīṣiṇām
01,209.006a śaraṇaṃ ca prapannānāṃ śiṣṭāḥ kurvanti pālanam
01,209.006c śaraṇaṃ tvāṃ prapannāḥ sma tasmāt tvaṃ kṣantum arhasi
01,209.007 vaiśaṃpāyana uvāca
01,209.007a evam uktas tu dharmātmā brāhmaṇaḥ śubhakarmakṛt
01,209.007c prasādaṃ kṛtavān vīra ravisomasamaprabhaḥ
01,209.008 brāhmaṇa uvāca
01,209.008a śataṃ sahasraṃ viśvaṃ ca sarvam akṣayavācakam
01,209.008c parimāṇaṃ śataṃ tv etan naitad akṣayavācakam
01,209.009a yadā ca vo grāhabhūtā gṛhṇantīḥ puruṣāñ jale
01,209.009c utkarṣati jalāt kaś cit sthalaṃ puruṣasattamaḥ
01,209.010a tadā yūyaṃ punaḥ sarvāḥ svarūpaṃ pratipatsyatha
01,209.010c anṛtaṃ noktapūrvaṃ me hasatāpi kadā cana
01,209.011a tāni sarvāṇi tīrthāni itaḥ prabhṛti caiva ha
01,209.011c nārītīrthāni nāmneha khyātiṃ yāsyanti sarvaśaḥ
01,209.011e puṇyāni ca bhaviṣyanti pāvanāni manīṣiṇām
01,209.012 vargovāca
01,209.012a tato 'bhivādya taṃ vipraṃ kṛtvā caiva pradakṣiṇam
01,209.012c acintayāmopasṛtya tasmād deśāt suduḥkhitāḥ
01,209.013a kva nu nāma vayaṃ sarvāḥ kālenālpena taṃ naram
01,209.013c samāgacchema yo nas tad rūpam āpādayet punaḥ
01,209.014a tā vayaṃ cintayitvaivaṃ muhūrtād iva bhārata
01,209.014c dṛṣṭavatyo mahābhāgaṃ devarṣim uta nāradam
01,209.015a sarvā hṛṣṭāḥ sma taṃ dṛṣṭvā devarṣim amitadyutim
01,209.015c abhivādya ca taṃ pārtha sthitāḥ sma vyathitānanāḥ
01,209.016a sa no 'pṛcchad duḥkhamūlam uktavatyo vayaṃ ca tat
01,209.016b*2041_01 kva gacchāmo vayaṃ sarvā yatra lapsyāmahe punaḥ
01,209.016c śrutvā tac ca yathāvṛttam idaṃ vacanam abravīt
01,209.017a dakṣiṇe sāgarānūpe pañca tīrthāni santi vai
01,209.017c puṇyāni ramaṇīyāni tāni gacchata māciram
01,209.018a tatrāśu puruṣavyāghraḥ pāṇḍavo vo dhanaṃjayaḥ
01,209.018c mokṣayiṣyati śuddhātmā duḥkhād asmān na saṃśayaḥ
01,209.018d*2042_01 ity uktvā nāradaḥ sarvās tatraivāntaradhīyata
01,209.019a tasya sarvā vayaṃ vīra śrutvā vākyam ihāgatāḥ
01,209.019c tad idaṃ satyam evādya mokṣitāhaṃ tvayānagha
01,209.020a etās tu mama vai sakhyaś catasro 'nyā jale sthitāḥ
01,209.020c kuru karma śubhaṃ vīra etāḥ sarvā vimokṣaya
01,209.021 vaiśaṃpāyana uvāca
01,209.021a tatas tāḥ pāṇḍavaśreṣṭhaḥ sarvā eva viśāṃ pate
01,209.021c tasmāc chāpād adīnātmā mokṣayām āsa vīryavān
01,209.022a utthāya ca jalāt tasmāt pratilabhya vapuḥ svakam
01,209.022c tās tadāpsaraso rājann adṛśyanta yathā purā
01,209.023a tīrthāni śodhayitvā tu tathānujñāya tāḥ prabhuḥ
01,209.023c citrāṅgadāṃ punar draṣṭuṃ maṇalūrapuraṃ yayau
01,209.024a tasyām ajanayat putraṃ rājānaṃ babhruvāhanam
01,209.024c taṃ dṛṣṭvā pāṇḍavo rājan gokarṇam abhito 'gamat
01,209.024c@112_0001 citravāhanam abravīt
01,209.024c@112_0002 citrāṅgadāyāḥ śulkaṃ ca gṛhṇemaṃ babhruvāhanam
01,209.024c@112_0003 anena tu bhaviṣyāmi ṛṇān mukto janādhipa
01,209.024c@112_0004 citrāṅgadāṃ punar vākyam abravīt pākaśāsaniḥ
01,209.024c@112_0005 ihaiva bhava bhadre tvaṃ babhruvāhanavardhanā
01,209.024c@112_0006 indraprasthanivāsaṃ me āgatā tatra raṃsyase
01,209.024c@112_0007 kuntīṃ yudhiṣṭhiraṃ bhīmaṃ bhrātarau me kanīyasau
01,209.024c@112_0008 āgatā tatra paśyethā anyān api ca bāndhavān
01,209.024c@112_0009 bāndhavaiḥ sahitā bhadre nandase tvam anindite
01,209.024c@112_0010 dharme sthitaḥ satyadhṛtiḥ kuntīputro yudhiṣṭhiraḥ
01,209.024c@112_0011 jitvā tu pṛthivīṃ sarvāṃ rājasūyaṃ kariṣyati
01,209.024c@112_0012 tatrāgacchanti rājānaḥ pṛthivyāṃ nṛpasaṃjñitāḥ
01,209.024c@112_0013 bahūni ratnāny ādāya āgamiṣyati te pitā
01,209.024c@112_0014 ekasārthaṃ prayātāsi citravāhanasenayā
01,209.024c@112_0015 drakṣyāmi rājasūye tvāṃ putraṃ pālaya mā śucaḥ
01,209.024c@112_0016 babhruvāhananāmā tu mama prāṇo bahiścaraḥ
01,209.024c@112_0017 tasmād bharasva putraṃ vai pūruvaṃśavivardhanam
01,209.024c@112_0018 citravāhanadāyādaṃ dharmāt pauravanandanam
01,209.024c@112_0019 pāṇḍavānāṃ priyaṃ putraṃ tasmāt pālaya sarvadā
01,209.024c@112_0020 viprayogena saṃtāpaṃ mā kṛthās tvam anindite
01,209.024c@112_0021 citrāṅgadām evam uktvā
01,209.024d*2043_01 ādyaṃ paśupateḥ sthānaṃ darśanād eva muktidam
01,209.024d*2043_02 yatra pāpo 'pi manujaḥ prāpnoty abhayadaṃ padam
01,210.001 vaiśaṃpāyana uvāca
01,210.001a so 'parānteṣu tīrthāni puṇyāny āyatanāni ca
01,210.001c sarvāṇy evānupūrvyeṇa jagāmāmitavikramaḥ
01,210.002a samudre paścime yāni tīrthāny āyatanāni ca
01,210.002c tāni sarvāṇi gatvā sa prabhāsam upajagmivān
01,210.002d@113=0020 satyabhāmā
01,210.002d@113=0024 śrībhagavān
01,210.002d@113=0036 vaiśaṃpāyanaḥ
01,210.002d@113_0001 cintayām āsa rātrau tu gadena kathitāṃ kathām
01,210.002d@113_0002 subhadrāyāś ca mādhuryaṃ rūpasaṃpadguṇāni ca
01,210.002d@113_0003 prāptuṃ tāṃ cintayām āsa ka upāyo bhaved iti
01,210.002d@113_0004 veṣavaikṛtam āpannaḥ parivrājakarūpadhṛk
01,210.002d@113_0005 kukurāndhakavṛṣṇīnām ajñāto veṣadhāraṇāt
01,210.002d@113_0006 bhramamāṇaś caran bhaikṣaṃ parivrājakaveṣavān
01,210.002d@113_0007 yena kenāpy upāyena praviśya ca gṛhaṃ mahat
01,210.002d@113_0008 dṛṣṭvā subhadrāṃ kṛṣṇasya bhaginīm ekasundarīm
01,210.002d@113_0009 vāsudevamataṃ jñātvā kariṣyāmi hitaṃ śubham
01,210.002d@113_0010 evaṃ viniścayaṃ kṛtvā dīkṣitas tu tadābhavat
01,210.002d@113_0011 tridaṇḍī muṇḍitaḥ kuṇḍī akṣamālāṅgulīyakaḥ
01,210.002d@113_0012 yogabhāraṃ vahan pārtho vaṭavṛkṣasya koṭaram
01,210.002d@113_0013 praviśann eva bībhatsur vṛṣṭiṃ varṣati vāsave
01,210.002d@113_0014 cintayām āsa deveśaṃ keśavaṃ kleśanāśanam
01,210.002d@113_0015 praṇatārtiharaṃ śaṃbhuṃ māyārūpeṇa vañcakam
01,210.002d@113_0016 keśavaś cintitaṃ jñātvā divyajñānena dṛṣṭavān
01,210.002d@113_0017 śayānaḥ śayane dhanye satyabhāmāsahāyavān
01,210.002d@113_0018 keśavaḥ sahasā rājañ jahāsa ca nananda ca
01,210.002d@113_0019 punaḥ punaḥ satyabhāmā cābravīt puruṣottamam
01,210.002d@113_0020 bhagavaṃś cintayāviṣṭaḥ śayane śayitaḥ sukham
01,210.002d@113_0021 bhavān bahuprakāreṇa jahāsa ca punaḥ punaḥ
01,210.002d@113_0022 śrotavyaṃ yadi vā kṛṣṇa prasādo yadi cen mayi
01,210.002d@113_0023 vaktum arhasi lokeśa tac chrotuṃ kāmaye hy aham
01,210.002d@113_0024 pitṛṣvasāyāḥ putro me bhīmasenānujo 'rjunaḥ
01,210.002d@113_0025 tīrthayātrāṃ gataḥ pārthaḥ kāraṇāt samayāt tadā
01,210.002d@113_0026 tīrthayātrāsamāptau tu nivṛtto niśi bhārataḥ
01,210.002d@113_0027 subhadrāṃ cintayānas tu tadarthe cāpi māṃ punaḥ
01,210.002d@113_0028 cintayann eva tāṃ bhadrāṃ yatirūpadharo 'bhavat
01,210.002d@113_0029 yatirūpapraticchanno dvārakāṃ prāpya mādhavīm
01,210.002d@113_0030 yena kenāpy upāyena dṛṣṭvā tu varavarṇinīm
01,210.002d@113_0031 vāsudevamataṃ jñātvā prayatiṣye manoratham
01,210.002d@113_0032 evaṃ vyavasitaḥ pārtho yatiliṅgena pāṇḍavaḥ
01,210.002d@113_0033 chāyāyāṃ vaṭavṛkṣasya vṛṣṭiṃ varṣati vāsave
01,210.002d@113_0034 yogabhāraṃ vahann eva mānasaṃ duḥkham āptavān
01,210.002d@113_0035 īdṛśaṃ māṃ vijānāti mādhavo yadi māṃ smaran
01,210.002d@113_0036 bhrātaraṃ tava paśyeti satyabhāmām adarśayat
01,210.002d@113_0037 tata utthāya śayanāt prasthito madhusūdanaḥ
01,210.003a prabhāsadeśaṃ saṃprāptaṃ bībhatsum aparājitam
01,210.003c tīrthāny anucarantaṃ ca śuśrāva madhusūdanaḥ
01,210.003d*2044_01 cāraṇānāṃ tu vacanād ekākī sa janārdanaḥ
01,210.004a tato 'bhyagacchat kaunteyam ajñāto nāma mādhavaḥ
01,210.004c dadṛśāte tadānyonyaṃ prabhāse kṛṣṇapāṇḍavau
01,210.005a tāv anyonyaṃ samāśliṣya pṛṣṭvā ca kuśalaṃ vane
01,210.005c āstāṃ priyasakhāyau tau naranārāyaṇāv ṛṣī
01,210.006a tato 'rjunaṃ vāsudevas tāṃ caryāṃ paryapṛcchata
01,210.006c kimarthaṃ pāṇḍavemāni tīrthāny anucarasy uta
01,210.007a tato 'rjuno yathāvṛttaṃ sarvam ākhyātavāṃs tadā
01,210.007c śrutvovāca ca vārṣṇeya evam etad iti prabhuḥ
01,210.008a tau vihṛtya yathākāmaṃ prabhāse kṛṣṇapāṇḍavau
01,210.008c mahīdharaṃ raivatakaṃ vāsāyaivābhijagmatuḥ
01,210.009a pūrvam eva tu kṛṣṇasya vacanāt taṃ mahīdharam
01,210.009c puruṣāḥ samalaṃcakrur upajahruś ca bhojanam
01,210.010a pratigṛhyārjunaḥ sarvam upabhujya ca pāṇḍavaḥ
01,210.010c sahaiva vāsudevena dṛṣṭavān naṭanartakān
01,210.011a abhyanujñāpya tān sarvān arcayitvā ca pāṇḍavaḥ
01,210.011c satkṛtaṃ śayanaṃ divyam abhyagacchan mahādyutiḥ
01,210.011d*2045_01 tatas tatra mahābāhuḥ śayānaḥ śayane śubhe
01,210.012a tīrthānāṃ darśanaṃ caiva parvatānāṃ ca bhārata
01,210.012c āpagānāṃ vanānāṃ ca kathayām āsa sātvate
01,210.013a sa kathāḥ kathayann eva nidrayā janamejaya
01,210.013c kaunteyo 'pahṛtas tasmiñ śayane svargasaṃmite
01,210.014a madhureṇa sa gītena vīṇāśabdena cānagha
01,210.014c prabodhyamāno bubudhe stutibhir maṅgalais tathā
01,210.015a sa kṛtvāvaśyakāryāṇi vārṣṇeyenābhinanditaḥ
01,210.015b*2046_01 vārṣṇeyaṃ samanujñāya tato vāsam arocayat
01,210.015b*2046_02 tathety uktvā vāsudevo bhojanaṃ vai śaśāsa ha
01,210.015b*2046_03 yatirūpadharaṃ pārthaṃ visṛjya sahasā hariḥ
01,210.015c rathena kāñcanāṅgena dvārakām abhijagmivān
01,210.016a alaṃkṛtā dvārakā tu babhūva janamejaya
01,210.016c kuntīsutasya pūjārtham api niṣkuṭakeṣv api
01,210.017a didṛkṣavaś ca kaunteyaṃ dvārakāvāsino janāḥ
01,210.017c narendramārgam ājagmus tūrṇaṃ śatasahasraśaḥ
01,210.017d*2047_01 kṣaṇārdham api vārṣṇeyā govindavirahākṣamāḥ
01,210.017d*2047_02 kautūhalasamāviṣṭā bhṛśam utprekṣya saṃsthitāḥ
01,210.018a avalokeṣu nārīṇāṃ sahasrāṇi śatāni ca
01,210.018c bhojavṛṣṇyandhakānāṃ ca samavāyo mahān abhūt
01,210.019a sa tathā satkṛtaḥ sarvair bhojavṛṣṇyandhakātmajaiḥ
01,210.019c abhivādyābhivādyāṃś ca sarvaiś ca pratinanditaḥ
01,210.020a kumāraiḥ sarvaśo vīraḥ satkāreṇābhivāditaḥ
01,210.020c samānavayasaḥ sarvān āśliṣya sa punaḥ punaḥ
01,210.021a kṛṣṇasya bhavane ramye ratnabhojyasamāvṛte
01,210.021c uvāsa saha kṛṣṇena bahulās tatra śarvarīḥ
01,210.021d*2048_01 kṛṣṇaḥ svabhavanaṃ ramyaṃ praviveśa mahādyutiḥ
01,210.021d*2048_02 pravāsād āgataṃ sarvā devyaḥ kṛṣṇam apūjayan
01,211.001 vaiśaṃpāyana uvāca
01,211.001a tataḥ katipayāhasya tasmin raivatake girau
01,211.001c vṛṣṇyandhakānām abhavat sumahān utsavo nṛpa
01,211.002a tatra dānaṃ dadur vīrā brāhmaṇānāṃ sahasraśaḥ
01,211.002c bhojavṛṣṇyandhakāś caiva mahe tasya gires tadā
01,211.003a prāsādai ratnacitraiś ca gires tasya samantataḥ
01,211.003c sa deśaḥ śobhito rājan dīpavṛkṣaiś ca sarvaśaḥ
01,211.004a vāditrāṇi ca tatra sma vādakāḥ samavādayan
01,211.004c nanṛtur nartakāś caiva jagur gānāni gāyanāḥ
01,211.005a alaṃkṛtāḥ kumārāś ca vṛṣṇīnāṃ sumahaujasaḥ
01,211.005c yānair hāṭakacitrāṅgaiś cañcūryante sma sarvaśaḥ
01,211.006a paurāś ca pādacāreṇa yānair uccāvacais tathā
01,211.006c sadārāḥ sānuyātrāś ca śataśo 'tha sahasraśaḥ
01,211.007a tato haladharaḥ kṣībo revatīsahitaḥ prabhuḥ
01,211.007c anugamyamāno gandharvair acarat tatra bhārata
01,211.008a tathaiva rājā vṛṣṇīnām ugrasenaḥ pratāpavān
01,211.008c upagīyamāno gandharvaiḥ strīsahasrasahāyavān
01,211.009a raukmiṇeyaś ca sāmbaś ca kṣībau samaradurmadau
01,211.009c divyamālyāmbaradharau vijahrāte 'marāv iva
01,211.010a akrūraḥ sāraṇaś caiva gado bhānur viḍūrathaḥ
01,211.010c niśaṭhaś cārudeṣṇaś ca pṛthur vipṛthur eva ca
01,211.011a satyakaḥ sātyakiś caiva bhaṅgakārasahācarau
01,211.011c hārdikyaḥ kṛtavarmā ca ye cānye nānukīrtitāḥ
01,211.012a ete parivṛtāḥ strībhir gandharvaiś ca pṛthak pṛthak
01,211.012c tam utsavaṃ raivatake śobhayāṃ cakrire tadā
01,211.012d*2049_01 vāsudevo yayau tatra saha strībhir guṇānvitaḥ
01,211.012d*2049_02 dattvā dānaṃ dvijātibhyaḥ parivrājam apaśyata
01,211.013a tadā kolāhale tasmin vartamāne mahāśubhe
01,211.013c vāsudevaś ca pārthaś ca sahitau parijagmatuḥ
01,211.014a tatra caṅkramyamāṇau tau vāsudevasutāṃ śubhām
01,211.014c alaṃkṛtāṃ sakhīmadhye bhadrāṃ dadṛśatus tadā
01,211.015a dṛṣṭvaiva tām arjunasya kandarpaḥ samajāyata
01,211.015c taṃ tathaikāgramanasaṃ kṛṣṇaḥ pārtham alakṣayat
01,211.016a athābravīt puṣkarākṣaḥ prahasann iva bhārata
01,211.016c vanecarasya kim idaṃ kāmenāloḍyate manaḥ
01,211.017a mamaiṣā bhaginī pārtha sāraṇasya sahodarā
01,211.017b*2050_01 subhadrā nāma bhadraṃ te pitur me dayitā sutā
01,211.017c yadi te vartate buddhir vakṣyāmi pitaraṃ svayam
01,211.017d*2051_01 abravīt puṇḍarīkākṣaṃ prahasann iva bhārata
01,211.018 arjuna uvāca
01,211.018a duhitā vasudevasya vāsudevasya ca svasā
01,211.018c rūpeṇa caiva saṃpannā kam ivaiṣā na mohayet
01,211.019a kṛtam eva tu kalyāṇaṃ sarvaṃ mama bhaved dhruvam
01,211.019c yadi syān mama vārṣṇeyī mahiṣīyaṃ svasā tava
01,211.019d*2052_01 devavṛndaḥ sadā tvāṃ tu smṛtvā vijayate 'surān
01,211.019d*2052_02 tava saṃdarśanāt svāminn aprāpyaṃ na hi tat kim u
01,211.020a prāptau tu ka upāyaḥ syāt tad bravīhi janārdana
01,211.020c āsthāsyāmi tathā sarvaṃ yadi śakyaṃ nareṇa tat
01,211.021 vāsudeva uvāca
01,211.021a svayaṃvaraḥ kṣatriyāṇāṃ vivāhaḥ puruṣarṣabha
01,211.021c sa ca saṃśayitaḥ pārtha svabhāvasyānimittataḥ
01,211.022a prasahya haraṇaṃ cāpi kṣatriyāṇāṃ praśasyate
01,211.022c vivāhahetoḥ śūrāṇām iti dharmavido viduḥ
01,211.023a sa tvam arjuna kalyāṇīṃ prasahya bhaginīṃ mama
01,211.023c hara svayaṃvare hy asyāḥ ko vai veda cikīrṣitam
01,211.023d*2053_01 yatirūpadharas tvaṃ tu yadā kālavipākatā
01,211.024 vaiśaṃpāyana uvāca
01,211.024a tato 'rjunaś ca kṛṣṇaś ca viniścityetikṛtyatām
01,211.024c śīghragān puruṣān rājan preṣayām āsatus tadā
01,211.025a dharmarājāya tat sarvam indraprasthagatāya vai
01,211.025c śrutvaiva ca mahābāhur anujajñe sa pāṇḍavaḥ
01,211.025d*2054_01 bhīmasenas tu tac chrutvā kṛtakṛtyaṃ sma manyate
01,211.025d*2054_02 ity evaṃ manujaiḥ sārdham uktvā prītim upeyivān
01,212.001 vaiśaṃpāyana uvāca
01,212.001a tataḥ saṃvādite tasminn anujñāto dhanaṃjayaḥ
01,212.001c gatāṃ raivatake kanyāṃ viditvā janamejaya
01,212.001d@114=0025 vaiśaṃpāyanaḥ
01,212.001d@114=0039 śrībhagavān
01,212.001d@114=0041 vaiśaṃpāyanaḥ
01,212.001d@114=0047 vāsudevaḥ
01,212.001d@114=0052 baladevaḥ
01,212.001d@114=0058 vaiśaṃpāyanaḥ
01,212.001d@114=0172 vaiśaṃpāyanaḥ
01,212.001d@114=0205 vaiśaṃpāyanaḥ
01,212.001d@114=0222 vaiśaṃpāyanaḥ
01,212.001d@114=0260 vaiśaṃpāyanaḥ
01,212.001d@114=0312 vaiśaṃpāyanaḥ
01,212.001d@114=0323 vaiśaṃpāyanaḥ
01,212.001d@114=0335 vaiśaṃpāyanaḥ
01,212.001d@114=0371 vaiśaṃpāyanaḥ
01,212.001d@114=0396 vaiśaṃpāyanaḥ
01,212.001d@114=0459 vaiśaṃpāyanaḥ
01,212.001d@114_0001 cintayānas tato bhadrām upaviṣṭaḥ śilātale
01,212.001d@114_0002 ramaṇīye vanoddeśe bahupādapasaṃvṛte
01,212.001d@114_0003 sālatālāśvakarṇaiś ca bakulair arjunais tathā
01,212.001d@114_0004 campakāśokapuṃnāgaiḥ ketakaiḥ pāṭalais tathā
01,212.001d@114_0005 karṇikārair aśokaiś ca aṅkolair atimuktakaiḥ
01,212.001d@114_0006 evamādibhir anyaiś ca saṃvṛte sa śilātale
01,212.001d@114_0007 punaḥ punaś cintayānaḥ subhadrāṃ bhadrabhāṣiṇīm
01,212.001d@114_0008 yadṛcchayā copapannān vṛṣṇivīrān dadarśa ha
01,212.001d@114_0009 baladevaṃ ca hārdikyaṃ sāmbaṃ sāraṇam eva ca
01,212.001d@114_0010 pradyumnaṃ ca gadaṃ caiva cārudeṣṇaṃ viḍūratham
01,212.001d@114_0011 bhānuṃ ca niśaṭhaṃ caiva pṛthuṃ vipṛthum eva ca
01,212.001d@114_0012 tathānyāṃś ca bahūn paśyan hṛdi śokam adhārayat
01,212.001d@114_0013 tatas te sahitāḥ sarve yatiṃ dṛṣṭvā samutsukāḥ
01,212.001d@114_0014 vṛṣṇayo vinayopetāḥ parivāryopatasthire
01,212.001d@114_0015 tato 'rjunaḥ prītamanāḥ svāgataṃ vyājahāra saḥ
01,212.001d@114_0016 āsyatām āsyatāṃ sarvai ramaṇīye śilātale
01,212.001d@114_0017 ity evam uktā yatinā prītās te yādavarṣabhāḥ
01,212.001d@114_0018 upopaviviśuḥ sarve susvāgatam iti bruvan
01,212.001d@114_0019 tatas teṣu niviṣṭeṣu vṛṣṇivīreṣu pāṇḍavaḥ
01,212.001d@114_0020 ākāraṃ gūhamānas tu kuśalapraśnam abravīt
01,212.001d@114_0021 sarvatra kuśalaṃ coktvā baladevo 'bravīd idam
01,212.001d@114_0022 prasādaṃ kuru me vipra kutas tvaṃ cāgato hy asi
01,212.001d@114_0023 tvayā dṛṣṭāni puṇyāni vadasva vadatāṃ vara
01,212.001d@114_0024 parvatāṃś caiva tīrthāni vanāny āyatanāni ca
01,212.001d@114_0025 tīrthānāṃ darśanaṃ caiva parvatānāṃ ca bhārata
01,212.001d@114_0026 āpagānāṃ vanānāṃ ca kathayām āsa yādave
01,212.001d@114_0027 tāḥ kathāḥ kathayann eva kathānte janamejaya
01,212.001d@114_0028 kathāṃ dharmasamāyuktāṃ vṛṣṇivīre nyavedayat
01,212.001d@114_0029 śrutvā dharmakathāṃ puṇyāṃ vṛṣṇivīro 'bhyapūjayat
01,212.001d@114_0030 tatas tu yādavāḥ sarve mantrayanti sma bhārata
01,212.001d@114_0031 ayaṃ deśātithiḥ śrīmān yatiliṅgadharo dvijaḥ
01,212.001d@114_0032 āvāsaṃ kam upāśritya vaseta nirupadravaḥ
01,212.001d@114_0033 ity evam abruvaṃs te vai rauhiṇeyaṃ tu yādavāḥ
01,212.001d@114_0034 dadṛśuḥ kṛṣṇam āyāntaṃ sarve yādavanandanam
01,212.001d@114_0035 ehi keśava tāteti rauhiṇeyo 'bravīd vacaḥ
01,212.001d@114_0036 yatiliṅgadharo vidvān deśātithir ayaṃ dvijaḥ
01,212.001d@114_0037 varṣarātranivāsārtham āgato naḥ puraṃ prati
01,212.001d@114_0038 sthāne yasmin nivasati tan me brūhi janārdana
01,212.001d@114_0039 tvayi sthite mahābhāga paravān asmi dharmataḥ
01,212.001d@114_0040 svayaṃ tu rucire sthāne vasatām iti māṃ vada
01,212.001d@114_0041 suprītas tena vākyena pariṣvajya janārdanam
01,212.001d@114_0042 baladevo 'bravīd vākyaṃ cintayitvā mahābalaḥ
01,212.001d@114_0043 ārāme tu vased dhīmāṃś caturo varṣamāsakān
01,212.001d@114_0044 kanyāpure subhadrāyā bhuktvā bhojanam iṣṭataḥ
01,212.001d@114_0045 latāgṛheṣu vasatām iti me dhīyate matiḥ
01,212.001d@114_0046 labdhānujñās tvayā tatra manyante sarvayādavāḥ
01,212.001d@114_0047 balavān darśanīyaś ca vāgvic chrīmān bahuśrutaḥ
01,212.001d@114_0048 kanyāpurasamīpe tu na yuktam iti me matiḥ
01,212.001d@114_0049 guruḥ śāstā ca netā ca śāstrajño dharmavittamaḥ
01,212.001d@114_0050 tvayoktaṃ na virudhye 'haṃ kariṣyāmi vacas tava
01,212.001d@114_0051 śubhāśubhasya vijñāne nānyo 'sti bhuvi kaś cana
01,212.001d@114_0052 ayaṃ deśātithiḥ śrīmān sarvadharmaviśāradaḥ
01,212.001d@114_0053 dhṛtimān vinayopetaḥ satyavāg vijitendriyaḥ
01,212.001d@114_0054 yatiliṅgadharo hy eṣa ko vijānāti mānasam
01,212.001d@114_0055 tvam imaṃ puṇḍarīkākṣa nītvā kanyāpuraṃ śubham
01,212.001d@114_0056 nivedaya subhadrāyai madvākyaparicoditaḥ
01,212.001d@114_0057 bhakṣyair bhojyaiś ca pānaiś ca anyair iṣṭaiś ca pūjaya
01,212.001d@114_0058 sa tatheti pratijñāya sahito yatinā hariḥ
01,212.001d@114_0059 kṛtvā tu saṃvidaṃ tena prahṛṣṭaḥ keśavo 'bhavat
01,212.001d@114_0060 parvate tau vihṛtyaiva yatheṣṭaṃ kṛṣṇapāṇḍavau
01,212.001d@114_0061 tāṃ purīṃ praviveśātha gṛhya haste ca pāṇḍavam
01,212.001d@114_0062 praviśya ca gṛhaṃ ramyaṃ sarvabhogasamanvitam
01,212.001d@114_0063 pārtham āvedayām āsa rukmiṇīsatyabhāmayoḥ
01,212.001d@114_0064 hṛṣīkeśavacaḥ śrutvā te ubhe ūcatur bhṛśam
01,212.001d@114_0065 manoratho mahān eṣa hṛdi naḥ parivartate
01,212.001d@114_0066 kadā drakṣyāma bībhatsuṃ pāṇḍavaṃ gṛham āgatam
01,212.001d@114_0067 iti cintayamānānāṃ pārtho duḥkham apānudat
01,212.001d@114_0068 prāptam ajñātapūjābhir uttamābhir apūjayat
01,212.001d@114_0069 sa taṃ priyātithiśreṣṭhaṃ samīkṣya yatim āgatam
01,212.001d@114_0070 sodaryāṃ bhaginīṃ kṛṣṇaḥ subhadrām idam abravīt
01,212.001d@114_0071 ayaṃ deśātithir bhadre saṃyato vratavān ṛṣiḥ
01,212.001d@114_0072 prāpnotu satataṃ pūjāṃ tava kanyāpure vasan
01,212.001d@114_0073 āryeṇa ca parijñātaḥ pūjanīyo yatiḥ sadā
01,212.001d@114_0074 tasmād bharasva vārṣṇeyi bhakṣyair bhojyair yatiṃ sadā
01,212.001d@114_0075 eṣa yad yad ṛṣir brūyāt kāryam eva na saṃśayaḥ
01,212.001d@114_0076 sakhībhiḥ sahitā bhadre bhavāsya vaśavartinī
01,212.001d@114_0077 purāpi yatayo bhadre ye bhaikṣārtham anuvratāḥ
01,212.001d@114_0078 te babhūvur daśārhāṇāṃ kanyāpuranivāsinaḥ
01,212.001d@114_0079 tebhyo bhojyāni bhakṣyāṇi yathākālam atandritāḥ
01,212.001d@114_0080 kanyāpuragatāḥ kanyāḥ prayacchanti yaśasvini
01,212.001d@114_0081 sā tathety abravīt kṛṣṇaṃ kariṣyāmi yathāttha mām
01,212.001d@114_0082 toṣayiṣyāmi vṛttena karmaṇā ca dvijarṣabham
01,212.001d@114_0083 evam etena rūpeṇa kaṃ cit kālaṃ dhanaṃjayaḥ
01,212.001d@114_0084 uvāsa bhakṣyair bhojyaiś ca bhadrayā paramārcitaḥ
01,212.001d@114_0085 tasya sarvaguṇopetāṃ vāsudevasahodarām
01,212.001d@114_0086 paśyataḥ satataṃ bhadrāṃ prādur āsīn manobhavaḥ
01,212.001d@114_0087 gūhayann iva cākāram ālokya varavarṇinīm
01,212.001d@114_0088 dīrgham uṣṇaṃ niśaśvāsa pārthaḥ kāmavaśaṃ gataḥ
01,212.001d@114_0089 na kṛṣṇāṃ rūpato mene vāsudevasahodarām
01,212.001d@114_0090 prāptāṃ hṛdīndrasenāṃ vā sākṣād vā varuṇātmajām
01,212.001d@114_0091 atītasamaye kāle sodaryāṇāṃ dhanaṃjayaḥ
01,212.001d@114_0092 na sasmāra subhadrāyāḥ kāmāṅkuśanivāritaḥ
01,212.001d@114_0093 krīḍāratiparāṃ bhadrāṃ sakhījanaśatair vṛtām
01,212.001d@114_0094 prīyate smārjunaḥ paśyan svāhām iva hutāśanaḥ
01,212.001d@114_0095 pāṇḍavasya subhadrāyāḥ sakāśe tu yaśasvinaḥ
01,212.001d@114_0096 samutpattiḥ prabhāvaś ca gadena kathitaḥ purā
01,212.001d@114_0097 śrutvā cāśaninirghoṣaṃ keśavenāpi dhīmatā
01,212.001d@114_0098 upamām arjunaṃ kṛtvā vistaraḥ kathitaḥ purā
01,212.001d@114_0099 kruddhamattapralāpaś ca vṛṣṇīnām arjunaṃ prati
01,212.001d@114_0100 pauruṣāṇy upamāṃ kṛtvā prāvardhanta dhanuṣmatām
01,212.001d@114_0101 anyonyakalahe cāpi vivāde cāpi vṛṣṇayaḥ
01,212.001d@114_0102 arjuno 'pi na me tulyaḥ kutas tvam iti te 'bruvan
01,212.001d@114_0103 jātāṃś ca putrān gṛhṇanta āśiṣo vṛṣṇayo 'bruvan
01,212.001d@114_0104 arjunasya samo vīrye bhava tāta dhanurdharaḥ
01,212.001d@114_0105 tasmāt subhadrā cakame pauruṣād bharatarṣabham
01,212.001d@114_0106 satyasaṃdhasya rūpeṇa cāturyeṇa ca mohitā
01,212.001d@114_0107 cāraṇātithisaṃghānāṃ gadasya ca niśamya sā
01,212.001d@114_0108 adṛṣṭe kṛtabhāvābhūt subhadrā bharatarṣabhe
01,212.001d@114_0109 kīrtayan dadṛśe yo yaḥ kathaṃ cit kurujāṅgalam
01,212.001d@114_0110 taṃ tam eva sadā bhadrā bībhatsuṃ smābhipṛcchati
01,212.001d@114_0111 abhīkṣṇaśaḥ paripraśnād abhīkṣṇaśravaṇāt tathā
01,212.001d@114_0112 pratyakṣa iva bhadrāyāḥ pāṇḍavaḥ samapadyata
01,212.001d@114_0113 bhujau bhujagasaṃkāśau jyāghātena kiṇīkṛtau
01,212.001d@114_0114 pārtho 'yam iti paśyantyā niḥsaṃśayam ajāyata
01,212.001d@114_0115 yathārūpaṃ hi śuśrāva subhadrā bharatarṣabham
01,212.001d@114_0116 tathārūpam avekṣyainaṃ parāṃ prītim avāpa sā
01,212.001d@114_0117 sā kadā cid upāsīnaṃ papraccha kurunandanam
01,212.001d@114_0118 kathaṃ deśāḥ kathaṃ śailā nānājanapadāḥ katham
01,212.001d@114_0119 sarāṃsi saritaś caiva vanāni ca kathaṃ yate
01,212.001d@114_0120 diśaḥ kāś ca kathaṃ prāptāś caratā bhavatā sadā
01,212.001d@114_0121 sa tathoktas tadā bhadrāṃ bahunarmānṛtaṃ bruvan
01,212.001d@114_0122 uvāca paramaprītas tasyā bahu tathā kathāḥ
01,212.001d@114_0123 niśamya vividhaṃ tasya loke caritam ātmanaḥ
01,212.001d@114_0124 kathāparigato bhāvaḥ kanyāyāḥ samapadyata
01,212.001d@114_0125 parvasaṃdhau ca kasmiṃś cit subhadrā bharatarṣabham
01,212.001d@114_0126 rahasy ekāntam āsādya hṛṣyamāṇābhyabhāṣata
01,212.001d@114_0127 yatinā caratā lokān khāṇḍavaprasthavāsinī
01,212.001d@114_0128 kaccid bhagavatā dṛṣṭā pṛthāsmākaṃ pitṛṣvasā
01,212.001d@114_0129 bhrātṛbhiḥ prayataiḥ sarvaiḥ kaccid āryo yudhiṣṭhiraḥ
01,212.001d@114_0130 kaccid dharmaparo bhīmo dharmarājasya dhīmataḥ
01,212.001d@114_0131 nivṛttasamayaḥ kaccid aparādhād dhanaṃjayaḥ
01,212.001d@114_0132 niyame kāmabhogānāṃ vartamānaḥ priyetare
01,212.001d@114_0133 kva nu pārthaś caraty adya bahvīr durvasatīr vasan
01,212.001d@114_0134 sukhocito hy aduḥkhārho dīrghabāhur ariṃdamaḥ
01,212.001d@114_0135 kaccic chruto vā dṛṣṭo vā pārtho bhagavatārjunaḥ
01,212.001d@114_0136 niśamya vacanaṃ tasyās tām uvāca hasann iva
01,212.001d@114_0137 ārye pṛthā ca kuśalā saputrā ca sahasnuṣā
01,212.001d@114_0138 prīyate paśyatī putrān kurukṣetraṃ ca paśyatī
01,212.001d@114_0139 anujñātas tu mātrā ca sodaryais tu dhanaṃjayaḥ
01,212.001d@114_0140 dvārakām āvasaty eko yatiliṅgena pāṇḍavaḥ
01,212.001d@114_0141 paśyantī satataṃ kasmān nābhijānāsi mādhavi
01,212.001d@114_0142 niśamya vacanaṃ tasya vāsudevasahodarā
01,212.001d@114_0143 niḥśvāsabahulā tasthau kṣitiṃ vilikhatī tadā
01,212.001d@114_0144 tataḥ paramasaṃhṛṣṭaḥ sarvaśastrabhṛtāṃ varaḥ
01,212.001d@114_0145 arjuno 'ham iti prītas tām uvāca dhanaṃjayaḥ
01,212.001d@114_0146 yathā tava gato bhāvaḥ śravaṇān mayi bhāmini
01,212.001d@114_0147 tvadgataḥ satataṃ bhāvas tathā śataguṇo mama
01,212.001d@114_0148 praśaste 'hani dharmeṇa bhadre svayam ahaṃ vṛtaḥ
01,212.001d@114_0149 satyavān iva sāvitryā bhaviṣyāmi patis tava
01,212.001d@114_0150 evam uktvā tataḥ pārthaḥ praviveśa latāgṛham
01,212.001d@114_0151 tataḥ subhadrā lalitā lajjābhāvasamanvitā
01,212.001d@114_0152 mumoha śayane divye śayānā natathocitā
01,212.001d@114_0153 kanyāpure ca saṃvṛttaṃ jñātvā divyena cakṣuṣā
01,212.001d@114_0154 śaśāsa rukmiṇīṃ kṛṣṇo bhojanādikam arjune
01,212.001d@114_0155 tadā prabhṛti tāṃ bhadrāṃ cintayan vai dhanaṃjayaḥ
01,212.001d@114_0156 āste sma sa tadārāme kāryeṇaiva sahābhibhūḥ
01,212.001d@114_0157 subhadrāpi na ca svasthā pārthaṃ prati babhūva sā
01,212.001d@114_0158 kṛśā vivarṇavadanā cintāśokaparāyaṇā
01,212.001d@114_0159 niḥśvāsaparamā bhadrā mānasena manasvinī
01,212.001d@114_0160 na śayyāsanabhogeṣu ratiṃ vindati kena cit
01,212.001d@114_0161 na naktaṃ na divā śete babhūvonmattadarśanā
01,212.001d@114_0162 evaṃ śokaparāṃ bhadrāṃ devakī vākyam abravīt
01,212.001d@114_0163 mā śokaṃ kuru vārṣṇeyi dhṛtim ālamba śobhane
01,212.001d@114_0164 nivedayiṣye tvāṃ rāme kṛṣṇe caiva nararṣabhe
01,212.001d@114_0165 paścāj jānāmi te vārtāṃ mā śokaṃ kuru mādhavi
01,212.001d@114_0166 evam uktvā ca sā mātā bhadrāyāḥ priyakāminī
01,212.001d@114_0167 nivedayām āsa tadā bhadrām ānakadundubheḥ
01,212.001d@114_0168 rahasy ekāsanā tatra bhadrāsvastheti cābravīt
01,212.001d@114_0169 ārāme tu yatiḥ śrīmān arjunaḥ so 'tha naḥ śrutaḥ
01,212.001d@114_0170 akrūrāya ca kṛṣṇāya āhukāya ca sātyake
01,212.001d@114_0171 nivedyatāṃ mahāprājña śrotavyaṃ yadi bāndhavaiḥ
01,212.001d@114_0172 vasudevas tu tac chrutvā akrūrāhukayos tadā
01,212.001d@114_0173 nivedayitvā kṛṣṇāya mantrayām āsa naikadhā
01,212.001d@114_0174 idaṃ kāryam idaṃ kṛtyam idam evaṃ viniścitam
01,212.001d@114_0175 akrūraś cograsenaś ca satyakaś ca gadena ca
01,212.001d@114_0176 pṛthuśravāś ca kṛṣṇaś ca sahitāḥ śininā saha
01,212.001d@114_0177 rukmiṇī satyabhāmā ca devakī rohiṇī tathā
01,212.001d@114_0178 vāsudevena sahitāḥ purohitamate sthitāḥ
01,212.001d@114_0179 vivāhaṃ mantrayām āsur dvādaśe 'hani bhārata
01,212.001d@114_0180 ajñātaṃ rauhiṇeyasya uddhavasya ca bhārata
01,212.001d@114_0181 vivāhaṃ tu subhadrāyāḥ kartukāmo gadāgrajaḥ
01,212.001d@114_0182 mahādevasya pūjārthaṃ mahotsavam iti bruvan
01,212.001d@114_0183 catustriṃśad ahorātraṃ subhadrārtipraśāntaye
01,212.001d@114_0184 nagare ghoṣayām āsa hitārthaṃ savyasācinaḥ
01,212.001d@114_0185 itaś caturthe tv ahani antardvīpaṃ tu gamyatām
01,212.001d@114_0186 sadāraiḥ sānuyātraiś ca saputraiś ca sabāndhavaiḥ
01,212.001d@114_0187 gantavyaṃ sarvavarṇaiś ca gantavyaṃ sarvayādavaiḥ
01,212.001d@114_0188 evam uktās tu te sarve tathā cakruś ca sarvaśaḥ
01,212.001d@114_0189 tataḥ sarvadaśārhāṇām antardvīpe tu bhārata
01,212.001d@114_0190 catustriṃśad ahorātraṃ babhūva paramotsavaḥ
01,212.001d@114_0191 kṛṣṇarāmāhukākrūrapradyumnaśinisatyakāḥ
01,212.001d@114_0192 samudraṃ prayayur hṛṣṭāḥ kukurāndhakavṛṣṇayaḥ
01,212.001d@114_0193 yuktayantrapatākābhir vṛṣṇayo brāhmaṇaiḥ saha
01,212.001d@114_0194 samudraṃ prayayur naubhiḥ sarve puranivāsinaḥ
01,212.001d@114_0195 tatas tvaritam āgamya dāśārhagaṇapūjitam
01,212.001d@114_0196 subhadrā puṇḍarīkākṣam abravīd yatiśāsanāt
01,212.001d@114_0197 kṛtyavān dvādaśāhāni sthātā sa bhagavān iha
01,212.001d@114_0198 tiṣṭhatas tasya kaḥ kuryād upasthānavidhiṃ prati
01,212.001d@114_0199 tām uvāca hṛṣīkeśaḥ kas tvad anyo viśeṣataḥ
01,212.001d@114_0200 tam ṛṣiṃ pratyupasthātum ito nārhati mānavaḥ
01,212.001d@114_0201 tvam evāsmanmatenāsya maharṣer vaśavartinī
01,212.001d@114_0202 kuru sarvāṇi kāryāṇi kīrtiṃ dharmam avekṣya ca
01,212.001d@114_0203 tasya cātithimukhyasya sarveṣāṃ ca tapasvinām
01,212.001d@114_0204 saṃvidhānaparā bhadre bhava tvaṃ vaśavartinī
01,212.001d@114_0205 evam ādiśya bhadrāṃ ca rakṣāṃ ca madhusūdanaḥ
01,212.001d@114_0206 yayau śaṅkhapraṇādena bherīṇāṃ ca mahāsvanaiḥ
01,212.001d@114_0207 tatas tad dvīpam āsādya dānadharmaparāyaṇāḥ
01,212.001d@114_0208 ugrasenamukhāḥ sarve vijahruḥ kukurāndhakāḥ
01,212.001d@114_0209 saptayojanavistāra āyato daśayojanam
01,212.001d@114_0210 babhūva sa mahādvīpaḥ saparvatamahāvanaḥ
01,212.001d@114_0211 setupuṣkariṇījālair ākrīḍaḥ sarvasātvatām
01,212.001d@114_0212 vāpīpalvalasaṃghaiś ca kānanaiś ca manoramaiḥ
01,212.001d@114_0213 vāsudevasamair dvīpaḥ sa sarvaiḥ kukurāndhakaiḥ
01,212.001d@114_0214 babhūva paramopetas triviṣṭapa ivāmaraiḥ
01,212.001d@114_0215 catustriṃśad ahorātraṃ dānadharmaparāyaṇāḥ
01,212.001d@114_0216 ugrasenamukhāḥ sarve vijahruḥ kukurāndhakāḥ
01,212.001d@114_0217 vicitramālyābharaṇāś citrarūpānulepanāḥ
01,212.001d@114_0218 vihārābhimukhāḥ sarve yādavāḥ pānasaṃyutāḥ
01,212.001d@114_0219 sunṛttagītavāditrai ramamāṇās tato 'bhavan
01,212.001d@114_0220 tatra yāte daśārhāṇām ṛṣabhe śārṅgadhanvani
01,212.001d@114_0221 subhadrodvāhanaṃ pārthaḥ prāptakālam amanyata
01,212.001d@114_0222 vṛṣṇyandhakapurāt tasmād apayānaṃ ca pāṇḍavaḥ
01,212.001d@114_0223 viniścitya tataḥ pārthaḥ subhadrām idam abravīt
01,212.001d@114_0224 śṛṇu bhadre yathāśāstraṃ yathārtham ṛṣibhiḥ kṛtam
01,212.001d@114_0225 kanyāyās tu pitā bhrātā mātā mātula eva ca
01,212.001d@114_0226 pitṛbhrātā guruś cāpi dāne tu prabhutāṃ gataḥ
01,212.001d@114_0227 mahotsavaṃ paśupater draṣṭukāmaḥ pitāhukaḥ
01,212.001d@114_0228 antardvīpaṃ gato bhadre putraiḥ pautraiḥ sabāndhavaiḥ
01,212.001d@114_0229 mama caiva viśālākṣi videśasthās tu bāndhavāḥ
01,212.001d@114_0230 tasmāt subhadre gāndharvo vivāhaḥ pañcamo bhavet
01,212.001d@114_0231 samāgame tu kanyāyāḥ kriyāḥ proktāś caturvidhāḥ
01,212.001d@114_0232 teṣāṃ pravṛttiṃ sādhūnāṃ śṛṇu mādhavi tad yathā
01,212.001d@114_0233 varam āhūya vidhinā pitṛdattā yathārthine
01,212.001d@114_0234 sā patnī tu budhair uktā sā tu vaśyā pativratā
01,212.001d@114_0235 bhṛtyānāṃ bharaṇārthāya ātmanaḥ poṣaṇāya ca
01,212.001d@114_0236 dāre sthite gṛhītā sā bhāryā ceti budhair matā
01,212.001d@114_0237 dharmato varayitvā tu ānīya svaṃ niveśanam
01,212.001d@114_0238 nyāyena dattā tāruṇye dārāḥ pitṛkṛtā bhavet
01,212.001d@114_0239 janayed yā tu bhartāraṃ jāyā ity eva nāmataḥ
01,212.001d@114_0240 dārāḥ patnī ca bhāryā ca jāyā ceti caturvidhāḥ
01,212.001d@114_0241 catasra evāgnisākṣyāḥ kriyāyuktās tu dharmataḥ
01,212.001d@114_0242 gāndharveṇa vivāhena rāgāt putrārthakāraṇāt
01,212.001d@114_0243 ātmanānugṛhītā yā sā tu vaśyā prajāvatī
01,212.001d@114_0244 gāndharvas tu kriyāhīno rāgād eva pravartate
01,212.001d@114_0245 sakāmāyāḥ sakāmena nirmantro rahasi smṛtaḥ
01,212.001d@114_0246 mayoktam akriyaṃ cāpi kartavyaṃ mādhavi tvayā
01,212.001d@114_0247 ayanaṃ caiva māsaś ca ṛkṣaṃ pakṣas tathā tithiḥ
01,212.001d@114_0248 karaṇaṃ ca muhūrtaṃ ca lagnasaṃpad yathādya vai
01,212.001d@114_0249 vivāhasya viśālākṣi praśastaṃ cottarāyaṇam
01,212.001d@114_0250 vaiśākhaś caiva māsānāṃ pakṣāṇāṃ śubhra eva ca
01,212.001d@114_0251 nakṣatrāṇāṃ tathā hastas tṛtīyā ca tithiṣv api
01,212.001d@114_0252 lagno hi makaraḥ śreṣṭhaḥ karaṇānāṃ bavas tathā
01,212.001d@114_0253 maitro muhūrto vaivāhya āvayoḥ śubhakarmaṇi
01,212.001d@114_0254 sarvasaṃpad iyaṃ bhadre adya rātrau bhaviṣyati
01,212.001d@114_0255 bhagavān astam abhyeti tapanas tapatāṃ varaḥ
01,212.001d@114_0256 nārāyaṇo hi sarvajño nānubudhyeta viśvakṛt
01,212.001d@114_0257 dharmasaṃkaṭam āpanne kiṃ nu kṛtvā śubhaṃ bhavet
01,212.001d@114_0258 manobhavena kāmena mohitaṃ mā pralāpinam
01,212.001d@114_0259 prativākyaṃ tu me dehi kiṃ na vakṣyasi mādhavi
01,212.001d@114_0260 arjunasya vacaḥ śrutvā cintayantī janārdanam
01,212.001d@114_0261 novāca kiṃ cid vacanaṃ bāṣpadūṣitalocanā
01,212.001d@114_0262 rāgonmādapralāpī syād arjuno jayatāṃ varaḥ
01,212.001d@114_0263 cintayām āsa pitaraṃ praviśya ca latāgṛham
01,212.001d@114_0264 cintayānaṃ tu kaunteyaṃ jñātvā śacyā śacīpatiḥ
01,212.001d@114_0265 sahito nāradādyais tu munisiddhāpsarogaṇaiḥ
01,212.001d@114_0266 arundhatyā vasiṣṭhena ājagāma kuśasthalīm
01,212.001d@114_0267 cintitaṃ ca subhadrāyāś cintayitvā janārdanaḥ
01,212.001d@114_0268 nidrayāpahṛtajñānaṃ rauhiṇeyaṃ vinā tadā
01,212.001d@114_0269 sahākrūreṇa śininā satyakena gadena ca
01,212.001d@114_0270 vasudevena devakyā āhukena ca dhīmatā
01,212.001d@114_0271 ājagāma purīṃ rātrau dvārakāṃ svajanair vṛtaḥ
01,212.001d@114_0272 pūjayitvā tu deveśaṃ nāradādyair maharṣibhiḥ
01,212.001d@114_0273 kuśalapraśnam uktvā tu devendreṇābhiyācitaḥ
01,212.001d@114_0274 vaivāhikakriyāṃ kṛṣṇas tathety evam uvāca ha
01,212.001d@114_0275 āhuko vasudevaś ca sahākrūraḥ sasātyakiḥ
01,212.001d@114_0276 abhipraṇamya śirasā pākaśāsanam abruvan
01,212.001d@114_0277 devadeva namas te 'stu lokanātha jagatpate
01,212.001d@114_0278 vayaṃ dhanyāḥ sma lokeṣu bāndhavaiḥ sahitā vibho
01,212.001d@114_0279 kṛtaprasādās tu vayaṃ tava vākyena viśvajit
01,212.001d@114_0280 evam uktvā prasādyainaṃ pūjayitvā prayatnataḥ
01,212.001d@114_0281 mahendraśāsanāt sarve sahitāś ca maharṣibhiḥ
01,212.001d@114_0282 vivāhaṃ kārayām āsuḥ śakraputrasya śāstrataḥ
01,212.001d@114_0283 arundhatī śacī devī rukmiṇī devakī tathā
01,212.001d@114_0284 divyastrībhiś ca sahitāḥ kriyāṃ bhadrāṃ prayojayan
01,212.001d@114_0285 maharṣiḥ kāśyapo hotā sadasyā nāradādayaḥ
01,212.001d@114_0286 puṇyāśiṣaḥ prayoktāraḥ sarve hy āsaṃs tadārjune
01,212.001d@114_0287 abhiṣekaṃ tataḥ kṛtvā mahendraḥ pākaśāsanim
01,212.001d@114_0288 lokapālais tu sahitaḥ sarvair devair abhiṣṭutaḥ
01,212.001d@114_0289 kirīṭāṅgadahārādyair hastābharaṇakuṇḍalaiḥ
01,212.001d@114_0290 bhūṣayitvā tu taṃ pārthaṃ dvitīyam iva vāsavam
01,212.001d@114_0291 putraṃ pariṣvajya tadā prītim āpa puraṃdaraḥ
01,212.001d@114_0292 śacī devī tathā bhadrām arundhatyādibhis tadā
01,212.001d@114_0293 kārayām āsa vaivāhyaṃ maṅgalyaṃ yādavastriyaḥ
01,212.001d@114_0294 sahāpsarobhir muditā bhūṣaṇaiś cābhyapūjayan
01,212.001d@114_0295 paulomīm iva manyante subhadrāṃ devayoṣitaḥ
01,212.001d@114_0296 tato vivāho vavṛdhe kṛtaḥ sarvaguṇānvitaḥ
01,212.001d@114_0297 tasyāḥ pāṇiṃ gṛhītvā tu mantrahomapuraskṛtam
01,212.001d@114_0298 yathā tasyaiva hi pitā śacyā iva śatakratuḥ
01,212.001d@114_0299 sā jiṣṇum adhikaṃ bheje subhadrā cārudarśanā
01,212.001d@114_0300 pārthasya sadṛśī bhadrā rūpeṇa vayasā tathā
01,212.001d@114_0301 subhadrāyāś ca pārtho 'pi sadṛśo rūpalakṣaṇaiḥ
01,212.001d@114_0302 ity ūcuś ca tadā devāḥ prītāḥ sendrapurogamāḥ
01,212.001d@114_0303 evaṃ niveśya devās tu gandharvaiḥ sāpsarogaṇaiḥ
01,212.001d@114_0304 āmantrya yādavān sarve viprajagmur yathāgatam
01,212.001d@114_0305 yādavāḥ pārtham āmantrya antardvīpaṃ gatās tadā
01,212.001d@114_0306 vāsudevas tadā pārtham uvāca yadunandanaḥ
01,212.001d@114_0307 dvāviṃśad divasān pārtha ihoṣya bharatarṣabha
01,212.001d@114_0308 māmakaṃ ratham āruhya sainyasugrīvayojitam
01,212.001d@114_0309 subhadrayā sukhaṃ pārtha khāṇḍavaprastham āviśa
01,212.001d@114_0310 yādavaiḥ sahitaḥ paścād āgamiṣyāmi bhārata
01,212.001d@114_0311 yativeṣeṇa nirato vasa tvaṃ rukmiṇīgṛhe
01,212.001d@114_0312 evam uktvā pracakrāma antardvīpaṃ janārdanaḥ
01,212.001d@114_0313 kṛtodvāhas tadā pārthaḥ kṛtakāryo 'bhavat tadā
01,212.001d@114_0314 tasyāṃ copagato bhāvaḥ pārthasya sahasāgataḥ
01,212.001d@114_0315 sa tayā yuyuje vīro bhadrayā bharatarṣabhaḥ
01,212.001d@114_0316 abhiniṣpannayā rāmaḥ sītayeva samanvitaḥ
01,212.001d@114_0317 sa hi jiṣṇur vijajñe tāṃ hrīṃ śriyaṃ saṃnatikriyām
01,212.001d@114_0318 dvādaśānāṃ varastrīṇāṃ rūpeṇāsadṛśīṃ satīm
01,212.001d@114_0319 sa prakṛtyā śriyā dīptaḥ saṃdidīpe tayādhikam
01,212.001d@114_0320 udyatsahasradīptāṃśuḥ śaradīva divākaraḥ
01,212.001d@114_0321 sā tu taṃ manujavyāghram anuraktā manasvinī
01,212.001d@114_0322 kanyāpuragatā bhūtvā tatparā samapadyata
01,212.001d@114_0323 vṛṣṇyandhakapurāt tatra apayānaṃ dhanaṃjayaḥ
01,212.001d@114_0324 viniścitya tayā pārthaḥ subhadrām idam abravīt
01,212.001d@114_0325 dvijānāṃ gaṇamukhyānāṃ yathārhaṃ pratipādaya
01,212.001d@114_0326 bhakṣyair bhojyaiś ca kāmaiś ca prayaccha pratiyāsyatām
01,212.001d@114_0327 ātmanaś ca samuddiśya mahāvratasamāpanam
01,212.001d@114_0328 gaccha bhadre svayaṃ tūrṇaṃ mahārājaniveśanam
01,212.001d@114_0329 tejobalajavopetai ratnair hayavarottamaiḥ
01,212.001d@114_0330 sainyasugrīvasaṃyuktaṃ rathaṃ tūrṇam ihānaya
01,212.001d@114_0331 krīḍārtham iti bhāṣitvā sakhībhiḥ subhage saha
01,212.001d@114_0332 kṣipram ādāya paryehi rathaṃ sarvāyudhāni ca
01,212.001d@114_0333 anukarṣān patākāś ca tūṇīrāṃś ca dhanūṃṣi ca
01,212.001d@114_0334 sarvān rathavare kuryāḥ sotsedhāś ca mahāgadāḥ
01,212.001d@114_0335 arjunenaivam uktā tu subhadrā bhadrabhāṣiṇī
01,212.001d@114_0336 jagāma nṛpater veśma sakhībhis tvaritā saha
01,212.001d@114_0337 krīḍārtham iva tatrasthān rakṣiṇo vākyam abravīt
01,212.001d@114_0338 rathenānena yāsyāmi mahāvratasamāpanam
01,212.001d@114_0339 sainyasugrīvayuktena sāyudhena ca śārṅgiṇaḥ
01,212.001d@114_0340 subhadrayaivam ukte tu janāḥ prāñjalayo 'bruvan
01,212.001d@114_0341 rathenānena bhadre tvaṃ yatheṣṭaṃ kriyatām iti
01,212.001d@114_0342 yojayitvā rathavaraṃ kalyāṇair abhibhāṣya tām
01,212.001d@114_0343 yathoktaṃ sarvam āropya sakhībhiḥ saha bhāminī
01,212.001d@114_0344 kṣipram ādāya kalyāṇī subhadrārjunam abravīt
01,212.001d@114_0345 ratho 'yaṃ rathināṃ śreṣṭha ānītas tava śāsanāt
01,212.001d@114_0346 svasti yāhi yathākāmaṃ kurūn kauravanandana
01,212.001d@114_0347 nivedya taṃ rathaṃ bhartuḥ subhadrā bhadrasaṃmatā
01,212.001d@114_0348 brāhmaṇebhyo dadau hṛṣṭā tadā sā vividhaṃ vasu
01,212.001d@114_0349 snehavanti ca bhojyāni pradadāv īpsitāni ca
01,212.001d@114_0350 yathākāmaṃ yathāśraddhaṃ vastrāṇi vividhāni ca
01,212.001d@114_0351 tarpitā vividhair bhakṣyais tāny avāpya vasūni ca
01,212.001d@114_0352 brāhmaṇāḥ svagṛhaṃ jagmuḥ prayujya paramāśiṣaḥ
01,212.001d@114_0353 subhadrayā tu vijñaptaḥ pūrvam eva dhanaṃjayaḥ
01,212.001d@114_0354 raśmipragrahaṇe pārtha na me 'sti sadṛśo bhuvi
01,212.001d@114_0355 tasmāt sā pūrvam āruhya raśmīñ jagrāha mādhavī
01,212.001d@114_0356 sodarā vāsudevasya kṛtasvastyayanā hayān
01,212.001d@114_0357 varjayitvā tu tal liṅgaṃ samucchritamahādhanuḥ
01,212.001d@114_0358 āruroha rathaśreṣṭhaṃ śuklavāsā dhanaṃjayaḥ
01,212.001d@114_0359 mahendradattamukuṭaṃ tathā hy ābharaṇāni ca
01,212.001d@114_0360 alaṃkṛtya tu kaunteyaḥ prayātum upacakrame
01,212.001d@114_0361 tataḥ kanyāpure ghoṣas tumulaḥ samapadyata
01,212.001d@114_0362 dṛṣṭvā rathagataṃ pārthaṃ khaḍgapāṇiṃ dhanurdharam
01,212.001d@114_0363 abhīśuhastāṃ suśroṇīṃ arjunena rathe sthitām
01,212.001d@114_0364 ūcuḥ kanyāpure kanyā vāsudevasahodarām
01,212.001d@114_0365 sarve kāmāḥ samṛddhās te subhadre bhadrabhāṣiṇi
01,212.001d@114_0366 vāsudevapriyaṃ labdhvā bhartāraṃ vīram arjunam
01,212.001d@114_0367 sarvasīmantinīnāṃ tvaṃ śreṣṭhā kṛṣṇasahodare
01,212.001d@114_0368 yasmāt sarvamanuṣyāṇāṃ śreṣṭho bhartā tavārjunaḥ
01,212.001d@114_0369 upapannas tvayā vīraḥ sarvalokamahārathaḥ
01,212.001d@114_0370 svasti yāhi gṛhaṃ bhadre suhṛdbhiḥ saṃgamo 'stu te
01,212.001d@114_0371 evam uktā prahṛṣṭābhiḥ sakhībhiḥ parinanditā
01,212.001d@114_0372 bhadrā bhadrajavopetān punar aśvān acodayat
01,212.001d@114_0373 tataś cāmarahastā sā sakhī kubjāṅganābhavat
01,212.001d@114_0374 tataḥ kanyāpuradvārāt saghoṣam abhiniḥsṛtam
01,212.001d@114_0375 dadṛśus taṃ rathaśreṣṭhaṃ janā jīmūtaniḥsvanam
01,212.001d@114_0376 subhadrāsaṃgṛhītasya rathasya mahato ravam
01,212.001d@114_0377 meghasvanam ivākāśe śuśruvuḥ puravāsinaḥ
01,212.001d@114_0378 subhadrayā ca saṃpanne tiṣṭhan rathavare 'rjunaḥ
01,212.001d@114_0379 prababhau parayopetaḥ kailāsa iva gaṅgayā
01,212.001d@114_0380 pārthaḥ subhadrāsahito virarāja mahārathaḥ
01,212.001d@114_0381 pārthasyeva pitā śakro yathā śacyā samanvitaḥ
01,212.001d@114_0382 subhadrāṃ prekṣya dharmeṇa hriyamāṇāṃ yaśasvinīm
01,212.001d@114_0383 cakruḥ kilakilāśabdam āsādya bahavo janāḥ
01,212.001d@114_0384 dāśārhāṇāṃ kulasya śrīḥ subhadrā bhadrabhāṣiṇī
01,212.001d@114_0385 abhikāmā sakāmena pārthena saha gacchati
01,212.001d@114_0386 athāpare hi saṃkruddhā gṛhṇīta ghnata māciram
01,212.001d@114_0387 iti saṃvāryamāṇānāṃ sa nādaḥ sumahān abhūt
01,212.001d@114_0388 sa tena janaghoṣeṇa vīro gaja ivārditaḥ
01,212.001d@114_0389 vavarṣa śaravarṣāṇi na tu kaṃ cana roṣayat
01,212.001d@114_0390 mumoca niśitān bāṇān dīpyamānān svatejasā
01,212.001d@114_0391 prāsādavarasaṃgheṣu harmyeṣu bhavaneṣu ca
01,212.001d@114_0392 prāsādapaṅktistambheṣu vedikāsu dhvajeṣu ca
01,212.001d@114_0393 mumoca niśitān bāṇān na ca kaṃ cana roṣayat
01,212.001d@114_0394 kṣobhayitvā puraśreṣṭhaṃ garutmān iva sāgaram
01,212.001d@114_0395 prekṣan raivatakadvāraṃ niryayau bharatarṣabhaḥ
01,212.001d@114_0396 śāsanāt puruṣendrasya balena mahatā balī
01,212.001d@114_0397 girau raivatake nityaṃ babhūva vipṛthuśravāḥ
01,212.001d@114_0398 pravāse vāsudevasya tasmin haladharopamaḥ
01,212.001d@114_0399 saṃbabhūva tadā goptā purasya puravardhanaḥ
01,212.001d@114_0400 prāpya pāṇḍavaniryāṇaṃ niryayau vipṛthuśravāḥ
01,212.001d@114_0401 niśamya puranirghoṣaṃ svam anīkam acodayat
01,212.001d@114_0402 so 'bhipatya tadādhvānaṃ dadarśa puruṣarṣabham
01,212.001d@114_0403 niḥsṛtaṃ dvārakādvārād aṃśumantam ivāmbudāt
01,212.001d@114_0404 savidyutam ivāmbhodaṃ prekṣya bāṇadhanurdharam
01,212.001d@114_0405 pārtham āsādya yodhānāṃ vismayaḥ samapadyata
01,212.001d@114_0406 udīrṇarathanāgāśvam anīkam abhivīkṣya tat
01,212.001d@114_0407 uvāca paramaprītā subhadrā bhadrabhāṣiṇī
01,212.001d@114_0408 saṃgrahītum abhiprāyo dīrghakālakṛto mama
01,212.001d@114_0409 yudhyamānasya saṃgrāme rathaṃ tava nararṣabha
01,212.001d@114_0410 ojastejodyutibalair ācitasya mahātmanaḥ
01,212.001d@114_0411 pārthasya vai sārathitve bhavethā ity aśikṣayan
01,212.001d@114_0412 evam uktaḥ priyāṃ prītaḥ pratyuvāca nararṣabhaḥ
01,212.001d@114_0413 codayāśvān asaṃsaktān viśantu vipṛthor balam
01,212.001d@114_0414 bahubhir yudhyamānasya tāvakānāṃ jighāṃsataḥ
01,212.001d@114_0415 paśya bāhubalaṃ bhadre śarān vikṣipato mama
01,212.001d@114_0416 evam uktā tato bhadrā pārthena bharatarṣabha
01,212.001d@114_0417 cucoda cāśvān visrabdhā tatas te viviśur balam
01,212.001d@114_0418 tadāhatamahāvādyaṃ samudagradhvajāyutam
01,212.001d@114_0419 anīkaṃ vipṛthor hṛṣṭaṃ pārtham evānvavartata
01,212.001d@114_0420 rathair bahuvidhair hṛṣṭāḥ sadaśvaiś ca mahājavaiḥ
01,212.001d@114_0421 kirantaḥ śaravarṣāṇi parivavrur dhanaṃjayam
01,212.001d@114_0422 teṣām astrāṇi saṃvārya divyair astrair mahāstravit
01,212.001d@114_0423 āvṛṇon mahad ākāśaṃ śaraiḥ parapuraṃjayaḥ
01,212.001d@114_0424 teṣāṃ bāṇān mahābāhur makuṭāny aṅgadāny api
01,212.001d@114_0425 ciccheda niśitair bāṇaiḥ śarāṃś caiva dhanūṃṣi ca
01,212.001d@114_0426 yugānīṣā varūthāni yantrāṇi vividhāni ca
01,212.001d@114_0427 ajighāṃsan parān pārthaś ciccheda niśitaiḥ śaraiḥ
01,212.001d@114_0428 nirdhanuṣkān vikavacān virathāṃś ca mahārathān
01,212.001d@114_0429 kṛtvā pārthaḥ priyāṃ prītaḥ prekṣyatām ity adarśayat
01,212.001d@114_0430 sā dṛṣṭvā mahad āścaryaṃ subhadrā pārtham abravīt
01,212.001d@114_0431 avāptārthāsmi bhadraṃ te yāhi pārtha yathāsukham
01,212.001d@114_0432 saṃsaktaṃ pāṇḍuputreṇa samīkṣya vipṛthur balam
01,212.001d@114_0433 tvaramāṇo 'bhisaṃkramya sthīyatām ity abhāṣata
01,212.001d@114_0434 tat tu senāpater vākyaṃ nātyavartanta yādavāḥ
01,212.001d@114_0435 sāgare mārutoddhūtā velām iva mahormayaḥ
01,212.001d@114_0436 tato rathavarāt tūrṇam avaruhya nararṣabhaḥ
01,212.001d@114_0437 abhigamya naravyāghraṃ prahṛṣṭaḥ pariṣasvaje
01,212.001d@114_0438 so 'bravīt pārtham āsādya dīrghakālam idaṃ tava
01,212.001d@114_0439 nivāsam abhijānāmi śaṅkhacakragadādharāt
01,212.001d@114_0440 na me 'sty aviditaṃ kiṃ cid yad yad ācaritaṃ tvayā
01,212.001d@114_0441 subhadrāsaṃprayogena prītas tava janārdanaḥ
01,212.001d@114_0442 prāptasya yatiliṅgena dvārakāṃ tu dhanaṃjaya
01,212.001d@114_0443 visṛṣṭā sarvavṛṣṇīnām ṛṣabheṇa ca sodarā
01,212.001d@114_0444 tvam imāṃ vīra dāśārhāṃ śacīm iva śacīpatiḥ
01,212.001d@114_0445 bhaktāṃ guṇavatīṃ bhadrāṃ sadā satkartum arhasi
01,212.001d@114_0446 bandhur bhava subhadrāyā gatiś ca tvaṃ dhanaṃjaya
01,212.001d@114_0447 bandhumān asi rāmeṇa mahendrāvarajena ca
01,212.001d@114_0448 mām eva hi sadākārṣīn mantriṇaṃ madhusūdanaḥ
01,212.001d@114_0449 antareṇa subhadrāṃ ca tvāṃ ca tāta dhanaṃjaya
01,212.001d@114_0450 imaṃ rathavaraṃ divyaṃ sarvaśastrasamanvitam
01,212.001d@114_0451 idam evānuyātraṃ ca nirdiśya gadapūrvajaḥ
01,212.001d@114_0452 antardvīpaṃ tadā vīra yāto vṛṣṇisukhāvahaḥ
01,212.001d@114_0453 dīrghakālāvaruddhaṃ tvāṃ saṃprāptaṃ priyayā saha
01,212.001d@114_0454 paśyantu bhrātaras tatra vajrapāṇim ivāmarāḥ
01,212.001d@114_0455 āgate tu daśārhāṇām ṛṣabhe śārṅgadhanvani
01,212.001d@114_0456 bhadrām anugamiṣyanti ratnāni ca vasūni ca
01,212.001d@114_0457 ariṣṭaṃ gaccha panthānaṃ sukhī bhava dhanaṃjaya
01,212.001d@114_0458 naṣṭaśokair viśokasya suhṛdbhiḥ saṃgamo 'stu te
01,212.001d@114_0459 tato vipṛthum āmantrya pārthaḥ prīto 'bhivādya ca
01,212.001d@114_0460 kṛṣṇasya matam āsthāya kṛṣṇasya ratham āsthitaḥ
01,212.001d@114_0461 pūrvam eva tu pārthāya kṛṣṇena viniyojitam
01,212.001d@114_0462 sarvaratnasusaṃpūrṇaṃ sarvabhogasamanvitam
01,212.002a vāsudevābhyanujñātaḥ kathayitvetikṛtyatām
01,212.002c kṛṣṇasya matam ājñāya prayayau bharatarṣabhaḥ
01,212.002d*2055_01 vṛttaiḥ sahotsavair evaṃ vṛṣṇayo 'py agaman purīm
01,212.003a rathena kāñcanāṅgena kalpitena yathāvidhi
01,212.003c sainyasugrīvayuktena kiṅkiṇījālamālinā
01,212.004a sarvaśastropapannena jīmūtaravanādinā
01,212.004c jvalitāgniprakāśena dviṣatāṃ harṣaghātinā
01,212.005a saṃnaddhaḥ kavacī khaḍgī baddhagodhāṅgulitravān
01,212.005b*2056_01 yuktaḥ senānuyātreṇa ratham āropya mādhavīm
01,212.005c mṛgayāvyapadeśena yaugapadyena bhārata
01,212.006a subhadrā tv atha śailendram abhyarcya saha raivatam
01,212.006c daivatāni ca sarvāṇi brāhmaṇān svasti vācya ca
01,212.007a pradakṣiṇaṃ giriṃ kṛtvā prayayau dvārakāṃ prati
01,212.007b*2057_01 subhadrāṃ kṛṣṇabhaginīṃ strībhiḥ parivṛtāṃ tadā
01,212.007c tām abhidrutya kaunteyaḥ prasahyāropayad ratham
01,212.007d*2058_01 subhadrāṃ cārusarvāṅgīṃ kāmabāṇaprapīḍitaḥ
01,212.008a tataḥ sa puruṣavyāghras tām ādāya śucismitām
01,212.008c rathenākāśagenaiva prayayau svapuraṃ prati
01,212.009a hriyamāṇāṃ tu tāṃ dṛṣṭvā subhadrāṃ sainiko janaḥ
01,212.009c vikrośan prādravat sarvo dvārakām abhitaḥ purīm
01,212.010a te samāsādya sahitāḥ sudharmām abhitaḥ sabhām
01,212.010c sabhāpālasya tat sarvam ācakhyuḥ pārthavikramam
01,212.011a teṣāṃ śrutvā sabhāpālo bherīṃ sāṃnāhikīṃ tataḥ
01,212.011c samājaghne mahāghoṣāṃ jāmbūnadapariṣkṛtām
01,212.012a kṣubdhās tenātha śabdena bhojavṛṣṇyandhakās tadā
01,212.012b*2059_01 antardvīpāt samutpetuḥ sahasā sahitās tadā
01,212.012c annapānam apāsyātha samāpetuḥ sabhāṃ tataḥ
01,212.013a tato jāmbūnadāṅgāni spardhyāstaraṇavanti ca
01,212.013c maṇividrumacitrāṇi jvalitāgniprabhāṇi ca
01,212.014a bhejire puruṣavyāghrā vṛṣṇyandhakamahārathāḥ
01,212.014c siṃhāsanāni śataśo dhiṣṇyānīva hutāśanāḥ
01,212.015a teṣāṃ samupaviṣṭānāṃ devānām iva saṃnaye
01,212.015c ācakhyau ceṣṭitaṃ jiṣṇoḥ sabhāpālaḥ sahānugaḥ
01,212.016a tac chrutvā vṛṣṇivīrās te madaraktāntalocanāḥ
01,212.016c amṛṣyamāṇāḥ pārthasya samutpetur ahaṃkṛtāḥ
01,212.017a yojayadhvaṃ rathān āśu prāsān āharateti ca
01,212.017a*2060_01 . . . . . . . . nāgān aśvāṃs tathaiva ca
01,212.017a*2060_02 kavacān āhara kṣipraṃ . . . . . . . .
01,212.017c dhanūṃṣi ca mahārhāṇi kavacāni bṛhanti ca
01,212.018a sūtān uccukruśuḥ kec cid rathān yojayateti ca
01,212.018c svayaṃ ca turagān ke cin ninyur hemavibhūṣitān
01,212.019a ratheṣv ānīyamāneṣu kavaceṣu dhvajeṣu ca
01,212.019c abhikrande nṛvīrāṇāṃ tadāsīt saṃkulaṃ mahat
01,212.020a vanamālī tataḥ kṣībaḥ kailāsaśikharopamaḥ
01,212.020c nīlavāsā madotsikta idaṃ vacanam abravīt
01,212.021a kim idaṃ kuruthāprajñās tūṣṇīṃ bhūte janārdane
01,212.021c asya bhāvam avijñāya saṃkruddhā moghagarjitāḥ
01,212.022a eṣa tāvad abhiprāyam ākhyātu svaṃ mahāmatiḥ
01,212.022c yad asya rucitaṃ kartuṃ tat kurudhvam atandritāḥ
01,212.023a tatas te tad vacaḥ śrutvā grāhyarūpaṃ halāyudhāt
01,212.023c tūṣṇīṃ bhūtās tataḥ sarve sādhu sādhv iti cābruvan
01,212.024a samaṃ vaco niśamyeti baladevasya dhīmataḥ
01,212.024c punar eva sabhāmadhye sarve tu samupāviśan
01,212.025a tato 'bravīt kāmapālo vāsudevaṃ paraṃtapam
01,212.025b*2061_01 trailokyanātha he kṛṣṇa bhūtabhavyabhaviṣyakṛt
01,212.025c kim avāg upaviṣṭo 'si prekṣamāṇo janārdana
01,212.026a satkṛtas tvatkṛte pārthaḥ sarvair asmābhir acyuta
01,212.026c na ca so 'rhati tāṃ pūjāṃ durbuddhiḥ kulapāṃsanaḥ
01,212.027a ko hi tatraiva bhuktvānnaṃ bhājanaṃ bhettum arhati
01,212.027c manyamānaḥ kule jātam ātmānaṃ puruṣaḥ kva cit
01,212.028a īpsamānaś ca saṃbandhaṃ kṛtapūrvaṃ ca mānayan
01,212.028c ko hi nāma bhavenārthī sāhasena samācaret
01,212.029a so 'vamanya ca nāmāsmān anādṛtya ca keśavam
01,212.029c prasahya hṛtavān adya subhadrāṃ mṛtyum ātmanaḥ
01,212.030a kathaṃ hi śiraso madhye padaṃ tena kṛtaṃ mama
01,212.030b*2062_01 tvayā cen nābhyanujñāto dharṣayiṣyati mādhava
01,212.030c marṣayiṣyāmi govinda pādasparśam ivoragaḥ
01,212.031a adya niṣkauravām ekaḥ kariṣyāmi vasuṃdharām
01,212.031c na hi me marṣaṇīyo 'yam arjunasya vyatikramaḥ
01,212.031d*2063_01 tam ahaṃ bhrātṛbhiḥ sārdhaṃ nihanmi kulapāṃsanam
01,212.032a taṃ tathā garjamānaṃ tu meghadundubhiniḥsvanam
01,212.032c anvapadyanta te sarve bhojavṛṣṇyandhakās tadā
01,213.001 vaiśaṃpāyana uvāca
01,213.001a uktavanto yadā vākyam asakṛt sarvavṛṣṇayaḥ
01,213.001c tato 'bravīd vāsudevo vākyaṃ dharmārthasaṃhitam
01,213.001d*2064_01 mayoktaṃ na śrutaṃ pūrvaṃ sahitaiḥ sarvayādavaiḥ
01,213.001d*2064_02 atikrāntam atikrāntaṃ na nivartati karhi cit
01,213.001d*2064_03 śṛṇudhvaṃ sahitāḥ sarve mama vākyaṃ sahetukam
01,213.002a nāvamānaṃ kulasyāsya guḍākeśaḥ prayuktavān
01,213.002c saṃmāno 'bhyadhikas tena prayukto 'yam asaṃśayam
01,213.003a arthalubdhān na vaḥ pārtho manyate sātvatān sadā
01,213.003c svayaṃvaram anādhṛṣyaṃ manyate cāpi pāṇḍavaḥ
01,213.004a pradānam api kanyāyāḥ paśuvat ko 'numaṃsyate
01,213.004c vikrayaṃ cāpy apatyasya kaḥ kuryāt puruṣo bhuvi
01,213.005a etān doṣāṃś ca kaunteyo dṛṣṭavān iti me matiḥ
01,213.005c ataḥ prasahya hṛtavān kanyāṃ dharmeṇa pāṇḍavaḥ
01,213.006a ucitaś caiva saṃbandhaḥ subhadrā ca yaśasvinī
01,213.006c eṣa cāpīdṛśaḥ pārthaḥ prasahya hṛtavān iti
01,213.007a bharatasyānvaye jātaṃ śaṃtanoś ca mahātmanaḥ
01,213.007c kuntibhojātmajāputraṃ ko bubhūṣeta nārjunam
01,213.008a na ca paśyāmi yaḥ pārthaṃ vikrameṇa parājayet
01,213.008b*2065_01 varjayitvā virūpākṣaṃ bhaganetraharaṃ haram
01,213.008c api sarveṣu lokeṣu sendrarudreṣu māriṣa
01,213.009a sa ca nāma rathas tādṛṅ madīyās te ca vājinaḥ
01,213.009b*2066_01 mama śastrāṇy aśeṣeṇa tūṇī cākṣayasāyakau
01,213.009c yoddhā pārthaś ca śīghrāstraḥ ko nu tena samo bhavet
01,213.010a tam anudrutya sāntvena parameṇa dhanaṃjayam
01,213.010c nivartayadhvaṃ saṃhṛṣṭā mamaiṣā paramā matiḥ
01,213.011a yadi nirjitya vaḥ pārtho balād gacchet svakaṃ puram
01,213.011c praṇaśyed vo yaśaḥ sadyo na tu sāntve parājayaḥ
01,213.011d*2067_01 pitṛṣvasāyāḥ putro me saṃbandhaṃ nārhati dviṣām
01,213.012a tac chrutvā vāsudevasya tathā cakrur janādhipa
01,213.012b@115=0046 vaiśaṃpāyanaḥ
01,213.012b@115_0001 udyogaṃ kṛtavantas te bherīṃ saṃnādya yādavāḥ
01,213.012b@115_0002 arjunas tu tadā śrutvā bherīsaṃnādanaṃ mahat
01,213.012b@115_0003 kaunteyas tvaramāṇas tu subhadrām abhyabhāṣata
01,213.012b@115_0004 āyānti vṛṣṇayaḥ sarve sasuhṛjjanabāndhavāḥ
01,213.012b@115_0005 tvadarthaṃ yoddhukāmās te madaraktāntalocanāḥ
01,213.012b@115_0006 pramattān aśucīn mūḍhān surāmattān narādhamān
01,213.012b@115_0007 vāmino vāśinādīṃs tu kariṣyāmi śarottamaiḥ
01,213.012b@115_0008 utāho vā madonmattān nayiṣyāmi yamakṣayam
01,213.012b@115_0009 evam uktvā priyāṃ pārtho nyavartata mahābalaḥ
01,213.012b@115_0010 nivartamānaṃ dṛṣṭvaiva subhadrā trastatāṃ gatā
01,213.012b@115_0011 evaṃ mā vada pārtheti pādayoḥ patitā tadā
01,213.012b@115_0012 subhadrā nu kalir jātā vṛṣṇīnāṃ nidhanāya ca
01,213.012b@115_0013 evaṃ bruvantaḥ paurās te janavādaṃ janāḥ prabho
01,213.012b@115_0014 mama śokaṃ vivardhanti tasmāt pāpaṃ na cintaya
01,213.012b@115_0015 parivādabhayān muktā tvatprasādād bhavāmy aham
01,213.012b@115_0016 evam uktas tataḥ pārthaḥ priyayā bhadrayā tadā
01,213.012b@115_0017 gamanāya matiṃ cakre pārthaḥ satyaparākramaḥ
01,213.012b@115_0018 smitapūrvaṃ tadābhāṣya pariṣvajya priyāṃ tadā
01,213.012b@115_0019 utthāpya ca punaḥ pārtho yāhi yāhīti so 'bravīt
01,213.012b@115_0020 tataḥ subhadrā tvaritā raśmīn saṃgṛhya pāṇinā
01,213.012b@115_0021 codayām āsa javanāñ śīghram aśvān kṛtatvarā
01,213.012b@115_0022 tatas tu kṛtasaṃnāhā vṛṣṇivīrāḥ samāhitāḥ
01,213.012b@115_0023 pratyānayārthaṃ pārthasya javanais turagottamaiḥ
01,213.012b@115_0024 rājamārgam anuprāptā dṛṣṭvā pārthasya vikramam
01,213.012b@115_0025 prāsādapaṅktistambheṣu vedikāsu dhvajeṣu ca
01,213.012b@115_0026 arjunasya śarān dṛṣṭvā vismayaṃ paramaṃ gatāḥ
01,213.012b@115_0027 keśavasya vacas tathyaṃ manyamānās tu yādavāḥ
01,213.012b@115_0028 atītya śailaṃ raivatakaṃ śrutvā tu vipṛthor vacaḥ
01,213.012b@115_0029 arjunena kṛtaṃ śrutvā gantukāmās tu vṛṣṇayaḥ
01,213.012b@115_0030 śrutvā dūraṃ gataṃ pārthaṃ nyavartanta narādhipāḥ
01,213.012b@115_0031 purodyānāny atikramya viśālaṃ ca girivrajam
01,213.012b@115_0032 sānuṃ muñjāvataṃ caiva vanāny upavanāni ca
01,213.012b@115_0033 puṇyeṣv ānartarāṣṭreṣu vāpīpadmasarāṃsi ca
01,213.012b@115_0034 prāpya dhenumatītīrtham aśvarodhasaraḥ prati
01,213.012b@115_0035 prekṣyāvartaṃ tataḥ śailam arbudaṃ ca nagottamam
01,213.012b@115_0036 ārāc chṛṅgam upasthāya tīrtvā kāravatīṃ nadīm
01,213.012b@115_0037 prāpya sālveyarāṣṭrāṇi niṣadhān abhyatītya ca
01,213.012b@115_0038 devāpṛthupuraṃ paśyan sarvataḥ susamāhitaḥ
01,213.012b@115_0039 tam atītya mahābāhur devāraṇyam apaśyata
01,213.012b@115_0040 pūjayām āsur āyāntaṃ devāraṇyamaharṣayaḥ
01,213.012b@115_0041 sa vanāni nadīḥ śailān giriprasravaṇāni ca
01,213.012b@115_0042 atītya ca tathā pārthaḥ subhadrāsārathis tadā
01,213.012b@115_0043 kauravaṃ viṣayaṃ prāpya viśaṅkaḥ samapadyata
01,213.012b@115_0044 sodaryāṇāṃ mahābāhuḥ siṃhāśayam ivāśayam
01,213.012b@115_0045 dūrād upavanopetāṃ dāśārhapratimāṃ purīm
01,213.012b@115_0046 krośamātre purasyāsīd goṣṭhaḥ pārthasya śobhanaḥ
01,213.012b@115_0047 tatrābhīyāt sa bībhatsur niviṣṭo yadukanyayā
01,213.012b@115_0048 tataḥ subhadrāṃ satkṛtya pārtho vacanam abravīt
01,213.012b@115_0049 gopālikānāṃ veṣeṇa gaccha tvaṃ vṛjinaṃ puram
01,213.012b@115_0050 kāmavyāhāriṇī kṛṣṇā rocatāṃ te vaco mama
01,213.012b@115_0051 dṛṣṭvā tu paruṣaṃ brūyāt saha tatra mayā gatām
01,213.012b@115_0052 anyaveṣeṇa tu gatāṃ dṛṣṭvā sā tvāṃ priyaṃ vadet
01,213.012b@115_0053 yat tu sā prathamaṃ brūyān na tasyāsti nivartanam
01,213.012b@115_0054 tasmān mānaṃ ca darpaṃ ca vyapanīya svayaṃ vraja
01,213.012b@115_0055 tasya tad vacanaṃ śrutvā subhadrā pratyabhāṣata
01,213.012b@115_0056 evam etat kariṣyāmi yathā tvaṃ pārtha bhāṣase
01,213.012b@115_0057 subhadrāyā vacaḥ śrutvā suprītaḥ pākaśāsaniḥ
01,213.012b@115_0058 gopālān sa samānīya tvarito vākyam abravīt
01,213.012b@115_0059 taruṇyaḥ santi yāvantyas tāḥ sarvā vrajayoṣitaḥ
01,213.012b@115_0060 āgacchantu gamiṣyantyā bhadrayā saha saṃgatāḥ
01,213.012b@115_0061 indraprasthaṃ puravaraṃ kṛṣṇāṃ draṣṭuṃ yaśasvinīm
01,213.012b@115_0062 etac chrutvā tu gopālair ānītā vrajayoṣitaḥ
01,213.012b@115_0063 tatas tābhiḥ parivṛtāṃ vrajastrībhir aninditām
01,213.012c nivṛttaś cārjunas tatra vivāhaṃ kṛtavāṃs tataḥ
01,213.013a uṣitvā tatra kaunteyaḥ saṃvatsaraparāḥ kṣapāḥ
01,213.013b*2068_01 vihṛtya ca yathākāmaṃ pūjito vṛṣṇinandanaiḥ
01,213.013c puṣkareṣu tataḥ śiṣṭaṃ kālaṃ vartitavān prabhuḥ
01,213.013e pūrṇe tu dvādaśe varṣe khāṇḍavaprastham āviśat
01,213.014a abhigamya sa rājānaṃ vinayena samāhitaḥ
01,213.014c abhyarcya brāhmaṇān pārtho draupadīm abhijagmivān
01,213.015a taṃ draupadī pratyuvāca praṇayāt kurunandanam
01,213.015c tatraiva gaccha kaunteya yatra sā sātvatātmajā
01,213.015e subaddhasyāpi bhārasya pūrvabandhaḥ ślathāyate
01,213.016a tathā bahuvidhaṃ kṛṣṇāṃ vilapantīṃ dhanaṃjayaḥ
01,213.016c sāntvayām āsa bhūyaś ca kṣamayām āsa cāsakṛt
01,213.017a subhadrāṃ tvaramāṇaś ca raktakauśeyavāsasam
01,213.017c pārthaḥ prasthāpayām āsa kṛtvā gopālikāvapuḥ
01,213.018a sādhikaṃ tena rūpeṇa śobhamānā yaśasvinī
01,213.018b*2069_01 gopālikāmadhyagatā prayayau vrajinaṃ puram
01,213.018b*2069_02 tataḥ puravaraśreṣṭham indraprasthaṃ yaśasvinī
01,213.018b*2069_03 tvaritā khāṇḍavaprastham āsasāda viveśa ca
01,213.018c bhavanaṃ śreṣṭham āsādya vīrapatnī varāṅganā
01,213.018e vavande pṛthutāmrākṣī pṛthāṃ bhadrā yaśasvinī
01,213.018f*2070_01 tāṃ kuntī cārusarvāṅgīm upājighrata mūrdhani
01,213.018f*2070_02 prītyā paramayā yuktā āśīrbhir yuñjatātulām
01,213.019a tato 'bhigamya tvaritā pūrṇendusadṛśānanā
01,213.019c vavande draupadīṃ bhadrā preṣyāham iti cābravīt
01,213.020a pratyutthāya ca tāṃ kṛṣṇā svasāraṃ mādhavasya tām
01,213.020c sasvaje cāvadat prītā niḥsapatno 'stu te patiḥ
01,213.020d*2071_01 vīrasūr bhava bhadre tvaṃ bhava bhartṛpriyā tathā
01,213.020d*2072_01 ojasā nibhṛtā bahvīr uvāca paramāśiṣaḥ
01,213.020e tathaiva muditā bhadrā tām uvācaivam astv iti
01,213.020f@116_0001 tataḥ subhadrāṃ vārṣṇeyīṃ pariṣvajya śubhānanām
01,213.020f@116_0002 aṅke niveśya muditā vāsudevaṃ praśasya tu
01,213.020f@116_0003 tataḥ kilakilāśabdaḥ kṣaṇena samapadyata
01,213.020f@116_0004 harṣād ānartayodhānām āsādya vṛjinaṃ puram
01,213.020f@116_0005 devaputraprakāśās te jāmbūnadamayadhvajāḥ
01,213.020f@116_0006 pṛṣṭhato 'nuyayuḥ pārthaṃ puruhūtam ivāmarāḥ
01,213.020f@116_0007 gobhir uṣṭraiḥ sadaśvaiś ca yuktāni bahulā janāḥ
01,213.020f@116_0008 dadṛśur yānamukhyāni dāśārhapuravāsinām
01,213.020f@116_0009 tataḥ puravare yūnāṃ praharṣaḥ samajāyata
01,213.020f@116_0010 prabhāsād āgataṃ pārthaṃ dṛṣṭvā svam iva bāndhavam
01,213.020f@116_0011 so 'bhiyāya puraśreṣṭhaṃ dāśārhagaṇasaṃvṛtaḥ
01,213.020f@116_0012 pauraiḥ puravaraiḥ prītyā parayā cābhinanditaḥ
01,213.020f@116_0013 prāpya cāntaḥpuradvāram avaruhya dhanaṃjayaḥ
01,213.020f@116_0014 vavande dhaumyam āsādya mātaraṃ ca dhanaṃjayaḥ
01,213.020f@116_0015 spṛṣṭvā ca caraṇau rājño bhīmasya ca dhanaṃjayaḥ
01,213.020f@116_0016 yamābhyāṃ vandito hṛṣṭaḥ sasvaje 'bhinananda ca
01,213.020f@116_0017 brāhmaṇapramukhān sarvān bhrātṛbhiḥ saha saṃgataḥ
01,213.020f@116_0018 yathārhaṃ mānayām āsa paurajānapadān api
01,213.020f@116_0019 tatrasthāny anuyātrāṇi pradāya gurave vadhūm
01,213.020f@116_0020 pūjayāṃ cakrur āsādya kuntīputraṃ yudhiṣṭhiram
01,213.020f@116_0021 purastād eva teṣāṃ tu sa mahātmā mahāyaśāḥ
01,213.020f@116_0022 pūjanārho 'bhavad rājā yathaiva gadapūrvajaḥ
01,213.020f@116_0023 pāṇḍavena yathārhaṃ te pūjārheṇa supūjitāḥ
01,213.020f@116_0024 nyaviśantābhyanujñātā rājñā tuṣṭā yaśasvinā
01,213.020f@116_0025 tām adīnām adīnārhāṃ subhadrāṃ prītivardhinīm
01,213.020f@116_0026 sākṣāc chriyam amanyanta pārthāḥ kṛṣṇasahodarām
01,213.020f@116_0027 gurūṇāṃ śvaśurāṇāṃ ca devarāṇāṃ tathaiva ca
01,213.020f@116_0028 subhadrā svena vṛttena babhūva paramapriyā
01,213.021a tatas te hṛṣṭamanasaḥ pāṇḍaveyā mahārathāḥ
01,213.021c kuntī ca paramaprītā babhūva janamejaya
01,213.021d*2073_01 yudhiṣṭhiramukhāḥ prītā babhūvur janamejaya
01,213.021d*2073_02 kuntī ca paramaprītā kṛṣṇā ca satataṃ tathā
01,213.021d*2074=00 vaiśaṃpāyanaḥ
01,213.021d*2074_01 atha śuśrāva nirvṛtte vṛṣṇīnāṃ paramotsave
01,213.021d*2074_02 arjunena hṛtāṃ bhadrāṃ śaṅkhacakragadādharaḥ
01,213.021d*2074_03 purastād eva paurāṇāṃ saṃśayaḥ samajāyata
01,213.021d*2074_04 jānatā vāsudevena vāsito bharatarṣabhaḥ
01,213.021d*2074_05 lokasya viditaṃ hy adya pūrvaṃ vipṛthunā yathā
01,213.021d*2074_06 sāntvayitvābhyanujñāto bhadrayā saha saṃgataḥ
01,213.021d*2074_07 ditsatā sodarāṃ tasmai patatrivaraketunā
01,213.021d*2074_08 arhate puruṣendrāya pārthāyāyatalocanām
01,213.021d*2074_09 satkṛtya pāṇḍavaśreṣṭhaṃ preṣayām āsa cārjunam
01,213.021d*2074_10 bhadrayā saha bībhatsuḥ prāpito vrajiṇaḥ puram
01,213.022a śrutvā tu puṇḍarīkākṣaḥ saṃprāptaṃ svapurottamam
01,213.022c arjunaṃ pāṇḍavaśreṣṭham indraprasthagataṃ tadā
01,213.022d*2075_01 yiyāsuḥ khāṇḍavaprastham āmantrayata keśavaḥ
01,213.022d*2075_02 pūrvaṃ satkṛtya rājānam āhukaṃ madhusūdanaḥ
01,213.022d*2075_03 rājā vipṛthur akrūraḥ saṃkarṣaṇaviḍūrathau
01,213.022d*2075_04 pitrā ca puruṣendreṇa purastād abhimānitaḥ
01,213.022d*2075_05 saṃprītaḥ prīyamāṇena vṛṣṇirājñā janārdanaḥ
01,213.022d*2075_06 abhimantryābhyanujñāto yojayām āsa vāhinīm
01,213.022d*2075_07 tatas tu yānāny āsādya dāśārhapuravāsinām
01,213.022d*2075_08 siṃhanādaḥ prahṛṣṭānāṃ kṣaṇena samapadyata
01,213.022d*2075_09 yojayantaḥ sadaśvāṃś ca yānayugyaṃ rathāṃs tathā
01,213.022d*2075_10 gajāṃś ca paramaprītāḥ samapadyanta vṛṣṇayaḥ
01,213.023a ājagāma viśuddhātmā saha rāmeṇa keśavaḥ
01,213.023c vṛṣṇyandhakamahāmātraiḥ saha vīrair mahārathaiḥ
01,213.024a bhrātṛbhiś ca kumāraiś ca yodhaiś ca śataśo vṛtaḥ
01,213.024c sainyena mahatā śaurir abhiguptaḥ paraṃtapaḥ
01,213.025a tatra dānapatir dhīmān ājagāma mahāyaśāḥ
01,213.025c akrūro vṛṣṇivīrāṇāṃ senāpatir ariṃdamaḥ
01,213.026a anādhṛṣṭir mahātejā uddhavaś ca mahāyaśāḥ
01,213.026c sākṣād bṛhaspateḥ śiṣyo mahābuddhir mahāyaśāḥ
01,213.027a satyakaḥ sātyakiś caiva kṛtavarmā ca sātvataḥ
01,213.027c pradyumnaś caiva sāmbaś ca niśaṭhaḥ śaṅkur eva ca
01,213.028a cārudeṣṇaś ca vikrānto jhillī vipṛthur eva ca
01,213.028c sāraṇaś ca mahābāhur gadaś ca viduṣāṃ varaḥ
01,213.029a ete cānye ca bahavo vṛṣṇibhojāndhakās tathā
01,213.029c ājagmuḥ khāṇḍavaprastham ādāya haraṇaṃ bahu
01,213.029d*2076_01 anvāhāraṃ samādāya pṛthag vṛṣṇipurogamāḥ
01,213.029d*2076_02 prayayuḥ siṃhanādena subhadrām avalokakāḥ
01,213.029d*2076_03 te tv adīrgheṇa kālena kṛṣṇena saha yādavāḥ
01,213.029d*2076_04 puram āsādya pārthānāṃ parāṃ prītim avāpnuvan
01,213.030a tato yudhiṣṭhiro rājā śrutvā mādhavam āgatam
01,213.030c pratigrahārthaṃ kṛṣṇasya yamau prāsthāpayat tadā
01,213.031a tābhyāṃ pratigṛhītaṃ tad vṛṣṇicakraṃ samṛddhimat
01,213.031c viveśa khāṇḍavaprasthaṃ patākādhvajaśobhitam
01,213.032a siktasaṃmṛṣṭapanthānaṃ puṣpaprakaraśobhitam
01,213.032c candanasya rasaiḥ śītaiḥ puṇyagandhair niṣevitam
01,213.033a dahyatāguruṇā caiva deśe deśe sugandhinā
01,213.033b*2077_01 gandhoddāmam ivākāśaṃ babhūva janamejaya
01,213.033c susaṃmṛṣṭajanākīrṇaṃ vaṇigbhir upaśobhitam
01,213.034a pratipede mahābāhuḥ saha rāmeṇa keśavaḥ
01,213.034c vṛṣṇyandhakamahābhojaiḥ saṃvṛtaḥ puruṣottamaḥ
01,213.035a saṃpūjyamānaḥ pauraiś ca brāhmaṇaiś ca sahasraśaḥ
01,213.035c viveśa bhavanaṃ rājñaḥ puraṃdaragṛhopamam
01,213.036a yudhiṣṭhiras tu rāmeṇa samāgacchad yathāvidhi
01,213.036c mūrdhni keśavam āghrāya paryaṣvajata bāhunā
01,213.037a taṃ prīyamāṇaṃ kṛṣṇas tu vinayenābhyapūjayat
01,213.037c bhīmaṃ ca puruṣavyāghraṃ vidhivat pratyapūjayat
01,213.038a tāṃś ca vṛṣṇyandhakaśreṣṭhān dharmarājo yudhiṣṭhiraḥ
01,213.038c pratijagrāha satkārair yathāvidhi yathopagam
01,213.039a guruvat pūjayām āsa kāṃś cit kāṃś cid vayasyavat
01,213.039c kāṃś cid abhyavadat premṇā kaiś cid apy abhivāditaḥ
01,213.039d*2078_01 tataḥ pṛthā ca pārthāś ca muditāḥ kṛṣṇayā saha
01,213.039d*2078_02 puṇḍarīkākṣam āsādya babhūvur muditendriyāḥ
01,213.039d*2078_03 harṣād abhigatau dṛṣṭvā saṃkarṣaṇajanārdanau
01,213.039d*2078_04 bandhumantaṃ pṛthā pārthaṃ yudhiṣṭhiram amanyata
01,213.039d*2078_05 tataḥ saṃkarṣaṇākrūrāv aprameyāv adīnavat
01,213.039d*2078_06 bhadravatyai subhadrāyai dhanaugham upajahratuḥ
01,213.039d*2078_07 pravālāni ca vastrāṇi bhūṣaṇāni sahasraśaḥ
01,213.039d*2078_08 kuthāstaraparistomān vyāghrājinapuraskṛtān
01,213.039d*2078_09 vividhaiś caiva ratnaughair dīptaprabham ajāyata
01,213.039d*2078_10 śayanāsanayānaiś ca yudhiṣṭhiraniveśanam
01,213.039d*2078_11 tataḥ prītikaro yūnāṃ vivāhaparamotsavaḥ
01,213.039d*2078_12 bhadravatyai subhadrāyai saptarātram avartata
01,213.040a tato dadau vāsudevo janyārthe dhanam uttamam
01,213.040c haraṇaṃ vai subhadrāyā jñātideyaṃ mahāyaśāḥ
01,213.041a rathānāṃ kāñcanāṅgānāṃ kiṅkiṇījālamālinām
01,213.041c caturyujām upetānāṃ sūtaiḥ kuśalasaṃmataiḥ
01,213.041d*2079_01 bāhlīkasindhujātānāṃ kāmbojānāṃ śataṃ śatam
01,213.041d*2079_02 haraṇārthaṃ dadau kṛṣṇas turagāṇāṃ janeśvara
01,213.041e sahasraṃ pradadau kṛṣṇo gavām ayutam eva ca
01,213.042a śrīmān māthuradeśyānāṃ dogdhrīṇāṃ puṇyavarcasām
01,213.042b*2080_01 dadau pārthāya śuddhātmā sahasrāṇy ekaviṃśatim
01,213.042c vaḍavānāṃ ca śubhrāṇāṃ candrāṃśusamavarcasām
01,213.042e dadau janārdanaḥ prītyā sahasraṃ hemabhūṣaṇam
01,213.042f*2081_01 gajānāṃ nityamattānāṃ sādibhiḥ samadhiṣṭhitām
01,213.042f*2081_02 meghābhānāṃ dadau kṛṣṇaḥ sahasram asitekṣaṇaḥ
01,213.042f*2082_01 kāmbojāraṭṭabāhlīkasindhujātāṃś ca bhārata
01,213.042f*2082_02 suvarṇakṛtasaṃnāhān ghaṇṭānādavināditān
01,213.042f*2082_03 śvetacāmarasaṃchannān sarvaśastrair alaṃkṛtān
01,213.042f*2082_04 jātyaśvānāṃ sahasrāṇi pañcāśat pradadau tadā
01,213.042f*2083_01 hayānāṃ candrasaṃkāśaṃ śyāmakarṇān dadau śatam
01,213.043a tathaivāśvatarīṇāṃ ca dāntānāṃ vātaraṃhasām
01,213.043c śatāny añjanakeśīnāṃ śvetānāṃ pañca pañca ca
01,213.043d*2084_01 śibikānāṃ sahasraṃ ca pradadau madhusūdanaḥ
01,213.043d*2085_01 prācyānāṃ ca pratīcyānāṃ bāhlīkānāṃ janārdanaḥ
01,213.043d*2085_02 dadau śatasahasraṃ vai kanyādhanam anuttamam
01,213.044a snāpanotsādane caiva suyuktaṃ vayasānvitam
01,213.044a*2086_01 . . . . . . . . bhojane pācane tathā
01,213.044a*2086_02 ādhānodvāsane caiva preraṇe yatra yatra ca
01,213.044a*2086_03 anulepe ca gandhānāṃ peṣaṇe ca vicakṣaṇam
01,213.044a*2086_04 sarvakarmaṇi niṣṇātaṃ . . . . . . . .
01,213.044c strīṇāṃ sahasraṃ gaurīṇāṃ suveṣāṇāṃ suvarcasām
01,213.045a suvarṇaśatakaṇṭhīnām arogāṇāṃ suvāsasām
01,213.045c paricaryāsu dakṣāṇāṃ pradadau puṣkarekṣaṇaḥ
01,213.045d*2087_01 pṛṣṭhyānām api cāśvānāṃ bāhlijānāṃ janārdanaḥ
01,213.045d*2087_02 dadau śatasahasrākhyaṃ kanyādhanam anuttamam
01,213.046a kṛtākṛtasya mukhyasya kanakasyāgnivarcasaḥ
01,213.046c manuṣyabhārān dāśārho dadau daśa janārdanaḥ
01,213.046d*2088_01 bhūṣaṇānāṃ tu mukhyānāṃ śatabhāraṃ dadau dhanam
01,213.046d*2088_02 muktāhārāṇi śubhrāṇi śatasaṃkhyāni keśavaḥ
01,213.046d*2088_03 pravālānāṃ sahasraṃ ca tathānyān api bhārata
01,213.046d*2088_04 suvarṇapādapīṭhānāṃ mahārhāstaraṇāṃs tathā
01,213.046d*2088_05 paryaṅkāṇāṃ sahasraṃ ca dadau kanyādhanaṃ tadā
01,213.047a gajānāṃ tu prabhinnānāṃ tridhā prasravatāṃ madam
01,213.047c girikūṭanikāśānāṃ samareṣv anivartinām
01,213.047d*2089_01 suvarṇakakṣyāgraiveyān suvarṇāṅkuśabhūṣitān
01,213.048a kḷptānāṃ paṭughaṇṭānāṃ varāṇāṃ hemamālinām
01,213.048c hastyārohair upetānāṃ sahasraṃ sāhasapriyaḥ
01,213.048d*2090_01 sthitānāṃ baddhaghaṇṭānāṃ gatānāṃ gocaraṃ bhuvaḥ
01,213.048d*2090_02 mahiṣīṇām adād bhūripayasām ayutadvayam
01,213.048d*2091_01 pradadau vāsudevas tu vasudevājñayā tadā
01,213.049a rāmaḥ pādagrāhaṇikaṃ dadau pārthāya lāṅgalī
01,213.049c prīyamāṇo haladharaḥ saṃbandhaprītim āvahan
01,213.050a sa mahādhanaratnaugho vastrakambalaphenavān
01,213.050c mahāgajamahāgrāhaḥ patākāśaivalākulaḥ
01,213.051a pāṇḍusāgaram āviddhaḥ praviveśa mahānadaḥ
01,213.051c pūrṇam āpūrayaṃs teṣāṃ dviṣac chokāvaho 'bhavat
01,213.052a pratijagrāha tat sarvaṃ dharmarājo yudhiṣṭhiraḥ
01,213.052a*2092_01 . . . . . . . . baladevas tato madhu
01,213.052a*2092_02 divārātraṃ ca satataṃ sānujair adhikaṃ madhu
01,213.052a*2092_03 drākṣāprabhavam atyantaṃ kāpiśāyanam eva ca
01,213.052a*2092_04 divyamākṣikasaṃmiśram āsavaṃ ca manoramam
01,213.052a*2092_05 padmarāgendranīlādibhājaneṣu vyavasthitam
01,213.052a*2092_06 raupyasauvarṇamukhyeṣu caṣakeṣu papuḥ surām
01,213.052a*2092_07 pāṇḍavo 'pi ca dharmātmā . . . . . . . .
01,213.052c pūjayām āsa tāṃś caiva vṛṣṇyandhakamahārathān
01,213.053a te sametā mahātmānaḥ kuruvṛṣṇyandhakottamāḥ
01,213.053c vijahrur amarāvāse narāḥ sukṛtino yathā
01,213.054a tatra tatra mahāpānair utkṛṣṭatalanāditaiḥ
01,213.054a*2093_01 . . . . . . . . āsavaiś ca mahādhanaiḥ
01,213.054a*2093_02 pītvā pītvā tu maireyān . . . . . . . .
01,213.054c yathāyogaṃ yathāprīti vijahruḥ kuruvṛṣṇayaḥ
01,213.055a evam uttamavīryās te vihṛtya divasān bahūn
01,213.055b*2094_01 pūjya pārthān pṛthāṃ caiva bhadrāṃ ca yadupuṃgavāḥ
01,213.055b*2094_02 keśavenābhyanujñātā gantukāmāḥ purīṃ prati
01,213.055c pūjitāḥ kurubhir jagmuḥ punar dvāravatīṃ purīm
01,213.056a rāmaṃ puraskṛtya yayur vṛṣṇyandhakamahārathāḥ
01,213.056b*2095_01 rāmaḥ subhadrāṃ saṃpūjya pariṣvajya svasāṃ tadā
01,213.056b*2095_02 nyāseti draupadīm uktvā paridāya mahābalaḥ
01,213.056b*2095_03 pitṛṣvasāyāś caraṇāv abhivādya yayau tadā
01,213.056b*2095_04 tasmin kāle pṛthā prītā pūjayām āsa taṃ tadā
01,213.056b*2095_05 vṛṣṇipravīrāḥ pārthaiś ca pauraiś ca paramārcitāḥ
01,213.056c ratnāny ādāya śubhrāṇi dattāni kurusattamaiḥ
01,213.057a vāsudevas tu pārthena tatraiva saha bhārata
01,213.057b*2096_01 caturviṃśad ahorātraṃ ramamāṇo mahābalaḥ
01,213.057c uvāsa nagare ramye śakraprasthe mahāmanāḥ
01,213.057e vyacarad yamunākūle pārthena saha bhārata
01,213.057f*2097_01 mṛgān vidhyan varāhāṃś ca reme sārdhaṃ kirīṭinā
01,213.058a tataḥ subhadrā saubhadraṃ keśavasya priyā svasā
01,213.058c jayantam iva paulomī dyutimantam ajījanat
01,213.059a dīrghabāhuṃ mahāsattvam ṛṣabhākṣam ariṃdamam
01,213.059c subhadrā suṣuve vīram abhimanyuṃ nararṣabham
01,213.060a abhīś ca manyumāṃś caiva tatas tam arimardanam
01,213.060c abhimanyum iti prāhur ārjuniṃ puruṣarṣabham
01,213.061a sa sātvatyām atirathaḥ saṃbabhūva dhanaṃjayāt
01,213.061c makhe nirmathyamānād vā śamīgarbhād dhutāśanaḥ
01,213.062a yasmiñ jāte mahābāhuḥ kuntīputro yudhiṣṭhiraḥ
01,213.062c ayutaṃ gā dvijātibhyaḥ prādān niṣkāṃś ca tāvataḥ
01,213.063a dayito vāsudevasya bālyāt prabhṛti cābhavat
01,213.063c pitṝṇāṃ caiva sarveṣāṃ prajānām iva candramāḥ
01,213.064a janmaprabhṛti kṛṣṇaś ca cakre tasya kriyāḥ śubhāḥ
01,213.064c sa cāpi vavṛdhe bālaḥ śuklapakṣe yathā śaśī
01,213.065a catuṣpādaṃ daśavidhaṃ dhanurvedam ariṃdamaḥ
01,213.065c arjunād veda vedajñāt sakalaṃ divyamānuṣam
01,213.066a vijñāneṣv api cāstrāṇāṃ sauṣṭhave ca mahābalaḥ
01,213.066c kriyāsv api ca sarvāsu viśeṣān abhyaśikṣayat
01,213.067a āgame ca prayoge ca cakre tulyam ivātmanaḥ
01,213.067c tutoṣa putraṃ saubhadraṃ prekṣamāṇo dhanaṃjayaḥ
01,213.068a sarvasaṃhananopetaṃ sarvalakṣaṇalakṣitam
01,213.068c durdharṣam ṛṣabhaskandhaṃ vyāttānanam ivoragam
01,213.069a siṃhadarpaṃ maheṣvāsaṃ mattamātaṅgavikramam
01,213.069c meghadundubhinirghoṣaṃ pūrṇacandranibhānanam
01,213.070a kṛṣṇasya sadṛśaṃ śaurye vīrye rūpe tathākṛtau
01,213.070c dadarśa putraṃ bībhatsur maghavān iva taṃ yathā
01,213.071a pāñcāly api ca pañcabhyaḥ patibhyaḥ śubhalakṣaṇā
01,213.071c lebhe pañca sutān vīrāñ śubhān pañcācalān iva
01,213.072a yudhiṣṭhirāt prativindhyaṃ sutasomaṃ vṛkodarāt
01,213.072c arjunāc chrutakarmāṇaṃ śatānīkaṃ ca nākulim
01,213.073a sahadevāc chrutasenam etān pañca mahārathān
01,213.073c pāñcālī suṣuve vīrān ādityān aditir yathā
01,213.074a śāstrataḥ prativindhyaṃ tam ūcur viprā yudhiṣṭhiram
01,213.074c parapraharaṇajñāne prativindhyo bhavatv ayam
01,213.075a sute somasahasre tu somārkasamatejasam
01,213.075c sutasomaṃ maheṣvāsaṃ suṣuve bhīmasenataḥ
01,213.076a śrutaṃ karma mahat kṛtvā nivṛttena kirīṭinā
01,213.076c jātaḥ putras tavety evaṃ śrutakarmā tato 'bhavat
01,213.077a śatānīkasya rājarṣeḥ kauravyaḥ kurunandanaḥ
01,213.077c cakre putraṃ sanāmānaṃ nakulaḥ kīrtivardhanam
01,213.078a tatas tv ajījanat kṛṣṇā nakṣatre vahnidaivate
01,213.078c sahadevāt sutaṃ tasmāc chrutaseneti taṃ viduḥ
01,213.079a ekavarṣāntarās tv eva draupadeyā yaśasvinaḥ
01,213.079c anvajāyanta rājendra parasparahite ratāḥ
01,213.080a jātakarmāṇy ānupūrvyāc cūḍopanayanāni ca
01,213.080c cakāra vidhivad dhaumyas teṣāṃ bharatasattama
01,213.081a kṛtvā ca vedādhyayanaṃ tataḥ sucaritavratāḥ
01,213.081c jagṛhuḥ sarvam iṣvastram arjunād divyamānuṣam
01,213.082a devagarbhopamaiḥ putrair vyūḍhoraskair mahābalaiḥ
01,213.082c anvitā rājaśārdūla pāṇḍavā mudam āpnuvan
01,214.001 vaiśaṃpāyana uvāca
01,214.001a indraprasthe vasantas te jaghnur anyān narādhipān
01,214.001c śāsanād dhṛtarāṣṭrasya rājñaḥ śāṃtanavasya ca
01,214.002a āśritya dharmarājānaṃ sarvaloko 'vasat sukham
01,214.002c puṇyalakṣaṇakarmāṇaṃ svadeham iva dehinaḥ
01,214.003a sa samaṃ dharmakāmārthān siṣeve bharatarṣabhaḥ
01,214.003c trīn ivātmasamān bandhūn bandhumān iva mānayan
01,214.004a teṣāṃ samavibhaktānāṃ kṣitau dehavatām iva
01,214.004c babhau dharmārthakāmānāṃ caturtha iva pārthivaḥ
01,214.005a adhyetāraṃ paraṃ vedāḥ prayoktāraṃ mahādhvarāḥ
01,214.005c rakṣitāraṃ śubhaṃ varṇā lebhire taṃ janādhipam
01,214.005d*2098_01 catvāra iva te varṇā remire taṃ janādhipāḥ
01,214.006a adhiṣṭhānavatī lakṣmīḥ parāyaṇavatī matiḥ
01,214.006c bandhumān akhilo dharmas tenāsīt pṛthivīkṣitā
01,214.007a bhrātṛbhiḥ sahito rājā caturbhir adhikaṃ babhau
01,214.007c prayujyamānair vitato vedair iva mahādhvaraḥ
01,214.008a taṃ tu dhaumyādayo viprāḥ parivāryopatasthire
01,214.008c bṛhaspatisamā mukhyāḥ prajāpatim ivāmarāḥ
01,214.009a dharmarāje atiprītyā pūrṇacandra ivāmale
01,214.009c prajānāṃ remire tulyaṃ netrāṇi hṛdayāni ca
01,214.009d*2099_01 rañjayām āsa vai prītyā prītidānair anuttamaiḥ
01,214.010a na tu kevaladaivena prajā bhāvena remire
01,214.010c yad babhūva manaḥkāntaṃ karmaṇā sa cakāra tat
01,214.011a na hy ayuktaṃ na cāsatyaṃ nānṛtaṃ na ca vipriyam
01,214.011c bhāṣitaṃ cārubhāṣasya jajñe pārthasya dhīmataḥ
01,214.012a sa hi sarvasya lokasya hitam ātmana eva ca
01,214.012b*2100_01 rājate sakalā pṛthvī pāṇḍavena balīyasā
01,214.012b*2100_02 puṣpitāni vanānīva dhānyalakṣmyā ca bhārata
01,214.012c cikīrṣuḥ sumahātejā reme bharatasattamaḥ
01,214.013a tathā tu muditāḥ sarve pāṇḍavā vigatajvarāḥ
01,214.013c avasan pṛthivīpālāṃs trāsayantaḥ svatejasā
01,214.014a tataḥ katipayāhasya bībhatsuḥ kṛṣṇam abravīt
01,214.014c uṣṇāni kṛṣṇa vartante gacchāmo yamunāṃ prati
01,214.015a suhṛjjanavṛtās tatra vihṛtya madhusūdana
01,214.015c sāyāhne punar eṣyāmo rocatāṃ te janārdana
01,214.016 vāsudeva uvāca
01,214.016a kuntīmātar mamāpy etad rocate yad vayaṃ jale
01,214.016c suhṛjjanavṛtāḥ pārtha viharema yathāsukham
01,214.017 vaiśaṃpāyana uvāca
01,214.017a āmantrya dharmarājānam anujñāpya ca bhārata
01,214.017c jagmatuḥ pārthagovindau suhṛjjanavṛtau tataḥ
01,214.017d@117_0001 viharan khāṇḍavaprasthe kānaneṣu ca mādhavaḥ
01,214.017d@117_0002 puṣpitopavanāṃ ramyāṃ dadarśa yamunāṃ nadīm
01,214.017d@117_0003 ālayaṃ sarvabhūtānāṃ khāṇḍavaṃ khaḍgacarmabhṛt
01,214.017d@117_0004 dadarśa sa tu taṃ deśaṃ sahitaḥ savyasācinā
01,214.017d@117_0005 ṛkṣagomāyusaṃghuṣṭaṃ haṃsasārasanāditam
01,214.017d@117_0006 śākhāmṛgagaṇair juṣṭaṃ niketaṃ sarvarakṣasām
01,214.017d@117_0007 dvīpigomāyusiṃharkṣavarāharuruvāraṇaiḥ
01,214.017d@117_0008 nānāmṛgasahasraiś ca pakṣibhiś ca samāvṛtam
01,214.017d@117_0009 mānanārhaṃ ca sarveṣāṃ devadānavarakṣasām
01,214.017d@117_0010 ālayaṃ pannagendrasya takṣakasya mahātmanaḥ
01,214.017d@117_0011 veṇuśālmalimālyāṅgair upetaṃ vetrasaṃvṛtam
01,214.017d@117_0012 śākapadmakatālaiś ca śataśākhaiś ca rohiṇaiḥ
01,214.017d@117_0013 niruddeśatamaprakhyam āvṛtaṃ gajasaṃsthitaiḥ
01,214.017d@117_0014 gulmaiḥ kīcakaveṇūnām āśīviṣaniṣevitam
01,214.017d@117_0015 vigatārkamahābhogavratatidrumasaṃkaṭam
01,214.017d@117_0016 snuhivetrakuliṅgākṣair hintālaiś ca samāvṛtam
01,214.017d@117_0017 vyāladaṃṣṭrigaṇākīrṇaṃ varjitaṃ sarvamānuṣaiḥ
01,214.017d@117_0018 rakṣasāṃ bhujagendrāṇāṃ pakṣiṇāṃ ca mahālayam
01,214.017d@117_0019 bhūtānāṃ sarvadeveśaḥ sarvalokavibhāgavit
01,214.017d@117_0020 pītāmbaradharo devas tad vanaṃ bahudhā caran
01,214.017d@117_0021 sadrumasya sayakṣasya sabhūtagaṇapakṣiṇaḥ
01,214.017d@117_0022 khāṇḍavasya vināśaṃ taṃ dadarśa madhusūdanaḥ
01,214.018a vihāradeśaṃ saṃprāpya nānādrumavad uttamam
01,214.018c gṛhair uccāvacair yuktaṃ puraṃdaragṛhopamam
01,214.019a bhakṣyair bhojyaiś ca peyaiś ca rasavadbhir mahādhanaiḥ
01,214.019c mālyaiś ca vividhair yuktaṃ yuktaṃ vārṣṇeyapārthayoḥ
01,214.020a āviveśatur āpūrṇaṃ ratnair uccāvacaiḥ śubhaiḥ
01,214.020c yathopajoṣaṃ sarvaś ca janaś cikrīḍa bhārata
01,214.020d*2101_01 striyaś ca vipulaśroṇyaś cārupīnapayodharāḥ
01,214.020d*2101_02 madaskhalitagāminyaś cikrīḍur vāmalocanāḥ
01,214.021a vane kāś cij jale kāś cit kāś cid veśmasu cāṅganāḥ
01,214.021c yathādeśaṃ yathāprīti cikrīḍuḥ kṛṣṇapārthayoḥ
01,214.021d*2102_01 vāsudevapriyā nityaṃ satyabhāmā ca bhāminī
01,214.022a draupadī ca subhadrā ca vāsāṃsy ābharaṇāni ca
01,214.022c prayacchetāṃ mahārhāṇi strīṇāṃ te sma madotkaṭe
01,214.023a kāś cit prahṛṣṭā nanṛtuś cukruśuś ca tathāparāḥ
01,214.023c jahasuś cāparā nāryaḥ papuś cānyā varāsavam
01,214.024a ruruduś cāparās tatra prajaghnuś ca parasparam
01,214.024c mantrayām āsur anyāś ca rahasyāni parasparam
01,214.024d*2103_01 kāś cin mālyāni cinvanti kāś cin mālyāni dadhrire
01,214.025a veṇuvīṇāmṛdaṅgānāṃ manojñānāṃ ca sarvaśaḥ
01,214.025c śabdenāpūryate ha sma tad vanaṃ susamṛddhimat
01,214.026a tasmiṃs tathā vartamāne kurudāśārhanandanau
01,214.026c samīpe jagmatuḥ kaṃ cid uddeśaṃ sumanoharam
01,214.027a tatra gatvā mahātmānau kṛṣṇau parapuraṃjayau
01,214.027c mahārhāsanayo rājaṃs tatas tau saṃniṣīdatuḥ
01,214.028a tatra pūrvavyatītāni vikrāntāni ratāni ca
01,214.028c bahūni kathayitvā tau remāte pārthamādhavau
01,214.029a tatropaviṣṭau muditau nākapṛṣṭhe 'śvināv iva
01,214.029c abhyagacchat tadā vipro vāsudevadhanaṃjayau
01,214.029d*2104_01 siṃhāsanasamīpe tau vāsudevadhanaṃjayau
01,214.030a bṛhacchālapratīkāśaḥ prataptakanakaprabhaḥ
01,214.030c haripiṅgo hariśmaśruḥ pramāṇāyāmataḥ samaḥ
01,214.031a taruṇādityasaṃkāśaḥ kṛṣṇavāsā jaṭādharaḥ
01,214.031c padmapatrānanaḥ piṅgas tejasā prajvalann iva
01,214.031d*2105_01 jagāma tau kṛṣṇapārthau didhakṣan khāṇḍavaṃ vanam
01,214.032a upasṛṣṭaṃ tu taṃ kṛṣṇau bhrājamānaṃ dvijottamam
01,214.032b*2106_01 dṛṣṭvā jagāma manasā pāvako 'yam iti prabhuḥ
01,214.032c arjuno vāsudevaś ca tūrṇam utpatya tasthatuḥ
01,215.001 vaiśaṃpāyana uvāca
01,215.001a so 'bravīd arjunaṃ caiva vāsudevaṃ ca sātvatam
01,215.001c lokapravīrau tiṣṭhantau khāṇḍavasya samīpataḥ
01,215.002a brāhmaṇo bahubhoktāsmi bhuñje 'parimitaṃ sadā
01,215.002c bhikṣe vārṣṇeyapārthau vām ekāṃ tṛptiṃ prayacchatām
01,215.003a evam uktau tam abrūtāṃ tatas tau kṛṣṇapāṇḍavau
01,215.003c kenānnena bhavāṃs tṛpyet tasyānnasya yatāvahe
01,215.004a evam uktaḥ sa bhagavān abravīt tāv ubhau tataḥ
01,215.004c bhāṣamāṇau tadā vīrau kim annaṃ kriyatām iti
01,215.005a nāham annaṃ bubhukṣe vai pāvakaṃ māṃ nibodhatam
01,215.005c yadannam anurūpaṃ me tad yuvāṃ saṃprayacchatam
01,215.006a idam indraḥ sadā dāvaṃ khāṇḍavaṃ parirakṣati
01,215.006c taṃ na śaknomy ahaṃ dagdhuṃ rakṣyamāṇaṃ mahātmanā
01,215.007a vasaty atra sakhā tasya takṣakaḥ pannagaḥ sadā
01,215.007c sagaṇas tatkṛte dāvaṃ parirakṣati vajrabhṛt
01,215.008a tatra bhūtāny anekāni rakṣyante sma prasaṅgataḥ
01,215.008b*2107_01 bahūni ghorarūpāṇi ugravīryāṇi caiva hi
01,215.008c taṃ didhakṣur na śaknomi dagdhuṃ śakrasya tejasā
01,215.009a sa māṃ prajvalitaṃ dṛṣṭvā meghāmbhobhiḥ pravarṣati
01,215.009c tato dagdhuṃ na śaknomi didhakṣur dāvam īpsitam
01,215.010a sa yuvābhyāṃ sahāyābhyām astravidbhyāṃ samāgataḥ
01,215.010c daheyaṃ khāṇḍavaṃ dāvam etad annaṃ vṛtaṃ mayā
01,215.011a yuvāṃ hy udakadhārās tā bhūtāni ca samantataḥ
01,215.011c uttamāstravido samyak sarvato vārayiṣyathaḥ
01,215.011d@118=0000 janamejaya uvāca
01,215.011d@118=0007 vaiśaṃpāyana uvāca
01,215.011d@118=0062 rudra uvāca
01,215.011d@118=0065 vaiśaṃpāyana uvāca
01,215.011d@118=0124 vaiśaṃpāyana uvāca
01,215.011d@118_0001 kimarthaṃ bhagavān agniḥ khāṇḍavaṃ dagdhum icchati
01,215.011d@118_0002 rakṣyamāṇaṃ mahendreṇa nānāsattvasamāyutam
01,215.011d@118_0003 na hy etat kāraṇaṃ brahmann alpaṃ saṃpratibhāti me
01,215.011d@118_0004 yad dadāha susaṃkruddhaḥ khāṇḍavaṃ havyavāhanaḥ
01,215.011d@118_0005 etad vistaraśo brahmañ śrotum icchāmi tattvataḥ
01,215.011d@118_0006 khāṇḍavasya yathā dāhaḥ purā samabhavan mune
01,215.011d@118_0007 hanta te kathayiṣyāmi purāṇam ṛṣisaṃstutam
01,215.011d@118_0008 kathām imāṃ naraśreṣṭha khāṇḍavasya vināśinīm
01,215.011d@118_0009 paurāṇaḥ śrūyate tāta rājā harihayopamaḥ
01,215.011d@118_0010 śvetakir nāma vikhyāto balavikramasaṃyutaḥ
01,215.011d@118_0011 yajvā dānapatir dhīmān yathā nānyo 'sti kaś cana
01,215.011d@118_0012 īje sa ca mahāsatraiḥ kratubhiś cāptadakṣiṇaiḥ
01,215.011d@118_0013 tasya nānyābhavad buddhir divase divase nṛpa
01,215.011d@118_0014 satre kriyāsamārambhe dāneṣu vividheṣu ca
01,215.011d@118_0015 tasyaivaṃ vartamānasya kadā cit kālaparyaye
01,215.011d@118_0016 satram āhartukāmasya saṃvatsaraśataṃ kila
01,215.011d@118_0017 ṛtvijo nābhyapadyanta samāhartuṃ mahātmanaḥ
01,215.011d@118_0018 sa tu rājākarod yatnaṃ mahāntaṃ sasuhṛjjanaḥ
01,215.011d@118_0019 praṇipātena sāntvena dānena ca mahāyaśāḥ
01,215.011d@118_0020 ṛtvijo 'nunayām āsa bhūyo bhūyas tv atandritaḥ
01,215.011d@118_0021 te cāsya tam abhiprāyaṃ na cakrur amitaujasaḥ
01,215.011d@118_0022 sa cāśramasthān rājarṣis tān uvāca ruṣānvitaḥ
01,215.011d@118_0023 yady ahaṃ patito viprāḥ śuśrūṣāyāṃ na ca sthitaḥ
01,215.011d@118_0024 āśu tyājyo 'smi yuṣmābhir brāhmaṇaiś ca jugupsitaḥ
01,215.011d@118_0025 tan nārhatha kratuśraddhāṃ vyāghātayitum uttamām
01,215.011d@118_0026 asthāne vā parityāgaṃ kartuṃ me dvijasattamāḥ
01,215.011d@118_0027 prapanna eva vo viprāḥ prasādaṃ kartum arhatha
01,215.011d@118_0028 sāntvadānādibhir vākyais tattvataḥ kāryavattayā
01,215.011d@118_0029 prasādayitvā vakṣyāmi yan naḥ kāryaṃ dvijottamāḥ
01,215.011d@118_0030 athavāhaṃ parityakto bhavadbhir dveṣakāraṇāt
01,215.011d@118_0031 ṛtvijo 'nyān gamiṣyāmi yājanārthaṃ tapodhanāḥ
01,215.011d@118_0032 etāvad uktvā vacanaṃ virarāma sa pārthivaḥ
01,215.011d@118_0033 yadā na śekū rājānaṃ yājanārthaṃ paraṃtapa
01,215.011d@118_0034 tatas te yājakāḥ kruddhās tam ūcur nṛpasattamam
01,215.011d@118_0035 tava karmāṇy ajasraṃ vai vartante pārthivottama
01,215.011d@118_0036 tato vayaṃ pariśrāntāḥ satataṃ karmavāhinaḥ
01,215.011d@118_0037 śramād asmāt pariśrāntān sa tvaṃ nas tyaktum arhasi
01,215.011d@118_0038 buddhimohaṃ samāsthāya tvarāsaṃbhāvito 'nagha
01,215.011d@118_0039 gaccha rudrasakāśaṃ tvaṃ sa hi tvāṃ yājayiṣyati
01,215.011d@118_0040 sādhikṣepaṃ vacaḥ śrutvā saṃkruddhaḥ śvetakir nṛpaḥ
01,215.011d@118_0041 kailāsaṃ parvataṃ gatvā tapa ugraṃ samāsthitaḥ
01,215.011d@118_0042 ārādhayan mahādevaṃ niyataḥ saṃśitavrataḥ
01,215.011d@118_0043 upavāsaparo rājā dīrghakālam atiṣṭhata
01,215.011d@118_0044 kadā cid dvādaśe kāle kadā cid api ṣoḍaśe
01,215.011d@118_0045 āhāram akarod rājā mūlāni ca phalāni ca
01,215.011d@118_0046 ūrdhvabāhus tv animiṣas tiṣṭhan sthāṇur ivācalaḥ
01,215.011d@118_0047 ṣaṇmāsān abhavad rājā śvetakiḥ susamāhitaḥ
01,215.011d@118_0048 taṃ tathā nṛpaśārdūlaṃ tapyamānaṃ mahat tapaḥ
01,215.011d@118_0049 śaṃkaraḥ parayā prītyā darśayām āsa bhārata
01,215.011d@118_0050 uvāca cainaṃ bhagavān snigdhagambhīrayā girā
01,215.011d@118_0051 prīto 'smi rājaśārdūla tapasā te paraṃtapa
01,215.011d@118_0052 varaṃ vṛṇīṣva bhadraṃ te yaṃ tvam icchasi pārthiva
01,215.011d@118_0053 etac chrutvā tu vacanaṃ rudrasyāmitatejasaḥ
01,215.011d@118_0054 praṇipatya mahātmānaṃ rājarṣiḥ pratyabhāṣata
01,215.011d@118_0055 yadi me bhagavān prītaḥ sarvalokanamaskṛtaḥ
01,215.011d@118_0056 svayaṃ māṃ devadeveśa yājayasva sureśvara
01,215.011d@118_0057 etac chrutvā tu vacanaṃ rājñā tena prabhāṣitam
01,215.011d@118_0058 uvāca bhagavān prītaḥ smitapūrvam idaṃ vacaḥ
01,215.011d@118_0059 nāsmākam etadviṣaye vartate yājanaṃ prati
01,215.011d@118_0060 tvayā ca sumahat taptaṃ tapo rājan varārthinā
01,215.011d@118_0061 yājayiṣyāmi rājaṃs tvāṃ samayena paraṃtapa
01,215.011d@118_0062 samā dvādaśa rājendra brahmacārī samāhitaḥ
01,215.011d@118_0063 satataṃ tv ājyadhārābhir yadi tarpayase 'nalam
01,215.011d@118_0064 kāmaṃ prārthayase yaṃ tvaṃ mattaḥ prāpsyasi taṃ nṛpa
01,215.011d@118_0065 evam uktas tu rudreṇa śvetakir manujādhipaḥ
01,215.011d@118_0066 tathā cakāra tat sarvaṃ yathoktaṃ śūlapāṇinā
01,215.011d@118_0067 pūrṇe tu dvādaśe varṣe punar āyān maheśvaram
01,215.011d@118_0068 dṛṣṭvaiva ca sa rājānaṃ śaṃkaro lokabhāvanaḥ
01,215.011d@118_0069 uvāca paramaprītaḥ śvetakiṃ nṛpasattamam
01,215.011d@118_0070 toṣito 'haṃ nṛpaśreṣṭha tvayeha svena karmaṇā
01,215.011d@118_0071 yājanaṃ brāhmaṇānāṃ tu vidhidṛṣṭaṃ paraṃtapa
01,215.011d@118_0072 ato 'haṃ tvāṃ svayaṃ nādya yājayāmi paraṃtapa
01,215.011d@118_0073 mamāṃśas tu kṣititale mahābhāgo dvijottamaḥ
01,215.011d@118_0074 durvāsā iti vikhyātaḥ sa hi tvāṃ yājayiṣyati
01,215.011d@118_0075 manniyogān mahātejāḥ saṃbhārāḥ saṃbhriyantu te
01,215.011d@118_0076 etac chrutvā tu vacanaṃ rudreṇa samudāhṛtam
01,215.011d@118_0077 svapuraṃ punar āgamya saṃbhārān punar ārjayat
01,215.011d@118_0078 tataḥ saṃbhṛtasaṃbhāro bhūyo rudram upāgamat
01,215.011d@118_0079 saṃbhṛtā mama saṃbhārāḥ sarvopakaraṇāni ca
01,215.011d@118_0080 tvatprasādān mahādeva śvo me dīkṣā bhaved iti
01,215.011d@118_0081 etac chrutvā tu vacanaṃ tasya rājño mahātmanaḥ
01,215.011d@118_0082 durvāsasaṃ samāhūya rudro vacanam abravīt
01,215.011d@118_0083 eṣa rājā mahābhāgaḥ śvetakir dvijasattama
01,215.011d@118_0084 enaṃ yājaya viprendra manniyogena bhūmipam
01,215.011d@118_0085 bāḍham ity eva vacanaṃ rudram ṛṣir uvāca ha
01,215.011d@118_0086 tataḥ satraṃ samabhavat tasya rājño mahātmanaḥ
01,215.011d@118_0087 yathāvidhi yathākālaṃ yathoktaṃ bahudakṣiṇam
01,215.011d@118_0088 tasmin parisamāpte tu rājñaḥ satre mahātmanaḥ
01,215.011d@118_0089 durvāsasābhyanujñātā vipratasthuḥ sma yājakāḥ
01,215.011d@118_0090 ye tatra dīkṣitāḥ sarve sadasyāś ca mahaujasaḥ
01,215.011d@118_0091 so 'pi rājā mahābhāgaḥ svapuraṃ prāviśat tadā
01,215.011d@118_0092 tato bhagavato vahner vikāraḥ samajāyata
01,215.011d@118_0093 tejasā viprahīṇaś ca glāniś cainaṃ samāviśat
01,215.011d@118_0094 sa lakṣayitvā cātmānaṃ tejohīnaṃ hutāśanaḥ
01,215.011d@118_0095 jagāma sadanaṃ puṇyaṃ brahmaṇo lokapūjitam
01,215.011d@118_0096 tatra brāhmaṇam āsīnam idaṃ vacanam abravīt
01,215.011d@118_0097 tejasā viprahīṇo 'smi balena ca jagatpate
01,215.011d@118_0098 iccheyaṃ tvatprasādena svātmanaḥ prakṛtiṃ sthirām
01,215.011d@118_0099 etac chrutvā tu vacanaṃ bhagavān sarvalokakṛt
01,215.011d@118_0100 havyavāham idaṃ vākyam uvāca prahasann iva
01,215.011d@118_0101 tvayā dvādaśa varṣāṇi vasor dhārāhutaṃ haviḥ
01,215.011d@118_0102 upayuktaṃ mahābhāga tena tvāṃ glānir āviśat
01,215.011d@118_0103 tejasā viprahīṇatvāt sahasā havyavāhana
01,215.011d@118_0104 mā gamas tvaṃ vyathāṃ vahne prakṛtistho bhaviṣyasi
01,215.011d@118_0105 purā devaniyogena yat tvayā bhasmasāt kṛtam
01,215.011d@118_0106 ālayaṃ devaśatrūṇāṃ sughoraṃ khāṇḍavaṃ vanam
01,215.011d@118_0107 tatra sarvāṇi sattvāni nivasanti vibhāvaso
01,215.011d@118_0108 teṣāṃ tvaṃ medasā tṛptaḥ prakṛtistho bhaviṣyasi
01,215.011d@118_0109 gaccha śīghraṃ pradagdhuṃ tvaṃ tato mokṣyasi kilbiṣāt
01,215.011d@118_0110 etac chrutvā tu vacanaṃ parameṣṭhimukhāc cyutam
01,215.011d@118_0111 uttamaṃ javam āsthāya pradudrāva hutāśanaḥ
01,215.011d@118_0112 āgamya khāṇḍavaṃ dāvam uttamaṃ javam āsthitaḥ
01,215.011d@118_0113 sahasā prajvalaty agniḥ kruddho vāyusamīritaḥ
01,215.011d@118_0114 pradīptaṃ khāṇḍavaṃ dṛṣṭvā ye sma tatra nivāsinaḥ
01,215.011d@118_0115 paramaṃ yatnam ātiṣṭhan pāvakasya praśāntaye
01,215.011d@118_0116 karais tu kariṇaḥ śīghraṃ jalam ādāya satvarāḥ
01,215.011d@118_0117 siṣicuḥ pāvakaṃ kruddhāḥ śataśo 'tha sahasraśaḥ
01,215.011d@118_0118 bahuśīrṣās tathā nāgāḥ śirobhir jalavṛṣṭayaḥ
01,215.011d@118_0119 mumucuḥ pāvakābhyāśe satvarāḥ krodhamūrcchitāḥ
01,215.011d@118_0120 tathaivānyāni sattvāni nānāpraharaṇodyamaiḥ
01,215.011d@118_0121 vilayaṃ pāvakaṃ śīghram anayan bharatottama
01,215.011d@118_0122 anena tu prakāreṇa bhūyo bhūyaś ca prajvalan
01,215.011d@118_0123 saptakṛtvaḥ praśamitaḥ khāṇḍave havyavāhanaḥ
01,215.011d@118_0124 sa tu nairāśyam āpannaḥ sadā glānisamanvitaḥ
01,215.011d@118_0125 pitāmaham upāgacchat saṃkruddho havyavāhanaḥ
01,215.011d@118_0126 tac ca sarvaṃ yathāvṛttaṃ brahmaṇe saṃnyavedayat
01,215.011d@118_0127 uvāca cainaṃ bhagavān muhūrtaṃ sa vicintya tu
01,215.011d@118_0128 upāyaḥ paridṛṣṭo me yathā tvaṃ dhakṣyase 'nala
01,215.011d@118_0129 khāṇḍavaṃ dāvam adyaiva miṣato 'sya śatakratoḥ
01,215.011d@118_0130 naranārāyaṇau yau tau pūrvadevau vibhāvaso
01,215.011d@118_0131 saṃprāptau mānuṣaṃ lokaṃ kāryārthaṃ hi divaukasām
01,215.011d@118_0132 arjunaṃ vāsudevaṃ ca yau tau loko 'bhimanyate
01,215.011d@118_0133 tāv etau sahitau vahne khāṇḍavasya samīpataḥ
01,215.011d@118_0134 tau tvaṃ yācasva sāhāyye dāhārthaṃ khāṇḍavasya ca
01,215.011d@118_0135 tato dhakṣyasi taṃ dāvaṃ rakṣitaṃ tridaśair api
01,215.011d@118_0136 tau tu sattvāni sarvāṇi yatnato vārayiṣyataḥ
01,215.011d@118_0137 devarājaṃ ca sahitau tatra me nāsti saṃśayaḥ
01,215.011d@118_0138 etac chrutvā tu vacanaṃ tvarito havyavāhanaḥ
01,215.011d@118_0139 kṛṣṇapārthāv upāgamya yam arthaṃ tv abhyabhāṣata
01,215.011d@118_0140 taṃ te kathitavān asmi pūrvam eva nṛpottama
01,215.012a evam ukte pratyuvāca bībhatsur jātavedasam
01,215.012b*2108_01 abravīn nṛpaśārdūla tatkālasadṛśaṃ vacaḥ
01,215.012c didhakṣuṃ khāṇḍavaṃ dāvam akāmasya śatakratoḥ
01,215.013a uttamāstrāṇi me santi divyāni ca bahūni ca
01,215.013c yair ahaṃ śaknuyāṃ yoddhum api vajradharān bahūn
01,215.014a dhanur me nāsti bhagavan bāhuvīryeṇa saṃmitam
01,215.014c kurvataḥ samare yatnaṃ vegaṃ yad viṣaheta me
01,215.015a śaraiś ca me 'rtho bahubhir akṣayaiḥ kṣipram asyataḥ
01,215.015b*2109_01 upāsaṃgau ca me na staḥ pratiyoddhuṃ puraṃdaram
01,215.015c na hi voḍhuṃ rathaḥ śaktaḥ śarān mama yathepsitān
01,215.016a aśvāṃś ca divyān iccheyaṃ pāṇḍurān vātaraṃhasaḥ
01,215.016c rathaṃ ca meghanirghoṣaṃ sūryapratimatejasam
01,215.017a tathā kṛṣṇasya vīryeṇa nāyudhaṃ vidyate samam
01,215.017c yena nāgān piśācāṃś ca nihanyān mādhavo raṇe
01,215.018a upāyaṃ karmaṇaḥ siddhau bhagavan vaktum arhasi
01,215.018c nivārayeyaṃ yenendraṃ varṣamāṇaṃ mahāvane
01,215.019a pauruṣeṇa tu yat kāryaṃ tat kartārau sva pāvaka
01,215.019c karaṇāni samarthāni bhagavan dātum arhasi
01,216.001 vaiśaṃpāyana uvāca
01,216.001a evam uktas tu bhagavān dhūmaketur hutāśanaḥ
01,216.001c cintayām āsa varuṇaṃ lokapālaṃ didṛkṣayā
01,216.001e ādityam udake devaṃ nivasantaṃ jaleśvaram
01,216.002a sa ca tac cintitaṃ jñātvā darśayām āsa pāvakam
01,216.002c tam abravīd dhūmaketuḥ pratipūjya jaleśvaram
01,216.002e caturthaṃ lokapālānāṃ rakṣitāraṃ maheśvaram
01,216.002f*2110_01 sa khyātamātro varuṇaḥ samāyāto mahādyutiḥ
01,216.002f*2110_02 athemaṃ nṛpaśārdūla vahnir vacanam abravīt
01,216.003a somena rājñā yad dattaṃ dhanuś caiveṣudhī ca te
01,216.003c tat prayacchobhayaṃ śīghraṃ rathaṃ ca kapilakṣaṇam
01,216.003c*2111_01 tvam asmai savyasācine
01,216.003c*2111_02 divyair aśvaiḥ samāyuktaṃ
01,216.004a kāryaṃ hi sumahat pārtho gāṇḍīvena kariṣyati
01,216.004c cakreṇa vāsudevaś ca tan madarthe pradīyatām
01,216.004e dadānīty eva varuṇaḥ pāvakaṃ pratyabhāṣata
01,216.005a tato 'dbhutaṃ mahāvīryaṃ yaśaḥkīrtivivardhanam
01,216.005c sarvaśastrair anādhṛṣyaṃ sarvaśastrapramāthi ca
01,216.005e sarvāyudhamahāmātraṃ parasenāpradharṣaṇam
01,216.006a ekaṃ śatasahasreṇa saṃmitaṃ rāṣṭravardhanam
01,216.006c citram uccāvacair varṇaiḥ śobhitaṃ ślakṣṇam avraṇam
01,216.007a devadānavagandharvaiḥ pūjitaṃ śāśvatīḥ samāḥ
01,216.007b*2112_01 tad divyaṃ dhanuṣāṃ śreṣṭhaṃ brahmaṇā nirmitaṃ purā
01,216.007c prādād vai dhanuratnaṃ tad akṣayyau ca maheṣudhī
01,216.008a rathaṃ ca divyāśvayujaṃ kapipravaraketanam
01,216.008c upetaṃ rājatair aśvair gāndharvair hemamālibhiḥ
01,216.008e pāṇḍurābhrapratīkāśair manovāyusamair jave
01,216.009a sarvopakaraṇair yuktam ajayyaṃ devadānavaiḥ
01,216.009c bhānumantaṃ mahāghoṣaṃ sarvabhūtamanoharam
01,216.010a sasarja yat svatapasā bhauvano bhuvanaprabhuḥ
01,216.010c prajāpatir anirdeśyaṃ yasya rūpaṃ raver iva
01,216.011a yaṃ sma somaḥ samāruhya dānavān ajayat prabhuḥ
01,216.011c nagameghapratīkāśaṃ jvalantam iva ca śriyā
01,216.011d*2113_01 surāriyoṣitsauvarṇaśrutitāṭaṅkanāśanam
01,216.012a āśritā taṃ rathaśreṣṭhaṃ śakrāyudhasamā śubhā
01,216.012c tāpanīyā surucirā dhvajayaṣṭir anuttamā
01,216.013a tasyāṃ tu vānaro divyaḥ siṃhaśārdūlalakṣaṇaḥ
01,216.013b*2114_01 hanūmān nāma tejasvī kāmarūpī samīrajaḥ
01,216.013b*2114_02 nādena ca mahāraudro bhūtakoṭisamāvṛtaḥ
01,216.013b*2115_01 yaḥ purā vāyusaṃbhūto rakṣogaṇavināśanaḥ
01,216.013c vinardann iva tatrasthaḥ saṃsthito mūrdhny aśobhata
01,216.014a dhvaje bhūtāni tatrāsan vividhāni mahānti ca
01,216.014c nādena ripusainyānāṃ yeṣāṃ saṃjñā praṇaśyati
01,216.015a sa taṃ nānāpatākābhiḥ śobhitaṃ ratham uttamam
01,216.015c pradakṣiṇam upāvṛtya daivatebhyaḥ praṇamya ca
01,216.016a saṃnaddhaḥ kavacī khaḍgī baddhagodhāṅgulitravān
01,216.016b*2116_01 viṣṇor ājñāṃ gṛhītvā tu phalgunaḥ paravīrahā
01,216.016c āruroha rathaṃ pārtho vimānaṃ sukṛtī yathā
01,216.017a tac ca divyaṃ dhanuḥśreṣṭhaṃ brahmaṇā nirmitaṃ purā
01,216.017c gāṇḍīvam upasaṃgṛhya babhūva mudito 'rjunaḥ
01,216.018a hutāśanaṃ namaskṛtya tatas tad api vīryavān
01,216.018c jagrāha balam āsthāya jyayā ca yuyuje dhanuḥ
01,216.019a maurvyāṃ tu yujyamānāyāṃ balinā pāṇḍavena ha
01,216.019c ye 'śṛṇvan kūjitaṃ tatra teṣāṃ vai vyathitaṃ manaḥ
01,216.020a labdhvā rathaṃ dhanuś caiva tathākṣayyau maheṣudhī
01,216.020c babhūva kalyaḥ kaunteyaḥ prahṛṣṭaḥ sāhyakarmaṇi
01,216.021a vajranābhaṃ tataś cakraṃ dadau kṛṣṇāya pāvakaḥ
01,216.021c āgneyam astraṃ dayitaṃ sa ca kalyo 'bhavat tadā
01,216.022a abravīt pāvakaś cainam etena madhusūdana
01,216.022c amānuṣān api raṇe vijeṣyasi na saṃśayaḥ
01,216.023a anena tvaṃ manuṣyāṇāṃ devānām api cāhave
01,216.023c rakṣaḥpiśācadaityānāṃ nāgānāṃ cādhikaḥ sadā
01,216.023e bhaviṣyasi na saṃdehaḥ pravarārinibarhaṇe
01,216.023f*2117_01 tavaitac cakram astraṃ yan nāmataś ca sudarśanam
01,216.023f*2117_02 tac cāsminn arpaya vibho daityaghāte yathā purā
01,216.023f*2118_01 cakreṇa bhasmasāt sarvaṃ visṛṣṭena tu vīryavān
01,216.024a kṣiptaṃ kṣiptaṃ raṇe caitat tvayā mādhava śatruṣu
01,216.024c hatvāpratihataṃ saṃkhye pāṇim eṣyati te punaḥ
01,216.025a varuṇaś ca dadau tasmai gadām aśaniniḥsvanām
01,216.025c daityāntakaraṇīṃ ghorāṃ nāmnā kaumodakīṃ hareḥ
01,216.025d@119_0001 tadāgner anumodāya sakhā sakhyuḥ priyaṃkaraḥ
01,216.025d@119_0002 uvāca pārthaṃ vārṣṇeyaḥ prīyamāṇo dhanaṃjayam
01,216.025d@119_0003 ajitas tvam ajeyaś ca jetā tvam asi pāṇḍava
01,216.025d@119_0004 ajitaḥ phālgunety uktvā raśmīn ādāya vīryavān
01,216.025d@119_0005 jitam ity eva bībhatsuṃ pratyuvāca janārdanaḥ
01,216.025d@119_0006 pradakṣiṇaṃ parikramya kareṇa ratham aspṛśat
01,216.025d@119_0007 prīyamāṇo rathe tasminn abhavat kṛṣṇasārathiḥ
01,216.025d@119_0008 pāvakāya namaskṛtya vavande gāṇḍivaṃ dhanuḥ
01,216.025d@119_0009 ratham āsthāya bībhatsuś cakre 'dhijyaṃ mahad dhanuḥ
01,216.025d@119_0010 maurvī kṛṣṇasya bāhubhyāṃ visṛjad bhṛśadāruṇam
01,216.025d@119_0011 kūjantī sāpatat tūrṇaṃ siṃhīva mṛgagṛddhinī
01,216.026a tataḥ pāvakam abrūtāṃ prahṛṣṭau kṛṣṇapāṇḍavau
01,216.026c kṛtāstrau śastrasaṃpannau rathinau dhvajināv api
01,216.027a kalyau svo bhagavan yoddhum api sarvaiḥ surāsuraiḥ
01,216.027c kiṃ punar vajriṇaikena pannagārthe yuyutsunā
01,216.028 arjuna uvāca
01,216.028a cakram astraṃ ca vārṣṇeyo visṛjan yudhi vīryavān
01,216.028c triṣu lokeṣu tan nāsti yan na jīyāj janārdanaḥ
01,216.029a gāṇḍīvaṃ dhanur ādāya tathākṣayyau maheṣudhī
01,216.029c aham apy utsahe lokān vijetuṃ yudhi pāvaka
01,216.029c*2119_01 sa surāsuramānavān
01,216.029c*2119_02 kiṃ punar vajriṇaikaṃ tu
01,216.030a sarvataḥ parivāryainaṃ dāvena mahatā prabho
01,216.030c kāmaṃ saṃprajvalādyaiva kalyau svaḥ sāhyakarmaṇi
01,216.030d*2120_01 yadi khāṇḍavam eṣyati pramādāt
01,216.030d*2120_02 sagaṇo vā parirakṣituṃ mahendraḥ
01,216.030d*2120_03 śaratāḍitakhaṇḍakuṇḍalānāṃ
01,216.030d*2120_04 kadanaṃ drakṣyati devavāhinīnām
01,216.031 vaiśaṃpāyana uvāca
01,216.031a evam uktaḥ sa bhagavān dāśārheṇārjunena ca
01,216.031c taijasaṃ rūpam āsthāya dāvaṃ dagdhuṃ pracakrame
01,216.032a sarvataḥ parivāryātha saptārcir jvalanas tadā
01,216.032c dadāha khāṇḍavaṃ kruddho yugāntam iva darśayan
01,216.033a parigṛhya samāviṣṭas tad vanaṃ bharatarṣabha
01,216.033c meghastanitanirghoṣaṃ sarvabhūtāni nirdahan
01,216.034a dahyatas tasya vibabhau rūpaṃ dāvasya bhārata
01,216.034c meror iva nagendrasya kāñcanasya mahādyuteḥ
01,217.001 vaiśaṃpāyana uvāca
01,217.001a tau rathābhyāṃ naravyāghrau dāvasyobhayataḥ sthitau
01,217.001c dikṣu sarvāsu bhūtānāṃ cakrāte kadanaṃ mahat
01,217.001d@120=0000 janamejayaḥ
01,217.001d@120=0003 vaiśaṃpāyanaḥ
01,217.001d@120_0001 kimarthaṃ bhagavān agniḥ khāṇḍavaṃ dagdhum icchati
01,217.001d@120_0002 etad icchāmy ahaṃ śrotuṃ vada brāhmaṇasattama
01,217.001d@120_0003 śveto nāma mahārāja āsīd ikṣvākuvaṃśajaḥ
01,217.001d@120_0004 yajatas tasya rājñas tu satraṃ dvādaśavārṣikam
01,217.001d@120_0005 nirantarājyadhāraughair hūyamāno vibhāvasuḥ
01,217.001d@120_0006 tatra pāṇḍucchavir abhūt pāṇḍurogeṇa dhiṣṭhitaḥ
01,217.001d@120_0007 nānyasya havir ādātuṃ śakto 'bhūd dhavyavāhanaḥ
01,217.001d@120_0008 śrāntaḥ śrāntatanur nityaṃ tato brahmāṇam āgamat
01,217.001d@120_0009 gatvā pitāmahaṃ devaṃ namaskṛtvā ca pāvakaḥ
01,217.001d@120_0010 vijñāpayām āsa tadā svaśarīrasya vedanām
01,217.001d@120_0011 brahmovāca tadā jñātvā dagdhvā khāṇḍavasatrakam
01,217.001d@120_0012 arogaḥ siddhatejāś ca bhaviṣyasi na saṃśayaḥ
01,217.001d@120_0013 uktamātre tadā tena brahmaṇā parameṣṭhinā
01,217.001d@120_0014 khāṇḍavaṃ dagdhukāmaḥ san gatvā dagdhuṃ pracakrame
01,217.001d@120_0015 vanapālais tadā devaiḥ śamito vāriṇāgamat
01,217.001d@120_0016 saptakṛtvo vighātaṃ ca vahan khāṇḍavadāhakam
01,217.001d@120_0017 tato brahmāṇam agamat punar jñāpitavān prabhum
01,217.001d@120_0018 tenāpi ca samādiṣṭas tad dhi pāṇḍaravigrahaḥ
01,217.001d@120_0019 naranārāyaṇau yau tu dvāpare kṛṣṇaphalgunau
01,217.001d@120_0020 bhaviṣyantau mahātmānau khāṇḍavasya samīpataḥ
01,217.001d@120_0021 tau prārthaya mahāśūrau sāhāyyaṃ te kariṣyataḥ
01,217.002a yatra yatra hi dṛśyante prāṇinaḥ khāṇḍavālayāḥ
01,217.002c palāyantas tatra tatra tau vīrau paryadhāvatām
01,217.003a chidraṃ hi na prapaśyanti rathayor āśuvikramāt
01,217.003c āviddhāv iva dṛśyete rathinau tau rathottamau
01,217.004a khāṇḍave dahyamāne tu bhūtāny atha sahasraśaḥ
01,217.004c utpetur bhairavān nādān vinadanto diśo daśa
01,217.005a dagdhaikadeśā bahavo niṣṭaptāś ca tathāpare
01,217.005c sphuṭitākṣā viśīrṇāś ca viplutāś ca vicetasaḥ
01,217.006a samāliṅgya sutān anye pitṝn mātṝṃs tathāpare
01,217.006c tyaktuṃ na śekuḥ snehena tathaiva nidhanaṃ gatāḥ
01,217.007a vikṛtair darśanair anye samutpetuḥ sahasraśaḥ
01,217.007c tatra tatra vighūrṇantaḥ punar agnau prapedire
01,217.008a dagdhapakṣākṣicaraṇā viceṣṭanto mahītale
01,217.008c tatra tatra sma dṛśyante vinaśyantaḥ śarīriṇaḥ
01,217.009a jalasthāneṣu sarveṣu kvāthyamāneṣu bhārata
01,217.009c gatasattvāḥ sma dṛśyante kūrmamatsyāḥ sahasraśaḥ
01,217.010a śarīraiḥ saṃpradīptaiś ca dehavanta ivāgnayaḥ
01,217.010c adṛśyanta vane tasmin prāṇinaḥ prāṇasaṃkṣaye
01,217.011a tāṃs tathotpatataḥ pārthaḥ śaraiḥ saṃchidya khaṇḍaśaḥ
01,217.011c dīpyamāne tataḥ prāsyat prahasan kṛṣṇavartmani
01,217.012a te śarācitasarvāṅgā vinadanto mahāravān
01,217.012c ūrdhvam utpatya vegena nipetuḥ pāvake punaḥ
01,217.013a śarair abhyāhatānāṃ ca dahyatāṃ ca vanaukasām
01,217.013c virāvaḥ śrūyate ha sma samudrasyeva mathyataḥ
01,217.013d*2121_01 upalabhya samutpetuḥ samutpetur mahīdharāt
01,217.014a vahneś cāpi prahṛṣṭasya kham utpetur mahārciṣaḥ
01,217.014c janayām āsur udvegaṃ sumahāntaṃ divaukasām
01,217.014d*2122_01 tenārciṣā susaṃtaptā devāḥ sarṣipurogamāḥ
01,217.015a tato jagmur mahātmānaḥ sarva eva divaukasaḥ
01,217.015c śaraṇaṃ devarājānaṃ sahasrākṣaṃ puraṃdaram
01,217.016 devā ūcuḥ
01,217.016a kiṃ nv ime mānavāḥ sarve dahyante kṛṣṇavartmanā
01,217.016c kaccin na saṃkṣayaḥ prāpto lokānām amareśvara
01,217.016d*2123_01 ity ākrośam akurvaṃs te lokāḥ sarve bhayānvitāḥ
01,217.017 vaiśaṃpāyana uvāca
01,217.017a tac chrutvā vṛtrahā tebhyaḥ svayam evānvavekṣya ca
01,217.017c khāṇḍavasya vimokṣārthaṃ prayayau harivāhanaḥ
01,217.018a mahatā meghajālena nānārūpeṇa vajrabhṛt
01,217.018c ākāśaṃ samavastīrya pravavarṣa sureśvaraḥ
01,217.019a tato 'kṣamātrā visṛjan dhārāḥ śatasahasraśaḥ
01,217.019c abhyavarṣat sahasrākṣaḥ pāvakaṃ khāṇḍavaṃ prati
01,217.020a asaṃprāptās tu tā dhārās tejasā jātavedasaḥ
01,217.020c kha eva samaśuṣyanta na kāś cit pāvakaṃ gatāḥ
01,217.021a tato namucihā kruddho bhṛśam arciṣmatas tadā
01,217.021c punar evābhyavarṣat tam ambhaḥ pravisṛjan bahu
01,217.022a arcir dhārābhisaṃbaddhaṃ dhūmavidyutsamākulam
01,217.022c babhūva tad vanaṃ ghoraṃ stanayitnusaghoṣavat
01,218.001 vaiśaṃpāyana uvāca
01,218.001a tasyābhivarṣato vāri pāṇḍavaḥ pratyavārayat
01,218.001c śaravarṣeṇa bībhatsur uttamāstrāṇi darśayan
01,218.002a śaraiḥ samantataḥ sarvaṃ khāṇḍavaṃ cāpi pāṇḍavaḥ
01,218.002c chādayām āsa tad varṣam apakṛṣya tato vanāt
01,218.003a na ca sma kiṃ cic chaknoti bhūtaṃ niścarituṃ tataḥ
01,218.003b*2124_01 tad dṛṣṭvā vāritaṃ toyaṃ nārācaiḥ savyasācinā
01,218.003b*2124_02 āścaryam agaman devā munayaś ca divi sthitāḥ
01,218.003c saṃchādyamāne khagamair asyatā savyasācinā
01,218.004a takṣakas tu na tatrāsīt sarparājo mahābalaḥ
01,218.004c dahyamāne vane tasmin kurukṣetre 'bhavat tadā
01,218.005a aśvasenas tu tatrāsīt takṣakasya suto balī
01,218.005c sa yatnam akarot tīvraṃ mokṣārthaṃ havyavāhanāt
01,218.006a na śaśāka vinirgantuṃ kaunteyaśarapīḍitaḥ
01,218.006c mokṣayām āsa taṃ mātā nigīrya bhujagātmajā
01,218.007a tasya pūrvaṃ śiro grastaṃ puccham asya nigīryate
01,218.007c ūrdhvam ācakrame sā tu pannagī putragṛddhinī
01,218.008a tasyās tīkṣṇena bhallena pṛthudhāreṇa pāṇḍavaḥ
01,218.008c śiraś ciccheda gacchantyās tām apaśyat sureśvaraḥ
01,218.009a taṃ mumocayiṣur vajrī vātavarṣeṇa pāṇḍavam
01,218.009c mohayām āsa tatkālam aśvasenas tv amucyata
01,218.010a tāṃ ca māyāṃ tadā dṛṣṭvā ghorāṃ nāgena vañcitaḥ
01,218.010c dvidhā tridhā ca ciccheda khagatān eva bhārata
01,218.011a śaśāpa taṃ ca saṃkruddho bībhatsur jihmagāminam
01,218.011c pāvako vāsudevaś ca apratiṣṭho bhaved iti
01,218.012a tato jiṣṇuḥ sahasrākṣaṃ khaṃ vitatyeṣubhiḥ śitaiḥ
01,218.012c yodhayām āsa saṃkruddho vañcanāṃ tām anusmaran
01,218.013a devarāḍ api taṃ dṛṣṭvā saṃrabdham iva phalgunam
01,218.013c svam astram asṛjad dīptaṃ yat tatānākhilaṃ nabhaḥ
01,218.013d*2125_01 subhadrajavam ādīptaṃ tadā vāyuṃ visarja ha
01,218.014a tato vāyur mahāghoṣaḥ kṣobhayan sarvasāgarān
01,218.014c viyatstho 'janayan meghāñ jaladhārāmuco ''kulān
01,218.014d*2126_01 tato 'śanimuco ghorāṃs taḍitstanitaniḥsvanān
01,218.015a tadvighātārtham asṛjad arjuno 'py astram uttamam
01,218.015c vāyavyam evābhimantrya pratipattiviśāradaḥ
01,218.016a tenendrāśanimeghānāṃ vīryaujas tadvināśitam
01,218.016c jaladhārāś ca tāḥ śoṣaṃ jagmur neśuś ca vidyutaḥ
01,218.017a kṣaṇena cābhavad vyoma saṃpraśāntarajastamaḥ
01,218.017c sukhaśītānilaguṇaṃ prakṛtisthārkamaṇḍalam
01,218.018a niṣpratīkārahṛṣṭaś ca hutabhug vividhākṛtiḥ
01,218.018b*2127_01 sicyamāno vasaughais taiḥ prāṇināṃ dehaniḥsṛtaiḥ
01,218.018c prajajvālātulārciṣmān svanādaiḥ pūrayañ jagat
01,218.019a kṛṣṇābhyāṃ rakṣitaṃ dṛṣṭvā taṃ ca dāvam ahaṃkṛtāḥ
01,218.019c samutpetur athākāśaṃ suparṇādyāḥ patatriṇaḥ
01,218.020a garuḍā vajrasadṛśaiḥ pakṣatuṇḍanakhais tathā
01,218.020c prahartukāmāḥ saṃpetur ākāśāt kṛṣṇapāṇḍavau
01,218.021a tathaivoragasaṃghātāḥ pāṇḍavasya samīpataḥ
01,218.021c utsṛjanto viṣaṃ ghoraṃ niścerur jvalitānanāḥ
01,218.021d*2128_01 tāṃś cārkasadṛśair astraiḥ parapakṣasamāśritān
01,218.022a tāṃś cakarta śaraiḥ pārthaḥ saroṣān dṛśya khecarān
01,218.022c vivaśāś cāpatan dīptaṃ dehābhāvāya pāvakam
01,218.023a tataḥ surāḥ sagandharvā yakṣarākṣasapannagāḥ
01,218.023c utpetur nādam atulam utsṛjanto raṇārthiṇaḥ
01,218.024a ayaḥkaṇapacakrāśmabhuśuṇḍyudyatabāhavaḥ
01,218.024c kṛṣṇapārthau jighāṃsantaḥ krodhasaṃmūrcchitaujasaḥ
01,218.025a teṣām abhivyāharatāṃ śastravarṣaṃ ca muñcatām
01,218.025c pramamāthottamāṅgāni bībhatsur niśitaiḥ śaraiḥ
01,218.026a kṛṣṇaś ca sumahātejāś cakreṇārinihā tadā
01,218.026c daityadānavasaṃghānāṃ cakāra kadanaṃ mahat
01,218.027a athāpare śarair viddhāś cakravegeritās tadā
01,218.027c velām iva samāsādya vyātiṣṭhanta mahaujasaḥ
01,218.027d*2129_01 śerate rudhiraklinnā indragopakasaṃnibhāḥ
01,218.028a tataḥ śakro 'bhisaṃkruddhas tridaśānāṃ maheśvaraḥ
01,218.028c pāṇḍuraṃ gajam āsthāya tāv ubhau samabhidravat
01,218.029a aśaniṃ gṛhya tarasā vajram astram avāsṛjat
01,218.029c hatāv etāv iti prāha surān asurasūdanaḥ
01,218.030a tataḥ samudyatāṃ dṛṣṭvā devendreṇa mahāśanim
01,218.030c jagṛhuḥ sarvaśastrāṇi svāni svāni surās tadā
01,218.031a kāladaṇḍaṃ yamo rājā śibikāṃ ca dhaneśvaraḥ
01,218.031c pāśaṃ ca varuṇas tatra vicakraṃ ca tathā śivaḥ
01,218.031d*2130_01 skandaḥ śaktiṃ samādāya tasthau merur ivācalaḥ
01,218.031d*2131_01 śaktiṃ khaḍgaṃ yāturājaḥ samīro 'ṅkuśam eva ca
01,218.032a oṣadhīr dīpyamānāś ca jagṛhāte 'śvināv api
01,218.032c jagṛhe ca dhanur dhātā musalaṃ ca jayas tathā
01,218.033a parvataṃ cāpi jagrāha kruddhas tvaṣṭā mahābalaḥ
01,218.033c aṃśas tu śaktiṃ jagrāha mṛtyur devaḥ paraśvadham
01,218.034a pragṛhya parighaṃ ghoraṃ vicacārāryamā api
01,218.034c mitraś ca kṣuraparyantaṃ cakraṃ gṛhya vyatiṣṭhata
01,218.035a pūṣā bhagaś ca saṃkruddhaḥ savitā ca viśāṃ pate
01,218.035c āttakārmukanistriṃśāḥ kṛṣṇapārthāv abhidrutāḥ
01,218.036a rudrāś ca vasavaś caiva marutaś ca mahābalāḥ
01,218.036c viśvedevās tathā sādhyā dīpyamānāḥ svatejasā
01,218.037a ete cānye ca bahavo devās tau puruṣottamau
01,218.037c kṛṣṇapārthau jighāṃsantaḥ pratīyur vividhāyudhāḥ
01,218.038a tatrādbhutāny adṛśyanta nimittāni mahāhave
01,218.038c yugāntasamarūpāṇi bhūtotsādāya bhārata
01,218.039a tathā tu dṛṣṭvā saṃrabdhaṃ śakraṃ devaiḥ sahācyutau
01,218.039c abhītau yudhi durdharṣau tasthatuḥ sajjakārmukau
01,218.040a āgatāṃś caiva tān dṛṣṭvā devān ekaikaśas tataḥ
01,218.040c nyavārayetāṃ saṃkruddhau bāṇair vajropamais tadā
01,218.041a asakṛd bhagnasaṃkalpāḥ surāś ca bahuśaḥ kṛtāḥ
01,218.041c bhayād raṇaṃ parityajya śakram evābhiśiśriyuḥ
01,218.042a dṛṣṭvā nivāritān devān mādhavenārjunena ca
01,218.042c āścaryam agamaṃs tatra munayo divi viṣṭhitāḥ
01,218.043a śakraś cāpi tayor vīryam upalabhyāsakṛd raṇe
01,218.043c babhūva paramaprīto bhūyaś caitāv ayodhayat
01,218.044a tato 'śmavarṣaṃ sumahad vyasṛjat pākaśāsanaḥ
01,218.044c bhūya eva tadā vīryaṃ jijñāsuḥ savyasācinaḥ
01,218.044e tac charair arjuno varṣaṃ pratijaghne 'tyamarṣaṇaḥ
01,218.045a viphalaṃ kriyamāṇaṃ tat saṃprekṣya ca śatakratuḥ
01,218.045c bhūyaḥ saṃvardhayām āsa tad varṣaṃ devarāḍ atha
01,218.046a so 'śmavarṣaṃ mahāvegair iṣubhiḥ pākaśāsaniḥ
01,218.046c vilayaṃ gamayām āsa harṣayan pitaraṃ tadā
01,218.047a samutpāṭya tu pāṇibhyāṃ mandarāc chikharaṃ mahat
01,218.047c sadrumaṃ vyasṛjac chakro jighāṃsuḥ pāṇḍunandanam
01,218.048a tato 'rjuno vegavadbhir jvalitāgrair ajihmagaiḥ
01,218.048c bāṇair vidhvaṃsayām āsa gireḥ śṛṅgaṃ sahasradhā
01,218.049a girer viśīryamāṇasya tasya rūpaṃ tadā babhau
01,218.049c sārkacandragrahasyeva nabhasaḥ praviśīryataḥ
01,218.050a tenāvākpatatā dāve śailena mahatā bhṛśam
01,218.050c bhūya eva hatās tatra prāṇinaḥ khāṇḍavālayāḥ
01,219.001 vaiśaṃpāyana uvāca
01,219.001a tathā śailanipātena bhīṣitāḥ khāṇḍavālayāḥ
01,219.001c dānavā rākṣasā nāgās tarakṣvṛkṣavanaukasaḥ
01,219.001e dvipāḥ prabhinnāḥ śārdūlāḥ siṃhāḥ kesariṇas tathā
01,219.002a mṛgāś ca mahiṣāś caiva śataśaḥ pakṣiṇas tathā
01,219.002c samudvignā visasṛpus tathānyā bhūtajātayaḥ
01,219.003a taṃ dāvaṃ samudīkṣantaḥ kṛṣṇau cābhyudyatāyudhau
01,219.003c utpātanādaśabdena saṃtrāsita ivābhavan
01,219.003d*2132_01 te vanaṃ prasamīkṣyātha dahyamānam anekadhā
01,219.003d*2132_02 kṛṣṇam abhyudyatāstraṃ ca nādaṃ mumucur ulbaṇam
01,219.003d*2132_03 tena nādena raudreṇa nādena ca vibhāvasoḥ
01,219.003d*2132_04 rarāsa gaganaṃ kṛtsnam utpātajaladair iva
01,219.003d*2132_05 tataḥ kṛṣṇo mahābāhuḥ svatejo bhāsvaraṃ mahat
01,219.004a svatejobhāsvaraṃ cakram utsasarja janārdanaḥ
01,219.004c tena tā jātayaḥ kṣudrāḥ sadānavaniśācarāḥ
01,219.004e nikṛttāḥ śataśaḥ sarvā nipetur analaṃ kṣaṇāt
01,219.005a adṛśyan rākṣasās tatra kṛṣṇacakravidāritāḥ
01,219.005c vasārudhirasaṃpṛktāḥ saṃdhyāyām iva toyadāḥ
01,219.006a piśācān pakṣiṇo nāgān paśūṃś cāpi sahasraśaḥ
01,219.006c nighnaṃś carati vārṣṇeyaḥ kālavat tatra bhārata
01,219.007a kṣiptaṃ kṣiptaṃ hi tac cakraṃ kṛṣṇasyāmitraghātinaḥ
01,219.007c hatvānekāni sattvāni pāṇim eti punaḥ punaḥ
01,219.008a tathā tu nighnatas tasya sarvasattvāni bhārata
01,219.008c babhūva rūpam atyugraṃ sarvabhūtātmanas tadā
01,219.009a sametānāṃ ca devānāṃ dānavānāṃ ca sarvaśaḥ
01,219.009c vijetā nābhavat kaś cit kṛṣṇapāṇḍavayor mṛdhe
01,219.010a tayor balāt paritrātuṃ taṃ dāvaṃ tu yadā surāḥ
01,219.010c nāśaknuvañ śamayituṃ tadābhūvan parāṅmukhāḥ
01,219.011a śatakratuś ca saṃprekṣya vimukhān devatāgaṇān
01,219.011c babhūvāvasthitaḥ prītaḥ praśaṃsan kṛṣṇapāṇḍavau
01,219.012a nivṛtteṣu tu deveṣu vāg uvācāśarīriṇī
01,219.012c śatakratum abhiprekṣya mahāgambhīraniḥsvanā
01,219.013a na te sakhā saṃnihitas takṣakaḥ pannagottamaḥ
01,219.013c dāhakāle khāṇḍavasya kurukṣetraṃ gato hy asau
01,219.014a na ca śakyau tvayā jetuṃ yuddhe 'smin samavasthitau
01,219.014c vāsudevārjunau śakra nibodhedaṃ vaco mama
01,219.015a naranārāyaṇau devau tāv etau viśrutau divi
01,219.015c bhavān apy abhijānāti yadvīryau yatparākramau
01,219.016a naitau śakyau durādharṣau vijetum ajitau yudhi
01,219.016c api sarveṣu lokeṣu purāṇāv ṛṣisattamau
01,219.017a pūjanīyatamāv etāv api sarvaiḥ surāsuraiḥ
01,219.017c sayakṣarakṣogandharvanarakiṃnarapannagaiḥ
01,219.018a tasmād itaḥ suraiḥ sārdhaṃ gantum arhasi vāsava
01,219.018c diṣṭaṃ cāpy anupaśyaitat khāṇḍavasya vināśanam
01,219.019a iti vācam abhiśrutya tathyam ity amareśvaraḥ
01,219.019c kopāmarṣau samutsṛjya saṃpratasthe divaṃ tadā
01,219.020a taṃ prasthitaṃ mahātmānaṃ samavekṣya divaukasaḥ
01,219.020c tvaritāḥ sahitā rājann anujagmuḥ śatakratum
01,219.021a devarājaṃ tadā yāntaṃ saha devair udīkṣya tu
01,219.021c vāsudevārjunau vīrau siṃhanādaṃ vinedatuḥ
01,219.022a devarāje gate rājan prahṛṣṭau kṛṣṇapāṇḍavau
01,219.022c nirviśaṅkaṃ punar dāvaṃ dāhayām āsatus tadā
01,219.023a sa māruta ivābhrāṇi nāśayitvārjunaḥ surān
01,219.023c vyadhamac charasaṃpātaiḥ prāṇinaḥ khāṇḍavālayān
01,219.024a na ca sma kiṃ cic chaknoti bhūtaṃ niścarituṃ tataḥ
01,219.024c saṃchidyamānam iṣubhir asyatā savyasācinā
01,219.025a nāśakaṃs tatra bhūtāni mahānty api raṇe 'rjunam
01,219.025c nirīkṣitum amogheṣuṃ kariṣyanti kuto raṇam
01,219.026a śatenaikaṃ ca vivyādha śataṃ caikena patriṇā
01,219.026c vyasavas te 'patann agnau sākṣāt kālahatā iva
01,219.027a na cālabhanta te śarma rodhaḥsu viṣameṣu ca
01,219.027c pitṛdevanivāseṣu saṃtāpaś cāpy ajāyata
01,219.028a bhūtasaṃghasahasrāś ca dīnāś cakrur mahāsvanam
01,219.028c ruruvur vāraṇāś caiva tathaiva mṛgapakṣiṇaḥ
01,219.028e tena śabdena vitresur gaṅgodadhicarā jhaṣāḥ
01,219.028f*2133_01 apsu na vyacaraṃś caiva tathānye mṛgapakṣiṇaḥ
01,219.028f*2134_01 vidyādharagaṇāś caiva ye ca tatra vanaukasaḥ
01,219.029a na hy arjunaṃ mahābāhuṃ nāpi kṛṣṇaṃ mahābalam
01,219.029c nirīkṣituṃ vai śaknoti kaś cid yoddhuṃ kutaḥ punaḥ
01,219.030a ekāyanagatā ye 'pi niṣpatanty atra ke cana
01,219.030c rākṣasān dānavān nāgāñ jaghne cakreṇa tān hariḥ
01,219.031a te vibhinnaśirodehāś cakravegād gatāsavaḥ
01,219.031c petur āsye mahākāyā dīptasya vasuretasaḥ
01,219.032a sa māṃsarudhiraughaiś ca medaughaiś ca samīritaḥ
01,219.032c upary ākāśago vahnir vidhūmaḥ samadṛśyata
01,219.033a dīptākṣo dīptajihvaś ca dīptavyāttamahānanaḥ
01,219.033c dīptordhvakeśaḥ piṅgākṣaḥ piban prāṇabhṛtāṃ vasām
01,219.034a tāṃ sa kṛṣṇārjunakṛtāṃ sudhāṃ prāpya hutāśanaḥ
01,219.034c babhūva muditas tṛptaḥ parāṃ nirvṛtim āgataḥ
01,219.035a athāsuraṃ mayaṃ nāma takṣakasya niveśanāt
01,219.035c vipradravantaṃ sahasā dadarśa madhusūdanaḥ
01,219.036a tam agniḥ prārthayām āsa didhakṣur vātasārathiḥ
01,219.036c dehavān vai jaṭī bhūtvā nadaṃś ca jalado yathā
01,219.036d*2135_01 jñātvā taṃ dānavendrāṇāṃ mayaṃ vai śilpināṃ varam
01,219.036e jighāṃsur vāsudevaś ca cakram udyamya viṣṭhitaḥ
01,219.036f*2136_01 jihvayā lelihāno 'gnir mayaṃ dagdhuṃ tam anvagāt
01,219.037a sa cakram udyataṃ dṛṣṭvā didhakṣuṃ ca hutāśanam
01,219.037c abhidhāvārjunety evaṃ mayaś cukrośa bhārata
01,219.038a tasya bhītasvanaṃ śrutvā mā bhair iti dhanaṃjayaḥ
01,219.038c pratyuvāca mayaṃ pārtho jīvayann iva bhārata
01,219.038d*2137_01 taṃ na bhetavyam ity āha mayaṃ pārtho dayāparaḥ
01,219.039a taṃ pārthenābhaye datte namucer bhrātaraṃ mayam
01,219.039c na hantum aicchad dāśārhaḥ pāvako na dadāha ca
01,219.039d*2138=00 vaiśaṃpāyana uvāca
01,219.039d*2138_01 tad vanaṃ pāvako dhīmān dināni daśa pañca ca
01,219.039d*2138_02 dadāha kṛṣṇapārthābhyāṃ rakṣitaḥ pākaśāsanāt
01,219.040a tasmin vane dahyamāne ṣaḍ agnir na dadāha ca
01,219.040c aśvasenaṃ mayaṃ cāpi caturaḥ śārṅgakān iti
01,220.001 janamejaya uvāca
01,220.001a kimarthaṃ śārṅgakān agnir na dadāha tathāgate
01,220.001c tasmin vane dahyamāne brahmann etad vadāśu me
01,220.002a adāhe hy aśvasenasya dānavasya mayasya ca
01,220.002c kāraṇaṃ kīrtitaṃ brahmañ śārṅgakānāṃ na kīrtitam
01,220.003a tad etad adbhutaṃ brahmañ śārṅgānām avināśanam
01,220.003c kīrtayasvāgnisaṃmarde kathaṃ te na vināśitāḥ
01,220.004 vaiśaṃpāyana uvāca
01,220.004a yadarthaṃ śārṅgakān agnir na dadāha tathāgate
01,220.004b*2139_01 tasmin vane dahyamāne sarvabhūtabhayaṃkaraḥ
01,220.004c tat te sarvaṃ yathāvṛttaṃ kathayiṣyāmi bhārata
01,220.005a dharmajñānāṃ mukhyatamas tapasvī saṃśitavrataḥ
01,220.005c āsīn maharṣiḥ śrutavān mandapāla iti śrutaḥ
01,220.006a sa mārgam āsthito rājann ṛṣīṇām ūrdhvaretasām
01,220.006c svādhyāyavān dharmaratas tapasvī vijitendriyaḥ
01,220.007a sa gatvā tapasaḥ pāraṃ deham utsṛjya bhārata
01,220.007c jagāma pitṛlokāya na lebhe tatra tat phalam
01,220.008a sa lokān aphalān dṛṣṭvā tapasā nirjitān api
01,220.008c papraccha dharmarājasya samīpasthān divaukasaḥ
01,220.009a kimartham āvṛtā lokā mamaite tapasārjitāḥ
01,220.009c kiṃ mayā na kṛtaṃ tatra yasyedaṃ karmaṇaḥ phalam
01,220.010a tatrāhaṃ tat kariṣyāmi yadartham idam āvṛtam
01,220.010b*2140_01 āpnomi saphalāṃl lokāṃs tat karma brūta māciram
01,220.010c phalam etasya tapasaḥ kathayadhvaṃ divaukasaḥ
01,220.011 devā ūcuḥ
01,220.011a ṛṇino mānavā brahmañ jāyante yena tac chṛṇu
01,220.011c kriyābhir brahmacaryeṇa prajayā ca na saṃśayaḥ
01,220.012a tad apākriyate sarvaṃ yajñena tapasā sutaiḥ
01,220.012c tapasvī yajñakṛc cāsi na tu te vidyate prajā
01,220.013a ta ime prasavasyārthe tava lokāḥ samāvṛtāḥ
01,220.013c prajāyasva tato lokān upabhoktāsi śāśvatān
01,220.014a punnāmno narakāt putras trātīti pitaraṃ mune
01,220.014c tasmād apatyasaṃtāne yatasva dvijasattama
01,220.015 vaiśaṃpāyana uvāca
01,220.015a tac chrutvā mandapālas tu teṣāṃ vākyaṃ divaukasām
01,220.015c kva nu śīghram apatyaṃ syād bahulaṃ cety acintayat
01,220.016a sa cintayann abhyagacchad bahulaprasavān khagān
01,220.016c śārṅgikāṃ śārṅgako bhūtvā jaritāṃ samupeyivān
01,220.017a tasyāṃ putrān ajanayac caturo brahmavādinaḥ
01,220.017c tān apāsya sa tatraiva jagāma lapitāṃ prati
01,220.017e bālān sutān aṇḍagatān mātrā saha munir vane
01,220.018a tasmin gate mahābhāge lapitāṃ prati bhārata
01,220.018c apatyasnehasaṃvignā jaritā bahv acintayat
01,220.019a tena tyaktān asaṃtyājyān ṛṣīn aṇḍagatān vane
01,220.019c nājahat putrakān ārtā jaritā khāṇḍave nṛpa
01,220.019e babhāra caitān saṃjātān svavṛttyā snehaviklavā
01,220.020a tato 'gniṃ khāṇḍavaṃ dagdhum āyāntaṃ dṛṣṭavān ṛṣiḥ
01,220.020c mandapālaś caraṃs tasmin vane lapitayā saha
01,220.021a taṃ saṃkalpaṃ viditvāsya jñātvā putrāṃś ca bālakān
01,220.021b*2141_01 maharṣir mandapālo 'sau vadhāt stotuṃ pracakrame
01,220.021c so 'bhituṣṭāva viprarṣir brāhmaṇo jātavedasam
01,220.021e putrān paridadad bhīto lokapālaṃ mahaujasam
01,220.022 mandapāla uvāca
01,220.022a tvam agne sarvadevānāṃ mukhaṃ tvam asi havyavāṭ
01,220.022c tvam antaḥ sarvabhūtānāṃ gūḍhaś carasi pāvaka
01,220.023a tvām ekam āhuḥ kavayas tvām āhus trividhaṃ punaḥ
01,220.023c tvām aṣṭadhā kalpayitvā yajñavāham akalpayan
01,220.024a tvayā sṛṣṭam idaṃ viśvaṃ vadanti paramarṣayaḥ
01,220.024c tvad ṛte hi jagat kṛtsnaṃ sadyo na syād dhutāśana
01,220.025a tubhyaṃ kṛtvā namo viprāḥ svakarmavijitāṃ gatim
01,220.025c gacchanti saha patnībhiḥ sutair api ca śāśvatīm
01,220.026a tvām agne jaladān āhuḥ khe viṣaktān savidyutaḥ
01,220.026c dahanti sarvabhūtāni tvatto niṣkramya hāyanāḥ
01,220.027a jātavedas tavaiveyaṃ viśvasṛṣṭir mahādyute
01,220.027c tavaiva karma vihitaṃ bhūtaṃ sarvaṃ carācaram
01,220.028a tvayāpo vihitāḥ pūrvaṃ tvayi sarvam idaṃ jagat
01,220.028c tvayi havyaṃ ca kavyaṃ ca yathāvat saṃpratiṣṭhitam
01,220.029a agne tvam eva jvalanas tvaṃ dhātā tvaṃ bṛhaspatiḥ
01,220.029c tvam aśvinau yamau mitraḥ somas tvam asi cānilaḥ
01,220.029d*2142_01 brahmā bhavān samuttasthau sthitihetur janārdanaḥ
01,220.029d*2142_02 pralaye caiva kālāgnī rudrarūpī vibhāvasuḥ
01,220.029d*2142_03 jarāyuṇāvṛtaṃ garbhaṃ pāsi deva jagatpate
01,220.029d*2142_04 tvam ātmā jagataḥ stutyo devadeva namo 'stu te
01,220.029d*2143_01 mama putrāṃś ca pautrāṃś ca patnīṃ rakṣa hutāśana
01,220.029d*2143_02 gṛhaṃ kṣetraṃ paśūn rakṣa rakṣa māṃ sarva sarvadā
01,220.030 vaiśaṃpāyana uvāca
01,220.030a evaṃ stutas tatas tena mandapālena pāvakaḥ
01,220.030c tutoṣa tasya nṛpate muner amitatejasaḥ
01,220.030e uvāca cainaṃ prītātmā kim iṣṭaṃ karavāṇi te
01,220.031a tam abravīn mandapālaḥ prāñjalir havyavāhanam
01,220.031c pradahan khāṇḍavaṃ dāvaṃ mama putrān visarjaya
01,220.031d*2144_01 bhāryāṃ rakṣa gṛhaṃ rakṣa paśuṃ me rakṣa sarvadā
01,220.031d*2144_02 patantu hetayaḥ sarve svanyad asmat tavābhibho
01,220.031d*2144_03 sarvatra sarvadāsmākaṃ śivo bhava hutāśana
01,220.032a tatheti tat pratiśrutya bhagavān havyavāhanaḥ
01,220.032c khāṇḍave tena kālena prajajvāla didhakṣayā
01,221.001 vaiśaṃpāyana uvāca
01,221.001a tataḥ prajvalite śukre śārṅgakās te suduḥkhitāḥ
01,221.001c vyathitāḥ paramodvignā nādhijagmuḥ parāyaṇam
01,221.002a niśāmya putrakān bālān mātā teṣāṃ tapasvinī
01,221.002c jaritā duḥkhasaṃtaptā vilalāpa nareśvara
01,221.003a ayam agnir dahan kakṣam ita āyāti bhīṣaṇaḥ
01,221.003c jagat saṃdīpayan bhīmo mama duḥkhavivardhanaḥ
01,221.004a ime ca māṃ karṣayanti śiśavo mandacetasaḥ
01,221.004c abarhāś caraṇair hīnāḥ pūrveṣāṃ naḥ parāyaṇam
01,221.004e trāsayaṃś cāyam āyāti lelihāno mahīruhān
01,221.005a aśaktimattvāc ca sutā na śaktāḥ saraṇe mama
01,221.005c ādāya ca na śaktāsmi putrān saritum anyataḥ
01,221.006a na ca tyaktum ahaṃ śaktā hṛdayaṃ dūyatīva me
01,221.006b*2145_01 kathaṃ pradīptāj jvalanād vimucyeran sutā mama
01,221.006b*2145_02 mandabhāgyā saputrāhaṃ kiṃ kariṣyāmi śocatī
01,221.006c kaṃ nu jahyām ahaṃ putraṃ kam ādāya vrajāmy aham
01,221.007a kiṃ nu me syāt kṛtaṃ kṛtvā manyadhvaṃ putrakāḥ katham
01,221.007c cintayānā vimokṣaṃ vo nādhigacchāmi kiṃ cana
01,221.007e chādayitvā ca vo gātraiḥ kariṣye maraṇaṃ saha
01,221.008a jaritārau kulaṃ hīdaṃ jyeṣṭhatvena pratiṣṭhitam
01,221.008c sārisṛkvaḥ prajāyeta pitṝṇāṃ kulavardhanaḥ
01,221.009a stambamitras tapaḥ kuryād droṇo brahmavid uttamaḥ
01,221.009c ity evam uktvā prayayau pitā vo nirghṛṇaḥ purā
01,221.009d*2146_01 sahaiva carituṃ bālair na śaknomi tapovane
01,221.010a kam upādāya śakyeta gantuṃ kasyāpad uttamā
01,221.010c kiṃ nu kṛtvā kṛtaṃ kāryaṃ bhaved iti ca vihvalā
01,221.011a nāpaśyat svadhiyā mokṣaṃ svasutānāṃ tadānalāt
01,221.011c evaṃ bruvantīṃ śārṅgās te pratyūcur atha mātaram
01,221.012a sneham utsṛjya mātas tvaṃ pata yatra na havyavāṭ
01,221.012c asmāsu hi vinaṣṭeṣu bhavitāraḥ sutās tava
01,221.012e tvayi mātar vinaṣṭāyāṃ na naḥ syāt kulasaṃtatiḥ
01,221.013a anvavekṣyaitad ubhayaṃ kṣamaṃ syād yat kulasya naḥ
01,221.013c tad vai kartuṃ paraḥ kālo mātar eṣa bhavet tava
01,221.014a mā vai kulavināśāya snehaṃ kārṣīḥ suteṣu naḥ
01,221.014c na hīdaṃ karma moghaṃ syāl lokakāmasya naḥ pituḥ
01,221.015 jaritovāca
01,221.015a idam ākhor bilaṃ bhūmau vṛkṣasyāsya samīpataḥ
01,221.015c tad āviśadhvaṃ tvaritā vahner atra na vo bhayam
01,221.016a tato 'haṃ pāṃsunā chidram apidhāsyāmi putrakāḥ
01,221.016c evaṃ pratikṛtaṃ manye jvalataḥ kṛṣṇavartmanaḥ
01,221.017a tata eṣyāmy atīte 'gnau vihartuṃ pāṃsusaṃcayam
01,221.017c rocatām eṣa vopāyo vimokṣāya hutāśanāt
01,221.018 śārṅgakā ūcuḥ
01,221.018a abarhān māṃsabhūtān naḥ kravyādākhur vināśayet
01,221.018c paśyamānā bhayam idaṃ na śakṣyāmo niṣevitum
01,221.019a katham agnir na no dahyāt katham ākhur na bhakṣayet
01,221.019c kathaṃ na syāt pitā moghaḥ kathaṃ mātā dhriyeta naḥ
01,221.020a bila ākhor vināśaḥ syād agner ākāśacāriṇām
01,221.020c anvavekṣyaitad ubhayaṃ śreyān dāho na bhakṣaṇam
01,221.021a garhitaṃ maraṇaṃ naḥ syād ākhunā khādatā bile
01,221.021c śiṣṭād iṣṭaḥ parityāgaḥ śarīrasya hutāśanāt
01,221.021d*2147_01 agnidāhe tu niyataṃ brahmaloke dhruvā gatiḥ
01,222.001 jaritovāca
01,222.001a asmād bilān niṣpatitaṃ śyena ākhuṃ jahāra tam
01,222.001c kṣudraṃ gṛhītvā pādābhyāṃ bhayaṃ na bhavitā tataḥ
01,222.002 śārṅgakā ūcuḥ
01,222.002a na hṛtaṃ taṃ vayaṃ vidmaḥ śyenenākhuṃ kathaṃ cana
01,222.002c anye 'pi bhavitāro 'tra tebhyo 'pi bhayam eva naḥ
01,222.003a saṃśayo hy agnir āgacched dṛṣṭaṃ vāyor nivartanam
01,222.003c mṛtyur no bilavāsibhyo bhaven mātar asaṃśayam
01,222.004a niḥsaṃśayāt saṃśayito mṛtyur mātar viśiṣyate
01,222.004c cara khe tvaṃ yathānyāyaṃ putrān vetsyasi śobhanān
01,222.005 jaritovāca
01,222.005a ahaṃ vai śyenam āyāntam adrākṣaṃ bilam antikāt
01,222.005c saṃcarantaṃ samādāya jahārākhuṃ bilād balī
01,222.006a taṃ patantam ahaṃ śyenaṃ tvaritā pṛṣṭhato 'nvagām
01,222.006c āśiṣo 'sya prayuñjānā harato mūṣakaṃ bilāt
01,222.006d*2148_01 namo 'stu te śyenarāja rakṣitā rājavat tvayā
01,222.007a yo no dveṣṭāram ādāya śyenarāja pradhāvasi
01,222.007c bhava tvaṃ divam āsthāya niramitro hiraṇmayaḥ
01,222.008a yadā sa bhakṣitas tena kṣudhitena patatriṇā
01,222.008c tadāhaṃ tam anujñāpya pratyupāyāṃ gṛhān prati
01,222.009a praviśadhvaṃ bilaṃ putrā viśrabdhā nāsti vo bhayam
01,222.009c śyenena mama paśyantyā hṛta ākhur na saṃśayaḥ
01,222.010 śārṅgakā ūcuḥ
01,222.010a na vidma vai vayaṃ mātar hṛtam ākhum itaḥ purā
01,222.010c avijñāya na śakṣyāmo bilam āviśatuṃ vayam
01,222.011 jaritovāca
01,222.011a ahaṃ hi taṃ prajānāmi hṛtaṃ śyenena mūṣakam
01,222.011c ata eva bhayaṃ nāsti kriyatāṃ vacanaṃ mama
01,222.012 śārṅgakā ūcuḥ
01,222.012a na tvaṃ mithyopacāreṇa mokṣayethā bhayaṃ mahat
01,222.012c samākuleṣu jñāneṣu na buddhikṛtam eva tat
01,222.013a na copakṛtam asmābhir na cāsmān vettha ye vayam
01,222.013c pīḍyamānā bharasy asmān kā satī ke vayaṃ tava
01,222.014a taruṇī darśanīyāsi samarthā bhartur eṣaṇe
01,222.014c anugaccha svabhartāraṃ putrān āpsyasi śobhanān
01,222.015a vayam apy agnim āviśya lokān prāpsyāmahe śubhān
01,222.015c athāsmān na dahed agnir āyās tvaṃ punar eva naḥ
01,222.015d*2149_01 samāgamaś ca bhavitā tvaṃ vai śokaṃ ca mā kṛthāḥ
01,222.016 vaiśaṃpāyana uvāca
01,222.016a evam uktā tataḥ śārṅgī putrān utsṛjya khāṇḍave
01,222.016c jagāma tvaritā deśaṃ kṣemam agner anāśrayam
01,222.017a tatas tīkṣṇārcir abhyāgāj jvalito havyavāhanaḥ
01,222.017c yatra śārṅgā babhūvus te mandapālasya putrakāḥ
01,222.018a te śārṅgā jvalanaṃ dṛṣṭvā jvalitaṃ svena tejasā
01,222.018b*2150_01 vyathitāḥ karuṇā vācaḥ śrāvayām āsur antikāt
01,222.018c jaritāris tato vācaṃ śrāvayām āsa pāvakam
01,223.001 jaritārir uvāca
01,223.001a purataḥ kṛcchrakālasya dhīmāñ jāgarti pūruṣaḥ
01,223.001c sa kṛcchrakālaṃ saṃprāpya vyathāṃ naivaiti karhi cit
01,223.001d*2151_01 kathaṃ nāma pitāsmākaṃ duḥkhāpannā vaśaṃtvite (sic)
01,223.002a yas tu kṛcchram asaṃprāptaṃ vicetā nāvabudhyate
01,223.002c sa kṛcchrakāle vyathito na prajānāti kiṃ cana
01,223.003 sārisṛkva uvāca
01,223.003a dhīras tvam asi medhāvī prāṇakṛcchram idaṃ ca naḥ
01,223.003c śūraḥ prājño bahūnāṃ hi bhavaty eko na saṃśayaḥ
01,223.004 stambamitra uvāca
01,223.004a jyeṣṭhas trātā bhavati vai jyeṣṭho muñcati kṛcchrataḥ
01,223.004c jyeṣṭhaś cen na prajānāti kanīyān kiṃ kariṣyati
01,223.005 droṇa uvāca
01,223.005a hiraṇyaretās tvarito jvalann āyāti naḥ kṣayam
01,223.005c saptajihvo 'nalaḥ kṣāmo lelihānopasarpati
01,223.006 vaiśaṃpāyana uvāca
01,223.006a evam ukto bhrātṛbhis tu jaritārir vibhāvasum
01,223.006c tuṣṭāva prāñjalir bhūtvā yathā tac chṛṇu pārthiva
01,223.007 jaritārir uvāca
01,223.007a ātmāsi vāyoḥ pavanaḥ śarīram uta vīrudhām
01,223.007c yonir āpaś ca te śukra yonis tvam asi cāmbhasaḥ
01,223.008a ūrdhvaṃ cādhaś ca gacchanti visarpanti ca pārśvataḥ
01,223.008c arciṣas te mahāvīrya raśmayaḥ savitur yathā
01,223.009 sārisṛkva uvāca
01,223.009a mātā prapannā pitaraṃ na vidmaḥ; pakṣāś ca no na prajātābjaketo
01,223.009c na nas trātā vidyate 'gne tvad anyas; tasmād dhi naḥ parirakṣaikavīra
01,223.010a yad agne te śivaṃ rūpaṃ ye ca te sapta hetayaḥ
01,223.010c tena naḥ parirakṣādya īḍitaḥ śaraṇaiṣiṇaḥ
01,223.011a tvam evaikas tapase jātavedo; nānyas taptā vidyate goṣu deva
01,223.011c ṛṣīn asmān bālakān pālayasva; pareṇāsmān praihi vai havyavāha
01,223.012 stambamitra uvāca
01,223.012a sarvam agne tvam evaikas tvayi sarvam idaṃ jagat
01,223.012c tvaṃ dhārayasi bhūtāni bhuvanaṃ tvaṃ bibharṣi ca
01,223.013a tvam agnir havyavāhas tvaṃ tvam eva paramaṃ haviḥ
01,223.013c manīṣiṇas tvāṃ yajante bahudhā caikadhaiva ca
01,223.014a sṛṣṭvā lokāṃs trīn imān havyavāha; prāpte kāle pacasi punaḥ samiddhaḥ
01,223.014c sarvasyāsya bhuvanasya prasūtis; tvam evāgne bhavasi punaḥ pratiṣṭhā
01,223.015a tvam annaṃ prāṇināṃ bhuktam antarbhūto jagatpate
01,223.015c nityaṃ pravṛddhaḥ pacasi tvayi sarvaṃ pratiṣṭhitam
01,223.016 droṇa uvāca
01,223.016a sūryo bhūtvā raśmibhir jātavedo; bhūmer ambho bhūmijātān rasāṃś ca
01,223.016c viśvān ādāya punar utsargakāle; sṛṣṭvā vṛṣṭyā bhāvayasīha śukra
01,223.017a tvatta etāḥ punaḥ śukra vīrudho haritacchadāḥ
01,223.017c jāyante puṣkariṇyaś ca samudraś ca mahodadhiḥ
01,223.018a idaṃ vai sadma tigmāṃśo varuṇasya parāyaṇam
01,223.018c śivas trātā bhavāsmākaṃ māsmān adya vināśaya
01,223.019a piṅgākṣa lohitagrīva kṛṣṇavartman hutāśana
01,223.019c pareṇa praihi muñcāsmān sāgarasya gṛhān iva
01,223.020 vaiśaṃpāyana uvāca
01,223.020a evam ukto jātavedā droṇenākliṣṭakarmaṇā
01,223.020c droṇam āha pratītātmā mandapālapratijñayā
01,223.021a ṛṣir droṇas tvam asi vai brahmaitad vyāhṛtaṃ tvayā
01,223.021c īpsitaṃ te kariṣyāmi na ca te vidyate bhayam
01,223.022a mandapālena yūyaṃ hi mama pūrvaṃ niveditāḥ
01,223.022c varjayeḥ putrakān mahyaṃ dahan dāvam iti sma ha
01,223.023a yac ca tad vacanaṃ tasya tvayā yac ceha bhāṣitam
01,223.023c ubhayaṃ me garīyas tad brūhi kiṃ karavāṇi te
01,223.023e bhṛśaṃ prīto 'smi bhadraṃ te brahman stotreṇa te vibho
01,223.024 droṇa uvāca
01,223.024*2152_01 tvadbhaktān sarvadeveśa jātavedo mahāyaśāḥ
01,223.024a ime mārjārakāḥ śukra nityam udvejayanti naḥ
01,223.024c etān kuruṣva daṃṣṭrāsu havyavāha sabāndhavān
01,223.025 vaiśaṃpāyana uvāca
01,223.025a tathā tat kṛtavān vahnir abhyanujñāya śārṅgakān
01,223.025c dadāha khāṇḍavaṃ caiva samiddho janamejaya
01,224.001 vaiśaṃpāyana uvāca
01,224.001a mandapālo 'pi kauravya cintayānaḥ sutāṃs tadā
01,224.001c uktavān apy aśītāṃśuṃ naiva sa sma na tapyate
01,224.002a sa tapyamānaḥ putrārthe lapitām idam abravīt
01,224.002c kathaṃ nv aśaktāḥ plavane lapite mama putrakāḥ
01,224.003a vardhamāne hutavahe vāte śīghraṃ pravāyati
01,224.003c asamarthā vimokṣāya bhaviṣyanti mamātmajāḥ
01,224.004a kathaṃ nv aśaktā trāṇāya mātā teṣāṃ tapasvinī
01,224.004c bhaviṣyaty asukhāviṣṭā putratrāṇam apaśyatī
01,224.005a kathaṃ nu saraṇe 'śaktān patane ca mamātmajān
01,224.005c saṃtapyamānā abhito vāśamānābhidhāvatī
01,224.006a jaritāriḥ kathaṃ putraḥ sārisṛkvaḥ kathaṃ ca me
01,224.006c stambamitraḥ kathaṃ droṇaḥ kathaṃ sā ca tapasvinī
01,224.007a lālapyamānaṃ tam ṛṣiṃ mandapālaṃ tathā vane
01,224.007c lapitā pratyuvācedaṃ sāsūyam iva bhārata
01,224.008a na te suteṣv avekṣāsti tān ṛṣīn uktavān asi
01,224.008c tejasvino vīryavanto na teṣāṃ jvalanād bhayam
01,224.009a tathāgnau te parīttāś ca tvayā hi mama saṃnidhau
01,224.009c pratiśrutaṃ tathā ceti jvalanena mahātmanā
01,224.010a lokapālo 'nṛtāṃ vācaṃ na tu vaktā kathaṃ cana
01,224.010c samarthās te ca vaktāro na te teṣv asti mānasam
01,224.011a tām eva tu mamāmitrīṃ cintayan paritapyase
01,224.011c dhruvaṃ mayi na te sneho yathā tasyāṃ purābhavat
01,224.012a na hi pakṣavatā nyāyyaṃ niḥsnehena suhṛjjane
01,224.012c pīḍyamāna upadraṣṭuṃ śaktenātmā kathaṃ cana
01,224.013a gaccha tvaṃ jaritām eva yadarthaṃ paritapyase
01,224.013c cariṣyāmy aham apy ekā yathā kāpuruṣe tathā
01,224.014 mandapāla uvāca
01,224.014a nāham evaṃ care loke yathā tvam abhimanyase
01,224.014c apatyahetor vicare tac ca kṛcchragataṃ mama
01,224.015a bhūtaṃ hitvā bhaviṣye 'rthe yo 'valambeta mandadhīḥ
01,224.015c avamanyeta taṃ loko yathecchasi tathā kuru
01,224.016a eṣa hi jvalamāno 'gnir lelihāno mahīruhān
01,224.016c dveṣyaṃ hi hṛdi saṃtāpaṃ janayaty aśivaṃ mama
01,224.017 vaiśaṃpāyana uvāca
01,224.017a tasmād deśād atikrānte jvalane jaritā tataḥ
01,224.017c jagāma putrakān eva tvaritā putragṛddhinī
01,224.018a sā tān kuśalinaḥ sarvān nirmuktāñ jātavedasaḥ
01,224.018c rorūyamāṇā kṛpaṇā sutān dṛṣṭavatī vane
01,224.019a aśraddheyatamaṃ teṣāṃ darśanaṃ sā punaḥ punaḥ
01,224.019c ekaikaśaś ca tān putrān krośamānānvapadyata
01,224.019d*2153_01 jaritā tu pariṣvajya putrasnehād acumbata
01,224.020a tato 'bhyagacchat sahasā mandapālo 'pi bhārata
01,224.020c atha te sarva evainaṃ nābhyanandanta vai sutāḥ
01,224.020d*2154_01 gurutvān mandapālasya tapasaś ca viśeṣataḥ
01,224.020d*2154_02 abhivādayāmahe sarve jātapakṣāḥ prasādataḥ
01,224.020d*2154_03 evam uktavatāṃ teṣāṃ pratinandya mahātapāḥ
01,224.020d*2154_04 pariṣvajya ca tān putrān mūrdhny upāghrāya bālakān
01,224.020d*2154_05 putrasparśāt tu yā prītis tām avāpa sa gautamaḥ
01,224.020d*2155_01 gurutvān mandapālasya iti pādāntikaṃ gatāḥ
01,224.021a lālapyamānam ekaikaṃ jaritāṃ ca punaḥ punaḥ
01,224.021c nocus te vacanaṃ kiṃ cit tam ṛṣiṃ sādhv asādhu vā
01,224.022 mandapāla uvāca
01,224.022a jyeṣṭhaḥ sutas te katamaḥ katamas tadanantaraḥ
01,224.022c madhyamaḥ katamaḥ putraḥ kaniṣṭhaḥ katamaś ca te
01,224.023a evaṃ bruvantaṃ duḥkhārtaṃ kiṃ māṃ na pratibhāṣase
01,224.023c kṛtavān asmi havyāśe naiva śāntim ito labhe
01,224.023d*2156_01 evam uktvā tu tāṃ patnīṃ mandapālas tathāspṛśat
01,224.024 jaritovāca
01,224.024a kiṃ te jyeṣṭhe sute kāryaṃ kim anantarajena vā
01,224.024c kiṃ ca te madhyame kāryaṃ kiṃ kaniṣṭhe tapasvini
01,224.025a yas tvaṃ māṃ sarvaśo hīnām utsṛjyāsi gataḥ purā
01,224.025c tām eva lapitāṃ gaccha taruṇīṃ cāruhāsinīm
01,224.026 mandapāla uvāca
01,224.026a na strīṇāṃ vidyate kiṃ cid anyatra puruṣāntarāt
01,224.026c sāpatnakam ṛte loke bhavitavyaṃ hi tat tathā
01,224.026d*2157_01 vairāgnidīpanaṃ caiva bhṛśam udvegakāri ca
01,224.026d*2158_01 strīṇāṃ sadā hi sāpatnyaṃ bhavitavyaṃ hi tat tathā
01,224.027a suvratāpi hi kalyāṇī sarvalokapariśrutā
01,224.027c arundhatī paryaśaṅkad vasiṣṭham ṛṣisattamam
01,224.028a viśuddhabhāvam atyantaṃ sadā priyahite ratam
01,224.028c saptarṣimadhyagaṃ vīram avamene ca taṃ munim
01,224.029a apadhyānena sā tena dhūmāruṇasamaprabhā
01,224.029c lakṣyālakṣyā nābhirūpā nimittam iva lakṣyate
01,224.030a apatyahetoḥ saṃprāptaṃ tathā tvam api mām iha
01,224.030c iṣṭam evaṃgate hitvā sā tathaiva ca vartase
01,224.031a naiva bhāryeti viśvāsaḥ kāryaḥ puṃsā kathaṃ cana
01,224.031c na hi kāryam anudhyāti bhāryā putravatī satī
01,224.032 vaiśaṃpāyana uvāca
01,224.032a tatas te sarva evainaṃ putrāḥ samyag upāsire
01,224.032c sa ca tān ātmajān rājann āśvāsayitum ārabhat
01,225.001 mandapāla uvāca
01,225.001a yuṣmākaṃ parirakṣārthaṃ vijñapto jvalano mayā
01,225.001c agninā ca tathety evaṃ pūrvam eva pratiśrutam
01,225.002a agner vacanam ājñāya mātur dharmajñatāṃ ca vaḥ
01,225.002c yuṣmākaṃ ca paraṃ vīryaṃ nāhaṃ pūrvam ihāgataḥ
01,225.003a na saṃtāpo hi vaḥ kāryaḥ putrakā maraṇaṃ prati
01,225.003c ṛṣīn veda hutāśo 'pi brahma tad viditaṃ ca vaḥ
01,225.004 vaiśaṃpāyana uvāca
01,225.004a evam āśvāsya putrān sa bhāryāṃ cādāya bhārata
01,225.004c mandapālas tato deśād anyaṃ deśaṃ jagāma ha
01,225.005a bhagavān api tigmāṃśuḥ samiddhaṃ khāṇḍavaṃ vanam
01,225.005c dadāha saha kṛṣṇābhyāṃ janayañ jagato 'bhayam
01,225.006a vasāmedovahāḥ kulyās tatra pītvā ca pāvakaḥ
01,225.006c agacchat paramāṃ tṛptiṃ darśayām āsa cārjunam
01,225.007a tato 'ntarikṣād bhagavān avatīrya sureśvaraḥ
01,225.007c marudgaṇavṛtaḥ pārthaṃ mādhavaṃ cābravīd idam
01,225.008a kṛtaṃ yuvābhyāṃ karmedam amarair api duṣkaram
01,225.008c varān vṛṇītaṃ tuṣṭo 'smi durlabhān apy amānuṣān
01,225.009a pārthas tu varayām āsa śakrād astrāṇi sarvaśaḥ
01,225.009b*2159=00 arjuna uvāca
01,225.009b*2159=03 devarāja uvāca
01,225.009b*2159_01 astraṃ pāśupataṃ deva vṛṇomi vadatāṃ vara
01,225.009b*2159_02 divyāny astrāṇi cānyāni dadasva harivāhana
01,225.009b*2159_03 aindrādīn gṛhyatāṃ pārtha astrāṇi vidhipūrvakam
01,225.009b*2159_04 astraṃ pāśupataṃ divyaṃ tryambakas te pradāsyati
01,225.009c grahītuṃ tac ca śakro 'sya tadā kālaṃ cakāra ha
01,225.010a yadā prasanno bhagavān mahādevo bhaviṣyati
01,225.010c tubhyaṃ tadā pradāsyāmi pāṇḍavāstrāṇi sarvaśaḥ
01,225.011a aham eva ca taṃ kālaṃ vetsyāmi kurunandana
01,225.011c tapasā mahatā cāpi dāsyāmi tava tāny aham
01,225.012a āgneyāni ca sarvāṇi vāyavyāni tathaiva ca
01,225.012c madīyāni ca sarvāṇi grahīṣyasi dhanaṃjaya
01,225.013a vāsudevo 'pi jagrāha prītiṃ pārthena śāśvatīm
01,225.013c dadau ca tasmai devendras taṃ varaṃ prītimāṃs tadā
01,225.014a dattvā tābhyāṃ varaṃ prītaḥ saha devair marutpatiḥ
01,225.014c hutāśanam anujñāpya jagāma tridivaṃ punaḥ
01,225.015a pāvakaś cāpi taṃ dāvaṃ dagdhvā samṛgapakṣiṇam
01,225.015c ahāni pañca caikaṃ ca virarāma sutarpitaḥ
01,225.016a jagdhvā māṃsāni pītvā ca medāṃsi rudhirāṇi ca
01,225.016c yuktaḥ paramayā prītyā tāv uvāca viśāṃ pate
01,225.017a yuvābhyāṃ puruṣāgryābhyāṃ tarpito 'smi yathāsukham
01,225.017c anujānāmi vāṃ vīrau carataṃ yatra vāñchitam
01,225.017d*2160_01 gāṇḍīvaṃ ca dhanur divyam akṣayyau ca maheṣudhī
01,225.017d*2160_02 kapidhvajo rathaś cāyaṃ tava dattau mahāratha
01,225.017d*2160_03 anena dhanuṣā caiva rathenānena bhārata
01,225.017d*2160_04 vijeṣyasi raṇe śatrūn sasurāsuramānuṣān
01,225.018a evaṃ tau samanujñātau pāvakena mahātmanā
01,225.018c arjuno vāsudevaś ca dānavaś ca mayas tathā
01,225.019a parikramya tataḥ sarve trayo 'pi bharatarṣabha
01,225.019c ramaṇīye nadīkūle sahitāḥ samupāviśan
01,225.019d*2161_01 tato 'bravīn mayaḥ pārthaṃ vāsudevasya saṃnidhau
01,225.019d*2161_02 prāñjaliḥ ślakṣṇayā vācā pūjayitvā punaḥ punaḥ
01,225.019d@121=0000 janamejaya uvāca
01,225.019d@121=0005 vaiśaṃpāyana uvāca
01,225.019d@121_0001 dadāha bhagavān vahniḥ kimarthaṃ khāṇḍavaṃ ca tat
01,225.019d@121_0002 kasya vā vipriyaṃ kurvan kasya vā priyakāmyayā
01,225.019d@121_0003 na hy alpe kāraṇe vahnir nirbandhaṃ kartum arhati
01,225.019d@121_0004 dahanaṃ prati viprendra khāṇḍavasyeti me matiḥ
01,225.019d@121_0005 śṛṇu me bhāvito rājan sarvam eva yathātatham
01,225.019d@121_0006 yannimittaṃ dadāhāgniḥ khāṇḍavaṃ pṛthivīpate
01,225.019d@121_0007 babhūva rājā rājendra śvetaketur iti śrutaḥ
01,225.019d@121_0008 ikṣvākūṇām atiratho yajvā vipuladakṣiṇaḥ
01,225.019d@121_0009 jagrāha dīkṣāṃ sa nṛpas tadā varṣasahasrakīm
01,225.019d@121_0010 ṛtvigbhiḥ sahito dhīmān ayajaj janamejaya
01,225.019d@121_0011 tasya satre tadā tasmin samāgacchan maharṣayaḥ
01,225.019d@121_0012 vedavedāṅgavidvāṃso brāhmaṇāś ca sahasraśaḥ
01,225.019d@121_0013 tatas tu ṛtvijas tasya dhūmavyākulalocanāḥ
01,225.019d@121_0014 kālena mahatā khinnās tatyajus te narādhipam
01,225.019d@121_0015 tataḥ prasādayām āsa ṛtvijaḥ sa mahīpatiḥ
01,225.019d@121_0016 cakṣur vikalatāṃ prāptā na prasīduś ca tasya te
01,225.019d@121_0017 tatas teṣām anumate vighnitas tu narādhipaḥ
01,225.019d@121_0018 satraṃ samāpayām āsa ṛtvigbhir aparaiḥ saha
01,225.019d@121_0019 satreṇa mahatā cāpi yayau svargam abhiṣṭutaḥ
01,225.019d@121_0020 ṛtvigbhiḥ sahitaḥ sarvaiḥ sasadasyaiḥ samanvitaḥ
01,225.019d@121_0021 satre papau havyavāhaḥ sahasraṃ parivatsarān
01,225.019d@121_0022 sa tena haviṣā vahniḥ parāṃ tṛptim agacchata
01,225.019d@121_0023 na caicchad agnir ādātuṃ havir anyasya kasya cit
01,225.019d@121_0024 aruciś cāviśat tasya tato 'gāt sa pitāmaham
01,225.019d@121_0025 sa pitāmaham āsādya etadarthaṃ nyavedayat
01,225.019d@121_0026 bhagavan paramā tṛptiḥ kṛtā vai śvetaketunā
01,225.019d@121_0027 aruciś cāviśat tīvrā tāṃ na śaknomy apohitum
01,225.019d@121_0028 tam abravīt tadā vahniṃ sarvabhūtapitāmahaḥ
01,225.019d@121_0029 aruciṃ nāśayiṣye te samayaṃ pratipadyase
01,225.019d@121_0030 bravītu tam uvācātha brahmāṇaṃ havyavāhanaḥ
01,225.019d@121_0031 abravīt taṃ tato brahmā khāṇḍavaṃ tvaṃ daher yadi
01,225.019d@121_0032 tatra hy aneke ripavaḥ surāṇāṃ nivasanty uta
01,225.019d@121_0033 matprasādād ruciḥ samyak tava vahne bhaviṣyati
01,225.019d@121_0034 kālaṃ ca kaṃ cit kṣamatāṃ tatas tad dhakṣyate bhavān
01,225.019d@121_0035 mānuṣye 'pi ca saṃbhūtau naranārāyaṇāv ṛṣī
01,225.019d@121_0036 tābhyāṃ tvaṃ sahito dāvaṃ dhakṣyase havyavāhana
01,225.019d@121_0037 evam astv iti taṃ vahnir brahmāṇaṃ pratyabhāṣata
01,225.019d@121_0038 saṃbhūtau tau viditvā tu naranārāyaṇāv ṛṣī
01,225.019d@121_0039 tadasya mahato rājaṃs tac ca vākyaṃ svayaṃbhuvaḥ
01,225.019d@121_0040 anusmṛtya jagāmātha dāvaṃ dagdhuṃ ca havyavāṭ
01,225.019d@121_0041 etat te kathitaṃ rājan yathaitad abhavat purā
01,225.019d@121_0042 dahanād yatra mukto 'sau mayo nāgo 'tha śārṅgakāḥ