% Mahabharata: Adiparvan % Electronic text (C) Bhandarkar Oriental Research Institute, % Pune, India, 1999 % On the basis of the text entered by Muneo Tokunaga et al., % revised by John Smith, Cambridge, et al. ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a 224 long A 226 long i 227 long I 228 long u 229 long U 230 vocalic r 231 vocalic R 232 long vocalic r 233 vocalic l 235 long vocalic l 237 velar n 239 velar N 240 palatal n 164 palatal N 165 retroflex t 241 retroflex T 242 retroflex d 243 retroflex D 244 retroflex n 245 retroflex N 246 palatal s 247 palatal S 248 retroflex s 249 retroflex S 250 anusvara 252 capital anusvara 253 visarga 254 long e 185 long o 186 l underbar 215 r underbar 159 n underbar 173 k underbar 201 t underbar 194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ 01,000.000*0001_01 jayati pararasnu satyavathdayanandano vysa 01,000.000*0001_02 yasysyakamalakoe vmayam amta pibati loka 01,000.000*0002_01 dharmadhabaddhamlo vedaskandha purakhhya 01,000.000*0002_02 kratukusumo mokaphalo jayati kalpadrumo viu 01,000.000*0003_01 pitmahdya pravadanti aha; maharim akayyavibhtiyuktam 01,000.000*0003_02 nryaasyajam ekaputra; dvaipyana vedanidhi nammi 01,000.000*0004_01 praryavacassarojam amala gtrthagandhotkaa 01,000.000*0004_02 nnkhynakakesara harikathsabodhanbodhitam 01,000.000*0004_03 loke sajjanaapadair aharaha pepyamna mud 01,000.000*0004_04 bhyd bhratapakaja kalimalapradhvasi na reyase 01,000.000*0005_01 ya vetatvam upgata ktayuge tretyuge raktat 01,000.000*0005_02 yugme ya kapila kalau ca bhagavn katvam yga * 01,000.000*0005_03 . . . . . . . danti munayo yo yogibhir gyate 01,000.000*0005_04 sa brahm yadi v haro yadi ivo ya ko 'pi tasmai nama 01,000.000*0006_01 vgdy sumanasa sarvrthnm u . . . 01,000.000*0006_02 . . tv ktakty syus ta nammi gajnanam 01,000.000*0007_01 vysa vasihanaptra akte pautram akalmaam 01,000.000*0007_02 parartmaja vande ukatta taponidhim 01,000.000*0008_01 acaturvadano brahm dvibhur a . . . . 01,000.000*0008_02 abhlalocana ambhur bhagavn bdaryaa 01,000.000*0009_01 uklmbaradhara deva aivara caturbhujam 01,000.000*0009_02 prasannavadana dhyyet sarvavighnopantaye 01,000.000*0010_01 jnnandamaya deva nirmala sphaikktim 01,000.000*0010_02 dhra sarvavidyn hayagrvam upsmahe 01,000.000*0011_01 vysya viurpya vysarpya viave 01,000.000*0011_02 namo vai brahmanidhaye vsihya namo nama 01,000.000*0012_01 namo dharmya mahate nama kya vedhase 01,000.000*0012_02 brhmaebhyo namasktv dharmn vakymi vatn 01,000.000*0013_01 abhrayma pigajabaddhakalpa 01,000.000*0013_02 prur da kamgatvakparidhna 01,000.000*0013_03 skl lokn pvayamna kavimukhya 01,000.000*0013_04 prarya parvasu rpa vivotu 01,000.000*0014_01 aubhni nircae tanoti ubhasatatim 01,000.000*0014_02 smtamtrea ya pus brahma tan magala vidu 01,000.000*0015_01 dharmo vivardhati yudhihirakrtanena 01,000.000*0015_02 ppa praayati vkodarakrtanena 01,000.000*0015_03 atrur vinayati dhanajayakrtanena 01,000.000*0015_04 mdrsutau kathayat na bhavanti rog 01,000.000*0016_01 sarasvatpada vande riya patim umpatim 01,000.000*0016_02 tvi pati gaapati bhaspatimukhn n 01,000.000*0017_01 nryaa suraguru jagadekantha 01,000.000*0017_02 bhaktapriya sakalalokanamaskta ca 01,000.000*0017_03 traiguyavarjitam aja vibhum dyam a 01,000.000*0017_04 vande bhavaghnam asursurasiddhavandyam 01,001.000a nryaa namasktya nara caiva narottamam 01,001.000c dev sarasvat caiva tato jayam udrayet 01,001.001A lomaharaaputra ugrarav sta pauriko naimiraye aunakasya kulapater dvdaavrike satre 01,001.002a samsnn abhyagacchad brahmarn saitavratn 01,001.002c vinayvanato bhtv kad cit stanandana 01,001.003a tam ramam anuprpta naimirayavsina 01,001.003b*0018_01 uvca tn n sarvn dhanyo vo 'smy adya darant 01,001.003b*0018_02 veda vaiysik sarv kath dharmrthasahit 01,001.003b*0018_03 vakymi vo dvijareh vantv adya tapodhan 01,001.003b*0018_04 tasya tad vacana rutv naimirayavsina 01,001.003c citr rotu kaths tatra parivavrus tapasvina 01,001.004a abhivdya muns ts tu sarvn eva ktjali 01,001.004c apcchat sa tapovddhi sadbhi caivbhinandita 01,001.005a atha tepavieu sarvev eva tapasviu 01,001.005c nirdiam sana bheje vinayl lomaharai 01,001.006a sukhsna tatas ta tu virntam upalakya ca 01,001.006c athpcchad is tatra ka cit prastvayan kath 01,001.007a kuta gamyate saute kva cya vihtas tvay 01,001.007c kla kamalapatrka asaitat pcchato mama 01,001.007d*0019_01 eva po 'bravt samyag yathval lomaharai 01,001.007d*0019_02 vkya vacanasapannas te tu caritrayam 01,001.007d*0019_03 tasmin sadasi vistre munn bhvittmanm 01,001.008 sta uvca 01,001.008a janamejayasya rjare sarpasatre mahtmana 01,001.008c sampe prthivendrasya samyak prikitasya ca 01,001.009a kadvaipyanaprokt supuy vividh kath 01,001.009c kathit cpi vidhivad y vaiapyanena vai 01,001.010a rutvha t vicitrrth mahbhratasarit 01,001.010c bahni saparikramya trthny yatanni ca 01,001.011a samantapacaka nma puya dvijanievitam 01,001.011c gatavn asmi ta dea yuddha yatrbhavat pur 01,001.011e pavn kur ca sarve ca mahkitm 01,001.012a didkur gatas tasmt sampa bhavatm iha 01,001.012c yumanta sarva eva brahmabht hi me mat 01,001.013a asmin yaje mahbhg sryapvakavarcasa 01,001.013c ktbhiek ucaya ktajapy hutgnaya 01,001.013e bhavanta sate svasth bravmi kim aha dvij 01,001.014a purasarit puy kath v dharmasarit 01,001.014c itivtta narendrm ca mahtmanm 01,001.014d*0020_01 ruta me bhratkhyna dharmakmrthamokadam 01,001.014d*0020_02 janamejayena pa san vaiapyana uktavn 01,001.014d*0020_03 m agratas tatra dharmihn mahtmanm 01,001.014d*0020_04 vysadevjay tatra yad vaiapyanas tad 01,001.014d*0020_05 ruta vai bhratkhyna vedrthai copabhitam 01,001.014d*0020_06 tatra me vidita sarva bhratkhynam dita 01,001.015 aya cu 01,001.015a dvaipyanena yat prokta pura paramari 01,001.015c surair brahmaribhi caiva rutv yad abhipjitam 01,001.016a tasykhynavarihasya vicitrapadaparvaa 01,001.016c skmrthanyyayuktasya vedrthair bhitasya ca 01,001.017a bhratasyetihsasya puy granthrthasayutm 01,001.017c saskropagat brhm nnstropabhitm 01,001.018a janamejayasya y rjo vaiapyana uktavn 01,001.018c yathvat sa is tuy satre dvaipyanjay 01,001.019a vedai caturbhi samit vysasydbhutakarmaa 01,001.019c sahit rotum icchmo dharmy ppabhaypahm 01,001.020 sta uvca 01,001.020a dya puruam na puruhta puruutam 01,001.020c tam ekkara brahma vyaktvyakta santanam 01,001.021a asac ca sac caiva ca yad viva sadasata param 01,001.021c parvar srara pura param avyayam 01,001.022a magalya magala viu vareyam anagha ucim 01,001.022c namasktya hkea carcaraguru harim 01,001.023a mahare pjitasyeha sarvaloke mahtmana 01,001.023c pravakymi mata ktsna vysasymitatejasa 01,001.023d*0021_01 namo bhagavate tasmai vysymitatejase 01,001.023d*0021_02 yasya prasdd vakymi nryaakathm imm 01,001.023d*0021_03 sarvrambhigamana sarvatrthvaghanam 01,001.023d*0021_04 na tath phalada ste nryaakath yath 01,001.023d*0021_05 nsti nryaasama na bhta na bhaviyati 01,001.023d*0021_06 etena satyavkyena sarvrthn sdhaymy aham 01,001.024a cakhyu kavaya ke cit sapraty cakate pare 01,001.024c khysyanti tathaivnye itihsam ima bhuvi 01,001.025a ida tu triu lokeu mahaj jna pratihitam 01,001.025c vistarai ca samsai ca dhryate yad dvijtibhi 01,001.026a alakta ubhai abdai samayair divyamnuai 01,001.026c chandovttai ca vividhair anvita vidu priyam 01,001.026d*0022_01 puye himavata pde medhye giriguhlaye 01,001.026d*0022_02 viodhya deha dharmtm darbhasastaram rita 01,001.026d*0022_03 uci saniyamo vysa nttm tapasi sthita 01,001.026d*0022_04 bhratasyetihsasya dharmenvkya t gatim 01,001.026d*0022_05 praviya yoga jnena so 'payat sarvam antata 01,001.027a niprabhe 'smin nirloke sarvatas tamasvte 01,001.027c bhad aam abhd eka prajn bjam akayam 01,001.028a yugasydau nimitta tan mahad divya pracakate 01,001.028c yasmis tac chryate satya jyotir brahma santanam 01,001.029a adbhuta cpy acintya ca sarvatra samat gatam 01,001.029c avyakta kraa skma yat tat sadasadtmakam 01,001.030a yasmt pitmaho jaje prabhur eka prajpati 01,001.030c brahm suraguru sthur manu ka paramehy atha 01,001.031a prcetasas tath dako dakaputr ca sapta ye 01,001.031c tata prajn pataya prbhavann ekaviati 01,001.032a purua cprameytm ya sarvam ayo vidu 01,001.032c vivedevs tathdity vasavo 'thvinv api 01,001.033a yak sdhy pic ca guhyak pitaras tath 01,001.033c tata prast vidvsa i brahmarayo 'mal 01,001.034a rjaraya ca bahava sarvai samudit guai 01,001.034c po dyau pthiv vyur antarika dias tath 01,001.035a savatsarartavo ms pakhortraya kramt 01,001.035b*0023_01 ka lav muhrt ca nime yugaparyay 01,001.035c yac cnyad api tat sarva sabhta lokaskikam 01,001.036a yad ida dyate ki cid bhta sthvarajagamam 01,001.036c puna sakipyate sarva jagat prpte yugakaye 01,001.037a yathartv tuligni nnrpi paryaye 01,001.037c dyante tni tny eva tath bhv yugdiu 01,001.038a evam etad andyanta bhtasahrakrakam 01,001.038c andinidhana loke cakra saparivartate 01,001.039a trayastriatsahasri trayastriacchatni ca 01,001.039c trayastriac ca devn si sakepalaka 01,001.040a divasputro bhadbhnu cakur tm vibhvasu 01,001.040c savit ca cko 'rko bhnur vaho ravi 01,001.041a putr vivasvata sarve mahyas te tathvara 01,001.041c devabhr tanayas tasya tasmt subhr iti smta 01,001.042a subhrjas tu traya putr prajvanto bahurut 01,001.042c daajyoti atajyoti sahasrajyotir tmavn 01,001.043a daa putrasahasri daajyoter mahtmana 01,001.043c tato daagu cnye atajyoter ihtmaj 01,001.044a bhyas tato daagu sahasrajyotia sut 01,001.044c tebhyo 'ya kuruvaa ca yadn bharatasya ca 01,001.045a yaytkvkuvaa ca rjar ca sarvaa 01,001.045c sabht bahavo va bhtasarg savistar 01,001.046a bhtasthnni sarvi rahasya trividha ca yat 01,001.046c vedayoga savijna dharmo 'rtha kma eva ca 01,001.047a dharmakmrthastri stri vividhni ca 01,001.047c lokaytrvidhna ca sabhta davn i 01,001.047d*0024_01 ntir bharatavaasya vistara caiva sarvaa 01,001.048a itihs savaiykhy vividh rutayo 'pi ca 01,001.048c iha sarvam anukrntam ukta granthasya lakaam 01,001.048d*0025_01 sakepeetihsasya tato vakymi vistaram 01,001.049a vistryaitan mahaj jnam i sakepam abravt 01,001.049c ia hi vidu loke samsavysadhraam 01,001.050a manvdi bhrata ke cid stkdi tathpare 01,001.050c tathoparicardy anye vipr samyag adhyate 01,001.051a vividha sahitjna dpayanti mania 01,001.051c vykhytu kual ke cid grantha dhrayitu pare 01,001.052a tapas brahmacaryea vyasya veda santanam 01,001.052c itihsam ima cakre puya satyavatsuta 01,001.053a parartmajo vidvn brahmari saitavrata 01,001.053b@002_0001 kadvaipyana vysa viddhi nryaa prabhum 01,001.053b@002_0002 ko hy anya puarkkn mahbhratakd bhavet 01,001.053b@002_0003 bhti sarveu vedeu rati sarveu jantuu 01,001.053b@002_0004 taraa sarvalokn tasmd bhratam ucyate 01,001.053c mtur niyogd dharmtm ggeyasya ca dhmata 01,001.054a ketre vicitravryasya kadvaipyana pur 01,001.054c trn agnn iva kauravy janaym sa vryavn 01,001.055a utpdya dhtarra ca pu viduram eva ca 01,001.055c jagma tapase dhmn punar evrama prati 01,001.056a teu jteu vddheu gateu param gatim 01,001.056b*0026_01 eva vai sagrahdhyya prvam eva mahari 01,001.056b*0026_02 kramaaprastarair yukta katha cid apy atva hi 01,001.056b*0026_03 etadartha ca vihita sagraho 'ya yathruta 01,001.056b*0026_04 tac chrutv sarvam khyta loke jsyanti mnav 01,001.056c abravd bhrata loke mnue 'smin mahn i 01,001.057a janamejayena pa san brhmaai ca sahasraa 01,001.057c asa iyam sna vaiapyanam antike 01,001.058a sa sadasyai sahsna rvaym sa bhratam 01,001.058c karmntareu yajasya codyamna puna puna 01,001.059a vistara kuruvaasya gndhry dharmalatm 01,001.059c kattu praj dhti kunty samyag dvaipyano 'bravt 01,001.060a vsudevasya mhtmya pavn ca satyatm 01,001.060c durvtta dhrtarrm uktavn bhagavn i 01,001.060d*0027_01 ida atasahasrkhya lokn puyakarmam 01,001.060d*0027_02 upkhynai saha jeya rvya bhratam uttamam 01,001.061a caturviatishasr cakre bhratasahitm 01,001.061c upkhynair vin tvad bhrata procyate budhai 01,001.062a tato 'dhyardhaata bhya sakepa ktavn i 01,001.062c anukramaim adhyya vttntn saparvam 01,001.062d@001=0057 sta 01,001.062d@001_0001 tasykhynavarihasya ktv dvaipyana prabhu 01,001.062d@001_0002 katham adhypaynha iyn ittham acintayat 01,001.062d@001_0003 tasya cintayata cpi er dvaipyanasya ca 01,001.062d@001_0004 smtvjagma bhagavn brahm lokaguru svayam 01,001.062d@001_0005 priyrtha mahare cpi lokn hitakmyay 01,001.062d@001_0006 ta dv vismito bhtv prjali praata sthita 01,001.062d@001_0007 sana kalpaym sa sarvadevagaair yutam 01,001.062d@001_0008 hirayagarbham sna tasmis tu paramsane 01,001.062d@001_0009 parivtysanbhye vsaveya sthito nata 01,001.062d@001_0010 anujto 'tha kas tu brahma paramehin 01,001.062d@001_0011 niasdsanbhye pryama suvismita 01,001.062d@001_0012 uvca sa mahtej brahma paramehinam 01,001.062d@001_0013 kta mayeda bhagavan kvya paramapjitam 01,001.062d@001_0014 brahman vedarahasya ca yac cnyat khypita may 01,001.062d@001_0015 sgopaniadn ca vedn vistarakriy 01,001.062d@001_0016 itihsapurnm unmea nimia ca yat 01,001.062d@001_0017 bhta bhavya bhaviyac ca trividha klasajitam 01,001.062d@001_0018 jarmtyubhayavydhibhvbhvavinicayam 01,001.062d@001_0019 vividhasya ca dharmasya hy ram ca lakaam 01,001.062d@001_0020 cturvaryavidhna ca purrtha ca ktsnaa 01,001.062d@001_0021 tapaso brahmacaryasya pthivy candrasryayo 01,001.062d@001_0022 grahanakatratr prama ca yugai saha 01,001.062d@001_0023 co yaji smni veddhytma tathaiva ca 01,001.062d@001_0024 nyya ik cikits ca jna pupata tath 01,001.062d@001_0025 iti naikraya janma divyamnuasaritam 01,001.062d@001_0026 trthn caiva puyn den caiva krtanam 01,001.062d@001_0027 nadn parvatn ca vann sgarasya ca 01,001.062d@001_0028 pur caiva divyn kalpn yuddhakaualam 01,001.062d@001_0029 vkyajtivie ca lokaytrkrama ca ya 01,001.062d@001_0030 yac cpi sarvaga vastu tat prabho kantum arhasi 01,001.062d@001_0031 tapoviid api vai vasihn munipugavt 01,001.062d@001_0032 manye rehatama tvdya rahasyajnavedant 01,001.062d@001_0033 janmaprabhti saty te vidma g brahmavdinm 01,001.062d@001_0034 tvay ca kvyam ity ukta tasmt kvya bhaviyati 01,001.062d@001_0035 asya kvyasya kavayo na samarth vieae 01,001.062d@001_0036 vieae ghasthasya es traya ivram 01,001.062d@001_0037 jandhabadhironmatta tamobhta jagad bhavet 01,001.062d@001_0038 yadi jnahutena tvay nojjvalita bhavet 01,001.062d@001_0039 tamasndhasya lokasya veitasya svakarmabhi 01,001.062d@001_0040 jnjanaalkbhir buddhinetrotsava kta 01,001.062d@001_0041 dharmrthakmamokrthai samsavysakrtanai 01,001.062d@001_0042 tvay bhratasryea n vinihata tama 01,001.062d@001_0043 purapracandrea rutijyotsnprakin 01,001.062d@001_0044 n kumudasaumyn kta buddhiprabodhanam 01,001.062d@001_0045 itihsapradpena mohvaraaghtin 01,001.062d@001_0046 lokagarbhagha ktsna yathvat saprakitam 01,001.062d@001_0047 sagrahdhyyabjo vai paulomstkamlavn 01,001.062d@001_0048 sabhavaskandhavistra sabhrayaviakavn 01,001.062d@001_0049 araparvarphyo virodyogasravn 01,001.062d@001_0050 bhmaparvamahkho droaparvapalavn 01,001.062d@001_0051 karaparvacitai pupai alyaparvasugandhibhi 01,001.062d@001_0052 strparvaikavirma ntiparvabhatphala 01,001.062d@001_0053 avamedhmtarasas tvramasthnasaraya 01,001.062d@001_0054 mausalarutisakepa iadvijanievita 01,001.062d@001_0055 sarve kavimukhynm upajvyo bhaviyati 01,001.062d@001_0056 parjanya iva bhtnm akayo bhratadruma 01,001.062d@001_0057 evam bhya ta brahm jagma sva niveanam 01,001.062d@001_0058 bhagavn sa jagatsra idevagaai saha 01,001.062d@001_0059 tasya vkasya vakymi avat pupaphalodayam 01,001.062d@001_0060 svdumedhyarasopetam acchedyam amarair api 01,001.063a ida dvaipyana prva putram adhypayac chukam 01,001.063c tato 'nyebhyo 'nurpebhya iyebhya pradadau prabhu 01,001.063d*0028_01 sahits tai pthaktvena bhratasya prakrtit 01,001.063d*0029_01 ai atasahasri cakrny sa sahitm 01,001.063d*0029_02 triacchatasahasra ca devaloke pratihitam 01,001.063d*0029_03 pitrye pacadaa prokta rakoyake caturdaa 01,001.063d*0029_04 eka atasahasra tu mnueu pratihitam 01,001.064a nrado 'rvayad devn asito devala pitn 01,001.064c gandharvayakaraksi rvaym sa vai uka 01,001.064d*0030_01 asmis tu mnue loke vaiapyana uktavn 01,001.064d*0030_02 iyo vysasya dharmtm sarvavedavid vara 01,001.064d*0030_03 eka atasahasra tu mayokta vai nibodhata 01,001.064d*0031_01 vaiapyanaviprari rvaym sa prthivam 01,001.064d*0031_02 prikita mahbhu nmn tu janamejayam 01,001.065a duryodhano manyumayo mahdruma; skandha kara akunis tasya kh 01,001.065c dusana pupaphale samddhe; mla rj dhtarro 'man 01,001.066a yudhihiro dharmamayo mahdruma; skandho 'rjuno bhmaseno 'sya kh 01,001.066c mdrsutau pupaphale samddhe; mla ko brahma ca brhma ca 01,001.067a pur jitv bahn den yudh vikramaena ca 01,001.067c araye mgaylo nyavasat sajanas tad 01,001.068a mgavyavyanidhane kcchr prpa sa padam 01,001.068c janmaprabhti prthn tatrcravidhikrama 01,001.069a mtror abhyupapatti ca dharmopaniada prati 01,001.069c dharmasya vyo akrasya devayo ca tathvino 01,001.069d*0032_01 tato dharmopaniada bhtv bhartu priy pth 01,001.069d*0032_02 dharmnilendrs tbhi sjuhva sutavchay 01,001.069d*0032_03 taddattopanian mdr cvinv juhva ca 01,001.069d*0032_04 jt prths tata sarve kunty mdry ca mantrata 01,001.069d*0033_01 teu jteu sarveu paveu mahtmasu 01,001.069d*0033_02 mdry tu saha sagamya ipaprabhvata 01,001.069d*0033_03 mta pur mahpuye atage mahgirau 01,001.070a tpasai saha savddh mtbhy parirakit 01,001.070c medhyrayeu puyeu mahatm rameu ca 01,001.071a ibhi ca tadnt dhrtarrn prati svayam 01,001.071c iava cbhirp ca jail brahmacria 01,001.072a putr ca bhrtara ceme iy ca suhda ca va 01,001.072c pav eta ity uktv munayo 'ntarhits tata 01,001.073a ts tair niveditn dv pavn kauravs tad 01,001.073c i ca var paur ye te harc cukruur bham 01,001.074a hu ke cin na tasyaite tasyaita iti cpare 01,001.074c yad ciramta pu katha tasyeti cpare 01,001.075a svgata sarvath diy po payma satatim 01,001.075c ucyat svgatam iti vco 'ryanta sarvaa 01,001.076a tasminn uparate abde dia sarv vindayan 01,001.076c antarhitn bhtn nisvanas tumulo 'bhavat 01,001.077a pupavi ubh gandh akhadundubhinisvan 01,001.077c san pravee prthn tad adbhutam ivbhavat 01,001.078a tatprty caiva sarve paur harasabhava 01,001.078c abda sn mahs tatra divaspk krtivardhana 01,001.079a te 'py adhtykhiln ved stri vividhni ca 01,001.079c nyavasan pavs tatra pjit akutobhay 01,001.080a yudhihirasya aucena prt praktayo 'bhavan 01,001.080c dhty ca bhmasenasya vikramerjunasya ca 01,001.081a guruuray kunty yamayor vinayena ca 01,001.081c tutoa loka sakalas te auryaguena ca 01,001.082a samavye tato rj kany bhartsvayavarm 01,001.082c prptavn arjuna k ktv karma sudukaram 01,001.083a tata prabhti loke 'smin pjya sarvadhanumatm 01,001.083c ditya iva duprekya samarev api cbhavat 01,001.084a sa sarvn prthiv jitv sarv ca mahato gan 01,001.084c jahrrjuno rje rjasya mahkratum 01,001.085a annavn dakiv ca sarvai samudito guai 01,001.085c yudhihirea saprpto rjasyo mahkratu 01,001.086a sunayd vsudevasya bhmrjunabalena ca 01,001.086c ghtayitv jarsadha caidya ca balagarvitam 01,001.087a duryodhanam upgacchann arhani tatas tata 01,001.087c maikcanaratnni gohastyavadhanni ca 01,001.087d*0034_01 vicitri ca vssi prvrvarani ca 01,001.087d*0034_02 kambaljinaratnni rkavstarani ca 01,001.088a samddh t tath dv pavn tad riyam 01,001.088c rysamuttha sumahs tasya manyur ajyata 01,001.089a vimnapratim cpi mayena sukt sabhm 01,001.089c pavnm upaht sa dv paryatapyata 01,001.090a yatrvahasita cst praskandann iva sabhramt 01,001.090c pratyaka vsudevasya bhmennabhijtavat 01,001.091a sa bhogn vividhn bhujan ratnni vividhni ca 01,001.091c kathito dhtarrasya vivaro haria ka 01,001.092a anvajnt tato dyta dhtarra sutapriya 01,001.092c tac chrutv vsudevasya kopa samabhavan mahn 01,001.093a ntiprtaman csd vivd cnvamodata 01,001.093c dytdn anayn ghorn pravddh cpy upaikata 01,001.094a nirasya vidura droa bhma radvata kpam 01,001.094c vigrahe tumule tasminn ahan katra parasparam 01,001.095a jayatsu puputreu rutv sumahad apriyam 01,001.095c duryodhanamata jtv karasya akunes tath 01,001.095e dhtarra cira dhytv sajaya vkyam abravt 01,001.096a u sajaya me sarva na me 'syitum arhasi 01,001.096c rutavn asi medhv buddhimn prjasamata 01,001.097a na vigrahe mama matir na ca prye kurukaye 01,001.097c na me viea putreu sveu pusuteu ca 01,001.098a vddha mm abhyasyanti putr manyuparya 01,001.098c aha tv acaku krpayt putraprty sahmi tat 01,001.098e muhyanta cnumuhymi duryodhanam acetanam 01,001.099a rjasye riya dv pavasya mahaujasa 01,001.099c tac cvahasana prpya sabhrohaadarane 01,001.100a amarita svaya jetum aakta pavn rae 01,001.100c nirutsha ca saprptu riyam akatriyo yath 01,001.100e gndhrarjasahita chadmadytam amantrayat 01,001.101a tatra yad yad yath jta may sajaya tac chu 01,001.101c rutv hi mama vkyni buddhy yuktni tattvata 01,001.101e tato jsyasi m saute prajcakuam ity uta 01,001.102a yadraua dhanur yamya citra; viddha lakya ptita vai pthivym 01,001.102c k ht payat sarvarj; tad nase vijayya sajaya 01,001.103a yadraua dvraky subhadr; prasahyoh mdhavm arjunena 01,001.103c indraprastha vivrau ca ytau; tad nase vijayya sajaya 01,001.104a yadraua devarja prava; arair divyair vrita crjunena 01,001.104c agni tath tarpita khave ca; tad nase vijayya sajaya 01,001.104d*0035_01 yadraua jtud vemanas tn 01,001.104d*0035_02 muktn prthn paca kunty sametn 01,001.104d*0035_03 yukta cai vidura svrthasiddhyai 01,001.104d*0035_04 tad nase vijayya sajaya 01,001.104d*0036_01 yadraua draupad ragamadhye 01,001.104d*0036_02 lakya bhittv nirjitm arjunena 01,001.104d*0036_03 rn pcln pavey ca yukts 01,001.104d*0036_04 tad nase vijayya sajaya 01,001.104d*0037_01 yadraua mgadhn variha 01,001.104d*0037_02 jarsadha katramadhye jvalantam 01,001.104d*0037_03 dorbhy hata bhmasenena gatv 01,001.104d*0037_04 tad nase vijayya sajaya 01,001.104d*0038_01 yadraua digjaye puputrair 01,001.104d*0038_02 vaktn bhmipln prasahya 01,001.104d*0038_03 mahkratu rjasya kta ca 01,001.104d*0038_04 tad nase vijayya sajaya 01,001.104d*0039_01 yadraua sarvavivasya sr 01,001.104d*0039_02 prty rje nirmit t mayena 01,001.104d*0039_03 gad cogr bhmasenya datt 01,001.104d*0039_04 tad nase vijayya sajaya 01,001.105a yadraua htarjya yudhihira; parjita saubalenkavatym 01,001.105c anvgata bhrtbhir aprameyais; tad nase vijayya sajaya 01,001.106a yadraua draupadm arukah; sabh nt dukhitm ekavastrm 01,001.106c rajasval nthavatm anthavat; tad nase vijayya sajaya 01,001.106d*0040_01 yadraua vsas tatra ri 01,001.106d*0040_02 samkipat kitavo mandabuddhi 01,001.106d*0040_03 dusano gatavn naiva cnta 01,001.106d*0040_04 tad nase vijayya sajaya 01,001.107a yadraua vividhs tta ce; dharmtman prasthitn vanya 01,001.107c jyehaprty kliyat pavn; tad nase vijayya sajaya 01,001.107d*0041_01 yadraua draupad t bruv 01,001.107d*0041_02 pravrajyym arukah rudantm 01,001.107d*0041_03 patyau yukt ntra vastu hi dharmas 01,001.107d*0041_04 tad nase vijayya sajaya 01,001.108a yadraua sntakn sahasrair; anvgata dharmarja vanastham 01,001.108c bhikbhuj brhman mahtman; tad nase vijayya sajaya 01,001.108d*0042_01 yadraua vanavseu prthn 01,001.108d*0042_02 samgatn imukhyai purai 01,001.108d*0042_03 upsyamnn sagaair jtu sarvs 01,001.108d*0042_04 tad nase vijayya sajaya 01,001.109a yadrauam arjuno devadeva; kirtarpa tryambaka toya yuddhe 01,001.109c avpa tat pupata mahstra; tad nase vijayya sajaya 01,001.110a yadraua tridivastha dhanajaya; akrt skd divyam astra yathvat 01,001.110c adhyna asita satyasadha; tad nase vijayya sajaya 01,001.110d*0043_01 yadraua klakeys tatas te 01,001.110d*0043_02 paulomno varadatt ca dpt 01,001.110d*0043_03 devair ajey nirjit arjunena 01,001.110d*0043_04 tad nase vijayya sajaya 01,001.110d*0044_01 yadrauam asur vadhrtha 01,001.110d*0044_02 kirina ytam amitrakaraam 01,001.110d*0044_03 ktrtha cpy gata akralokt 01,001.110d*0044_04 tad nase vijayya sajaya 01,001.110d*0045_01 yadraua trthaytrpravtta 01,001.110d*0045_02 po suta sahita romaena 01,001.110d*0045_03 tasmc chruta crjunasystralbha 01,001.110d*0045_04 tad nase vijayya sajaya 01,001.111a yadraua vairavaena srdha; samgata bhmam any ca prthn 01,001.111c tasmin dee mnum agamye; tad nase vijayya sajaya 01,001.112a yadraua ghoaytrgatn; bandha gandharvair mokaa crjunena 01,001.112c sve sutn karabuddhau ratn; tad nase vijayya sajaya 01,001.112d*0046_01 yadraua draupad saindhavena 01,001.112d*0046_02 nnt (sic) mokit crjunena 01,001.112d*0046_03 jayadratha mokita jvaea 01,001.112d*0046_04 tad nase vijayya sajaya 01,001.113a yadraua yakarpea dharma; samgata dharmarjena sta 01,001.113c prann uktn vibruvanta ca samyak; tad nase vijayya sajaya 01,001.113d*0047_01 yadraua na vidur mmaks tn 01,001.113d*0047_02 pracchannarpn vasata paveyn 01,001.113d*0047_03 virarre saha kay ts 01,001.113d*0047_04 tad nase vijayya sajaya 01,001.113d*0048_01 yadraua tn athjtavse 01,001.113d*0048_02 tv apayamnn vividhair upyai 01,001.113d*0048_03 dakn prthn me sutair agnikalps 01,001.113d*0048_04 tad nase vijayya sajaya 01,001.113d*0049_01 yadraua kcakn variha 01,001.113d*0049_02 nidita bhrtatena srdham 01,001.113d*0049_03 draupadyartha bhmasenena sakhye 01,001.113d*0049_04 tad nase vijayya sajaya 01,001.113d*0050_01 yadraua vasata puputrn 01,001.113d*0050_02 adyamnn vividhair upyai 01,001.113d*0050_03 dakn prthn bhmasenena sakhye 01,001.113d*0050_04 tad nase vijayya sajaya 01,001.114a yadraua mmakn varihn; dhanajayenaikarathena bhagnn 01,001.114c virarre vasat mahtman; tad nase vijayya sajaya 01,001.115a yadraua satkt matsyarj; sut dattm uttarm arjunya 01,001.115c t crjuna pratyaght sutrthe; tad nase vijayya sajaya 01,001.116a yadraua nirjitasydhanasya; pravrjitasya svajant pracyutasya 01,001.116c akauhi sapta yudhihirasya; tad nase vijayya sajaya 01,001.117a yadraua naranryaau tau; krjunau vadato nradasya 01,001.117c aha dra brahmaloke sadeti; tad nase vijayya sajaya 01,001.118a yadraua mdhava vsudeva; sarvtman pavrthe niviam 01,001.118c yasyem g vikramam ekam hus; tad nase vijayya sajaya 01,001.118d*0051_01 yadraua lokahitya ka 01,001.118d*0051_02 amrthinam upayta kurm 01,001.118d*0051_03 ama kurvam aktrtha ca yta 01,001.118d*0051_04 tad nase vijayya sajaya 01,001.119a yadraua karaduryodhanbhy; buddhi kt nigrahe keavasya 01,001.119c ta ctmna bahudh darayna; tad nase vijayya sajaya 01,001.120a yadraua vsudeve prayte; rathasyaikm agratas tihamnm 01,001.120c rt pth sntvit keavena; tad nase vijayya sajaya 01,001.120d*0052_01 yadraua vsudeve prayte 01,001.120d*0052_02 rathgahaste phlgunennvite 'pi 01,001.120d*0052_03 grahtukma mama putra dvipena 01,001.120d*0052_04 tad nase vijayya sajaya 01,001.121a yadraua mantria vsudeva; tath bhma tanava ca tem 01,001.121c bhradvja cio 'nubruva; tad nase vijayya sajaya 01,001.122a yadraua kara uvca bhma; nha yotsye yudhyamne tvayti 01,001.122c hitv senm apacakrma caiva; tad nase vijayya sajaya 01,001.123a yadraua vsudevrjunau tau; tath dhanur givam aprameyam 01,001.123c try ugravryi samgatni; tad nase vijayya sajaya 01,001.124a yadraua kamalenbhipanne; rathopasthe sdamne 'rjune vai 01,001.124c ka lokn darayna arre; tad nase vijayya sajaya 01,001.125a yadraua bhmam amitrakarana; nighnantam jv ayuta rathnm 01,001.125c nai ka cid vadhyate dyarpas; tad nase vijayya sajaya 01,001.125d*0053_01 yadraua cpageyena sakhye 01,001.125d*0053_02 svaya mtyu vihita dhrmikea 01,001.125d*0053_03 tac ckru pavey prahs 01,001.125d*0053_04 tad nase vijayya sajaya 01,001.126a yadraua bhmam atyantara; hata prthenhavev apradhyam 01,001.126c ikhaina purata sthpayitv; tad nase vijayya sajaya 01,001.127a yadraua aratalpe ayna; vddha vra sdita citrapukhai 01,001.127c bhma ktv somakn alpaes; tad nase vijayya sajaya 01,001.128a yadraua tanave ayne; pnyrthe coditenrjunena 01,001.128c bhmi bhittv tarpita tatra bhma; tad nase vijayya sajaya 01,001.129a yadraua ukrasryau ca yuktau; kaunteynm anulomau jayya 01,001.129c nitya csm vpad vybhaantas; tad nase vijayya sajaya 01,001.130a yad droo vividhn astramrgn; vidarayan samare citrayodh 01,001.130c na pav rehatamn nihanti; tad nase vijayya sajaya 01,001.131a yadraua csmadyn mahrathn; vyavasthitn arjunasyntakya 01,001.131c saaptakn nihatn arjunena; tad nase vijayya sajaya 01,001.132a yadraua vyham abhedyam anyair; bhradvjenttaastrea guptam 01,001.132c bhittv saubhadra vram eka pravia; tad nase vijayya sajaya 01,001.133a yadbhimanyu parivrya bla; sarve hatv harp babhvu 01,001.133c mahrath prtham aaknuvantas; tad nase vijayya sajaya 01,001.134a yadrauam abhimanyu nihatya; harn mhn kroato dhrtarrn 01,001.134c krodha mukta saindhave crjunena; tad nase vijayya sajaya 01,001.135a yadraua saindhavrthe pratij; pratijt tadvadhyrjunena 01,001.135c saty nistr atrumadhye ca tena; tad nase vijayya sajaya 01,001.136a yadraua rntahaye dhanajaye; muktv hayn pyayitvopavttn 01,001.136c punar yuktv vsudeva prayta; tad nase vijayya sajaya 01,001.137a yadraua vhanev vasatsu; rathopasthe tihat givena 01,001.137c sarvn yodhn vritn arjunena; tad nase vijayya sajaya 01,001.138a yadraua ngabalair durutsaha; dronka yuyudhna pramathya 01,001.138c yta vreya yatra tau kaprthau; tad nase vijayya sajaya 01,001.139a yadraua karam sdya mukta; vadhd bhma kutsayitv vacobhi 01,001.139c dhanukoy tudya karena vra; tad nase vijayya sajaya 01,001.140a yad droa ktavarm kpa ca; karo drauir madrarja ca ra 01,001.140c amarayan saindhava vadhyamna; tad nase vijayya sajaya 01,001.141a yadraua devarjena datt; divy akti vyasit mdhavena 01,001.141c ghaotkace rkase ghorarpe; tad nase vijayya sajaya 01,001.142a yadraua karaghaotkacbhy; yuddhe mukt staputrea aktim 01,001.142c yay vadhya samare savyasc; tad nase vijayya sajaya 01,001.143a yadraua droam cryam eka; dhadyumnenbhyatikramya dharmam 01,001.143c rathopasthe pryagata viasta; tad nase vijayya sajaya 01,001.144a yadraua drauin dvairathastha; mdrputra nakula lokamadhye 01,001.144c sama yuddhe pava yudhyamna; tad nase vijayya sajaya 01,001.145a yad droe nihate droaputro; nryaa divyam astra vikurvan 01,001.145c naim anta gatavn pavn; tad nase vijayya sajaya 01,001.145d*0054_01 yadraua bhmasenena pta 01,001.145d*0054_02 rakta bhrtur yudhi dusanasya 01,001.145d*0054_03 nivrita nnyatamena bhma 01,001.145d*0054_04 tad nase vijayya sajaya 01,001.145d*0055_01 yadraua bhmakarmam ugra 01,001.145d*0055_02 rae bhma oita ptavantam 01,001.145d*0055_03 bhittv vako yuvarjasya sta 01,001.145d*0055_04 tad nase vijayya sajaya 01,001.146a yadraua karam atyantara; hata prthenhavev apradhyam 01,001.146c tasmin bhrt vigrahe devaguhye; tad nase vijayya sajaya 01,001.147a yadraua droaputra kpa ca; dusana ktavarmam ugram 01,001.147c yudhihira nyam adharayanta; tad nase vijayya sajaya 01,001.148a yadraua nihata madrarja; rae ra dharmarjena sta 01,001.148c sad sagrme spardhate ya sa ka; tad nase vijayya sajaya 01,001.149a yadraua kalahadytamla; mybala saubala pavena 01,001.149c hata sagrme sahadevena ppa; tad nase vijayya sajaya 01,001.150a yadraua rntam eka ayna; hrada gatv stambhayitv tad ambha 01,001.150c duryodhana viratha bhagnadarpa; tad nase vijayya sajaya 01,001.151a yadraua pavs tihamnn; gaghrade vsudevena srdham 01,001.151c amaraa dharayata suta me; tad nase vijayya sajaya 01,001.152a yadraua vividhs tta mrgn; gadyuddhe maala sacarantam 01,001.152c mithy hata vsudevasya buddhy; tad nase vijayya sajaya 01,001.153a yadraua droaputrdibhis tair; hatn pcln draupadey ca suptn 01,001.153c kta bbhatsam ayaasya ca karma; tad nase vijayya sajaya 01,001.154a yadraua bhmasennuytena; avatthmn paramstra prayuktam 01,001.154c kruddhenaikam avadhd yena garbha; tad nase vijayya sajaya 01,001.155a yadraua brahmairo 'rjunena; mukta svastty astram astrea ntam 01,001.155c avatthmn mairatna ca datta; tad nase vijayya sajaya 01,001.156a yadraua droaputrea garbhe; vairy vai ptyamne mahstre 01,001.156b*0056_01 sajvaymti hare pratij 01,001.156b*0056_02 tad nase vijayya sajaya 01,001.156c dvaipyana keavo droaputra; parasparebhipai apa 01,001.156d*0057_01 buddhv cha buddhihno 'dya sta 01,001.156d*0057_02 satapye 'ha putrapautrai ca hna 01,001.156d*0057_03 sacintayann adya vihnabuddhi 01,001.156d*0057_04 kartavyat nbhijnmi sta 01,001.157a ocy gndhr putrapautrair vihn; tath vadhva pitbhir bhrtbhi ca 01,001.157c kta krya dukara paveyai; prpta rjyam asapatna punas tai 01,001.158a kaa yuddhe daa e rut me; trayo 'smka pavn ca sapta 01,001.158c dvyn viatir hatkauhin; tasmin sagrme vigrahe katriym 01,001.158d*0058_01 klbhipann samitir mahtman 01,001.158d*0058_02 nidit hetur st suto me 01,001.159a tamas tv abhyavastro moha viatva mm 01,001.159c saj nopalabhe sta mano vihvalatva me 01,001.160a ity uktv dhtarro 'tha vilapya bahudukhita 01,001.160c mrcchita punar vasta sajaya vkyam abravt 01,001.161a sajayaivagate prs tyaktum icchmi mciram 01,001.161c stoka hy api na paymi phala jvitadhrae 01,001.162a ta tathvdina dna vilapanta mahpatim 01,001.162b*0059_01 nivasanta yath nga muhyamna puna puna 01,001.162c gvalgair ida dhmn mahrtha vkyam abravt 01,001.163a rutavn asi vai rjo mahotshn mahbaln 01,001.163c dvaipyanasya vadato nradasya ca dhmata 01,001.164a mahatsu rjavaeu guai samuditeu ca 01,001.164c jtn divystravidua akrapratimatejasa 01,001.165a dharmea pthiv jitv yajair ivptadakiai 01,001.165c asmil loke yaa prpya tata klavaa gat 01,001.166a vainya mahratha vra sjaya jayat varam 01,001.166c suhotra rantideva ca kakvanta tathauijam 01,001.167a bhlka damana aibya arytim ajita jitam 01,001.167c vivmitram amitraghnam ambara mahbalam 01,001.168a marutta manum ikvku gaya bharatam eva ca 01,001.168c rma darathi caiva aabindu bhagratham 01,001.168d*0060_01 ktavrya mahbhga tathaiva janamejayam 01,001.169a yayti ubhakarma devair yo yjita svayam 01,001.169c caityaypkit bhmir yasyeya savankar 01,001.170a iti rj caturvian nradena surari 01,001.170c putraokbhitaptya pur aibyya krtit 01,001.171a tebhya cnye gat prva rjno balavattar 01,001.171c mahrath mahtmna sarvai samudit guai 01,001.172a pru kurur yadu ro vivagavo mahdhti 01,001.172c anen yuvanva ca kakutstho vikram raghu 01,001.173a vijit vtihotra ca bhava veto bhadguru 01,001.173c unara ataratha kako duliduho druma 01,001.174a dambhodbhava paro vena sagara saktir nimi 01,001.174c ajeya parau pura ambhur devvdho 'nagha 01,001.175a devhvaya supratima supratko bhadratha 01,001.175c mahotsho vinttm sukratur naiadho nala 01,001.176a satyavrata ntabhaya sumitra subala prabhu 01,001.176c jnujagho 'narayo 'rka priyabhtya ubhavrata 01,001.177a balabandhur nirmarda ketugo bhadbala 01,001.177c dhaketur bhatketur dptaketur nirmaya 01,001.178a avikit prabalo dhrta ktabandhur dheudhi 01,001.178c mahpura sabhvya pratyaga parah ruti 01,001.179a ete cnye ca bahava atao 'tha sahasraa 01,001.179c ryante 'yutaa cnye sakhyt cpi padmaa 01,001.180a hitv suvipuln bhogn buddhimanto mahbal 01,001.180c rjno nidhana prpts tava putrair mahattam 01,001.181a ye divyni karmi vikramas tyga eva ca 01,001.181c mhtmyam api cstikya satyat aucam rjavam 01,001.182a vidvadbhi kathyate loke purai kavisattamai 01,001.182c sarvarddhiguasapanns te cpi nidhana gat 01,001.183a tava putr durtmna pratapt caiva manyun 01,001.183c lubdh durvttabhyih na t ocitum arhasi 01,001.184a rutavn asi medhv buddhimn prjasamata 01,001.184c ye strnug buddhir na te muhyanti bhrata 01,001.185a nigrahnugrahau cpi viditau te nardhipa 01,001.185c ntyantam evnuvtti ryate putrarakae 01,001.186a bhavitavya tath tac ca nta ocitum arhasi 01,001.186c daiva prajvieea ko nivartitum arhati 01,001.187a vidhtvihita mrga na ka cid ativartate 01,001.187c klamlam ida sarva bhvbhvau sukhsukhe 01,001.188a kla pacati bhtni kla saharati praj 01,001.188c nirdahanta praj kla kla amayate puna 01,001.189a klo vikurute bhvn sarvl loke ubhubhn 01,001.189c kla sakipate sarv praj visjate puna 01,001.189d*0061_01 kla supteu jgarti klo hi duratikrama 01,001.189d*0062=00 sajaya uvca 01,001.189d*0062_01 attn gatn vpi vartamns tath budh 01,001.189d*0062_02 nnuocanti rjendra klo hi jagadantaka 01,001.189e kla sarveu bhteu caraty avidhta sama 01,001.190a attngat bhv ye ca vartanti spratam 01,001.190c tn klanirmitn buddhv na saj htum arhasi 01,001.190d*0063_01 ity eva putraokrta dhtarra janevaram 01,001.190d*0063_02 vsya svastham akarot sto gvalgais tad 01,001.190d*0064_01 evam uktv ca rjna sajayo virarma ha 01,001.190d*0064_02 dhtarro 'pi tac chrutv dhtim eva samrayat 01,001.190d*0064_03 diyedam gatam iti matv sa prjasattama 01,001.191 sta uvca 01,001.191a atropaniada puy kadvaipyano 'bravt 01,001.191c bhratdhyayant puyd api pdam adhyata 01,001.191e raddadhnasya pyante sarvappny aeata 01,001.191f*0065_01 lokn ca hitrthya kruyn munisattama 01,001.191f*0066_01 bhrata bhnumn indur yadi na syur am traya 01,001.191f*0066_02 ajnatimirndhasya kvasth jagato bhavet 01,001.191f*0066_03 matimanthnam vidhya yena vedamahravt 01,001.191f*0066_04 jagaddhitya janito mahbhratacandram 01,001.192a devarayo hy atra puy brahmarjarayas tath 01,001.192c krtyante ubhakarmas tath yakamahorag 01,001.193a bhagavn vsudeva ca krtyate 'tra santana 01,001.193c sa hi satyam ta caiva pavitra puyam eva ca 01,001.194a vata brahma parama dhruva jyoti santanam 01,001.194c yasya divyni karmi kathayanti mania 01,001.195a asat sat sad asac caiva yasmd devt pravartate 01,001.195c satati ca pravtti ca janma mtyu punarbhava 01,001.196a adhytma ryate yac ca pacabhtagutmakam 01,001.196c avyaktdi para yac ca sa eva parigyate 01,001.197a yat tad yativar yukt dhynayogabalnvit 01,001.197c pratibimbam ivdare payanty tmany avasthitam 01,001.198a raddadhna sadodyukta satyadharmaparyaa 01,001.198c sevann imam adhyya nara ppt pramucyate 01,001.199a anukramaim adhyya bhratasyemam dita 01,001.199c stika satata van na kcchrev avasdati 01,001.200a ubhe sadhye japan ki cit sadyo mucyeta kilbit 01,001.200c anukramay yvat syd ahn rtry ca sacitam 01,001.201a bhratasya vapur hy etat satya cmtam eva ca 01,001.201b*0067_01 divy yaj ca nikhil viu copanian mahat 01,001.201b*0068_01 rayaka ca vedebhya oadhibhyo 'mta yath 01,001.201c navanta yath dadhno dvipad brhmao yath 01,001.202a hradnm udadhi reho gaur varih catupadm 01,001.202c yathaitni varihni tath bhratam ucyate 01,001.203a ya caina rvayec chrddhe brhman pdam antata 01,001.203c akayyam annapna tat pits tasyopatihati 01,001.204a itihsapurbhy veda samupabhayet 01,001.204c bibhety alparutd vedo mm aya pratariyati 01,001.205a kra vedam ima vidv rvayitvrtham anute 01,001.205c bhrahatykta cpi ppa jahyn na saaya 01,001.206a ya ima ucir adhyya pahet parvai parvai 01,001.206c adhta bhrata tena ktsna syd iti me mati 01,001.207a ya cema uyn nityam ra raddhsamanvita 01,001.207c sa drgham yu krti ca svargati cpnuyn nara 01,001.208a catvra ekato ved bhrata caikam ekata 01,001.208c samgatai suraribhis tulm ropita pur 01,001.208d*0069_01 caturbhya sarahasyebhyo vedebhyo hy adhika yad 01,001.208d*0069_02 tad prabhti loke 'smin mahbhratam ucyate 01,001.208e mahattve ca gurutve ca dhriyama tato 'dhikam 01,001.209a mahattvd bhravattvc ca mahbhratam ucyate 01,001.209c niruktam asya yo veda sarvappai pramucyate 01,001.210a tapo na kalko 'dhyayana na kalka; svbhviko vedavidhir na kalka 01,001.210c prasahya vittharaa na kalkas; tny eva bhvopahatni kalka 01,001.210d@003=0000 rsta 01,001.210d@003_0001 kadvaipyana vysa viddhi nryaa vibhum 01,001.210d@003_0002 ko hy anya puarkkn mahbhratakd bhavet 01,001.210d@003_0003 matimanthnam vidhya yena vedamahravt 01,001.210d@003_0004 jagaddhitya janito mahbhratacandram 01,001.210d@003_0005 stutya tasysti ki cnyat sarvalokahitaiia 01,001.210d@003_0006 ved vyast kta tena mahbhratam adbhutam 01,001.210d@003_0007 sarve tarantu durgi sarvo bhadri payatu 01,001.210d@003_0008 ity uktv sarvavedrthn bhrate tena darit 01,001.210d@003_0009 ryat sihando 'yam abhasya mahtmana 01,001.210d@003_0010 dharme crthe ca kme ca moke ca paramarabha 01,001.210d@003_0011 yad ihsti tad anyatra yan nehsti na tat kva cit 01,001.210d@003_0012 ea praktyaiva yato loka sakto 'rthakmayo 01,001.210d@003_0013 dharmamokapara tasmt kariye 'ha samuccayam 01,001.210d@003_0014 kmino varayan kma lobha lubdhasya varayan 01,001.210d@003_0015 nara ki phalam pnoti kpe 'ndham iva ptayan 01,001.210d@003_0016 muninpi ca kmrthau matv lokamanoharau 01,001.210d@003_0017 nindyv api sthitv etau dharmamokavivakay 01,001.210d@003_0018 anyath ghorasasrabandhahet janasya tau 01,001.210d@003_0019 varayeta katha dhmn mahkruiko muni 01,001.210d@003_0020 lokacintvatrrtha varayitv ca tena tau 01,001.210d@003_0021 itihsair vicitrrthai punar atraiva ninditau 01,001.210d@003_0022 bhrata bhnumn indur yadi na syur am traya 01,001.210d@003_0023 ajnatimirndhe k vyavasth jagato bhavet 01,001.210d@003_0024 etad vijya vidvadbhir nitya raddhsamanvitai 01,001.210d@003_0025 adhyeyo bhratyo 'yam itihsasamuccaya 01,001.210d@003_0026 lok ye bhrate vpi kva cit ke cid vyavasthit 01,001.210d@003_0027 tulyrths sahit puy yojayiye tu tm aham 01,001.210d@003_0028 tac chlok ca samuddhartu ka ktsnn bhrate kama 01,001.210d@003_0029 yogata sarvaratnni samuddhartu mahravt 01,001.210d@003_0030 na ca prajbhimnena yad aya kartum udyata 01,001.210d@003_0031 ki tu bhratabhaktir m vivaa samaccudat 01,002.001 aya cu 01,002.001a samantapacakam iti yad ukta stanandana 01,002.001c etat sarva yathnyya rotum icchmahe vayam 01,002.002 sta uvca 01,002.002a ur yadi vo vipr bruvata ca kath ubh 01,002.002c samantapacakkhya ca rotum arhatha sattam 01,002.003a tretdvparayo sadhau rma astrabht vara 01,002.003c asakt prthiva katra jaghnmaracodita 01,002.004a sa sarva katram utsdya svavryenaladyuti 01,002.004c samantapacake paca cakra rudhirahradn 01,002.004d*0070_01 yojaynm avistr jmadagnya pratpavn 01,002.005a sa teu rudhirmbhassu hradeu krodhamrcchita 01,002.005c pitn satarpaym sa rudhireeti na rutam 01,002.006a atharckdayo 'bhyetya pitaro brhmaarabham 01,002.006b*0071=04 rma uvca 01,002.006b*0071_01 rma rma mahbhga prt sma tava bhrgava 01,002.006b*0071_02 anay pitbhakty ca vikramea ca te vibho 01,002.006b*0071_03 vara vva bhadra te kim icchasi mahdyute 01,002.006b*0071_04 yadi me pitara prt yady anugrhyat mayi 01,002.006b*0071_05 yac ca robhibhtena katram utsdita may 01,002.006b*0071_06 ata ca ppn mucyeham ea me prrthito vara 01,002.006b*0071_07 hrad ca trthabht me bhaveyur bhuvi virut 01,002.006b*0071_08 eva bhaviyatty hu pitaro brhmaarabh 01,002.006c ta kamasveti siidhus tata sa virarma ha 01,002.007a te sampe yo deo hradn rudhirmbhasm 01,002.007c samantapacakam iti puya tatparikrtitam 01,002.008a yena ligena yo deo yukta samupalakyate 01,002.008c tenaiva nmn ta dea vcyam hur mania 01,002.009a antare caiva saprpte kalidvparayor abht 01,002.009c samantapacake yuddha kurupavasenayo 01,002.010a tasmin paramadharmihe dee bhdoavarjite 01,002.010c adaa samjagmur akauhiyo yuyutsay 01,002.010d*0072_01 sametya ta dvijs t ca tatraiva nidhana gat 01,002.011a eva nmbhinirvtta tasya deasya vai dvij 01,002.011c puya ca ramaya ca sa deo va prakrtita 01,002.012a tad etat kathita sarva may vo munisattam 01,002.012c yath dea sa vikhytas triu lokeu viruta 01,002.013 aya cu 01,002.013a akauhiya iti prokta yat tvay stanandana 01,002.013c etad icchmahe rotu sarvam eva yathtatham 01,002.014a akauhiy parma rathvanaradantinm 01,002.014c yathvac caiva no brhi sarva hi vidita tava 01,002.015 sta uvca 01,002.015a eko ratho gaja caiko nar paca padtaya 01,002.015c traya ca turags tajjai pattir ity abhidhyate 01,002.016a patti tu trigum etm hu senmukha budh 01,002.016c tri senmukhny eko gulma ity abhidhyate 01,002.017a trayo gulm gao nma vhin tu gas traya 01,002.017c smts tisras tu vhinya ptaneti vicakaai 01,002.018a cams tu ptans tisras tisra camvas tv ankin 01,002.018c ankin daagu prhur akauhi budh 01,002.019a akauhiy prasakhyna rathn dvijasattam 01,002.019c sakhygaitatattvajai sahasry ekaviati 01,002.020a atny upari caivau tath bhya ca saptati 01,002.020c gajn tu parmam etad evtra nirdiet 01,002.021a jeya atasahasra tu sahasri tath nava 01,002.021c narm api pacac chatni tri cnagh 01,002.022a pacaaisahasri tathvn atni ca 01,002.022c daottari a prhur yathvad iha sakhyay 01,002.023a etm akauhi prhu sakhytattvavido jan 01,002.023c y va kathitavn asmi vistarea dvijottam 01,002.024a etay sakhyay hy san kurupavasenayo 01,002.024c akauhiyo dvijareh piendaaiva t 01,002.025a samets tatra vai dee tatraiva nidhana gat 01,002.025c kauravn kraa ktv klendbhutakarma 01,002.026a ahni yuyudhe bhmo daaiva paramstravit 01,002.026c ahni paca droas tu raraka kuruvhinm 01,002.027a ahan yuyudhe dve tu kara parabalrdana 01,002.027c alyo 'rdhadivasa tv sd gadyuddham ata param 01,002.027d*0073_01 duryodhanasya bhmasya dinrdham abhavat tayo 01,002.028a tasyaiva tu dinasynte hrdikyadrauigautam 01,002.028c prasupta nii vivasta jaghnur yaudhihira balam 01,002.029a yat tu aunakasatre te bhratkhynavistaram 01,002.029b*0074_01 janamejayasya tatsatre vysaiyea dhmat 01,002.029b*0074_02 kathita vistarrtha ca yao vrya mahkitm 01,002.029b*0075_01 khyna kathita ktsna mahbhratam uttamam 01,002.029c khysye tatra paulomam khyna cdita param 01,002.030a vicitrrthapadkhynam anekasamaynvitam 01,002.030c abhipanna narai prjair vairgyam iva mokibhi 01,002.031a tmeva veditavyeu priyev iva ca jvitam 01,002.031c itihsa pradhnrtha reha sarvgamev ayam 01,002.032a itihsottame hy asminn arpit buddhir uttam 01,002.032c svaravyajanayo ktsn lokavedrayeva vk 01,002.033a asya prajbhipannasya vicitrapadaparvaa 01,002.033c bhratasyetihsasya ryat parvasagraha 01,002.033d*0076_01 diparva pur prokta praryea dhmat 01,002.034a parvnukrama prva dvitya parvasagraha 01,002.034c pauya paulomam stkam divavatraam 01,002.035a tata sabhavaparvoktam adbhuta devanirmitam 01,002.035c dho jatughasytra haiimba parva cocyate 01,002.036a tato bakavadha parva parva caitraratha tata 01,002.036c tata svayavara devy pcly parva cocyate 01,002.037a katradharmea nirjitya tato vaivhika smtam 01,002.037c vidurgamana parva rjyalambhas tathaiva ca 01,002.038a arjunasya vane vsa subhadrharaa tata 01,002.038c subhadrharad rdhva jeya haraahrikam 01,002.039a tata khavadhkhya tatraiva mayadaranam 01,002.039c sabhparva tata prokta mantraparva tata param 01,002.040a jarsadhavadha parva parva digvijayas tath 01,002.040c parva digvijayd rdhva rjasyikam ucyate 01,002.041a tata crghbhiharaa iuplavadhas tata 01,002.041c dytaparva tata proktam anudytam ata param 01,002.042a tata rayaka parva kirmravadha eva ca 01,002.042b*0077_01 arjunasybhigamana parva jeyam ata param 01,002.042c varrjunayor yuddha parva kairtasajitam 01,002.043a indralokbhigamana parva jeyam ata param 01,002.043c trthaytr tata parva kururjasya dhmata 01,002.044a jasuravadha parva yakayuddham ata param 01,002.044b*0078_01 arjunasystrasaprptir arjungamana tata 01,002.044b*0079_01 nivtakavacair yuddha parva cjagara tata 01,002.044c tathaivjagara parva vijeya tadanantaram 01,002.045a mrkaeyasamasy ca parvokta tadanantaram 01,002.045c savda ca tata parva draupadsatyabhmayo 01,002.046a ghoaytr tata parva mgasvapnabhaya tata 01,002.046b*0082_01 rmkhyna tata parva svitrykhynam eva ca 01,002.046b*0083_01 pativraty mhtmya svitry caivam adbhutam 01,002.046b*0083_02 rmopkhynam atraiva parva jeyam ata param 01,002.046c vrhidrauikam khyna tato 'nantaram ucyate 01,002.046d*0080_01 mantrasya nicaya ktv kryasypi vicintayan 01,002.046d*0081_01 nalkhynam ata parva mgasvapnam ata param 01,002.046d*0081_02 tato nahuam khyna tato 'nantaram ucyate 01,002.047a draupadharaa parva saindhavena vant tata 01,002.047c kualharaa parva tata param ihocyate 01,002.048a raeya tata parva vaira tadanantaram 01,002.048b*0084_01 pavn pravea ca samayasya ca planam 01,002.048c kcakn vadha parva parva gograhaa tata 01,002.049a abhimanyun ca vairy parva vaivhika smtam 01,002.049c udyogaparva vijeyam ata rdhva mahdbhutam 01,002.050a tata sajayaynkhya parva jeyam ata param 01,002.050c prajgara tata parva dhtarrasya cintay 01,002.051a parva snatsujta ca guhyam adhytmadaranam 01,002.051c ynasadhis tata parva bhagavad ynam eva ca 01,002.051d*0085_01 mtalyam upkhyna carita glavasya ca 01,002.051d*0085_02 svitra vmadevya ca vainyopkhynam eva ca 01,002.051d*0085_03 jmadagnyam upkhyna parva oaarjakam 01,002.051d*0085_04 sabhpravea kasya vidulputrasanam 01,002.051d*0085_05 udyoga sainyanirya vetopkhynam eva ca 01,002.052a jeya vivdaparvtra karasypi mahtmana 01,002.052b*0086_01 mantrasya nicaya ktv krya samabhicintatam 01,002.052b*0086_02 krtyate cpy upkhyna sainpatye 'bhiecanam 01,002.052b*0086_03 vetasya vsudevena citra bahukathrayam 01,002.052c nirya parva ca tata kurupavasenayo 01,002.053a rathtirathasakhy ca parvokta tadanantaram 01,002.053c ulkadtgamana parvmaravivardhanam 01,002.054a ambopkhynam api ca parva jeyam ata param 01,002.054b*0087_01 divya cakur dadau yatra sajayya mahn i 01,002.054c bhmbhiecana parva jeyam adbhutakraam 01,002.055a jambkhaavinirma parvokta tadanantaram 01,002.055c bhmiparva tato jeya dvpavistarakrtanam 01,002.056a parvokta bhagavadgt parva bhmavadhas tata 01,002.056c drobhieka parvokta saaptakavadhas tata 01,002.057a abhimanyuvadha parva pratijparva cocyate 01,002.057c jayadrathavadha parva ghaotkacavadhas tata 01,002.058a tato droavadha parva vijeya lomaharaam 01,002.058c moko nryastrasya parvnantaram ucyate 01,002.059a karaparva tato jeya alyaparva tata param 01,002.059c hradapraveana parva gadyuddham ata param 01,002.060a srasvata tata parva trthavaagunvitam 01,002.060c ata rdhva tu bbhatsa parva sauptikam ucyate 01,002.061a aika parva nirdiam ata rdhva sudruam 01,002.061c jalapradnika parva strparva ca tata param 01,002.062a rddhaparva tato jeya kurm aurdhvadehikam 01,002.062c bhiecanika parva dharmarjasya dhmata 01,002.063a crvkanigraha parva rakaso brahmarpia 01,002.063c pravibhgo gh ca parvokta tadanantaram 01,002.064a ntiparva tato yatra rjadharmnukrtanam 01,002.064c paddharma ca parvokta mokadharmas tata param 01,002.064d*0088_01 ukapranbhigamana brahmaprannusanam 01,002.064d*0088_02 prdurbhva ca durvsa savda caiva myay 01,002.065a tata parva parijeyam nusanika param 01,002.065c svargrohaika parva tato bhmasya dhmata 01,002.066a tato 'vamedhika parva sarvappapraanam 01,002.066c anugt tata parva jeyam adhytmavcakam 01,002.067a parva cramavskhya putradaranam eva ca 01,002.067c nradgamana parva tata param ihocyate 01,002.067d*0089_01 varadharmas tato jeyam ram ca krtanam 01,002.067d*0089_02 mtn darana caiva vysendbhutakarma 01,002.068a mausala parva ca tato ghora samanuvaryate 01,002.068c mahprasthnika parva svargrohaika tata 01,002.068d*0090_01 svargrohaika parva tato jeyam ata param 01,002.069a harivaas tata parva pura khilasajitam 01,002.069b*0091_01 viuparva io cary vio kasavadhas tath 01,002.069b*0092_01 saubhasya ca vadha parva basya narakasya ca 01,002.069b*0092_02 janamejayasya yaje tu nakulkhynam eva ca 01,002.069c bhaviyatparva cpy ukta khilev evdbhuta mahat 01,002.070a etat parvaata pra vysenokta mahtman 01,002.070c yathvat staputrea lomaharain puna 01,002.071a kathita naimiraye parvy adaaiva tu 01,002.071c samso bhratasyya tatrokta parvasagraha 01,002.071d*0093_01 pauya paulomam stkam divavatraam 01,002.071d*0093_02 sabhavo jatuvemkhya hiimbabakayor vadha 01,002.071d*0093_03 tath caitraratha devy pcly ca svayavara 01,002.071d*0093_04 ktradharmea nirjitya tato vaivhika smtam 01,002.071d*0093_05 vidurgamana caiva rjyalambhas tathaiva ca 01,002.071d*0093_06 vanavso 'rjunasypi subhadrharaa tata 01,002.071d*0093_07 haraharaa caiva dahana khavasya ca 01,002.071d*0093_08 mayasya darana caiva diparvai kathyate 01,002.072a pauye parvai mhtmyam uttakasyopavaritam 01,002.072c paulome bhguvaasya vistra parikrtita 01,002.072d*0094_01 lokn ca sahasra ca pacac chatam eva ca 01,002.072d*0094_02 adhyyn tathau ca parvay asmin prakrtit 01,002.073a stke sarvangn garuasya ca sabhava 01,002.073c krodamathana caiva janmocchairavasas tath 01,002.074a yajata sarpasatrea rja prikitasya ca 01,002.074c katheyam abhinirvtt bhratn mahtmanm 01,002.074d*0095_01 lokgra ca sahasra ca triata cottara tath 01,002.074d*0095_02 lok ca caturti parvay asmis tathaiva ca 01,002.074d*0095_03 adhyyn tata prokta catvrian mahari 01,002.075a vividh sabhav rjm ukt sabhavaparvai 01,002.075c anye caiva viprm er dvaipyanasya ca 01,002.076a avataraa ctra devn parikrtitam 01,002.076c daityn dnavn ca yak ca mahaujasm 01,002.077a ngnm atha sarp gandharv patatrim 01,002.077c anye caiva bhtn vividhn samudbhava 01,002.077d*0096_01 maharer ramapade kavasya ca tapasvina 01,002.077d*0096_02 akuntaly duyantd bharata cpi jajivn 01,002.077d*0096_03 yasya lokeu nmneda prathita bhrata kulam 01,002.078a vasn punar utpattir bhgrathy mahtmanm 01,002.078c atanor vemani punas te crohaa divi 01,002.079a tejon ca saghtd bhmasypy atra sabhava 01,002.079c rjyn nivartana caiva brahmacaryavrate sthiti 01,002.080a pratijplana caiva rak citrgadasya ca 01,002.080c hate citrgade caiva rak bhrtur yavyasa 01,002.081a vicitravryasya tath rjye sapratipdanam 01,002.081c dharmasya nu sabhtir amavyapaj 01,002.082a kadvaipyanc caiva prastir varadnaj 01,002.082c dhtarrasya po ca pavn ca sabhava 01,002.083a vravataytr ca mantro duryodhanasya ca 01,002.083b*0097_01 hitopadea ca pathi dharmarjasya dhmata 01,002.083b*0097_02 vidurea kto yatra hitrtha mlecchabhay 01,002.083c vidurasya ca vkyena surugopakramakriy 01,002.083d*0098_01 nidy pacaputry supty jatuvemani 01,002.083d*0098_02 purocanasya ctraiva dahana saprakrtitam 01,002.084a pavn vane ghore hiimby ca daranam 01,002.084b*0099_01 tatraiva ca hiimbasya vadho bhmn mahbalt 01,002.084c ghaotkacasya cotpattir atraiva parikrtit 01,002.084d*0100_01 maharer darana caiva vysasymitatejasa 01,002.084d*0100_02 tadjayaikacakry brhmaasya niveane 01,002.085a ajtacary pn vso brhmaavemani 01,002.085c bakasya nidhana caiva ngar ca vismaya 01,002.085d*0101_01 sabhava caiva ky dhadyumnasya caiva ha 01,002.085d*0101_02 brhmat samuparutya vysavkyapracodit 01,002.085d*0101_03 draupad prrthayantas te svayavaradidkava 01,002.085d*0101_04 pcln abhito jagmur yatra kauthalnvit 01,002.085d*0102_01 kasya dhrtarrea preaa pavn prati 01,002.086a agrapara nirjitya gagkle 'rjunas tad 01,002.086b*0103_01 sakhya ktv tatas tena tasmd eva sa uruve 01,002.086c bhrtbhi sahita sarvai pcln abhito yayau 01,002.087a tpatyam atha vsiham aurva ckhynam uttamam 01,002.087b*0104_01 pclanagare cpi lakya bhittv dhanajaya 01,002.087b*0104_02 draupad labdhavn atra madhye sarvamahkitm 01,002.087b*0104_03 bhmasenrjunau yatra sarabdhn pthivpatn 01,002.087b*0104_04 alyakarau ca taras jitavantau mahmdhe 01,002.087b*0104_05 dv tayo ca tad vryam aprameyam amnuam 01,002.087b*0104_06 akamnau pavs tn rmakau mahmat 01,002.087b*0104_07 jagmatus tai samgantu l bhrgavavemani 01,002.087b*0105_01 svayavara ca pcly rryantraprabhedanam 01,002.087b*0105_02 np saha sagrma pavn mahdbhutam 01,002.087c pacendrm upkhynam atraivdbhutam ucyate 01,002.088a pacnm ekapatntve vimaro drupadasya ca 01,002.088c draupady devavihito vivha cpy amnua 01,002.088d*0106_01 kattu ca dhtarrea preaa pavn prati 01,002.089a vidurasya ca saprptir darana keavasya ca 01,002.089c khavaprasthavsa ca tath rjyrdhasanam 01,002.090a nradasyjay caiva draupady samayakriy 01,002.090c sundopasundayos tatra upkhyna prakrtitam 01,002.090d*0107_01 anantara ca draupady sahsna yudhihiram 01,002.090d*0107_02 anupraviya viprrtha phlguno ghya cyudham 01,002.090d*0107_03 mokayitv gha gatv viprrtha ktanicaya 01,002.090d*0107_04 samaya playan vro vana yatra jagma ha 01,002.091a prthasya vanavsa ca ulpy pathi sagama 01,002.091c puyatrthnusayna babhruvhanajanma ca 01,002.091d*0108_01 tatraiva mokaym sa paca so 'psarasa ubh 01,002.091d*0108_02 pd grhatvam pann brhmaasya tapasvina 01,002.091d*0108_03 prabhsatrthe prthasya kena ca samgama 01,002.092a dvraky subhadr ca kmaynena kmin 01,002.092c vsudevasynumate prpt caiva kirin 01,002.093a haraa ghya saprpte ke devakinandane 01,002.093b*0109_01 akraprastha mahbhu prty paramay yuta 01,002.093b*0109_02 nyavasat saha prthena tatraivodrakarma 01,002.093c saprpti cakradhanuo khavasya ca dhanam 01,002.094a abhimanyo subhadry janma cottamatejasa 01,002.094b*0110_01 draupadys tanayn ca sabhavo 'traiva krtita 01,002.094b*0110_02 vihrrtha ca gatayo kayor yamunm anu 01,002.094c mayasya moko jvaland bhujagasya ca mokaam 01,002.094e maharer mandaplasya rgya tanayasabhava 01,002.095a ity etad dhiparvokta prathama bahuvistaram 01,002.095c adhyyn ate dve tu sakhyte paramari 01,002.095e adaaiva cdhyy vysenottamatejas 01,002.096a sapta lokasahasri tath nava atni ca 01,002.096c lok ca caturtir do grantho mahtman 01,002.097a dvitya tu sabhparva bahuvttntam ucyate 01,002.097c sabhkriy pavn kikar ca daranam 01,002.098a lokaplasabhkhyna nradd devadarant 01,002.098c rjasyasya crambho jarsadhavadhas tath 01,002.099a girivraje niruddhn rj kena mokaam 01,002.099b*0111_01 tath digvijayo 'traiva pavn prakrtita 01,002.099b*0111_02 rjm gamana caiva srhan mahkratau 01,002.099c rjasye 'rghasavde iuplavadhas tath 01,002.100a yaje vibhti t dv dukhmarnvitasya ca 01,002.100c duryodhanasyvahso bhmena ca sabhtale 01,002.101a yatrsya manyur udbhto yena dytam akrayat 01,002.101c yatra dharmasuta dyte akuni kitavo 'jayat 01,002.102a yatra dytrave magnn draupad naur ivravt 01,002.102b*0112_01 dhtarro mahprja snu paramadukhitm 01,002.102c traym sa ts tr jtv duryodhano npa 01,002.102e punar eva tato dyte samhvayata pavn 01,002.102f*0113_01 jitv ca vanavsya preaym sa ts tata 01,002.103a etat sarva sabhparva samkhyta mahtman 01,002.103c adhyy saptatir jeys tath dvau ctra sakhyay 01,002.104a lokn dve sahasre tu paca lokaatni ca 01,002.104c lok caikdaa jey parvay asmin prakrtit 01,002.105a ata para ttya tu jeyam rayaka mahat 01,002.105b*0114_01 vanavsa prayteu paveu mahtmasu 01,002.105c paurnugamana caiva dharmaputrasya dhmata 01,002.105d*0115_01 yatrdityd varaprptir dharmarjasya dhmata 01,002.105d*0116_01 annauadhn ca kte pavena mahtman 01,002.105d*0116_02 dvijn bharartha ca ktam rdhana rave 01,002.105d*0116_03 hita ca bruvata kattu paritygo 'mbiksutt 01,002.105d*0116_04 tyaktasya puputr sampagamana tath 01,002.105d*0116_05 punargamana caiva dhtarrasya sant 01,002.105d*0116_06 karaprotshana caiva dhrtarrasya durmate 01,002.105d*0116_07 vanasthn pavn hantu mantro duryodhanasya ca 01,002.105d*0116_08 ta duabhva vijya vysasygamana drutam 01,002.105d*0116_09 niryapratiedha ca surabhykhynam eva ca 01,002.105d*0116_10 maitreygamana ctra rja caivnusanam 01,002.105d*0116_11 potsarga ca tenaiva rjo duryodhanasya ca 01,002.105d*0116_12 kirmrasya vadha ctra bhmasenena sayuge 01,002.105d*0117_01 dhaumyopadet tigmuprasdd annasabhava 01,002.105d*0118_01 maitreyapotsarga ca vidurasya pravsanam 01,002.106a vnm gamo yatra pcln ca sarvaa 01,002.106b*0119_01 rutv akunin dyte nikty nirjit ca tn 01,002.106b*0119_02 kruddhasynupraamana hare caiva kirin 01,002.106b*0119_03 paridevana ca pcly vsudevasya sanidhau 01,002.106b*0119_04 vsana ca kena dukhrty prakrtitam 01,002.106b*0120_01 bndhavgamana caiva draupady crumokaam 01,002.106b*0121_01 tat kirmravadhkhyna vnm gamas tath 01,002.106b*0121_02 pcln ca sarve saubhkhyna tathaiva ca 01,002.106c yatra saubhavadhkhyna kirmravadha eva ca 01,002.106d*0122_01 subhadry saputry kena dvrak purm 01,002.106d*0122_02 nayana draupadeyn dhadyumnena caiva hi 01,002.106d*0122_03 pravea paveyn ramye dvaitavane tata 01,002.106d*0122_04 dharmarjasya ctraiva savda kay saha 01,002.106d*0122_05 savda ca tath rj bhmasypi prakrtita 01,002.106d*0122_06 sampa puputr vysasygamana tath 01,002.106d*0122_07 pratismtytha vidyy dna rjo mahari 01,002.106d*0122_08 gamana kmyaka cpi vyse pratigate tata 01,002.106e astrahetor vivsa ca prthasymitatejasa 01,002.107a mahdevena yuddha ca kirtavapu saha 01,002.107c darana lokapln svargrohaam eva ca 01,002.107d*0123_01 mahendralokagamanam astrrthe ca kirina 01,002.107d*0123_02 yatra cint samutpann dhtarrasya bhyas 01,002.108a darana bhadavasya maharer bhvittmana 01,002.108c yudhihirasya crtasya vyasane paridevanam 01,002.109a nalopkhynam atraiva dharmiha karuodayam 01,002.109c damayanty sthitir yatra nalasya vyasangame 01,002.109d*0124_01 tathkahdayaprptis tasmd eva maharita 01,002.109d*0124_02 lomaasygama ctra svargt pusutn prati 01,002.110a vanavsagatn ca pavn mahtmanm 01,002.110c svarge pravttir khyt lomaenrjunasya vai 01,002.110d*0125_01 saded arjunasytra trthbhigamanakriy 01,002.110d*0125_02 trthn ca phalaprpti puyatva cpi krtitam 01,002.110d*0125_03 pulastyatrthaytr ca nradena mahari 01,002.111a trthaytr tathaivtra pavn mahtmanm 01,002.111c jasurasya tatraiva vadha samupavaryate 01,002.112a niyukto bhmasena ca draupady gandhamdane 01,002.112c yatra mandrapuprtha nalin tm adharayat 01,002.113a yatrsya sumahad yuddham abhavat saha rkasai 01,002.113c yakai cpi mahvryair maimatpramukhais tath 01,002.114a gastyam api ckhyna yatra vtpibhakaam 01,002.114c lopmudrbhigamanam apatyrtham er api 01,002.115a tata yenakapotyam upkhynam anantaram 01,002.115c indro 'gnir yatra dharma ca ajijsa ibi npam 01,002.115d*0126_01 indra yena kapoto 'gnir bhtv yaje 'bhijagmatu 01,002.116a yagasya carita kaumrabrahmacria 01,002.116c jmadagnyasya rmasya carita bhritejasa 01,002.117a krtavryavadho yatra haihayn ca varyate 01,002.117c saukanyam api ckhyna cyavano yatra bhrgava 01,002.118a arytiyaje nsatyau ktavn somapthinau 01,002.118c tbhy ca yatra sa munir yauvana pratipdita 01,002.119a jantpkhynam atraiva yatra putrea somaka 01,002.119c putrrtham ayajad rj lebhe putraata ca sa 01,002.120a avakryam atraiva vivde yatra bandinam 01,002.120c vijitya sgara prpta pitara labdhavn i 01,002.120d*0127_01 prva prakiptam aot pitara lavambhasi 01,002.121a avpya divyny astri gurvarthe savyascin 01,002.121c nivtakavacair yuddha hirayapuravsibhi 01,002.122a samgama ca prthasya bhrtbhir gandhamdane 01,002.122c ghoaytr ca gandharvair yatra yuddha kirina 01,002.123a punargamana caiva te dvaitavana sara 01,002.123c jayadrathenpahro draupady cramntart 01,002.124a yatrainam anvayd bhmo vyuvegasamo jave 01,002.124c mrkaeyasamasyym upkhynni bhgaa 01,002.125a sadarana ca kasya savda caiva satyay 01,002.125c vrhidrauikam khynam aindradyumna tathaiva ca 01,002.126a svitryauddlakya ca vainyopkhynam eva ca 01,002.126c rmyaam upkhynam atraiva bahuvistaram 01,002.126d*0128_01(127ab) karasya parimoo 'tra kualbhy puradart 01,002.126d*0128_02 tath yajavibhti ca gayasytra prakrtit 01,002.126d*0128_03(114) gastyam api ckhyna yatra vtpibhakaam 01,002.126d*0128_04(114) lopmudrbhigamanam apatyrtham er api 01,002.126d*0128_05(116) yagasya carita kaumrabrahmacria 01,002.126d*0128_06(116) jmadagnyasya rmasya carita bhritejasa 01,002.126d*0128_07(117ab) krtavryavadho yatra haihayn ca varyate 01,002.126d*0128_08 prabhsatrthe pn vibhi ca samgama 01,002.126d*0128_09(117cd) saukanyam api ckhyna cyavano yatra bhrgava 01,002.126d*0128_10(118) arytiyaje nsatyau ktavn somapthinau 01,002.126d*0128_11(118) tbhy ca yatra sa munir yauvana pratipdita 01,002.126d*0128_12 mndhtu cpy upkhyna rjo 'traiva prakrtitam 01,002.126d*0128_13(119) jantpkhynam atraiva yatra putrea somaka 01,002.126d*0128_14(119) putrrtham ayajad rj lebhe putraata ca sa 01,002.126d*0128_15(115) tata yenakapotyam upkhynam anantaram 01,002.126d*0128_16(115) indro 'gnir yatra dharma ca ajijsa ibi npam 01,002.126d*0128_17(120ab) avakryam atraiva vivdo yatra bandin 01,002.126d*0128_18 avakrasya viprarer janakasydhvare 'bhavat 01,002.126d*0128_19 naiyyikn mukhyena varuasytmajena hi 01,002.126d*0128_20 parjito yatra band vde tena mahtman 01,002.126d*0128_21(120cd) vijitya sgara prpta pitara labdhavn i 01,002.126d*0128_22 yavakrtasya ckhyna raibhyasya ca mahtmana 01,002.126d*0128_23 gandhamdanaytr ca vso nryarame 01,002.126d*0128_24(112ab) niyukto bhmasena ca draupady gandhamdane 01,002.126d*0128_25 vrajan pathi mahbhur davn pavantmajam 01,002.126d*0128_26 kadalkhaamadhyastha hanmanta mahbalam 01,002.126d*0128_27(112cd) yatra mandrapuprtha nalin tm adharayat 01,002.126d*0128_28(113) yatrsya yuddham abhavat sumahad rkasai saha 01,002.126d*0128_29(113) yakai caiva mahvryair maimatpramukhais tath 01,002.126d*0128_30(111cd) jasurasya ca vadho rkasasya vkodart 01,002.126d*0128_31 vaparvaa ca rjares tato 'bhigamana smtam 01,002.126d*0128_32 rierame cai gamana vsa eva ca 01,002.126d*0128_33 protshana ca pcly bhmasytra mahtmana 01,002.126d*0128_34 kailsrohaa prokta yatra yakair balotkaai 01,002.126d*0128_35 yuddham sn mahghora maimatpramukhai saha 01,002.126d*0128_36 samgama ca pn yatra vairavaena ca 01,002.126d*0128_37 samgama crjunasya tatraiva bhrtbhi saha 01,002.126d*0128_38(121) avpya divyny astri gurvarthe savyascin 01,002.126d*0128_39(121) nivtakavacair yuddha hirayapuravsibhi 01,002.126d*0128_40 nivtakavacair ghorair dnavai suraatrubhi 01,002.126d*0128_41 paulomai klakeyai ca yatra yuddha kirina 01,002.126d*0128_42 vadha cai samkhyto rjas tenaiva dhmat 01,002.126d*0128_43 astrasadaranrambho dharmarjasya sanidhau 01,002.126d*0128_44 prthasya pratiedha ca nradena mahari 01,002.126d*0128_45 avarohaa puna caiva pn gandhamdant 01,002.126d*0128_46 bhmasya grahaa ctra parvatbhogavarma 01,002.126d*0128_47 bhujagendrea balin tasmin sugahane vane 01,002.126d*0128_48 amokayad yatra caina prann uktv yudhihira 01,002.126d*0128_49 kmyakgamana caiva punas te mahtmanm 01,002.126d*0128_50 tatrasth ca punar drau pavn puruarabhn 01,002.126d*0128_51 vsudevasygamanam atraiva parikrtitam 01,002.126d*0128_52(124cd) mrkaeyasamasyym upkhynni sarvaa 01,002.126d*0128_53 pthor vainyasya ckhyna yatrokta paramari 01,002.126d*0128_54 savda ca sarasvatys trkyare sumahtmana 01,002.126d*0128_55 matsyopkhynam atraiva procyate tadanantaram 01,002.126d*0128_56 mrkaeyasamasy ca pura parikrtyate 01,002.126d*0128_57 aindradyumnam upkhyna dhaundhumra tathaiva ca 01,002.126d*0128_58 pativraty ckhyna tathaivgirasa smtam 01,002.126d*0128_59(125ab) draupady krtita ctra savda satyabhmay 01,002.126d*0128_60(123ab) punar dvaitavana caiva pav samupgat 01,002.126d*0128_61(122cd) ghoaytr ca gandharvair yatra baddha suyodhana 01,002.126d*0128_62 hriyamas tu mandtm mokito 'sau kirin 01,002.126d*0128_63 dharmarjasya ctraiva mgasvapnanidaranam 01,002.126d*0128_64 kmyake knanarehe punargamanam ucyate 01,002.126d*0128_65 vrhidrauikam khynam atraiva bahuvistaram 01,002.126d*0128_66 durvsaso 'py upkhynam atraiva parikrtitam 01,002.126d*0128_67(123cd) jayadrathenpaharo draupady cramntart 01,002.126d*0128_68(124ab) yatrainam anvayd bhmo vyuvegasamo jave 01,002.126d*0128_69 cakre caina pacaikha yatra bhmo mahbala 01,002.126d*0128_70(126cd) rmyaam upkhynam atraiva bahuvistaram 01,002.126d*0128_71 yatra rmea vikramya nihato rvao yudhi 01,002.126d*0128_72(126ab) svitry cpy upkhynam atraiva parikrtyate 01,002.126d*0129_01 mrkaeyasya ca tath devarer nradasya ca 01,002.127a karasya parimoo 'tra kualbhy puradart 01,002.127b*0130_01 yatrsya akti tuo 'dd ekavravadhya ca 01,002.127c raeyam upkhyna yatra dharmo 'nvat sutam 01,002.127e jagmur labdhavar yatra pav pacim diam 01,002.128a etad rayaka parva ttya parikrtitam 01,002.128c atrdhyyaate dve tu sakhyte paramari 01,002.128e ekonasaptati caiva tathdhyy prakrtit 01,002.129a ekdaa sahasri lokn aatni ca 01,002.129c catuais tath lok parvaitat parikrtitam 01,002.130a ata para nibodheda vaira parvavistaram 01,002.130c viranagara gatv mane vipul amm 01,002.130e dv sanidadhus tatra pav yudhny uta 01,002.131a yatra praviya nagara chadmabhir nyavasanta te 01,002.131b*0131_01 pcl prrthaynasya kmopahatacetasa 01,002.131c durtmano vadho yatra kcakasya vkodart 01,002.131d*0132_01 pavnveartha ca rjo duryodhanasya ca 01,002.131d*0132_02 cr prasthpit ctra nipu sarvato diam 01,002.131d*0132_03 na ca pravttis tair labdh pavn mahtmanm 01,002.131d*0132_04 gograha ca virasya trigartai prathama kta 01,002.131d*0132_05 yatrsya yuddha sumahat tair sl lomaharaam 01,002.131d*0132_06 hriyama ca yatrsau bhmasenena mokita 01,002.132a gograhe yatra prthena nirjit kuravo yudhi 01,002.132b*0134_01 pratyhta godhana ca vikramea kirin 01,002.132c godhana ca virasya mokita yatra pavai 01,002.132d*0133_01 anantara ca kurubhis tasya gograhaa ktam 01,002.133a virenottar datt snu yatra kirina 01,002.133c abhimanyu samuddiya saubhadram arightinam 01,002.134a caturtham etad vipula vaira parva varitam 01,002.134c atrpi parisakhytam adhyyn mahtman 01,002.135a saptaair atho pr lokgram api me u 01,002.135c lokn dve sahasre tu lok pacad eva tu 01,002.135e parvay asmin samkhyt sakhyay paramari 01,002.136a udyogaparva vijeya pacama v ata param 01,002.136c upaplavye nivieu paveu jigay 01,002.136e duryodhano 'rjuna caiva vsudevam upasthitau 01,002.137a shyyam asmin samare bhavn nau kartum arhati 01,002.137c ity ukte vacane ko yatrovca mahmati 01,002.138a ayudhyamnam tmna mantria puruarabhau 01,002.138c akauhi v sainyasya kasya v ki dadmy aham 01,002.139a vavre duryodhana sainya mandtm yatra durmati 01,002.139c ayudhyamna saciva vavre ka dhanajaya 01,002.139d*0135_01 madrarja ca rjnam ynta pavn prati 01,002.139d*0135_02 upahrair vacayitv vartmany eva suyodhana 01,002.139d*0135_03 varada ta vara vavre shyya kriyat mama 01,002.139d*0135_04 alyas tasmai pratirutya jagmoddiya pavn 01,002.139d*0135_05 sntvaprva ckathayad yatrendravijaya ca ya 01,002.139d*0135_06 purohitapreaa ca pavai kauravn prati 01,002.139d*0135_07 vaicitravryasya vaca samdya purodhasa 01,002.139d*0136_01 tathendravijaya cpi yna caiva purodhasa 01,002.140a sajaya preaym sa amrtha pavn prati 01,002.140c yatra dta mahrjo dhtarra pratpavn 01,002.141a rutv ca pavn yatra vsudevapurogamn 01,002.141c prajgara saprajaje dhtarrasya cintay 01,002.142a viduro yatra vkyni vicitri hitni ca 01,002.142c rvaym sa rjna dhtarra maniam 01,002.143a tath sanatsujtena yatrdhytmam anuttamam 01,002.143c manastpnvito rj rvita okallasa 01,002.144a prabhte rjasamitau sajayo yatra cbhibho 01,002.144c aiktmya vsudevasya proktavn arjunasya ca 01,002.145a yatra ko daypanna sadhim icchan mahya 01,002.145c svayam gc chama kartu nagara ngashvayam 01,002.146a pratykhyna ca kasya rj duryodhanena vai 01,002.146c amrtha ycamnasya pakayor ubhayor hitam 01,002.146d*0137_01 dambhodbhavasya ckhynam atraiva parikrtitam 01,002.146d*0137_02 varnveaam atraiva mtale ca mahtmana 01,002.146d*0137_03 mahare cpi kathita carita glavasya ca 01,002.146d*0137_04 viduly ca putrasya prokta cpy anusanam 01,002.147a karaduryodhandn dua vijya mantritam 01,002.147c yogevaratva kena yatra rjasu daritam 01,002.148a ratham ropya kena yatra karo 'numantrita 01,002.148c upyaprva auryt pratykhyta ca tena sa 01,002.148d*0138_01 vetbhieka kokto vicitro bahuvistara 01,002.148d*0139_01 gamya hstinapurd upaplavyam aridama 01,002.148d*0139_02 pavn yathvtta sarvam khytavn hari 01,002.148d*0139_03 te tasya vacana rutv mantrayitv ca yad dhitam 01,002.148d*0139_04 sgrmika tata sarva sajja cakru paratap 01,002.149a tata cpy abhinirytr rathvanaradantinm 01,002.149c nagard dhstinapurd balasakhynam eva ca 01,002.150a yatra rj ulkasya preaa pavn prati 01,002.150c vobhvini mahyuddhe dtyena krravdin 01,002.150d*0140_01 parivda ca pn vodaranavilambanam 01,002.150e rathtirathasakhynam ambopkhynam eva ca 01,002.150f*0141_01 ambopkhynam atraiva rmabhmasamgame 01,002.151a etat subahuvttnta pacama parva bhrate 01,002.151c udyogaparva nirdia sadhivigrahasaritam 01,002.152a adhyy sakhyay tv atra aatiata smtam 01,002.152c lokn a sahasri tvanty eva atni ca 01,002.153a lok ca navati prokts tathaivau mahtman 01,002.153c vysenodramatin parvay asmis tapodhan 01,002.154a ata rdhva vicitrrtha bhmaparva pracakate 01,002.154c jambkhaavinirma yatrokta sajayena ha 01,002.155a yatra yuddham abhd ghora dahny atidruam 01,002.155c yatra yaudhihira sainya vidam agamat param 01,002.156a kamala yatra prthasya vsudevo mahmati 01,002.156c mohaja naym sa hetubhir mokadaranai 01,002.156d*0142_01 samkydhokaja kipra yudhihirahite rata 01,002.156d*0142_02 rathd plutya vegena svaya ka udradh 01,002.156d*0142_03 pratodapir dhvad bhma hantu vyapetabh 01,002.156d*0142_04 vkyapratodbhihato yatra kena pava 01,002.156d*0142_05 gvadhanv samare sarvaastrabht vara 01,002.157a ikhaina purasktya yatra prtho mahdhanu 01,002.157c vinighnan niitair bai rathd bhmam aptayat 01,002.157d*0143_01 aratalpagata caiva bhmo yatra babhva ha 01,002.158a aham etan mahparva bhrate parikrtitam 01,002.158c adhyyn ata prokta saptadaa tathpare 01,002.159a paca lokasahasri sakhyayau atni ca 01,002.159c lok ca caturti parvay asmin prakrtit 01,002.159e vysena vedavidu sakhyt bhmaparvai 01,002.160a droaparva tata citra bahuvttntam ucyate 01,002.160b*0144_01 sainpatye 'bhiikto 'tha yatrcrya pratpavn 01,002.160b*0144_02 duryodhanasya prtyartha pratijaje mahstravit 01,002.160b*0144_03 grahaa dharmarjasya puputrasya dhmata 01,002.160c yatra saaptak prtham apaniny rajirt 01,002.161a bhagadatto mahrjo yatra akrasamo yudhi 01,002.161c supratkena ngena saha asta kirin 01,002.162a yatrbhimanyu bahavo jaghnur lokamahrath 01,002.162c jayadrathamukh bla ram aprptayauvanam 01,002.163a hate 'bhimanyau kruddhena yatra prthena sayuge 01,002.163c akauhi sapta hatv hato rj jayadratha 01,002.163d*0145_01 yatra bhmo mahbhu styaki ca mahratha 01,002.163d*0145_02 anveartha prthasya yudhihiranpjay 01,002.163d*0145_03 praviau bhrat senm apradhy surair api 01,002.163e saaptakvaea ca kta nieam have 01,002.163f*0146_01 saaptakn vr koyo nava mahtmanm 01,002.163f*0146_02 kirinbhinikramya gamit yamasdanam 01,002.163f*0147_01 saaptakavadhotsh jiu putravadhrdita 01,002.163f*0147_02 pratij mahat ktv tra rpatimyay 01,002.164a alambusa rutyu ca jalasadha ca vryavn 01,002.164c saumadattir vira ca drupada ca mahratha 01,002.164d*0148_01 dhtarrasya putr ca tath payodhina 01,002.164d*0148_02 nrya ca gopl samare citrayodhina 01,002.164e ghaotkacdaya cnye nihat droaparvai 01,002.165a avatthmpi ctraiva droe yudhi niptite 01,002.165c astra prducakrogra nryaam amarita 01,002.165d*0149_01 gneya krtyate yatra rudramhtmyam uttamam 01,002.165d*0149_02 vysasya cpy gamana mhtmya kaprthayo 01,002.165d*0150_01 atarudryam atraiva akarasya mahstava 01,002.166a saptama bhrate parva mahad etad udhtam 01,002.166c atra te pthivpl pryao nidhana gat 01,002.166e droaparvai ye r nirdi puruarabh 01,002.167a adhyyn ata proktam adhyy saptatis tath 01,002.167c aau lokasahasri tath nava atni ca 01,002.168a lok nava tathaivtra sakhyts tattvadarin 01,002.168c praryea munin sacintya droaparvai 01,002.169a ata para karaparva procyate paramdbhutam 01,002.169c srathye viniyoga ca madrarjasya dhmata 01,002.169e khyta yatra paura tripurasya niptanam 01,002.170a praye parua ctra savda karaalyayo 01,002.170c hasakkyam khynam atraivkepasahitam 01,002.170d*0151_01 vadha pyasya ca tath avatthmn mahtman 01,002.170d*0151_02 daasenasya ca vadho daasya ca vadhas tath 01,002.170d*0151_03 dvairathe yatra karena dharmarjo yudhihira 01,002.170d*0151_04 saaya gamito yuddhe miat sarvadhanvinm 01,002.171a anyonya prati ca krodho yudhihirakirino 01,002.171b*0152_01 yatraivnunaya prokto mdhavenrjunasya vai 01,002.171b*0152_02 pratijprvaka cpi vako dusanasya ca 01,002.171b*0152_03 bhittv vkodaro rakta ptavn yatra sayuge 01,002.171b*0153_01 dusanasya ca vadho vasenasya cobhayo 01,002.171b*0153_02 karaputra ca prthena hata karasya payata 01,002.171b*0154_01 yathvad balasainya ca varaym sa vyuja 01,002.171b*0154_02 prayitvjali pr na dadhno hdo rasa 01,002.171b*0154_03 anye ca rasn tu pratijdhanicaya 01,002.171b*0154_04 karrjunadvairathe tu vartamne bhaynake 01,002.171b*0154_05 penaiva ca karasya tata cakra mahgatam 01,002.171b*0154_06 ngamtra valka ca karo 'mucata phlgune 01,002.171b*0154_07 tadbhayt keavo bhmi prveayata ta ratham 01,002.171c dvairathe yatra prthena hata karo mahratha 01,002.172a aama parva nirdiam etad bhratacintakai 01,002.172c ekonasaptati prokt adhyy karaparvai 01,002.172e catvry eva sahasri nava lokaatni ca 01,002.172f*0155_01 catuais tath lok parvaitat parikrtitam 01,002.173a ata para vicitrrtha alyaparva prakrtitam 01,002.173c hatapravre sainye tu net madrevaro 'bhavat 01,002.173d*0156_01 yatra kaumram khynam abhiekasya karma ca 01,002.174a vttni rathayuddhni krtyante yatra bhgaa 01,002.174c vina kurumukhyn alyaparvai krtyate 01,002.175a alyasya nidhana ctra dharmarjn mahratht 01,002.175b*0157_01 akune ca vadho 'traiva sahadevena sayuge 01,002.175b*0157_02 sainye ca hatabhyihe kicicchie suyodhana 01,002.175b*0157_03 hrada praviya yatrsau sastabhypo vyavasthita 01,002.175b*0157_04 pravttis tatra ckhyt yatra bhmasya lubdhakai 01,002.175b*0157_05 kepayuktair vacobhi ca dharmarjasya dhmata 01,002.175b*0157_06 hradt samutthito yatra dhrtarro 'tyamaraa 01,002.175b*0157_07 bhmena gaday yuddha yatrsau ktavn saha 01,002.175b*0157_08 samavye ca yuddhasya rmasygamana smtam 01,002.175c gadyuddha tu tumulam atraiva parikrtitam 01,002.175d*0158_01 duryodhanasya rjo 'tha yatra bhmena sayuge 01,002.175d*0158_02 r bhagnau prasahyjau gaday bhmavegay 01,002.175e sarasvaty ca trthn puyat parikrtit 01,002.176a navama parva nirdiam etad adbhutam arthavat 01,002.176c ekonaair adhyys tatra sakhyviradai 01,002.177a sakhyt bahuvttnt lokgra ctra asyate 01,002.177c tri lokasahasri dve ate viatis tath 01,002.177e munin sapratni kaurav yaobhtm 01,002.178a ata para pravakymi sauptika parva druam 01,002.178c bhagnoru yatra rjna duryodhanam amaraam 01,002.179a vyapayteu prtheu trayas te 'bhyyay rath 01,002.179c ktavarm kpo draui syhne rudhirokit 01,002.179d*0159_01 sametya dadur bhmau patita raamrdhani 01,002.180a pratijaje dhakrodho drauir yatra mahratha 01,002.180c ahatv sarvapcln dhadyumnapurogamn 01,002.180e pav ca sahmtyn na vimokymi daanam 01,002.180f*0160_01 yatraivam uktv rjnam apakramya trayo rath 01,002.180f*0160_02 srystamanavelym sedus te mahad vanam 01,002.180f*0160_03 nyagrodhasytra mahato yatrdhastd vyavasthit 01,002.180f*0160_04 tata kkn bahn rtrau dvolkena hisitn 01,002.180f*0160_05 draui krodhasamvia pitur vadham anusmaran 01,002.180f*0160_06 pcln prasuptn vadha prati mano dadhe 01,002.180f*0160_07 gatv ca ibiradvri durdara tatra rkasam 01,002.180f*0160_08 ghorarpam apayat sa divam vtya dhihitam 01,002.180f*0160_09 tena vyghtam astr kriyamam avekya ca 01,002.180f*0160_10 drauir yatra virpka rudram rdhya satvara 01,002.181a prasuptn nii vivastn yatra te puruarabh 01,002.181c pcln saparvr jaghnur drauipurogam 01,002.181d*0161_01 ktavarma ca sahita kpea ca nijaghnivn 01,002.182a yatrmucyanta prths te paca kabalrayt 01,002.182c styaki ca mahevsa e ca nidhana gat 01,002.182d*0162_01 pcln prasuptn yatra droasutd vadha 01,002.182d*0162_02 dhadyumnasya stena paveu nivedita 01,002.183a draupad putraokrt pitbhrtvadhrdit 01,002.183c ktnaanasakalp yatra bhartn upviat 01,002.184a draupadvacand yatra bhmo bhmaparkrama 01,002.184b*0163_01 priya tasy cikran vai gadm dya vryavn 01,002.184c anvadhvata sakruddho bhradvja guro sutam 01,002.185a bhmasenabhayd yatra daivenbhipracodita 01,002.185c apavyeti ru drauir astram avsjat 01,002.186a maivam ity abravt ka amayas tasya tad vaca 01,002.186c yatrstram astrea ca tac chamaym sa phlguna 01,002.186d*0164_01 draue ca drohabuddhitva vkya pptmanas tath 01,002.187a drauidvaipyandn p cnyonyakrit 01,002.187b*0165_01 mai tath samdya droaputrn mahratht 01,002.187b*0165_02 pav pradadur h draupadyai jitakina 01,002.187b*0165_03 etad vai daama parva sauptika samudhtam 01,002.187c toyakarmai sarve rjm udakadnike 01,002.188a ghotpannasya ckhyna karasya pthaytmana 01,002.188c sutasyaitad iha prokta daama parva sauptikam 01,002.189a adasminn adhyy parvay ukt mahtman 01,002.189c lokgram atra kathita atny aau tathaiva ca 01,002.190a lok ca saptati prokt yathvad abhisakhyay 01,002.190c sauptikaikasabandhe parvay amitabuddhin 01,002.191a ata rdhvam ida prhu strparva karuodayam 01,002.191b*0166_01 putraokbhisatapta prajcakur nardhipa 01,002.191b*0166_02 kopant yatrsv yas pratim dhm 01,002.191b*0166_03 bhmasenadrohabuddhir dhtarro babhaja ha 01,002.191b*0166_04 tath okgnitaptasya dhtarrasya dhmata 01,002.191b*0166_05 sasragamana buddhy hetubhir mokadaranai 01,002.191b*0166_06 vidurea ca yatrsya rja vsana ktam 01,002.191b*0166_07 dhtarrasya ctraiva kauravyodhana tath 01,002.191b*0166_08 sntapurasya gamana okrtasya prakrtitam 01,002.191c vilpo vrapatnn yatrtikarua smta 01,002.191e krodhvea prasda ca gndhrdhtarrayo 01,002.192a yatra tn katriy rn dintn anivartina 01,002.192c putrn bhrtn pit caiva dadur nihatn rae 01,002.192d*0167_01 putrapautravadhrtys tathtraiva prakrtit 01,002.192d*0167_02 gndhry cpi kena krodhopaamanakriy 01,002.193a yatra rj mahprja sarvadharmabht vara 01,002.193c rj tni arri dhaym sa strata 01,002.194a etad ekdaa prokta parvtikarua mahat 01,002.194c saptaviatir adhyy parvay asminn udht 01,002.195a lok saptaata ctra pacasaptatir ucyate 01,002.195c sakhyay bhratkhyna kartr hy atra mahtman 01,002.195e prata sajjanamanovaiklavyrupravartakam 01,002.196a ata para ntiparva dvdaa buddhivardhanam 01,002.196c yatra nirvedam panno dharmarjo yudhihira 01,002.196e ghtayitv pitn bhrtn putrn sabandhibndhavn 01,002.197a ntiparvai dharm ca vykhyt aratalpik 01,002.197c rjabhir veditavy ye samya nayabubhutsubhi 01,002.198a paddharm ca tatraiva klahetupradarak 01,002.198c yn buddhv purua samyak sarvajatvam avpnuyt 01,002.198e mokadharm ca kathit vicitr bahuvistar 01,002.199a dvdaa parva nirdiam etat prjajanapriyam 01,002.199c parvay atra parijeyam adhyyn atatrayam 01,002.199e triac caiva tathdhyy nava caiva tapodhan 01,002.200a lokn tu sahasri krtitni caturdaa 01,002.200c paca caiva atny hu pacaviatisakhyay 01,002.201a ata rdhva tu vijeyam nusanam uttamam 01,002.201c yatra praktim panna rutv dharmavinicayam 01,002.201e bhmd bhgrathputrt kururjo yudhihira 01,002.202a vyavahro 'tra krtsnyena dharmrthyo nidarita 01,002.202c vividhn ca dnn phalayog pthagvidh 01,002.203a tath ptravie ca dnn ca paro vidhi 01,002.203c cravidhiyoga ca satyasya ca par gati 01,002.203d*0168_01 mahbhgya gav caiva brhman tathaiva ca 01,002.203d*0168_02 rahasya caiva dharm deaklopasahitam 01,002.204a etat subahuvttntam uttama cnusanam 01,002.204c bhmasytraiva saprpti svargasya parikrtit 01,002.205a etat trayodaa parva dharmanicayakrakam 01,002.205c adhyyn ata ctra acatvriad eva ca 01,002.205e lokn tu sahasri a saptaiva atni ca 01,002.206a tato 'vamedhika nma parva prokta caturdaam 01,002.206c tat savartamaruttya yatrkhynam anuttamam 01,002.207a suvarakoasaprptir janma cokta parikita 01,002.207c dagdhasystrgnin prva kt sajvana puna 01,002.208a caryy hayam utsa pavasynugacchata 01,002.208c tatra tatra ca yuddhni rjaputrair amaraai 01,002.209a citrgady putrea putriky dhanajaya 01,002.209c sagrme babhruvhena saaya ctra darita 01,002.209d*0169_01 anugt tath prokt samyag bhagavat puna 01,002.209d*0169_02 kathita vato dharma kenrjunasanidhau 01,002.209d*0169_03 tath brhmaagt ca savdo guruiyayo 01,002.209d*0170_01 sudarana tathkhyna vaiava dharmam eva ca 01,002.209e avamedhe mahyaje nakulkhynam eva ca 01,002.210a ity vamedhika parva proktam etan mahdbhutam 01,002.210c atrdhyyaata triat trayo 'dhyy ca abdit 01,002.211a tri lokasahasri tvanty eva atni ca 01,002.211c viati ca tath lok sakhyts tattvadarin 01,002.212a tata ramavskya parva pacadaa smtam 01,002.212c yatra rjya parityajya gndhrsahito npa 01,002.212e dhtarrramapada vidura ca jagma ha 01,002.213a ya dv prasthita sdhv pthpy anuyayau tad 01,002.213c putrarjya parityajya guruurae rat 01,002.214a yatra rj hatn putrn pautrn any ca prthivn 01,002.214c lokntaragatn vrn apayat punargatn 01,002.215a e prasdt kasya dvcaryam anuttamam 01,002.215c tyaktv oka sadra ca siddhi paramik gata 01,002.216a yatra dharma samritya vidura sugati gata 01,002.216c sajaya ca mahmtro vidvn gvalgair va 01,002.217a dadara nrada yatra dharmarjo yudhihira 01,002.217c nradc caiva urva vn kadana mahat 01,002.218a etad ramavskhya prvokta sumahdbhutam 01,002.218c dvicatvriad adhyy parvaitad abhisakhyay 01,002.219a sahasram eka lokn paca lokaatni ca 01,002.219c a eva ca tath lok sakhyts tattvadarin 01,002.220a ata para nibodheda mausala parva druam 01,002.220c yatra te puruavyghr astrasparasah yudhi 01,002.220e brahmadaavinipi sampe lavambhasa 01,002.221a pne pnagalit daivenbhipracodit 01,002.221c erakrpibhir vajrair nijaghnur itaretaram 01,002.222a yatra sarvakaya ktv tv ubhau rmakeavau 01,002.222c nticakramatu kla prpta sarvahara samam 01,002.223a yatrrjuno dvravatm etya vivinktm 01,002.223c dv vidam agamat par crti nararabha 01,002.224a sa satktya yadureha mtula aurim tmana 01,002.224c dadara yaduvrm pne vaiasa mahat 01,002.225a arra vsudevasya rmasya ca mahtmana 01,002.225c saskra lambhaym sa vn ca pradhnata 01,002.226a sa vddhablam dya dvravatys tato janam 01,002.226c dadarpadi kay gvasya parbhavam 01,002.227a sarve caiva divynm astrm aprasannatm 01,002.227c na vikalatr prabhvnm anityatm 01,002.228a dv nirvedam panno vysavkyapracodita 01,002.228c dharmarja samsdya sanysa samarocayet 01,002.229a ity etan mausala parva oaa parikrtitam 01,002.229c adhyyau samkhyt lokn ca atatrayam 01,002.229d*0171_01 lokn viati caiva sakhyt tattvadarin 01,002.230a mahprasthnika tasmd rdhva saptadaa smtam 01,002.230c yatra rjya parityajya pav puruarabh 01,002.230e draupady sahit devy siddhi paramik gat 01,002.230f*0172_01 yatra te 'gni dadire lauhitya prpya sgaram 01,002.230f*0172_02 yatrgnin coditasya prthas tasmai mahtmane 01,002.230f*0172_03 dadau sapjya tad divya gva dhanur uttamam 01,002.230f*0172_04 yatra bhrtn nipatitn draupad ca yudhihira 01,002.230f*0172_05 dv hitv jagmaiva sarvn anavalokayan 01,002.230f*0172_06 etat saptadaa parva mahprasthnika smtam 01,002.231a atrdhyys traya prokt lokn ca ata tath 01,002.231c viati ca tath lok sakhyts tattvadarin 01,002.232a svargaparva tato jeya divya yat tad amnuam 01,002.232b*0173_01 prpta devaratha svargn neavn yatra dharmar 01,002.232b*0173_02 rohu sumahprja nasyc chun vin 01,002.232b*0173_03 tm asyvical jtv sthiti dharme mahtmana 01,002.232b*0173_04 varpa yatra tat tyaktv dharmesau samanvita 01,002.232b*0173_05 svarga prpta sa ca tath ytan vipul bham 01,002.232b*0173_06 devadtena naraka yatra vyjena daritam 01,002.232b*0173_07 urva yatra dharmtm bhrt karu gira 01,002.232b*0173_08 nidee vartamnn dee tatraiva vartatm 01,002.232b*0173_09 anudarita ca dharmea devarj ca pava 01,002.232b*0173_10 plutykagagy deha tyaktv sa mnuam 01,002.232b*0173_11 svadharmanirjita sthna svarge prpya sa dharmar 01,002.232b*0173_12 mumude pjita sarvai sendrai suragaai saha 01,002.232b*0173_13 etad adaa parva prokta vysena dhmat 01,002.232b*0174_01 karasya narakaprpti pramoka ctra krtyate 01,002.232b*0174_02 samgama ca vr svargaloke mahtmanm 01,002.232b*0174_03 krtyate yatra vidhivat svargasavda eva ca 01,002.232b*0174_04 svni sthnni ca prpt yatra te puruarabh 01,002.232b*0175_01 yatra duryodhandn riya dv yudhihira 01,002.232b*0175_02 nirveda parama gatv svarga nkkad avyayam 01,002.232b*0175_03 devn vacand yatra tanu tyaktv mahratha 01,002.232b*0175_04 svarga nitya mahtej svasthnam agamad vanam 01,002.232c adhyy paca sakhyt parvaitad abhisakhyay 01,002.232e lokn dve ate caiva prasakhyte tapodhan 01,002.232f*0176_01 nava loks tathaivnye sakhyt paramari 01,002.233a adaaivam etni parvy uktny aeata 01,002.233b*0177_01 harivaas tata parva pura khilasajitam 01,002.233b*0177_02 viuparva io cary vio kasavadhas tath 01,002.233b*0177_03 bhaviya parva cpy ukta khilev evdbhuta mahat 01,002.233b*0178_01 tata para viuparva mahat parvety udhtam 01,002.233b*0178_02 janma yatra tu devasya padmanbhasya mnuam 01,002.233b*0178_03 vasudevakule jto nandagopakule dhta 01,002.233b*0178_04 yatra blye svakarmi ramany adbhutni ca 01,002.233b*0178_05 yatra kasavadha ktv ragamadhye cakara ha 01,002.233b*0178_06 anekai sarayai cpi jarsadhavadhena ha 01,002.233b*0178_07 vikramd rukmi devm htya paravrah 01,002.233b*0178_08 parkya ca nivsrtha dvrak viniveayat 01,002.233b*0178_09 kaliga dantavakra ca rae vikramya jaghnivn 01,002.233b*0178_10 rjaulk ca vai ka satyabhmm athodvahat 01,002.233b*0178_11 tayodita satyabhmay gatv divam adhokaja 01,002.233b*0178_12 jitvmardhipa yatra prijtam athnayat 01,002.233b*0178_13 jaghne yatra mahbhur dhenuka raamrdhani 01,002.233b*0178_14 naraksuraklyahayagrva ca dnavam 01,002.233b*0178_15 kei sakliyadama klaneminam eva ca 01,002.233b*0178_16 do sahasra ciccheda basydbhutakarmaa 01,002.233b*0178_17 naptra bhryay srdha mumocad yatra sayuge 01,002.233b*0178_18 bhraty kath yatra vivaa ca krtyate 01,002.233b*0178_19 bhaviyad dharivaasya khilnm iti kathyate 01,002.233b*0178_20 vrha nrasiha ca vmana paukara tath 01,002.233b*0179_01 jitv npn raths tyaktv bhmasena bhavatprabhu 01,002.233b*0180_01 daalokasahasri viacchlokaatni ca 01,002.233b*0180_02 khileu harivae ca sakhytni mahari 01,002.233b*0181_01 atrpi parisakhyt kathit tattvabuddhin 01,002.233b*0181_02 adhyyn sahasra tu krtita vai dvijottam 01,002.233b*0182_01 adaasahasri lokn krtitni vai 01,002.233b*0183_01 adaasahasri lokn ca ata tath 01,002.233b*0184_01 lok ca caturtir harivae prakrtit 01,002.233c khileu harivaa ca bhaviyac ca prakrtitam 01,002.233d*0185_01 khileu harivaasya vykhyt paramari 01,002.233d*0185_02 yatra divy kath puy krtit ppanan 01,002.233d*0185_03 devsurakath caiva vicitr samudht 01,002.233d*0185_04 bhaviyad api ckhyna vicitra puyavardhanam 01,002.233d*0185_05 yatra kasya karmi ryante janman saha 01,002.233d@004_0001 adhyys tv ekam ekn sapttir udht 01,002.233d@004_0002 lokn ca sahasri daa tri atni ca 01,002.233d@004_0003 paulomdni sarvi daau ca mahn i 01,002.233d@004_0004 uktavn sapurni rahasya cvasnikam 01,002.233d@004_0005 evam adaaitni parvy uktni dhmat 01,002.233d@004_0006 adhyyn sahasre dve parva atam eva ca 01,002.233d@004_0007 lokn ca sahasri navatir daa eva ca 01,002.233d@004_0008 e vai parva sakhy lok granthe yathkramam 01,002.233d@004_0009 yad uktam i tena vysenottamatejas 01,002.233d@004_0010 janamejayasyvamedha draukmasya dhmata 01,002.233d@004_0011 sapravtto 'vamedha ca yatra akrea dharita 01,002.233d@004_0012 virodha cbhavad rjo brhmaais tasya tvijai 01,002.233d@004_0013 vivvasupurnto rj rjyam ackarat 01,002.233d@004_0014 e vai parva sakhy khilny ha tata param 01,002.234a etad akhilam khyta bhrata parvasagraht 01,002.234c adaa samjagmur akauhiyo yuyutsay 01,002.234e tan mahad drua yuddham ahny adabhavat 01,002.235a yo vidyc caturo vedn sgopaniadn dvija 01,002.235c na ckhynam ida vidyn naiva sa syd vicakaa 01,002.235d*0186_01 arthastram ida prokta dharmastram ida mahat 01,002.235d*0186_02 kmastram ida prokta vysenmitabuddhin 01,002.236a rutv tv idam upkhyna rvyam anyan na rocate 01,002.236c puskokilaruta rutv rk dhvkasya vg iva 01,002.236d@005_0001 dharme crthe ca kme ca moke ca bharatarabha 01,002.236d@005_0002 yad ihsti tad anyatra yan nehsti na tat kva cit 01,002.236d@005_0003 eva vijya tattvaj kathayanti mania 01,002.236d@005_0004 bharatn mahaj janma mahbhratam ity uta 01,002.236d@005_0005 niruktam asya yo veda sarvappai pramucyate 01,002.236d@005_0006 bhratdhyayant puyd api pdam adhyata 01,002.236d@005_0007 raddadhnasya pyante sarvappny asaaya 01,002.236d@005_0008 tribhir varair mahbhga kadvaipyana ubha 01,002.236d@005_0009 prabandha bhratasyema cakra bhagavn prabhu 01,002.236d@005_0010 kadvaipyana putra prvam adhypayac chukam 01,002.236d@005_0011 sumantu jaimini paila vaiapyanam eva ca 01,002.236d@005_0012 tai cpy ananyabuddhibhyo brhmaebhya prakitam 01,002.236d@005_0013 y kriy kriyate k cid ya ca ka cit kriyvidhi 01,002.236d@005_0014 ida pravartate sarva rot prtaye kitau 01,002.236d@005_0015 adhyta yathnyya vedajo vedabhd dvija 01,002.236d@005_0016 vedai caturbhi samitam idam khynam uttamam 01,002.236d@005_0017 bhaviyaty upajvya ca kavnm idam annavat 01,002.236d@005_0018 na csya kavaya ke cid bhaviyanti vieae 01,002.236d@005_0019 vieae ghasthasya traya evram yath 01,002.236d@005_0020 dhanyam rogyam yuya puya satkarmasdhakam 01,002.236d@005_0021 bubhate mahkhynam abhimantavyam dita 01,002.236d@005_0022 yad adhta tad samyag dvijarehair dvijottamt 01,002.236d@005_0023 vaiapyanaviprdyais tai cpi kathita tad 01,002.237a itihsottamd asmj jyante kavibuddhaya 01,002.237c pacabhya iva bhtebhyo lokasavidhayas traya 01,002.238a asykhynasya viaye pura vartate dvij 01,002.238c antarikasya viaye praj iva caturvidh 01,002.239a kriygun sarvem idam khynam raya 01,002.239c indriy samastn citr iva manakriy 01,002.240a anrityaitad khyna kath bhuvi na vidyate 01,002.240c hram anapritya arrasyeva dhraam 01,002.241a ida sarvai kavivarair khynam upajvyate 01,002.241c udayaprepsubhir bhtyair abhijta ivevara 01,002.241d*0187_01 asya kvyasya kavayo na samarth vieae 01,002.241d*0187_02 sdhor iva ghasthasya es traya ivram 01,002.241d*0188_01 dharme matir bhavatu va satatotthitn 01,002.241d*0188_02 sa hy eka eva paralokagatasya bandhu 01,002.241d*0188_03 arth striya ca nipuair api sevyamn 01,002.241d*0188_04 naivtmabhvam upaynti na ca sthiratvam 01,002.242a dvaipyanauhapuanistam aprameya; puya pavitram atha ppahara iva ca 01,002.242c yo bhrata samadhigacchati vcyamna; ki tasya pukarajalair abhiecanena 01,002.242d*0189_01 yad ahn kurute ppa brhmaas tv indriyai caran 01,002.242d*0189_02 mahbhratam khyya sadhy mucyati pacimm 01,002.242d*0190_01 yad rtrau kurute ppa karma manas gir 01,002.242d*0190_02 mahbhratam khyya prv sadhy pramucyate 01,002.242d*0191_01 yo goata kanakagamaya dadti 01,002.242d*0191_02 viprya vedavidue ca bahurutya 01,002.242d*0191_03 puy ca bhratakath uyc ca nitya 01,002.242d*0191_04 tulya phala bhavati tasya ca tasya caiva 01,002.243a khyna tad idam anuttama mahrtha; vinyasta mahad iha parvasagrahea 01,002.243c rutvdau bhavati n sukhvagha; vistra lavaajala yath plavena 01,003.001 sta uvca 01,003.001A janamejaya prikita saha bhrtbhi kuruketre drghasatram upste 01,003.001B tasya bhrtaras traya rutasena ugraseno bhmasena iti 01,003.002A teu tat satram upsneu tatra vbhygacchat srameya 01,003.002B sa janamejayasya bhrtbhir abhihato roryamo mtu sampam upgacchat 01,003.003A ta mt roryamam uvca 01,003.003B ki rodii 01,003.003C kensy abhihata iti 01,003.004A sa evam ukto mtara pratyuvca 01,003.004B janamejayasya bhrtbhir abhihato 'smti 01,003.005A ta mt pratyuvca 01,003.005B vyakta tvay tatrparddha yensy abhihata iti 01,003.006A sa t punar uvca 01,003.006B npardhymi ki cit 01,003.006C nveke havi nvaliha iti 01,003.007A tac chrutv tasya mt saram putraokrt tat satram upgacchad yatra sa janamejaya saha bhrtbhir drghasatram upste 01,003.008*0192_01 na ki cid uktavantas te | s tn uvca | 01,003.008A sa tay kruddhay tatrokta 01,003.008B aya me putro na ki cid apardhyati 01,003.008C kimartham abhihata iti 01,003.008D yasmc cyam abhihato 'napakr tasmd ada tv bhayam gamiyatti 01,003.009A sa janamejaya evam ukto devauny saramay dha sabhrnto viaa cst 01,003.010A sa tasmin satre sampte hstinapura pratyetya purohitam anurpam anvicchamna para yatnam akarod yo me ppakty amayed iti 01,003.011A sa kad cin mgay yta prikito janamejaya kasmi cit svaviayoddee ramam apayat 01,003.012A tatra ka cid ir s cakre rutarav nma 01,003.012B tasybhimata putra ste somarav nma 01,003.013A tasya ta putram abhigamya janamejaya prikita paurohityya vavre 01,003.014A sa namasktya tam im uvca 01,003.014B bhagavann aya tava putro mama purohito 'stv iti 01,003.015A sa evam ukta pratyuvca 01,003.015B bho janamejaya putro 'ya mama sarpy jta 01,003.015C mahtapasv svdhyyasapanno mattapovryasabhto macchukra ptavatys tasy kukau savddha 01,003.015D samartho 'ya bhavata sarv ppakty amayitum antarea mahdevaktym 01,003.015E asya tv ekam upuvratam 01,003.015F yad ena ka cid brhmaa ka cid artham abhiycet ta tasmai dadyd ayam 01,003.015G yady etad utsahase tato nayasvainam iti 01,003.016A tenaivam utko janamejayas ta pratyuvca 01,003.016B bhagavas tath bhaviyatti 01,003.017A sa ta purohitam updyopvtto bhrtn uvca 01,003.017B mayya vta updhyya 01,003.017C yad aya bryt tat kryam avicrayadbhir iti 01,003.018A tenaivam ukt bhrtaras tasya tath cakru 01,003.018B sa tath bhrtn sadiya takail pratyabhipratasthe 01,003.018C ta ca dea vae sthpaym sa 01,003.019A etasminn antare ka cid ir dhaumyo nmyoda 01,003.019B tasya iys trayo babhvur upamanyur ruir veda ceti 01,003.020A sa eka iyam rui pclya preaym sa 01,003.020B gaccha kedrakhaa badhneti 01,003.021A sa updhyyena sadia rui pclyas tatra gatv tat kedrakhaa baddhu naknot 01,003.022A sa kliyamno 'payad upyam 01,003.022B bhavatv eva kariymti 01,003.023A sa tatra savivea kedrakhae 01,003.023B ayne tasmis tad udaka tasthau 01,003.024A tata kad cid updhyya yodo dhaumya iyn apcchat 01,003.024B kva rui pclyo gata iti 01,003.025A te pratycu 01,003.025B bhagavataiva preito gaccha kedrakhaa badhneti 01,003.026A sa evam uktas t iyn pratyuvca 01,003.026B tasmt sarve tatra gacchmo yatra sa iti 01,003.027A sa tatra gatv tasyhvnya abda cakra 01,003.027B bho rue pclya kvsi 01,003.027C vatsaihti 01,003.028A sa tac chrutv ruir updhyyavkya tasmt kedrakhat sahasotthya tam updhyyam upatasthe 01,003.028B provca cainam 01,003.028C ayam asmy atra kedrakhae nisaramam udakam avraya saroddhu savio bhagavacchabda rutvaiva sahas vidrya kedrakhaa bhavantam upasthita 01,003.028D tad abhivdaye bhagavantam 01,003.028E jpayatu bhavn 01,003.028F ki karavti 01,003.029A tam updhyyo 'bravt 01,003.029B yasmd bhavn kedrakhaam avadryotthitas tasmd bhavn uddlaka eva nmn bhaviyatti 01,003.030A sa updhyyennughta 01,003.030B yasmt tvay madvaco 'nuhita tasmc chreyo 'vpsyasti 01,003.030C sarve ca te ved pratibhsyanti sarvi ca dharmastrti 01,003.031A sa evam ukta updhyyenea dea jagma 01,003.032A athpara iyas tasyaivyodasya dhaumyasyopamanyur nma 01,003.033A tam updhyya preaym sa 01,003.033B vatsopamanyo g rakasveti 01,003.034A sa updhyyavacand arakad g 01,003.034B sa chani g rakitv divasakaye 'bhygamyopdhyyasygrata sthitv namacakre 01,003.035A tam updhyya pvnam apayat 01,003.035B uvca cainam 01,003.035C vatsopamanyo kena vtti kalpayasi 01,003.035D pvn asi dham iti 01,003.036A sa updhyya pratyuvca 01,003.036B bhaikea vtti kalpaymti 01,003.037*0193_01 sa tathety uktv bhaika caritvopdhyyya nyavedayat | 01,003.037*0193_02 sa tasmd updhyya sarvam eva bhaikam aght | 01,003.037A tam updhyya pratyuvca 01,003.037B mamnivedya bhaika nopayoktavyam iti 01,003.038A sa tathety uktv punar arakad g 01,003.038B rakitv cgamya tathaivopdhyyasygrata sthitv namacakre 01,003.039A tam updhyyas tathpi pvnam eva dvovca 01,003.039B vatsopamanyo sarvam aeatas te bhaika ghmi 01,003.039C kenedn vtti kalpayasti 01,003.040A sa evam ukta updhyyena pratyuvca 01,003.040B bhagavate nivedya prvam apara carmi 01,003.040C tena vtti kalpaymti 01,003.041A tam updhyya pratyuvca 01,003.041B nai nyyy guruvtti 01,003.041C anyem api vttyuparodha karoy eva vartamna 01,003.041D lubdho 'sti 01,003.042A sa tathety uktv g arakat 01,003.042B rakitv ca punar updhyyagham gamyopdhyyasygrata sthitv namacakre 01,003.043A tam updhyyas tathpi pvnam eva dv punar uvca 01,003.043B aha te sarva bhaika ghmi na cnyac carasi 01,003.043C pvn asi 01,003.043D kena vtti kalpayasti 01,003.044A sa updhyya pratyuvca 01,003.044B bho ets gav payas vtti kalpaymti 01,003.045A tam updhyya pratyuvca 01,003.045B naitan nyyya paya upayoktu bhavato maynanujtam iti 01,003.046A sa tatheti pratijya g rakitv punar updhyyaghn etya guror agrata sthitv namacakre 01,003.047A tam updhyya pvnam evpayat 01,003.047B uvca cainam 01,003.047C bhaika nnsi na cnyac carasi 01,003.047D payo na pibasi 01,003.047E pvn asi 01,003.047F kena vtti kalpayasti 01,003.048A sa evam ukta updhyya pratyuvca 01,003.048B bho phena pibmi yam ime vats mt stana pibanta udgirantti 01,003.049A tam updhyya pratyuvca 01,003.049B ete tvadanukampay guavanto vats prabhtatara phenam udgiranti 01,003.049C tad evam api vatsn vttyuparodha karoy eva vartamna 01,003.049D phenam api bhavn na ptum arhatti 01,003.050A sa tatheti pratijya nirhras t g arakat 01,003.050B tath pratiiddho bhaika nnti na cnyac carati 01,003.050C payo na pibati 01,003.050D phena nopayukte 01,003.051A sa kad cid araye kudhrto 'rkapatry abhakayat 01,003.052A sa tair arkapatrair bhakitai krakaavipkibhi cakuy upahato 'ndho 'bhavat 01,003.052B so 'ndho 'pi cakramyama kpe 'patat 01,003.053*0194_01 nyty upamanyu | ta cu | vana gato g rakitum iti | 01,003.053*0194_02 tn ha updhyya | 01,003.053A atha tasminn angacchaty updhyya iyn avocat 01,003.053B mayopamanyu sarvata pratiiddha 01,003.053C sa niyata kupita 01,003.053D tato ngacchati ciragata ceti 01,003.054A sa evam uktv gatvrayam upamanyor hvna cakre 01,003.054B bho upamanyo kvsi 01,003.054C vatsaihti 01,003.055A sa tadhvnam updhyyc chrutv pratyuvcoccai 01,003.055B ayam asmi bho updhyya kpe patita iti 01,003.056A tam updhyya pratyuvca 01,003.056B katham asi kpe patita iti 01,003.057A sa ta pratyuvca 01,003.057B arkapatri bhakayitvndhbhto 'smi 01,003.057C ata kpe patita iti 01,003.058A tam updhyya pratyuvca 01,003.058B avinau stuhi 01,003.058C tau tv cakumanta kariyato devabhiajv iti 01,003.059A sa evam ukta updhyyena stotu pracakrame devv avinau vgbhir gbhi 01,003.060a pra prvagau prvajau citrabhn; gir v asmi tapanv anantau 01,003.060c divyau suparau virajau vimnv; adhikiyantau bhuvanni viv 01,003.061a hiramayau akun sparyau; nsatyadasrau sunasau vaijayantau 01,003.061c ukra vayantau taras suvemv; abhi vyayantv asita vivasvat 01,003.062a grast suparasya balena vartikm; amucatm avinau saubhagya 01,003.062c tvat suvttv anamanta myay; sattam g aru udvahan 01,003.063a ai ca gvas triat ca dhenava; eka vatsa suvate ta duhanti 01,003.063c nngoh vihit ekadohans; tv avinau duhato gharmam ukthyam 01,003.064a ek nbhi saptaat ar rit; pradhiv any viatir arpit ar 01,003.064c anemi cakra parivartate 'jara; myvinau samanakti cara 01,003.065a eka cakra vartate dvdara pradhi;abhim ekkam amtasya dhraam 01,003.065c yasmin dev adhi vive viakts; tv avinau mucato m vidatam 01,003.066*0195_01 ida vttam api varsu bhyas 01,003.066*0195_02 tirodhattm avinau dsapatn 01,003.066*0195_03 bhittv meghn aivam udcaranta 01,003.066*0195_04 yad vikarma prathitau balasya 01,003.066a avinv indram amta vttabhyau; tirodhattm avinau dsapatn 01,003.066c bhittv girim avinau gm udcarantau; tadvamahn prathit valasya 01,003.067a yuv dio janayatho dagre; samna mrdhni rathay viyanti 01,003.067c ts ytam ayo 'nupraynti; dev manuy kitim caranti 01,003.068a yuv varn vikurutho vivarps; te 'dhikiyanti bhuvanni viv 01,003.068c te bhnavo 'py anust caranti; dev manuy kitim caranti 01,003.069a tau nsatyv avinv mahe v; sraja ca y bibhtha pukarasya 01,003.069c tau nsatyv amtvtvdhv; te devs tat prapadena ste 01,003.070*0196_01 stotu na aknomi guair bhavantau 01,003.070*0196_02 cakurvihna pathi sapramha 01,003.070*0196_03 durge 'ham asmin patito 'smi kpe 01,003.070*0196_04 yuv arayau araa prapadye 01,003.070a mukhena garbha labhat yuvnau; gatsur etat prapadena ste 01,003.070c sadyo jto mtaram atti garbhas; tv avinau mucatho jvase g 01,003.071A eva tenbhiutv avinv jagmatu 01,003.071B hatu cainam 01,003.071C prtau sva 01,003.071D ea te 'ppa 01,003.071E anainam iti 01,003.072A sa evam ukta pratyuvca 01,003.072B nntam catur bhavantau 01,003.072C na tv aham etam appam upayoktum utsahe anivedya gurava iti 01,003.073A tatas tam avinv catu 01,003.073B vbhy purastd bhavata updhyyenaivam evbhiutbhym appa prtbhy datta 01,003.073C upayukta ca sa tennivedya gurave 01,003.073D tvam api tathaiva kuruva yath ktam updhyyeneti 01,003.074A sa evam ukta punar eva pratyuvcaitau 01,003.074B pratyanunaye bhavantv avinau 01,003.074C notsahe 'ham anivedyopdhyyyopayoktum iti 01,003.075A tam avinv hatu 01,003.075B prtau svas tavnay guruvtty 01,003.075C updhyyasya te kryas dant 01,003.075D bhavato hiramay bhaviyanti 01,003.075E cakum ca bhaviyasi 01,003.075F reya cvpsyasti 01,003.076A sa evam ukto 'vibhy labdhacakur updhyyasakam gamyopdhyyam abhivdycacake 01,003.076B sa csya prtimn abht 01,003.077A ha cainam 01,003.077B yathvinv hatus tath tva reyo 'vpsyasti 01,003.077C sarve ca te ved pratibhsyantti 01,003.078A e tasypi parkopamanyo 01,003.079A athpara iyas tasyaivyodasya dhaumyasya vedo nma 01,003.080A tam updhyya sadidea 01,003.080B vatsa veda ihsyatm 01,003.080C bhavat madghe ka cit kla uramena bhavitavyam 01,003.080D reyas te bhaviyatti 01,003.081A sa tathety uktv gurukule drghakla guruuraaparo 'vasat 01,003.081B gaur iva nitya guruu dhru niyujyamna toakuttdukhasaha sarvatrpratikla 01,003.082A tasya mahat klena guru paritoa jagma 01,003.082B tatparitoc ca reya sarvajat cvpa 01,003.082C e tasypi park vedasya 01,003.083A sa updhyyennujta samvttas tasmd gurukulavsd ghrama pratyapadyata 01,003.083B tasypi svaghe vasatas traya iy babhvu 01,003.084A sa iyn na ki cid uvca 01,003.084B karma v kriyat guruur veti 01,003.084C dukhbhijo hi gurukulavsasya iyn parikleena yojayitu neyea 01,003.085A atha kasya cit klasya veda brhmaa janamejaya pauya ca katriyv upetyopdhyya varay cakratu 01,003.086A sa kad cid yjyakryebhiprasthita uttaka nma iya niyojaym sa 01,003.086B bho uttaka yat ki cid asmadghe parihyate tad icchmy aham apariha bhavat kriyamam iti 01,003.087A sa eva pratisamdiyottaka veda pravsa jagma 01,003.088A athottako guruurur guruniyogam anutihamnas tatra gurukule vasati sma 01,003.089A sa vasas tatropdhyyastrbhi sahitbhir hyokta 01,003.089B updhyyin te tumat 01,003.089C updhyya ca proita 01,003.089D asy yathyam tur vandhyo na bhavati tath kriyatm 01,003.089E etad vidatti 01,003.090*0197_01 tasya strvkya na kryam iti dharmalopabhayd evam avadat | 01,003.090A sa evam uktas t striya pratyuvca 01,003.090B na may str vacand idam akrya kryam 01,003.090C na hy aham updhyyena sadia 01,003.090D akryam api tvay kryam iti 01,003.091A tasya punar updhyya klntarea ghn upajagma tasmt pravst 01,003.091B sa tadvtta tasyeam upalabhya prtimn abht 01,003.092*0198_01 sa uvca | sarva ktam iti | updhyya pratyuvca | 01,003.092A uvca cainam 01,003.092B vatsottaka ki te priya karavti 01,003.092C dharmato hi urito 'smi bhavat 01,003.092D tena prti parasparea nau savddh 01,003.092E tad anujne bhavantam 01,003.092F sarvm eva siddhi prpsyasi 01,003.092G gamyatm iti 01,003.093A sa evam ukta pratyuvca 01,003.093B ki te priya karavti 01,003.093C eva hy hu 01,003.094A ya cdharmea vibryd ya cdharmea pcchati 01,003.095A tayor anyatara praiti vidvea cdhigacchati 01,003.095B so 'ham anujto bhavat icchma te gurvartham upahartum iti 01,003.096A tenaivam ukta updhyya pratyuvca 01,003.096B vatsottaka uyat tvad iti 01,003.097A sa kad cit tam updhyyam hottaka 01,003.097B jpayatu bhavn 01,003.097C ki te priyam upaharmi gurvartham iti 01,003.098*0199_01 tenaivam ukta updhyya pratyuvca | kimartham upahareyam iti | 01,003.098A tam updhyya pratyuvca 01,003.098B vatsottaka bahuo m codayasi gurvartham upahareyam iti 01,003.098C tad gaccha 01,003.098D en praviyopdhyyin pccha kim upaharmti 01,003.098E e yad bravti tad upaharasveti 01,003.099A sa evam ukta updhyyenopdhyyinm apcchat 01,003.099B bhavaty updhyyensmy anujto gha gantum 01,003.099C tad icchma te gurvartham upahtyno gantum 01,003.099D tad jpayatu bhavat 01,003.099E kim upaharmi gurvartham iti 01,003.100A saivam uktopdhyyiny uttaka pratyuvca 01,003.100B gaccha pauya rjnam 01,003.100C bhikasva tasya katriyay pinaddhe kuale 01,003.100D te nayasva 01,003.100E ita caturthe 'hani puyaka bhavit 01,003.100F tbhym baddhbhy brhman pariveum icchmi 01,003.100G obhamn yath tbhy kualbhy tasminn ahani sapdayasva 01,003.100H reyo hi te syt kaa kurvata iti 01,003.101A sa evam ukta updhyyiny prtihatottaka 01,003.101B sa pathi gacchann apayad abham atiprama tam adhirha ca puruam atipramam eva 01,003.102A sa purua uttakam abhyabhata 01,003.102B uttakaitat puram asya abhasya bhakayasveti 01,003.103A sa evam ukto naicchat 01,003.104A tam ha puruo bhya 01,003.104B bhakayasvottaka 01,003.104C m vicraya 01,003.104D updhyyenpi te bhakita prvam iti 01,003.105A sa evam ukto bham ity uktv tad tad abhasya pura mtra ca bhakayitvottaka pratasthe yatra sa katriya pauya 01,003.106A tam upetypayad uttaka snam 01,003.106B sa tam upetyrbhir abhinandyovca 01,003.106C arth bhavantam upagato 'smti 01,003.107A sa enam abhivdyovca 01,003.107B bhagavan pauya khalv aham 01,003.107C ki karavti 01,003.108A tam uvcottaka 01,003.108B gurvarthe kualbhym arthy gato 'smti ye te katriyay pinaddhe kuale te bhavn dtum arhatti 01,003.109*0200_01 tasys tat strdhana idrea yaje tuena dattam st | 01,003.109A ta pauya pratyuvca 01,003.109B praviyntapura katriy ycyatm iti 01,003.110A sa tenaivam ukta praviyntapura katriy npayat 01,003.111A sa pauya punar uvca 01,003.111B na yukta bhavat vayam antenopacaritum 01,003.111C na hi te katriyntapure sanihit 01,003.111D nain paymti 01,003.112A sa evam ukta pauyas ta pratyuvca 01,003.112B saprati bhavn ucchia 01,003.112C smara tvat 01,003.112D na hi s katriy ucchienucin v aky draum 01,003.112E pativrattvd e nucer daranam upaitti 01,003.113A athaivam ukta uttaka smtvovca 01,003.113B asti khalu mayocchienopaspa ghra gacchat ceti 01,003.114A ta pauya pratyuvca 01,003.114B etat tad eva hi 01,003.114C na gacchatopaspa bhavati na sthiteneti 01,003.115A athottakas tathety uktv prmukha upaviya supraklitapipdavadano 'abdbhir hdayagambhir adbhir upaspya tri ptv dvi parimjya khny adbhir upaspyntapura praviya t katriym apayat 01,003.116A s ca dvaivottakam abhyutthybhivdyovca 01,003.116B svgata te bhagavan 01,003.116C jpaya ki karavti 01,003.117A sa tm uvca 01,003.117B ete kuale gurvartha me bhikite dtum arhasti 01,003.118A s prt tena tasya sadbhvena ptram ayam anatikramaya ceti matv te kuale avamucysmai pryacchat 01,003.119A ha cainam 01,003.119B ete kuale takako ngarja prrthayati 01,003.119C apramatto netum arhasti 01,003.120A sa evam uktas t katriy pratyuvca 01,003.120B bhavati sunirvt bhava 01,003.120C na m aktas takako ngarjo dharayitum iti 01,003.121A sa evam uktv t katriym mantrya pauyasakam gacchat 01,003.122A sa ta dvovca 01,003.122B bho pauya prto 'smti 01,003.123A ta pauya pratyuvca 01,003.123B bhagava cirasya ptram sdyate 01,003.123C bhav ca guavn atithi 01,003.123D tat kariye rddham 01,003.123E kaa kriyatm iti 01,003.124A tam uttaka pratyuvca 01,003.124B ktakaa evsmi 01,003.124C ghram icchmi yathopapannam annam upahta bhavateti 01,003.125A sa tathety uktv yathopapannennnenaina bhojaym sa 01,003.126A athottaka tam anna sakea dv aucy etad iti matv pauyam uvca 01,003.126B yasmn me aucy anna dadsi tasmad andho bhaviyasti 01,003.127*0201_01 tam uttaka pratyuvca | na yukta bhavatnnam auci dattv 01,003.127*0201_02 pratipa dtum | tasmd annam eva pratyakkuru | 01,003.127A ta pauya pratyuvca 01,003.127B yasmt tvam apy aduam anna dayasi tasmd anapatyo bhaviyasti 01,003.128A so 'tha pauyas tasyucibhvam annasygamaym sa 01,003.129A atha tadanna muktakey striyopahta sakeam auci matvottaka prasdaym sa 01,003.129B bhagavann ajnd etad anna sakeam upahta ta ca 01,003.129C tat kmaye bhavantam 01,003.129D na bhaveyam andha iti 01,003.130A tam uttaka pratyuvca 01,003.130B na m bravmi 01,003.130C bhtv tvam andho nacird anandho bhaviyasti 01,003.130D mampi po na bhaved bhavat datta iti 01,003.131A ta pauya pratyuvca 01,003.131B nha akta pa pratydtum 01,003.131C na hi me manyur adypy upaama gacchati 01,003.131D ki caitad bhavat na jyate yath 01,003.132a nvanta hdaya brhmaasya; vci kuro nihitas tkadhra 01,003.132c vipartam etad ubhaya katriyasya; v nvant hdaya tkadhram 01,003.133*0202_01 mama po bhaviyatti | 01,003.133A iti 01,003.133B tad eva gate na akto 'ha tkahdayatvt ta pam anyath kartum 01,003.133C gamyatm iti 01,003.134A tam uttaka pratyuvca 01,003.134B bhavatham annasyucibhvam gamayya pratyanunta 01,003.134C prk ca te 'bhihitam 01,003.134D yasmd aduam anna dayasi tasmd anapatyo bhaviyasti 01,003.134E due cnne naia mama po bhaviyatti 01,003.135A sdhaymas tvad ity uktv prtihatottakas te kuale ghtv 01,003.136A so 'payat pathi nagna ramaam gacchanta muhur muhur dyamnam adyamna ca 01,003.136B athottakas te kuale bhmau nikipyodakrtha pracakrame 01,003.137*0203_01 ktodakakrya uci prayato namo devebhyo gurubhya ca 01,003.137*0203_02 ktv mahat javena tam anvayt | tasya takako dham sanna | 01,003.137*0203_03 sa ta jagrha | 01,003.137A etasminn antare sa ramaas tvarama upastya te kuale ghtv prdravat 01,003.137B tam uttako 'bhistya jagrha 01,003.137C sa tad rpa vihya takakarpa ktv sahas dharay vivta mahbila vivea 01,003.138*0204_01 athottakas tasy katriyy vaca smtv ta takakam anvagacchat | 01,003.138*0204_02 sa tadbila daakhena cakhna | na cakat | ta 01,003.138*0204_03 kliyamnam indro 'payat | sa vajra preaym sa | gacchsya 01,003.138*0204_04 brhmaasya shyya kuruveti | atha vajro daakham anupraviya 01,003.138*0204_05 tadbilam adrayat | 01,003.138*0205_01 ta ngalokam aparyantam anekavidhaprsdaharmyavalabhniryhaatasakulam 01,003.138*0205_02 uccvacakrcaryasthnvakram apayat | sa tatra | 01,003.138A praviya ca ngaloka svabhavanam agacchat 01,003.138B tam uttako 'nvvivea tenaiva bilena 01,003.138C praviya ca ngn astuvad ebhi lokai 01,003.139a ya airvatarjna sarp samitiobhan 01,003.139c varanta iva jmt savidyutpavanerit 01,003.140a surp ca virp ca tath kalmakual 01,003.140c dityavan nkaphe rejur airvatodbhav 01,003.141*0206_01 tatrasthn api sastaumi mahata pannagn aham | 01,003.141a bahni ngavartmni gagys tra uttare 01,003.141c icchet ko 'rkuseny cartum airvata vin 01,003.142a atny atir aau ca sahasri ca viati 01,003.142c sarp pragrah ynti dhtarro yad ejati 01,003.143a ye cainam upasarpanti ye ca dra para gat 01,003.143c aham airvatajyehabhrtbhyo 'karava nama 01,003.144a yasya vsa kuruketre khave cbhavat sad 01,003.144c ta kdraveyam astaua kualrthya takakam 01,003.145*0207_01 nad mandkin ramy prasannasalilm anu | 01,003.145a takaka cvasena ca nitya sahacarv ubhau 01,003.145c kuruketre nivasat nadm ikumatm anu 01,003.146*0208_01 eva stutv sa viprarir uttako bhujagottamn 01,003.146*0208_02 naiva te kuale lebhe tata cintm upgamat 01,003.146*0209_01 ngarjya mukhyya kuale pnuy yath 01,003.146a jaghanyajas takakasya rutaseneti ya ruta 01,003.146c avasadyo mahad dyumni prrthayan ngamukhyatm 01,003.146e karavi sad cha namas tasmai mahtmane 01,003.147*0210_01 tad vai cintaym sa updhyyy yad ritam 01,003.147*0210_02 kle ca samatikrnte pa dsyati manyun 01,003.147A eva stuvann api ngn yad te kuale nlabhad athpayat striyau tantre adhiropya paa vayantyau 01,003.148A tasmi ca tantre k sit ca tantava 01,003.148B cakra cpayat abhi kumrai parivartyamnam 01,003.148C purua cpayad daranyam 01,003.149A sa tn sarvs tuva ebhir mantravdalokai 01,003.150a try arpitny atra atni madhye; ai ca nitya carati dhruve 'smin 01,003.150c cakre caturviatiparvayoge; a yat kumr parivartayanti 01,003.151a tantra ceda vivarpa yuvatyau; vayatas tantn satata vartayantyau 01,003.151c kn sit caiva vivartayantyau; bhtny ajasra bhuvanni caiva 01,003.152a vajrasya bhart bhuvanasya gopt; vtrasya hant namucer nihant 01,003.152c ke vasno vasane mahtm; satynte yo vivinakti loke 01,003.153a yo vjina garbham ap pura; vaivnara vhanam abhyupeta 01,003.153c nama sadsmai jagadvarya; lokatrayeya puradarya 01,003.154A tata sa ena purua prha 01,003.154B prto 'smi te 'ham anena stotrea 01,003.154C ki te priya karavti 01,003.155A sa tam uvca 01,003.155B ng me vaam yur iti 01,003.156A sa ena purua punar uvca 01,003.156B etam avam apne dhamasveti 01,003.157A sa tam avam apne 'dhamat 01,003.157B athvd dhamyamnt sarvasrotobhya sadhm arcio 'gner nipetu 01,003.158A tbhir ngaloko dhpita 01,003.159A atha sasabhramas takako 'gnitejobhayaviaas te kuale ghtv sahas svabhavann nikramyottakam uvca 01,003.159B ete kuale pratightu bhavn iti 01,003.160A sa te pratijagrhottaka 01,003.160B kuale pratighycintayat 01,003.160C adya tat puyakam updhyyiny 01,003.160D dra cham abhygata 01,003.160E katha nu khalu sabhvayeyam iti 01,003.161A tata ena cintaynam eva sa purua uvca 01,003.161B uttaka enam avam adhiroha 01,003.161C ea tv kad evopdhyyakula prpayiyatti 01,003.162A sa tathety uktv tam avam adhiruhya pratyjagmopdhyyakulam 01,003.162B updhyyin ca snt ken vapayanty upaviottako ngacchatti pysya mano dadhe 01,003.163A athottaka praviya updhyyinm abhyavdayat 01,003.163B te csyai kuale pryacchat 01,003.164A s caina pratyuvca 01,003.164B uttaka dee kle 'bhygata 01,003.164C svgata te vatsa 01,003.164D mang asi may na apta 01,003.164E reyas tavopasthitam 01,003.164F siddhim pnuhti 01,003.165A athottaka updhyyam abhyavdayat 01,003.165B tam updhyya pratyuvca 01,003.165C vatsottaka svgata te 01,003.165D ki cira ktam iti 01,003.166A tam uttaka updhyya pratyuvca 01,003.166B bhos takakea ngarjena vighna kto 'smin karmai 01,003.166C tensmi ngaloka nta 01,003.167A tatra ca may de striyau tantre 'dhiropya paa vayantyau 01,003.167B tasmi ca tantre k sit ca tantava 01,003.167C ki tat 01,003.168A tatra ca may cakra da dvdaram 01,003.168B a caina kumr parivartayanti 01,003.168C tad api kim 01,003.169A purua cpi may da 01,003.169B sa puna ka 01,003.170A ava ctipramayukta 01,003.170B sa cpi ka 01,003.171A pathi gacchat may abho da 01,003.171B ta ca puruo 'dhirha 01,003.171C tensmi sopacram ukta 01,003.171D uttaksya abhasya pura bhakaya 01,003.171E updhyyenpi te bhakitam iti 01,003.171F tatas tadvacann may tadabhasya puram upayuktam 01,003.171G tad icchmi bhavatopadia ki tad iti 01,003.172A tenaivam ukta updhyya pratyuvca 01,003.172B ye te striyau dht vidht ca 01,003.172C ye ca te k sit ca tantavas te rtryahan 01,003.173*0211_01 dvdara dvdaa ms | 01,003.173A yad api tac cakra dvdara a kumr parivartayanti te tava a savatsara cakram 01,003.173B ya purua sa parjanya 01,003.173C yo 'va so 'gni 01,003.174A ya abhas tvay pathi gacchat da sa airvato ngarja 01,003.174B ya cainam adhirha sa indra 01,003.174C yad api te pura bhakita tasya abhasya tad amtam 01,003.175A tena khalv asi na vypannas tasmin ngabhavane 01,003.175B sa cpi mama sakh indra 01,003.176A tadanugraht kuale ghtv punar abhygato 'si 01,003.176B tat saumya gamyatm 01,003.176C anujne bhavantam 01,003.176D reyo 'vpsyasti 01,003.177A sa updhyyennujta uttaka kruddhas takakasya praticikramo hstinapura pratasthe 01,003.178a sa hstinapura prpya nacird dvijasattama 01,003.178c samgacchata rjnam uttako janamejayam 01,003.179a pur takailtas ta nivttam aparjitam 01,003.179c samyag vijayina dv samantn mantribhir vtam 01,003.180a tasmai jayia prva yathnyya prayujya sa 01,003.180c uvcaina vaca kle abdasapannay gir 01,003.181a anyasmin karaye tva krye prthivasattama 01,003.181c blyd ivnyad eva tva kurue npasattama 01,003.182a evam uktas tu viprea sa rj pratyuvca ha 01,003.182c janamejaya prasanntm samyak sapjya ta munim 01,003.183a s prajn pariplanena; sva katradharma pariplaymi 01,003.183c prabrhi v ki kriyat dvijendra; urur asmy adya vacas tvadyam 01,003.184a sa evam uktas tu npottamena; dvijottama puyakt variha 01,003.184c uvca rjnam adnasattva; svam eva krya npate ca yat tat 01,003.185a takakea narendrendra yena te hisita pit 01,003.185c tasmai pratikuruva tva pannagya durtmane 01,003.186a kryakla ca manye 'ha vidhidasya karmaa 01,003.186c tad gacchpaciti rjan pitus tasya mahtmana 01,003.187a tena hy anapardh sa dao duntartman 01,003.187c pacatvam agamad rj vajrhata iva druma 01,003.188a baladarpasamutsiktas takaka pannagdhama 01,003.188c akrya ktavn ppo yo 'daat pitara tava 01,003.189a rjarivaagoptram amarapratima npam 01,003.189c jaghna kyapa caiva nyavartayata ppakt 01,003.190a dagdhum arhasi ta ppa jvalite havyavhane 01,003.190c sarpasatre mahrja tvayi tad dhi vidhyate 01,003.191a eva pitu cpaciti gatavs tva bhaviyasi 01,003.191c mama priya ca sumahat kta rjan bhaviyati 01,003.192a karmaa pthivpla mama yena durtman 01,003.192c vighna kto mahrja gurvartha carato 'nagha 01,003.193a etac chrutv tu npatis takakasya cukopa ha 01,003.193c uttakavkyahavi dpto 'gnir havi yath 01,003.194a apcchac ca tad rj mantria svn sudukhita 01,003.194c uttakasyaiva snidhye pitu svargagati prati 01,003.195*0212_01 pauye parvai rjendra svasti vcya dvijn atha 01,003.195*0212_02 sampte parvai tad svaakty tarpayed dvijn 01,003.195a tadaiva hi sa rjendro dukhaokpluto 'bhavat 01,003.195c yadaiva pitara vttam uttakd aot tad 01,004.001A lomaharaaputra ugrarav sta pauriko naimiraye aunakasya kulapater dvdaavrike satre n abhygatn upatasthe 01,004.002*0213_01 mayodakasya caritam aeam uktam | janamejayasya sarpasatrasya 01,004.002*0213_02 nimittntaram idam api | 01,004.002A paurika pure ktarama sa tn ktjalir uvca 01,004.002B ki bhavanta rotum icchanti 01,004.002C kim aha bruvti 01,004.003A tam aya cu 01,004.003B parama lomaharae prakymas tv vakyasi ca na urat kathyogam 01,004.003C tad bhagavs tu tvac chaunako 'gniaraam adhyste 01,004.004a yo 'sau divy kath veda devatsurasakath 01,004.004c manuyoragagandharvakath veda ca sarvaa 01,004.005a sa cpy asmin makhe saute vidvn kulapatir dvija 01,004.005c dako dhtavrato dhm stre crayake guru 01,004.006a satyavd amaparas tapasv niyatavrata 01,004.006c sarvem eva no mnya sa tvat pratiplyatm 01,004.007a tasminn adhysati gurv sana paramrcitam 01,004.007c tato vakyasi yat tv sa prakyati dvijasattama 01,004.008 sta uvca 01,004.008a evam astu gurau tasminn upavie mahtmani 01,004.008c tena pa kath puy vakymi vividhray 01,004.009a so 'tha viprarabha krya ktv sarva yathkramam 01,004.009c devn vgbhi pitn adbhis tarpayitvjagma ha 01,004.010a yatra brahmaraya siddhs ta sn yatavrat 01,004.010c yajyatanam ritya staputrapurasar 01,004.011a tvikv atha sadasyeu sa vai ghapatis tata 01,004.011c upaviepavia aunako 'thbravd idam 01,005.001 aunaka uvca 01,005.001a puram akhila tta pit te 'dhtavn pur 01,005.001b*0214_01 bhratdhyayana sarva kadvaipyant tad 01,005.001c kaccit tvam api tat sarvam adhe lomaharae 01,005.002a pure hi kath divy diva ca dhmatm 01,005.002c kathyante t pursmbhi rut prva pitus tava 01,005.003a tatra vaam aha prva rotum icchmi bhrgavam 01,005.003c kathayasva kathm et kaly sma ravae tava 01,005.004 sta uvca 01,005.004a yad adhta pur samyag dvijareha mahtmabhi 01,005.004c vaiapyanaviprdyais tai cpi kathita pur 01,005.005a yad adhta ca pitr me samyak caiva tato may 01,005.005c tat tvac chu yo devai sendrai sgnimarudgaai 01,005.005e pjita pravaro vao bhg bhgunandana 01,005.006a ima vaam aha brahman bhrgava te mahmune 01,005.006c nigadmi kathyukta purrayasayutam 01,005.006d*0215_01 uvvahito brahman pure yac chruta may 01,005.006d*0216_01 bhgur maharir bhagavn brahma vai svayabhuv 01,005.006d*0216_02 varuasya kratau jta pvakd iti na rutam 01,005.006d@006_0001 bhgor babhvu a putrs tapas bhvittmana 01,005.006d@006_0002 kavi ca cyavana caiva akhala ca mahtap 01,005.006d@006_0003 surami saptarami ca vitatha ca mahtap 01,005.006d@006_0004 vtahavyasya tanaya smto gtsamada prabhu 01,005.006d@006_0005 gtsasypi sutas tv asya brahman svedaso 'bhavat 01,005.006d@006_0006 svedasya tu putro 'bhd rva rutavat vara 01,005.006d@006_0007 rvasya tu vihavyo 'bhd brahmasnur mahtmana 01,005.006d@006_0008 vihavyasya tu dydo vihara krtimn smta 01,005.006d@006_0009 viharasytmavn putro vatsa cdhiratha smta 01,005.006d@006_0010 vatsasypi vinindas tu snur sn mahtap 01,005.006d@006_0011 bhgor vinindasya suta sadyo nma babhva ha 01,005.006d@006_0012 sadyasypy tmajo brahman vitto nma suvryavn 01,005.006d@006_0013 vittasya tu mahtej babhva ca rutarav 01,005.006d@006_0014 rutaravasas tu snur babhva tapavn prabho 01,005.006d@006_0015 tapasas tu mahtej prakas tanayo 'bhavat 01,005.006d@006_0016 rdhva prakasya suto brahmarir brahmavittama 01,005.006d@006_0017 brahmaso mato yena yena prva mahtman 01,005.006d@006_0018 rdhvasya caiva vgindro vgindro brahmavdina 01,005.006d@006_0019 ckas tasya tanayo brahmasnur mahtap 01,005.006d@006_0020 jamadagni sutas tasya jaje janakasanibha 01,005.006d@006_0021 jamadagnes tu vai paca san putr mahtmana 01,005.006d@006_0022 rumav ca suea ca vasur vivvasus tath 01,005.006d@006_0023 rmas tasya jaghanyo 'bhn mahstro reuksuta 01,005.006d@006_0024 trisaptaktva pthiv yena nikatriy kt 01,005.007a bhgo sudayita putra cyavano nma bhrgava 01,005.007c cyavanasypi dyda pramatir nma dhrmika 01,005.007e pramater apy abht putro ghtcy rurur ity uta 01,005.008a ruror api suto jaje unako vedapraga 01,005.008c pramadvary dharmtm tava prvapitmaht 01,005.009a tapasv ca yaasv ca rutavn brahmavittama 01,005.009c dharmiha satyavd ca niyato niyatendriya 01,005.010 aunaka uvca 01,005.010a staputra yath tasya bhrgavasya mahtmana 01,005.010c cyavanatva parikhyta tan mamcakva pcchata 01,005.011 sta uvca 01,005.011a bhgo sudayit bhry pulomety abhivirut 01,005.011c tasy garbha samabhavad bhgor vryasamudbhava 01,005.012a tasmin garbhe sabhte 'tha pulomy bhgdvaha 01,005.012c samaye samaliny dharmapatny yaasvina 01,005.013a abhiekya nikrnte bhgau dharmabht vare 01,005.013c rama tasya rako 'tha pulombhyjagma ha 01,005.014a ta praviyrama dv bhgor bhrym aninditm 01,005.014c hcchayena samvio vicet samapadyata 01,005.015a abhygata tu tad raka pulom crudaran 01,005.015c nyamantrayata vanyena phalamldin tad 01,005.016a t tu rakas tato brahman hcchayenbhipitam 01,005.016c dv ham abht tatra jihrus tm aninditm 01,005.016d*0217_01 jtam ity abravt krya jihrur mudita ubhm 01,005.016d*0217_02 s hi prva vt tena pulomn tu ucismit 01,005.016d*0217_03 t tu prdt pit pacd bhgave stravat tad 01,005.016d*0217_04 tasya tat kilbia nitya hdi vartati bhrgava 01,005.016d*0217_05 idam antaram ity eva hartu cakre manas tad 01,005.017a athgniarae 'payaj jvalita jtavedasam 01,005.017c tam apcchat tato raka pvaka jvalita tad 01,005.018a asa me kasya bhryeyam agne pa tena vai 01,005.018c satyas tvam asi satya me vada pvaka pcchate 01,005.019a may hya prvavt bhryrthe varavarin 01,005.019c pact tv im pit prdd bhgave 'ntakrie 01,005.020a seya yadi varroh bhgor bhry rahogat 01,005.020c tath satya samkhyhi jihrmy ramd imm 01,005.021a manyur hi hdaya me 'dya pradahann iva tihati 01,005.021c matpurvabhry yad im bhgu prpa sumadhyamm 01,005.021d*0218_01 asamata kta me 'dya hariymy ramd imm 01,005.022a tad raka evam mantrya jvalita jtavedasam 01,005.022c akamno bhgor bhry puna punar apcchata 01,005.023a tvam agne sarvabhtnm anta carasi nityad 01,005.023c skivat puyappeu satya brhi kave vaca 01,005.024a matprvabhrypaht bhguntakri 01,005.024c seya yadi tath me tva satyam khytum arhasi 01,005.025a rutv tvatto bhgor bhry hariymy aham ramt 01,005.025c jtaveda payatas te vada saty gira mama 01,005.026a tasya tad vacana rutv saptrcir dukhito bham 01,005.026b*0219_01 satya vadmi yadi me pa syd brahmavittamt 01,005.026b*0219_02 asatya ced aha brve patiye narakn kramt 01,005.026c bhto 'ntc ca pc ca bhgor ity abravc chanai 01,005.026d*0220=00 agnir uvca 01,005.026d*0220_01 tvay vt pulomeya prva dnavanandana 01,005.026d*0220_02 ki tv iya vidhin prva mantravan na vt tvay 01,005.026d*0220_03 pitr tu bhgave datt pulomeya yaasvin 01,005.026d*0220_04 dadti na pit tubhya varalobhn mahya 01,005.026d*0220_05 athem vedadena karma vidhiprvakam 01,005.026d*0220_06 bhrym ir bhgu prpa m purasktya dnava 01,005.026d*0220_07 seyam ity avagacchmi nnta vaktum utsahe 01,005.026d*0220_08 nnta hi sad loke pjyate dnavottama 01,006.001 sta uvca 01,006.001a agner atha vaca rutv tad raka prajahra tm 01,006.001c brahman varharpea manomrutarahas 01,006.002a tata sa garbho nivasan kukau bhgukulodvaha 01,006.002c ron mtu cyuta kuke cyavanas tena so 'bhavat 01,006.003a ta dv mtur udarc cyutam dityavarcasam 01,006.003c tad rako bhasmasd bhta papta parimucya tm 01,006.004a s tam dya suro sasra bhgunandanam 01,006.004c cyavana bhrgava brahman pulom dukhamrcchit 01,006.005a t dadara svaya brahm sarvalokapitmaha 01,006.005c rudat bpaprk bhgor bhrym aninditm 01,006.005e sntvaym sa bhagavn vadh brahm pitmaha 01,006.006a arubinddbhav tasy prvartata mahnad 01,006.006c anuvartat sti tasy bhgo patny yaasvina 01,006.007a tasy mrga stavat dv tu sarita tad 01,006.007c nma tasys tad nady cakre lokapitmaha 01,006.007e vadhsareti bhagav cyavanasyrama prati 01,006.008a sa eva cyavano jaje bhgo putra pratpavn 01,006.008c ta dadara pit tatra cyavana t ca bhminm 01,006.009a sa pulom tato bhry papraccha kupito bhgu 01,006.009c kensi rakase tasmai kathiteha jihrave 01,006.009e na hi tv veda tad rako madbhry cruhsinm 01,006.010a tat tvam khyhi ta hy adya aptum icchmy aha ru 01,006.010c bibheti ko na pn me kasya cya vyatikrama 01,006.011 pulomovca 01,006.011a agnin bhagavas tasmai rakase 'ha nivedit 01,006.011c tato mm anayad raka kroant kurarm iva 01,006.012a sha tava sutasysya tejas parimokit 01,006.012c bhasmbhta ca tad rako mm utsjya papta vai 01,006.013 sta uvca 01,006.013a iti rutv pulomy bhgu paramamanyumn 01,006.013c apgnim abhikruddha sarvabhako bhaviyasi 01,007.001 sta uvca 01,007.001a aptas tu bhgu vahni kruddho vkyam athbravt 01,007.001c kim ida shasa brahman ktavn asi spratam 01,007.002a dharme prayatamnasya satya ca vadata samam 01,007.002c po yad abruva satya vyabhicro 'tra ko mama 01,007.003a po hi sk ya skya jnamno 'nyath vadet 01,007.003c sa prvn tmana sapta kule hanyt tath parn 01,007.004a ya ca kryrthatattvajo jnamno na bhate 01,007.004c so 'pi tenaiva ppena lipyate ntra saaya 01,007.005a akto 'ham api aptu tv mnys tu brhma mama 01,007.005c jnato 'pi ca te vyakta kathayiye nibodha tat 01,007.006a yogena bahudhtmna ktv tihmi mrtiu 01,007.006c agnihotreu satreu kriysv atha makheu ca 01,007.007a vedoktena vidhnena mayi yad dhyate havi 01,007.007c devat pitara caiva tena tpt bhavanti vai 01,007.008a po devaga sarve pa pitgas tath 01,007.008c dara ca pauramsa ca devn pitbhi saha 01,007.009a devat pitaras tasmt pitara cpi devat 01,007.009c ekbht ca pjyante pthaktvena ca parvasu 01,007.010a devat pitara caiva juhvate mayi yat sad 01,007.010c tridan pit ca mukham evam aha smta 01,007.011a amvsy ca pitara pauramsy ca devat 01,007.011c manmukhenaiva hyante bhujate ca huta havi 01,007.011e sarvabhaka katha te bhaviymi mukha tv aham 01,007.012a cintayitv tato vahni cakre sahram tmana 01,007.012c dvijnm agnihotreu yajasatrakriysu ca 01,007.013a nirokravaakr svadhsvhvivarjit 01,007.013c vingnin praj sarvs tata san sudukhit 01,007.014a atharaya samudvign devn gatvbruvan vaca 01,007.014c agnint kriybhrad bhrnt loks trayo 'nagh 01,007.014e vidhadhvam atra yat krya na syt kltyayo yath 01,007.015a atharaya ca dev ca brahmam upagamya tu 01,007.015c agner vedaya pa kriysahram eva ca 01,007.016a bhgu vai mahbhga apto 'gni krantare 01,007.016c katha devamukho bhtv yajabhggrabhuk tath 01,007.016e hutabhuk sarvalokeu sarvabhakatvam eyati 01,007.017a rutv tu tad vacas tem agnim hya lokakt 01,007.017c uvca vacana laka bhtabhvanam avyayam 01,007.018a loknm iha sarve tva kart cnta eva ca 01,007.018c tva dhrayasi loks trn kriy ca pravartaka 01,007.018e sa tath kuru lokea nocchidyeran kriy yath 01,007.019a kasmd eva vimhas tvam vara san hutana 01,007.019c tva pavitra yad loke sarvabhtagata ca ha 01,007.020a na tva sarvaarrea sarvabhakatvam eyasi 01,007.020c updne 'rcio ys te sarva dhakyanti t ikhin 01,007.020d*0221_01 kravyd ca tanur y te s sarva bhakayiyati 01,007.021a yath sryubhi spa sarva uci vibhvyate 01,007.021c tath tvadarcirnirdagdha sarva uci bhaviyati 01,007.022a tad agne tva mahat teja svaprabhvd vinirgatam 01,007.022c svatejasaiva ta pa kuru satyam er vibho 01,007.022e devn ctmano bhga gha tva mukhe hutam 01,007.023a evam astv iti ta vahni pratyuvca pitmaham 01,007.023c jagma sana kartu devasya paramehina 01,007.024a devaraya ca mudits tato jagmur yathgatam 01,007.024c aya ca yathprva kriy sarv pracakrire 01,007.025a divi dev mumudire bhtasagh ca laukik 01,007.025c agni ca param prtim avpa hatakalmaa 01,007.025d*0222_01 eva sa bhagav pa lebhe 'gnir bhguta pur 01,007.026a evam ea purvtta itihso 'gnipaja 01,007.026c pulomasya vina ca cyavanasya ca sabhava 01,008.001 sta uvca 01,008.001a sa cpi cyavano brahman bhrgavo 'janayat sutam 01,008.001c sukanyy mahtmna pramati dptatejasam 01,008.002a pramatis tu ruru nma ghtcy samajjanat 01,008.002c ruru pramadvary tu unaka samajjanat 01,008.002d*0223_01 aunakas tu mahbhga unakasya suto 'bhavat 01,008.002d*0224_01 aunakas tu mahsattva sarvabhrgavanandana 01,008.002d*0224_02 jtas tapasi tvre ca sthita sthirayas tata 01,008.003a tasya brahman ruro sarva carita bhritejasa 01,008.003c vistarea pravakymi tac chu tvam aeata 01,008.004a ir sn mahn prva tapovidysamanvita 01,008.004c sthlakea iti khyta sarvabhtahite rata 01,008.005a etasminn eva kle tu menaky prajajivn 01,008.005c gandharvarjo viprare vivvasur iti ruta 01,008.006a athpsar menak s ta garbha bhgunandana 01,008.006c utsasarja yathkla sthlakerama prati 01,008.007a utsjya caiva ta garbha nadys tre jagma ha 01,008.007b*0225_01 apsar menak brahman nirday nirapatrap 01,008.007c kanym amaragarbhbh jvalantm iva ca riy 01,008.008a t dadara samuts nadtre mahn i 01,008.008c sthlakea sa tejasv vijane bandhuvarjitm 01,008.009a sa t dv tad kany sthlakeo dvijottama 01,008.009c jagrhtha munireha kpvia pupoa ca 01,008.009e vavdhe s varroh tasyramapade ubh 01,008.009f*0226_01 jtakarma kriy csy vidhiprva yathkramam 01,008.009f*0226_02 sthlakeo mahbhga cakra sumahn i 01,008.010a pramadbhyo var s tu sarvarpagunvit 01,008.010c tata pramadvarety asy nma cakre mahn i 01,008.011a tm ramapade tasya rurur dv pramadvarm 01,008.011c babhva kila dharmtm madannugattmavn 01,008.012a pitara sakhibhi so 'tha vcaym sa bhrgava 01,008.012c pramati cbhyayc chrutv sthlakea yaasvinam 01,008.012d*0227_01 ycaym sa t kany putrrthe varavarinm 01,008.013a tata prdt pit kany rurave t pramadvarm 01,008.013c vivha sthpayitvgre nakatre bhagadaivate 01,008.014a tata katipayhasya vivhe samupasthite 01,008.014c sakhbhi krat srdha s kany varavarin 01,008.015a npayata prasupta vai bhujaga tiryag yatam 01,008.015c pad caina samkrman mumru klacodit 01,008.016a sa tasy sapramatty codita kladharma 01,008.016c viopaliptn daann bham age nyaptayat 01,008.017a s da sahas bhmau patit gatacetan 01,008.017b*0228_01 vivar vigatark bhrabharaacetan 01,008.017b*0228_02 nirnandakar te bandhn muktamrdhaj 01,008.017c vyasur aprekaypi prekayatamkti 01,008.018a prasuptevbhavac cpi bhuvi sarpavirdit 01,008.018c bhyo manoharatar babhva tanumadhyam 01,008.019a dadara t pit caiva te caivnye tapasvina 01,008.019c viceamn patit bhtale padmavarcasam 01,008.020a tata sarve dvijavar samjagmu kpnvit 01,008.020c svastytreyo mahjnu kuika akhamekhala 01,008.020d*0229_01 uddlaka kaha caiva vetaketus tathaiva ca 01,008.021a bhradvja kauakutsa rieo 'tha gautama 01,008.021c pramati saha putrea tathnye vanavsina 01,008.022a t te kany vyasu dv bhujagasya virditm 01,008.022c rurudu kpayvi rurus tv rto bahir yayau 01,008.022d*0230_01 te ca sarve dvijarehs tatraivopvias tad 01,009.001 sta uvca 01,009.001a teu tatropavieu brhmaeu samantata 01,009.001c ruru cukroa gahana vana gatv sudukhita 01,009.002a okenbhihata so 'tha vilapan karua bahu 01,009.002c abravd vacana ocan priy cintya pramadvarm 01,009.003a ete s bhuvi tanvag mama okavivardhin 01,009.003b*0231_01 prn apaharantva pracandranibhnan 01,009.003b*0231_02 yadi pnyataro padmapatranibheka 01,009.003b*0231_03 mumrur api me prn dyu gamiyati 01,009.003b*0231_04 pitmtsakhn ca luptapiasya tasya me 01,009.003c bndhavn ca sarve ki nu dukham ata param 01,009.004a yadi datta tapas tapta guravo v may yadi 01,009.004c samyag rdhits tena sajvatu mama priy 01,009.005a yath janmaprabhti vai yattmha dhtavrata 01,009.005c pramadvar tathdyaiva samuttihatu bhmin 01,009.005d*0232_01 eva llapyatas tasya bhryrthe dukhitasya ca 01,009.005d*0232_02 devadtas tadbhyetya vkyam ha ruru vane 01,009.005d*0233_01 ke viau hkee lokee 'suravidvii 01,009.005d*0233_02 yadi me nical bhaktir mama jvatu s priy 01,009.005d*0233_03 vilapyamne tu rurau sarve dev kpnvit 01,009.005d*0233_04 dta prasthpaym su sadiysya hita vaca 01,009.005d*0233_05 sa dtas tvarito 'bhyetya devn priyakc chuci 01,009.005d*0233_06 uvca devavacana rurum bhya dukhitam 01,009.005d*0233_07 devai sarvair aha brahman preito 'smi tavntikam 01,009.005d*0233_08 tvaddhita tvaddhitair ukta u vkya dvijottama 01,009.005d*0234_01 pralapantam atvrta ruru dnatara tad 01,009.005d*0234_02 devadta samgamya vacana cedam abravt 01,009.006 devadta uvca 01,009.006a abhidhatse ha yad vc ruro dukhena tan m 01,009.006c na tu martyasya dharmtmann yur asti gatyua 01,009.007a gatyur e kpa gandharvpsaraso sut 01,009.007c tasmc choke manas tta m kths tva katha cana 01,009.008a upya ctra vihita prva devair mahtmabhi 01,009.008c ta yadcchasi kartu tva prpsyasm pramadvarm 01,009.009 rurur uvca 01,009.009a ka upya kto devair brhi tattvena khecara 01,009.009c kariye ta tath rutv trtum arhati m bhavn 01,009.010 devadta uvca 01,009.010a yuo 'rdha prayacchasva kanyyai bhgunandana 01,009.010c evam utthsyati ruro tava bhry pramadvar 01,009.011 rurur uvca 01,009.011a yuo 'rdha prayacchmi kanyyai khecarottama 01,009.011c grarpbhara uttihatu mama priy 01,009.011d*0235_01 salpaguasapann pracandranibhnan 01,009.011d*0235_02 macchoka vkyatoyena vyapanta kariyati 01,009.012 sta uvca 01,009.012a tato gandharvarja ca devadta ca sattamau 01,009.012c dharmarjam upetyeda vacana pratyabhatm 01,009.013a dharmarjyuo 'rdhena ruror bhry pramadvar 01,009.013c samuttihatu kaly mtaiva yadi manyase 01,009.014 dharmarja uvca 01,009.014a pramadvar ruror bhry devadta yadcchasi 01,009.014c uttihatv yuo 'rdhena ruror eva samanvit 01,009.015 sta uvca 01,009.015a evam ukte tata kany sodatihat pramadvar 01,009.015c ruros tasyyuo 'rdhena supteva varavarin 01,009.016a etad da bhaviye hi ruror uttamatejasa 01,009.016c yuo 'tipravddhasya bhryrthe 'rdha hrasatv iti 01,009.017a tata ie 'hani tayo pitarau cakratur mud 01,009.017c vivha tau ca remte parasparahitaiiau 01,009.018a sa labdhv durlabh bhry padmakijalkasaprabhm 01,009.018c vrata cakre vinya jihmagn dhtavrata 01,009.019a sa dv jihmagn sarvs tvrakopasamanvita 01,009.019c abhihanti yathsanna ghya praharaa sad 01,009.020a sa kad cid vana vipro rurur abhygaman mahat 01,009.020c ayna tatra cpaya uubha vayasnvitam 01,009.021a tata udyamya daa sa kladaopama tad 01,009.021c abhyaghnad ruito vipras tam uvctha uubha 01,009.022a npardhymi te ki cid aham adya tapodhana 01,009.022c sarambht tat kimartha mm abhihasi runvita 01,010.001 rurur uvca 01,010.001a mama prasam bhry dasd bhujagena ha 01,010.001c tatra me samayo ghora tmanoraga vai kta 01,010.002a hany sadaiva bhujaga ya ya payeyam ity uta 01,010.002c tato 'ha tv jighsmi jvitena vimokyase 01,010.003 uubha uvca 01,010.003a anye te bhujag vipra ye daantha mnavn 01,010.003c uubhn ahigandhena na tva hisitum arhasi 01,010.004a eknarthn pthagarthn ekadukhn pthaksukhn 01,010.004c uubhn dharmavid bhtv na tva hisitum arhasi 01,010.005 sta uvca 01,010.005a iti rutv vacas tasya bhujagasya rurus tad 01,010.005c nvadhd bhayasavigna i matvtha uubham 01,010.006a uvca caina bhagavn ruru saamayann iva 01,010.006b*0236_01 kena karmavipkena bhujagatvam upgata 01,010.006c kmay bhujaga brhi ko 'sm vikriy gata 01,010.007 uubha uvca 01,010.007a aha pur ruro nmn ir sa sahasrapt 01,010.007c so 'ha pena viprasya bhujagatvam upgata 01,010.007d*0237_01 brhmaasya tu pena prpto 'ha vikriym imm 01,010.007d*0237_02 sad samupayuktasya veddhyyaratasya ca 01,010.008 rurur uvca 01,010.008a kimartha aptavn kruddho dvijas tv bhujagottama 01,010.008c kiyanta caiva kla te vapur etad bhaviyati 01,011.001 uubha uvca 01,011.001a sakh babhva me prva khagamo nma vai dvija 01,011.001c bha saitavk tta tapobalasamanvita 01,011.002a sa may krat blye ktv tram athoragam 01,011.002c agnihotre prasakta san bhita pramumoha vai 01,011.003a labdhv ca sa puna saj mm uvca tapodhana 01,011.003b@007_0001 maiva sarpea bdheth sakhe bhr vian mama 01,011.003b@007_0002 apta ca tva may vipra na nandmi kadcana 01,011.003b@007_0003 tenaiva bahuokto 'ha sarpake tv tmaai (sic) dvija 01,011.003b@007_0004 agnihotre samsna veaymi samohita 01,011.003c nirdahann iva kopena satyavk saitavrata 01,011.004a yathvryas tvay sarpa kto 'ya madbibhay 01,011.004c tathvryo bhujagas tva mama kopd bhaviyasi 01,011.005a tasyha tapaso vrya jnamnas tapodhana 01,011.005b*0238_01 muhur ua ca nivasya susabhrntas tapodhana 01,011.005c bham udvignahdayas tam avoca vanaukasam 01,011.006a prayata sabhramc caiva prjali praata sthita 01,011.006c sakheti hasateda te narmrtha vai kta may 01,011.007a kantum arhasi me brahma po 'ya vinivartyatm 01,011.007c so 'tha mm abravd dv bham udvignacetasam 01,011.008a muhur ua vinivasya susabhrntas tapodhana 01,011.008c nnta vai may prokta bhaviteda katha cana 01,011.009a yat tu vakymi te vkya u tan me dhtavrata 01,011.009c rutv ca hdi te vkyam idam astu tapodhana 01,011.009d*0239_01 ya sambhya dv ca pd asmd vimokyase 01,011.010a utpatsyati rurur nma pramater tmaja uci 01,011.010c ta dv pamokas te bhavit nacird iva 01,011.010d*0240_01 evam uktas tu tenham uragatvam avptavn 01,011.011a sa tva rurur iti khyta pramater tmaja uci 01,011.011b*0240a_01 pamoka ca bhavit na cird dvijasattama 01,011.011c svarpa pratilabhyham adya vakymi te hitam 01,011.011d*0241_01 sa auubha parityajya rpa viprarabhas tad 01,011.011d*0241_02 svarpa bhsvara bhya pratipede mahya 01,011.011d*0241_03 ida covca vacana rurum apratimaujasam 01,011.011d*0242=00 sta 01,011.011d*0242_01 iti svarpa ghyu tam i vkyam abravt 01,011.012a ahis paramo dharma sarvaprabht smta 01,011.012c tasmt prabhta sarvn na hisyd brhmaa kva cit 01,011.013a brhmaa saumya eveha jyateti par ruti 01,011.013c vedavedgavit tta sarvabhtbhayaprada 01,011.014a ahis satyavacana kam ceti vinicitam 01,011.014c brhmaasya paro dharmo vedn dharad api 01,011.015a katriyasya tu yo dharma sa neheyati vai tava 01,011.015b*0243_01 katriyasya tu yo dharma sa te nrhati vai dvija 01,011.015c daadhraam ugratva prajn pariplanam 01,011.016a tad ida katriyasyst karma vai u me ruro 01,011.016c janamejayasya dharmtman sarp hisana pur 01,011.017a paritra ca bhtn sarp brhmad api 01,011.017c tapovryabalopetd vedavedgapragt 01,011.017e stkd dvijamukhyd vai sarpasatre dvijottama 01,012.001 rurur uvca 01,012.001a katha hisitavn sarpn katriyo janamejaya 01,012.001c sarp v hisits tta kimartha dvijasattama 01,012.002a kimartha mokit caiva pannags tena asa me 01,012.002c stkena tad cakva rotum icchmy aeata 01,012.003 ir uvca 01,012.003*0244_01 ity uktvntarhite yogt tasminn ivare prabho 01,012.003*0244_02 sabhramviahdaya ir mene tad adbhutam 01,012.003a royasi tva ruro sarvam stkacarita mahat 01,012.003c brhman kathayatm ity uktvntaradhyata 01,012.004 sta uvca 01,012.004a ruru cpi vana sarva paryadhvat samantata 01,012.004c tam i draum anvicchan sarnto nyapatad bhuvi 01,012.004d*0245_01 sa moha parama gatv naasaja ivbhavat 01,012.004d*0245_02 tad er vacana tathya cintayna puna puna 01,012.005a labdhasajo ruru cyt tac ccakhyau pitus tad 01,012.005b*0246_01 nyavedayata tat sarva yathvtta pitur dvija 01,012.005b*0247_01 pitre tu sarvam khyya uubhasya vaco 'rthavat 01,012.005b*0247_02 apcchat pitara bhya so 'stikasya vacas tad 01,012.005b*0247_03 yat tad khynam akhila uubhentha krtitam 01,012.005b*0247_04 tat krtyamna bhagava chrotum icchmi tattvata 01,012.005c pit csya tad khyna pa sarva nyavedayat 01,012.005d@008_0001 kimartha rjardla rj sa janamejaya 01,012.005d@008_0002 sarpasatrea sarp gato 'nta tad vadasva me 01,012.005d@008_0003 iti rrmya nama | rgurubhyo nama | rvedavysya nama | 01,012.005d@008_0004 akara yat paribhraa mtrhna tu yad bhavet 01,012.005d@008_0005 kantum arhanti vidvsa kasya na syd vyatikrama 01,012.005d@008_0006 iva iva | kapardi samartha bhtea bhaganetraniptana 01,012.005d@008_0007 vyatikrama me bhagavan kantum arhasi akara 01,012.005d@008_0008 nryaya nama | rvedavysya nama | gaapataye nama | 01,012.005d@008_0009 avighnam astu | 01,013.001 aunaka uvca 01,013.001a kimartha rjardla sa rj janamejaya 01,013.001c sarpasatrea sarp gato 'nta tad vadasva me 01,013.001d*0248_01 nikhilena yathtattva saute sarvam aeata 01,013.002a stka ca dvijareha kimartha japat vara 01,013.002c mokaym sa bhujagn dptt tasmd dhutant 01,013.003a kasya putra sa rjst sarpasatra ya harat 01,013.003c sa ca dvijtipravara kasya putro vadasva me 01,013.004 sta uvca 01,013.004a mahad khynam stka yatraitat procyate dvija 01,013.004c sarvam etad aeea u me vadat vara 01,013.005 aunaka uvca 01,013.005a rotum icchmy aeea kathm et manoramm 01,013.005c stkasya purasya brhmaasya yaasvina 01,013.006 sta uvca 01,013.006a itihsam ima vddh pura paricakate 01,013.006c kadvaipyanaprokta naimirayavsina 01,013.007a prva pracodita sta pit me lomaharaa 01,013.007c iyo vysasya medhv brhmaair idam uktavn 01,013.008a tasmd aham uparutya pravakymi yathtatham 01,013.008c idam stkam khyna tubhya aunaka pcchate 01,013.008d*0249_01 kathayiymy aeea sarvappapraanam 01,013.009a stkasya pit hy st prajpatisama prabhu 01,013.009c brahmacr yathras tapasy ugre rata sad 01,013.010a jaratkrur iti khyta rdhvaret mahn i 01,013.010c yyvar dharmaja pravara saitavrata 01,013.010d*0250_01 sa kad cin mahbhgas tapobalasamanvita 01,013.010d*0250_02 cacra pthiv sarv yatra syagho muni 01,013.010d*0250_03 trtheu ca samplva kurvann aati sarvaa 01,013.010d*0250_04 caran dk mahtej ducarm akttmabhi 01,013.010d*0250_05 vyubhako nirhra uyann animio muni 01,013.010d*0250_06 itas tata paricaran dptapvakasaprabha 01,013.011a aamna kad cit sa svn dadara pitmahn 01,013.011c lambamnn mahgarte pdair rdhvair adhomukhn 01,013.012a tn abravt sa dvaiva jaratkru pitmahn 01,013.012c ke bhavanto 'valambante garte 'smin v adhomukh 01,013.013a vraastambake lagn sarvata paribhakite 01,013.013c makena nighena garte 'smin nityavsin 01,013.014 pitara cu 01,013.014a yyvar nma vayam aya saitavrat 01,013.014c satnaprakayd brahmann adho gacchma medinm 01,013.014d*0251_01 ye tu satatir nsti martyaloke sukhvah 01,013.014d*0251_02 na te labhante vasati svarge puyavrat api 01,013.015a asmka satatis tv eko jaratkrur iti ruta 01,013.015c mandabhgyo 'lpabhgyn tapa eva samsthita 01,013.016a na sa putr janayitu drn mha cikrati 01,013.016c tena lambmahe garte satnaprakayd iha 01,013.017a anths tena nthena yath duktinas tath 01,013.017c kas tva bandhur ivsmkam anuocasi sattama 01,013.018a jtum icchmahe brahman ko bhavn iha dhihita 01,013.018c kimartha caiva na ocyn anukampitum arhasi 01,013.019 jaratkrur uvca 01,013.019a mama prve bhavanto vai pitara sapitmah 01,013.019c brta ki karavy adya jaratkrur aha svayam 01,013.020 pitara cu 01,013.020*0252_01 pitaras te vaya tta satraya kula svayam 01,013.020a yatasva yatnavs tta satnya kulasya na 01,013.020c tmano 'rthe 'smadarthe ca dharma ity eva cbhibho 01,013.021a na hi dharmaphalais tta na tapobhi susacitai 01,013.021c t gati prpnuvantha putrio y vrajanti ha 01,013.022a tad dragrahae yatna sataty ca mana kuru 01,013.022c putraksmanniyogt tvam etan na parama hitam 01,013.023 jaratkrur uvca 01,013.023a na drn vai kariymi sad me bhvita mana 01,013.023c bhavat tu hitrthya kariye drasagraham 01,013.024a samayena ca kartham anena vidhiprvakam 01,013.024c tath yady upalapsymi kariye nnyath tv aham 01,013.025a sanmn y bhavitr me ditsit caiva bandhubhi 01,013.025c bhaikavat tm aha kanym upayasye vidhnata 01,013.026a daridrya hi me bhry ko dsyati vieata 01,013.026c pratigrahye bhik tu yadi ka cit pradsyati 01,013.027a eva drakriyheto prayatiye pitmah 01,013.027c anena vidhin avan na kariye 'ham anyath 01,013.028a tatra cotpatsyate jantur bhavat traya vai 01,013.028c vata sthnam sdya modant pitaro mama 01,013.029 sta uvca 01,013.029*0253_01 ity uktamtre vacane tathety uktv pitmah 01,013.029*0253_02 antardhna gat sarve vismaya sa yayau muni 01,013.029a tato niveya tad sa vipra saitavrata 01,013.029c mah cacra drrth na ca drn avindata 01,013.030a sa kad cid vana gatv vipra pitvaca smaran 01,013.030c cukroa kanybhikrth tisro vca anair iva 01,013.031a ta vsuki pratyaghd udyamya bhagin tad 01,013.031c na sa t pratijagrha na sanmnti cintayan 01,013.032a sanmnm udyat bhry ghym iti tasya hi 01,013.032c mano niviam abhavaj jaratkror mahtmana 01,013.033a tam uvca mahprjo jaratkrur mahtap 01,013.033c kinmn bhaginya te brhi satya bhujagama 01,013.034 vsukir uvca 01,013.034a jaratkro jaratkru svaseyam anuj mama 01,013.034b*0254_01 pratighva bhryrthe may datt sumadhyamm 01,013.034c tvadartha rakit prva pratcchem dvijottama 01,013.034d*0255_01 evam uktv tata prdd bhryrthe varavarinm 01,013.035 sta uvca 01,013.035a mtr hi bhujag apt prva brahmavid vara 01,013.035c janamejayasya vo yaje dhakyaty anilasrathi 01,013.036a tasya pasya ntyartha pradadau pannagottama 01,013.036c svasram aye tasmai suvratya tapasvine 01,013.037a sa ca t pratijagrha vidhidena karma 01,013.037c stko nma putra ca tasy jaje mahtmana 01,013.038a tapasv ca mahtm ca vedavedgapraga 01,013.038c sama sarvasya lokasya pitmtbhaypaha 01,013.039a atha klasya mahata paveyo nardhipa 01,013.039c jahra mahyaja sarpasatram iti ruti 01,013.040a tasmin pravtte satre tu sarpm antakya vai 01,013.040c mocaym sa ta pam stka sumahya 01,013.041a ng ca mtul caiva tath cnyn sa bndhavn 01,013.041c pit ca traym sa sataty tapas tath 01,013.041e vratai ca vividhair brahman svdhyyai cno 'bhavat 01,013.042a dev ca tarpaym sa yajair vividhadakiai 01,013.042c ca brahmacaryea sataty ca pitmahn 01,013.043a apahtya guru bhra pit saitavrata 01,013.043c jaratkrur gata svarga sahita svai pitmahai 01,013.044a stka ca suta prpya dharma cnuttama muni 01,013.044c jaratkru sumahat klena svargam yivn 01,013.045a etad khynam stka yathvat krtita may 01,013.045c prabrhi bhgurdla ki bhya kathyatm iti 01,014.001 aunaka uvca 01,014.001a saute kathaya tm et vistarea kath puna 01,014.001c stkasya kave sdho ur param hi na 01,014.002a madhura kathyate saumya lakkarapada tvay 01,014.002c prymahe bha tta piteveda prabhase 01,014.003a asmacchurae nitya pit hi niratas tava 01,014.003c caaitad yathkhyna pit te tva tath vada 01,014.004 sta uvca 01,014.004a yuyam idam khynam stka kathaymi te 01,014.004c yath ruta kathayata sakd vai pitur may 01,014.005a pur devayuge brahman prajpatisute ubhe 01,014.005c st bhaginyau rpea samupete 'dbhute 'naghe 01,014.006a te bhrye kayapasyst kadr ca vinat ca ha 01,014.006c prdt tbhy vara prta prajpatisama pati 01,014.006e kayapo dharmapatnbhy mud paramay yuta 01,014.007a vartisarga rutvaiva kayapd uttama ca te 01,014.007c hard apratim prti prpatu sma varastriyau 01,014.008a vavre kadr sutn ngn sahasra tulyatejasa 01,014.008c dvau putrau vinat vavre kadrputrdhikau bale 01,014.008e ojas tejas caiva vikramedhikau sutau 01,014.008f*0256_01 bhavato bhavato yuktau prasdt tanayau mama 01,014.009a tasyai bhart vara prdd adhyardha putram psitam 01,014.009c evam astv iti ta cha kayapa vinat tad 01,014.009d*0257_01 ukte samhite garbhv etau dhrayatas tad 01,014.009d*0258_01 yathvat prrthita labdhv vara tubhavat tad 01,014.010a ktakty tu vinat labdhv vrydhikau sutau 01,014.010c kadr ca labdhv putr sahasra tulyatejasm 01,014.011a dhryau prayatnato garbhv ity uktv sa mahtap 01,014.011c te bhrye varasahe kayapo vanam viat 01,014.012a klena mahat kadrr an daatr daa 01,014.012c janaym sa viprendra dve ae vinat tad 01,014.013a tayor ani nidadhu prah paricrik 01,014.013c sopasvedeu bheu paca varaatni ca 01,014.014a tata pacaate kle kadrputr vinist 01,014.014c abhy vinatys tu mithuna na vyadyata 01,014.015a tata putrrthi dev vrit s tapasvin 01,014.015c aa bibheda vinat tatra putram adkata 01,014.016a prvrdhakyasapannam itareprakat 01,014.016c sa putro roasapanna apainm iti ruti 01,014.017a yo 'ham eva kto mtas tvay lobhapartay 01,014.017c arresamagro 'dya tasmd ds bhaviyasi 01,014.018a paca varaatny asy yay vispardhase saha 01,014.018c ea ca tv suto mtar dsyatvn mokayiyati 01,014.019a yady enam api mtas tva mm ivavibhedant 01,014.019c na kariyasy adeha v vyaga vpi tapasvinam 01,014.020a pratiplayitavyas te janmaklo 'sya dhray 01,014.020c viiabalam psanty pacavaraatt para 01,014.021a eva aptv tata putro vinatm antarikaga 01,014.021c aruo dyate brahman prabhtasamaye sad 01,014.021d*0259_01 dityarathamadhys te srathya samakalpayat 01,014.021d*0260_01 udyann atha sahasrur dv tam arua prabhu 01,014.021d*0260_02 svatejas prajvalantam tmana samatejasam 01,014.021d*0260_03 srathye kalpaym sa pryamas tamonuda 01,014.021d*0260_04 so 'pi ta ratham ruhya bhnor amitatejasa 01,014.021d*0260_05 sarvalokapradpasya hy aruo 'py amaro 'bhavat 01,014.022a garuo 'pi yathkla jaje pannagasdana 01,014.022c sa jtamtro vinat parityajya kham viat 01,014.023a dsyann tmano bhojyam anna vihitam asya yat 01,014.023c vidhtr bhgurdla kudhitasya bubhukata 01,015.001 sta uvca 01,015.001a etasminn eva kle tu bhaginyau te tapodhana 01,015.001c apayat samyntam uccairavasam antikt 01,015.002a ya ta devaga sarve harp apjayan 01,015.002c mathyamne 'mte jtam avaratnam anuttamam 01,015.003a mahaughabalam avnm uttama javat varam 01,015.003c rmantam ajara divya sarvalakaalakitam 01,015.004 aunaka uvca 01,015.004a katha tad amta devair mathita kva ca asa me 01,015.004b*0261_01 kraa ctha mathane ki jtam amtt param 01,015.004c yatra jaje mahvrya so 'varjo mahdyuti 01,015.005 sta uvca 01,015.005a jvalantam acala meru tejorim anuttamam 01,015.005b*0262_01 prva suraga sarve tath daity ca sarvaa 01,015.005b*0262_02 kujjarbhy samkrnt brahmam upatasthire 01,015.005c kipanta prabh bhno svagai kcanojjvalai 01,015.006a kcanbharaa citra devagandharvasevitam 01,015.006c aprameyam andhyam adharmabahulair janai 01,015.007a vylair carita ghorair divyauadhividpitam 01,015.007c nkam vtya tihantam ucchrayea mahgirim 01,015.008a agamya manaspy anyair nadvkasamanvitam 01,015.008c nnpatagasaghai ca ndita sumanoharai 01,015.009a tasya pham upruhya bahuratncita ubham 01,015.009c anantakalpam udviddha sur sarve mahaujasa 01,015.010a te mantrayitum rabdhs tatrsn divaukasa 01,015.010c amtrthe samgamya taponiyamasasthit 01,015.011a tatra nryao devo brahmam idam abravt 01,015.011c cintayatsu surev eva mantrayatsu ca sarvaa 01,015.012a devair asurasaghai ca mathyat kalaodadhi 01,015.012c bhaviyaty amta tatra mathyamne mahodadhau 01,015.013a sarvauadh samvpya sarvaratnni caiva hi 01,015.013c manthadhvam udadhi dev vetsyadhvam amta tata 01,016.001 sta uvca 01,016.001a tato 'bhraikharkrair girigair alaktam 01,016.001c mandara parvatavara latjlasamvtam 01,016.002a nnvihagasaghua nndarisamkulam 01,016.002c kinarair apsarobhi ca devair api ca sevitam 01,016.003a ekdaa sahasri yojann samucchritam 01,016.003c adho bhme sahasreu tvatsv eva pratihitam 01,016.004a tam uddhartu na akt vai sarve devagas tad 01,016.004c vium snam abhyetya brahma cedam abruvan 01,016.005a bhavantv atra kurut buddhi naireyas parm 01,016.005c mandaroddharae yatna kriyat ca hitya na 01,016.006a tatheti cbravd viur brahma saha bhrgava 01,016.006b*0263_01 acodayad ameytm phandra padmalocana 01,016.006c tato 'nanta samutthya brahma paricodita 01,016.006e nryaena cpy uktas tasmin karmai vryavn 01,016.007a atha parvatarjna tam ananto mahbala 01,016.007c ujjahra bald brahman savana savanaukasam 01,016.007c*0264_01 . . . . . . . . llay madhusdana 01,016.007c*0264_02 siddharisevita divya 01,016.008a tatas tena sur srdha samudram upatasthire 01,016.008c tam cur amtrthya nirmathiymahe jalam 01,016.009a appatir athovca mampy ao bhavet tata 01,016.009c sohsmi vipula marda mandarabhramad iti 01,016.010a cu ca krmarjnam akpra sursur 01,016.010c girer adhihnam asya bhavn bhavitum arhati 01,016.011a krmea tu tathety uktv pham asya samarpitam 01,016.011c tasya ailasya cgra vai yantreendro 'bhyapayat 01,016.012a manthna mandara ktv tath netra ca vsukim 01,016.012c dev mathitum rabdh samudra nidhim ambhasm 01,016.012e amtrthinas tato brahman sahit daityadnav 01,016.013a ekam antam upli ngarjo mahsur 01,016.013c vibudh sahit sarve yata puccha tata sthit 01,016.013d*0265_01 vsuker agram li ngarjo mahsur 01,016.014a ananto bhagavn devo yato nryaas tata 01,016.014c ira udyamya ngasya puna punar avkipat 01,016.015a vsuker atha ngasya sahaskipyata surai 01,016.015c sadhm srcio vt nipetur asakn mukht 01,016.015d@009=0020 sta 01,016.015d@009_0001 vsuker mathyamnasya nistena viea ca 01,016.015d@009_0002 abhavan mirita toya tad bhrgavanandana 01,016.015d@009_0003 mathann mandaretha devadnavabhubhi 01,016.015d@009_0004 via tka samudbhta hlhalam iti rutam 01,016.015d@009_0005 dev ca dnav caiva dagdhs tena viea ha 01,016.015d@009_0006 apkrmas tato bht vidam agamas tad 01,016.015d@009_0007 brahmam abruvan dev sametya munipugavai 01,016.015d@009_0008 mathyamne 'mte jta via klnalaprabham 01,016.015d@009_0009 tenaiva tpit loks tasya pratikuruva ha 01,016.015d@009_0010 evam uktas tad brahm dadhyau lokevara haram 01,016.015d@009_0011 tryaka trilina rudra devadevam umpatim 01,016.015d@009_0012 tadtha cintito devas taj jtv drutam yayau 01,016.015d@009_0013 tasytha devas tat sarvam cacake prajpati 01,016.015d@009_0014 tac chrutv devadeveo lokasysya hitepsay 01,016.015d@009_0015 apibat tad via rudra klnalasamaprabham 01,016.015d@009_0016 kahe sthpitavn devo lokn hitakmyay 01,016.015d@009_0017 yasmt tu nlat kahe nlakahas tata smta 01,016.015d@009_0018 ptamtre vie tatra rudremitatejas 01,016.015d@009_0019 dev prt punar jagmu cakrur vai karma tat tath 01,016.015d@009_0020 mathyamne 'mtasyrthe bhyo vai devadnavai | 01,016.016a te dhmasagh sabht meghasagh savidyuta 01,016.016c abhyavaran suraga ramasatpakaritn 01,016.017a tasmc ca girikgrt pracyut pupavaya 01,016.017c sursuragan mlyai sarvata samavkiran 01,016.018a babhvtra mahghoo mahmegharavopama 01,016.018c udadher mathyamnasya mandarea sursurai 01,016.019a tatra nnjalacar vinipi mahdri 01,016.019c vilaya samupjagmu atao lavambhasi 01,016.020a vruni ca bhtni vividhni mahdhara 01,016.020c ptlatalavsni vilaya samupnayat 01,016.021a tasmi ca bhrmyame 'drau saghyanta parasparam 01,016.021c nyapatan patagopet parvatgrn mahdrum 01,016.022a te sagharaja cgnir arcirbhi prajvalan muhu 01,016.022c vidyudbhir iva nlbhram von mandara girim 01,016.023a dadha kujar caiva sih caiva vinistn 01,016.023c vigatsni sarvi sattvni vividhni ca 01,016.024a tam agnim amarareha pradahanta tatas tata 01,016.024c vri meghajenendra amaym sa sarvata 01,016.025a tato nnvidhs tatra susruvu sgarmbhasi 01,016.025c mahdrum nirys bahava cauadhras 01,016.026a tem amtavry rasn payasaiva ca 01,016.026c amaratva sur jagmu kcanasya ca nisravt 01,016.027a atha tasya samudrasya taj jtam udaka paya 01,016.027c rasottamair vimira ca tata krd abhd ghtam 01,016.027d@010_0001 etasmin nantare jta vsuker mukhanisravt 01,016.027d@010_0002 klaka via ghora sarvasattvabhayakaram 01,016.027d@010_0003 tasmin samutthite ghore vie klnalaprabhe 01,016.027d@010_0004 satrastsuradevaugh dia sarv prapedire 01,016.027d@010_0005 yena viu kta ko viea mahat tad 01,016.027d@010_0006 yatra hhkta sarva jagad sc carcaram 01,016.027d@010_0007 tatas tu brahmao vkyd devadevo mahevara 01,016.027d@010_0008 apibat tad via ghora pratyaka daivateu vai 01,016.027d@010_0009 tasmin vie pyamne haremitatejas 01,016.027d@010_0010 vismaya parama jagmur dev ca munidnav 01,016.027d@010_0011 tata kaham anuprpta via dv harasya ca 01,016.027d@010_0012 brahm provca devea kahe dhraya vai prabho 01,016.027d@010_0013 svayabhuvacanc chabhur dadhra viam uttamam 01,016.027d@010_0014 kahe hlhala ghora nlakahas tata smta 01,016.028a tato brahmam sna dev varadam abruvan 01,016.028c rnt sma subha brahman nodbhavaty amta ca tat 01,016.029a te nryaa deva daity ngottams tath 01,016.029c cirrabdham ida cpi sgarasypi manthanam 01,016.029d*0266_01 glnir asmn samvi na ctrmtam utthitam 01,016.029d*0267_01 devn vacana rutv brahm lokapitmaha 01,016.030a tato nryaa deva brahm vacanam abravt 01,016.030c vidhatsvai bala vio bhavn atra paryaam 01,016.031 viur uvca 01,016.031a bala dadmi sarve karmaitad ye samsthit 01,016.031c kobhyat kalaa sarvair mandara parivartyatm 01,016.032 sta uvca 01,016.032a nryaavaca rutv balinas te mahodadhe 01,016.032c tat paya sahit bhya cakrire bham kulam 01,016.032d*0268_01 tatra prva via jta tad brahmavacanc chiva 01,016.032d*0268_02 prgrasal lokarakrtha tato jyeh samutthit 01,016.032d*0268_03 karpadhar dev sarvbharaabhit 01,016.033a tata atasahasru samna iva sgart 01,016.033c prasannabh samutpanna soma tur ujjvala 01,016.034a rr anantaram utpann ghtt puravsin 01,016.034c sur dev samutpann turaga puras tath 01,016.035a kaustubha ca mair divya utpanno 'mtasabhava 01,016.035c marcivikaca rmn nryaarogata 01,016.035d*0269_01 prijta ca tatraiva surabhi ca mahmune 01,016.035d*0269_02 jajte tau tad brahman sarvakmaphalapradau 01,016.035d*0269_03 tato jaje mahbhga caturdanto mahgaja 01,016.036a r sur caiva soma ca turaga ca manojava 01,016.036b*0270_01 ata para mahkya caturdaro mahotkaa 01,016.036b*0270_02 airvaas tu ngendra utthito 'mtasabhava 01,016.036b*0271_01 via jyeh ca soma ca r sur turagas tath 01,016.036b*0271_02 kaustubha cpsar caiva airvatamahgaja 01,016.036b*0272_01 kapil kmavka ca kaustubha cpsaroga 01,016.036b*0273_01 airvata sa vai ngo ngn pravara ubha 01,016.036b*0274_01 vetair dantai caturbhis tu mahkyas tata param 01,016.036b*0274_02 airvao mahngo 'bhavad vajrabht dhta 01,016.036b*0274_03 atinirmathand eva klakas tata para 01,016.036b*0274_04 jagad vtya sahas sadhmo 'gnir iva jvalan 01,016.036b*0274_05 trailokya mohita yasya gandham ghrya tad viam 01,016.036b*0274_06 dadhra bhagavn kahe mantramrtir mahevara 01,016.036b*0274_07 tad prabhti devas tu nlakaha iti ruti 01,016.036b*0275_01 etasminn antare daity devn nirjitya ktsnaa 01,016.036b*0275_02 jaghur amta divya dev vimanaso 'bhavan 01,016.036b*0276_01 prgrasal lokarakrtha brahmao vacanc chiva 01,016.036b*0277_01 etat tad adbhuta dv nir dnav sthit 01,016.036b*0277_02 amtrthe ca lakmyarthe mahnta vairam rit 01,016.036c yato devs tato jagmur dityapatham rit 01,016.036d@011_0001 bhramamasya tu girer mandarasya tu viprua 01,016.036d@011_0002 tev apsaraso jaje ai koyo vargan 01,016.036d@011_0003 ajarmar crurp pnaroipayodhar 01,016.036d@011_0004 ys sadarann martya unmattaka ivbhavat 01,016.037a dhanvantaris tato devo vapumn udatihata 01,016.037c veta kamaalu bibhrad amta yatra tihati 01,016.038a etad atyadbhuta dv dnavn samutthita 01,016.038c amtrthe mahn ndo mamedam iti jalpatm 01,016.039a tato nryao mym sthito mohin prabhu 01,016.039c strrpam adbhuta ktv dnavn abhisarita 01,016.040a tatas tad amta tasyai dadus te mhacetasa 01,016.040c striyai dnavadaitey sarve tadgatamnas 01,016.040d*0278_01 s tu nrya my dhrayant kamaalum 01,016.040d*0278_02 syamneu daityeu pakty ca prati dnavai 01,016.040d*0278_03 devn apyayad dev na daitys te ca cukruu 01,017.001 sta uvca 01,017.001a athvaraamukhyni nnpraharani ca 01,017.001c praghybhyadravan devn sahit daityadnav 01,017.002a tatas tad amta devo viur dya vryavn 01,017.002c jahra dnavendrebhyo narea sahita prabhu 01,017.003a tato devaga sarve papus tad amta tad 01,017.003c vio sakt saprpya sabhrame tumule sati 01,017.003d*0279_01 pyayaty amta devn harau bhubalena ca 01,017.003d*0279_02 nirodhayati cpena drktya dhanurdharn 01,017.004a tata pibatsu tatkla devev amtam psitam 01,017.004b*0280_01 ye ye 'mta pibanti sma te te yudhyanti dnavai 01,017.004c rhur vibudharpea dnava prpibat tad 01,017.005a tasya kaham anuprpte dnavasymte tad 01,017.005c khyta candrasrybhy sur hitakmyay 01,017.006a tato bhagavat tasya ira chinnam alaktam 01,017.006c cakryudhena cakrea pibato 'mtam ojas 01,017.007a tac chailagapratima dnavasya iro mahat 01,017.007c cakreotkttam apatac clayad vasudhtalam 01,017.007d*0281_01 cakracchinna kham utpatya nandtibhayakaram 01,017.007d*0282_01 tat kabandha paptsya visphurad dharatale 01,017.007d*0282_02 saparvatavanadvp daityasykampayan mahm 01,017.007d*0283_01 trayodaasahasri yojanni samantata 01,017.008a tato vairavinirbandha kto rhumukhena vai 01,017.008c vata candrasrybhy grasaty adypi caiva tau 01,017.009a vihya bhagav cpi strrpam atula hari 01,017.009c nnpraharaair bhmair dnavn samakampayat 01,017.010a tata pravtta sagrma sampe lavambhasa 01,017.010c surm asur ca sarvaghorataro mahn 01,017.011a prs suvipuls tk nyapatanta sahasraa 01,017.011c tomar ca sutkgr astri vividhni ca 01,017.012a tato 'sur cakrabhinn vamanto rudhira bahu 01,017.012c asiaktigadrug nipetur dharatale 01,017.013a chinnni paiai cpi irsi yudhi drue 01,017.013c taptakcanajlni nipetur ania tad 01,017.014a rudhirevaliptg nihat ca mahsur 01,017.014c adrm iva kni dhturaktni erate 01,017.014d*0284_01 tato halahalabda sababhva samantata 01,017.015a hhkra samabhavat tatra tatra sahasraa 01,017.015c anyonya chindat astrair ditye lohityati 01,017.016a parighai cyasai ptai sanikare ca muibhi 01,017.016c nighnat samare 'nyonya abdo divam ivspat 01,017.017a chindhi bhindhi pradhvadhva ptaybhisareti ca 01,017.017c vyaryanta mahghor abds tatra samantata 01,017.018a eva sutumule yuddhe vartamne bhayvahe 01,017.018c naranryaau devau samjagmatur havam 01,017.019a tatra divya dhanur dv narasya bhagavn api 01,017.019c cintaym sa vai cakra viur dnavasdanam 01,017.020a tato 'mbarc cintitamtram gata; mahprabha cakram amitratpanam 01,017.020c vibhvasos tulyam akuhamaala; sudarana bhmam ajayyam uttamam 01,017.021a tad gata jvalitahutanaprabha; bhayakara karikarabhur acyuta 01,017.021c mumoca vai capalam udagravegavan; mahprabha paranagarvadraam 01,017.022a tad antakajvalanasamnavarcasa; puna punar nyapatata vegavat tad 01,017.022c vidrayad ditidanujn sahasraa; karerita puruavarea sayuge 01,017.023a dahat kva cij jvalana ivvalelihat; prasahya tn asuragan nyakntata 01,017.023c praverita viyati muhu kitau tad; papau rae rudhiram atho picavat 01,017.024a athsur giribhir adnacetaso; muhur muhu suragaam ardayas tad 01,017.024c mahbal vigalitameghavarcasa; sahasrao gaganam abhiprapadya ha 01,017.025a athmbard bhayajanan prapedire; sapdap bahuvidhamegharpia 01,017.025c mahdraya pravigalitgrasnava; paraspara drutam abhihatya sasvan 01,017.026a tato mah pravicalit saknan; mahdriptbhihat samantata 01,017.026c paraspara bham abhigarjat muh; rajire bham abhisapravartite 01,017.027a naras tato varakanakgrabhaair; maheubhir gaganapatha samvot 01,017.027c vidrayan giriikhari patribhir; mahbhaye 'suragaavigrahe tad 01,017.028a tato mah lavaajala ca sgara; mahsur praviviur ardit surai 01,017.028c viyadgata jvalitahutanaprabha; sudarana parikupita nimya ca 01,017.029a tata surair vijayam avpya mandara; svam eva dea gamita supjita 01,017.029c vindya kha divam api caiva sarvaas; tato gat saliladhar yathgatam 01,017.030a tato 'mta sunihitam eva cakrire; sur par mudam abhigamya pukalm 01,017.030c dadau ca ta nidhim amtasya rakitu; kirine balabhid athmarai saha 01,018.001 sta uvca 01,018.001a etat te sarvam khytam amta mathita yath 01,018.001c yatra so 'va samutpanna rmn atulavikrama 01,018.002a ya nimya tad kadrr vinatm idam abravt 01,018.002c uccairav nu kivaro bhadre jnhi mciram 01,018.003 vinatovca 01,018.003a veta evvarjo 'ya ki v tva manyase ubhe 01,018.003c brhi vara tvam apy asya tato 'tra vipavahe 01,018.004 kadrr uvca 01,018.004a kavlam aha manye hayam ena ucismite 01,018.004c ehi srdha may dvya dsbhvya bhmini 01,018.005 sta uvca 01,018.005a eva te samaya ktv dsbhvya vai mitha 01,018.005c jagmatu svaghn eva vo drakyva iti sma ha 01,018.006a tata putrasahasra tu kadrr jihma cikrat 01,018.006c jpaym sa tad vl bhtvjanaprabh 01,018.007a viadhva haya kipra ds na sym aha yath 01,018.007c tad vkya nnvapadyanta t apa bhujagamn 01,018.008a sarpasatre vartamne pvako va pradhakyati 01,018.008c janamejayasya rjare paveyasya dhmata 01,018.009a pam ena tu urva svayam eva pitmaha 01,018.009c atikrra samuddia kadrv daivd atva hi 01,018.010a srdha devagaai sarvair vca tm anvamodata 01,018.010c bahutva prekya sarp prajn hitakmyay 01,018.011a tigmavryavi hy ete dandak mahbal 01,018.011c te tkaviatvd dhi prajn ca hitya vai 01,018.011d*0285_01 yukta mtr kta te parapopasarpim 01,018.011d*0285_02 anyem api sattvn nitya doapars tu ye 01,018.011d*0285_03 te prntiko dao daivena viniptyate 01,018.011d*0285_04 eva sabhya devas tu pjya kadr ca t tad 01,018.011d*0285_05 hya kayapa deva ida vacanam abravt 01,018.011d*0285_06 yad ete dandak ca sarp jts tvaynagha 01,018.011d*0285_07 violba mahbhog mtr apt paratapa 01,018.011d*0285_08 tatra manyus tvay tta na kartavya katha cana 01,018.011d*0285_09 da purtana hy etad yaje sarpavinanam 01,018.011d*0285_10 ity uktv sikd devas ta prasdya prajpatim 01,018.011e prdd viaha vidy kyapya mahtmane 01,018.011f*0286_01 eva apteu ngeu kadrv ca dvijasattama 01,018.011f*0286_02 udvigna patas tasy kadr karkoako 'bravt 01,018.011f*0286_03 mtara paramaprtas tad bhujagasattama 01,018.011f*0286_04 viya vjina mukhya vlo bhtvjanaprabha 01,018.011f*0286_05 darayiymi tatrham tmna kmam vasa 01,018.011f*0286_06 evam astv iti ta putra pratyuvca yaasvin 01,019.001 sta uvca 01,019.001a tato rajany vyuy prabhta udite ravau 01,019.001c kadr ca vinat caiva bhaginyau te tapodhana 01,019.002a amarite susarabdhe dsye ktapae tad 01,019.002b*0287_01 sgarasya para pra velvanavibhitam 01,019.002c jagmatus turaga draum ucchairavasam antikt 01,019.003a dadte tad tatra samudra nidhim ambhasm 01,019.003b*0288_01 mahntam udakgdha kobhyama mahsvanam 01,019.003c timigilajhakra makarair vta tath 01,019.004a sattvai ca bahushasrair nnrpai samvtam 01,019.004b*0289_01 bhaair viktair anyair ghorair jalacarais tath 01,019.004c ugrair nityam andhya krmagrhasamkulam 01,019.005a kara sarvaratnnm laya varuasya ca 01,019.005c ngnm laya ramyam uttama sarit patim 01,019.006a ptlajvalanvsam asur ca bandhanam 01,019.006c bhayakara ca sattvn payas nidhim aravam 01,019.007a ubha divyam amartynm amtasykara param 01,019.007c aprameyam acintya ca supuyajalam adbhutam 01,019.008a ghora jalacarrvaraudra bhairavanisvanam 01,019.008c gambhrvartakalila sarvabhtabhayakaram 01,019.009a veldolnilacala kobhodvegasamutthitam 01,019.009c vchastai pracalitair ntyantam iva sarvaa 01,019.010a candravddhikayavad udvttormidursadam 01,019.010c pcajanyasya janana ratnkaram anuttamam 01,019.011a g vindat bhagavat govindenmitaujas 01,019.011c varharpi cntarvikobhitajalvilam 01,019.012a brahmari ca tapat var atam atri 01,019.012c ansditagdha ca ptlatalam avyayam 01,019.013a adhytmayoganidr ca padmanbhasya sevata 01,019.013c yugdiklaayana vior amitatejasa 01,019.013d*0290_01 vajraptanasatrastamainkasybhayapradam 01,019.013d*0290_02 imbhavrditn ca asur paryaam 01,019.014a vaavmukhadptgnes toyahavyaprada ubham 01,019.014c agdhapra vistram aprameya saritpatim 01,019.015a mahnadbhir bahvbhi spardhayeva sahasraa 01,019.015c abhisryamam ania dadte mahravam 01,019.015d*0291_01 pryamam atyartha ntyamnam ivormibhi 01,019.016a gambhra timimakarograsakula ta; garjanta jalacararvaraudrandai 01,019.016c vistra dadatur ambarapraka; te 'gdha nidhim urum ambhasm anantam 01,019.017a ity eva jhaamakarormisakula ta; gambhra vikasitam ambaraprakam 01,019.017c ptlajvalanaikhvidpita ta; payantyau drutam abhipetatus tadnm 01,019.017d@012=0000 sautir uvca 01,019.017d@012_0001 tatas te paita ktv bhaginyau dvijasattama 01,019.017d@012_0002 jagmatu paramaprte para pra mahodadhe 01,019.017d@012_0003 kadr ca vinat caiva dkyayau vihyas 01,019.017d@012_0004 lokayantyv akobhya samudra nidhim ambhasm 01,019.017d@012_0005 vyuntva mahat kobhyama mahsvanam 01,019.017d@012_0006 timigilasamkra makarair vta tath 01,019.017d@012_0007 sayuta bahushasrai sattvair nnvidhair api 01,019.017d@012_0008 ghorair ghoram andhya gambhram atibhairavam 01,019.017d@012_0009 kara sarvaratnnm laya varuasya ca 01,019.017d@012_0010 ngnm laya cpi suramya sarit patim 01,019.017d@012_0011 ptlajvalanvsam asur tathlayam 01,019.017d@012_0012 bhayakar sattvn payaso nidhim avyayam 01,019.017d@012_0013 ubha divyam amartynm amtasykara param 01,019.017d@012_0014 aprameyam acintya ca supuyajalasamitam 01,019.017d@012_0015 mahnadbhir bahvbhis tatra tatra sahasraa 01,019.017d@012_0016 pryamam atyartha ntyantam iva cormibhi 01,020.001 sta uvca 01,020.001@013_0001 ng ca savida ktv kartavyam iti tad vaca 01,020.001@013_0002 nisneh vai dahen mt asaprptamanorath 01,020.001@013_0003 prasann mokayed asms tasmc chpc ca bhmin 01,020.001@013_0004 ka puccha kariymas turagasya na saaya 01,020.001@013_0005 tath hi gatv te tasya pucche vl iva sthit 01,020.001@013_0006 etasminn antare te tu sapatnyau paite tad 01,020.001a ta samudram atikramya kadrr vinatay saha 01,020.001c nyapatat turagbhye nacird iva ghrag 01,020.001d*0292_01 tatas te ta hayareha dadte mahjavam 01,020.001d*0292_02 akakiraaprakhya klavlam ubhe tad 01,020.002a nimya ca bahn vln kn puccha samritn 01,020.002b*0293_01 viaavadan tatra vinat sarvato 'bhavat 01,020.002b*0293_02 dv ka tu puccha s vjirjasya vismit 01,020.002b*0293_03 avkir dnaman kadrv dsatvam gat 01,020.002c vinat viaavadan kadrr dsye nyayojayat 01,020.003a tata s vinat tasmin paitena parjit 01,020.003c abhavad dukhasatapt dsbhva samsthit 01,020.004a etasminn antare caiva garua kla gate 01,020.004c vin mtr mahtej vidryam ajyata 01,020.004d*0294_01 mahsattvabalopeta sarv vidyotayan dia 01,020.004d*0294_02 kmarpa kmagama kmavryo vihagama 01,020.005a agnirir ivodbhsan samiddho 'tibhayakara 01,020.005b*0295_01 vidyudvispaapigko yugntgnisamaprabha 01,020.005c pravddha sahas pak mahkyo nabhogata 01,020.005d*0296_01 ghoro ghorasvano raudro vahnir aurva ivpara 01,020.006a ta dv araa jagmu praj sarv vibhvasum 01,020.006c praipatybruva cainam sna vivarpiam 01,020.007a agne m tva pravardhih kaccin no na didhakasi 01,020.007c asau hi ri sumahn samiddhas tava sarpati 01,020.008 agnir uvca 01,020.008a naitad eva yath yya manyadhvam asurrdan 01,020.008c garuo balavn ea mama tulya svatejas 01,020.008d*0297_01 jta paramatejasv vinatnandavardhana 01,020.008d*0297_02 tejorim ima dv yumn moha samviat 01,020.008d*0298_01 ngakayakara caiva kyapeyo mahbala 01,020.008d*0298_02 devn ca hite yuktas tv ahito daityarakasm 01,020.008d*0298_03 na bh kry katha ctra payadhva sahit mama 01,020.009 sta uvca 01,020.009a evam ukts tato gatv garua vgbhir astuvan 01,020.009c adrd abhyupetyaina dev sarigas tad 01,020.010a tvam is tva mahbhgas tva deva patagevara 01,020.010c tva prabhus tapanaprakhyas tva nas tram anuttamam 01,020.010d*0299_01 tva vibhus tapana srya parameh prajpati 01,020.010d*0299_02 tvam indras tva hayamukhas tva aras tva jagatpati 01,020.010d*0299_03 tva mukha padmajo vipras tvam agni pavanas tath 01,020.010d*0299_04 tva hi dht vidht ca tva viu surasattama 01,020.010d*0299_05 tva mahn abhibh avad amta tva mahad yaa 01,020.010d*0299_06 tva prabhs tvam abhipreta tva nas tram anuttamam 01,020.010d*0299_07 tva gati satata tvatta katha na prpnuyd bhayam 01,020.011a balormimn sdhur adnasattva; samddhimn duprasahas tvam eva 01,020.011c tapa ruta sarvam ahnakrte; angata copagata ca sarvam 01,020.012a tvam uttama sarvam ida carcara; gabhastibhir bhnur ivvabhsase 01,020.012c samkipan bhnumata prabh muhus; tvam antaka sarvam ida dhruvdhruvam 01,020.013a divkara parikupito yath dahet; prajs tath dahasi hutanaprabha 01,020.013c bhayakara pralaya ivgnir utthito; vinayan yugaparivartanntakt 01,020.014a khagevara araam upasthit vaya; mahaujasa vitimiram abhragocaram 01,020.014c mahbala garuam upetya khecara; parvara varadam ajayyavikramam 01,020.014d*0300_01 jvalanasamnavarcasam | taitprabham | 01,020.014d*0301_01 tavaujas sarvam ida pratpita 01,020.014d*0301_02 jagat prabho taptasuvaravarcas 01,020.014d*0301_03 bhaynvit nabhasi vimnagmina 01,020.014d*0301_04 vimnit vipathagati praynti te 01,020.014d*0301_05 e sutas tvam asi dayvata prabho 01,020.014d*0301_06 mahtmana khagavara kayapasya ha 01,020.014d*0301_07 sa m krudha kuru jagato day par 01,020.014d*0301_08 tvam vara praamam upaihi phi na 01,020.014d*0301_09 mahanisphuritasamasvanena te 01,020.014d*0301_10 dio 'mbara tridivam iya ca medin 01,020.014d*0301_11 calanti na khaga hdayni cnia 01,020.014d*0301_12 nighyat vapur idam agnisanibham 01,020.014d*0301_13 tava dyuti kupitaktntasanibh 01,020.014d*0301_14 nimya na calati mano vyavasthitam 01,020.014d*0301_15 prasda na patagapate praycat 01,020.014d*0301_16 iva ca no bhava bhagavan sukhvaha 01,020.014d*0302_01 tva phi sarv ca surn mahtmana 01,020.015a eva stuta suparas tu devai sarigaais tad 01,020.015c tejasa pratisahram tmana sa cakra ha 01,020.015d@014=0000 sautir uvca 01,020.015d@014=0003 supara uvca 01,020.015d@014=0005 sautir uvca 01,020.015d@014=0010 rurur uvca 01,020.015d@014=0012 pramatir uvca 01,020.015d@014=0024 dev cu 01,020.015d@014=0027 pitmaha uvca 01,020.015d@014=0034 pramatir uvca 01,020.015d@014_0001 sa rutvthtmano deha supara prekya ca svayam 01,020.015d@014_0002 arrapratisahram tmana sapracakrame 01,020.015d@014_0003 na me sarvi bhtni bibhiyur dehadarant 01,020.015d@014_0004 bhmarpt samudvigns tasmt tejas tu sahare 01,020.015d@014_0005 arua ctmana pham ropya sa pitur ght 01,020.015d@014_0006 tata kmagama pak kmavryo vihagama 01,020.015d@014_0007 mtur antikam gacchat paray muday yuta 01,020.015d@014_0008 tatrrua sa nikipta dia prv mahdyuti 01,020.015d@014_0009 sryatejovinihatl lokn dagdhu mahratha 01,020.015d@014_0010 kimartha bhagavn sryo lokn dagdhumans tad 01,020.015d@014_0011 kim asypakta devair yenema manyur viat 01,020.015d@014_0012 candrdityair yad rhur khyto hy amta piban 01,020.015d@014_0013 vairnubandha ktav candrditye tadnagha 01,020.015d@014_0014 vadhyamne grahetha ditye manyur viat 01,020.015d@014_0015 surrthya samutpanno roo rhos tu m prati 01,020.015d@014_0016 bahvanarthakara ppam eko 'ha samavpnuym 01,020.015d@014_0017 sahya eka kryeu na me kcchreu jyate 01,020.015d@014_0018 payanti grasyamna m saha devair divaukasa 01,020.015d@014_0019 tasml lokavinya hy avatihe na saaya 01,020.015d@014_0020 eva ktamati sryo hy astam abhyagamad girim 01,020.015d@014_0021 tato 'rdhartrasamaye sarvalokabhayvaha 01,020.015d@014_0022 utpatsyate mahn dhas trailokyasya vinana 01,020.015d@014_0023 tato dev sariga upagamya pitmaham 01,020.015d@014_0024 bhagavan kimida cdya mahad dhakta bhayam 01,020.015d@014_0025 na tvad dyate srya kapeya na prabhti ca 01,020.015d@014_0026 udite bhagavan bhnau katham etad bhaviyati 01,020.015d@014_0027 ea lokavinya ravir udyantum udyata 01,020.015d@014_0028 dyann eva hi lokn sa bhasmarkariyati 01,020.015d@014_0029 tasya pratividhna ca vihita prvam eva hi 01,020.015d@014_0030 kayapasya suto vidvn aruety abhiviruta 01,020.015d@014_0031 mahkyo mahtej sa sthsyati puro rave 01,020.015d@014_0032 kariyati ca srathya teja csya hariyati 01,020.015d@014_0033 lokn ntir eva syd ca divaukasm 01,020.015d@014_0034 tata pitmahjta sarva cakre tadrua 01,020.015d@014_0035 udita caiva savit aruena tadvta 01,020.015d@014_0036 etat te sarvam khyta yat srya manyur viat 01,020.015d@014_0037 arua ca yathaivsya srathyam akarot prabhu 01,020.015d@014_0038 bhya evpara prana u prvam udhtam 01,021.001 sta uvca 01,021.001a tata kmagama pak mahvryo mahbala 01,021.001c mtur antikam gacchat para tra mahodadhe 01,021.002a yatra s vinat tasmin paitena parjit 01,021.002c atva dukhasatapt dsbhvam upgat 01,021.003a tata kad cid vinat prava putrasanidhau 01,021.003c kla hya vacana kadrr idam abhata 01,021.004a ngnm laya bhadre suramya ramayakam 01,021.004c samudrakukv eknte tatra m vinate vaha 01,021.005a tata suparamt tm avahat sarpamtaram 01,021.005c pannagn garua cpi mtur vacanacodita 01,021.006a sa sryasybhito yti vainateyo vihagama 01,021.006c sryaramipart ca mrcchit pannagbhavan 01,021.006e tadavasthn sutn dv kadr akram athstuvat 01,021.007a namas te devadevea namas te balasdana 01,021.007c namucighna namas te 'stu sahasrka acpate 01,021.008a sarp sryataptn vri tva plavo bhava 01,021.008c tvam eva parama tram asmkam amarottama 01,021.009a o hy asi paya srau tvam analpa puradara 01,021.009c tvam eva meghas tva vyus tvam agnir vaidyuto 'mbare 01,021.010a tvam abhraghanavikept tvm evhu punar ghanam 01,021.010c tva vajram atula ghora ghoavs tva balhaka 01,021.011a sra tvam eva lokn sahart cparjita 01,021.011c tva jyoti sarvabhtn tvam dityo vibhvasu 01,021.012a tva mahad bhtam carya tva rj tva surottama 01,021.012c tva vius tva sahasrkas tva devas tva paryaam 01,021.013a tva sarvam amta deva tva soma paramrcita 01,021.013c tva muhrtas tithi ca tva lavas tva vai puna kaa 01,021.014a uklas tva bahula caiva kal kh truis tath 01,021.014c savatsarartavo ms rajanya ca dinni ca 01,021.015a tvam uttam sagirivan vasudhar; sabhskara vitimiram ambara tath 01,021.015c mahodadhi satimitimigilas tath; mahormimn bahumakaro jhalaya 01,021.016a mahad yaas tvam iti sadbhipjyase; manibhir muditaman maharibhi 01,021.016c abhiuta pibasi ca somam adhvare; vaaktny api ca havi bhtaye 01,021.017a tva viprai satatam ihejyase phalrtha; vedgev atulabalaugha gyase ca 01,021.017c tvaddhetor yajanaparya dvijendr; vedgny abhigamayanti sarvavedai 01,022.001 sta uvca 01,022.001a eva stutas tad kadrv bhagavn harivhana 01,022.001b*0303_01 meghn jpaym sa varadhvam udaka ubham 01,022.001c nlajmtasaghtair vyoma sarva samvot 01,022.002a te megh mumucus toya prabhta vidyudujjval 01,022.002c parasparam ivtyartha garjanta satata divi 01,022.003a saghtitam ivka jaladai sumahdbhutai 01,022.003c sjadbhir atula toyam ajasra sumahravai 01,022.004a sapranttam ivka dhrormibhir anekaa 01,022.004c meghastanitanirghoam ambara samapadyata 01,022.004c*0304_01 . . . . . . . . vidyutpavanakampitai 01,022.004c*0304_02 tair meghai satatsra varadbhir ania tad 01,022.004c*0304_03 naacandrrkakiraam 01,022.005a ngnm uttamo haras tad varati vsave 01,022.005c pryata mah cpi salilena samantata 01,022.005d*0305_01 rastalam anuprpta tala vimala jalam 01,022.005d*0305_02 tad bhr abhavac chann jalormibhir anekaa 01,022.005d*0305_03 rmayakam gacchan mtr saha bhujagam 01,023.001 sta uvca 01,023.001*0306_01 saprahs tato ng jaladhrpluts tad 01,023.001a suparenohyamns te jagmus ta deam u vai 01,023.001b*0307_01 ta dvpa makarvsa vihita vivakarma 01,023.001b*0307_02 indratulyabal ghora dadu sarvam yatam 01,023.001b*0307_03 suparasahit sarp knana ca manoramam 01,023.001c sgarmbuparikipta pakisaghaninditam 01,023.002a vicitraphalapupbhir vanarjibhir vtam 01,023.002c bhavanair vta ramyais tath padmkarair api 01,023.003a prasannasalilai cpi hradai citrair vibhitam 01,023.003c divyagandhavahai puyair mrutair upavjitam 01,023.004a upajighradbhir ka vkair malayajair api 01,023.004c obhita pupavari mucadbhir mrutoddhutai 01,023.004d*0308_01 vyuvikiptakusumais tathnyair api pdapai 01,023.005a kiradbhir iva tatrasthn ngn pupmbuvibhi 01,023.005c manasaharaa puya gandharvpsaras priyam 01,023.005d*0309_01 mattabhramarasaghua manojktidaranam 01,023.005d*0309_02 ramaya iva puya sarvair janamanoharai 01,023.005e nnpakiruta ramya kadrputrapraharaam 01,023.006a tat te vana samsdya vijahru pannag mud 01,023.006c abruva ca mahvrya supara patagottamam 01,023.007a vahsmn apara dvpa suramya vipulodakam 01,023.007c tva hi den bahn ramyn patan payasi khecara 01,023.008a sa vicintybravt pak mtara vinat tad 01,023.008c ki kraa may mta kartavya sarpabhitam 01,023.008d*0310_01 kimartha ca vaya sarpn vahmo durbaldhamn 01,023.008d*0311_01 evam uktas tad tena vinat prha khecaram 01,023.008d*0311_02 putra sarvaguopeta mahvryabalcalam 01,023.009 vinatovca 01,023.009a dsbhtsmy anryy bhaginy patagottama 01,023.009c paa vitatham sthya sarpair upadhin ktam 01,023.010 sta uvca 01,023.010a tasmis tu kathite mtr krae gaganecara 01,023.010c uvca vacana sarps tena dukhena dukhita 01,023.011a kim htya viditv v ki v ktveha pauruam 01,023.011c dsyd vo vipramucyeya satya asata lelih 01,023.012a rutv tam abruvan sarp harmtam ojas 01,023.012c tato dsyd vipramoko bhavit tava khecara 01,024.001 sta uvca 01,024.001a ity ukto garua sarpais tato mtaram abravt 01,024.001c gacchmy amtam hartu bhakyam icchmi veditum 01,024.002 vinatovca 01,024.002a samudrakukv eknte nidlayam uttamam 01,024.002b*0312_01 bhavanni nidn tatra santi dvijottama 01,024.002b*0312_02 ppin naalokn nirghn durtmanm 01,024.002c sahasrm anekn tn bhuktvmtam naya 01,024.003a na tu te brhmaa hantu kry buddhi katha cana 01,024.003c avadhya sarvabhtn brhmao hy analopama 01,024.004a agnir arko via astra vipro bhavati kopita 01,024.004b*0313_01 evamdibh rpais tu sat vai brhmao mata 01,024.004b*0313_02 sa te tta na hantavya sakruddhenpi sarvad 01,024.004b*0313_03 brhmanm abhidroho na kartavya katha cana 01,024.004b*0313_04 na hy evam agnir ndityo bhasma kuryt tathnagha 01,024.004b*0313_05 yath kuryd abhikruddho brhmaa saitavrata 01,024.004b*0313_06 tad etair vividhair ligais tva vidys ta dvijottamam 01,024.004b*0314_01 gurur hi sarvabhtn brhmaa parikrtita 01,024.004b*0315_01 tarhi vakymi vispaa kraa tan nibodhatha 01,024.004c bhtnm agrabhug vipro varareha pit guru 01,024.005 garua uvca 01,024.005a yathham abhijny brhmaa lakaai ubhai 01,024.005c tan me kraato mta pcchato vaktum arhasi 01,024.005d*0316_01 kirpo brhmao mta kila kiparkrama 01,024.005d*0316_02 ki svid agninibho bhti ki svit saumyapradarana 01,024.006 vinatovca 01,024.006@015_0001 mekhaljinadaena brahmacrti lakayet 01,024.006@015_0002 uklavastra ucir dnto rukmakualamaita 01,024.006@015_0003 vaiav dhrayan yaim upavta kamaalum 01,024.006@015_0004 etais tu lakaair yukta ghastham iti lakayet 01,024.006@015_0005 nakharomcita vipra crjinajadharam 01,024.006@015_0006 vanavsarata nitya vanavsti lakayet 01,024.006@015_0007 mu trida ky kamaaludharo yati 01,024.006@015_0008 etais tu lakaai putra viddhi tn brhman jn 01,024.006a yas te kaham anuprpto nigra baia yath 01,024.006c dahed agravat putra ta vidyd brhmaarabham 01,024.007 sta uvca 01,024.007a provca caina vinat putrahrdd ida vaca 01,024.007b*0317_01 jahare na ca jryed yas ta jnhi dvijottamam 01,024.007c jnanty apy atula vryam rvdasamanvitam 01,024.007d*0318_01 putrahrdd uvcaina vinat garua tad 01,024.007d*0319_01 prt paramadukhrt ngair viprakt sat 01,024.008a pakau te mruta ptu candra pha tu putraka 01,024.008c iras tu ptu te vahnir bhskara sarvam eva tu 01,024.008d*0320_01 viu sarvagata sarvam agni tava caiva ca 01,024.009a aha ca te sad putra ntisvastiparya 01,024.009b*0321_01 ihsn bhaviymi svastikre sad rat 01,024.009b*0322_01 vratopavsaniyat bhavmi suralokata 01,024.009b*0322_02 bhaviyati na sadeho yvad gamana tava 01,024.009c aria vraja panthna vatsa kryrthasiddhaye 01,024.010a tata sa mtur vacana niamya; vitatya pakau nabha utpapta 01,024.010c tato nidn balavn upgamad; bubhukita kla ivntako mahn 01,024.011a sa tn nidn upasaharas tad; raja samuddhya nabhaspa mahat 01,024.011c samudrakukau ca vioayan paya; sampagn bhmidharn viclayan 01,024.012a tata sa cakre mahad nana tad; nidamrga pratirudhya pakir 01,024.012b*0323_01 tad nipatyanicaavikrama 01,024.012b*0323_02 prasrya pakau sa nidam gata 01,024.012c tato nids tvarit pravavrajur; yato mukha tasya bhujagabhojina 01,024.013a tadnana vivtam atipramavat; samabhyayur gaganam ivrdit khag 01,024.013c sahasraa pavanarajobhramohit; mahnilapracalitapdape vane 01,024.014a tata khago vadanam amitratpana; samharat paricapalo mahbala 01,024.014c nidayan bahuvidhamatsyabhakio; bubhukito gaganacarevaras tad 01,025.001 sta uvca 01,025.001a tasya kaham anuprpto brhmaa saha bhryay 01,025.001c dahan dpta ivgras tam uvcntarikaga 01,025.002a dvijottama vinirgaccha tram syd apvtt 01,025.002c na hi me brhmao vadhya ppev api rata sad 01,025.002d@016_0001 katha ca tvam ihyto nidn mahlayam 01,025.002d@016_0002 aspy yjin nitya satya ca vada me dvija 01,025.003a bruvam eva garua brhmaa samabhata 01,025.003b@016=0003 brhmaa uvca 01,025.003b@016_0003 madhyadet samyto dhanrth medin bhraman 01,025.003b@016_0004 tato nidn saprpto rati cpy atra labdhavn 01,025.003b@016_0005 g hiraya dhana dhnya gha ca kaaks tath 01,025.003b@016_0006 nid me prayacchanti satata priyakria 01,025.003b@016_0007 nid obhan ctra bhry jt khagottama 01,025.003b@016_0008 tay saha vasan nitya ratim agrym avptavn 01,025.003c nid mama bhryeya nirgacchatu may saha 01,025.003d@016_0009 tato 'ha nirgamiymi na nirgaccheyam anyath 01,025.004 garua uvca 01,025.004a etm api nid tva parighyu nipata 01,025.004c tra sabhvaytmnam ajra mama tejas 01,025.005 sta uvca 01,025.005a tata sa vipro nikrnto nidsahitas tad 01,025.005c vardhayitv ca garuam ia dea jagma ha 01,025.006a sahabhrye vinikrnte tasmin vipre sa pakir 01,025.006c vitatya pakv kam utpapta manojava 01,025.007a tato 'payat sa pitara pa ckhytavn pitu 01,025.007b*0324_01 yathnyyam ameytm ta covca mahn i 01,025.007b*0324_02 kaccid va kuala nitya bhojane bahula suta 01,025.007b*0324_03 kaccic ca mnue loke tavnna vidyate bahu 01,025.007b*0325_01 samutpatybhivirnta pitara ca sametya sa 01,025.007b*0326_01 vavande patat reho brahma brahmavid prabhum 01,025.007b*0326_02 pa ca pitr balavn vainateya pratpavn 01,025.007b*0326_03 kva gantsti vegena mama tva vaktum arhasi 01,025.007b*0327=00 garua uvca 01,025.007b*0327_01 mt me kual avat tath bhrt tath hy aham 01,025.007b*0327_02 na hi me kuala tta bhojane bahule sad 01,025.007c aha hi sarpai prahita somam hartum udyata 01,025.007e mtur dsyavimokrtham hariye tam adya vai 01,025.008a mtr csmi samdio nidn bhakayeti vai 01,025.008c na ca me tptir abhavad bhakayitv sahasraa 01,025.009a tasmd bhoktavyam apara bhagavan pradiasva me 01,025.009c yad bhuktvmtam hartu samartha sym aha prabho 01,025.009d*0328_01 kutpipsvightrtha bhakyam khytu me bhavn 01,025.010 kayapa uvca 01,025.010*0329_01 ida saro mahpuya devaloke 'pi virutam 01,025.010*0329_02 yatra krmgraja hast sad karaty avmukha 01,025.010*0329_03 tayor janma tu te ktsna pravakymy anuprvaa 01,025.010*0329_04 tan me tattva nibodhasva yatpramau ca tau matau 01,025.010*0330_01 u tva vatsa bhadra te kath vairgyavardhinm 01,025.010*0330_02 pitror arthavibhge vai samutpann puraja 01,025.010a sd vibhvasur nma mahari kopano bham 01,025.010c bhrt tasynuja cst supratko mahtap 01,025.011a sa necchati dhana bhrtr sahaikastha mahmuni 01,025.011c vibhga krtayaty eva supratko 'tha nityaa 01,025.012a athbravc ca ta bhrt supratka vibhvasu 01,025.012b*0331_01 vibhge bahavo do bhaviyanti mahtap 01,025.012c vibhga bahavo moht kartum icchanti nityad 01,025.012e tato vibhakt anyonya ndriyante 'rthamohit 01,025.013a tata svrthaparn mhn pthag bhtn svakair dhanai 01,025.013c viditv bhedayanty etn amitr mitrarpia 01,025.014a viditv cpare bhinnn antareu patanty atha 01,025.014c bhinnnm atulo na kipram eva pravartate 01,025.015a tasmc caiva vibhgrtha na praasanti pait 01,025.015b*0332_01 evam ukta supratko bhga krtayate 'niam 01,025.015b*0332_02 eva nirbadhyamnas tu apaina vibhvasu 01,025.015c gurustre nibaddhnm anyonyam abhiakinm 01,025.015d*0333_01 te madhye tvam apy eka chadmakc ca mahtmabhi 01,025.016a niyantu na hi akyas tva bhedato dhanam icchasi 01,025.016c yasmt tasmt supratka hastitva samavpsyasi 01,025.017a aptas tv eva supratko vibhvasum athbravt 01,025.017c tvam apy antarjalacara kacchapa sabhaviyasi 01,025.018a evam anyonyapt tau supratkavibhvas 01,025.018c gajakacchapat prptv arthrtha mhacetasau 01,025.019a roadonuagea tiryagyonigatv api 01,025.019c parasparadvearatau pramabaladarpitau 01,025.020a sarasy asmin mahkyau prvavairnusriau 01,025.020c tayor ekatara rmn samupaiti mahgaja 01,025.021a tasya bhitaabdena krmo 'py antarjaleaya 01,025.021c utthito 'sau mahkya ktsna sakobhayan sara 01,025.022a ta dvveitakara pataty ea gajo jalam 01,025.022c dantahastgralglapdavegena vryavn 01,025.023a ta vikobhayama tu saro bahujhakulam 01,025.023c krmo 'py abhyudyatair yuddhybhyeti vryavn 01,025.024a a ucchrito yojanni gajas tad dviguyata 01,025.024c krmas triyojanotsedho daayojanamaala 01,025.025a tv etau yuddhasamattau parasparajayaiiau 01,025.025c upayujyu karmeda sdhayepsitam tmana 01,025.025d*0334_01 mahbhraghanasaka ta bhuktvmtam naya 01,025.025d*0334_02 mahgirisamaprakhya ghorarpa ca hastinam 01,025.026 sta uvca 01,025.026*0335_01 ity uktv garua sari mgalyam akarot tad 01,025.026*0335_02 yudhyata saha devais te yuddhe bhavatu magalam 01,025.026*0335_03 prakumbho dvij gvo yac cnyat ki cid uttamam 01,025.026*0335_04 ubha svastyayana cpi bhaviyati tavnaja 01,025.026*0335_05 yudhyamnasya sagrme devai srdha mahbala 01,025.026*0335_06 co yaji smni pavitri havi ca 01,025.026*0335_07 rahasyni ca sarvi sarve ved ca te balam 01,025.026*0335_08 ity ukto garua pitr gatas ta hradam antikt 01,025.026*0335_09 apayan nirmalajala nnpakisamkulam 01,025.026*0336_01 etasminn eva kle tu tv vittalolupau 01,025.026*0336_02 gajakacchapat prpya yuyudhte parasparam 01,025.026a sa tac chrutv pitur vkya bhmavego 'ntarikaga 01,025.026c nakhena gajam ekena krmam ekena ckipat 01,025.027a samutpapta cka tata uccair vihagama 01,025.027c so 'lambatrtham sdya devavkn upgamat 01,025.028a te bht samakampanta tasya paknilhat 01,025.028c na no bhajyd iti tad divy kanakakhina 01,025.029a pracalgn sa tn dv manorathaphalkurn 01,025.029c anyn atularpgn upacakrma khecara 01,025.030a kcanai rjatai caiva phalair vairyakhina 01,025.030c sgarmbuparikiptn bhrjamnn mahdrumn 01,025.030d*0337_01 te madhye mahn st pdapa sumanohara 01,025.030d*0337_02 sahasrayojanotsedho bahukhsamanvita 01,025.030d*0337_03 khagnm layo divyo nmn rohiapdapa 01,025.030d*0337_04 yasya chy samritya sadyo bhavati nirvta 01,025.031a tam uvca khagareha tatra rohiapdapa 01,025.031c atipravddha sumahn patanta manojavam 01,025.032a yai mama mahkh atayojanam yat 01,025.032c etm sthya kh tva khdemau gajakacchapau 01,025.033a tato druma patagasahasrasevita; mahdharapratimavapu prakampayan 01,025.033c khagottamo drutam abhipatya vegavn; babhaja tm aviralapatrasavtm 01,026.001 sta uvca 01,026.001a spamtr tu padbhy s garuena balyas 01,026.001c abhajyata taro kh bhagn cainm adhrayat 01,026.002a t bhagn sa mahkh smayan samavalokayan 01,026.002c athtra lambato 'payad vlakhilyn adhomukhn 01,026.002d*0338_01 ayo hy atra lambante na hanym iti tn n 01,026.002d*0339_01 taporatl lambamnn brahmarn abhivkya sa 01,026.002d*0340_01 vaikhnas ca khy lambamnn adhomukhn 01,026.002d*0341_01 hanyd etn sapatant khety atha vicintya sa 01,026.002d*0341_02 nakhair dhatara vra saghya gajakacchapau 01,026.002d*0342_01 tapasyato bhayvio vainateyo mahbala 01,026.003a sa tadvinasatrsd anupatya khagdhipa 01,026.003c khm syena jagrha tem evnvavekay 01,026.003d*0343_01 atidaiva tu tat tasya karma dv maharaya 01,026.003d*0343_02 vismayotkampahday nma cakrur mahkhage 01,026.003d*0343_03 guru bhra samsdyona ea vihagama 01,026.003d*0343_04 garuas tu khagarehas tasmt pannagabhojana 01,026.003e anai paryapatat pak parvatn pravitayan 01,026.004a eva so 'bhyapatad den bahn sagajakacchapa 01,026.004c dayrtha vlakhilyn na ca sthnam avindata 01,026.005a sa gatv parvatareha gandhamdanam avyayam 01,026.005c dadara kayapa tatra pitara tapasi sthitam 01,026.006a dadara ta pit cpi divyarpa vihagamam 01,026.006c tejovryabalopeta manomrutarahasam 01,026.007a ailagapratka brahmadaam ivodyatam 01,026.007c acintyam anabhijeya sarvabhtabhayakaram 01,026.008a myvryadhara skd agnim iddham ivodyatam 01,026.008c apradhyam ajeya ca devadnavarkasai 01,026.009a bhettra girig nadjalavioaam 01,026.009c lokasaloana ghora ktntasamadaranam 01,026.010a tam gatam abhiprekya bhagavn kayapas tad 01,026.010c viditv csya sakalpam ida vacanam abravt 01,026.011a putra m shasa krr m sadyo lapsyase vyathm 01,026.011c m tv daheyu sakruddh vlakhily marcip 01,026.012a prasdaym sa sa tn kayapa putrakrat 01,026.012c vlakhilys tapasiddhn idam uddiya kraam 01,026.013a prajhitrtham rambho garuasya tapodhan 01,026.013c cikrati mahat karma tad anujtum arhatha 01,026.014a evam ukt bhagavat munayas te samabhyayu 01,026.014c muktv kh giri puya himavanta taporthina 01,026.015a tatas tev apayteu pitara vinattmaja 01,026.015c khvykiptavadana paryapcchata kayapam 01,026.016a bhagavan kva vimucmi tarukhm imm aham 01,026.016c varjita brhmaair deam khytu bhagavn mama 01,026.017a tato nipurua aila himasaruddhakandaram 01,026.017c agamya manaspy anyais tasycakhyau sa kayapa 01,026.018a ta parvatamahkukim viya manas khaga 01,026.018c javenbhyapatat trkya sakhgajakacchapa 01,026.019a na t vadhra pariahec chatacarm mahn au 01,026.019c khino mahat kh y praghya yayau khaga 01,026.020a tata sa atashasra yojanntaram gata 01,026.020c klena ntimahat garua patat vara 01,026.021a sa ta gatv kaenaiva parvata vacant pitu 01,026.021c amucan mahat kh sasvan tatra khecara 01,026.022a paknilahata csya prkampata sa ailar 01,026.022c mumoca pupavara ca samgalitapdapa 01,026.023a gi ca vyaryanta gires tasya samantata 01,026.023c maikcanacitri obhayanti mahgirim 01,026.024a khino bahava cpi khaybhihats tay 01,026.024c kcanai kusumair bhnti vidyutvanta ivmbud 01,026.025a te hemavikac bhyo yukt parvatadhtubhi 01,026.025c vyarja khinas tatra sryupratirajit 01,026.026a tatas tasya gire gam sthya sa khagottama 01,026.026c bhakaym sa garuas tv ubhau gajakacchapau 01,026.026d*0344_01 tv ubhau bhakayitv tu sa trkya krmakujarau 01,026.027a tata parvatakgrd utpapta manojava 01,026.027c prvartanttha devnm utpt bhayavedina 01,026.028a indrasya vajra dayita prajajvla vyathnvitam 01,026.028c sadhm cpatat srcir divolk nabhasa cyut 01,026.029a tath vasn rudrm dityn ca sarvaa 01,026.029c sdhyn marut caiva ye cnye devatga 01,026.029e sva sva praharaa te parasparam updravat 01,026.030a abhtaprva sagrme tad devsure 'pi ca 01,026.030c vavur vt sanirght petur ulk samantata 01,026.031a nirabhram api cka prajagarja mahsvanam 01,026.031c devnm api yo deva so 'py avarad ask tad 01,026.032a mamlur mlyni devn emus tejsi caiva hi 01,026.032c utptamegh raudr ca vavaru oita bahu 01,026.032e rajsi mukuny em utthitni vyadharayan 01,026.033a tatas trsasamudvigna saha devai atakratu 01,026.033c utptn drun payann ity uvca bhaspatim 01,026.034a kimartha bhagavan ghor mahotpt samutthit 01,026.034c na ca atru prapaymi yudhi yo na pradharayet 01,026.035 bhaspatir uvca 01,026.035a tavpardhd devendra pramdc ca atakrato 01,026.035c tapas vlakhilyn bhtam utpannam adbhutam 01,026.036a kayapasya mune putro vinaty ca khecara 01,026.036c hartu somam anuprpto balavn kmarpavn 01,026.037a samartho balin reho hartu soma vihagama 01,026.037c sarva sabhvaymy asminn asdhyam api sdhayet 01,026.038 sta uvca 01,026.038a rutvaitad vacana akra provcmtarakia 01,026.038c mahvryabala pak hartu somam ihodyata 01,026.039a yumn sabodhaymy ea yath sa na hared balt 01,026.039a*0345_01 . . . . . . . . ghtv varuyudhn 01,026.039a*0345_02 parivrymta sarve yya madvacand iha 01,026.039a*0345_03 rakadhva vibudh vr . . . . . . . . 01,026.039c atula hi bala tasya bhaspatir uvca me 01,026.040a tac chrutv vibudh vkya vismit yatnam sthit 01,026.040c parivrymta tasthur vajr cendra atakratu 01,026.041a dhrayanto mahrhi kavacni manasvina 01,026.041c kcanni vicitri vairyaviktni ca 01,026.041d*0346_01 carmy api ca gtreu bhnumanti dhni ca 01,026.042a vividhni ca astri ghorarpy anekaa 01,026.042c itatkgradhri samudyamya sahasraa 01,026.043a savisphuligajvlni sadhmni ca sarvaa 01,026.043b*0347_01 bhitni ca anyni jvalitny apari ca 01,026.043b*0347_02 itatkgradhri vajrachedni sarvaa 01,026.043c cakri parigh caiva trilni paravadhn 01,026.044a akt ca vividhs tk karavl ca nirmaln 01,026.044c svadeharpy dya gad cograpradaran 01,026.045a tai astrair bhnumadbhis te divybharaabhit 01,026.045c bhnumanta suragas tasthur vigatakalma 01,026.046a anupamabalavryatejaso; dhtamanasa parirakae 'mtasya 01,026.046c asurapuravidra sur; jvalanasamiddhavapuprakina 01,026.047a iti samaravara sursthita; parighasahasraatai samkulam 01,026.047c vigalitam iva cmbarntare; tapanamarcivibhsita babhau 01,027.001 aunaka uvca 01,027.001a ko 'pardho mahendrasya ka pramda ca staja 01,027.001c tapas vlakhilyn sabhto garua katham 01,027.002a kayapasya dvijte ca katha vai pakir suta 01,027.002c adhya sarvabhtnm avadhya cbhavat katham 01,027.003a katha ca kmacr sa kmavrya ca khecara 01,027.003c etad icchmy aha rotu pure yadi pahyate 01,027.004 sta uvca 01,027.004a viayo 'ya purasya yan m tva paripcchasi 01,027.004c u me vadata sarvam etat sakepato dvija 01,027.005a yajata putrakmasya kayapasya prajpate 01,027.005c shyyam ayo dev gandharv ca dadu kila 01,027.006a tatredhmnayane akro niyukta kayapena ha 01,027.006c munayo vlakhily ca ye cnye devatga 01,027.007a akras tu vryasadam idhmabhra giriprabham 01,027.007c samudyamynaym sa ntikcchrd iva prabhu 01,027.008a athpayad n hrasvn aguhodaraparvaa 01,027.008c palavntikm ek sahitn vahata pathi 01,027.009a pralnn svev ivgeu nirhrs tapodhann 01,027.009c kliyamnn mandabaln gopade saplutodake 01,027.010a t ca sarvn smayvio vryonmatta puradara 01,027.010c avahasytyagc chghra laghayitvvamanya ca 01,027.011a te 'tha roasamvi subha jtamanyava 01,027.011c rebhire mahat karma tad akrabhayakaram 01,027.012a juhuvus te sutapaso vidhivaj jtavedasam 01,027.012c mantrair uccvacair vipr yena kmena tac chu 01,027.013a kmavrya kmagamo devarjabhayaprada 01,027.013c indro 'nya sarvadevn bhaved iti yatavrat 01,027.014a indrc chatagua aurye vrye caiva manojava 01,027.014c tapaso na phalendya drua sabhavatv iti 01,027.015a tad buddhv bhasatapto devarja atakratu 01,027.015c jagma araa tatra kayapa saitavratam 01,027.016a tac chrutv devarjasya kayapo 'tha prajpati 01,027.016c vlakhilyn upgamya karmasiddhim apcchata 01,027.016d*0348=00 kyapa 01,027.016d*0348=03 vlakhily 01,027.016d*0348_01 kena kmena crabdha bhavadbhir homakarma ca 01,027.016d*0348_02 ythtathyena me brta rotu kauthala hi me 01,027.016d*0348_03 avajt surendrea mhenktabuddhin 01,027.016d*0348_04 aivaryamadamattena sadcrn nirasyat 01,027.016d*0348_05 tadvightrtham rambho vidhivat tasya kyapa 01,027.017a evam astv iti ta cpi pratycu satyavdina 01,027.017c tn kayapa uvceda sntvaprva prajpati 01,027.018a ayam indras tribhuvane niyogd brahmaa kta 01,027.018c indrrtha ca bhavanto 'pi yatnavantas tapodhan 01,027.019a na mithy brahmao vkya kartum arhatha sattam 01,027.019c bhavat ca na mithyya sakalpo me cikrita 01,027.020a bhavatv ea patatrm indro 'tibalasattvavn 01,027.020c prasda kriyat caiva devarjasya ycata 01,027.021a evam ukt kayapena vlakhilys tapodhan 01,027.021c pratycur abhisapjya munireha prajpatim 01,027.022a indrrtho 'ya samrambha sarve na prajpate 01,027.022c apatyrtha samrambho bhavata cyam psita 01,027.023a tad ida saphala karma tvay vai pratighyatm 01,027.023c tath caiva vidhatsvtra yath reyo 'nupayasi 01,027.024a etasminn eva kle tu dev dkya ubh 01,027.024c vinat nma kaly putrakm yaasvin 01,027.025a tapas taptv vratapar snt pusavane uci 01,027.025c upacakrma bhartra tm uvctha kayapa 01,027.026a rambha saphalo devi bhavitya tavepsita 01,027.026c janayiyasi putrau dvau vrau tribhuvanevarau 01,027.027a tapas vlakhilyn mama sakalpajau tath 01,027.027c bhaviyato mahbhgau putrau te lokapjitau 01,027.028a uvca cain bhagavn mrca punar eva ha 01,027.028c dhryatm apramdena garbho 'ya sumahodaya 01,027.029a eka sarvapatatrm indratva krayiyati 01,027.029c lokasabhvito vra kmavryo vihagama 01,027.030a atakratum athovca pryama prajpati 01,027.030c tvatsahyau khagv etau bhrtarau te bhaviyata 01,027.031a naitbhy bhavit doa sakt te puradara 01,027.031c vyetu te akra satpas tvam evendro bhaviyasi 01,027.032a na cpy eva tvay bhya keptavy brahmavdina 01,027.032c na cvamny darpt te vgvi bhakopan 01,027.033a evam ukto jagmendro nirviakas triviapam 01,027.033c vinat cpi siddhrth babhva mudit tad 01,027.034a janaym sa putrau dvv arua garua tath 01,027.034c aruas tayos tu vikala dityasya purasara 01,027.035a patatr tu garua indratvenbhyaicyata 01,027.035c tasyaitat karma sumahac chryat bhgunandana 01,028.001 sta uvca 01,028.001a tatas tasmin dvijareha samudre tathvidhe 01,028.001c garutmn pakir tra saprpto vibudhn prati 01,028.002a ta dvtibala caiva prkampanta samantata 01,028.002c paraspara ca pratyaghnan sarvapraharany api 01,028.003a tatra csd ameytm vidyudagnisamaprabha 01,028.003c bhauvana sumahvrya somasya parirakit 01,028.004a sa tena patagendrea pakatuanakhai kata 01,028.004c muhrtam atula yuddha ktv vinihato yudhi 01,028.005a raja coddhya sumahat pakavtena khecara 01,028.005c ktv lokn nirloks tena devn avkirat 01,028.006a tenvakr rajas dev moham upgaman 01,028.006c na caina dadu chann rajasmtarakia 01,028.007a eva saloaym sa garuas tridivlayam 01,028.007c pakatuaprahrai ca devn sa vidadra ha 01,028.008a tato deva sahasrkas tra vyum acodayat 01,028.008c vikipem rajovi tavaitat karma mruta 01,028.009a atha vyur apovha tad rajas taras bal 01,028.009c tato vitimire jte dev akunim rdayan 01,028.010a nanda coccair balavn mahmegharava khaga 01,028.010c vadhyamna suragaai sarvabhtni bhayan 01,028.010e utpapta mahvrya pakir paravrah 01,028.011a tam utpatyntarikastha devnm upari sthitam 01,028.011c varmio vibudh sarve nnastrair avkiran 01,028.012a paiai parighai lair gadbhi ca savsav 01,028.012c kurntair jvalitai cpi cakrair dityarpibhi 01,028.013a nnastravisargai ca vadhyamna samantata 01,028.013c kurvan sutumula yuddha pakir na vyakampata 01,028.014a vinardann iva cke vainateya pratpavn 01,028.014c pakbhym uras caiva samantd vykipat surn 01,028.015a te vikipts tato dev prajagmur garurdit 01,028.015c nakhatuakat caiva susruvu oita bahu 01,028.016a sdhy prc sagandharv vasavo daki diam 01,028.016c prajagmu sahit rudrai patagendrapradharit 01,028.017a dia pratcm dity nsaty uttar diam 01,028.017c muhur muhu prekam yudhyamn mahaujasam 01,028.018a avakrandena vrea reukena ca paki 01,028.018b*0349_01 balkena ca rea ghasena praghasena ca 01,028.018c krathanena ca rea tapanena ca khecara 01,028.018d*0350_01 suparena ca rea vasanena ca pakir 01,028.019a ulkavasanbhy ca nimeea ca paki 01,028.019c prarujena ca sayuddha cakra pralihena ca 01,028.020a tn pakanakhatugrair abhinad vinatsuta 01,028.020c yugntakle sakruddha pinkva mahbala 01,028.021a mahvry mahotshs tena te bahudh kat 01,028.021c rejur abhraghanaprakhy rudhiraughapravaria 01,028.022a tn ktv patagareha sarvn utkrntajvitn 01,028.022c atikrnto 'mtasyrthe sarvato 'gnim apayata 01,028.023a vvna mahjvlam arcirbhi sarvato 'mbaram 01,028.023c dahantam iva tku ghora vyusamritam 01,028.023d*0351_01 nabha spanta jvlbhi sarvabhtabhayakaram 01,028.024a tato navaty navatr mukhn; ktv tarasv garuo mahtm 01,028.024b*0352_01 mukha sahasra sa cakra pak 01,028.024b*0352_02 nadyuta vahnivinaheto 01,028.024b*0352_03 mahyutais tai sabalair mahtm 01,028.024b*0352_04 tam agnim iddha amay cakra 01,028.024c nad sampya mukhais tatas tai; sughram gamya punar javena 01,028.025a jvalantam agni tam amitratpana; samstarat patraratho nadbhi 01,028.025c tata pracakre vapur anyad alpa; praveukmo 'gnim abhipramya 01,029.001 sta uvca 01,029.001a jmbnadamayo bhtv marcivikacojjvala 01,029.001c pravivea balt pak vrivega ivravam 01,029.002a sa cakra kuraparyantam apayad amtntike 01,029.002c paribhramantam ania tkadhram ayasmayam 01,029.003a jvalanrkaprabha ghora chedana somahrim 01,029.003c ghorarpa tad atyartha yantra devai sunirmitam 01,029.004a tasyntara sa dvaiva paryavartata khecara 01,029.004c arntarebhyapatat sakipyga kaena ha 01,029.005a adha cakrasya caivtra dptnalasamadyut 01,029.005c vidyujjihvau mahghorau dptsyau dptalocanau 01,029.006a cakurviau mahvryau nityakruddhau tarasvinau 01,029.006c rakrtham evmtasya dadara bhujagottamau 01,029.007a sad sarabdhanayanau sad cnimiekaau 01,029.007b*0353_01 tau dv sahas kheda jagma vinattmaja 01,029.007b*0353_02 katham etau mahvryau jetavyau haribhojinau 01,029.007b*0353_03 iti sacintya garuas tayos tra nirkara 01,029.007c tayor eko 'pi ya payet sa tra bhasmasd bhavet 01,029.008a tayo caki rajas suparas tram vot 01,029.008c adarpas tau cpi sarvata paryaklayat 01,029.009a tayor age samkramya vainateyo 'ntarikaga 01,029.009c cchinat taras madhye somam abhyadravat tata 01,029.010a samutpymta tat tu vainateyas tato bal 01,029.010c utpapta javenaiva yantram unmathya vryavn 01,029.011a aptvaivmta pak parighyu vryavn 01,029.011c agacchad aparirnta vryrkaprabh khaga 01,029.012a viun tu tadke vainateya sameyivn 01,029.012c tasya nryaas tuas tenlaulyena karma 01,029.013a tam uvcvyayo devo varado 'smti khecaram 01,029.013c sa vavre tava tiheyam uparty antarikaga 01,029.014a uvca caina bhyo 'pi nryaam ida vaca 01,029.014c ajara cmara ca sym amtena vinpy aham 01,029.014d*0354_01 evam astv iti ta viur uvca vinatsutam 01,029.015a pratighya varau tau ca garuo vium abravt 01,029.015c bhavate 'pi vara dadmi vt bhagavn api 01,029.016a ta vavre vhana ko garutmanta mahbalam 01,029.016c dhvaja ca cakre bhagavn upari sthsyasti tam 01,029.016d*0355_01 evam astv iti ta devam uktv nryaa khaga 01,029.016d*0355_02 vavrja taras vegd vyu spardhan mahjava 01,029.016d*0356_01 tathety evbravt pak bhagavanta santanam 01,029.016d*0357_01 etasminn eva kle tu bhagavn harivhana 01,029.017a anupatya khaga tv indro vajrege 'bhyatayat 01,029.017c vihagama surmitra harantam amta balt 01,029.018a tam uvcendram krande garua patat vara 01,029.018c prahasa lakay vc tath vajrasamhata 01,029.019a er mna kariymi vajra yasysthisabhavam 01,029.019c vajrasya ca kariymi tava caiva atakrato 01,029.020a ea patra tyajmy eka yasynta nopalapsyase 01,029.020b*0358_01 tasygrakhad abhavan mayro 01,029.020b*0358_02 madhye dvivaktr bhujagendrarj 01,029.020b*0358_03 mle ca atrur nakula phan 01,029.020b*0358_04 te vai traya sarpavipah[] smt 01,029.020c na hi vajraniptena ruj me 'sti kad cana 01,029.020d*0359_01 evam uktv tata patram utsasarja sa pakir 01,029.020d*0359_02 tad utsam abhiprekya tasya param anuttamam 01,029.020d*0360_01 ity evam uktv garua patra caika vyasarjayat 01,029.021a tatra ta sarvabhtni vismitny abruvas tad 01,029.021c surpa patram lakya suparo 'ya bhavatv iti 01,029.021d*0361_01 tridh ktv tad vajra gata sthna svam eva hi 01,029.022a dv tad adbhuta cpi sahasrka puradara 01,029.022c khago mahad ida bhtam iti matvbhyabhata 01,029.023a bala vijtum icchmi yat te param anuttamam 01,029.023c sakhya cnantam icchmi tvay saha khagottama 01,030.000*0362_01 ity evam ukto garua pratyuvca acpatim 01,030.001 garua uvca 01,030.001a sakhya me 'stu tvay deva yathecchasi puradara 01,030.001c bala tu mama jnhi mahac csahyam eva ca 01,030.002a kma naitat praasanti santa svabalasastavam 01,030.002b*0363_01 animitta surareha sadya prpnoti garham 01,030.002c guasakrtana cpi svayam eva atakrato 01,030.002c*0364_01 pennyena gopate | vaktavya na tu vaktavya 01,030.003a sakheti ktv tu sakhe po vakymy aha tvay 01,030.003c na hy tmastavasayukta vaktavyam animittata 01,030.004a saparvatavanm urv sasgaravanm imm 01,030.004c pakanyaikay akra tv caivtrvalambinam 01,030.005a sarvn sapiitn vpi lokn sasthujagamn 01,030.005c vaheyam aparirnto viddhda me mahad balam 01,030.005d*0365_01 aau bhmr nava divas trn samudr acpate 01,030.005d*0365_02 para sahasrn parvatn vaheya kmayetha cet 01,030.006 sta uvca 01,030.006a ity uktavacana vra kir rmat vara 01,030.006c ha aunaka devendra sarvabhtahita prabhu 01,030.006d*0366=00 akra uvca 01,030.006d*0366_01 evam eva yathttha tva sarva sabhvyate tvayi 01,030.007a pratighyatm idn me sakhyam nantyam uttamam 01,030.007c na krya tava somena mama soma pradyatm 01,030.007e asms te hi prabdheyur yebhyo dadyd bhavn imam 01,030.008 garua uvca 01,030.008a ki cit kraam uddiya somo 'ya nyate may 01,030.008c na dsymi samdtu soma kasmai cid apy aham 01,030.009a yatrema tu sahasrka nikipeyam aha svayam 01,030.009c tvam dya tatas tra hareths tridaevara 01,030.010 akra uvca 01,030.010a vkyennena tuo 'ha yat tvayoktam ihaja 01,030.010c yad icchasi vara mattas tad gha khagottama 01,030.011 sta uvca 01,030.011a ity ukta pratyuvceda kadrputrn anusmaran 01,030.011c smtv caivopadhikta mtur dsyanimittata 01,030.012a o 'ham api sarvasya kariymi tu te 'rthitm 01,030.012c bhaveyur bhujag akra mama bhaky mahbal 01,030.013a tathety uktvnvagacchat ta tato dnavasdana 01,030.013b*0367_01 devadeva mahtmna yoginm vara harim 01,030.013b*0367_02 sa cnvamodat tat sarva yathokta garuena vai 01,030.013b*0367_03 ida bhyo vaca prha bhagavs tridaevara 01,030.013c hariymi vinikipta somam ity anubhya tam 01,030.014a jagma tatas tra suparo mtur antikam 01,030.014b*0368=02 garua 01,030.014b*0368=04 vinat 01,030.014b*0368_01 vinayvanato bhtv vacana cedam abravt 01,030.014b*0368_02 idam ntam amta devn bhavann may 01,030.014b*0368_03 pradhi kim ato mta kariymi ubhavrate 01,030.014b*0368_04 parituham etena karma tava putraka 01,030.014b*0368_05 ajara cmara caiva devn supriyo bhava 01,030.014c atha sarpn uvceda sarvn paramahavat 01,030.015a idam ntam amta nikepsymi kueu va 01,030.015c snt magalasayukts tata prnta pannag 01,030.015d*0369_01 bhavadbhir idam snair yad ukta tad vacas tad 01,030.016a ads caiva mteyam adyaprabhti cstu me 01,030.016c yathokta bhavatm etad vaco me pratipditam 01,030.017a tata sntu gat sarp pratyuktv ta tathety uta 01,030.017c akro 'py amtam kipya jagma tridiva puna 01,030.018a athgats tam uddea sarp somrthinas tad 01,030.018c snt ca ktajapy ca prah ktamagal 01,030.018d*0370_01 yatraitad amta cpi sthpita kuasastare 01,030.018d*0371_01 parasparaktadve somapranakarmai 01,030.018d*0371_02 aha prvam aha prvam ity uktv te samdravan 01,030.019a tad vijya hta sarp pratimykta ca tat 01,030.019c somasthnam ida ceti darbhs te lilihus tad 01,030.020a tato dvaidhkt jihv sarp tena karma 01,030.020c abhava cmtaspard darbhs te 'tha pavitria 01,030.020d*0372_01 eva tad amta tena htam htam eva ca 01,030.020d*0372_02 dvijihv ca kt sarp garuena mahtman 01,030.020d*0373_01 ng ca vacit bhtv visjya vinat tad 01,030.020d*0373_02 vidam agamas tvra garuasya balt prabho 01,030.021a tata supara paramaprahavn; vihtya mtr saha tatra knane 01,030.021c bhujagabhaka paramrcita khagair; ahnakrtir vinatm anandayat 01,030.022a im kath ya uyn nara sad; paheta v dvijajanamukhyasasadi 01,030.022c asaaya tridivam iyt sa puyabh; mahtmana patagapate prakrtant 01,030.022d@017_0001 na cgnija coranpraya v; kutsarpavetlapicaja v 01,030.022d@017_0002 bhaya bhaved yatra ghe garutmato; tihet katheya likhitpi pustake 01,030.022d@017_0003 ya sasmaren nityam atandrito naro; garutmato mrtim athrcayed ghe 01,030.022d@017_0004 o pakirjeti japa ca sarvad; tasyu sarp vaag bhavanti 01,031.001 aunaka uvca 01,031.001a bhujagamn pasya mtr caiva sutena ca 01,031.001c vinatys tvay prokta kraa stanandana 01,031.002a varapradna bhartr ca kadrvinatayos tath 01,031.002c nman caiva te prokte pakior vainateyayo 01,031.003a pannagn tu nmni na krtayasi staja 01,031.003c prdhnyenpi nmni rotum icchmahe vayam 01,031.004 sta uvca 01,031.004a bahutvn nmadheyni bhujagn tapodhana 01,031.004c na krtayiye sarve prdhnyena tu me u 01,031.005a ea prathamato jto vsukis tadanantaram 01,031.005c airvatas takaka ca karkoakadhanajayau 01,031.006a kliyo mainga ca nga cpraas tath 01,031.006c ngas tath pijaraka elpatro 'tha vmana 01,031.007a nlnlau tath ngau kalmaabalau tath 01,031.007c ryaka cdika caiva nga ca alapotaka 01,031.008a sumanomukho dadhimukhas tath vimalapiaka 01,031.008c pta koanaka caiva akho vlaikhas tath 01,031.009a nihynako hemaguho nahua pigalas tath 01,031.009c bhyakaro hastipadas tath mudgarapiaka 01,031.010a kambalvatarau cpi nga klyakas tath 01,031.010c vttasavartakau ngau dvau ca padmv iti rutau 01,031.011a nga akhanaka caiva tath ca sphaako 'para 01,031.011c kemaka ca mahngo nga pirakas tath 01,031.011d*0374_01 viprasyvajay akro mtu sarp vipadgat 01,031.011d*0374_02 suparas tbhayaprty harer apy upari sthita 01,031.012a karavra pupadara eako bilvapuka 01,031.012c makda akhair pradaro haridraka 01,031.013a aparjito jyotika ca pannaga rvahas tath 01,031.013c kauravyo dhtarra ca pukara alyakas tath 01,031.014a viraj ca subhu ca lipia ca vryavn 01,031.014c hastibhadra piharako mukhara koavsana 01,031.015a kujara kurara caiva tath nga prabhkara 01,031.015c kumuda kumudka ca tittirir halikas tath 01,031.015d*0375_01 sumukho vimukha caiva vimukho 'simukhas tath 01,031.015d*0376_01 kardama ca mahngo nga ca bahumlaka 01,031.015e karkarkarkarau cobhau kuodaramahodarau 01,031.016a ete prdhnyato ng krtit dvijasattama 01,031.016c bahutvn nmadheynm itare na prakrtit 01,031.017a ete prasavo ya ca prasavasya ca satati 01,031.017c asakhyeyeti matv tn na bravmi dvijottama 01,031.018a bahnha sahasri prayutny arbudni ca 01,031.018c aakyny eva sakhytu bhujagn tapodhana 01,032.001 aunaka uvca 01,032.001a jt vai bhujags tta vryavanto dursad 01,032.001c pa ta tv atha vijya ktavanto nu ki param 01,032.001d@018_0001 ka ca te bhaven mantra sarp stanandana 01,032.001d@018_0002 ki v kryam akurvanta paja bhujagottam 01,032.001d@018_0003 vsuki cpi ngendro mahprja kim carat 01,032.002 sta uvca 01,032.002a te tu bhagav eas tyaktv kadr mahya 01,032.002c tapo vipulam tasthe vyubhako yatavrata 01,032.003a gandhamdanam sdya badary ca taporata 01,032.003c gokare pukarraye tath himavatas tae 01,032.004a teu teu ca puyeu trthev yataneu ca 01,032.004c ekntal niyata satata vijitendriya 01,032.004d*0377_01 tavttapasaha parityaktapriypriya 01,032.004d*0377_02 dharme mana samdhya snne triavae tath 01,032.005a tapyamna tapo ghora ta dadara pitmaha 01,032.005c pariukamsatvaksnyu jacradhara prabhum 01,032.006a tam abravt satyadhti tapyamna pitmaha 01,032.006c kim ida kurue ea prajn svasti vai kuru 01,032.007a tva hi tvrea tapas prajs tpayase 'nagha 01,032.007c brhi kma ca me ea yat te hdi cira sthitam 01,032.008 ea uvca 01,032.008a sodary mama sarve hi bhrtaro mandacetasa 01,032.008c saha tair notsahe vastu tad bhavn anumanyatm 01,032.009a abhyasyanti satata parasparam amitravat 01,032.009c tato 'ha tapa tihe naitn payeyam ity uta 01,032.010a na marayanti satata vinat sasut ca te 01,032.010c asmka cparo bhrt vainateya pitmaha 01,032.011a ta ca dvianti te 'tyartha sa cpi sumahbala 01,032.011c varapradnt sa pitu kayapasya mahtmana 01,032.012a so 'ha tapa samsthya mokymda kalevaram 01,032.012c katha me pretyabhve 'pi na tai syt saha sagama 01,032.012d*0378_01 tam evavdina ea pitmaha uvca ha 01,032.013 brahmovca 01,032.013a jnmi ea sarve bhrt te viceitam 01,032.013c mtu cpy apardhd vai bhrt te mahad bhayam 01,032.014a kto 'tra parihra ca prvam eva bhujagama 01,032.014c bhrt tava sarve na oka kartum arhasi 01,032.014d*0379_01 pt tasmn mahghord uktn mtr mahbala 01,032.015a vva ca vara matta ea yat te 'bhikkitam 01,032.015c ditsmi hi vara te 'dya prtir me param tvayi 01,032.016a diy ca buddhir dharme te nivi pannagottama 01,032.016c ato bhya ca te buddhir dharme bhavatu susthir 01,032.017 ea uvca 01,032.017a ea eva varo me 'dya kkita prapitmaha 01,032.017c dharme me ramat buddhi ame tapasi cevara 01,032.018 brahmovca 01,032.018a prto 'smy anena te ea damena praamena ca 01,032.018c tvay tv ida vaca krya manniyogt prajhitam 01,032.019a im mah ailavanopapann; sasgar skarapattan ca 01,032.019c tva ea samyak calit yathvat; saghya tihasva yathcal syt 01,032.019d*0380_01 anyam eva vara dadmi tavha bhujagottama 01,032.019d*0380_02 im tva sakal pthv mrdhn sadhrayiyasi 01,032.020 ea uvca 01,032.020a yathha devo varada prajpatir; mahpatir bhtapatir jagatpati 01,032.020c tath mah dhrayitsmi nical; prayaccha t me irasi prajpate 01,032.021 brahmovca 01,032.021a adho mah gaccha bhujagamottama; svaya tavai vivara pradsyati 01,032.021c im dhar dhrayat tvay hi me; mahat priya ea kta bhaviyati 01,032.022 sta uvca 01,032.022a tatheti ktv vivara praviya sa; prabhur bhuvo bhujagavargraja sthita 01,032.022c bibharti dev iras mahm im; samudranemi parighya sarvata 01,032.023 brahmovca 01,032.023a eo 'si ngottama dharmadevo; mahm im dhrayase yad eka 01,032.023c anantabhoga parighya sarv; yathham eva balabhid yath v 01,032.024 sta uvca 01,032.024a adho bhmer vasaty eva ngo 'nanta pratpavn 01,032.024c dhrayan vasudhm eka sand brahmao vibhu 01,032.025a supara ca sakhya vai bhagavn amarottama 01,032.025c prdd anantya tad vainateya pitmaha 01,032.025d*0381_01 anante 'bhiprayte tu vsuki sa mahbala 01,032.025d*0381_02 abhyaicyata ngais tu daivatair iva vsava 01,033.001 sta uvca 01,033.001a mtu sakt ta pa rutv pannagasattama 01,033.001c vsuki cintaym sa po 'ya na bhavet katham 01,033.002a tata sa mantraym sa bhrtbhi saha sarvaa 01,033.002c airvataprabhtibhir ye sma dharmaparya 01,033.003 vsukir uvca 01,033.003a aya po yathoddio vidita vas tathnagh 01,033.003c tasya pasya mokrtha mantrayitv yatmahe 01,033.004a sarvem eva pn pratighto hi vidyate 01,033.004c na tu mtrbhiaptn moko vidyeta pannag 01,033.004d@019_0001 rdhya tu jaganntha brahma pannagottam 01,033.004d@019_0002 mtpavimokrtha na eo labdhavn varam 01,033.005a avyayasyprameyasya satyasya ca tathgrata 01,033.005c apt ity eva me rutv jyate hdi vepathu 01,033.006a nna sarvavino 'yam asmka samudhta 01,033.006b*0382_01 pa so mahghoro mtr khalv avintay 01,033.006c na hy en so 'vyayo deva apant pratyaedhayat 01,033.007a tasmt samantraymo 'tra bhujagnm anmayam 01,033.007c yath bhaveta sarve m na klo 'tyagd ayam 01,033.007d*0383_01 sarva eva hi nas tvad buddhimanto vicaka 01,033.008a api mantrayam hi hetu payma mokae 01,033.008c yath naa pur dev gham agni guhgatam 01,033.009a yath sa yajo na bhaved yath vpi parbhavet 01,033.009c janamejayasya sarp vinakaraya hi 01,033.010 sta uvca 01,033.010a tathety uktv tu te sarve kdravey samgat 01,033.010c samaya cakrire tatra mantrabuddhivirad 01,033.010d*0384_01 teu tatropavieu pannageu dvijottama 01,033.010d*0384_02 elpatro 'bravt te mantravidyottamo balai 01,033.011a eke tatrbruvan ng vaya bhtv dvijarabh 01,033.011c janamejaya ta bhikmo yajas te na bhaved iti 01,033.012a apare tv abruvan ngs tatra paitamnina 01,033.012c mantrio 'sya vaya sarve bhaviyma susamat 01,033.013a sa na prakyati sarveu kryev arthavinicayam 01,033.013c tatra buddhi pravakymo yath yajo nivartate 01,033.014a sa no bahumatn rj buddhv buddhimat vara 01,033.014c yajrtha prakyati vyakta neti vakymahe vayam 01,033.015a darayanto bahn don pretya ceha ca drun 01,033.015c hetubhi kraai caiva yath yajo bhaven na sa 01,033.016a athav ya updhyya kratau tasmin bhaviyati 01,033.016c sarpasatravidhnajo rjakryahite rata 01,033.017a ta gatv daat ka cid bhujaga sa mariyati 01,033.017c tasmin hate yajakare kratu sa na bhaviyati 01,033.018a ye cnye sarpasatraj bhaviyanty asya tvija 01,033.018c t ca sarvn daiyma ktam eva bhaviyati 01,033.019a tatrpare 'mantrayanta dharmtmno bhujagam 01,033.019c abuddhir e yumka brahmahaty na obhan 01,033.020a samyak saddharmaml hi vyasane ntir uttam 01,033.020c adharmottarat nma ktsna vypdayej jagat 01,033.021a apare tv abruvan ng samiddha jtavedasam 01,033.021c varair nirvpayiymo megh bhtv savidyuta 01,033.022a srugbha nii gatv v apare bhujagottam 01,033.022c pramattn harantv u vighna eva bhaviyati 01,033.023a yaje v bhujags tasmi atao 'tha sahasraa 01,033.023c jana daantu vai sarvam eva trso bhaviyati 01,033.024a athav saskta bhojya dayantu bhujagam 01,033.024c svena mtrapurea sarvabhojyavinin 01,033.025a apare tv abruvas tatra tvijo 'sya bhavmahe 01,033.025c yajavighna kariymo dyat daki iti 01,033.025e vayat ca gato 'sau na kariyati yathepitam 01,033.026a apare tv abruvas tatra jale prakrita npam 01,033.026c gham nya badhnma kratur eva bhaven na sa 01,033.027a apare tv abruvas tatra ng suktakria 01,033.027c damaina praghyu ktam eva bhaviyati 01,033.027e chinna mlam anarthn mte tasmin bhaviyati 01,033.028a e vai naihik buddhi sarvem eva samat 01,033.028c yath v manyase rjas tat kipra savidhyatm 01,033.029a ity uktv samudaikanta vsuki pannagevaram 01,033.029c vsuki cpi sacintya tn uvca bhujagamn 01,033.030a nai vo naihik buddhir mat kartu bhujagam 01,033.030c sarvem eva me buddhi pannagn na rocate 01,033.031a ki tv atra savidhtavya bhavat yad bhaved dhitam 01,033.031b*0385_01 reya prasdana manye kayapasya mahtmana 01,033.031b*0385_02 jtivargasya sauhrdd tmana ca bhujagam 01,033.031b*0385_03 na ca jnti me buddhi ki cit kartu vaco hi va 01,033.031b*0385_04 may hda vidhtavya bhavat yad dhita bhavet 01,033.031c anenha bha tapye guadoau madrayau 01,034.001 sta uvca 01,034.001a rutv tu vacana te sarvem iti ceti ca 01,034.001c vsuke ca vaca rutv elpatro 'bravd idam 01,034.001d*0386_01 prg eva darit buddhir mayai bhujagottam 01,034.001d*0386_02 heyeti yadi vo buddhis tavpi ca tath prabho 01,034.001d*0386_03 astu kma mamdypi buddhi smaraam gat 01,034.001d*0386_04 t uva pravakymi yathtathyena pannag 01,034.002a na sa yajo na bhavit na sa rj tathvidha 01,034.002c janamejaya paveyo yato 'smka mahbhayam 01,034.003a daivenopahato rjan yo bhaved iha prua 01,034.003c sa daivam evrayate nnyat tatra paryaam 01,034.004a tad ida daivam asmka bhaya pannagasattam 01,034.004c daivam evraymo 'tra udhva ca vaco mama 01,034.005a aha pe samutse samaraua vacas tad 01,034.005c mtur utsagam rho bhayt pannagasattam 01,034.006a devn pannagarehs tks tk iti prabho 01,034.006b*0387_01 padukhgnitaptn pannagnm anmayam 01,034.006b*0387_02 kpay parayvi prrthayanto divaukasa 01,034.006c pitmaham upgamya dukhrtn mahdyute 01,034.007 dev cu 01,034.007a k hi labdhv priyn putr aped eva pitmaha 01,034.007c te kadr tkarp devadeva tavgrata 01,034.008a tatheti ca vacas tasys tvaypy ukta pitmaha 01,034.008c etad icchma vijtu kraa yan na vrit 01,034.009 brahmovca 01,034.009a bahava pannags tk bhmavry violba 01,034.009c prajn hitakmo 'ha na nivritavs tad 01,034.010a ye dandak kudr ca ppacr violba 01,034.010c te vino bhavit na tu ye dharmacria 01,034.011a yannimitta ca bhavit mokas te mahbhayt 01,034.011c pannagn nibodhadhva tasmin kle tathgate 01,034.012a yyvarakule dhmn bhaviyati mahn i 01,034.012c jaratkrur iti khytas tejasv niyatendriya 01,034.013a tasya putro jaratkror utpatsyati mahtap 01,034.013c stko nma yaja sa pratietsyati ta tad 01,034.013e tatra mokyanti bhujag ye bhaviyanti dhrmik 01,034.014 dev cu 01,034.014a sa munipravaro deva jaratkrur mahtap 01,034.014c kasy putra mahtmna janayiyati vryavn 01,034.015 brahmovca 01,034.015*0388_01 vsuker bhagin kany samutpann suobhan 01,034.015*0388_02 tasmai dsyati t kany vsukir bhujagottama 01,034.015*0388_03 tasy janayit putra vedavedgapragam 01,034.015a sanmy sanm sa kanyy dvijasattama 01,034.015c apatya vryavn dev vryavaj janayiyati 01,034.015d*0389_01 vsuke sarparjasya jaratkru svas kila 01,034.015d*0389_02 sa tasy bhavit putra pn ng ca mokyati 01,034.016 elpatra uvca 01,034.016a evam astv iti ta dev pitmaham athbruvan 01,034.016c uktv caiva gat dev sa ca deva pitmaha 01,034.017a so 'ham eva prapaymi vsuke bhagin tava 01,034.017c jaratkrur iti khyt t tasmai pratipdaya 01,034.018a bhaikavad bhikamya ngn bhayantaye 01,034.018c aye suvratya tvam ea moka ruto may 01,035.001 sta uvca 01,035.001a elpatrasya tu vaca rutv ng dvijottama 01,035.001c sarve prahamanasa sdhu sdhv ity apjayan 01,035.002a tata prabhti t kany vsuki paryarakata 01,035.002c jaratkru svasra vai para haram avpa ca 01,035.003a tato ntimahn kla samatta ivbhavat 01,035.003c atha devsur sarve mamanthur varulayam 01,035.004a tatra netram abhn ngo vsukir balin vara 01,035.004c sampyaiva ca tat karma pitmaham upgaman 01,035.005a dev vsukin srdha pitmaham athbruvan 01,035.005c bhagava pabhto 'ya vsukis tapyate bham 01,035.006a tasyeda mnasa alya samuddhartu tvam arhasi 01,035.006c janany paja deva jtn hitakkia 01,035.007a hito hy aya sadsmka priyakr ca ngar 01,035.007c kuru prasda devea amaysya manojvaram 01,035.008 brahmovca 01,035.008a mayaivaitad vitra vai vacana manasmar 01,035.008c elpatrea ngena yad asybhihita pur 01,035.008d@020_0001 mtpo nnyathya kartu akyo may sur 01,035.008d@020_0002 yasmn mt gurutar sarvem eva dehinm 01,035.009a tat karotv ea ngendra prptakla vacas tath 01,035.009c vinaiyanti ye pp na tu ye dharmacria 01,035.010a utpanna sa jaratkrus tapasy ugre rato dvija 01,035.010c tasyaia bhagin kle jaratkru prayacchatu 01,035.011a yad elpatrea vacas tadokta bhujagena ha 01,035.011c pannagn hita devs tat tath na tad anyath 01,035.012 sta uvca 01,035.012a etac chrutv sa ngendra pitmahavacas tad 01,035.012b*0390_01 sadiya pannagn sarvn vsuki pamohita 01,035.012b*0390_02 svasram udyamya tad jaratkrum i prati 01,035.012c sarpn bah jaratkrau nityayuktn samdadhat 01,035.013a jaratkrur yad bhrym icched varayitu prabhu 01,035.013c ghram etya mamkhyeya tan na reyo bhaviyati 01,036.001 aunaka uvca 01,036.001a jaratkrur iti prokta yat tvay stanandana 01,036.001c icchmy etad aha tasya e rotu mahtmana 01,036.002a ki kraa jaratkror nmaitat prathita bhuvi 01,036.002c jaratkrunirukta tva yathvad vaktum arhasi 01,036.002d*0391_01 tat tasya vacana rutv provca sa mahdyuti 01,036.003 sta uvca 01,036.003a jareti kayam hur vai drua krusajitam 01,036.003c arra kru tasyst tat sa dhm anai anai 01,036.004a kapaym sa tvrea tapasety ata ucyate 01,036.004c jaratkrur iti brahman vsuker bhagin tath 01,036.005a evam uktas tu dharmtm aunaka prhasat tad 01,036.005c ugraravasam mantrya upapannam iti bruvan 01,036.005d*0392=00 aunaka uvca 01,036.005d*0392_01 ukta nma yathprva sarva tac chrutavn aham 01,036.005d*0392_02 yath tu jto hy stka etad icchmi veditum 01,036.005d*0392_03 tac chrutv vacana tasya sta provca strata 01,036.006 sta uvca 01,036.006*0393_01 sadiya pannagn sarvn vsuki susamhita 01,036.006*0393_02 svasram udyamya tad jaratkrum i prati 01,036.006a atha klasya mahata sa muni saitavrata 01,036.006c tapasy abhirato dhmn na drn abhyakkata 01,036.007a sa rdhvarets tapasi prasakta; svdhyyavn vtabhayaklama san 01,036.007c cacra sarv pthiv mahtm; na cpi drn manaspy akkat 01,036.008a tato 'parasmin saprpte kle kasmi cid eva tu 01,036.008c parikid iti vikhyto rj kauravavaabht 01,036.009a yath pur mahbhur dhanurdharavaro bhuvi 01,036.009c babhva mgayla pursya prapitmaha 01,036.009d*0394_01 tath vikhytavl loke parikid abhimanyuja 01,036.010a mgn vidhyan varh ca tarakn mahis tath 01,036.010c any ca vividhn vany cacra pthivpati 01,036.011a sa kad cin mga viddhv bena nataparva 01,036.011c phato dhanur dya sasra gahane vane 01,036.012a yath hi bhagavn rudro viddhv yajamga divi 01,036.012c anvagacchad dhanupi paryanveas tatas tata 01,036.013a na hi tena mgo viddho jvan gacchati vai vanam 01,036.013c prvarpa tu tan nnam st svargagati prati 01,036.013e parikitas tasya rjo viddho yan naavn mga 01,036.014a dra cpahtas tena mgea sa mahpati 01,036.014c parirnta pipsrta sasda muni vane 01,036.015a gav pracrev sna vatsn mukhanistam 01,036.015c bhyiham upayujna phenam pibat paya 01,036.016a tam abhidrutya vegena sa rj saitavratam 01,036.016c apcchad dhanur udyamya ta muni kucchramnvita 01,036.017a bho bho brahmann aha rj parikid abhimanyuja 01,036.017c may viddho mgo naa kaccit tva davn asi 01,036.018a sa munis tasya novca ki cin maunavrate sthita 01,036.018c tasya skandhe mta sarpa kruddho rj samsajat 01,036.019a dhanukoy samutkipya sa caina samudaikata 01,036.019c na ca ki cid uvcaina ubha v yadi vubham 01,036.020a sa rj krodham utsjya vyathitas ta tathgatam 01,036.020c dv jagma nagaram is tv ste tathaiva sa 01,036.020d*0395_01 na hi ta rjardla kamlo mahmuni 01,036.020d*0395_02 svadharmanirata bhpa samkipto 'py adharayat 01,036.020d*0396_01 na hi ta rjardlas tath dharmaparyaam 01,036.020d*0396_02 jnti bharatarehas tata enam adharayat 01,036.021a taruas tasya putro 'bht tigmatej mahtap 01,036.021c g nma mahkrodho duprasdo mahvrata 01,036.022a sa deva param na sarvabhtahite ratam 01,036.022c brahmam upatasthe vai kle kle susayata 01,036.022e sa tena samanujto brahma gham eyivn 01,036.023a sakhyokta kramnena sa tatra hasat kila 01,036.023c sarambh kopano 'tva viakalpa e suta 01,036.023d*0397_01 uddiya pitara tasya yac chrutv roam harat 01,036.023e iputrea narmrtha kena dvijasattama 01,036.024a tejasvinas tava pit tathaiva ca tapasvina 01,036.024c ava skandhena vahati m gin garvito bhava 01,036.025a vyharatsv iputreu m sma ki cid vaco vad 01,036.025c asmadvidheu siddheu brahmavitsu tapasviu 01,036.026a kva te puruamnitva kva te vcas tathvidh 01,036.026c darpaj pitara yas tva dra avadhara tath 01,036.026d*0398_01 pitr ca tava tat karma nnurpam ivtmana 01,036.026d*0398_02 kta munijanareha yenha bhadukhita 01,037.001 sta uvca 01,037.001a evam ukta sa tejasv g kopasamanvita 01,037.001c mtadhra guru rutv paryatapyata manyun 01,037.002a sa ta kam abhiprekya snt vcam utsjan 01,037.002c apcchata katha tta sa me 'dya mtadhraka 01,037.002d*0399_01 ananyacet satata viu devam atoayat 01,037.002d*0399_02 vanynnabhoj satata munir maunavrate sthita 01,037.002d*0399_03 evabhta sa tejasv sa me 'dya mtadhraka 01,037.003 ka uvca 01,037.003a rj parikit tta mgay paridhvat 01,037.003c avasakta pitus te 'dya mta skandhe bhujagama 01,037.004 gy uvca 01,037.004a ki me pitr kta tasya rjo 'nia durtmana 01,037.004c brhi tva ka tattvena paya me tapaso balam 01,037.005 ka uvca 01,037.005a sa rj mgay yta parikid abhimanyuja 01,037.005c sasra mgam ekk viddhv bena patri 01,037.006a na cpayan mga rj caras tasmin mahvane 01,037.006c pitara te sa dvaiva papracchnabhibhiam 01,037.007a ta sthubhta tihanta kutpipsramtura 01,037.007c puna punar mga naa papraccha pitara tava 01,037.008a sa ca maunavratopeto naiva ta pratyabhata 01,037.008c tasya rj dhanukoy sarpa skandhe samsjat 01,037.009a gis tava pitdysau tathaivste yatavrata 01,037.009c so 'pi rj svanagara pratiyto gajhvayam 01,037.010 sta uvca 01,037.010a rutvaivam iputras tu diva stabdhveva vihita 01,037.010c kopasaraktanayana prajvalann iva manyun 01,037.011a via sa tu kopena apa npati tad 01,037.011c vry upaspya tejasv krodhavegabaltkta 01,037.012 gy uvca 01,037.012a yo 'sau vddhasya ttasya tath kcchragatasya ca 01,037.012c skandhe mtam avsrkt pannaga rjakilbi 01,037.013a ta ppam atisakruddhas takaka pannagottama 01,037.013c vias tigmatej madvkyabalacodita 01,037.014a saptartrdito net yamasya sadana prati 01,037.014c dvijnm avamantra kurm ayaaskaram 01,037.014d*0400_01 no cet tatas takako 'pi ysyate yamamandiram 01,037.015 sta uvca 01,037.015a iti aptv npa kruddha g pitaram abhyayt 01,037.015c sna gocare tasmin vahanta avapannagam 01,037.016a sa tam lakya pitara g skandhagatena vai 01,037.016c avena bhujagensd bhya krodhasamanvita 01,037.017a dukhc cri mumuce pitara cedam abravt 01,037.017c rutvem dhara tta tava tena durtman 01,037.018a rj parikit kopd aapa tam aha npam 01,037.018c yathrhati sa evogra pa kurukuldhama 01,037.019a saptame 'hani ta ppa takaka pannagottama 01,037.019c vaivasvatasya bhavana net paramadruam 01,037.020a tam abravt pit brahmas tath kopasamanvitam 01,037.020c na me priya kta tta naia dharmas tapasvinm 01,037.020d@021_0001 kma krodha tath lobha yas tapasv na aknuyt 01,037.020d@021_0002 vijetum aktapraja sa yti naraka dhruvam 01,037.020d@021_0003 trividha narakasyeda dvra nanam tmana 01,037.020d@021_0004 kma krodhas tath lobhas tasmd etat traya tyajet 01,037.020d@021_0005 ya pravrajy ghtv tu na bhaved vijitendriya 01,037.020d@021_0006 varakoisahasri sa yti naraka dhruvam 01,037.021a vaya tasya narendrasya viaye nivasmahe 01,037.021c nyyato rakits tena tasya ppa na rocaye 01,037.022a sarvath vartamnasya rjo hy asmadvidhai sad 01,037.022c kantavya putra dharmo hi hato hanti na saaya 01,037.023a yadi rj na raketa p vai na par bhavet 01,037.023c na aknuyma caritu dharma putra yathsukham 01,037.024a rakyam vaya tta rjabhi stradibhi 01,037.024c carmo vipula dharma te co 'sti dharmata 01,037.024d*0401_01 sarvath vartamnasya rja kantavyam eva hi 01,037.025a parikit tu vieea yathsya prapitmaha 01,037.025c rakaty asmn yath rj rakitavy prajs tath 01,037.026a teneha kudhitendya rntena ca tapasvin 01,037.026c ajnat vratam ida ktam etad asaayam 01,037.026d*0402_01 arjake janapade do jyanti vai sad 01,037.026d*0402_02 udvtta satata loka rj daena sti vai 01,037.026d*0402_03 dat pratibhaya bhya ntir utpadyate tad 01,037.026d*0402_04 nodvigna carate dharma nodvigna carate kriym 01,037.026d*0402_05 rj pratihito dharmo dharmt svarga pratihita 01,037.026d*0402_06 rjo yajakriy sarv yajd dev pratihit 01,037.026d*0402_07 devd vi pravarteta ver oadhaya smt 01,037.026d*0402_08 oadhibhyo manuy dhrayan satata hitam 01,037.026d*0402_09 manuy ca yo dht rj rjyakara puna 01,037.026d*0402_10 daarotriyasamo rj ity eva manur abravt 01,037.027a tasmd ida tvay blyt sahas dukta ktam 01,037.027c na hy arhati npa pam asmatta putra sarvath 01,037.027d@022_0001 krodht pam utsjat tapohnir anuttam 01,037.027d@022_0002 kttmanas tvay tta vipreeva pratigraht 01,037.027d@022_0003 ato 'ha tv prabravmi po 'sya na bhaved yath 01,037.027d@022_0004 parikito mahbhga tath kuru yatavrata 01,038.001 gy uvca 01,038.001a yady etat shasa tta yadi v dukta ktam 01,038.001c priya vpy apriya v te vg ukt na m may 01,038.002a naivnyatheda bhavit pitar ea bravmi te 01,038.002c nha m prabravmi svairev api kuta apan 01,038.003 amka uvca 01,038.003a jnmy ugraprabhva tv putra satyagira tath 01,038.003c nnta hy uktaprva te naitan mithy bhaviyati 01,038.004a pitr putro vayastho 'pi satata vcya eva tu 01,038.004c yath syd guasayukta prpnuyc ca mahad yaa 01,038.005a ki punar bla eva tva tapas bhvita prabho 01,038.005c vardhate ca prabhavat kopo 'tva mahtmanm 01,038.005d*0403_01 utsdeyur ime lok kam csya pratikriy 01,038.006a so 'ha paymi vaktavya tvayi dharmabht vara 01,038.006c putratva blat caiva tavvekya ca shasam 01,038.007a sa tva amayuto bhtv vanyam hram haran 01,038.007c cara krodham ima tyaktv naiva dharma prahsyasi 01,038.008a krodho hi dharma harati yatn dukhasacitam 01,038.008c tato dharmavihnn gatir i na vidyate 01,038.008d@023_0001 te 'tra dhany ubhadhiyo ye dharme satata rat 01,038.008d@023_0002 nar suktakaly tmana priyakkia 01,038.009a ama eva yatn hi kami siddhikraka 01,038.009c kamvatm aya loka para caiva kamvatm 01,038.010a tasmc careth satata kamlo jitendriya 01,038.010c kamay prpsyase lokn brahmaa samanantarn 01,038.011a may tu amam sthya yac chakya kartum adya vai 01,038.011c tat kariye 'dya ttha preayiye npya vai 01,038.011d@023_0003 tato gauramukha iya lavanta gunvitam 01,038.011d@023_0004 hya yhi rjna vttntam idam ucyatm 01,038.012a mama putrea apto 'si blenktabuddhin 01,038.012c mamem dhara tvatta prekya rjann amari 01,038.013 sta uvca 01,038.013a evamdiya iya sa preaym sa suvrata 01,038.013c parikite npataye daypanno mahtap 01,038.014a sadiya kualaprana kryavttntam eva ca 01,038.014c iya gauramukha nma lavanta samhitam 01,038.015a so 'bhigamya tata ghra narendra kuruvardhanam 01,038.015c vivea bhavana rja prva dvsthair nivedita 01,038.016a pjita ca narendrea dvijo gauramukhas tata 01,038.016c cakhyau parivirnto rje sarvam aeata 01,038.016e amkavacana ghora yathokta mantrisanidhau 01,038.017a amko nma rjendra viaye vartate tava 01,038.017c i paramadharmtm dnta nto mahtap 01,038.018a tasya tvay naravyghra sarpa prair viyojita 01,038.018c avasakto dhanukoy skandhe bharatasattama 01,038.018e kntavs tava tat karma putras tasya na cakame 01,038.019a tena apto 'si rjendra pitur ajtam adya vai 01,038.019c takaka saptartrea mtyus te vai bhaviyati 01,038.020a tatra rak kuruveti puna punar athbravt 01,038.020c tad anyath na akya ca kartu kena cid apy uta 01,038.021a na hi aknoti sayantu putra kopasamanvitam 01,038.021c tato 'ha preitas tena tava rjan hitrthin 01,038.022a iti rutv vaco ghora sa rj kurunandana 01,038.022c paryatapyata tat ppa ktv rj mahtap 01,038.023a ta ca maunavratadhara rutv munivara tad 01,038.023c bhya evbhavad rj okasataptamnasa 01,038.024a anukrotmat tasya amkasyvadhrya tu 01,038.024c paryatapyata bhyo 'pi ktv tat kilbia mune 01,038.025a na hi mtyu tath rj rutv vai so 'nvatapyata 01,038.025c aocad amaraprakhyo yath ktveha karma tat 01,038.026a tatas ta preaym sa rj gauramukha tad 01,038.026c bhya prasda bhagavn karotv iti mameti vai 01,038.026d*0404_01 rutv tu vacana rjo munir gauramukhas tad 01,038.026d*0404_02 tam anujpya vegena prajagmrama guro 01,038.027a tasmi ca gatamtre vai rj gauramukhe tad 01,038.027c mantribhir mantraym sa saha savignamnasa 01,038.028a nicitya mantribhi caiva sahito mantratattvavit 01,038.028c prsda kraym sa ekastambha surakitam 01,038.029a rak ca vidadhe tatra bhiaja cauadhni ca 01,038.029c brhman siddhamantr ca sarvato vai nyaveayat 01,038.030a rjakryi tatrastha sarvy evkaroc ca sa 01,038.030c mantribhi saha dharmaja samantt parirakita 01,038.030d*0405_01 na caina ka cid rha labhate rjasattamam 01,038.030d*0405_02 vto 'pi nicaras tatra pravee vinivryate 01,038.031a prpte tu divase tasmin saptame dvijasattama 01,038.031c kyapo 'bhygamad vidvs ta rjna cikitsitum 01,038.032a ruta hi tena tad abhd adya ta rjasattamam 01,038.032c takaka pannagareho neyate yamasdanam 01,038.033a ta daa pannagendrea kariye 'ham apajvaram 01,038.033c tatra me 'rtha ca dharma ca bhaviteti vicintayan 01,038.034a ta dadara sa ngendras takaka kyapa pathi 01,038.034c gacchantam ekamanasa dvijo bhtv vayotiga 01,038.035a tam abravt pannagendra kyapa munipugavam 01,038.035c kva bhavs tvarito yti ki ca krya cikrati 01,038.036 kyapa uvca 01,038.036a npa kurukulotpanna parikitam aridamam 01,038.036c takaka pannagarehas tejasdya pradhakyati 01,038.037a ta daa pannagendrea tengnisamatejas 01,038.037c pavn kulakara rjnam amitaujasam 01,038.037e gacchmi saumya tvarita sadya kartum apajvaram 01,038.037f*0406_01 vijtaviavidyo 'ha brhmao lokapjita 01,038.037f*0406_02 asmadgurukakea kalyo 'ha vianane 01,038.038 takaka uvca 01,038.038a aha sa takako brahmas ta dhakymi mahpatim 01,038.038c nivartasva na aktas tva may daa cikitsitum 01,038.039 kyapa uvca 01,038.039a aha ta npati nga tvay daam apajvaram 01,038.039c kariya iti me buddhir vidybalam uprita 01,039.001 takaka uvca 01,039.001a daa yadi mayeha tva akta ki cic cikitsitum 01,039.001c tato vka may daam ima jvaya kyapa 01,039.002a para mantrabala yat te tad daraya yatasva ca 01,039.002c nyagrodham ena dhakymi payatas te dvijottama 01,039.002d*0407=00 sta 01,039.002d*0407_01 evam uktas takakea kyapa punar abravt 01,039.003 kyapa uvca 01,039.003a daa ngendra vka tva yam enam abhimanyase 01,039.003c aham ena tvay daa jvayiye bhujagama 01,039.003d*0408_01 paya mantrabala me 'dya nyagrodha daa pannaga 01,039.004 sta uvca 01,039.004a evam ukta sa ngendra kyapena mahtman 01,039.004c adaad vkam abhyetya nyagrodha pannagottama 01,039.005a sa vkas tena daa san sadya eva mahdyute 01,039.005c viaviopeta prajajvla samantata 01,039.006a ta dagdhv sa naga nga kyapa punar abravt 01,039.006c kuru yatna dvijareha jvayaina vanaspatim 01,039.007a bhasmbhta tato vka pannagendrasya tejas 01,039.007c bhasma sarva samhtya kyapo vkyam abravt 01,039.008a vidybala pannagendra paya me 'smin vanaspatau 01,039.008c aha sajvaymy ena payatas te bhujagama 01,039.009a tata sa bhagavn vidvn kyapo dvijasattama 01,039.009c bhasmarkta vka vidyay samajvayat 01,039.010a akura ta sa ktavs tata paradvaynvitam 01,039.010c palina khina ca tath viapina puna 01,039.011a ta dv jvita vka kyapena mahtman 01,039.011c uvca takako brahmann etad atyadbhuta tvayi 01,039.012a viprendra yad via hany mama v madvidhasya v 01,039.012c ka tvam artham abhiprepsur ysi tatra tapodhana 01,039.013a yat te 'bhilaita prptu phala tasmn npottamt 01,039.013c aham eva pradsymi tat te yady api durlabham 01,039.014a viprapbhibhte ca kyui nardhipe 01,039.014c ghaamnasya te vipra siddhi saayit bhavet 01,039.015a tato yaa pradpta te triu lokeu virutam 01,039.015c viramir iva gharmur antardhnam ito vrajet 01,039.016 kyapa uvca 01,039.016a dhanrth ymy aha tatra tan me ditsa bhujagama 01,039.016c tato 'ha vinivartiye ghyoragasattama 01,039.016d*0409_01 yatteya ca praghya vai vinivarte bhujagama 01,039.017 takaka uvca 01,039.017a yvad dhana prrthayase tasmd rjas tato 'dhikam 01,039.017c aha te 'dya pradsymi nivartasva dvijottama 01,039.017d@024_0001 tad dhana tasya vo rj na grahyati ki cana 01,039.017d@024_0002 ime ng vahiyanti datta hema may bahu 01,039.018 sta uvca 01,039.018a takakasya vaca rutv kyapo dvijasattama 01,039.018c pradadhyau sumahtej rjna prati buddhimn 01,039.019a divyajna sa tejasv jtv ta npati tad 01,039.019c kyua paveyam apvartata kyapa 01,039.019d@025_0001 daako prasta me dehi dhana pannagasattama 01,039.019d@025_0002 na rjna gamiymi ki tena npasnun 01,039.019d@025_0003 ity uktas takakas tena viat kor dhana dadau 01,039.019d@025_0004 sa jagma tato vipro dhana labdhv yathsukham 01,039.019e labdhv vitta munivaras takakd yvad psitam 01,039.020a nivtte kyape tasmin samayena mahtmani 01,039.020c jagma takakas tra nagara ngashvayam 01,039.021a atha urva gacchan sa takako jagatpatim 01,039.021c mantrgadair viaharai rakyama prayatnata 01,039.022a sa cintaym sa tad myyogena prthiva 01,039.022c may vacayitavyo 'sau ka upyo bhaved iti 01,039.023a tatas tpasarpea prhiot sa bhujagamn 01,039.023c phalapatrodaka ghya rje ngo 'tha takaka 01,039.024 takaka uvca 01,039.024a gacchadhva yyam avyagr rjna kryavattay 01,039.024c phalapatrodaka nma pratigrhayitu npam 01,039.025 sta uvca 01,039.025a te takakasamdis tath cakrur bhujagam 01,039.025c upaninyus tath rje darbhn pa phalni ca 01,039.026a tac ca sarva sa rjendra pratijagrha vryavn 01,039.026c ktv ca te kryi gamyatm ity uvca tn 01,039.027a gateu teu ngeu tpasacchadmarpiu 01,039.027c amtyn suhda caiva provca sa nardhipa 01,039.028a bhakayantu bhavanto vai svdnmni sarvaa 01,039.028c tpasair upantni phalni sahit may 01,039.029a tato rj sasaciva phalny dtum aicchata 01,039.029b*0410_01 vidhin saprayukto vai ivkyena tena tu 01,039.029b*0410_02 yasminn eva phale ngas tam evbhakayat svayam 01,039.029c yad ghta phala rj tatra kmir abhd au 01,039.029e hrasvaka kanayanas tmro varena aunaka 01,039.030a sa ta ghya npareha sacivn idam abravt 01,039.030c astam abhyeti savit vid adya na me bhayam 01,039.031a satyavg astu sa muni kmiko m daatv ayam 01,039.031c takako nma bhtv vai tath parihta bhavet 01,039.032a te cainam anvavartanta mantria klacodit 01,039.032c evam uktv sa rjendro grvy saniveya ha 01,039.032e kmika prhasat tra mumrur naacetana 01,039.033a hasann eva ca bhogena takakebhiveita 01,039.033c tasmt phald vinikramya yat tad rje niveditam 01,039.033d*0411_01 veayitv ca bhogena vinadya ca mahsvanam 01,039.033d*0411_02 adaat pthivpla takaka pannagevara 01,040.001 sta uvca 01,040.001a ta tath mantrio dv bhogena pariveitam 01,040.001c vivaravadan sarve rurudur bhadukhit 01,040.002a ta tu nda tata rutv mantrias te pradudruvu 01,040.002c apaya caiva te yntam ke ngam adbhutam 01,040.003a smantam iva kurva nabhasa padmavarcasam 01,040.003c takaka pannagareha bha okaparya 01,040.004a tatas tu te tad gham agnin vta; pradpyamna viajena bhogina 01,040.004c bhayt parityajya dia prapedire; papta tac canitita yath 01,040.005a tato npe takakatejas hate; prayujya sarv paralokasatkriy 01,040.005c ucir dvijo rjapurohitas tad; tathaiva te tasya npasya mantria 01,040.006a npa iu tasya suta pracakrire; sametya sarve puravsino jan 01,040.006c npa yam hus tam amitraghtina; kurupravra janamejaya jan 01,040.007a sa bla evryamatir npottama; sahaiva tair mantripurohitais tad 01,040.007c asa rjya kurupugavgrajo; yathsya vra prapitmahas tath 01,040.008a tatas tu rjnam amitratpana; samkya te tasya npasya mantria 01,040.008c suvaravarmam upetya kipa; vapuamrtha varay pracakramu 01,040.009a tata sa rj pradadau vapuam; kurupravrya parkya dharmata 01,040.009c sa cpi t prpya mud yuto 'bhavan; na cnyanru mano dadhe kva cit 01,040.010a sarasu phulleu vaneu caiva ha; prasannacet vijahra vryavn 01,040.010c tath sa rjanyavaro vijahrivn; yathorva prpya pur purrav 01,040.011a vapuam cpi vara pati tad; prattarpa samavpya bhmipam 01,040.011c bhvena rm ramay babhva vai; vihraklev avarodhasundar 01,041.001 sta uvca 01,041.001a etasminn eva kle tu jaratkrur mahtap 01,041.001c cacra pthiv ktsn yatrasyagho muni 01,041.002a caran dk mahtej ducarm akttmabhi 01,041.002c trthev plavana kurvan puyeu vicacra ha 01,041.003a vyubhako nirhra uyann aharahar muni 01,041.003c sa dadara pitn garte lambamnn adhomukhn 01,041.004a ekatantvavaia vai vraastambam ritn 01,041.004c ta ca tantu anair khum dadna bilrayam 01,041.005a nirhrn kn dnn garte ''rts tram icchata 01,041.005c upastya sa tn dnn dnarpo 'bhyabhata 01,041.006a ke bhavanto 'valambante vraastambam rit 01,041.006c durbala khditair mlair khun bilavsin 01,041.007a vraastambake mla yad apy ekam iha sthitam 01,041.007c tad apy aya anair khur datte daanai itai 01,041.008a chetsyate 'lpvaiatvd etad apy acird iva 01,041.008c tata stha patitro 'tra garte asminn adhomukh 01,041.009a tato me dukham utpanna dv yumn adhomukhn 01,041.009c kcchrm padam pannn priya ki karavi va 01,041.010a tapaso 'sya caturthena ttyenpi v puna 01,041.010c ardhena vpi nistartum pada brta mciram 01,041.011a athavpi samagrea tarantu tapas mama 01,041.011c bhavanta sarva evsmt kmam eva vidhyatm 01,041.012 pitara cu 01,041.012a ddho bhavn brahmacr yo nas trtum ihecchati 01,041.012c na tu viprgrya tapas akyam etad vyapohitum 01,041.013a asti nas tta tapasa phala pravadat vara 01,041.013c satnaprakayd brahman patmo niraye 'ucau 01,041.013d*0412_01 satna hi paro dharma evam ha pitmaha 01,041.014a lambatm iha nas tta na jna pratibhti vai 01,041.014c yena tv nbhijnmo loke vikhytapauruam 01,041.015a ddho bhavn mahbhgo yo na ocyn sudukhitn 01,041.015b*0413_01 ocyn sudukhitn asmn kasmd vedavid vara 01,041.015c ocasy upetya kruyc chu ye vai vaya dvija 01,041.016a yyvar nma vayam aya saitavrat 01,041.016c lokt puyd iha bhra satnaprakayd vibho 01,041.017a pranaa nas tapa puya na hi nas tantur asti vai 01,041.017c asti tv eko 'dya nas tantu so 'pi nsti yath tath 01,041.018a mandabhgyo 'lpabhgyn bandhu sa kila na kule 01,041.018c jaratkrur iti khyto vedavedgapraga 01,041.018e niyattm mahtm ca suvrata sumahtap 01,041.019a tena sma tapaso lobht kcchram pdit vayam 01,041.019c na tasya bhry putro v bndhavo vsti ka cana 01,041.020a tasml lambmahe garte naasaj hy anthavat 01,041.020c sa vaktavyas tvay dv asmka nthavattay 01,041.021a pitaras te 'valambante garte dn adhomukh 01,041.021c sdhu drn kuruveti prajyasveti cbhibho 01,041.021d@026_0001 na tac ca kutapodnai prpyate phalam uttamam 01,041.021d@026_0002 yac ca kudrasatnaprptau saprpyate 'mitam 01,041.021d@026_0003 klanas tta jyate sarva eva hi mnav 01,041.021d@026_0004 pitdevarimanuj bhartavy ryavarajai 01,041.021d@026_0005 athnyath vartamn vry syus tridivaukasm 01,041.021d@026_0006 tva tta samyag jnhi dharmaja san na vetsi kim 01,041.021e kulatantur hi na ias tvam evaikas tapodhana 01,041.022a ya tu payasi no brahman vraastambam ritn 01,041.022c eo 'smka kulastamba st svakulavardhana 01,041.023a yni payasi vai brahman mlnhsya vrudha 01,041.023c ete nas tantavas tta klena paribhakit 01,041.024a yat tv etat payasi brahman mlam asyrdhabhakitam 01,041.024c tatra lambmahe sarve so 'py ekas tapa sthita 01,041.025a yam khu payasi brahman kla ea mahbala 01,041.025c sa ta taporata manda anai kapayate tudan 01,041.025e jaratkru tapolubdha mandtmnam acetasam 01,041.026a na hi nas tat tapas tasya trayiyati sattama 01,041.026c chinnamln paribhran klopahatacetasa 01,041.026e narakapratihn paysmn yath duktinas tath 01,041.027a asmsu patitev atra saha prvai pitmahai 01,041.027c chinna klena so 'py atra gant vai naraka tata 01,041.028a tapo vpy athav yajo yac cnyat pvana mahat 01,041.028c tat sarva na sama tta satatyeti sat matam 01,041.029a sa tta dv brys tva jaratkru tapasvinam 01,041.029c yathdam ida csmai tvaykhyeyam aeata 01,041.030a yath drn prakuryt sa putr cotpdayed yath 01,041.030c tath brahmas tvay vcya so 'smka nthavattay 01,041.030d*0414_01 bndhavn hitasyeha yath ctmakula tath 01,041.030d*0414_02 kas tva bandhum ivsmkam anuocasi sattama 01,041.030d*0414_03 rotum icchma sarve ko bhavn iha tihati 01,042.001 sta uvca 01,042.001a etac chrutv jaratkrur dukhaokaparyaa 01,042.001c uvca svn pitn dukhd bpasadigdhay gir 01,042.001d*0415=00 jaratkrur uvca 01,042.001d*0415_01 mama prve bhavanto vai pitara sapitmah 01,042.001d*0415_02 tad brta yan may krya bhavat priyakmyay 01,042.002a aham eva jaratkru kilbi bhavat suta 01,042.002c tad daa dhrayata me dukter akttmana 01,042.003 pitara cu 01,042.003a putra diysi saprpta ima dea yadcchay 01,042.003c kimartha ca tvay brahman na kto drasagraha 01,042.003d@027_0001 dharmrthakmais tu sukhaprah; bhikan karpaabaddhagtr 01,042.003d@027_0002 kutkmakah vasudh bhramanti; drn parityajya gat nar ye 01,042.003d@027_0003 na te kratuatair lok prpyante divi mnada; tapobhir vividhair vpi yl lokn putrio gat 01,042.004 jaratkrur uvca 01,042.004a mamya pitaro nitya hdy artha parivartate 01,042.004c rdhvaret arra vai prpayeyam amutra vai 01,042.004d*0416_01 na drn vai kariye 'ham iti me bhvita mana 01,042.005a eva dv tu bhavata akuntn iva lambata 01,042.005c may nivartit buddhir brahmacaryt pitmah 01,042.006a kariye va priya kma nivekye ntra saaya 01,042.006c sanmn yady aha kanym upalapsye kad cana 01,042.007a bhaviyati ca y k cid bhaikavat svayam udyat 01,042.007c pratigraht tm asmi na bhareya ca ym aham 01,042.008a evavidham aha kury nivea prpnuy yadi 01,042.008c anyath na kariye tu satyam etat pitmah 01,042.008d*0417_01 tatra cotpatsyate jantur bhavat traya vai 01,042.008d*0417_02 vat cvyay caiva tihantu pitaro mama 01,042.009 sta uvca 01,042.009a evam uktv tu sa pit cacra pthiv muni 01,042.009c na ca sma labhate bhry vddho 'yam iti aunaka 01,042.010a yad nirvedam panna pitbhi coditas tath 01,042.010c tadraya sa gatvoccai cukroa bhadukhita 01,042.010d*0418_01 sa tv arayagata prja pit hitakmyay 01,042.010d*0418_02 uvca kany ycmi tisro vca anair im 01,042.011a yni bhtni santha sthvari cari ca 01,042.011c antarhitni v yni tni vantu me vaca 01,042.012a ugre tapasi vartanta pitara codayanti mm 01,042.012c niviasveti dukhrts te priyacikray 01,042.013a niverthy akhil bhmi kanybhaika carmi bho 01,042.013c daridro dukhala ca pitbhi saniyojita 01,042.014a yasya kanysti bhtasya ye mayeha prakrtit 01,042.014c te me kany prayacchantu carata sarvatodiam 01,042.015a mama kany sanmn y bhaikavac codyat bhavet 01,042.015c bhareya caiva y nha t me kany prayacchata 01,042.016a tatas te pannag ye vai jaratkrau samhit 01,042.016c tm dya pravtti te vsuke pratyavedayan 01,042.017a te rutv sa ngendra kany t samalaktm 01,042.017c praghyrayam agamat sampa tasya pannaga 01,042.018a tatra t bhaikavat kany prdt tasmai mahtmane 01,042.018c ngendro vsukir brahman na sa t pratyaghata 01,042.019a asanmeti vai matv bharae cvicrite 01,042.019c mokabhve sthita cpi dvandvbhta parigrahe 01,042.020a tato nma sa kanyy papraccha bhgunandana 01,042.020c vsuke bharaa csy na kurym ity uvca ha 01,042.020d@028_0000 rurur uvca 01,042.020d@028_0001 kimartha s tu ngendro dvijendrya kttmane 01,042.020d@028_0002 avijtya vai datt svas rjvalocan 01,042.020d@028_0002 pramatir uvca 01,043.001 sta uvca 01,043.001a vsukis tv abravd vkya jaratkrum i tad 01,043.001c sanm tava kanyeya svas me tapasnvit 01,043.002a bhariymi ca te bhry pratcchem dvijottama 01,043.002c rakaa ca kariye 'sy sarvaakty tapodhana 01,043.002d*0419=02 ir uvca 01,043.002d*0419_01 tvadartha rakyate cai may munivarottama 01,043.002d*0419_02 na bhariye 'ham et vai ea me samaya kta 01,043.002d*0419_03 apriya ca na kartavya kte cain tyajmy aham 01,043.003a pratirute tu ngena bhariye bhaginm iti 01,043.003c jaratkrus tad vema bhujagasya jagma ha 01,043.004a tatra mantravid rehas tapovddho mahvrata 01,043.004c jagrha pi dharmtm vidhimantrapurasktam 01,043.005a tato vsagha ubhra pannagendrasya samatam 01,043.005c jagma bhrym dya styamno maharibhi 01,043.006a ayana tatra vai kpta spardhystaraasavtam 01,043.006c tatra bhrysahya sa jaratkrur uvsa ha 01,043.007a sa tatra samaya cakre bhryay saha sattama 01,043.007c vipriya me na kartavya na ca vcya kad cana 01,043.008a tyajeyam apriye hi tv kte vsa ca te ghe 01,043.008c etad gha vacana may yat samudritam 01,043.009a tata paramasavign svas ngapates tu s 01,043.009c atidukhnvit vca tam uvcaivam astv iti 01,043.010a tathaiva s ca bhartra dukhalam upcarat 01,043.010c upyai vetakkyai priyakm yaasvin 01,043.011a tukle tata snt kad cid vsuke svas 01,043.011c bhartra ta yathnyyam upatasthe mahmunim 01,043.012a tatra tasy samabhavad garbho jvalanasanibha 01,043.012c atva tapas yukto vaivnarasamadyuti 01,043.012e uklapake yath somo vyavardhata tathaiva sa 01,043.013a tata katipayhasya jaratkrur mahtap 01,043.013c utsage 'sy ira ktv suvpa parikhinnavat 01,043.014a tasmi ca supte viprendre savitstam iyd girim 01,043.014c ahna parikaye brahmas tata scintayat tad 01,043.014e vsuker bhagin bht dharmalopn manasvin 01,043.015a ki nu me sukta bhyd bhartur utthpana na v 01,043.015c dukhalo hi dharmtm katha nsypardhnuym 01,043.016a kopo v dharmalasya dharmalopo 'tha v puna 01,043.016c dharmalopo garyn vai syd atrety akaron mana 01,043.017a utthpayiye yady ena dhruva kopa kariyati 01,043.017c dharmalopo bhaved asya sadhytikramae dhruvam 01,043.018a iti nicitya manas jaratkrur bhujagam 01,043.018c tam i dptatapasa aynam analopamam 01,043.018e uvceda vaca laka tato madhurabhi 01,043.019a uttiha tva mahbhga sryo 'stam upagacchati 01,043.019c sadhym upssva bhagavann apa spv yatavrata 01,043.020a prduktgnihotro 'ya muhrto ramyadrua 01,043.020c sadhy pravartate ceya pacimy dii prabho 01,043.021a evam ukta sa bhagav jaratkrur mahtap 01,043.021c bhry prasphuramoha ida vacanam abravt 01,043.022a avamna prayukto 'ya tvay mama bhujagame 01,043.022c sampe te na vatsymi gamiymi yathgatam 01,043.023a na hi tejo 'sti vmoru mayi supte vibhvaso 01,043.023c asta gantu yathklam iti me hdi vartate 01,043.024a na cpy avamatasyeha vastu roceta kasya cit 01,043.024c ki punar dharmalasya mama v madvidhasya v 01,043.024d*0420_01 nvamnt ktavat divaso 'stam upeyivn 01,043.025a evam ukt jaratkrur bhartr hdayakampanam 01,043.025c abravd bhagin tatra vsuke saniveane 01,043.026a nvamnt ktavat tavha pratibodhanam 01,043.026c dharmalopo na te vipra syd ity etat kta may 01,043.027a uvca bhrym ity ukto jaratkrur mahtap 01,043.027c i kopasamvias tyaktukmo bhujagamm 01,043.028a na me vg anta prha gamiye 'ha bhujagame 01,043.028c samayo hy ea me prva tvay saha mitha kta 01,043.029a sukham asmy uito bhadre brys tva bhrtara ubhe 01,043.029c ito mayi gate bhru gata sa bhagavn iti 01,043.029e tva cpi mayi nikrnte na oka kartum arhasi 01,043.030a ity ukt snavadyg pratyuvca pati tad 01,043.030c jaratkru jaratkru cintokaparya 01,043.031a bpagadgaday vc mukhena pariuyat 01,043.031c ktjalir varroh paryarunayan tata 01,043.031e dhairyam lambya vmorr hdayena pravepat 01,043.032a na mm arhasi dharmaja parityaktum angasam 01,043.032c dharme sthit sthito dharme sad priyahite ratm 01,043.033a pradne kraa yac ca mama tubhya dvijottama 01,043.033b*0421_01 apatyrtha tu me bhrt jtn hitakmyay 01,043.033c tad alabdhavat mand ki m vakyati vsukhi 01,043.034a mtpbhibhtn jtn mama sattama 01,043.034c apatyam pita tvattas tac ca tvan na dyate 01,043.035a tvatto hy apatyalbhena jtn me iva bhavet 01,043.035c saprayogo bhaven nya mama moghas tvay dvija 01,043.036a jtn hitam icchant bhagavas tv prasdaye 01,043.036c imam avyaktarpa me garbham dhya sattama 01,043.036e katha tyaktv mahtm san gantum icchasy angasam 01,043.037a evam uktas tu sa munir bhry vacanam abravt 01,043.037c yady uktam anurpa ca jaratkrus tapodhana 01,043.038a asty ea garbha subhage tava vaivnaropama 01,043.038c i paramadharmtm vedavedgapraga 01,043.039a evam uktv sa dharmtm jaratkrur mahn i 01,043.039c ugrya tapase bhyo jagma ktanicaya 01,044.001 sta uvca 01,044.001a gatamtra tu bhartra jaratkrur avedayat 01,044.001c bhrtus tvaritam gamya yathtathya tapodhana 01,044.002a tata sa bhujagareha rutv sumahad apriyam 01,044.002c uvca bhagin dn tad dnatara svayam 01,044.003a jnsi bhadre yat krya pradne kraa ca yat 01,044.003c pannagn hitrthya putras te syt tato yadi 01,044.004a sa sarpasatrt kila no mokayiyati vryavn 01,044.004c eva pitmaha prvam uktavn m surai saha 01,044.005a apy asti garbha subhage tasmt te munisattamt 01,044.005c na cecchmy aphala tasya drakarma mania 01,044.006a kma ca mama na nyyya prau tv kryam dam 01,044.006c ki tu kryagaryastvt tatas tvham accudam 01,044.007a durvsat viditv ca bhartus te 'titapasvina 01,044.007c nainam anvgamiymi kad cid dhi apet sa mm 01,044.008a cakva bhadre bhartus tva sarvam eva viceitam 01,044.008c alyam uddhara me ghora bhadre hdi cirasthitam 01,044.009a jaratkrus tato vkyam ity ukt pratyabhata 01,044.009c vsayant satapta vsuki pannagevaram 01,044.010a po maypatyaheto sa mahtm mahtap 01,044.010c astty udaram uddiya mameda gatav ca sa 01,044.010d*0422_01 bhya evbhavad bhrt okasataptamnasa 01,044.011a svairev api na tenha smarmi vitatha kva cit 01,044.011c uktaprva kuto rjan sparye sa vakyati 01,044.012a na satpas tvay krya krya prati bhujagame 01,044.012c utpatsyati hi te putro jvalanrkasamadyuti 01,044.013a ity uktv hi sa m bhrtar gato bhart tapovanam 01,044.013c tasmd vyetu para dukha taveda manasi sthitam 01,044.014a etac chrutv sa ngendro vsuki paray mud 01,044.014c evam astv iti tad vkya bhaginy pratyaghata 01,044.015a sntvamnrthadnai ca pjay cnurpay 01,044.015c sodary pjaym sa svasra pannagottama 01,044.016a tata sa vavdhe garbho mahtej raviprabha 01,044.016c yath somo dvijareha uklapakodito divi 01,044.017a yathkla tu s brahman prajaje bhujagasvas 01,044.017c kumra devagarbhbha pitmtbhaypaham 01,044.018a vavdhe sa ca tatraiva ngarjaniveane 01,044.018c ved cdhijage sgn bhrgavc cyavantmajt 01,044.019a caritavrato bla eva buddhisattvagunvita 01,044.019c nma csybhavat khyta lokev stka ity uta 01,044.020a astty uktv gato yasmt pit garbhastham eva tam 01,044.020c vana tasmd ida tasya nmstketi virutam 01,044.021a sa bla eva tatrastha carann amitabuddhimn 01,044.021c ghe pannagarjasya prayatnt paryarakyata 01,044.022a bhagavn iva devea lapir hirayada 01,044.022c vivardhamna sarvs tn pannagn abhyaharayat 01,045.001 aunaka uvca 01,045.001*0423_01 stasya vacana rutv aunaka prha vismita 01,045.001a yad apcchat tad rj mantrio janamejaya 01,045.001c pitu svargagati tan me vistarea punar vada 01,045.002 sta uvca 01,045.002a u brahman yath p mantrio npates tad 01,045.002c khytavantas te sarve nidhana tat parikita 01,045.003 janamejaya uvca 01,045.003a jnanti tu bhavantas tad yathvtta pit mama 01,045.003c sd yath ca nidhana gata kle mahya 01,045.004a rutv bhavatsakd dhi pitur vttam aeata 01,045.004c kalya pratipatsymi viparta na jtu cit 01,045.005 sta uvca 01,045.005a mantrio 'thbruvan vkya ps tena mahtman 01,045.005c sarvadharmavida prj rjna janamejayam 01,045.006*0424_01 u prthiva yad bre pitus tava mahtmana 01,045.006*0424_02 carita prthivendrasya yath nih gata ca sa 01,045.006a dharmtm ca mahtm ca prajpla pit tava 01,045.006c sd iha yathvtta sa mahtm uva tat 01,045.007a cturvarya svadharmastha sa ktv paryarakata 01,045.007c dharmato dharmavid rj dharmo vigrahavn iva 01,045.008a raraka pthiv dev rmn atulavikrama 01,045.008c dveras tasya naivsan sa ca na dvei ka cana 01,045.008e sama sarveu bhteu prajpatir ivbhavat 01,045.009a brhma katriy vaiy dr caiva svakarmasu 01,045.009c sthit sumanaso rjas tena rj svanuhit 01,045.010a vidhavnthakpan vikal ca babhra sa 01,045.010c sudara sarvabhtnm st soma ivpara 01,045.011a tuapuajana rmn satyavg dhavikrama 01,045.011c dhanurvede ca iyo 'bhn npa radvatasya sa 01,045.012a govindasya priya cst pit te janamejaya 01,045.012c lokasya caiva sarvasya priya sn mahya 01,045.013a parikeu kuruu uttarym ajyata 01,045.013c parikid abhavat tena saubhadrasytmajo bal 01,045.014a rjadharmrthakualo yukta sarvaguair npa 01,045.014c jitendriya ctmav ca medhv vddhasevita 01,045.015a avargavin mahbuddhir ntidharmavid uttama 01,045.015c praj ims tava pit ai vary aplayat 01,045.015d*0425_01 tato gati sampanna sarvem anivartinm 01,045.015e tato dintam panna sarpenativartitam 01,045.016a tatas tva puruareha dharmea pratipedivn 01,045.016c ida varasahasrya rjya kurukulgatam 01,045.016e bla evbhijto 'si sarvabhtnuplaka 01,045.017 janamejaya uvca 01,045.017a nsmin kule jtu babhva rj; yo na prajn hitakt priya ca 01,045.017c vieata prekya pitmahn; vtta mahad vttaparyanm 01,045.018a katha nidhanam panna pit mama tathvidha 01,045.018c cakadhva yathvan me rotum icchmi tattvata 01,045.019 sta uvca 01,045.019*0426_01 sa rj pthivpla sarvaastrabht vara 01,045.019a eva sacodit rj mantrias te nardhipam 01,045.019c cu sarve yathvtta rja priyahite rat 01,045.020a babhva mgaylas tava rjan pit sad 01,045.020c yath pur mahbhgo dhanurdharavaro yudhi 01,045.020e asmsv sajya sarvi rjakryy aeata 01,045.021a sa kad cid vanacaro mga vivydha patri 01,045.021c viddhv cnvasarat tra ta mga gahane vane 01,045.022a padtir baddhanistrias tatyudhakalpavn 01,045.022c na csasda gahane mga naa pit tava 01,045.023a parirnto vayastha ca aivaro jarnvita 01,045.023c kudhita sa mahraye dadara munim antike 01,045.024a sa ta papraccha rjendro muni maunavratnvitam 01,045.024c na ca ki cid uvcaina sa muni pcchato 'pi san 01,045.025a tato rj kucchramrtas ta muni sthuvat sthitam 01,045.025c maunavratadhara nta sadyo manyuvaa yayau 01,045.026a na bubodha hi ta rj maunavratadhara munim 01,045.026c sa ta manyusamvio dharaym sa te pit 01,045.027a mta sarpa dhanukoy samutkipya dhartalt 01,045.027c tasya uddhtmana prdt skandhe bharatasattama 01,045.028a na covca sa medhv tam atho sdhv asdhu v 01,045.028c tasthau tathaiva ckrudhyan sarpa skandhena dhrayan 01,046.001 mantria cu 01,046.001a tata sa rj rjendra skandhe tasya bhujagamam 01,046.001c mune kutkma sajya svapura punar yayau 01,046.002a es tasya tu putro 'bhd gavi jto mahya 01,046.002c g nma mahtejs tigmavryo 'tikopana 01,046.003a brahma so 'bhyupgamya muni pj cakra ha 01,046.003c anujto gatas tatra g urva ta tad 01,046.003e sakhyu sakt pitara pitr te dharita tath 01,046.004a mta sarpa samsakta pitr te janamejaya 01,046.004c vahanta kururdla skandhennapakriam 01,046.005a tapasvinam atvtha ta munipravara npa 01,046.005c jitendriya viuddha ca sthita karmay athdbhute 01,046.006a tapas dyotittmna svev ageu yata tath 01,046.006c ubhcra ubhakatha susthira tam alolupam 01,046.007a akudram anasya ca vddha maunavrate sthitam 01,046.007c araya sarvabhtn pitr viprakta tava 01,046.008a aptha sa tac chrutv pitara te runvita 01,046.008c e putro mahtej blo 'pi sthavirair vara 01,046.009a sa kipram udaka spv rod idam uvca ha 01,046.009c pitara te 'bhisadhya tejas prajvalann iva 01,046.010a angasi gurau yo me mta sarpam avsjat 01,046.010c ta ngas takaka kruddhas tejas sdayiyati 01,046.010d*0427_01 vias tigmatej madvkyabalacodita 01,046.010e saptartrd ita ppa paya me tapaso balam 01,046.011a ity uktv prayayau tatra pit yatrsya so 'bhavat 01,046.011c dv ca pitara tasmai pa ta pratyavedayat 01,046.012a sa cpi munirdla preaym sa te pitu 01,046.012b*0428_01 iya gauramukha nma lavanta gunvitam 01,046.012b*0428_02 cakhyau sa ca virnto rja sarvam aeata 01,046.012c apto 'si mama putrea yatto bhava mahpate 01,046.012e takakas tv mahrja tejas sdayiyati 01,046.013a rutv tu tad vaco ghora pit te janamejaya 01,046.013c yatto 'bhavat paritrastas takakt pannagottamt 01,046.014a tatas tasmis tu divase saptame samupasthite 01,046.014c rja sampa brahmari kyapo gantum aicchata 01,046.015a ta dadartha ngendra kyapa takakas tad 01,046.015c tam abravt pannagendra kyapa tvarita vrajan 01,046.015e kva bhavs tvarito yti ki ca krya cikrati 01,046.016 kyapa uvca 01,046.016a yatra rj kurureha parikin nma vai dvija 01,046.016c takakea bhujagena dhakyate kila tatra vai 01,046.017a gacchmy aha ta tvarita sadya kartum apajvaram 01,046.017c maybhipanna ta cpi na sarpo dharayiyati 01,046.018 takaka uvca 01,046.018a kimartha ta may daa sajvayitum icchasi 01,046.018b*0429_01 aha sa takako brahman paya me vryam adbhutam 01,046.018b*0429_02 na aktas tva may daa ta sajvayitu npam 01,046.018b*0429_03 ity uktv takakas tatra so 'daad vai vanaspatim 01,046.018b*0429_04 sa daamtro ngena bhasmbhto 'bhavan naga 01,046.018b*0429_05 kyapa ca tato rjann ajvayata ta nagam 01,046.018b*0429_06 tatas ta lobhaym sa kma brhti takaka 01,046.018b*0429_07 sa evam uktas ta prha kyapas takaka puna 01,046.018c brhi kmam aha te 'dya dadmi sva vema gamyatm 01,046.019 mantria cu 01,046.019a dhanalipsur aha tatra ymty ukta ca tena sa 01,046.019c tam uvca mahtmna mnaya lakay gir 01,046.020a yvad dhana prrthayase tasmd rjas tato 'dhikam 01,046.020c gha matta eva tva sanivartasva cnagha 01,046.021a sa evam ukto ngena kyapo dvipad vara 01,046.021c labdhv vitta nivavte takakd yvad psitam 01,046.022a tasmin pratigate vipre chadmanopetya takaka 01,046.022c ta npa npatireha pitara dhrmika tava 01,046.023a prsdastha yattam api dagdhavn viavahnin 01,046.023c tatas tva puruavyghra vijayybhiecita 01,046.024a etad da ruta cpi yathvan npasattama 01,046.024c asmbhir nikhila sarva kathita te sudruam 01,046.025a rutv caita npareha prthivasya parbhavam 01,046.025c asya carer uttakasya vidhatsva yad anantaram 01,046.025d*0430=00 sautir uvca 01,046.025d*0430=03 janamejaya uvca 01,046.025d*0430_01 etasminn eva kle tu sa rj janamejaya 01,046.025d*0430_02 uvca mantria sarvn ida vkyam aridama 01,046.025d*0430_03 atha tat kathita kena yad vtta tad vanaspatau 01,046.025d*0430_04 caryabhta lokasya bhasmarkta tad 01,046.025d*0430_05 yad vka jvaym sa kyapas takakea vai 01,046.025d*0430_06 nna mantrair hatavio na praayeta kyapt 01,046.025d*0430_07 cintaym sa pptm manas pannagdhama 01,046.025d*0430_08 daa yadi may vipra prthiva jvayiyati 01,046.025d*0430_09 takaka sahatavio loke ysyati hsyatm 01,046.025d*0430_10 vicintyaiva kt tena dhruva tuir dvijasya vai 01,046.025d*0430_11 bhaviyati hy upyena yasya dsymi ytanm 01,046.026 janamejaya uvca 01,046.026a etat tu rotum icchmi aavy nirjane vane 01,046.026c savda pannagendrasya kyapasya ca yat tad 01,046.027a kena da ruta cpi bhavat rotram gatam 01,046.027c rutv ctha vidhsymi pannagntakar matim 01,046.028 mantria cu 01,046.028a u rjan yathsmka yenaitat kathita pur 01,046.028c samgama dvijendrasya pannagendrasya cdhvani 01,046.029a tasmin vke nara ka cid indhanrthya prthiva 01,046.029c vicinvan prvam rha ukakha vanaspatim 01,046.029e abudhyamnau ta tatra vkastha pannagadvijau 01,046.030a sa tu tenaiva vkea bhasmbhto 'bhavat tad 01,046.030c dvijaprabhvd rjendra jvita savanaspati 01,046.031a tena gatv npareha nagare 'smin niveditam 01,046.031c yathvtta tu tat sarva takakasya dvijasya ca 01,046.032a etat te kathita rjan yathvtta yathrutam 01,046.032c rutv tu npardla prakuruva yathepsitam 01,046.033 sta uvca 01,046.033a mantri tu vaca rutv sa rj janamejaya 01,046.033c paryatapyata dukhrta pratyapiat kare karam 01,046.034a nivsam uam asakd drgha rjvalocana 01,046.034c mumocri ca tad netrbhy pratata npa 01,046.034e uvca ca mahplo dukhaokasamanvita 01,046.034f*0431_01 durdhara bpam utsjya spv cpo yathvidhi 01,046.034f*0431_02 muhrtam iva ca dhytv nicitya manas npa 01,046.034f*0431_03 amar mantria sarvn ida vacanam abravt 01,046.035a rutvaitad bhavat vkya pitur me svargati prati 01,046.035c niciteya mama matir y vai t me nibodhata 01,046.036a anantaram aha manye takakya durtmane 01,046.036c pratikartavyam ity eva yena me hisita pit 01,046.037a er hi ger vacana ktv dagdhv ca prthivam 01,046.037b*0432_01 iya durtmat tasya kyapa yo nyavartayat 01,046.037c yadi gacched asau ppo nanu jvet pit mama 01,046.038a parihyeta ki tasya yadi jvet sa prthiva 01,046.038c kyapasya prasdena mantri sunayena ca 01,046.039a sa tu vritavn moht kyapa dvijasattamam 01,046.039c sajijvayiu prpta rjnam aparjitam 01,046.040a mahn atikramo hy ea takakasya durtmana 01,046.040c dvijasya yo 'dadad dravya m npa jvayed iti 01,046.041a uttakasya priya kurvann tmana ca mahat priyam 01,046.041c bhavat caiva sarve ysymy apaciti pitu 01,046.041d*0433_01 sarpasatra vidhsymi ngn kayakrakam 01,047.001 sta uvca 01,047.001a evam uktv tata rmn mantribhi cnumodita 01,047.001c ruroha pratij sa sarpasatrya prthiva 01,047.001e brahman bharatardlo rj prikitas tad 01,047.002a purohitam athhya tvija vasudhdhipa 01,047.002c abravd vkyasapanna sapadarthakara vaca 01,047.003a yo me hisitavs tta takaka sa durtmavn 01,047.003c pratikury yath tasya tad bhavanto bruvantu me 01,047.004a api tat karma vidita bhavat yena pannagam 01,047.004c takaka sapradpte 'gnau prpsye 'ha sahabndhavam 01,047.005a yath tena pit mahya prva dagdho vignin 01,047.005c tathham api ta ppa dagdhum icchmi pannagam 01,047.006 tvija cu 01,047.006a asti rjan mahat satra tvadartha devanirmitam 01,047.006c sarpasatram iti khyta pure kathyate npa 01,047.007a hart tasya satrasya tvan nnyo 'sti nardhipa 01,047.007c iti paurik prhur asmka csti sa kratu 01,047.008 sta uvca 01,047.008a evam ukta sa rjarir mene sarpa hi takakam 01,047.008c hutanamukha dpta praviam iti sattama 01,047.009a tato 'bravn mantravidas tn rj brhmas tad 01,047.009c hariymi tat satra sabhr sabhriyantu me 01,047.010a tatas te tvijas tasya strato dvijasattama 01,047.010c dea ta mpaym sur yajyatanakrat 01,047.010e yathvaj jnavidua sarve buddhy para gat 01,047.011a ddhy paramay yuktam ia dvijagayutam 01,047.011c prabhtadhanadhnyhyam tvigbhi suniveitam 01,047.012a nirmya cpi vidhivad yajyatanam psitam 01,047.012c rjna dkaym su sarpasatrptaye tad 01,047.013a ida cst tatra prva sarpasatre bhaviyati 01,047.013c nimitta mahad utpanna yajavighnakara tad 01,047.014a yajasyyatane tasmin kriyame vaco 'bravt 01,047.014c sthapatir buddhisapanno vstuvidyvirada 01,047.015a ity abravt stradhra sta paurikas tad 01,047.015c yasmin dee ca kle ca mpaneya pravartit 01,047.015e brhmaa kraa ktv nya sasthsyate kratu 01,047.016a etac chrutv tu rj sa prgdkklam abravt 01,047.016c kattra neha me ka cid ajta pravied iti 01,047.017a tata karma pravavte sarpasatre vidhnata 01,047.017c paryakrma ca vidhivat sve sve karmai yjak 01,047.018a paridhya kavssi dhmasaraktalocan 01,047.018c juhuvur mantravac caiva samiddha jtavedasam 01,047.019a kampayanta ca sarvem urag mansi te 01,047.019c sarpn juhuvus tatra sarvn agnimukhe tad 01,047.020a tata sarp sampetu pradpte havyavhane 01,047.020c viveamn kpa hvayanta parasparam 01,047.021a visphuranta vasanta ca veayantas tath pare 01,047.021c pucchai irobhi ca bha citrabhnu prapedire 01,047.022a vet k ca nl ca sthavir iavas tath 01,047.022c ruvanto bhairavn ndn petur dpte vibhvasau 01,047.022d*0434_01 kroayojanamtr hi gokarasya pramata 01,047.022d*0434_02 patanty ajasra vegena cgnv agnimat vara 01,047.023a eva atasahasri prayutny arbudni ca 01,047.023c avani vinani pannagn dvijottama 01,047.024a indur iva tatrnye hastihast ivpare 01,047.024c matt iva ca mtag mahky mahbal 01,047.025a uccvac ca bahavo nnvar violba 01,047.025c ghor ca parighaprakhy dandak mahbal 01,047.025e prapetur agnv urag mtvgdaapit 01,048.001 aunaka uvca 01,048.001a sarpasatre tad rja paveyasya dhmata 01,048.001c janamejayasya ke tv sann tvija paramaraya 01,048.002a ke sadasy babhvu ca sarpasatre sudrue 01,048.002c vidajanane 'tyartha pannagn mahbhaye 01,048.003a sarva vistaratas tta bhav asitum arhati 01,048.003c sarpasatravidhnaj vijeys te hi staja 01,048.004 sta uvca 01,048.004a hanta te kathayiymi nmnha manim 01,048.004c ye tvija sadasy ca tasysan npates tad 01,048.005a tatra hot babhvtha brhmaa caabhrgava 01,048.005c cyavanasynvaye jta khyto vedavid vara 01,048.006a udgt brhmao vddho vidvn kautsryajaimini 01,048.006c brahmbhavac chrgaravo adhvaryur bodhapigala 01,048.006d*0435_01 uttako hy abhavat tatra net ca brhmaottama 01,048.006d*0435_02 kualadveatas tatra sarpn dahati sarvata 01,048.007a sadasya cbhavad vysa putraiyasahyavn 01,048.007c uddlaka amahaka vetaketu ca pacama 01,048.008a asito devala caiva nrada parvatas tath 01,048.008c treya kuajaharo dvija kuighaas tath 01,048.009a vtsya rutarav vddhas tapasvdhyyalavn 01,048.009c kahoo devaarm ca maudgalya amasaubhara 01,048.010a ete cnye ca bahavo brhma saitavrat 01,048.010c sadasy abhavas tatra satre prikitasya ha 01,048.011a juhvatsv tvikv atha tad sarpasatre mahkratau 01,048.011c ahaya prpatas tatra ghor pribhayvah 01,048.012a vasmedovah kuly ngn sapravartit 01,048.012c vavau gandha ca tumulo dahyatm ania tad 01,048.013a patat caiva ngn dhihitn tathmbare 01,048.013c aryatnia abda pacyat cgnin bham 01,048.014a takakas tu sa ngendra puradaraniveanam 01,048.014b*0436_01 jagma bhayasavigna ararth surarabham 01,048.014c gata rutvaiva rjna dkita janamejayam 01,048.015a tata sarva yathvttam khyya bhujagottama 01,048.015c agacchac charaa bhta gasktv puradaram 01,048.016a tam indra prha suprto na tavstha takaka 01,048.016c bhaya ngendra tasmd vai sarpasatrt katha cana 01,048.017a prasdito may prva tavrthya pitmaha 01,048.017c tasmt tava bhaya nsti vyetu te mnaso jvara 01,048.018a evam vsitas tena tata sa bhujagottama 01,048.018c uvsa bhavane tatra akrasya mudita sukh 01,048.019a ajasra nipatatsv agnau ngeu bhadukhita 01,048.019c alpaeaparvro vsuki paryatapyata 01,048.020a kamala cviad ghora vsuki pannagevaram 01,048.020c sa ghramnahdayo bhaginm idam abravt 01,048.021a dahyante 'gni me bhadre dio na pratibhnti ca 01,048.021c sdmva ca samohd ghratva ca me mana 01,048.022a dir bhramati me 'tva hdaya dryatva ca 01,048.022c patiymy avao 'dyha tasmin dpte vibhvasau 01,048.023a prikitasya yajo 'sau vartate 'smajjighsay 01,048.023c vyakta maypi gantavya pitrjaniveanam 01,048.024a aya sa kla saprpto yadartham asi me svasa 01,048.024c jaratkro pur datt s trhy asmn sabndhavn 01,048.025a stka kila yaja ta vartanta bhujagottame 01,048.025c pratietsyati m prva svayam ha pitmaha 01,048.026a tad vatse brhi vatsa sva kumra vddhasamatam 01,048.026c mamdya tva sabhtyasya mokrtha vedavittamam 01,049.001 sta uvca 01,049.001a tata hya putra sva jaratkrur bhujagam 01,049.001c vsuker ngarjasya vacand idam abravt 01,049.002a aha tava pitu putra bhrtr datt nimittata 01,049.002c kla sa cya saprptas tat kuruva yathtatham 01,049.003 stka uvca 01,049.003a kinimitta mama pitur datt tva mtulena me 01,049.003c tan mamcakva tattvena rutv kartsmi tat tath 01,049.004 sta uvca 01,049.004a tata caa s tasmai bndhavn hitaii 01,049.004c bhagin ngarjasya jaratkrur aviklav 01,049.005a bhujagnm ae mt kadrr iti ruti 01,049.005c tay apt ruitay sut yasmn nibodha tat 01,049.006a ucchairav so 'varjo yan mithy na kto mama 01,049.006c vinatnimitta paite dsabhvya putrak 01,049.007a janamejayasya vo yaje dhakyaty anilasrathi 01,049.007c tatra pacatvam pann pretaloka gamiyatha 01,049.008a t ca aptavatm eva skl lokapitmaha 01,049.008c evam astv iti tad vkya provcnumumoda ca 01,049.009a vsuki cpi tac chrutv pitmahavacas tad 01,049.009c amte mathite tta dev araam yivn 01,049.010a siddhrth ca sur sarve prpymtam anuttamam 01,049.010c bhrtara me purasktya prajpatim upgaman 01,049.011a te ta prasdaym sur dev sarve pitmaham 01,049.011c rj vsukin srdha sa po na bhaved iti 01,049.012a vsukir ngarjo 'ya dukhito jtikrat 01,049.012c abhipa sa mtrsya bhagavan na bhaved iti 01,049.012d*0437_01 tath vidhyatm etad devadeva jagatpate 01,049.013 brahmovca 01,049.013a jaratkrur jaratkru y bhry samavpsyati 01,049.013c tatra jto dvija pd bhujagn mokayiyati 01,049.014 jaratkrur uvca 01,049.014a etac chrutv tu vacana vsuki pannagevara 01,049.014c prdn mm amaraprakhya tava pitre mahtmane 01,049.014e prg evngate kle tatra tva mayy ajyath 01,049.015a aya sa kla saprpto bhayn nas trtum arhasi 01,049.015c bhrtara caiva me tasmt trtum arhasi pvakt 01,049.016a amogha na kta tat syd yad aha tava dhmate 01,049.016c pitre datt vimokrtha katha v putra manyase 01,049.017 sta uvca 01,049.017a evam uktas tathety uktv so 'stko mtara tad 01,049.017c abravd dukhasatapta vsuki jvayann iva 01,049.018a aha tv mokayiymi vsuke pannagottama 01,049.018c tasmc chpn mahsattva satyam etad bravmi te 01,049.019a bhava svasthaman nga na hi te vidyate bhayam 01,049.019c prayatiye tath saumya yath reyo bhaviyati 01,049.019e na me vg anta prha svairev api kuto 'nyath 01,049.020a ta vai npavara gatv dkita janamejayam 01,049.020c vgbhir magalayuktbhis toayiye 'dya mtula 01,049.020e yath sa yajo npater nirvartiyati sattama 01,049.021a sa sabhvaya ngendra mayi sarva mahmate 01,049.021c na te mayi mano jtu mithy bhavitum arhati 01,049.022 vsukir uvca 01,049.022a stka parighrmi hdaya me vidryate 01,049.022c dia ca na prajnmi brahmadaanipita 01,049.023 stka uvca 01,049.023a na satpas tvay krya katha cit pannagottama 01,049.023c dptd agne samutpanna nayiymi te bhayam 01,049.024a brahmadaa mahghora klgnisamatejasam 01,049.024c nayiymi mtra tva bhaya kr katha cana 01,049.025 sta uvca 01,049.025a tata sa vsuker ghoram apanya manojvaram 01,049.025c dhya ctmano 'geu jagma tvarito bham 01,049.026a janamejayasya ta yaja sarvai samudita guai 01,049.026c mokya bhujagendrm stko dvijasattama 01,049.027a sa gatvpayad stko yajyatanam uttamam 01,049.027c vta sadasyair bahubhi sryavahnisamaprabhai 01,049.028a sa tatra vrito dvsthai pravian dvijasattama 01,049.028c abhituva ta yaja praverth dvijottama 01,049.028d*0438_01 sa prpya yajyatana variha 01,049.028d*0438_02 dvijottama puyakt variha 01,049.028d*0438_03 tuva rjnam anantakrtim 01,049.028d*0438_04 tviksadasy ca tathaiva cgnim 01,050.001 stka uvca 01,050.001a somasya yajo varuasya yaja; prajpater yaja st prayge 01,050.001c tath yajo 'ya tava bhratgrya; prikita svasti no 'stu priyebhya 01,050.001d@029_0001 dilparjo nahuasya rjo; nalasya rja atabindo ca rja 01,050.002a akrasya yaja atasakhya uktas; tathparas tulyasakhya ata vai 01,050.002c tath yajo 'ya tava bhratgrya; prikita svasti no 'stu priyebhya 01,050.003a yamasya yajo harimedhasa ca; yath yajo rantidevasya rja 01,050.003c tath yajo 'ya tava bhratgrya; prikita svasti no 'stu priyebhya 01,050.004a gayasya yaja aabindo ca rjo; yajas tath vairavaasya rja 01,050.004c tath yajo 'ya tava bhratgrya; prikita svasti no 'stu priyebhya 01,050.005a ngasya yajas tv ajamhasya csd; yath yajo darathe ca rja 01,050.005c tath yajo 'ya tava bhratgrya; prikita svasti no 'stu priyebhya 01,050.006a yaja ruto no divi devasnor; yudhihirasyjamhasya rja 01,050.006c tath yajo 'ya tava bhratgrya; prikita svasti no 'stu priyebhya 01,050.006d@030_0001 nahuasya yaja sagarasya yaja; dhundhos tath rantidevasya caiva 01,050.007a kasya yaja satyavaty sutasya; svaya ca karma pracakra yatra 01,050.007c tath yajo 'ya tava bhratgrya; prikita svasti no 'stu priyebhya 01,050.008a ime hi te sryahutavarcasa; samsate vtrahaa kratu yath 01,050.008c nai jna vidyate jtum adya; datta yebhyo na praayet katha cit 01,050.009a tviksamo nsti lokeu caiva; dvaipyaneneti vinicita me 01,050.009c etasya iy hi kiti caranti; sarvartvija karmasu sveu dak 01,050.010a vibhvasu citrabhnur mahtm; hirayaret vivabhuk kavartm 01,050.010c pradakivartaikha pradpto; havya taveda hutabhug vai deva 01,050.011a neha tvad anyo vidyate jvaloke; samo npa playit prajnm 01,050.011c dhty ca te prtaman sadha; tva v rj dharmarjo yamo v 01,050.012a akra skd vajrapir yatheha; trt loke 'smis tva tatheha prajnm 01,050.012c matas tva na puruendreha loke; na ca tvad anyo ghapatir asti yaje 01,050.013a khavganbhgadilpakalpo; yaytimndhtsamaprabhva 01,050.013c dityatejapratimnatej; bhmo yath bhrjasi suvratas tvam 01,050.014a vlmkivat te nibhta sudhairya; vasihavat te niyata ca kopa 01,050.014c prabhutvam indrea sama mata me; dyuti ca nryaavad vibhti 01,050.015a yamo yath dharmavinicayaja; ko yath sarvaguopapanna 01,050.015c riy nivso 'si yath vasn; nidhnabhto 'si tath kratnm 01,050.016a dambhodbhavensi samo balena; rmo yath astravid astravic ca 01,050.016c aurvatritbhym asi tulyatej; duprekayo 'si bhagratho v 01,050.016d*0439_01 tulyo 'si tenaiva mahtman v 01,050.016d*0439_02 gag dev mnaym sa yo vai 01,050.017 sta uvca 01,050.017a eva stut sarva eva prasann; rj sadasy tvijo havyavha 01,050.017c te dv bhvitngitni; provca rj janamejayo 'tha 01,051.001 janamejaya uvca 01,051.001a blo vkya sthavira iva prabhate; nya bla sthaviro 'ya mato me 01,051.001c icchmy aha varam asmai pradtu; tan me vipr vitaradhva samet 01,051.002 sadasy cu 01,051.002a blo 'pi vipro mnya eveha rj; ya cvidvn ya ca vidvn yathvat 01,051.002b*0440_01 prasdayaina tvam ato narendra 01,051.002b*0440_02 dvijtivarya sakalrthasiddhaye 01,051.002c sarvn kms tvatta eo 'rhate 'dya; yath ca nas takaka eti ghram 01,051.003 sta uvca 01,051.003a vyhartukme varade npe dvija; vara vveti tato 'bhyuvca 01,051.003c hot vkya ntihntartm; karmay asmis takako naiti tvat 01,051.004 janamejaya uvca 01,051.004a yath ceda karma sampyate me; yath ca nas takaka eti ghram 01,051.004c tath bhavanta prayatantu sarve; para akty sa hi me vidvia 01,051.005 tvija cu 01,051.005a yath stri na prhur yath asati pvaka 01,051.005c indrasya bhavane rjas takako bhayapita 01,051.005d*0441_01 ste viadharo ngo nihant janakasya te 01,051.006 sta uvca 01,051.006a yath sto lohitko mahtm; pauriko veditavn purastt 01,051.006c sa rjna prha pas tadn; yathhur viprs tadvad etan ndeva 01,051.007a puram gamya tato bravmy aha; datta tasmai varam indrea rjan 01,051.007c vaseha tva matsake sugupto; na pvakas tv pradahiyatti 01,051.008a etac chrutv dkitas tapyamna; ste hotra codayan karmakle 01,051.008b*0442_01 indrea srdha takaka ptayadhva 01,051.008b*0442_02 vibhvasor na tu mucyeta nga 01,051.008c hot ca yatta sa juhva mantrair; atho indra svayam evjagma 01,051.008d*0443_01 ytu cendro 'pi satakaka pated 01,051.008d*0443_02 vibhvasau ngarjena tram 01,051.008d*0443_03 jambhasya hanteti juhva hot 01,051.008d*0443_04 tadjagmhidattbhaya prabhu 01,051.009a vimnam ruhya mahnubhva; sarvair devai parisastyamna 01,051.009c balhakai cpy anugamyamno; vidydharair apsaras gaai ca 01,051.009d*0444_01 ngasya no mama caiva no 01,051.009d*0444_02 bhaviyatty eva vicintyamna 01,051.010a tasyottarye nihita sa ngo; bhayodvigna arma naivbhyagacchat 01,051.010c tato rj mantravido 'bravt puna; kruddho vkya takakasyntam icchan 01,051.011a indrasya bhavane vipr yadi nga sa takaka 01,051.011c tam indreaiva sahita ptayadhva vibhvasau 01,051.011d*0445_01 na tyajed yadi ta cendra sa nga takaka tath 01,051.011d*0446=00 sta uvca 01,051.011d*0446_01 janamejayena rj tu coditas takaka prati 01,051.011d*0446_02 hot juhva tatrastha takaka pannaga tath 01,051.011d*0446_03 hyamne tath caiva takaka sapuradara 01,051.011d*0446_04 ke dade caiva kaena vyathitas tad 01,051.011d*0446_05 puradaras tu ta yaja dvorubhayam viat 01,051.011d*0446_06 hitv tu takaka trasta svam eva bhavana yayau 01,051.011d*0446_07 indre gate tu ngendras takako bhayamohita 01,051.011d*0446_08 mantraakty pvakrcisampam avao gata 01,051.011d*0447_01 ta dv tvijas tatra vacana cedam abruvan 01,051.012 tvija cu 01,051.012a ayam yti vai tra takakas te vaa npa 01,051.012c ryate 'sya mahn ndo ruvato bhairava bhayt 01,051.013a nna mukto vajrabht sa ngo; bhraa ckn mantravisrastakya 01,051.013c ghrann ke naasajo 'bhyupaiti; tvrn nivsn nivasan pannagendra 01,051.014a vartate tava rjendra karmaitad vidhivat prabho 01,051.014c asmai tu dvijamukhyya vara tva dtum arhasi 01,051.015 janamejaya uvca 01,051.015a blbhirpasya tavprameya; vara prayacchmi yathnurpam 01,051.015c vva yat te 'bhimata hdi sthita; tat te pradsymy api ced adeyam 01,051.016 sta uvca 01,051.016a patiyame ngendre takake jtavedasi 01,051.016c idam antaram ity eva tadstko 'bhyacodayat 01,051.017a vara dadsi cen mahya vomi janamejaya 01,051.017c satra te viramatv etan na pateyur ihorag 01,051.018a evam uktas tato rj brahman prikitas tad 01,051.018c ntihaman vkyam stkam idam abravt 01,051.019a suvara rajata g ca yac cnyan manyase vibho 01,051.019c tat te dady vara vipra na nivartet kratur mama 01,051.020 stka uvca 01,051.020a suvara rajata g ca na tv rjan vomy aham 01,051.020c satra te viramatv etat svasti mtkulasya na 01,051.021 sta uvca 01,051.021a stkenaivam uktas tu rj prikitas tad 01,051.021c puna punar uvcedam stka vadat varam 01,051.022a anya varaya bhadra te vara dvijavarottama 01,051.022c aycata na cpy anya vara sa bhgunandana 01,051.023a tato vedavidas tatra sadasy sarva eva tam 01,051.023c rjnam cu sahit labhat brhmao varam 01,051.023d*0448_01 rutv tan npatir vkya dadau tasmai vara tad 01,051.023d*0448_02 sarve payat tatra prakmo dvijo 'bhavat 01,052.001 aunaka uvca 01,052.001a ye sarp sarpasatre 'smin patit havyavhane 01,052.001c te nmni sarve rotum icchmi staja 01,052.002 sta uvca 01,052.002a sahasri bahny asmin prayutny arbudni ca 01,052.002c na akya parisakhytu bahutvd vedavittama 01,052.003a yathsmti tu nmni pannagn nibodha me 01,052.003c ucyamnni mukhyn hutn jtavedasi 01,052.004a vsuke kulajs tvat prdhnyena nibodha me 01,052.004c nlaraktn sitn ghorn mahkyn violban 01,052.004d*0449_01 avan mtvgdaapitn kpan hutn 01,052.005a koiko mnasa pra saha pailo halsaka 01,052.005c picchila koapa cakra koavega praklana 01,052.006a hirayavha araa kakaka kladantaka 01,052.006c ete vsukij ng pravi havyavhanam 01,052.006d*0450_01 anye ca bahavo vipra tath vai kulasabhav 01,052.006d*0450_02 pradptgnau hut sarve ghorarp mahbal 01,052.007a takakasya kule jtn pravakymi nibodha tn 01,052.007c pucchaako maalaka piabhett rabheaka 01,052.008a ucchikha suraso drago balaheo virohaa 01,052.008c ilalakaro mka sukumra pravepana 01,052.009a mudgara aarom ca suman vegavhana 01,052.009c ete takakaj ng pravi havyavhanam 01,052.010a prvata priytra paro haria ka 01,052.010b*0451_01 subhojana para ca vryavn ekashasa 01,052.010c vihaga arabho moda pramoda sahatgada 01,052.011a airvatakuld ete praivi havyavhanam 01,052.011c kauravyakulajn ng u me dvijasattama 01,052.012a aiila kualo muo veiskandha kumraka 01,052.012c bhuka gavega ca dhrtaka ptaptarau 01,052.012d*0452_01 kauravyakulajs tv ete pravi havyavhanam 01,052.012d*0453_01 ete kauravyaj ng vibhvasumukha gat 01,052.013a dhtarrakule jt u ngn yathtatham 01,052.013c krtyamnn may brahman vtavegn violban 01,052.014a akukara pigalaka kuhramukhamecakau 01,052.014c prgada pramukha prahasa akunir hari 01,052.015a mhaha komahaka vasano mnavo vaa 01,052.015c bhairavo muavedga piaga codrapraga 01,052.016a abho vegavn nma pirakamahhan 01,052.016c raktga sarvasraga samddha parkasau 01,052.017a varhako vraaka sumitra citravedika 01,052.017b*0454_01 varhako vruaka sucitr etraveika 01,052.017c pararas taruako maiskandhas tathrui 01,052.018a iti ng may brahman krtit krtivardhan 01,052.018c prdhnyena bahutvt tu na sarve parikrtit 01,052.019a ete putrapautrs tu prasavasya ca satati 01,052.019c na aky parisakhytu ye dpta pvaka gat 01,052.020a saptar dvir ca pacars tathpare 01,052.020b*0455_01 atars tath ng klnalaviolba 01,052.020b*0456_01 daar atars tathnye bahurak 01,052.020c klnalavi ghor hut atasahasraa 01,052.021a mahky mahvry ailagasamucchray 01,052.021c yojanymavistr dviyojanasamyat 01,052.021d*0457_01 pacayojanavistr daadvdaasakhyay 01,052.022a kmarp kmagam dptnalaviolba 01,052.022c dagdhs tatra mahsatre brahmadaanipit 01,053.001 sta uvca 01,053.001a idam atyadbhuta cnyad stkasynuuruma 01,053.001c tath varai chandyamne rj prikitena ha 01,053.002a indrahastc cyuto nga kha eva yad atihata 01,053.002c tata cintparo rj babhva janamejaya 01,053.003a hyamne bha dpte vidhivat pvake tad 01,053.003c na sma sa prpatad vahnau takako bhayapita 01,053.004 aunaka uvca 01,053.004a ki sta te vipr mantragrmo manim 01,053.004c na pratyabht tadgnau yan na papta sa takaka 01,053.005 sta uvca 01,053.005a tam indrahastd visrasta visaja pannagottamam 01,053.005c stkas tiha tiheti vcas tisro 'bhyudairayat 01,053.006a vitasthe so 'ntarike 'tha hdayena vidyat 01,053.006c yath tiheta vai ka cid gocakrasyntar nara 01,053.007a tato rjbravd vkya sadasyai codito bham 01,053.007c kmam etad bhavatv eva yathstkasya bhitam 01,053.008a sampyatm ida karma pannag santv anmay 01,053.008c pryatm ayam stka satya stavaco 'stu tat 01,053.009a tato halahalabda prtija samavartata 01,053.009c stkasya vare datte tathaivopararma ca 01,053.010a sa yaja paveyasya rja prikitasya ha 01,053.010b*0458_01 sampite tata satre vidhivad vidhidaribhi 01,053.010c prtim cbhavad rj bhrato janamejaya 01,053.011a tvigbhya sasadasyebhyo ye tatrsan samgat 01,053.011c tebhya ca pradadau vitta atao 'tha sahasraa 01,053.012a lohitkya stya tath sthapataye vibhu 01,053.012c yenokta tatra satrgre yajasya vinivartanam 01,053.013a nimitta brhmaa iti tasmai vitta dadau bahu 01,053.013b*0459_01 datv dravya yathnyya bhojancchdannvitan 01,053.013b*0459_02 prtas tasmai narapatir aprameyaparkrama 01,053.013b*0460_01 tato gatv cvabhtha ktv snnam anantaram 01,053.013c tata cakrvabhtha vidhidena karma 01,053.014a stka preaym sa ghn eva susatktam 01,053.014c rj prtaman prta ktaktya maniam 01,053.015a punargamana kryam iti caina vaco 'bravt 01,053.015c bhaviyasi sadasyo me vjimedhe mahkratau 01,053.016a tathety uktv pradudrva sa cstko mud yuta 01,053.016c ktv svakryam atula toayitv ca prthivam 01,053.017a sa gatv paramaprto mtara mtula ca tam 01,053.017c abhigamyopasaghya yathvtta nyavedayat 01,053.018a etac chrutv pryam samet; ye tatrsan pannag vtamoh 01,053.018c te ''stke vai prtimanto babhvur; cu caina varam ia vva 01,053.019a bhyo bhya sarvaas te 'bruvas ta; ki te priya karavmo 'dya vidvan 01,053.019c prt vaya mokit caiva sarve; kma ki te karavmo 'dya vatsa 01,053.020 stka uvca 01,053.020a sya prta suprasanntmarp; loke vipr mnav cetare 'pi 01,053.020c dharmkhyna ye vadeyur mameda; te yumadbhyo naiva ki cid bhaya syt 01,053.021 sta uvca 01,053.021a tai cpy ukto bhgineya prasannair; etat satya kmam eva caranta 01,053.021c prty yukt psita sarvaas te; kartra sma prava bhgineya 01,053.022a jaratkror jaratkrv samutpanno mahya 01,053.022b*0461_01 guavn vai mahtej kryakart mahya 01,053.022c stka satyasadho m pannagebhyo 'bhirakatu 01,053.022d*0462_01 stkenoragai srdha ya pur samaya kta 01,053.022d*0463=06 sta uvca 01,053.022d*0463_01 ta smaranta mahbhg na m hisitum arhatha 01,053.022d*0463_02 sarppasarpa bhadra te gaccha sarpa mahvia 01,053.022d*0463_03 janamejayasya yajnte stkavacana smara 01,053.022d*0463_04 stkavacana smtv ya sarpo na nivartate 01,053.022d*0463_05 atadh bhidyate mrdhni iavkaphala yath 01,053.022d*0463_06 sa evam uktas tu tad dvijendra 01,053.022d*0463_07 samgatais tair bhujagendramukhyai 01,053.022d*0463_08 saprpya prti vipul mahtm 01,053.022d*0463_09 tato mano gamanytha dadhre 01,053.023a asita crtimanta ca suntha cpi ya smaret 01,053.023c div v yadi v rtrau nsya sarpabhaya bhavet 01,053.023d*0464_01 ity eva ngarjo 'tha ngn madhyamas tath 01,053.023d*0464_02 uktv sahaiva te sarvai svam eva bhavana yayau 01,053.024 sta uvca 01,053.024a mokayitv sa bhujagn sarpasatrd dvijottama 01,053.024c jagma kle dharmtm dinta putrapautravn 01,053.025a ity khyna maystka yathvat krtita tava 01,053.025c yat krtayitv sarpebhyo na bhaya vidyate kva cit 01,053.025d*0465_01 yan m tva pavn brahma rutv uubhabhitam 01,053.025d*0465_02 vyetu te sumahad brahman kauthalam aridama 01,053.026a rutv dharmiham khynam stka puyavardhanam 01,053.026b*0466_01 sarvappair vinirmukto brahmaloke mahyate 01,053.026b*0467_01 yath kathitavn brahman pramati prvajas tava 01,053.026b*0467_02 putrya rurave prta pcchate bhrgavottama 01,053.026b*0467_03 yad vkya rutav cha tath ca kathita may 01,053.026c stkasya kaver vipra rmaccaritam dita 01,053.026d*0468_01 rutvstka ca carita ya smared bhaktitatpara 01,053.026d*0468_02 putrapautradhanyu ca kulasatati ckay 01,053.026d*0468_03 mahpuya yaa caiva labhate ntra saaya 01,053.026d*0469_01 sarvappavinirmukto drgham yur avpnuyt 01,053.026d*0469_02 grhasthya dharmam akhila prayyt putrapautravn 01,053.027 aunaka uvca 01,053.027a bhguvat prabhty eva tvay me kathita mahat 01,053.027c khynam akhila tta saute prto 'smi tena te 01,053.028a prakymi caiva bhyas tv yathvat stanandana 01,053.028c y kath vysasapann t ca bhya pracakva me 01,053.029a tasmin paramaduprpe sarpasatre mahtmanm 01,053.029c karmntareu vidhivat sadasyn mahkave 01,053.030a y babhvu kath citr yev artheu yathtatham 01,053.030c tvatta icchmahe rotu saute tva vai vicakaa 01,053.031 sta uvca 01,053.031a karmntarev akathayan dvij vedray kath 01,053.031c vysas tv akathayan nityam khyna bhrata mahat 01,053.032 aunaka uvca 01,053.032a mahbhratam khyna pavn yaaskaram 01,053.032c janamejayena yat pa kadvaipyanas tad 01,053.033a rvaym sa vidhivat tad karmntareu sa 01,053.033c tm aha vidhivat puy rotum icchmi vai kathm 01,053.034a manasgarasabht mahare puyakarmaa 01,053.034c kathayasva sat reha na hi tpymi staja 01,053.035 sta uvca 01,053.035a hanta te kathayiymi mahad khynam uttamam 01,053.035c kadvaipyanamata mahbhratam dita 01,053.036a taj juasvottamamate kathyamna may dvija 01,053.036c asitu tan manoharo mampha pravartate 01,054.001 sta uvca 01,054.001a rutv tu sarpasatrya dkita janamejayam 01,054.001b*0470_01 brhman purastt sa npeaiva praodita 01,054.001c abhygacchad ir vidvn kadvaipyanas tad 01,054.002a janaym sa ya kl akte putrt parart 01,054.002c kanyaiva yamundvpe pavn pitmaham 01,054.003a jtamtra ca ya sadya iy deham avvdhat 01,054.003c ved cdhijage sgn setihsn mahya 01,054.004a ya ntitapas ka cin na veddhyayanena ca 01,054.004c na vratair nopavsai ca na prasty na manyun 01,054.005a vivysaika caturdh yo veda vedavid vara 01,054.005c parvarajo brahmari kavi satyavrata uci 01,054.006a ya pu dhtarra ca vidura cpy ajjanat 01,054.006c atano satati tanvan puyakrtir mahya 01,054.007a janamejayasya rjare sa tad yajasadas tad 01,054.007c vivea iyai sahito vedavedgapragai 01,054.008a tatra rjnam sna dadara janamejayam 01,054.008c vta sadasyair bahubhir devair iva puradaram 01,054.009a tath mrdhvasiktai ca nnjanapadevarai 01,054.009c tvigbhir devakalpai ca kualair yajasastare 01,054.010a janamejayas tu rjarir dv tam im gatam 01,054.010c sagao 'byudyayau tra prty bharatasattama 01,054.011a kcana viara tasmai sadasynumate prabhu 01,054.011c sana kalpaym sa yath akro bhaspate 01,054.012a tatropavia varada devarigaapjitam 01,054.012c pjaym sa rjendra stradena karma 01,054.013a pdyam camanya ca arghya g ca vidhnata 01,054.013c pitmahya kya tadarhya nyavedayat 01,054.014a pratighya ca t pj pavj janamejayt 01,054.014c g caiva samanujya vysa prto 'bhavat tad 01,054.015a tath sapjayitv ta yatnena prapitmaham 01,054.015c upopaviya prttm paryapcchad anmayam 01,054.016a bhagavn api ta dv kuala prativedya ca 01,054.016c sadasyai pjita sarvai sadasyn abhyapjayat 01,054.017a tatas ta satkta sarvai sadasyair janamejaya 01,054.017c ida pacd dvijareha paryapcchat ktjali 01,054.018a kur pavn ca bhavn pratyakadarivn 01,054.018c te caritam icchmi kathyamna tvay dvija 01,054.019a katha samabhavad bhedas tem akliakarmam 01,054.019c tac ca yuddha katha vtta bhtntakaraa mahat 01,054.020a pitmahn sarve daivenviacetasm 01,054.020c krtsnyenaitat samcakva bhagavan kualo hy asi 01,054.021a tasya tad vacana rutv kadvaipyanas tad 01,054.021c asa iyam sna vaiapyanam antike 01,054.022a kur pavn ca yath bhedo 'bhavat pur 01,054.022c tad asmai sarvam cakva yan matta rutavn asi 01,054.023a guror vacanam jya sa tu viprarabhas tad 01,054.023c cacake tata sarvam itihsa purtanam 01,054.024a tasmai rje sadasyebhya katriyebhya ca sarvaa 01,054.024c bheda rjyavina ca kurupavayos tad 01,055.001 vaiapyana uvca 01,055.001*0471_01 ptu va kavimtago vysa satyavatsuta 01,055.001*0471_02 yasya vgmadagandhena vsita bhuvanatrayam 01,055.001*0472_01 u rjan yath vr bhrtara paca pav 01,055.001*0472_02 virodham anvagacchanta dhrtarrair durtmabhi 01,055.001a gurave pr namasktya manobuddhisamdhibhi 01,055.001c sapjya ca dvijn sarvs tathnyn viduo jann 01,055.002a mahare sarvalokeu virutasysya dhmata 01,055.002c pravakymi mata ktsna vysasymitatejasa 01,055.003a rotu ptra ca rjas tva prpyem bhrat kathm 01,055.003c guror vaktu parispando mud protshatva mm 01,055.003d@031=0000 aunaka uvca 01,055.003d@031=0005 sta uvca 01,055.003d@031_0001 janamejayena rj vai kimartha stanandana 01,055.003d@031_0002 sarpasatrntare po vysaiyo mahtap 01,055.003d@031_0003 prvajn kath m vai tan no vada mahmate 01,055.003d@031_0004 sarvaja sarvadar ca na te hy avidita kva cit 01,055.003d@031_0005 sarpasatre ca sapre tvija cgataram 01,055.003d@031_0006 dhmasabhrntanetrs tu daau suupus tad 01,055.003d@031_0007 teu supteu sarveu rj prikitas tad 01,055.003d@031_0008 yajnte ibhir naiva nidr kry katha cana 01,055.003d@031_0009 iti smtyuktavacana smtv tn isattamn 01,055.003d@031_0010 abhimantritenodakena ibhi cbhicrakai 01,055.003d@031_0011 prokaym sa te vai nidrnta tu cikravn 01,055.003d@031_0012 etasminn antare tatra mrcchm pu sudrghikm 01,055.003d@031_0013 acetan ca munayas tn dv dukhito 'bhavat 01,055.003d@031_0014 tad sabhsado vipr procu ca janamejayam 01,055.003d@031_0015 dhig dhik te ceita rjan brhman hatavn asi 01,055.003d@031_0016 brahmahatydaa vai kts tvay nardhipa 01,055.003d@031_0017 cara trthny anekni pacc chuddhim avpsyasi 01,055.003d@031_0018 etasminn antare tatra vg uvcarri 01,055.003d@031_0019 dukhita cintaykrnta rjna jvayann iva 01,055.003d@031_0020 brahmahatyvimokrtha ktv cra niyutam 01,055.003d@031_0021 adaratnika ca tad vsa paridhya ca 01,055.003d@031_0022 pavn kath hy atra adaakaparvakam 01,055.003d@031_0023 u tva bhrata ca tata uddhim avpsyasi 01,055.003d@031_0024 iti tad vacana rutv ibhi cnumodita 01,055.003d@031_0025 vsas tad ukta vsitv vysa satyavatsutam 01,055.003d@031_0026 prarayvanato rj papraccha prvaj kathm 01,055.003d@031_0027 tm aha varayiymi udhva bho munvar 01,055.004a u rjan yath bheda kurupavayor abht 01,055.004c rjyrthe dytasabhto vanavsas tathaiva ca 01,055.005a yath ca yuddham abhavat pthivkayakrakam 01,055.005c tat te 'ha sapravakymi pcchate bharatarabha 01,055.006a mte pitari te vr vand etya svamandiram 01,055.006c nacird iva vidvso vede dhanui cbhavan 01,055.007a ts tath rpavryaujasapannn paurasamatn 01,055.007c nmyan kuravo dv pav ryaobhta 01,055.008a tato duryodhana krra kara ca sahasaubala 01,055.008c te nigrahanirvsn vividhs te samcaran 01,055.008d*0473_01 tato duryodhana krra karasya ca mate sthita 01,055.008d*0473_02 pavn vividhopyai rjyahetor apayat 01,055.009a dadv atha via ppo bhmya dhtarraja 01,055.009c jaraym sa tad vra sahnnena vkodara 01,055.010a pramakoy sasupta punar baddhv vkodaram 01,055.010c toyeu bhma gagy prakipya puram vrajat 01,055.011a yad prabuddha kaunteyas tad sachidya bandhanam 01,055.011c udatihan mahrja bhmaseno gatavyatha 01,055.012a viai kasarpai supta cainam adaayat 01,055.012c sarvev evgadeeu na mamra ca atruh 01,055.012d*0474_01 upyair bahubhi kudrai savtair vivtair api 01,055.012d*0474_02 pavn paym sa na ca ki cid asdhayat 01,055.013a te tu viprakreu teu teu mahmati 01,055.013c mokae pratighte ca viduro 'vahito 'bhavat 01,055.014a svargastho jvalokasya yath akra sukhvaha 01,055.014c pavn tath nitya viduro 'pi sukhvaha 01,055.015a yad tu vividhopyai savtair vivtair api 01,055.015c naknod vinihantu tn daivabhvyartharakitn 01,055.016a tata samantrya sacivair vadusandibhi 01,055.016c dhtarram anujpya jtua gham diat 01,055.017a tatra tn vsaym sa pavn amitaujasa 01,055.017c adhayac ca visrabdhn pvakena punas tad 01,055.018a vidurasyaiva vacant khanitr vihit tata 01,055.018c mokaym sa yogena te mukt prdravan bhayt 01,055.018d*0475_01 prpt hiimb bhmena yatra jto ghaotkaca 01,055.019a tato mahvane ghore hiimba nma rkasam 01,055.019c bhmaseno 'vadht kruddho bhuvi bhmaparkrama 01,055.020a atha sadhya te vr ekacakr vrajas tad 01,055.020c brahmarpadhar bhtv mtr saha paratap 01,055.021a tatra te brhmarthya baka hatv mahbalam 01,055.021c brhmaai sahit jagmu pcln pura tata 01,055.021d*0476_01 sutapriyai tn rj pavn ambiksuta 01,055.021d*0476_02 (17ab) tato vivsaym sa rjyabhogabubhukay 01,055.021d*0476_03 te prtihanta sahit nagarn ngashvayt 01,055.021d*0476_04 prasthne cbhavan mantr katt te mahtmanm 01,055.021d*0476_05 yena mukt jatughn nithe prdravan vanam 01,055.021d*0476_06 tata saprpya kauntey nagara vravatam 01,055.021d*0476_07 nyavasanta mahtmno mtr saha paratap 01,055.021d*0476_08 dhtarrea cjapt uit jtue ghe 01,055.021d*0476_09 purocand rakam savatsaram atandrit 01,055.021d*0476_10 (18ab) surug krayitv te vidurea pracodit 01,055.021d*0476_11 dpya jtua vema dagdhv caiva purocanam 01,055.021d*0476_12 (18cd) prdravan bhayasavign mtr saha paratap 01,055.021d*0476_13 (19ab) dadur drua rako hiimba vananirjhare 01,055.021d*0476_14 hatv ca ta rkasendra bht samanubodhant 01,055.021d*0476_15 nii saprdravan prth dhrtarrabhayrdit 01,055.021d*0476_16 (20ab) ekacakr tato gatv pav saitavrat 01,055.021d*0476_17 (20cd) veddhyayanasapanns te 'bhavan brahmacria 01,055.021d*0476_18 te tatra prayat kla ka cid ur nararabh 01,055.021d*0476_19 mtr sahaikacakry brhmaasya niveane 01,055.021d*0476_20 tatrsasda kudhita puruda vkodara 01,055.021d*0476_21 (21ab) bhmaseno mahbhur baka nma mahbalam 01,055.021d*0476_22 ta cpi puruavyghro bhuvryea pava 01,055.021d*0476_23 nihatya taras vro ngarn paryasntvayat 01,055.021d*0476_24 tatas te uruvu k pacleu svayavarm 01,055.021d*0476_25 rutv caivbhyagacchanta gatv caivlabhanta tm 01,055.022a te tatra draupad labdhv parisavatsaroit 01,055.022c vidit hstinapura pratyjagmur aridam 01,055.023a ta ukt dhtarrea rj tanavena ca 01,055.023c bhrtbhir vigrahas tta katha vo na bhaved iti 01,055.023e asmbhi khavaprasthe yumadvso 'nucintita 01,055.024a tasmj janapadopeta suvibhaktamahpatham 01,055.024c vsya khavaprastha vrajadhva gatamanyava 01,055.025a tayos te vacanj jagmu saha sarvai suhjjanai 01,055.025c nagara khavaprastha ratnny dya sarvaa 01,055.026a tatra te nyavasan rjan savatsaragan bahn 01,055.026c vae astrapratpena kurvanto 'nyn mahkita 01,055.027a eva dharmapradhns te satyavrataparya 01,055.027c apramattotthit knt pratapanto 'hits tad 01,055.028a ajayad bhmasenas tu dia prc mahbala 01,055.028c udcm arjuno vra pratc nakulas tath 01,055.029a daki sahadevas tu vijigye paravrah 01,055.029c eva cakrur im sarve vae ktsn vasudharm 01,055.030a pacabhi sryasakai sryea ca virjat 01,055.030c asryevbabhau pthv pavai satyavikramai 01,055.031a tato nimitte kasmi cid dharmarjo yudhihira 01,055.031b*0477_01 sa vai savatsarn daa dve caiva tu vane vasan 01,055.031c vana prasthpaym sa bhrtara vai dhanajayam 01,055.031c*0478_01 . . . . . . . . tejasv satyavikrama 01,055.031c*0478_02 prebhyo 'pi priyatara 01,055.031d*0479_01 arjuna puruavyghra sthirtmna guair yutam 01,055.031d*0480_01 dhairyd dharmc ca satyc ca vijayc cdhika priyam 01,055.031d*0480_02 arjuno bhrtara jyeha ntyavartata jtu cit 01,055.032a sa vai savatsara pra msa caika vane 'vasat 01,055.032b*0481_01 trthaytr ca ktavn ngakanym avpya ca 01,055.032b*0481_02 atha pyasya tanay labdhv tbhy sahoita 01,055.032c tato 'gacchad dhkea dvravaty kad cana 01,055.033a labdhavs tatra bbhatsur bhry rjvalocanm 01,055.033c anuj vsudevasya subhadr bhadrabhim 01,055.034a s acva mahendrea r keneva sagat 01,055.034c subhadr yuyuje prt pavenrjunena ha 01,055.035a atarpayac ca kaunteya khave havyavhanam 01,055.035c bbhatsur vsudevena sahito npasattama 01,055.036a ntibhro hi prthasya keavenbhavat saha 01,055.036c vyavasyasahyasya vio atruvadhev iva 01,055.037a prthygnir dadau cpi gva dhanur uttamam 01,055.037c iudh ckayair bai ratha ca kapilakaam 01,055.038a mokaym sa bbhatsur maya tatra mahsuram 01,055.038c sa cakra sabh divy sarvaratnasamcitm 01,055.039a tasy duryodhano mando lobha cakre sudurmati 01,055.039c tato 'kair vacayitv ca saubalena yudhihiram 01,055.040a vana prasthpaym sa sapta vari paca ca 01,055.040c ajtam eka rre ca tath vara trayodaam 01,055.041a tata caturdae vare ycamn svaka vasu 01,055.041c nlabhanta mahrja tato yuddham avartata 01,055.042a tatas te sarvam utsdya hatv duryodhana npam 01,055.042c rjya vidrutabhyiha pratyapadyanta pav 01,055.042d*0482_01 iv krat ca vividhn avamedhdikn bahn 01,055.042d*0482_02 dhtarre gate svarga vidure pacat gate 01,055.042d*0482_03 gamayitv striya svarga rjm amitatejasm 01,055.042d*0482_04 vreye nilaya prpte kadrn prarakya ca 01,055.042d*0482_05 mahprasthnika ktv gat svargam anuttamam 01,055.043a evam etat purvtta tem akliakarmam 01,055.043c bhedo rjyavina ca jaya ca jayat vara 01,056.001 janamejaya uvca 01,056.001a kathita vai samsena tvay sarva dvijottama 01,056.001c mahbhratam khyna kur carita mahat 01,056.002a kath tv anagha citrrthm im kathayati tvayi 01,056.002c vistararavae jta kauthalam atva me 01,056.003a sa bhavn vistareem punar khytum arhati 01,056.003c na hi tpymi prve vna carita mahat 01,056.004a na tat kraam alpa hi dharmaj yatra pav 01,056.004c avadhyn sarvao jaghnu praasyante ca mnavai 01,056.005a kimartha te naravyghr akt santo hy angasa 01,056.005c prayujyamnn saklen kntavanto durtmanm 01,056.006a katha ngyutapro bhul vkodara 01,056.006b*0483_01 bhrt kleam yta gatavn vai paratapa 01,056.006c parikliyann api krodha dhtavn vai dvijottama 01,056.007a katha s draupad k kliyamn durtmabhi 01,056.007c akt sat dhrtarrn ndahad ghoracaku 01,056.007d*0484_01 katha s draupad akt dhrtarr ca ndahat 01,056.008a katha vyatikraman dyte prthau mdrsutau tath 01,056.008c anuvrajan naravyghra vacyamna durtmabhi 01,056.009a katha dharmabht reha suto dharmasya dharmavit 01,056.009c anarha parama klea sohavn sa yudhihira 01,056.010a katha ca bahul sen pava kasrathi 01,056.010c asyann eko 'nayat sarv pitloka dhanajaya 01,056.011a etad cakva me sarva yathvtta tapodhana 01,056.011c yad yac ca ktavantas te tatra tatra mahrath 01,056.012 vaiapyana uvca 01,056.012*0485_01 kaa kuru mahrja vipulo 'yam anukrama 01,056.012*0485_02 puykhynasya vaktavya kadvaipyanerita 01,056.012a mahare sarvalokeu pjitasya mahtmana 01,056.012c pravakymi mata ktsna vysasymitatejasa 01,056.013a ida atasahasra hi lokn puyakarmam 01,056.013c satyavatytmajeneha vykhytam amitaujas 01,056.013d*0486_01 upkhynai saha jeya rvya bhratam uttamam 01,056.013d*0486_02 sakepea tu vakymi sarvam etan nardhipa 01,056.013d*0486_03 adhyyn sahasre dve parva atam eva ca 01,056.013d*0486_04 lokn tu sahasri navati ca daaiva ca 01,056.013d*0486_05 tato 'daabhi parvai saghta mahari 01,056.014a ya ida rvayed vidvn ya ceda uyn nara 01,056.014c te brahmaa sthnam etya prpnuyur devatulyatm 01,056.015a ida hi vedai samita pavitram api cottamam 01,056.015c rvym uttama ceda puram isastutam 01,056.016a asminn artha ca dharma ca nikhilenopadiyate 01,056.016c itihse mahpuye buddhi ca parinaihik 01,056.017a akudrn dnal ca satyaln anstikn 01,056.017c kra vedam ima vidv rvayitvrtham anute 01,056.018a bhrahatykta cpi ppa jahyd asaayam 01,056.018c itihsam ima rutv puruo 'pi sudrua 01,056.018d*0487_01 mucyate sarvappebhyo rhu candram yath 01,056.018d*0488_01 tatkaj jyate dnta avac chnti niyacchati 01,056.019a jayo nmetihso 'ya rotavyo vijigu 01,056.019c mah vijayate sarv atr cpi parjayet 01,056.019d*0489_01 praste garbhi putra kany satpatim anute 01,056.020a ida pusavana reham ida svastyayana mahat 01,056.020c mahiyuvarjbhy rotavya bahuas tath 01,056.020d*0490_01 vra janayate putra kany v rjyabhginm 01,056.021a arthastram ida puya dharmastram ida param 01,056.021c mokastram ida prokta vysenmitabuddhin 01,056.022a sapraty cakate caiva khysyanti tathpare 01,056.022c putr urava santi prey ca priyakria 01,056.023a arrea kta ppa vc ca manasaiva ca 01,056.023c sarva tat tyajati kipram ida van nara sad 01,056.024a bhratn mahaj janma vatm anasyatm 01,056.024c nsti vydhibhaya te paralokabhaya kuta 01,056.025a dhanya yaasyam yuya svargya puya tathaiva ca 01,056.025c kadvaipyaneneda kta puyacikru 01,056.026a krti prathayat loke pavn mahtmanm 01,056.026c anye katriy ca bhridraviatejasm 01,056.026d*0491_01 sarvavidyvadtn loke prathitakarmam 01,056.026d*0492_01 ya ida mnavo loke puyn vai brhma ucn 01,056.026d*0492_02 rvayeta mahpuya tasya dharma santana 01,056.026d*0492_03 kur prathita vaa krtayan satata uci 01,056.026d*0493_01 vaam pnoti vipula loke pjyatamo bhavet 01,056.026d*0494_01 yo 'dhte bhrata puya brhmao niyatavrata 01,056.026d*0494_02 caturo vrikn msn sarvappai pramucyate 01,056.026d*0494_03 vijeya sa ca vedn prago bhrata pahan 01,056.026d*0494_04 dev brahmarayo yatra puy rjarayas tath 01,056.026d*0494_05 krtyante dhtappmna krtyate keavas tath 01,056.026d*0495_01 bhagav cpi deveo yatra dev ca krtyate 01,056.026d*0495_02 anekajanano yatra krttikeyasya sabhava 01,056.026d*0495_03 brhman gav caiva mhtmya yatra krtyate 01,056.026d*0495_04 sarvarutisamho 'ya rotavyo dharmabuddhibhi 01,056.027a yath samudro bhagavn yath ca himavn giri 01,056.027c khytv ubhau ratnanidh tath bhratam ucyate 01,056.028a ya ida rvayed vidvn brhman iha parvasu 01,056.028c dhtappm jitasvargo brahmabhya sa gacchati 01,056.029a ya ceda rvayec chrddhe brhman pdam antata 01,056.029c akayya tasya tac chrddham upatihet pitn api 01,056.030a ahn yad ena cjnt prakaroti nara caran 01,056.030c tan mahbhratkhyna rutvaiva pravilyate 01,056.030d*0496_01 ahn yad ena kriyate indriyair manaspi v 01,056.030d*0496_02 jnd ajnato vpi prakaroti nara ca yat 01,056.031a bhratn mahaj janma mahbhratam ucyate 01,056.031c niruktam asya yo veda sarvappai pramucyate 01,056.031d@033_0001 bharatn yata cyam itihso mahdbhuta 01,056.031d@033_0002 mahato hy enaso martyn mocayed anukrtita 01,056.031d@033_0003 tribhir varair labdhakma kadvaipyano muni 01,056.031d@033_0004 nityotthita uci akto mahbhratam dita 01,056.031d@033_0005 tapo niyamam sthya ktam etan mahari 01,056.031d@033_0006 tasmn niyamasayuktai rotavya brhmaair idam 01,056.031d@033_0007 kaproktm im puy bhratm uttam kathm 01,056.031d@033_0008 rvayiyanti ye vipr ye ca royanti mnav 01,056.031d@033_0009 sarvath vartamn vai na te ocy ktktai 01,056.031d@033_0010 narea dharmakmena sarva rotavya ity api 01,056.031d@033_0011 nikhilenetihso 'ya tata siddhim avpnuyt 01,056.031d@033_0012 na t svargagati prpya tui prpnoti mnava 01,056.031d@033_0013 y rutvaiva mahpuyam itihsam upnute 01,056.031d@033_0014 va rddha puyala rvaya cedam adbhutam 01,056.031d@033_0015 nara phalam avpnoti rjasyvamedhayo 01,056.031d@033_0016 yath samudro bhagavn yath merur mahgiri 01,056.031d@033_0017 ubhau khytau ratnanidh tath bhratam ucyate 01,056.031d@033_0018 ida hi vedai samita pavitram api cottamam 01,056.031d@033_0019 ravya rutisukha caiva pvana lavardhanam 01,056.031d@033_0020 prikita kath divy puyya vijayya ca 01,056.031d@033_0021 kathyamn may ktsn u harakarm imm 01,056.032a tribhir varai sadotthy kadvaipyano muni 01,056.032c mahbhratam khyna ktavn idam uttamam 01,056.032d@032_0001 yas tu rj otdam akhilm anute mahm 01,056.032d@032_0002 praste garbhi putra kany cu pradyate 01,056.032d@032_0003 vaija siddhaytr syur vr vijayam pnuyu 01,056.032d@032_0004 stik rvayen nitya brhman anasyakn 01,056.032d@032_0005 vedavidyvratasntn katriy jayam sthitn 01,056.032d@032_0006 svadharmanityn vaiy ca rvayet katrasaritn 01,056.032d@032_0007 ea dharma pur da sarvavareu bhrata 01,056.032d@032_0008 brhmac chravaa rjan vieea vidhyate 01,056.032d@032_0009 bhyo bhya pahen nitya gacchet sa param gatim 01,056.032d@032_0010 loka vpy anughta tathrdha lokam eva v 01,056.032d@032_0011 api pda pahen nitya na ca nirbhrato bhavet 01,056.032d@032_0012 iha naikraya janma rjar mahtmanm 01,056.032d@032_0013 iha mantrapada yukta dharma cnekadaranam 01,056.032d@032_0014 iha yuddhni citri rj vddhir ihaiva ca 01,056.032d@032_0015 ca kaths tta iha gandharvarakasm 01,056.032d@032_0016 iha tat tat samsdya vihito vkyavistara 01,056.032d@032_0017 trthn nma puyn darana caiva krtitam 01,056.032d@032_0018 vann parvatn ca nadn sgarasya ca 01,056.032d@032_0019 den caiva divyn pur caiva krtanam 01,056.032d@032_0020 upacras tathaivgryo vryam apratimnuam 01,056.032d@032_0021 iha satkrayoga ca bhrate paramari 01,056.032d@032_0022 rathvavraendr kalpan yuddhakaualam 01,056.032d@032_0023 vkyajtir anek ca sarvam asmin samarpitam 01,056.032d@032_0024 yath samudro 'timahn yath ca himavn giri 01,056.032d@032_0025 khytau ratnkarau tadvan mahbhratam ucyate 01,056.032d@032_0026 nprtir upapadyeta yath prpya triviapam 01,056.032d@032_0027 puya tathedam khyna rutv prtir bhavaty uta 01,056.032d@032_0028 striya ca dr uyu purasktya dvijottamn 01,056.032d@032_0029 prpnuvanti yathoktni phalny avikalni ca 01,056.032d@032_0030 kulasya vddhaye rjann yue vijayya ca 01,056.032d@032_0031 u krtayata ktsnam itihsa purtanam 01,056.032d@032_0032 ya ceda rvayet pitrye brhman pdam antata 01,056.032d@032_0033 akayyam annapna tat pits tasyopatihati 01,056.032d@032_0034 ya ida rvayed vidvn ya ceda uyn nara 01,056.032d@032_0035 sa brahmaa sthnam etya prpnuyd devatulyatm 01,056.032d@032_0036 prtar yad ena kurute indriyair brhmaa caran 01,056.032d@032_0037 mahbhratam khyya pact sadhy pramucyate 01,056.032d@032_0038 rtry yad ena kurute indriyair brhmaa caran 01,056.032d@032_0039 mahbhratam khyya prv sadhy pramucyate 01,056.032d@032_0040 bhratn mahaj janma mahbhratam ucyate 01,056.032d@032_0041 niruktam asya yo veda sarvappai pramucyate 01,056.032d@032_0042 tribhir varair mahbhga kadvaipyano 'bravt 01,056.032d@032_0043 nityotthita sad yog mahbhratam dita 01,056.033a dharme crthe ca kme ca moke ca bharatarabha 01,056.033c yad ihsti tad anyatra yan nehsti na tat kva cit 01,056.033d*0497_01 ida hi brhmaair loke khyta brhmaev iha 01,056.033d@034_0001 dtu bhoktu tath rotu prahartum aribhi saha 01,056.033d@034_0002 sa ki jnti puruo bhrata yena na rutam 01,056.033d@034_0003 ya ida bhrata rjan vcakya prayacchati 01,056.033d@034_0004 tena sarv mah datt bhavet sgaramekhal 01,056.033d@034_0005 parvy adaemni vysena kathitni vai 01,056.033d@034_0006 yady ekam api yo dadyt tena sarva kta bhavet 01,057.001 vaiapyana uvca 01,057.001a rjoparicaro nma dharmanityo mahpati 01,057.001c babhva mgay gantu sa kad cid dhtavrata 01,057.002a sa cediviaya ramya vasu pauravanandana 01,057.002c indropadej jagrha grahaya mahpati 01,057.003a tam rame nyastaastra nivasanta taporatim 01,057.003c deva skt svaya vajr samupyn mahpatim 01,057.004a indratvam arho rjya tapasety anucintya vai 01,057.004b*0498_01 tva no gatir mahrjann iti vajry avadan muhu 01,057.004c ta sntvena npa skt tapasa sanyavartayat 01,057.005 indra uvca 01,057.005*0499_01 devn aha playit playa tva hi mnun 01,057.005a na sakryeta dharmo 'ya pthivy pthivpate 01,057.005c ta phi dharmo hi dhta ktsna dhrayate jagat 01,057.006a lokya dharma playa tva nityayukta samhita 01,057.006c dharmayuktas tato lokn puyn psyasi vatn 01,057.007a divihasya bhuvihas tva sakh bhtv mama priya 01,057.007c dha pthivy yo deas tam vasa nardhipa 01,057.008a paavya caiva puya ca susthiro dhanadhnyavn 01,057.008c svrakya caiva saumya ca bhogyair bhmiguair yuta 01,057.009a aty anyn ea deo hi dhanaratndibhir yuta 01,057.009c vasupr ca vasudh vasa cediu cedipa 01,057.010a dharmal janapad susato ca sdhava 01,057.010c na ca mithypralpo 'tra svairev api kuto 'nyath 01,057.011a na ca pitr vibhajyante nar guruhite rat 01,057.011c yujate dhuri no g ca k sadhukayanti ca 01,057.012a sarve var svadharmasth sad cediu mnada 01,057.012c na te 'sty avidita ki cit triu lokeu yad bhavet 01,057.013a devopabhogya divya ca ke sphika mahat 01,057.013c kaga tv maddatta vimnam upapatsyate 01,057.014a tvam eka sarvamartyeu vimnavaram sthita 01,057.014c cariyasy uparistho vai devo vigrahavn iva 01,057.015a dadmi te vaijayant mlm amlnapakajm 01,057.015c dhrayiyati sagrme y tv astrair avikatam 01,057.016a lakaa caitad eveha bhavit te nardhipa 01,057.016c indramleti vikhyta dhanyam apratima mahat 01,057.016d*0500_01 eva sasntvya npati tapasa sanyavartayat 01,057.017 vaiapyana uvca 01,057.017a yai ca vaiav tasmai dadau vtranidana 01,057.017c iapradnam uddiya in pariplinm 01,057.017d*0501_01 prayayau devatai srdha ktv krya divaukasm 01,057.017d*0501_02 tatas tu rj cednm indrbharaabhita 01,057.017d*0501_03 indradatta vimna tadsthya prayayau purm 01,057.018a tasy akrasya pjrtha bhmau bhmipatis tad 01,057.018c pravea kraym sa gate savatsare tad 01,057.018c*0502_01 . . . . . . . . sarvotsavavara tad 01,057.018c*0502_02 mrgare mahrja 01,057.018d*0503_01 mrgare mahrja pauramsy mahmaham 01,057.019a tata prabhti cdypi yay kitipasattamai 01,057.019c pravea kriyate rjan yath tena pravartita 01,057.020a aparedyus tath csy kriyate ucchrayo npai 01,057.020c alakty piakair gandhair mlyai ca bhaai 01,057.020e mlyadmaparikipt vidhivat kriyate 'pi ca 01,057.020e*0504_01 . . . . . . . . dvtriatkikusamitm 01,057.020e*0504_02 uddhtya phake cpi dvdaratnikocchrite 01,057.020e*0504_03 mahrjatavsobhi parikipya dhvajottamam 01,057.020e*0504_04 vsobhir annapnai ca pjitair brhmaarabhai 01,057.020e*0504_05 puyhavcana ktv dhvaja ucchryate tad 01,057.020e*0504_06 akhabhermdagai ca 01,057.020e*0505_01 caturviaty agultm hasta kikur iti smta 01,057.020e*0506_01 . . . . . . . . dvtriatkikur yat 01,057.020e*0506_02 phe ca dvdaratnr ucchrite ratnabhite 01,057.020e*0506_03 vsobhi pacavarais tu samlyair bhita dhvajam 01,057.021a bhagavn pjyate ctra hsyarpea akara 01,057.021b*0507_01 mibhadrdayo yak pjyante daivatai saha 01,057.021b*0507_02 nnvidhni dnni datvrthibhya suhjjanai 01,057.021b*0507_03 alaktv mlyadmair vastrair nnvidhais tath 01,057.021b*0507_04 vratibhi sajalai sarvai kritv npasant 01,057.021b*0507_05 sabhjayitv rjna ktv narmrit kath 01,057.021b*0507_06 ramante ngar sarve tath jnapadai saha 01,057.021b*0507_07 st ca mgadh caiva naante naanartakai 01,057.021b*0507_08 prty ca narardla sarve cakrur mahotsavam 01,057.021b*0507_09 sntapura sahmtya sarvbharaabhita 01,057.021b*0507_10 mahrjatavssi vasitv cedir tath 01,057.021b*0507_11 jtihigulikenkta sadro mumude tad 01,057.021b*0507_12 eva jnapad sarve cakrur indramaha tad 01,057.021b*0507_13 yath cedipati prta cakrendramakha vasu 01,057.021b*0508_01 reje cedipatis tatra divi devapatir yath 01,057.021c svayam eva ghtena vaso prty mahtmana 01,057.022a et pj mahendras tu dv deva kt ubhm 01,057.022b*0509_01 haribhir vjibhir yuktam antarikagata ratham 01,057.022b*0509_02 sthya saha acy ca vto hy apsaras gaai 01,057.022c vasun rjamukhyena prtimn abravd vibhu 01,057.023a ye pjayiyanti nar rjna ca maha mama 01,057.023c krayiyanti ca mud yath cedipatir npa 01,057.024a te rr vijaya caiva sarr bhaviyati 01,057.024c tath sphto janapado mudita ca bhaviyati 01,057.024d*0510_01 nirtikni sasyni bhavanti bahudh npa 01,057.024d*0510_02 rkas ca pic ca na lumpante katha cana 01,057.025a eva mahtman tena mahendrea nardhipa 01,057.025c vasu prty maghavat mahrjo 'bhisatkta 01,057.025d*0511_01 eva ktv mahendras tu jagma sva niveanam 01,057.026a utsava krayiyanti sad akrasya ye nar 01,057.026c bhmidndibhir dnair yath pt bhavanti vai 01,057.026e varadnamahyajais tath akrotsavena te 01,057.027a sapjito maghavat vasu cedipatis tad 01,057.027c playm sa dharmea cedistha pthivm imm 01,057.027e indraprty bhmipati cakrendramaha vasu 01,057.028a putr csya mahvry pacsann amitaujasa 01,057.028c nnrjyeu ca sutn sa samr abhyaecayat 01,057.029a mahratho magadhar viruto yo bhadratha 01,057.029c pratyagraha kumba ca yam hur maivhanam 01,057.029e macchilla ca yadu caiva rjanya cparjita 01,057.030a ete tasya sut rjan rjarer bhritejasa 01,057.030c nyaveayan nmabhi svais te de ca puri ca 01,057.030e vsav paca rjna pthagva ca vat 01,057.031a vasantam indraprsde ke sphike ca tam 01,057.031c upatasthur mahtmna gandharvpsaraso npam 01,057.031e rjoparicarety eva nma tasytha virutam 01,057.032a puropavhin tasya nad uktimat giri 01,057.032c arautsc cetanyukta kmt kolhala kila 01,057.033a giri kolhala ta tu pad vasur atayat 01,057.033c nicakrma nad tena prahravivarea s 01,057.034a tasy nadym ajanayan mithuna parvata svayam 01,057.034c tasmd vimokat prt nad rje nyavedayat 01,057.034d*0512_01 mahi bhavit kany pauya senpatir bhavet 01,057.034d*0512_02 uktimaty vaca rutv dv tau rjasattama 01,057.035a ya pumn abhavat tatra ta sa rjarisattama 01,057.035c vasur vasuprada cakre senpatim aridamam 01,057.035e cakra patn kany tu dayit girik npa 01,057.036a vaso patn tu girik kmt kle nyavedayat 01,057.036c tuklam anuprpta snt pusavane uci 01,057.037a tadaha pitara cainam cur jahi mgn iti 01,057.037c ta rjasattama prts tad matimat varam 01,057.038a sa pit niyoga tam avyatikramya prthiva 01,057.038c cacra mgay km girikm eva sasmaran 01,057.038e atva rpasapann skc chriyam ivparm 01,057.038f*0513_01 aokai campakai ctais tilakair atimuktakai 01,057.038f*0513_02 pungai karikrai ca bakuair divyapdapai 01,057.038f*0513_03 panasair nrikelai ca candanai crjunais tath 01,057.038f*0513_04 etair anyair mahvkai puyai svduphalair yutam 01,057.038f*0513_05 kokilkulasanda mattabhramaranditam 01,057.038f*0513_06 vasantakle tat payan vana caitrarathopamam 01,057.038f*0513_07 manmathbhiparttm npayad girik tad 01,057.038f*0513_08 apayat kmasatapta caramo yadcchay 01,057.038f*0513_09 pupasacchannakhgra pallavair upaobhitam 01,057.038f*0513_10 aokastabakai channa ramaya tad npa 01,057.038f*0513_11 taror adhastc chkhy sukhsno nardhipa 01,057.038f*0513_12 madhugandhai ca sapkta pupagandha manoramam 01,057.038f*0513_13 vyun preryama tam ghrya mudam anvagt 01,057.038f*0514_01 bhry cintayamnasya manmathgnir avardhata 01,057.039a tasya reta pracaskanda carato rucire vane 01,057.039b*0515_01 tad reta cpi tatraiva pratijagrha bhmipa 01,057.039c skannamtra ca tad reto vkapatrea bhmipa 01,057.040a pratijagrha mithy me na skanded reta ity uta 01,057.040b*0516_01 ida vth pariskanna reto vai na bhaved iti 01,057.040b*0517_01 agulyena uklasya rak pravidadhe npa 01,057.040b*0517_02 aokastabakais tmrai pallavai cpy abandhayat 01,057.040b*0517_03 ida vthaiva skanna me reta sa sumahn vadha 01,057.040c tu ca tasy patny me na mogha syd iti prabhu 01,057.041a sacintyaiva tad rj vicrya ca puna puna 01,057.041c amoghatva ca vijya retaso rjasattama 01,057.042a ukraprasthpane kla mahiy prasamkya sa 01,057.042c abhimantrytha tac chukram rt tihantam ugam 01,057.042e skmadharmrthatattvajo jtv yena tato 'bravt 01,057.043a matpriyrtham ida saumya ukra mama gha naya 01,057.043c giriky prayacchu tasy hy rtavam adya vai 01,057.044a ghtv tat tad yenas tram utpatya vegavn 01,057.044c java paramam sthya pradudrva vihagama 01,057.045a tam apayad athynta yena yenas tathpara 01,057.045c abhyadravac ca ta sadyo dvaivmiaakay 01,057.046a tuayuddham athke tv ubhau sapracakratu 01,057.046c yudhyator apatad retas tac cpi yamunmbhasi 01,057.047a tatrdriketi vikhyt brahmapd varpsar 01,057.047c mnabhvam anuprpt babhva yamuncar 01,057.048a yenapdaparibhraa tad vryam atha vsavam 01,057.048c jagrha tarasopetya sdrik matsyarpi 01,057.049a kad cid atha mats t babandhur matsyajvina 01,057.049c mse ca daame prpte tad bharatasattama 01,057.049e ujjahrur udart tasy strpumsa ca mnuam 01,057.050a caryabhta matv tad rjas te pratyavedayan 01,057.050c kye matsy imau rjan sabhtau mnuv iti 01,057.051a tayo pumsa jagrha rjoparicaras tad 01,057.051c sa matsyo nma rjsd dhrmika satyasagara 01,057.052a spsar muktap ca kaena samapadyata 01,057.052c purokt y bhagavat tiryagyonigat ubhe 01,057.052e mnuau janayitv tva pamokam avpsyasi 01,057.053a tata s janayitv tau viast matsyaghtin 01,057.053c satyajya matsyarpa s divya rpam avpya ca 01,057.053e siddharicraapatha jagmtha varpsar 01,057.054a y kany duhit tasy matsy matsyasagandhin 01,057.054c rj datttha dya iya tava bhavatv iti 01,057.054e rpasattvasamyukt sarvai samudit guai 01,057.055a s tu satyavat nma matsyaghtyabhisarayt 01,057.055c sn matsyasagandhaiva ka cit kla ucismit 01,057.056a urrtha pitur nva t tu vhayat jale 01,057.056c trthaytr parikrmann apayad vai parara 01,057.057a atva rpasapann siddhnm api kkitm 01,057.057b*0518_01 sagama mama kalyi kuruvety abhyabhata 01,057.057c dvaiva ca sa t dhm cakame crudaranm 01,057.057e vidvs t vsav kany kryavn munipugava 01,057.057f@035_0001 sabhava cintayitv t jtv provca aktija 01,057.057f@035_0002 matsyagandh 01,057.057f@035_0002 kva karadhro naur yena nyate brhi bhmini 01,057.057f@035_0003 anapatyasya dasya sut tatpriyakmyay 01,057.057f@035_0004 sahasrajanasapr naur may vhyate dvija 01,057.057f@035_0004 parara 01,057.057f@035_0005 obhana vsavi ubhe ki ciryasi vhyatm 01,057.057f@035_0006 kalaa bhavit bhadre sahasrrdhena samitam 01,057.057f@035_0007 aha eo bhaviymi nyatm acirea nau 01,057.057f@035_0007 vaiapyana 01,057.057f@035_0008 matsyagandh tathety uktv nva vhayat jale 01,057.057f@035_0009 matsyagandh 01,057.057f@035_0009 vkama muni dv provceda vacas tad 01,057.057f@035_0010 matsyagandheti mm hur darjasut jan 01,057.057f@035_0011 parara 01,057.057f@035_0011 janma okbhitapty katha jsyasi kathyatm 01,057.057f@035_0012 divyajnena da hi damtrea te vapu 01,057.057f@035_0013 praayagraharthya vakye vsavi tac chu 01,057.057f@035_0014 barhiada iti khyt pitara somaps tu te 01,057.057f@035_0015 te tva mnas kany acchod nma virut 01,057.057f@035_0016 acchoda nma tad divya saro yasmt samutthitam 01,057.057f@035_0017 tvay na daprvs tu pitaras te kad cana 01,057.057f@035_0018 sabht manas te pitn svn nbhijnat 01,057.057f@035_0019 s tv anya pitara vavre svn atikramya tn pitn 01,057.057f@035_0020 nmn vasur iti khyta manuputra mahvaram 01,057.057f@035_0021 adrikpsaras yukta vimne divi vihitam 01,057.057f@035_0022 s tena vyabhicrea manas kmacri 01,057.057f@035_0023 pitara prrthayitvnya yogd bhra papta s 01,057.057f@035_0024 apayat patamn s vimnatrayam antikt 01,057.057f@035_0025 trasareuprams ts tatrpayat svakn pitn 01,057.057f@035_0026 suskmn aparivyaktn agair agev ivhitn 01,057.057f@035_0027 trteti tn uvcrt patant s hy adhomukh 01,057.057f@035_0028 tair ukt s tu m bhais tena s sasthit divi 01,057.057f@035_0029 tata prasdaym sa svn pitn dnay gir 01,057.057f@035_0030 tm cu pitara kany bhraaivary vyatikramt 01,057.057f@035_0031 bhraaivary svadoea patasi tva ucismite 01,057.057f@035_0032 yair rabhante karmi arrair iha devat 01,057.057f@035_0033 tair eva tatkarmaphala prpnuvanti sma devat 01,057.057f@035_0034 manuys tv anyadehena ubhubham iti sthiti 01,057.057f@035_0035 sadya phalanti karmi devatve pretya mnue 01,057.057f@035_0036 tasmt tva patase putri pretya tva prpsyase phalam 01,057.057f@035_0037 pithn tu kany tva vasor hi tva samgat 01,057.057f@035_0038 matsyayonau samutpann sut rjo bhaviyasi 01,057.057f@035_0039 adrik matsyarpbhd gagyamunasagame 01,057.057f@035_0040 pararasya dyda tva putra janayiyasi 01,057.057f@035_0041 yo vedam eka brahmari caturdh vibhajiyati 01,057.057f@035_0042 mahbhiaksutasyaiva atano krtivardhanam 01,057.057f@035_0043 jyeha citrgada vra citravra ca virutam 01,057.057f@035_0044 etn utpdya putrs tva punar evgamiyasi 01,057.057f@035_0045 vyatikramt pit ca prpsyase janma kutsitam 01,057.057f@035_0046 asyaiva rjas tva kany hy adriky bhaviyasi 01,057.057f@035_0047 avie bhavitr tva dvpare matsyayonij 01,057.057f@035_0048 evam ukt pur tais tva jt satyavat ubh 01,057.057f@035_0049 adrikety abhivikhyt brahmapd varpsar 01,057.057f@035_0050 mnabhvam anuprpt tv janitv gat divam 01,057.057f@035_0051 tasy jtsi s kany rjo vryea caiva hi 01,057.057f@035_0052 tasmd vsavi bhadra te yce vaakara sutam 01,057.057f@035_0052 vaiapyana 01,057.057f@035_0053 vismayviasarvg jtismaraat gat 01,057.058a sbravt paya bhagavan prvre n sthitn 01,057.058c vayor dyator ebhi katha nu syt samgama 01,057.059a eva tayokto bhagavn nhram asjat prabhu 01,057.059c yena dea sa sarvas tu tamobhta ivbhavat 01,057.060a dv sa tu nhra tatas ta paramari 01,057.060c vismit cbravt kany vrit ca manasvin 01,057.061a viddhi m bhagavan kany sad pitvanugm 01,057.061c tvatsayogc ca duyeta kanybhvo mamnagha 01,057.062a kanytve dite cpi katha akye dvijottama 01,057.062c gantu gha ghe cha dhman na sthtum utsahe 01,057.062e etat sacintya bhagavan vidhatsva yad anantaram 01,057.063a evam uktavat t tu prtimn isattama 01,057.063c uvca matpriya ktv kanyaiva tva bhaviyasi 01,057.064a vva ca vara bhru ya tvam icchasi bhmini 01,057.064c vth hi na prasdo me bhtaprva ucismite 01,057.065a evam ukt vara vavre gtrasaugandhyam uttamam 01,057.065c sa csyai bhagavn prdn manasa kkita prabhu 01,057.066a tato labdhavar prt strbhvaguabhit 01,057.066b*0519_01 lajjnatamukh bhtv muner abhyam gat 01,057.066c jagma saha sasargam idbhutakarma 01,057.067a tena gandhavatty eva nmsy prathita bhuvi 01,057.067c tasys tu yojand gandham jighranti nar bhuvi 01,057.068a tato yojanagandheti tasy nma parirutam 01,057.068b@036_0001 tato ramye vanoddee divystaraasavtam 01,057.068b@036_0002 vrsanam upsthya yog dhynaparo 'bhavat 01,057.068b@036_0003 vetapaaghe ramye paryake sottaracchade 01,057.068b@036_0004 tbht tad kany jvalant yogatejas 01,057.068b@036_0005 dv t tu samdhya vicrya ca puna puna 01,057.068b@036_0006 sa cintaym sa muni ki kta sukta bhavet 01,057.068b@036_0007 in tu samcra icra iti smta 01,057.068b@036_0008 rutismtivido vipr dharmaj jnina smt 01,057.068b@036_0009 dharmajair vihito dharma rauta smrto dvidh dvijai 01,057.068b@036_0010 dngnihotram ijy ca rautasyaitad dhi lakaam 01,057.068b@036_0011 smrto varramcro yamai ca niyamair yuta 01,057.068b@036_0012 dharme tu dhrae dhtur mahattve cpi pahyate 01,057.068b@036_0013 tatreaphalabhgdharma cryair upadiyate 01,057.068b@036_0014 aniaphalabhk ceti tair adharmo bhaviyati 01,057.068b@036_0015 tasmd iaphalrthya dharmam eva samcaret 01,057.068b@036_0016 brhmo daivas tathaivra prjpatya ca dhrmika 01,057.068b@036_0017 vivh brhman tu gndharvo naiva dhrmika 01,057.068b@036_0018 trivaretarajtn gndharvsurarkas 01,057.068b@036_0019 paico naiva kartavya pica camo 'dhama 01,057.068b@036_0020 smar vyagit kany mtu svakulaj tath 01,057.068b@036_0021 vddh pravrjit vandhy patit ca rajasvalm 01,057.068b@036_0022 apasmrakule jt pigal kuhin vram 01,057.068b@036_0023 na csnt striya gacched iti dharmnusanam 01,057.068b@036_0024 pit pitmaho bhrt mt mtula eva ca 01,057.068b@036_0025 updhyyartvijai caiva kanydne prabhttam 01,057.068b@036_0026 etair datt nieveta ndattm dadta ca 01,057.068b@036_0027 ity eva aya prhur vivhe dharmavittam 01,057.068b@036_0028 asy nsti pit bhrt mt mtula eva ca 01,057.068b@036_0029 gndharvea vivhena na spmi yadcchay 01,057.068b@036_0030 kriyhna tu gndharva na kartavyam anpadi 01,057.068b@036_0031 yady asy jyate putro vedavyso bhaved i 01,057.068b@036_0032 kriyhna katha vipro bhaved ir udradh 01,057.068b@036_0033 eva cintayato bhva maharer bhvittmana 01,057.068b@036_0034 jtv caivbhyavartanta pitaro barhias tad 01,057.068b@036_0035 tasmin kae brahmaputro vasiho 'pi sameyivn 01,057.068b@036_0036 pitga 01,057.068b@036_0036 prva svgatam ity uktv vasiha pratyabhata 01,057.068b@036_0037 asmka mnas kanym asmacchpena vsavm 01,057.068b@036_0038 yadi cecchasi putrrtha kany ghva mciram 01,057.068b@036_0038 vaiapyana 01,057.068b@036_0039 pit vacana rutv vasiha pratyuvca ha 01,057.068b@036_0040 mahar vaca satya pure 'pi may rutam 01,057.068b@036_0041 pararo brahmacr prajrth mama vaadht 01,057.068b@036_0042 eva sabhame tu vasihe pitbhi saha 01,057.068b@036_0043 ayo 'bhygamas tatra naimirayavsina 01,057.068b@036_0044 vivha draum icchanta aktiputrasya dhmata 01,057.068b@036_0045 arundhat mahbhg adyanty sahaiva s 01,057.068b@036_0046 vivakarmakt divy paral praviya s 01,057.068b@036_0047 vaivhiks tu sabhrn sakalpya ca yathkramam 01,057.068b@036_0048 arundhat satyavat vadh saghya pin 01,057.068b@036_0049 bhadrsane pratihpya indr samakrayat 01,057.068b@036_0050 pryamapake tu vaikhy somadaivate 01,057.068b@036_0051 ubhagrahe trayoday muhrte maitra gate 01,057.068b@036_0052 vivhakla ity uktv vasiho munibhi saha 01,057.068b@036_0053 yamundvpam sdya iyai ca munipatnibhi 01,057.068b@036_0054 sthaila caturasra ca gomayenopalipya ca 01,057.068b@036_0055 akatai phalapupai ca svastikair rdrapallavai 01,057.068b@036_0056 jalapraghaai caiva sarvata pariobhitam 01,057.068b@036_0057 tasya madhye pratihpya bsy munivara tad 01,057.068b@036_0058 siddhrthayavakalkai ca snta sarvauadhair api 01,057.068b@036_0059 ktvrjunni vastri paridhpya mahmunim 01,057.068b@036_0060 vcayitv tu puyham akatais tu samarcita 01,057.068b@036_0061 gandhnulipta sragv ca sapratodo vadhghe 01,057.068b@036_0062 apadtis tato gatv vadhjtibhir arcita 01,057.068b@036_0063 sntm ahatasavt gandhalipt sragujjvalm 01,057.068b@036_0064 vadh magalasayuktm iuhast samkya ca 01,057.068b@036_0065 uvca vacana kle klaja sarvadharmavit 01,057.068b@036_0066 pratigraho dtvaa rutam eva may pur 01,057.068b@036_0067 vaiapyana 01,057.068b@036_0067 yath vakyanti pitaras tat kariymahe vayam 01,057.068b@036_0068 tad dharmiha yaasya ca vacana satyavdina 01,057.068b@036_0069 rutv tu pitara sarve nisag niparigrah 01,057.068b@036_0070 vasu paramadharmiham hyeda vaco 'bruvan 01,057.068b@036_0071 matsyayonau samutpann tava putr vieata 01,057.068b@036_0072 vasu 01,057.068b@036_0072 pararya munaye dtum arhasi dharmata 01,057.068b@036_0073 satya mama sut s hi darjena dhmat 01,057.068b@036_0074 aha prabhu pradne tu prajpla prajrthinm 01,057.068b@036_0074 pitara 01,057.068b@036_0075 nirio vaya sarve nisag niparigrah 01,057.068b@036_0076 kanydnena sabandho dakibandha ucyate 01,057.068b@036_0077 karmabhmis tu mnuya bhogabhmis triviapam 01,057.068b@036_0078 iha puyakto ynti svargaloka na saaya 01,057.068b@036_0079 iha loke duktino naraka ynti nirgh 01,057.068b@036_0080 dakibandha ity ukte ubhe suktadukte 01,057.068b@036_0081 dakibandhasayukt yogina prapatanti te 01,057.068b@036_0082 tasmn no mnas kany yogd bhra vi pate 01,057.068b@036_0083 suttva tava saprpt sat bhik dadasva vai 01,057.068b@036_0083 vaiapyana 01,057.068b@036_0084 ity uktv pitara sarve kad antarhits tad 01,057.068b@036_0085 yjavalkya samhya vivhcryam ity uta 01,057.068b@036_0086 vasu cpi samhya vasiho munibhi saha 01,057.068b@036_0087 vasu 01,057.068b@036_0087 vivha kraym sa rutidena karma 01,057.068b@036_0088 parara mahprja tava dsymy aha sutm 01,057.068b@036_0089 pratccha cain bhadra te pi ghva pin 01,057.068b@036_0089 vaiapyana 01,057.068b@036_0090 vasos tu vacana rutv yjavalkyamate sthita 01,057.068b@036_0091 ktakautukamagalya pin pim aspat 01,057.068b@036_0092 prabhtjyena havi hutv mantrair hutanam 01,057.068b@036_0093 trir agni tu parikramya samabhyarcya hutanam 01,057.068b@036_0094 maharn yjavalkydn dakibhi pratarpya ca 01,057.068b@036_0095 labdhnujo 'bhivdyu pradakiam athkarot 01,057.068b@036_0096 parare ktodvhe dev sarigas tad 01,057.068b@036_0097 h jagmu kad eva vedavyso bhavatv iti 01,057.068c pararo 'pi bhagav jagma sva niveanam 01,057.069a iti satyavat h labdhv varam anuttamam 01,057.069c pararea sayukt sadyo garbha suva s 01,057.069e jaje ca yamundvpe prarya sa vryavn 01,057.069f@037_0001 jtamtra sa vavdhe saptavaro 'bhavat tad 01,057.069f@037_0002 sntvbhivdya pitara tasthau vysa samhita 01,057.069f@037_0003 svastti vacana coktv dadau kalaam uttamam 01,057.069f@037_0004 ghtv kalaa prve tasthau vysa samhita 01,057.069f@037_0005 tato dabhayt patn sntv kany babhva s 01,057.069f@037_0006 abhivdya mune pdau putra jagrha pin 01,057.069f@037_0007 spamtre tu nirbhartsya mtara vkyam abravt 01,057.069f@037_0008 mama pitr tu sasparn mtas tvam abhava uci 01,057.069f@037_0009 vaiapyana 01,057.069f@037_0009 adya dasut kany na sper mm anindite 01,057.069f@037_0010 vysasya vacana rutv bpapramukh tad 01,057.069f@037_0011 manuyabhvt s yoit patit munipdayo 01,057.069f@037_0012 mahprasdo bhagavn putra provca dharmavit 01,057.069f@037_0013 m tvam evavidha krr naitad dharmya mata hi na 01,057.069f@037_0014 na dyau mtpitarau tath prvopakriau 01,057.069f@037_0015 dhrad dukhasahant tayor mt garyas 01,057.069f@037_0016 bjaketrasamyoge sasya jyeta laukikam 01,057.069f@037_0017 jyate ca sutas tadvat puruastrsamgame 01,057.069f@037_0018 mg paki caiva apsar tathaiva ca 01,057.069f@037_0019 drayony ca jyante munayo vedaprag 01,057.069f@037_0020 yago mgputra kavo barhisutas tath 01,057.069f@037_0021 agastya ca vasiha ca urvay janitv ubhau 01,057.069f@037_0022 somaravs tu sarpy tu avinv avisabhavau 01,057.069f@037_0023 skanda skannena uklena jta aravae pur 01,057.069f@037_0024 evam eva ca devnm caiva sabhava 01,057.069f@037_0025 lokavdapravttir hi na mmsy budhai sad 01,057.069f@037_0026 vedavysa iti prokta pure ca svayabhuv 01,057.069f@037_0027 dharmanet mahar manuy tvam eva ca 01,057.069f@037_0028 tasmt putra na dyeta vsav yogacri 01,057.069f@037_0029 matprtyartha mahprja sasneha vaktum arhasi 01,057.069f@037_0030 prajhitrtha sabhto vior bhgo mahn i 01,057.069f@037_0031 vaiapyana 01,057.069f@037_0031 tasmt svamtara sneht prabravhi tapodhana 01,057.069f@037_0032 guror vacanam jya vysa prto 'bhavat tad 01,057.069f@037_0033 cintayitv lokavtta mtur akam athviat 01,057.069f@037_0034 putraspart tu lokeu nnyat sukham atva hi 01,057.069f@037_0035 vysa kamalapatrka parivajyrvavartayat 01,057.069f@037_0036 stanysrai klidyamn putram ghrya mrdhani 01,057.069f@037_0036 vsav 01,057.069f@037_0037 putralbht para loke nstha prasavrthinm 01,057.069f@037_0038 durlabha ceti manye 'ha may prpta mahat tapa 01,057.069f@037_0039 mahat tapas tta mahyogabalena ca 01,057.069f@037_0040 may tva hi mahprja labdho 'mtam ivmarai 01,057.069f@037_0041 tasmt tva mm e putra tyaktu nrhasi spratam 01,057.069f@037_0041 vaiapyana 01,057.069f@037_0042 evam uktas tata snehd vyso mtaram abravt 01,057.069f@037_0043 tvay spa parivakto mrdhni cghryito muhu 01,057.069f@037_0044 etvan mtray prt bhaviyeth nptmaje 01,057.070a sa mtaram upasthya tapasy eva mano dadhe 01,057.070c smto 'ha darayiymi ktyev iti ca so 'bravt 01,057.070d@038_0001 tata kanym anujya puna kany bhavatv iti 01,057.070d@038_0002 pararo 'pi bhagavn putrea sahito yayau 01,057.070d@038_0003 gatvramapada puyam adyanty parara 01,057.070d@038_0004 jtakarmdisaskra kraym sa dharmata 01,057.070d@038_0005 ktopanayano vyso yjavalkyena bhrata 01,057.070d@038_0006 vedn adhijage sgn okrea trimtray 01,057.070d@038_0007 gurave daki dattv tapa kartu pracakrame 01,057.071a eva dvaipyano jaje satyavaty parart 01,057.071c dvpe nyasta sa yad blas tasmd dvaipyano 'bhavat 01,057.072a pdpasria dharma vidvn sa tu yuge yuge 01,057.072c yu akti ca martyn yugnugam avekya ca 01,057.073a brahmao brhman ca tathnugrahakmyay 01,057.073b*0520_01 tata sa maharir vidv iyn hya dharmata 01,057.073c vivysa vedn yasmc ca tasmd vysa iti smta 01,057.074a vedn adhypaym sa mahbhratapacamn 01,057.074c sumantu jaimini paila uka caiva svam tmajam 01,057.075a prabhur variho varado vaiapyanam eva ca 01,057.075c sahits tai pthaktvena bhratasya prakit 01,057.075d@039_0001 tata satyavat h jagma sva niveanam 01,057.075d@039_0002 tasys tu yojand gandham jighranti nar bhuvi 01,057.075d@039_0003 darja 01,057.075d@039_0003 darjas tu tad gandham jighran prtim vahat 01,057.075d@039_0004 tvm hur matsyagandheti katha ble sugandhat 01,057.075d@039_0005 apsya matsyagandhatva kena datt sugandhat 01,057.075d@039_0005 satyavat 01,057.075d@039_0006 akte putro mahprja parara iti ruta 01,057.075d@039_0007 nva vhayamny mama dv sugarhitam 01,057.075d@039_0008 apsya matsyagandhatva yojand gandhat dadau 01,057.075d@039_0009 e prasda dv tu jan prtim upgaman 01,057.075d@039_0010 eva labdho may gandho na roa kartum arhasi 01,057.075d@039_0010 vaiapyana 01,057.075d@039_0011 darjas tu tad vkya praaasa nananda ca 01,057.075d@039_0012 etat pavitra puya ca vysasabhavam uttamam 01,057.075d@039_0013 itihsam ima rutv prajvanto bhavanti ca 01,057.076a tath bhma tanavo gagym amitadyuti 01,057.076c vasuvryt samabhavan mahvryo mahya 01,057.076d*0521_01 vedrthavic ca bhagavn ir vipro mahya 01,057.077a le prota purarir acora coraakay 01,057.077c amavya iti vai vikhyta sumahya 01,057.078a sa dharmam hya pur maharir idam uktavn 01,057.078c ikay may blyd ek viddh akuntik 01,057.079a tat kilbia smare dharma nnyat ppam aha smare 01,057.079c tan me sahasrasamita kasmn nehjayat tapa 01,057.080a garyn brhmaavadha sarvabhtavadhd yata 01,057.080c tasmt tva kilbid asmc chdrayonau janiyasi 01,057.081a tena pena dharmo 'pi drayonv ajyata 01,057.081c vidvn vidurarpea dhrm tanur akilbi 01,057.082a sajayo munikalpas tu jaje sto gavalgat 01,057.082c sryc ca kuntikanyy jaje karo mahratha 01,057.082e sahaja kavaca bibhrat kualoddyotitnana 01,057.083a anugrahrtha lokn viur lokanamaskta 01,057.083c vasudevt tu devaky prdurbhto mahya 01,057.084a andinidhano deva sa kart jagata prabhu 01,057.084b*0522_01 der di samastn sa kart na kta prabhu 01,057.084c avyaktam akara brahma pradhna nirgutmakam 01,057.085a tmnam avyaya caiva prakti prabhava param 01,057.085c purua vivakarma sattvayoga dhruvkaram 01,057.086a anantam acala deva hasa nryaa prabhum 01,057.086c dhtram ajara nitya tam hu param avyayam 01,057.086d*0523_01 kaivalya nirgua vivam andim ajam avyayam 01,057.087a purua sa vibhu kart sarvabhtapitmaha 01,057.087c dharmasavardhanrthya prajaje 'ndhakaviu 01,057.088a astrajau tu mahvryau sarvaastraviradau 01,057.088b*0524_01 yad pnoti yad datte yac cti viayi ca 01,057.088b*0524_02 yac csya satato bhvas tasmd tmeti krtyate 01,057.088c styaki ktavarm ca nryaam anuvratau 01,057.088e satyakd dhdikc caiva jajte 'straviradau 01,057.088f*0525_01 hdika ktavarm ca yuyudhnas tu styaki 01,057.089a bharadvjasya ca skanna droy ukram avardhata 01,057.089c maharer ugratapasas tasmd droo vyajyata 01,057.090a gautamn mithuna jaje arastambc charadvata 01,057.090c avatthmna ca janan kpa caiva mahbala 01,057.090e avatthm tato jaje drod astrabht vara 01,057.090f*0526_01 dhadyumnavinya so dhtr mahtman 01,057.091a tathaiva dhadyumno 'pi skd agnisamadyuti 01,057.091c vaitne karmai tate pvakt samajyata 01,057.091e vro droavinya dhanu saha vryavn 01,057.092a tathaiva vedy kpi jaje tejasvin ubh 01,057.092c vibhrjamn vapu bibhrat rpam uttamam 01,057.093a prahrdaiyo nagnajit subala cbhavat tata 01,057.093c tasya praj dharmahantr jaje devaprakopant 01,057.094a gndhrarjaputro 'bhc chakuni saubalas tath 01,057.094c duryodhanasya mt ca jajte 'rthavidv ubhau 01,057.095a kadvaipyanj jaje dhtarro janevara 01,057.095c ketre vicitravryasya pu caiva mahbala 01,057.095d*0527_01 dharmrthakualo dhmn medhv dhtakalmaa 01,057.095d*0527_02 vidura drayonau tu jaje dvaipyand api 01,057.096a pos tu jajire paca putr devasam pthak 01,057.096c dvayo striyor guajyehas tem sd yudhihira 01,057.097a dharmd yudhihiro jaje mrutt tu vkodara 01,057.097c indrd dhanajaya rmn sarvaastrabht vara 01,057.098a jajte rpasapannv avibhy tu yamv ubhau 01,057.098c nakula sahadeva ca guruurae ratau 01,057.099a tath putraata jaje dhtarrasya dhmata 01,057.099c duryodhanaprabhtayo yuyutsu karaas tath 01,057.099d*0528_01 tato dusana caiva dusaha cpi bhrata 01,057.099d*0528_02 durmarao vikara ca citraseno viviati 01,057.099d*0528_03 jaya satyavrata caiva purumitra ca bhrata 01,057.099d*0528_04 vaiyputro yuyutsu ca ekdaa mahrath 01,057.100a abhimanyu subhadrym arjund abhyajyata 01,057.100c svasryo vsudevasya pautra por mahtmana 01,057.101a pavebhyo 'pi pacabhya ky paca jajire 01,057.101c kumr rpasapann sarvaastravirad 01,057.102a prativindhyo yudhihirt sutasomo vkodart 01,057.102c arjunc chrutakrtis tu atnkas tu nkuli 01,057.103a tathaiva sahadevc ca rutasena pratpavn 01,057.103c hiimby ca bhmena vane jaje ghaotkaca 01,057.104a ikha drupadj jaje kany putratvam gat 01,057.104c y yaka purua cakre stha priyacikray 01,057.105a kur vigrahe tasmin samgacchan bahny atha 01,057.105c rj atasahasri yotsyamnni sayuge 01,057.106a tem aparimeyni nmadheyni sarvaa 01,057.106c na akya parisakhytu varm ayutair api 01,057.106e ete tu krtit mukhy yair khynam ida tatam 01,058.001 janamejaya uvca 01,058.001a ya ete krtit brahman ye cnye nnukrtit 01,058.001c samyak t rotum icchmi rja cnyn suvarcasa 01,058.002a yadartham iha sabht devakalp mahrath 01,058.002c bhuvi tan me mahbhga samyag khytum arhasi 01,058.003 vaiapyana uvca 01,058.003a rahasya khalv ida rjan devnm iti na rutam 01,058.003c tat tu te kathayiymi namasktv svayabhuve 01,058.004a trisaptaktva pthiv ktv nikatriy pur 01,058.004c jmadagnyas tapas tepe mahendre parvatottame 01,058.005a tad nikatriye loke bhrgavea kte sati 01,058.005c brhman katriy rjan garbhrthinyo 'bhicakramu 01,058.006a tbhi saha sampetur brhma saitavrat 01,058.006c tv tau naravyghra na kmn nntau tath 01,058.007a tebhyas tu lebhire garbhn katriys t sahasraa 01,058.007c tata suuvire rjan katriyn vryasamatn 01,058.007e kumr ca kumr ca puna katrbhivddhaye 01,058.008a eva tad brhmaai katra katriysu tapasvibhi 01,058.008b@040_0001 pranaam uddhta rjan yath prokta svayabhuv 01,058.008b@040_0002 sarvem eva varn pranan mahpate 01,058.008b@040_0003 brhma eva kurvanti nityam eva yuge yuge 01,058.008c jtam dhyata dharmea sudrgheyunvitam 01,058.008d*0529_01 katra tad mahpla svadharma pariphant 01,058.008e catvro 'pi tad var babhvur brhmaottar 01,058.009a abhyagacchann tau nr na kmn nntau tath 01,058.009c tathaivnyni bhtni tiryagyonigatny api 01,058.009e tau dr ca gacchanti tad sma bharatarabha 01,058.010a tato 'vardhanta dharmea sahasraatajvina 01,058.010c t praj pthivpla dharmavrataparya 01,058.010e dhibhir vydhibhi caiva vimukt sarvao nar 01,058.011a athem sgarpg g gajendragatkhilm 01,058.011c adhyatihat puna katra saailavanaknanm 01,058.012a prasati puna katre dharmeem vasudharm 01,058.012c brhmadys tad var lebhire mudam uttamm 01,058.013a kmakrodhodbhavn don nirasya ca nardhip 01,058.013c daa dayeu dharmea praayanto 'nvaplayan 01,058.014a tath dharmapare katre sahasrka atakratu 01,058.014c svdu dee ca kle ca vavarpyyayan praj 01,058.015a na bla eva mriyate tad ka cin nardhipa 01,058.015c na ca striya prajnti ka cid aprptayauvana 01,058.016a evam yumatbhis tu prajbhir bharatarabha 01,058.016c iya sgaraparyant sampryata medin 01,058.017a jire ca mahyajai katriy bahudakiai 01,058.017c sgopaniadn vedn vipr cdhyate tad 01,058.018a na ca vikrate brahma brhma sma tad npa 01,058.018c na ca drasambhye vedn uccrayanty uta 01,058.019a krayanta ki gobhis tath vaiy kitv iha 01,058.019c na gm ayujanta dhuri kg cpy ajvayan 01,058.020a phenap ca tath vatsn na duhanti sma mnav 01,058.020c na kamnair vaija paya vikrate tad 01,058.021a karmi ca naravyghra dharmopetni mnav 01,058.021c dharmam evnupayanta cakrur dharmaparya 01,058.022a svakarmanirat csan sarve var nardhipa 01,058.022b*0530_01 dharmam evnuvartante na payanti sma kilbiam 01,058.022b*0530_02 babhvu karmasu sveu samyak sarv praj sthit 01,058.022c eva tad naravyghra dharmo na hrasate kva cit 01,058.023a kle gva prasyante nrya ca bharatarabha 01,058.023c phalanty tuu vk ca pupi ca phalni ca 01,058.024a eva ktayuge samyag vartamne tad npa 01,058.024c pryata mah ktsn pribhir bahubhir bham 01,058.025a tata samudite loke mnue bharatarabha 01,058.025c asur jajire ketre rj manujapugava 01,058.026a dityair hi tad daity bahuo nirjit yudhi 01,058.026c aivaryd bhrait cpi sababhvu kitv iha 01,058.027a iha devatvam icchanto mnueu manasvina 01,058.027c jajire bhuvi bhteu teu tev asur vibho 01,058.028a gov aveu ca rjendra kharoramahieu ca 01,058.028c kravydeu ca bhteu gajeu ca mgeu ca 01,058.029a jtair iha mahpla jyamnai ca tair mah 01,058.029c na aktmantmnam iya dhrayitu dhar 01,058.030a atha jt mahpl ke cid balasamanvit 01,058.030c dite putr dano caiva tasml lokd iha cyut 01,058.031a vryavanto 'valipts te nnrpadhar mahm 01,058.031c im sgaraparyant paryur arimardan 01,058.032a brhman katriyn vaiy dr caivpy apayan 01,058.032c anyni caiva bhtni paym sur ojas 01,058.033a trsayanto vinighnantas ts tn bhtaga ca te 01,058.033c viceru sarvato rjan mah atasahasraa 01,058.034a ramasthn mahar ca dharayantas tatas tata 01,058.034c abrahmay vryamad matt madabalena ca 01,058.035a eva vryabalotsiktair bhr iya tair mahsurai 01,058.035c pyamn mahpla brahmam upacakrame 01,058.036a na hm pavano rjan na ng na nag mahm 01,058.036c tad dhrayitu ekur krnt dnavair balt 01,058.037a tato mah mahpla bhrrt bhayapit 01,058.037c jagma araa deva sarvabhtapitmaham 01,058.038a s savta mahbhgair devadvijamaharibhi 01,058.038c dadara deva brahma lokakartram avyayam 01,058.039a gandharvair apsarobhi ca bandikarmasu nihitai 01,058.039c vandyamna mudopetair vavande cainam etya s 01,058.040a atha vijpaym sa bhmis ta ararthin 01,058.040c sanidhau lokapln sarvem eva bhrata 01,058.041a tat pradhntmanas tasya bhme ktya svayabhuva 01,058.041c prvam evbhavad rjan vidita paramehina 01,058.042a sra hi jagata kasmn na sabudhyeta bhrata 01,058.042c sursur loknm aeea manogatam 01,058.043a tam uvca mahrja bhmi bhmipatir vibhu 01,058.043c prabhava sarvabhtnm a abhu prajpati 01,058.044a yadartham asi saprpt matsaka vasudhare 01,058.044c tadartha saniyokymi sarvn eva divaukasa 01,058.044d*0531_01 uttiha gaccha vasudhe svasthnam iti sgamat 01,058.045a ity uktv sa mah devo brahm rjan visjya ca 01,058.045c didea tad sarvn vibudhn bhtakt svayam 01,058.046a asy bhmer nirasitu bhra bhgai pthak pthak 01,058.046c asym eva prasyadhva virodhyeti cbravt 01,058.047a tathaiva ca samnya gandharvpsaras gan 01,058.047c uvca bhagavn sarvn ida vacanam uttamam 01,058.047e svair aai saprasyadhva yathea mnuev iti 01,058.048a atha akrdaya sarve rutv suraguror vaca 01,058.048c tathyam arthya ca pathya ca tasya te jaghus tad 01,058.049a atha te sarvao 'ai svair gantu bhmi ktaka 01,058.049c nryaam amitraghna vaikuham upacakramu 01,058.050a ya sa cakragadpi ptavssitaprabha 01,058.050c padmanbha surrighna pthucrvacitekaa 01,058.050d*0532_01 prajpatipatir deva surantho mahbala 01,058.050d*0532_02 rvatsko hkea sarvadaivatapjita 01,058.050d*0533_01 so 'pi janma manuyeu lebhe suravaro hari 01,058.051a ta bhuva odhanyendra uvca puruottamam 01,058.051c aenvatarasveti tathety ha ca ta hari 01,059.001 vaiapyana uvca 01,059.001a atha nryaenendra cakra saha savidam 01,059.001c avatartu mah svargd aata sahita surai 01,059.002a diya ca svaya akra sarvn eva divaukasa 01,059.002c nirjagma punas tasmt kayn nryaasya ha 01,059.003a te 'marrivinya sarvalokahitya ca 01,059.003c avateru krameem mah svargd divaukasa 01,059.004a tato brahmarivaeu prthivarikuleu ca 01,059.004c jajire rjardla yathkma divaukasa 01,059.005a dnavn rkas caiva gandharvn pannags tath 01,059.005c purudni cnyni jaghnu sattvny anekaa 01,059.006a dnav rkas caiva gandharv pannags tath 01,059.006c na tn balasthn blye 'pi jaghnur bharatasattama 01,059.007 janamejaya uvca 01,059.007*0534_01 dnavn ca ye mukhy tath bhujagarakasm 01,059.007a devadnavasaghn gandharvpsaras tath 01,059.007c mnavn ca sarve tath vai yakarakasm 01,059.008a rotum icchmi tattvena sabhava ktsnam dita 01,059.008c prin caiva sarve sarvaa sarvavid dhyasi 01,059.009 vaiapyana uvca 01,059.009a hanta te kathayiymi namasktv svayabhuve 01,059.009c surdnm aha samyag lokn prabhavpyayam 01,059.009d*0535_01 prin caiva sarve sarvaa prabhavpyayam 01,059.010a brahmao mnas putr vidit a maharaya 01,059.010c marcir atryagirasau pulastya pulaha kratu 01,059.011a marce kayapa putra kayapt tu im praj 01,059.011c prajajire mahbhg dakakanys trayodaa 01,059.012a aditir ditir danu kl anyu sihik muni 01,059.012c krodh prv ari ca vinat kapil tath 01,059.013a kadr ca manujavyghra dakakanyaiva bhrata 01,059.013c ets vryasapanna putrapautram anantakam 01,059.014a adity dvdadity sabht bhuvanevar 01,059.014c ye rjan nmatas ts te krtayiymi bhrata 01,059.015a dht mitro 'ryam akro varua ca eva ca 01,059.015c bhago vivasvn p ca savit daamas tath 01,059.016a ekdaas tath tva viur dvdaa ucyate 01,059.016c jaghanyaja sa sarvem dityn gudhika 01,059.017a eka eva dite putro hirayakaipu smta 01,059.017c nmn khyts tu tasyeme putr paca mahtmana 01,059.018a prahrda prvajas te sahrdas tadanantaram 01,059.018c anuhrdas ttyo 'bht tasmc ca ibibkalau 01,059.019a prahrdasya traya putr khyt sarvatra bhrata 01,059.019c virocana ca kumbha ca nikumbha ceti virut 01,059.020a virocanasya putro 'bhd balir eka pratpavn 01,059.020c bale ca prathita putro bo nma mahsura 01,059.020d*0536_01 rudrasynucara rmn mahkleti ya vidu 01,059.021a catvriad dano putr khyt sarvatra bhrata 01,059.021c te prathamajo rj vipracittir mahya 01,059.022a ambaro namuci caiva pulom ceti viruta 01,059.022c asilom ca ke ca durjaya caiva dnava 01,059.023a ayair avair ayaaku ca vryavn 01,059.023c tath gaganamrdh ca vegavn ketum ca ya 01,059.024a svarbhnur avo 'vapatir vaparvjakas tath 01,059.024c avagrva ca skma ca tuhua ca mahsura 01,059.025a isp ekacakra ca virpko harharau 01,059.025c nicandra ca nikumbha ca kupatha kpathas tath 01,059.026a arabha alabha caiva srycandramasau tath 01,059.026c iti khyt danor vae dnav parikrtit 01,059.026e anyau tu khalu devn srycandramasau smtau 01,059.026f*0537_01 anyau dnavamukhyn srycandramasau tath 01,059.027a ime ca vae prathit sattvavanto mahbal 01,059.027c danuputr mahrja daa dnavapugav 01,059.028a ekko mtap vra pralambanarakv api 01,059.028c vtpi atrutapana aha caiva mahsura 01,059.029a gaviha ca danyu ca drghajihva ca dnava 01,059.029c asakhyey smts te putr pautr ca bhrata 01,059.030a sihik suuve putra rhu candrrkamardanam 01,059.030c sucandra candrahantra tath candravimardanam 01,059.031a krrasvabhva krry putrapautram anantakam 01,059.031c gaa krodhavao nma krrakarmrimardana 01,059.032a anyua puna putr catvro 'surapugav 01,059.032c vikaro balavrau ca vtra caiva mahsura 01,059.033a kly prathit putr klakalp prahria 01,059.033c bhuvi khyt mahvry dnaveu paratap 01,059.034a vinana ca krodha ca hant krodhasya cpara 01,059.034c krodhaatrus tathaivnya kley iti virut 01,059.035a asurm updhyya ukras tv isuto 'bhavat 01,059.035c khyt coanasa putr catvro 'surayjak 01,059.036a tvavaras tathtri ca dvv anyau mantrakarmiau 01,059.036c tejas sryasak brahmalokaprabhvan 01,059.037a ity ea vaaprabhava kathitas te tarasvinm 01,059.037c asur sur ca pure saruto may 01,059.038a ete yad apatya tu na akya tad aeata 01,059.038c prasakhytu mahpla guabhtam anantakam 01,059.039a trkya crianemi ca tathaiva garuruau 01,059.039c ruir vrui caiva vainatey iti smt 01,059.040a eo 'nanto vsuki ca takaka ca bhujagama 01,059.040c krma ca kulika caiva kdravey mahbal 01,059.041a bhmasenograsenau ca suparo varuas tath 01,059.041c gopatir dhtarra ca sryavarc ca saptama 01,059.041d*0538_01 anetro varhapara ca tath kpati ca sa 01,059.042a patravn arkapara ca prayuta caiva viruta 01,059.042c bhma citraratha caiva vikhyta sarvavid va 01,059.043a tath liir rjan pradyumna ca caturdaa 01,059.043c kali pacadaa caiva nrada caiva oaa 01,059.043e ity ete devagandharv mauney parikrtit 01,059.044a atas tu bhtny anyni krtayiymi bhrata 01,059.044c anavadym anuvam annm aru priym 01,059.044e anp subhag bhsm iti prv vyajyata 01,059.045a siddha pra ca barh ca pra ca mahya 01,059.045c brahmacr ratigua supara caiva saptama 01,059.046a vivvasu ca bhnu ca sucandro daamas tath 01,059.046c ity ete devagandharv prvey parikrtit 01,059.047a ima tv apsaras vaa vidita puyalakaam 01,059.047c prvsta mahbhg dev devarita pur 01,059.047d*0539_01 menak sahajany ca prin pujakas tath 01,059.047d*0539_02 ghtasthal ghtc ca vivs corva tath 01,059.048a alambus mirake vidyutpar tulnagh 01,059.048c aru rakit caiva rambh tadvan manoram 01,059.049a asit ca subhu ca suvrat subhuj tath 01,059.049c supriy ctibhu ca vikhytau ca hahhuh 01,059.049e tumburu ceti catvra smt gandharvasattam 01,059.049f*0540_01 jnbhu ca vikhyt hhhh punas tath 01,059.050a amta brhma gvo gandharvpsarasas tath 01,059.050c apatya kapilys tu pure parikrtitam 01,059.051a iti te sarvabhtn sabhava kathito may 01,059.051c yathvat parisakhyto gandharvpsaras tath 01,059.052a bhujagn suparn rudr marut tath 01,059.052c gav ca brhman ca rmat puyakarmam 01,059.053a yuya caiva puya ca dhanya rutisukhvaha 01,059.053c rotavya caiva satata rvya caivnasyat 01,059.054a ima tu vaa niyamena ya pahen; mahtman brhmaadevasanidhau 01,059.054c apatyalbha labhate sa pukala; riya yaa pretya ca obhan gatim 01,060.001 vaiapyana uvca 01,060.001a brahmao mnas putr vidit a maharaya 01,060.001c ekdaa sut stho khyt paramamnas 01,060.002a mgavydha ca arva ca nirti ca mahya 01,060.002c ajaikapd ahirbudhnya pink ca paratapa 01,060.003a dahano 'thevara caiva kapl ca mahdyuti 01,060.003c sthur bhava ca bhagavn rudr ekdaa smt 01,060.004a marcir agir atri pulastya pulaha kratu 01,060.004c a ete brahmaa putr vryavanto maharaya 01,060.005a trayas tv agirasa putr loke sarvatra virut 01,060.005c bhaspatir utathya ca savarta ca dhtavrat 01,060.006a atres tu bahava putr ryante manujdhipa 01,060.006c sarve vedavida siddh nttmno maharaya 01,060.007a rkass tu pulastyasya vnar kinars tath 01,060.007b*0541_01 yak ca manujavyghra putrs tasya ca dhmata 01,060.007c pulahasya mg sih vyghr kipurus tath 01,060.007d*0542_01 pulahasya sut rja arabh ca prakrtit 01,060.007d*0542_02 sih kipuru vyghr k hmgs tath 01,060.008a krato kratusam putr patagasahacria 01,060.008c viruts triu lokeu satyavrataparya 01,060.009a dakas tv ajyatguhd dakid bhagavn i 01,060.009c brahmaa pthivpla putra putravat vara 01,060.010a vmd ajyatguhd bhry tasya mahtmana 01,060.010c tasy pacata kany sa evjanayan muni 01,060.011a t sarvs tv anavadygya kany kamalalocan 01,060.011c putrik sthpaym sa naaputra prajpati 01,060.012a dadau sa daa dharmya saptaviatim indave 01,060.012c divyena vidhin rjan kayapya trayodaa 01,060.013a nmato dharmapatnyas t krtyamn nibodha me 01,060.013c krtir lakmr dhtir medh pui raddh kriy tath 01,060.014a buddhir lajj mati caiva patnyo dharmasya t daa 01,060.014c dvry etni dharmasya vihitni svayabhuv 01,060.015a saptaviati somasya patnyo loke parirut 01,060.015c klasya nayane yukt somapatnya ubhavrat 01,060.015e sarv nakatrayoginyo lokaytrvidhau sthit 01,060.016a pitmaho munir devas tasya putra prajpati 01,060.016c tasyau vasava putrs te vakymi vistaram 01,060.017a dharo dhruva ca soma ca aha caivnilo 'nala 01,060.017c pratya ca prabhsa ca vasavo 'v iti smt 01,060.018a dhmry ca dhara putro brahmavidyo dhruvas tath 01,060.018c candrams tu manasviny vasy vasanas tath 01,060.019a raty cpy aha putra ily ca hutana 01,060.019c pratya ca prabhsa ca prabhty sutau smtau 01,060.020a dharasya putro dravio hutahavyavahas tath 01,060.020b*0543_01 pasya putro vaitaya ramarnto munis tath 01,060.020c dhruvasya putro bhagavn klo lokapraklana 01,060.021a somasya tu suto varc varcasv yena jyate 01,060.021c manohary iira pro 'tha ramaas tath 01,060.022a ahna suta smto jyoti rama ntas tath muni 01,060.022c agne putra kumras tu rm aravalaya 01,060.023a tasya kho vikha ca naigamea ca phaja 01,060.023c kttikbhyupapatte ca krttikeya iti smta 01,060.024a anilasya iv bhry tasy putra purojava 01,060.024b*0544_01 vivakarm mahbhgo tasya putro manojava 01,060.024c avijtagati caiva dvau putrv anilasya tu 01,060.025a pratyasya vidu putram i nmntha devalam 01,060.025c dvau putrau devalasypi kamvantau maniau 01,060.025d*0545_01 akha ca likhita caiva sarvastraviradau 01,060.026a bhaspates tu bhagin varastr brahmacri 01,060.026c yogasiddh jagat sarvam asakta vicaraty uta 01,060.026e prabhsasya tu bhry s vasnm aamasya ha 01,060.026f*0546_01 prsta vivakarma sarvailpavat varam 01,060.027a vivakarm mahbhgo jaje ilpaprajpati 01,060.027c kart ilpasahasr tridan ca vardhaki 01,060.028a bhan ca sarve kart ilpavat vara 01,060.028c yo divyni vimnni devatn cakra ha 01,060.029a manuy copajvanti yasya ilpa mahtmana 01,060.029c pjayanti ca ya nitya vivakarmam avyayam 01,060.030a stana tu dakia bhittv brahmao naravigraha 01,060.030c nisto bhagavn dharma sarvalokasukhvaha 01,060.031a trayas tasya var putr sarvabhtamanohar 01,060.031c ama kma ca hara ca tejas lokadhria 01,060.032a kmasya tu ratir bhry amasya prptir agan 01,060.032c nand tu bhry harasya yatra lok pratihit 01,060.033a marce kayapa putra kayapasya sursur 01,060.033c jajire npardla lokn prabhavas tu sa 01,060.034a tvr tu savitur bhry vaavrpadhri 01,060.034c asyata mahbhg sntarike 'vinv ubhau 01,060.035a dvdaaivdite putr akramukhy nardhipa 01,060.035c tem avarajo viur yatra lok pratihit 01,060.036a trayas triata ity ete devs tem aha tava 01,060.036c anvaya sapravakymi pakai ca kulato gan 01,060.037a rudrm apara paka sdhyn marut tath 01,060.037c vasn bhrgava vidyd vivedevs tathaiva ca 01,060.038a vainateyas tu garuo balavn aruas tath 01,060.038c bhaspati ca bhagavn dityev eva gayate 01,060.039a avibhy guhyakn viddhi sarvauadhyas tath pan 01,060.039c ea devagao rjan krtitas te 'nuprvaa 01,060.039e ya krtayitv manuja sarvappai pramucyate 01,060.040a brahmao hdaya bhittv nisto bhagavn bhgu 01,060.040c bhgo putra kavir vidv ukra kavisuto graha 01,060.041a trailokyapraytrrthe varvare bhaybhaye 01,060.041c svayabhuv niyukta san bhuvana paridhvati 01,060.042a yogcryo mahbuddhir daitynm abhavad guru 01,060.042c sur cpi medhv brahmacr yatavrata 01,060.042d*0547_01 amrkau prathamata prathitv ugratejasau 01,060.043a tasmin niyukte vibhun yogakemya bhrgave 01,060.043c anyam utpdaym sa putra bhgur aninditam 01,060.044a cyavana dptatapasa dharmtmna maniam 01,060.044c ya sa roc cyuto garbhn mtur mokya bhrata 01,060.044d*0548_01 st tasya sukany vai bhry cpi mahtmana 01,060.045a ru tu mano kany tasya patn mania 01,060.045c aurvas tasy samabhavad ru bhittv mahya 01,060.045e mahtap mahtej bla eva guair yuta 01,060.046a ckas tasya putras tu jamadagnis tato 'bhavat 01,060.046c jamadagnes tu catvra san putr mahtmana 01,060.047a rmas te jaghanyo 'bhd ajaghanyair guair yuta 01,060.047c sarvaastrstrakuala katriyntakaro va 01,060.048a aurvasyst putraata jamadagnipurogamam 01,060.048c te putrasahasri babhvur bhguvistara 01,060.049a dvau putrau brahmaas tv anyau yayos tihati lakaam 01,060.049c loke dht vidht ca yau sthitau manun saha 01,060.050a tayor eva svas dev lakm padmagh ubh 01,060.050c tasys tu mnas putrs turag vyomacria 01,060.051a varuasya bhry jyeh tu ukrd dev vyajyata 01,060.051c tasy putra bala viddhi sur ca suranandinm 01,060.052a prajnm annakmnm anyonyaparibhakat 01,060.052c adharmas tatra sajta sarvabhtavinana 01,060.053a tasypi nirtir bhry nairt yena rkas 01,060.053c ghors tasys traya putr ppakarmarat sad 01,060.053e bhayo mahbhaya caiva mtyur bhtntakas tath 01,060.053f*0549_01 na tasya bhry putro v ka cid asty antako hi sa 01,060.054a kk yen ca bhs ca dhtarr tath ukm 01,060.054c tmr tu suuve dev pacait lokavirut 01,060.054d*0550_01 bhry garutmata caiva bhs krauc uk tath 01,060.054d*0550_02 caturth dhtarr ca tsv apatyn nibodha me 01,060.055a ulkn suuve kk yen yenn vyajyata 01,060.055c bhs bhsn ajanayad gdhr caiva jandhipa 01,060.056a dhtarr tu has ca kalahas ca sarvaa 01,060.056c cakravk ca bhadra te prajaje s tu bhmin 01,060.057a uk vijaje dharmaja ukn eva manasvin 01,060.057c kalyaguasapann sarvalakaapjit 01,060.058a nava krodhava nr prajaje 'py tmasabhav 01,060.058c mg ca mgamand ca hari bhadramanm api 01,060.059a mtagm atha rdl vet surabhim eva ca 01,060.059c sarvalakaasapann suras ca yaasvinm 01,060.060a apatya tu mg sarve mgy naravartmaja 01,060.060c k ca mgamandy smar camar api 01,060.061a tatas tv airvata nga jaje bhadraman sutam 01,060.061c airvata sutas tasy devango mahgaja 01,060.062a hary ca harayo 'patya vnar ca tarasvina 01,060.062c golgl ca bhadra te hary putrn pracakate 01,060.063a prajaje tv atha rdl sihn vyghr ca bhrata 01,060.063c dvpina ca mahbhga sarvn eva na saaya 01,060.064a mtagys tv atha mtag apatyni nardhipa 01,060.064c digaja tu vetkhya vetjanayad ugam 01,060.065a tath duhitarau rjan surabhir vai vyajyata 01,060.065c rohi caiva bhadra te gandharv ca yaasvinm 01,060.065d*0551_01 vimalm api bhadra te amalm api bhrata 01,060.065e rohiy jajire gvo gandharvy vjina sut 01,060.066a surasjanayan ngn rjan kadr ca pannagn 01,060.066b*0552_01 iry kanyak jts tisra kamalalocan 01,060.066b*0552_02 vanaspatn vk vrudh caiva mtara 01,060.066b*0552_03 latruhe ca dve prokte vrudh eva t smt 01,060.066b*0552_04 ghanti ye 'pi t pupa phalni taras pthak 01,060.066b*0552_05 tato suts te vijeys tn evhur vanaspatn 01,060.066b*0552_06 pupai phalagrahn vkn ruhy prasava vidu 01,060.066b*0552_07 latgulmni vallya ca tvaksratajtaya 01,060.066b*0552_08 vrudho y prajs tasys tatra vaa sampyate 01,060.066c sapta piaphaln vkn analpi vyajyata 01,060.066e analy uk putr kadrvs tu suras sut 01,060.067a aruasya bhry yen tu vryavantau mahbalau 01,060.067c sapti janaym sa tathaiva ca jayuam 01,060.067d*0553_01 kadrr ngam ananta ca prajaje dharadharam 01,060.067e dvau putrau vinatys tu vikhytau garuruau 01,060.068a ity ea sarvabhtn mahat manujdhipa 01,060.068c prabhava krtita samya may matimat vara 01,060.069a ya rutv purua samyak pto bhavati ppmana 01,060.069c sarvajat ca labhate gatim agry ca vindati 01,061.001 janamejaya uvca 01,061.001a devn dnavn ca yakm atha rakasm 01,061.001b*0554_01 sihavyghramg ca pannagn patatrim 01,061.001c anye caiva bhtn sarve bhagavann aham 01,061.002a rotum icchmi tattvena mnueu mahtmanm 01,061.002c janma karma ca bhtnm etem anuprvaa 01,061.003 vaiapyana uvca 01,061.003a mnueu manuyendra sabht ye divaukasa 01,061.003c prathama dnav caiva ts te vakymi sarvaa 01,061.004a vipracittir iti khyto ya sd dnavarabha 01,061.004c jarsadha iti khyta sa sn manujarabha 01,061.005a dite putras tu yo rjan hirayakaipu smta 01,061.005c sa jaje mnue loke iuplo nararabha 01,061.006a sahrda iti vikhyta prahrdasynujas tu ya 01,061.006c sa alya iti vikhyto jaje bhlkapugava 01,061.007a anuhrdas tu tejasv yo 'bht khyto jaghanyaja 01,061.007c dhaketur iti khyta sa sn manujevara 01,061.008a yas tu rja ibir nma daiteya parikrtita 01,061.008c druma ity abhivikhyta sa sd bhuvi prthiva 01,061.009a bkalo nma yas tem sd asurasattama 01,061.009c bhagadatta iti khyta sa sn manujevara 01,061.010a ayair avair ayaaku ca vryavn 01,061.010c tath gaganamrdh ca vegav ctra pacama 01,061.011a pacaite jajire rjan vryavanto mahsur 01,061.011c kekayeu mahtmna prthivarabhasattam 01,061.012a ketumn iti vikhyto yas tato 'nya pratpavn 01,061.012c amitauj iti khyta pthivy so 'bhavann npa 01,061.013a svarbhnur iti vikhyta rmn yas tu mahsura 01,061.013c ugrasena iti khyta ugrakarm nardhipa 01,061.014a yas tv ava iti vikhyta rmn sn mahsura 01,061.014c aoko nma rjsn mahvryaparkrama 01,061.015a tasmd avarajo yas tu rjann avapati smta 01,061.015c daiteya so 'bhavad rj hrdikyo manujarabha 01,061.016a vaparveti vikhyta rmn yas tu mahsura 01,061.016c drghapraja iti khyta pthivy so 'bhavan npa 01,061.017a ajakas tv anujo rjan ya sd vaparvaa 01,061.017c sa malla iti vikhyta pthivym abhavan npa 01,061.018a avagrva iti khyta sattvavn yo mahsura 01,061.018c rocamna iti khyta pthivy so 'bhavan npa 01,061.019a skmas tu matimn rjan krtimn ya prakrtita 01,061.019c bhanta iti vikhyta kitv st sa prthiva 01,061.020a tuhua iti vikhyto ya sd asurottama 01,061.020c senbindur iti khyta sa babhva nardhipa 01,061.021a isp nma yas tem asur baldhika 01,061.021c ppajin nma rjsd bhuvi vikhytavikrama 01,061.022a ekacakra iti khyta sd yas tu mahsura 01,061.022c prativindhya iti khyto babhva prathita kitau 01,061.023a virpkas tu daiteya citrayodh mahsura 01,061.023c citravarmeti vikhyta kitv st sa prthiva 01,061.024a haras tv ariharo vra sd yo dnavottama 01,061.024c suvstur iti vikhyta sa jaje manujarabha 01,061.025a aharas tu mahtej atrupakakayakara 01,061.025c bhlko nma rj sa babhva prathita kitau 01,061.026a nicandra candravaktra ca ya sd asurottama 01,061.026c mujakea iti khyta rmn st sa prthiva 01,061.027a nikumbhas tv ajita sakhye mahmatir ajyata 01,061.027c bhmau bhmipati reho devdhipa iti smta 01,061.028a arabho nma yas te daiteyn mahsura 01,061.028c pauravo nma rjari sa babhva narev iha 01,061.028d*0555_01 kpathas tu mahvrya rmn rjan mahsura 01,061.028d*0555_02 suprva iti vikhyta kitau jaje mahpati 01,061.028d*0555_03 krathas tu rjan rjari kitau jaje mahsura 01,061.028d*0555_04 prvateya iti khyta kcancalasanibha 01,061.029a dvitya alabhas tem asur babhva ya 01,061.029c prahrdo nma bhlka sa babhva nardhipa 01,061.030a candras tu ditijareho loke trdhipopama 01,061.030b*0556_01 candravarmeti vikhyta kmbojn nardhipa 01,061.030b*0556_02 arka ity abhivikhyto yas tu dnavapugava 01,061.030c iko nma rjarir babhva npasattama 01,061.031a mtap iti vikhyto ya sd asurottama 01,061.031c pacimnpaka viddhi ta npa npasattama 01,061.032a gavihas tu mahtej ya prakhyto mahsura 01,061.032c drumasena iti khyta pthivy so 'bhavan npa 01,061.033a mayra iti vikhyta rmn yas tu mahsura 01,061.033c sa viva iti vikhyto babhva pthivpati 01,061.034a supara iti vikhytas tasmd avarajas tu ya 01,061.034c klakrtir iti khyta pthivy so 'bhavan npa 01,061.035a candrahanteti yas te krtita pravaro 'sura 01,061.035c unako nma rjari sa babhva nardhipa 01,061.036a vinanas tu candrasya ya khyto mahsura 01,061.036c jnakir nma rjari sa babhva nardhipa 01,061.037a drghajihvas tu kauravya ya ukto dnavarabha 01,061.037c kirja iti khyta pthivy pthivpati 01,061.038a graha tu suuve ya ta sih candrrkamardanam 01,061.038c krtha ity abhivikhyta so 'bhavan manujdhipa 01,061.039a anyuas tu putr catur pravaro 'sura 01,061.039c vikaro nma tejasv vasumitro 'bhavan npa 01,061.040a dvityo vikardyas tu nardhipa mahsura 01,061.040c psurrdhipa iti viruta so 'bhavan npa 01,061.041a balavra iti khyto yas tv sd asurottama 01,061.041c pauramatsyaka ity eva sa babhva nardhipa 01,061.042a vtra ity abhivikhyto yas tu rjan mahsura 01,061.042c maimn nma rjari sa babhva nardhipa 01,061.043a krodhahanteti yas tasya babhvvarajo 'sura 01,061.043c daa ity abhivikhyta sa sn npati kitau 01,061.044a krodhavardhana ity eva yas tv anya parikrtita 01,061.044c daadhra iti khyta so 'bhavan manujevara 01,061.045a klakys tu ye putrs tem aau nardhip 01,061.045c jajire rjardla rdlasamavikram 01,061.046a magadheu jayatsena rmn st sa prthiva 01,061.046c an pravaras te kleyn mahsura 01,061.047a dvityas tu tatas te rmn harihayopama 01,061.047c aparjita ity eva sa babhva nardhipa 01,061.048a ttyas tu mahrja mahbhur mahsura 01,061.048c niddhipatir jaje bhuvi bhmaparkrama 01,061.049a tem anyatamo yas tu caturtha parikrtita 01,061.049c reimn iti vikhyta kitau rjarisattama 01,061.050a pacamas tu babhvai pravaro yo mahsura 01,061.050c mahauj iti vikhyto babhveha paratapa 01,061.051a ahas tu matimn yo vai tem sn mahsura 01,061.051c abhrur iti vikhyta kitau rjarisattama 01,061.051d*0557_01 saptamas tu babhvai pravaro yo mahsura 01,061.052a samudrasena ca npas tem evbhavad gat 01,061.052c viruta sgarnty kitau dharmrthatattvavit 01,061.053a bhan nmamas te kleyn paratapa 01,061.053c babhva rjan dharmtm sarvabhtahite rata 01,061.053d*0558_01 kupathas tv atha vikhyto dnavn mahbala 01,061.053d*0558_02 prvatya iti khyta kcancalasanibha 01,061.053d*0558_03 krathanas tu mahvrya rmn rjan mahsura 01,061.053d*0558_04 suprva iti vikhyta kitau jaje mahpati 01,061.053d*0558_05 asur tu ya srya rmn rjan mahsura 01,061.053d*0558_06 darado nma bhlko vara sarvamahkitm 01,061.054a gaa krodhavao nma yas te rjan prakrtita 01,061.054c tata sajajire vr kitv iha nardhip 01,061.055a nandika karavea ca siddhrtha kakas tath 01,061.055c suvra ca subhu ca mahvro 'tha bhlika 01,061.056a krodho vicitya surasa rmn nla ca bhmipa 01,061.056c vradhm ca kauravya bhmipla ca nmata 01,061.057a dantavaktra ca nmsd durjaya caiva nmata 01,061.057c rukm ca npardlo rj ca janamejaya 01,061.058a ho vyuvega ca bhritejs tathaiva ca 01,061.058c ekalavya sumitra ca vadhno 'tha gomukha 01,061.059a krak ca rjna kemadhrtis tathaiva ca 01,061.059c rutyur uddhava caiva bhatsenas tathaiva ca 01,061.060a kemogratrtha kuhara kaligeu nardhipa 01,061.060c matim ca manuyendra vara ceti viruta 01,061.061a gat krodhavad eva rjapgo 'bhavat kitau 01,061.061c jta pur mahrja mahkrtir mahbala 01,061.061d*0559_01 klanemir iti khyto dnavn mahbala 01,061.061d*0559_02 sa kasa iti vikhyta ugrasenasuto bal 01,061.062a yas tv sd devako nma devarjasamadyuti 01,061.062c sa gandharvapatir mukhya kitau jaje nardhipa 01,061.063a bhaspater bhatkrter devarer viddhi bhrata 01,061.063c ad droa samutpanna bhradvjam ayonijam 01,061.064a dhanvin npardla ya sa sarvstravittama 01,061.064c bhatkrtir mahtej sajaje manujev iha 01,061.065a dhanurvede ca vede ca ya ta vedavido vidu 01,061.065c variham indrakarma droa svakulavardhanam 01,061.066a mahdevntakbhy ca kmt krodhc ca bhrata 01,061.066c ekatvam upapannn jaje ra paratapa 01,061.067a avatthm mahvrya atrupakakayakara 01,061.067c vra kamalapatrka kitv sn nardhipa 01,061.068a jajire vasavas tv aau gagy atano sut 01,061.068c vasihasya ca pena niyogd vsavasya ca 01,061.069a tem avarajo bhma kurm abhayakara 01,061.069c matimn vedavid vgm atrupakakayakara 01,061.070a jmadagnyena rmea ya sa sarvavid vara 01,061.070c ayudhyata mahtej bhrgavea mahtman 01,061.071a yas tu rjan kpo nma brahmarir abhavat kitau 01,061.071c rudr ta gad viddhi sabhtam atipauruam 01,061.072a akunir nma yas tv sd rj loke mahratha 01,061.072c dvpara viddhi ta rjan sabhtam arimardanam 01,061.073a styaki satyasadhas tu yo 'sau vikulodvaha 01,061.073c pakt sa jaje marut devnm arimardana 01,061.074a drupada cpi rjaris tata evbhavad gat 01,061.074c mnue npa loke 'smin sarvaastrabht vara 01,061.075a tata ca ktavarma viddhi rja jandhipam 01,061.075c jtam apratikarma katriyarabhasattamam 01,061.076a marut tu gad viddhi sajtam arimardanam 01,061.076c vira nma rjari pararrapratpanam 01,061.077a ariys tu ya putro hasa ity abhiviruta 01,061.077c sa gandharvapatir jaje kuruvaavivardhana 01,061.078a dhtarra iti khyta kadvaipyand api 01,061.078c drghabhur mahtej prajcakur nardhipa 01,061.078e mtur dod e kopd andha eva vyajyata 01,061.078f*0560_01 tasyaivvarajo bhrt mahsattvo mahbala 01,061.078f*0560_02 sa pur iti vikhyta satyadharmarata uci 01,061.078f*0561_01 marut tu gad vra sarvaastrabht vara 01,061.078f*0561_02 pur jaje mahbhga tava prvapitmaha 01,061.079a atres tu sumahbhga putra putravat varam 01,061.079c vidura viddhi loke 'smi jta buddhimat varam 01,061.080a kaler at tu sajaje bhuvi duryodhano npa 01,061.080c durbuddhir durmati caiva kurm ayaaskara 01,061.081a jagato ya sa sarvasya vidvia kaliprua 01,061.081c ya sarv ghtaym sa pthiv purudhama 01,061.081e yena vaira samuddpta bhtntakaraa mahat 01,061.082a paulasty bhrtara sarve jajire manujev iha 01,061.082c ata dusandn sarve krrakarmam 01,061.083a durmukho dusaha caiva ye cnye nnuabdit 01,061.083c duryodhanasahys te paulasty bharatarabha 01,061.083d@041_0001 janamejaya uvca 01,061.083d@041_0001 vaiyputro yuyutsu ca dhrtarra atdhika 01,061.083d@041_0002 jyehnujyehat caiva nmadheyni v vibho 01,061.083d@041_0003 vaiapyana uvca 01,061.083d@041_0003 dhtarrasya putrm nuprvyea krtaya 01,061.083d@041_0004 duryodhano yuyutsu ca rjan dusanas tath 01,061.083d@041_0005 dusaho duala caiva durmukha ca tathpara 01,061.083d@041_0006 viviatir vikara ca jalasadha sulocana 01,061.083d@041_0007 vindnuvindau durdhara subhur dupradharaa 01,061.083d@041_0008 durmarao durmukha ca dukara kara eva ca 01,061.083d@041_0009 citropacitrau citrka crucitrgada ca ha 01,061.083d@041_0010 durmado duprahara ca vivitsur vikaa sama 01,061.083d@041_0011 ranbha sunbha ca tath nandopanandakau 01,061.083d@041_0012 senpati suea ca kuodaramahodarau 01,061.083d@041_0013 citrabhu citravarm suvarm durvimocana 01,061.083d@041_0014 ayobhur mahbhu citracpasukualau 01,061.083d@041_0015 bhmavego bhmabalo balk balavardhana 01,061.083d@041_0016 ugryudho bhmaara kanakyur dhyudha 01,061.083d@041_0017 dhavarm dhakatra somakrtir andara 01,061.083d@041_0018 jarsadho dhasadha satyasadha sahasravk 01,061.083d@041_0019 ugrarav ugrasena sennr duparjaya 01,061.083d@041_0020 aparjita paitako vilko durdhara 01,061.083d@041_0021 dhahasta suhasta ca vtavegasuvarcasau 01,061.083d@041_0022 dityaketur bahv ngadantograyyinau 01,061.083d@041_0023 kavac niag p daadhro dhanurgraha 01,061.083d@041_0024 ugro bhmaratho vro vrabhur alolupa 01,061.083d@041_0025 abhayo raudrakarm ca tath dharatha ca ya 01,061.083d@041_0026 andhya kuabhed virv drghalocana 01,061.083d@041_0027 drghabhur mahbhur vyhoru kanakadhvaja 01,061.083d@041_0028 ku viraj caiva dual ca atdhik 01,061.083d@041_0029 vaiyputro yuyutsu ca dhrtarra atdhika 01,061.083d@041_0030 etad ekaata rjan kany caik prakrtit 01,061.083d@041_0031 nmadheynuprvy ca jyehnujyehat vidu 01,061.083d@041_0032 sarve tv atirath r sarve yuddhavirad 01,061.083d@041_0033 sarve vedavida caiva rjastre ca prag 01,061.083d@041_0034 sarve sasargavidysu vidybhijanaobhina 01,061.083d@041_0035 sarvem anurp ca kt dr mahpate 01,061.083d@041_0036 dual caiva samaye sindhurjya kaurava 01,061.083d@041_0037 jayadrathya pradadau saubalnumate tad 01,061.084a dharmasya tu rjna viddhi rjan yudhihiram 01,061.084c bhmasena tu vtasya devarjasya crjunam 01,061.085a avinos tu tathaivau rpepratimau bhuvi 01,061.085c nakula sahadeva ca sarvalokamanoharau 01,061.086a ya suvarc iti khyta somaputra pratpavn 01,061.086c abhimanyur bhatkrtir arjunasya suto 'bhavat 01,061.086d@042_0001 yasyvatarae rjan surn somo 'bravd vaca 01,061.086d@042_0002 nha dady priya putra preysam api jvitt 01,061.086d@042_0003 samaya kriyatm ea na akyam ativartitum 01,061.086d@042_0004 surakrya hi na kryam asur kitau vadha 01,061.086d@042_0005 tatra ysyatyaya varc na ca sthsyati me ciram 01,061.086d@042_0006 aindrir naras tu bhavit yasya nryaa sakh 01,061.086d@042_0007 so 'rjunety abhivikhyta po putra pratpavn 01,061.086d@042_0008 tasyya bhavit putro blo bhuvi mahratha 01,061.086d@042_0009 tatra oaa vari sthsyaty amarasattam 01,061.086d@042_0010 asya oaavarasya sa sagrmo bhaviyati 01,061.086d@042_0011 yatr va kariyanti karma dnavasdanam 01,061.086d@042_0012 naranryabhy tu sa sagrmo vinkta 01,061.086d@042_0013 cakravyha samsthya yodhayiyanti csur 01,061.086d@042_0014 vimukh travn sarvn krayiyati me suta 01,061.086d@042_0015 bla praviya ta vyham abhedya vicariyati 01,061.086d@042_0016 mahrathn vr kadana ca kariyati 01,061.086d@042_0017 sarve caiva atr caturtha nayiyati 01,061.086d@042_0018 dinrdhena mahbhu pretarjapura prati 01,061.086d@042_0019 tato mahrathair vrai sametya bahubh rae 01,061.086d@042_0020 dinakaye mahbhur may bhya sameyati 01,061.086d@042_0021 eka vaakara vra putra vai janayiyati 01,061.086d@042_0022 pranaa bhrata vaa sa bhyo dhrayiyati 01,061.086d@042_0023 etat somavaca rutv tathstv iti divaukasa 01,061.086d@042_0024 pratycu sahit sarve trdhipam apjayan 01,061.086d@042_0025 eva te kathita rjas tava janma pitu pitu 01,061.087a agner aa tu viddhi tva dhadyumna mahratham 01,061.087c ikhainam atho rjan strpusa viddhi rkasam 01,061.088a draupadey ca ye paca babhvur bharatarabha 01,061.088c vivedevagan rjas tn viddhi bharatarabha 01,061.088d*0562_01 bhmasend rkasendro guhyakebhyas tv ajyata 01,061.088d*0562_02 jayasya parirakrtha sa hi so mahtman 01,061.088d*0563_01 sarve devatbhga dattv viddhi mahpate 01,061.088d@043_0001 prativindhya sutasoma rutakrtis tathpara 01,061.088d@043_0002 nkuli ca atnka rutasena ca vryavn 01,061.088d@043_0003 ro nma yadureho vasudevapitbhavat 01,061.088d@043_0004 tasya kany pth nma rpesad bhuvi 01,061.088d@043_0005 pitu svasryaputrya so 'napatyya vryavn 01,061.088d@043_0006 agram agre pratijya svasypatyasya vai tad 01,061.088d@043_0007 agrajteti t kany ro 'nugrahakkay 01,061.088d@043_0008 adadat kuntibhojya sa t duhitara tad 01,061.088d@043_0009 s niyukt pitur gehe brhmatithipjane 01,061.088d@043_0010 ugra paryacarad ghora brhmaa saitavratam 01,061.088d@043_0011 nighanicaya dharme ya ta durvsasa vidu 01,061.088d@043_0012 tam ugra asittmna sarvayatnair atoayat 01,061.088d@043_0013 tuo 'bhicrasayuktam cacake yathvidhi 01,061.088d@043_0014 uvca cain bhagavn prto 'smi subhage tava 01,061.088d@043_0015 ya ya deva tvam etena mantrevhayiyasi 01,061.088d@043_0016 tasya tasya prasdt tva devi putr janiyasi 01,061.088d@043_0017 evam ukt ca s bl tad kauthalnvit 01,061.088d@043_0018 kany sat devam arkam juhva yaasvin 01,061.088d@043_0019 prakakarm tapanas tasy garbha dadhau tad 01,061.088d@043_0020 ajjanat suta csy sarvaastrabht varam 01,061.088d@043_0021 sakuala sakavaca devagarbha riynvitam 01,061.088d@043_0022 divkarasama dpty crusarvgabhaam 01,061.088d@043_0023 nighayant jta vai bandhupakabhayt tad 01,061.088d@043_0024 utsasarja jale kunt ta kumra yaasvinam 01,061.088d@043_0025 tam utsa jale garbha rdhbhart mahya 01,061.088d@043_0026 rdhy kalpaym sa putra so 'dhirathas tad 01,061.088d@043_0027 cakratur nmadheya ca tasya blasya tv ubhau 01,061.088d@043_0028 dampat vasueeti diku sarvsu virutam 01,061.088d@043_0029 sa vardhamno balavn sarvstrettamo 'bhavat 01,061.088d@043_0030 phatpc ca tad jajpa japat vara 01,061.088d@043_0031 yasmin kle japann ste dhmn satyaparkrama 01,061.088d@043_0032 ndeya brhmaev st tasmin kle mahtmana 01,061.088d@043_0033 tam indro brhmao bhtv putrrthe bhtabhvana 01,061.088d@043_0034 yayce kuale vra kavaca ca sahgajam 01,061.088d@043_0035 utktya karo hy adadat kuale kavaca ca tat 01,061.088d@043_0036 akti akro 'dadat tasmai vismita cedam abravt 01,061.088d@043_0037 devsuramanuy gandharvoragarakasm 01,061.088d@043_0038 yasmin kepsyasi durdhara sa eko na bhaviyati 01,061.088d@043_0039 pur nma tu tasysd vasueeti virutam 01,061.088d@043_0040 tato vaikartana kara karma tena so 'bhavat 01,061.089a muktakavaca karo yas tu jaje mahratha 01,061.089b*0564_01 kara ity abhivikhyta pthy prathama suta 01,061.089b*0564_02 sa tu stakule vro vavdhe rjasattama 01,061.089b*0564_03 kara naravarareha reha sarvadhanumatm 01,061.089b*0564_04 duryodhanasya saciva mantria akune samam 01,061.089c divkarasya ta viddhi devasyam anuttamam 01,061.090a yas tu nryao nma devadeva santana 01,061.090b*0565_01 vait sarvabhtn sahart cparjita 01,061.090c tasyo mnuev sd vsudeva pratpavn 01,061.091a easyas tu ngasya baladevo mahbala 01,061.091c sanatkumra pradyumna viddhi rjan mahaujasam 01,061.092a evam anye manuyendra bahavo ' divaukasm 01,061.092c jajire vasudevasya kule kulavivardhan 01,061.093a gaas tv apsaras yo vai may rjan prakrtita 01,061.093c tasya bhga kitau jaje niyogd vsavasya ca 01,061.094a tni oaa devn sahasri nardhipa 01,061.094c babhvur mnue loke nryaaparigraha 01,061.095a riyas tu bhga sajaje ratyartha pthivtale 01,061.095b*0566_01 bhmakasya kule sdhv rukmi nma nmata 01,061.095b*0566_02 draupad tv atha sajaje acbhgd anindit 01,061.095c drupadasya kule kany vedimadhyd anindit 01,061.096a ntihrasv na mahat nlotpalasugandhin 01,061.096c padmyatk suro asityatamrdhaj 01,061.097a sarvalakaasapann vairyamaisanibh 01,061.097c pacn puruendr cittapramathin raha 01,061.098a siddhir dhti ca ye devyau pacn mtarau tu te 01,061.098c kunt mdr ca jajte matis tu subaltmaj 01,061.099a iti devsur te gandharvpsaras tath 01,061.099c avataraa rjan rkasn ca krtitam 01,061.100a ye pthivy samudbht rjno yuddhadurmad 01,061.100c mahtmno yadn ca ye jt vipule kule 01,061.100d*0567_01 ye ca yasmin kule jt rjno bhritejasa 01,061.100d*0568_01 brhma katriy vaiy may te parikrtit 01,061.100d*0569_01 ete tu mukhy kathit may te rjasattama 01,061.101a dhanya yaasya putryam yuya vijayvaham 01,061.101c idam avataraa rotavyam anasyat 01,061.102a avataraa rutv devagandharvarakasm 01,061.102c prabhavpyayavit prjo na kcchrev avasdati 01,062.001 janamejaya uvca 01,062.001a tvatta rutam ida brahman devadnavarakasm 01,062.001c avataraa samyag gandharvpsaras tath 01,062.002*0570_01 dharmrthakmasahita rjar prakrtitam 01,062.002*0570_02 pavitra krtyamna me nibodheda manim 01,062.002*0571=00 janamejaya 01,062.002*0571_01 bhagavan vistareeha bharatasya mahtmana 01,062.002*0571_02 janma karma ca urus tan me asitum arhasi 01,062.002a ima tu bhya icchmi kur vaam dita 01,062.002c kathyamna tvay vipra viprarigaasanidhau 01,062.003 vaiapyana uvca 01,062.003a paurav vaakaro duanto nma vryavn 01,062.003c pthivy caturanty gopt bharatasattama 01,062.004a caturbhga bhuva ktsna sa bhukte manujevara 01,062.004c samudrvara cpi den sa samitijaya 01,062.005a mlecchavikn sarvn sa bhukte ripumardana 01,062.005c ratnkarasamudrnt cturvaryajanvtn 01,062.006a na varasakarakaro nkyakarakjjana 01,062.006c na ppakt ka cid st tasmin rjani sati 01,062.007a dharmy rati sevamn dharmrthv abhipedire 01,062.007c tad nar naravyghra tasmi janapadevare 01,062.008a nsc corabhaya tta na kudhbhayam av api 01,062.008c nsd vydhibhaya cpi tasmi janapadevare 01,062.009a svair dharmai remire var daive karmai nisph 01,062.009c tam ritya mahplam sa caivkutobhay 01,062.010a klavar ca parjanya sasyni phalavanti ca 01,062.010c sarvaratnasamddh ca mah vasumat tad 01,062.010d*0572_01 svakarmanirat vipr nnta teu vidyate 01,062.011a sa cdbhutamahvryo vajrasahanano yuv 01,062.011c udyamya mandara dorbhy haret savanaknanam 01,062.012a dhanuy atha gadyuddhe tsarupraharaeu ca 01,062.012c ngaphe 'vaphe ca babhva parinihita 01,062.013a bale viusama cst tejas bhskaropama 01,062.013c akubdhatve 'ravasama sahiutve dharsama 01,062.014a samata sa mahpla prasannapurarravn 01,062.014c bhyo dharmaparair bhvair vidita janam vasat 01,063.000*0573=00 janamejaya uvca 01,063.000*0573_01 sabhava bharatasyha carita ca mahmate 01,063.000*0573_02 akuntaly cotpatti rotum icchmi tattvata 01,063.000*0573_03 duyantena ca vrea yath prpt akuntal 01,063.000*0573_04 ta vai puruasihasya bhagavan vistara tv aham 01,063.000*0573_05 rotum icchmi tattvaja sarva matimat vara 01,063.001 vaiapyana uvca 01,063.001a sa kad cin mahbhu prabhtabalavhana 01,063.001c vana jagma gahana hayangaatair vta 01,063.002a khagaaktidharair vrair gadmusalapibhi 01,063.002c prsatomarahastai ca yayau yodhaatair vta 01,063.003a sihandai ca yodhn akhadundubhinisvanai 01,063.003c rathanemisvanai cpi sangavarabhitai 01,063.003d*0574_01 nnyudhadharai cpi nnveadharais tath 01,063.004a heitasvanamirai ca kveitsphoitasvanai 01,063.004c st kilakilabdas tasmin gacchati prthive 01,063.005a prsdavaragasth paray npaobhay 01,063.005c dadus ta striyas tatra ram tmayaaskaram 01,063.006a akropamam amitraghna paravraavraam 01,063.006b*0575_01 balena caturagea vta paramavalgun 01,063.006c payanta strgas tatra astrapi sma menire 01,063.007a aya sa puruavyghro rae 'dbhutaparkrama 01,063.007c yasya bhubala prpya na bhavanty asuhdga 01,063.008a iti vco bruvantyas t striya prem nardhipam 01,063.008c tuuvu pupav ca sasjus tasya mrdhani 01,063.009a tatra tatra ca viprendrai styamna samantata 01,063.009c niryayau paray prty vana mgajighsay 01,063.009d*0576_01 ta devarjapratima mattavraadhrgatam 01,063.009d*0576_02 dvijakatriyavidr niryntam anujagmire 01,063.009d*0576_03 dadur vardhamns te rbhi ca jayena ca 01,063.010a sudram anujagmus ta paurajnapads tad 01,063.010c nyavartanta tata pacd anujt npea ha 01,063.011a suparapratimentha rathena vasudhdhipa 01,063.011c mahm praym sa ghoea tridiva tath 01,063.012a sa gacchan dade dhmn nandanapratima vanam 01,063.012c bilvrkakhadirkra kapitthadhavasakulam 01,063.013a viama parvataprasthair amabhi ca samvtam 01,063.013c nirjala nirmanuya ca bahuyojanam yatam 01,063.013e mgasaghair vta ghorair anyai cpi vanecarai 01,063.014a tad vana manujavyghra sabhtyabalavhana 01,063.014c loaym sa duanta sdayan vividhn mgn 01,063.015a bagocarasaprpts tatra vyghragan bahn 01,063.015c ptaym sa duanto nirbibheda ca syakai 01,063.016a drasthn syakai k cid abhinat sa nararabha 01,063.016c abhyam gat cnyn khagena nirakntata 01,063.017a k cid en sa nirjaghne akty aktimat vara 01,063.017c gadmaalatattvaja cacrmitavikrama 01,063.018a tomarair asibhi cpi gadmusalakarpaai 01,063.018c cacra sa vinighnan vai vanys tatra mgadvijn 01,063.019a rj cdbhutavryea yodhai ca samarapriyai 01,063.019c loyamna mahraya tatyaju ca mahmg 01,063.020a tatra vidrutasaghni hataythapatni ca 01,063.020c mgaythny athautsukyc chabda cakrus tatas tata 01,063.021a uk cpi nad gatv jalanairyakarit 01,063.021c vyymaklntahday patanti sma vicetasa 01,063.022a kutpipspart ca rnt ca patit bhuvi 01,063.022c ke cit tatra naravyghrair abhakyanta bubhukitai 01,063.023a ke cid agnim athotpdya samidhya ca vanecar 01,063.023c bhakayanti sma msni prakuya vidhivat tad 01,063.024a tatra ke cid gaj matt balina astravikat 01,063.024c sakocygrakarn bht pradravanti sma vegit 01,063.025a aknmtra sjanta ca karanta oita bahu 01,063.025c vany gajavars tatra mamdur manujn bahn 01,063.026a tad vana balameghena aradhrea savtam 01,063.026c vyarocan mahikra rj hatamahmgam 01,064.001 vaiapyana uvca 01,064.001a tato mgasahasri hatv vipulavhana 01,064.001b*0577_01 tato meghaghanaprakhya siddhacraasevitam 01,064.001b*0577_02 vanam lokaym sa nagard yojanadvaye 01,064.001b*0577_03 mgn anucaran vany ramea paripita 01,064.001b*0577_04 mgn anucara caiva vegenvn acodayat 01,064.001c rj mgaprasagena vanam anyad vivea ha 01,064.002a eka evottamabala kutpipssamanvita 01,064.002c sa vanasyntam sdya mahad riam sadat 01,064.003a tac cpy attya npatir uttamramasayutam 01,064.003c manaprahldajanana dikntam atva ca 01,064.003e tamrutasayukta jagmnyan mahad vanam 01,064.004a pupitai pdapai kram atva sukhadvalam 01,064.004c vipula madhurrvair ndita vihagais tath 01,064.004d*0578_01 puskokilanindai ca jhillkagaanditam 01,064.005a pravddhaviapair vkai sukhacchyai samvtam 01,064.005c apadghritalata lakmy paramay yutam 01,064.006a npupa pdapa ka cin nphalo npi kaak 01,064.006c apadair vpy ankras tasmin vai knane 'bhavat 01,064.007a vihagair ndita pupair alaktam atva ca 01,064.007c sarvartukusumair vkair atva sukhadvalam 01,064.007e manorama mahevso vivea vanam uttamam 01,064.008a mrutgalits tatra drum kusumalina 01,064.008c pupavi vicitr sma vyasjas te puna puna 01,064.009a divaspo 'tha saghu pakibhir madhurasvarai 01,064.009c vireju pdaps tatra vicitrakusummbar 01,064.010a te tatra pravleu pupabhrvanmiu 01,064.010c ruvanti rva vihag apadai sahit mdu 01,064.011a tatra prade ca bahn kusumotkaramaitn 01,064.011c latghaparikiptn manasa prtivardhann 01,064.011e sapayan sa mahtej babhva muditas tad 01,064.012a parasparliakhai pdapai kusumcitai 01,064.012c aobhata vana tat tair mahendradhvajasanibhai 01,064.012d*0579_01 siddhacraasaghai ca gandharvpsaras gaai 01,064.012d*0579_02 sevita vanam atyartha mattavraakinarai 01,064.013a sukhata sugandh ca pupareuvaho 'nila 01,064.013c parikrman vane vkn upaitva rirasay 01,064.014a evaguasamyukta dadara sa vana npa 01,064.014c nadkacchodbhava kntam ucchritadhvajasanibham 01,064.015a prekamo vana tat tu suprahavihagamam 01,064.015c ramapravara ramya dadara ca manoramam 01,064.016a nnvkasamkra saprajvalitapvakam 01,064.016b*0580_01 ta tadpratima rmn rama pratyapjayat 01,064.016c yatibhir vlakhilyai ca vta muniganvitam 01,064.017a agnygrai ca bahubhi pupasastarasasttam 01,064.017c mahkacchair bhadbhi ca vibhrjitam atva ca 01,064.018a mlinm abhito rjan nad puy sukhodakm 01,064.018c naikapakigakr tapovanamanoramm 01,064.018e tatra vylamgn saumyn payan prtim avpa sa 01,064.019a ta cpy atiratha rmn rama pratyapadyata 01,064.019c devalokapratka sarvata sumanoharam 01,064.020a nadm ramasali puyatoy dadara sa 01,064.020c sarvaprabht tatra jananm iva vihitm 01,064.021a sacakravkapulin pupaphenapravhinm 01,064.021c sakinaragavs vnararkanievitm 01,064.022a puyasvdhyyasaghu pulinair upaobhitm 01,064.022c mattavraardlabhujagendranievitm 01,064.022d*0581_01 tasys tre bhagavata kyapasya mahtmana 01,064.022d*0581_02 ramapravara puya maharigaasevitam 01,064.023a nadm ramasabaddh dvramapada tath 01,064.023c cakrbhipraveya mati sa npatis tad 01,064.024a alakta dvpavaty mliny ramyatray 01,064.024c naranryaasthna gagayevopaobhitam 01,064.024e mattabarhiasaghua pravivea mahad vanam 01,064.025a tat sa caitrarathaprakhya samupetya narevara 01,064.025c atva guasapannam anirdeya ca varcas 01,064.025e mahari kyapa draum atha kava tapodhanam 01,064.026a rathinm avasabdh padtigaasakulm 01,064.026c avasthpya vanadvri senm idam uvca sa 01,064.027a muni virajasa drau gamiymi tapodhanam 01,064.027c kyapa sthyatm atra yvadgamana mama 01,064.028a tad vana nandanaprakhyam sdya manujevara 01,064.028c kutpipse jahau rj hara cvpa pukalam 01,064.029a smtyo rjaligni so 'panya nardhipa 01,064.029c purohitasahya ca jagmramam uttamam 01,064.029e didkus tatra tam i taporim athvyayam 01,064.030a brahmalokapratkam rama so 'bhivkya ca 01,064.030c apadodgtasaghua nndvija gayutam 01,064.030d*0582_01 tathaiva smagtai ca smavidbhir udhtai 01,064.030d*0582_02 tbhir ksmagtbhir atharvairasnvitam 01,064.030d*0582_03 amitbhir uktbhi(sic) suruve sa npas tad 01,064.030d*0583_01 vismayotphullanayano rj tatra babhva ha 01,064.031a co bahvcamukhyai ca preryam padakramai 01,064.031b*0584_01 kratvarth ca prakadbhir yajurbhir nirmalasvarai 01,064.031b*0584_02 javaravibhgajair ucyamnny anekaa 01,064.031c urva manujavyghro vitatev iha karmasu 01,064.032a yajavidygavidbhi ca kramadbhi ca kramn api 01,064.032b*0585_01 madhurai smagtai ca ibhir niyatavratai 01,064.032b*0585_02 bhruasmagtbhir atharvairasodgatai 01,064.032c amittmabhi suniyatai uubhe sa tadrama 01,064.033a atharvavedapravar pgayjika samat 01,064.033c sahitm rayanti sma padakramayut tu te 01,064.034a abdasaskrasayukta bruvadbhi cparair dvijai 01,064.034c ndita sa babhau rmn brahmaloka ivrama 01,064.035a yajasaskravidbhi ca kramaik viradai 01,064.035c nyyatattvrthavijnasapannair vedapragai 01,064.036a nnvkyasamhrasamavyaviradai 01,064.036c vieakryavidbhi ca mokadharmaparyaai 01,064.037a sthpankepasiddhntaparamrthajat gatai 01,064.037b*0586_01 abdacchandoniruktajai klajnaviradai 01,064.037b*0586_02 dravyakarmaguajai ca kryakraavedibhi 01,064.037b*0586_03 jalpavdavitaajair vysagranthasamritai 01,064.037b*0586_04 nnstreu mukhyai ca urva svanam ritam 01,064.037c lokyatikamukhyai ca samantd anunditam 01,064.038a tatra tatra ca viprendrn niyatn saitavratn 01,064.038c japahomaparn siddhn dadara paravrah 01,064.039a sanni vicitri pupavanti mahpati 01,064.039c prayatnopahitni sma dv vismayam gamat 01,064.040a devatyatann ca pj prekya kt dvijai 01,064.040c brahmalokastham tmna mene sa npasattama 01,064.041a sa kyapatapoguptam ramapravara ubham 01,064.041c ntpyat prekamo vai tapodhanagaair yutam 01,064.042a sa kyapasyyatana mahvratair; vta samantd ibhis tapodhanai 01,064.042c vivea smtyapurohito 'rih; viviktam atyarthamanohara ivam 01,065.001 vaiapyana uvca 01,065.001a tato gacchan mahbhur eko 'mtyn visjya tn 01,065.001c npayad rame tasmis tam i saitavratam 01,065.002a so 'payamnas tam i nya dv tam ramam 01,065.002c uvca ka ihety uccair vana sandayann iva 01,065.003a rutvtha tasya ta abda kany rr iva rpi 01,065.003c nicakrmramt tasmt tpasveadhri 01,065.003d*0587_01 suvratbhygata ta tu pjya prptam athevaram 01,065.003d*0587_02 rpayauvanasapann lcravat ubh 01,065.003d*0587_03 s tam yatapadmka vyhoraska susahitam 01,065.003d*0587_04 sihaskandha drghabhuja sarvalakaapjitam 01,065.003d*0587_05 spaa madhuray vc sbravj janamejaya 01,065.004a s ta dvaiva rjna duantam asiteka 01,065.004c svgata ta iti kipram uvca pratipjya ca 01,065.005a sanenrcayitv ca pdyenrghyea caiva hi 01,065.005c papracchnmaya rjan kuala ca nardhipam 01,065.006a yathvad arcayitv s pv cnmaya tad 01,065.006c uvca smayamneva ki krya kriyatm iti 01,065.006d*0588_01 ramasybhigamane ki tva krya cikrasi 01,065.006d*0588_02 kas tvam adyeha saprpto maharer rama ubham 01,065.007a tm abravt tato rj kany madhurabhim 01,065.007c dv sarvnavadyg yathvat pratipjita 01,065.007d*0589=00 duanta 01,065.007d*0589_01 rjarer asmi putro 'ham ililasya mahpate 01,065.007d*0589_02 duanta iti me nma satya pukaralocane 01,065.007d*0590_01 svgata te mahrja phalamlodaka ca na 01,065.007d*0590_02 parighyopabhukva tva ki ca te karavy aham 01,065.008a gato 'ha mahbhgam i kavam upsitum 01,065.008c kva gato bhagavn bhadre tan mamcakva obhane 01,065.008d*0591_01 dvijareha namo bhadre muni kava pratpavn 01,065.009 akuntalovca 01,065.009a gata pit me bhagavn phalny hartum ramt 01,065.009c muhrta sapratkasva drakyasy enam ihgatam 01,065.010 vaiapyana uvca 01,065.010a apayamnas tam i tay coktas tath npa 01,065.010c t ca dv varroh rmat cruhsinm 01,065.011a vibhrjamn vapu tapas ca damena ca 01,065.011c rpayauvanasapannm ity uvca mahpati 01,065.012a ksi kasysi suroi kimartha cgat vanam 01,065.012c evarpaguopet kutas tvam asi obhane 01,065.013a darand eva hi ubhe tvay me 'pahta mana 01,065.013c icchmi tvm aha jtu tan mamcakva obhane 01,065.013d*0592_01 sthito 'smy amitasaubhgye vivaku csmi ki cana 01,065.013d*0592_02 u me ngansoru vacana mattakini 01,065.013d*0592_03 rjarer anvaye jta pror asmi vieata 01,065.013d*0592_04 ve tvm adya suroi duanto varavarini 01,065.013d*0592_05 na me 'nyatra katriyy mano jtu pravartate 01,065.013d*0592_06 iputru cnysu nvarsv aparsu ca 01,065.013d*0592_07 eva praihittmna viddhi m kalabhii 01,065.013d*0592_08 tasya me tvayi bhvo 'sti katriy hy asi k vada 01,065.013d*0592_09 na hi me bhru vipry mana prasahate gatim 01,065.013d*0592_10 bhaje tvm yatpge bhakta bhajitum arhasi 01,065.013d*0592_11 bhuka rjya vilki buddhi m tv anyath kth 01,065.014a evam ukt tad kany tena rj tadrame 01,065.014c uvca hasat vkyam ida sumadhurkaram 01,065.015a kavayha bhagavato duanta duhit mat 01,065.015b*0593_01 tm uvca tato rj kany rjvalocanm 01,065.015c tapasvino dhtimato dharmajasya yaasvina 01,065.015d*0594_01 asvatantrsmi rjendra kyapo me guru pit 01,065.015d*0594_02 tam eva prrthaya svrtha nyukta kartum arhasi 01,065.016 duanta uvca 01,065.016a rdhvaret mahbhgo bhagavl lokapjita 01,065.016c caled dhi vttd dharmo 'pi na calet saitavrata 01,065.017a katha tva tasya duhit sabht varavarin 01,065.017c saayo me mahn atra ta me chettum ihrhasi 01,065.018 akuntalovca 01,065.018a yathyam gamo mahya yath cedam abht pur 01,065.018b*0595_01 anyath santam tmnam anyath satsu bhate 01,065.018b*0595_02 sa ppenvto mrkhas tena tmpahraka 01,065.018c u rjan yathtattva yathsmi duhit mune 01,065.019a i ka cid ihgamya mama janmbhyacodayat 01,065.019b*0596_01 rdhvaret yathsi tva kutas teya akuntal 01,065.019b*0596_02 putr tvatta katha jt tat tva me brhi kyapa 01,065.019c tasmai provca bhagavn yath tac chu prthiva 01,065.020a tapyamna kila pur vivmitro mahat tapa 01,065.020c subha tpaym sa akra suragaevaram 01,065.021a tapas dptavryo 'ya sthnn m cyvayed iti 01,065.021c bhta puradaras tasmn menakm idam abravt 01,065.022a guair divyair apsaras menake tva viiyase 01,065.022c reyo me kuru kalyi yat tv vakymi tac chu 01,065.023a asv dityasako vivmitro mahtap 01,065.023c tapyamnas tapo ghora mama kampayate mana 01,065.023d*0597_01 tapas tasya mahghora brahmacarya ca saritam 01,065.024a menake tava bhro 'ya vivmitra sumadhyame 01,065.024c saittm sudurdhara ugre tapasi vartate 01,065.025a sa m na cyvayet sthnt ta vai gatv pralobhaya 01,065.025c cara tasya tapovighna kuru me priyam uttamam 01,065.026a rpayauvanamdhuryaceitasmitabhitai 01,065.026c lobhayitv varrohe tapasa sanivartaya 01,065.027 menakovca 01,065.027a mahtej sa bhagavn sadaiva ca mahtap 01,065.027c kopana ca tath hy ena jnti bhagavn api 01,065.028a tejasas tapasa caiva kopasya ca mahtmana 01,065.028c tvam apy udvijase yasya nodvijeyam aha katham 01,065.029a mahbhga vasiha ya putrair iair vyayojayat 01,065.029c katre jta ca ya prvam abhavad brhmao balt 01,065.030a aucrtha yo nad cakre durgam bahubhir jalai 01,065.030c y t puyatam loke kauikti vidur jan 01,065.031a babhra yatrsya pur kle durge mahtmana 01,065.031c drn matago dharmtm rjarir vydhat gata 01,065.032a attakle durbhike yatraitya punar ramam 01,065.032c muni preti nady vai nma cakre tad prabhu 01,065.033a mataga yjay cakre yatra prtaman svayam 01,065.033c tva ca soma bhayd yasya gata ptu urevara 01,065.034a ati nakatrava ca kruddho nakatrasapad 01,065.034c prati ravaaprvi nakatri sasarja ya 01,065.034d*0598_01 gurupahatasypi triako araa dadau 01,065.034d*0599_01 brahmaripa rjari katha mokyati kauika 01,065.034d*0599_02 avamatya tad devair yajga tadvinitam 01,065.034d*0599_03 anyni ca mahtej yajgny asjat prabhu 01,065.034d*0599_04 ninya ca tad svarga triaku sa mahtap 01,065.035a etni yasya karmi tasyha bham udvije 01,065.035c yath m na dahet kruddhas tathjpaya m vibho 01,065.036a tejas nirdahel lokn kampayed dhara pad 01,065.036c sakipec ca mahmeru tram vartayet tath 01,065.036c*0600_01 saoec ca mahodadhim | sakipec ca mahnadri 01,065.037a tda tapas yukta pradptam iva pvakam 01,065.037c katham asmadvidh bl jitendriyam abhispet 01,065.038a hutanamukha dpta sryacandrkitrakam 01,065.038c klajihva surareha katham asmadvidh spet 01,065.039a yama ca soma ca maharaya ca; sdhy vive vlakhily ca sarve 01,065.039c ete 'pi yasyodvijante prabhvt; kasmt tasmn md nodvijeta 01,065.040a tvayaivam ukt ca katha sampam; er na gaccheyam aha surendra 01,065.040c rak tu me cintaya devarja; yath tvadartha rakitha careyam 01,065.041a kma tu me mrutas tatra vsa; prakrity vivotu deva 01,065.041c bhavec ca me manmathas tatra krye; sahyabhtas tava devaprasdt 01,065.042a vanc ca vyu surabhi pravyet; tasmin kle tam i lobhayanty 01,065.042c tathety uktv vihite caiva tasmis; tato yayau srama kauikasya 01,066.001 akuntalovca 01,066.001a evam uktas tay akra sadidea sadgatim 01,066.001c prtihata tad kle menak vyun saha 01,066.002a athpayad varroh tapas dagdhakilbiam 01,066.002c vivmitra tapasyanta menak bhrur rame 01,066.003a abhivdya tata s ta prkrad isanidhau 01,066.003c apovha ca vso 'sy mruta aisanibham 01,066.004a sgacchat tvarit bhmi vsas tad abhiligat 01,066.004c utsmayantva savra mruta varavarin 01,066.004d*0601_01 payatas tatra tasyarer apy agnisamatejasa 01,066.004d*0601_02 vivmitras tatas t tu viamasthm aninditm 01,066.005a gddh vsasi sabhrnt menak munisattama 01,066.005c anirdeyavayorpm apayad vivt tad 01,066.006a tasy rpagua dv sa tu viprarabhas tad 01,066.006c cakra bhva sasarge tay kmavaa gata 01,066.007a nyamantrayata cpy en s cpy aicchad anindit 01,066.007c tau tatra sucira kla vane vyaharatm ubhau 01,066.007e ramamau yathkma yathaikadivasa tath 01,066.007f*0602_01 eva varasahasrm atta nbhyacintayat 01,066.007f*0602_02 kmakrodhv ajitavn munir nitya kamnvita 01,066.007f*0602_03 cirrjitasya tapasa kaya sa ktavn i 01,066.007f*0602_04 tapasa sakayd eva munir moha vivea sa 01,066.007f*0602_05 mohbhibhta krodhtm grasan mlaphala muni 01,066.007f*0602_06 pdair jalarava ktv antardvpe ku gata 01,066.007f*0602_07 menak gantukm vai urva jalanisvanam 01,066.007f*0602_08 tapas dptavryo 'sv kd eti yti ca 01,066.007f*0602_09 adya saj vijnmi yena kena tapakayam 01,066.007f*0602_10 hanta nirymi cety uktv tusnt tu menak 01,066.007f*0602_11 kmargbhibhtasya mune prva jagma s 01,066.008a janaym sa sa munir menaky akuntalm 01,066.008c prasthe himavato ramye mlinm abhito nadm 01,066.008d*0603_01 devagarbhopam bal sarvbharaabhitm 01,066.008d*0603_02 ayn ayane ramye menak vkyam abravt 01,066.008d*0603_03 maharer ugratapasas tejas tvam avinin 01,066.008d*0603_04 tasmt svarga gamiymi devakryrtham gat 01,066.009a jtam utsjya ta garbha menak mlinm anu 01,066.009c ktakry tatas tram agacchac chakrasasadam 01,066.010a ta vane vijane garbha sihavyghrasamkule 01,066.010c dv ayna akun samantt paryavrayan 01,066.011a nem hisyur vane bl kravyd msagddhina 01,066.011c paryarakanta t tatra akunt menaktmajm 01,066.012a upasprau gata cham apaya ayitm imm 01,066.012b*0604_01 m dvaivbhyapadyanta pdayo patit dvij 01,066.012b*0604_02 abruva akun sarve kala madhurabhia 01,066.012b*0604_03 vivmitrasut brahman nysabht bharasva vai 01,066.012b*0604_04 kmakrodhv ajitavn sakh te kauik gata 01,066.012b*0604_05 tasmt poaya putr te dayvann iti te 'bruvan 01,066.012b*0604_06 sarvabhtarutajo 'ha dayvn sarvajantuu 01,066.012c nirjane vipine 'raye akuntai parivritm 01,066.012e nayitv tata cain duhittve nyayojayam 01,066.013a arrakt pradt yasya cnnni bhujate 01,066.013c kramea te trayo 'py ukt pitaro dharmanicaye 01,066.014a nirjane ca vane yasmc chakuntai parirakit 01,066.014c akuntaleti nmsy kta cpi tato may 01,066.015a eva duhitara viddhi mama saumya akuntalm 01,066.015c akuntal ca pitara manyate mm anindit 01,066.016a etad caa pa san mama janma maharaye 01,066.016c sut kavasya mm eva viddhi tva manujdhipa 01,066.017a kava hi pitara manye pitara svam ajnat 01,066.017c iti te kathita rjan yathvtta ruta may 01,067.001 duanta uvca 01,067.001a suvyakta rjaputr tva yath kalyi bhase 01,067.001c bhry me bhava suroi brhi ki karavi te 01,067.002a suvaraml vssi kuale parihake 01,067.002c nnpattanaje ubhre mairatne ca obhane 01,067.003a harmi tavdyha nikdny ajinni ca 01,067.003c sarva rjya tavdystu bhry me bhava obhane 01,067.004a gndharvea ca m bhru vivhenaihi sundari 01,067.004c vivhn hi rambhoru gndharva reha ucyate 01,067.005 akuntalovca 01,067.005a phalhro gato rjan pit me ita ramt 01,067.005c ta muhrta pratkasva sa m tubhya pradsyati 01,067.005d*0605=07 duanta 01,067.005d*0605_01 pit hi me prabhur nitya daivata parama mama 01,067.005d*0605_02 yasya m dsyati pit sa me bhart bhaviyati 01,067.005d*0605_03 pit rakati kaumre bhart rakati yauvane 01,067.005d*0605_04 putras tu sthavire bhve na str svtantryam arhati 01,067.005d*0605_05 amanyamn rjendra pitara me tapasvinam 01,067.005d*0605_06 adharmea hi dharmiha katha varam upsmahe 01,067.005d*0605_07 m maiva vada suroi tapori daytmakam 01,067.005d*0605_08 manyuprahara vipr na vipr astrapaya 01,067.005d*0605_09 agnir dahati tejobhi sryo dahati ramibhi 01,067.005d*0605_10 rj dahati daena brhmao manyun dahet 01,067.005d*0605_11 krodhito manyun hanti vajrapir ivsurn 01,067.005d*0605_12 jnmi bhadre tam i tasya manyur na vidyate 01,067.005d*0606_01 manyun ghnanti te atrn vajreendra ivsurn 01,067.006 duanta uvca 01,067.006a icchmi tv varrohe bhajamnm anindite 01,067.006c tvadartha m sthita viddhi tvadgata hi mano mama 01,067.007a tmano bandhur tmaiva gatir tmaiva ctmana 01,067.007b*0607_01 tmano mitram tmaiva tath ctmtmana pit 01,067.007c tmanaivtmano dna kartum arhasi dharmata 01,067.008a av eva samsena vivh dharmata smt 01,067.008c brhmo daivas tathaivra prjpatyas tathsura 01,067.009a gndharvo rkasa caiva paica cama smta 01,067.009c te dharmn yathprva manu svyabhuvo 'bravt 01,067.010a praast catura prvn brhmaasyopadhraya 01,067.010c a nuprvy katrasya viddhi dharmyn anindite 01,067.011a rj tu rkaso 'py ukto vidrev sura smta 01,067.011c pacn tu trayo dharmy dvv adharmyau smtv iha 01,067.012a paica csura caiva na kartavyau katha cana 01,067.012c anena vidhin kryo dharmasyai gati smt 01,067.013a gndharvarkasau katre dharmyau tau m viakith 01,067.013c pthag v yadi v mirau kartavyau ntra saaya 01,067.014a s tva mama sakmasya sakm varavarini 01,067.014b@044_0001 tvayaiva k sam nr na gandharv tathpsar 01,067.014b@044_0002 na mirake rambh v na ghtc na menak 01,067.014b@044_0003 crvag vasuke ca yath tva mattakini 01,067.014b@044_0004 kambugrv ca suro mgk sustanti ca 01,067.014b@044_0005 nighagulph raktauh suraktanakhapaddhati 01,067.014b@044_0006 ac ca gadgad vca rambhoru tva ucismite 01,067.014b@044_0007 yau tau jtau susaliau madhye hravilakitau 01,067.014b@044_0008 anarha dhrayan nityam amala v cravalkalam 01,067.014b@044_0009 ida ailakukra pallavair upasevitam 01,067.014b@044_0010 sihardlasayukta mgapakisamkulam 01,067.014b@044_0011 vana kaakita ghora nirmanuyam abhtavat 01,067.014b@044_0012 arhase harmyaprsdn sauvarn maikuimn 01,067.014b@044_0013 svstratalpamuditn krtasvaravibhitn 01,067.014b@044_0014 ida nrhasi kalyi kpaatva varnane 01,067.014b@044_0015 mumru madanlia trhi m ubhacriam 01,067.014b@044_0016 na smti vbhijnmi na dia gatacpala 01,067.014b@044_0017 ardhanlkanrcaaktitomaramudgar 01,067.014b@044_0018 patanti sma arra me pdam ruirsi ca 01,067.014b@044_0019 puna prarohate devi vana paraun hatam 01,067.014b@044_0020 kmgnin susadpta tapaty eva mamgakam 01,067.014b@044_0021 hdi prauhe sutkgre manye bhaiajyam dam 01,067.014b@044_0022 prem sabhaa spara smtir di kathm api 01,067.014b@044_0023 vinnyauadhakminya prajpatir athbravt 01,067.014b@044_0024 evam etan mahbhge supriye smitabhii 01,067.014c gndharvea vivhena bhry bhavitum arhasi 01,067.015 akuntalovca 01,067.015a yadi dharmapathas tv ea yadi ctm prabhur mama 01,067.015c pradne pauravareha u me samaya prabho 01,067.016a satya me pratijnhi yat tv vakymy aha raha 01,067.016b*0608_01 brhm me pratijnhi pratij rjasattama 01,067.016c mama jyeta ya putra sa bhavet tvadanantaram 01,067.017a yuvarjo mahrja satyam etad bravhi me 01,067.017c yady etad eva duanta astu me sagamas tvay 01,067.017d*0609=00 vaiapyana 01,067.017d*0609=03 akuntal 01,067.017d*0609_01 tasys tu sarva sarutya yathokta sa vi pati 01,067.017d*0609_02 duanta punar evha yad yad icchasi tad vada 01,067.017d*0609_03 khyto lokapravdo 'ya vivha iti strata 01,067.017d*0609_04 vaivhik kriy santa praasanti prajhitm 01,067.017d*0609_05 lokapravdantyartha vivha vidhin kuru 01,067.017d*0609_06 santy atra yajaptri darbh sumanaso 'kat 01,067.017d*0609_07 yath yukto vivha syt tath yukt praj bhavet 01,067.017d*0609_08 tasmd jya havir lj sikat brhmas tava 01,067.017d*0609_09 vaivhikni cnyni samastnha prthiva 01,067.017d*0609_10 duruktam api rjendra kantavya dharmakrat 01,067.018 vaiapyana uvca 01,067.018a evam astv iti t rj pratyuvcvicrayan 01,067.018b*0610_01 purohita samhya vacana cedam abravt 01,067.018b*0610_02 rjaputry yad ukta vai na vth kartum utsahe 01,067.018b*0610_03 kriyhno hi na bhaven mama putro mahdyuti 01,067.018b*0610_04 tath kuruva strokta vivha m cira kuru 01,067.018b*0610_05 evam ukto npatin dvija paramayantrita 01,067.018b*0610_06 obhana rjarjeti vidhin ktavn dvija 01,067.018b*0610_07 sand vipramukhyasya ktakautukamagala 01,067.018c api ca tv nayiymi nagara sva ucismite 01,067.018e yath tvam arh suroi satyam etad bravmi te 01,067.019a evam uktv sa rjaris tm aninditagminm 01,067.019c jagrha vidhivat pv uvsa ca tay saha 01,067.020a vivsya cain sa pryd abravc ca puna puna 01,067.020c preayiye tavrthya vhin caturagim 01,067.020d*0611_01 traividyavddhai sahit nnrjajanai saha 01,067.020d*0611_02 ibiksahasrai sahit vanam ynti bndhav 01,067.020d*0611_03 mk caiva kirt ca kubj vmanakai saha 01,067.020d*0611_04 sahit kacukivarair vhin stamgadhai 01,067.020d*0611_05 akhadundubhinirghoair vana ca samupaiyati 01,067.020e tay tvm nayiymi nivsa sva ucismite 01,067.020f*0612=03 vaiapyana 01,067.020f*0612_01 anyath tv na neymi svaniveam asatktm 01,067.020f*0612_02 sarvamagalasatkrair aha satya bravmi te 01,067.020f*0612_03 evam uktv sa rjaris tm aninditagminm 01,067.020f*0612_04 parivajya ca bhubhy smitaprvam udaikata 01,067.020f*0612_05 pradakikt dev punas t pariasvaje 01,067.020f*0612_06 akuntal srumukh papta npapdayo 01,067.020f*0612_07 t dev punar utthpya m uceti puna puna 01,067.020f*0612_08 apeya suktenaiva prpayiye nptmaje 01,067.021a iti tasy pratirutya sa npo janamejaya 01,067.021c manas cintayan pryt kyapa prati prthiva 01,067.022a bhagavs tapas yukta rutv ki nu kariyati 01,067.022b*0613_01 ta na prasdygato 'ha prasdeti dvijottamam 01,067.022c eva sacintayann eva pravivea svaka puram 01,067.023a muhrtayte tasmis tu kavo 'py ramam gamat 01,067.023c akuntal ca pitara hriy nopajagma tam 01,067.023d@045_0001 akiteva ca viprarim upacakrma s anai 01,067.023d@045_0002 tato 'sya bhra jagrha sana cpy akalpayat 01,067.023d@045_0003 prklayac ca s pdau kyapasya mahtmana 01,067.023d@045_0004 na caina lajjayaknod akibhym abhivkitum 01,067.023d@045_0005 akuntal ca savr tam i nbhyabhata 01,067.023d@045_0006 tasmt svadharmt skhalit bht s bharatarabha 01,067.023d@045_0007 abhavad doadaritvd brahmacriy ayantrit 01,067.023d@045_0008 sa tad vrit dv is t pratyabhata 01,067.023d@045_0008 kava 01,067.023d@045_0009 savraiva ca drghyu pureva bhavit na ca 01,067.023d@045_0010 vaiapyana 01,067.023d@045_0010 vtta kathaya rambhoru m trsa ca prakalpaya 01,067.023d@045_0011 tata praklya pdau s virnta punar abravt 01,067.023d@045_0012 nidhya kma tasyare kandni ca phalni ca 01,067.023d@045_0013 tata savhya pdau s virnta vedimadhyam 01,067.023d@045_0014 akuntal paurav duanta jagmu patim 01,067.023d@045_0015 tata kcchrd atiubh savr rmat tad 01,067.023d@045_0016 sagadgadam uvceda kyapa s ucismit 01,067.023d@045_0016 akuntal 01,067.023d@045_0017 rj ttjagmeha duanta ililtmaja 01,067.023d@045_0018 may patir vto yo 'sau daivayogd ihgata 01,067.023d@045_0019 tasya tta prasda tva bhart me sumahya 01,067.023d@045_0020 ata sarva tu yad vtta divyajnena payasi 01,067.023d@045_0021 abhaya katriyakule prasda kartum arhasi 01,067.024a vijytha ca t kavo divyajno mahtap 01,067.024b*0614_01 tato dharmihat matv dharme cskhalita mana 01,067.024c uvca bhagavn prta payan divyena caku 01,067.024c*0615_01 . . . . . . . . sadvtta sa mahya 01,067.024c*0615_02 evam etan may jta 01,067.025a tvaydya rjnvayay mm andtya yatkta 01,067.025c pus saha samyogo na sa dharmopaghtaka 01,067.025d*0616_01 na bhaya vidyate bhadre m uca sukta ktam 01,067.026a katriyasya hi gndharvo vivha reha ucyate 01,067.026c sakmy sakmena nirmantro rahasi smta 01,067.026d*0617_01 ki punar vidhivat ktv suprajs tva bhaviyasi 01,067.027a dharmtm ca mahtm ca duanta puruottama 01,067.027c abhyagaccha pati ya tva bhajamna akuntale 01,067.028a mahtm janit loke putras tava mahbala 01,067.028c ya im sgarpg ktsn bhokyati medinm 01,067.029a para cbhipraytasya cakra tasya mahtmana 01,067.029c bhaviyaty apratihata satata cakravartina 01,067.030a tata praklya pdau s virnta munim abravt 01,067.030c vinidhya tato bhra sanidhya phalni ca 01,067.031a may patir vto yo 'sau duanta puruottama 01,067.031b*0618_01 mama caiva patir do devatn samakata 01,067.031c tasmai sasacivya tva prasda kartum arhasi 01,067.032 kava uvca 01,067.032a prasanna eva tasyha tvatkte varavarini 01,067.032b*0619_01 tavo bahavas te vai gat vyarth ucismite 01,067.032b*0619_02 srthaka sprata hy etan na ca ppo 'sti te 'naghe 01,067.032c gha ca vara mattas tatkte yad abhpsitam 01,067.033 vaiapyana uvca 01,067.033*0620_01 ity evam uktv sahas praidhya manasvin 01,067.033a tato dharmihat vavre rjyc cskhalana tath 01,067.033c akuntal paurav duantahitakmyay 01,067.033d*0621=03 kava 01,067.033d*0621=05 vaiapyana 01,067.033d*0621_01 evam astv iti t prha kavo dharmabht vara 01,067.033d*0621_02 paspara cpi pibhy sut rm iva rpim 01,067.033d*0621_03 adya prabhti devi tva duantasya mahtmana 01,067.033d*0621_04 pativratn yad vttis t vttim anuplaya 01,067.033d*0621_05 ity evam uktv dharmtm t viudhyartham aspat 01,067.033d*0621_06 spamtre arre tu para haram avpa s 01,068.001 vaiapyana uvca 01,068.001a pratijya tu duante pratiyte akuntal 01,068.001b*0622_01 rame nyavasat tatra kyapasya mahtmana 01,068.001b*0623_01 garbha ca vavdhe tasy rjaputry mahtmana 01,068.001b*0623_02 akuntal cintayant rjna kryagauravt 01,068.001b*0623_03 divrtram anidraiva snnabhojanavarjit 01,068.001b*0623_04 rjapreaik vipr caturagabalnvit 01,068.001b*0623_05 adya vo v paravo v samyntti nicit 01,068.001b*0623_06 dinn pakn tn msn ayanni ca sarvaa 01,068.001b*0623_07 gayamnni vari vyatyus tri bhrata 01,068.001b*0623_08 triu vareu preu er vacanagauravt 01,068.001b*0623_09 ipatnya subahuo hetumad vkyam abruvan 01,068.001b*0623_10 u bhadre lokavtta rutv yad rocate tava 01,068.001b*0623_11 tat kuruva hita devi nvamnya guror vaca 01,068.001b*0623_12 devn daivata viur viprm agnir eva ca 01,068.001b*0623_13 nr daivata bhart lokn brhmao guru 01,068.001b*0623_14 stikle prasyeti bhagavs te pitbravt 01,068.001b*0623_15 kariymti kartavya tad te sukta bhavet 01,068.001b*0623_16 patnn vacana rutv sdhu sdhv ity acintayat 01,068.001c garbha suva vmoru kumram amitaujasam 01,068.002a triu vareu preu diptnalasamadyutim 01,068.002c rpaudryaguopeta dauanti janamejaya 01,068.002d*0624_01 jte tasminn antarikt pupavi papta ha 01,068.002d*0624_02 devadundubhayo nedur nantu cpsaroga 01,068.002d*0624_03 gyadbhir madhura tatra devai akro 'bhyuvca ha 01,068.002d*0624_04 akuntale tava suta cakravart bhaviyati 01,068.002d*0624_05 bala teja ca rpa ca na sama bhuvi kena cit 01,068.002d*0624_06 hart vjimedhasya atasakhyasya paurava 01,068.002d*0624_07 anekair api shasrai rjasydibhir makhai 01,068.002d*0624_08 svrtha brhmaast ktv dakim amit dadat 01,068.002d*0624_09 devatn vaca rutv kavramanivsina 01,068.002d*0624_10 sabhjayanta kavasya sut sarve maharaya 01,068.002d*0624_11 akuntal ca tac chrutv para haram avpa s 01,068.002d*0624_12 dvijn hya munibhi satktya ca mahya 01,068.003a jtakarmdisaskra kava puyakt vara 01,068.003c tasytha kraym sa vardhamnasya dhmata 01,068.003d*0625_01 yathvidhi yathnyya kriy sarvs tv akrayat 01,068.004a dantai uklai ikharibhi sihasahanano yuv 01,068.004c cakrkitakara rmn mahmrdh mahbala 01,068.004c*0626_01 . . . . . . . . svaya viur ivpara 01,068.004c*0626_02 catukikur mahtej 01,068.004e kumro devagarbhbha sa tatru vyavardhata 01,068.004f*0627_01 er bhayt tu duanta smaran naivhvayat tad 01,068.004f*0627_02 gate kle tu mahati na sasmra tapovanam 01,068.005a avara eva bla sa kavramapada prati 01,068.005c vyghrn sihn varh ca gaj ca mahis tath 01,068.005d*0628_01 k cpi dvipn anyn vyln ramapakn 01,068.005d*0628_02 bald bhujbhy saghya balavn saniyamya ca 01,068.006a baddhv vkeu balavn ramasya samantata 01,068.006c rohan damaya caiva kra ca paridhvati 01,068.006d*0629_01 vana ca loaym sa sihavyghragaair vtam 01,068.006d*0629_02 tata ca rkasn sarvn pic ca ripn rae 01,068.006d*0629_03 muiyuddhena tn hatv n rdhayat tad 01,068.006d*0629_04 ka cid ditisutas ta tu hantukmo mahbala 01,068.006d*0629_05 vadhyamns tu daiteyn amar ta samabhyayt 01,068.006d*0629_06 tam gata prahasyaiva bhubhy parighya ca 01,068.006d*0629_07 dha cbadhya bhubhy paym sa ta tad 01,068.006d*0629_08 mardito na aksmn mocitu balavattay 01,068.006d*0629_09 prkroad bhairava tatra dvrebhyo nista tv ask 01,068.006d*0629_10 tena abdena vitrast mg sihdayo ga 01,068.006d*0629_11 susruvu ca aknmtram ramasth ca susruvu 01,068.006d*0629_12 nirasu jnubhi ktv visasarja ca so 'patat 01,068.006d*0629_13 tad dv vismaya jagmu kumrasya viceitam 01,068.006d*0629_14 nityakla vadhyamn daitey rkasai saha 01,068.006d*0629_15 kumrasya bhayd eva naiva jagmus tadramam 01,068.007a tato 'sya nma cakrus te kavramanivsina 01,068.007b*0630_01 kavena sahit dv karma sarve 'timnuam 01,068.007c astv aya sarvadamana sarva hi damayaty ayam 01,068.008a sa sarvadamano nma kumra samapadyata 01,068.008c vikrameaujas caiva balena ca samanvita 01,068.008d*0631_01 apreayati duante mahiys tanayasya ca 01,068.008d*0631_02 pubhvapartg cintay samabhiplutm 01,068.008d*0631_03 lamblak k dn tath malinavsasam 01,068.008d*0631_04 akuntal ca saprekya pradadhyau sa munis tad 01,068.008d*0631_05 stri sarvaved ca dvdabdasya cbhavan 01,068.009a ta kumram ir dv karma csytimnuam 01,068.009c samayo yauvarjyyety abravc ca akuntalm 01,068.009d@046=0002 kava 01,068.009d@046=0016 vaiapyana 01,068.009d@046=0025 vaiapyana 01,068.009d@046=0033 vaiapyana 01,068.009d@046=0039 akuntal 01,068.009d@046=0048 vaiapyana 01,068.009d@046=0051 kava 01,068.009d@046=0057 vaiapyana 01,068.009d@046_0001 akuntal samhya kavo vacanam abravt 01,068.009d@046_0002 u bhadre mama sute mama vkya ucismite 01,068.009d@046_0003 pativratn nr viiam iti cocyate 01,068.009d@046_0004 patiuraa prva manovkkyaceitai 01,068.009d@046_0005 anujt may prva pjayaitad vrata tava 01,068.009d@046_0006 etenaiva ca vttena puyl lokn avpya ca 01,068.009d@046_0007 tasynte mnue loke vii lapsyase riyam 01,068.009d@046_0008 tasmd bhadre 'dya ytavya sampa pauravasya ha 01,068.009d@046_0009 svaya nyti matv te gata kla ucismite 01,068.009d@046_0010 gatvrdhaya rjna duanta hitakmyay 01,068.009d@046_0011 dauanti yauvarjyastha dv prtim avpsyasi 01,068.009d@046_0012 devatn gur ca katriy ca bhmini 01,068.009d@046_0013 bhart ca vieea hita sagamana satm 01,068.009d@046_0014 tasmt putri kumrea gantavya matpriyepsay 01,068.009d@046_0015 prativkya na dadys tva pit mama pdayo 01,068.009d@046_0016 evam uktv sut tatra pautra kavo 'bhyabhata 01,068.009d@046_0017 parivajya ca bhubhy mrdhny upghrya pauravam 01,068.009d@046_0018 somavaodbhavo rj duanta iti viruta 01,068.009d@046_0019 tasygramahi cai tava mt ucivrat 01,068.009d@046_0020 gantukm bhartprva tvay saha sumadhyam 01,068.009d@046_0021 gatvbhivdya rjna yauvarjyam avpsyasi 01,068.009d@046_0022 sa pit tava rjendras tasya tva vaago bhava 01,068.009d@046_0023 pitpaitmaha rjyam tihasva svabhvata 01,068.009d@046_0024 tasmin kle svarjyastho mm anusmara paurava 01,068.009d@046_0025 abhivdya mune pdau pauravo vkyam abravt 01,068.009d@046_0026 tva pit mama viprare tva mt tva gati ca me 01,068.009d@046_0027 na cnya pitara manye tvm te tu mahtapa 01,068.009d@046_0028 tava uraa puyam iha loke paratra ca 01,068.009d@046_0029 akuntal bhartkm svaya ytu yatheata 01,068.009d@046_0030 aha uraapara pdamle vasmi va 01,068.009d@046_0031 kr vylamgai srdha kariye na pur yath 01,068.009d@046_0032 tvac chsanaparo nitya svdhyya ca karomy aham 01,068.009d@046_0033 evam uktv tu saliya pdau kavasya tihati 01,068.009d@046_0034 tasya tad vacana rutv praruroda akuntal 01,068.009d@046_0035 sneht pitu ca putrasya haraokasamanvit 01,068.009d@046_0036 nimya rudatm rt dauantir vkyam abravt 01,068.009d@046_0037 rutv bhagavato vkya ki rodii akuntale 01,068.009d@046_0038 gantavya klya utthya bhartprtis tavsti cet 01,068.009d@046_0039 ekas tu kurute ppa phala bhukte mahjana 01,068.009d@046_0040 bhoktras tatra mucyante kart doea lipyate 01,068.009d@046_0041 may nivrito nitya na karoi vaco mama 01,068.009d@046_0042 nistn kujarn nitya bhubhy sapramathya vai 01,068.009d@046_0043 vana ca loayan nitya sihavyghragaair yutam 01,068.009d@046_0044 evavidhni cnyni ktv vai purunandana 01,068.009d@046_0045 ruito bhagavs tta tasmd v vivsitau 01,068.009d@046_0046 aha na gacche duanta nsmi putrahitaii 01,068.009d@046_0047 pdamle vasiymi maharer bhvittmana 01,068.009d@046_0048 evam uktv tu rudat papta munipdayo 01,068.009d@046_0049 eva vilapat kava cnunya ca hetubhi 01,068.009d@046_0050 puna provca bhagavn nasyd dhita vaca 01,068.009d@046_0051 akuntale uveda hita pathya ca bhmini 01,068.009d@046_0052 pativratbhvagun hitv sdhya na kicana 01,068.009d@046_0053 pativratn dev vai tu sarvavaraprad 01,068.009d@046_0054 prasda ca kariyanti padarthe ca bhmini 01,068.009d@046_0055 patiprasdt puyagati prpnuvanti na cubham 01,068.009d@046_0056 tasmd gatv tu rjnam rdhaya ucismite 01,068.009d@046_0057 akuntal tathoktv vai kuntalam athbravt 01,068.009d@046_0058 dauhitro mama pautras tvam ililasya mahtmana 01,068.009d@046_0059 uva vacana satya prabravmi tavnagha 01,068.009d@046_0060 manas bhartkm vai vgbhir uktv pthagvidham 01,068.009d@046_0061 gantu necchati kaly tasmt tta vahasva vai 01,068.009d@046_0062 aktas tva pratigantu ca munibhi saha paurava 01,068.010a tasya tad balam jya kava iyn uvca ha 01,068.010c akuntalm im ghra sahaputrm ito ''ramt 01,068.010e bhartre prpayatdyaiva sarvalakaapjitm 01,068.011a nr ciravso hi bndhaveu na rocate 01,068.011c krticritradharmaghnas tasmn nayata mciram 01,068.011d@047=0000 vaiapyana 01,068.011d@047_0001 dharmbhipjita putra kyapena nimya tu 01,068.011d@047_0002 kyapt prpya cnuj mumude ca akuntal 01,068.011d@047_0003 kavasya vacana rutv pratigaccheti csakt 01,068.011d@047_0004 tathety uktv tu kava ca mtara pauravo 'bravt 01,068.011d@047_0005 ki ciryasi mtas tva gamiymo nplayam 01,068.011d@047_0006 evam uktv tu t dev duantasya mahtmana 01,068.011d@047_0007 abhivdya mune pdau gantum aicchat sa paurava 01,068.011d@047_0008 akuntal ca pitaram abhivdya ktjali 01,068.011d@047_0009 pradakiktya tad pitara vkyam abravt 01,068.011d@047_0010 ajnn me pit ceti durukta vpi cntam 01,068.011d@047_0011 akrya vpy ania v kantum arhati tad bhavn 01,068.011d@047_0012 evam ukto natair munir novca ki cana 01,068.011d@047_0013 manuyabhvt kavo 'pi munir ary avartayat 01,068.011d@047_0014 abbhakn vyubhak ca raparann munn 01,068.011d@047_0015 phalamlino dntn kn dhamanisatatn 01,068.011d@047_0016 vratino jailn mun valkaljinasavtn 01,068.011d@047_0017 samhya muni kava kruyd idam abravt 01,068.011d@047_0018 may tu llit nitya mama putr yaasvin 01,068.011d@047_0019 vane jt vivddh ca na ca jnti ki cana 01,068.011d@047_0020 ramea path sarvair nyat katriylayam 01,068.011d@047_0021 dvityayojane vipr pratihna pratihitam 01,068.011d@047_0022 pratihne pure rj kuntalapitmaha 01,068.011d@047_0023 adhyuvsa cira klam urvay sahita pur 01,068.011d@047_0024 anpajgalayuta dhanadhnyasamkulam 01,068.011d@047_0025 pratihita puravara gagymunasagame 01,068.011d@047_0026 tatra sagamam sdya sntv hutahutan 01,068.011d@047_0027 kamlaphalhr nivartadhva mahtap 01,068.011d@047_0028 anyath tu bhaved vipr adhvano gamane rama 01,068.012a tathety uktv tu te sarve prtihantmitaujasa 01,068.012c akuntal purasktya saputr gajashvayam 01,068.013a ghtvmaragarbhbha putra kamalalocanam 01,068.013c jagma tata ubhr duantaviditd vant 01,068.013d@048=0031 aya 01,068.013d@048=0034 vaiapyana 01,068.013d@048=0041 ngar 01,068.013d@048=0043 vaiapyana 01,068.013d@048=0065 vaiapyana 01,068.013d@048_0001 akuntal samdya munayo dharmavatsal 01,068.013d@048_0002 te vanni nad ailn giriprasravani ca 01,068.013d@048_0003 kandari nitamb ca rri nagari ca 01,068.013d@048_0004 rami ca puyni gatv caiva gataram 01,068.013d@048_0005 anair madhyhnavely pratihna samyayu 01,068.013d@048_0006 t pur puruhtena ailasyrthe vinirmitm 01,068.013d@048_0007 parighlakair mukhyair upatalpaatair api 01,068.013d@048_0008 ataghnatayantrai ca guptm anyair dursadm 01,068.013d@048_0009 harmyaprsdasabdh nnpayavibhitm 01,068.013d@048_0010 maapai sasabhai ramyai prapbhi ca samvtm 01,068.013d@048_0011 rjamrgea mahat suvibhaktena obhitm 01,068.013d@048_0012 kailsaikharkrair gopurai samalaktm 01,068.013d@048_0013 dvratoraaniryhair magalair upaobhitm 01,068.013d@048_0014 udynmravaopet mahat slamekhalm 01,068.013d@048_0015 sarvapukaribhi ca udynai ca samvtm 01,068.013d@048_0016 varramai svadharmasthair nityotsavasamhitai 01,068.013d@048_0017 dhanadhnyasamddhai ca satuai ratnapjitai 01,068.013d@048_0018 kratuyuktai ca vidvadbhir agnihotraparai sad 01,068.013d@048_0019 varjitkryakaraair dnalair dayparai 01,068.013d@048_0020 adharmabhrubhi sarvai svargalokajigubhi 01,068.013d@048_0021 evavidhajanopetam indralokam ivparam 01,068.013d@048_0022 tasmin nagaramadhye tu rjavemapratihitam 01,068.013d@048_0023 indrasadmapratka sapra vittasacayai 01,068.013d@048_0024 tasya madhye sabh divy nnratnavicitrit 01,068.013d@048_0025 tasy sabhy rjari sarvlakrabhita 01,068.013d@048_0026 brhmaai katriyai cpi mantribhi cpi savta 01,068.013d@048_0027 sastyamno rjendra stamgadhabandibhi 01,068.013d@048_0028 kryrthibhi samabhyetya ktv krya gateu sa 01,068.013d@048_0029 sukhsno 'bhavad rj tasmin kle maharaya 01,068.013d@048_0030 akuntn svana rutv nimittajs tv alakayan 01,068.013d@048_0031 akuntale nimittni obhanni bhavanti na 01,068.013d@048_0032 kryasiddhi vadanty ete dhruva rj bhaviyasi 01,068.013d@048_0033 asmis tu divase putro yuvarjo bhaviyati 01,068.013d@048_0034 vardhamnapuradvra tryaghoaninditam 01,068.013d@048_0035 akuntal purasktya vivius te maharaya 01,068.013d@048_0036 pravianta npasuta praaasu ca prekak 01,068.013d@048_0037 vardhamnapuradvra praviann eva paurava 01,068.013d@048_0038 indralokastham tmna mene harasamanvita 01,068.013d@048_0039 tato vai ngar sarve samhya parasparam 01,068.013d@048_0040 draukm npasuta samapadyanta bhrata 01,068.013d@048_0041 devateva janasygre bhrjate rr ivgat 01,068.013d@048_0042 jayanteneva paulom indralokd ihgat 01,068.013d@048_0043 iti bruvantas te sarve maharn idam abruvan 01,068.013d@048_0044 abhivdayanta sahit maharn devavarcasa 01,068.013d@048_0045 adya na saphala janma ktrth ca tato vayam 01,068.013d@048_0046 eva ye sma prapaymo maharn sryavarcasa 01,068.013d@048_0047 ity uktv sahit ke cid anvagacchanta pauravam 01,068.013d@048_0048 haimavaty sutam iva kumra pukarekaam 01,068.013d@048_0049 ye ke cid abruvan mh kuntaladidkava 01,068.013d@048_0050 kjinena sachannn drau necchanti tpasn 01,068.013d@048_0051 pic iva dyante ngar virpia 01,068.013d@048_0052 vin sadhy pics te pravianti purottamam 01,068.013d@048_0053 kutpipsrditn dnn valkaljinavsasa 01,068.013d@048_0054 tvagasthibhtn nirmsn dhamansatatn api 01,068.013d@048_0055 pigalkn pigajan drghadantn nirdarn 01,068.013d@048_0056 virakn rdhvahastn dv hsyanti ngar 01,068.013d@048_0057 evam uktavat te gira rutv maharaya 01,068.013d@048_0058 anyonya te samhya ida vacanam abruvan 01,068.013d@048_0059 ukta bhagavat vkya na kta satyavdin 01,068.013d@048_0060 purapraveana ntra kartavyam iti sanam 01,068.013d@048_0061 ki kraa pravekymo nagara durjanair vtam 01,068.013d@048_0062 tyaktasagasya ca muner nagare ki prayojanam 01,068.013d@048_0063 tasmd gamiyma vaya gagymunasagamam 01,068.013d@048_0064 evam uktv muniga pratijagmur yathgatam 01,068.013d@048_0065 gatn munigan dv putra saghya pin 01,068.013d@048_0066 mtpitbhy virahd yath ocanti drak 01,068.013d@048_0067 tath okapartg dhtim lambya dukhit 01,068.013d@048_0068 gateu teu vipreu rjamrgea bhmin 01,068.013d@048_0069 putreaiva sahyena s jagma anai anai 01,068.013d@048_0070 adaprvn payan vai rjamrgea paurava 01,068.013d@048_0071 harmyaprsdacaity ca sabh divy vicitrit 01,068.013d@048_0072 kauthalasamvio dv vismayam gata 01,068.013d@048_0073 sarve bruvanti t dv padmahnm iva riyam 01,068.013d@048_0074 gatena hassad kokilena svare samm 01,068.013d@048_0075 mukhena candrasad riy padmlaysamm 01,068.013d@048_0076 smitena kundasad padmagarbhasamatvacam 01,068.013d@048_0077 padmapatravilk taptajmbnadaprabhm 01,068.013d@048_0078 karntamitamadhy t suke sahatastanm 01,068.013d@048_0079 jaghana suvila vai r karikaropamau 01,068.013d@048_0080 raktatuganakhau pdau dharay supratihitau 01,068.013d@048_0081 evarpasamyukt svargalokd ihgat 01,068.013d@048_0082 iti sma sarve 'manyanta duantanagare jan 01,068.013d@048_0083 puna punar avocas te kuntalagun api 01,068.013d@048_0084 sihekaa sihadara sihaskandho mahbhuja 01,068.013d@048_0085 sihoraska sihabala sihavikrntagmy ayam 01,068.013d@048_0086 pthvasa pthuvak ca chatrkrair mahn 01,068.013d@048_0087 pipdatale rakto raktsyo dundubhisvana 01,068.013d@048_0088 rjalakaayukta ca rjar csya dyate 01,068.013d@048_0089 krea ca rpea arrepi tejas 01,068.013d@048_0090 duantena samo hy ea kasya putro bhaviyati 01,068.013d@048_0091 eva bruvantas te sarve praaasu sahasraa 01,068.013d@048_0092 yuktivdn avocanta sarv prabhta striya 01,068.013d@048_0093 bndhav iva sasneh anujagmu akuntalm 01,068.013d@048_0094 paur tad vaca rutv tbht akuntal 01,068.013d@048_0095 vemadvra samsdya vihvalant nptmaj 01,068.013d@048_0096 cintaym sa sahas kryagauravakrat 01,068.013d@048_0097 lajjay ca partg rjan rjasamakata 01,068.013d@048_0098 agh ki nu vakymi duanta mama krat 01,068.013d@048_0099 evam uktv tu kpa cintayant akuntal 01,068.014a abhistya ca rjna vidit s praveit 01,068.014c saha tenaiva putrea tarudityavarcas 01,068.014d*0632_01 nivedayitv te sarve rama punar gat 01,068.014d*0633_01 sihsanastha rjna mahendrasadadyutim 01,068.014d*0633_02 akuntal natair para haram avpya ca 01,068.015a pjayitv yathnyyam abravt ta akuntal 01,068.015b*0634=09 akuntal 01,068.015b*0634_01 abhivdaya rjna pitara te dhavratam 01,068.015b*0634_02 evam uktv suta tatra lajjnatamukh sthit 01,068.015b*0634_03 stambham ligya rjna prasdasvety uvca s 01,068.015b*0634_04 kuntalo 'pi rjnam abhivdya ktjali 01,068.015b*0634_05 hareotphullanayano rjna cnvavaikata 01,068.015b*0634_06 duanto dharmabuddhy tu cintayann eva so 'bravt 01,068.015b*0634_07 kim gamanakrya te brhi tva varavarini 01,068.015b*0634_08 kariymi na sadeha saputry vieata 01,068.015b*0634_09 prasdasva mahrja vakymi puruottama 01,068.015c aya putras tvay rjan yauvarjye 'bhiicyatm 01,068.016a tvay hy aya suto rjan mayy utpanna suropama 01,068.016c yathsamayam etasmin vartasva puruottama 01,068.017a yath samgame prva kta sa samayas tvay 01,068.017c ta smarasva mahbhga kavramapada prati 01,068.017d*0635=00 vaiapyana 01,068.017d*0635_01 tasyopabhogasaktasya stru cnysu bhrata 01,068.017d*0635_02 akuntal saputr ca manasy antaradhyata 01,068.017d*0636_01 sa dhrayan manasy en saputr sasmit tad 01,068.017d*0636_02 tadopaghya manas cira sukham avpa sa 01,068.018a so 'tha rutvaiva tad vkya tasy rj smarann api 01,068.018c abravn na smarmti kasya tva duatpasi 01,068.018d*0637_01 maithuna ca vth nha gaccheyam iti me mati 01,068.018d*0637_02 nbhijnmi kalyi tvay saha samgamam 01,068.019a dharmakmrthasabandha na smarmi tvay saha 01,068.019c gaccha v tiha v kma yad vpcchasi tat kuru 01,068.020a saivam ukt varroh vriteva manasvin 01,068.020c visajeva ca dukhena tasthau sthur ivcal 01,068.021a sarambhmaratmrk sphuramohasapu 01,068.021c kakair nirdahantva tiryag rjnam aikata 01,068.022a kra ghamn ca manyunbhisamrit 01,068.022c tapas sabhta tejo dhraym sa vai tad 01,068.023a s muhrtam iva dhytv dukhmarasamanvit 01,068.023c bhartram abhisaprekya kruddh vacanam abravt 01,068.024a jnann api mahrja kasmd eva prabhase 01,068.024c na jnmti nisaga yathnya prktas tath 01,068.025a atra te hdaya veda satyasyaivntasya ca 01,068.025c kalya bata sk tva mtmnam avamanyath 01,068.026a yo 'nyath santam tmnam anyath pratipadyate 01,068.026c ki tena na kta ppa coretmpahri 01,068.027a eko 'ham asmti ca manyase tva; na hcchaya vetsi muni puram 01,068.027c yo vedit karmaa ppakasya; tasyntike tva vjina karoi 01,068.027d*0638_01 dharma eva hi sdhn sarve hitakraam 01,068.027d*0638_02 nitya mithyvihnn na ca dukhvaho bhavet 01,068.028a manyate ppaka ktv na ka cid vetti mm iti 01,068.028c vidanti caina dev ca sva caivntaraprua 01,068.029a dityacandrv anilnalau ca; dyaur bhmir po hdaya yama ca 01,068.029c aha ca rtri ca ubhe ca sadhye; dharma ca jnti narasya vttam 01,068.030a yamo vaivasvatas tasya nirytayati duktam 01,068.030c hdi sthita karmask ketrajo yasya tuyati 01,068.031a na tu tuyati yasyaia puruasya durtmana 01,068.031c ta yama ppakarma nirytayati duktam 01,068.032a avamanytmantmnam anyath pratipadyate 01,068.032c dev na tasya reyso yasytmpi na kraam 01,068.033a svaya prpteti mm eva mvamasth pativratm 01,068.033c arghyrh nrcayasi m svaya bhrym upasthitm 01,068.034a kimartha m prktavad upaprekasi sasadi 01,068.034c na khalv aham ida nye raumi ki na oi me 01,068.035a yadi me ycamny vacana na kariyasi 01,068.035c duanta atadh mrdh tatas te 'dya phaliyati 01,068.036a bhry pati sapraviya sa yasmj jyate puna 01,068.036c jyy iti jytva pur kavayo vidu 01,068.037a yad gamavata pusas tad apatya prajyate 01,068.037c tat trayati sataty prvapretn pitmahn 01,068.038a pun nmno narakd yasmt pitara tryate suta 01,068.038c tasmt putra iti prokta svayam eva svayambhuv 01,068.038d*0639_01 putrea lok jayati putrenantyam anute 01,068.038d*0639_02 atha putrasya putrea modante prapitmah 01,068.039a s bhry y ghe dak s bhry y prajvat 01,068.039c s bhry y patipr s bhry y pativrat 01,068.040a ardha bhry manuyasya bhry rehatama sakh 01,068.040a*0640_01 . . . . . . . . . arra procyate budhai 01,068.040a*0640_02 bhry rehatam loke . . . . . . . . 01,068.040c bhry mla trivargasya bhry mitra mariyata 01,068.041a bhryvanta kriyvanta sabhry ghamedhina 01,068.041c bhryvanta pramodante bhryvanta riynvit 01,068.041d@049_0001 brahm sursuraguru so 'pi akti purkarot 01,068.041d@049_0002 prakti sv praviyu brahmam abhavat tata 01,068.041d@049_0003 bhartavy rakay ca bhry hi patin sad 01,068.041d@049_0004 dharmrthakmasasiddhau bhry bhartu sahyin 01,068.041d@049_0005 yad bhart ca bhry ca parasparavanugau 01,068.041d@049_0006 tad dharmrthakmn traym api sagama 01,068.041d@049_0007 katha bhrym te dharma katha v purua prabho 01,068.041d@049_0008 prpnoti kmam artha vpy asy tritayam hitam 01,068.041d@049_0009 tathaiva bhartram te bhry dharmdisdhane 01,068.041d@049_0010 na samarth trivargo 'ya dapatyo samuprita 01,068.041d@049_0011 devattithibhtynm atithn ca pjanam 01,068.041d@049_0012 na pumbhi akyate kartum te bhry katha cana 01,068.041d@049_0013 prpto 'pi crtho manujair nto 'pi nija gham 01,068.041d@049_0014 nam eti vin bhry kubhrysagrahea v 01,068.041d@049_0015 kmas tu naiva tasysti pratyakeopadyate 01,068.042a sakhya pravivikteu bhavanty et priyavad 01,068.042c pitaro dharmakryeu bhavanty rtasya mtara 01,068.043a kntrev api virmo narasydhvanikasya vai 01,068.043c ya sadra sa vivsyas tasmd dr par gati 01,068.044a sasarantam api preta viamev ekaptinam 01,068.044c bhryaivnveti bhartra satata y pativrat 01,068.045a prathama sasthit bhry pati pretya pratkate 01,068.045c prva mta ca bhartra pact sdhvy anugacchati 01,068.046a etasmt krad rjan pigrahaam iyate 01,068.046c yad pnoti patir bhrym iha loke paratra ca 01,068.046d*0641_01 poartha arrasya ptheya svargatasya vai 01,068.047a tmtmanaiva janita putra ity ucyate budhai 01,068.047c tasmd bhry nara payen mtvat putramtaram 01,068.047d*0642_01 antartmaiva sarvasya putro nmocyate sad 01,068.047d*0642_02 gat rpa ca ce ca vart lakani ca 01,068.047d*0642_03 pit yni dyante putr santi tni ca 01,068.047d*0642_04 te lagucr saparkc ca ubhubht 01,068.048a bhryy janita putram dare svam ivnanam 01,068.048c hldate janit prekya svarga prpyeva puyakt 01,068.048d*0643_01 pativratrpadhar parabjasya sagraht 01,068.048d*0643_02 kula vinya bhart naraka ynti druam 01,068.048d*0643_03 parea janit putr svabhryy yatheata 01,068.048d*0643_04 mama putr iti mats te putr api atrava 01,068.048d*0643_05 dvianti pratikurvanti na te vacanakria 01,068.048d*0643_06 dvei t ca pit cpi svabje na tath npa 01,068.048d*0643_07 na dvei pitara putro janitram athpi v 01,068.048d*0643_08 na dvei janit putra tasmd tm suto bhavet 01,068.049a dahyamn manodukhair vydhibhi ctur nar 01,068.049c hldante sveu dreu gharmrt salilev iva 01,068.049d*0644_01 vipravsak dn nar malinavsasa 01,068.049d*0644_02 te 'pi svadrs tuyanti daridr dhanalbhavat 01,068.050a susarabdho 'pi rm na bryd apriya budha 01,068.050c rati prti ca dharma ca tsv yattam avekya ca 01,068.050d*0645_01 tmano 'rdham iti rauta s rakati dhana praj 01,068.050d*0645_02 arra lokaytr vai dharma svargam n pitn 01,068.051a tmano janmana ketra puya rm santanam 01,068.051c m api k akti srau rmm te praj 01,068.051d*0646_01 devnm api k akti kartu sabhavam tmana 01,068.051d*0646_02 paitasypi lokeu stru si pratihit 01,068.051d*0646_03 ibhyo aya ke cic calv api jajire 01,068.052a paripatya yad snur dharareuguhita 01,068.052c pitur liyate 'gni kim ivsty adhika tata 01,068.053a sa tva svayam anuprpta sbhilam ima sutam 01,068.053c prekama ca kkea kimartham avamanyase 01,068.054a ani bibhrati svni na bhindanti piplik 01,068.054c na bhareth katha nu tva dharmaja san svam tmajam 01,068.054d*0647_01 mamnti vardhante kokilni vyas 01,068.054d*0647_02 ki punas tva na manyeth sarvaja putram dam 01,068.054d*0647_03 malayc candana jtam atita vadanti vai 01,068.054d*0647_04 ior ligana tasmc candand adhika bhavet 01,068.055a na vsas na rm np sparas tath sukha 01,068.055c ior ligyamnasya spara snor yath sukha 01,068.056a brhmao dvipad reho gaur varih catupadm 01,068.056c gurur garyas reha putra sparavat vara 01,068.057a spatu tv samliya putro 'ya priyadarana 01,068.057b@050_0001 aputrasya jagac chnyam aputrasya ghea kim 01,068.057b@050_0002 putrea lok jayati rutir e santan 01,068.057b@050_0003 nsti putrasama sneho nsti putrasama sukham 01,068.057b@050_0004 nsti putrasam prti nsti putrasam gati 01,068.057b@050_0005 anta vakti loko 'ya candana kila talam 01,068.057b@050_0006 putragtraparivaga candand api tala 01,068.057c putraspart sukhatara sparo loke na vidyate 01,068.058a triu vareu preu prajtham aridama 01,068.058b*0648_01 adyya manniyogt tu tavhvna pratkate 01,068.058c ima kumra rjendra tava okapraanam 01,068.059a hart vjimedhasya atasakhyasya paurava 01,068.059b*0649_01 rjasydikn anyn kratn amitadakin 01,068.059c iti vg antarike m stake 'bhyavadat pur 01,068.060a nanu nmkam ropya snehd grmntara gat 01,068.060a*0650_01 . . . . . . . . mrdhny upghrya putrakam 01,068.060a*0650_02 eva hi putrenye 'pi . . . . . . . . 01,068.060c mrdhni putrn upghrya pratinandanti mnav 01,068.061a vedev api vadantma mantravda dvijtaya 01,068.061c jtakarmai putr tavpi vidita tath 01,068.062a agd agt sabhavasi hdayd abhijyase 01,068.062c tm vai putranmsi sa jva arada atam 01,068.062d*0651_01 upajighranti pitaro mantrenena mrdhani 01,068.063a poo hi tvadadhno me satnam api ckayam 01,068.063c tasmt tva jva me vatsa susukh arad atam 01,068.063d*0652_01 eko bhtv dvidh bhta iti vda pradyate 01,068.064a tvadagebhya prasto 'ya purut puruo 'para 01,068.064c sarasvmale ''tmna dvitya paya me sutam 01,068.064d*0653_01 sarasvmale soma prektmna tvam tmani 01,068.065a yath hy havanyo 'gnir grhapatyt prayate 01,068.065c tath tvatta prasto 'ya tvam eka san dvidh kta 01,068.066a mgpakena hi te mgay paridhvat 01,068.066c aham sdit rjan kumr pitur rame 01,068.067a urva prvacitti ca sahajany ca menak 01,068.067c vivc ca ghtc ca a evpsaras var 01,068.068a ts m menak nma brahmayonir varpsar 01,068.068c diva saprpya jagat vivmitrd ajjanat 01,068.068d*0654_01 rmn ir dharmaparo vaivnara ivpara 01,068.068d*0654_02 brahmayoni kuo nma vivmitrapitmaha 01,068.068d*0654_03 kuasya putro balavn kuanbha ca dhrmika 01,068.068d*0654_04 gdhis tasya suto rj vivmitras tu gdhija 01,068.068d*0654_05 evavidha pit rjan mt me menakpsar 01,068.069a s m himavata phe suuve menakpsar 01,068.069c avakrya ca m yt partmajam ivsat 01,068.069d@051_0001 pakia puyavantas te sahit dharmatas tad 01,068.069d@051_0002 pakais tair abhigupt ca tasmd asmi akuntal 01,068.069d@051_0003 tato 'ham i d kyapena mahtman 01,068.069d@051_0004 jalrtham agnihotrasya gata dv tu pakia 01,068.069d@051_0005 nysabhtm iva mune pradadur m dayvata 01,068.069d@051_0006 kavas tv lokya m prto hasantti havirbhuja 01,068.069d@051_0007 sa mraim ivdya svam ramam upgamat 01,068.069d@051_0008 s vai sabhvit rjann anukron mahari 01,068.069d@051_0009 tenaiva svasutevha rjan vai varavarin 01,068.069d@051_0010 vivmitrasut cha vardhit munin npa 01,068.069d@051_0011 yauvane vartamn ca davn asi m npa 01,068.069d@051_0012 rame paraly kumr vijane vane 01,068.069d@051_0013 dhtr pracodit nye pitr virahit mitha 01,068.069d@051_0014 vgbhis tva sntbhir mm apatyrtham accuda 01,068.069d@051_0015 akrs tv rame vsa dharmakmrthanicitam 01,068.069d@051_0016 gndharvea vivhena vidhin pim agrah 01,068.069d@051_0017 sha kula ca la ca satyavditvam tmana 01,068.069d@051_0018 svadharma ca purasktya tvm adya araa gat 01,068.069d@051_0019 tasmn nrhasi sarutya tatheti vitatha vaca 01,068.069d@051_0020 svadharma phata ktv parityaktum upasthitm 01,068.069d@051_0021 tvannth lokanthas tva nrhasi tvam angasam 01,068.070a ki nu karmubha prva ktavaty asmi janmani 01,068.070c yad aha bndhavais tyakt blye saprati ca tvay 01,068.070d*0655_01 sagat rjardla prvakarmvasdin 01,068.071a kma tvay parityakt gamiymy aham ramam 01,068.071c ima tu bla satyaktu nrhasy tmajam tman 01,068.072 duanta uvca 01,068.072a na putram abhijnmi tvayi jta akuntale 01,068.072c asatyavacan nrya kas te raddhsyate vaca 01,068.073a menak niranukro bandhak janan tava 01,068.073c yay himavata phe nirmlyeva praverit 01,068.074a sa cpi niranukroa katrayoni pit tava 01,068.074c vivmitro brhmaatve lubdha kmaparyaa 01,068.074d*0656_01 suva suranr m vivmitrd yatheata 01,068.074d*0656_02 aho jnmi te janma kutsita kulae janai 01,068.075a menakpsaras reh mahar ca te pit 01,068.075c tayor apatya kasmt tva pucalvbhidhsyasi 01,068.075d*0657_01 jti cpi nik te kulneti vijalpase 01,068.075d*0657_02 janayitv tvam uts kokileva parair bht 01,068.075d*0657_03 ariair iva durbuddhi kavo vardhayit pit 01,068.075d*0657_04 araddheyam ida vkya yat tva jalpasi tpasi 01,068.075d*0657_05 bruvant rjasnidhye gamyat yatra cecchasi 01,068.075d*0657_06 suvaramaimuktni vastry bharani ca 01,068.075d*0657_07 yad ihecchasi bhogrtha tpasi pratighyatm 01,068.076a araddheyam ida vkya kathayant na lajjase 01,068.076c vieato matsake duatpasi gamyatm 01,068.077a kva mahari sadaivogra spsar kva ca menak 01,068.077c kva ca tvam eva kpa tpasveadhri 01,068.078a atikya ca putras te blo 'pi balavn ayam 01,068.078c katham alpena klena laskandha ivodgata 01,068.079a sunik ca yonis te pucal pratibhsi me 01,068.079c yadcchay kmargj jt menakay hy asi 01,068.080a sarvam etat paroka me yat tva vadasi tpasi 01,068.080b*0658_01 sarv vm striyo loke sarv kmaparya 01,068.080b*0658_02 sarv striya parava sarv krodhasamkul 01,068.080b*0658_03 asatyokt striya sarv na kava vaktum arhasi 01,068.080c nha tvm abhijnmi yathea gamyat tvay 01,069.001 akuntalovca 01,069.001a rjan sarapamtri paracchidri payasi 01,069.001c tmano bilvamtri payann api na payasi 01,069.002a menak tridaev eva trida cnu menakm 01,069.002c mamaivodricyate janma duanta tava janmata 01,069.003a kitv aasi rjas tvam antarike carmy aham 01,069.003c vayor antara paya merusarapayor iva 01,069.004a mahendrasya kuberasya yamasya varuasya ca 01,069.004c bhavanny anusaymi prabhva paya me npa 01,069.004d*0659_01 pur naravara putra urvay janitas tad 01,069.004d*0659_02 yur nma mahrja tava prvapitmaha 01,069.004d*0659_03 maharaya ca bahava katriy ca paratapa 01,069.004d*0659_04 apsarassu mg ca mtdoo na vidyate 01,069.005a satya cpi pravdo 'ya ya pravakymi te 'nagha 01,069.005c nidaranrtha na dvet tac chrutv kantum arhasi 01,069.005d*0660_01 psuptena hyanti kujar madalina 01,069.006a virpo yvad dare ntmana payate mukham 01,069.006c manyate tvad tmnam anyebhyo rpavattaram 01,069.007a yad tu mukham dare vikta so 'bhivkate 01,069.007c tadetara vijnti tmna netara janam 01,069.008a atva rpasapanno na ki cid avamanyate 01,069.008c atva jalpan durvco bhavatha vihehaka 01,069.009a mrkho hi jalpat pus rutv vca ubhubh 01,069.009c aubha vkyam datte puram iva skara 01,069.010a prjas tu jalpat pus rutv vca ubhubh 01,069.010c guavad vkyam datte hasa kram ivmbhasa 01,069.010d*0661_01 tmano duabhvatvj jnan nco 'prasannadh 01,069.010d*0661_02 parem api jnti svakarmasadn gun 01,069.010d*0661_03 dahyamns tu tvrea nc parayao 'gnin 01,069.010d*0661_04 aakts t gati gantu tato nind prakurvate 01,069.011a anyn parivadan sdhur yath hi paritapyate 01,069.011c tath parivadann anys tuo bhavati durjana 01,069.011d*0662_01 apavdarat mrkh bhavantha vieata 01,069.011d*0662_02 npavdarat santo bhavanti sma vieata 01,069.012a abhivdya yath vddhn santo gacchanti nirvtim 01,069.012c eva sajjanam kruya mrkho bhavati nirvta 01,069.013a sukha jvanty adoaj mrkh donudarina 01,069.013c yatra vcy parai santa parn hus tathvidhn 01,069.014a ato hsyatara loke ki cid anyan na vidyate 01,069.014c yatra durjana ity ha durjana sajjana svayam 01,069.014d*0663_01 drul lokasakled dukham pnoty asaayam 01,069.015a satyadharmacyutt pusa kruddhd vid iva 01,069.015c anstiko 'py udvijate jana ki punar stika 01,069.016a svayam utpdya vai putra sada yo 'vamanyate 01,069.016c tasya dev riya ghnanti na ca lokn upnute 01,069.016d*0664_01 abhavye 'py ante 'uddhe nstike ppakarmai 01,069.016d*0664_02 durcre kalir bhyn na kalir dharmacriu 01,069.017a kulavaapratih hi pitara putram abruvan 01,069.017c uttama sarvadharm tasmt putra na satyajet 01,069.018a svapatnprabhavn paca labdhn krtn vivardhitn 01,069.018c ktn anysu cotpannn putrn vai manur abravt 01,069.018d*0665_01 tatra a bandhudyd a adydabndhav 01,069.019a dharmakrtyvah n manasa prtivardhan 01,069.019c tryante narakj jt putr dharmaplav pitn 01,069.020a sa tva npatirdla na putra tyaktum arhasi 01,069.020b*0666_01 tasmt putra ca satya ca playasva mahpate 01,069.020b*0666_02 ubhaya playan hy etan nnta vaktum arhasi 01,069.020c tmna satyadharmau ca playno mahpate 01,069.020e narendrasiha kapaa na vohu tvam ihrhasi 01,069.021a vara kpaatd vp vara vpatt kratu 01,069.021b*0667_01 vara saraatd yaja vara yajt suputraka 01,069.021c vara kratuatt putra satya putraatd varam 01,069.022a avamedhasahasra ca satya ca tulay dhtam 01,069.022c avamedhasahasrd dhi satyam eva viiyate 01,069.023a sarvaveddhigamana sarvatrthvaghanam 01,069.023c satya ca vadato rjan sama v syn na v samam 01,069.024a nsti satyt paro dharmo na satyd vidyate param 01,069.024c na hi tvratara ki cid antd iha vidyate 01,069.025a rjan satya para brahma satya ca samaya para 01,069.025c m tyk samaya rjan satya sagatam astu te 01,069.025d*0668_01 ya ppa na vijnti karma ktv nardhipa 01,069.025d*0668_02 na hi tdk para ppam antd iha vidyate 01,069.025d*0668_03 yasya te hdaya veda satyasyaivntasya ca 01,069.025d*0668_04 kalya skia tasmt kartum arhasi dharmata 01,069.025d*0668_05 yo na kmn na ca krodhn na mohd abhivartate 01,069.025d*0668_06 amitra vpi mitra v sa vai uttamaprua 01,069.026a ante cet prasagas te raddadhsi na cet svayam 01,069.026c tmano hanta gacchmi tvde nsti sagatam 01,069.026d*0669_01 putratve akamnasya buddhir jpakadpin 01,069.026d*0669_02 gati svara smti sattva la vidy ca vikrama 01,069.026d*0669_03 dhupraktibhvau ca vart romarjaya 01,069.026d*0669_04 sam yasya yadi syus te tasya putro na saaya 01,069.026d*0669_05 sdyenoddhta bimba tava dehd vipate 01,069.026d*0669_06 tteti bhama vai m sma rjan vth kth 01,069.026d*0669_07 te 'pi gardabhakrt paya psyati me suta 01,069.027a te 'pi tvayi duanta ailarjvatasakm 01,069.027c caturantm imm urv putro me playiyati 01,069.027d*0670_01 evam ukto mahendrea bhaviyati ca nnyath 01,069.027d*0670_02 skitve bahavo 'py ukt devadtdayo mat 01,069.027d*0670_03 na bruvanti tath satyam utho vnta kila 01,069.027d*0670_04 aski mandabhgy gamiymi yathgatam 01,069.028 vaiapyana uvca 01,069.028a etvad uktv vacana prtihata akuntal 01,069.028b*0671_01 tasy krodhasamuttho 'gni sadhmo mrdhny adyata 01,069.028b*0671_02 saniyamytmano 'geu tata krodhgnim tmajam 01,069.028b*0671_03 prasthitaivnavadyg saha putrea vai vanam 01,069.028c athntarike duanta vg uvcarri 01,069.028e tvikpurohitcryair mantribhi cvta tad 01,069.029a bhastr mt pitu putro yena jta sa eva sa 01,069.029c bharasva putra duanta mvamasth akuntalm 01,069.029c*0672_01 . . . . . . . . satyam ha akuntal 01,069.029c*0672_02 sarvebhyo hy agam agebhya skd utpadyate suta 01,069.029c*0672_03 tm caiva suto nma tenaiva tava paurava 01,069.029c*0672_04 hita hy tmantmna pariraka ima sutam 01,069.029c*0672_05 anany tva pratkasva 01,069.029d*0673_01 striya pavitram atulam etad duanta dharmata 01,069.029d*0673_02 msi msi rajo hy s duritny apakarati 01,069.029d*0673_03 tata sarvi bhtni vyjahrus ta samantata 01,069.029d*0673_04 hitas tvattanor ea 01,069.030a retodh putra unnayati naradeva yamakayt 01,069.030c tva csya dht garbhasya satyam ha akuntal 01,069.030d*0674_01 patir jy praviati sa tasy jyate puna 01,069.030d*0674_02 anyonyapraktir hy e 01,069.031a jy janayate putram tmano 'ga dvidh ktam 01,069.031c tasmd bharasva duanta putra kuntala npa 01,069.032a abhtir e kas tyajyj jva jvantam tmajam 01,069.032c kuntala mahtmna dauanti bhara paurava 01,069.033a bhartavyo 'ya tvay yasmd asmka vacand api 01,069.033c tasmd bhavatv aya nmn bharato nma te suta 01,069.033d*0675=00 vaiapyana 01,069.033d*0675_01 evam uktv tato dev aya ca tapodhan 01,069.033d*0675_02 pativrateti sah pupavi vavarire 01,069.034a tac chrutv pauravo rj vyhta vai divaukasm 01,069.034b*0676_01 sihsant samutthya praamya ca divaukasa 01,069.034c purohitam amty ca sapraho 'bravd idam 01,069.035a vantv etad bhavanto 'sya devadtasya bhitam 01,069.035b*0677_01 vantu devatn ca mahar ca bhitam 01,069.035c aham apy evam evaina jnmi svayam tmajam 01,069.036a yady aha vacand eva ghym imam tmajam 01,069.036c bhaved dhi ak lokasya naiva uddho bhaved ayam 01,069.037a ta viodhya tad rj devadtena bhrata 01,069.037c ha pramudita cpi pratijagrha ta sutam 01,069.037d*0678_01 tatas tasya tad rj pitkryi sarvaa 01,069.037d*0678_02 kraym sa mudita prtimn tmajasya ha 01,069.038a mrdhni cainam upghrya sasneha pariasvaje 01,069.038c sabhjyamno viprai ca styamna ca bandibhi 01,069.038e sa muda param lebhe putrasasparaj npa 01,069.039a t caiva bhry dharmaja pjaym sa dharmata 01,069.039c abravc caiva t rj sntvaprvam ida vaca 01,069.040a kto lokaparoko 'ya sabandho vai tvay saha 01,069.040b*0679_01 lokasyya parokas tu sabandho nau purbhavat 01,069.040b*0679_02 kto lokasamako 'dya sabandho vai puna kta 01,069.040b*0680_01 tasmd etan may tv adya tannimitta prabhitam 01,069.040c tasmd etan may devi tvacchuddhyartha vicritam 01,069.040d*0681_01 brhma katriy vaiy dr caiva pthagvidh 01,069.040d*0681_02 tv devi pjayiyanti nirviaka pativratm 01,069.041a manyate caiva lokas te strbhvn mayi sagatam 01,069.041c putra cya vto rjye may tasmd vicritam 01,069.042a yac ca kopitaytyartha tvayokto 'smy apriya priye 01,069.042c praayiny vilki tat knta te may ubhe 01,069.042d*0682_01 anta vpy ania v durukta vpi duktam 01,069.042d*0682_02 tvaypy eva vilki kantavya mama durvaca 01,069.042d*0682_03 kamy patikta nrya ptivratya vrajanti y 01,069.043a tm evam uktv rjarir duanto mahi priym 01,069.043a*0683_01 . . . . . . . . tm aninditagminm 01,069.043a*0683_02 antapura praveyaiva . . . . . . . . 01,069.043c vsobhir annapnai ca pjaym sa bhrata 01,069.043d*0684_01 sa mtaram upasthya rathantarym abhata 01,069.043d*0684_02 mama putro vane jtas tava okapraana 01,069.043d*0684_03 d adya vimukto 'ha tava pautrea obhane 01,069.043d*0684_04 vivmitrasut ceya kavena ca vivardhit 01,069.043d*0684_05 snu tava mahbhge prasdasva akuntalm 01,069.043d*0684_06 putrasya vacana rutv pautra s pariasvaje 01,069.043d*0684_07 pdayo patit tatra rathantary akuntalm 01,069.043d*0684_08 parivajya ca bhubhy hard ary avartayat 01,069.043d*0684_09 uvca vacana satya lakaye lakani ca 01,069.043d*0684_10 tava putro vilki cakravart bhaviyati 01,069.043d*0684_11 tava bhart vilki trailokyavijay bhavet 01,069.043d*0684_12 divyn bhogn anuprpt bhava tva varavarini 01,069.043d*0684_13 evam ukt rathantary para haram avpa s 01,069.043d*0684_14 akuntal tato rj stroktenaiva karma 01,069.043d*0684_15 tato 'gramahi ktv sarvbharaabhitm 01,069.043d*0684_16 brhmaebhyo dhana dattv sainikn ca bhpati 01,069.044a duanta ca tato rj putra kuntala tad 01,069.044c bharata nmata ktv yauvarjye 'bhyaecayat 01,069.044d*0685_01 tata cirya rjya tat ktv rjany upeyui 01,069.044d*0685_02 kladharma sa bharatas tato rjyam avptavn 01,069.044d*0686_01 bharate bhram veya ktaktyo 'bhavan npa 01,069.044d*0686_02 tato varaata pra rjya ktv tv asau npa 01,069.044d*0686_03 ktv dnni duanta svargalokam upeyivn 01,069.044d*0686_04 dauantir bharato rjya yathnyyam avpa sa 01,069.045a tasya tat prathita cakra prvartata mahtmana 01,069.045c bhsvara divyam ajita lokasandana mahat 01,069.046a sa vijitya mahpl cakra vaavartina 01,069.046c cacra ca sat dharma prpa cnuttama yaa 01,069.047a sa rj cakravarty st srvabhauma pratpavn 01,069.047c je ca bahubhir yajair yath akro marutpati 01,069.048a yjaym sa ta kavo dakavad bhridakiam 01,069.048c rmn govitata nma vjimedham avpa sa 01,069.048e yasmin sahasra padmn kavya bharato dadau 01,069.049a bharatd bhrat krtir yeneda bhrata kulam 01,069.049c apare ye ca prve ca bhrat iti virut 01,069.050a bharatasynvavye hi devakalp mahaujasa 01,069.050c babhvur brahmakalp ca bahavo rjasattam 01,069.051a yem aparimeyni nmadheyni sarvaa 01,069.051c te tu te yathmukhya krtayiymi bhrata 01,069.051e mahbhgn devakalpn satyrjavaparyan 01,069.051f*0687_01 ya ida uyn nitya kuntalam anuttamam 01,069.051f*0687_02 sa putravn bhaved rjan duantavad iti dhruvam 01,069.051f*0687_03 tasmc chrotavyam etad vai rvayec ca prayatnata 01,069.051f*0687_04 r[] krtir viad n dvaipyanavaco yath 01,070.001 vaiapyana uvca 01,070.001a prajpates tu dakasya manor vaivasvatasya ca 01,070.001c bharatasya kuro pror ajamhasya cnvaye 01,070.002a ydavnm ima vaa paurav ca sarvaa 01,070.002c tathaiva bhratn ca puya svastyayana mahat 01,070.002e dhanya yaasyam yuya krtayiymi te 'nagha 01,070.003a tejobhir udit sarve maharisamatejasa 01,070.003c daa pracetasa putr santa prvajan smt 01,070.003e meghajengnin ye te prva dagdh mahaujasa 01,070.004a tebhya prcetaso jaje dako dakd im praj 01,070.004c sabht puruavyghra sa hi lokapitmaha 01,070.005a vriy saha sagamya daka prcetaso muni 01,070.005c tmatulyn ajanayat sahasra saitavratn 01,070.006a sahasrasakhyn samitn sutn dakasya nrada 01,070.006c mokam adhypaym sa skhyajnam anuttamam 01,070.006d*0688_01 nrtha yojaym sa digantajnakarmasu 01,070.007a tata pacata kany putrik abhisadadhe 01,070.007c prajpati praj daka siskur janamejaya 01,070.008a dadau sa daa dharmya kayapya trayodaa 01,070.008c klasya nayane yukt saptaviatim indave 01,070.009a trayodan patnn y tu dkya var 01,070.009c mrca kayapas tasym dityn samajjanat 01,070.009e indrdn vryasapannn vivasvantam athpi ca 01,070.010a vivasvata suto jaje yamo vaivasvata prabhu 01,070.010c mrtaa ca yamasypi putro rjann ajyata 01,070.011a mrtaasya manur dhmn ajyata suta prabhu 01,070.011b*0689_01 yama cpi suto jaje khytas tasynuja prabhu 01,070.011b*0689_02 dharmtm sa manur dhmn yatra vaa pratihita 01,070.011c manor vao mnavn tato 'ya prathito 'bhavat 01,070.011e brahmakatrdayas tasmn manor jts tu mnav 01,070.012a tatrbhavat tad rjan brahma katrea sagatam 01,070.012c brhma mnavs te sga vedam addharan 01,070.013a vena dhu nariyanta nbhgekvkum eva ca 01,070.013c karam atha aryti tathaivtramm ilm 01,070.014a padhranavamn hu katradharmaparyan 01,070.014c nbhgriadaamn mano putrn mahbaln 01,070.015a pacata mano putrs tathaivnye 'bhavan kitau 01,070.015c anyonyabhedt te sarve vineur iti na rutam 01,070.016a purravs tato vidvn ily samapadyata 01,070.016c s vai tasybhavan mt pit ceti hi na rutam 01,070.017a trayodaa samudrasya dvpn anan purrav 01,070.017c amnuair vta sattvair mnua san mahya 01,070.017d*0690_01 tutoa naiva ratnn lobhd iti ca na rutam 01,070.018a viprai sa vigraha cakre vryonmatta purrav 01,070.018c jahra ca sa vipr ratnny utkroatm api 01,070.019a sanatkumras ta rjan brahmalokd upetya ha 01,070.019c anudaray tata cakre pratyaghn na cpy asau 01,070.020a tato maharibhi kruddhai apta sadyo vyanayata 01,070.020c lobhnvito madabaln naasajo nardhipa 01,070.021a sa hi gandharvalokastha urvay sahito vir 01,070.021c ninya kriyrthe 'gnn yathvad vihits tridh 01,070.022a a putr jajire 'thaild yur dhmn amvasu 01,070.022c dhyu ca vanyu ca rutyu corvasut 01,070.023a nahua vddhaarma raji rambham anenasam 01,070.023c svarbhnavsutn etn yo putrn pracakate 01,070.024a yuo nahua putro dhmn satyaparkrama 01,070.024c rjya asa sumahad dharmea pthivpati 01,070.025a pitn devn n viprn gandharvoragarkasn 01,070.025c nahua playm sa brahmakatram atho via 01,070.026a sa hatv dasyusaghtn n karam adpayat 01,070.026c pauvac caiva tn phe vhaym sa vryavn 01,070.027a kraym sa cendratvam abhibhya divaukasa 01,070.027c tejas tapas caiva vikrameaujas tath 01,070.027d*0691_01 viio nahua apta sadyo hy ajagaro 'bhavat 01,070.028a yati yayti saytim yti pcam uddhavam 01,070.028c nahuo janaym sa a putrn priyavsasi 01,070.028d*0692_01 yatis tu yogam sthya brahmabhto 'bhavan muni 01,070.029a yaytir nhua samr st satyaparkrama 01,070.029c sa playm sa mahm je ca vividhai savai 01,070.030a atiakty pitn arcan dev ca prayata sad 01,070.030c anvaght praj sarv yaytir aparjita 01,070.031a tasya putr mahevs sarvai samudit guai 01,070.031c devayny mahrja armihy ca jajire 01,070.032a devaynym ajyet yadus turvasur eva ca 01,070.032c druhyu cnu ca pru ca armihy prajajire 01,070.033a sa vat sam rjan praj dharmea playan 01,070.033c jarm rchan mahghor nhuo rpaninm 01,070.034a jarbhibhta putrn sa rj vacanam abravt 01,070.034c yadu pru turvasu ca druhyu cnu ca bhrata 01,070.035a yauvanena caran kmn yuv yuvatibhi saha 01,070.035c vihartum aham icchmi shya kuruta putrak 01,070.036a ta putro devayneya prvajo yadur abravt 01,070.036c ki krya bhavata kryam asmbhir yauvanena ca 01,070.037a yaytir abravt ta vai jar me pratighyatm 01,070.037c yauvanena tvadyena careya viayn aham 01,070.038a yajato drghasatrair me pc coanaso mune 01,070.038c kmrtha pariho me tapye 'ha tena putrak 01,070.039a mmakena arrea rjyam eka prastu va 01,070.039c aha tanvbhinavay yuv kmn avpnuym 01,070.040a na te tasya pratyaghan yaduprabhtayo jarm 01,070.040c tam abravt tata pru kanyn satyavikrama 01,070.041a rja carbhinavay tanv yauvanagocara 01,070.041c aha jar samsthya rjye sthsymi te ''jay 01,070.042a evam ukta sa rjaris tapovryasamrayt 01,070.042c sacraym sa jar tad putre mahtmani 01,070.043a pauravetha vayas rj yauvanam sthita 01,070.043c yytenpi vayas rjya prur akrayat 01,070.044a tato varasahasrnte yaytir aparjita 01,070.044b*0693_01 sthita sa npardla rdlasamavikrama 01,070.044b*0693_02 yaytir api patnbhy drghakla vihtya ca 01,070.044b*0693_03 vivcy sahito reme puna caitrarathe vane 01,070.044b*0693_04 ndhyagacchat tad tpti kmn sa mahya 01,070.044b*0693_05 avetya manas rjann im gth tad jagau 01,070.044b*0693_06 na jtu kma kmnm upabhogena myati 01,070.044b*0693_07 havi kavartmeva bhya evbhivardhate 01,070.044b*0693_08 pthiv ratnasapr hiraya paava striya 01,070.044b*0693_09 nlam ekasya tat sarvam iti matv ama vrajet 01,070.044b*0693_10 yad na kurute ppa sarvabhteu karhi cit 01,070.044b*0693_11 karma manas vc brahma sapadyate tad 01,070.044b*0693_12 yad cya na bibheti yad csmn na bibhyati 01,070.044b*0693_13 yad necchati na dvei brahma sapadyate tad 01,070.044b*0693_14 ity avekya mahprja kmn phalgut npa 01,070.044b*0693_15 samdhya mano buddhy pratyaghj jar sutt 01,070.044b*0693_16 dattv ca yauvana rj pru rjye 'bhiicya ca 01,070.044c atpta eva kmn pru putram uvca ha 01,070.045a tvay dydavn asmi tva me vaakara suta 01,070.045c pauravo vaa iti te khyti loke gamiyati 01,070.046a tata sa npardla pru rjye 'bhiicya ca 01,070.046b*0694_01 tapa sucarita ktv bhgutuge mahtap 01,070.046c klena mahat pact kladharmam upeyivn 01,070.046d*0695_01 prayitv tv anaana sadra svargam ptavn 01,071.001 janamejaya uvca 01,071.001a yayti prvako 'smka daamo ya prajpate 01,071.001c katha sa ukratanay lebhe paramadurlabhm 01,071.002a etad icchmy aha rotu vistarea dvijottama 01,071.002b*0696_01 varasakarajo dharma katha ta nspat tad 01,071.002b*0696_02 jarsacraa cpi anyadeheu na rutam 01,071.002c nuprvy ca me asa pror vaakarn pthak 01,071.003 vaiapyana uvca 01,071.003a yaytir sd rjarir devarjasamadyuti 01,071.003c ta ukravaparvau vavrte vai yath pur 01,071.004a tat te 'ha sapravakymi pcchato janamejaya 01,071.004c devayny ca sayoga yayter nhuasya ca 01,071.005a surm asur ca samajyata vai mitha 01,071.005c aivarya prati sagharas trailokye sacarcare 01,071.006a jigay tato dev vavrire ''girasa munim 01,071.006c paurohityena yjyrthe kvya tanasa pare 01,071.006e brhmaau tv ubhau nityam anyonyaspardhinau bham 01,071.007a tatra dev nijaghnur yn dnavn yudhi sagatn 01,071.007c tn punar jvaym sa kvyo vidybalrayt 01,071.007e tatas te punar utthya yodhay cakrire surn 01,071.008a asurs tu nijaghnur yn surn samaramrdhani 01,071.008c na tn sajvaym sa bhaspatir udradh 01,071.009a na hi veda sa t vidy y kvyo veda vryavn 01,071.009c sajvan tato dev vidam agaman param 01,071.010a te tu dev bhayodvign kvyd uanasas tad 01,071.010c cu kacam upgamya jyeha putra bhaspate 01,071.011a bhajamnn bhajasvsmn kuru na shyam uttamam 01,071.011c ysau vidy nivasati brhmae 'mitatejasi 01,071.011e ukre tm hara kipra bhgabh no bhaviyasi 01,071.012a vaparvasampe sa akyo drau tvay dvija 01,071.012c rakate dnavs tatra na sa rakaty adnavn 01,071.013a tam rdhayitu akto bhavn prvavay kavim 01,071.013c devayn ca dayit sut tasya mahtmana 01,071.014a tvam rdhayitu akto nnya ka cana vidyate 01,071.014c ladkiyamdhuryair crea damena ca 01,071.014e devayny hi tuy vidy t prpsyasi dhruvam 01,071.015a tathety uktv tata pryd bhaspatisuta kaca 01,071.015c tadbhipjito devai sampa vaparvaa 01,071.016a sa gatv tvarito rjan devai sapreita kaca 01,071.016c asurendrapure ukra dv vkyam uvca ha 01,071.017a er agirasa pautra putra skd bhaspate 01,071.017c nmn kaca iti khyta iya ghtu m bhavn 01,071.018a brahmacarya cariymi tvayy aha parama gurau 01,071.018c anumanyasva m brahman sahasra parivatsarn 01,071.019 ukra uvca 01,071.019a kaca susvgata te 'stu pratighmi te vaca 01,071.019c arcayiye 'ham arcya tvm arcito 'stu bhaspati 01,071.020 vaiapyana uvca 01,071.020a kacas tu ta tathety uktv pratijagrha tad vratam 01,071.020c dia kaviputrea ukreoanas svayam 01,071.021a vratasya vratakla sa yathokta pratyaghata 01,071.021c rdhayann updhyya devayn ca bhrata 01,071.022a nityam rdhayiyas t yuv yauvanago ''mukhe 01,071.022c gyan ntyan vdaya ca devaynm atoayat 01,071.023a salayan devayn kany saprptayauvanm 01,071.023c pupai phalai preaai ca toaym sa bhrata 01,071.023d*0697_01 tata sahasra gurug sarakan vanyam harat 01,071.024a devayny api ta vipra niyamavratacriam 01,071.024c anugyamn lalan raha paryacarat tad 01,071.024d*0698_01 gyanta caiva ukla ca dtra priyavdinam 01,071.024d*0698_02 nryo nara kmayante rpia sragvia tath 01,071.025a paca varaatny eva kacasya carato vratam 01,071.025c tatrtyur atho buddhv dnavs ta tata kacam 01,071.026a g rakanta vane dv rahasy ekam amarit 01,071.026c jaghnur bhaspater dved vidyrakrtham eva ca 01,071.026e hatv lvkebhya ca pryacchas tilaa ktam 01,071.027a tato gvo nivtts t agop sva niveanam 01,071.027c t dv rahit gs tu kacenbhygat vant 01,071.027e uvca vacana kle devayny atha bhrata 01,071.028a ahuta cgnihotra te srya csta gata prabho 01,071.028c agop cgat gva kacas tta na dyate 01,071.029a vyakta hato mto vpi kacas tta bhaviyati 01,071.029c ta vin na ca jveya kaca satya bravmi te 01,071.030 ukra uvca 01,071.030a ayam ehti abdena mta sajvaymy aham 01,071.031 vaiapyana uvca 01,071.031a tata sajvan vidy prayujya kacam hvayat 01,071.031c hta prdurabhavat kaco 'rio 'tha vidyay 01,071.031d*0699a_01 kasmc ciryito 'sti pas tm ha bhrgavm 01,071.031d*0700_00 kaca 01,071.031d*0700_01 samidha ca kudni khabhra ca bhmini 01,071.031d*0700_02 ghtv ramabhrrto vaavka samrita 01,071.031d*0700_03 gva ca sahit sarv vkacchym uprit 01,071.031d*0700_04 asurs tatra m dv kas tvam ity abhyacodayan 01,071.031d*0700_05 bhaspatisuta cha kaca ity abhiviruta 01,071.031d*0700_06 ity uktamtre m hatv pektv tu dnav 01,071.031d*0700_07 dattv lvkebhyas tu sukha jagmu svam layam 01,071.031d*0700_08 hto vidyay bhadre bhrgavea mahtman 01,071.031d*0700_09 tvatsampam ihyta katha cit samajvita 01,071.031e hato 'ham iti ccakhyau po brhmaakanyay 01,071.031f*0699_01 bhittv bhittv arri vk sa vinipatat 01,071.032a sa punar devaynyokta puphro yadcchay 01,071.032c vana yayau tato vipro dadur dnav ca tam 01,071.032d*0701_01 punas ta peayitv tu samudrmbhasy amirayan 01,071.032d*0701_02 cira gata puna kany pitre ta sanyavedayat 01,071.032d*0701_03 viprea punar hto vidyay gurudehaja 01,071.032d*0701_04 punar vtya tad vtta nyavedayata tat tath 01,071.032d*0702_01 bhedayitv arri matsydn sa nirgata 01,071.032d*0703_01 devayny punas tatra kad cid vanyam hara 01,071.032d*0703_02 ukto 'gacchad vana ta tu dadur dnav puna 01,071.033a tato dvitya hatv ta dagdhv ktv ca craa 01,071.033b*0704_01 saghya prayitv ca suray samaloya ca 01,071.033c pryacchan brhmayaiva surym asurs tad 01,071.033d*0705_01 apibat suray srdha kacabhasma bhgdvaha 01,071.033d*0705_02 s syatanavelym agop g samgat 01,071.034a devayny atha bhyo 'pi vkya pitaram abravt 01,071.034b*0706=00 vaiapyana 01,071.034b*0706_01 rutv putrvaca kvyo mantrehtavn kacam 01,071.034b*0706_02 jtv bahiham ajtv svakukistha kaca npa 01,071.034c puphra preaakt kacas tta na dyate 01,071.035 ukra uvca 01,071.035*0707_01 vidyayotthpyamno 'pi nbhyeti karavi kim 01,071.035a bhaspate suta putri kaca pretagati gata 01,071.035c vidyay jvito 'py eva hanyate karavi kim 01,071.036a maiva uco m ruda devayni; na tvd martyam anupraocet 01,071.036b*0708_01 yasys tava brahma ca brhma ca 01,071.036b*0708_02 sendr dev vasavo 'thvinau ca 01,071.036c sur ca vive ca jagac ca sarvam; upasthit vaiktim namanti 01,071.036d*0709_01 aakyo 'sau jvayitu dvijti 01,071.036d*0709_02 sajvito vadhyate caiva bhya 01,071.037 devayny uvca 01,071.037a yasygir vddhatama pitmaho; bhaspati cpi pit tapodhana 01,071.037c e putra tam atho vpi pautra; katha na oceyam aha na rudym 01,071.038a sa brahmacr ca tapodhana ca; sadotthita karmasu caiva daka 01,071.038c kacasya mrga pratipatsye na bhokye; priyo hi me tta kaco 'bhirpa 01,071.039 ukra uvca 01,071.039a asaaya mm asur dvianti; ye me iya ngasa sdayanti 01,071.039c abrhmaa kartum icchanti raudrs; te m yath prastuta dnavair hi 01,071.039e apy asya ppasya bhaved ihnta; ka brahmahaty na dahed apndram 01,071.040 vaiapyana uvca 01,071.040a sacodito devayny mahari punar hvayat 01,071.040c sarambheaiva kvyo hi bhaspatisuta kacam 01,071.040d*0710_01 sa pito devayny mahari 01,071.040d*0710_02 samrabhat sarambhc caiva kvya 01,071.040d*0711_01 kaco 'pi rjan sumahnubhvo 01,071.040d*0711_02 vidyball labdhamatir mahtm 01,071.040d*0712=00 vaiapyana uvca 01,071.040d*0712_01 akraym sa tad devayny kte vibhu 01,071.041a guror bhto vidyay copahta; anair vca jahare vyjahra 01,071.041b*0713=00 kaca 01,071.041b*0713_01 prasda bhagavan mahya kaco 'ham abhivdaye 01,071.041b*0713_02 yath bahumata putras tath manyatu m bhavn 01,071.041c tam abravt kena pathopanto; mamodare tihasi brhi vipra 01,071.041d*0714_01 asmin muhrte hy asurn vinya 01,071.041d*0714_02 gacchmi devn aham adya vipra 01,071.042 kaca uvca 01,071.042a bhavatprasdn na jahti m smti; smare ca sarva yac ca yath ca vttam 01,071.042c na tv eva syt tapaso vyayo me; tata klea ghoram ima sahmi 01,071.043a asurai sury bhavato 'smi datto; hatv dagdhv crayitv ca kvya 01,071.043c brhm mym sur caiva my; tvayi sthite katham evtivartet 01,071.044 ukra uvca 01,071.044a ki te priya karavy adya vatse; vadhena me jvita syt kacasya 01,071.044c nnyatra kuker mama bhedanena; dyet kaco madgato devayni 01,071.045 devayny uvca 01,071.045a dvau m okv agnikalpau dahet; kacasya nas tava caivopaghta 01,071.045c kacasya ne mama nsti arma; tavopaghte jvitu nsmi akt 01,071.046 ukra uvca 01,071.046a sasiddharpo 'si bhaspate suta; yat tv bhakta bhajate devayn 01,071.046c vidym im prpnuhi jvan tva; na ced indra kacarp tvam adya 01,071.047a na nivartet punar jvan ka cid anyo mamodart 01,071.047c brhmaa varjayitvaika tasmd vidym avpnuhi 01,071.048a putro bhtv bhvaya bhvito mm; asmd dehd upanikramya tta 01,071.048c samketh dharmavatm avek; guro sakt prpya vidy savidya 01,071.049 vaiapyana uvca 01,071.049a guro sakt samavpya vidy; bhittv kuki nirvicakrma vipra 01,071.049c kaco 'bhirpo dakia brhmaasya; ukltyaye pauramsym ivendu 01,071.050a dv ca ta patita brahmarim; utthpaym sa mta kaco 'pi 01,071.050c vidy siddh tm avpybhivdya; tata kacas ta gurum ity uvca 01,071.050d*0715_01 ya rotrayor amta saniiced 01,071.050d*0715_02 vidym avidyasya yath mamyam 01,071.050d*0715_03 ta manye 'ha pitara mtara ca 01,071.050d*0715_04 tasmai na druhyet ktam asya jnan 01,071.051a tasya dtram anuttamasya; nidhi nidhn caturanvaynm 01,071.051c ye ndriyante gurum arcanya; ppl loks te vrajanty apratihn 01,071.052 vaiapyana uvca 01,071.052*0716_01 vatsu bhtev idam ha kvya 01,071.052*0716_02 samutthito brahmari pura 01,071.052a surpnd vacan prpayitv; sajna caiva tathtighoram 01,071.052c dv kaca cpi tathbhirpa; pta tad suray mohitena 01,071.053a samanyur utthya mahnubhvas; tadoan viprahita cikru 01,071.053c kvya svaya vkyam ida jagda; surpna prati vai jtaaka 01,071.054a yo brhmao 'dya prabhtha ka cin; moht sur psyati mandabuddhi 01,071.054c apetadharmo brahmah caiva sa syd; asmil loke garhita syt pare ca 01,071.055a may cem vipradharmoktism; maryd vai sthpit sarvaloke 01,071.055c santo vipr uruvso gur; dev lok copavantu sarve 01,071.055d*0717_01 brahmahatysama tasya ppa syd brhmaasya tu 01,071.055d*0717_02 ya psyati sur mohn naraka cpi ysyati 01,071.056a itdam uktv sa mahnubhvas; taponidhn nidhir aprameya 01,071.056c tn dnavn daivavimhabuddhn; ida samhya vaco 'bhyuvca 01,071.057a cake vo dnav bli stha; siddha kaco vatsyati matsake 01,071.057c sajvan prpya vidy mahrth; tulyaprabhvo brahma brahmabhta 01,071.057d*0718_01 yo 'krd dukara karma devn krat kaca 01,071.057d*0718_02 na tatkrtir jar gacched yjya ca bhaviyati 01,071.057d*0719_01 etvad uktv vacana virarma sa bhrgava 01,071.057d*0719_02 dnav vismayvi prayayu sva niveanam 01,071.058a guror uya sake tu daa varaatni sa 01,071.058c anujta kaco gantum iyea tridalayam 01,072.001 vaiapyana uvca 01,072.001a samvttavrata ta tu visa guru tad 01,072.001c prasthita tridavsa devayny abravd idam 01,072.002a er agirasa pautra vttenbhijanena ca 01,072.002c bhrjase vidyay caiva tapas ca damena ca 01,072.003a ir yathgir mnya pitur mama mahya 01,072.003c tath mnya ca pjya ca bhyo mama bhaspati 01,072.004a eva jtv vijnhi yad bravmi tapodhana 01,072.004c vratasthe niyamopete yath vartmy aha tvayi 01,072.005a sa samvttavidyo m bhakt bhajitum arhasi 01,072.005c gha pi vidhivan mama mantrapurasktam 01,072.006 kaca uvca 01,072.006a pjyo mnya ca bhagavn yath tava pit mama 01,072.006c tath tvam anavadygi pjanyatar mama 01,072.007a tmaprai priyatam bhrgavasya mahtmana 01,072.007c tva bhadre dharmata pjy guruputr sad mama 01,072.007d*0720_01 guror garyas vtty tasmd gurutar mama 01,072.007d*0720_02 na mm arhasi kalyi vaktum eva ucismite 01,072.008a yath mama gurur nitya mnya ukra pit tava 01,072.008c devayni tathaiva tva naiva m vaktum arhasi 01,072.009 devayny uvca 01,072.009a guruputrasya putro vai na tu tvam asi me pitu 01,072.009c tasmn mnya ca pjya ca mampi tva dvijottama 01,072.010a asurair hanyamne ca kaca tvayi puna puna 01,072.010c tad prabhti y prtis t tvam eva smarasva me 01,072.011a sauhrde cnurge ca vettha me bhaktim uttamm 01,072.011c na mm arhasi dharmaja tyaktu bhaktm angasam 01,072.012 kaca uvca 01,072.012a aniyojye niyoge m niyunaki ubhavrate 01,072.012c prasda subhru tva mahya guror gurutar ubhe 01,072.013a yatroita vilki tvay candranibhnane 01,072.013c tatrham uito bhadre kukau kvyasya bhmini 01,072.014a bhagin dharmato me tva maiva voca ubhnane 01,072.014c sukham asmy uito bhadre na manyur vidyate mama 01,072.015a pcche tv gamiymi ivam asa me pathi 01,072.015c avirodhena dharmasya smartavyo 'smi kathntare 01,072.015e apramattotthit nityam rdhaya guru mama 01,072.016 devayny uvca 01,072.016*0721_01 dharmakrye niyujn kany saprptayauvan 01,072.016a yadi m dharmakmrthe pratykhysyasi codita 01,072.016c tata kaca na te vidy siddhim e gamiyati 01,072.017 kaca uvca 01,072.017a guruputrti ktvha pratycake na doata 01,072.017c guru cbhyanujta kmam eva apasva mm 01,072.018a ra dharma bruvo 'ha devayni yath tvay 01,072.018c apto nrho 'smi pasya kmato 'dya na dharmata 01,072.019a tasmd bhavaty ya kmo na tath sa bhaviyati 01,072.019c iputro na te ka cij jtu pi grahyati 01,072.020a phaliyati na te vidy yat tva mm ttha tat tath 01,072.020c adhypayiymi tu ya tasya vidy phaliyati 01,072.021 vaiapyana uvca 01,072.021a evam uktv dvijareho devayn kacas tad 01,072.021c tridaelaya ghra jagma dvijasattama 01,072.022a tam gatam abhiprekya dev indrapurogam 01,072.022c bhaspati sabhjyeda kacam hur mudnvit 01,072.023a yat tvam asmaddhita karma cakartha paramdbhutam 01,072.023c na te yaa praait bhgabh no bhaviyasi 01,073.001 vaiapyana uvca 01,073.001a ktavidye kace prpte harp divaukasa 01,073.001c kacd adhtya t vidy ktrth bharatarabha 01,073.002a sarva eva samgamya atakratum athbruvan 01,073.002c klas te vikramasydya jahi atrn puradara 01,073.003a evam uktas tu sahitais tridaair maghavs tad 01,073.003c tathety uktvopacakrma so 'payata vane striya 01,073.004a krantn tu kanyn vane caitrarathopame 01,073.004c vyubhta sa vastri sarvy eva vyamirayat 01,073.005a tato jalt samuttrya kanys t sahits tad 01,073.005c vastri jaghus tni yathsannny anekaa 01,073.006a tatra vso devayny armih jaghe tad 01,073.006c vyatimiram ajnant duhit vaparvaa 01,073.007a tatas tayor mithas tatra virodha samajyata 01,073.007c devayny ca rjendra armihy ca tatkte 01,073.008 devayny uvca 01,073.008a kasmd ghsi me vastra iy bhtv mamsuri 01,073.008c samudcrahny na te reyo bhaviyati 01,073.009 armihovca 01,073.009a sna ca ayna ca pit te pitara mama 01,073.009c stauti vandati cbhka ncai sthitv vintavat 01,073.010a ycatas tva hi duhit stuvata pratighata 01,073.010c sutha styamnasya dadato 'pratighata 01,073.010d*0722_01 dhnvasva vidhnvasva druhya kupya ca ycaki 01,073.011a anyudh syudhy rikt kubhyasi bhikuki 01,073.011b*0723_01 dhnvany vidhnvany havya kavya ca ycake 01,073.011c lapsyase pratiyoddhra na hi tv gaaymy aham 01,073.011d*0724_01 pratikla vadasi ced ita prabhti ycaki 01,073.011d*0724_02 kya mama dsbhi prasthsymi bahir bahi 01,073.012 vaiapyana uvca 01,073.012a samucchraya devayn gat sakt ca vsasi 01,073.012b*0725_01 htv tadvyasane divye ghtv jahare ru 01,073.012c armih prkipat kpe tata svapuram vrajat 01,073.012d*0726_01 tavrutsamcchanne svapura prayayau tad 01,073.013a hateyam iti vijya armih ppanicay 01,073.013c anavekya yayau vema krodhavegaparya 01,073.013d*0727_01 praviya svagha svasth dharmam suram sthit 01,073.014a atha ta deam abhygd yaytir nahutmaja 01,073.014c rntayugya rntahayo mgalipsu pipsita 01,073.015a sa nhua prekama udapna gatodakam 01,073.015c dadara kany t tatra dptm agniikhm iva 01,073.015d*0728_01 t dv rpasapann sarvbharaabhitm 01,073.015d*0728_02 sarvalakaasapannm apcchat sa nardhipa 01,073.016a tm apcchat sa dvaiva kanym amaravarinm 01,073.016c sntvayitv npareha smn paramavalgun 01,073.017a k tva tmranakh ym sumamaikual 01,073.017c drgha dhyyasi ctyartha kasmc chvasii ctur 01,073.018a katha ca patitsy asmin kpe vruttvte 01,073.018c duhit caiva kasya tva vada sarva sumadhyame 01,073.019 devayny uvca 01,073.019a yo 'sau devair hatn daityn utthpayati vidyay 01,073.019c tasya ukrasya kanyha sa m nna na budhyate 01,073.019d*0729=03 yayti 01,073.019d*0729=05 devayn 01,073.019d*0729_01 pcchase m kas tvam asi rpavryabalnvita 01,073.019d*0729_02 brhy atrgamana ki v rotum icchmi tattvata 01,073.019d*0729_03 yaytir nhuo 'ha tu rnto 'dya mgakkay 01,073.019d*0729_04 kva cid atrgato bhadre davn asmi tvm iha 01,073.020a ea me dakio rjan pis tmranakhguli 01,073.020c samuddhara ghtv m kulnas tva hi me mata 01,073.021a jnmi hi tv santa vryavanta yaasvinam 01,073.021c tasmn m patitm asmt kpd uddhartum arhasi 01,073.022 vaiapyana uvca 01,073.022a tm atha brhma str ca vijya nahutmaja 01,073.022c ghtv dakie pv ujjahra tato 'vat 01,073.023a uddhtya cain taras tasmt kpn nardhipa 01,073.023b*0730=00 yayti 01,073.023b*0730=09 devayn 01,073.023b*0730_01 gaccha bhadre yathkma na bhaya vidyate tava 01,073.023b*0730_02 ity ucyamn npati devayndam uttaram 01,073.023b*0730_03 uvca mm updya gaccha ghra priyo 'si me 01,073.023b*0730_04 ghtha tvay pau tasmd bhart bhaviyasi 01,073.023b*0730_05 ity evam ukto npatir ha katrakulodbhava 01,073.023b*0730_06 tva bhadre brhma tasmn may nrhasi sagamam 01,073.023b*0730_07 sarvalokaguru kvyas tva tasya duhitsi vai 01,073.023b*0730_08 tasmd api bhaya me 'dya tasmt kalyi nrhasi 01,073.023b*0730_09 yadi madvacann ndya m necchasi nardhipa 01,073.023b*0730_10 tvm eva varaye pitr pacj jsyasi gaccha hi 01,073.023c mantrayitv suro yayti svapura yayau 01,073.023d*0731_01 gate tu nhue tasmin devayny apy anindit 01,073.023d*0732=07 dhtr 01,073.023d*0732_01 kva cid rt ca rudat vkam ritya tihat 01,073.023d*0732_02 tata ciryamy duhitary ha bhrgava 01,073.023d*0732_03 dhtri tvam naya kipra devayn ucismitm 01,073.023d*0732_04 ity uktamtre s dhtr tvaritnayitu gat 01,073.023d*0732_05 yatra yatra sakhbhi s gat padam amrgata 01,073.023d*0732_06 s dadara tath dn ramrt rudat sthitm 01,073.023d*0732_07 vtta te kim ida bhadre ghra vada pithvayat 01,073.023d*0732_08 evam uktha dhtr t armihvjina ktam 01,073.023d*0733_01 sasmtyovca dhtr t duhitu snehaviklava 01,073.023d*0734_01 arubhi snpayant t pnonnatakucv ubhau 01,073.023d*0734_02 vkamlam upritya devatm iva tadvane 01,073.023d*0735_01 uvca okasatapt ghrikm gat pura 01,073.024 devayny uvca 01,073.024a tvarita ghrike gaccha sarvam cakva me pitu 01,073.024c nedn hi pravekymi nagara vaparvaa 01,073.025 vaiapyana uvca 01,073.025a s tu vai tvarita gatv ghriksuramandiram 01,073.025c dv kvyam uvceda sabhramviacetan 01,073.025d*0736_01 tvarita ghrik gatv pravivea purottamam 01,073.025d*0736_02 dvijapravaram sdya vacana cedam abravt 01,073.026a cake te mahprja devayn vane hat 01,073.026c armihay mahbhga duhitr vaparvaa 01,073.027a rutv duhitara kvyas tatra armihay hatm 01,073.027b*0737_01 tvaramo 'numrga sa nicakrma purottamt 01,073.027c tvaray niryayau dukhn mrgama sut vane 01,073.028a dv duhitara kvyo devayn tato vane 01,073.028c bhubhy saparivajya dukhito vkyam abravt 01,073.029a tmadoair niyacchanti sarve dukhasukhe jan 01,073.029c manye ducarita te 'sti yasyeya nikti kt 01,073.030 devayny uvca 01,073.030a niktir me 'stu v mstu uvvahito mama 01,073.030c armihay yad uktsmi duhitr vaparvaa 01,073.030e satya kilaitat s prha daitynm asi gyana 01,073.031a eva hi me kathayati armih vraparva 01,073.031b*0738_01 eva mm ha armih iy tava mahmune 01,073.031c vacana tkaparua krodharakteka bham 01,073.032a stuvato duhit hi tva ycata pratighata 01,073.032c sutha styamnasya dadato 'pratighata 01,073.033a iti mm ha armih duhit vaparvaa 01,073.033c krodhasaraktanayan darpapr puna puna 01,073.034a yady aha stuvatas tta duhit pratighata 01,073.034c prasdayiye armihm ity ukt hi sakh may 01,073.034d*0739_01 uktpy eva bha kruddh m ghya vijane vane 01,073.034d*0739_02 kpe prakepaym sa prakipyaiva gha yayau 01,073.034d*0740_01 amt m mt matv kpe 'tva nirdake 01,073.034d*0740_02 anvtt nirkyaiva h svabhavana yayau 01,073.035 ukra uvca 01,073.035a stuvato duhit na tva bhadre na pratighata 01,073.035c astotu styamnasya duhit devayny asi 01,073.036a vaparvaiva tad veda akro rj ca nhua 01,073.036c acintya brahma nirdvandvam aivara hi bala mama 01,073.036c*0741_01 . . . . . . . . aha na vedmi na cpare 01,073.036c*0741_02 gyan nha tad eveha 01,073.036c*0742_01 . . . . . . . . na stot na ca vandit 01,073.036c*0742_02 mama vidy hi nirdvandv 01,073.036d*0743_01 dainya hya ca jaihmya ca nsti me tattvata ubhe 01,073.036d*0744=05 vaiapyana uvca 01,073.036d*0744_01 yac ca ki cit sarvagata bhmau v yadi v divi 01,073.036d*0744_02 tasyham varo nitya tuenokta svayabhuv 01,073.036d*0744_03 aha jala vimucmi prajn hitakmyay 01,073.036d*0744_04 pumy auadhaya sarv iti satya bravmi te 01,073.036d*0744_05 eva vidam pann manyun saprapitm 01,073.036d*0744_06 vacanair madhurai lakai sntvaym sa t pit 01,074.001 ukra uvca 01,074.001a ya pare naro nityam ativds titikati 01,074.001c devayni vijnhi tena sarvam ida jitam 01,074.002a ya samutpatita krodha nighti haya yath 01,074.002c sa yantety ucyate sadbhir na yo ramiu lambate 01,074.003a ya samutpatita krodham akrodhena nirasyati 01,074.003c devayni vijnhi tena sarvam ida jitam 01,074.004a ya samutpatita krodha kamayeha nirasyati 01,074.004c yathoragas tvaca jr sa vai purua ucyate 01,074.005a ya sadhrayate manyu yo 'tivds titikati 01,074.005c ya ca tapto na tapati dha so 'rthasya bhjanam 01,074.006a yo yajed aparirnto msi msi ata sam 01,074.006c na krudhyed ya ca sarvasya tayor akrodhano 'dhika 01,074.006d*0745_01 tasmd akrodhana reha kmakrodhau na pjitau 01,074.006d*0745_02 kruddhasya niphalny eva dnayajatapsi ca 01,074.006d*0745_03 tasmd akrodhane yajas tapo dna mahat phalam 01,074.006d*0745_04 na pto na tapasv ca na yajv na ca dharmakt 01,074.006d*0745_05 krodhasya yo vaa gacchet tasya lokadvaya na ca 01,074.006d*0745_06 putrabhtyasuhnmitrabhry dharma ca satyata 01,074.006d*0745_07 tasyaitny apaysyanti krodhalasya nicitam 01,074.007a yat kumr kumrya ca vaira kuryur acetasa 01,074.007c na tat prjo 'nukurvta vidus te na balbalam 01,074.008 devayny uvca 01,074.008a vedha tta blpi dharm yad ihntaram 01,074.008c akrodhe ctivde ca veda cpi balbalam 01,074.008d*0746_01 svavttim ananuhya dharmam utsjya tattvata 01,074.009a iyasyiyavtter hi na kantavya bubhat 01,074.009b*0747_01 iye ccryavtti hi visjya vipatha gate 01,074.009c tasmt sakravtteu vso mama na rocate 01,074.009d*0748_01 dahyamns tu tvrea nc parayao 'gnin 01,074.009d*0748_02 aakts t gati gantu tato nind prakurvate 01,074.010a pumso ye hi nindanti vttenbhijanena ca 01,074.010c na teu nivaset prja reyorth ppabuddhiu 01,074.011a ye tv enam abhijnanti vttenbhijanena ca 01,074.011c teu sdhuu vastavya sa vsa reha ucyate 01,074.011d*0749_01 suyantrit nar nitya vihn v dhanair nar 01,074.011d*0749_02 durvtt ppakarma cal dhanino 'pi v 01,074.011d*0749_03 na hi jty ca cal svakarmavihitair vin 01,074.011d*0749_04 dhanbhijanavidysu sakt caladharmia 01,074.011d*0749_05 akrad vidvianti parivda vadanti ca 01,074.011d*0749_06 na tatrsya nivso 'sti ppibhi ppat vrajet 01,074.011d*0749_07 sukte dukte vpi yatra sajjati yo nara 01,074.011d*0749_08 dhruva ratir bhavet tatra tasmt te na rocaye 01,074.012a vg durukta mahghora duhitur vaparvaa 01,074.012c na hy ato dukaratara manye lokev api triu 01,074.012d*0751_01 nisaayo vieea purua marmakntanam 01,074.012d*0751_02 suhnmitrajans teu sauhda na ca kurvate 01,074.012e ya sapatnariya dpt hnar paryupsate 01,074.012f*0750_10 mama mathnti hdayam agnikma ivraim 01,074.012f*0752_01 maraa obhana tasya iti vidvajjan vidu 01,074.012f*0753_01 avamnam avpnoti anair nceu sagata 01,074.012f*0753_02 ativd vaktrato nisaranti 01,074.012f*0753_03 yair hata ocati rtryahni 01,074.012f*0753_04 parasya vai marmasu ye patanti 01,074.012f*0753_05 tn paito nvasjet pareu 01,074.012f*0753_06 anair dukha astravignijta 01,074.012f*0753_07 rohen na sarohati vgvraa tu 01,074.012f*0753_08 sarohati anair viddha vana paraun hatam 01,074.012f*0753_09 vc durukta bbhatsa na sarohati vkkatam 01,075.001 vaiapyana uvca 01,075.001a tata kvyo bhgureha samanyur upagamya ha 01,075.001b*0754_01 praviyntapura ukro vandito vaparva 01,075.001b*0755_01 sa praviysane ukra sadaohapuo ru 01,075.001c vaparvam snam ity uvcvicrayan 01,075.002a ndharma carito rjan sadya phalati gaur iva 01,075.002b*0756_01 anair vartyamno hi kartur mlni kntati 01,075.002c putreu v naptu v na ced tmani payati 01,075.002e phalaty eva dhruva ppa gurubhuktam ivodare 01,075.002f*0757_01 adhyna hi ta rjan kamvanta jitendriyam 01,075.003a yad aghtayath vipra kacam girasa tad 01,075.003c appala dharmaja uru madghe ratam 01,075.003d*0758_01 armihay devayn krram ukt bahu prabho 01,075.003d*0758_02 vipraktya ca sarambht kpe kipt manasvin 01,075.003d*0758_03 s na kalpeta vsya tay hi rahita katham 01,075.003d*0758_04 vaseyam iha tasmt te tyajmi viaya npa 01,075.004a vadhd anarhatas tasya vadhc ca duhitur mama 01,075.004c vaparvan nibodheda tyakymi tv sabndhavam 01,075.004d*0759_01 m ocr vaparvas tva m krudhyasva vi pate 01,075.004e sthtu tvadviaye rjan na akymi tvay saha 01,075.004f*0760=02 vaparv 01,075.004f*0760_01 asy gatir gatir mahya priyam asy priya mama 01,075.004f*0760_02 yadi brahman ghtaymi yadi copadimy aham 01,075.004f*0760_03 armihay devayn tena gacchmy asadgatim 01,075.005a aho mm abhijnsi daitya mithypralpinam 01,075.005c yathemam tmano doa na niyacchasy upekase 01,075.006 vaparvovca 01,075.006a ndharma na mvda tvayi jnmi bhrgava 01,075.006c tvayi dharma ca satya ca tat prasdatu no bhavn 01,075.007a yady asmn apahya tvam ito gacchasi bhrgava 01,075.007c samudra sapravekymo nnyad asti paryaam 01,075.007c*0761_01 . . . . . . . . prva madbndhavai saha 01,075.007c*0761_02 ptlam atha v cgni 01,075.007d*0762_01 yady eva devn gacches tva m ca tyaktv ghdhipa 01,075.007d*0762_02 sarvatyga tata ktv pravimi hutanam 01,075.008 ukra uvca 01,075.008a samudra praviadhva v dio v dravatsur 01,075.008c duhitur npriya sohu akto 'ha dayit hi me 01,075.009a prasdyat devayn jvita hy atra me sthitam 01,075.009b*0763_01 prasann devayn cet priya nnyatara mama 01,075.009c yogakemakaras te 'ham indrasyeva bhaspati 01,075.010 vaparvovca 01,075.010a yat ki cid asurendr vidyate vasu bhrgava 01,075.010c bhuvi hastigavva v tasya tva mama cevara 01,075.011 ukra uvca 01,075.011a yat ki cid asti dravia daityendr mahsura 01,075.011c tasyevaro 'smi yadi te devayn prasdyatm 01,075.011d*0764=00 vaiapyana uvca 01,075.011d*0764_01 tatas tu tvarita ukras tena rj sama yayau 01,075.011d*0764_02 uvca cain subhage pratipanna vacas tava 01,075.011d*0765=00 vaiapyana uvca 01,075.011d*0765_01 evam uktas tathety ha vaparv mahkavi 01,075.011d*0765_02 devaynyantika gatv tam artha prha bhrgava 01,075.011d*0766=00 vaiapyana 01,075.011d*0766_01 ukrasya vacana rutv vaparv sabndhava 01,075.011d*0766_02 devayn prasdeti papta bhuvi pdayo 01,075.012 devayny uvca 01,075.012a yadi tvam varas tta rjo vittasya bhrgava 01,075.012c nbhijnmi tat te 'ha rj tu vadatu svayam 01,075.013 vaparvovca 01,075.013*0767_01 stutyo vandya ca satata may tta ca te ubhe 01,075.013a ya kmam abhikmsi devayni ucismite 01,075.013c tat te 'ha sapradsymi yadi ced api durlabham 01,075.014 devayny uvca 01,075.014a ds kanysahasrea armihm abhikmaye 01,075.014c anu m tatra gacchet s yatra dsyati me pit 01,075.015 vaparvovca 01,075.015a uttiha he sagrahtri armih ghram naya 01,075.015c ya ca kmayate kma devayn karotu tam 01,075.015d*0768_01 tyajed eka kulasyrthe grmasyrthe kula tyajet 01,075.015d*0768_02 grma janapadasyrthe tmrthe pthiv tyajet 01,075.016 vaiapyana uvca 01,075.016a tato dhtr tatra gatv armih vkyam abravt 01,075.016c uttiha bhadre armihe jtn sukham vaha 01,075.017a tyajati brhmaa iyn devayny pracodita 01,075.017c s ya kmayate kma sa kryo 'dya tvaynaghe 01,075.018 armihovca 01,075.018a s ya kmayate kma karavy aham adya tam 01,075.018b*0769_01 yady evam hvayec chukro devaynkte hi mm 01,075.018c m tv evpagamac chukro devayn ca matkte 01,075.019 vaiapyana uvca 01,075.019a tata kanysahasrea vt ibikay tad 01,075.019c pitur niyogt tvarit nicakrma purottamt 01,075.020 armihovca 01,075.020a aha kanysahasrea ds te paricrik 01,075.020b*0770_01 cale 'pi niyukvdya iras dhraymi tam 01,075.020b*0770_02 guru v sparaymy adya dsn dharmam uttamam 01,075.020c anu tv tatra ysymi yatra dsyati te pit 01,075.021 devayny uvca 01,075.021a stuvato duhit te 'ha bandina pratighata 01,075.021c styamnasya duhit katha ds bhaviyasi 01,075.022 armihovca 01,075.022a yena kena cid rtn jtn sukham vahet 01,075.022b*0771_01 sarvam htya kartavyam ea dharma santana 01,075.022b*0771_02 eva ktv kariymi yan m vakyasi obhane 01,075.022c atas tvm anuysymi yatra dsyati te pit 01,075.023 vaiapyana uvca 01,075.023a pratirute dsabhve duhitr vaparvaa 01,075.023c devayn npareha pitara vkyam abravt 01,075.024a pravimi pura tta tusmi dvijasattama 01,075.024c amogha tava vijnam asti vidybala ca te 01,075.025a evam ukto duhitr sa dvijareho mahya 01,075.025c pravivea pura ha pjita sarvadnavai 01,076.001 vaiapyana uvca 01,076.001a atha drghasya klasya devayn npottama 01,076.001c vana tad eva niryt krrtha varavarin 01,076.002a tena dssahasrea srdha armihay tad 01,076.002c tam eva dea saprpt yathkma cacra s 01,076.002e tbhi sakhbhi sahit sarvbhir mudit bham 01,076.003a krantyo 'bhirat sarv pibantyo madhumdhavm 01,076.003c khdantyo vividhn bhakyn vidaantya phalni ca 01,076.004a puna ca nhuo rj mgalipsur yadcchay 01,076.004c tam eva dea saprpto jalrth ramakarita 01,076.005a dade devayn ca armih t ca yoita 01,076.005c pibantr lalamn ca divybharaabhit 01,076.005d*0772_01 sanapravare divye sarvaratnavibhite 01,076.006a upavi ca dade devayn ucismitm 01,076.006c rpepratim ts str madhye varganm 01,076.006d*0773_01 sanc ca tata ki cid vihn hemabhitm 01,076.006d*0773_02 asurendrasut cpi armih cruhsinm 01,076.006e armihay sevyamn pdasavhandibhi 01,076.006f*0774_01 gyantya caiva ntyantyo vdayantya ca bhrata 01,076.006f*0774_02 dv yayti lalan lajjayvanat sthit 01,076.007 yaytir uvca 01,076.007a dvbhy kanysahasrbhy dve kanye parivrite 01,076.007c gotre ca nman caiva dvayo pcchmi vm aham 01,076.008 devayny uvca 01,076.008a khysymy aham datsva vacana me nardhipa 01,076.008c ukro nmsuraguru sut jnhi tasya mm 01,076.009a iya ca me sakh ds yatrha tatra gmin 01,076.009c duhit dnavendrasya armih vaparvaa 01,076.010 yaytir uvca 01,076.010a katha nu te sakh ds kanyeya varavarin 01,076.010c asurendrasut subhru para kauthala hi me 01,076.010d*0775_01 naiva dev na gandharv na yak na ca kinar 01,076.010d*0775_02 evarp may nr daprv mahtale 01,076.010d*0775_03 rr ivyatapadmk sarvalakaaobhit 01,076.010d*0776_01 daivenopahat subhrr utho tapaspi v 01,076.010d*0776_02 anyathainavadyg ds neha bhaviyati 01,076.010d*0777_01 asy rpea te rpa na ki cit sada bhavet 01,076.010d*0777_02 pur ducariteneya tava ds bhavaty aho 01,076.011 devayny uvca 01,076.011a sarva eva naravyghra vidhnam anuvartate 01,076.011c vidhnavihita matv m vicitr kath kth 01,076.012a rjavad rpaveau te brhm vca bibhari ca 01,076.012c kinm tva kuta csi kasya putra ca asa me 01,076.013 yaytir uvca 01,076.013a brahmacaryea ktsno me veda rutipatha gata 01,076.013c rjha rjaputra ca yaytir iti viruta 01,076.014 devayny uvca 01,076.014a kensy arthena npate ima deam upgata 01,076.014c jighkur vrija ki cid atha v mgalipsay 01,076.015 yaytir uvca 01,076.015a mgalipsur aha bhadre pnyrtham upgata 01,076.015c bahu cpy anuyukto 'smi tan mnujtum arhasi 01,076.016 devayny uvca 01,076.016a dvbhy kanysahasrbhy dsy armihay saha 01,076.016c tvadadhnsmi bhadra te sakh bhart ca me bhava 01,076.016d*0778=00 vaiapyana 01,076.016d*0778_01 asurendrasutm kya tasy saktena cetas 01,076.016d*0778_02 armih mahi mahyam iti matv vaco 'bravt 01,076.017 yaytir uvca 01,076.017a viddhy auanasi bhadra te na tvm arho 'smi bhmini 01,076.017c avivhy hi rjno devayni pitus tava 01,076.017d*0779_01 caturm api varn vivha brhmao 'rhati 01,076.017d*0779_02 katriydy kramdhastn nottarottarakria 01,076.017d*0779_03 kmt krodhd atho lobhd yat ki cit kurute nara 01,076.017d*0779_04 devayni vijnhi sa gacchen naraka dhruvam 01,076.017d*0780_01 parabhry svas jyeh sagotr patit snu 01,076.017d*0780_02 apar bhikuksvasth agamy krtit budhai 01,076.018 devayny uvca 01,076.018a sasa brahma katra katra ca brahmasahitam 01,076.018b*0781_01 tayor apy anyat nsti ekntaratamau hi tau 01,076.018c i ca iputra ca nhuga vahasva mm 01,076.019 yaytir uvca 01,076.019a ekadehodbhav var catvro 'pi vargane 01,076.019c pthagdharm pthakaucs te tu brhmao vara 01,076.020 devayny uvca 01,076.020a pidharmo nhuya na pumbhi sevita pur 01,076.020c ta me tvam agrahr agre vomi tvm aha tata 01,076.021a katha nu me manasviny pim anya pumn spet 01,076.021c ghtam iputrea svaya vpy i tvay 01,076.022 yaytir uvca 01,076.022a kruddhd vit sarpj jvalant sarvatomukht 01,076.022c durdharataro vipra puruea vijnat 01,076.023 devayny uvca 01,076.023a katham vit sarpj jvalant sarvatomukht 01,076.023c durdharataro vipra ity ttha puruarabha 01,076.024 yaytir uvca 01,076.024a ekam vio hanti astreaika ca vadhyate 01,076.024c hanti vipra sarri pury api hi kopita 01,076.024d*0782_01 kva cid vio hanyc chastram anya nikntati 01,076.024d*0782_02 yadcchaygnir dahati manas hanti vai dvija 01,076.025a durdharataro vipras tasmd bhru mato mama 01,076.025c ato 'datt ca pitr tv bhadre na vivahmy aham 01,076.026 devayny uvca 01,076.026a datt vahasva pitr m tva hi rjan vto may 01,076.026c aycato bhaya nsti datt ca pratighata 01,076.026d*0783_01 tiha rjan muhrta tva preayiymy aha pitu 01,076.026d*0783_02 gaccha tva dhtrike ghra brahmakalpam ihnaya 01,076.026d*0783_03 svayavare vta ghra nivedaya ca nhuam 01,076.027 vaiapyana uvca 01,076.027a tvarita devaynytha preita pitur tmana 01,076.027b*0784_01 sarva nivedaym sa dhtr tasmai yathtatham 01,076.027c rutvaiva ca sa rjna daraym sa bhrgava 01,076.027d*0785=05 ukra 01,076.027d*0785=07 vaiapyana 01,076.027d*0785_01 tato dhtreyik gatv ghra tanasa prati 01,076.027d*0785_02 dv caina yathnyyam abhivdyedam abravt 01,076.027d*0785_03 devayny vto bhart nhua pthivpati 01,076.027d*0785_04 tatrnuj kuruvdya brahman satyaparyaa 01,076.027d*0785_05 gaccha gacchgrato bhadre gacchmi sahitas tvay 01,076.027d*0785_06 kariymi vacas tasy pv rjnam acyutam 01,076.027d*0785_07 prdurst tad ukra prajvalann iva tejas 01,076.027d*0785_08 brhmaa sarvabhtni tejori prakayan 01,076.028a dvaiva cgata ukra yayti pthivpati 01,076.028c vavande brhmaa kvya prjali praata sthita 01,076.029 devayny uvca 01,076.029a rjya nhuas tta durge me pim agraht 01,076.029b*0786_01 nnyaprvaghta me tenham abhay kt 01,076.029c namas te dehi mm asmai nnya loke pati ve 01,076.030 ukra uvca 01,076.030*0787_01 anyo dharma priyas tv anyo vtas te nhua pati 01,076.030*0787_02 kacapt tvay prva nnyad bhavitum arhati 01,076.030a vto 'nay patir vra sutay tva mameay 01,076.030b*0788_01 svayagrahe mahn doo brhmay varasakart 01,076.030c ghem may datt mahi nahutmaja 01,076.031 yaytir uvca 01,076.031a adharmo na sped eva mahn mm iha bhrgava 01,076.031c varasakarajo brahmann iti tv pravomy aham 01,076.032 ukra uvca 01,076.032a adharmt tv vimucmi varayasva yathepitam 01,076.032c asmin vivhe m glsr aha ppa nudmi te 01,076.033a vahasva bhry dharmea devayn sumadhyamm 01,076.033c anay saha saprtim atul samavpsyasi 01,076.034a iya cpi kumr te armih vraparva 01,076.034c sapjy satata rjan m cain ayane hvaye 01,076.034d*0789_01 iya kumr armih duhit vaparvaa 01,076.034d*0789_02 t pjayeth m cain ayane vai samhvaya 01,076.034d*0789_03 rahasy en samhya na vader na ca saspe 01,076.034d*0789_04 vahasva bhry bhadra te yathkmam avpsyasi 01,076.035 vaiapyana uvca 01,076.035*0790_01 gndharvea vivhena devayn vt tad 01,076.035a evam ukto yaytis tu ukra ktv pradakiam 01,076.035b*0791_01 stroktavidhin rjan vivham akaroc chubham 01,076.035b*0791_02 labdhv ukrn mahad vitta devayn tathottamm 01,076.035b*0791_03 dvisahasrea kanyn tath armihay saha 01,076.035b*0791_04 sapjita ca ukrea daityai ca npasattama 01,076.035b*0792_01 vivha vidhivat ktv pradakiam athkarot 01,076.035c jagma svapura ho anujto mahtman 01,077.001 vaiapyana uvca 01,077.001a yayti svapura prpya mahendrapurasanibham 01,077.001c praviyntapura tatra devayn nyaveayat 01,077.002a devayny cnumate t sut vaparvaa 01,077.002c aokavanikbhye gha ktv nyaveayat 01,077.003a vt dssahasrea armihm suryam 01,077.003c vsobhir annapnai ca savibhajya susatktm 01,077.004a devayny tu sahita sa npo nahutmaja 01,077.004b*0793_01 prty paramay yukto mumude vat sam 01,077.004b*0793_02 aokavanikbhye devayn samgat 01,077.004b*0793_03 armihay s kritv ramaye manorame 01,077.004b*0793_04 tatraiva t tu nirdiya saha rj yayau gham 01,077.004b*0793_05 evam eva bahuprty mumude bahuklata 01,077.004c vijahra bahn abdn devavan mudito bham 01,077.005a tukle tu saprpte devayn vargan 01,077.005c lebhe garbha prathamata kumra ca vyajyata 01,077.006a gate varasahasre tu armih vraparva 01,077.006c dadara yauvana prpt tu s cnvacintayat 01,077.006d*0794_01 uddh snt tu armih sarvlakrabhit 01,077.006d*0794_02 aokakhm lambya suphullai stabakair vtm 01,077.006d*0794_03 dare mukham udvkya bhartdaranallas 01,077.006d*0794_04 okamohasamvi vacana cedam abravt 01,077.006d*0794_05 aoka okpanuda okopahatacetasam 01,077.006d*0794_06 tvannmna kuru kipra priyasadarand dhi mm 01,077.006d*0794_07 evam uktavat s tu armih punar abravt 01,077.007a tukla ca saprpto na ca me 'sti patir vta 01,077.007c ki prpta ki nu kartavya ki v ktv kta bhavet 01,077.008a devayn prajtsau vthha prptayauvan 01,077.008b*0795_01 devayn puyakt tasy bhart hi nhua 01,077.008c yath tay vto bhart tathaivha vomi tam 01,077.009a rj putraphala deyam iti me nicit mati 01,077.009c apdn sa dharmtm iyn me darana raha 01,077.009d*0796=02 vaiapyana 01,077.009d*0796_01 kee baddhv tu rjna yce 'ha sada patim 01,077.009d*0796_02 ghe mud devaynputram kya puna puna 01,077.009d*0796_03 krann antapure tasy kva cit kaam avpa sa 01,077.010a atha nikramya rjsau tasmin kle yadcchay 01,077.010c aokavanikbhye armih prpya vihita 01,077.011a tam eka rahite dv armih cruhsin 01,077.011c pratyudgamyjali ktv rjna vkyam abravt 01,077.012a somasyendrasya vior v yamasya varuasya v 01,077.012c tava v nhua kule ka striya spraum arhati 01,077.013a rpbhijanalair hi tva rjan vettha m sad 01,077.013c s tv yce prasdyham tu dehi nardhipa 01,077.014 yaytir uvca 01,077.014a vedmi tv lasapann daityakanym aninditm 01,077.014c rpe ca te na paymi scyagram api ninditam 01,077.014d*0797_01 tad prabhti tv dv smarmy aniam uttame 01,077.015a abravd uan kvyo devayn yadvaham 01,077.015c neyam hvayitavy te ayane vraparva 01,077.015d*0798_01 devayny priya ktv armihm api poaya 01,077.016 armihovca 01,077.016a na narmayukta vacana hinasti; na stru rjan na vivhakle 01,077.016c prtyaye sarvadhanpahre; pacntny hur aptakni 01,077.017a pa tu skye pravadantam anyath; vadanti mithyopahita narendra 01,077.017c ekrthaty tu samhity; mithy vadantam anta hinasti 01,077.017d*0799_01 anta nnta stru parihsavivhayo 01,077.017d*0799_02 tmaprrthaghteu tad evottamat vrajet 01,077.017d*0800_01 dharmaskmrthatattvaj evam hur mania 01,077.018 yaytir uvca 01,077.018*0801_01 yath vadasi kalyi mampy etad dhi kkitam 01,077.018*0801_02 brhmaasya tu tad vkya hdi me parivartate 01,077.018a rj prama bhtn sa nayeta m vadan 01,077.018c arthakcchram api prpya na mithy kartum utsahe 01,077.019 armihovca 01,077.019a samv etau matau rjan pati sakhy ca ya pati 01,077.019c sama vivham ity hu sakhy me 'si patir vta 01,077.020 yaytir uvca 01,077.020a dtavya ycamnebhya iti me vratam hitam 01,077.020c tva ca ycasi m kma brhi ki karavi te 01,077.020d*0802_01 dhana v yadi v kma rjya vpi ucismite 01,077.021 armihovca 01,077.021a adharmt trhi m rjan dharma ca pratipdaya 01,077.021b*0803_01 nnya ve putrakm putrt paratara na ca 01,077.021c tvatto 'patyavat loke careya dharmam uttamam 01,077.021d*0804_01 putrrtha bhartportha striya s svayabhuv 01,077.021d*0804_02 apati cpi y kany anapaty ca y bhavet 01,077.021d*0804_03 tasy janma vth loke gatis tasy na vidyate 01,077.022a traya evdhan rjan bhry dsas tath suta 01,077.022c yat te samadhigacchanti yasya te tasya tad dhanam 01,077.022d*0805_01 saha dattsmi kvyena devayny mahari 01,077.022d*0805_02 pjy poayitavyeti na m kartum arhasi 01,077.022d*0805_03 suvaramaimuktni vastry bharani ca 01,077.022d*0805_04 ycat hi dadsi tva gogrmdni yni ca 01,077.022d*0805_05 bhira dnam ity ukta na arrraya npa 01,077.022d*0805_06 dukara putradna ca tmadna ca dukaram 01,077.022d*0805_07 arradnt tat sarva datta bhavati mria 01,077.022d*0805_08 yasya yasya yathkma tasya tasya dadmy aham 01,077.022d*0805_09 ity uktv nagare rjas trikla ghoita tvay 01,077.022d*0805_10 anta tvayokta rjendra vth ghoitam eva ca 01,077.022d*0805_11 tat satya kuru rjendra yath vairavaas tath 01,077.023a devayny bhujiysmi vay ca tava bhrgav 01,077.023c s cha ca tvay rjan bharaye bhajasva mm 01,077.024 vaiapyana uvca 01,077.024a evam uktas tu rj sa tathyam ity eva jajivn 01,077.024b*0806_01 kvyasya devayny ca bhto dharmabhayd api 01,077.024c pjaym sa armih dharma ca pratyapdayat 01,077.024d*0807_01 tvikpurohitcryair mantribhi caiva savta 01,077.024d*0807_02 ktv vivha vidhivad datv brhmaadakim 01,077.024d*0807_03 puye nakatrasayoge muhrte dvijapjite 01,077.025a samgamya ca armih yathkmam avpya ca 01,077.025c anyonyam abhisapjya jagmatus tau yathgatam 01,077.026a tasmin samgame subhr armih cruhsin 01,077.026c lebhe garbha prathamatas tasmn npatisattamt 01,077.027a prajaje ca tata kle rjan rjvalocan 01,077.027c kumra devagarbhbha rjvanibhalocanam 01,078.001 vaiapyana uvca 01,078.001*0808=03 yayti 01,078.001*0808=07 vaiapyana 01,078.001*0808_01 tasmin nakatrasayoge ukle puyarkagendun 01,078.001*0808_02 sa rj mumude samr tay armihay saha 01,078.001*0808_03 prajn rr ivgry me armih hy abhavad vadh 01,078.001*0808_04 pannagvograrp vai devayn mampy abht 01,078.001*0808_05 parjanya iva sasyn devnm amta yath 01,078.001*0808_06 tadvan mampi sabht armih vraparva 01,078.001*0808_07 ity eva manas dhytv devaynm avarjayat 01,078.001a rutv kumra jta tu devayn ucismit 01,078.001c cintaym sa dukhrt armih prati bhrata 01,078.002a abhigamya ca armih devayny abravd idam 01,078.002c kim ida vjina subhru kta te kmalubdhay 01,078.003 armihovca 01,078.003a ir abhygata ka cid dharmtm vedapraga 01,078.003c sa may varada kma ycito dharmasahitam 01,078.003d*0809_01 apatyrthe sa tu may vto vai cruhsini 01,078.004a nham anyyata kmam carmi ucismite 01,078.004c tasmd er mampatyam iti satya bravmi te 01,078.005 devayny uvca 01,078.005a obhana bhru satya ced atha sa jyate dvija 01,078.005c gotranmbhijanato vettum icchmi ta dvijam 01,078.006 armihovca 01,078.006a ojas tejas caiva dpyamna ravi yath 01,078.006c ta dv mama saprau aktir nsc chucismite 01,078.007 devayny uvca 01,078.007a yady etad eva armihe na manyur vidyate mama 01,078.007c apatya yadi te labdha jyehc chrehc ca vai dvijt 01,078.008 vaiapyana uvca 01,078.008a anyonyam evam uktv ca saprahasya ca te mitha 01,078.008c jagma bhrgav vema tathyam ity eva jaju 01,078.009a yaytir devayny tu putrv ajanayan npa 01,078.009c yadu ca turvasu caiva akravi ivparau 01,078.009d*0810_01 tasmin kle tu rjarir yayti pthivpati 01,078.009d*0810_02 mdhvkarasayukt madir madavardhinm 01,078.009d*0810_03 pyaym sa ukrasya tanay raktapijarm 01,078.009d*0810_04 ptv ptv ca madir devayn mumoha s 01,078.009d*0810_05 rudat gyamn s ntyant ca muhur muhu 01,078.009d*0810_06 bahu pralapat dev rjnam idam abravt 01,078.009d*0810_07 rjavad rpaveau te kimartha tvam ihgata 01,078.009d*0810_08 kena kryea saprpto nirjana gahana vanam 01,078.009d*0810_09 dvijareha npareho yayti cogradarana 01,078.009d*0810_10 tasmd ita palyasva hitam icchasi ced dvija 01,078.009d*0810_11 ity eva pralapant t devayn tu nhua 01,078.009d*0810_12 bhartsaym sa vacanair app ppavardhinm 01,078.009d*0810_13 tato varavarn mkn pagn vddhn sapaakn 01,078.009d*0810_14 rakae devayny sa poae ca asa tn 01,078.009d*0810_15 tatas tu nhuo rj armih prpya buddhimn 01,078.009d*0810_16 reme ca sucira kla tay armihay saha 01,078.010a tasmd eva tu rjare armih vraparva 01,078.010c druhyu cnu ca pru ca trn kumrn ajjanat 01,078.010d*0811_01 armihkmuko rj yadst tadratkula 01,078.010d*0811_02 madirviva ktv reme armihaynvaham 01,078.011a tata kle tu kasmi cid devayn ucismit 01,078.011c yaytisahit rjan nirjagma mahvanam 01,078.012a dadara ca tad tatra kumrn devarpia 01,078.012c kramnn suvirabdhn vismit cedam abravt 01,078.013a kasyaite drak rjan devaputropam ubh 01,078.013c varcas rpata caiva sad me mats tava 01,078.014a eva pv tu rjna kumrn paryapcchata 01,078.014a*0812_01 . . . . . . . . payantam avantalam 01,078.014a*0812_02 jtv tu tatkta pa . . . . . . . . 01,078.014b*0813_01 tasmin kle tu tac chrutv dhtr te vaco 'bravt 01,078.014b*0813_02 ki na brta kumr va pitara vai dvijarabham 01,078.014c kinmadheyagotro va putrak brhmaa pit 01,078.014d*0814_01 prabrta tattvata kipra ka csau kva ca vartate 01,078.014e vibrta me yathtathya rotum icchmi ta hy aham 01,078.014f*0815_01 evam ukt kumrs te devayny sumadhyay 01,078.015a te 'darayan pradeiny tam eva npasattamam 01,078.015c armih mtara caiva tasycakhyu ca drak 01,078.015d*0816_01 i ca brhmaa caiva dvijti caiva na pit 01,078.015d*0816_02 armih nnta bryd devayni kamasva vai 01,078.015d*0816_03 tay raha pcchyamns tathyam cu ca drak 01,078.016a ity uktv sahits te tu rjnam upacakramu 01,078.016c nbhyanandata tn rj devaynys tadntike 01,078.016e rudantas te 'tha armihm abhyayur blaks tata 01,078.016f*0817_01 ntidrc ca rjnam avtihad avmukh 01,078.017a dv tu te bln praaya prthiva prati 01,078.017c buddhv ca tattvato dev armihm idam abravt 01,078.017d*0818_01 rutv tu te bln savra iva prthiva 01,078.017d*0818_02 prativaktum aakto 'bht tbhto 'bhavan npa 01,078.017d*0818_03 ghtv tu kare roc charmih punar abravt 01,078.017d*0819=00 devayny uvca 01,078.017d*0819_01 abhygacchati m ka cid ir ity evam abravt 01,078.017d*0819_02 yaytim eva nna tva protshayasi bhmini 01,078.017d*0819_03 prvam eva may prokta tvay tu vjina ktam 01,078.018a madadhn sat kasmd akrr vipriya mama 01,078.018c tam evsuradharma tvam sthit na bibhei kim 01,078.019 armihovca 01,078.019a yad uktam ir ity eva tat satya cruhsini 01,078.019c nyyato dharmata caiva carant na bibhemi te 01,078.020a yad tvay vto rj vta eva tad may 01,078.020c sakhbhart hi dharmea bhart bhavati obhane 01,078.021a pjysi mama mny ca jyeh reh ca brhma 01,078.021c tvatto 'pi me pjyatamo rjari ki na vettha tat 01,078.021d*0820_01 tava pitr me guru sahadatte ubhe ubhe 01,078.021d*0820_02 tato bhart ca pjya ca poy poayatha mm 01,078.022 vaiapyana uvca 01,078.022a rutv tasys tato vkya devayny abravd idam 01,078.022c rjan ndyeha vatsymi vipriya me kta tvay 01,078.022d*0821_01 ramasveha yathkma devy armihay saha 01,078.022d*0821_02 pratijajvla kopena devayn tad bham 01,078.022d*0821_03 nirdahantva savr armih samudkya ca 01,078.022d*0821_04 apavidhya ca sarvi bhany asiteka 01,078.023a sahasotpatit ym dv t srulocanm 01,078.023c tvarita saka kvyasya prasthit vyathitas tad 01,078.024a anuvavrja sabhrnta phata sntvayan npa 01,078.024c nyavartata na caiva sma krodhasaraktalocan 01,078.025a avibruvant ki cit tu rjna crulocan 01,078.025c acird iva saprpt kvyasyoanaso 'ntikam 01,078.026a s tu dvaiva pitaram abhivdygrata sthit 01,078.026c anantara yaytis tu pjaym sa bhrgavam 01,078.027 devayny uvca 01,078.027a adharmea jito dharma pravttam adharottaram 01,078.027c armihaytivttsmi duhitr vaparvaa 01,078.028a trayo 'sy janit putr rjnena yaytin 01,078.028c durbhagy mama dvau tu putrau tta bravmi te 01,078.029a dharmaja iti vikhyta ea rj bhgdvaha 01,078.029c atikrnta ca maryd kvyaitat kathaymi te 01,078.030 ukra uvca 01,078.030a dharmaja san mahrja yo 'dharmam akth priyam 01,078.030c tasmj jar tvm acird dharayiyati durjay 01,078.031 yaytir uvca 01,078.031a tu vai ycamny bhagavan nnyacetas 01,078.031c duhitur dnavendrasya dharmyam etat kta may 01,078.032a tu vai ycamny na dadti pumn vta 01,078.032c bhrahety ucyate brahman sa iha brahmavdibhi 01,078.033a abhikm striya yas tu gamy rahasi ycita 01,078.033c nopaiti sa ca dharmeu bhrahety ucyate budhai 01,078.033d*0822_01 yad yad ycati m ka cit tat tad deyam iti vratam 01,078.033d*0822_02 tvaypi s ca datt me nnya ntham ihecchati 01,078.033d*0822_03 matvaitan mama dharma tu kta brahman kamasva mm 01,078.034a ity etni samkyha krani bhgdvaha 01,078.034c adharmabhayasavigna armihm upajagmivn 01,078.035 ukra uvca 01,078.035a nanv aha pratyavekyas te madadhno 'si prthiva 01,078.035c mithycrasya dharmeu caurya bhavati nhua 01,078.036 vaiapyana uvca 01,078.036a kruddhenoanas apto yaytir nhuas tad 01,078.036c prva vaya parityajya jar sadyo 'nvapadyata 01,078.037 yaytir uvca 01,078.037a atpto yauvanasyha devayny bhgdvaha 01,078.037c prasda kuru me brahma jareya m vieta mm 01,078.038 ukra uvca 01,078.038a nha m bravmy etaj jar prpto 'si bhmipa 01,078.038c jar tv et tvam anyasmai sakrmaya yadcchasi 01,078.039 yaytir uvca 01,078.039a rjyabhk sa bhaved brahman puyabhk krtibhk tath 01,078.039c yo me dadyd vaya putras tad bhavn anumanyatm 01,078.040 ukra uvca 01,078.040*0823_01 putro jyeha kaniho v yo dadti vayas tava 01,078.040a sakrmayiyasi jar yathea nahutmaja 01,078.040c mm anudhyya bhvena na ca ppam avpsyasi 01,078.041a vayo dsyati te putro ya sa rj bhaviyati 01,078.041c yumn krtim caiva bahvapatyas tathaiva ca 01,079.001 vaiapyana uvca 01,079.001a jar prpya yaytis tu svapura prpya caiva ha 01,079.001c putra jyeha variha ca yadum ity abravd vaca 01,079.002a jar val ca m tta palitni ca paryagu 01,079.002c kvyasyoanasa pn na ca tpto 'smi yauvane 01,079.003a tva yado pratipadyasva ppmna jaray saha 01,079.003c yauvanena tvadyena careya viayn aham 01,079.004a pre varasahasre tu punas te yauvana tv aham 01,079.004c dattv sva pratipatsymi ppmna jaray saha 01,079.005 yadur uvca 01,079.005*0824_01 jary bahavo do pnabhojanakrit 01,079.005*0824_02 tasmn na grahye rjann iti me rocate mana 01,079.005a sitamaruir dno jaray ithilkta 01,079.005c valsatatagtra ca durdaro durbala ka 01,079.006a aakta kryakarae paribhta sa yauvanai 01,079.006c sahopajvibhi caiva t jar nbhikmaye 01,079.006c*0825_01 . . . . . . . . bhryputrasuhjjanai 01,079.006c*0825_02 surpanin ghor 01,079.006d*0826_01 santi te bahava putr matta priyatar npa 01,079.006d*0826_02 jar grahtu dharmaja tasmd anya vva vai 01,079.007 yaytir uvca 01,079.007a yat tva me hdayj jto vaya sva na prayacchasi 01,079.007c tasmd arjyabhk tta praj te vai bhaviyati 01,079.007d*0827_01 pratykhytas tu rj sa turvau pratyabhata 01,079.008a turvaso pratipadyasva ppmna jaray saha 01,079.008c yauvanena careya vai viays tava putraka 01,079.009a pre varasahasre tu punar dsymi yauvanam 01,079.009c sva caiva pratipatsymi ppmna jaray saha 01,079.010 turvasur uvca 01,079.010a na kmaye jar tta kmabhogaprainm 01,079.010c balarpntakara buddhipravininm 01,079.011 yaytir uvca 01,079.011a yat tva me hdayj jto vaya sva na prayacchasi 01,079.011b*0828_01 turvao tva priya kma naitat sapatsyate kva cit 01,079.011c tasmt praj samuccheda turvaso tava ysyati 01,079.012a sakrcradharmeu pratilomacareu ca 01,079.012c piitiu cntyeu mha rj bhaviyasi 01,079.013a gurudraprasakteu tiryagyonigateu ca 01,079.013c paudharmiu ppeu mleccheu prabhaviyasi 01,079.014 vaiapyana uvca 01,079.014a eva sa turvasu aptv yayti sutam tmana 01,079.014c armihy suta druhyum ida vacanam abravt 01,079.015a druhyo tva pratipadyasva vararpavininm 01,079.015c jar varasahasra me yauvana sva dadasva ca 01,079.016a pre varasahasre tu pratidsymi yauvanam 01,079.016c sva cdsymi bhyo 'ha ppmna jaray saha 01,079.017 druhyur uvca 01,079.017a na gaja na ratha nva jro bhukte na ca striyam 01,079.017c vgbhaga csya bhavati taj jar nbhikmaye 01,079.018 yaytir uvca 01,079.018a yat tva me hdayj jto vaya sva na prayacchasi 01,079.018c tasmd druhyo priya kmo na te sapatsyate kva cit 01,079.018d*0829_01 yatrvarathamukhynm avn syd gata na ca 01,079.018d*0829_02 hastin phakn ca gardabhn tathaiva ca 01,079.018d*0829_03 bastn ca gav caiva ibikys tathaiva ca 01,079.019a uupaplavasatro yatra nitya bhaviyati 01,079.019c arj bhojaabda tva tatrvpsyasi snvaya 01,079.020a ano tva pratipadyasva ppmna jaray saha 01,079.020c eka varasahasra tu careya yauvanena te 01,079.021 anur uvca 01,079.021a jra iuvad datte 'kle 'nnam aucir yath 01,079.021c na juhoti ca kle 'gni t jar nbhikmaye 01,079.022 yaytir uvca 01,079.022a yat tva me hdayj jto vaya sva na prayacchasi 01,079.022c jardoas tvayokto 'ya tasmt tva pratipatsyase 01,079.023a praj ca yauvanaprpt vinaiyanty ano tava 01,079.023c agnipraskandanaparas tva cpy eva bhaviyasi 01,079.023d*0830=00 druhyu 01,079.023d*0830=04 yayti 01,079.023d*0830=12 anu 01,079.023d*0830=14 yayti 01,079.023d*0830=20 vaiapyana 01,079.023d*0830_01(cf. 21ab) jra iuvad datte 'kle 'nnam aucir yath 01,079.023d*0830_02(21c) na juhoti ca kle 'gni na budhyati ca klata 01,079.023d*0830_03(21d) na ca ktya karoty ea t jar nbhikmaye 01,079.023d*0830_04(22ab) yo me tva hdayj jto vaya sva na prayacchasi 01,079.023d*0830_05(22cd) jardoas tvayokto 'ya tasmt tva nbhipadyase 01,079.023d*0830_06(23ab) praj ca yauvana prpt vinaiyanty atas tava 01,079.023d*0830_07(23cd) agnipraskandanaparas tva cpy eva bhaviyasi 01,079.023d*0830_08(20ab) ano tva pratipadyasva ppmna jaray saha 01,079.023d*0830_09(20cd) eka varasahasra vai careya tava rpadhk 01,079.023d*0830_10 pre varasahasre tu punas te yauvana tv aham 01,079.023d*0830_11 dattv ca pratipatsye vai ptmna jaray saha 01,079.023d*0830_12(17ab) na hastina naro nva jro bhukte na phakam 01,079.023d*0830_13(17cd) vg durbhagsya bhavati t jar naiva kmaye 01,079.023d*0830_14(18ab) yo me tva hdayj jto vaya sva na prayacchasi 01,079.023d*0830_15 {hastyavarathayugynm adhv na syt kad cana 01,079.023d*0830_16(*829) { hastin phakn v gardabhn tathaiva ca 01,079.023d*0830_17 {ur ca gav caiva ibikys tathaiva ca 01,079.023d*0830_18 yad vnyad vhana ki cid devo hanyt kva cit kva cit 01,079.023d*0830_19 arj tava jta ca bhaviyati ca durmate 01,079.023d*0830_20 pratykhyta caturbhi ca aptv tn yadyadicchay 01,079.023d*0830_21 pro sakam agamaj jtv prum alaghinam 01,079.023d*0831_01 eva bruvanta aptvtha yayti sutam tmana 01,079.023d*0831_02 armihy suta cnum ida vacanam abravt 01,079.023d*0832_01 anu putram athhya rj vacanam abravt 01,079.024a pro tva me priya putras tva varyn bhaviyasi 01,079.024c jar val ca me tta palitni ca paryagu 01,079.024e kvyasyoanasa pn na ca tpto 'smi yauvane 01,079.025a pro tva pratipadyasva ppmna jaray saha 01,079.025c ka cit kla careya vai viayn vayas tava 01,079.026a pre varasahasre tu pratidsymi yauvanam 01,079.026c sva caiva pratipatsymi ppmna jaray saha 01,079.027 vaiapyana uvca 01,079.027a evam ukta pratyuvca pru pitaram ajas 01,079.027c yathttha m mahrja tat kariymi te vaca 01,079.027d*0833_01 guror vai vacana puya svargyam yukara nm 01,079.027d*0833_02 guruprasdt trailokyam anvasac chatakratu 01,079.027d*0833_03 guror anumata prpya sarvn kmn avpnuyt 01,079.028a pratipatsymi te rjan ppmna jaray saha 01,079.028b*0834_01 yvad icchasi v jva tvat t dhraymy aham 01,079.028c gha yauvana matta cara kmn yathepsitn 01,079.029a jarayha praticchanno vayorpadharas tava 01,079.029c yauvana bhavate dattv cariymi yathttha mm 01,079.030 yaytir uvca 01,079.030a pro prto 'smi te vatsa prta ceda dadmi te 01,079.030c sarvakmasamddh te praj rjye bhaviyati 01,079.030d*0835_01 dharme crthe ca kme ca khyti loke gamiyati 01,079.030d*0836_01 evam uktv yaytis tu kvya smtv mahtap 01,079.030d*0836_02 sakrmaym sa jar tad prau mahtmani 01,080.001 vaiapyana uvca 01,080.001a pauravetha vayas yaytir nahutmaja 01,080.001b*0837_01 rpayauvanasapanna kumra iva so 'bhavat 01,080.001c prtiyukto npareha cacra viayn priyn 01,080.002a yathkma yathotsha yathkla yathsukham 01,080.002c dharmviruddhn rjendro yathrhati sa eva hi 01,080.003a devn atarpayad yajai rddhais tadvat pitn api 01,080.003c dnn anugrahair iai kmai ca dvijasattamn 01,080.004a atithn annapnai ca via ca pariplanai 01,080.004c nasyena dr ca dasyn sanigrahea ca 01,080.005a dharmea ca praj sarv yathvad anurajayan 01,080.005c yayti playm sa skd indra ivpara 01,080.006a sa rj sihavikrnto yuv viayagocara 01,080.006c avirodhena dharmasya cacra sukham uttamam 01,080.007a sa saprpya ubhn kms tpta khinna ca prthiva 01,080.007c kla varasahasrnta sasmra manujdhipa 01,080.008a parisakhyya klaja kal kh ca vryavn 01,080.008b*0838_01 yauvana prpya rjari sahasraparivatsarn 01,080.008b*0838_02 vivcy sahito reme vyabhrjan nandane vane 01,080.008b*0838_03 alaky sa kla tu meruge tathottare 01,080.008b*0838_04 yad sa payate kla dharmtm ta mahpati 01,080.008c pra matv tata kla pru putram uvca ha 01,080.009a yathkma yathotsha yathklam aridama 01,080.009c sevit viay putra yauvanena may tava 01,080.009d*0839_01 tejas tava satputra pra yauvanam uttamam 01,080.009d*0840_01 na jtu kma kmnm upabhogena myati 01,080.009d*0840_02 havi kavartmeva bhya evbhivardhate 01,080.009d*0840_03 yat pthivy vrhiyava hiraya paava striya 01,080.009d*0840_04 ekasypi na parypta tasmt t parityajet 01,080.009d*0840_05 y dustyaj durmatibhir y na jryati jryata 01,080.009d*0840_06 yo 'sau prntiko rogas t t tyajata sukham 01,080.009d*0840_07 pra varasahasra me viaysaktacetasa 01,080.009d*0840_08 tathpy anudina t mamaitev abhijyate 01,080.009d*0840_09 tasmd enm aha tyaktv brahmay dhya mnasam 01,080.009d*0840_10 nirdvandvo nirmamo bhtv cariymi mgai saha 01,080.010a pro prto 'smi bhadra te gheda svayauvanam 01,080.010c rjya caiva gheda tva hi me priyakt suta 01,080.010c*0841_01 . . . . . . . . yvad icchasi yauvanam 01,080.010c*0841_02 tvad drghyua bhukva 01,080.010c*0842_01 . . . . . . . . may datta tu snvayam 01,080.010c*0842_02 yvad icchasi tvac ca yauvanena samanvitam 01,080.010c*0842_03 bhukva rjya sudrghyu 01,080.011a pratipede jar rj yaytir nhuas tad 01,080.011c yauvana pratipede ca pru sva punar tmana 01,080.012a abhiektukma npati pru putra kanyasam 01,080.012c brhmaapramukh var ida vacanam abruvan 01,080.013a katha ukrasya naptra devayny suta prabho 01,080.013c jyeha yadum atikramya rjya pro pradsyasi 01,080.014a yadur jyehas tava suto jtas tam anu turvasu 01,080.014c armihy suto druhyus tato 'nu prur eva ca 01,080.015a katha jyehn atikramya kanyn rjyam arhati 01,080.015c etat sabodhaymas tv dharma tvam anuplaya 01,080.015d*0843_01 dharma collaghayan rj prajn dukham vahet 01,080.016 yaytir uvca 01,080.016a brhmaapramukh var sarve vantu me vaca 01,080.016c jyeha prati yath rjya na deya me katha cana 01,080.017a mama jyehena yadun niyogo nnuplita 01,080.017c pratikla pitur ya ca na sa putra sat mata 01,080.018a mtpitror vacanakd dhita pathya ca ya suta 01,080.018c sa putra putravad ya ca vartate pitmtu 01,080.018d*0844_01 aputr tu nara svargd dukha narakam viet 01,080.018d*0845_01 pud iti narakasykhy dukha hi naraka vidu 01,080.018d*0845_02 putas trt tata putram ihecchanti paratra ca 01,080.018d*0845_03 tmana sada putra pitdevaripjane 01,080.018d*0845_04 yo bahn guatara sa putro jyeha ucyate 01,080.018d*0845_05 jyehahro guakd iha loke paratra ca 01,080.018d*0845_06 reyn putraguopeta sa putro netaro vth 01,080.018d*0845_07 vadanti dharma dharmaj pit putrakrat 01,080.018d*0846_01 mko 'ndhabadhira vitr svadharma nnutihati 01,080.018d*0846_02 cora kilbiaka putro jyeho na jyeha ucyate 01,080.019a yadunham avajtas tath turvasunpi ca 01,080.019c druhyun cnun caiva mayy avaj kt bham 01,080.020a pru me kta vkya mnita ca vieata 01,080.020c kanyn mama dydo jar yena dht mama 01,080.020d*0847_01 vedokta sabhava mahyam anena hdayodbhavam 01,080.020d*0847_02 tasya jtam ida ktsnam tm putra iti ruti 01,080.020e mama kma sa ca kta pru putrarpi 01,080.021a ukrea ca varo datta kvyenoanas svayam 01,080.021c putro yas tvnuvarteta sa rj pthivpati 01,080.021d*0848_01 yo vnuvart putr sa putro dyabhg bhavet 01,080.021e bhavato 'nunaymy eva pr rjye 'bhiicyatm 01,080.022 praktaya cu 01,080.022a ya putro guasapanno mtpitror hita sad 01,080.022c sarvam arhati kalya kanyn api sa prabho 01,080.022d*0849_01 vedadharmrthastreu munibhi kathita pur 01,080.023a arha prur ida rjya ya suta priyakt tava 01,080.023c varadnena ukrasya na akya vaktum uttaram 01,080.024 vaiapyana uvca 01,080.024a paurajnapadais tuair ity ukto nhuas tad 01,080.024c abhyaicat tata pru rjye sve sutam tmajam 01,080.024d*0850_01 yadu ca turvasu cobhau druhyu caiva sahnujam 01,080.024d*0850_02 anteu sa vinikipya nhua svtmajn sutn 01,080.025a dattv ca prave rjya vanavsya dkita 01,080.025c purt sa niryayau rj brhmaais tpasai saha 01,080.025d*0851_01 devayny ca sahita armihay ca bhrata 01,080.025d*0851_02 akarot sa vane rj sabhryas tapa uttamam 01,080.026a yados tu ydav jts turvasor yavan sut 01,080.026c druhyor api sut bhoj anos tu mlecchajtaya 01,080.027a pros tu pauravo vao yatra jto 'si prthiva 01,080.027c ida varasahasrya rjya krayitu va 01,081.001 vaiapyana uvca 01,081.001a eva sa nhuo rj yayti putram psitam 01,081.001c rjye 'bhiicya mudito vnaprastho 'bhavan muni 01,081.002a uitv ca vane vsa brhmaai saha sarita 01,081.002c phalamlano dnto yath svargam ito gata 01,081.003a sa gata suravsa ta nivasan mudita sukham 01,081.003c klasya ntimahata puna akrea ptita 01,081.003d*0852=02 janamejaya 01,081.003d*0852_01 sdhubhi sagati labdhv puna svargam upeyivn 01,081.003d*0852_02 svargata ca punar brahman nivasan devavemani 01,081.003d*0852_03 klena ntimahat akrea cyvita katham 01,081.004a nipatan pracyuta svargd aprpto medintalam 01,081.004c sthita sd antarike sa tadeti ruta may 01,081.005a tata eva puna cpi gata svargam iti ruti 01,081.005c rj vasumat srdham aakena ca vryavn 01,081.005e pratardanena ibin sametya kila sasadi 01,081.006 janamejaya uvca 01,081.006a karma kena sa diva puna prpto mahpati 01,081.006c sarvam etad aeea rotum icchmi tattvata 01,081.006e kathyamna tvay vipra viprarigaasanidhau 01,081.007a devarjasamo hy sd yayti pthivpati 01,081.007c vardhana kuruvaasya vibhvasusamadyuti 01,081.008a tasya vistrayaasa satyakrter mahtmana 01,081.008c carita rotum icchmi divi ceha ca sarvaa 01,081.009 vaiapyana uvca 01,081.009a hanta te kathayiymi yayter uttar kathm 01,081.009c divi ceha ca puyrth sarvappaprainm 01,081.010a yaytir nhuo rj pru putra kanyasam 01,081.010c rjye 'bhiicya mudita pravavrja vana tad 01,081.011a anteu sa vinikipya putrn yadupurogamn 01,081.011c phalamlano rj vane sanyavasac ciram 01,081.012a saittm jitakrodhas tarpayan pitdevat 01,081.012c agn ca vidhivaj juhvan vnaprasthavidhnata 01,081.013a atithn pjaym sa vanyena havi vibhu 01,081.013c ilochavttim sthya ennaktabhojana 01,081.014a pra varasahasra sa evavttir abhn npa 01,081.014c abbhaka aradas triad sn niyatavman 01,081.015a tata ca vyubhako 'bht savatsaram atandrita 01,081.015c pacgnimadhye ca tapas tepe savatsara npa 01,081.016a ekapdasthita cst a msn anilana 01,081.016b*0853_01 evam eva tathbdn paryyea gata tad 01,081.016c puyakrtis tata svarga jagmvtya rodas 01,082.001 vaiapyana uvca 01,082.001a svargata sa tu rjendro nivasan devasadmani 01,082.001c pjitas tridaai sdhyair marudbhir vasubhis tath 01,082.002a devalokd brahmaloka sacaran puyakd va 01,082.002b*0854_01 pjitas tridaai sdhyair yaytir atidhrmika 01,082.002c avasat pthivplo drghaklam iti ruti 01,082.003a sa kad cin npareho yayti akram gamat 01,082.003b*0855_01 kathayitv kaths tta akrea saha paurava 01,082.003c kathnte tatra akrea pa sa pthivpati 01,082.004 akra uvca 01,082.004a yad sa prus tava rpea rja; jar ghtv pracacra bhmau 01,082.004c tad rjya sapradyaiva tasmai; tvay kim ukta kathayeha satyam 01,082.005 yaytir uvca 01,082.005a gagyamunayor madhye ktsno 'ya viayas tava 01,082.005c madhye pthivys tva rj bhrtaro 'ntydhips tava 01,082.005d*0856=16 indra 01,082.005d*0856_01 na ca kuryn naro dainya hya krodha tathaiva ca 01,082.005d*0856_02 jaihmya ca matsara vaira sarvatraitan na krayet 01,082.005d*0856_03 mtara pitara caiva vidvsa ca tapodhanam 01,082.005d*0856_04 kamvanta ca devendra nvamanyeta buddhimn 01,082.005d*0856_05 aktas tu kamate nityam aakta kroate nara 01,082.005d*0856_06 durjana sajjana dvei durbalo balavattaram 01,082.005d*0856_07 rpavantam arp ca dhanavanta ca nirdhana 01,082.005d*0856_08 akarm karmia dvei dhrmika cpy adhrmika 01,082.005d*0856_09 nirguo guavanta ca akraitat kalilakaam 01,082.005d*0856_10 viparta ca devendra eteu ktalakaam 01,082.005d*0856_11 brhmao vtha rj v vaiyo v dra eva v 01,082.005d*0856_12 praasteu praastra praasyante yaasvina 01,082.005d*0856_13 tasmt praaste devendra nara saktaman bhavet 01,082.005d*0856_14 alokaj hy apraast bhrtaras te hy abuddhaya 01,082.005d*0856_15 antdhipataya sarve hy abhavan mama sant 01,082.005d*0856_16 tva hi vai dharmado rjan kathyase dharmam uttamam 01,082.005d*0856_17 kathayasva punar me 'dya lokavttntam uttamam 01,082.006a akrodhana krodhanebhyo viias; tath titikur atitikor viia 01,082.006c amnuebhyo mnu ca pradhn; vidvs tathaivvidua pradhna 01,082.007a kruyamno nkroen manyur eva titikata 01,082.007c krora nirdahati sukta csya vindati 01,082.008a nrutuda syn na nasavd; na hnata param abhydadta 01,082.008c yaysya vc para udvijeta; na t vaded ruat ppalokym 01,082.009a arutuda purua rkavca; vkkaakair vitudanta manuyn 01,082.009c vidyd alakmkatama jann; mukhe nibaddh nirti vahantam 01,082.010a sadbhi purastd abhipjita syt; sadbhis tath phato rakita syt 01,082.010c sadsatm ativds titiket; sat vtta cdadtryavtta 01,082.011a vksyak vadann nipatanti; yair hata ocati rtryahni 01,082.011c parasya v marmasu ye patanti; tn paito nvasjet pareu 01,082.012a na hda savanana triu lokeu vidyate 01,082.012c yath maitr ca bhteu dna ca madhur ca vk 01,082.013a tasmt sntva sad vcya na vcya parua kva cit 01,082.013c pjyn sapjayed dadyn na ca ycet kad cana 01,083.001 indra uvca 01,083.001a sarvi karmi sampya rjan; ghn parityajya vana gato 'si 01,083.001c tat tv pcchmi nahuasya putra; kensi tulyas tapas yayte 01,083.002 yaytir uvca 01,083.002a nha devamanuyeu na gandharvamahariu 01,083.002c tmanas tapas tulya ka cit paymi vsava 01,083.003 indra uvca 01,083.003a yadvamasth sada reyasa ca; ppyasa cviditaprabhva 01,083.003c tasml lok antavantas taveme; ke puye patitsy adya rjan 01,083.004 yaytir uvca 01,083.004a surarigandharvanarvamnt; kaya gat me yadi akra lok 01,083.004c iccheya vai suralokd vihna; sat madhye patitu devarja 01,083.005 indra uvca 01,083.005a sat sake patitsi rja; cyuta pratih yatra labdhsi bhya 01,083.005c eva viditv tu punar yayte; na te 'vamny sada reyasa ca 01,083.006 vaiapyana uvca 01,083.006a tata prahymararjajun; puyl lokn patamna yaytim 01,083.006c saprekya rjarivaro 'akas tam; uvca saddharmavidhnagopt 01,083.007a kas tva yuv vsavatulyarpa; svatejas dpyamno yathgni 01,083.007c patasy udrmbudharndhakrt; kht khecar pravaro yathrka 01,083.008a dv ca tv sryapatht patanta; vaivnarrkadyutim aprameyam 01,083.008c ki nu svid etat patatti sarve; vitarkayanta parimohit sma 01,083.009a dv ca tv vihita devamrge; akrrkaviupratimaprabhvam 01,083.009c abhyudgats tv vayam adya sarve; tattva pte tava jijsamn 01,083.010a na cpi tv dhuma praum agre; na ca tvam asmn pcchasi ye vaya sma 01,083.010c tat tv pcchma sphayarpa; kasya tva v kinimitta tvam g 01,083.011a bhaya tu te vyetu vidamohau; tyaju devendrasamnarpa 01,083.011c tv vartamna hi sat sake; nla prasohu balahpi akra 01,083.012a santa pratih hi sukhacyutn; sat sadaivmararjakalpa 01,083.012c te sagat sthvarajagame; pratihitas tva sadeu satsu 01,083.013a prabhur agni pratapane bhmir vapane prabhu 01,083.013c prabhu srya prakitve sat cbhygata prabhu 01,084.001 yaytir uvca 01,084.001a aha yaytir nahuasya putra; pro pit sarvabhtvamnt 01,084.001c prabhraita surasiddharilokt; paricyuta prapatmy alpapuya 01,084.002a aha hi prvo vayas bhavadbhyas; tenbhivda bhavat na prayuje 01,084.002c yo vidyay tapas janman v; vddha sa pjyo bhavati dvijnm 01,084.003 aaka uvca 01,084.003a avd ced vayas ya sa vddha; iti rjan nbhyavada katha cit 01,084.003c yo vai vidvn vayas san sma vddha; sa eva pjyo bhavati dvijnm 01,084.004 yaytir uvca 01,084.004a pratikla karma ppam hus; tad vartate 'pravae ppalokyam 01,084.004c santo 'sat nnuvartanti caitad; yath tmaim anuklavd 01,084.005a abhd dhana me vipula mahad vai; viceamno ndhigant tad asmi 01,084.005c eva pradhrytmahite nivio; yo vartate sa vijnti jvan 01,084.005d*0857_01 mahdhano yo yajate suyajair 01,084.005d*0857_02 ya sarvavidysu vintabuddhi 01,084.005d*0857_03 vedn adhtya tapas yojya deha 01,084.005d*0857_04 diva samyt puruo vtamoha 01,084.005d*0857_05 na jtu hyen mahat dhanena 01,084.005d*0857_06 vedn adhyta nhakta syt 01,084.006a nnbhv bahavo jvaloke; daivdhn naacedhikr 01,084.006c tat tat prpya na vihanyeta dhro; dia balya iti matvtmabuddhy 01,084.007a sukha hi jantur yadi vpi dukha; daivdhna vindati ntmaakty 01,084.007c tasmd dia balavan manyamno; na sajvaren npi hyet kad cit 01,084.008a dukhe na tapyen na sukhena hyet; samena varteta sadaiva dhra 01,084.008c dia balya iti manyamno; na sajvaren npi hyet kad cit 01,084.008d*0858_01 do hi me parata cpi loka 01,084.008d*0858_02 prpt bhog sarvato nsti nih 01,084.009a bhaye na muhymy aakha kad cit; satpo me mnaso nsti ka cit 01,084.009c dht yath m vidadhti loke; dhruva tathha bhaviteti matv 01,084.010a sasvedaj aaj udbhid ca; sarsp kmayo 'thpsu matsy 01,084.010c tathmnas takha ca sarva; diakaye sv prakti bhajante 01,084.011a anityat sukhadukhasya buddhv; kasmt satpam aakha bhajeyam 01,084.011c ki kury vai ki ca ktv na tapye; tasmt satpa varjaymy apramatta 01,084.011d*0859=00 vaiapyana uvca 01,084.011d*0859_01 eva bruva npati yaytim 01,084.011d*0859_02 athaka punar evnvapcchat 01,084.011d*0860_01 mtmaha sarvaguopapanna 01,084.011d*0860_02 tatra sthita svargaloke yathvat 01,084.012 aaka uvca 01,084.012a ye ye lok prthivendra pradhns; tvay bhukt ya ca kla yath ca 01,084.012c tan me rjan brhi sarva yathvat; ketrajavad bhase tva hi dharmn 01,084.013 yaytir uvca 01,084.013a rjham sam iha srvabhaumas; tato lokn mahato ajaya vai 01,084.013c tatrvasa varasahasramtra; tato loka param asmy abhyupeta 01,084.014a tata pur puruhtasya ramy; sahasradvr atayojanyatm 01,084.014c adhyvasa varasahasramtra; tato loka param asmy abhyupeta 01,084.015a tato divyam ajara prpya loka; prajpater lokapater durpam 01,084.015c tatrvasa varasahasramtra; tato loka param asmy abhyupeta 01,084.016a devasya devasya niveane ca; vijitya lokn avasa yatheam 01,084.016c sapjyamnas tridaai samastais; tulyaprabhvadyutir varm 01,084.017a tathvasa nandane kmarp; savatsarm ayuta atnm 01,084.017c sahpsarobhir viharan puyagandhn; payan nagn pupit crurpn 01,084.018a tatrastha m devasukheu sakta; kle 'tte mahati tato 'timtram 01,084.018c dto devnm abravd ugrarpo; dhvasety uccais tri plutena svarea 01,084.019a etvan me vidita rjasiha; tato bhrao 'ha nandant kapuya 01,084.019c vco 'raua cntarike surm; anukroc chocat mnavendra 01,084.020a aho kaa kapuyo yayti; pataty asau puyakt puyakrti 01,084.020c tn abruva patamnas tato 'ha; sat madhye nipateya katha nu 01,084.021a tair khyt bhavat yajabhmi; samkya cain tvaritam upgato 'smi 01,084.021c havirgandha deika yajabhmer; dhmpga pratighya pratta 01,085.001 aaka uvca 01,085.001a yadvaso nandane kmarp; savatsarm ayuta atnm 01,085.001c ki kraa krtayugapradhna; hitv tattva vasudhm anvapadya 01,085.002 yaytir uvca 01,085.002a jti suht svajano yo yatheha; ke vitte tyajyate mnavair hi 01,085.002c tath tatra kapuya manuya; tyajanti sadya sevar devasagh 01,085.003 aaka uvca 01,085.003a katha tasmin kapuy bhavanti; samuhyate me 'tra mano 'timtram 01,085.003c kivii kasya dhmopaynti; tad vai brhi ketravit tva mato me 01,085.004 yaytir uvca 01,085.004a ima bhauma naraka te patanti; llapyamn naradeva sarve 01,085.004c te kakagomyubalanrtha; k vivddhi bahudh vrajanti 01,085.005a tasmd etad varjanya narea; dua loke garhaya ca karma 01,085.005c khyta te prthiva sarvam etad; bhya cedn vada ki te vadmi 01,085.006 aaka uvca 01,085.006a yad tu tn vitudante vaysi; tath gdhr itikah patag 01,085.006c katha bhavanti katham bhavanti; na bhaumam anya naraka omi 01,085.007 yaytir uvca 01,085.007a rdhva deht karmao jmbhamd; vyakta pthivym anusacaranti 01,085.007c ima bhauma naraka te patanti; nvekante varapgn anekn 01,085.008a ai sahasri patanti vyomni; tath ati parivatsari 01,085.008c tn vai tudanti prapatata prapta; bhm bhaum rkass tkadar 01,085.009 aaka uvca 01,085.009a yad enasas te patatas tudanti; bhm bhaum rkass tkadar 01,085.009c katha bhavanti katham bhavanti; kathabht garbhabht bhavanti 01,085.010 yaytir uvca 01,085.010a asra reta pupaphalnupktam; anveti tad vai puruea sam 01,085.010c sa vai tasy raja padyate vai; sa garbhabhta samupaiti tatra 01,085.011a vanaspat cauadh cvianti; apo vyu pthiv cntarikam 01,085.011c catupada dvipada cpi sarvam; evabht garbhabht bhavanti 01,085.012 aaka uvca 01,085.012a anyad vapur vidadhtha garbha; utho svit svena kmena yti 01,085.012c padyamno narayonim etm; cakva me saayt prabravmi 01,085.013a arradehdisamucchraya ca; cakurotre labhate kena sajm 01,085.013c etat tattva sarvam cakva pa; ketraja tv tta manyma sarve 01,085.014 yaytir uvca 01,085.014a vyu samutkarati garbhayonim; tau reta puparasnupktam 01,085.014c sa tatra tanmtraktdhikra; kramea savardhayatha garbham 01,085.015a sa jyamno vightagtra; ajnanihyatano manuya 01,085.015c sa rotrbhy vedayatha abda; sarva rpa payati caku ca 01,085.016a ghrena gandha jihvaytho rasa ca; tvac spara manas veda bhvam 01,085.016c ity aakehopaciti ca viddhi; mahtmana prabhta arre 01,085.017 aaka uvca 01,085.017a ya sasthita puruo dahyate v; nikhanyate vpi nighyate v 01,085.017c abhvabhta sa vinam etya; kentmna cetayate purastt 01,085.018 yaytir uvca 01,085.018a hitv so 'sn suptavan nianitv; purodhya sukta dukta ca 01,085.018c any yoni pavangrnusr; hitv deha bhajate rjasiha 01,085.019a puy yoni puyakto vrajanti; pp yoni ppakto vrajanti 01,085.019c k patag ca bhavanti pp; na me vivaksti mahnubhva 01,085.020a catupad dvipad apad ca; tathbht garbhabht bhavanti 01,085.020c khytam etan nikhilena sarva; bhyas tu ki pcchasi rjasiha 01,085.021 aaka uvca 01,085.021a ki svit ktv labhate tta lokn; martya rehs tapas vidyay v 01,085.021c tan me pa asa sarva yathvac; chubhl lokn yena gacchet kramea 01,085.022 yaytir uvca 01,085.022a tapa ca dna ca amo dama ca; hrr rjava sarvabhtnukamp 01,085.022b*0861_01 svargasya lokasya vadanti santo 01,085.022b*0861_02 dvri saptaiva mahnti pusm 01,085.022c nayanti mnena tamo 'bhibht; pusa sadaiveti vadanti santa 01,085.023a adhyna paita manyamno; yo vidyay hanti yaa parem 01,085.023c tasyntavanta ca bhavanti lok; na csya tad brahma phala dadti 01,085.024a catvri karmy abhayakari; bhaya prayacchanty ayathktni 01,085.024c mngnihotram uta mnamauna; mnendhtam uta mnayaja 01,085.025a na mnyamno mudam dadta; na satpa prpnuyc cvamnt 01,085.025c santa sata pjayantha loke; nsdhava sdhubuddhi labhante 01,085.026a iti dadyd iti yajed ity adhyta me vratam 01,085.026c ity asminn abhayny hus tni varjyni nityaa 01,085.027a yenraya vedayante pura; manio mnasamnabhaktam 01,085.027c tan nireyas taijasa rpam etya; par nti prpnuyu pretya ceha 01,086.001 aaka uvca 01,086.001a caran ghastha katham eti devn; katha bhiku katham cryakarm 01,086.001c vnaprastha satpathe sanivio; bahny asmin saprati vedayanti 01,086.002 yaytir uvca 01,086.002a htdhyy gurukarmasvacodya; prvotthy carama copay 01,086.002c mdur dnto dhtimn apramatta; svdhyyala sidhyati brahmacr 01,086.003a dharmgata prpya dhana yajeta; dadyt sadaivtithn bhojayec ca 01,086.003c andadna ca parair adatta; sai ghasthopaniat pur 01,086.004a svavryajv vjinn nivtto; dt parebhyo na paropatp 01,086.004c td muni siddhim upaiti mukhy; vasann araye niyathracea 01,086.005a ailpajv nagha ca nitya; jitendriya sarvato vipramukta 01,086.005c anokasr laghur alpacra; caran den ekacara sa bhiku 01,086.006a rtry yay cbhijit ca lok; bhavanti km vijit sukh ca 01,086.006c tm eva rtri prayateta vidvn; arayasastho bhavitu yattm 01,086.007a daaiva prvn daa cpars tu; jtn sahtmnam athaikaviam 01,086.007c arayavs sukte dadhti; vimucyraye svaarradhtn 01,086.008 aaka uvca 01,086.008a kati svid eva munayo maunni kati cpy uta 01,086.008c bhavantti tad cakva rotum icchmahe vayam 01,086.009 yaytir uvca 01,086.009a araye vasato yasya grmo bhavati phata 01,086.009c grme v vasato 'raya sa muni syj jandhipa 01,086.010 aaka uvca 01,086.010a katha svid vasato 'raye grmo bhavati phata 01,086.010c grme v vasato 'raya katha bhavati phata 01,086.011 yaytir uvca 01,086.011a na grmyam upayujta ya rayo munir bhavet 01,086.011c tathsya vasato 'raye grmo bhavati phata 01,086.012a anagnir aniketa ca agotracarao muni 01,086.012c kaupncchdana yvat tvad icchec ca cvaram 01,086.013a yvat prbhisadhna tvad icchec ca bhojanam 01,086.013c tathsya vasato grme 'raya bhavati phata 01,086.014a yas tu kmn parityajya tyaktakarm jitendriya 01,086.014c tiheta munir mauna sa loke siddhim pnuyt 01,086.015a dhautadanta kttanakha sad sntam alaktam 01,086.015c asita sitakarmastha kas ta nrcitum arhati 01,086.016a tapas karita kma kamssthioita 01,086.016c yad bhavati nirdvandvo munir mauna samsthita 01,086.016e atha lokam ima jitv loka vijayate param 01,086.017a syena tu yadhra govan mgayate muni 01,086.017c athsya loka prvo ya so 'mtatvya kalpate 01,086.017d*0862=04 aaka 01,086.017d*0862=06 yayti 01,086.017d*0862_01 smnyadharma sarve krodhalobhau druhkame 01,086.017d*0862_02 vihya matsara stainya darpa dambha ca paiunam 01,086.017d*0862_03 krodha lobha mamatva ca yasya nsti sa dharmavit 01,086.017d*0862_04 nityasny brahmacr ghastho vanago muni 01,086.017d*0862_05 ndharmam aant prpyet katha brhha pcchata 01,086.017d*0862_06 aau grs muner bhaky oarayavsina 01,086.017d*0862_07 dvtriata ghasthasya amita brahmacria 01,086.017d*0862_08 ity eva kraa jeyam aakaitac chubhubham 01,087.001 aaka uvca 01,087.001a kataras tv etayo prva devnm eti stmyatm 01,087.001c ubhayor dhvato rjan srycandramasor iva 01,087.002 yaytir uvca 01,087.002a aniketo ghastheu kmavtteu sayata 01,087.002c grma eva vasan bhikus tayo prvatara gata 01,087.003a aprpya drgham yus tu ya prpto vikti caret 01,087.003c tapyeta yadi tat ktv caret so 'nyat tatas tapa 01,087.003d*0863_01 ppn karma nitya bibhiyd yas tu mnava 01,087.003d*0863_02 sukham apy caran nitya so 'tyanta sukham edhate 01,087.004a yad vai nasa tad apathyam hur; ya sevate dharmam anarthabuddhi 01,087.004c asvo 'py ana ca tathaiva rjas; tadrjava sa samdhis tadryam 01,087.005 aaka uvca 01,087.005a kensi dta prahito 'dya rjan; yuv sragv daranya suvarc 01,087.005c kuta gata katarasy dii tvam; utho svit prthiva sthnam asti 01,087.006 yaytir uvca 01,087.006a ima bhauma naraka kapuya; praveum urv gagand viprakra 01,087.006b*0864_01 vidv caiva matimn ryabuddhir 01,087.006b*0864_02 mambhavat karmalokya ca sarvam 01,087.006c uktvha va prapatiymy anantara; tvaranti m brhma lokapl 01,087.007a sat sake tu vta praptas; te sagat guavanta ca sarve 01,087.007c akrc ca labdho hi varo mayaia; patiyat bhmitale narendra 01,087.008 aaka uvca 01,087.008a pcchmi tv m prapata prapta; yadi lok prthiva santi me 'tra 01,087.008c yady antarike yadi v divi rit; ketraja tv tasya dharmasya manye 01,087.009 yaytir uvca 01,087.009a yvat pthivy vihita gavva; sahrayai paubhi parvatai ca 01,087.009c tval lok divi te sasthit vai; tath vijnhi narendrasiha 01,087.010 aaka uvca 01,087.010a ts te dadmi m prapata prapta; ye me lok divi rjendra santi 01,087.010c yady antarike yadi v divi rits; tn krama kipram amitrasha 01,087.011 yaytir uvca 01,087.011a nsmadvidho 'brhmao brahmavic ca; pratigrahe vartate rjamukhya 01,087.011c yath pradeya satata dvijebhyas; tathdada prvam aha narendra 01,087.012a nbrhmaa kpao jtu jved; y cpi syd brhma vrapatn 01,087.012c so 'ha yadaivktaprva careya; vivitsamna kim u tatra sdhu 01,087.013 pratardana uvca 01,087.013a pcchmi tv sphayarpa; pratardano 'ha yadi me santi lok 01,087.013c yady antarike yadi v divi rit; ketraja tv tasya dharmasya manye 01,087.014 yaytir uvca 01,087.014a santi lok bahavas te narendra; apy ekaika sapta saptpy ahni 01,087.014c madhucyuto ghtapkt vioks; te nntavanta pratiplayanti 01,087.015 pratardana uvca 01,087.015a ts te dadmi m prapata prapta; ye me loks tava te vai bhavantu 01,087.015c yady antarike yadi v divi rits; tn krama kipram apetamoha 01,087.016 yaytir uvca 01,087.016a na tulyatej sukta kmayeta; yogakema prthiva prthiva san 01,087.016c daivded pada prpya vidv; caren nasa na hi jtu rj 01,087.017a dharmya mrga cetayno yaasya; kuryn npo dharmam avekama 01,087.017c na madvidho dharmabuddhi prajnan; kuryd eva kpaa m yathttha 01,087.017d*0865_01 dharmdharmau suvinicitya samyak 01,087.017d*0865_02 krykryev apramatta cared ya 01,087.017d*0865_03 sa vai dhmn satyasadha kttm 01,087.017d*0865_04 rj bhavel lokaplo mahimn 01,087.017d*0865_05 yad bhavet saayo dharmakrye 01,087.017d*0865_06 kmrthe v yatra vindanti samyak 01,087.017d*0865_07 krya tatra prathama dharmakrya 01,087.017d*0865_08 yan no viruddhyd arthakmau sa dharma 01,087.018a kurym aprva na kta yad anyair; vivitsamna kim u tatra sdhu 01,087.018c bruvam eva npati yayti; npottamo vasumanbravt tam 01,088.001 vasuman uvca 01,088.001a pcchmi tv vasuman rauadavir; yady asti loko divi mahya narendra 01,088.001c yady antarike prathito mahtman; ketraja tv tasya dharmasya manye 01,088.002 yaytir uvca 01,088.002a yad antarika pthiv dia ca; yat tejas tapate bhnum ca 01,088.002c loks tvanto divi sasthit vai; te nntavanta pratiplayanti 01,088.003 vasuman uvca 01,088.003a ts te dadmi pata m prapta; ye me loks tava te vai bhavantu 01,088.003c krvains takenpi rjan; pratigrahas te yadi samyak pradua 01,088.004 yaytir uvca 01,088.004a na mithyha vikraya vai smarmi; vth ghta iukc chakamna 01,088.004c kury na caivktaprvam anyair; vivitsamna kim u tatra sdhu 01,088.005 vasuman uvca 01,088.005a ts tva lokn pratipadyasva rjan; may dattn yadi nea krayas te 01,088.005c aha na tn vai pratigant narendra; sarve loks tava te vai bhavantu 01,088.006 ibir uvca 01,088.006a pcchmi tv ibir aunaro 'ha; mampi lok yadi santha tta 01,088.006c yady antarike yadi v divi rit; ketraja tv tasya dharmasya manye 01,088.007 yaytir uvca 01,088.007a na tva vc hdayenpi vidvan; parpsamnn nvamasth narendra 01,088.007c tennant divi lok rits te; vidyudrp svanavanto mahnta 01,088.008 ibir uvca 01,088.008a ts tva lokn pratipadyasva rjan; may dattn yadi nea krayas te 01,088.008c na cha tn pratipatsyeha dattv; yatra gatv tvam upsse ha lokn 01,088.009 yaytir uvca 01,088.009a yath tvam indrapratimaprabhvas; te cpy anant naradeva lok 01,088.009c tathdya loke na rame 'nyadatte; tasmc chibe nbhinandmi dyam 01,088.010 aaka uvca 01,088.010a na ced ekaikao rjal lokn na pratinandasi 01,088.010c sarve pradya bhavate gantro naraka vayam 01,088.011 yaytir uvca 01,088.011a yad arhya dadadhva tat santa satynasyata 01,088.011c aha tu nbhidhomi yatkta na may pur 01,088.011d*0866_01 alipsamnasya tu me yad ukta 01,088.011d*0866_02 na tat tathstha narendrasiha 01,088.011d*0866_03 asya pradnasya yad etad ukta 01,088.011d*0866_04 tasyaiva dnasya phala bhaviyati 01,088.012 aaka uvca 01,088.012a kasyaite pratidyante rath paca hiramay 01,088.012c uccai santa prakante jvalanto 'gniikh iva 01,088.012d@052=0000 vaiapyana 01,088.012d@052=0017 vasuman 01,088.012d@052=0019 mdhav 01,088.012d@052=0023 vaiapyana 01,088.012d@052=0026 mdhav 01,088.012d@052=0030 yayti 01,088.012d@052=0042 vaiapyana 01,088.012d@052_0001 avamedhe mahyaje svayabhuvihite pur 01,088.012d@052_0002 hayasya yni cgni saniktya yathkramam 01,088.012d@052_0003 hotdhvaryur athodgt brahma saha bhrata 01,088.012d@052_0004 agnau prsyanti vidhivat samast oaartvija 01,088.012d@052_0005 dhmagandha ca ppih ye jighranti nar bhuvi 01,088.012d@052_0006 vimuktapp pts te tatkaenbhavan nar 01,088.012d@052_0007 etasminn antare caiva mdhav s tapodhan 01,088.012d@052_0008 mgacarmapartg paridhya mgatvacam 01,088.012d@052_0009 mgai paricarant s mghraviceit 01,088.012d@052_0010 yajava mgagaai praviya bhavismit 01,088.012d@052_0011 ghryant dhmagandha mgair eva cacra s 01,088.012d@052_0012 yajavam aant s putrs tn aparjitn 01,088.012d@052_0013 payant yajamhtmya muda lebhe ca mdhav 01,088.012d@052_0014 asaspanta vasudh yayti nhua tad 01,088.012d@052_0015 diviha prptam jya vavande pitara tad 01,088.012d@052_0016 tad vasumanpcchan mtara vai tapasvinm 01,088.012d@052_0017 bhavaty yat ktam ida vandana pdayor iha 01,088.012d@052_0018 ko 'ya devopamo rj ybhivandasi me vada 01,088.012d@052_0019 udhva sahit putr nhuo 'ya pit mama 01,088.012d@052_0020 yaytir mama putr mtmaha iti smta 01,088.012d@052_0021 pru me bhrtara rjye samveya diva gata 01,088.012d@052_0022 kena v kraenaivam iha prpto mahya 01,088.012d@052_0023 tasys tad vacana rutv svargd bhraeti cbravt 01,088.012d@052_0024 s putrasya vaca rutv sabhramviacetan 01,088.012d@052_0025 mdhav pitara prha dauhitraparivritam 01,088.012d@052_0026 tapas nirjitl lokn pratighva mmakn 01,088.012d@052_0027 putrm iva pautr dharmd adhigata dhanam 01,088.012d@052_0028 svrtham eva vadantha ayo dharmaphak 01,088.012d@052_0029 tasmd dnena tapas csmka divam vraja 01,088.012d@052_0030 yadi dharmaphala hy etac chobhana bhavit tava 01,088.012d@052_0031 duhitr caiva dauhitrais trito 'ha mahtmabhi 01,088.012d@052_0032 tasmt pavitra dauhitram adya prabhti paitke 01,088.012d@052_0033 tri rddhe pavitri dauhitra kutapas til 01,088.012d@052_0034 tri ctra praasanti aucam akrodham atvarm 01,088.012d@052_0035 bhoktra parivera rvitra pavitrak 01,088.012d@052_0036 divasasyame bhge mandbhavati bhskare 01,088.012d@052_0037 sa kla kutapo nma pit dattam akayam 01,088.012d@052_0038 til picd rakanti darbh rakanti rkast 01,088.012d@052_0039 rakanti rotriy pakti yatibhir bhuktam akayam 01,088.012d@052_0040 labdhv ptra tu vidvsa rotriya suvrata ucim 01,088.012d@052_0041 sa kla klato datta nnyath kla iyate 01,088.012d@052_0042 evam uktv yaytis tu puna provca buddhimn 01,088.012d@052_0043 sarve hy avabhthasnts tvaradhva kryagauravt 01,088.013 yaytir uvca 01,088.013a yumn ete hi vakyanti rath paca hiramay 01,088.013c uccai santa prakante jvalanto 'gniikh iva 01,088.014 aaka uvca 01,088.014a tihasva ratha rjan vikramasva vihyas 01,088.014c vayam apy anuysymo yad klo bhaviyati 01,088.015 yaytir uvca 01,088.015a sarvair idn gantavya sahasvargajito vayam 01,088.015c ea no viraj panth dyate devasadmana 01,088.016 vaiapyana uvca 01,088.016a te 'dhiruhya rathn sarve prayt npasattam 01,088.016c kramanto diva bhbhir dharmevtya rodas 01,088.016d*0867_01 aaka ca ibi caiva keya ca pratardana 01,088.016d*0867_02 aikvkavo vasuman catvro bhmips tad 01,088.016d*0867_03 sarve tv avabhthasnt svargat sdhava saha 01,088.017 aaka uvca 01,088.017a aha manye prvam eko 'smi gant; sakh cendra sarvath me mahtm 01,088.017c kasmd eva ibir aunaro 'yam; eko 'tyagt sarvavegena vhn 01,088.018 yaytir uvca 01,088.018a adadd devaynya yvad vittam avindata 01,088.018c unarasya putro 'ya tasmc chreho hi na ibi 01,088.019a dna tapa satyam athpi dharmo; hr r kam saumya tath titik 01,088.019c rjann etny apratimasya rja; ibe sthitny anasasya buddhy 01,088.019e evavtto hrniedha ca yasmt; tasmc chibir atyagd vai rathena 01,088.020 vaiapyana uvca 01,088.020a athaka punar evnvapcchan; mtmaha kautukd indrakalpam 01,088.020c pcchmi tv npate brhi satya; kuta ca kasysi suta ca kasya 01,088.020e kta tvay yad dhi na tasya kart; loke tvad anya katriyo brhmao v 01,088.021 yaytir uvca 01,088.021a yaytir asmi nahuasya putra; pro pit srvabhaumas tv ihsam 01,088.021c guhyam artha mmakebhyo bravmi; mtmaho 'ha bhavat praka 01,088.022a sarvm im pthiv nirjigya; prasthe baddhv hy adada brhmaebhya 01,088.022c medhyn avn ekaaphn surps; tad dev puyabhjo bhavanti 01,088.023a adm aha pthiv brhmaebhya; prm imm akhil vhanasya 01,088.023c gobhi suvarena dhanai ca mukhyais; tatrsan g atam arbudni 01,088.024a satyena me dyau ca vasudhar ca; tathaivgnir jvalate mnueu 01,088.024c na me vth vyhtam eva vkya; satya hi santa pratipjayanti 01,088.024d*0868_01 sdhv aaka prabravmha satya 01,088.024d*0868_02 pratardana caupadavi tathaiva 01,088.024e sarve ca dev munaya ca lok; satyena pjy iti me manogatam 01,088.025a yo na svargajita sarvn yathvtta nivedayet 01,088.025c anasyur dvijgrebhya sa labhen na salokatm 01,088.026 vaiapyana uvca 01,088.026a eva rj sa mahtm hy atva; svair dauhitrais trito 'mitrasha 01,088.026c tyaktv mah paramodrakarm; svarga gata karmabhir vypya pthvm 01,088.026d*0869_01 yata sarva vistarato yathvad 01,088.026d*0869_02 khyta te carita nhuasya 01,088.026d*0869_03 vao yasya prathita kauraveyo 01,088.026d*0869_04 yasmi jtas tva manujendrakarm 01,088.026d*0869_05 etat puyatama rjan yayte carita mahat 01,088.026d*0869_06 yac chrutv rvayitv ca svarga ytha mnava 01,089.001 janamejaya uvca 01,089.001a bhagava rotum icchmi pror vaakarn npn 01,089.001c yadvry yd caiva yvanto yatparkram 01,089.001d*0870_01 putra yayte prabrhi pru dharmabht varam 01,089.001d*0870_02 nuprvyea ye cnye pror vaavivardhan 01,089.001d*0870_03 vistarea punar brhi dauanter janamejayt 01,089.001d*0870_04 sababhva yath rj bharato dvijasattama 01,089.002a na hy asmi lahno v nirvryo v nardhipa 01,089.002c prajvirahito vpi bhtaprva kad cana 01,089.003a te prathitavttn rj vijnalinm 01,089.003c carita rotum icchmi vistarea tapodhana 01,089.004 vaiapyana uvca 01,089.004a hanta te kathayiymi yan m tva paripcchasi 01,089.004c pror vaadharn vr akrapratimatejasa 01,089.004d*0871_01 prur npatirdlo yathaivsya pit npa 01,089.004d*0871_02 dharmanitya sthito rjye akravryaparkrama 01,089.004d*0872_01 bhridraviavikrntn sarvalakaapjitn 01,089.005a pravrevararaudrvs traya putr mahrath 01,089.005c pro pauym ajyanta pravras tatra vaakt 01,089.006a manasyur abhavat tasmc chra yensuta prabhu 01,089.006c pthivy caturanty gopt rjvalocana 01,089.007a subhr sahanano vgm sauvrtanays traya 01,089.007c manasyor abhavan putr r sarve mahrath 01,089.007d*0873_01 anvagbhnuprabhtayo mirakey manasvina 01,089.007d*0874_01 sunvanta vasunbha ca garbharamyau yaasvinau 01,089.007d*0874_02 rn abhayadn rj janaym sa vryavn 01,089.007d*0874_03 yavyn sunvata putro rathatarym ajyata 01,089.007d*0874_04 ra ca dhadhanv ca vapumn sa npottama 01,089.007d*0874_05 rudrva padava ca rathva ca gaya manum 01,089.007d*0874_06 yavy janaym sa gandharvy bhmavikramn 01,089.008a raudrvasya mahevs dapsarasi snava 01,089.008c yajvno jajire r prajvanto bahurut 01,089.008e sarve sarvstravidvsa sarve dharmaparya 01,089.009a cepur atha kakepu kkaepu ca vryavn 01,089.009c sthailepur vanepu ca sthalepu ca mahratha 01,089.010a tejepur balavn dhmn satyepu cendravikrama 01,089.010c dharmepu sanatepu ca daamo devavikrama 01,089.010d*0875_01 andhir abht te vidvn arcepur ekar 01,089.010d*0875_02 cepur atha vikrnto devnm iva vsava 01,089.010e andhisuts tta rjasyvamedhina 01,089.011a matinras tato rj vidv carceputo 'bhavat 01,089.011c matinrasut rja catvro 'mitavikram 01,089.011e tasur mahn atiratho druhyu cpratimadyuti 01,089.011f*0876_01 etn vai suuve sdhv antinrd yaasvin 01,089.012a te tasur mahvrya paurava vaam udvahan 01,089.012c jahra yao dpta jigya ca vasudharm 01,089.013a ilina tu suta tasur janaym sa vryavn 01,089.013c so 'pi ktsnm im bhmi vijigye jayat vara 01,089.014a rathatary sutn paca pacabhtopams tata 01,089.014c ilino janaym sa duantaprabhtn npa 01,089.015a duanta rabhmau ca praprva vasum eva ca 01,089.015c te jyeho 'bhavad rj duanto janamejaya 01,089.016a duantd bharato jaje vidv kuntalo npa 01,089.016b*0877_01 duantl lakmay tu jaje vai janamejaya 01,089.016b*0877_02 akuntaly bharato dauantir abhavat suta 01,089.016c tasmd bharatavaasya vipratasthe mahad yaa 01,089.016d*0878_01 so 'vamedhaatair je yamunm anu traga 01,089.016d*0878_02 triat ca sarasvaty gagm anu catuatai 01,089.016d*0878_03 dauantir bharato yajair je kuntalo npa 01,089.017a bharatas tisu stru nava putrn ajjanat 01,089.017c nbhyanandanta tn rj nnurp mamety uta 01,089.017d*0879_01 tatas tn mtara kruddh putrn ninyur yamakayam 01,089.018a tato mahadbhi kratubhir jno bharatas tad 01,089.018c lebhe putra bharadvjd bhumanyu nma bhrata 01,089.018d*0880_01 dharme praihittmna matv ta puruottamam 01,089.019a tata putriam tmna jtv pauravanandana 01,089.019c bhumanyu bharatareha yauvarjye 'bhyaecayat 01,089.020a tatas tasya mahndrasya vitatha putrako 'bhavat 01,089.020c tata sa vitatho nma bhumanyor abhavat suta 01,089.021a suhotra ca suhot ca suhavi suyajus tath 01,089.021c pukariym ckasya bhumanyor abhavan sut 01,089.021d*0881_01 catvro bhrate vae suhotras tatra vaabhk 01,089.022a te jyeha suhotras tu rjyam pa mahkitm 01,089.022c rjasyvamedhdyai so 'yajad bahubhi savai 01,089.023a suhotra pthiv sarv bubhuje sgarmbarm 01,089.023c pr hastigavvasya bahuratnasamkulm 01,089.024a mamajjeva mah tasya bhribhrvapit 01,089.024c hastyavarathasapr manuyakalil bham 01,089.025a suhotre rjani tad dharmata sati praj 01,089.025c caityaypkit csd bhmi atasahasraa 01,089.025e pravddhajanasasy ca sahadev vyarocata 01,089.026a aikvk janaym sa suhotrt pthivpate 01,089.026c ajamha sumha ca purumha ca bhrata 01,089.026d*0882_01 ajamhas tu rjendra dharmanityo yaassu ca 01,089.027a ajamho varas te tasmin vaa pratihita 01,089.027b*0883_01 aikvky janayad rjm ajamho yaasvina 01,089.027c a putrn so 'py ajanayat tisu stru bhrata 01,089.028a ka dhminy atho nl duantaparamehinau 01,089.028c keiny ajanayaj jahnum ubhau ca janarpiau 01,089.028d*0884_01 vidu savaraa ram kd rthatarsutam 01,089.029a tatheme sarvapcl duantaparamehino 01,089.029c anvay kuik rja jahnor amitatejasa 01,089.030a janarpiayor jyeham kam hur jandhipam 01,089.030c kt savarao jaje rjan vaakaras tava 01,089.031a rke savarae rjan prasati vasudharm 01,089.031c sakaya sumahn st prajnm iti uruma 01,089.032a vyaryata tato rra kayair nnvidhais tath 01,089.032c kunmtyubhym anvy vydhibhi ca samhatam 01,089.032d*0885_01 anvakryanta bharat sapatnai ca mahbalai 01,089.032e abhyaghnan bhrat caiva sapatnn balni ca 01,089.033a clayan vasudh caiva balena caturagi 01,089.033c abhyayt ta ca pclyo vijitya taras mahm 01,089.033e akauhibhir daabhi sa ena samare 'jayat 01,089.034a tata sadra smtya saputra sasuhjjana 01,089.034c rj savaraas tasmt palyata mahbhayt 01,089.034d*0886_01 te pratc parbht prapann bhrat diam 01,089.035a sindhor nadasya mahato nikuje nyavasat tad 01,089.035c nadviayaparyante parvatasya sampata 01,089.035e tatrvasan bahn kln bhrat durgamrit 01,089.036a te nivasat tatra sahasra parivatsarn 01,089.036c athbhyagacchad bharatn vasiho bhagavn i 01,089.037a tam gata prayatnena pratyudgamybhivdya ca 01,089.037c arghyam abhyharas tasmai te sarve bhrats tad 01,089.037e nivedya sarvam aye satkrea suvarcase 01,089.038a ta samm aamm ua rj vavre svaya tad 01,089.038c purohito bhavn no 'stu rjyya prayatmahe 01,089.038e om ity eva vasiho 'pi bhratn pratyapadyata 01,089.039a athbhyaicat smrjye sarvakatrasya pauravam 01,089.039c viabhta sarvasy pthivym iti na rutam 01,089.040a bharatdhyuita prva so 'dhyatihat purottamam 01,089.040c punar balibhta caiva cakre sarvamahkita 01,089.041a tata sa pthiv prpya punar je mahbala 01,089.041c jamho mahyajair bahubhir bhridakiai 01,089.042a tata savarat saur suuve tapat kurum 01,089.042c rjatve ta praj sarv dharmaja iti vavrire 01,089.042d*0887_01 mahimn tasya kuravo lebhire pratyaya bham 01,089.043a tasya nmnbhivikhyta pthivy kurujgalam 01,089.043c kuruketra sa tapas puya cakre mahtap 01,089.044a avavantam abhivanta tath citraratha munim 01,089.044c janamejaya ca vikhyta putr csynuuruma 01,089.044e pacaitn vhin putrn vyajyata manasvin 01,089.045a abhivata parikit tu abalva ca vryavn 01,089.045c abhirjo virja ca almala ca mahbala 01,089.046a uccairav bhadrakro jitri cama smta 01,089.046b*0888_01 abalvdaya sapta tathaivnye mahbal 01,089.046c etem anvavye tu khyts te karmajair guai 01,089.047a janamejaydaya sapta tathaivnye mahbal 01,089.047c parikito 'bhavan putr sarve dharmrthakovid 01,089.048a kakasenograsenau ca citrasena ca vryavn 01,089.048c indrasena suea ca bhmasena ca nmata 01,089.048d*0889_01 avasena ca balavn krtit sapta nmata 01,089.049a janamejayasya tanay bhuvi khyt mahbal 01,089.049c dhtarra prathamaja pur bhlka eva ca 01,089.050a niadha ca mahtejs tath jmbnado bal 01,089.050c kuodara padti ca vasti cama smta 01,089.050e sarve dharmrthakual sarve bhtahite rat 01,089.051a dhtarro 'tha rjst tasya putro 'tha kuika 01,089.051c hast vitarka krtha ca kuala cpi pacama 01,089.051d*0890_01 bhmasenn mahevsa pratpa samapadyata 01,089.051d*0891_01 atirja ca nahuas tath akrapurajayau 01,089.051d*0891_02 tato dharmabht reha paryaravasa ucyate 01,089.051d*0891_03 i puyakt reha tam eva parama vidu 01,089.051d*0892_01 dhrtarrasutn hus trn etn prathitn bhuvi 01,089.051d*0892_02 pratpa dharmanetra ca sunetra caiva bhrata 01,089.051d*0892_03 pratpa prathitas te babhvpratimo bhuvi 01,089.051e haviravs tathendrbha sumanyu cparjita 01,089.052a pratpasya traya putr jajire bharatarabha 01,089.052c devpi atanu caiva bhlka ca mahratha 01,089.053a devpis tu pravavrja te dharmaparpsay 01,089.053c atanu ca mah lebhe bhlka ca mahratha 01,089.054a bharatasynvaye jt sattvavanto mahrath 01,089.054c devarikalp npate bahavo rjasattam 01,089.055a evavidh cpy apare devakalp mahrath 01,089.055c jt manor anvavye ailavaavivardhan 01,089.055d*0893_01 bharatasya mahat karma prathita sarvarjasu 01,089.055d*0893_02 avamedhasahasrea rjasyaatena ca 01,089.055d*0893_03 iavn sa mahrja dauantir bharata pur 01,089.055d*0893_04 cakravartir adntm jet yuddhe 'jita parai 01,089.055d*0894_01 gagtra samgamya dkito janamejaya 01,089.055d*0894_02 avamedhasahasri vjapeyaatni ca 01,089.055d*0894_03 punar je mahyajai samptavaradakiai 01,089.055d*0894_04 agniomtirtrm ukthn somavat puna 01,089.055d*0894_05 vjapeyeisatr sahasrai ca susabhtai 01,089.055d*0894_06 iv kuntalo rj tarpayitv dvijn dhanai 01,089.055d*0894_07 puna sahasra padmn kavya bharato dadau 01,089.055d*0894_08 jmbnadasya uddhasya kanakasya mahya 01,089.055d*0894_09 yasya yp atavym parihe 'tha kcan 01,089.055d*0894_10 sahasravymam udvddh sendrair devai samucchrit 01,089.055d*0894_11 svalakt bhrjamn sarvaratnair manoramai 01,089.055d*0894_12 hiraya dviradn avn mahiorn ajvikn 01,089.055d*0894_13 dsdsa dhana dhnya savats g payasvin 01,089.055d*0894_14 bhmi ypasahasrk kavya bahudakim 01,089.055d*0894_15 bahn brahmakalpn dhana dattv kratn bahn 01,089.055d*0894_16 grmn ghi ketri koio 'yutaas tath 01,089.055d*0895_01 ktv paitmahe loke vsa cakre mahratha 01,090.001 janamejaya uvca 01,090.001a rutas tvatto may vipra prve sabhavo mahn 01,090.001c udr cpi vae 'smin rjno me parirut 01,090.002a ki tu laghvarthasayukta priykhyna na mm ati 01,090.002c prty ato bhavn bhyo vistarea bravtu me 01,090.003a etm eva kath divym prajpatito mano 01,090.003c tem janana puya kasya na prtim vahet 01,090.004a saddharmaguamhtmyair abhivardhitam uttamam 01,090.004c viabhya loks trn e yaa sphtam avasthitam 01,090.005a guaprabhvavryaujasattvotshavatm aham 01,090.005c na tpymi kath vann amtsvdasamitm 01,090.006 vaiapyana uvca 01,090.006a u rjan pur samya may dvaipyanc chrutam 01,090.006c procyamnam ida ktsna svavaajanana ubham 01,090.006d*0896_01 pror vaam aha dhanya rjm amitatejasm 01,090.006d*0896_02 pravakymi pit te te nmni me u 01,090.007*0897_01 avyaktaprabhavo brahm vato nitya (!) avyaya 01,090.007*0897_02 tasmn marci sajaje daka caiva prajpati 01,090.007*0897_03 marce kayapa putro dakasya duhitditi 01,090.007A dakasyditi 01,090.007B aditer vivasvn 01,090.007C vivasvato manu 01,090.007D manor il 01,090.007E ily purrav 01,090.007F purravasa yu 01,090.007G yuo nahua 01,090.007H nahuasya yayti 01,090.007H*0898_01 aguhd dakam asjac cakurbhy ca marcinam 01,090.008A yayter dve bhrye babhvatu 01,090.008B uanaso duhit devayn vaparvaa ca duhit armih nma 01,090.008C atrnuvao bhavati 01,090.009a yadu ca turvasu caiva devayn vyajyata 01,090.009c druhyu cnu ca pru ca armih vraparva 01,090.010A tatra yador ydav 01,090.010B pro paurav 01,090.011A pror bhry kausaly nma 01,090.011B tasym asya jaje janamejayo nma 01,090.011C yas trn avamedhn jahra 01,090.011D vivajit cev vana pravivea 01,090.012A janamejaya khalv anant nmopayeme mdhavm 01,090.012B tasym asya jaje prcinvn 01,090.012C ya prc dia jigya yvat sryodayt 01,090.012D tatas tasya prcinvatvam 01,090.013A prcinvn khalv amakm upayeme 01,090.013B tasym asya jaje sayti 01,090.014A sayti khalu dadvato duhitara varg nmopayeme 01,090.014B tasym asya jaje ahapti 01,090.015A ahaptis tu khalu ktavryaduhitaram upayeme bhnumat nma 01,090.015B tasym asya jaje srvabhauma 01,090.016A srvabhauma khalu jitvjahra kaikey sunand nma 01,090.016B tasym asya jaje jayatsena 01,090.017A jayatsena khalu vaidarbhm upayeme suuv nma 01,090.017B tasym asya jaje arcna 01,090.018A arcno 'pi vaidarbhm evparm upayeme maryd nma 01,090.018B tasym asya jaje mahbhauma 01,090.018B*0899_01 tasym asya jaje ariha | ariha khalvgm upayeme | 01,090.019A mahbhauma khalu prsenajitm upayeme suyaj nma 01,090.019B tasym asya jaje ayutany 01,090.019C ya puruamedhnm ayutam nayat 01,090.019D tad asyyutanyitvam 01,090.020A ayutany khalu pthuravaso duhitaram upayeme bhs nma 01,090.020B tasym asya jaje akrodhana 01,090.021A akrodhana khalu klig karau nmopayeme 01,090.021B tasym asya jaje devtithi 01,090.022A devtithi khalu vaidehm upayeme maryd nma 01,090.022B tasym asya jaje ca 01,090.023A ca khalv geym upayeme sudev nma 01,090.023B tasy putram ajanayad kam 01,090.024A ka khalu takakaduhitaram upayeme jvl nma 01,090.024B tasy putra matinra nmotpdaym sa 01,090.025A matinra khalu sarasvaty dvdaavrika satram jahra 01,090.026A nivtte ca satre sarasvaty abhigamya ta bhartra varaym sa 01,090.026B tasy putram ajanayat tasu nma 01,090.027A atrnuvao bhavati 01,090.028a tasu sarasvat putra matinrd ajjanat 01,090.028c ilina janaym sa klindy tasur tmajam 01,090.029A ilinas tu rathatary duantdyn paca putrn ajanayat 01,090.029A*0900_01 janamejayam utpdaym sa | janamejayas tu khalu lakma 01,090.029A*0900_02 nma bhgrathm upayeme | tasy 01,090.029A*0901_01 duantas tu khalu laka nma bhgrathm upayeme | 01,090.029A*0901_02 tasym asya jaje janamejaya | 01,090.030A duanta khalu vivmitraduhitara akuntal nmopayeme 01,090.030B tasym asya jaje bharata 01,090.030C tatra lokau bhavata 01,090.031a mt bhastr pitu putro yena jta sa eva sa 01,090.031c bharasva putra duanta mvamasth akuntalm 01,090.032a retodh putra unnayati naradeva yamakayt 01,090.032c tva csya dht garbhasya satyam ha akuntal 01,090.033A tato 'sya bharatatvam 01,090.034A bharata khalu keym upayeme srvasen sunand nma 01,090.034B tasym asya jaje bhumanyu 01,090.035A bhumanyu khalu drhm upayeme jay nma 01,090.035B tasym asya jaje suhotra 01,090.036A suhotra khalv ikvkukanym upayeme suvar nma 01,090.036B tasym asya jaje hast 01,090.036C ya ida hstinapura mpaym sa 01,090.036D etad asya hstinapuratvam 01,090.037A hast khalu traigartm upayeme yaodhar nma 01,090.037B tasym asya jaje vikuhana 01,090.038A vikuhana khalu drhm upayeme sudev nma 01,090.038B tasym asya jaje 'jamha 01,090.039A ajamhasya caturvia putraata babhva kaikeyy ngy gndhry vimalym ky ceti 01,090.039B pthak pthag vaakar npataya 01,090.039C tatra vaakara savaraa 01,090.040A savaraa khalu vaivasvat tapat nmopayeme 01,090.040B tasym asya jaje kuru 01,090.041A kuru khalu drhm upayeme ubhg nma 01,090.041B tasym asya jaje viratha 01,090.042A virathas tu mgadhm upayeme sapriy nma 01,090.042B tasym asya jaje 'rugvn nma 01,090.043A arugvn khalu mgadhm upayeme 'mt nma 01,090.043B tasym asya jaje parikit 01,090.044A parikit khalu bhudm upayeme suya nma 01,090.044B tasym asya jaje bhmasena 01,090.045A bhmasena khalu kaikeym upayeme sukumr nma 01,090.045B tasym asya jaje paryarav 01,090.045C yam hu pratpa nma 01,090.046A pratpa khalu aibym upayeme sunand nma 01,090.046B tasy putrn utpdaym sa devpi atanu bhlka ceti 01,090.047A devpi khalu bla evraya pravivea 01,090.047B atanus tu mahplo 'bhavat 01,090.047C atrnuvao bhavati 01,090.048a ya ya karbhy spati jra sa sukham anute 01,090.048c punar yuv ca bhavati tasmt ta atanu vidu 01,090.049A tad asya atanutvam 01,090.050A atanu khalu gag bhgrathm upayeme 01,090.050B tasym asya jaje devavrata 01,090.050C yam hur bhma iti 01,090.051A bhma khalu pitu priyacikray satyavatm udavahan mtaram 01,090.051B ym hur gandhaklti 01,090.052A tasy knno garbha parard dvaipyana 01,090.052B tasym eva atanor dvau putrau babhvatu 01,090.052C citrgado vicitravrya ca 01,090.053A tayor aprptayauvana eva citrgado gandharvea hata 01,090.053B vicitravryas tu rj samabhavat 01,090.054A vicitravrya khalu kausalytmaje 'mbikmblike kirjaduhitarv upayeme 01,090.055A vicitravryas tv anapatya eva videhatva prpta 01,090.056A tata satyavat cintaym sa 01,090.056B dauanto vaa ucchidyate iti 01,090.057A s dvaipyanam i cintaym sa 01,090.058A sa tasy purata sthita ki karavti 01,090.059A s tam uvca 01,090.059B bhrt tavnapatya eva svaryto vicitravrya 01,090.059C sdhv apatya tasyotpdayeti 01,090.060A sa param ity uktv trn putrn utpdaym sa dhtarra pu vidura ceti 01,090.061A tatra dhtarrasya rja putraata babhva gndhry varadnd dvaipyanasya 01,090.062A te dhtarrasya putr catvra pradhn babhvur duryodhano dusano vikara citrasena iti 01,090.063A pos tu dve bhrye babhvatu kunt mdr cety ubhe strratne 01,090.064A atha pur mgay caran maithunagatam im apayan mgy vartamnam 01,090.064B tathaivplutam ansditakmarasam atpta benbhijaghna 01,090.065A sa baviddha uvca pum 01,090.065B carat dharmam ima yena tvaybhijena kmarasasyham anavptakmaraso 'bhihatas tasmt tvam apy etm avasthm sdynavptakmarasa pacatvam psyasi kipram eveti 01,090.065B*0902_01 yo 'ktrtha hi m krra benhan mgavratam 01,090.065B*0902_02 tvm apy etdo bhva kipram evgamiyati 01,090.066A sa vivararpa pu pa pariharamo nopsarpata bhrye 01,090.067A vkya covca 01,090.067B svacpalyd ida prptavn aham 01,090.067C omi ca nnapatyasya lok santti 01,090.068A s tva madarthe putrn utpdayeti kuntm uvca 01,090.069A s tatra putrn utpdaym sa dharmd yudhihira mrutd bhmasena akrd arjunam iti 01,090.070A sa t harpa pur uvca 01,090.070B iya te sapatnyanapaty 01,090.070C sdhv asym apatyam utpdyatm iti 01,090.071A sa evam astv ity ukta kunty 01,090.072A tato mdrym avibhy nakulasahadevv utpditau 01,090.073A mdr khalv alakt dv pur bhva cakre 01,090.074A sa t spvaiva videhatva prpta 01,090.075A tatraina citstha mdr samanvruroha 01,090.076A uvca kuntm 01,090.076B yamayor ryaypramattay bhavitavyam iti 01,090.077A tatas te paca pav kunty sahit hstinapuram nya tpasair bhmasya vidurasya ca nivedit 01,090.077A*0903_01 sarvavarn ca nivedyntarhits tpas babhvu prekamnm 01,090.077A*0903_02 eva tem | tac ca vkyam uparutya bhagavatm antarikt pupavi 01,090.077A*0903_03 papta devadundubhaya ca praedu | pratight ca pav 01,090.077A*0903_04 pitur nidhanam vedayan | tasyaurdhvadehika nyyata ktavanta | ts tatra 01,090.077A*0903_05 nivasata pavn blyt prabhti duryodhano nmarayat | ppcro 01,090.077A*0903_06 rkas buddhim rito 'nekair upyair uddhartu ca vyavasito bhvitvc 01,090.077A*0903_07 crthasya na akit samuddhartum | tata ca dhtarrea vyjena 01,090.077A*0903_08 vravatam anu prahit gamanam arocayan | 01,090.078A tatrpi jatughe dagdhu samrabdh na akit viduramantritena 01,090.079A tata ca hiimbam antar hatv ekacakr gat 01,090.080A tasym apy ekacakry baka nma rkasa hatv pclanagaram abhigat 01,090.081A tasmd draupad bhrym avindan svaviaya cjagmu kualina 01,090.082A putr cotpdaym su 01,090.082B prativindhya yudhihira 01,090.082C sutasoma vkodara 01,090.082D rutakrtim arjuna 01,090.082E atnka nakula 01,090.082F rutakarma sahadeva iti 01,090.083A yudhihiras tu govsanasya aibyasya devik nma kany svayavare lebhe 01,090.083B tasy putra janaym sa yaudheya nma 01,090.084A bhmaseno 'pi ky baladhar nmopayeme vryaulkm 01,090.084B tasy putra sarvaga nmotpdaym sa 01,090.085A arjuna khalu dvravat gatv bhagin vsudevasya subhadr nma bhrym udavahat 01,090.085B tasy putram abhimanyu nma janaym sa 01,090.085B*0904_01 so 'rjunas tu ngakanyym ulpym irvanta nma putra 01,090.085B*0904_02 janaym sa | maalrapatikanyy citrgadym arjuna putram 01,090.085B*0904_03 utpdaym sa babhruvhana nma | 01,090.086A nakulas tu caidy kareuvat nma bhrym udavahat 01,090.086B tasy putra niramitra nmjanayat 01,090.087A sahadevo 'pi mdrm eva svayavare vijay nmopayeme 01,090.087B tasy putram ajanayat suhotra nma 01,090.088A bhmasenas tu prvam eva hiimby rkasy ghaotkaca nma putra janaym sa 01,090.089A ity ete ekdaa pavn putr 01,090.089A*0905_01 ity eta ekdaa pavn 01,090.089A*0905_02 putr may te kathit narendra 01,090.089A*0905_03 tem abhd vaakaro mahtm 01,090.089A*0905_04 vra subhadrtanayo 'bhimanyu 01,090.090A virasya duhitaram uttar nmbhimanyur upayeme 01,090.090B tasym asya parsur garbho 'jyata 01,090.091A tam utsagena pratijagrha pth niyogt puruottamasya vsudevasya 01,090.091B msika garbham aham ena jvayiymti 01,090.091B*0906_01 sa bhagavat vsudevensajtabalavryaparkramo 'klajto 'strgnin 01,090.091B*0906_02 dagdhas tejas svena sajvita | 01,090.091B*0907_01 vsudeva uvca | aha jvaymi kumram anantavryam | 01,090.091B*0907_02 jta evyam abhimanyo | satyena ceya pthiv dhrayatv iti | 01,090.091B*0907_03 vsudevasya pdaspart sajvo 'jyata | 01,090.092A sajvayitv cainam uvca 01,090.092B parike kule jto bhavatv aya parikin nmeti 01,090.092B*0908_01 parike kule jta uttary paratapa 01,090.092B*0908_02 parikid abhavat tasmt saubhadrt tu yaasvina 01,090.093A parikit tu khalu mdravat nmopayeme 01,090.093B tasym asya janamejaya 01,090.094A janamejayt tu vapuamy dvau putrau atnka aku ca 01,090.095A atnkas tu khalu vaidehm upayeme 01,090.095B tasym asya jaje putro 'vamedhadatta 01,090.096a ity ea pror vaas tu pavn ca krtita 01,090.096c pror vaam ima rutv sarvappai pramucyate 01,090.096d*0909_01 itihsam ima puyam aeata rvayiyanti ye brhma 01,090.096d*0909_02 royanti v niyattmno vimatsar maitr devapars te 'pi 01,090.096d*0909_03 svargajita puyalok bhavanti satata devabrhmaamanuy 01,090.096d*0909_04 mny sapjy ca | para hda bhrata bhagavat vysena prokta 01,090.096d*0909_05 pvana ye brhmadayo var raddadhn vimatsar maitr vedavratasapann 01,090.096d*0909_06 royanti te 'pi svargajita suktino 'ocy ktkte 01,090.096d*0909_07 bhavanti | bhavati ctra loka 01,090.096d*0909_08 ida hi vedai samita pavitram api cottamam 01,090.096d*0909_09 dhanya yaasyam yuya rotavya niyattmabhi 01,091.001 vaiapyana uvca 01,091.001a ikvkuvaaprabhavo rjst pthivpati 01,091.001c mahbhia iti khyta satyavk satyavikrama 01,091.002a so 'vamedhasahasrea vjapeyaatena ca 01,091.002c toaym sa devendra svarga lebhe tata prabhu 01,091.002d*0910_01 yauvana cnusaprpta kumra vadat varam 01,091.002d*0910_02 sasmara ckayl lokn vidit ca svakarma 01,091.003a tata kad cid brahmam ups cakrire sur 01,091.003c tatra rjarayo san sa ca rj mahbhia 01,091.004a atha gag saricchreh samupyt pitmaham 01,091.004c tasy vsa samuddhta mrutena aiprabham 01,091.005a tato 'bhavan suraga sahasvmukhs tad 01,091.005c mahbhias tu rjarir aako davn nadm 01,091.006a apadhyto bhagavat brahma sa mahbhia 01,091.006c ukta ca jto martyeu punar lokn avpsyasi 01,091.006d*0911_01 manuyeu cira sthitv lokn prpsyasi obhann 01,091.006d*0911_02 yay htaman csi gagay tva sudurmate 01,091.006d*0911_03 s te vai mnue loke vipriyy cariyati 01,091.006d*0911_04 yad te bhavit manyus tad pd vimokyase 01,091.007a sa cintayitv npatir npn sarvs tapodhann 01,091.007c pratpa rocaym sa pitara bhrivarcasam 01,091.008a mahbhia tu ta dv nad dhairyc cyuta npam 01,091.008c tam eva manasdhyyam upvartat saridvar 01,091.008d*0912_01 bhva manasi vai ktv jagma npati patim 01,091.009a s tu vidhvastavapua kamalbhihataujasa 01,091.009c dadara pathi gacchant vasn devn divaukasa 01,091.010a tathrp ca tn dv papraccha sarit var 01,091.010c kim ida naarp stha kaccit kema divaukasm 01,091.010d*0913_01 sukhni na prasannni vivarni ktni kim 01,091.010d*0914_01 kimartha manuj bhmau nipatiyanti dukhit 01,091.011a tm cur vasavo dev apt smo vai mahnadi 01,091.011c alpe 'pardhe sarambhd vasihena mahtman 01,091.012a vimh hi vaya sarve pracchannam isattamam 01,091.012c sadhy vasiham sna tam atyabhist pur 01,091.013a tena kopd vaya apt yonau sabhavateti ha 01,091.013c na akyam anyath kartu yad ukta brahmavdin 01,091.014a tva tasmn mnu bhtv sva putrn vasn bhuvi 01,091.014c na mnu jahara praviemubha vayam 01,091.015a ity ukt tn vasn gag tathety uktvbravd idam 01,091.015c martyeu puruareha ko va kart bhaviyati 01,091.015d*0915_01 ity ukt gagay te ca tm cur vasavas tad 01,091.016 vasava cu 01,091.016a pratpasya suto rj atanur nma dhrmika 01,091.016c bhavit mnue loke sa na kart bhaviyati 01,091.017 gagovca 01,091.017a mampy eva mata dev yathvadata mnagh 01,091.017c priya tasya kariymi yumka caitad pitam 01,091.018 vasava cu 01,091.018a jtn kumrn svn apsu prakeptu vai tvam arhasi 01,091.018c yath nacirakla no nikti syt trilokage 01,091.019 gagovca 01,091.019a evam etat kariymi putras tasya vidhyatm 01,091.019c nsya mogha sagama syt putrahetor may saha 01,091.020 vasava cu 01,091.020a turyrdha pradsymo vryasyaikaikao vayam 01,091.020c tena vryea putras te bhavit tasya cepsita 01,091.021a na sapatsyati martyeu punas tasya tu satati 01,091.021c tasmd aputra putras te bhaviyati sa vryavn 01,091.022 vaiapyana uvca 01,091.022a eva te samaya ktv gagay vasava saha 01,091.022c jagmu prahamanaso yathsakalpam ajas 01,091.022d*0916_01 s tu vidhvastavapua kamalbhihata npa 01,092.001 vaiapyana uvca 01,092.001a tata pratpo rj sa sarvabhtahite rata 01,092.001c niasda sam bahvr gagtragato japan 01,092.002a tasya rpaguopet gag rr iva rpi 01,092.002c uttrya salilt tasml lobhanyatamkti 01,092.003a adhynasya rjarer divyarp manasvin 01,092.003c dakia lasakam ru bheje ubhnan 01,092.004a pratpas tu mahplas tm uvca manasvinm 01,092.004b*0917_01 vkya vkyavid reho dharmanicayatattvavit 01,092.004c karavi ki te kalyi priya yat te 'bhikkitam 01,092.005 stry uvca 01,092.005a tvm aha kmaye rjan kurureha bhajasva mm 01,092.005c tyga kmavatn hi str sadbhir vigarhita 01,092.006 pratpa uvca 01,092.006a nha parastriya kmd gaccheya varavarini 01,092.006c na csavar kalyi dharmya tad viddhi me vratam 01,092.006d*0918_01 ya svadrn parityajya praky sevate svayam 01,092.006d*0918_02 sa sasrn na mucyeta yvad bhtasaplavam 01,092.007 stry uvca 01,092.007a nreyasy asmi ngamy na vaktavy ca karhi cit 01,092.007c bhaja m bhajamn tva rjan kany varastriyam 01,092.008 pratpa uvca 01,092.008a maytivttam etat te yan m codayasi priyam 01,092.008c anyath pratipanna m nayed dharmaviplava 01,092.009a prpya dakiam ru me tvam li vargane 01,092.009c apatyn snu ca bhru viddhy etad sanam 01,092.010a savyata kminbhgas tvay sa ca vivarjita 01,092.010c tasmd aha ncariye tvayi kma vargane 01,092.011a snu me bhava kalyi putrrthe tv vomy aham 01,092.011c snupaka hi vmoru tvam gamya samrit 01,092.012 stry uvca 01,092.012a evam apy astu dharmaja sayujyeya sutena te 01,092.012c tvadbhaktyaiva bhajiymi prakhyta bhrata kulam 01,092.013a pthivy prthiv ye ca te yya paryaam 01,092.013c gu na hi may aky vaktu varaatair api 01,092.013e kulasya ye va prasthits tatsdhutvam anuttamam 01,092.014a sa me nbhijanaja syd careya ca yad vibho 01,092.014c tat sarvam eva putras te na mmseta karhi cit 01,092.015a eva vasant putre te vardhayiymy aha priyam 01,092.015c putrai puyai priyai cpi svarga prpsyati te suta 01,092.016 vaiapyana uvca 01,092.016a tathety uktv tu s rjas tatraivntaradhyata 01,092.016b*0919_01 ady rjasihasya payata sbhavat tad 01,092.016c putrajanma pratkas tu sa rj tad adhrayat 01,092.017a etasminn eva kle tu pratpa katriyarabha 01,092.017c tapas tepe sutasyrthe sabhrya kurunandana 01,092.017d*0920_01 pratpasya tu bhryy garbha rmn avardhata 01,092.017d*0920_02 riy paramay yukta aracchukle yath a 01,092.017d*0920_03 tatas tu daame msi prjyata raviprabham 01,092.017d*0920_04 kumra devagarbhbha pratpamahi tad 01,092.018a tayo samabhavat putro vddhayo sa mahbhia 01,092.018c ntasya jaje satnas tasmd st sa atanu 01,092.018d*0921_01 tasya jtasya ktyni pratpo 'krayat prabhu 01,092.018d*0921_02 jtakarmdi viprea vedoktai karmabhis tad 01,092.018d*0921_03 nmakarma ca viprs tu cakru paramasatktam 01,092.018d*0921_04 atanor avanpla vedoktai karmabhis tad 01,092.018d*0921_05 tata savardhito rj atanur lokadhrmika 01,092.018d*0921_06 sa tu lebhe par nih prpya dharmabht vara 01,092.018d*0921_07 dhanurvede ca vede ca gati sa param gata 01,092.018d*0921_08 yauvana cpi saprpta kumro vadat vara 01,092.018d*0922_01 dv tu yauvanastha ta tatprty rjasattama 01,092.018d*0923_01 yauvarjye 'bhiicyaina atanu rjasattama 01,092.018d*0924_01 babhva karmakd rj atanur bharatarabha 01,092.019a sasmara ckayl lokn vijitn svena karma 01,092.019b*0925_01 mahbhia sa sajaje ketre tasya mahtmana 01,092.019c puyakarmakd evsc chatanu kurusattama 01,092.020a pratpa atanu putra yauvanastha tato 'nvat 01,092.020c pur m str samabhygc chatano bhtaye tava 01,092.021a tvm vrajed yadi raha s putra varavarin 01,092.021c kmaynbhirphy divy str putrakmyay 01,092.021e s tvay nnuyoktavy ksi kasysi vgane 01,092.022a yac ca kuryn na tat krya praavy s tvaynagha 01,092.022c manniyogd bhajant t bhajeth ity uvca tam 01,092.023a eva sadiya tanaya pratpa atanu tad 01,092.023c sve ca rjye 'bhiicyaina vana rj vivea ha 01,092.024a sa rj atanur dhmn khyta pthvy dhanurdhara 01,092.024b@053_0001 babhva sarvalokasya satyavg iti samata 01,092.024b@053_0002 pnaskandho mahbhur mattavraavikrama 01,092.024b@053_0003 anvita pariprrthai sarvair npatilakaai 01,092.024b@053_0004 amtyasapadopeta katradharmavieavit 01,092.024b@053_0005 vae cakre mahm eko vijitya vasudhdhipn 01,092.024b@053_0006 vedn gamayat ktsnn rjadharm ca sarvaa 01,092.024b@053_0007 je ca bahubhi satrai kratubhir bhridakiai 01,092.024b@053_0008 tarpaym sa vipr ca veddhyayanakovidn 01,092.024b@053_0009 ratnair uccvacair gobhir grmair avair dhanair api 01,092.024b@053_0010 vayorpea sapanna pauruea balena ca 01,092.024b@053_0011 aivaryea pratpena vikramea dhanena ca 01,092.024b@053_0012 vartamna ca satyena sarvadharmaviradam 01,092.024b@053_0013 ta mahpa mahpl rjarjam akurvata 01,092.024b@053_0014 vtaokabhaybdh sukhasvapnaprabodhan 01,092.024b@053_0015 riy bharatardla samapadyanta bhmip 01,092.024b@053_0016 atanupramukhair gupta rrdhipatibhir jagat 01,092.024b@053_0017 niyamai sarvavarn brahmottaram avartata 01,092.024b@053_0018 brhmabhimukha katra katriybhimukh via 01,092.024b@053_0019 brahmakatrnulom ca dr paryacaran via 01,092.024b@053_0020 eva pauvarh tathaiva mgapakim 01,092.024b@053_0021 atanv atha rjyasthe nvartata vth vadha 01,092.024b@053_0022 asukhnm anthn tiryagyoniu vartatm 01,092.024b@053_0023 sa eva rj sarve bhtnm abhavat pit 01,092.024b@053_0024 sa hastinmni dharmtm viharan kurunandana 01,092.024b@053_0025 tejas sryakalpo 'bhd vyun ca samo bale 01,092.024b@053_0026 antakapratima kope kamay pthivsama 01,092.024b@053_0027 babhva rj sumati prajn satyavikrama 01,092.024b@053_0028 sa vaneu ca ramyeu ailaprasravaeu ca 01,092.024c babhva mgayla satata vanagocara 01,092.024d*0926_01 sa vaneu vrayeu ailapraravaeu ca 01,092.025a sa mgn mahi caiva vinighnan rjasattama 01,092.025b*0927_01 nadm anvacarad rj atanu paray mud 01,092.025c gagm anucacraika siddhacraasevitm 01,092.026a sa kad cin mahrja dadara paramastriyam 01,092.026b*0928_01 s ca atanum abhygd alakmm apakarat 01,092.026c jjvalyamn vapu skt padmm iva riyam 01,092.027a sarvnavady sudat divybharaabhitm 01,092.027c skmmbaradharm ek padmodarasamaprabhm 01,092.027d*0929_01 sntamtrm adhovastr gagtraruhe vane 01,092.027d*0929_02 prakrake pibhy saspant iroruhn 01,092.027d*0930_01 rpea vayas knty arrvayavais tath 01,092.027d*0930_02 hvabhvavilsai ca locancalavikriyai 01,092.027d*0930_03 robharea madhyena stanbhym uras d 01,092.027d*0930_04 kabarbharea pdbhym igitena smitena ca 01,092.027d*0930_05 kokillpasalpair nyakkurvant trilokagm 01,092.027d*0930_06 v ca girij lakm yoito 'ny surgan 01,092.027d*0931_01 sneht kkea rjna vkam vilsinm 01,092.028a t dv harombhd vismito rpasapad 01,092.028b*0932_01 rpeti ca s rjan sarvarjanyayoita 01,092.028b*0932_02 adha cakra rpea sarvarjanyayoita 01,092.028b*0932_03 tm uvca tato rj kmin tu manoramm 01,092.028c pibann iva ca netrbhy ntpyata nardhipa 01,092.029a s ca dvaiva rjna vicaranta mahdyutim 01,092.029c snehd gatasauhrd ntpyata vilsin 01,092.029d*0933_01 gag kkea rjna prekam vilsin 01,092.029d*0934_01 cacryatgratas tasya kinarvpsaropam 01,092.029d*0934_02 dv praharpo 'bhd darand eva atanu 01,092.029d*0934_03 rpettya tihant sarv rjanyayoita 01,092.030a tm uvca tato rj sntvaya lakay gir 01,092.030c dev v dnav v tva gandharv yadi vpsar 01,092.031a yak v pannag vpi mnu v sumadhyame 01,092.031c y v tva suragarbhbhe bhry me bhava obhane 01,092.031d*0935_01 tvadgat hi mama pr vasu yan me 'sti ki cana 01,092.032a etac chrutv vaco rja sasmita mdu valgu ca 01,092.032b*0936_01 yaasvin ca sgacchac chatanor bhtaye tad 01,092.032b*0936_02 s ca dv npareha carant tram ritam 01,092.032b*0937_01 prajrthin rjaputra atanu pthivpatim 01,092.032b*0937_02 pratpavacana cpi sasmtyaiva svaya npam 01,092.032b*0937_03 klo 'yam iti matv s vasn pacodit 01,092.032b*0938_01 abravc chatanu gag bhaja m tva nardhipa 01,092.032c vasn samaya smtv abhyagacchad anindit 01,092.033a uvca caiva rja s hldayant mano gir 01,092.033c bhaviymi mahpla mahi te vanug 01,092.033d*0939_01 jto 'si mahya pitr te bhart me tva bhava prabho 01,092.033d*0940_01 nanu tva v dvityo v jtum icche katha cana 01,092.034a yat tu kurym aha rja ubha v yadi vubham 01,092.034c na tad vrayitavysmi na vaktavy tathpriyam 01,092.035a eva hi vartamne 'ha tvayi vatsymi prthiva 01,092.035c vrit vipriya cokt tyajeya tvm asaayam 01,092.035d*0941_01 ea me samayo rjan bhaja m tva yathepsitam 01,092.035d*0941_02 anuntsmi te pitr bhart me tva bhava prabho 01,092.036a tatheti rj s tkt tad bharatasattama 01,092.036c praharam atula lebhe prpya ta prthivottamam 01,092.036d*0942_01 pratijya tu tat tasys tatheti manujdhipa 01,092.036d*0942_02 ratham ropya t dev jagma sa tay saha 01,092.036d*0942_03 s ca atanum abhygt skl lakmr ivpar 01,092.037a sdya atanus t ca bubhuje kmato va 01,092.037a*0943_01 . . . . . . . . gndharvea vidhnata 01,092.037a*0943_02 vivhit ca rjena . . . . . . . . 01,092.037c na praavyeti manvno na sa t ki cid civn 01,092.038a sa tasy lavttena rpaudryaguena ca 01,092.038c upacrea ca rahas tutoa jagatpati 01,092.038d*0944_01 sa rj paramaprta paramastrprallita 01,092.039a divyarp hi s dev gag tripathag nad 01,092.039c mnua vigraha rmat ktv s varavarin 01,092.040a bhgyopanatakmasya bhryevopasthitbhavat 01,092.040c atano rjasihasya devarjasamadyute 01,092.041a sabhogasnehacturyair hvalsyair manoharai 01,092.041c rjna ramaym sa yath reme tathaiva sa 01,092.042a sa rj ratisaktatvd uttamastrguair hta 01,092.042c savatsarn tn msn na bubodha bahn gatn 01,092.043a ramamas tay srdha yathkma janevara 01,092.043b*0945_01 divihn mnu caiva bhogn bhukte sma vai npa 01,092.043b*0945_02 sdya atanu rmn mumude ca paratapa 01,092.043b*0945_03 tukle ca s dev divya garbham adhrayat 01,092.043c av ajanayat putrs tasym amaravarina 01,092.044a jta jta ca s putra kipaty ambhasi bhrata 01,092.044b*0946_01 stake kaham kramya tn ninya yamakayam 01,092.044c prmi tvham ity uktv gagsrotasy amajjayat 01,092.045a tasya tan na priya rja atanor abhavat tad 01,092.045c na ca t ki canovca tygd bhto mahpati 01,092.045d*0947_01 ammsy karmayonir gama ceti atanu 01,092.045d*0947_02 smaran pitvaca caiva npcchat putrakilbiam 01,092.045d*0947_03 jta jta ca vai hanti s str sapta varn sutn 01,092.045d*0947_04 atanur dharmabhagc ca npcchat t katha cana 01,092.045d*0947_05 aama tu jighsanty cukubhe atanor dhti 01,092.046a atha tm aame putre jte prahasitm iva 01,092.046c uvca rj dukhrta parpsan putram tmana 01,092.046d*0948_01 rabhant tad dv t sa kauravanandana 01,092.046d*0948_02 abravd bharatareho vkya paramadukhita 01,092.047a m vadh ksi kasysi ki hisasi sutn iti 01,092.047c putraghni sumahat ppa m prpas tiha garhite 01,092.048 stry uvca 01,092.048a putrakma na te hanmi putra putravat vara 01,092.048c jras tu mama vso 'ya yath sa samaya kta 01,092.049a aha gag jahnusut maharigaasevit 01,092.049c devakryrthasiddhyartham uiha tvay saha 01,092.050a aeme vasavo dev mahbhg mahaujasa 01,092.050c vasihapadoea mnuatvam upgat 01,092.051a te janayit nnyas tvad te bhuvi vidyate 01,092.051c madvidh mnu dhtr na caivstha k cana 01,092.052a tasmt tajjananhetor mnuatvam upgat 01,092.052b*0949_01 vasavas te sut jt rjal lokasya krtaye 01,092.052c janayitv vasn aau jit loks tvaykay 01,092.053a devn samayas tv ea vasn saruto may 01,092.053c jta jta mokayiye janmato mnud iti 01,092.054a tat te pd vinirmukt pavasya mahtmana 01,092.054c svasti te 'stu gamiymi putra phi mahvratam 01,092.054d*0950_01 aya tava sutas te vryea kulanandana 01,092.054d*0950_02 sabhto 'ti jann anyn bhaviyati na saaya 01,092.055a ea paryyavso me vasn sanidhau kta 01,092.055c matprasta vijnhi gagdattam ima sutam 01,092.055d*0951_01 tasmd devavrata caiva gagdatta ca vryavn 01,092.055d*0951_02 dvinm atano putra atanor adhiko guai 01,092.055d*0951_03 te lokn avpnoti vasn vasudhdhipa 01,093.001 atanur uvca 01,093.001a pavo nma ko nv ea vasn ki ca duktam 01,093.001b*0952_01 apa yasmt kalyi sa vas crudarane 01,093.001c yasybhipt te sarve mnu tanum gat 01,093.002a anena ca kumrea gagdattena ki ktam 01,093.002c yasya caiva ktenya mnueu nivatsyati 01,093.003a n sarvalokasya vasavas te ca vai katham 01,093.003c mnuedapadyanta tan mamcakva jhnavi 01,093.004 vaiapyana uvca 01,093.004a saivam ukt tato gag rjnam idam abravt 01,093.004c bhartra jhnav dev atanu puruarabham 01,093.005a ya lebhe varua putra pur bharatasattama 01,093.005c vasiho nma sa muni khyta pava ity uta 01,093.006a tasyramapada puya mgapakiganvitam 01,093.006c mero prve nagendrasya sarvartukusumvtam 01,093.007a sa vruis tapas tepe tasmin bharatasattama 01,093.007c vane puyakt reha svdumlaphalodake 01,093.008a dakasya duhit y tu surabhty atigarvit 01,093.008c g prajt tu s dev kayapd bharatarabha 01,093.009a anugrahrtha jagata sarvakmadugh varm 01,093.009c t lebhe g tu dharmtm homadhenu sa vrui 01,093.010a s tasmis tpasraye vasant munisevite 01,093.010c cacra ramye dharmye ca gaur apetabhay tad 01,093.011a atha tad vanam jagmu kad cid bharatarabha 01,093.011c pthvdy vasava sarve devadevarisevitam 01,093.012a te sadr vana tac ca vyacaranta samantata 01,093.012c remire ramayeu parvateu vaneu ca 01,093.013a tatraikasya tu bhry vai vasor vsavavikrama 01,093.013c s carant vane tasmin g dadara sumadhyam 01,093.013e y s vasihasya mune sarvakmadhug uttam 01,093.014a s vismayasamvi ladraviasapad 01,093.014c dive vai daraym sa t g govabhekaa 01,093.014d*0953_01 aunnat suprvoru pthupacasamyatm 01,093.014d*0953_02 ayatairogrv pthus t samapadyata 01,093.015a svpn ca sudogdhr ca suvladhimukh ubhm 01,093.015c upapann guai sarvai lennuttamena ca 01,093.016a evaguasamyukt vasave vasunandin 01,093.016c daraym sa rjendra pur pauravanandana 01,093.017a dyaus tad t tu dvaiva g gajendrendravikrama 01,093.017b*0954_01 uvca rjas t dev npottama sumadhyam 01,093.017c uvca rjas t dev tasy rpagun vadan 01,093.018a e gaur uttam devi vruer asitekae 01,093.018c es tasya varrohe yasyeda vanam uttamam 01,093.019a asy kra piben martya svdu yo vai sumadhyame 01,093.019c daa varasahasri sa jvet sthirayauvana 01,093.020a etac chrutv tu s dev npottama sumadhyam 01,093.020c tam uvcnavadyg bhartra dptatejasam 01,093.021a asti me mnue loke naradevtmaj sakh 01,093.021c nmn jinavat nma rpayauvanalin 01,093.022a unarasya rjare satyasadhasya dhmata 01,093.022c duhit prathit loke mnue rpasapad 01,093.023a tasy hetor mahbhga savats g mamepsitm 01,093.023c nayasvmarareha tvarita puyavardhana 01,093.024a yvad asy paya ptv s sakh mama mnada 01,093.024c mnueu bhavatv ek jarrogavivarjit 01,093.025a etan mama mahbhga kartum arhasy anindita 01,093.025c priya priyatara hy asmn nsti me 'nyat katha cana 01,093.026a etac chrutv vacas tasy devy priyacikray 01,093.026c pthvdyair bhrtbhi srdha dyaus tad t jahra gm 01,093.027a tay kamalapatrky niyukto dyaus tad npa 01,093.027c es tasya tapas tvra na aka nirkitum 01,093.027e ht gau s tad tena praptas tu na tarkita 01,093.028a athramapada prpta phalny dya vrui 01,093.028c na cpayata g tatra savats knanottame 01,093.029a tata sa mgaym sa vane tasmis tapodhana 01,093.029c ndhyagacchac ca mgayas t g munir udradh 01,093.030a jtv tathpant t vasubhir divyadarana 01,093.030c yayau krodhavaa sadya apa ca vass tad 01,093.031a yasmn me vasavo jahrur g vai dogdhr suvladhim 01,093.031c tasmt sarve janiyanti mnueu na saaya 01,093.032a eva apa bhagavn vass tn munisattama 01,093.032c vaa kopasya saprpta pavo bharatarabha 01,093.033a aptv ca tn mahbhgas tapasy eva mano dadhe 01,093.033c eva sa aptavn rjan vasn aau tapodhana 01,093.033e mahprabhvo brahmarir devn roasamanvita 01,093.033f*0955_01 eva apts tatas tena munin ymunena vai 01,093.033f*0955_02 aau samast vasavo mune roea sattama 01,093.034a athramapada prpya ta sma bhyo mahtmana 01,093.034c apt sma iti jnanta i tam upacakramu 01,093.035a prasdayantas tam i vasava prthivarabha 01,093.035c na lebhire ca tasmt te prasdam isattamt 01,093.035d*0956_01 cakra ca na te vai prasda bhagavn i 01,093.035e pavt puruavyghra sarvadharmaviradt 01,093.036a uvca ca sa dharmtm sapta yya dhardaya 01,093.036c anu savatsarc chpamoka vai samavpsyatha 01,093.037a aya tu yatkte yya may apt sa vatsyati 01,093.037c dyaus tad mnue loke drghakla svakarma 01,093.038a nnta tac cikrmi yumn kruddho yad abruvam 01,093.038b*0957_01 praj hy antavkyena hisym apy tmanas tath 01,093.038c na prajsyati cpy ea mnueu mahman 01,093.039a bhaviyati ca dharmtm sarvastravirada 01,093.039c pitu priyahite yukta strbhogn varjayiyati 01,093.039e evam uktv vasn sarv jagma bhagavn i 01,093.040a tato mm upajagmus te samast vasavas tad 01,093.040c aycanta ca m rjan vara sa ca may kta 01,093.040e jt jtn prakipsmn svaya gage tvam ambhasi 01,093.041a eva tem aha samyak aptn rjasattama 01,093.041c mokrtha mnul lokd yathvat ktavaty aham 01,093.042a aya pd es tasya eka eva npottama 01,093.042c dyau rjan mnue loke cira vatsyati bhrata 01,093.042d*0958_01 aya kumra putras te vivddha punar eyati 01,093.042d*0958_02 aha ca te bhaviymi hvnopagat npa 01,093.043a etad khyya s dev tatraivntaradhyata 01,093.043c dya ca kumra ta jagmtha yathepsitam 01,093.043d*0959_01 tasmd devavrata caiva gagdatta ca so 'bhavat 01,093.044a sa tu devavrato nma ggeya iti cbhavat 01,093.044c dvinm atano putra atanor adhiko guai 01,093.045a atanu cpi okrto jagma svapura tata 01,093.045b*0960_01 tasya krti ca vtti ca mahato npasadgun 01,093.045c tasyha krtayiymi atanor amitn gun 01,093.046a mahbhgya ca npater bhratasya yaasvina 01,093.046c yasyetihso dyutimn mahbhratam ucyate 01,094.001 vaiapyana uvca 01,094.001a sa eva atanur dhmn devarjarisatkta 01,094.001c dharmtm sarvalokeu satyavg iti viruta 01,094.001d*0961_01 atano krtayiymi sarvn eva gun aham 01,094.002a damo dna kam buddhir hrr dhtis teja uttamam 01,094.002c nityny san mahsattve atanau puruarabhe 01,094.003a eva sa guasapanno dharmrthakualo npa 01,094.003c sd bharatavaasya gopt sdhujanasya ca 01,094.004a kambugrva pthuvyaso mattavraavikrama 01,094.004b*0962_01 anvita pariprrthai sarvair npatilakaai 01,094.004b*0962_02 tasya krtimato vttam avekya satata nar 01,094.004c dharma eva para kmd arthc ceti vyavasthita 01,094.005a etny san mahsattve atanau bharatarabha 01,094.005c na csya sada ka cit katriyo dharmato 'bhavat 01,094.006a vartamna hi dharme sve sarvadharmavid varam 01,094.006c ta mahp mahpla rjarjye 'bhyaecayan 01,094.007a vtaokabhaybdh sukhasvapnavibodhan 01,094.007c prati bhratagoptra samapadyanta bhmip 01,094.007d*0963_01 tena krtimat i akrapratimatejas 01,094.007d*0963_02 yajadnatapal samapadyanta prthiv 01,094.008a atanupramukhair gupte loke npatibhis tad 01,094.008c niyamt sarvavarn brahmottaram avartata 01,094.009a brahma paryacarat katra via katram anuvrat 01,094.009c brahmakatrnurakt ca dr paryacaran via 01,094.010a sa hstinapure ramye kur puabhedane 01,094.010c vasan sgaraparyantm anvad vai vasudharm 01,094.011a sa devarjasado dharmaja satyavg ju 01,094.011c dnadharmatapoyogc chriy paramay yuta 01,094.012a argadveasayukta somavat priyadarana 01,094.012c tejas sryasako vyuvegasamo jave 01,094.012e antakapratima kope kamay pthivsama 01,094.013a vadha pauvarh tathaiva mgapakim 01,094.013c atanau pthivple nvartata vth npa 01,094.014a dharmabrahmottare rjye atanur vinaytmavn 01,094.014c sama asa bhtni kmargavivarjita 01,094.014d*0964_01 cakoranetras tmrsya siharabhagatir yuv 01,094.014d*0964_02 guair anupamair yukta samastair abhikmikai 01,094.014d*0964_03 gambhra sattvasapanna pracandranibhnana 01,094.015a devaripityajrtham rabhyanta tad kriy 01,094.015c na cdharmea ke cit prinm abhavad vadha 01,094.016a asukhnm anthn tiryagyoniu vartatm 01,094.016c sa eva rj bhtn sarvem abhavat pit 01,094.017a tasmin kurupatirehe rjarjevare sati 01,094.017c rit vg abhavat satya dnadharmrita mana 01,094.017d*0965_01 yajrtha paava s satnrtha ca maithunam 01,094.018a sa sam oaau ca catasro 'au tathpar 01,094.018c ratim aprpnuvan stru babhva vanagocara 01,094.018d*0966_01 tapas karitogrea japadhynarata sad 01,094.019a tathrpas tathcras tathvttas tathruta 01,094.019c ggeyas tasya putro 'bhn nmn devavrato vasu 01,094.020a sarvstreu sa nita prthivev itareu ca 01,094.020c mahbalo mahsattvo mahvryo mahratha 01,094.021a sa kad cin mga viddhv gagm anusaran nadm 01,094.021c bhgrathm alpajal atanur davn npa 01,094.022a t dv cintaym sa atanu puruarabha 01,094.022c syandate ki nv iya ndya saricchreh yath pur 01,094.023a tato nimittam anvicchan dadara sa mahman 01,094.023c kumra rpasapanna bhanta crudaranam 01,094.024a divyam astra vikurva yath deva puradaram 01,094.024c ktsn gag samvtya arais tkair avasthitam 01,094.025a t arair vt dv nad gag tadantike 01,094.025c abhavad vismito rj karma dvtimnuam 01,094.026a jtamtra pur da ta putra atanus tad 01,094.026c nopalebhe smti dhmn abhijtu tam tmajam 01,094.026d*0967_01 na smti atanor sd abhijtu svam tmajam 01,094.027a sa tu ta pitara dv mohaym sa myay 01,094.027c samohya tu tata kipra tatraivntaradhyata 01,094.028a tad adbhuta tad dv tatra rj sa atanu 01,094.028c akamna suta gagm abravd darayeti ha 01,094.028d*0968_01 akamna suta prpya gag vacanam abravt 01,094.029a daraym sa ta gag bibhrat rpam uttamam 01,094.029c ghtv dakie pau ta kumram alaktam 01,094.030a alaktm bharaair arajombaradhrim 01,094.030c daprvm api sat nbhyajnt sa atanu 01,094.031 gagovca 01,094.031a ya putram aama rjas tva pur mayy ajyith 01,094.031c sa te 'ya puruavyghra nayasvaina ghntikam 01,094.031c*0969_01 . . . . . . . . sarvstravid anuttama 01,094.031c*0969_02 ghema mahrja may savardhita sutam 01,094.031c*0969_03 dya puruavyghra 01,094.032a vedn adhijage sgn vasihd eva vryavn 01,094.032b*0970_01 sa khiln sopaniadn sgopgn yathvidhi 01,094.032c ktstra paramevso devarjasamo yudhi 01,094.033a sur samato nityam asur ca bhrata 01,094.033c uan veda yac chstram aya tad veda sarvaa 01,094.034a tathaivgirasa putra sursuranamaskta 01,094.034c yad veda stra tac cpi ktsnam asmin pratihitam 01,094.034e tava putre mahbhau sgopga mahtmani 01,094.035a i parair andhyo jmadagnya pratpavn 01,094.035b*0971_01 sarvastrrthatattvaja smtimn pratibhnavn 01,094.035c yad astra veda rma ca tad apy asmin pratihitam 01,094.036a mahevsam ima rjan rjadharmrthakovidam 01,094.036c may datta nija putra vra vra ghn naya 01,094.037 vaiapyana uvca 01,094.037a tayaiva samanujta putram dya atanu 01,094.037c bhrjamna yathdityam yayau svapura prati 01,094.037d*0972_01 ity uktv s mahbhg tatraivntaradhyata 01,094.038a paurava svapura gatv puradarapuropamam 01,094.038c sarvakmasamddhrtha mene tmnam tman 01,094.038e pauraveu tata putra yauvarjye 'bhyaecayat 01,094.038e*0973_01 . . . . . . . . rjyrtham abhayapradam 01,094.038e*0973_02 guavanta mahtmna 01,094.039a paurav atano putra pitara ca mahya 01,094.039c rra ca rajaym sa vttena bharatarabha 01,094.039d*0974_01 tathvttasamcras tathdharmas tathruta 01,094.039d*0974_02 putro devavrato nma atanor adhiko guai 01,094.039d*0974_03 sarvstrev abhyanujta prthivev itareu ca 01,094.039d*0974_04 guair viio bahubhi putro devavrato 'bhavat 01,094.040a sa tath saha putrea ramamo mahpati 01,094.040c vartaym sa vari catvry amitavikrama 01,094.041a sa kad cid vana yto yamunm abhito nadm 01,094.041c mahpatir anirdeyam jighrad gandham uttamam 01,094.042a tasya prabhavam anvicchan vicacra samantata 01,094.042c sa dadara tad kany dn devarpim 01,094.043a tm apcchat sa dvaiva kanym asitalocanm 01,094.043c kasya tvam asi k csi ki ca bhru cikrasi 01,094.044a sbravd dakanysmi dharmrtha vhaye tarm 01,094.044c pitur niyogd bhadra te darjo mahtmana 01,094.045a rpamdhuryagandhais t sayukt devarpim 01,094.045c samkya rj dey kmaym sa atanu 01,094.046a sa gatv pitara tasy varaym sa t tad 01,094.046c paryapcchat tatas tasy pitara ctmakrat 01,094.046d*0975_01 icchmi dadatt me sut bhrym aninditm 01,094.047a sa ca ta pratyuvceda darjo mahpatim 01,094.047c jtamtraiva me dey varya varavarin 01,094.047e hdi kmas tu me ka cit ta nibodha janevara 01,094.048a yadm dharmapatn tva matta prrthayase 'nagha 01,094.048c satyavg asi satyena samaya kuru me tata 01,094.049a samayena pradady te kanym aham im npa 01,094.049c na hi me tvatsama ka cid varo jtu bhaviyati 01,094.050 atanur uvca 01,094.050a rutv tava vara da vyavasyeyam aha na v 01,094.050c dtavya cet pradsymi na tv adeya katha cana 01,094.051 da uvca 01,094.051a asy jyeta ya putra sa rj pthivpati 01,094.051c tvad rdhvam abhiektavyo nnya ka cana prthiva 01,094.052 vaiapyana uvca 01,094.052a nkmayata ta dtu vara dya atanu 01,094.052c arrajena tvrea dahyamno 'pi bhrata 01,094.053a sa cintayann eva tad dakany mahpati 01,094.053c pratyayd dhstinapura okopahatacetana 01,094.054a tata kad cic chocanta atanu dhynam sthitam 01,094.054c putro devavrato 'bhyetya pitara vkyam abravt 01,094.055a sarvato bhavata kema vidhey sarvaprthiv 01,094.055b*0976_01 sa kasmd rjardla ocas tu paridahyase 01,094.055c tat kimartham ihbhka pariocasi dukhita 01,094.055e dhyyann iva ca ki rjan nbhibhasi ki cana 01,094.055f*0977_01 na cvena vinirysi vivaro haria ka 01,094.055f*0977_02 vydhim icchmi te jtu pratikury hi tatra vai 01,094.055f*0978=00 vaiapyana 01,094.055f*0978_01 sa ta kmam avcya vai dakany pratdam 01,094.055f*0978_02 vivta nakat tasmai pit putrya asitum 01,094.056a evam ukta sa putrea atanu pratyabhata 01,094.056c asaaya dhynapara yath mttha tathsmy uta 01,094.057a apatya nas tvam evaika kule mahati bhrata 01,094.057b*0979_01 astranitya ca satata paurue dhury avasthita 01,094.057c anityat ca martynm ata ocmi putraka 01,094.058a katha cit tava ggeya vipattau nsti na kulam 01,094.058c asaaya tvam evaika atd api vara suta 01,094.059a na cpy aha vth bhyo drn kartum ihotsahe 01,094.059c satnasyvinya kmaye bhadram astu te 01,094.059e anapatyataikaputratvam ity hur dharmavdina 01,094.059f*0980_01 cakur eka ca putra ca asti nsti ca bhrata 01,094.059f*0980_02 cakurne tanor na putrane kulakaya 01,094.060a agnihotra trayo ved yaj ca sahadaki 01,094.060c sarvy etny apatyasya kal nrhanti oam 01,094.061a evam eva manuyeu syc ca sarvaprajsv api 01,094.061c yad apatya mahprja tatra me nsti saaya 01,094.061d*0981_01 apatyenno loke pit nsti saaya 01,094.061e e tray purnm uttamn ca vat 01,094.061f*0982_01 apatya karma vidy ca tri jyoti bhrata 01,094.061f*0982_02 yad ida kraa tta sarvam khytam ajas 01,094.062a tva ca ra sadmar astranitya ca bhrata 01,094.062c nnyatra astrt tasmt te nidhana vidyate 'nagha 01,094.063a so 'smi saayam pannas tvayi nte katha bhavet 01,094.063c iti te kraa tta dukhasyoktam aeata 01,094.064a tatas tat kraa jtv ktsna caivam aeata 01,094.064c devavrato mahbuddhi prayayv anucintayan 01,094.064d@054=0008 sta 01,094.064d@054=0014 vaiapyana 01,094.064d@054_0001 apatyaphalasayuktam etac chrutv pitur vaca 01,094.064d@054_0002 sta bhyo 'pi satapta hvaym sa vai pitu 01,094.064d@054_0003 stas tu kurumukhyasya upaytas tadjay 01,094.064d@054_0004 tam uvca mahprjo bhmo vai srathi pitu 01,094.064d@054_0005 tva srathe pitur mahya sakhsi rathadhrgata 01,094.064d@054_0006 abhijnsi yadi vai kasy bhvo npasya tu 01,094.064d@054_0007 etad cakva me pa kariye na tadanyath 01,094.064d@054_0008 dakany narareha tatra bhva pitur gata 01,094.064d@054_0009 vta sa naradevena tad vacanam abravt 01,094.064d@054_0010 yo 'sy pumn bhaved garbha sa rj tvadanantaram 01,094.064d@054_0011 nkmayata ta dtu pit tava vara tad 01,094.064d@054_0012 sa cpi nicayas tasya na ca dadym ato 'nyath 01,094.064d@054_0013 eva te kathita vra kuruva yad anantaram 01,094.064d@054_0014 tata sa pitur jya mata samyag avekya ca 01,094.064d@054_0015 jtv vimanasa putra prayayau yamun prati 01,094.065a abhyagacchat tadaivu vddhmtya pitur hitam 01,094.065c tam apcchat tadbhyetya pitus tac chokakraam 01,094.066a tasmai sa kurumukhyya yathvat paripcchate 01,094.066c vara aasa kany tm uddiya bharatarabha 01,094.067a tato devavrato vddhai katriyai sahitas tad 01,094.067c abhigamya darjna kany vavre pitu svayam 01,094.068a ta da pratijagrha vidhivat pratipjya ca 01,094.068c abravc cainam sna rjasasadi bhrata 01,094.068d*0983=00 uccairav 01,094.068d*0983_01 rjyaulk pradtavy kanyeya ycat vara 01,094.068d*0983_02 apatya yad bhaved asy sa rjstu pitu param 01,094.069a tvam eva ntha parypta atano puruarabha 01,094.069c putra putravat reha ki nu vakymi te vaca 01,094.069d*0984_01 kumriky ulkena ki cid vakymi bhrata 01,094.070a ko hi sabandhaka lghyam psita yaunam dam 01,094.070c atikrman na tapyeta skd api atakratu 01,094.071a apatya caitad ryasya yo yumka samo guai 01,094.071c yasya ukrt satyavat prdurbht yaasvin 01,094.072a tena me bahuas tta pit te parikrtita 01,094.072c arha satyavat vohu sarvarjasu bhrata 01,094.073a asito hy api devari pratykhyta pur may 01,094.073c satyavaty bha hy arth sa sd isattama 01,094.074a kanypittvt ki cit tu vakymi bharatarabha 01,094.074c balavat sapatnatm atra doa paymi kevalam 01,094.074d*0985_01 bhysa tvayi paymi ta doam aparjita 01,094.075a yasya hi tva sapatna sy gandharvasysurasya v 01,094.075c na sa jtu sukha jvet tvayi kruddhe paratapa 01,094.076a etvn atra doo hi nnya ka cana prthiva 01,094.076c etaj jnhi bhadra te dndne paratapa 01,094.077a evam uktas tu ggeyas tadyukta pratyabhata 01,094.077c vat bhmipln pitur arthya bhrata 01,094.078a ida me matam datsva satya satyavat vara 01,094.078c naiva jto na vjta da vaktum utsahet 01,094.079a evam etat kariymi yath tvam anubhase 01,094.079c yo 'sy janiyate putra sa no rj bhaviyati 01,094.080a ity ukta punar evtha ta da pratyabhata 01,094.080c cikrur dukara karma rjyrthe bharatarabha 01,094.081a tvam eva ntha parypta atanor amitadyute 01,094.081c kanyy caiva dharmtman prabhur dnya cevara 01,094.082a ida tu vacana saumya krya caiva nibodha me 01,094.082c kaumrik lena vakymy aham aridama 01,094.083a yat tvay satyavatyarthe satyadharmaparyaa 01,094.083c rjamadhye pratijtam anurpa tavaiva tat 01,094.084a nnyath tan mahbho saayo 'tra na ka cana 01,094.084b*0986_01 nsti tasynyath bhvas tvatto ripunibarhaa 01,094.084b*0986_02 vidyate puruavyghra tvayi satya mahvrata 01,094.084c tavpatya bhaved yat tu tatra na saayo mahn 01,094.085a tasya tan matam jya satyadharmaparyaa 01,094.085c pratyajnt tad rjan pitu priyacikray 01,094.086 devavrata uvca 01,094.086a darja nibodheda vacana me npottama 01,094.086b*0987_01 ayo vtha v dev bhtny antarhitni ca 01,094.086b*0987_02 yni tnha vantu nsti vaktsya matsama 01,094.086b*0987_03 ida vacanam dhatsva satyena mama jalpata 01,094.086c vat bhmipln yad bravmi pitu kte 01,094.087a rjya tvat prvam eva may tyakta nardhipa 01,094.087c apatyahetor api ca karomy ea vinicayam 01,094.088a adya prabhti me da brahmacarya bhaviyati 01,094.088c aputrasypi me lok bhaviyanty akay divi 01,094.088d*0988_01 na hi janmaprabhty ukta may ki cid ihntam 01,094.088d*0988_02 yvat pr dhriyante vai mama deha samrit 01,094.088d*0988_03 tvan na janayiymi pitre kany prayaccha me 01,094.088d*0988_04 parityajmy aha rjya maithuna cpi sarvaa 01,094.088d*0988_05 rdhvaret bhaviymi da satya bravmi te 01,094.089 vaiapyana uvca 01,094.089a tasya tad vacana rutv saprahatanruha 01,094.089c dadnty eva ta do dharmtm pratyabhata 01,094.090a tato 'ntarike 'psaraso dev sarigas tath 01,094.090b*0989_01 ta dv dukara karma praaasu ca prthiv 01,094.090c abhyavaranta kusumair bhmo 'yam iti cbruvan 01,094.091a tata sa pitur arthya tm uvca yaasvinm 01,094.091c adhiroha ratha mtar gacchva svaghn iti 01,094.092a evam uktv tu bhmas t ratham ropya bhminm 01,094.092c gamya hstinapura atano sanyavedayat 01,094.093a tasya tad dukara karma praaasur nardhip 01,094.093c samet ca pthak caiva bhmo 'yam iti cbruvan 01,094.094a tad dv dukara karma kta bhmea atanu 01,094.094b*0990_01 babhva dukhito rj cirartrya bhrata 01,094.094b*0990_02 sa tena karma sno prtas tasmai vara dadau 01,094.094c svacchandamaraa tasmai dadau tua pit svayam 01,094.094d*0991_01 na te prabhavit mtyur yvad icchasi jvitum 01,094.094d*0992_01 tvatto hy anuj saprpya mtyu prabhavitnagha 01,094.094d*0993_01 svena kmena kartsi nkmas tva katha cana 01,095.001 vaiapyana uvca 01,095.001*0994_01 cedirjasut jtv darjena poitm 01,095.001*0994_02 vivha kraym sa stradena karma 01,095.001a tato vivhe nirvtte sa rj atanur npa 01,095.001c t kany rpasapann svaghe sanyaveayat 01,095.002a tata tanavo dhmn satyavatym ajyata 01,095.002c vra citrgado nma vryea manujn ati 01,095.003a athpara mahevsa satyavaty puna prabhu 01,095.003c vicitravrya rjna janaym sa vryavn 01,095.004a aprptavati tasmi ca yauvana bharatarabha 01,095.004c sa rj atanur dhmn kladharmam upeyivn 01,095.005a svargate atanau bhma citrgadam aridamam 01,095.005c sthpaym sa vai rjye satyavaty mate sthita 01,095.006a sa tu citrgada auryt sarv cikepa prthivn 01,095.006c manuya na hi mene sa ka cit sadam tmana 01,095.007a ta kipanta sur caiva manuyn asurs tath 01,095.007c gandharvarjo balavs tulyanmbhyayt tad 01,095.007d*0995_01 tva vai sadanmsi yuddha dehi nptmaja 01,095.007d*0995_02 nma vnyat praghva yadi yuddha na dsyasi 01,095.007d*0995_03 tvayha yuddham icchmi tvatsakt tu nmata 01,095.007d*0995_04 gato 'smi vthbhyo na gacchen nmato may 01,095.007d*0995_05 ity uktv garjamnau tau hiraytram ritau 01,095.007e tensya sumahad yuddha kuruketre babhva ha 01,095.008a tayor balavatos tatra gandharvakurumukhyayo 01,095.008c nadys tre hiravaty sams tisro 'bhavad raa 01,095.009a tasmin vimarde tumule astravisamkule 01,095.009c mydhiko 'vadhd vra gandharva kurusattamam 01,095.010a citrgada kurureha vicitraarakrmukam 01,095.010c antya ktv gandharvo divam cakrame tata 01,095.011a tasmin npatirdle nihate bhrivarcasi 01,095.011c bhma tanavo rjan pretakryy akrayat 01,095.012a vicitravrya ca tad blam aprptayauvanam 01,095.012c kururjye mahbhur abhyaicad anantaram 01,095.013a vicitravryas tu tad bhmasya vacane sthita 01,095.013c anvasan mahrja pitpaitmaha padam 01,095.014a sa dharmastrakualo bhma tanava npa 01,095.014c pjaym sa dharmea sa caina pratyaplayat 01,096.001 vaiapyana uvca 01,096.001a hate citrgade bhmo ble bhrtari cnagha 01,096.001c playm sa tad rjya satyavaty mate sthita 01,096.001d*0996_01 tath vicitravrya tu vartamna sukhe 'tule 01,096.002a saprptayauvana payan bhrtara dhmat varam 01,096.002c bhmo vicitravryasya vivhykaron matim 01,096.003a atha kipater bhma kanys tisro 'psarasam 01,096.003c urva sahit rjan vvatr vai svaya varam 01,096.004a tata sa rathin reho rathenaikena varmabht 01,096.004c jagmnumate mtu pur vras prati 01,096.005a tatra rja samuditn sarvata samupgatn 01,096.005c dadara kanys t caiva bhma atanunandana 01,096.005d*0997_01 ts kmena samatt sahit kikosal 01,096.005d*0997_02 vag pur kalig ca te jagmus t pur prati 01,096.006a krtyamneu rj tu nmasv atha sahasraa 01,096.006b*0998=09 vaiapyana 01,096.006b*0998_01 ekkina tad bhma vddha tanunandanam 01,096.006b*0998_02 sodveg iva ta dv kany paramaobhan 01,096.006b*0998_03 apkrmanta t sarv vddha ity eva cintay 01,096.006b*0998_04 vddha paramadharmtm valpalitadhraa 01,096.006b*0998_05 kikraam ihyto nirlajjo bharatarabha 01,096.006b*0998_06 mithypratijo lokeu ki vadiyati bhrata 01,096.006b*0998_07 brahmacrti bhmo hi vthaiva prathito bhuvi 01,096.006b*0998_08 ity eva prabruvantas te hasanti sma npdham 01,096.006b*0998_09 katriy vaca rutv bhma cukrodha bhrata 01,096.006c bhma svaya tad rjan varaym sa t prabhu 01,096.007a uvca ca mahpln rja jaladanisvana 01,096.007c ratham ropya t kany bhma praharat vara 01,096.008a hya dna kanyn guavadbhya smta budhai 01,096.008c alaktya yathakti pradya ca dhanny api 01,096.009a prayacchanty apare kany mithunena gavm api 01,096.009c vittena kathitennye balennye 'numnya ca 01,096.010a pramattm upaynty anye svayam anye ca vindate 01,096.010b*0999_01 ra vidhi purasktya drn vindanti cpare 01,096.010c aama tam atho vitta vivha kavibhi smtam 01,096.011a svayavara tu rjany praasanty upaynti ca 01,096.011c pramathya tu htm hur jyyas dharmavdina 01,096.012a t im pthivpl jihrmi bald ita 01,096.012c te yatadhva para akty vijayyetarya v 01,096.012e sthito 'ha pthivpl yuddhya ktanicaya 01,096.013a evam uktv mahpln kirja ca vryavn 01,096.013c sarv kany sa kauravyo ratham ropayat svakam 01,096.013e mantrya ca sa tn pryc chghra kany praghya t 01,096.014a tatas te prthiv sarve samutpetur amarit 01,096.014c saspanta svakn bhn daanto daanacchadn 01,096.015a tem bharany u tvaritn vimucatm 01,096.015c mucat ca varmi sabhrama sumahn abht 01,096.016a trm iva sapto babhva janamejaya 01,096.016c bhan ca ubhr kavacn ca sarvaa 01,096.017a savarmabhir bhaais te drg bhrjadbhir itas tata 01,096.017c sakrodhmarajihmabhrsakayadas tath 01,096.018a stopakptn rucirn sadavodyatadhrgatn 01,096.018c rathn sthya te vr sarvapraharanvit 01,096.018e prayntam eka kauravyam anusasrur udyudh 01,096.019a tata samabhavad yuddha te tasya ca bhrata 01,096.019c ekasya ca bahn ca tumula lomaharaam 01,096.020a te tv in daashasrs tasmai yugapad kipan 01,096.020c aprpt caiva tn u bhma sarvs tadcchinat 01,096.020d*1000_01 cchinac charavarea mahat lomavhin 01,096.021a tatas te prthiv sarve sarvata parivrayan 01,096.021c vavaru aravarea vareevdrim ambud 01,096.022a sa tad bamaya vara arair vrya sarvata 01,096.022c tata sarvn mahpln pratyavidhyat tribhis tribhi 01,096.022d*1001_01 ekaikas tu tato bhma rjan vivydha pacabhi 01,096.022d*1001_02 sa ca tn prativivydha dvbhy dvbhy parkram 01,096.022d*1001_03 tad yuddham st tumula ghora devsuropamam 01,096.022d*1001_04 asyat lokavr araaktisamkulam 01,096.022d*1001_05 sa dhani dhvajgri varmi ca irsi ca 01,096.022d*1001_06 ciccheda samare bhma atao 'tha sahasraa 01,096.023a tasyti purun anyl lghava rathacria 01,096.023c rakaa ctmana sakhye atravo 'py abhyapjayan 01,096.023d*1002_01 akata kapayitvnyn asakhyeyaparkrama 01,096.023d*1002_02 ninya sa kyasya sut sgaragsuta 01,096.024a tn vinirjitya tu rae sarvaastravirada 01,096.024c kanybhi sahita pryd bhrato bhratn prati 01,096.025a tatas ta phato rja lvarjo mahratha 01,096.025c abhyhanad ameytm bhma tanava rae 01,096.026a vraa jaghane nighnan dantbhym aparo yath 01,096.026c vitm anusaprpto ythapo balin vara 01,096.027a strkma tiha tiheti bhmam ha sa prthiva 01,096.027c lvarjo mahbhur amarebhicodita 01,096.028a tata sa puruavyghro bhma parabalrdana 01,096.028b*1003_01 slvarja susakraddho nyavartata paratapa 01,096.028c tadvkykulita krodhd vidhmo 'gnir iva jvalan 01,096.028d*1004_01 vitateu dhanupir vikucitalalabht 01,096.028d*1005_01 dahan yath kagati kaka vterita prabhu 01,096.029a katradharma samsthya vyapetabhayasabhrama 01,096.029c nivartaym sa ratha lva prati mahratha 01,096.030a nivartamna ta dv rjna sarva eva te 01,096.030c prekak samapadyanta bhmalvasamgame 01,096.031a tau vv iva nardantau balinau vitntare 01,096.031c anyonyam abhivartet balavikramalinau 01,096.031d*1006_01 tata kruddha tanavo dv ta npam gatam 01,096.031d*1006_02 slvevara sa rjna hayn kruddho 'bhyacodayat 01,096.031d*1006_03 saspa ca dhanureha sajya ktv nararabha 01,096.031d*1006_04 samavasthya durdhara saara saarsana 01,096.031d*1006_05 abhyadravat slvapati yuddhya kurupugava 01,096.031d*1006_06 kavac baddhanistrias talabaddha pratpavn 01,096.031d*1006_07 tiha tiheti rjna slva tanavo 'bravt 01,096.031d*1006_08 kanyrtha vai tata slva prvartata mahbala 01,096.031d*1006_09 tatas tu yuddham abhavat tad rjan svayavare 01,096.031d*1006_10 bhmasya caiva rjare slvasypi tathaiva ca 01,096.031d*1007_01 yodha na mahghoram indralekhrior iva 01,096.031d*1007_02 bhr bhtijanaka r haravardhanam 01,096.031d*1007_03 sur vismayakara dun prtivardhanam 01,096.031d*1007_04 adam aruta kai cit sarvalokabhayakaram 01,096.032a tato bhma tanava arai atasahasraa 01,096.032c lvarjo narareha samavkirad ugai 01,096.032d*1008_01 vivydha ca tad bhma vmaprve stanntare 01,096.032d*1008_02 tvaramas tvarkle katriyarabhasattama 01,096.033a prvam abhyardita dv bhma lvena te np 01,096.033c vismit samapadyanta sdhu sdhv iti cbruvan 01,096.034a lghava tasya te dv sayuge sarvaprthiv 01,096.034c apjayanta sah vgbhi lva nardhip 01,096.035a katriy tad vca rutv parapurajaya 01,096.035c kruddha tanavo bhmas tiha tihety abhata 01,096.036a srathi cbravt kruddho yhi yatraia prthiva 01,096.036c yvad ena nihanmy adya bhujagam iva pakir 01,096.036d*1009_01 tadvaca srathi rutv yatra lvas tato yayau 01,096.036d*1010_01 na bhetavya tvay sta tasmt slvanptmajt 01,096.036d*1010_02 payatas te vadhiymi slvea paya me balam 01,096.036d*1010_03 patet tvayi ara ka cin nha slvasya atanu 01,096.037a tato 'stra vrua samyag yojaym sa kaurava 01,096.037c tenv caturo 'mdnc chlvarjo nardhipa 01,096.038a astrair astri savrya lvarja sa kaurava 01,096.038c bhmo npatirdla nyavadht tasya srathim 01,096.038d*1011_01 ardhacandrea bena dhanu ciccheda jahnuja 01,096.038e astrea cpy athaikena nyavadht turagottamn 01,096.038f*1012_01 slvas tu viratho rjan hatvo hatasrathi 01,096.038f*1012_02 nikipya ca dhanu rmn bhmau tihad avmukha 01,096.039a kanyhetor narareha bhma tanavas tad 01,096.039c jitv visarjaym sa jvanta npasattamam 01,096.039e tata lva svanagara prayayau bharatarabha 01,096.039f*1013_01 svarjyam anvac caiva dharmea npatis tad 01,096.040a rjno ye ca tatrsan svayavaradidkava 01,096.040c svny eva te 'pi rri jagmu parapurajaya 01,096.040d*1014_01 te vanni ca ramyi ail ca saritas tath 01,096.040d*1014_02 atikramya ca rjna sva sva rjya pracakramu 01,096.040d*1014_03 bhma svayavare kany vijitya kurusattama 01,096.041a eva vijitya t kany bhma praharat vara 01,096.041b*1015_01 nihatyjau npn k cit ka cid vidrvya sainikn 01,096.041b*1015_02 yaa krti bala dhairya npm apahtya ca 01,096.041c prayayau hstinapura yatra rj sa kaurava 01,096.041c*1016_01 . . . . . . . . bhma tanavas tad 01,096.041c*1016_02 atikramya ca rjna sva sva rjya pracakramu 01,096.041c*1016_03 kuruketra puyatama 01,096.041d*1017_01 vicitravryo dharmtm prasti vasudhm imm 01,096.041d*1017_02 yath pitsya kauravya atanur npasattama 01,096.042a so 'cireaiva klena atyakrman nardhipa 01,096.042c vanni sarita caiva ail ca vividhadrumn 01,096.043a akata kapayitvrn sakhye 'sakhyeyavikrama 01,096.043c naym sa kyasya sut sgaragsuta 01,096.044a snu iva sa dharmtm bhaginya iva cnuj 01,096.044c yath duhitara caiva pratighya yayau kurn 01,096.044d*1018_01 ninye sa mahbhur bhrtu priyacikray 01,096.045a t sarv guasapann bhrt bhrtre yavyase 01,096.045c bhmo vicitravryya pradadau vikramht 01,096.046a sat dharmea dharmaja ktv karmtimnuam 01,096.046c bhrtur vicitravryasya vivhyopacakrame 01,096.046e satyavaty saha mitha ktv nicayam tmavn 01,096.047a vivha krayiyanta bhma kipate sut 01,096.047c jyeh tsm ida vkyam abravd dha sat tad 01,096.048a may saubhapati prva manasbhivta pati 01,096.048c tena csmi vt prvam ea kma ca me pitu 01,096.049a may varayitavyo 'bhc chlvas tasmin svayavare 01,096.049c etad vijya dharmaja tatas tva dharmam cara 01,096.050a evam uktas tay bhma kanyay viprasasadi 01,096.050c cintm abhyagamad vro yukt tasyaiva karmaa 01,096.050d*1019_01 anysakt tv iya kany jyeh ktre may jit 01,096.050d*1019_02 vc datt manodatt ktamagalavcan 01,096.050d*1019_03 nirdi tu parasyaiva s tyjy paracintan 01,096.050d*1019_04 ity uktv cnumnyaiva bhrtara svavanugam 01,096.051a sa vinicitya dharmajo brhmaair vedapragai 01,096.051c anujaje tad jyem amb kipate sutm 01,096.052a ambikmblike bhrye prdd bhrtre yavyase 01,096.052c bhmo vicitravryya vidhidena karma 01,096.053a tayo pi ghtv sa rpayauvanadarpita 01,096.053c vicitravryo dharmtm kmtm samapadyata 01,096.053e@055=0003 vicitravrya 01,096.053e@055=0005 bhma 01,096.053e@055=0014 vaiapyana 01,096.053e@055=0061 amb 01,096.053e@055=0066 vaiapyana 01,096.053e@055=0072 amb 01,096.053e@055=0082 yajasena 01,096.053e@055=0090 vaiapyana 01,096.053e@055=0094 amb 01,096.053e@055=0098 vaiapyana 01,096.053e@055=0123 vaiapyana 01,096.053e@055_0001 nainm aicchat katha cana 01,096.053e@055_0002 ambm anyasya krtyantm abravc crudaranm 01,096.053e@055_0003 pratyakaphala evaia kmo 'sdhur nirarthaka 01,096.053e@055_0004 paratantropabhoge mm rya nyoktum arhasi 01,096.053e@055_0005 pratihita atanor vai tta yasya tvam anvaya 01,096.053e@055_0006 akmavtto dharmtman sdhu manye mata tava 01,096.053e@055_0007 ity uktvmb samlokya vidhivad vkyam abravt 01,096.053e@055_0008 vis hy asi gaccha tva yathkmam anindite 01,096.053e@055_0009 nniyojye samartho 'ha niyoktu bhrtara priyam 01,096.053e@055_0010 anyabhvagat cpi ko nr vsayed ghe 01,096.053e@055_0011 atas tv na niyokymi anyakmsi gamyatm 01,096.053e@055_0012 aham apy rdhvaret vai nivtto drakarmai 01,096.053e@055_0013 na sabandhas tad vbhy bhavit vai katha cana 01,096.053e@055_0014 ity ukt s gat tatra sakhbhi parivrit 01,096.053e@055_0015 nirdi hi anai rjan slvarjapura prati 01,096.053e@055_0016 athmb slvam gamya sbravn manas vt 01,096.053e@055_0017 pur nirdiabhv tvm gatsmi varnana 01,096.053e@055_0018 devavrata samutsjya snuja bharatarabham 01,096.053e@055_0019 pratighva bhadra te vidhivan m samudyatm 01,096.053e@055_0020 tayaivam ukta slvo 'pi prahasann idam abravt 01,096.053e@055_0021 nirjitsha bhmea m vinirjitya rjasu 01,096.053e@055_0022 anyena nirjit bhadre vis tena clayt 01,096.053e@055_0023 na ghmi varrohe tatra caiva tu gamyatm 01,096.053e@055_0024 ity ukt s samgamya bhma punar athbravt 01,096.053e@055_0025 ambbravt tato bhma tvayha sahas ht 01,096.053e@055_0026 katradharmam avekasva tva bhart mama dharmata 01,096.053e@055_0027 y ya svayavare kany nirjayec chauryasapad 01,096.053e@055_0028 rja sarvn vinirjitya sa tm udvhayed dhruvam 01,096.053e@055_0029 atas tvam eva bhart me tvayha nirjit yata 01,096.053e@055_0030 tasmd vahasva m bhma nirjit sasadi tvay 01,096.053e@055_0031 rdhvaret hy aham iti pratyuvca puna puna 01,096.053e@055_0032 bhma s cbravd amb yathjais tath kuru 01,096.053e@055_0033 evam anvagamad bhma a sam pukareka 01,096.053e@055_0034 rdhvarets tv aha bhadre vivhavimukho 'bhavam 01,096.053e@055_0035 tam eva slva gaccha tva ya pur manas vta 01,096.053e@055_0036 anyasakta kimartha tvam tmnam avada pur 01,096.053e@055_0037 anyasakt vadh kany vsayet svaghe na hi 01,096.053e@055_0038 nham udvhayiye tv mama bhrtre yavyase 01,096.053e@055_0039 vicitravryya ubhe yathea gamyatm iti 01,096.053e@055_0040 bhya slva samabhyetya rjan ghva mm iti 01,096.053e@055_0041 nha ghmy anyajitm iti slvanirkt 01,096.053e@055_0042 rdhvarets tv aham iti bhmea ca nirkt 01,096.053e@055_0043 amb bhma puna slva bhma slva puna puna 01,096.053e@055_0044 gamangamanenaivam anait a sam npa 01,096.053e@055_0045 arubhir bhmim ukant ocant s manasvin 01,096.053e@055_0046 pnonnatakucadvandv vilajaghaneka 01,096.053e@055_0047 robharlasagam rkcandranibhnan 01,096.053e@055_0048 varatkdambinmrdhni sphurant cacaleva s 01,096.053e@055_0049 s tato dvdaa sam bhudmabhito nadm 01,096.053e@055_0050 prve himavato ramye tapo ghora samdade 01,096.053e@055_0051 sakiptakara tatra tapa sthya suvrat 01,096.053e@055_0052 pdguhena stihad akampanta tata sur 01,096.053e@055_0053 tasys tat tu tapo dv sur kobhakrakam 01,096.053e@055_0054 vismita caiva ha ca tasynugrahabuddhimn 01,096.053e@055_0055 anantaseno bhagavn kumro varada prabhu 01,096.053e@055_0056 mnayan rjaputr t dadau tasyai ubh srajam 01,096.053e@055_0057 e pukari divy yathvat samupasthit 01,096.053e@055_0058 ambe tvacchokaaman ml bhuvi bhaviyati 01,096.053e@055_0059 et caiva may datt ml yo dhrayiyati 01,096.053e@055_0060 so 'sya bhmasya nidhane kraa vai bhaviyati 01,096.053e@055_0061 anyaprveti m slvo nbhinandati blia 01,096.053e@055_0062 sha dharmc ca kmc ca vihn okadhri 01,096.053e@055_0063 apati katriyn sarvn krandmi samantata 01,096.053e@055_0064 iya va katriy ml y bhma nihaniyati 01,096.053e@055_0065 aha ca bhry tasya sy yo bhma ghtayiyati 01,096.053e@055_0066 tasy cakramyamy sam paca gat par 01,096.053e@055_0067 nbhavac charaa ka cit katriyo bhmajd bhayt 01,096.053e@055_0068 agacchat somaka smb pcleu yaasvinam 01,096.053e@055_0069 satyasadha mahevsa satyadharmaparyaam 01,096.053e@055_0070 s sabhdvram gamya pclair abhirakitam 01,096.053e@055_0071 pclarjam krandat praghya subhuj bhujau 01,096.053e@055_0072 bhmea hanyamn m majjantm iva ca hrade 01,096.053e@055_0073 yajasenbhidhveha pim lambya cevara 01,096.053e@055_0074 tena me sarvadharm ca ratibhog ca keval 01,096.053e@055_0075 ubhau ca lokau krti ca samlau saphalau htau 01,096.053e@055_0076 kroanty eva na vindmi rjanya araa kva cit 01,096.053e@055_0077 ki nu nikatriyo loko yatrntho 'vasdati 01,096.053e@055_0078 samgamya tu rjno mayokt rjasattam 01,096.053e@055_0079 ikvk tu ye vddh pcln ca ye var 01,096.053e@055_0080 tvatprasdd vivhe 'smin m dharmo m parjayet 01,096.053e@055_0081 prasda yajaseneha gatir me bhava somaka 01,096.053e@055_0082 jnmi tv bodhaymi rjaputri vieata 01,096.053e@055_0083 yathakti yathdharma bala sadhraymy aham 01,096.053e@055_0084 anyasmt prthivd yat te bhaya syt prthivtmaje 01,096.053e@055_0085 tasypanayane hetu savidhtum aha prabhu 01,096.053e@055_0086 na hi tanavasyha mahstrasya prahria 01,096.053e@055_0087 vara katriy hi bala dharmo 'nuvartate 01,096.053e@055_0088 s sdhu vraja kalyi na m bhmo dahed balt 01,096.053e@055_0089 na hi bhmd aha dharma akto dtu katha cana 01,096.053e@055_0090 ity ukt srajam sajya dvri rjo vyapdravat 01,096.053e@055_0091 vyudast sarvalokeu tapas saitavratm 01,096.053e@055_0092 tm anvagacchad drupada sntva jalpan puna puna 01,096.053e@055_0093 sraja gha kalyi na no vaira prasajaya 01,096.053e@055_0094 evam eva tvay kryam iti sma pratikkate 01,096.053e@055_0095 na tu tasynyath bhvo daivam etad amnuam 01,096.053e@055_0096 ya cain srajam dya svaya vai pratimokate 01,096.053e@055_0097 sa bhma samare hant mama dharmapraanam 01,096.053e@055_0098 t sraja drupado rj ka cit kla raraka sa 01,096.053e@055_0099 tato visrambham sthya tm etm upaikata 01,096.053e@055_0100 t ikhainy abadhnt tu bl pitur avajay 01,096.053e@055_0101 t pit tv atyajac chghra trasto bhmasya kilbit 01,096.053e@055_0102 ika brhmaa bht sbhyagacchat tapasvinam 01,096.053e@055_0103 gagdvri tapasyanta tuihetos tapasvin 01,096.053e@055_0104 upacrbhituas tm abravd isattama 01,096.053e@055_0105 gagdvre vibhajana bhavit nacird iva 01,096.053e@055_0106 tatra gandharvarjna tumburu priyadaranam 01,096.053e@055_0107 rdhayitum hasva samyak paricarasva tam 01,096.053e@055_0108 aham apy atra scivya kartsmi tava obhane 01,096.053e@055_0109 ta tadcara bhadra te sa te reyo vidhsyati 01,096.053e@055_0110 tato vibhajana tatra gandharvm avartata 01,096.053e@055_0111 tatra dvv avaiyet gandharvv amitaujasau 01,096.053e@055_0112 tayor eka samkyain strbubhur uvca ha 01,096.053e@055_0113 ida ghva puliga ve strligam eva te 01,096.053e@055_0114 niyama cakratus tatra str pum caiva tv ubhau 01,096.053e@055_0115 tata pumn samabhavac chikha paravrah 01,096.053e@055_0116 str bhtv hy apacakrma sa gandharvo mudnvita 01,096.053e@055_0117 labdhv tu mahat prti yjasenir mahya 01,096.053e@055_0118 tato budbudaka gatv punar astri so 'karot 01,096.053e@055_0119 tatra cstri divyni ktv sa sumahdyuti 01,096.053e@055_0120 svadeam abhisapede pcla kurunandana 01,096.053e@055_0121 so 'bhivdya pitu pdau mahevsa ktjali 01,096.053e@055_0122 uvca bhavat bhmn na bhetavya katha cana 01,096.053e@055_0123 amby nirgaty tu bhma tanavas tad 01,096.053e@055_0124 nyyena kraym sa rjo vaivhik kriym 01,096.053e@055_0125 ambikmblike caiva pariygnisanidhau 01,096.054a te cpi bhat yme nlakucitamrdhaje 01,096.054c raktatuganakhopete pnaroipayodhare 01,096.055a tmana pratirpo 'sau labdha patir iti sthite 01,096.055c vicitravrya kalya pjaym satus tu te 01,096.055d*1020_01 anyonya prtisakte ca ekabhvv iva sthite 01,096.056a sa cvirpasado devasattvaparkrama 01,096.056c sarvsm eva nr cittapramathano 'bhavat 01,096.057a tbhy saha sam sapta viharan pthivpati 01,096.057c vicitravryas taruo yakma samapadyata 01,096.058a suhd yatamnnm ptai saha cikitsakai 01,096.058c jagmstam ivditya kauravyo yamasdanam 01,096.058d*1021_01 dharmtm sa tu ggeya cintokaparyaa 01,096.059a pretakryi sarvi tasya samyag akrayat 01,096.059c rjo vicitravryasya satyavaty mate sthita 01,096.059e tvigbhi sahito bhma sarvai ca kurupugavai 01,097.001 vaiapyana uvca 01,097.001a tata satyavat dn kpa putragddhin 01,097.001c putrasya ktv kryi snubhy saha bhrata 01,097.001d*1022_01 samvsya snue te ca bhma dharmabht varam 01,097.001d*1023_01 mt satyavat bhmam uvca vadat varam 01,097.002a dharma ca pitvaa ca mtvaa ca mnin 01,097.002c prasamkya mahbhg ggeya vkyam abravt 01,097.002d*1024_01 dukhrdit tu okena majjantva ca sgare 01,097.003a atanor dharmanityasya kauravyasya yaasvina 01,097.003c tvayi pia ca krti ca satna ca pratihitam 01,097.003d*1025_01 bhrt vicitravryas te bhtnm antam eyivn 01,097.004a yath karma ubha ktv svargopagamana dhruvam 01,097.004c yath cyur dhruva satye tvayi dharmas tath dhruva 01,097.005a vettha dharm ca dharmaja samsenetarea ca 01,097.005c vividhs tva rutr vettha vettha ved ca sarvaa 01,097.006a vyavasthna ca te dharme kulcra ca lakaye 01,097.006c pratipatti ca kcchreu ukrgirasayor iva 01,097.007a tasmt subham vasya tvayi dharmabht vara 01,097.007c krye tv viniyokymi tac chrutv kartum arhasi 01,097.008a mama putras tava bhrt vryavn supriya ca te 01,097.008c bla eva gata svargam aputra puruarabha 01,097.009a ime mahiyau bhrtus te kirjasute ubhe 01,097.009c rpayauvanasapanne putrakme ca bhrata 01,097.009d*1026_01 dharmyam etat para jtv 01,097.010a tayor utpdaypatya satnya kulasya na 01,097.010a*1027_01 . . . . . . . . satnakulavardhanam 01,097.010c manniyogn mahbhga dharma kartum ihrhasi 01,097.011a rjye caivbhiicyasva bhratn anudhi ca 01,097.011c dr ca kuru dharmea m nimajj pitmahn 01,097.011d*1028_01 agnihotra trayo ved satnam api ckayam 01,097.011d*1028_02 e tray tu saprokt svargamokaphalaprad 01,097.012a tathocyamno mtr ca suhdbhi ca paratapa 01,097.012c pratyuvca sa dharmtm dharmyam evottara vaca 01,097.013a asaaya paro dharmas tvay mtar udhta 01,097.013c tvam apatya prati ca me pratij vettha vai parm 01,097.013d*1029_01 rjyrthe nbhiicyeya nopey jtu maithunam 01,097.013d*1029_02 bhavaty matam jya ktam etad vrata may 01,097.014a jnsi ca yathvtta ulkahetos tvadantare 01,097.014c sa satyavati satya te pratijnmy aha puna 01,097.015a parityajeya trailokya rjya deveu v puna 01,097.015c yad vpy adhikam etbhy na tu satya katha cana 01,097.016a tyajec ca pthiv gandham pa ca rasam tmana 01,097.016c jyotis tath tyajed rpa vyu sparagua tyajet 01,097.017a prabh samutsjed arko dhmaketus tathoatm 01,097.017c tyajec chabda tathka soma tut tyajet 01,097.018a vikrama vtrah jahyd dharma jahyc ca dharmar 01,097.018c na tv aha satyam utsrau vyavaseya katha cana 01,097.018d*1030_01 tan na jtv anyath krya loknm api sakaye 01,097.018d*1030_02 amaratvasya v hetos trailokyasadanasya v 01,097.019a evam ukt tu putrea bhridraviatejas 01,097.019c mt satyavat bhmam uvca tadanantaram 01,097.020a jnmi te sthiti satye par satyaparkrama 01,097.020c icchan sjeths trl lokn anys tva svena tejas 01,097.021a jnmi caiva satya tan madartha yad abhath 01,097.021c paddharmam avekasva vaha paitmah dhuram 01,097.022a yath te kulatantu ca dharma ca na parbhavet 01,097.022c suhda ca prahyeras tath kuru paratapa 01,097.022d*1031_01 tmana ca hita tta priya ca mama bhrata 01,097.023a llapyamn tm eva kpa putragddhinm 01,097.023c dharmd apeta bruvat bhmo bhyo 'bravd idam 01,097.024a rji dharmn avekasva m na sarvn vyannaa 01,097.024c satyc cyuti katriyasya na dharmeu praasyate 01,097.025a atanor api satna yath syd akaya bhuvi 01,097.025c tat te dharma pravakymi ktra rji santanam 01,097.026a rutv ta pratipadyeth prjai saha purohitai 01,097.026c paddharmrthakualair lokatantram avekya ca 01,098.001 bhma uvca 01,098.001a jmadagnyena rmea pitur vadham amyat 01,098.001b*1032_01 rj parauhastena 01,098.001c kruddhena ca mahbhge haihaydhipatir hata 01,098.001c*1033_01 . . . . . . . . hehayasya mahtmana 01,098.001e atni daa bhn nikttny arjunasya vai 01,098.002a puna ca dhanur dya mahstri pramucat 01,098.002c nirdagdha katram asakd rathena jayat mahm 01,098.003a evam uccvacair astrair bhrgavea mahtman 01,098.003c trisaptaktva pthiv kt nikatriy pur 01,098.003d*1034_01 eva nikatriye loke kte tena mahari 01,098.004a tata sabhya sarvbhi katriybhi samantata 01,098.004c utpditny apatyni brhmaair niyattmabhi 01,098.005a pigrhasya tanaya iti vedeu nicitam 01,098.005c dharma manasi sasthpya brhmas t samabhyayu 01,098.005e loke 'py carito da katriy punarbhava 01,098.005f*1035_01 tata puna samudita katra samabhavat tad 01,098.005f*1035_02 ima caivtra vakye 'ham itihsa purtanam 01,098.006a athotathya iti khyta sd dhmn i pur 01,098.006c mamat nma tasysd bhry paramasamat 01,098.007a utathyasya yavys tu purodhs tridivaukasm 01,098.007c bhaspatir bhattej mamat so 'nvapadyata 01,098.008a uvca mamat ta tu devara vadat varam 01,098.008c antarvatn aha bhrtr jyehenramyatm iti 01,098.009a aya ca me mahbhga kukv eva bhaspate 01,098.009c autathyo vedam atraiva aaga pratyadhyata 01,098.010a amogharets tva cpi nna bhavitum arhasi 01,098.010c tasmd evagate 'dya tvam upramitum arhasi 01,098.011a evam uktas tay samyag bhattej bhaspati 01,098.011c kmtmna tadtmna na aka niyacchitum 01,098.012a sababhva tata km tay srdham akmay 01,098.012c utsjanta tu ta reta sa garbhastho 'bhyabhata 01,098.013a bhos tta kanyasa vade dvayor nsty atra sabhava 01,098.013c amoghaukra ca bhavn prva cham ihgata 01,098.013d*1036_01 amogharet ca bhavn na p kartum arhati 01,098.013d*1036_02 arutvaiva tu tad vkya garbhasthasya bhaspati 01,098.013d*1036_03 jagma maithunyaiva mamat crulocanm 01,098.013d*1036_04 ukrotsarga tato buddhv tasy garbhagato muni 01,098.013d*1036_05 padbhym rodhayan mrga ukrasya ca bhaspate 01,098.013d*1036_06 sthnam aprptam atha tac chukra pratihata tad 01,098.013d*1036_07 papta sahas bhmau tata kruddho bhaspati 01,098.014a apa ta tata kruddha evam ukto bhaspati 01,098.014c utathyaputra garbhastha nirbhartsya bhagavn i 01,098.015a yasmt tvam de kle sarvabhtepsite sati 01,098.015c evam ttha vacas tasmt tamo drgha pravekyasi 01,098.016a sa vai drghatam nma pd ir ajyata 01,098.016c bhaspater bhatkrter bhaspatir ivaujas 01,098.016d*1037_01 jtyandho vedavit prja patn lebhe svavidyay 01,098.016d*1037_02 taru rpasapann pradve nma brhmam 01,098.017a sa putr janaym sa gautamdn mahya 01,098.017c er utathyasya tad satnakulavddhaye 01,098.017d*1038_01 dharmtm ca mahtm ca vedavedgapraga 01,098.017d*1038_02 godharma saurabheyc ca so 'dhtya nikhila muni 01,098.017d*1038_03 prvartata tath kartu raddhvs tam aakay 01,098.017d*1038_04 tato vitathamaryda ta dv munisattam 01,098.017d*1038_05 kruddh mohbhibhts te sarve tatrramaukasa 01,098.017d*1038_06 aho 'ya bhinnamarydo nrame vastum arhati 01,098.017d*1038_07 tasmd ena vaya sarve pptmna tyajmahe 01,098.017d*1038_08 ity anyonya sambhya te drghatamasa munim 01,098.017d@056=0003 patn 01,098.017d@056=0006 bhma 01,098.017d@056=0009 patn 01,098.017d@056=0011 drghatam 01,098.017d@056=0018 bhma 01,098.017d@056_0001 putralbhc ca s patn na tutoa pati tad 01,098.017d@056_0002 pradviant patir bhry ki m dveti cbravt 01,098.017d@056_0003 patir bhrynubharad bhart ceti prakrtyate 01,098.017d@056_0004 aha tv bharaa ktv jtyandha sasut sad 01,098.017d@056_0005 nityakla ramert na bhareya mahtapa 01,098.017d@056_0006 tasys tad vacana rutv i kopasamanvita 01,098.017d@056_0007 pratyuvca tata patn pradve sasut tad 01,098.017d@056_0008 nyat katriyakule dhanrth tva bhaviyasi 01,098.017d@056_0009 tvay datta dhana vipra neccheya dukhakrakam 01,098.017d@056_0010 yathea kuru viprendra na bhareya yath pur 01,098.017d@056_0011 adya prabhti maryd may loke pratihit 01,098.017d@056_0012 eka eva patir nry yvajjva paryaam 01,098.017d@056_0013 mte jvati v tasmin npara prpnuyn naram 01,098.017d@056_0014 abhigamya para nr patiyati na saaya 01,098.017d@056_0015 apatn tu nrm adya prabhti ptakam 01,098.017d@056_0016 yady asti ced dhana sarva vthbhog bhavantu t 01,098.017d@056_0017 akrti parivda ca nityakla bhavantu vai 01,098.017d@056_0018 tasya tad vacana rutv brhma bhakopit 01,098.017d@056_0019 gagm nyatm ea putr ity evam abravt 01,098.018a lobhamohbhibhts te putrs ta gautamdaya 01,098.018c khe samudge prakipya gagy samavsjan 01,098.019a na syd andha ca vddha ca bhartavyo 'yam iti sma te 01,098.019b*1039_01 karmay atha tata krre te buddhir ajyata 01,098.019c cintayitv tata krr pratijagmur atho ghn 01,098.020a so 'nusrotas tad rjan plavamna is tata 01,098.020c jagma subahn den andhas tenoupena ha 01,098.021a ta tu rj balir nma sarvadharmavirada 01,098.021c apayan majjanagata srotasbhyam gatam 01,098.022a jagrha caina dharmtm bali satyaparkrama 01,098.022c jtv caina sa vavre 'tha putrrtha manujarabha 01,098.022d*1040_01 ta pjayitv rjarir virnta munim abravt 01,098.023a satnrtha mahbhga bhrysu mama mnada 01,098.023c putrn dharmrthakualn utpdayitum arhasi 01,098.024a evam ukta sa tejasv ta tathety uktavn i 01,098.024c tasmai sa rj sv bhry sude prhiot tad 01,098.025a andha vddha ca ta matv na s dev jagma ha 01,098.025c sv tu dhtreyik tasmai vddhya prhiot tad 01,098.026a tasy kkvaddn sa drayonv ir va 01,098.026c janaym sa dharmtm putrn ekdaaiva tu 01,098.027a kkvaddn putrs tn dv sarvn adhyata 01,098.027b*1041_01 mud ca tn bal rj dv kakvaddikn 01,098.027c uvca tam i rj mamaita iti vryavn 01,098.028a nety uvca maharis ta mamaivaita iti bruvan 01,098.028c drayonau may hme jt kkvaddaya 01,098.029a andha vddha ca m matv sude mahi tava 01,098.029c avamanya dadau mh dr dhtreyik hi me 01,098.030a tata prasdaym sa punas tam isattamam 01,098.030c bali sude bhry ca tasmai t prhiot puna 01,098.031a t sa drghatamgeu spv devm athbravt 01,098.031c bhaviyati kumras te tejasv satyavg iti 01,098.032a tatrgo nma rjari sudeym ajyata 01,098.032b*1042_01 ago vaga kaliga ca pura suhma ca te sut 01,098.032b*1042_02 te de samkhyt svanmakathit bhuvi 01,098.032b*1042_03 agasygo 'bhavad deo vago vagasya ca smta 01,098.032b*1042_04 kaligaviaya caiva kaligasya ca sa smta 01,098.032b*1042_05 purasya pur prakhyt suhm suhmasya ca smt 01,098.032b*1042_06 eva bale pur vaa prakhyto vai maharija 01,098.032c evam anye mahevs brhmaai katriy bhuvi 01,098.033a jt paramadharmaj vryavanto mahbal 01,098.033c etac chrutv tvam apy atra mta kuru yathepsitam 01,099.001 bhma uvca 01,099.001a punar bharatavaasya hetu satnavddhaye 01,099.001c vakymi niyata mtas tan me nigadata u 01,099.002a brhmao guavn ka cid dhanenopanimantryatm 01,099.002c vicitravryaketreu ya samutpdayet praj 01,099.003 vaiapyana uvca 01,099.003a tata satyavat bhma vc sasajjamnay 01,099.003c vihasantva savram ida vacanam abravt 01,099.003d@057=0003 satyavat 01,099.003d@057=0013 bhma 01,099.003d@057=0027 satyavat 01,099.003d@057=0031 bhma 01,099.003d@057=0037 vaiapyana 01,099.003d@057_0001 bhmasya tu vaca rutv dharmya hetvarthasahitam 01,099.003d@057_0002 mt satyavat bhma punar evbhyabhata 01,099.003d@057_0003 aucathyam adhiktyedam aga ca yad udhtam 01,099.003d@057_0004 paur rutir ity e prptaklam ida kuru 01,099.003d@057_0005 tva hi putra kulasysya jyeha reha ca bhrata 01,099.003d@057_0006 yath ca te pitur vkya mama krya tavnagha 01,099.003d@057_0007 mama putras tava bhrt yavyn supriya ca te 01,099.003d@057_0008 bla eva gata svarga bhrato bharatarabha 01,099.003d@057_0009 ime mahiyau tasyeha kirjasute ubhe 01,099.003d@057_0010 rpayauvanasapanne putrakme ca bhrata 01,099.003d@057_0011 dharmam etat para jtv satnya kulasya ca 01,099.003d@057_0012 bhy mama niyogt tu dharma caritum arhasi 01,099.003d@057_0013 asaaya paro dharmas tvay mta prakrtita 01,099.003d@057_0014 tvam apy et pratij tu vettha y param mayi 01,099.003d@057_0015 jne yat tad vtta ulkahetos tvadantare 01,099.003d@057_0016 tat satyavati satya vai punar eva bravmi te 01,099.003d@057_0017 tan na jtv anyath krya loknm api sakaye 01,099.003d@057_0018 parityajeya trailokya rjya deveu v puna 01,099.003d@057_0019 yad vbhyadhikam etbhy na tu satya parityaje 01,099.003d@057_0020 tyajec ca pthiv gandham pa ca rasam uttamam 01,099.003d@057_0021 jyoti ca parama rpa vyu sparagua tyajet 01,099.003d@057_0022 tyajec ca ghoam ka soma tatvam utsjet 01,099.003d@057_0023 prabh samutsjed arko dhmaketur athoatm 01,099.003d@057_0024 vtrah vikrama jahyd dharma jahyc ca dharmar 01,099.003d@057_0025 amaratvasya v hetos trailokyasadanasya v 01,099.003d@057_0026 utsjeyam aha prn na tu satya katha cana 01,099.003d@057_0027 jnmi tvayi dharmaja satya satyavat vara 01,099.003d@057_0028 icchas tvam iha loks trn sjer anyn aridama 01,099.003d@057_0029 yath tu va kula caiva dharma ca na parbhavet 01,099.003d@057_0030 suhda ca suh syus tath tva kartum arhasi 01,099.003d@057_0031 tvam eva kulavddhsi gaurava tu para tvayi 01,099.003d@057_0032 sopya kulasatne vaktum arhasi na param 01,099.003d@057_0033 striyo hi parama guhya dhrayanti kule kule 01,099.003d@057_0034 puru cpi mybhir bahvbhir upaghate 01,099.003d@057_0035 s satyavati sapaya dharma satyaparyae 01,099.003d@057_0036 yath na jahy satya ca na sdec ca kula hi na 01,099.004a satyam etan mahbho yath vadasi bhrata 01,099.004c vivst te pravakymi satnya kulasya ca 01,099.004d*1043=00 vaiapyana 01,099.004d*1043_01 evam uktv tato bhma ta mt pratyabhata 01,099.004d*1043_02 rocate me vacas tubhya mampi vacana u 01,099.004e na te akyam ankhytum pad dhya tathvidh 01,099.005a tvam eva na kule dharmas tva satya tva par gati 01,099.005b*1044_01 yat tva vakyasi tat kryam asmbhir iti me mati 01,099.005b*1045_01 yan me blye pur vtta kumrys tac chuva me 01,099.005c tasmn niamya vkya me kuruva yad anantaram 01,099.005d*1046_01 u bhma vaco mahya dharmrthasahita hitam 01,099.005d*1046_02 na ca visrambhakathita bhavn scitum arhati 01,099.005d*1046_03 yas tu rj vasur nma rutas te bharatarabha 01,099.005d*1046_04 tasya ukld aha matsy dht kukau pur kila 01,099.005d*1046_05 mtara me jald dhtv da paramadharmavit 01,099.005d*1046_06 m tu svagham nya duhittve hy akalpayat 01,099.006a dharmayuktasya dharmtman pitur st tar mama 01,099.006c s kad cid aha tatra gat prathamayauvane 01,099.006d*1047_01 atraya jana tatra pragminam ajas 01,099.007a atha dharmabht reha paramari parara 01,099.007c jagma tar dhms tariyan yamun nadm 01,099.008a sa tryamo yamun mm upetybravt tad 01,099.008c sntvaprva munireha kmrto madhura bahu 01,099.008d*1048_01 uktv janmakula mahya nsi dasuteti ca 01,099.009a tam aha pabht ca pitur bht ca bhrata 01,099.009c varair asulabhair ukt na pratykhytum utsahe 01,099.009d*1049_01 prekya ts tu mahbhgn pare pre n sthitn 01,099.009d*1049_02 yamuntravinyastn pradptn iva pvakn 01,099.009d*1049_03 purastd arua caiva tarua saprakate 01,099.009d*1049_04 yenai tmravastreva dyau kt pravijmbhit 01,099.009d*1049_05 uktamtro may tatra nhram asjat prabhu 01,099.009d*1049_06 parara satyadhtir dvpe ca yamunmbhasi 01,099.010a abhibhya sa m bl tejas vaam nayat 01,099.010c tamas lokam vtya naugatm eva bhrata 01,099.011a matsyagandho mahn st pur mama jugupsita 01,099.011c tam apsya ubha gandham ima prdt sa me muni 01,099.011d*1050_01 kanytva ca dadau prta punar vidvs tapodhana 01,099.011d*1050_02 tasya vryam aha dv tath yukta mahtmana 01,099.011d*1050_03 vismit vyathit caiva prdm tmnam eva ca 01,099.011d*1050_04 vasihena samnt yjavalkydayo dvij 01,099.011d*1050_05 ktv vivha me sarve pratijagmur yathgatam 01,099.011d*1050_06 tatas tad mahtm sa kanyy mayi bhrata 01,099.011d*1050_07 praho 'janayat putra dvpa eva parara 01,099.011d*1051_01 hima caivsjad dhmn dvpa ca yamunmbhasi 01,099.011d*1052_01 tata pit vasu caiva pitara ca tapodhan 01,099.012a tato mm ha sa munir garbham utsjya mmakam 01,099.012c dvpe 'sy eva sarita kanyaiva tva bhaviyasi 01,099.012d*1053_01 evam uktv gata so 'tha i paramadharmavit 01,099.012d*1053_02 mampi prasavo jtas tatkad eva bhrata 01,099.013a praryo mahyog sa babhva mahn i 01,099.013c kanyputro mama pur dvaipyana iti smta 01,099.014a yo vyasya ved caturas tapas bhagavn i 01,099.014c loke vysatvam pede kryt katvam eva ca 01,099.015a satyavd amaparas tapasv dagdhakilbia 01,099.015b*1054_01 sadyotpanna sa tu mahn saha pitr tato gata 01,099.015c sa niyukto may vyakta tvay ca amitadyute 01,099.015e bhrtu ketreu kalyam apatya janayiyati 01,099.016a sa hi mm uktavs tatra smare ktyeu mm iti 01,099.016c ta smariye mahbho yadi bhma tvam icchasi 01,099.016d*1055_01 tava cnumate kmam bhym utpdayet praj 01,099.017a tava hy anumate bhma niyata sa mahtap 01,099.017c vicitravryaketreu putrn utpdayiyati 01,099.018*1056_01 ity uktamtre bhmas tu mrdhny ajalikto 'hat 01,099.018*1057_01 sarvavit sarvakart ca yady etat tat karoti ca 01,099.018a mahare krtane tasya bhma prjalir abravt 01,099.018b*1058_01 deaklau tu jnmi kriyatm arthasiddhaye 01,099.018c dharmam artha ca kma ca trn etn yo 'nupayati 01,099.019a artham arthnubandha ca dharma dharmnubandhanam 01,099.019c kma kmnubandha ca vipartn pthak pthak 01,099.019d*1059_01 ubha ubhnubadha ca t caiva trividhn puna 01,099.019e yo vicintya dhiy samyag vyavasyati sa buddhimn 01,099.019f*1060_01 puna punar yo vicintya dhiy samyag vyavasyati 01,099.019f*1060_02 sa buddhimn manuyeu sa nara ktsnakarmakt 01,099.020a tad ida dharmayukta ca hita caiva kulasya na 01,099.020c ukta bhavaty yac chreya parama rocate mama 01,099.021a tatas tasmin pratijte bhmea kurunandana 01,099.021c kadvaipyana kl cintaym sa vai munim 01,099.021d*1061_01 tasy sa cintita jtv satyavaty mahtap 01,099.022a sa vedn vibruvan dhmn mtur vijya cintitam 01,099.022c prdurbabhvvidita kaena kurunandana 01,099.023a tasmai pj tad dattv sutya vidhiprvakam 01,099.023c parivajya ca bhubhy prasnavair abhiicya ca 01,099.023e mumoca bpa dey putra dv cirasya tam 01,099.024a tm adbhi pariicyrt maharir abhivdya ca 01,099.024c mtara prvaja putro vyso vacanam abravt 01,099.025a bhavaty yad abhipreta tad aha kartum gata 01,099.025c dhi m dharmatattvaje karavi priya tava 01,099.026a tasmai pj tato 'krt purodh paramaraye 01,099.026c sa ca t pratijagrha vidhivan mantraprvakam 01,099.026d*1062_01 pjito mantraprva tu vidhivat prtim pa sa 01,099.027a tam sanagata mt pv kualam avyayam 01,099.027b*1063_01 cacake kramesmai tadartham abhicintitam 01,099.027c satyavaty abhivkyainam uvcedam anantaram 01,099.028a mtpitro prajyante putr sdhra kave 01,099.028c te pit yath svm tath mt na saaya 01,099.029a vidhtvihita sa tva yath me prathama suta 01,099.029c vicitravryo brahmare tath me 'varaja suta 01,099.030a yathaiva pitto bhmas tath tvam api mtta 01,099.030c bhrt vicitravryasya yath v putra manyase 01,099.031a aya tanava satya playan satyavikrama 01,099.031c buddhi na kurute 'patye tath rjynusane 01,099.032a sa tva vyapekay bhrtu satnya kulasya ca 01,099.032c bhmasya csya vacann niyogc ca mamnagha 01,099.033a anukroc ca bhtn sarve rakaya ca 01,099.033c nasyena yad bry tac chrutv kartum arhasi 01,099.034a yavyasas tava bhrtur bhrye surasutopame 01,099.034c rpayauvanasapanne putrakme ca dharmata 01,099.035a tayor utpdaypatya samartho hy asi putraka 01,099.035c anurpa kulasysya sataty prasavasya ca 01,099.036 vysa uvca 01,099.036a vettha dharma satyavati para cparam eva ca 01,099.036c yath ca tava dharmaje dharme praihit mati 01,099.037a tasmd aha tvanniyogd dharmam uddiya kraam 01,099.037c psita te kariymi da hy etat purtanam 01,099.038a bhrtu putrn pradsymi mitrvaruayo samn 01,099.038c vrata caret te devyau nirdiam iha yan may 01,099.039a savatsara yathnyya tata uddhe bhaviyata 01,099.039c na hi mm avratopet upeyt k cid agan 01,099.039d*1064_01 na hi mm arhata prptum auddhe kosaltmaje 01,099.039f*1065_01 eva satyavat dharma parama jtum arhasi 01,099.040 satyavaty uvca 01,099.040a yath sadya prapadyeta dev garbha tath kuru 01,099.040c arjakeu rreu nsti vir na devat 01,099.040c*1066_01 . . . . . . . . prajnth vinayati 01,099.040c*1066_02 nayanti ca kriy sarv 01,099.041a katham arjaka rra akya dhrayitu prabho 01,099.041c tasmd garbha samdhatsva bhmas ta vardhayiyati 01,099.042 vysa uvca 01,099.042a yadi putra pradtavyo may kipram aklikam 01,099.042c virpat me sahatm etad asy para vratam 01,099.043a yadi me sahate gandha rpa vea tath vapu 01,099.043c adyaiva garbha kausaly viia pratipadyatm 01,099.043d*1067_01 tasya cpi ata putr bhavitro na saaya 01,099.043d*1067_02 goptra kuruvaasya bhavaty okanan 01,099.044 vaiapyana uvca 01,099.044*1068_01 evam uktv mahtej vysa satyavat tad 01,099.044*1069_01 ayane tv atha kausaly ucivastr svalakt 01,099.044a samgamanam kkann iti so 'ntarhito muni 01,099.044c tato 'bhigamya s dev snu rahasi sagatm 01,099.044e dharmyam arthasamyuktam uvca vacana hitam 01,099.045a kausalye dharmatantra yad bravmi tv nibodha me 01,099.045c bharatn samucchedo vyakta madbhgyasakayt 01,099.046a vyathit m ca saprekya pitvaa ca pitam 01,099.046c bhmo buddhim adn me 'tra dharmasya ca vivddhaye 01,099.046d*1070_01 aha tvm adya vakymi buddhy nicitya bhmini 01,099.046d*1070_02 rutv tu tadvaca subhru kartum arhasi nnyath 01,099.047a s ca buddhis tavdhn putri jta mayeti ha 01,099.047c naa ca bhrata vaa punar eva samuddhara 01,099.047d*1071_01 garbha dhraya kalyi devarasya mahtmana 01,099.048a putra janaya suroi devarjasamaprabham 01,099.048c sa hi rjyadhura gurvm udvakyati kulasya na 01,099.048d*1072_01 evam uktv tu s dev snu satyavat tad 01,099.049a s dharmato 'nunyain katha cid dharmacrim 01,099.049c bhojaym sa vipr ca devarn atiths tath 01,100.001 vaiapyana uvca 01,100.001a tata satyavat kle vadh sntm tau tad 01,100.001c saveayant ayane anakair vkyam abravt 01,100.002a kausalye devaras te 'sti so 'dya tvnupravekyati 01,100.002c apramatt pratkaina nithe gamiyati 01,100.003a varvs tad vacana rutv ayn ayane ubhe 01,100.003c scintayat tad bhmam any ca kurupugavn 01,100.003d*1073_01 tata suptajanaprye nithe bhagavn i 01,100.004a tato 'mbiky prathama niyukta satyavg i 01,100.004c dpyamneu dpeu ayana pravivea ha 01,100.004d*1074_01 satyavaty niyuktas tu satyavg isattama 01,100.004d*1074_02 jagma tasy ayana vipule tapasi sthita 01,100.005a tasya kasya kapil ja dpte ca locane 01,100.005c babhri caiva mari dv dev nyamlayat 01,100.005d*1075_01 ta samkya tu kausaly duprekyam atathocit 01,100.005d*1075_02 virpam iti vitrast sakucysn nimlit 01,100.005d*1075_03 virpo hi ja cpi durvara purua ka 01,100.005d*1075_04 sugandhetaragandha ca sarvath dupradharaa 01,100.006a sababhva tay rtrau mtu priyacikray 01,100.006c bhayt kisut ta tu naknod abhivkitum 01,100.007a tato nikrntam sdya mt putram athbravt 01,100.007c apy asy guavn putra rjaputro bhaviyati 01,100.007d*1076_01 ity ukta so 'bravn mta kumro mtdoata 01,100.007d*1076_02 andho ngyutapro bhaviyaty ambikodart 01,100.008a niamya tad vaco mtur vysa paramabuddhimn 01,100.008c provctndriyajno vidhin sapracodita 01,100.009a ngyutasamapro vidvn rjarisattama 01,100.009c mahbhgo mahvryo mahbuddhir bhaviyati 01,100.010a tasya cpi ata putr bhaviyanti mahbal 01,100.010c ki tu mtu sa vaiguyd andha eva bhaviyati 01,100.011a tasya tad vacana rutv mt putram athbravt 01,100.011b*1077_01 alabdhalbha putro 'ya yady andho vai bhaviyati 01,100.011b*1077_02 asya vaasya goptra sat okavinanam 01,100.011b*1077_03 tasmd avaraja putra janaynya nardhipam 01,100.011b*1077_04 bhrtur bhrypar ceya rpayauvanalin 01,100.011b*1077_05 asym utpdaypatya manniyogd gudhikam 01,100.011c nndha kur npatir anurpas tapodhana 01,100.012a jtivaasya goptra pit vaavardhanam 01,100.012c dvitya kuruvaasya rjna dtum arhasi 01,100.013a sa tatheti pratijya nicakrma mahtap 01,100.013c spi klena kausaly suuve 'ndha tam tmajam 01,100.013d*1078_01 amblik samdhya tasy satyavat sutam 01,100.013d*1078_02 bhyo niyojaym sa satnya kulasya vai 01,100.013d*1078_03 viamblik sdhv nia ayanottame 01,100.013d*1078_04 ko nv eyatti dhyyant niyat sapratkate 01,100.013d*1079_01 dhtarra yatas tena dhtarras tato 'bhavat 01,100.014a punar eva tu s dev paribhya snu tata 01,100.014c im vhayat saty yathprvam anindit 01,100.015a tatas tenaiva vidhin maharis tm apadyata 01,100.015c amblikm athbhygd i dv ca spi tam 01,100.015e via pusak samapadyata bhrata 01,100.016a t bht pusak via prekya prthiva 01,100.016c vysa satyavatputra ida vacanam abravt 01,100.017a yasmt putvam pann virpa prekya mm api 01,100.017c tasmd ea sutas tubhya pur eva bhaviyati 01,100.018a nma csya tad eveha bhaviyati ubhnane 01,100.018c ity uktv sa nirkrmad bhagavn isattama 01,100.019a tato nikrntam lokya saty putram abhata 01,100.019b*1080_01 apy asya guavn putra rjaputro bhaviyati 01,100.019b*1081_01 kumro brhi me putra asty atra bhavit ubha 01,100.019c aasa sa punar mtre tasya blasya putm 01,100.019d*1082_01 tam uvca tato mt apy atra bhavit ubha 01,100.019d*1082_02 kumro brhi me tattvam is t pratyuvca ha 01,100.019d*1083_01 bhaviyati suvikrnta kumro diku viruta 01,100.019d*1083_02 putva varatas tasya mtdod bhaviyati 01,100.020a ta mt punar evnyam eka putram aycata 01,100.020c tatheti ca maharis t mtara pratyabhata 01,100.021a tata kumra s dev prptaklam ajjanat 01,100.021c pu lakaasapanna dpyamnam iva riy 01,100.021e tasya putr mahevs jajire paca pav 01,100.021f*1084_01(21ef) tasya putr mahevs janiyantha paca vai 01,100.021f*1084_02 ity uktv mtara tatra so 'bhivdya jagma ha 01,100.021f*1084_03 munau yte 'mbik putra mahbhgam asyata 01,100.021f*1084_04 dhtarra mahprja prajcakuam varam 01,100.021f*1084_05(21ab) anujmblik tatra putra kle vyajyata 01,100.021f*1084_06(21cd) pu lakaasapanna dpyamna riyvtam 01,100.021f*1084_07 tayor janmakriy sarv yathvad anuprvaa 01,100.021f*1084_08 kraym sa vai bhmo brhmaair vedapragai 01,100.021f*1084_09 andha dvmbikputra jta satyavat sutam 01,100.021f*1084_10(20ab) kausalyrthe samhya putram anyam aycata 01,100.021f*1084_11 andho 'yam anyam icchmi kausalytanaya ubham 01,100.021f*1084_12(20cd) evam ukto maharis t mtara pratyabhata 01,100.021f*1084_13 niyat yadi kausaly bhaviyati puna ubh 01,100.021f*1084_14 bhaviyati kumro 'sy dharmastrrthatattvavit 01,100.021f*1084_15 t samdhya vai bhya snu satyavat tad 01,100.022a tukle tato jyeh vadh tasmai nyayojayat 01,100.022c s tu rpa ca gandha ca mahare pravicintya tam 01,100.022e nkarod vacana devy bhayt surasutopam 01,100.023a tata svair bhaair ds bhayitvpsaropamm 01,100.023c preaym sa kya tata kipate sut 01,100.024a ds im anuprpta pratyudgamybhivdya ca 01,100.024c savivebhyanujt satktyopacacra ha 01,100.024d*1085_01 upacrea lena rpayauvanasapad 01,100.024d*1086_01 vgbhvopapradnena gtrasasparanena ca 01,100.025a kmopabhogena tu sa tasy tuim agd i 01,100.025c tay sahoito rtri mahari pryamay 01,100.026a uttihann abravd enm abhujiy bhaviyasi 01,100.026c aya ca te ubhe garbha rmn udaram gata 01,100.026e dharmtm bhavit loke sarvabuddhimat vara 01,100.027a sa jaje viduro nma kadvaipyantmaja 01,100.027c dhtarrasya ca bhrt po cmitabuddhimn 01,100.028a dharmo vidurarpea pt tasya mahtmana 01,100.028c mavyasyrthatattvaja kmakrodhavivarjita 01,100.028d*1087_01 kadvaipyano 'py etat satyavatyai nyavedayat 01,100.028d*1087_02 pralambham tmana caiva dry putrajanma ca 01,100.029a sa dharmasyno bhtv punar mtr sametya ca 01,100.029c tasyai garbha samvedya tatraivntaradhyata 01,100.030a eva vicitravryasya ketre dvaipyand api 01,100.030c jajire devagarbhbh kuruvaavivardhan 01,100.030d*1088_01 teu triu kumreu jteu kurujgalam 01,100.030d*1088_02 kuravo 'tha kuruketra sarva trayam avardhata 01,100.030d*1088_03 gandhavaty tathaivokto dharmarpa suta prati 01,100.030d*1088_04 nham asmi punar yoktu akto mta suta prati 01,101.001 janamejaya uvca 01,101.001a ki kta karma dharmea yena pam upeyivn 01,101.001c kasya pc ca brahmare drayonv ajyata 01,101.002 vaiapyana uvca 01,101.002a babhva brhmaa ka cin mavya iti viruta 01,101.002c dhtimn sarvadharmaja satye tapasi ca sthita 01,101.002d*1089_01 sa trthaytr vicara jagma ca yadcchay 01,101.002d*1089_02 sanikni trthni grm yni kni cit 01,101.002d*1089_03 tatrramapada ktv vasati sma mahmuni 01,101.003a sa ramapadadvri vkamle mahtap 01,101.003c rdhvabhur mahyog tasthau maunavratnvita 01,101.004a tasya klena mahat tasmis tapasi tihata 01,101.004c tam ramapada prpt dasyavo loptrahria 01,101.004e anusryam bahubh rakibhir bharatarabha 01,101.004f*1090_01 tm eva vasati jagmus tadgrml loptrahria 01,101.005a te tasyvasathe loptra nidadhu kurusattama 01,101.005c nidhya ca bhayl lns tatraivnvgate bale 01,101.006a teu lnev atho ghra tatas tad raki balam 01,101.006b*1091_01 tata ghratara rjas tad rjabala mahat 01,101.006b*1091_02 yasminn vasathe ete sa muni saitavrata 01,101.006c jagma tato 'payas tam i taskarnug 01,101.007a tam apcchas tato rjas tathvtta tapodhanam 01,101.007c katarea path yt dasyavo dvijasattama 01,101.007e tena gacchmahe brahman path ghratara vayam 01,101.008a tath tu raki te bruvat sa tapodhana 01,101.008c na ki cid vacana rjann avadat sdhv asdhu v 01,101.009a tatas te rjapuru vicinvns tadramam 01,101.009c dadus tatra salns t corn dravyam eva ca 01,101.010a tata ak samabhavad raki ta muni prati 01,101.010c sayamyaina tato rje dasy caiva nyavedayan 01,101.011a ta rj saha tai corair anvad vadhyatm iti 01,101.011c sa vadhyaghtair ajta le proto mahtap 01,101.012a tatas te lam ropya ta muni rakias tad 01,101.012c pratijagmur mahpla dhanny dya tny atha 01,101.013a lastha sa tu dharmtm klena mahat tata 01,101.013c nirhro 'pi viprarir maraa nbhyupgamat 01,101.013e dhraym sa ca prn ca samupnayat 01,101.014a lgre tapyamnena tapas tena mahtman 01,101.014c satpa parama jagmur munayo 'tha paratapa 01,101.014d*1092_01 dukhit ayas tatra ramasth ca ta tad 01,101.015a te rtrau akun bhtv sanyavartanta sarvata 01,101.015c darayanto yathakti tam apcchan dvijottamam 01,101.015d*1093_01 bhagavan kena doea gantsi dvijasattama 01,101.015e rotum icchmahe brahman ki ppa ktavn asi 01,101.015f*1094_01 yeneha samanuprpta le dukhabhaya mahat 01,101.015f*1095_01 tat te dvijavarareha saaya sumahn iha 01,101.015f*1095_02 dasya dvijareha ugre tapasi vartata 01,101.016a tata sa munirdlas tn uvca tapodhann 01,101.016c doata ka gamiymi na hi me 'nyo 'pardhyati 01,101.016d*1096_01 ta dv rakias tatra tath bahutithe 'hani 01,101.016d*1096_02 nyavedayas tath rje yath vtta nardhipa 01,101.016d*1097_01 rutv ca vacana te lastham isattamam 01,101.017a rj ca tam i rutv nikramya saha mantribhi 01,101.017c prasdaym sa tad lastham isattamam 01,101.018a yan maypakta mohd ajnd isattama 01,101.018c prasdaye tv tatrha na me tva kroddhum arhasi 01,101.019a evam uktas tato rj prasdam akaron muni 01,101.019c ktaprasdo rj ta tata samavatrayat 01,101.020a avatrya ca lgrt tac chla nicakara ha 01,101.020c aaknuva ca nikrau la mle sa cicchide 01,101.021a sa tathntargatenaiva lena vyacaran muni 01,101.021b*1098_01 kahaprvntarasthena akun munir carat 01,101.021b*1098_02 pupabhjanadhr syd iti cintparo 'bhavat 01,101.021c sa tena tapas lokn vijigye durlabhn parai 01,101.021e amavya iti ca tato lokeu kathyate 01,101.022a sa gatv sadana vipro dharmasya paramrthavit 01,101.022c sanastha tato dharma dvoplabhata prabhu 01,101.023a ki nu tad dukta karma may ktam ajnat 01,101.023c yasyeya phalanirvttir dy sdit may 01,101.023e ghram cakva me tattva paya me tapaso balam 01,101.024 dharma uvca 01,101.024a patagakn puccheu tvayek praveit 01,101.024c karmaas tasya te prpta phalam etat tapodhana 01,101.024d*1099_01 svalpam eva yath datta dna bahugua bhavet 01,101.024d*1099_02 adharma eva viprare bahudukhaphalaprada 01,101.024d*1100=00 imavya 01,101.024d*1100_01 kasmin kle may tat tu kta brhi yathtatham 01,101.024d*1100_02 tenokto dharmarjo 'tha blabhve tvay ktam 01,101.025 amavya uvca 01,101.025a alpe 'pardhe vipulo mama daas tvay kta 01,101.025c drayonv ato dharma mnua sabhaviyasi 01,101.025d*1101_01 blo hi dvdad varj janmano yat kariyati 01,101.025d*1101_02 na bhaviyaty adharmo 'tra na prajsyati vai dia 01,101.026a maryd sthpaymy adya loke dharmaphalodaym 01,101.026c caturdaamd varn na bhaviyati ptakam 01,101.026e parea kurvatm eva doa eva bhaviyati 01,101.027 vaiapyana uvca 01,101.027a etena tv apardhena pt tasya mahtmana 01,101.027c dharmo vidurarpea drayonv ajyata 01,101.028a dharme crthe ca kualo lobhakrodhavivarjita 01,101.028c drghadar amapara kur ca hite rata 01,101.028d*1102=00 vaiapyana uvca 01,101.028d*1102_01 sarvato balavn dharmas tato 'pi brhmao mahn 01,101.028d*1102_02 itha kathaym sa bhagavn bdaryaa 01,102.001 vaiapyana uvca 01,102.001*1103_01 dhtarre ca pau ca vidure ca mahtmani 01,102.001a teu triu kumreu jteu kurujgalam 01,102.001c kuravo 'tha kuruketra trayam etad avardhata 01,102.002a rdhvasasybhavad bhmi sasyni phalavanti ca 01,102.002c yathartuvar parjanyo bahupupaphal drum 01,102.003a vhanni prahni mudit mgapakia 01,102.003c gandhavanti ca mlyni rasavanti phalni ca 01,102.004a vaigbhi cvakryanta nagary atha ilpibhi 01,102.004c r ca ktavidy ca santa ca sukhino 'bhavan 01,102.005a nbhavan dasyava ke cin ndharmarucayo jan 01,102.005c pradeev api rr kta yugam avartata 01,102.006a dnakriydharmal yajavrataparya 01,102.006c anyonyaprtisayukt vyavardhanta prajs tad 01,102.007a mnakrodhavihn ca jan lobhavivarjit 01,102.007c anyonyam abhyavardhanta dharmottaram avartata 01,102.008a tan mahodadhivat pra nagara vai vyarocata 01,102.008c dvratoraaniryhair yuktam abhracayopamai 01,102.008e prsdaatasabdha mahendrapurasanibham 01,102.009a nadu vanakhaeu vppalvalasnuu 01,102.009c knaneu ca ramyeu vijahrur mudit jan 01,102.010a uttarai kurubhi srdha daki kuravas tad 01,102.010c vispardhamn vyacaras tath siddharicraai 01,102.010e nbhavat kpaa ka cin nbhavan vidhav striya 01,102.011a tasmi janapade ramye bahava kurubhi kt 01,102.011c kprmasabhvpyo brhmavasaths tath 01,102.011d*1104_01 babhvu sarvarddhiyuts tasmin rre sadotsav 01,102.011d*1105_01 svhkrai svadhbhi ca sanivsa kurita 01,102.011e bhmea strato rjan sarvata parirakite 01,102.012a babhva ramaya ca caityaypaatkita 01,102.012c sa dea pararri pratighybhivardhita 01,102.012e bhmea vihita rre dharmacakram avartata 01,102.013a kriyameu ktyeu kumr mahtmanm 01,102.013c paurajnapad sarve babhvu satatotsav 01,102.014a gheu kurumukhyn paur ca nardhipa 01,102.014c dyat bhujyat ceti vco 'ryanta sarvaa 01,102.015a dhtarra ca pu ca vidura ca mahmati 01,102.015c janmaprabhti bhmea putravat pariplit 01,102.015d*1106_01 vaidikdhyayane yukto ntistreu praga 01,102.015d*1106_02 bhmea rj kauravyo dhtarro 'bhiecita 01,102.015d*1106_03(cf.17) dhanurvede 'vaphe ca gadyuddhe 'sicarmai 01,102.015d*1106_04(cf.17) tathaiva gajaikym astreu vividheu ca 01,102.015d*1106_05 arthadharmapradhnsu vidysu vividhsu ca 01,102.015d*1106_06 gata pra yad pus tad senpati kta 01,102.015d*1106_07(23) dhtarras tv acakuvd rjya na pratyapadyata 01,102.015d*1106_08(23) avaratvc ca vidura pu csn mahpati 01,102.015d*1106_09 amtyo manujendrasya bla eva yaasvina 01,102.015d*1106_10 praet sarvadharm bhmea vidura kta 01,102.015d*1106_11 sarvastrrthatattvajo buddhimedhpaur yuv 01,102.015d*1106_12 bhvengamayuktena sarva vedayate jagat 01,102.015d*1106_13(21) pranaa atanor vaa bhmea punar uddhta 01,102.015d*1106_14(21) tato nirvacana satsu tad ida paripahyate 01,102.015d*1106_15(22) kausaly vras str den kurujgalam 01,102.015d*1106_16(22) bhmo dharmabht reha pur gajashvayam 01,102.015d*1106_17 te traya klayogena kumr janamejaya 01,102.015d*1106_18 avardhanta mahtmno nandayanta suhjjanam 01,102.016a saskrai saskts te tu vratdhyayanasayut 01,102.016c ramavyymakual samapadyanta yauvanam 01,102.017a dhanurvede 'vaphe ca gadyuddhe 'sicarmai 01,102.017c tathaiva gajaiky ntistre ca prag 01,102.018a itihsapureu nniksu cbhibho 01,102.018c vedavedgatattvaj sarvatra ktaniram 01,102.019a pur dhanui vikrnto narebhyo 'bhyadhiko 'bhavat 01,102.019c aty anyn balavn sd dhtarro mahpati 01,102.020a triu lokeu na tv st ka cid vidurasamita 01,102.020c dharmanityas tato rjan dharme ca parama gata 01,102.020d*1107_01 atha urva viprebhyo ydavasya mahpate 01,102.020d*1107_02 rpayauvanasapann sut sgaragsuta 01,102.020d*1107_03 subalasya ca kaly gndhrdhipate sutm 01,102.020d*1107_04 sut ca madrarjasya rpepratim bhuvi 01,102.021a pranaa atanor vaa samkya punar uddhtam 01,102.021c tato nirvacana loke sarvarrev avartata 01,102.022a vrasn kisute den kurujgalam 01,102.022c sarvadharmavid bhma pur gajashvayam 01,102.023a dhtarras tv acakuvd rjya na pratyapadyata 01,102.023c karaatvc ca vidura pur sn mahpati 01,102.023d*1108_01 kad cid atha ggeya sarvantivirada 01,102.023d*1108_02 vidura dharmatattvaja vkyam ha yathocitam 01,102.023d*1109_01 tata kle bahutithe bhmo viduram abravt 01,103.001 bhma uvca 01,103.001a guai samudita samyag ida na prathita kulam 01,103.001c aty anyn pthivpln pthivym adhirjyabhk 01,103.002a rakita rjabhi prvair dharmavidbhir mahtmabhi 01,103.002c notsdam agamac ceda kad cid iha na kulam 01,103.003a may ca satyavaty ca kena ca mahtman 01,103.003c samavasthpita bhyo yumsu kulatantuu 01,103.004a vardhate tad ida putra kula sgaravad yath 01,103.004c tath may vidhtavya tvay caiva vieata 01,103.005a ryate ydav kany anurp kulasya na 01,103.005c subalasytmaj caiva tath madrevarasya ca 01,103.006a kuln rpavatya ca nthavatya ca sarvaa 01,103.006c ucit caiva sabandhe te 'smka katriyarabh 01,103.007a manye varayitavys t ity aha dhmat vara 01,103.007c satnrtha kulasysya yad v vidura manyase 01,103.008 vidura uvca 01,103.008a bhavn pit bhavn mt bhavn na paramo guru 01,103.008c tasmt svaya kulasysya vicrya kuru yad dhitam 01,103.009 vaiapyana uvca 01,103.009a atha urva viprebhyo gndhr subaltmajm 01,103.009c rdhya varada deva bhaganetrahara haram 01,103.009e gndhr kila putr ata lebhe vara ubh 01,103.010a iti rutv ca tattvena bhma kurupitmaha 01,103.010c tato gndhrarjasya preaym sa bhrata 01,103.011a acakur iti tatrst subalasya vicra 01,103.011c kula khyti ca vtta ca buddhy tu prasamkya sa 01,103.011e dadau t dhtarrya gndhr dharmacrim 01,103.012a gndhr tv api urva dhtarram acakuam 01,103.012c tmna ditsita csmai pitr mtr ca bhrata 01,103.013a tata s paam dya ktv bahugua ubh 01,103.013c babandha netre sve rjan pativrataparya 01,103.013e ntyany patim aham ity eva ktanicay 01,103.014a tato gndhrarjasya putra akunir abhyayt 01,103.014c svasra paray lakmy yuktm dya kauravn 01,103.014d*1110_01 t tad dhtarrya dadau paramasatktm 01,103.014d*1110_02 bhmasynumate caiva vivha samakrayat 01,103.014d*1111_01 tato vivha cakre 'sy nakatre sarvasamate 01,103.014d*1111_02 saubalas tu mahrj akuni priyadarana 01,103.015a dattv sa bhagin vro yathrha ca paricchadam 01,103.015c punar yt svanagara bhmea pratipjita 01,103.016a gndhry api varroh lcraviceitai 01,103.016c tui kur sarve janaym sa bhrata 01,103.016d*1112_01 gndhr s pati dv prajcakuam varam 01,103.016d*1112_02 aticrd bha bht bhartu s samacintayat 01,103.016d*1112_03 s divinivttpi bhartu ca samat yayau 01,103.016d*1112_04 na hi skme 'py atcre bhartu s vavte tad 01,103.017a vttenrdhya tn sarvn pativrataparya 01,103.017c vcpi purun anyn suvrat nnvakrtayat 01,103.017d*1113_01 tasy sahodar kany punar eva dadau daa 01,103.017d*1113_02 gndhrarja subalo bhmea varitas tad 01,103.017d*1113_03 satyavrat satyasen sude ca susahitm 01,103.017d*1113_04 tejarav surav ca tathaiva nikti ubhm 01,103.017d*1113_05 abhuv ca dar ca gndhrr daa virut 01,103.017d*1113_06 ekhn pratijagrha dhtarro janevara 01,103.017d*1113_07 tata tanavo bhmo dhanukrts tatas tata 01,103.017d*1113_08 adadd dhtarrya rjaputr para atam 01,104.001 vaiapyana uvca 01,104.001a ro nma yadureho vasudevapitbhavat 01,104.001c tasya kany pth nma rpesad bhuvi 01,104.002a paitvaseyya sa tm anapatyya vryavn 01,104.002c agryam agre pratijya svasypatyasya vryavn 01,104.003a agrajteti t kanym agrynugrahakkie 01,104.003c pradadau kuntibhojya sakh sakhye mahtmane 01,104.004a s niyukt pitur gehe devattithipjane 01,104.004c ugra paryacarad ghora brhmaa saitavratam 01,104.005a nighanicaya dharme ya ta durvsasa vidu 01,104.005c tam ugra saittmna sarvayatnair atoayat 01,104.005d*1114_01 dadhyjyakdibhir nitya vyajanai pratyaha ubh 01,104.005d*1114_02 sahasrasakhyair yogndra samupcarad uttam 01,104.005d*1114_03 durvs vatsarasynte dadau mantram anuttamam 01,104.006a tasyai sa pradadau mantram paddharmnvavekay 01,104.006c abhicrbhisayuktam abravc caiva t muni 01,104.006d*1115_01 abhicryuta tasy caa bhagavn i 01,104.007a ya ya deva tvam etena mantrevhayiyasi 01,104.007c tasya tasya prasdena putras tava bhaviyati 01,104.008a tathokt s tu viprea tena kauthalt tad 01,104.008b*1116_01 raves tasya parkrtha kunt kanypi bhskaram 01,104.008c kany sat devam arkam juhva yaasvin 01,104.008d*1117_01 tato ghanntara ktv svamrga tapanas tad 01,104.008d*1117_02 upatasthe sa t kany pth pthulalocanm 01,104.008d*1118_01 avatrya svamrgc ca divyamrtidhara svayam 01,104.009a s dadara tam ynta bhskara lokabhvanam 01,104.009c vismit cnavadyg dv tan mahad adbhutam 01,104.009d@058=0003 kunty uvca 01,104.009d@058=0007 srya uvca 01,104.009d@058=0011 vaiapyana uvca 01,104.009d@058_0001 t samsdya devas tu vivasvn idam abravt 01,104.009d@058_0002 ayam asmy asitpge brhi ki karavi te 01,104.009d@058_0003 ka cin me brahmavit prdd vara vidy ca atruhan 01,104.009d@058_0004 yad vijijsayhvna ktavaty asmi te vibho 01,104.009d@058_0005 tad asminn apardhe tv irasbhiprasdaye 01,104.009d@058_0006 yoito hi sad raky svaparddhpi nityad 01,104.009d@058_0007 vedha sarvam evaitad yad durvs dadau tava 01,104.009d@058_0008 satyajyobhe mnabhaye kriyat sagamo may 01,104.009d@058_0009 amogha darana mahyam hta csmi te ubhe 01,104.009d@058_0010 vthhvnd dhi te bhru doo hi syd asaayam 01,104.009d@058_0011 saivam ukt bahuvidha sntva krra vivasvat 01,104.009d@058_0012 s tu naicchad varroh kanyham iti prthiva 01,104.009d@058_0013 bandhupakabhayd bht lajjay ca tapasvin 01,104.009d@058_0014 tm arka punar evedam abravd bharatarabha 01,104.009d@058_0015 matprasdn na te rji bhavit doa ity uta 01,104.009d@058_0016 evam uktv tu bhagavn kuntibhojasut tad 01,104.009d@059=0002 srya 01,104.009d@059=0010 vaiapyana 01,104.009d@059=0012 srya 01,104.009d@059=0016 kunt 01,104.009d@059=0018 srya 01,104.009d@059=0020 vaiapyana 01,104.009d@059_0001 sbravd bhagavan kas tva prdurbhto mamgrata 01,104.009d@059_0002 htopasthita bhadre imantrea coditam 01,104.009d@059_0003 viddhi m putralbhya devam arka ucismite 01,104.009d@059_0004 putras te nirmita subhru u ydk ubhnane 01,104.009d@059_0005 ditye kuale bibhrat kavaca caiva mmakam 01,104.009d@059_0006 astrstrm abhedya ca bhaviyati ucismite 01,104.009d@059_0007 nsya ki cid adeya ca brhmaebhyo bhaviyati 01,104.009d@059_0008 codyamno may cpi na kama cintayiyati 01,104.009d@059_0009 dsyate sa hi viprebhyo mn caiva bhaviyati 01,104.009d@059_0010 evam ukt tata kunt gopati pratyuvca ha 01,104.009d@059_0011 kany pitva cha pururtho na caiva me 01,104.009d@059_0012 yady eva manyase bhru kim hvayasi bhskaram 01,104.009d@059_0013 yadi mm avajnsi i sa na bhaviyati 01,104.009d@059_0014 mantradnena yasya tvam avalepena darpit 01,104.009d@059_0015 kula ca te 'dya dhakymi krodhadptena caku 01,104.009d@059_0016 prasda bhagavan mahyam avalepo hi nsti me 01,104.009d@059_0017 mamaiva parihrya syt kanybhvasya daam 01,104.009d@059_0018 vyapaytu bhaya te 'dya kumra prasamkyase 01,104.009d@059_0019 may tva cpy anujt puna kany bhaviyasi 01,104.009d@059_0020 evam ukt tata kunt saprahatanruh 01,104.009d@059_0021 sagat ca tata subhrr dityena mahtman 01,104.010a prakakarm tapanas tasy garbha dadhau tata 01,104.010c ajjanat tato vra sarvaastrabht varam 01,104.010e muktakavaca rmn devagarbha riyvta 01,104.011a sahaja kavaca bibhrat kualoddyotitnana 01,104.011c ajyata suta kara sarvalokeu viruta 01,104.011d*1119_01 maj ratnasapr karanmbhisajitm 01,104.012a prdc ca tasy kanytva puna sa paramadyuti 01,104.012c dattv ca dadat reho divam cakrame tata 01,104.012d*1120_01 dv kumra jta s vrey dnamnas 01,104.012d*1120_02 ekgr cintaym sa ki ktv sukta bhavet 01,104.013a ghamnpacra ta bandhupakabhayt tad 01,104.013c utsasarja jale kunt ta kumra salakaam 01,104.014a tam utsa tad garbha rdhbhart mahya 01,104.014c putratve kalpaym sa sabhrya stanandana 01,104.015a nmadheya ca cakrte tasya blasya tv ubhau 01,104.015c vasun saha jto 'ya vasueo bhavatv iti 01,104.016a sa vardhamno balavn sarvstredyato 'bhavat 01,104.016b*1121_01 loke caiva hi vikhyta sarvaastrabht vara 01,104.016c phatpd dityam upatasthe sa vryavn 01,104.017a yasmin kle japann ste sa vra satyasagara 01,104.017c ndeya brhmaev st tasmin kle mahtmana 01,104.017d@060=0007 kara 01,104.017d@060=0011 srya 01,104.017d@060=0013 vaiapyana 01,104.017d@060_0001 tata kle tu kasmi cit svapnnte karam abravt 01,104.017d@060_0002 dityo brhmao bhtv u vra vaco mama 01,104.017d@060_0003 prabhty rajany tvm gamiyati vsava 01,104.017d@060_0004 na tasya bhik dtavy viprarp bhaviyati 01,104.017d@060_0005 nicayo 'sypahartu te kavaca kuale tath 01,104.017d@060_0006 atas tv bodhaymy ea smartsi vacana mama 01,104.017d@060_0007 akro m viprarpea yadi vai ycate dvija 01,104.017d@060_0008 katha tasmai na dsymi yath csmy avabodhita 01,104.017d@060_0009 vipr pjys tu devn satata priyam icchatm 01,104.017d@060_0010 ta devadeva jnan vai na aknomy avamantrae 01,104.017d@060_0011 yady eva u me vra vara te so 'pi dsyati 01,104.017d@060_0012 akti tvam api yceth sarvaatruvightinm 01,104.017d@060_0013 evam uktv dvija svapne tatraivntaradhyata 01,104.017d@060_0014 kara prabuddhas ta svapna cintayno 'bhavat tad 01,104.018a tam indro brhmao bhtv bhikrtha bhtabhvana 01,104.018c kuale prrthaym sa kavaca ca mahdyuti 01,104.018d*1122_01 evam uktas tad karo brhmaena mahtmana 01,104.018d*1123_01 kara[tu] kuale bhittv pryacchat sa ktjali 01,104.019a utktya viman svgt kavaca rudhirasravam 01,104.019c karas tu kuale chittv pryacchat sa ktjali 01,104.019d*1124_01 pratighya tu deveas tuas tensya karma 01,104.019d*1125=05 kara 01,104.019d*1125_01 aho shasam ity ha manas vsavo hasan 01,104.019d*1125_02 devadnavayak gandharvoragarakasm 01,104.019d*1125_03 na ta paymi yo hy etat karma kart bhaviyati 01,104.019d*1125_04 prto 'smi karma tena vara vu yad icchasi 01,104.019d*1125_05 icchmi bhagavaddatt akti atrunibarham 01,104.019d*1126_01 amoghm apratihat tvatta suragaevara 01,104.020a akti tasmai dadau akra vismito vkyam abravt 01,104.020c devsuramanuy gandharvoragarakasm 01,104.020e yasmai kepsyasi rua san so 'nay na bhaviyati 01,104.020f*1127_01 hatvaika samare atru tato mm gamiyati 01,104.020f*1128_01 ity uktvntardadhe akro vara dattv tu tasya vai 01,104.021a pur nma tu tasysd vasuea iti rutam 01,104.021c tato vaikartana kara karma tena so 'bhavat 01,105.001 vaiapyana uvca 01,105.001a rpasattvaguopet dharmrm mahvrat 01,105.001c duhit kuntibhojasya kte pitr svayavare 01,105.001d*1129_01 t tu tejasvin kany rpayauvanalinm 01,105.001d*1129_02 nvvan prthiv ke cid atva strguair yutm 01,105.001d*1129_03 tata s kuntibhojena rjhya nardhipn 01,105.001d*1129_04 pitr svayavare datt duhit rjasattama 01,105.001d*1129_05 tata s ragamadhyastha te rj manasvin 01,105.001d*1129_06 dadara rjardla pu bharatasattamam 01,105.002a sihadara gajaskandham abhka mahbalam 01,105.002b*1130_01 pati vavre mahevsa pu kunt yaasvin 01,105.002b*1131_01 dityam iva sarve rj pracchdya vai prabh 01,105.002b*1131_02 tihanta rjasamitau puradaram ivparam 01,105.002b*1131_03 ta dv snavadyg kuntibhojasut ubh 01,105.002b*1131_04 pu naravara rage hdayenkulbhavat 01,105.002b*1131_05 tata kmapartg sakt pracalamnas 01,105.002b*1131_06 vramn sraja kunt rja skandhe samsjat 01,105.002b*1131_07 ta niamya vta pu kunty sarve nardhip 01,105.002b*1131_08 yathgata samjagmur gajair avai rathais tath 01,105.002b*1131_09 tatas tasy pit rjann udvham akarot prabhu 01,105.002c bhmiplasahasr madhye pum avindata 01,105.003a sa tay kuntibhojasya duhitr kurunandana 01,105.003c yuyuje 'mitasaubhgya paulomy maghavn iva 01,105.004a ytv devavratenpi madr puabhedanam 01,105.004c virut triu lokeu mdr madrapate sut 01,105.005a sarvarjasu vikhyt rpesad bhuvi 01,105.005c por arthe parikrt dhanena mahat tad 01,105.005e vivha kraym sa bhma por mahtmana 01,105.006a sihoraska gajaskandham abhka manasvinam 01,105.006c pu dv naravyghra vyasmayanta nar bhuvi 01,105.007a ktodvhas tata pur balotshasamanvita 01,105.007b*1132_01 gopt bharatavaasya rmn sarvstrakovida 01,105.007c jigamo vasudh yayau atrn anekaa 01,105.007d@061=0008 vaiapyana uvca 01,105.007d@061_0001 kunty po ca rjendra kuntibhojo mahpati 01,105.007d@061_0002 ktvodvha tad ta tu nnvasubhir arcitam 01,105.007d@061_0003 svapura preaym sa sa rj kurusattamam 01,105.007d@061_0004 tato balena mahat nndhvajapatkin 01,105.007d@061_0005 styamna sa cbhir brhmaai ca maharibhi 01,105.007d@061_0006 saprpya nagara rj pu kauravanandana 01,105.007d@061_0007 nyaveayata t bhry kunt svabhavane prabhu 01,105.007d@061_0008 tata tanavo bhmo rja por yaasvina 01,105.007d@061_0009 vivhasyparasyrthe cakra matimn matim 01,105.007d@061_0010 so 'mtyai sthavirai srdha brhmaai ca maharibhi 01,105.007d@061_0011 balena caturagena yayau madrapate puram 01,105.007d@061_0012 tam gatam abhirutya bhma bhlkapugava 01,105.007d@061_0013 pratyudgamyrcayitv ca pura prveayan npa 01,105.007d@061_0014 dattv tasysana ubhra pdyam arghya tathaiva ca 01,105.007d@061_0015 madhuparka ca madrea papracchgamane 'rthitm 01,105.007d@061_0016 ta bhma pratyuvceda madrarja kurdvaha 01,105.007d@061_0017 gata m vijnhi varrthinam aridama 01,105.007d@061_0018 ryate bhavata sdhv svas mdr yaasvin 01,105.007d@061_0019 tm aha varayiymi por arthe yaasvinm 01,105.007d@061_0020 yuktarpo hi sabandhe tva no rjan vaya tava 01,105.007d@061_0021 etat sacintya madrea ghsmn yathvidhi 01,105.007d@061_0022 tam evavdina bhma pratyabhata madrapa 01,105.007d@061_0023 na hi me 'nyo varas tvatta reyn iti matir mama 01,105.007d@061_0024 prvai pravartita ki cit kule 'smin npasattamai 01,105.007d@061_0025 sdhu v yadi vsdhu tan ntikrntum utsahe 01,105.007d@061_0026 vyakta tad bhavata cpi vidita ntra saaya 01,105.007d@061_0027 na ca yukta tath vaktu bhavn dehti sattama 01,105.007d@061_0028 kuladharma sa no vra prama parama ca tat 01,105.007d@061_0029 tena tv na bravmy etad asadigdha vaco 'rihan 01,105.007d@061_0030 ta bhma pratyuvceda madrarja mahmati 01,105.007d@061_0031 dharma ea paro rjan svayam ukta svayabhuv 01,105.007d@061_0032 ntra ka cana doo 'sti prvair vidhir aya kta 01,105.007d@061_0033 viditeya ca te alya maryd sdhusamat 01,105.007d@061_0034 ity uktv sa mahtej takumbha ktktam 01,105.007d@061_0035 ratnni ca vicitri alyydt sahasraa 01,105.007d@061_0036 gajn avn rath caiva vssy bharani ca 01,105.007d@061_0037 maimuktpravla ca ggeyo vyasjac chubham 01,105.007d@061_0038 tat praghya dhana sarva alya saprtamnasa 01,105.007d@061_0039 dadau t samalaktya svasra kauravarabhe 01,105.007d@061_0040 sa t mdrm updya bhma sgaragsuta 01,105.007d@061_0041 jagma pura dhmn pravio gajashvayam 01,105.007d@061_0042 tata ie 'hani prpte muhrte sdhusamate 01,105.007d@061_0043 jagrha vidhivat pi mdry pur nardhipa 01,105.007d@061_0044 tato vivhe nirvtte sa rj kurunandana 01,105.007d@061_0045 sthpaym sa t bhry ubhe vemani bhvinm 01,105.007d@061_0046 sa tbhy vyacarat srdha bhrybhy rjasattama 01,105.007d@061_0047 kunty mdry ca rjendro yathkma yathsukham 01,105.007d@061_0048 tata sa kauravo rj vihtya trida ni 01,105.007d@061_0049 jigay mah pur nicakrma purt prabho 01,105.007d@061_0050 sa bhmapramukhn vddhn abhivdya praamya ca 01,105.007d@061_0051 dhtarra ca kauravya tathnyn kurusattamn 01,105.007d@061_0052 mantrya prayayau rj tai caivbhyanumodita 01,105.007d@061_0053 magalcrayuktbhir rbhi cbhinandita 01,105.007d@061_0054 gajavjirathaughena balena mahatgamat 01,105.007d@061_0055 sa rj devarjbho vijigur vasudharm 01,105.007d@061_0056 hapuabala pryt pu atrn anekaa 01,105.008a prvam gaskto gatv dar samare jit 01,105.008c pun narasihena kaurav yaobht 01,105.009a tata senm updya pur nnvidhadhvajm 01,105.009c prabhtahastyavarath padtigaasakulm 01,105.010a gaskt sarvavr vair sarvamahbhtm 01,105.010c gopt magadharrasya drvo rjaghe hata 01,105.011a tata koa samdya vhanni balni ca 01,105.011c pun mithil gatv videh samare jit 01,105.012a tath kiu suhmeu pureu bharatarabha 01,105.012c svabhubalavryea kurm akarod yaa 01,105.013a ta araughamahjvlam astrrciam aridamam 01,105.013c pupvakam sdya vyadahyanta nardhip 01,105.014a te sasen sasenena vidhvasitabal np 01,105.014c pun vaag ktv karakarmasu yojit 01,105.015a tena te nirjit sarve pthivy sarvaprthiv 01,105.015c tam eka menire ra devev iva puradaram 01,105.016a ta ktjalaya sarve praat vasudhdhip 01,105.016c upjagmur dhana ghya ratnni vividhni ca 01,105.017a maimuktpravla ca suvara rajata tath 01,105.017c goratnny avaratnni ratharatnni kujarn 01,105.018a kharoramahi caiva yac ca ki cid ajvikam 01,105.018c tat sarva pratijagrha rj ngapurdhipa 01,105.019a tad dya yayau pu punar muditavhana 01,105.019c harayiyan svarri pura ca gajashvayam 01,105.020a atano rjasihasya bharatasya ca dhmata 01,105.020c pranaa krtija abda pun punar uddhta 01,105.021a ye pur kururri jahru kurudhanni ca 01,105.021c te ngapurasihena pun karad kt 01,105.022a ity abhanta rjno rjmty ca sagat 01,105.022b*1133_01 abhyanandanta vai pum rvdai pthagvidhai 01,105.022c prattamanaso h paurajnapadai saha 01,105.023a pratyudyayus ta saprpta sarve bhmapurogam 01,105.023c te nadram ivdhvna gatv ngapurlay 01,105.023e vta dadur loka h bahuvidhair janai 01,105.024a nnynasamntai ratnair uccvacais tath 01,105.024c hastyavaratharatnai ca gobhir urair athvikai 01,105.024e nnta dadur sdya bhmea saha kaurav 01,105.025a so 'bhivdya pitu pdau kausalynandavardhana 01,105.025c yathrha mnaym sa paurajnapadn api 01,105.026a pramdya pararri ktrtha punargatam 01,105.026c putram sdya bhmas tu hard ary avartayat 01,105.027a sa tryaatasaghn bher ca mahsvanai 01,105.027c harayan sarvaa paurn vivea gajashvayam 01,106.001 vaiapyana uvca 01,106.001a dhtarrbhyanujta svabhuvijita dhanam 01,106.001c bhmya satyavatyai ca mtre copajahra sa 01,106.002a vidurya ca vai pu preaym sa tad dhanam 01,106.002c suhda cpi dharmtm dhanena samatarpayat 01,106.003a tata satyavat bhma kausaly ca yaasvinm 01,106.003c ubhai pujitai ratnais toaym sa bhrata 01,106.004a nananda mt kausaly tam apratimatejasam 01,106.004c jayantam iva paulom parivajya nararabham 01,106.005a tasya vrasya vikrntai sahasraatadakiai 01,106.005a*1134_01 . . . . . . . . por bhuvinirjitai 01,106.005a*1134_02 asakhyeyair dhanai rj . . . . . . . . 01,106.005c avamedhaatair je dhtarro mahmakhai 01,106.006a saprayukta ca kunty ca mdry ca bharatarabha 01,106.006c jitatandrs tad pur babhva vanagocara 01,106.007a hitv prsdanilaya ubhni ayanni ca 01,106.007c arayanitya satata babhva mgaypara 01,106.008a sa caran dakia prva ramya himavato gire 01,106.008c uvsa giripheu mahlavaneu ca 01,106.009a rarja kunty mdry ca pu saha vane vasan 01,106.009c karevor iva madhyastha rmn pauradaro gaja 01,106.010a bhrata saha bhrybhy bakhagadhanurdharam 01,106.010c vicitrakavaca vra paramstravida npam 01,106.010e devo 'yam ity amanyanta caranta vanavsina 01,106.011a tasya km ca bhog ca nar nityam atandrit 01,106.011c upajahrur vannteu dhtarrea codit 01,106.012a atha praav kany devakasya mahpate 01,106.012c rpayauvanasapann sa urvpagsuta 01,106.013a tatas tu varayitv tm nyya puruarabha 01,106.013c vivha kraym sa vidurasya mahmate 01,106.014a tasy cotpdaym sa vidura kurunandana 01,106.014c putrn vinayasapannn tmana sadn guai 01,107.001 vaiapyana uvca 01,107.001a tata putraata jaje gndhry janamejaya 01,107.001c dhtarrasya vaiyym eka cpi att para 01,107.002a po kunty ca mdry ca paca putr mahrath 01,107.002c devebhya samapadyanta satnya kulasya vai 01,107.003 janamejaya uvca 01,107.003a katha putraata jaje gndhry dvijasattama 01,107.003c kiyat caiva klena tem yu ca ki param 01,107.004a katha caika sa vaiyy dhtarrasuto 'bhavat 01,107.004c katha ca sad bhry gndhr dharmacrim 01,107.004e nuklye vartamn dhtarro 'tyavartata 01,107.005a katha ca aptasya sata pos tena mahtman 01,107.005c samutpann daivatebhya paca putr mahrath 01,107.006a etad vidvan yathvtta vistarea tapodhana 01,107.006c kathayasva na me tpti kathyamneu bandhuu 01,107.007 vaiapyana uvca 01,107.007a kucchrambhipariglna dvaipyanam upasthitam 01,107.007c toaym sa gndhr vysas tasyai vara dadau 01,107.008a s vavre sada bhartu putr atam tmana 01,107.008c tata klena s garbha dhtarrd athgraht 01,107.008d*1135_01 gndhrym hite garbhe pur ambliksuta 01,107.008d*1135_02 agacchat parama dukham apatyrtham aridama 01,107.008d*1135_03 garbhiym atha gndhry pu paramadukhita 01,107.008d*1135_04 mgbhipd tmna ocann uparatakriya 01,107.008d*1135_05 sa gatv tapas siddhi vivmitro yath bhuvi 01,107.008d*1135_06 dehanyse ktaman ida vacanam abravt 01,107.009a savatsaradvaya ta tu gndhr garbham hitam 01,107.009c apraj dhraym sa tatas t dukham viat 01,107.010a rutv kuntsuta jta blrkasamatejasam 01,107.010c udarasytmana sthairyam upalabhynvacintayat 01,107.011a ajta dhtarrasya yatnena mahat tata 01,107.011c sodara ptaym sa gndhr dukhamrcchit 01,107.012a tato jaje msape lohhleva sahat 01,107.012c dvivarasabht kukau tm utsrau pracakrame 01,107.013a atha dvaipyano jtv tvarita samupgamat 01,107.013c t sa msamay pe dadara japat vara 01,107.014a tato 'bravt saubaley kim ida te cikritam 01,107.014c s ctmano mata satya aasa paramaraye 01,107.015a jyeha kuntsuta jta rutv ravisamaprabham 01,107.015c dukhena parameedam udara ptita may 01,107.016a ata ca kila putr vitra me tvay pur 01,107.016c iya ca me msape jt putraatya vai 01,107.017 vysa uvca 01,107.017a evam etat saubaleyi naitaj jtv anyath bhavet 01,107.017c vitatha noktaprva me svairev api kuto 'nyath 01,107.018a ghtapra kuaata kipram eva vidhyatm 01,107.018b*1136_01 svanugupteu deeu rak caiva vidhyatm 01,107.018c tbhir adbhir ahlm im ca pariicata 01,107.019 vaiapyana uvca 01,107.019a s sicyamn ahl abhavac chatadh tad 01,107.019c aguhaparvamtr garbh pthag eva tu 01,107.020a ekdhikaata pra yathyoga vi pate 01,107.020b*1137_01 tata kuaata tatra nyya tu mahn i 01,107.020c msapeys tad rjan kramaa klaparyayt 01,107.021a tatas ts teu kueu garbhn avadadhe tad 01,107.021c svanugupteu deeu rak ca vyadadht tata 01,107.021d*1138_01 asa caiva ko vai garbh rakaa tad 01,107.022a asa caiva bhagavn klenaitvat puna 01,107.022c vighaanyny etni kunti sma saubalm 01,107.022d*1139_01 ahnottar kumrs te kuebhyas tu samutthit 01,107.023a ity uktv bhagavn vysas tath pratividhya ca 01,107.023c jagma tapase dhmn himavanta iloccayam 01,107.023d*1140_01 eva sadiya kauravya kadvaipyanas tad 01,107.023d*1140_02 jagma parvatyaiva tapase saitavrata 01,107.024a jaje kramea caitena te duryodhano npa 01,107.024c janmatas tu pramena jyeho rj yudhihira 01,107.024d*1141_01 tadkhyta tu bhmya vidurya ca dhmate 01,107.024d*1142_01 yasminn ahani durdharo jaje duryodhanas tad 01,107.024d*1142_02 tasminn eva mahbhur jaje bhmo 'pi vryavn 01,107.024d*1142_03 sa jtamtra evtha dhtarrasuto npa 01,107.024d*1142_04 rsabhrvasada rurva ca nanda ca 01,107.024d*1142_05 ta khar pratyabhanta gdhragomyuvyas 01,107.024d*1142_06 vt ca pravavu cpi digdha cbhavat tad 01,107.025a jtamtre sute tasmin dhtarro 'bravd idam 01,107.025b*1143_01 duryodhane jtamtre diku sarvsu bhrata 01,107.025b*1143_02 kravyd pradan ghor iv civanisvan 01,107.025b*1143_03 vavara rudhira devo bhayam vedayan mahat 01,107.025b*1143_04 etasminn antare rj dhtarro 'mbiksuta 01,107.025c samnya bahn viprn bhma viduram eva ca 01,107.025d*1144_01 any ca suhdo rjan kurn sarvs tathaiva ca 01,107.026a yudhihiro rjaputro jyeho na kulavardhana 01,107.026c prpta svaguato rjya na tasmin vcyam asti na 01,107.027a aya tv anantaras tasmd api rj bhaviyati 01,107.027c etad dhi brta me satya yad atra bhavit dhruvam 01,107.027d*1145_01 asmi jte nimittni asanti hy aiva mahat 01,107.027d*1145_02 ato bravmi vidura druta m bhayam viat 01,107.028a vkyasyaitasya nidhane diku sarvsu bhrata 01,107.028c kravyd pradan ghor iv civaasina 01,107.029a lakayitv nimittni tni ghori sarvaa 01,107.029c te 'bruvan brhma rjan vidura ca mahmati 01,107.029d*1146_01 yathemni nimittni ghori manujdhipa 01,107.029d*1146_02 utthitni sute jte jyehe te puruarabha 01,107.029d*1147_01 ea duryodhano rj yma pigalalocana 01,107.029d*1147_02 na kevala kulasynta katriynta kariyati 01,107.030a vyakta kulntakarao bhavitaia sutas tava 01,107.030c tasya nti parityge puy tv apanayo mahn 01,107.031a atam ekonam apy astu putr te mahpate 01,107.031b*1148_01 tyajainam eka nti cet kulasyecchasi bhrata 01,107.031c ekena kuru vai kema lokasya ca kulasya ca 01,107.032a tyajed eka kulasyrthe grmasyrthe kula tyajet 01,107.032c grma janapadasyrthe tmrthe pthiv tyajet 01,107.033a sa tath vidureoktas tai ca sarvair dvijottamai 01,107.033c na cakra tath rj putrasnehasamanvita 01,107.034a tata putraata sarva dhtarrasya prthiva 01,107.034c msamtrea sajaje kany caik atdhik 01,107.035a gndhry kliyamnym udarea vivardhat 01,107.035c dhtarra mahbhu vaiy paryacarat kila 01,107.036a tasmin savatsare rjan dhtarrn mahya 01,107.036c jaje dhms tatas tasy yuyutsu karao npa 01,107.037a eva putraata jaje dhtarrasya dhmata 01,107.037c mahrathn vr kany caiktha dual 01,107.037d*1149_01 yuyutsu ca mahtej vaiyputra pratpavn 01,107.037d*1150_01 dhtarrasya rjendra yath te kathita may 01,107.037d@063=0000 janamejaya uvca 01,107.037d@063=0011 vaiapyana uvca 01,107.037d@063=0031 vysa uvca 01,107.037d@063=0034 vaiapyana uvca 01,107.037d@063_0001 dhtarrasya putrm dita kathita tvay 01,107.037d@063_0002 e prasdt tu ata na ca kany prakrtit 01,107.037d@063_0003 vaiyputro yuyutsu ca kany caik atdhik 01,107.037d@063_0004 gndhrarjaduhit ataputreti cnagha 01,107.037d@063_0005 ukt mahari tena vysenmitatejas 01,107.037d@063_0006 katha tv idn bhagavan kany jt bravi me 01,107.037d@063_0007 yadi bhgaata pe kt tena mahari 01,107.037d@063_0008 na prajsyati ced bhya saubaley katha cana 01,107.037d@063_0009 katha tu sabhavas tasy dualy vadasva me 01,107.037d@063_0010 yathrham iha viprare para me 'tra kuthalam 01,107.037d@063_0011 sdhv aya prana uddia paveya bravmi te 01,107.037d@063_0012 t msape bhagavn svayam eva mahtap 01,107.037d@063_0013 tbhir adbhir sicya bhga bhgam akalpayat 01,107.037d@063_0014 yo yath kalpito bhgas ta ta dhtry tad npa 01,107.037d@063_0015 ghtapreu kueu ekaika prkipat tad 01,107.037d@063_0016 etasmin nantare sdhv gndhr sudhavrat 01,107.037d@063_0017 duhitsnehasayogam anudhyya vargan 01,107.037d@063_0018 manascintayad dev etat putraata mama 01,107.037d@063_0019 bhaviyati na sadeho na bravty anyath muni 01,107.037d@063_0020 mameya param tuir duhit me bhaved yadi 01,107.037d@063_0021 ek atdhik bl bhaviyati kanyas 01,107.037d@063_0022 tato dauhitrajl lokd abhyo 'sau patir mama 01,107.037d@063_0023 adhik kila nr prtir jmtj bhavet 01,107.037d@063_0024 yadi nma mampi syd duhitaik atdhik 01,107.037d@063_0025 ktakty bhaveya vai putradauhitrasavt 01,107.037d@063_0026 yadi satya tapas tapta datta vpy athav hutam 01,107.037d@063_0027 guravas toit vpi tathstu duhit mama 01,107.037d@063_0028 etasminn eva kle tu kadvaipyana svayam 01,107.037d@063_0029 vibhajya t tad pe bhagavn isattama 01,107.037d@063_0030 gaayitv ata pram anm ha saubalm 01,107.037d@063_0031 pra putraata tv etan na mithy vg udht 01,107.037d@063_0032 daivayogd aya bhga eka ia att para 01,107.037d@063_0033 e te subhage kany bhaviyati yathepsit 01,107.037d@063_0034 tato 'nya ghtakumbha tu samnyya mahtap 01,107.037d@063_0035 ta cpi prkipat tatra kanybhga tapodhana 01,107.037d@063_0036 etat te kathita rjan dualjanma bhrata 01,107.037d@063_0037 brhi rjendra ki bhyo vartayiymi te 'nagha 01,108.001 janamejaya uvca 01,108.001a jyehnujyehat te nmadheyni cbhibho 01,108.001c dhtarrasya putrm nuprvyea krtaya 01,108.002 vaiapyana uvca 01,108.002a duryodhano yuyutsu ca rjan dusanas tath 01,108.002c dusaho duala caiva jalasadha sama saha 01,108.003a vindnuvindau durdhara subhur dupradharaa 01,108.003c durmarao durmukha ca dukara kara eva ca 01,108.004a viviatir vikara ca jalasadha sulocana 01,108.004c citropacitrau citrka crucitra arsana 01,108.005a durmado dupragha ca vivitsur vikaa sama 01,108.005c ranbha sunbha ca tath nandopanandakau 01,108.006a senpati suea ca kuodaramahodarau 01,108.006b*1151_01 citradhvaja citraratha citrabhur amitrajit 01,108.006c citraba citravarm suvarm durvimocana 01,108.007a ayobhur mahbhu citrga citrakuala 01,108.007c bhmavego bhmabalo balk balavardhana 01,108.008a ugryudho bhmakarm kanakyur dhyudha 01,108.008b*1152_01 citryudho niag ca p vndrakas tath 01,108.008c dhavarm dhakatra somakrtir andara 01,108.009a dhasadho jarsadha satyasadha sadasuvk 01,108.009c ugrarav avasena sennr duparjaya 01,108.010a aparjita paitako vilko durvara 01,108.010b*1153_01 ajita ca jayanta ca jayatseno 'tha durjaya 01,108.010c dhahasta suhasta ca vtavegasuvarcasau 01,108.011a dityaketur bahv ngadantograyyinau 01,108.011c kavac niag p ca daadhro dhanurgraha 01,108.012a ugro bhmaratho vro vrabhur alolupa 01,108.012b*1154_01 bhmakarm subhu ca bhmavikrnta eva ca 01,108.012c abhayo raudrakarm ca tath dharathas traya 01,108.013a andhya kuabhed virv drghalocana 01,108.013b*1155_01 pramatha ca pramth ca drghlta ca vryavn 01,108.013b*1156_01 drghadhvajo drghabhuja adrgho drgha eva ca 01,108.013c drghabhur mahbhur vyhoru kanakadhvaja 01,108.013d*1157_01 mahkua ca kua ca kuaja citrajas tath 01,108.014a ku viraj caiva dual ca atdhik 01,108.014c etad ekaata rjan kany caik prakrtit 01,108.015a nmadheynuprvyea viddhi janmakrama npa 01,108.015c sarve tv atirath r sarve yuddhavirad 01,108.016a sarve vedavida caiva rjastreu kovid 01,108.016c sarve sasargavidysu vidybhijanaobhina 01,108.017a sarvem anurp ca kt dr mahpate 01,108.017c dhtarrea samaye samkya vidhivat tad 01,108.018a dual samaye rj sindhurjya bhrata 01,108.018c jayadrathya pradadau saubalnumate tad 01,108.018d*1158_01 iti putraata rjan yuyutsu ca atdhika 01,108.018d*1158_02 kanyak dual caiva yathvat krtita may 01,109.001 janamejaya uvca 01,109.001a kathito dhrtarrm ra sabhava uttama 01,109.001c amnuo mnu bhavat brahmavittama 01,109.002a nmadheyni cpy e kathyamnni bhgaa 01,109.002c tvatta rutni me brahman pavn tu krtaya 01,109.003a te hi sarve mahtmno devarjaparkram 01,109.003c tvayaivvatarae devabhg prakrtit 01,109.004a tasmd icchmy aha rotum atimnuakarmam 01,109.004c tem janana sarva vaiapyana krtaya 01,109.005 vaiapyana uvca 01,109.005a rj pur mahraye mgavylanievite 01,109.005c vane maithunaklastha dadara mgaythapam 01,109.006a tatas t ca mg ta ca rukmapukhai supatribhi 01,109.006c nirbibheda arais tkai pu pacabhir ugai 01,109.007a sa ca rjan mahtej iputras tapodhana 01,109.007c bhryay saha tejasv mgarpea sagata 01,109.007d*1159_01 mgo ir mg bhry ubhau tau tapasnvitau 01,109.007d*1159_02 remte vipine bhtv nirakuaratekaau 01,109.008a sasaktas tu tay mgy mnum rayan giram 01,109.008c kaena patito bhmau vilalpkulendriya 01,109.009 mga uvca 01,109.009a kmamanyupartpi buddhyagarahitpi ca 01,109.009c varjayanti nasni ppev abhirat nar 01,109.010a na vidhi grasate praj praj tu grasate vidhi 01,109.010c vidhiparygatn arthn praj na pratipadyate 01,109.011a avaddharmtman mukhye kule jtasya bhrata 01,109.011c kmalobhbhibhtasya katha te calit mati 01,109.012 pur uvca 01,109.012a atr y vadhe vtti s mg vadhe smt 01,109.012c rj mga na m moht tva garhayitum arhasi 01,109.013a acchadmanmyay ca mg vadha iyate 01,109.013c sa eva dharmo rj tu tad vidvn ki nu garhase 01,109.014a agastya satram sna cacra mgaym i 01,109.014c rayn sarvadaivatyn mgn prokya mahvane 01,109.015a pramadadharmea katham asmn vigarhase 01,109.015c agastyasybhicrea yumka vai vap hut 01,109.016 mga uvca 01,109.016a na ripn vai samuddiya vimucanti pur arn 01,109.016b*1160_01 na rip samdhna parpsante purtan 01,109.016c randhra e vieea vadhakla praasyate 01,109.017 pur uvca 01,109.017a pramattam apramatta v vivta ghnanti caujas 01,109.017c upyair iubhis tkai kasmn mga vigarhase 01,109.017d*1161_01 maithunastha mahrja yat tva hany(t) hy akrae 01,109.018 mga uvca 01,109.018a nha ghnanta mgn rjan vigarhe tmakrat 01,109.018c maithuna tu pratkya me syt tvayehnasata 01,109.019a sarvabhtahite kle sarvabhtepsite tath 01,109.019c ko hi vidvn mga hanyc caranta maithuna vane 01,109.019d*1162_01 asy mgy ca rjendra harn maithunam caram 01,109.019e pururthaphala knta yat tvay vitatha ktam 01,109.020a pauravm ca tem akliakarmam 01,109.020c vae jtasya kauravya nnurpam ida tava 01,109.021a nasa karma sumahat sarvalokavigarhitam 01,109.021c asvargyam ayaasya ca adharmiha ca bhrata 01,109.022a strbhogn vieaja stradharmrthatattvavit 01,109.022c nrhas tva surasaka kartum asvargyam dam 01,109.023a tvay nasakartra ppcr ca mnav 01,109.023c nigrhy prthivareha trivargaparivarjit 01,109.024a ki kta te narareha nighnato mm angasam 01,109.024c muni mlaphalhra mgaveadhara npa 01,109.024e vasamnam arayeu nitya amaparyaam 01,109.025a tvayha hisito yasmt tasmt tvm apy asaayam 01,109.025c dvayor nasakartram avaa kmamohitam 01,109.025e jvitntakaro bhva evam evgamiyati 01,109.026a aha hi kidamo nma tapaspratimo muni 01,109.026c vyapatrapan manuy mgy maithunam caram 01,109.027a mgo bhtv mgai srdha carmi gahane vane 01,109.027b*1163_01 gajvamahidn lajj nsti catupadm 01,109.027b*1163_02 lajjakbhtihna maithuna parama sukham 01,109.027b*1163_03 tat sukha dvipad nsti vidyate tac catupadm 01,109.027b*1163_04 np mgay dharmas tatrpi na vadha smta 01,109.027b*1163_05 maithunsaktacittasya mgadvandvasya bhmipa 01,109.027c na tu te brahmahatyeya bhaviyaty avijnata 01,109.027e mgarpadhara hatv mm eva kmamohitam 01,109.028a asya tu tva phala mha prpsyasdam eva hi 01,109.028c priyay saha savsa prpya kmavimohita 01,109.028e tvam apy asym avasthy pretaloka gamiyasi 01,109.029a antakle ca savsa yay gantsi kntay 01,109.029c pretarjavaa prpta sarvabhtaduratyayam 01,109.029e bhakty matimat reha saiva tvm anuysyati 01,109.030a vartamna sukhe dukha yathha prpitas tvay 01,109.030c tath sukha tv saprpta dukham abhygamiyati 01,109.031 vaiapyana uvca 01,109.031a evam uktv sudukhrto jvitt sa vyayujyata 01,109.031c mga pu ca okrta kaena samapadyata 01,110.001 vaiapyana uvca 01,110.001a ta vyattam atikramya rj svam iva bndhavam 01,110.001c sabhrya okadukhrta paryadevayad tura 01,110.002 pur uvca 01,110.002a satm api kule jt karma bata durgatim 01,110.002c prpnuvanty akttmna kmajlavimohit 01,110.003a avad dharmtman jto bla eva pit mama 01,110.003c jvitntam anuprpta kmtmaiveti na rutam 01,110.004a tasya kmtmana ketre rja sayatavg i 01,110.004c kadvaipyana skd bhagavn mm ajjanat 01,110.005a tasydya vyasane buddhi sajteya mamdham 01,110.005c tyaktasya devair anayn mgayy durtmana 01,110.006a mokam eva vyavasymi bandho hi vyasana mahat 01,110.006c suvttim anuvartiye tm aha pitur avyaym 01,110.006e atva tapastmna yojayiymy asaayam 01,110.007a tasmd eko 'ham ekham ekaikasmin vanaspatau 01,110.007c caran bhaika munir mua cariymi mahm imm 01,110.008a psun samavacchanna nygrapratiraya 01,110.008c vkamlaniketo v tyaktasarvapriypriya 01,110.009a na ocan na prahya ca tulyanindtmasastuti 01,110.009c nirr nirnamaskro nirdvandvo niparigraha 01,110.010a na cpy avahasan ka cin na kurvan bhruku kva cit 01,110.010c prasannavadano nitya sarvabhtahite rata 01,110.011a jagamjagama sarvam avihisa caturvidham 01,110.011c svsu prajsv iva sad sama prabht prati 01,110.012a ekakla caran bhaika kulni dve ca paca ca 01,110.012c asabhave v bhaikasya carann anaanny api 01,110.013a alpam alpa yathbhojya prvalbhena jtu cit 01,110.013c nitya nticaral lbhe albhe sapta prayan 01,110.013d*1164_01 albhe yadi v lbhe samadar mahtap 01,110.014a vsyaika takato bhu candanenaikam ukata 01,110.014c nkalya na kalya pradhyyann ubhayos tayo 01,110.015a na jijviuvat ki cin na mumruvad caran 01,110.015c maraa jvita caiva nbhinandan na ca dvian 01,110.016a y k cij jvat aky kartum abhyudayakriy 01,110.016c t sarv samatikramya nimediv avasthita 01,110.017a tsu sarvsv avasthsu tyaktasarvendriyakriya 01,110.017c saparityaktadharmtm sunirikttmakalmaa 01,110.018a nirmukta sarvappebhyo vyatta sarvavgur 01,110.018c na vae kasya cit tihan sadharm mtarivana 01,110.019a etay satata vtty carann evaprakray 01,110.019c deha sadhrayiymi nirbhaya mrgam sthita 01,110.020a nha vcarite mrge avryakpaocite 01,110.020c svadharmt satatpete rameya vryavarjita 01,110.021a satkto 'saktto vpi yo 'ny kpaacaku 01,110.021c upaiti vtti kmtm sa un vartate pathi 01,110.022 vaiapyana uvca 01,110.022a evam uktv sudukhrto nivsaparamo npa 01,110.022c avekama kunt ca mdr ca samabhata 01,110.023a kausaly vidura katt rj ca saha bandhubhi 01,110.023c ry satyavat bhmas te ca rjapurohit 01,110.024a brhma ca mahtmna somap saitavrat 01,110.024c pauravddh ca ye tatra nivasanty asmadray 01,110.024e prasdya sarve vaktavy pu pravrajito vanam 01,110.025a niamya vacana bhartur vanavse dhttmana 01,110.025c tatsama vacana kunt mdr ca samabhatm 01,110.026a anye 'pi hy ram santi ye aky bharatarabha 01,110.026b*1165_01 vbhy saha savastu dharmam ritya cintita 01,110.026c vbhy dharmapatnbhy saha taptv tapo mahat 01,110.026d*1166_01 arrasya vimokya dharma prpya mahphalam 01,110.026e tvam eva bhavit srtha svargasypi na saaya 01,110.027a praidhyendriyagrma bhartlokaparyae 01,110.027c tyaktakmasukhe hy v tapsyvo vipula tapa 01,110.028a yadi v mahprja tyakyasi tva vi pate 01,110.028c adyaivv prahsyvo jtiva ntra saaya 01,110.029 pur uvca 01,110.029a yadi vyavasita hy etad yuvayor dharmasahitam 01,110.029c svavttim anuvartiye tm aha pitur avyaym 01,110.030a tyaktagrmyasukhcras tapyamno mahat tapa 01,110.030c valkal phalaml cariymi mahvane 01,110.031a agni juhvann ubhau klv ubhau klv upaspan 01,110.031c ka parimithra cracarmajadhara 01,110.032a tavttapasaha kutpipsramnvita 01,110.032c tapas ducareeda arram upaoayan 01,110.033a ekntal viman pakvpakvena vartayan 01,110.033c pitn dev ca vanyena vgbhir adbhi ca tarpayan 01,110.034a vnaprasthajanasypi darana kulavsinm 01,110.034c npriyy cara jtu ki punar grmavsinm 01,110.035a evam rayastrm ugram ugratara vidhim 01,110.035c kkamo 'ham siye dehasysya sampant 01,110.036 vaiapyana uvca 01,110.036a ity evam uktv bhrye te rj kauravavaaja 01,110.036c tata cmai nikam agade kualni ca 01,110.036d*1167_01 mukua hrastra ca kaibandha tathaiva ca 01,110.036e vssi ca mahrhi strm bharani ca 01,110.036f*1168_01 vhanni ca mukhyni astri kavacni ca 01,110.036f*1168_02 hemabhni divyni paryakstarani ca 01,110.036f*1168_03 maimuktpravlni vasni vividhni ca 01,110.036f*1168_04 sanni ca mukhyni bahni vividhni ca 01,110.037a pradya sarva viprebhya pu punar abhata 01,110.037c gatv ngapura vcya pu pravrajito vanam 01,110.038a artha kma sukha caiva rati ca paramtmikm 01,110.038c pratasthe sarvam utsjya sabhrya kurupugava 01,110.039a tatas tasynuytri te caiva paricrak 01,110.039c rutv bharatasihasya vividh karu gira 01,110.039e bhmam rtasvara ktv hheti paricukruu 01,110.040a uam aru vimucantas ta vihya mahpatim 01,110.040c yayur ngapura tra sarvam dya tadvaca 01,110.040d*1169_01 te gatv nagara rje yathvtta mahtmane 01,110.040d*1169_02 kathay cakrire sarva dhana ca vividha dadu 01,110.041a rutv ca tebhyas tat sarva yathvtta mahvane 01,110.041c dhtarro narareha pum evnvaocata 01,110.041d*1170_01 na ayysanabhogeu rati vindati karhi cit 01,110.041d*1170_02 bhrtokasamvias tam evrtha vicintayan 01,110.042a rjaputras tu kauravya pur mlaphalana 01,110.042c jagma saha bhrybhy tato ngasabha girim 01,110.043a sa caitraratham sdya vrieam attya ca 01,110.043c himavantam atikramya prayayau gandhamdanam 01,110.044a rakyamo mahbhtai siddhai ca paramaribhi 01,110.044c uvsa sa tad rj sameu viameu ca 01,110.045a indradyumnasara prpya hasakam attya ca 01,110.045c atage mahrja tpasa samapadyata 01,111.001 vaiapyana uvca 01,111.001a tatrpi tapasi rehe vartamna sa vryavn 01,111.001c siddhacraasaghn babhva priyadarana 01,111.002a urur anahavd sayattm jitendriya 01,111.002c svarga gantu parkrnta svena vryea bhrata 01,111.003a ke cid abhavad bhrt ke cid abhavat sakh 01,111.003c ayas tv apare caina putravat paryaplayan 01,111.004a sa tu klena mahat prpya nikalmaa tapa 01,111.004c brahmarisada pur babhva bharatarabha 01,111.004d*1171=00 vaiapyana 01,111.004d*1171=05 aya 01,111.004d*1171=08 vaiapyana 01,111.004d*1171_01 amvsy tu sahit aya saitavrat 01,111.004d*1171_02 brahma draukms te sapratasthur maharaya 01,111.004d*1171_03 saprasthitn n dv pur vacanam abravt 01,111.004d*1171_04 bhavanta kva gamiyanti brta me vadat var 01,111.004d*1171_05 samavyo mahn adya brahmaloke mahtmanm 01,111.004d*1171_06 devn ca ca pit ca mahtmanm 01,111.004d*1171_07 vaya tatra gamiymo draukm svayabhuvam 01,111.004d*1171_08 pum utthya sahas gantukma maharibhi 01,111.004d*1172_01 tac chrutv vacana te pur vacanam abravt 01,111.004d*1172_02 aham apy gamiymi yatra yya gamiyatha 01,111.005a svargapra titran sa atagd udamukha 01,111.005c pratasthe saha patnbhym abruvas tatra tpas 01,111.005e upary upari gacchanta ailarjam udamukh 01,111.006a davanto girer asya durgn den bahn vayam 01,111.006b*1173_01 vimnaatasabdh gtasvananinditm 01,111.006b*1174_01 yakarkasaguptni gandharvacaritni ca 01,111.006c krabhtn devn gandharvpsaras tath 01,111.007a udynni kuberasya samni viami ca 01,111.007c mahnadnitamb ca durg ca girigahvarn 01,111.008a santi nityahim de nirvkamgapakia 01,111.008c santi ke cin mahvar durg ke cid dursad 01,111.009a atikrmen na pak yn kuta evetare mg 01,111.009c vyur eko 'tigd yatra siddh ca paramaraya 01,111.010a gacchantyau ailarje 'smin rjaputryau katha tv ime 01,111.010c na sdetm adukhrhe m gamo bharatarabha 01,111.010d*1175_01 aprajasya mahbhga na svarga gantum arhasi 01,111.010d*1176_01 aprajtva manuyendra sdhu m pukarekaa 01,111.011 pur uvca 01,111.011a aprajasya mahbhg na dvra paricakate 01,111.011c svarge tenbhitapto 'ham aprajas tad bravmi va 01,111.011d*1177_01 so 'ham ugrea tapas sabhryas tyaktajvita 01,111.011d*1177_02 anapatyo 'pi vindeya svargam ugrea karma 01,111.012a ai caturbhi sayukt jyante manuj bhuvi 01,111.012c pitdevarimanujadeyai atasahasraa 01,111.013a etni tu yathkla yo na budhyati mnava 01,111.013c na tasya lok santti dharmavidbhi pratihitam 01,111.014a yajai ca devn prti svdhyyatapas munn 01,111.014c putrai rddhai pit cpi nasyena mnavn 01,111.015a idevamanuy parimukto 'smi dharmata 01,111.015b*1178_01 traym itare tu na tmani nayati 01,111.015b*1179_01 pitryd d anirmukta idnm asmi tpas 01,111.015c pitryd d anirmuktas tena tapye tapodhan 01,111.016a dehane dhruvo na pitm ea nicaya 01,111.016b*1180_01 pitm and dhi na praj nam cchati 01,111.016c iha tasmt prajheto prajyante narottam 01,111.017a yathaivha pitu ketre sas tena mahtman 01,111.017c tathaivsmin mama ketre katha vai sabhavet praj 01,111.018 tpas cu 01,111.018a asti vai tava dharmtman vidma devopama ubham 01,111.018c apatyam anagha rjan vaya divyena caku 01,111.019a daivadia naravyghra karmaehopapdaya 01,111.019c aklia phalam avyagro vindate buddhimn nara 01,111.020a tasmin de phale tta prayatna kartum arhasi 01,111.020c apatya guasapanna labdhv prtim avpsyasi 01,111.021 vaiapyana uvca 01,111.021a tac chrutv tpasavaca pu cintparo 'bhavat 01,111.021c tmano mgapena jnann upahat kriym 01,111.021d*1181=00 vaiapyana 01,111.021d*1181_01 sa samnya kunt ca mdr ca bharatarabha 01,111.021d*1181_02 caa putralbhasya vyui sarvakriydhikm 01,111.021d*1181_03 uttamd avar pusa kkante putram padi 01,111.021d*1181_04 apatya dharmaphalada rehd icchanti sdhava 01,111.021d*1181_05 anunya tu te samya mahbrhmaasasadi 01,111.021d*1181_06 brhmaa guavanta vai cintaym sa dharmavit 01,111.022a so 'bravd vijane kunt dharmapatn yaasvinm 01,111.022c apatyotpdane yogam padi prasamarthayan 01,111.023a apatya nma lokeu pratih dharmasahit 01,111.023c iti kunti vidur dhr vata dharmam dita 01,111.024a ia datta tapas tapta niyama ca svanuhita 01,111.024c sarvam evnapatyasya na pvanam ihocyate 01,111.025a so 'ham eva viditvaitat prapaymi ucismite 01,111.025c anapatya ubhl lokn nvpsymti cintayan 01,111.026a mgbhipn naa me prajana hy akttmana 01,111.026c nasakrio bhru yathaivopahata tath 01,111.027a ime vai bandhudyd a putr dharmadarane 01,111.027c a evbandhudyd putrs t u me pthe 01,111.028a svayajta prata ca parikrta ca ya suta 01,111.028a*1182_01 . . . . . . . . tatsama putriksuta 01,111.028a*1182_02 svayajta katriya ca . . . . . . . . 01,111.028c paunarbhava ca knna svairiy ya ca jyate 01,111.029a datta krta ktrima ca upagacchet svaya ca ya 01,111.029c sahoho jtaret ca hnayonidhta ca ya 01,111.030a prvaprvatambhve matv lipseta vai sutam 01,111.030c uttamd avar pusa kkante putram padi 01,111.031a apatya dharmaphalada reha vindanti sdhava 01,111.031c tmaukrd api pthe manu svyambhuvo 'bravt 01,111.032a tasmt praheymy adya tv hna prajanant svayam 01,111.032c sadc chreyaso v tva viddhy apatya yaasvini 01,111.032d*1183_01 y hi te bhagin sdhv rutasen yaasvin 01,111.032d*1183_02 uvha y tu kaikeya radayanir mahn 01,111.033a u kunti kath cem radayan prati 01,111.033c y vrapatn gurubhir niyuktpatyajanmani 01,111.034a pupea prayat snt nii kunti catupathe 01,111.034b*1184_01 apatyrthe prajlbhe anvagacchac chubhavrat 01,111.034c varayitv dvija siddha hutv pusavane 'nalam 01,111.035a karmay avasite tasmin s tenaiva sahvasat 01,111.035c tatra tr janaym sa durjaydn mahrathn 01,111.036a tath tvam api kalyi brhmat tapasdhikt 01,111.036c manniyogd yata kipram apatyotpdana prati 01,112.001 vaiapyana uvca 01,112.001a evam ukt mahrja kunt pum abhata 01,112.001c kurm abha vra tad bhmipati patim 01,112.002a na mm arhasi dharmaja vaktum eva katha cana 01,112.002c dharmapatnm abhirat tvayi rjvalocana 01,112.003a tvam eva tu mahbho mayy apatyni bhrata 01,112.003c vra vryopapannni dharmato janayiyasi 01,112.004a svarga manujardla gaccheya sahit tvay 01,112.004c apatyya ca m gaccha tvam eva kurunandana 01,112.005a na hy aha manaspy anya gaccheya tvad te naram 01,112.005c tvatta prativiia ca ko 'nyo 'sti bhuvi mnava 01,112.006a im ca tvad dharmy tva paur u me kathm 01,112.006c parirut vilka krtayiymi ym aham 01,112.007a vyuitva iti khyto babhva kila prthiva 01,112.007c pur paramadharmiha pror vaavivardhana 01,112.008a tasmi ca yajamne vai dharmtmani mahtmani 01,112.008c upgamas tato dev sendr saha maharibhi 01,112.009a amdyad indra somena dakibhir dvijtaya 01,112.009c vyuitvasya rjares tato yaje mahtmana 01,112.009d*1185_01 dev brahmaraya caiva cakru karma svaya tad 01,112.010a vyuitvas tato rjann ati martyn vyarocata 01,112.010c sarvabhtny ati yath tapana iirtyaye 01,112.011a sa vijitya ghtv ca npatn rjasattama 01,112.011c prcyn udcyn madhy ca dakityn aklayat 01,112.012a avamedhe mahyaje vyuitva pratpavn 01,112.012c babhva sa hi rjendro daangabalnvita 01,112.013a apy atra gth gyanti ye puravido jan 01,112.013b*1186_01 vyuitve yaovddhe manuyendre kurttama 01,112.013b*1187_01 aprameyam aparyanta vyuitvo dhana dadau 01,112.013c vyuitva samudrnt vijityem vasudharm 01,112.013e aplayat sarvavarn pit putrn ivaurasn 01,112.014a yajamno mahyajair brhmaebhyo dadau dhanam 01,112.014c anantaratnny dya jahra mahkratn 01,112.014e suva ca bahn somn somasasths tatna ca 01,112.015a st kkvat csya bhry paramasamat 01,112.015c bhadr nma manuyendra rpesad bhuvi 01,112.016a kmaym satus tau tu parasparam iti ruti 01,112.016c sa tasy kmasamatto yakma samapadyata 01,112.017a tencirea klena jagmstam ivumn 01,112.017c tasmin prete manuyendre bhrysya bhadukhit 01,112.018a aputr puruavyghra vilalpeti na rutam 01,112.018c bhadr paramadukhrt tan nibodha nardhipa 01,112.019a nr paramadharmaja sarv putravinkt 01,112.019c pati vin jvati y na s jvati dukhit 01,112.020a pati vin mta reyo nry katriyapugava 01,112.020c tvadgati gantum icchmi prasdasva nayasva mm 01,112.021a tvay hn kaam api nha jvitum utsahe 01,112.021c prasda kuru me rjann itas tra nayasva mm 01,112.022a phato 'nugamiymi sameu viameu ca 01,112.022c tvm aha narardla gacchantam anivartinam 01,112.023a chyevnapag rjan satata vaavartin 01,112.023c bhaviymi naravyghra nitya priyahite rat 01,112.024a adya prabhti m rjan ka hdayaoa 01,112.024c dhayo 'bhibhaviyanti tvad te pukarekaa 01,112.025a abhgyay may nna viyukt sahacria 01,112.025c sayog viprayukt v prvadeheu prthiva 01,112.025d*1188_01 tena me viprayogo 'yam upapannas tvay saha 01,112.025d*1188_02 viprayukt tu y paty muhrtam api jvati 01,112.025d*1188_03 dukha jvati s pp narakastheva prthiva 01,112.026a tad ida karmabhi ppai prvadeheu sacitam 01,112.026c dukha mm anusaprpta rjas tvadviprayogajam 01,112.027a adya prabhty aha rjan kuaprastarayin 01,112.027c bhaviymy asukhvi tvaddaranaparya 01,112.028a darayasva naravyghra sdhu mm asukhnvitm 01,112.028c dnm anth kpa vilapant narevara 01,112.029a eva bahuvidha tasy vilapanty puna puna 01,112.029c ta ava saparivajya vk kilntarhitbravt 01,112.030a uttiha bhadre gaccha tva dadnha vara tava 01,112.030c janayiymy apatyni tvayy aha cruhsini 01,112.031a tmye ca varrohe ayanye caturdam 01,112.031c aam v tusnt savieth may saha 01,112.032a evam ukt tu s dev tath cakre pativrat 01,112.032c yathoktam eva tad vkya bhadr putrrthin tad 01,112.033a s tena suuve dev avena manujdhipa 01,112.033c tr lv caturo madrn sutn bharatasattama 01,112.034a tath tvam api mayy eva manas bharatarabha 01,112.034c akto janayitu putrs tapoyogabalnvayt 01,113.001 vaiapyana uvca 01,113.001a evam uktas tay rj t dev punar abravt 01,113.001c dharmavid dharmasayuktam ida vacanam uttamam 01,113.002a evam etat pur kunti vyuitva cakra ha 01,113.002c yath tvayokta kalyi sa hy sd amaropama 01,113.003a atha tv ima pravakymi dharma tv eta nibodha me 01,113.003c puram ibhir da dharmavidbhir mahtmabhi 01,113.004a anvt kila pur striya san varnane 01,113.004c kmacravihriya svatantr crulocane 01,113.005a ts vyuccaramn kaumrt subhage patn 01,113.005c ndharmo 'bhd varrohe sa hi dharma purbhavat 01,113.006a ta caiva dharma paura tiryagyonigat praj 01,113.006c adypy anuvidhyante kmadveavivarjit 01,113.006e purado dharmo 'ya pjyate ca maharibhi 01,113.007a uttareu ca rambhoru kuruv adypi vartate 01,113.007c strm anugrahakara sa hi dharma santana 01,113.007d*1189_01 ngnis tpyati khn npagn mahodadhi 01,113.007d*1189_02 nntaka sarvabhtn na pus vmalocan 01,113.007d*1189_03 eva t tu nr purua purua prati 01,113.007d*1189_04 agamygamana str nsti nitya ucismite 01,113.007d*1189_05 putra v kila pautra v ks cid bhrtara tath 01,113.007d*1189_06 rahasha nara dv yonir utklidyate tata 01,113.007d*1189_07 etat svbhvika str na nimittakta ubhe 01,113.008a asmis tu loke nacirn marydeya ucismite 01,113.008c sthpit yena yasmc ca tan me vistarata u 01,113.009a babhvoddlako nma maharir iti na rutam 01,113.009c vetaketur iti khyta putras tasybhavan muni 01,113.010a marydeya kt tena mnuev iti na rutam 01,113.010c kopt kamalapatrki yadartha tan nibodha me 01,113.010d@064=0015 uddlaka 01,113.010d@064=0021 brhmaa 01,113.010d@064=0025 pu 01,113.010d@064_0001 vetaketo pit devi tapa ugra samsthita 01,113.010d@064_0002 grme pacatap bhtv varsv kago 'bhavat 01,113.010d@064_0003 iire salilasthy saha patny mahtap 01,113.010d@064_0004 uddlaka tapasyanta niyamena samhitam 01,113.010d@064_0005 tasya putra vetaketu paricary cakra ha 01,113.010d@064_0006 abhygacchad dvija ka cid valpalitasatata 01,113.010d@064_0007 ta dvaiva muni prta pjaym sa strata 01,113.010d@064_0008 svgatena ca pdyena mduvkyai ca bhrata 01,113.010d@064_0009 kamlaphaldyai ca vanyair anyair apjayat 01,113.010d@064_0010 kutpipsramair rta pjitas tu mahari 01,113.010d@064_0011 virnto munim sdya paryapcchad dvijas tad 01,113.010d@064_0012 uddlaka mahare tva satya me brhi mntam 01,113.010d@064_0013 iputra kumro 'ya daranyo vieata 01,113.010d@064_0014 tava putram ima manye ktaktyo 'si tad vada 01,113.010d@064_0015 mama patn mahprja kuikasya sut mat 01,113.010d@064_0016 mm evnugat patn mama nityam anuvrat 01,113.010d@064_0017 arundhatva patnn tapas karitastan 01,113.010d@064_0018 tasy jta vetaketur mama putro mahtap 01,113.010d@064_0019 vedavedgavid vipra macchsanaparyaa 01,113.010d@064_0020 lokaja sarvalokeu viruta satyavg gh 01,113.010d@064_0021 aprv bhryay crth vddho 'ha mandackua 01,113.010d@064_0022 pitryd d anirmukta prvam evktastriya 01,113.010d@064_0023 prajra tu patn te kulalasamdhin 01,113.010d@064_0024 sad mama gotrea vahmy en kamasva vai 01,113.010d@064_0025 ity uktv mgavk crakjinmbarm 01,113.010d@064_0026 yaydhra srastagtro mandacakur abuddhimn 01,113.010d@064_0027 svavyprm akam tm acittm tmani dvija 01,113.011a vetaketo kila pur samaka mtara pitu 01,113.011c jagrha brhmaa pau gacchva iti cbravt 01,113.012a iputras tata kopa cakrmaritas tad 01,113.012c mtara t tath dv nyamn bald iva 01,113.012d@065_0001 tapas dptavryo hi vetaketur na cakame 01,113.012d@065_0002 saghya mtara haste vetaketur abhata 01,113.012d@065_0003 durbrhmaa vimuca tva mtara me pativratm 01,113.012d@065_0004 aya pit me brahmari kamvn brahmavittama 01,113.012d@065_0005 pnugrahayo aktas tbhto mahvrata 01,113.012d@065_0006 tasya patn damopet mama mt vieata 01,113.012d@065_0007 pativrat tapovddh sdhvcrair alaktm 01,113.012d@065_0008 apradnena te brahman mtbht vimuca me 01,113.012d@065_0009 evam uktv tu ycanta vimuceti muhur muhu 01,113.012d@065_0010 pratyavocad dvijo rjann apragalbham ida vaca 01,113.012d@065_0011 apatyrth vetaketo vddho 'ha mandackua 01,113.012d@065_0012 pit te anirmuktas tvay putrea kyapa 01,113.012d@065_0013 d aham anirmukto vddho 'ha vigataspha 01,113.012d@065_0014 mama ko dsyati sut kany saprptayauvanm 01,113.012d@065_0015 prajram im patn vimuca tva mahtapa 01,113.012d@065_0016 ekay prajay pitror mtara te dadmy aham 01,113.012d@065_0017 evam ukta vetaketur lajjay krodham eyivn 01,113.013a kruddha ta tu pit dv vetaketum uvca ha 01,113.013b*1190_01 saghya mtara haste 01,113.013c m tta kopa krs tvam ea dharma santana 01,113.014a anvt hi sarve varnm agan bhuvi 01,113.014c yath gva sthits tta sve sve vare tath praj 01,113.014d*1191_01 tathaiva ca kuumbeu na pramdyanti karhi cit 01,113.014d*1191_02 tukle tu saprpte bhartra na jahus tad 01,113.015a iputro 'tha ta dharma vetaketur na cakame 01,113.015c cakra caiva marydm im strpusayor bhuvi 01,113.016a mnueu mahbhge na tv evnyeu jantuu 01,113.016c tad prabhti maryd sthiteyam iti na rutam 01,113.017a vyuccaranty pati nry adya prabhti ptakam 01,113.017c bhrahatykta ppa bhaviyaty asukhvaham 01,113.017d*1192_01 adypy anuvidhyante kmadveavivarjit 01,113.017d*1192_02 uttareu mahbhge kuruv eva yaasvin 01,113.018a bhry tath vyuccarata kaumr brahmacrim 01,113.018c pativratm etad eva bhavit ptaka bhuvi 01,113.019a paty niyukt y caiva patny apatyrtham eva ca 01,113.019c na kariyati tasy ca bhaviyaty etad eva hi 01,113.020a iti tena pur bhru maryd sthpit balt 01,113.020c uddlakasya putrea dharmy vai vetaketun 01,113.020d*1193_01 tena bhyas tato da yasminn arthe nibodha tat 01,113.020d*1193_02 niyukt patin bhry yady apatyasya krat 01,113.020d*1193_03 na kuryt tat tad bhru saina sumahad pnuyt 01,113.021a saudsena ca rambhoru niyuktpatyajanmani 01,113.021c madayant jagmari vasiham iti na rutam 01,113.022a tasml lebhe ca s putram amaka nma bhmin 01,113.022c bhry kalmapdasya bhartu priyacikray 01,113.023a asmkam api te janma vidita kamalekae 01,113.023c kadvaipyand bhru kur vaavddhaye 01,113.024a ata etni sarvi krani samkya vai 01,113.024c mamaitad vacana dharmya kartum arhasy anindite 01,113.025a tv tau rjaputri striy bhart yatavrate 01,113.025c ntivartavya ity eva dharma dharmavido vidu 01,113.026a eev anyeu kleu svtantrya str kilrhati 01,113.026c dharmam eta jan santa pura paricakate 01,113.027a bhart bhry rjaputri dharmya vdharmyam eva v 01,113.027c yad bryt tat tath kryam iti dharmavido vidu 01,113.028a vieata putragddh hna prajanant svayam 01,113.028c yathham anavadygi putradaranallasa 01,113.029a tath raktgulitala padmapatranibha ubhe 01,113.029c prasdrtha may te 'ya irasy abhyudyato 'jali 01,113.030a manniyogt sukente dvijtes tapasdhikt 01,113.030c putrn guasamyuktn utpdayitum arhasi 01,113.030e tvatkte 'ha pthuroi gaccheya putri gatim 01,113.030f*1194_01 tat kuruva mahbhge vacana dharmasamatam 01,113.031a evam ukt tata kunt pu parapurajayam 01,113.031c pratyuvca varroh bhartu priyahite rat 01,113.031d*1195_01 adharma sumahn ea str bharatasattama 01,113.031d*1195_02 yat prasdayate bhart prasdya katriyarabha 01,113.031d*1195_03 u ceda mahbho mama prtikara vaca 01,113.032a pitvemany aha bl niyukttithipjane 01,113.032c ugra paryacara tatra brhmaa saitavratam 01,113.033a nighanicaya dharme ya ta durvsasa vidu 01,113.033c tam aha saittmna sarvayatnair atoayam 01,113.034a sa me 'bhicrasayuktam caa bhagavn varam 01,113.034c mantragrma ca me prdd abravc caiva mm idam 01,113.035a ya ya deva tvam etena mantrevhayiyasi 01,113.035c akmo v sakmo v sa te vaam upaiyati 01,113.035d*1196_01 tasya tasya prasdt te rji putro bhaviyati 01,113.036a ity uktha tad tena pitvemani bhrata 01,113.036c brhmaena vacas tathya tasya klo 'yam gata 01,113.037a anujt tvay devam hvayeyam aha npa 01,113.037c tena mantrea rjare yath syn nau praj vibho 01,113.037d*1197=03 kunt 01,113.037d*1197_01 y me vidy mahrja adadt sa mahya 01,113.037d*1197_02 tayhta sura putra pradsyati suropamam 01,113.037d*1197_03 anapatyakta yas te oka vra vineyati 01,113.037d*1197_04 apatyakma eva syn mampatya bhaved iti 01,113.037d*1197_05 vipra v guasapanna sarvabhtahite ratam 01,113.037d*1197_06 anujnhi bhadra te daivata hi pati striya 01,113.037d*1197_07 ya tva vakyasi dharmaja deva brhmaam eva ca 01,113.037d*1197_08 yathoddia tvay vra tat kartsmi mahbhuja 01,113.037d*1197_09 devt putraphala sadyo viprt klntare bhavet 01,113.038a vhaymi ka deva brhi tattvavid vara 01,113.038c tvatto 'nujpratk m viddhy asmin karmai sthitm 01,113.038d*1198=00 pu 01,113.038d*1198=06 vaiapyana 01,113.038d*1198_01 dhanyo 'smy anughto 'smi tva no dhtr kulasya hi 01,113.038d*1198_02 namo maharaye tasmai yena datto varas tava 01,113.038d*1198_03 na cdharmea dharmaje aky playitu praj 01,113.038d*1198_04 tasmt tva putralbhya satnya mamaiva ca 01,113.038d*1198_05 pravara sarvadevn dharmam vhaybale 01,113.038d*1198_06 pun samanujt bhratena yaasvin 01,113.038d*1198_07 mati cakre mahrja dharmasyvhane tad 01,113.039 pur uvca 01,113.039a adyaiva tva varrohe prayatasva yathvidhi 01,113.039c dharmam vhaya ubhe sa hi deveu puyabhk 01,113.040a adharmea na no dharma sayujyeta katha cana 01,113.040b@066=0039 bhma uvca 01,113.040b@066_0001 yathsau nyate daa satata ppakriu 01,113.040b@066_0002 daasya nayant s hi daantir ihocyate 01,113.040b@066_0003 bhya sa bhagavn dhytv cira ladhara prabhu 01,113.040b@066_0004 asjat sarvastri mahdevo mahevara 01,113.040b@066_0005 daante prayogrtha pramni ca sarvaa 01,113.040b@066_0006 vidy catasra kasths ts bhedavikalpan 01,113.040b@066_0007 agni ved catvro mms nyyavistara 01,113.040b@066_0008 pura dharmastra ca vidy hy et caturdaa 01,113.040b@066_0009 yurvedo dhanurvedo gndharva ceti nicaya 01,113.040b@066_0010 arthastra caturtha tu vidy hy adaaiva tu 01,113.040b@066_0011 daa cau ca vikhyt et dharmasya sahit 01,113.040b@066_0012 etsm eva vidyn vysam ha mahevara 01,113.040b@066_0013 atni tri strm ha tantri saptati 01,113.040b@066_0014 vysa eva tu vidyn mahdevena krtita 01,113.040b@066_0015 tantra pupata nma pcartra ca virutam 01,113.040b@066_0016 yogastra ca skhya ca tantra lokyata tath 01,113.040b@066_0017 tantra brahmalul nma tarkavidy divaukasm 01,113.040b@066_0018 sukhadukhrthajijskraka ceti virutam 01,113.040b@066_0019 tarkavidys tath cau saloko nava vistara 01,113.040b@066_0020 daa cau ca vijey paur yajasahit 01,113.040b@066_0021 purasya prat ca tvad eveha sahit 01,113.040b@066_0022 dharmastri tadvca ekrth nti nnyath 01,113.040b@066_0023 ekrthni purni ved caikrthasahit 01,113.040b@066_0024 nnrthni ca sarvi tata stri akara 01,113.040b@066_0025 provca bhagavn deva klajnni yni ca 01,113.040b@066_0026 catuaipramnm yurveda ca sottaram 01,113.040b@066_0027 adaavikalpnt daanti ca vatm 01,113.040b@066_0028 gndharvam itihsa ca nnvistaram uktavn 01,113.040b@066_0029 ity et karaprokt vidy abdrthasahit 01,113.040b@066_0030 punar bhedasahasra ca tsm eva tu vistara 01,113.040b@066_0031 ibhir devagandharvai savikalpa savistara 01,113.040b@066_0032 avad abhyasyate loke veda eva ca sarvaa 01,113.040b@066_0033 vidy catasra sakipt vedavd ca te smt 01,113.040b@066_0034 ets prago ya ca sa cokto vedapraga 01,113.040b@066_0035 vidn prago rudro viur indro bhaspati 01,113.040b@066_0036 akra svyabhuva caiva manu paramadharmavit 01,113.040b@066_0037 brahm ca paramo deva sad sarvai sursurai 01,113.040b@066_0038 sarvasynugraha caiva vyso vai vedapraga 01,113.040b@066_0039 aha tanavo bhma prasdn mdhavasya ca 01,113.040b@066_0040 akarasya prasdc ca brahmaa ca kurdvaha 01,113.040b@066_0041 vedapraga ity ukto yjavalkya ca sarvaa 01,113.040b@066_0042 kalpe kalpe mahbhgair ibhis tattvadaribhi 01,113.040b@066_0043 iputrair igaair bhidyate ''ramikair api 01,113.040b@066_0044 ivena brahma caiva viun ca vikalpit 01,113.040b@066_0045 dikalpe puna caiva bhidyante sdhubhi puna 01,113.040b@066_0046 idnm api vidvadbhi bhidyante ca vikalpakai 01,113.040b@066_0047 prvajanmnusrea bahudheya sarasvat 01,113.040c loka cya varrohe dharmo 'yam iti masyate 01,113.041a dhrmika ca kur sa bhaviyati na saaya 01,113.041c dattasypi ca dharmea ndharme rasyate mana 01,113.041d*1199_01 dharmdika hi dharmaje dharmnta dharmamadhyamam 01,113.041d*1199_02 apatyam ia lokeu yaakrtivivardhanam 01,113.042a tasmd dharma purasktya niyat tva ucismite 01,113.042c upacrbhicrbhy dharmam rdhayasva vai 01,113.043 vaiapyana uvca 01,113.043a s tathokt tathety uktv tena bhartr vargan 01,113.043c abhivdybhyanujt pradakiam avartata 01,114.001 vaiapyana uvca 01,114.001a savatsarhite garbhe gndhry janamejaya 01,114.001c hvaym sa vai kunt garbhrtha dharmam acyutam 01,114.002a s bali tvarit dev dharmyopajahra ha 01,114.002b*1200_01 jnat dharmam agrya vai mantrair vaam upnayat 01,114.002b*1200_02 hto niyamt kunty sarvabhtanamaskta 01,114.002b*1200_03 dade bhagavn dharma satnrthya pave 01,114.002b*1200_04 tasmin bahumge 'raye atage nagottame 01,114.002b*1200_05 por arthe mahbhg kunt dharmam upgamat 01,114.002b*1200_06 tukle ucisnt uklavastr yaasvin 01,114.002b*1200_07 ayy jagrha suro saha dharmea suvrat 01,114.002c jajpa japya vidhivad datta durvsas pur 01,114.002d*1201_01 jagma tato devo dharmo mantrabalt tata 01,114.002d*1201_02 vimne sryasake kunt yatra japasthit 01,114.002d*1201_03 vihasya t tato bry kunti ki te dadmy aham 01,114.002d*1201_04 s ta vihasyamnpi putra dehy abravd idam 01,114.003a sagamya s tu dharmea yogamrtidharea vai 01,114.003c lebhe putra varroh sarvaprabht varam 01,114.004a aindre candrasamyukte muhrte 'bhijite 'ame 01,114.004c div madhyagate srye tithau puye 'bhipjite 01,114.005a samddhayaasa kunt suva samaye sutam 01,114.005c jtamtre sute tasmin vg uvcarri 01,114.006a ea dharmabht reho bhaviyati na saaya 01,114.006b*1202_01 vikrnta satyavk caiva rj pthvy bhaviyati 01,114.006c yudhihira iti khyta po prathamaja suta 01,114.007a bhavit prathito rj triu lokeu viruta 01,114.007c yaas tejas caiva vttena ca samanvita 01,114.008a dhrmika ta suta labdhv pus t punar abravt 01,114.008c prhu katra balajyeha balajyeha suta vu 01,114.008d*1203_01 prhu putr bahutar kartavy karmaviddvij 01,114.008d*1204_01 tata kuntm abhikramya astva bhrata 01,114.008d*1204_02 vyum vhayasveti sa devo balavattara 01,114.008d*1204_03 avamedha kratureho jyotireho divkara 01,114.008d*1204_04 brhmao dvipad reho devareha ca mruta 01,114.008d*1204_05 mruta marut reha sarvapribhir itam 01,114.008d*1204_06 vhaya tva niyamt putrrtha varavarini 01,114.008d*1204_07 sa no ya dsyati suta sa prabalavn nu 01,114.008d*1204_08 bhaviyati varrohe balajyeh hi bhmip 01,114.009a tatas tathokt paty tu vyum evjuhva s 01,114.009b*1205_01 tatas tm gato vyur mgrho mahbala 01,114.009b*1205_02 ki te kunti dadmy adya brhi yat te hdi sthitam 01,114.009b*1205_03 s salajj vihasyha putra dehi surottama 01,114.009b*1205_04 balavanta mahkya sarvadarpaprabhajanam 01,114.009b*1206_01 dvityenopahrea tenoktavidhin puna 01,114.009b*1206_02 tair eva niyamai sthitv mantragrmam udairayat 01,114.009b*1206_03 jagma tato vyu ki karomti cbravt 01,114.009b*1206_04 lajjnvit tata kunt putram aicchan mahbalam 01,114.009b*1206_05 tathstv iti ca t vyu samlabhya diva gata 01,114.009c tasmj jaje mahbhur bhmo bhmaparkrama 01,114.010a tam apy atibala jta vg abhyavadad acyutam 01,114.010c sarve balin reho jto 'yam iti bhrata 01,114.010d*1207_01 jtamtre kumre tu sarvalokasya prthiv 01,114.010d*1207_02 mtra prasusruvu sarve vyathit ca prapedire 01,114.010d*1207_03 vhanni vyaryanta vimucanty arubindava 01,114.010d*1207_04 yathnila samuddhta samartha kampane bhuva 01,114.010d*1207_05 tath manyupartgo bhmo bhmaparkrama 01,114.011a idam atyadbhuta csj jtamtre vkodare 01,114.011c yad akt patito mtu il gtrair acrayat 01,114.011d*1208=00 janamejaya uvca 01,114.011d*1208=05 vaiapyana uvca 01,114.011d*1208_01 katha sa vajrasaghta kumro nyapatad girau 01,114.011d*1208_02 katha tu tena patat il gtrair vicrit 01,114.011d*1208_03 etad icchmi bhagavas tvatta rotu dvijottama 01,114.011d*1208_04 yathvad iha viprare para me 'tra kuthalam 01,114.011d*1208_05 sdhv aya pranam uddia paveya bravmi te 01,114.011d*1209_01 kunt tu saha putrea ytv surucira sara 01,114.011d*1209_02 sntv tu sutam dya daame 'hani ydav 01,114.011d*1209_03 daivatny arcayiyant nirjagmramt pth 01,114.011d*1209_04 ailbhyena gacchantys tad bharatasattama 01,114.011d*1209_05 nicakrma mahvyghro jighsur girigahvart 01,114.011d*1209_06 tam patanta rdla vikya dhanur uttamam 01,114.011d*1209_07 nirbibheda arai pus tribhis tridaavikrama 01,114.011d*1209_08 ndena mahat t tu prayanta girer guhm 01,114.011d*1209_09 dv ailam uprohum aicchat kunt bhayt tad 01,114.011d*1209_10 trst tasy sutas tv akt papta bharatarabha 01,114.011d*1209_11 parvatasyoparisthym adhastd apatac chiu 01,114.011d*1209_12 sa il craym sa vajravad vajricodita 01,114.011d*1209_13 putrasneht tata pur abhyadhvad gires taam 01,114.012a kunt vyghrabhayodvign sahasotpatit kila 01,114.012c nnvabudhyata sasuptam utsage sve vkodaram 01,114.013a tata sa vajrasaghta kumro 'bhyapatad girau 01,114.013c patat tena atadh il gtrair vicrit 01,114.013e t il crit dv pur vismayam gamat 01,114.013f*1210_01 sa tu janmani bhmasya vinadanta mahsvanam 01,114.013f*1210_02 dadara girigastha vyghra vyghraparkrama 01,114.013f*1210_03 drasarakarthya putrasarakaya ca 01,114.013f*1210_04 sad badhanupir abhavat kurunandana 01,114.013f*1210_05 maghe candramas yukte sihe cbhyudite gurau 01,114.013f*1210_06 div madhyagate srye tithau puye trayodam 01,114.013f*1210_07 maitre muhrte s kunt suuve bhmam acyutam 01,114.014a yasminn ahani bhmas tu jaje bharatasattama 01,114.014c duryodhano 'pi tatraiva prajaje vasudhdhipa 01,114.015a jte vkodare pur ida bhyo 'nvacintayat 01,114.015c katha nu me vara putro lokareho bhaved iti 01,114.016a daive puruakre ca loko 'ya hi pratihita 01,114.016c tatra daiva tu vidhin klayuktena labhyate 01,114.017a indro hi rj devn pradhna iti na rutam 01,114.017c aprameyabalotsho vryavn amitadyuti 01,114.018a ta toayitv tapas putra lapsye mahbalam 01,114.018c ya dsyati sa me putra sa varyn bhaviyati 01,114.018d*1211_01 amnun mnu ca sa sagrme haniyati 01,114.018e karma manas vc tasmt tapsye mahat tapa 01,114.019a tata pur mahtej mantrayitv maharibhi 01,114.019c didea kunty kauravyo vrata svatsara ubham 01,114.020a tman ca mahbhur ekapdasthito 'bhavat 01,114.020c ugra sa tapa tasthe paramea samdhin 01,114.021a rirdhayiur deva tridan tam varam 01,114.021c sryea saha dharmtm paryavartata bhrata 01,114.022a ta tu klena mahat vsava pratyabhata 01,114.022c putra tava pradsymi triu lokeu virutam 01,114.023a devn brhman ca suhd crthasdhakam 01,114.023b*1212_01 durhd okajanana sarvabndhavanandanam 01,114.023c suta te 'grya pradsymi sarvmitravinanam 01,114.024a ity ukta kauravo rj vsavena mahtman 01,114.024b*1213_01 kunt rjasut pur apatyrthe 'bhyacodayat 01,114.024b*1213_02 dharma bala ca nicitya yath syd iti bhrata 01,114.024c uvca kunt dharmtm devarjavaca smaran 01,114.024d*1214_01 udarkas tava kalyi tuo devagaevara 01,114.024d*1214_02 dtum icchati te putra yath sakalpita hd 01,114.024d*1214_03 atimnuakarma yaasvinam aridamam 01,114.025a ntimanta mahtmnam dityasamatejasam 01,114.025c durdhara kriyvantam atvdbhutadaranam 01,114.026a putra janaya suroi dhma katriyatejasm 01,114.026c labdha prasdo devendrt tam hvaya ucismite 01,114.026d*1215=00 vaiapyana 01,114.026d*1215_01 jteu dhtarrasya kumreu mahtmasu 01,114.027a evam ukt tata akram juhva yaasvin 01,114.027b*1216_01 tata paryacarat tena balin bhagavn api 01,114.027c athjagma devendro janaym sa crjunam 01,114.027d*1217_01 uttarbhy tu prvbhy phalgunbhy tato div 01,114.027d*1217_02 jtas tu phlgune msi tensau phalguna smta 01,114.028a jtamtre kumre tu vg uvcarri 01,114.028a*1218_01 . . . . . . . . sarvabhtaprahari 01,114.028a*1218_02 stake vartamn t . . . . . . . . 01,114.028c mahgambhranirgho nabho ndayat tad 01,114.028d*1219_01 vat sarvabhtn te cramavsinm 01,114.028d*1219_02 kuntm bhya vispaam uvceda ucismitm 01,114.029a krtavryasama kunti ibitulyaparkrama 01,114.029b*1220_01 ea vryavat reho bhaviyaty aparjita 01,114.029b*1220_02 tath divyni cstri nikhilny hariyati 01,114.029c ea akra ivjeyo yaas te prathayiyati 01,114.030a adity viun prtir yathbhd abhivardhit 01,114.030c tath viusama prti vardhayiyati te 'rjuna 01,114.031a ea madrn vae ktv kur ca saha kekayai 01,114.031c cedikikar ca kurulakma sudhsyati 01,114.031d*1221_01 etasya bhujavryea trsit sarvaatrava 01,114.031d*1221_02 nivtakavac sarve prahsyanti ca jvitam 01,114.031d*1221_03 hirayapuram rujya nihaniyati sayuge 01,114.031d*1221_04 pulomys tu tanayn klakey ca sarvaa 01,114.031d*1221_05 gatvottar dia vro vijitya yudhi prthivn 01,114.031d*1221_06 dhanaratnaugham amitam nayiyati pava 01,114.032a etasya bhujavryea khave havyavhana 01,114.032c medas sarvabhtn tpti ysyati vai parm 01,114.033a grma ca mahpln ea jitv mahbala 01,114.033c bhrtbhi sahito vras trn medhn hariyati 01,114.034a jmadagnyasama kunti viutulyaparkrama 01,114.034c ea vryavat reho bhaviyaty aparjita 01,114.034d*1222_01 ea yuddhe mahdeva toayiyati akaram 01,114.034d*1222_02 astra pupata nma tasmt tud avpsyati 01,114.034d*1222_03 nivtakavac nma daity vibudhavidvia 01,114.034d*1222_04 akrjay mahbhus tn vadhiyati te suta 01,114.035a tath divyni cstri nikhilny hariyati 01,114.035c viprana riya cyam hart puruarabha 01,114.036a etm atyadbhut vca kuntputrasya stake 01,114.036c uktavn vyur ke kunt urva csya tm 01,114.037a vcam uccritm uccais t niamya tapasvinm 01,114.037c babhva paramo hara ataganivsinm 01,114.038a tath deva ca sendr ca divaukasm 01,114.038c ke dundubhn ca babhva tumula svana 01,114.039a udatihan mahghoa pupavibhir vta 01,114.039c samavetya ca devn ga prtham apjayan 01,114.040a kdravey vainatey gandharvpsarasas tath 01,114.040c prajn pataya sarve sapta caiva maharaya 01,114.041a bharadvja kayapo gautama ca; vivmitro jamadagnir vasiha 01,114.041c ya codito bhskare 'bht pranae; so 'py atrtrir bhagavn jagma 01,114.042a marcir agir caiva pulastya pulaha kratu 01,114.042c daka prajpati caiva gandharvpsarasas tath 01,114.043a divyamlymbaradhar sarvlakrabhit 01,114.043b*1223_01 te ca prak martyeu sarvopaskrasabht 01,114.043c upagyanti bbhatsum upantyanti cpsar 01,114.043d*1224_01 tath maharaya cpi jepus tatra samantata 01,114.043d*1225_01 tato gandharvatryeu praadatsu vihyasi 01,114.043e gandharvai sahita rmn prgyata ca tumburu 01,114.044a bhmasenograsenau ca ryur anaghas tath 01,114.044c gopatir dhtarra ca sryavarc ca saptama 01,114.045a yugapas tapa krir nandi citrarathas tath 01,114.045c trayodaa liir parjanya ca caturdaa 01,114.046a kali pacadaa ctra nrada caiva oaa 01,114.046c sad v bhad v bhaka karla ca mahya 01,114.047a brahmacr bahugua supara ceti viruta 01,114.047c vivvasur bhumanyu ca sucandro daamas tath 01,114.048a gtamdhuryasapannau vikhytau ca hahhuh 01,114.048c ity ete devagandharv jagus tatra nararabham 01,114.049a tathaivpsaraso h sarvlakrabhit 01,114.049c nantur vai mahbhg jagu cyatalocan 01,114.050a ann cnavady ca priyamukhy guvar 01,114.050c adrik ca tath sc mirake alambus 01,114.051a marci icuk caiva vidyutpar tilottam 01,114.051c agnik laka kem dev rambh manoram 01,114.051d*1226_01 urva caiva rjendra nantur gtanisvanai 01,114.052a asit ca subhu ca supriy suvapus tath 01,114.052c puark sugandh ca surath ca pramthin 01,114.053a kmy radvat caiva nantus tatra saghaa 01,114.053c menak sahajany ca parik pujikasthal 01,114.054a kratusthal ghtc ca vivc prvacitty api 01,114.054c umlocety abhivikhyt pramloceti ca t daa 01,114.054e urvay ekdaty et jagur yatalocan 01,114.055a dhtryam ca mitra ca varuo 'o bhagas tath 01,114.055c indro vivasvn p ca tva ca savit tath 01,114.056a parjanya caiva viu ca dity pvakrcia 01,114.056b*1227_01 ity ete dvdadity jvalanta sryavarcasa 01,114.056c mahimna pavasya vardhayanto 'mbare sthit 01,114.057a mgavydha ca arva ca nirti ca mahya 01,114.057c ajaikapd ahirbudhnya pink ca paratapa 01,114.058a dahano 'thevara caiva kapl ca vi pate 01,114.058c sthur bhava ca bhagavn rudrs tatrvatasthire 01,114.059a avinau vasava cau maruta ca mahbal 01,114.059b*1228_01 nsatya caiva dasra ca smtau dvv avinv iti 01,114.059b*1228_02 tau cvinau tath sdhys tasysa janmani sthit 01,114.059b*1228_03 kratur dakas tapa satya kla kmo dhuris tath 01,114.059b*1228_04 kurumn madhum caiva rocamna ca tejas 01,114.059c vivedevs tath sdhys tatrsan parisasthit 01,114.060a karkoako 'tha ea ca vsuki ca bhujagama 01,114.060c kacchapa cpakua ca takaka ca mahoraga 01,114.061a yayus tejas yukt mahkrodh mahbal 01,114.061c ete cnye ca bahavas tatra ng vyavasthit 01,114.061d*1229_01 mahn pitmahas tv ena vastrerajas tad 01,114.061d*1229_02 pratijagrha naptra rjariparivrita 01,114.061d*1229_03 sagarembarea nahuea yaytin 01,114.061d*1229_04 dhmat dhundhumrea rjoparicarea ha 01,114.061d*1229_05 mucukundena mndhtr ibinrianemin 01,114.061d*1229_06 bharatena dilpena sarvai ca janamejaya 01,114.061d*1229_07 pru srdha npatibhir jagrha kurupugavam 01,114.061d*1229_08 anye ca bahavas tatra samsan rjasattam 01,114.061d*1229_09 ete cnye ca bahavo naralokdhips tath 01,114.061d*1229_10 devalokd ihgamya praikanta bharatarabham 01,114.061d*1229_11 vidyotamna vapu bhsayanta dio daa 01,114.061d*1229_12 lakaair vyajitair yukta sarvair mhtmyascakai 01,114.061d*1230_01 t ca devagan sarvs tapasiddh maharaya 01,114.061d*1230_02 vimnagiryagragatn dadur netare jan 01,114.062a trkya crianemi ca garua csitadhvaja 01,114.062c arua crui caiva vainatey vyavasthit 01,114.063a tad dv mahad carya vismit munisattam 01,114.063c adhik sma tato vttim avartan pavn prati 01,114.063d*1231_01 pu prtena manas devatdn apjayat 01,114.063d*1231_02 pun pjit dev pratycur npasattamam 01,114.063d*1231_03 prdurbhto hy aya dharmo devatn prasdaja 01,114.063d*1231_04 mtariv hy aya bhmo balavn arimardana 01,114.063d*1231_05 skd indra svaya jta prasdc ca atakrato 01,114.063d*1231_06 pittvd devatn hi nsti puyataras tvay 01,114.063d*1231_07 pitm amukto 'si svarga prpsyasi puyabhk 01,114.063d*1231_08 ity uktv devat sarv viprajagmur yathgatam 01,114.064a pus tu punar evain putralobhn mahya 01,114.064c prhiod daranyg kunt tv enam athbravt 01,114.065a nta caturtha prasavam patsv api vadanty uta 01,114.065c ata para cri syt pacame bandhak bhavet 01,114.066a sa tva vidvan dharmam ima buddhigamya katha nu mm 01,114.066c apatyrtha samutkramya pramdd iva bhase 01,114.066d*1232=00 pu 01,114.066d*1232_01 evam etad dharmastra yath vadasi tat tath 01,115.001 vaiapyana uvca 01,115.001a kuntputreu jteu dhtarrtmajeu ca 01,115.001c madrarjasut pu raho vacanam abravt 01,115.002a na me 'sti tvayi satpo vigue 'pi paratapa 01,115.002b*1233_01 na tpo yauvanasthy parbhava katha ca na 01,115.002c nvaratve varrhy sthitv cnagha nityad 01,115.003a gndhry caiva npate jta putraata tath 01,115.003c rutv na me tath dukham abhavat kurunandana 01,115.004a ida tu me mahad dukha tulyatym aputrat 01,115.004c diy tv idn bhartur me kuntym apy asti satati 01,115.005a yadi tv apatyasatna kuntirjasut mayi 01,115.005c kuryd anugraho me syt tava cpi hita bhavet 01,115.006a stambho hi me sapatntvd vaktu kuntisut prati 01,115.006c yadi tu tva prasanno me svayam en pracodaya 01,115.007 pur uvca 01,115.007a mampy ea sad mdri hdy artha parivartate 01,115.007c na tu tv prasahe vaktum iniavivakay 01,115.008a tava tv ida mata jtv prayatiymy ata param 01,115.008c manye dhruva mayokt s vaco me pratipatsyate 01,115.009 vaiapyana uvca 01,115.009a tata kunt puna pur vivikta idam abravt 01,115.009b*1234_01 anughva kalyi madrarjasutm api 01,115.009c kulasya mama satna lokasya ca kuru priyam 01,115.010a mama cpianya prvem api ctmana 01,115.010c matpriyrtha ca kalyi kuru kalyam uttamam 01,115.010d*1235_01 kulasya piavddhi ca kulasya kulasatati 01,115.010d*1235_02 mama ceasya nirvttis tava cpi para yaa 01,115.011a yaaso 'rthya caiva tva kuru karma sudukaram 01,115.011c prpydhipatyam indrea yajair ia yaorthin 01,115.012a tath mantravido viprs tapas taptv sudukaram 01,115.012c gurn abhyupagacchanti yaaso 'rthya bhmini 01,115.013a tath rjaraya sarve brhma ca tapodhan 01,115.013c cakrur uccvaca karma yaaso 'rthya dukaram 01,115.013d*1236_01 tath rjarayo dhr manuvainydaya pthak 01,115.013d*1236_02 yao 'rtha dharmayuktni cakru karmi obhane 01,115.014a s tva mdr plaveneva trayemm anindite 01,115.014c apatyasavibhgena par krtim avpnuhi 01,115.014d*1237_01 dharma vai dharmastrokta yath vadasi tat tath 01,115.014d*1237_02 tasmd anugraha mdry kuruva varavarini 01,115.015a evam uktbravn mdr sakc cintaya daivatam 01,115.015c tasmt te bhavitpatyam anurpam asaayam 01,115.015d*1238_01 kunty mantre kte tasmin vidhidena karma 01,115.015d*1238_02 tato rjasut snt ayane savivea ha 01,115.016a tato mdr vicryaiva jagma manasvinau 01,115.016c tv gamya sutau tasy janaym satur yamau 01,115.017a nakula sahadeva ca rpepratimau bhuvi 01,115.017c tathaiva tv api yamau vg uvcarri 01,115.017d*1239_01 karmato bhaktita caiva balato 'pi nayais tath 01,115.018a rpasattvaguopetv etv any jann ati 01,115.018c bhsatas tejastyartha rpadraviasapad 01,115.019a nmni cakrire te ataganivsina 01,115.019c bhakty ca karma caiva tathrbhir vi pate 01,115.020a jyeha yudhihirety hur bhmaseneti madhyamam 01,115.020c arjuneti ttya ca kuntputrn akalpayan 01,115.021a prvaja nakulety eva sahadeveti cparam 01,115.021c mdrputrv akathayas te vipr prtamnas 01,115.021e anusavatsara jt api te kurusattam 01,115.021f*1240_01 puputr vyarjanta paca savatsar iva 01,115.021f*1241_01 anvavartanta prth ca mdrputrau tathaiva ca 01,115.021f*1242_01 mahsattv mahvry mahbalaparkram 01,115.021f*1242_02 pur dv suts ts tu devarpn mahaujasa 01,115.021f*1242_03 muda paramik lebhe nananda ca nardhipa 01,115.021f*1242_04 m api sarve ataganivsinm 01,115.021f*1242_05 priy babhvus ts ca tathaiva muniyoitm 01,115.022a kuntm atha puna pur mdryarthe samacodayat 01,115.022c tam uvca pth rjan rahasy ukt sat sad 01,115.023a ukt sakd dvandvam e lebhe tensmi vacit 01,115.023c bibhemy asy paribhavn nr gatir d 01,115.024a njsiam aha mh dvandvhvne phaladvayam 01,115.024c tasmn nha niyoktavy tvayaio 'stu varo mama 01,115.025a eva po sut paca devadatt mahbal 01,115.025c sabht krtimantas te kuruvaavivardhan 01,115.025d*1243_01 devaujasa sattvavanta sarvastravirad 01,115.025d*1243_02 divyasahanan sarve sarve bhsvaramrtaya 01,115.026a ubhalakaasapann somavat priyadaran 01,115.026c sihadarp mahevs sihavikrntagmina 01,115.026d*1244_01 sihorask sihasattv sihk sihavikram 01,115.026e sihagrv manuyendr vavdhur devavikram 01,115.027a vivardhamns te tatra puye haimavate girau 01,115.027c vismaya janaym sur mahar sameyum 01,115.028a te ca paca ata caiva kuruvaavivardhan 01,115.028c sarve vavdhur alpena klenpsv iva nraj 01,115.028d@067=0047 vaiapyana 01,115.028d@067_0001 jtamtrn updya ataganivsina 01,115.028d@067_0002 po putrn amanyanta tpas svn ivtmajn 01,115.028d@067_0003 tatas tu vaya sarve vasudevapurogam 01,115.028d@067_0004 pu pabhayd bhta atagam upeyivn 01,115.028d@067_0005 tatraiva munibhi srdha tpaso 'bht tapa caran 01,115.028d@067_0006 kamlaphalhras tapasv niyatendriya 01,115.028d@067_0007 yogadhynaparo rj babhveti ca vdak 01,115.028d@067_0008 prabruvanti sma bahavas tac chrutv okakarit 01,115.028d@067_0009 po prtisamyukt kad royma satkath 01,115.028d@067_0010 ity eva kathayantas te vaya saha bndhavai 01,115.028d@067_0011 po putrgama rutv sarve harasamanvit 01,115.028d@067_0012 sabhjayantas te 'nyonya vasudeva vaco 'bruvan 01,115.028d@067_0013 na bhaveran kriyhn po putr mahbal 01,115.028d@067_0014 po priyahitnve preaya tva purohitam 01,115.028d@067_0015 vasudevas tathety uktv visasarja purohitam 01,115.028d@067_0016 yuktni ca kumr pribarhy anekaa 01,115.028d@067_0017 kunt mdr ca sadiya dsadsparicchadam 01,115.028d@067_0018 gvo hiraya rpya ca preaym sa bhrata 01,115.028d@067_0019 tni sarvi saghya prayayau sa purohita 01,115.028d@067_0020 tam gata dvijareha kyapa vai purohitam 01,115.028d@067_0021 pjaym sa vidhivat pu parapurajaya 01,115.028d@067_0022 pth mdr ca sahe vasudeva praasatm 01,115.028d@067_0023 tata pu kriy sarv pavnm akrayat 01,115.028d@067_0024 garbhdhndiktyni caulopanayanni ca 01,115.028d@067_0025 kyapa ktavn sarvam upkarma ca bhrata 01,115.028d@067_0026 caulopanayand rdhva vabhk yaasvina 01,115.028d@067_0027 vaidikdhyayane sarve samapadyanta prag 01,115.028d@067_0028 aryte pata putra uko nma paratapa 01,115.028d@067_0029 yena sgaraparyant dhanu nirjit mah 01,115.028d@067_0030 avamedhaatair iv sa mahtm mahmakhai 01,115.028d@067_0031 rdhya devat sarv pitn api mahmati 01,115.028d@067_0032 atage tapas tepe kamlaphalana 01,115.028d@067_0033 tenopakaraarehai ikay copabhit 01,115.028d@067_0034 tatprasdd dhanurvede samapadyanta prag 01,115.028d@067_0035 gady prago bhmas tomareu yudhihira 01,115.028d@067_0036 asicarmai nitau yamau sattvavat varau 01,115.028d@067_0037 dhanurvede gata pra savyasc paratapa 01,115.028d@067_0038 ukena samanujto matsamo 'yam iti prabho 01,115.028d@067_0039 anujya tato rj akti khaga tath arn 01,115.028d@067_0040 dhanu ca dadat rehas tlamtra mahprabham 01,115.028d@067_0041 viphakuranrcn gdhrapakn alaktn 01,115.028d@067_0042 dadau prthya saho mahoragasamaprabhn 01,115.028d@067_0043 avpya sarvaastri mudito vsavtmaja 01,115.028d@067_0044 mene sarvn mahpln aparyptn svatejas 01,115.028d@067_0045 ekavarntars tv eva parasparam aridam 01,115.028d@067_0046 anvavardhanta prth ca mdrputrau tathaiva ca 01,115.028d@067_0047 pavn tathyus tva u kauravanandana 01,115.028d@067_0048 jagma hstinapura oabdo yudhihira 01,115.028d@067_0049 bhmasena pacadae bbhatsur vai caturdae 01,115.028d@067_0050 trayodabdau ca yamau jagmatur ngashvayam 01,115.028d@067_0051 tatra trayodabdni dhrtarrai sahoit 01,115.028d@067_0052 a ca ms jatughn mukt jto ghaotkaca 01,115.028d@067_0053 amsn ekacakry vara pclake ghe 01,115.028d@067_0054 dhrtarrai sahoitv paca vari bhrata 01,115.028d@067_0055 indraprasthe 'vasas tatra tri vari viatim 01,115.028d@067_0056 dvdabdn athaika ca vibhramadytanirjit 01,115.028d@067_0057 bhuktv atriata rjya sgarnt vasudharm 01,115.028d@067_0058 msai abhir mahtmna sarve kaparya 01,115.028d@067_0059 rjye parikita sthpya i gatim avpnuvan 01,115.028d@067_0060 eva yudhihirasypi yur aottara atam 01,115.028d@067_0061 arjunt keavo jyehas tribhir msair mahbhuja 01,115.028d@067_0062 kt sakarao jyehas tribhir msair mahbala 01,116.001 vaiapyana uvca 01,116.001a daranys tata putrn pu paca mahvane 01,116.001c tn payan parvate reme svabhubalaplitn 01,116.002a supupitavane kle kad cin madhumdhave 01,116.002b*1245_01 pre caturdae vare phalgunasya ca dhmata 01,116.002b*1245_02 tad uttaraphalguny pravtte svastivcane 01,116.002b*1245_03 rakae vismt kunt vyagr brhmaabhojane 01,116.002b*1245_04 purohitena saha s brhman paryaveayat 01,116.002b*1245_05 tasmin kle samhya mdr madanamohita 01,116.002c bhtasamohane rj sabhryo vyacarad vanam 01,116.003a palais tilakai ctai campakai pribhadrakai 01,116.003c anyai ca bahubhir vkai phalapupasamddhibhi 01,116.003d*1246_01 karikrair aokai ca kearair atimuktakai 01,116.003d*1247_01 tad kurabakai caiva mattabhramarakjitai 01,116.003d*1247_02 ctair majiribhi caiva prijtavanair api 01,116.003d*1248_01 parapuopasaghuasagtai apadair api 01,116.003d*1249_01 jambdumbarasaihuair vaair mrtakair dhavai 01,116.003d*1249_02 nprjunakadambai ca badarair ngakesarai 01,116.003d*1249_03 tamlair bilvakais tlai panasair vanakiukai 01,116.003d*1249_04 mattabhramarasagtakokilasvanamiritam 01,116.003d*1250_01 hintlakadallai panasair vanakiukai 01,116.003d*1251_01 bakulais tilakais tlai panasair vanakiukai 01,116.004a jalasthnai ca vividhai padminbhi ca obhitam 01,116.004b*1252_01 nnvihagasaghua parapuaninditam 01,116.004b*1253_01 samkya ca tatas tatra ramya kusumita drumam 01,116.004c por vana tu saprekya prajaje hdi manmatha 01,116.004d*1254_01 mattabhramarasagta kokilasvanamiritam 01,116.004d*1254_02 gyamnais tu gandharvai pur ngapure yath 01,116.005a prahamanasa tatra viharanta yathmaram 01,116.005c ta mdry anujagmaik vasana bibhrat ubham 01,116.006a samkama sa tu t vayasth tanuvsasam 01,116.006c tasya kma pravavdhe gahane 'gnir ivotthita 01,116.007a rahasy tmasam dv rj rjvalocanm 01,116.007c na aka niyantu ta kma kmabaltkta 01,116.007d*1255_01 atha so 'dae vare tau mdrm alaktm 01,116.007d*1255_02 juhva tata pu parttm yaasvinm 01,116.008a tata en bald rj nijagrha rahogatm 01,116.008c vryamas tay devy visphuranty yathbalam 01,116.009a sa tu kmaparttm ta pa nnvabudhyata 01,116.009c mdr maithunadharmea gacchamno bald iva 01,116.010a jvitntya kauravyo manmathasya vaa gata 01,116.010c paja bhayam utsjya jagmaiva balt priym 01,116.011a tasya kmtmano buddhi skt klena mohit 01,116.011c sapramathyendriyagrma prana saha cetas 01,116.012a sa tay saha sagamya bhryay kurunandana 01,116.012c pu paramadharmtm yuyuje kladharma 01,116.012d*1256_01 kaenbhyapatad rj rjadhn yamasya vai 01,116.013a tato mdr samligya rjna gatacetasam 01,116.013c mumoca dukhaja abda puna punar atva ha 01,116.013d*1257_01 ta rutv karua abda sahasotpatita tad 01,116.014a saha putrais tata kunt mdrputrau ca pavau 01,116.014c jagmu sahits tatra yatra rj tathgata 01,116.015a tato mdry abravd rjann rt kuntm ida vaca 01,116.015c ekaiva tvam ihgaccha tihantv atraiva drak 01,116.016a tac chrutv vacana tasys tatraivvrya drakn 01,116.016c hatham iti vikruya sahasopajagma ha 01,116.017a dv pu ca mdr ca aynau dharatale 01,116.017c kunt okapartg vilalpa sudukhit 01,116.018a rakyamo may nitya vra satatam tmavn 01,116.018c katha tvam abhyatikrnta pa jnan vanaukasa 01,116.019a nanu nma tvay mdri rakitavyo jandhipa 01,116.019c s katha lobhitavat vijane tva nardhipam 01,116.019d*1258=00 mdr 01,116.019d*1258_01 vidhin coditasysya m dv vijane vane 01,116.019d*1258_02 acintayitv tac chpa prahara samajyata 01,116.020a katha dnasya satata tvm sdya rahogatm 01,116.020c ta vicintayata pa prahara samajyata 01,116.021a dhany tvam asi bhlki matto bhgyatar tath 01,116.021c davaty asi yad vaktra prahasya mahpate 01,116.022 mdry uvca 01,116.022a vilobhyamnena may vryamena csakt 01,116.022c tm na vrito 'nena satya dia cikru 01,116.022d@068=0000 vaiapyana 01,116.022d@068=0019 kunt 01,116.022d@068=0032 vaiapyana 01,116.022d@068=0037 yudhihira 01,116.022d@068=0045 bhma 01,116.022d@068=0052 vaiapyana 01,116.022d@068=0053 arjuna 01,116.022d@068=0057 vaiapyana 01,116.022d@068=0058 yamau 01,116.022d@068=0061 vaiapyana 01,116.022d@068_0001 tasys tad vacana rutv kunt okgnidpit 01,116.022d@068_0002 papta sahas bhmau chinnamla iva druma 01,116.022d@068_0003 nice patit bhmau mohe na tu cacla s 01,116.022d@068_0004 tasmin kae ktasnnam amalmbarasavtam 01,116.022d@068_0005 alakrakta pu ayna ayane ubhe 01,116.022d@068_0006 kuntm utthpya mdr tu mohenviacetanm 01,116.022d@068_0007 ehy ehti ca t kunt daraym sa kauravam 01,116.022d@068_0008 pdayo patit kunt punar utthya bhmipam 01,116.022d@068_0009 raktacandanadigdhga mahrajatavsasam 01,116.022d@068_0010 sasmitena tu vaktrea gadantam iva bhratm 01,116.022d@068_0011 parirabhya tad mohd vilalpkulendriy 01,116.022d@068_0012 mdr cpi samligya rjna vilalpa s 01,116.022d@068_0013 ta tathyina pum aya saha craai 01,116.022d@068_0014 abhyetya sahit sarve okd ary avartayan 01,116.022d@068_0015 asta gatam ivditya saukam iva sgaram 01,116.022d@068_0016 dv pu naravyghra ocanti sma maharaya 01,116.022d@068_0017 samnaok aya pav ca bubhvire 01,116.022d@068_0018 te samvsite viprair vilepatur anindite 01,116.022d@068_0019 h rjan kasya nau hitv gacchasi tridalayam 01,116.022d@068_0020 h rjan mama mandy katha mdr sametya vai 01,116.022d@068_0021 nidhana prptavn rjan madbhgyaparisakayt 01,116.022d@068_0022 yudhihira bhmasenam arjuna ca yamv ubhau 01,116.022d@068_0023 kasmt putrn priyn hitv prayto 'si vi pate 01,116.022d@068_0024 nna tv trida dev pratinandanti bhrata 01,116.022d@068_0025 yath hi tapa ugra te carita viprasasadi 01,116.022d@068_0026 vbhy sahito rjan gamiyasi diva ubham 01,116.022d@068_0027 jamhjamhn karma carit gatim 01,116.022d@068_0028 nanu nma sahvbhy gamiymti nas tvay 01,116.022d@068_0029 pratijta kurureha yadsi vanam gata 01,116.022d@068_0030 vbhy tv eva sahito gamiyasi vi pate 01,116.022d@068_0031 muhrta kamyat rjann rokyva cit tava 01,116.022d@068_0032 vilapitv bha tv eva nisaje patite bhuvi 01,116.022d@068_0033 yath viddhe hate mgyau lubdhair vanagate tath 01,116.022d@068_0034 yudhihiramukh sarve pav vedaprag 01,116.022d@068_0035 te 'py gatya pitur mle nisaj patit bhuvi 01,116.022d@068_0036 po pdau parivajya vilapanti sma pav 01,116.022d@068_0037 h vina sma tteti h vinth bhavmahe 01,116.022d@068_0038 tvadvihn mahprja katha vartma blak 01,116.022d@068_0039 lokanthasya putr smo na santh bhavmahe 01,116.022d@068_0040 kaenaiva mahrja aho lokasya citrat 01,116.022d@068_0041 nsmadvidh rjaputr adhany santi bhrata 01,116.022d@068_0042 tvadvinc ca rjendra rjyapraskhalant tath 01,116.022d@068_0043 bndhavnm athjnt prpt sma vyasana vayam 01,116.022d@068_0044 ki kariymahe rjan kartavya na prasdatm 01,116.022d@068_0045 hitv rjya ca bhog ca ataganivsin 01,116.022d@068_0046 tvay labdh sma rjendra mahat tapas vayam 01,116.022d@068_0047 hitv mna vana gatv svayam htya bhakaam 01,116.022d@068_0048 kamlaphalair vanyair bharaa vai tvay ktam 01,116.022d@068_0049 putrn utpdya pitaro yam icchanti mahtmana 01,116.022d@068_0050 trivargaphalam icchantas tasya klo 'yam gata 01,116.022d@068_0051 abhuktvaiva phala rjan gantu nrhasi bhrata 01,116.022d@068_0052 ity evam uktv pitara bhmo 'pi vilalpa ha 01,116.022d@068_0053 praaa bhrata vaa pun punar uddhtam 01,116.022d@068_0054 tasmis tapovanagate naa rjya sarrakam 01,116.022d@068_0055 punar nistrita katra puputrair mahtmabhi 01,116.022d@068_0056 etac chrutv tu moditv gantum arhasi kaurava 01,116.022d@068_0057 ity evam uktv pitara vilalpa dhanajaya 01,116.022d@068_0058 dusacaya tapa ktv labdhv nau bharatarabha 01,116.022d@068_0059 putralbhasya mahata urdiphala tvay 01,116.022d@068_0060 na cvpta ki cid eva rjya pitr yath pur 01,116.022d@068_0061 evam uktv yamau cpi vilepatur athturau 01,116.023 kunty uvca 01,116.023a aha jyeh dharmapatn jyeha dharmaphala mama 01,116.023c avaya bhvino bhvn m m mdri nivartaya 01,116.024a anveymha bhartram aha pretavaa gatam 01,116.024c uttiha tva visjyainam imn rakasva drakn 01,116.024d*1259=02 vaiapyana 01,116.024d*1259_01 avpya putrl labdhtm vrapatntvam arthaye 01,116.024d*1259_02 madrarjasut kuntm ida vacanam abravt 01,116.025 mdry uvca 01,116.025a aham evnuysymi bhartram apalyinam 01,116.025c na hi tptsmi kmn taj jyeh anumanyatm 01,116.026a m cbhigamya ko 'ya kmd bharatasattama 01,116.026c tam ucchindym asya kma katha nu yamasdane 01,116.026d*1260_01 mama hetor gato rj diva rjarisattama 01,116.026d*1260_02 na caiva td buddhir bndhav ca na td 01,116.026d*1260_03 na cotsahe dhrayitu prn bhartvinkt 01,116.026d*1260_04 tasmt tam anuysymi ynta vaivasvatakayam 01,116.027a na cpy aha vartayant nirviea suteu te 01,116.027c vttim rye cariymi sped enas tath hi mm 01,116.027d*1261_01 tva tu matsutayor nitya tvatsuteu sam sad 01,116.028a tasmn me sutayo kunti vartitavya svaputravat 01,116.028c m hi kmayamno 'ya rj pretavaa gata 01,116.028d*1262_01 anveymi ca bhartra vrajanta yamasdanam 01,116.029a rja arrea saha mampda kalevaram 01,116.029c dagdhavya supraticchannam etad rye priya kuru 01,116.030a drakev apramatt ca bhaveth ca hit mama 01,116.030c ato 'nyan na prapaymi sadeavya hi ki cana 01,116.030d*1263_01 tasys tad vacana rutv kunt okgnidpit 01,116.030d*1263_02 papta sahas bhmau chinnamla iva druma 01,116.030d*1263_03 nice patit bhmau mohenaiva cacla s 01,116.030d*1263_04 tasmin kae ktasnna mahad ambarasavtam 01,116.030d*1263_05 alakrakta pu ayna ayane ubhe 01,116.030d*1263_06 kuntm utthpya mdr tu mohenviacetanm 01,116.030d*1263_07 ehy ehi kunti m rod daraymi svakautukam 01,116.030d*1263_08 pdayo patit kunt punar utthya bhmipam 01,116.030d*1263_09 raktacandanadigdhga mahrajatavsasam 01,116.030d@069=0000 vaiapyana 01,116.030d@069=0016 kunt 01,116.030d@069=0020 mdr 01,116.030d@069=0028 vaiapyana 01,116.030d@069_0001 ayas tn samvsya pavn satyavikramn 01,116.030d@069_0002 cu kunt ca mdr ca samvsya tapasvina 01,116.030d@069_0003 subhage blaputre tu na martavya katha cana 01,116.030d@069_0004 pav cpi neyma kururra paratapn 01,116.030d@069_0005 adharmev arthajteu dhtarra ca lobhavn 01,116.030d@069_0006 sa kadcin na varteta paveu yathvidhi 01,116.030d@069_0007 kunty ca vayo nth kuntibhojas tathaiva ca 01,116.030d@069_0008 mdry ca balin reha alyo bhrt mahratha 01,116.030d@069_0009 bhartr tu maraa srdha phalavan ntra saaya 01,116.030d@069_0010 yuvbhy dukara caitad vadanti dvijapugav 01,116.030d@069_0011 mte bhartari sdhv str brahmacarye vyavasthit 01,116.030d@069_0012 yamai ca niyamai rnt manovkkyajai ubhai 01,116.030d@069_0013 bhartra cintayant s bhartra nistarec chubh 01,116.030d@069_0014 trita cpi bhart syd tm putrais tathaiva ca 01,116.030d@069_0015 tasmj jvitam evaitad yuvayor vidma obhanam 01,116.030d@069_0016 yath pos tu nirdeas tath vipragaasya ca 01,116.030d@069_0017 j irasi nikipt kariymi ca tat tath 01,116.030d@069_0018 yad hur bhagavanto hi tan manye obhana param 01,116.030d@069_0019 bhartu ca mama putr mama caiva na saaya 01,116.030d@069_0020 kunt samarth putr yogakemasya dhrae 01,116.030d@069_0021 assy hi na sam buddhy yady api syd arundhat 01,116.030d@069_0022 kunty ca vayo nth kuntibhojas tathaiva ca 01,116.030d@069_0023 nha tvam iva putr samarth dhrae tath 01,116.030d@069_0024 sha bhartram anviye satpt na tv aha tath 01,116.030d@069_0025 bhartlokasya tu jyeh dev mm anumanyatm 01,116.030d@069_0026 dharmajasya ktajasya satyasadhasya dhmata 01,116.030d@069_0027 pdau paricariymi tathrydyanumanyatm 01,116.030d@069_0028 evam uktv mahrja madrarjasut ubh 01,116.030d@069_0029 dadau kuntyai yamau mdr irasbhipraamya ca 01,116.030d@069_0030 abhivdya maharn s parivajya ca pavn 01,116.030d@069_0031 mrdhny upghrya bahua prthn tmasutau tath 01,116.030d@069_0032 haste yudhihira ghya mdr vkyam abhata 01,116.030d@069_0033 kunt mt aha dhtr yumka tu pit mta 01,116.030d@069_0034 yudhihira pit jyeha catur dharmata sad 01,116.030d@069_0035 vddhdyupsansakt satyadharmaparya 01,116.030d@069_0036 td na vinayanti naiva ynti parbhavam 01,116.030d@069_0037 tasmt sarve kurudhva vai guruvttim atandrit 01,116.030d@069_0038 ca pthy ca namasktya puna puna 01,116.030d@069_0039 ysakpa mdr pratyuvca pth tata 01,116.030d@069_0040 dhany tvam asi vreyi nsti str sad tvay 01,116.030d@069_0041 vrya teja ca yoga ca mhtmya ca yaasvinm 01,116.030d@069_0042 kunti drakyasi putr pacnm amitaujasm 01,116.030d@069_0043 sanidhau yai may vg abhyudrit 01,116.030d@069_0044 didkamay svarga na mamai vth bhavet 01,116.030d@069_0045 ry cpy abhivdy ca mama pjy ca sarvata 01,116.030d@069_0046 jyeh varih tva devi bhit svaguai ubhai 01,116.030d@069_0047 abhyanujtum icchmi tvay ydavanandini 01,116.030d@069_0048 dharma svarga ca krti ca tvatkte 'ham avpnuym 01,116.030d@069_0049 yath tath vidhatsveha m ca krr vicram 01,116.030d@069_0050 bpasadigdhay vc kunty uvca yaasvin 01,116.030d@069_0051 anujtsi kalyi tridive sagamo 'stu te 01,116.030d@069_0052 bhartr saha vilki kipram adyaiva bhmini 01,116.030d@069_0053 sagat svargaloke tva rameth vat sam 01,116.030d@069_0054 tata purohita sntv pretakarmai praga 01,116.030d@069_0055 hirayaakaln jya tiln dadhi ca tauln 01,116.030d@069_0056 udakumbha saparau samanya tapasvibhi 01,116.030d@069_0057 avamedhgnim htya yathnyya samantata 01,116.030d@069_0058 kyapa kraym sa po pretasya t kriym 01,116.030d@069_0059 purohitoktavidhin po putro yudhihira 01,116.030d@069_0060 tengnindahat pu ktv cpi kriys tad 01,116.030d@069_0061 rudan okbhisatapta papta bhuvi pava 01,116.030d@069_0062 n putrn pth caiva visjya ca nptmajn 01,116.031 vaiapyana uvca 01,116.031a ity uktv ta citgnistha dharmapatn nararabham 01,116.031c madrarjtmaj tram anvrohad yaasvin 01,116.031d*1264_01 hatmbarasavto bhrtbhi sahito 'nagha 01,116.031d*1264_02 udaka ktavs tatra purohitamate sthita 01,116.031d*1264_03 arhatas tasya ktyni ataganivsina 01,116.031d*1264_04 tpas vidhivac cakru cra ibhi saha 01,116.031d*1265_01 tpas vidhivat karma kraym sur tmajai 01,117.001 vaiapyana uvca 01,117.001a por avabhtha ktv devakalp maharaya 01,117.001c tato mantram akurvanta te sametya tapasvina 01,117.002a hitv rjya ca rra ca sa mahtm mahtap 01,117.002c asmin sthne tapas taptu tpas araa gata 01,117.003a sa jtamtrn putr ca dr ca bhavatm iha 01,117.003c pradyopanidhi rj pu svargam ito gata 01,117.003d*1266_01 tasyemn tmajn deha bhry ca sumahtmana 01,117.003d*1266_02 svarra ghya gacchmo dharma ea hi na smta 01,117.003d*1267_01 tasmt ktya parkadhvam iti hovca dharmavit 01,117.003d*1267_02 uka paramakalyo gir samabhibhata 01,117.004a te parasparam mantrya sarvabhtahite rat 01,117.004b*1268_01 dharma caiva purasktya reh matim akurvata 01,117.004b*1268_02 kuruketram ita kunt t saputr naymahe 01,117.004c po putrn purasktya nagara ngashvayam 01,117.005a udramanasa siddh gamane cakrire mana 01,117.005c bhmya pavn dtu dhtarrya caiva hi 01,117.006a tasminn eva kae sarve tn dya pratasthire 01,117.006c por dr ca putr ca arra caiva tpas 01,117.006d*1269_01 dya prasthit sarve atagn nagottamt 01,117.007a sukhin s pur bhtv satata putravatsal 01,117.007c prapann drgham adhvna sakipta tad amanyata 01,117.008a s nadrghea klena saprpt kurujgalam 01,117.008c vardhamnapuradvram sasda yaasvin 01,117.008d*1270_01 dvria tpas c rjna ca prakaya 01,117.008d*1270_02 te tu gatv kaenaiva sabhy vinivedit 01,117.009a ta craasahasr munnm gama tad 01,117.009c rutv ngapure n vismaya samajyata 01,117.010a muhrtodita ditye sarve dharmapuraskt 01,117.010c sadrs tpasn drau niryayu puravsina 01,117.011a strsagh katrasagh ca ynasaghn samsthit 01,117.011c brhmaai saha nirjagmur brhman ca yoita 01,117.012a tath vidrasaghn mahn vyatikaro 'bhavat 01,117.012c na ka cid akarod rym abhavan dharmabuddhaya 01,117.013a tath bhma tanava somadatto 'tha bhlika 01,117.013c prajcaku ca rjari katt ca vidura svayam 01,117.014a s ca satyavat dev kausaly ca yaasvin 01,117.014c rjadrai parivt gndhr ca viniryayau 01,117.015a dhtarrasya dyd duryodhanapurogam 01,117.015c bhit bhaai citrai atasakhy viniryayu 01,117.016a tn maharigan sarv irobhir abhivdya ca 01,117.016b*1271_01 svgata vacana coktv por bhavanam vian 01,117.016c upopaviviu sarve kauravy sapurohit 01,117.017a tathaiva iras bhmv abhivdya praamya ca 01,117.017c upopaviviu sarve paurajnapad api 01,117.018a tam akjam ivjya janaugha sarvaas tad 01,117.018b*1272_01 pjayitv yathnyya pdyenrghyea ca prabho 01,117.018c bhmo rjya ca rra ca maharibhyo nyavedayat 01,117.019a tem atho vddhatama pratyutthya jajin 01,117.019c maharimatam jya maharir idam abravt 01,117.020a ya sa kauravyadyda pur nma nardhipa 01,117.020c kmabhogn parityajya atagam ito gata 01,117.020d*1273_01 kmabhogn parityajya tapasv sababhva ha 01,117.020d*1273_02 sa yathokta tapas tepe tatra mlaphalana 01,117.020d*1273_03 patnbhy saha dharmtm ka cit klam atandrita 01,117.020d*1273_04 tena vttasamcrais tapas ca tapasvina 01,117.020d*1273_05 toits tpass tatra ataganivsina 01,117.020d*1273_06 svargaloka gantukma tpas vinivrya tam 01,117.020d*1273_07 udyata saha patnbhy vipr vacanam abruvan 01,117.020d*1273_08 anapatyasya rjendra puyalok na santi te 01,117.020d*1273_09 tasmd dharma ca vyu ca mahendra ca tathvinau 01,117.020d*1273_10 rdhayasva rjendra patnbhy saha devat 01,117.020d*1273_11 tpt putrn prayacchanti amukto bhaviyasi 01,117.020d*1273_12 tapas divyacakuvt paymas te tath sutn 01,117.020d*1273_13 asmka vacana rutv devn rdhayat tad 01,117.020d*1274_01 kunt sapreaym sa devaranyyadharmata 01,117.020d*1274_02 svnm anyatamair nrya puyair khyyikair api 01,117.020d*1274_03 muner mantraprabhvea akarbhiyogina 01,117.020d*1274_04 hya dharma vyu ca mahendra ca tathvinau 01,117.020d*1274_05 asta putrn kunt ca mdr ca dvau sutv api 01,117.021a brahmacaryavratasthasya tasya divyena hetun 01,117.021c skd dharmd aya putras tasya jto yudhihira 01,117.022a tathema balin reha tasya rjo mahtmana 01,117.022c mtariv dadau putra bhma nma mahbalam 01,117.023a puruhtd aya jaje kunty satyaparkrama 01,117.023c yasya kritr mahevsn sarvn abhibhaviyati 01,117.023d*1275_01 asmi jte mahevse dev sendrs tathbruvan 01,117.023d*1275_02 matprasdd aya jta kunty satyaparkrama 01,117.023d*1275_03 ajeyo yudhi jetrn devatdn na saaya 01,117.023d*1276_01 sa laghayitv hari bhuvo bhrn niyojita 01,117.023d*1276_02 naro mm viat kunti vior ardha nara vidu 01,117.023d*1276_03 so 'ha tvm via bhadre jto 'ha phalgunhvaya 01,117.023d*1276_04 tasmd ajayyo bhuvane caturdaabhir apy asau 01,117.023d*1277_01 yudhihiro rjasya bhrtvryd avpsyati 01,117.023d*1277_02 indrasya vacana rutv pu prtim avpa sa 01,117.023d*1277_03 ea jet manuy ca sarvn gandharvarkasn 01,117.023d*1277_04 ea duryodhana krty bhrat ca vijeyati 01,117.023d*1277_05 vrasyaikasya vikrntair dharmaputro yudhihira 01,117.023d*1277_06 yakyate rjasydyair dharma evpara sad 01,117.023d*1278_01 vijitya npatn sarvn ktv ca karadn prabhu 01,117.023d*1278_02 svaya bhokyati dharmtm pthiv sgarmbarm 01,117.023d*1279_01 sursurorag caiva vryd ekaratho jayet 01,117.023d*1280_01 ajtaatrur dharmtm pthvaivarybhipjita 01,117.024a yau tu mdr mahevsv asta kurusattamau 01,117.024c avibhy manujavyghrv imau tv api tihata 01,117.024d*1281_01 nakula sahadeva ca tv apy amitatejasau 01,117.024d*1281_02 pavau narardlv imv apy aparjitau 01,117.025a carat dharmanityena vanavsa yaasvin 01,117.025c ea paitmaho vaa pun punar uddhta 01,117.026a putr janma vddhi ca vaidikdhyayanni ca 01,117.026c payata satata po avat prtir avardhata 01,117.027a vartamna sat vtte putralbham avpya ca 01,117.027c pitloka gata pur ita saptadae 'hani 01,117.028a ta citgatam jya vaivnaramukhe hutam 01,117.028c pravi pvaka mdr hitv jvitam tmana 01,117.029a s gat saha tenaiva patilokam anuvrat 01,117.029c tasys tasya ca yat krya kriyat tadanantaram 01,117.029d*1282_01 bhma ca dhtarra ca vidura ca mahmatim 01,117.029d*1283_01 pth ca araa prpt pav ca yaasvina 01,117.029d*1283_02 yathvad anughant dharmo hy ea santana 01,117.029d*1284_01 ete bharaa bhma mahn dharmas tathaiva ca 01,117.029d*1284_02 kattu ca dhtarrasya gndhry ca vieata 01,117.029d*1285_01 ime arre ca tayo pth ca aragatm 01,117.029d*1285_02 tasya putr ca dharmajn sarvn satkartum arhatha 01,117.030a ime tayo arre dve sut ceme tayor var 01,117.030c kriybhir anughyant saha mtr paratap 01,117.031a pretakrye ca nirvtte pitmedha mahya 01,117.031c labhat sarvadharmaja pu kurukulodvaha 01,117.032a evam uktv kurn sarvn kurm eva payatm 01,117.032c kaenntarhit sarve cra guhyakai saha 01,117.033a gandharvanagarkra tatraivntarhita puna 01,117.033c isiddhagaa dv vismaya te para yayu 01,117.033d*1286_01 kaurav sahasotpatya sdhu sdhv iti vismit 01,118.000*1287=00 vaiapyana 01,118.000*1287_01 kurava ca tad sarve po rutv tath vidhim 01,118.000*1287_02 bhmaprabhtayo mtr jaghus tn sutn saha 01,118.001 dhtarra uvca 01,118.001a por vidura sarvi pretakryi kraya 01,118.001c rjavad rjasihasya mdry caiva vieata 01,118.002a pan vssi ratnni dhanni vividhni ca 01,118.002c po prayaccha mdry ca yebhyo yvac ca vchitam 01,118.003a yath ca kunt satkra kuryn mdrys tath kuru 01,118.003c yath na vyur nditya payet t susavtm 01,118.004a na ocya pur anagha praasya sa nardhipa 01,118.004c yasya paca sut vr jt surasutopam 01,118.004d*1288_01 sa pu ca na ocya syt pravara puyakarmam 01,118.005 vaiapyana uvca 01,118.005a viduras ta tathety uktv bhmea saha bhrata 01,118.005c pu saskraym sa dee paramasavte 01,118.006a tatas tu nagart tram jyahomapuraskt 01,118.006c nirht pvak dpt po rjapurohitai 01,118.006d*1289_01 palavntakhai ca kuamujakabalvajai 01,118.006d*1289_02 stroktena vidhnena arre cakrur ajas 01,118.006d*1289_03 atha darbhe tayor bhpa ktv pratikt tayo 01,118.006d*1289_04 ibikym athropya obhitym alaktai 01,118.007a athainam rtavair gandhair mlyai ca vividhair varai 01,118.007c ibik samalacakrur vsascchdya sarvaa 01,118.007d*1290_01 muktpravlamikyahemasragbhir alaktm 01,118.008a t tath obhit mlyair vsobhi ca mahdhanai 01,118.008b*1291_01 darpaokapunngamallikjticampakai 01,118.008b*1291_02 nlikeraphalai pupai pgphalasunrcitai 01,118.008c amty jtaya caiva suhda copatasthire 01,118.009a nsiha narayuktena paramlaktena tam 01,118.009c avahan ynamukhyena saha mdry susavtam 01,118.010a puretapatrea cmaravyajanena ca 01,118.010c sarvavditrandai ca samalacakrire tata 01,118.011a ratnni cpy updya bahni atao nar 01,118.011c pradadu kkamebhya pos tatraurdhvadehikam 01,118.012a atha chatri ubhri puri bhanti ca 01,118.012c jahru kauravasyrthe vssi ruciri ca 01,118.013a yjakai uklavsobhir hyamn hutan 01,118.013c agacchann agratas tasya dpyamn svalakt 01,118.014a brhma katriy vaiy dr caiva sahasraa 01,118.014c rudanta okasatapt anujagmur nardhipam 01,118.014c*1292_01 rudanta ca tath striya 01,118.014c*1292_02 vikramrdhaj sarve mrdhni vinyastapaya 01,118.014c*1292_03 urasta rudantya ca striya sarv anuvrat 01,118.014c*1292_04 ekavastradhar sarve nirbharaabhit 01,118.014c*1292_05 noio mahrja nirnand bhtur 01,118.014c*1292_06 puru ca striya sarv 01,118.015a ayam asmn aphya dukhe cdhya vate 01,118.015c ktvnthn paro ntha kva ysyati nardhipa 01,118.015d*1293_01 anidhya sutn rjye vane jtn yaasvina 01,118.015d*1293_02 a . . putrasapatti kva ysyasi mahpate 01,118.016a kroanta pav sarve bhmo vidura eva ca 01,118.016b*1294_01 bhlka somadatta ca tath bhrirav npa 01,118.016b*1294_02 anyonya vai samliya anujagmu sahasraa 01,118.016c ramaye vanoddee gagtre same ubhe 01,118.017a nysaym sur atha t ibik satyavdina 01,118.017c sabhryasya nsihasya por akliakarmaa 01,118.017d*1295_01 chidya vsasavta deauddhi vitenire 01,118.018a tatas tasya arra tat sarvagandhanievitam 01,118.018c uciklyakdigdha mukhyasnndhivsitam 01,118.018e paryaicaj jalenu takumbhamayair ghaai 01,118.019a candanena ca mukhyena uklena samalepayan 01,118.019c klguruvimirea tath tugarasena ca 01,118.020a athaina deajai uklair vsobhi samayojayan 01,118.020c cchanna sa tu vsobhir jvann iva nararabha 01,118.020e uubhe puruavyghro mahrhaayanocita 01,118.020f*1296_01 hayamedhgnin sarve yjak sapurohit 01,118.020f*1296_02 vedoktena vidhnena kriy cakru samantrakam 01,118.021a yjakair abhyanujta pretakarmai nihitai 01,118.021c ghtvasikta rjna saha mdry svalaktam 01,118.022a tugapadmakamirea candanena sugandhin 01,118.022b*1297_01 sarala devadru ca guggulu lkay saha 01,118.022b*1297_02 raktacandanakhai ca hariberair urajai 01,118.022c anyai ca vividhair gandhair analpai samadhayan 01,118.022d*1298_01 ghtplutais tath vastrai prvrai ca mahdhanai 01,118.022d*1298_02 ghtaprais tath kumbhai rjna samadhayan 01,118.023a tatas tayo arre te dv mohavaa gat 01,118.023c hh putreti kausaly papta sahas bhuvi 01,118.024a t prekya patitm rt paurajnapado jana 01,118.024c ruroda sasvana sarvo rjabhakty kpnvita 01,118.025a klntnvrtandena sarvi ca vicukruu 01,118.025c mnuai saha bhtni tiryagyonigatny api 01,118.025d*1299_01 sarvi sahadukhni rurudu saha tair janai 01,118.026a tath bhma tanavo vidura ca mahmati 01,118.026c sarvaa kaurav caiva pradan bhadukhit 01,118.026d*1300_01 cukruu pav sarve dhtarra ca bhrata 01,118.027a tato bhmo 'tha viduro rj ca saha bandhubhi 01,118.027c udaka cakrire tasya sarv ca kuruyoita 01,118.027d*1301_01 cukruu pav sarve bhma tanavas tath 01,118.027d*1301_02 viduro jtaya caiva cakru cpy udakakriym 01,118.027d*1302_01 ekakue pthak caiva pi caiva pthak pthak 01,118.027d*1302_02 dadur dharmodaka sarve sarv ca kuruyoita 01,118.028a ktodaks tn dya pav okakaritn 01,118.028c sarv praktayo rja ocantya paryavrayan 01,118.029a yathaiva pav bhmau suupu saha bndhavai 01,118.029c tathaiva ngar rja iyire brhmadaya 01,118.030a tad annandam asvastham kumram ahavat 01,118.030c babhva pavai srdha nagara dvdaa kap 01,119.001 vaiapyana uvca 01,119.001a tata katt ca rj ca bhma ca saha bandhubhi 01,119.001c dadu rddha tad po svadhmtamaya tad 01,119.001d*1303_01 purohitasahys te yathnyyam akurvata 01,119.001d*1304_01 ekapke pthak caiva svakhoktavidhnata 01,119.002a kur ca vipramukhy ca bhojayitv sahasraa 01,119.002c ratnaughn dvijamukhyebhyo dattv grmavarn api 01,119.003a ktaaucs tatas ts tu pavn bharatarabhn 01,119.003c dya viviu paur pura vraashvayam 01,119.004a satata smnvatapyanta tam eva bharatarabham 01,119.004c paurajnapad sarve mta svam iva bndhavam 01,119.005a rddhvasne tu tad dv ta dukhita janam 01,119.005c samh dukhaokrt vyso mtaram abravt 01,119.006a atikrntasukh kl pratyupasthitadru 01,119.006c va va ppyadivas pthiv gatayauvan 01,119.007a bahumysamkro nndoasamkula 01,119.007c luptadharmakriycro ghora klo bhaviyati 01,119.007d*1305_01 kurm anayc cpi pthiv na bhaviyati 01,119.007d@070_0001 tata putr ca pautr ca rjna sarva eva hi 01,119.007d@070_0002 pav kaurav caiva rjyaivaryamadnvit 01,119.007d@070_0003 pthvnimittam anyonya ghtayiyanti nirgh 01,119.007d@070_0004 kurupavayor artha pthivkayakraa 01,119.007d@070_0005 anyonya ghoram sdya kariyanti mahm imm 01,119.007d@070_0006 rudhiraughanimagn ca blavddhvaeitm 01,119.007d@070_0007 ghoram enam advaiva kla sarvakayvaham 01,119.007d@070_0008 dvnandasukha prty dy mta uva ha 01,119.008a gaccha tva tygam sthya yukt vasa tapovane 01,119.008c m drakyasi kulasysya ghora sakayam tmana 01,119.009a tatheti samanujya s praviybravt snum 01,119.009c ambike tava putrasya durnayt kila bhrat 01,119.009e snubandh vinakyanti pautr caiveti na rutam 01,119.010a tat kausalym imm rt putraokbhipitm 01,119.010c vanam dya bhadra te gacchvo yadi manyase 01,119.011a tathety ukte ambikay bhmam mantrya suvrat 01,119.011c vana yayau satyavat snubhy saha bhrata 01,119.012a t sughora tapa ktv devyo bharatasattama 01,119.012c deha tyaktv mahrja gatim i yayus tad 01,119.013a avpnuvanta vedoktn saskrn pavs tad 01,119.013c avardhanta ca bhogs te bhujn pitvemani 01,119.014a dhrtarrai ca sahit kranta pitvemani 01,119.014c blakrsu sarvsu vii pavbhavan 01,119.015a jave lakybhiharae bhojye psuvikarae 01,119.015c dhrtarrn bhmasena sarvn sa parimardati 01,119.016a hard etn kramnn ghya kkanilyane 01,119.016c irasu ca nighyainn yodhaym sa pava 01,119.017a atam ekottara te kumr mahaujasm 01,119.017c eka eva vimdnti ntikcchrd vkodara 01,119.018a pdeu ca nighyainn vinihatya bald bal 01,119.018c cakara kroato bhmau ghajnuirokikn 01,119.019a daa bl jale kran bhujbhy parighya sa 01,119.019c ste sma salile magna pramt ca vimucati 01,119.020a phalni vkam ruhya pracinvanti ca te yad 01,119.020c tad pdaprahrea bhma kampayate drumam 01,119.020d*1306_01 praghya vkamla ca pibhy kampayan drumam 01,119.020d*1306_02 agrakhgrasalnn ptaym sa bhtale 01,119.020d*1306_03 bhagnapdoruph ca bhinnamastakaprvak 01,119.021a prahravegbhihatd drumd vyghrits tata 01,119.021c saphal prapatanti sma druta srast kumrak 01,119.021d*1307_01 ke cid bhagnairorask ke cid bhagnakata 01,119.021d*1307_02 nipetur bhrtara sarve bhmasenabhujrdit 01,119.022a na te niyuddhe na jave na yogysu kad cana 01,119.022c kumr uttara cakru spardhamn vkodaram 01,119.023a eva sa dhrtarr spardhamno vkodara 01,119.023c apriye 'tihad atyanta blyn na drohacetas 01,119.024a tato balam atikhyta dhrtarra pratpavn 01,119.024c bhmasenasya taj jtv duabhvam adarayat 01,119.025a tasya dharmd apetasya ppni paripayata 01,119.025c mohd aivaryalobhc ca pp matir ajyata 01,119.026a aya balavat reha kuntputro vkodara 01,119.026c madhyama puputr nikty sanihanyatm 01,119.026d*1308_01 pravn vikram caiva auryea mahatnvita 01,119.026d*1308_02 spardhate cpi sahitn asmn eko vkodara 01,119.026d*1308_03 ta tu supta purodyne gagy prakipmahe 01,119.027a atha tasmd avaraja jyeha caiva yudhihiram 01,119.027c prasahya bandhane baddhv prasiye vasudharm 01,119.028a eva sa nicaya ppa ktv duryodhanas tad 01,119.028c nityam evntaraprek bhmasysn mahtmana 01,119.029a tato jalavihrrtha kraym sa bhrata 01,119.029c celakambalavemni vicitri mahnti ca 01,119.029d*1309_01 sarvakmai suprni patkocchrayavanti ca 01,119.029d*1310_01 tatra sajanaym sa nngry anekaa 01,119.029d*1310_02 udakakrana nma kraym sa bhrata 01,119.030a pramakoym uddea sthala ki cid upetya ca 01,119.030b@071_0001 bhakya bhojya ca peya ca coya lehyam athpi ca 01,119.030b@071_0002 uphta narais tatra kualai sdakarmai 01,119.030b@071_0003 nyavedayas tat puru dhrtarrya vai tad 01,119.030b@071_0004 tato duryodhanas tatra pavn ha durmati 01,119.030b@071_0005 gag caivnuysyma udynavanaobhitm 01,119.030b@071_0006 sahit bhrtara sarve jalakrm avpnuma 01,119.030b@071_0007 evam astv iti ta cpi pratyuvca yudhihira 01,119.030b@071_0008 te rathair nagarkrair deajai ca gajottamai 01,119.030b@071_0009 niryayur nagarc chr kaurav pavai saha 01,119.030b@071_0010 udynavanam sdya visjya ca mahjanam 01,119.030b@071_0011 vianti sma tad vr sih iva girer guhm 01,119.030b@071_0012 udynam abhipayanto bhrtara sarva eva te 01,119.030b@071_0013 upasthnaghai ubhrair valabhbhi ca obhitam 01,119.030b@071_0014 gavkakais tath jlair jalai scrikair api 01,119.030b@071_0015 samrjita saudhakrai citrakrai ca citritam 01,119.030b@071_0016 drghikbhi ca prbhis tath pukaribhir hi (!) 01,119.030b@071_0017 jala tac chuubhe channa phullair jalaruhais tath 01,119.030b@071_0018 upacchann vasumat tath pupair yathartukai 01,119.030b@071_0019 tatropavis te sarve pav kaurav ca ha 01,119.030b@071_0020 upacchannn bahn kms te bhujanti tatas tata 01,119.030b@071_0021 athodynavare tasmis tath krgat ca te 01,119.030b@071_0022 parasparasya vaktrebhyo dadur bhakys tatas tata 01,119.030b@071_0023 tato duryodhana ppas tadbhakye klakakam 01,119.030b@071_0024 via prakepaym sa bhmasenajighsay 01,119.030b@071_0025 svayam utthya caivtha hdayena kuropama 01,119.030b@071_0026 sa vcmtakalpa ca bhrtvac ca suhd yath 01,119.030b@071_0027 svaya prakipate bhakya vaktre bhmasya ppakt 01,119.030b@071_0028 pratcchita ca bhmena ta vai doam ajnat 01,119.030b@071_0029 tato duryodhanas tatra hdayena hasann iva 01,119.030b@071_0030 ktaktyam ivtmna manyate purudhama 01,119.030b@071_0031 tatas te sahit sarve jalakrm akurvata 01,119.030b@071_0032 pav dhrtarr ca tad muditamnas 01,119.030c krvasne sarve te ucivastr svalakt 01,119.030e sarvakmasamddha tad anna bubhujire anai 01,119.031a divasnte parirnt vihtya ca kurdvah 01,119.031c vihrvasathev eva vr vsam arocayan 01,119.032a khinnas tu balavn bhmo vyymbhyadhikas tad 01,119.032c vhayitv kumrs t jalakrgatn vibhu 01,119.032e pramakoy vsrth suvpruhya tat sthalam 01,119.033a ta vsa samsdya rnto madavimohita 01,119.033c nicea pavo rjan suvpa mtakalpavat 01,119.034a tato baddhv latpair bhma duryodhana anai 01,119.034b*1311_01 pramakoy sasupta gagy balin varam 01,119.034c gambhra bhmavega ca sthalj jalam aptayat 01,119.034d*1312_01 sa nisajo jalasyntam atha vai pavo 'viat 01,119.034d*1312_02 krman ngabhavane tad ngakumrakn 01,119.034d*1312_03 tata sametya bahubhis tad ngair mahviai 01,119.034d*1312_04 adyata bha bhmo mahdarair violbaai 01,119.034d*1312_05 tato 'sya dayamnasya tad via klakakam 01,119.034d*1312_06 hata sarpavieaiva sthvara jagamena tu 01,119.035a tata prabuddha kaunteya sarva sachidya bandhanam 01,119.035c udatihaj jald bhyo bhma praharat vara 01,119.035d*1313_01 sa vimukto mahtej njst tena tat ktam 01,119.035d*1313_02 punar nidrvaa prptas tatraiva prsvapad bal 01,119.035d*1313_03 atha rtry vyattym uttasthu kurupav 01,119.035d*1313_04 duryodhanas tu kaunteya dv nirvedam abhyagt 01,119.035d*1314_01 samsdya tata k cin mamarda ca irsi ca 01,119.035d*1314_02 irobhi iras vra ktavn yuddham adbhutam 01,119.035d*1315_01 tathnyadivase supta sarpair ghornanai puna 01,119.035d*1315_02 kupitai ca mahkyais tkadarair mahviai 01,119.036a supta cpi puna sarpais tkadarair mahviai 01,119.036c kupitair daaym sa sarvev evgamarmasu 01,119.037a dar ca dari te marmasv api niptit 01,119.037c tvaca naivsya bibhidu sratvt pthuvakasa 01,119.038a pratibuddhas tu bhmas tn sarvn sarpn apothayat 01,119.038b@072=0027 vaiapyana uvca 01,119.038b@072=0059 vidura uvca 01,119.038b@072=0063 vaiapyana uvca 01,119.038b@072_0001 hatvae bhmena sarp vsukim abhyayu 01,119.038b@072_0002 cu ca sarparjna vsuki vsavopamam 01,119.038b@072_0003 aya naro vai ngendra apsu baddhv praveita 01,119.038b@072_0004 yath ca no matir vra viapto bhaviyati 01,119.038b@072_0005 niceo 'smn anuprpta sa ca dao 'nvabudhyata 01,119.038b@072_0006 sasaja cpi savtta chittv bandhanam u na 01,119.038b@072_0007 pothayanta mahbhu ta vai tva jtum arhasi 01,119.038b@072_0008 tato vsukir abhyetya ngair anugatas tad 01,119.038b@072_0009 payati sma mahbhu bhma bhmaparkramam 01,119.038b@072_0010 ryakea ca da sa pthy ryakea ca 01,119.038b@072_0011 tad dauhitradauhitra parivakta supitam 01,119.038b@072_0012 suprta cbhavat tasya vsuki sumahya 01,119.038b@072_0013 abravt ta ca ngendra kim asya kriyat priyam 01,119.038b@072_0014 dhanaugho ratnanicayo vasu csya pradyatm 01,119.038b@072_0015 evam uktas tad ngo vsuki pratyabhata 01,119.038b@072_0016 yadi ngendra tuo 'si kim asya dhanasacayai 01,119.038b@072_0017 rasa pibet kumro 'ya tvayi prte mahbala 01,119.038b@072_0018 bala ngasahasrasya tasmin kue pratihitam 01,119.038b@072_0019 yvat pibati blo 'ya tvad asmai pradyatm 01,119.038b@072_0020 evam astv iti ta nga vsuki pratyabhata 01,119.038b@072_0021 tato bhmas tad ngai ktasvastyayana uci 01,119.038b@072_0022 prmukha copavia san rasa pibati pava 01,119.038b@072_0023 ekocchvst tata kua pibati sma mahbala 01,119.038b@072_0024 evam aau sa kuni hy apibat punandana 01,119.038b@072_0025 tatas tu ayane divye ngadatte mahbhuja 01,119.038b@072_0026 aeta bhmasenas tu yathsukham aridama 01,119.038b@072_0027 tatas te kaurav sarve vin bhma ca pav 01,119.038b@072_0028 vttakrvihrs tu pratasthur gajashvayam 01,119.038b@072_0029 rathair gajais tath cvair ynai cnyair anekaa 01,119.038b@072_0030 bruvanto bhmasenas tu yto hy agrata eva na 01,119.038b@072_0031 tato duryodhana ppas tatrpayan vkodaram 01,119.038b@072_0032 bhrtbhi sahito ho nagara pravivea ha 01,119.038b@072_0033 yudhihiras tu dharmtm avindan ppam tmani 01,119.038b@072_0034 svennumnena para sdhu samanupayati 01,119.038b@072_0035 so 'bhyupetya tad prtho mtara bhrtvatsala 01,119.038b@072_0036 abhivdybravt kuntm amba bhma ihgata 01,119.038b@072_0037 kva gato bhavit mtar neha paymi ta ubhe 01,119.038b@072_0038 udynni vana caiva vicitni samantata 01,119.038b@072_0039 tadartha na ca ta vra davanto vkodaram 01,119.038b@072_0040 manyamns tata sarve yto na prvam eva sa 01,119.038b@072_0041 gat sma mahbhge vykulenntartman 01,119.038b@072_0042 ihgamya kva nu gatas tvay v preita kva nu 01,119.038b@072_0043 kathayasva mahbhu bhmasena yaasvini 01,119.038b@072_0044 na hi me udhyate bhvas ta vra prati obhane 01,119.038b@072_0045 yata prasupta manye 'ha bhma neti hatas tu sa 01,119.038b@072_0046 ity ukt ca tata kunt dharmarjena dhmat 01,119.038b@072_0047 h heti ktv sabhrnt pratyuvca yudhihiram 01,119.038b@072_0048 na putra bhma paymi na mm abhyeti sa prabho 01,119.038b@072_0049 ghram anveae yatna kuru tasynujai saha 01,119.038b@072_0050 ity uktv tanaya jyeha hdayena vidyat 01,119.038b@072_0051 kattram nyya tad kunt vacanam abravt 01,119.038b@072_0052 kva gato bhagavan kattar bhmaseno na dyate 01,119.038b@072_0053 udynn nirgat sarve bhrtaro bhrtbhi saha 01,119.038b@072_0054 tatraikas tu mahbhur bhmo nbhyeti mm iha 01,119.038b@072_0055 na ca prayate caku sad duryodhanasya sa 01,119.038b@072_0056 krro 'sau durmati kudro rjyalubdho 'napatrapa 01,119.038b@072_0057 nihanyd api ta vra jtamanyu suyodhana 01,119.038b@072_0058 tena me vykula citta hdaya dahyatva ca 01,119.038b@072_0059 maiva vadasva kalyi easarakaa kuru 01,119.038b@072_0060 pratydio hi dutm ee 'pi praharet tava 01,119.038b@072_0061 drghyuas tava sut yathovca mahmuni 01,119.038b@072_0062 gamiyati te putra prti cotpdayiyati 01,119.038b@072_0063 evam uktv yayau vidvn vidura sva niveanam 01,119.038b@072_0064 kunt cintpar bhtv sahsn sutair ghe 01,119.038b@072_0065 tato 'ame tu divase pratyabudhyata pava 01,119.038b@072_0066 tasmis tad rase jre so 'prameyabalo bal 01,119.038b@072_0067 ta dv pratibuddha tu pava te bhujagam 01,119.038b@072_0068 sntvaym sur avyagr vacana cedam abruvan 01,119.038b@072_0069 yas te pto mahbho raso 'ya vryasabhta 01,119.038b@072_0070 tasmn ngyutabalo rae 'dhyo bhaviyasi 01,119.038b@072_0071 gacchdya ca tva svagha snto divyair imair jalai 01,119.038b@072_0072 bhrtaras te nu tapyanti tv vin kurupugava 01,119.038b@072_0073 tata snto mahbhu uci uklmbarasraja 01,119.038b@072_0074 tato ngasya bhavane ktakautukamagala 01,119.038b@072_0075 oadhbhir viaghnbhi surabhbhir vieata 01,119.038b@072_0076 bhuktavn paramnna ca ngair datta mahbala 01,119.038b@072_0077 pjito bhujagair vra rbhi cbhinandita 01,119.038b@072_0078 divybharaasachanno ngn mantrya pava 01,119.038b@072_0079 udatihat prahtm ngalokd aridama 01,119.038b@072_0080 utkipta sa tu ngena jalj jalaruhekaa 01,119.038b@072_0081 tasminn eva vanoddee sthpita kurunandana 01,119.038b@072_0082 te cntardadhire ng pavasyaiva payata 01,119.038b@072_0083 tata utthya kaunteyo bhmaseno mahbala 01,119.038b@072_0084 jagma mahbhur mtur antikam ajas 01,119.038b@072_0085 tato 'bhivdya janan jyeha bhrtaram eva ca 01,119.038b@072_0086 kanyasa samghrya irasv arivimardana 01,119.038b@072_0087 tai cpi saparivakta saha mtr nararabhai 01,119.038b@072_0088 anyonyagatasauhrdd diy diyeti cbruvan 01,119.038b@072_0089 tatas tat sarvam caa duryodhanaviceitam 01,119.038b@072_0090 bhrt bhmasena ca mahbalaparkrama 01,119.038b@072_0091 ngaloke ca yad vtta guadoam aeata 01,119.038b@072_0092 tac ca sarvam aeea kathaym sa pava 01,119.038b@072_0093 tato yudhihiro rj bhmam ha vaco 'rthavat 01,119.038b@072_0094 t bhava na te jalpyam ida krya katha cana 01,119.038b@072_0095 evam uktv mahbhur dharmarjo yudhihira 01,119.038b@072_0096 bhrtbhi sahita sarvair apramatto 'bhavat tad 01,119.038c srathi csya dayitam apahastena jaghnivn 01,119.038d*1316_01 dharmtm viduras te prthn pradadau matim 01,119.038d*1317_01 titas tena sto 'pi yayau sa yamasdanam 01,119.038d*1318_01 tathnyadivase rjan hantukmo 'tyamaraa 01,119.038d*1318_02 valalena sahmantrya saubalasya mate sthita 01,119.039a bhojane bhmasenasya puna prkepayad viam 01,119.039c klaka nava tka sabhta lomaharaam 01,119.040a vaiyputras tadcaa prthn hitakmyay 01,119.040c tac cpi bhuktvjarayad avikro vkodara 01,119.041a vikra na hy ajanayat sutkam api tad viam 01,119.041c bhmasahanano bhmas tad apy ajarayat tata 01,119.041d*1319_01 tato 'nyadivase rjan hantukmo vkodaram 01,119.041d*1319_02 saubalena sahyena dhrtarro 'bhyacintayat 01,119.041d*1319_03 cintayan nlabhan nidr divrtrim atandrita 01,119.042a eva duryodhana kara akuni cpi saubala 01,119.042c anekair abhyupyais t jighsanti sma pavn 01,119.042d*1320_01 na jajire tu tad vtta pav mandacetasa 01,119.043a pav cpi tat sarva pratyajnann aridam 01,119.043c udbhvanam akurvanto vidurasya mate sthit 01,119.043d*1321_01 kumrn kramns tn dv rjtidurmadn 01,119.043d*1321_02 guruikrtham anvicchan gautama tn nyavedayat 01,119.043d*1321_03 arastambasamudbhta vedastrrthapragam 01,119.043d*1322_01 rj nivedits tasmai te ca sarve hy adhihit 01,119.043d*1323_01 adhijagmu ca kuravo dhanurveda kpt tu te 01,119.043d@073=0000 vaiapyana 01,119.043d@073=0107 vidura 01,119.043d@073=0111 vaiapyana 01,119.043d@073_0001 tatas te mantraym sur duryodhanapurogam 01,119.043d@073_0002 prah vikram cpi aurye ca mahati sthita 01,119.043d@073_0003 spardhate cpi satatam asmn eko vkodara 01,119.043d@073_0004 ta tu supta purodyne jalale kipmahe 01,119.043d@073_0005 tato jalavihrrtha kraym sa bhrata 01,119.043d@073_0006 celakambalavemni citri ca ubhni ca 01,119.043d@073_0007 tatra saskraym sur nngry anekaa 01,119.043d@073_0008 udakakranrthni kraym sa bhrata 01,119.043d@073_0009 pramakoym uddee sthale ktv paricchadam 01,119.043d@073_0010 bhakya bhojya ca peya ca coya lehya tathaiva ca 01,119.043d@073_0011 uprjita narais tatra tath sdakta ca tat 01,119.043d@073_0012 nyavedayanta puru dhrtarrasya tat tath 01,119.043d@073_0013 tato duryodhanas tv ha pavs tu sudurmati 01,119.043d@073_0014 gag vai mnaymo 'dya udynavanaobhitm 01,119.043d@073_0015 sahit bhrtara sarve jalakrm avpnuma 01,119.043d@073_0016 evam astv iti ta cpi pratyuvca yudhihira 01,119.043d@073_0017 te rathair nagarkrair deajai ca hayottamai 01,119.043d@073_0018 niryayur nagard vr kurava pavai saha 01,119.043d@073_0019 udynavanam sdya saprasjya ca vhanam 01,119.043d@073_0020 prvias tu mahvry sih iva girer guhm 01,119.043d@073_0021 udyna smtha payanti bhrtara sarva eva te 01,119.043d@073_0022 upasthnaghai uddhair valabhbhi ca obhitam 01,119.043d@073_0023 gavkakais tath jlair jalasasrakair api 01,119.043d@073_0024 spasthita sudhkrai citrakrai ca ilpibhi 01,119.043d@073_0025 drghikbhi ca puybhis tath kraakair api 01,119.043d@073_0026 jala tu uubhe channa phullair jalaruhais tath 01,119.043d@073_0027 upakr vasumat tath pupair yathartukai 01,119.043d@073_0028 upavis tad sarve pav kuravas tath 01,119.043d@073_0029 upapannn bahn kms te 'tha bhuktv tatas tata 01,119.043d@073_0030 athodynavane tasmis tath krgat ca te 01,119.043d@073_0031 parasparasya vaktreu dadur bhakys tatas tata 01,119.043d@073_0032 tato duryodhana ppas tadbhakye klakakam 01,119.043d@073_0033 via prakepaym sa bhmasenajighsay 01,119.043d@073_0034 svayam utthya caivtha hdayena kuropama 01,119.043d@073_0035 satktya bhrtvat tatra vc cmtakalpay 01,119.043d@073_0036 prkipad vai svaya bhakya vaktre bhmasya ppakt 01,119.043d@073_0037 prabhakita ca bhmena hy asya doam ajnat 01,119.043d@073_0038 tato duryodhanas tatra hdayena hasann iva 01,119.043d@073_0039 ktaktyam ivtmna mene sa purudhama 01,119.043d@073_0040 tatas te sahit sarve jalakrm akurvata 01,119.043d@073_0041 divasnte parirnt vihtya kurunandan 01,119.043d@073_0042 vihryatanev eva vr vsam arocayan 01,119.043d@073_0043 bhmas tu balavn bhuktv vyymbhyadhika jale 01,119.043d@073_0044 vhayitv kumrs t jale kr mahbala 01,119.043d@073_0045 pramakoy vsrth suvpruhya tat sthalam 01,119.043d@073_0046 sa hi tat sthalam sdya rnta cpsu vieata 01,119.043d@073_0047 ramea ca partga suvpa mtakalpavat 01,119.043d@073_0048 tato baddhv latpair bhma duryodhana svayam 01,119.043d@073_0049 lny apsu nikhnyu sthalj jalam aptayat 01,119.043d@073_0050 saeatvn na saprpto jale lni pava 01,119.043d@073_0051 papta yatra tatrsya la nsd yadcchay 01,119.043d@073_0052 sa nisajo jalasyntam avg vai pavo 'viat 01,119.043d@073_0053 kramya ngabhavane tath ngakumrakn 01,119.043d@073_0054 tata sametya bahubhis tad ngair mahviai 01,119.043d@073_0055 dayate pavas tatra viadigdho mahviai 01,119.043d@073_0056 tato 'sya dayamnasya tad via klakakam 01,119.043d@073_0057 hata sarpavieu sthvara jagamena tu 01,119.043d@073_0058 tata prabuddha kaunteya sa tat sachidya bandhanam 01,119.043d@073_0059 pothaym sa tn sarvn k cit prair vyayojayat 01,119.043d@073_0060 te hanyamn prthena sarp vsukim abhyayu 01,119.043d@073_0061 cu ca sarparjna vsuki vsavopamam 01,119.043d@073_0062 aya naro vai ngendra hy apsu baddhv praveita 01,119.043d@073_0063 yath ca no matir vra viapto bhaviyati 01,119.043d@073_0064 vinivio 'ntara prpta sa ca dao hy anekaa 01,119.043d@073_0065 sasaja cpi savtta chittv bandhanam u na 01,119.043d@073_0066 pothayno mahbhus ta vai tva jtum arhasi 01,119.043d@073_0067 tato vsukir abhyetya ngair anugatas tad 01,119.043d@073_0068 payati sma mahngo bhma bhmaparkramam 01,119.043d@073_0069 ryakea ca da san pthy cryakea tu 01,119.043d@073_0070 tato da ca tenpi parivakta ca pava 01,119.043d@073_0071 suprta cbhavat tasya vsuki sumahya 01,119.043d@073_0072 abravt ta ca ngendra kim asya kriyatm iti 01,119.043d@073_0073 priya dhanaugha ratnni yvad asya pradyatm 01,119.043d@073_0074 evam uktas tad ngo vsuki pratyabhata 01,119.043d@073_0075 yadi ngendra prto 'si kim asya dhanasacayai 01,119.043d@073_0076 rasa pibet kumro 'ya tvayi prte mahbala 01,119.043d@073_0077 bala ngasahasrasya kue csmin pratihitam 01,119.043d@073_0078 yvat pibati blo 'ya tvad asmai pradyatm 01,119.043d@073_0079 evam astv iti ta nga vsuki pratyabhata 01,119.043d@073_0080 tato bhmas tad ngai ktasvastyayana uci 01,119.043d@073_0081 prmukha copavia san rasa pibati pava 01,119.043d@073_0082 ekocchvst tad kua pibati sma mahbala 01,119.043d@073_0083 evam aau tu kuni so 'pibat punandana 01,119.043d@073_0084 tatas tu ayane divye ngadatte mahbhuja 01,119.043d@073_0085 ete sma ca tad bhmo divasny aa caiva tu 01,119.043d@073_0086 duryodhano 'pi pptm bhmam viahrade 01,119.043d@073_0087 prakipya ktaktya sma tmna manyate tad 01,119.043d@073_0088 prabhty rajany tu vant praviviu puram 01,119.043d@073_0089 vadanto bhmasenas tu yto hy agrata eva sa 01,119.043d@073_0090 yudhihiras tu dharmtm cintayan ppam tmani 01,119.043d@073_0091 svennumnena para tad ta smnupayati 01,119.043d@073_0092 upagamya tata prth mtara mtvatsal 01,119.043d@073_0093 abhivdybruvas te vai amba bhma ihgata 01,119.043d@073_0094 neti smha tad kunt tatas te vyathitbhavan 01,119.043d@073_0095 druta gatv purodyna vicinvanti sma pav 01,119.043d@073_0096 bhma bhmeti te vca nityam uccair udrayan 01,119.043d@073_0097 vicinvanto 'tha te sarve na sma payanti bhrtaram 01,119.043d@073_0098 gat svagha bhya idam cu pth tad 01,119.043d@073_0099 na dyate mahbhur amba bhmo vane cita 01,119.043d@073_0100 vicitni ca sarvi udynni nads tath 01,119.043d@073_0101 tato viduram nyya kunt s svaniveanam 01,119.043d@073_0102 uvca kattar balavn bhmaseno na dyate 01,119.043d@073_0103 udynn nirgat sarve bhrtaro bhrtbhi saha 01,119.043d@073_0104 tatra hy eko mahbhur bhmo nbhyeti mm iha 01,119.043d@073_0105 na ca prayate caku sad duryodhanasya tu 01,119.043d@073_0106 tata prasupta manye 'ha ppena nihata sutam 01,119.043d@073_0107 m maiva vada kalyi easarakaa kuru 01,119.043d@073_0108 pratydio hi pptm eeu prahareta ha 01,119.043d@073_0109 drghyua suts tubhya tath hy ir abhata 01,119.043d@073_0110 gamiyati te putra prti te vardhayiyati 01,119.043d@073_0111 evam ukt tad kunt nivasant muhur muhu 01,119.043d@073_0112 ayypar mahbhg putrai parivt tad 01,119.043d@073_0113 tato 'ame 'tha divase pratyabudhyata pava 01,119.043d@073_0114 tasmis tad rase jre hy aprameyabalo bal 01,119.043d@073_0115 oadhbhir viaghnbhi surabhbhir vibhita 01,119.043d@073_0116 bhuktv tu paramnna ca ngair datta mahbhuja 01,119.043d@073_0117 utkipya ca tad ngair jalj jalaruhekaa 01,119.043d@073_0118 tasminn eva vanoddee sthpita punandana 01,119.043d@073_0119 antardadhu ca te ng pavasyaiva payata 01,119.043d@073_0120 tata utthya bhmas tu jagma svaka gham 01,119.043d@073_0121 abhivdya parivakta samghrta ca mrdhani 01,119.043d@073_0122 praamya dharmaputrya sasvaje phalguna tata 01,119.043d@073_0123 abhivdita ca tair vrai sasvaje ca yamv api 01,119.043d@073_0124 tac ca sarva yathvttam khyti sma vkodara 01,119.043d@073_0125 yad tv avagamas te vai pavs tasya karma tat 01,119.043d@073_0126 na tv eva bahula cakru prayat mantrarakae 01,119.043d@073_0127 dharmtm viduras te pradadau matimn matim 01,119.043d@073_0128 duryodhano 'pi ta dv pava punar gatam 01,119.043d@073_0129 nivasa cintaya caiva ahany ahani tapyate 01,119.043d@073_0130 eva duryodhana ppa akuni cpi saubala 01,119.043d@073_0131 anekair abhyupyais t jighsanti sma pavn 01,119.043d@073_0132 pav cpi tat sarva pratyajnann aridam 01,119.043d@073_0133 udbhvanam akurvanto vidurasya mate sthit 01,119.043d@073_0134 adhijagmu ca kuravo dhanurveda kpt tu te 01,120.001 janamejaya uvca 01,120.001a kpasypi mahbrahman sabhava vaktum arhasi 01,120.001c arastambht katha jaje katha cstry avptavn 01,120.002 vaiapyana uvca 01,120.002a maharer gautamasysc charadvn nma nmata 01,120.002c putra kila mahrja jta saha arair vibho 01,120.003a na tasya veddhyayane tath buddhir ajyata 01,120.003c yathsya buddhir abhavad dhanurvede paratapa 01,120.004a adhijagmur yath veds tapas brahmavdina 01,120.004c tath sa tapasopeta sarvy astry avpa ha 01,120.005a dhanurvedaparatvc ca tapas vipulena ca 01,120.005c bha satpaym sa devarja sa gautama 01,120.006a tato jlapad nma devakany surevara 01,120.006c prhiot tapaso vighna kuru tasyeti kaurava 01,120.007a sbhigamyramapada ramaya aradvata 01,120.007c dhanurbadhara bl lobhaym sa gautamam 01,120.008a tm ekavasan dv gautamo 'psarasa vane 01,120.008c loke 'pratimasasthnm utphullanayano 'bhavat 01,120.009a dhanu ca hi ar csya karbhy prpatan bhuvi 01,120.009c vepathu csya t dv arre samajyata 01,120.010a sa tu jnagaryastvt tapasa ca samanvayt 01,120.010c avatasthe mahprjo dhairyea paramea ha 01,120.011a yas tv asya sahas rjan vikra samapadyata 01,120.011c tena susrva reto 'sya sa ca tan nvabudhyata 01,120.012a sa vihyrama ta ca t caivpsarasa muni 01,120.012c jagma retas tat tasya arastambe papta ha 01,120.013a arastambe ca patita dvidh tad abhavan npa 01,120.013c tasytha mithuna jaje gautamasya aradvata 01,120.013d*1324_01 maharer gautamasysya ramasya sampata 01,120.014a mgay carato rja atanos tu yadcchay 01,120.014c ka cit sencaro 'raye mithuna tad apayata 01,120.015a dhanu ca saara dv tath kjinni ca 01,120.015c vyavasya brhmapatya dhanurvedntagasya tat 01,120.015e sa rje daraym sa mithuna saara tad 01,120.016a sa tad dya mithuna rjtha kpaynvita 01,120.016c jagma ghn eva mama putrv iti bruvan 01,120.017a tata savardhaym sa saskrai cpy ayojayat 01,120.017b*1325_01 prtipeyo narareho mithuna gautamasya tam 01,120.017c gautamo 'pi tadpetya dhanurvedaparo 'bhavat 01,120.018a kpay yan may blv imau savardhitv iti 01,120.018c tasmt tayor nma cakre tad eva sa mahpati 01,120.018d*1326_01 tasmt kpa iti khyta kp kany ca sbhavat 01,120.019a nihitau gautamas tatra tapas tv avindata 01,120.019c gamya csmai gotrdi sarvam khytavs tad 01,120.020a caturvidha dhanurvedam astri vividhni ca 01,120.020c nikhilensya tat sarva guhyam khytavs tad 01,120.020d*1327_01 kpa ca saptartrea dhanurvedaparo 'bhavat 01,120.020e so 'cireaiva klena paramcryat gata 01,120.020f*1328_01 kpam hya ggeyas tava iy iti bruvan 01,120.020f*1328_02 pautrn parisamdya kpayrdhayat tad 01,120.021a tato 'dhijagmu sarve te dhanurveda mahrath 01,120.021c dhtarrtmaj caiva pav ca mahbal 01,120.021e vaya ca np cnye nndeasamgat 01,120.021f*1329_01 kpam cryam sdya paramstrajat gat 01,121.001 vaiapyana uvca 01,121.001a vierth tato bhma pautr vinayepsay 01,121.001c ivastrajn paryapcchad cryn vryasamatn 01,121.002a nlpadhr nmahbhgas tathnnstrakovida 01,121.002c ndevasattvo vinayet kurn astre mahbaln 01,121.002d*1330_01 iti sacintya ggeyas tad bharatasattama 01,121.002d*1330_02 droya vedavidue bhradvjya dhmate 01,121.002d*1330_03 pavn kaurav caiva dadau iyn nararabha 01,121.002d*1330_04 strata pjita caiva samyak tena mahtman 01,121.002d*1330_05 sa bhmea mahbhgas tuo 'stravidu vara 01,121.002d*1330_06 pratijagrha tn sarv iyatvena mahya 01,121.002d*1330_07 ikaym sa ca droo dhanurvedam aeata 01,121.002d*1330_08 te 'cireaiva klena sarvaastravirad 01,121.002d*1330_09 babhvu kaurav rjan pav cmitaujasa 01,121.002d*1331=00 janamejaya uvca 01,121.002d*1331=05 vaiapyana uvca 01,121.002d*1331_01 katha samabhavad droa katha cstry avptavn 01,121.002d*1331_02 katha cgt kurn brahman kasya putra sa vryavn 01,121.002d*1331_03 katha csya suto jta so 'vatthmstravittama 01,121.002d*1331_04 etad icchmy aha rotu vistarea prakrtaya 01,121.002d*1331_05 gagdvra prati mahn babhva bhagavn i 01,121.002d*1331_06 bharadvja iti khyta satata saitavrata 01,121.002d*1331_07 so 'bhiektu tato gag prvam evgaman nadm 01,121.003a maharis tu bharadvjo havirdhne caran pur 01,121.003c dadarpsarasa skd ghtcm plutm i 01,121.003d*1332_01 rpayauvanasapann madadpt madlasm 01,121.004a tasy vyu samuddhto vasana vyapakarata 01,121.004b*1333_01 tad guhyadarand asy rgo 'jyata cetasi 01,121.004c tato 'sya reta caskanda tad ir droa dadhe 01,121.004d*1334_01 vyapakmbar dv tm i cakame tata 01,121.004d*1334_02 tatra sasaktamanaso bharadvjasya dhmata 01,121.004d*1335_01 ramyaguhyasthal npa 01,121.004d*1335_02 pnottugakuc dv 01,121.005a tasmin samabhavad droa kalae tasya dhmata 01,121.005c adhyaga sa ved ca vedgni ca sarvaa 01,121.005d*1336_01 agner astram updya yad ir veda kyapa 01,121.005d*1336_02 adhyagacchad bharadvjas tad astra devakritam 01,121.006a agniveya mahbhga bharadvja pratpavn 01,121.006c pratyapdayad gneyam astra dharmabht vara 01,121.007a agniuj jta sa munis tato bharatasattama 01,121.007a*1337_01 . . . . . . . . bhrt bhrtaram antike 01,121.007a*1337_02 agniveyas tad droa . . . . . . . . 01,121.007c bhradvja tadgneya mahstra pratyapdayat 01,121.007d*1338_01 sa vai yukto gurur iha yadcchet kpaa sukham 01,121.007d*1338_02 bhmo 'py alapad eva sa bhradvjaparpsay 01,121.008a bharadvjasakh cst pato nma prthiva 01,121.008c tasypi drupado nma tad samabhavat suta 01,121.009a sa nityam rama gatv droena saha prata 01,121.009c cikrdhyayana caiva cakra katriyarabha 01,121.010a tato vyatte pate sa rj drupado 'bhavat 01,121.010c pcleu mahbhur uttareu narevara 01,121.011a bharadvjo 'pi bhagavn ruroha diva tad 01,121.011b*1339_01 tatraiva ca vasan droas tapas tepe mahtap 01,121.011b*1339_02 vedavedgavidvn sa tapas dagdhakilbia 01,121.011c tata pitniyukttm putralobhn mahya 01,121.011e radvat tato droa kp bhrym avindata 01,121.012a agnihotre ca dharme ca dame ca satata rat 01,121.012c alabhad gautam putram avatthmnam eva ca 01,121.013a sa jtamtro vyanadad yathaivoccairav haya 01,121.013c tac chrutvntarhita bhtam antarikastham abravt 01,121.014a avasyevsya yat sthma nadata pradio gatam 01,121.014c avatthmaiva blo 'ya tasmn nmn bhaviyati 01,121.015a sutena tena suprto bhradvjas tato 'bhavat 01,121.015c tatraiva ca vasan dhmn dhanurvedaparo 'bhavat 01,121.016a sa urva mahtmna jmadagnya paratapam 01,121.016b*1340_01 sarvajnavida vipra sarvaastrabht varam 01,121.016c brhmaebhyas tad rjan ditsanta vasu sarvaa 01,121.016d*1341_01 sa rmasya dhanurveda divyny astri caiva ha 01,121.016d*1341_02 rutv teu mana cakre ntistre tathaiva ca 01,121.016d*1341_03 tata sa vratibhi iyais tapoyuktair mahtap 01,121.016d*1341_04 vta pryn mahbhur mahendra parvatottamam 01,121.016d*1341_05 tato mahendram sdya bhradvjo mahtap 01,121.016d*1341_06 knta dntam amitraghnam apayad bhgunandanam 01,121.016d*1341_07 tato droo vta iyair upagamya bhgdvaham 01,121.016d*1341_08 cakhyv tmano nma janma cgirasa kule 01,121.016d*1341_09 nivedya iras bhmau pdau caivbhyavdayat 01,121.016d*1341_10 tatas ta sarvam utsjya vana jigamiu tad 01,121.016d*1342_01 astrstreu ca nita rutv tatra samgatam 01,121.016d*1343_01 tam abravn mahtm sa sarvakatriyamardana 01,121.016d*1343_02 svgata te dvijareha yad icchasi vadasva me 01,121.016d*1343_03 evam uktas tu rmea bhradvjo 'bravd vaca 01,121.017a vana tu prasthita rma bhradvjas tadbravt 01,121.017b*1344_01 bharadvjt samutpanna tath tva mm ayonijam 01,121.017c gata vittakma m viddhi droa dvijarabham 01,121.017d*1345_01 rma praharat reha ditsanta vividha vasu 01,121.017d*1345_02 aha dhanam ananta hi prrthaye vipulavrata 01,121.018 rma uvca 01,121.018a hiraya mama yac cnyad vasu ki cana vidyate 01,121.018c brhmaebhyo may datta sarvam eva tapodhana 01,121.019a tathaiveya dhar dev sgarnt sapattan 01,121.019c kayapya may datt ktsn nagaramlin 01,121.020a arramtram evdya mayedam avaeitam 01,121.020c astri ca mahrhi astri vividhni ca 01,121.020d*1346_01 astri v arra v varayaitan mayodyatam 01,121.020e vva ki prayacchmi tubhya droa vadu tat 01,121.021 droa uvca 01,121.021a astri me samagri sasahri bhrgava 01,121.021c saprayogarahasyni dtum arhasy aeata 01,121.021d*1347_01 etad vasu vasn hi sarve viprasattama 01,121.021d@074=0003 rma uvca 01,121.021d@074_0001 prayaccha bhagavan mahya varam etan may vtam 01,121.021d@074_0002 ktrtha ca bhaviymi vara labdhv dvijottama 01,121.021d@074_0003 pratighva viprendra droa matto yadcchasi 01,121.021d@074_0004 vara tava dadmy adya yad ukta te dvijottama 01,121.021d@074_0005 ghstri divyni dhanurveda ca mmakam 01,121.021d@074_0006 saputrasya dadmy etat tava droa mahad varam 01,121.021d@074_0007 ktrtho gaccha viprendra gaccha caiva yathgatam 01,121.021d@074_0008 ktstra caiva ra ca sarvastravirada 01,121.021d@074_0009 avatthmeti vikhyto bhaviyati mahratha 01,121.022 vaiapyana uvca 01,121.022a tathety uktv tatas tasmai prdd astri bhrgava 01,121.022c sarahasyavrata caiva dhanurvedam aeata 01,121.023a pratighya tu tat sarva ktstro dvijasattama 01,121.023c priya sakhya suprto jagma drupada prati 01,122.001 vaiapyana uvca 01,122.001a tato drupadam sdya bhradvja pratpavn 01,122.001c abravt prata rjan sakhya viddhi mm iti 01,122.001d*1348_01 ity evam ukta sakhy sa prtiprva janevara 01,122.001d*1348_02 bhradvjena pclyo nmyata vaco 'sya tat 01,122.001d*1348_03 sa krodhmarajihmabhr kayktalocana 01,122.001d*1348_04 aivaryamadasapanno droa rjbravd idam 01,122.002 drupada uvca 01,122.002a akteya tava praj brahman ntisamajas 01,122.002c yan m bravi prasabha sakh te 'ham iti dvija 01,122.003a na hi rjm udrnm eva bhtair narai kva cit 01,122.003c sakhya bhavati mandtma riy hnair dhanacyutai 01,122.004a sauhdny api jryante klena parijryatm 01,122.004c sauhda me tvay hy st prva smarthyabandhanam 01,122.005a na sakhyam ajara loke jtu dyeta karhi cit 01,122.005c kmo vaina viharati krodha caina pravcati 01,122.005d*1349_01 klena saviharati klenaiva praayati 01,122.006a maiva jram upsih sakhya navam upkuru 01,122.006c st sakhya dvijareha tvay me 'rthanibandhanam 01,122.007a na daridro vasumato nvidvn vidua sakh 01,122.007c rasya na sakh klba sakhiprva kim iyate 01,122.008a yayor eva sama vitta yayor eva sama kulam 01,122.008c tayo sakhya vivha ca na tu puavipuayo 01,122.009a nrotriya rotriyasya nrath rathina sakh 01,122.009c nrj sagata rja sakhiprva kim iyate 01,122.009d*1350_01 tvadvidhair madvidhn hi vihnrthair na jtu cit 01,122.009d*1351_01 sakhya bhavati mandtman sakhiprva kim iyate 01,122.009d*1352_01 evam eva ktapraja na rj vipra te kva cit 01,122.009d*1352_02 naiva tram uptiha sakhya navam upkdhi 01,122.009d*1352_03 sakh rja katha vipra tvadvidha ca bhaviyati 01,122.010 vaiapyana uvca 01,122.010a drupadenaivam uktas tu bhradvja pratpavn 01,122.010c muhrta cintaym sa manyunbhiparipluta 01,122.011a sa vinicitya manas pcla prati buddhimn 01,122.011b*1353_01 t pratij pratijya y kart na cird api 01,122.011b*1354_01 iyai parivta rmn putrenugatas tad 01,122.011c jagma kurumukhyn nagara ngashvayam 01,122.011d*1355_01 droa samuditn dv kurn vttiparpsay 01,122.011d*1355_02 jagma mahtej vipro ngapura prati 01,122.011d*1355_03 sa tathoktas tad tena sadra prdravat kurn 01,122.011d*1356_01 sylasyaiva gha droa sadra pratyupasthita 01,122.011d*1356_02 avatthmn ca putrea mahbalavat saha 01,122.011d*1357_01 sa ngapuram gamya gautamasya niveane 01,122.011d*1357_02 bhradvjo 'vasat tatra pracchanna dvijasattama 01,122.011d*1357_03 tato 'sya tanuja prthn kpasynantara prabhu 01,122.011d*1357_04 astri ikaym sa nbudhyanta ca ta jan 01,122.011d*1357_05 eva sa tatra ghtm ka cit klam uvsa ha 01,122.012a kumrs tv atha nikramya samet gajashvayt 01,122.012c kranto vay tatra vr paryacaran mud 01,122.012d*1358_01 te sakramnnm udapne 'gulyakam 01,122.013a papta kpe s v te vai krat tad 01,122.013b*1359_01 tatas te yatnam tihan vm uddhartum dt 01,122.013b*1360_01 tat tv ambun praticchanna trrpam ivmbare 01,122.013b*1360_02 dv te vai kumr ca ta yatnt paryavrayan 01,122.013c na ca te pratyapadyanta karma vopalabdhaye 01,122.013d*1361_01 tato 'nyonyam avaikanta vrayvanatnan 01,122.013d*1361_02 tasy yogam avindanto bha cotkahitbhavan 01,122.013d*1362_01 te 'payan brhmaa ymam panna palita kam 01,122.013d*1362_02 ktyavantam adrastham agnihotrapurasktam 01,122.013d*1363_01 te ta dv mahtmnam upagamya kumrak 01,122.013d*1363_02 bhagnotshakriytmno brhmaa paryavrayan 01,122.014a atha droa kumrs tn dv ktyavatas tad 01,122.014c prahasya manda paialyd abhyabhata vryavn 01,122.014d*1364_01 sa tn ktyavato dv kumrs tu vicetasa 01,122.014d*1364_02 brhmaa prahasan manda kaualenbhyabhata 01,122.015a aho nu dhig bala ktra dhig et va ktstratm 01,122.015c bharatasynvaye jt ye v ndhigacchata 01,122.015d*1365_01 v ca mudrik caiva hy aham etad api dvayam 01,122.015d*1365_02 uddhareyam ikbhir bhojana me pradyatm 01,122.015d*1365_03 evam uktv kumrs tn droa svguliveanam 01,122.015d*1365_04 kpe nirudake tasminn aptayad aridama 01,122.015d*1365_05 tato 'bravt tad droa kuntputro yudhihira 01,122.015d*1365_06 kpasynumate brahman bhikm pnuhi vatm 01,122.015d*1365_07 evam ukta pratyuvca prahasya bharatn idam 01,122.016a ea muir ik maystrebhimantrita 01,122.016c asya vrya nirkadhva yad anyasya na vidyate 01,122.017a vetsymkay v tm ikm athnyay 01,122.017b*1366_01 tm apkay caiva anym apy anyay puna 01,122.017c tm anyay samyogo vy grahae mama 01,122.017d*1367_01 tato yathokta droena tat sarva ktam ajas 01,122.018a tad apayan kumrs te vismayotphullalocan 01,122.018c avekya coddht v vveddhram abruvan 01,122.018d*1368_01 mudrikm api viprare ghram et samuddhara 01,122.018d*1368_02 tata sa aram dya dhanur droo mahya 01,122.018d*1368_03 area viddhv mudr tm rdhvam vhayat prabhu 01,122.018d*1368_04 sa ara samupdya kpd aguliveanam 01,122.018d*1368_05 dadau tata kumr vismitnm avismita 01,122.018d*1368_06 mudrikm uddht dv tam hus te kumrak 01,122.019a abhivdaymahe brahman naitad anyeu vidyate 01,122.019c ko 'si ka tvbhijnmo vaya ki karavmahe 01,122.019d*1369_01 evam uktas tato droa pratyuvca kumrakn 01,122.020 droa uvca 01,122.020a cakadhva ca bhmya rpea ca guai ca mm 01,122.020c sa eva sumahbuddhi sprata pratipatsyate 01,122.021 vaiapyana uvca 01,122.021a tathety uktv tu te sarve bhmam cu pitmaham 01,122.021c brhmaasya vacas tathya tac ca karmavieavat 01,122.022a bhma rutv kumr droa ta pratyajnata 01,122.022c yuktarpa sa hi gurur ity evam anucintya ca 01,122.023a athainam nya tad svayam eva susatktam 01,122.023b*1370_01 arhayena kmai ca yathnyyam apjayat 01,122.023c paripapraccha nipua bhma astrabht vara 01,122.023e hetum gamane tasya droa sarva nyavedayat 01,122.024a maharer agniveyasya sakam aham acyuta 01,122.024c astrrtham agama prva dhanurvedajighkay 01,122.025a brahmacr vinttm jailo bahul sam 01,122.025c avasa tatra sucira dhanurvedacikray 01,122.026a pclarjaputras tu yajaseno mahbala 01,122.026c may sahkarod vidy guro rmyan samhita 01,122.027a sa me tatra sakh csd upakr priya ca me 01,122.027c tenha saha sagamya ratavn sucira bata 01,122.027e blyt prabhti kauravya sahdhyayanam eva ca 01,122.028a sa samsdya m tatra priyakr priyavada 01,122.028c abravd iti m bhma vacana prtivardhanam 01,122.029a aha priyatama putra pitur droa mahtmana 01,122.029c abhiekyati m rjye sa pclyo yad tad 01,122.029d*1371_01 bhaviyati ca te bhojya sakhyu sakhi dhana yath 01,122.030a tvadbhojya bhavit rjya sakhe satyena te ape 01,122.030c mama bhog ca vitta ca tvadadhna sukhni ca 01,122.030d*1372_01 mama rjya mahbhga tvay bhoktavyam icchat 01,122.031a evam ukta pravavrja ktstro 'ha dhanepsay 01,122.031b@075_0001 tac ca vkyam aha nitya manasdhraya tad 01,122.031b@075_0002 so 'ha pitniyogena putralobhd yaasvinm 01,122.031b@075_0003 ntike mahprajm upayeme mahvratm 01,122.031b@075_0004 agnihotre ca satye ca dame ca satata ratm 01,122.031b@075_0005 alabhad gautam putram avatthmnam aurasam 01,122.031b@075_0006 bhmavikramakarmam dityasamatejasam 01,122.031b@075_0007 putrea tena prto 'ha bharadvjo yath may 01,122.031b@075_0008 gokra pibato dv dhaninas tatra putrakn 01,122.031b@075_0009 avatthmrudad blas tan me sadehayad dia 01,122.031b@075_0010 na sntako 'vasdeta vartamna svakarmasu 01,122.031b@075_0011 iti sacintya manas ta dea bahuo bhraman 01,122.031b@075_0012 viuddham icchan ggeya dharmopeta pratigraham 01,122.031b@075_0013 antd anta parikramya ndhyagaccha payasvinm 01,122.031b@075_0014 atha piodakenaina lobhayanti kumrak 01,122.031b@075_0015 ptv piarasa bla kra pta maypi ca 01,122.031b@075_0016 nanartotthya kauravya ho blyd vimohita 01,122.031b@075_0017 ta dv ntyamna tu blai parivta sutam 01,122.031b@075_0018 hsyatm upasaprpta kamala tatra me 'bhavat 01,122.031b@075_0019 droa dhig astv adhanina yo dhana ndhigacchati 01,122.031b@075_0020 piodaka suto yasya ptv krasya tay 01,122.031b@075_0021 ntyati sma mudvia kra pta maypy uta 01,122.031b@075_0022 iti sabhat vca rutv me buddhir acyavat 01,122.031b@075_0023 tmna ctman garhan manaseda vyacintayam 01,122.031b@075_0024 api cha pur viprair varjito garhito bham 01,122.031b@075_0025 paropasev ppih na ca kury dhanepsay 01,122.031b@075_0026 iti matv priya putra bhmdya tato hy aham 01,122.031b@075_0027 prvasnehnurgitvt sadra saumaki gata 01,122.031c abhiikta ca rutvaina ktrtho 'smti cintayan 01,122.032a priya sakhya suprto rjyastha punar vrajam 01,122.032c sasmaran sagama caiva vacana caiva tasya tat 01,122.033a tato drupadam gamya sakhiprvam aha prabho 01,122.033c abruva puruavyghra sakhya viddhi mm iti 01,122.034a upasthita tu drupada sakhivac cbhisagatam 01,122.034c sa m nirkram iva prahasann idam abravt 01,122.035a akteya tava praj brahman ntisamajas 01,122.035c yad ttha m tva prasabha sakh te 'ham iti dvija 01,122.035d*1373_01(Cf. 4) sagatnha jryanti klena parijryata 01,122.035d*1373_02(Cf. 4) sauhda me tvay hy st prva smarthyabandhanam 01,122.035d*1373_03(=9ab) nrotriya rotriyasya nrath rathina sakh 01,122.035d*1373_04 smyd dhi sakhya bhavati vaiamyn nopapadyate 01,122.035d*1373_05(Cf. 5) na sakhyam ajara loke vidyate jtu kasya cit 01,122.035d*1373_06(Cf. 5) klo vaina viharati krodho vaina haraty uta 01,122.035d*1373_07(6) maiva jram upssva tva sakhya bhavad upkdhi 01,122.035d*1373_08(6) st sakhya dvijareha tvay me 'rthanibandhanam 01,122.035d*1373_09(7) na hy anhya sakhhyasya nvidvn vidua sakh 01,122.035d*1373_10(7) na rasya sakh klba sakhiprva kim iyate 01,122.035d*1374_01 nrj prthivasypi sakhiprva kim iyate 01,122.036a na hi rjm udrnm evabhtair narai kva cit 01,122.036c sakhya bhavati mandtma riy hnair dhanacyutai 01,122.036d*1375_01 aha tvay na jnmi rjyrthe savida ktm 01,122.036d*1375_02 ekartra tu te brahman kma dsymi bhojanam 01,122.036d*1375_03 evam uktas tv aha tena sadra prasthitas tad 01,122.036d*1375_04 t pratij pratijya y kartsmy acird iva 01,122.036d*1376_01 datsvaina dvijareha sauhrda hy arthabandhanam 01,122.037a nrotriya rotriyasya nrath rathina sakh 01,122.037c nrj prthivasypi sakhiprva kim iyate 01,122.038a drupadenaivam ukto 'ha manyunbhiparipluta 01,122.038c abhygaccha kurn bhma iyair arth gunvitai 01,122.038d*1377=03 vaiapyana uvca 01,122.038d*1377=04 bhma uvca 01,122.038d*1377_01 tato 'ha bhavata kma savardhayitum gata 01,122.038d*1377_02 ida ngapura ramya brhi ki karavi te 01,122.038d*1377_03 evam uktas tad bhmo bhradvjam abhata 01,122.038d*1377_04 apajya kriyat cpa sdhv astra pratipdaya 01,122.038d*1377_05 bhukva bhogn bha prta pjyamna kurukaye 01,122.038d*1377_06 kurm asti yad vitta rjya ceda sarrakam 01,122.038d*1377_07 tvam eva paramo rj sarve ca kuravas tava 01,122.038d*1377_08 yac ca te prrthita brahman kta tad iti cintyatm 01,122.038d*1377_09 diy prpto 'si viprare mahn me 'nugraha kta 01,122.038d*1378_01 droas tathokto bhmea pjito vasati nayan 01,122.038d*1378_02 kur saphala karma droaprptau tadbhavat 01,122.038d*1378_03 astra caturvidha ktsna kumrn pratyapdayat 01,122.038d*1378_04 tatra katrasya loke 'smin rjaputr mahbal 01,122.038d*1379=00 vaiapyana uvca 01,122.038d*1379_01 tata sapjito droo bhmea dvipad vara 01,122.038d*1379_02 viarma mahtej pjita kuruvemani 01,122.038d*1379_03 virnte 'tha gurau tasmin pautrn dya kauravn 01,122.038d*1379_04 iyatvena dadau bhmo vasni vividhni ca 01,122.038d*1379_05 gha ca suparicchanna dhanadhnyasamkulam 01,122.038d*1379_06 bhradvjya suprta pratyapdayata prabhu 01,122.039a pratijagrha ta bhmo guru pusutai saha 01,122.039c pautrn dya tn sarvn vasni vividhni ca 01,122.040a iy iti dadau rjan droya vidhiprvakam 01,122.040c sa ca iyn mahevsa pratijagrha kauravn 01,122.040d*1380_01 pavn dhrtarr ca droo muditamnasa 01,122.041a pratighya ca tn sarvn droo vacanam abravt 01,122.041c rahasy eka pratttm ktopasadans tad 01,122.042a krya me kkita ki cid dhdi saparivartate 01,122.042c ktstrais tat pradeya me tad ta vadatnagh 01,122.043a tac chrutv kauraveys te tm san vi pate 01,122.043c arjunas tu tata sarva pratijaje paratapa 01,122.044a tato 'rjuna mrdhni tad samghrya puna puna 01,122.044c prtiprva parivajya praruroda mud tad 01,122.044d*1381_01 avatthmnam hya droo vacanam abravt 01,122.044d*1381_02 sakhya viddhi te prtha may datta praghyatm 01,122.044d*1381_03 sdhu sdhv iti ta prtha parivajyedam abravt 01,122.044d*1381_04 adya prabhti viprendra paravn asmi dharmata 01,122.044d*1381_05 iyo 'ha tvatprasdena jvmi dvijasattama 01,122.044d*1381_06 ity uktv tu tad prtha pdau jagrha pava 01,122.045a tato droa puputrn astri vividhni ca 01,122.045c grhaym sa divyni mnui ca vryavn 01,122.046a rjaputrs tathaivnye sametya bharatarabha 01,122.046c abhijagmus tato droam astrrthe dvijasattamam 01,122.046e vaya cndhak caiva nndey ca prthiv 01,122.047a staputra ca rdheyo guru droam iyt tad 01,122.047c spardhamnas tu prthena staputro 'tyamaraa 01,122.047e duryodhanam upritya pavn atyamanyata 01,122.047f@076_0001 abhyayt sa tato droa dhanurvedacikray 01,122.047f@076_0002 ikbhujabalodyogais teu sarveu pava 01,122.047f@076_0003 astravidynurgc ca viio 'bhavad arjuna 01,122.047f@076_0004 tulyev astraprayogeu lghave sauhaveu ca 01,122.047f@076_0005 sarvem eva iy babhvbhyadhiko 'rjuna 01,122.047f@076_0006 aindrim apratima droa upadeev amanyata 01,122.047f@076_0007 eva sarvakumrm ivastra pratyapdayat 01,122.047f@076_0008 kamaalu ca sarve pryacchac cirakrat 01,122.047f@076_0009 putrya ca dadau kumbham avilambanakrat 01,122.047f@076_0010 yvat te nopagacchanti tvad asmai par kriym 01,122.047f@076_0011 droa caa putrya tat karma jiur auhata 01,122.047f@076_0012 tata sa vrustrea prayitv kamaalum 01,122.047f@076_0013 samam cryaputrea gurum abhyeti phlguna 01,122.047f@076_0014 cryaputrt tasmt tu vieopacaye pthak 01,122.047f@076_0015 na vyahyata medhv prtho 'stravidu vara 01,123.001 vaiapyana uvca 01,123.001a arjunas tu para yatnam tasthe gurupjane 01,123.001c astre ca parama yoga priyo droasya cbhavat 01,123.001d*1382_01 ta dv nityam udyuktam ivastra prati phlgunam 01,123.001d*1383_01 tato droo 'bravd ena rja eva niveane 01,123.002a droena tu tadhya rahasy ukto 'nnasdhaka 01,123.002c andhakre 'rjunynna na deya te katha cana 01,123.002d*1384_01 na ckhyeyam ida cpi madvkya vijaye tvay 01,123.003a tata kad cid bhujne pravavau vyur arjune 01,123.003c tena tatra pradpa sa dpyamno nivpita 01,123.004a bhukta evrjuno bhakta na csysyd vyamuhyata 01,123.004c hastas tejasvino nityam annagrahaakrat 01,123.004e tad abhysakta matv rtrv abhyasta pava 01,123.004f*1385_01 yogy cakre mahbhur dhanu punandana 01,123.005a tasya jytalanirghoa droa urva bhrata 01,123.005c upetya cainam utthya parivajyedam abravt 01,123.006a prayatiye tath kartu yath nnyo dhanurdhara 01,123.006b@077_0001 astravn nnviyestra yath tva ndya ka cana 01,123.006b@077_0002 dhanurgrahe 'pi me iyo bhaviyasi vieavn 01,123.006b@077_0003 etad hdi tad jior vavdhe droasanam 01,123.006b@077_0004 parama ckarod yatna dhanurvede paratapa 01,123.006b@077_0005 arjuno narardla sarvaastrabht vara 01,123.006b@077_0006 sarvakriybhyanujnt tath iyn samnayat 01,123.006b@077_0007 duryodhana citrasena dusanaviviat 01,123.006b@077_0008 arjuna ca samnya avatthmnam eva ca 01,123.006b@077_0009 iuka mmaya ktv droo gagjale tata 01,123.006b@077_0010 iy payat caiva kipati sma mahbhuja 01,123.006b@077_0011 caku vsas caiva baddhv prdc charsanam 01,123.006b@077_0012 iuka vidhyatema vai jalastha baddhacakua 01,123.006b@077_0013 tatkaenaiva bbhatsur vpair daabhir va 01,123.006b@077_0014 pacakair anuvivydha magna iukam ambhasi 01,123.006b@077_0015 tasya dv kriy sarv droo 'manyata pavam 01,123.006b@077_0016 viia sarvaiyebhya prtim cbhavat tad 01,123.006b@077_0017 athbravn mahtmna bhradvjo mahratham 01,123.006b@077_0018 astra viiam anyeu yan na vidyeta pava 01,123.006b@077_0019 sasahraprayoga ca tvam adhva vrata cara 01,123.006b@077_0020 astra brahmairo nma dahed yatpthivm api 01,123.006b@077_0021 yvan mantraprayogo 'pi viniyoge bhaviyati 01,123.006b@077_0022 tvn eva tu sahre kartavya iti cntata 01,123.006b@077_0023 na mnue prayoktavya brahmao 'stra katha cana 01,123.006b@077_0024 bdhate mnu atrn yad vmnua kva cit 01,123.006b@077_0025 tasmd etat prayoktavya brhmam astra santanam 01,123.006b@077_0026 tathetyeva ca bbhatsur uvca ca ktjali 01,123.006b@077_0027 cakra ca tath sarva yathokta manujarabha 01,123.006b@077_0028 avptstra tu bbhatsum anujya mahmati 01,123.006b@077_0029 uvca paramaprto matsamo 'sti pavam 01,123.006c tvatsamo bhavit loke satyam etad bravmi te 01,123.007a tato droo 'rjuna bhyo ratheu ca gajeu ca 01,123.007c aveu bhmv api ca raaikm aikayat 01,123.007d*1386_01 astreu samyak creu droaiyo vyacrayat 01,123.008a gadyuddhe 'sicaryy tomaraprsaaktiu 01,123.008c droa sakrayuddheu ikaym sa pavam 01,123.009a tasya tat kauala dv dhanurvedajighkava 01,123.009c rjno rjaputr ca samjagmu sahasraa 01,123.009d*1387_01 tn sarv ikaym sa droa astrabht vara 01,123.010a tato nidarjasya hirayadhanua suta 01,123.010c ekalavyo mahrja droam abhyjagma ha 01,123.011a na sa ta pratijagrha naidir iti cintayan 01,123.011c iya dhanui dharmajas tem evnvavekay 01,123.011d*1388_01 iyo 'si mama naide prayogo balavattara 01,123.011d*1388_02 nivartasva ghn eva anujto 'si nityaa 01,123.012a sa tu droasya iras pdau ghya paratapa 01,123.012c arayam anusaprpta ktv droa mahmayam 01,123.013a tasminn cryavtti ca paramm sthitas tad 01,123.013c ivastre yogam tasthe para niyamam sthita 01,123.014a paray raddhay yukto yogena paramea ca 01,123.014c vimokdnasadhne laghutva param pa sa 01,123.014d*1389_01 lghava cstrayoga ca nacirt pratyapadyata 01,123.015a atha drobhyanujt kad cit kurupav 01,123.015c rathair viniryayu sarve mgaym arimardan 01,123.016a tatropakaraa ghya nara ka cid yadcchay 01,123.016c rjann anujagmaika vnam dya pavn 01,123.017a te vicarat tatra tat tat karma cikratm 01,123.017c v caran sa vane mho naidi prati jagmivn 01,123.017d*1390_01 tasya roryamasya naasya vijane vane 01,123.017d*1390_02 abda urva naidi unas tasya tu mria 01,123.018a sa ka maladigdhga kjinadhara vane 01,123.018c naidi v samlakya bhaas tasthau tadantike 01,123.019a tad tasytha bhaata una sapta arn mukhe 01,123.019c lghava darayann astre mumoca yugapad yath 01,123.019d*1391_01 vegamajjana . . . . . . . . a vanai 01,123.019d*1391_02 ymaparimbhy babhus te tu arkur 01,123.019d*1391_03 samapramibhir jihm kiprair vybhaata arai 01,123.019d*1391_04 yath aila ilotthbhi saptrcibhir aridamai 01,123.020a sa tu v araprsya pavn jagma ha 01,123.020c ta dv pav vr vismaya parama yayu 01,123.021a lghava abdavedhitva dv tat parama tad 01,123.021c prekya ta vrit csan praaasu ca sarvaa 01,123.021d*1392_01 vna tu pav dv vismayotphullalocan 01,123.022a ta tato 'nveams te vane vananivsinam 01,123.022c dadu pav rjann asyantam ania arn 01,123.023a na cainam abhyajnas te tad viktadaranam 01,123.023c athaina paripapracchu ko bhavn kasya vety uta 01,123.023d*1393_01 sa rutv vacana te pavn mahtmanm 01,123.024 ekalavya uvca 01,123.024a niddhipater vr hirayadhanua sutam 01,123.024c droaiya ca m vitta dhanurvedaktaramam 01,123.025 vaiapyana uvca 01,123.025a te tam jya tattvena punar gamya pav 01,123.025c yathvtta ca te sarva droycakhyur adbhutam 01,123.026a kaunteyas tv arjuno rjann ekalavyam anusmaran 01,123.026c raho droa samgamya praayd idam abravt 01,123.027a nanv aha parirabhyaika prtiprvam ida vaca 01,123.027c bhavatokto na me iyas tvadviio bhaviyati 01,123.028a atha kasmn madviio lokd api ca vryavn 01,123.028c asty anyo bhavata iyo niddhipate suta 01,123.029a muhrtam iva ta droa cintayitv vinicayam 01,123.029c savyascinam dya naidi prati jagmivn 01,123.030a dadara maladigdhga jaila cravsasam 01,123.030c ekalavya dhanupim asyantam ania arn 01,123.031a ekalavyas tu ta dv droam yntam antikt 01,123.031c abhigamyopasaghya jagma iras mahm 01,123.032a pjayitv tato droa vidhivat sa nidaja 01,123.032c nivedya iyam tmna tasthau prjalir agrata 01,123.033a tato droo 'bravd rjann ekalavyam ida vaca 01,123.033c yadi iyo 'si me tra vetana sapradyatm 01,123.034a ekalavyas tu tac chrutv pryamo 'bravd idam 01,123.034c ki prayacchmi bhagavann jpayatu m guru 01,123.035a na hi ki cid adeya me gurave brahmavittama 01,123.035c tam abravt tvayguho dakio dyat mama 01,123.035d*1394_01 yady avaya tvay deyam ekalavya prayaccha me 01,123.035d*1394_02 ekguha dakiasya hastasyeti mata mama 01,123.035d*1395_01 bham ity eva naidi chittvguhau dadau tata 01,123.036a ekalavyas tu tac chrutv vaco droasya druam 01,123.036c pratijm tmano rakan satye ca nirata sad 01,123.037a tathaiva havadanas tathaivdnamnasa 01,123.037c chittvvicrya ta prdd droyguham tmana 01,123.037d*1396_01 aviaa ca tau prdc chittv droasya vetanam 01,123.037d*1397_01 satyasadha ca naidi dv prto 'bravd idam 01,123.037d*1398_01 manita tvay vra guror datta mamojas 01,123.037d*1399_01 eva kartavyam iti vai ekalavyam abhata 01,123.038a tata para tu naidir agulbhir vyakarata 01,123.038c na tath sa tu ghro 'bhd yath prva nardhipa 01,123.039a tato 'rjuna prtaman babhva vigatajvara 01,123.039c droa ca satyavg sn nnyo 'bhyabhavad arjunam 01,123.039d*1400_01 eva vtta davn no 'tha karma 01,123.039d*1400_02 prajnitya khecar cocur etau 01,123.039d*1400_03 droa prtha ctra dh . . . . 01,123.039d*1400_04 . . . ty gacchat sva niveanam 01,123.039d*1401=00 vaiapyana 01,123.039d*1401_01 droas tata par pj kuruu prpnuvan dhanam 01,123.039d*1401_02 catupda ktsnam astra kumrn pratyavedayat 01,123.039d*1401_03 prthivasya tu katrasya rjaputr mahbal 01,123.039d*1401_04 anujagmus tato droa kuruv astracikray 01,123.039d*1402_01 yudhihiro ratharehas tomarev adhiko 'bhavat 01,123.040a droasya tu tad iyau gadyogy vieata 01,123.040c duryodhana ca bhma ca kurm abhyagacchatm 01,123.041a avatthm rahasyeu sarvev abhyadhiko 'bhavat 01,123.041c tathti purun anyn tsrukau yamajv ubhau 01,123.041c*1403_01 sa rdheyo mahbala 01,123.041c*1404_01 tomarev adhiko 'bhavat 01,123.041c*1404_02 arjuno jayat reha 01,123.041e yudhihiro rathareha sarvatra tu dhanajaya 01,123.042a prathita sgarnty rathaythapaythapa 01,123.042c buddhiyogabalotshai sarvstreu ca pava 01,123.043a astre gurvanurge ca viio 'bhavad arjuna 01,123.043c tulyev astropadeeu sauhavena ca vryavn 01,123.043e eka sarvakumr babhvtiratho 'rjuna 01,123.044a prdhika bhmasena ktavidya dhanajayam 01,123.044c dhrtarr durtmno nmyanta nardhipa 01,123.045a ts tu sarvn samnya sarvavidysu nihitn 01,123.045c droa praharaajne jijsu puruarabha 01,123.046a ktrima bhsam ropya vkgre ilpibhi ktam 01,123.046c avijta kumr lakyabhtam updiat 01,123.047 droa uvca 01,123.047a ghra bhavanta sarve vai dhany dya satvar 01,123.047c bhsam eta samuddiya tihant sahiteava 01,123.048a madvkyasamakla ca iro 'sya viniptyatm 01,123.048c ekaikao niyokymi tath kuruta putrak 01,123.049 vaiapyana uvca 01,123.049a tato yudhihira prvam uvcgiras vara 01,123.049c sadhatsva ba durdhara madvkynte vimuca ca 01,123.050a tato yudhihira prva dhanur ghya mahravam 01,123.050c tasthau bhsa samuddiya guruvkyapracodita 01,123.051a tato vitatadhanvna droas ta kurunandanam 01,123.051c sa muhrtd uvceda vacana bharatarabha 01,123.052a payasy ena drumgrastha bhsa naravartmaja 01,123.052c paymty evam crya pratyuvca yudhihira 01,123.053a sa muhrtd iva punar droas ta pratyabhata 01,123.053c atha vkam ima m v bhrtn vpi prapayasi 01,123.054a tam uvca sa kaunteya paymy ena vanaspatim 01,123.054c bhavanta ca tath bhrtn bhsa ceti puna puna 01,123.055a tam uvcpasarpeti droo 'prtaman iva 01,123.055c naitac chakya tvay veddhu lakyam ity eva kutsayan 01,123.056a tato duryodhands tn dhrtarrn mahya 01,123.056c tenaiva kramayogena jijsu paryapcchata 01,123.057a any ca iyn bhmdn rja caivnyadeajn 01,123.057c tath ca sarve sarva tat payma iti kutsit 01,123.058a tato dhanajaya droa smayamno 'bhyabhata 01,123.058c tvayedn prahartavyam etal lakya niamyatm 01,123.059a madvkyasamakla te moktavyo 'tra bhavec chara 01,123.059c vitatya krmuka putra tiha tvan muhrtakam 01,123.060a evam ukta savyasc maalktakrmuka 01,123.060c tasthau lakya samuddiya guruvkyapracodita 01,123.061a muhrtd iva ta droas tathaiva samabhata 01,123.061c payasy ena sthita bhsa druma mm api vety uta 01,123.062a paymy ena bhsam iti droa prtho 'bhyabhata 01,123.062c na tu vka bhavanta v paymti ca bhrata 01,123.063a tata prtaman droo muhrtd iva ta puna 01,123.063c pratyabhata durdhara pavn ratharabham 01,123.064a bhsa payasi yady ena tath brhi punar vaca 01,123.064c ira paymi bhsasya na gtram iti so 'bravt 01,123.065a arjunenaivam uktas tu droo hatanruha 01,123.065c mucasvety abravt prtha sa mumocvicrayan 01,123.066a tatas tasya nagasthasya kurea niitena ha 01,123.066c ira utktya taras ptaym sa pava 01,123.067a tasmin karmai sasiddhe paryavajata phalgunam 01,123.067c mene ca drupada sakhye snubandha parjitam 01,123.068a kasya cit tv atha klasya saiyo 'giras vara 01,123.068c jagma gagm abhito majjitu bharatarabha 01,123.069a avagham atho droa salile salilecara 01,123.069c grho jagrha balav jaghnte klacodita 01,123.070a sa samartho 'pi mokya iyn sarvn acodayat 01,123.070c grha hatv mokayadhva mm iti tvarayann iva 01,123.071a tadvkyasamakla tu bbhatsur niitai arai 01,123.071c vpai pacabhir grha magnam ambhasy atayat 01,123.071e itare tu visamhs tatra tatra prapedire 01,123.072a ta ca dv kriyopeta droo 'manyata pavam 01,123.072c viia sarvaiyebhya prtim cbhavat tad 01,123.073a sa prthabair bahudh khaaa parikalpita 01,123.073c grha pacatvam pede jagh tyaktv mahtmana 01,123.074a athbravn mahtmna bhradvjo mahratham 01,123.074c gheda mahbho viiam atidurdharam 01,123.074e astra brahmairo nma saprayoganivartanam 01,123.075a na ca te mnuev etat prayoktavya katha cana 01,123.075c jagad vinirdahed etad alpatejasi ptitam 01,123.076a asmnyam ida tta lokev astra nigadyate 01,123.076c tad dhrayeth prayata u ceda vaco mama 01,123.077a bdhetmnua atrur yad tv vra ka cana 01,123.077c tadvadhya prayujths tadstram idam have 01,123.078a tatheti tat pratirutya bbhatsu sa ktjali 01,123.078c jagrha paramstra tad ha caina punar guru 01,123.078e bhavit tvatsamo nnya puml loke dhanurdhara 01,124.001 vaiapyana uvca 01,124.001a ktstrn dhrtarr ca puputr ca bhrata 01,124.001c dv droo 'bravd rjan dhtarra janevaram 01,124.002a kpasya somadattasya bhlkasya ca dhmata 01,124.002c ggeyasya ca snidhye vysasya vidurasya ca 01,124.002d*1405_01 traym iva lokn prajpatim iva sthitam 01,124.003a rjan saprptavidys te kumar kurusattama 01,124.003c te darayeyu sv ik rjann anumate tava 01,124.004a tato 'bravn mahrja prahenntartman 01,124.004c bhradvja mahat karma kta te dvijasattama 01,124.005a yad tu manyase kla yasmin dee yath yath 01,124.005c tath tath vidhnya svayam jpayasva mm 01,124.006a sphaymy adya nirvedt puru sacakum 01,124.006c astraheto parkrntn ye me drakyanti putrakn 01,124.007a kattar yad gurur cryo bravti kuru tat tath 01,124.007c na hda priya manye bhavit dharmavatsala 01,124.008a tato rjnam mantrya vidurnugato bahi 01,124.008c bhradvjo mahprjo mpaym sa medinm 01,124.008d*1406_01 prekygra suvipula strady yathvidhi 01,124.008e samm avk nirgulmm udakpravaasasthitm 01,124.009a tasy bhmau bali cakre tithau nakatrapjite 01,124.009c avaghua pure cpi tadartha vadat vara 01,124.010a ragabhmau suvipula strada yathvidhi 01,124.010c prekgra suvihita cakrus tatra ca ilpina 01,124.010e rja sarvyudhopeta str caiva nararabha 01,124.010f*1407_01 manasyamacn vipuln akarod daranepsay 01,124.011a mac ca kraym sus tatra jnapad jan 01,124.011c vipuln ucchrayopet ibik ca mahdhan 01,124.012a tasmis tato 'hani prpte rj sasacivas tad 01,124.012b*1408_01 sntapura sahmtyo vysasynumate tad 01,124.012c bhma pramukhata ktv kpa ccryasattamam 01,124.012d*1409_01 bhlka somadatta ca bhriravasam eva ca 01,124.012d*1409_02 kurn any ca sacivn dya nagard bahi 01,124.012d*1409_03 ragabhmi samsdya brhmaai sahito npa 01,124.013a muktjlaparikipta vairyamaibhitam 01,124.013c takumbhamaya divya prekgram upgamat 01,124.014a gndhr ca mahbhg kunt ca jayat vara 01,124.014c striya ca sarv y rja saprey saparicchad 01,124.014e hard ruruhur macn meru devastriyo yath 01,124.015a brhmaakatriydya ca cturvarya purd drutam 01,124.015c daranepsu samabhygt kumr ktstratm 01,124.015d*1410_01 kaenaikasthat tatra daranepsu jagma ha 01,124.016a pravditai ca vditrair janakauthalena ca 01,124.016c mahrava iva kubdha samja so 'bhavat tad 01,124.017a tata uklmbaradhara uklayajopavtavn 01,124.017c uklakea sitamaru uklamlynulepana 01,124.018a ragamadhya tadcrya saputra pravivea ha 01,124.018c nabho jaladharair hna sgraka ivumn 01,124.019a sa yathsamaya cakre bali balavat vara 01,124.019c brhma ctra mantrajn vcaym sa magalam 01,124.019d*1411_01 suvaramairatnni vastri vividhni ca 01,124.019d*1411_02 pradadau daki rj droasya ca kpasya ca 01,124.020a atha puyhaghoasya puyasya tadanantaram 01,124.020c viviur vividha ghya astropakaraa nar 01,124.021a tato baddhatanutr baddhakaky mahbal 01,124.021c baddhat sadhanuo viviur bharatarabh 01,124.022a anujyeha ca te tatra yudhihirapurogam 01,124.022b*1412_01 ragamadhye sthita droam abhivdya nararabh 01,124.022b*1412_02 cakru pj yathnyya droasya ca kpasya ca 01,124.022b*1412_03 rbhi ca prayuktbhi sarve sahamnas 01,124.022b*1412_04 abhivdya puna astrn balipupai samarcitn 01,124.022b*1412_05 raktacandanasamirai svayam arcanta kaurav 01,124.022b*1412_06 raktacandanadigdh ca raktamlynudhria 01,124.022b*1412_07 sarve raktapatk ca sarve raktntalocan 01,124.022b*1412_08 droena samanujt ghya astra paratap 01,124.022b*1412_09 dhani prva saghya taptakcanabhit 01,124.022b*1412_10 sajjni vividhkr arai sadhya kaurav 01,124.022b*1412_11 jyghoatalaghoa ca ktv bhtny apjayan 01,124.022b*1413_01 astramrgn yathots ceru sarve nararabh 01,124.022c cakrur astra mahvry kumr paramdbhutam 01,124.022d*1414_01 ke cit tarumleu ar nipatit npa 01,124.022d*1414_02 ke cit pupamukue nipatanti sma syak 01,124.022d*1414_03 ke cil lakyi vividhair bair hatalakaai 01,124.022d*1414_04 vivyadhur lghavotsair guri ca laghni ca 01,124.023a ke cic charkepabhayc chirsy avananmire 01,124.023c manuj dham apare vk cakru savismay 01,124.024a te sma lakyi vividhur bair nmkaobhitai 01,124.024c vividhair lghavotsair uhyanto vjibhir drutam 01,124.025a tat kumrabala tatra ghtaarakrmukam 01,124.025c gandharvanagarkra prekya te vismitbhavan 01,124.026a sahas cukruus tatra nar atasahasraa 01,124.026c vismayotphullanayan sdhu sdhv iti bhrata 01,124.027a ktv dhanui te mrgn rathacarysu csakt 01,124.027c gajaphe 'vaphe ca niyuddhe ca mahbal 01,124.028a ghtakhagacarmas tato bhya prahria 01,124.028c tsarumrgn yathoddi ceru sarvsu bhmiu 01,124.029a lghava sauhava obh sthiratva dhamuitm 01,124.029c dadus tatra sarve prayoge khagacarmam 01,124.030a atha tau nityasahau suyodhanavkodarau 01,124.030c avatrau gadhastv ekagv ivcalau 01,124.031a baddhakakyau mahbh paurue paryavasthitau 01,124.031c bhantau vitheto samadv iva kujarau 01,124.032a tau pradakiasavyni maalni mahbalau 01,124.032c ceratur nirmalagadau samadv iva govau 01,124.033a viduro dhtarrya gndhryai pavrai 01,124.033c nyavedayet tat sarva kumr viceitam 01,125.001 vaiapyana uvca 01,125.001a kururje ca ragasthe bhme ca balin vare 01,125.001c pakaptaktasneha sa dvidhevbhavaj jana 01,125.002a h vra kururjeti h bhmeti ca nardatm 01,125.002c puru suvipul prad sahasotthit 01,125.003a tata kubdhravanibha ragam lokya buddhimn 01,125.003c bhradvja priya putram avatthmnam abravt 01,125.004a vrayaitau mahvryau ktayogyv ubhv api 01,125.004c m bhd ragaprakopo 'ya bhmaduryodhanodbhava 01,125.004d*1415_01 tata utthya vegena avatthm nyavrayat 01,125.004d*1415_02 guror j bhma iti gndhre gurusanam 01,125.004d*1415_03 ala yogykta vegam ala shasam ity uta 01,125.005a tatas tv udyatagadau guruputrea vritau 01,125.005c yugntnilasakubdhau mahvegv ivravau 01,125.006a tato raggaagato droo vacanam abravt 01,125.006c nivrya vditragaa mahmeghanibhasvanam 01,125.007a yo me putrt priyatara sarvstravidu vara 01,125.007c aindrir indrnujasama sa prtho dyatm iti 01,125.008a cryavacanentha ktasvastyayano yuv 01,125.008c baddhagodhgulitra prata sakrmuka 01,125.009a kcana kavaca bibhrat pratyadyata phalguna 01,125.009c srka sendryudhatait sasadhya iva toyada 01,125.010a tata sarvasya ragasya samutpijo 'bhavan mahn 01,125.010c prvdyanta ca vdyni saakhni samantata 01,125.011a ea kuntsuta rmn ea pavamadhyama 01,125.011c ea putro mahendrasya kurm ea rakit 01,125.012a eo 'stravidu reha ea dharmabht vara 01,125.012c ea lavat cpi lajnanidhi para 01,125.012d*1416_01 ea kasavimardasya skt prasama sakh 01,125.012d*1416_02 ea yat pratijnti tasya pra gamiyati 01,125.013a ity evam atul vca vanty prekakerit 01,125.013c kunty prasnavasamirair asrai klinnam uro 'bhavat 01,125.014a tena abdena mahat prarutir athbravt 01,125.014c dhtarro narareho vidura hamnasa 01,125.015a katta kubdhravanibha kim ea sumahsvana 01,125.015c sahasaivotthito rage bhindann iva nabhastalam 01,125.016 vidura uvca 01,125.016a ea prtho mahrja phalguna punandana 01,125.016c avatra sakavacas tatraia sumahsvana 01,125.017 dhtarra uvca 01,125.017a dhanyo 'smy anughto 'smi rakito 'smi mahmate 01,125.017c pthraisamudbhtais tribhi pavavahnibhi 01,125.018 vaiapyana uvca 01,125.018a tasmin samudite rage katha cit paryavasthite 01,125.018c daraym sa bbhatsur cryd astralghavam 01,125.019a gneyensjad vahni vruensjat paya 01,125.019c vyavyensjad vyu prjanyensjad ghann 01,125.020a bhaumena prviad bhmi prvatensjad girn 01,125.020c antardhnena cstrea punar antarhito 'bhavat 01,125.021a kat pru kad dhrasva kac ca rathadhrgata 01,125.021c kaena rathamadhyastha kaenvpatan mahm 01,125.022a sukumra ca skma ca guru cpi gurupriya 01,125.022c sauhavenbhisayukta so 'vidhyad vividhai arai 01,125.023a bhramata ca varhasya lohasya pramukhe samam 01,125.023c paca bn asasaktn sa mumocaikabavat 01,125.024a gavye viakoe ca cale rajjvavalambite 01,125.024c nicakhna mahvrya syakn ekaviatim 01,125.025a ity evamdi sumahat khage dhanui cbhavat 01,125.025c gady astrakualo daranni vyadarayat 01,125.025d*1417_01 cakratomarapn bhiiplaparavadhm 01,125.025d*1417_02 anye cpi ik daraym sa lghavam 01,125.026a tata samptabhyihe tasmin karmai bhrata 01,125.026c mandbhte samje ca vditrasya ca nisvane 01,125.027a dvradet samudbhto mhtmya balascaka 01,125.027c vajranipeasada uruve bhujanisvana 01,125.027d*1418_01 sa abda sumahn st prayann iva rodas 01,125.028a dryante ki nu giraya ki svid bhmir vidryate 01,125.028c ki svid pryate vyoma jalabhraghanair ghanai 01,125.029a ragasyaiva matir abht kaena vasudhdhipa 01,125.029c dvra cbhimukh sarve babhvu prekaks tad 01,125.030a pacabhir bhrtbhi prthair droa parivto babhau 01,125.030c pacatrea sayukta svitreeva candram 01,125.031a avatthmn ca sahita bhrt atam rjitam 01,125.031c duryodhanam amitraghnam utthita paryavrayat 01,125.032a sa tais tad bhrtbhir udyatyudhair; vto gadpir avasthitai sthita 01,125.032c babhau yath dnavasakaye pur; puradaro devagaai samvta 01,126.001 vaiapyana uvca 01,126.001*1419_01 etasminn eva kle tu tasmi janasamgame 01,126.001a datte 'vake puruair vismayotphullalocanai 01,126.001c vivea raga vistra kara parapurajaya 01,126.002a sahaja kavaca bibhrat kualoddyotitnana 01,126.002c sadhanur baddhanistria pdacrva parvata 01,126.003a kanygarbha pthuya pthy pthulocana 01,126.003c tkor bhskarasya karo 'rigaasdana 01,126.004a siharabhagajendr tulyavryaparkrama 01,126.004c dptikntidyutiguai sryendujvalanopama 01,126.005a pru kanakatlbha sihasahanano yuv 01,126.005c asakhyeyagua rmn bhskarasytmasabhava 01,126.006a sa nirkya mahbhu sarvato ragamaalam 01,126.006c prama droakpayor ntydtam ivkarot 01,126.007a sa smjajana sarvo nicala sthiralocana 01,126.007c ko 'yam ity gatakobha kauthalaparo 'bhavat 01,126.008a so 'bravn meghadhrea svarea vadat vara 01,126.008c bhrt bhrtaram ajta svitra pkasanim 01,126.009a prtha yat te kta karma vieavad aha tata 01,126.009c kariye payat n mtman vismaya gama 01,126.010a asampte tatas tasya vacane vadat vara 01,126.010c yantrotkipta iva kipram uttasthau sarvato jana 01,126.011a prti ca puruavyghra duryodhanam athspat 01,126.011c hr ca krodha ca bbhatsu kaennvaviac ca ha 01,126.012a tato drobhyanujta kara priyaraa sad 01,126.012c yat kta tatra prthena tac cakra mahbala 01,126.013a atha duryodhanas tatra bhrtbhi saha bhrata 01,126.013c kara parivajya mud tato vacanam abravt 01,126.014a svgata te mahbho diy prpto 'si mnada 01,126.014c aha ca kururjya ca yatheam upabhujyatm 01,126.015 kara uvca 01,126.015a kta sarvea me 'nyena sakhitva ca tvay ve 01,126.015c dvandvayuddha ca prthena kartum icchmi bhrata 01,126.015d*1420_01 evam uktas tu karena rj duryodhanas tad 01,126.015d*1420_02 kara drghcitabhuja parivajyedam abravt 01,126.016 duryodhana uvca 01,126.016a bhukva bhogn may srdha bandhn priyakd bhava 01,126.016c durhd kuru sarve mrdhni pdam aridama 01,126.017 vaiapyana uvca 01,126.017a tata kiptam ivtmna matv prtho 'bhyabhata 01,126.017c kara bhrtsamhasya madhye 'calam iva sthitam 01,126.018a anhtopasptnm anhtopajalpinm 01,126.018c ye loks tn hata kara may tva pratipatsyase 01,126.019 kara uvca 01,126.019a rago 'ya sarvasmnya kim atra tava phalguna 01,126.019c vryareh ca rjany bala dharmo 'nuvartate 01,126.019d*1421_01 vgvry brhma prokt vaiy ca dhanavryata 01,126.019d*1421_02 karmavry smt dr brahma paramehin 01,126.020a ki kepair durbalvsai arai kathaya bhrata 01,126.020c guro samaka yvat te harmy adya ira arai 01,126.021 vaiapyana uvca 01,126.021a tato drobhyanujta prtha parapurajaya 01,126.021c bhrtbhis tvaraylio rayopajagma tam 01,126.022a tato duryodhanenpi sabhrtr samarodyata 01,126.022c parivakta sthita kara praghya saara dhanu 01,126.023a tata savidyutstanitai sendryudhapurojavai 01,126.023c vta gagana meghair balkpaktihsibhi 01,126.024a tata snehd dharihaya dv ragvalokinam 01,126.024c bhskaro 'py anayan na sampopagatn ghann 01,126.025a meghacchyopaghas tu tato 'dyata pava 01,126.025c srytapaparikipta karo 'pi samadyata 01,126.026a dhrtarr yata karas tasmin dee vyavasthit 01,126.026c bhradvja kpo bhmo yata prthas tato 'bhavan 01,126.027a dvidh raga samabhavat str dvaidham ajyata 01,126.027c kuntibhojasut moha vijtrth jagma ha 01,126.028a t tath mohasapann vidura sarvadharmavit 01,126.028c kuntm vsaym sa prokydbhi candanokitai 01,126.029a tata pratygatapr tv ubhv api daitau 01,126.029c putrau dv susatapt nnvapadyata ki cana 01,126.030a tv udyatamahcpau kpa radvato 'bravt 01,126.030c dvandvayuddhasamcre kuala sarvadharmavit 01,126.031a aya pthys tanaya kanyn punandana 01,126.031c kauravo bhavat srdha dvandvayuddha kariyati 01,126.032a tvam apy eva mahbho mtara pitara kulam 01,126.032c kathayasva narendr ye tva kulavardhana 01,126.032e tato viditv prthas tv pratiyotsyati v na v 01,126.032f*1422_01 vthkulasamcrair na yudhyante nptmaj 01,126.033a evam uktasya karasya vrvanatam nanam 01,126.033c babhau varmbubhi klinna padmam galita yath 01,126.034 duryodhana uvca 01,126.034a crya trividh yon rj stravinicaye 01,126.034c tatkulna ca ra ca sen ya ca prakarati 01,126.034d*1423_01 adbhyo 'gnir brahmata katram amano loham utthitam 01,126.034d*1423_02 te sarvatraga teja svsu yoniu myati 01,126.035a yady aya phalguno yuddhe nrj yoddhum icchati 01,126.035c tasmd eo 'gaviaye may rjye 'bhiicyate 01,126.035d*1424_01 tato rjnam mantrya ggeya ca pitmaham 01,126.035d*1424_02 abhiekasya sabhrn samnya dvijtibhi 01,126.035d*1424_03 gosahasryuta dattv yuktn puyakarmam 01,126.035d*1424_04 arho 'yam agarjyasya iti vcya dvijtibhi 01,126.036 vaiapyana uvca 01,126.036a tatas tasmin kae kara saljakusumair ghaai 01,126.036c kcanai kcane phe mantravidbhir mahratha 01,126.036e abhiikto 'garjye sa riy yukto mahbala 01,126.036f*1425_01 samaulihrakeyrai sahastbharagadai 01,126.036f*1425_02 rjaligais tathnyai ca bhito bhaai ubhai 01,126.037a sacchatravlavyajano jayaabdntarea ca 01,126.037c uvca kaurava rj rjna ta vas tad 01,126.037d*1426_01 sabhjyamno viprai ca pradattv hy amita vasu 01,126.038a asya rjyapradnasya sada ki dadni te 01,126.038c prabrhi rjardla kart hy asmi tath npa 01,126.038e atyanta sakhyam icchmty ha ta sa suyodhana 01,126.039a evam uktas tata karas tatheti pratyabhata 01,126.039b*1427=00 vaiapyana 01,126.039b*1427_01 agarjasya yukt ca dattv rjaparicchadn 01,126.039c harc cobhau samliya par mudam avpatu 01,127.001 vaiapyana uvca 01,127.001a tata srastottarapaa saprasveda savepathu 01,127.001c vivedhiratho raga yaipro hvayann iva 01,127.002a tam lokya dhanus tyaktv pitgauravayantrita 01,127.002c karo 'bhiekrdrair iras samavandata 01,127.003a tata pdv avacchdya pantena sasabhrama 01,127.003c putreti pariprrtham abravd rathasrathi 01,127.004a parivajya ca tasytha mrdhna snehaviklava 01,127.004c agarjybhiekrdram arubhi siice puna 01,127.005a ta dv staputro 'yam iti nicitya pava 01,127.005c bhmasenas tad vkyam abravt prahasann iva 01,127.006a na tvam arhasi prthena staputra rae vadham 01,127.006c kulasya sadas tra pratodo ghyat tvay 01,127.007a agarjya ca nrhas tvam upabhoktu nardhama 01,127.007c v hutasampastha puroam ivdhvare 01,127.008a evam uktas tata kara ki cit prasphuritdhara 01,127.008c gaganastha vinivasya divkaram udaikata 01,127.009a tato duryodhana kopd utpapta mahbala 01,127.009c bhrtpadmavant tasmn madotkaa iva dvipa 01,127.010a so 'bravd bhmakarma bhmasenam avasthitam 01,127.010c vkodara na yukta te vacana vaktum dam 01,127.011a katriy bala jyeha yoddhavya katrabandhun 01,127.011c r ca nadn ca prabhav durvid kila 01,127.012a salild utthito vahnir yena vypta carcaram 01,127.012c dadhcasysthito vajra kta dnavasdanam 01,127.013a gneya kttikputro raudro ggeya ity api 01,127.013c ryate bhagavn deva sarvaguhyamayo guha 01,127.014a katriybhya ca ye jt brhmas te ca virut 01,127.014b*1428_01 vivmitraprabhtaya prpt brahmatvam avyayam 01,127.014b*1429_01 jtn hu katriysu brhmaai katrasakaye 01,127.014c crya kalaj jta arastambd guru kpa 01,127.014c*1430_01 droa astrabht vara 01,127.014c*1430_02 gautamasynvavye ca 01,127.014e bhavat ca yath janma tad apy gamita npai 01,127.015a sakuala sakavaca divyalakaalakitam 01,127.015c katham dityasaka mg vyghra janiyati 01,127.015c*1431_01 sto 'mu janayiyati 01,127.015c*1431_02 eva katraguair yukta ara samitiobhanam 01,127.016a pthivrjyam arho 'ya ngarjya narevara 01,127.016c anena bhuvryea may cjnuvartin 01,127.017a yasya v manujasyeda na knta madviceitam 01,127.017c ratham ruhya padbhy v vinmayatu krmukam 01,127.018a tata sarvasya ragasya hhkro mahn abht 01,127.018c sdhuvdnusabaddha srya cstam upgamat 01,127.019a tato duryodhana karam lambytha kare npa 01,127.019c dpikgniktlokas tasmd ragd viniryayau 01,127.020a pav ca sahadro sakp ca vi pate 01,127.020c bhmea sahit sarve yayu sva sva niveanam 01,127.021a arjuneti jana ka cit ka cit kareti bhrata 01,127.021c ka cid duryodhanety eva bruvanta prasthits tad 01,127.022a kunty ca pratyabhijya divyalakaascitam 01,127.022c putram agevara snehc chann prtir avardhata 01,127.023a duryodhanasypi tad karam sdya prthiva 01,127.023c bhayam arjunasjta kipram antaradhyata 01,127.024a sa cpi vra ktaastranirama; parea smnbhyavadat suyodhanam 01,127.024c yudhihirasypy abhavat tad matir; na karatulyo 'sti dhanurdhara kitau 01,128.001 vaiapyana uvca 01,128.001*1432_01 tata iyn samnya droa sarvn aeata 01,128.001*1433_01 pavn dhrtarr ca ktstrn prasamkya sa 01,128.001*1433_02 gurvartha dakikle prpte 'manyata vai guru 01,128.001*1434_01 ktstr ca tata iy codaym sa vai guru 01,128.001a tata iyn samnya cryrtham acodayat 01,128.001b*1435_01 astraikm anujtn gagdvram upgatn 01,128.001b*1435_02 bhradvjas tatas ts tu sarvn evbhyabhata 01,128.001b*1435_03 icchmi datt sahitair mahya paramadakim 01,128.001b*1435_04 evam ukts tatas te vai iy droam upgaman 01,128.001b*1435_05 bhagavan ki prayacchma jpayatu no guru 01,128.001c droa sarvn aeea dakirtha mahpate 01,128.002a pclarja drupada ghtv raamrdhani 01,128.002c parynayata bhadra va s syt paramadaki 01,128.003a tathety uktv tu te sarve rathais tra prahria 01,128.003c cryadhanadnrtha droena sahit yayu 01,128.004a tato 'bhijagmu pcln nighnantas te nararabh 01,128.004b@078=0116 arjuna 01,128.004b@078=0118 vaiapyana 01,128.004b@078_0001 duryodhana ca kara ca yuyutsu ca mahbala 01,128.004b@078_0002 dusano vikara ca jalasadha sulocana 01,128.004b@078_0003 ete cnye ca bahava kumr bahuvikram 01,128.004b@078_0004 aha prvam aha prvam ity eva katriyarabh 01,128.004b@078_0005 tato rathapadtyogh kujar sdibhi saha 01,128.004b@078_0006 praviya nagara sarve rjamrgam upyayu 01,128.004b@078_0007 tasmin kle tu pcla rutv dv mahad balam 01,128.004b@078_0008 bhrtbhi sahito rj tvaray niryayau ght 01,128.004b@078_0009 tatas tu ktasanh yajasenasahodar 01,128.004b@078_0010 aravari mucanta praedu sarvatodiam 01,128.004b@078_0011 tato rathena ubhrea samsdya tu kauravn 01,128.004b@078_0012 yajasena arn ghorn vavara yudhi durjaya 01,128.004b@078_0013 prvam eva tu samantrya prtho droam athbravt 01,128.004b@078_0014 darpotseka kumrm avryo dvijasattama 01,128.004b@078_0015 e parkramasynte vaya kuryma shasam 01,128.004b@078_0016 kumrair aakya pclo grahtu raamrdhani 01,128.004b@078_0017 evam uktv tu kaunteyo bhrtbhi sahito 'nagha 01,128.004b@078_0018 ardhakroe tu nagard atihad bahir eva sa 01,128.004b@078_0019 drupada kauravn dv pradhvata samantata 01,128.004b@078_0020 arajlena mahat mohayan kaurav camm 01,128.004b@078_0021 tam udyanta rathenaikam ukriam have 01,128.004b@078_0022 anekam iva satrsn menire sarvakaurav 01,128.004b@078_0023 drupadasya ar ghor viceru sarvatodiam 01,128.004b@078_0024 tata akh ca bherya ca mdag ca sahasraa 01,128.004b@078_0025 prvdyanta mahrja pcln niveane 01,128.004b@078_0026 sihanda ca sajaje pcln mahtmanm 01,128.004b@078_0027 dhanurjytalaabda ca saspan gagana mahat 01,128.004b@078_0028 dusano vikara ca subhur drghalocana 01,128.004b@078_0029 duryodhana ca sakruddha aravarair avkiran 01,128.004b@078_0030 so 'tividdho mahevsa prato yudhi durjaya 01,128.004b@078_0031 vyadhamat tny ankni tatkad eva bhrata 01,128.004b@078_0032 duryodhana vikara ca kara cpi mahbalam 01,128.004b@078_0033 nnnpasutn vrn sainyni vividhni ca 01,128.004b@078_0034 altacakravat sarv caran bair atarpayat 01,128.004b@078_0035 tatas tu ngar sarve musalair yaipaya 01,128.004b@078_0036 abhyavaranta kauravyn varam ghan iva 01,128.004b@078_0037 sablavddh kmpily kauravn abhyayus tad 01,128.004b@078_0038 rutv tu tumula yuddha ngar ca bhrata 01,128.004b@078_0039 dravanti sma nadanti sma kroanta pavn prati 01,128.004b@078_0040 pavs tu svana rutv rtn romaharaam 01,128.004b@078_0041 abhivdya tato droa rathn ruhya pav 01,128.004b@078_0042 yudhihira nivryu m yuddham iti pava 01,128.004b@078_0043 mdreyau cakrarakau tu phalgunas tu tadkarot 01,128.004b@078_0044 sengrago bhmaseno gadpir nadasthita 01,128.004b@078_0045 tad akhadhvani ktv bhrtbhi sahito 'nagha 01,128.004b@078_0046 yj javena kaunteyo rathaghoea ndayan 01,128.004b@078_0047 pcln tata senm uddhtravanisvanm 01,128.004b@078_0048 bhmaseno mahbhur daapir ivntaka 01,128.004b@078_0049 pravivea mahsen sgara makaro yath 01,128.004b@078_0050 svayam abhyadravad bhmo ngnka gaddhara 01,128.004b@078_0051 suyuddhakuala prtho bhuvryea ctula 01,128.004b@078_0052 ahanat kujarnka gaday klarpadhk 01,128.004b@078_0053 te gaj girisak karanto rudhira bahu 01,128.004b@078_0054 bhmasenasya gaday bhinnamastakapiak 01,128.004b@078_0055 patanti dvirad bhmau vajraghtd ivcal 01,128.004b@078_0056 gajn avn rath caiva ptaym sa pava 01,128.004b@078_0057 padtn ngar caiva nvadhd arjungraja 01,128.004b@078_0058 gopla iva daena yath paugan vane 01,128.004b@078_0059 klayan rathangvn sacacra vkodara 01,128.004b@078_0060 bhradvjapriya kartum udyata phalgunas tad 01,128.004b@078_0061 prata arajlena kipra pracchdya pava 01,128.004b@078_0062 hayaugh ca gajaugh ca rathaugh ca samantata 01,128.004b@078_0063 ptayan samare rjan yugntgnir iva jvalan 01,128.004b@078_0064 tatas te hanyamn vai pcl sjays tath 01,128.004b@078_0065 arair nnvidhais tra prtha pracchdya sarvaa 01,128.004b@078_0066 sihandaravn ktv samayudhyanta pavam 01,128.004b@078_0067 tad yuddham abhavad ghora sumahdbhutadaranam 01,128.004b@078_0068 sihandasvana rutv nmyata dhanajaya 01,128.004b@078_0069 tata kir sahas pcla samabhidravat 01,128.004b@078_0070 chdayann iujlena mahat mohayann iva 01,128.004b@078_0071 ghram abhyasyato bn sadadhnasya cniam 01,128.004b@078_0072 nntara dade ki cit kaunteyasya yaasvina 01,128.004b@078_0073 na dio nntarika ca tad naiva ca medin 01,128.004b@078_0074 ndyata mahrja tatra ki cana sayuge 01,128.004b@078_0075 bndhakre balin kte gvadhanvin 01,128.004b@078_0076 pcln kur ca sdhu sdhv iti nisvana 01,128.004b@078_0077 tatas tryaninda ca akhn ca mahsvana 01,128.004b@078_0078 sihanda ca sajaje sdhuabdena mirita 01,128.004b@078_0079 tata pclarjas tu tath satyajit saha 01,128.004b@078_0080 tvaramo 'bhidudrva mahendra ambaro yath 01,128.004b@078_0081 mahat aravarea prtha pclam vot 01,128.004b@078_0082 tato halahalabda st pclake bale 01,128.004b@078_0083 jighkati mahsihe gajnm iva ythapam 01,128.004b@078_0084 dv prtha tadynta satyajit satyavikrama 01,128.004b@078_0085 pcla vai pariprepsur dhanajayam abhidravat 01,128.004b@078_0086 tatas tv arjunapclau yuddhya samupgatau 01,128.004b@078_0087 vyakobhayet tau sene indravairocanv iva 01,128.004b@078_0088 tata satyajita prtho daabhir marmabhedibhi 01,128.004b@078_0089 vivydha balavad rjas tad adbhutam ivbhavat 01,128.004b@078_0090 tata araatai prtha pcla ghram ardayat 01,128.004b@078_0091 prthas tu aravarea chdyamno mahratha 01,128.004b@078_0092 vega cakre mahvego dhanurjym avamjya ca 01,128.004b@078_0093 tata satyajita cpa chittv rjnam abhyayt 01,128.004b@078_0094 athnyad dhanur dya satyajid vegavattaram 01,128.004b@078_0095 sva sasta saratha prtha vivydha satvara 01,128.004b@078_0096 sa ta na mame prtha pclenrdito mdhe 01,128.004b@078_0097 tatas tasya vinrtha satvara vyasjac charn 01,128.004b@078_0098 hayn dhvaja dhanur muim ubhau tau prisrath 01,128.004b@078_0099 sa tath bhidyamneu krmukeu puna puna 01,128.004b@078_0100 hayeu viniktteu vimukho 'bhavad have 01,128.004b@078_0101 sa satyajitam lokya tath vimukham have 01,128.004b@078_0102 vegena mahat rjann abhyadhvata pratam 01,128.004b@078_0103 tad cakre mahad yuddham arjuno jayat vara 01,128.004b@078_0104 tasya prtho dhvaja chatra dhanu corvym aptayat 01,128.004b@078_0105 pacabhis tasya vivydha hayn sta ca syakai 01,128.004b@078_0106 tata utsjya tac cpam dadna arvaram 01,128.004b@078_0107 khagam udghya kaunteya sihandam athkarot 01,128.004b@078_0108 pclasya rathasyem plutya sahasnadat 01,128.004b@078_0109 pclaratham sthya avitrasto dhanajaya 01,128.004b@078_0110 vikobhymbhonidhi trkyas ta ngam iva so 'graht 01,128.004b@078_0111 tatas tu sarve pcl vidravanti dio daa 01,128.004b@078_0112 darayan sarvasainyn bhvor balam athtmana 01,128.004b@078_0113 sihandasvana ktv nirjagma dhanajaya 01,128.004b@078_0114 yntam arjuna dv kumr sahits tad 01,128.004b@078_0115 mamdus tasya nagara drupadasya mahtmana 01,128.004b@078_0116 sabandh kuruvr drupado rjasattama 01,128.004b@078_0117 m vadhs tad bala bhma gurudna pradyatm 01,128.004b@078_0118 bhmasenas tad rjann arjunena nivrita 01,128.004b@078_0119 atpto yuddhadharmeu nyavartata mahratha 01,128.004c mamdus tasya nagara drupadasya mahaujasa 01,128.005a te yajasena drupada ghtv raamrdhani 01,128.005c upjahru sahmtya droya bharatarabh 01,128.006a bhagnadarpa htadhana tath ca vaam gatam 01,128.006c sa vaira manas dhytv droo drupadam abravt 01,128.007a pramdya taras rra pura te mdita may 01,128.007c prpya jvan ripuvaa sakhiprva kim iyate 01,128.008a evam uktv prahasyaina nicitya punar abravt 01,128.008c m bhai prabhayd rjan kamio brhma vayam 01,128.009a rame krita yat tu tvay blye may saha 01,128.009c tena savardhita snehas tvay me katriyarabha 01,128.010a prrthayeya tvay sakhya punar eva nararabha 01,128.010c vara dadmi te rjan rjyasyrdham avpnuhi 01,128.011a arj kila no rj sakh bhavitum arhati 01,128.011c ata prayatita rjye yajasena may tava 01,128.012a rjsi dakie kle bhgrathyham uttare 01,128.012c sakhya m vijnhi pcla yadi manyase 01,128.013 drupada uvca 01,128.013a ancaryam ida brahman vikrnteu mahtmasu 01,128.013c prye tvayha tvatta ca prtim icchmi vatm 01,128.014 vaiapyana uvca 01,128.014a evam uktas tu ta droo mokaym sa bhrata 01,128.014c satktya caina prttm rjyrdha pratyapdayat 01,128.015a mkandm atha gagys tre janapadyutm 01,128.015c so 'dhyvasad dnaman kmpilya ca purottamam 01,128.015e daki caiva pcln yvac carmavat nad 01,128.016a droena vaira drupada sasmaran na ama ha 01,128.016c ktrea ca balensya npayat sa parjayam 01,128.017a hna viditv ctmna brhmaena balena ca 01,128.017c putrajanma parpsan vai sa rj tad adhrayat 01,128.017e ahicchatra ca viaya droa samabhipadyata 01,128.018a eva rjann ahicchatr pur janapadyut 01,128.018c yudhi nirjitya prthena droya pratipdit 01,128.018d@079=0000 vaiapyana 01,128.018d@079=0100 pat 01,128.018d@079=0102 yja 01,128.018d@079=0104 vaiapyana 01,128.018d@079=0148 janamejaya 01,128.018d@079=0152 vaiapyana 01,128.018d@079=0191 vaiapyana 01,128.018d@079_0001 droena vaira drupado na suvpa smaras tad 01,128.018d@079_0002 ktrea ca balensya naase parjayam 01,128.018d@079_0003 hna viditv ctmna brhmaena balena ca 01,128.018d@079_0004 drupadas tv amarn npati karmasiddhyai dvijottamam 01,128.018d@079_0005 anvicchan paricakrma brhmavasathn bahn 01,128.018d@079_0006 nsti reha mampatya dhig bandhn iti cbravt 01,128.018d@079_0007 nivsaparamo hy sd dropriyacikray 01,128.018d@079_0008 na santi mama mitri loke 'smin nsti vryavn 01,128.018d@079_0009 putrajanma parpsan vai pthivm anviyd imm 01,128.018d@079_0010 prabhvaikvinayd droasystrabalena ca 01,128.018d@079_0011 kartu prayatamno 'pi na aka parjayam 01,128.018d@079_0012 abhita so 'tha kalm gagkle paribhraman 01,128.018d@079_0013 brhmavasatha puyam sasda mahpati 01,128.018d@079_0014 tatra nsntaka ka cin na csd avrato dvija 01,128.018d@079_0015 tathaiva tau mahbhgau so 'payac chasitavratau 01,128.018d@079_0016 yjopayjau brahmar rmyantau pattmaja 01,128.018d@079_0017 sahitdhyayane yuktau gotrata cpi kyapau 01,128.018d@079_0018 araye yuktarpau tau brhmav isattamau 01,128.018d@079_0019 sa upmantraym sa sarvakmair atandrita 01,128.018d@079_0020 buddhv tayor bala buddhi kanysam upahvare 01,128.018d@079_0021 prapede chandayan kmair upayja dhtavratam 01,128.018d@079_0022 guruurae yukta priyakt sarvakmada 01,128.018d@079_0023 pdyensanadnena tathrghyea phalai ca tam 01,128.018d@079_0024 arcayitv yathnyyam upayjo 'bravt tata 01,128.018d@079_0025 kena kryavieea tvam asmn abhikkase 01,128.018d@079_0026 kuta cya samudyogas tad bravtu bhavn iti 01,128.018d@079_0027 sa buddhv prtisayuktam m uttama tad 01,128.018d@079_0028 uvca chandayan kmair drupada sa tapasvinam 01,128.018d@079_0029 yena me karma brahman putra syd droamtyave 01,128.018d@079_0030 arjunasya tath bhry bhaved y varavarin 01,128.018d@079_0031 upayja carasvaitat pradsymy arbuda gavm 01,128.018d@079_0032 evam uktas tu tenari pratyuvca puna ca tam 01,128.018d@079_0033 nha phalrth drupada yo 'rth syt tatra gamyatm 01,128.018d@079_0034 pratykhytas tu tenaiva sa vai sajjanasanidhau 01,128.018d@079_0035 rdhayiyan drupada sa ta paryacarat tata 01,128.018d@079_0036 tata savatsarasynte drupada dvijasattama 01,128.018d@079_0037 upayjo 'bravd vkya kle madhuray gir 01,128.018d@079_0038 jyeho bhrt mamghd vicaran vananirjhare 01,128.018d@079_0039 aparijtaaucy bhmau nipatita phalam 01,128.018d@079_0040 tad apayam aha bhrtur aspratam anuvrajan 01,128.018d@079_0041 vimara ca phaldne nya kuryt katha cana 01,128.018d@079_0042 yo npayat phala dv dos tasynubandhikn 01,128.018d@079_0043 vivinakti na aucrtha so 'nyatrpi katha bhavet 01,128.018d@079_0044 sahitdhyayanasynte paca yajn nirpya ca 01,128.018d@079_0045 bhaikam uchena sahita bhujnas tat tad tata 01,128.018d@079_0046 krtayaty eva rjare bhojanasya rasa puna 01,128.018d@079_0047 sahitdhyayana kurvan vane gurukule vasan 01,128.018d@079_0048 bhaikam ucchiam anye bhukte sma satata tad 01,128.018d@079_0049 krtayan guam annnm atha prto muhur muhu 01,128.018d@079_0050 eva phalrthina tasmn manye 'ha tarkacaku 01,128.018d@079_0051 ta vai gaccheha npate sa tv sayjayiyati 01,128.018d@079_0052 jugupsamno npati phaln kalu gatim 01,128.018d@079_0053 upayjavaca rutv drupada sarvadharmavit 01,128.018d@079_0054 bha sapjya pjrham i yjam uvca ha 01,128.018d@079_0055 goyutni dadmy aau yja yjaya m vibho 01,128.018d@079_0056 droavairntare tapta viaa aragatam 01,128.018d@079_0057 brahmabandhupraihita na katra katriyo jayet 01,128.018d@079_0058 tasmd droabhayrta m bhavs trtum ihrhati 01,128.018d@079_0059 bhradvjgnin dagdha sahldayitum arhasi 01,128.018d@079_0060 sa hi brahmavid reha katrstre cpy anuttama 01,128.018d@079_0061 tato droas tu m jait sakhivigrahakrat 01,128.018d@079_0062 katriyo nsti tulyo 'sya pthivy ka cid agra 01,128.018d@079_0063 bhratcryamukhyasya bhradvjasya dhmata 01,128.018d@079_0064 droasya arajlni ripudehahari ca 01,128.018d@079_0065 aaratni dhanu csya khagam apratima mahat 01,128.018d@079_0066 sa hi brhmaavegena katravegam asaayam 01,128.018d@079_0067 pratihatya caraty eva bhradvjo mahman 01,128.018d@079_0068 krtavryasamo hy ea khavgapratimo 'pi v 01,128.018d@079_0069 sahita katravegena brhma vega hi spratam 01,128.018d@079_0070 upapanna hi manye 'ha bhradvja yaasvinam 01,128.018d@079_0071 katracchedaparyatta jmadagnyam ivodyatam 01,128.018d@079_0072 neavas ta parkuryur na ca prs na csaya 01,128.018d@079_0073 brhma tasya haret tejo mantrhutihuta yath 01,128.018d@079_0074 tasya hy astrabala ghoram aprasahya parair bhuvi 01,128.018d@079_0075 atrn sametya jayati katradharmapurasktam 01,128.018d@079_0076 brahmakatre ca sahite brahmatejo viiyate 01,128.018d@079_0077 so 'ha katrabald dhno brahmateja prapedivn 01,128.018d@079_0078 drod viiam sdya bhavanta brahmavittamam 01,128.018d@079_0079 drontakam aha putra labheya yudhi durjayam 01,128.018d@079_0080 droamtyur yath me 'dya putro jyeta vryavn 01,128.018d@079_0081 tat karma kuru me yja nirvapmy arbuda gavm 01,128.018d@079_0082 tathety uktv tu ta yjo yjyrtha vkyam abravt 01,128.018d@079_0083 m bhais tva sapradtsmi karma bhavata sutam 01,128.018d@079_0084 kipram uttiha cvyagra sabhr copakalpaya 01,128.018d@079_0085 evam uktv pratijya karma csydade muni 01,128.018d@079_0086 yjo droavinya yjaym sa ta npam 01,128.018d@079_0087 gurvartha yjayan karma yjasypi sampaga 01,128.018d@079_0088 tatas tasya narendrasya upayjo mahtap 01,128.018d@079_0089 cakhyau karma vaitna tad putraphalya vai 01,128.018d@079_0090 sa ca putro mahvryo mahtej mahbala 01,128.018d@079_0091 iyate yadvidho rjan bhavit sa tathvidha 01,128.018d@079_0092 bhradvjasya hantra so 'bhisadhya bhmipa 01,128.018d@079_0093 jahre ta tath yaja drupada karmasiddhaye 01,128.018d@079_0094 brhmao dvipad reho juhva ca yathvidhi 01,128.018d@079_0095 kaukil nma t tasya cakre vai putragddhina 01,128.018d@079_0096 sautrma tu ta patn tata kle 'bhyayt tad 01,128.018d@079_0097 yjas tu havanasynte devm hvpayat tad 01,128.018d@079_0098 praihi vai rji pati mithuna tvm upasthitam 01,128.018d@079_0099 kumra ca kumr ca pitvaavivddhaye 01,128.018d@079_0100 nlipta vai mama mukha puyn gandhn bibharmi ca 01,128.018d@079_0101 na patn te 'smi styartha tiha yja mama priye 01,128.018d@079_0102 yjena rapita havyam upayjena mantritam 01,128.018d@079_0103 katha kma na sadadhyt pati praihi tiha v 01,128.018d@079_0104 evam ukte tu yjena hute havii saskte 01,128.018d@079_0105 uttasthau pvakt tasmt kumro devasamita 01,128.018d@079_0106 jvlrpo ghoravara kir varma dhrayan 01,128.018d@079_0107 vra sakhaga saaro dhanumn vinadan muhu 01,128.018d@079_0108 so 'dhyrohad rathavara tena ca prayayau tad 01,128.018d@079_0109 jtamtre kumre ca vk kilntarhitbravt 01,128.018d@079_0110 ea iya ca mtyu ca bhradvjasya jyate 01,128.018d@079_0111 tata praedu pcl prah sdhu sdhv iti 01,128.018d@079_0112 bhaypaho rjaputra pcln yaaskara 01,128.018d@079_0113 rja okpaho jta ea droavadhya hi 01,128.018d@079_0114 ity avocan mahad bhtam adya khecara tad 01,128.018d@079_0115 dvityy ca hotry hute havii mantrite 01,128.018d@079_0116 kumr caiva pcl vedimadhyt samutthit 01,128.018d@079_0117 pratykhyte paty ca yjake bharatarabha 01,128.018d@079_0118 puna kumr pcl subhag vedimadhyam 01,128.018d@079_0119 antarvedy samudbht kany s sumanohar 01,128.018d@079_0120 ym padmapalk nlakucitamrdhaj 01,128.018d@079_0121 mnua vigraha ktv skd amaravarin 01,128.018d@079_0122 nlotpalasamo gandho yasy krot pravyati 01,128.018d@079_0123 y bibharti para rpa yasy nsty upam bhuvi 01,128.018d@079_0124 devadnavayakm psit devavarin 01,128.018d@079_0125 t cpi jt suro vg uvcarri 01,128.018d@079_0126 sarvayoidvar k kaya katra ninati 01,128.018d@079_0127 surakryam iya kle kariyati sumadhyam 01,128.018d@079_0128 asy heto katriy mahad utpatsyate bhayam 01,128.018d@079_0129 tac chrutv sarvapcl praedu sihasaghavat 01,128.018d@079_0130 na cainn harasaprn iya sehe vasudhar 01,128.018d@079_0131 tath tu mithuna jaje drupadasya mahtmana 01,128.018d@079_0132 kumra ca kumr ca manojau bharatarabha 01,128.018d@079_0133 riy paramay yuktau ktrea vapu tad 01,128.018d@079_0134 tau dv pat rjan prapede s sutrthin 01,128.018d@079_0135 na vai mad any janan jnytm imv iti 01,128.018d@079_0136 tathety uvca t yjo rja priyacikray 01,128.018d@079_0137 tayos tu nman cakrur dvij sapramnas 01,128.018d@079_0138 dhatvd apradhyatvt dharmd dyumnabhavd api 01,128.018d@079_0139 dhadyumna kumro 'ya drupadasya bhavatv iti 01,128.018d@079_0140 kety evbruvan k kbht s hi varata 01,128.018d@079_0141 tath tan mithuna jaje drupadasya mahmakhe 01,128.018d@079_0142 vaidikdhyayane pra dhadyumno gatas tad 01,128.018d@079_0143 dhadyumna tu paclyam nya drupadtmajam 01,128.018d@079_0144 upkarod astrahetor bhradvja pratpavn 01,128.018d@079_0145 amokaya daiva hi bhvitatvn mahmati 01,128.018d@079_0146 tath tat ktavn droa tmakrtyartharakat 01,128.018d@079_0147 sarvstri tu sa kipram ptavn damtray 01,128.018d@079_0148 drupadasypi brahmare rotum icchmi sabhavam 01,128.018d@079_0149 katha cpi samutpanna katham astry avptavn 01,128.018d@079_0150 etad icchmi bhagavas tvatta rotu dvijottama 01,128.018d@079_0151 kautuhala janmasu me kathyamnev atva hi 01,128.018d@079_0152 rj babhva pcla putrrth putrakrat 01,128.018d@079_0153 vana gatv mahrjas tapas tepe sudruam 01,128.018d@079_0154 rdhayan prayatnena tasypatyasya krat 01,128.018d@079_0155 tasya satapyamnasya vane mgagayute 01,128.018d@079_0156 klas tu sumahn rjan pratyayt sutakrat 01,128.018d@079_0157 sa tu rj mahvryas tapas tvra samdade 01,128.018d@079_0158 ki cit kla vyubhako nirhras tathaiva ca 01,128.018d@079_0159 tasyaiva tu mahbho vartamnasya bhrata 01,128.018d@079_0160 klas tatra mahn rjan pratyayn npasattama 01,128.018d@079_0161 tata prpte mahrja vasante kmadpane 01,128.018d@079_0162 phullokavane kle prin sumanohare 01,128.018d@079_0163 nadys tram atho gatv gagy padmalocana 01,128.018d@079_0164 niyamastha sa rjst tad bharatasattama 01,128.018d@079_0165 tato nticirt kld vana tan manujevara 01,128.018d@079_0166 saprpt sahas rjan menaketi parirut 01,128.018d@079_0167 nadys tre carant vai krant ca puna puna 01,128.018d@079_0168 pupadrumn prabhajn rjo daranam gamat 01,128.018d@079_0169 na dadara tu s rjas tath sthnagata npam 01,128.018d@079_0170 dv cpsarasa t tu ukla rjo 'patad bhuvi 01,128.018d@079_0171 tac ca rj tu rjendra lajjay npati svayam 01,128.018d@079_0172 padbhym kramatyumas tatas tu drupado 'bhavat 01,128.018d@079_0173 tatas tu tasya tapas rjarer bhvittmana 01,128.018d@079_0174 putra samabhavat tv rdrt pdntasyntarea tu 01,128.018d@079_0175 te tasya aya sarve samgamya tapodhan 01,128.018d@079_0176 nma cakrar hi vidvso drupado 'stv iti bhmipa 01,128.018d@079_0177 sa tasyaivrame rjan bharadvjasya bhrata 01,128.018d@079_0178 vavdhe ca sukha tatra kmai sarvair npottama 01,128.018d@079_0179 pclo 'pi hi rjendra svarjya gatavn prabhu 01,128.018d@079_0180 bharadvjasya ikrtha suta dattv mahtmana 01,128.018d@079_0181 sa kumras tato rjan droena sahito vane 01,128.018d@079_0182 ved cdhijage sgn dhanurveda ca bhrata 01,128.018d@079_0183 paray sa mud yukto vicacra vane sukham 01,128.018d@079_0184 tasyaiva vartamnasya vane vanacarai saha 01,128.018d@079_0185 kln nticird rjan pit svargam upeyivn 01,128.018d@079_0186 sa samgamya pclai pclev abhiecita 01,128.018d@079_0187 prpta ca rjya rjendra suhd prtivardhana 01,128.018d@079_0188 rjya raraka dharmea yath cendras triviape 01,128.018d@079_0189 etan may te rjendra yathvat parikrtitam 01,128.018d@079_0190 drupadasya janma rjare dhadyumnasya caiva hi 01,128.018d@079_0191 dhtarras tu rjendra yad pauravanandana 01,128.018d@079_0192 yudhihiram ajnd vai samartha rjyadhrae 01,128.018d@079_0193 yauvarjye 'bhiekrtham amantrayata mantribhi 01,128.018d@079_0194 te tu buddhvnvatapyanta dhtarrtmajs tad 01,128.018d@080=0000 vaiapyana uvca 01,128.018d@080_0001 tata savatsarasynte yauvarjyya prthiva 01,128.018d@080_0002 sthpito dhtarrea puputro yudhihira 01,128.018d@080_0003 dhtisthairyasahiutvd nasyt tathrjavt 01,128.018d@080_0004 bhtynm anukampc ca tathaiva sthirasauhdt 01,128.018d@080_0005 tato 'drghea klena kuntputro yudhihira 01,128.018d@080_0006 pitur antardadhe krti lavttasamdhibhi 01,128.018d@080_0007 asiyuddhe gadyuddhe rathayuddhe ca pava 01,128.018d@080_0008 sakarad aikad vai avac chik vkodara 01,128.018d@080_0009 samptaiko bhmas tu dyumatsenasamo bale 01,128.018d@080_0010 parkramea sapanno bhrtm acarad vae 01,128.018d@080_0011 praghadhamuitve lghave vedhane tath 01,128.018d@080_0012 kuranrcabhalln viphn ca tattvavit 01,128.018d@080_0013 juvakraviln prayokt phlguno 'bhavat 01,128.018d@080_0014 lghave sauhave caiva nnya ka cana vidyate 01,128.018d@080_0015 bbhatsusado loke iti droo vyavasthita 01,128.018d@080_0016 tato 'bravd gukea droa kauravasasadi 01,128.018d@080_0017 agastyasya dhanurvede iyo mama guru pur 01,128.018d@080_0018 agniveya iti khytas tasya iyo 'smi bhrata 01,128.018d@080_0019 trtht trtha gamayitum aham etat samudyata 01,128.018d@080_0020 tapas yan may prptam amogham aniaprabham 01,128.018d@080_0021 astra brahmairo nma yad dahet pthivm api 01,128.018d@080_0022 dadat guru cokta na manuyev ida tvay 01,128.018d@080_0023 bhradvja vimoktavyam alpavryev api prabho 01,128.018d@080_0024 yat tvayptam ida vra divya nnyo 'rhati tv idam 01,128.018d@080_0025 samayas tu tvay rakyo muniso vi pate 01,128.018d@080_0026 cryadaki dehi jtigrmasya payata 01,128.018d@080_0027 dadnti pratijte phlgunenbravd guru 01,128.018d@080_0028 yuddhe 'ha pratiyoddhavyo yudhyamnas tvaynagha 01,128.018d@080_0029 tatheti ca pratijya droya kurupugava 01,128.018d@080_0030 upasaghya caraau sa pryd uttar diam 01,128.018d@080_0031 svabhvd agamac chabdo mah sgaramekhalm 01,128.018d@080_0032 arjunasya samo loke nsti ka cid dhanurdhara 01,128.018d@080_0033 gadyuddhe 'siyuddhe ca rathayuddhe ca pava 01,128.018d@080_0034 praga ca dhanuryuddhe babhvtha dhanajaya 01,128.018d@080_0035 ntimn sakal nti vibudhdhipates tad 01,128.018d@080_0036 avpya sahadevo 'pi bhrt vavte vae 01,128.018d@080_0037 droenaiva vinta ca bhrt nakula priya 01,128.018d@080_0038 citrayodh samjto babhvtirathodita 01,128.018d@080_0039 trivaraktayajas tu gandharvm upaplave 01,128.018d@080_0040 arjunapramukhai prthai sauvra samare hata 01,128.018d@080_0041 na aka vae kartu ya pur api vryavn 01,128.018d@080_0042 so 'rjunena vaa nto rjsd yavandhipa 01,128.018d@080_0043 atva balasapanna sad mn kurn prati 01,128.018d@080_0044 vittalo nma sauvra asta prthena dhmat 01,128.018d@080_0045 dattamitram iti khyta sagrmaktanicayam 01,128.018d@080_0046 sumitra nma sauvram arjuno 'damayac charai 01,128.018d@080_0047 bhmasenasahya ca rathino marudhanvasu 01,128.018d@080_0048 arjuna samare prcyn sarvn ekaratho 'jayat 01,128.018d@080_0049 tathaivaikaratho gatv dakim ajayad diam 01,128.018d@080_0050 dhanaugha prpaym sa kururra dhanajaya 01,128.018d@080_0051 eva sarve mahtmna pav manujottam 01,128.018d@080_0052 pararri nirjitya svarra vavdhu pur 01,128.018d@080_0053 tato balam abhikhyta vijya dhadhanvinm 01,128.018d@080_0054 dita sahas bhvo dhtarrasya puu 01,128.018d@080_0055 sa cintparamo rj na nidrm alabhan nii 01,128.018d@081=0000 vaiapyana uvca 01,128.018d@081=0005 dhtarra uvca 01,128.018d@081=0008 vaiapyana uvca 01,128.018d@081=0009 kaika uvca 01,128.018d@081=0049 dhtarra uvca 01,128.018d@081=0051 kaika uvca 01,128.018d@081=0057 jambuka uvca 01,128.018d@081=0062 kaika uvca 01,128.018d@081=0070 vyghra uvca 01,128.018d@081=0072 jambuka uvca 01,128.018d@081=0076 vyghra uvca 01,128.018d@081=0081 jambuka uvca 01,128.018d@081=0095 nakula uvca 01,128.018d@081=0098 kaika uvca 01,128.018d@081=0191 vaiapyana uvca 01,128.018d@081=0193 vaiapyana uvca 01,128.018d@081=0225 janamejaya uvca 01,128.018d@081=0229 vaiapyana uvca 01,128.018d@081_0001 rutv pusutn vrn balodriktn mahaujasa 01,128.018d@081_0002 dhtarro mahpla cintm agamad tura 01,128.018d@081_0003 tata hya mantraja rjastrrthavittamam 01,128.018d@081_0004 kaika mantri reha dhtarro 'bravd vaca 01,128.018d@081_0005 utsikt pav nitya tebhyo 'sye dvijottama 01,128.018d@081_0006 tatra me nicitatama sadhivigrahakraam 01,128.018d@081_0007 kaika matam cakva kariye 'ha vacas tava 01,128.018d@081_0008 sa prasannamans tena paripo dvijottama 01,128.018d@081_0009 uvca vacana tka rjastranidaranam 01,128.018d@081_0010 u rjann ida tatra procyamna maynagha 01,128.018d@081_0011 na me 'bhyasy kartavy rutvaitat kurusattama 01,128.018d@081_0012 nityam udyatadaa syn nitya vivtapaurua 01,128.018d@081_0013 acchidra chidradar syt pare vivarnuga 01,128.018d@081_0014 nityam udyatadad dhi bham udvijate jana 01,128.018d@081_0015 tasmt sarvi kryi daenaiva vidhrayet 01,128.018d@081_0016 nsya cchidra para payec chidrea param anviyt 01,128.018d@081_0017 ghet krma ivgni raked vivaram tmana 01,128.018d@081_0018 nsamyak ktakr syd upakramya kad cana 01,128.018d@081_0019 kaako hy api duchinna srva janayec ciram 01,128.018d@081_0020 vadham eva praasanti atrm apakrim 01,128.018d@081_0021 suvidra suvikrnta suyuddha supalyitam 01,128.018d@081_0022 pady padi kle ca kurvta na vicrayet 01,128.018d@081_0023 nvajeyo ripus tta durbalo 'pi katha cana 01,128.018d@081_0024 alpo 'py agnir vana ktsna dahaty rayasarayt 01,128.018d@081_0025 andha syd andhavely bdhiryam api crayet 01,128.018d@081_0026 kuryt tamaya cpa ayta mgayikm 01,128.018d@081_0027 sntvdibhir upyais tu hanyc chatru vae sthitam 01,128.018d@081_0028 day tasmin na kartavy aragata ity uta 01,128.018d@081_0029 nirudvigno hi bhavati na hatj jyate bhayam 01,128.018d@081_0030 hanyd amitra dnena tath prvpakriam 01,128.018d@081_0031 hanyt trn paca sapteti parapakasya sarvaa 01,128.018d@081_0032 mlam evdita chindyt parapakasya nityaa 01,128.018d@081_0033 tata sahys tatpakn sarv ca tadanantaram 01,128.018d@081_0034 chinnamle hy adhihne sarve tajjvino hat 01,128.018d@081_0035 katha nu khs tihera chinnamle vanaspatau 01,128.018d@081_0036 ekgra syd avivto nitya vivaradaraka 01,128.018d@081_0037 rjan rjya sapatneu nityodvigna samcaret 01,128.018d@081_0038 agnydhnena yajena kyea jajinai 01,128.018d@081_0039 lokn vivsayitv ca tato lumped yath vka 01,128.018d@081_0040 akua aucam ity hur arthnm upadhrae 01,128.018d@081_0041 nmya phalin kh pakva pakva pratayet 01,128.018d@081_0042 phalrtho 'ya samrambho loke pus vipacitm 01,128.018d@081_0043 vahed amitra skandhena ydat klasya paryaya 01,128.018d@081_0044 tata parygate kle bhindyd ghaam ivmani 01,128.018d@081_0045 amitro na vimoktavya kpaa bahv api bruvan 01,128.018d@081_0046 kp tasmin na kartavy hanyd evpakriam 01,128.018d@081_0047 hanyd amitra sntvena tath dnena v puna 01,128.018d@081_0048 tathaiva bhedadabhy sarvopyai pratayet 01,128.018d@081_0049 katha sntvena dnena bhedair daena v puna 01,128.018d@081_0050 amitra akyate hantu tan me brhi yathtatham 01,128.018d@081_0051 u rjan yath vtta vane nivasata pur 01,128.018d@081_0052 jambukasya mahrja ntistrrthadarina 01,128.018d@081_0053 atha ka cit ktapraja gla svrthapaita 01,128.018d@081_0054 sakhibhir nyavasat srdha vyghrkhuvkababhbh 01,128.018d@081_0055 te 'payan vipine tasmin balina mgaythapam 01,128.018d@081_0056 aakt grahae tasya tato mantram amantrayan 01,128.018d@081_0057 asakd yatito hy ea hantu vyghra vane tvay 01,128.018d@081_0058 yuv vai javasapanno buddhil na akyate 01,128.018d@081_0059 miko 'sya aynasya caraau bhakayatv ayam 01,128.018d@081_0060 athaina bhakitai pdair vyghro ghtu vai tata 01,128.018d@081_0061 tato vai bhakayiyma sarve muditamnas 01,128.018d@081_0062 jambukasya tu tad vkya tath cakru samhit 01,128.018d@081_0063 mikbhakitai pdair mga vyghro 'vadht tad 01,128.018d@081_0064 dv viceamna tu bhmau mgakalevaram 01,128.018d@081_0065 sntvgacchata bhadra vo rakmty ha jambuka 01,128.018d@081_0066 glavacant te 'pi gat sarve nad tata 01,128.018d@081_0067 sa cintparamo bhtv tasthau tatraiva jambuka 01,128.018d@081_0068 athjagma prva tu sntv vyghro mahbala 01,128.018d@081_0069 dadara jambuka caiva cintkulitamnasam 01,128.018d@081_0070 ki ocasi mahprja tva no buddhimat vara 01,128.018d@081_0071 aitv piitny adya vihariymahe vayam 01,128.018d@081_0072 u me tva mahbho yad vkya miko 'bravt 01,128.018d@081_0073 dhig bala mgarjasya maydyya mgo hata 01,128.018d@081_0074 madbhubalam ritya tptim adya gamiyati 01,128.018d@081_0075 garjamnasya tasyaivam ato bhakya na rocaye 01,128.018d@081_0076 bravti yadi sa hy eva kle hy asmin prabodhita 01,128.018d@081_0077 svabhubalam ritya haniye 'ha vanecarn 01,128.018d@081_0078 khdiye tatra msni ity uktv prasthito vanam 01,128.018d@081_0079 etasminn eva kle tu miko 'pyjagma ha 01,128.018d@081_0080 tam gatam abhiprekya glo 'py abravd vaca 01,128.018d@081_0081 u mika bhadra te nakulo yad ihbravt 01,128.018d@081_0082 mgamsa na khdeya garam etan na rocate 01,128.018d@081_0083 mika bhakayiymi tad bhavn anumanyatm 01,128.018d@081_0084 tac chrutv miko vkya satrasta prdravad bhayt 01,128.018d@081_0085 tata sntv sa vai tatra jagma vko npa 01,128.018d@081_0086 tam gatam ida vkyam abravj jambukas tad 01,128.018d@081_0087 mgarjo hi sakruddho na te sdhu bhaviyati 01,128.018d@081_0088 sakalatras tv ihyti kuruva yad anantaram 01,128.018d@081_0089 eva sacoditas tena jambukena tad vka 01,128.018d@081_0090 vkvalumpana ktv prayta piitana 01,128.018d@081_0091 etasminn eva kle tu nakulo 'py jagma ha 01,128.018d@081_0092 tam uvca mahrja nakula jambuko vane 01,128.018d@081_0093 svabhubalam ritya nirjits te 'nyato gat 01,128.018d@081_0094 mama dattv niyuddha tva bhukva msa yathepsitam 01,128.018d@081_0095 mgarjo vka caiva buddhimn api mika 01,128.018d@081_0096 nirjit yat tvay vrs tasmd vrataro bhavn 01,128.018d@081_0097 na tvaybhyutsahe yoddhum ity uktv so 'py upgamat 01,128.018d@081_0098 eva teu prayteu jambuko hamnasa 01,128.018d@081_0099 khdati sma tad msam eka san mantranicayt 01,128.018d@081_0100 eva samcaran nitya sukham edhati bhmipa 01,128.018d@081_0101 bhayena bhedayed bhru ram ajalikarma 01,128.018d@081_0102 lubdham arthapradnena sama nyna tathaujas 01,128.018d@081_0103 eva te kathita rja u cpy apara tath 01,128.018d@081_0104 putra sakh v bhrt v pit v yadi v guru 01,128.018d@081_0105 ripusthneu vartanta kartavy bhtivardhan 01,128.018d@081_0106 apathenpy ari hanyd arthadnena v puna 01,128.018d@081_0107 viea myay vpi nopeketa katha cana 01,128.018d@081_0108 ubhau cet saayopetau raddhvs tatra vardhate 01,128.018d@081_0109 guror apy avaliptasya krykryam ajnata 01,128.018d@081_0110 utpathapratipannasya nyyya bhavati sanam 01,128.018d@081_0111 kruddho 'py akruddharpa syt smitaprvbhibhit 01,128.018d@081_0112 na cpy anyam apadhvaset kad cit kopasayuta 01,128.018d@081_0113 prahariyan priya bryt praharann api bhrata 01,128.018d@081_0114 prahtya ca kpyta oceta ca rudeta ca 01,128.018d@081_0115 vsayec cpi para sntvadharmrthavttibhi 01,128.018d@081_0116 athsya praharet kle yad vicalite pathi 01,128.018d@081_0117 api ghorpardhasya dharmam ritya tihata 01,128.018d@081_0118 sa hi pracchdyate doa ailo meghair ivsitai 01,128.018d@081_0119 ya syd anuprptavadhas tasygra pradpayet 01,128.018d@081_0120 adhann dmbhik corn viye sve na vsayet 01,128.018d@081_0121 pratyutthnsandyena sapradnena kena cit 01,128.018d@081_0122 prativirabdhaght syt tkadaro nimagnaka 01,128.018d@081_0123 aakitebhya aketa akitebhya ca sarvaa 01,128.018d@081_0124 aakyd bhayam utpannam api mla nikntati 01,128.018d@081_0125 na vivased avivaste vivaste ntivivaset 01,128.018d@081_0126 vivsd bhayam utpanna mlny api nikntati 01,128.018d@081_0127 cra suvihita krya tmana ca parasya ca 01,128.018d@081_0128 pas tpasd ca pararreu yojayet 01,128.018d@081_0129 udyneu vihreu devatyataneu ca 01,128.018d@081_0130 pngreu rathysu sarvatrtheu cpy atha 01,128.018d@081_0131 catvareu ca dyteu parvateu vaneu ca 01,128.018d@081_0132 samavyeu sarveu saritsu ca vicrayet 01,128.018d@081_0133 vc bha vinta syd hdayena tath kura 01,128.018d@081_0134 lakaprvbhibh syt so raudrea karma 01,128.018d@081_0135 ajali apatha sntva iras pdavandanam 01,128.018d@081_0136 karaam ity eka kartavya bhtim icchat 01,128.018d@081_0137 supupita syd aphala phalavn syd durruha 01,128.018d@081_0138 ma syt pakvasako na ca jryeta karhi cit 01,128.018d@081_0139 trivarge trividh p anubandhs tathaiva ca 01,128.018d@081_0140 anubandh ubh jey ps tu parivarjayet 01,128.018d@081_0141 dharma vicarata p spi dvbhy niyacchati 01,128.018d@081_0142 artha syd arthalubdhasya kmasytipravartina 01,128.018d@081_0143 agarvittm yukta ca sntvayukto 'nasyit 01,128.018d@081_0144 avekitrtha uddhtm mantrayta dvijai saha 01,128.018d@081_0145 karma yena teneha mdun druena v 01,128.018d@081_0146 uddhared dnam tmna samartho dharmam caret 01,128.018d@081_0147 na saayam anrho naro bhadri payati 01,128.018d@081_0148 saaya punar ruhya yadi jvati payati 01,128.018d@081_0149 yasya buddhi paribhavet tam attena sntvayet 01,128.018d@081_0150 angatena durbuddhi pratyutpannena paitam 01,128.018d@081_0151 yo 'ri saha sadhya ayta ktaktyavat 01,128.018d@081_0152 sa vkgre yath supta patita pratibudhyate 01,128.018d@081_0153 mantrasavarae yatna sad kryo 'nasyat 01,128.018d@081_0154 kra ctmano rakya crepy anuplita 01,128.018d@081_0155 ncchitv paramarmi nktv karma druam 01,128.018d@081_0156 nhatv matsyaghtva prpnoti mahat riyam 01,128.018d@081_0157 karita vydhita klinnam apnyam aghsakam 01,128.018d@081_0158 parivivastamanda ca prahartavyam arer balam 01,128.018d@081_0159 nrthiko 'rthinam abhyeti ktrthe nsti sagatam 01,128.018d@081_0160 tasmt sarvi kryi svaei krayet 01,128.018d@081_0161 sagrahe vigrahe caiva yatna kryo 'nasyat 01,128.018d@081_0162 utsha cpi yatnena kartavyo bhtim icchat 01,128.018d@081_0163 nsya ktyni budhyeran mitri ripavas tath 01,128.018d@081_0164 rabdhny eva payeran suparyavasitni ca 01,128.018d@081_0165 bhtavat savidhtavya yvad bhayam angatam 01,128.018d@081_0166 gata tu bhaya dv prahartavyam abhtavat 01,128.018d@081_0167 daenopanata atrum anughti yo nara 01,128.018d@081_0168 sa mtyum upaghyste garbham avatar yath 01,128.018d@081_0169 angata hi budhyeta yac ca krya pura sthitam 01,128.018d@081_0170 na tu buddhikayt ki cid atikrmet prayojanam 01,128.018d@081_0171 utsha cpi yatnena kartavyo bhtim icchat 01,128.018d@081_0172 vibhajya deaklau ca daiva dharmdayas traya 01,128.018d@081_0173 naireyasau tu tau jeyau deaklv iti sthiti 01,128.018d@081_0174 tlavat kurute mla bla atrur upekita 01,128.018d@081_0175 gahane 'gnir ivotsa kipra sajyate mahn 01,128.018d@081_0176 agni stokam ivtmna sadhukayati yo nara 01,128.018d@081_0177 sa vardhamno grasate mahntam api sacayam 01,128.018d@081_0178 klavat kuryt kla vighnena yojayet 01,128.018d@081_0179 vighna nimittato bryn nimitta cpi hetuta 01,128.018d@081_0180 kuro bhtv haret prn niita klasdhana 01,128.018d@081_0181 praticchanno lomavh dviat parikartana 01,128.018d@081_0182 paveu yathnyyam anyeu ca kurdvaha 01,128.018d@081_0183 vartamno na majjes tva tath ktya samcara 01,128.018d@081_0184 sarvakalyasapanno viia iti nicaya 01,128.018d@081_0185 tasmt tva puputrebhyo raktmna nardhipa 01,128.018d@081_0186 bhrtbhyo balino yasmt puputr nardhipa 01,128.018d@081_0187 bravmi tasmd vispaa yat kartavyam aridama 01,128.018d@081_0188 saputra u tad rja rutv ca bhava yatnavn 01,128.018d@081_0189 yath bhaya na pubhyas tath kuru nardhipa 01,128.018d@081_0190 pacttpo yath na syt tath ntir vidhyatm 01,128.018d@081_0191 evam uktv sapratasthe kaika svagha tata 01,128.018d@081_0192 dhtarro 'pi kauravya okrta samapadyata 01,128.018d@081_0193 tata subalaputras tu rj duryodhana ca ha 01,128.018d@081_0194 dusana ca kara ca dua mantram amantrayan 01,128.018d@081_0195 te kauravyam anujpya dhtarra nardhipam 01,128.018d@081_0196 dahane tu saputry kunty buddhim akrayan 01,128.018d@081_0197 tem igitabhvajo viduras tattvadarivn 01,128.018d@081_0198 kreaiva ta mantra bubudhe duacetasm 01,128.018d@081_0199 tato viditavedytm pavn hite rata 01,128.018d@081_0200 palyane mati cakre kunty putrai sahnagha 01,128.018d@081_0201 tato vtasah nva yantrayukt patkinm 01,128.018d@081_0202 rmikam dh ktv kuntm idam uvca ha 01,128.018d@081_0203 ea jta kulasysya krtivaapraana 01,128.018d@081_0204 dhtarra parttm dharma tyajati vatam 01,128.018d@081_0205 iya vripathe yukt taragapavanakam 01,128.018d@081_0206 naur yay mtyupt tva saputr mokyase ubhe 01,128.018d@081_0207 tac chrutv vyathit kunt putrai saha yaasvin 01,128.018d@081_0208 nvam ruhya gagy prayayau bharatarabha 01,128.018d@081_0209 tato viduravkyena nva vikipya pav 01,128.018d@081_0210 dhana cdya tair dattam aria prvian vanam 01,128.018d@081_0211 nid pacaputr tu jtue tatra vemani 01,128.018d@081_0212 krabhygat dagdh saha putrair angas 01,128.018d@081_0213 sa ca mlecchdhama ppo dagdhas tatra purocana 01,128.018d@081_0214 vacit ca durtmno dhrtarr sahnug 01,128.018d@081_0215 avijt mahtmno jannm akats tath 01,128.018d@081_0216 janany saha kauntey mukt viduramantritt 01,128.018d@081_0217 tatas tasmin pure lok nagare vravate 01,128.018d@081_0218 dv jatugha dagdham anvaocanta dukhit 01,128.018d@081_0219 preaym s rje ca yathvtta niveditum 01,128.018d@081_0220 savttas te mahn kma pavn dagdhavn asi 01,128.018d@081_0221 sakmo bhava kauravya bhukva rjya saputraka 01,128.018d@081_0222 tac chrutv dhtarra ca saha putrea ocayan 01,128.018d@081_0223 pretakryi ca tath cakra saha bndhavai 01,128.018d@081_0224 pavn tath katt bhma ca kurusattama 01,128.018d@081_0225 punar vistaraa rotum icchmi dvijasattama 01,128.018d@081_0226 dha jatughasyaiva pavn ca mokaam 01,128.018d@081_0227 sunasam ida karma te krropasahitam 01,128.018d@081_0228 krtayasva yathvtta para kauthala mama 01,128.018d@081_0229 u vistarao rjan bruvato me paratapa 01,128.018d@081_0230 dha jatughasyaitat pavn ca mokaam 01,129.001 vaiapyana uvca 01,129.001a prdhika bhmasena ktavidya dhanajayam 01,129.001c duryodhano lakayitva paryatapyata durmati 01,129.002a tato vaikartana kara akuni cpi saubala 01,129.002c anekair abhyupyais t jighsanti sma pavn 01,129.003a pav cpi tat sarva pratyajnann aridam 01,129.003c udbhvanam akurvanto vidurasya mate sthit 01,129.004a guai samuditn dv paur pusuts tad 01,129.004b*1436_01 kathay cakrire te gun sasatsu bhrata 01,129.004b*1436_02 rjyaprpti ca saprpta jyeha pusuta tad 01,129.004c kathayanti sma sabhya catvareu sabhsu ca 01,129.005a prajcakur acakuvd dhtarro janevara 01,129.005c rjyam aprptavn prva sa katha npatir bhavet 01,129.006a tath bhma tanava satyasadho mahvrata 01,129.006c pratykhyya pur rjya ndya jtu grahyati 01,129.006d*1437_01 vidura karaatvc ca pavas tv abhiicyatm 01,129.007a te vaya pava jyeha tarua vddhalinam 01,129.007c abhiicma sdhv adya satya karuavedinam 01,129.007d*1438_01 sa hi vddhn amty ca jt cpi mahya 01,129.007d*1438_02 satktya nitya pjrhn pava pjayiyati 01,129.008a sa hi bhma tanava dhtarra ca dharmavit 01,129.008c saputra vividhair bhogair yojayiyati pjayan 01,129.009a te duryodhana rutv tni vkyni bhatm 01,129.009c yudhihirnuraktn paryatapyata durmati 01,129.010a sa tapyamno dutm te vco na cakame 01,129.010c ryay cbhisatapto dhtarram upgamat 01,129.011a tato virahita dv pitara pratipjya sa 01,129.011c paurnurgasatapta pacd idam abhata 01,129.012a rut me jalpat tta paurm aiv gira 01,129.012b*1439_01 te rutv tu vkyni paritapsymi bhrata 01,129.012b*1439_02 yudhihirnuraktn paurm aivni ca 01,129.012b*1440_01 gato 'ha mahprja pdamla vaca u 01,129.012c tvm andtya bhma ca patim icchanti pavam 01,129.013a matam etac ca bhmasya na sa rjya bubhati 01,129.013c asmka tu par p cikranti pure jan 01,129.014a pitta prptavn rjya pur tmaguai pur 01,129.014c tvam apy aguasayogt prpta rjya na labdhavn 01,129.015a sa ea por dydya yadi prpnoti pava 01,129.015c tasya putro dhruva prptas tasya tasyeti cpara 01,129.016a te vaya rjavaena hn saha sutair api 01,129.016c avajt bhaviymo lokasya jagatpate 01,129.017a satata niraya prpt parapiopajvina 01,129.017c na bhavema yath rjas tath ghra vidhyatm 01,129.017d*1441_01 atha tvam api rjendra rjavao bhaviyasi 01,129.018a abhaviya sthiro rjye yadi hi tva pur npa 01,129.018c dhruva prpsyma ca vaya rjyam apy avae jane 01,129.018d*1442_01 yadi tva ca mahrja rjavac cariyasi 01,129.018d*1442_02 vaya caiva yatiymo hy agdhe niraye 'ucau 01,129.018d*1443_01 sa tath kuru kauravya raky vay yath vayam 01,129.018d*1443_02 saprpnuma svaya rjya mantrayasva sahnugai 01,129.018d@083=0000 vaiapyana 01,129.018d@083=0000 vaiapyana 01,129.018d@083=0003 dhtarra 01,129.018d@083=0018 duryodhana 01,129.018d@083_0001 dhtarras tu putrasya rutv vacanam dam 01,129.018d@083_0001 prdhika bhmasena ktavidya dhanajayam 01,129.018d@083_0002 muhrtam iva sacintya duryodhanam athbravt 01,129.018d@083_0002 duryodhano lakayitv paryatapyata durmati 01,129.018d@083_0003 tath vaikartana kara akuni cpi saubala 01,129.018d@083_0003 dharmavtta sad pu suvtto mayi gauravt 01,129.018d@083_0004 sarveu jtiu tath madyeu vieata 01,129.018d@083_0004 anekair apy upyais te jighsanti sma pavn 01,129.018d@083_0005 ntra ki cana jnti bhojanni cikrati 01,129.018d@083_0005 pav cpi tat sarva praticakrur yathbalam 01,129.018d@083_0006 udbhvanam akurv vidurasya mate sthit 01,129.018d@083_0006 nivedayati dharmastho mayi dharmabht vara 01,129.018d@083_0007 guai samuditn dv paur pusuts tad 01,129.018d@083_0007 tasya putro yath pus tad dharmapara sad 01,129.018d@083_0008 kathay cakrire te gun sasatsu bhrata 01,129.018d@083_0008 guavl lokavikhyto nagare ca pratihita 01,129.018d@083_0009 sa katha akyate 'smbhir apakrau nararabha 01,129.018d@083_0009 rjyaprpti ca saprpta jyeha pusuta tad 01,129.018d@083_0010 kathayanti sma sabhya catvareu sabhsu ca 01,129.018d@083_0010 rjyam ea hi na prpta sasahyo vieata 01,129.018d@083_0011 bhrtbhi punmtya bala ca satata dhtam 01,129.018d@083_0011 prajcakur acakumn dhtarro janevara 01,129.018d@083_0012 rjya ca prptavn prva sa katha npatir bhavet 01,129.018d@083_0012 dht putr ca pautr ca tem api vieata 01,129.018d@083_0013 te tath satkts tta viaye pun nar 01,129.018d@083_0013 tath bhma tanava satyasadho jitendriya 01,129.018d@083_0014 katha yudhihirasyrthe na no hanyu sabndhavn 01,129.018d@083_0014 pratykhyya tad rjya ndya jtu grahyati 01,129.018d@083_0015 te vaya pavareha tarua vddhalinam 01,129.018d@083_0015 naite viayam iccheyur dharmatyge vieata 01,129.018d@083_0016 abhiicma sdhv atra satya karuavedinam 01,129.018d@083_0016 te vaya kauraveym ete ca mahtmanm 01,129.018d@083_0017 sa hi bhma tanava dhtarra ca buddhimn 01,129.018d@083_0017 katha na vcyat tta gacchema jagatas tath 01,129.018d@083_0018 saputra vividhair bhogair yojayiyati pjayan 01,129.018d@083_0018 madhyastha satata bhmo droaputro mayi sthita 01,129.018d@083_0019 yata putras tato droo bhavit ntra saaya 01,129.018d@083_0019 te duryodhana rutv tni vkyni bhrata 01,129.018d@083_0020 yudhihirnuraktn paryatapyata durmati 01,129.018d@083_0020 kpa radvata caiva yata eva vaya tata 01,129.018d@083_0021 satapyamno dutm te vco na cakame 01,129.018d@083_0021 bhgineya tato draui na tyakyati katha cana 01,129.018d@083_0022 kattrthabaddhas tv asmsu pracchannas tu yata pare 01,129.018d@083_0022 ryay cpi satapto dhtarram upgamat 01,129.018d@083_0023 na tv eka sa samartho 'smn pavrthe pravdhitum 01,129.018d@083_0023 tato virahita dv pitara pratipjya ca 01,129.018d@083_0024 suvisrabdhn pusutn saha mtr vivsaya 01,129.018d@083_0024 dv po purvtta pacd idam uvca ha 01,129.018d@083_0025 rut me jalpat vca paurm aiv gira 01,129.018d@083_0025 vravatam adyaiva ntra doo bhaviyati 01,129.018d@083_0026 gato 'ha mahprja pdamla vaca u 01,129.018d@083_0026 vinidrkaraa ghora hdi alyam ivrpitam 01,129.018d@083_0027 okapvakam udbhta karma tena naya 01,129.018d@083_0027 tvm andtya bhma ca patim icchanti pavam 01,129.018d@083_0028 saumye mati ca bhmasya na ca rjya bubhati 01,129.018d@083_0029 tasya putro dhruva prptas tasya tasyeti cpara 01,129.018d@083_0030 te vaya rjavaena hn saha sutair api 01,129.018d@083_0031 avijt bhaviymo lokasya jagatpate 01,129.018d@083_0032 satata niraya prpt parapiopajvina 01,129.018d@083_0033 na bhavema yath rjas tath ghra vidhyatm 01,129.018d@083_0034 atha tvam api rjendra rjavao bhaviyasi 01,129.018d@083_0035 yadi hi tva pur rjye bhavn sthpito npa 01,129.018d@083_0036 dhruva lapsymahe rjya vayam apy avaena te 01,129.018d@083_0037 sa tath kuru kauravya raky vay yath vayam 01,129.018d@083_0038 saprpnuma svaya rjya mantrayasva sahnugai 01,130.000@082=0022 duryodhana 01,130.000@082=0036 vaiapyana 01,130.000@082_0001 dhtarras tu vacana rutv sumahad apriyam 01,130.000@082_0002 uvca matimn vkya duryodhanam aridamam 01,130.000@082_0003 jtyandha cpy aha tta pun pjito bham 01,130.000@082_0004 rjno yady api reh dharmahetor bhavanti hi 01,130.000@082_0005 prajcakur anetratvd aakto rragopane 01,130.000@082_0006 na cndha paracakri prativyhati sagare 01,130.000@082_0007 arthastra maydhta sg ved ca putraka 01,130.000@082_0008 dhrtarra svaya rj yoddhavya dharmakki 01,130.000@082_0009 rae ca mtyu svargya rjanyasya vidhyate 01,130.000@082_0010 putrasakrmitarr v vsya vanam rayet 01,130.000@082_0011 jyeho 'yam iti rjye ca sthpito vikalo 'pi san 01,130.000@082_0012 nirjitya pararri pur mahya nyavedayat 01,130.000@082_0013 kuladharmasthpanya jyeho 'ha jyehabh na ca 01,130.000@082_0014 bahn bhrt (!) madhye reho jyeho hi reyas 01,130.000@082_0015 kanyn api sa jyeha reha reyn kulasya vai 01,130.000@082_0016 tasmj jyeha ca reha ca pur dharmabht vara 01,130.000@082_0017 tasya putr guai khyt arthe ca ktanicay 01,130.000@082_0018 ktstr labdhalak ca puputr mahrath 01,130.000@082_0019 dharme ca ntistre ca tath ca nirat sad 01,130.000@082_0020 paurajnapadn ca prtir eu vieata 01,130.000@082_0021 katha nmotsahe vatsa nagarc ca vivsitum 01,130.000@082_0022 paurajnapadai srdha vipr jalpanti nityaa 01,130.000@082_0023 prajcakur anetratvd aakto rjyarakae 01,130.000@082_0024 te vaya pavareha tarua vddhalinam 01,130.000@082_0025 rjnam abhiicma satya karuavedinam 01,130.000@082_0026 sa hi vddhn amty ca jt cpi mahya 01,130.000@082_0027 satktya nitya pjrhn pava pjayiyati 01,130.000@082_0028 pitmaha tanava dhtarra ca dharmata 01,130.000@082_0029 saputra vividhair bhogair vsayiyati mnita 01,130.000@082_0030 ity eva vilapanti sma vadanti ca jan muhu 01,130.000@082_0031 rjan dukhaatvi paur atasahasraa 01,130.000@082_0032 te rutv tu vkyni paurm aivni ca 01,130.000@082_0033 yudhihirnuraktn paritapsymi bhrata 01,130.000@082_0034 dhtarras tu putrasya rutv vkyam uvca ha 01,130.000@082_0035 yath na vcyat putra gacchema ca tath kuru 01,130.000@082_0036 eva tasya vaca rutv praviya ca gha mahat 01,130.001 vaiapyana uvca 01,130.001*1444_01 eva rutv tu putrasya prajcakur nardhipa 01,130.001*1444_02 kaikasya ca vkyni tni rutv sa sarvaa 01,130.001*1444_03 dhtarro dvidhcitta okrta samapadyata 01,130.001*1444_04 duryodhana ca kara ca akuni saubalas tath 01,130.001*1444_05 dusanacaturths te mantraym sur ekata 01,130.001*1444_06 tato duryodhano rj dhtarram abhata 01,130.001*1444_07 pavebhyo bhaya na syt tn vivsayat bhavn 01,130.001*1444_08 nipuenbhyupyena nagara vravatam 01,130.001a dhtarras tu putrasya rutv vacanam dam 01,130.001c muhrtam iva sacintya duryodhanam athbravt 01,130.002a dharmanitya sad pur mamst priyakd dhita 01,130.002c sarveu jtiu tath mayi tv sd vieata 01,130.003a nsya ki cin na jnmi bhojandi cikritam 01,130.003c nivedayati nitya hi mama rjya dhtavrata 01,130.004a tasya putro yath pus tath dharmaparyaa 01,130.004c guavl lokavikhyta paur ca susamata 01,130.004d*1445_01 sa tath vartamno 'sau dharmasnur yathnuja 01,130.005a sa katha akyam asmbhir apakrau bald ita 01,130.005c pitpaitmahd rjyt sasahyo vieata 01,130.006a bht hi punmty bala ca satata bhtam 01,130.006c bht putr ca pautr ca tem api vieata 01,130.007a te pur satkts tta pun paurav jan 01,130.007c katha yudhihirasyrthe na no hanyu sabndhavn 01,130.008 duryodhana uvca 01,130.008a evam etan may tta bhvita doam tmani 01,130.008c dv praktaya sarv arthamnena yojit 01,130.009a dhruvam asmatsahys te bhaviyanti pradhnata 01,130.009c arthavarga sahmtyo matsastho 'dya mahpate 01,130.010a sa bhavn pavn u vivsayitum arhati 01,130.010c mdunaivbhyupyena nagara vravatam 01,130.011a yad pratihita rjya mayi rjan bhaviyati 01,130.011c tad kunt sahpaty punar eyati bhrata 01,130.012 dhtarra uvca 01,130.012a duryodhana mampy etad dhdi saparivartate 01,130.012c abhipryasya ppatvn naitat tu vivomy aham 01,130.013a na ca bhmo na ca droo na katt na ca gautama 01,130.013c vivsyamnn kaunteyn anumasyanti karhi cit 01,130.014a sam hi kauravey vayam ete ca putraka 01,130.014c naite viamam iccheyur dharmayukt manasvina 01,130.015a te vaya kauraveym ete ca mahtmanm 01,130.015c katha na vadhyat tta gacchema jagatas tath 01,130.016 duryodhana uvca 01,130.016a madhyastha satata bhmo droaputro mayi sthita 01,130.016c yata putras tato droo bhavit ntra saya 01,130.017a kpa radvata caiva yata ete trayas tata 01,130.017c droa ca bhgineya ca na sa tyakyati karhi cit 01,130.018a kattrthabaddhas tv asmka pracchanna tu yata pare 01,130.018c na caika sa samartho 'smn pavrthe prabdhitum 01,130.019a sa virabdha puputrn saha mtr vivsaya 01,130.019c vravatam adyaiva ntra doo bhaviyati 01,130.020a vinidrakaraa ghora hdi alyam ivrpitam 01,130.020c okapvakam udbhta karmaaitena naya 01,131.001 vaiapyana uvca 01,131.001a tato duryodhano rj sarvs t prakt anai 01,131.001c arthamnapradnbhy sajahra sahnuja 01,131.001d*1446_01 yuyutsum apanyaika dhrtarr sahodar 01,131.002a dhtarraprayukts tu ke cit kualamantria 01,131.002c kathay cakrire ramya nagara vravatam 01,131.003a aya samja sumahn ramayatamo bhuvi 01,131.003c upasthita paupater nagare vravate 01,131.004a sarvaratnasamkre pus dee manorame 01,131.004c ity eva dhtarrasya vacanc cakrire kath 01,131.005a kathyamne tath ramye nagare vravate 01,131.005c gamane puputr jaje tatra matir npa 01,131.006a yad tv amanyata npo jtakauthal iti 01,131.006c uvcainn atha tad pavn ambiksuta 01,131.006d*1447_01 adhtni ca stri yumbhir iha ktsnaa 01,131.006d*1447_02 astri ca tath drod gautamc ca aradvata 01,131.006d*1447_03 so 'ham evagate tta cintaymi samantata 01,131.006d*1447_04 rakae vyavahre ca rjyasya satata hit 01,131.007a mameme puru nitya kathayanti puna puna 01,131.007c ramayatara loke nagara vravatam 01,131.008a te tta yadi manyadhvam utsava vravate 01,131.008c saga snuytr ca viharadhva yathmar 01,131.009a brhmaebhya ca ratnni gyanebhya ca sarvaa 01,131.009c prayacchadhva yathkma dev iva suvarcasa 01,131.010a ka cit kla vihtyaivam anubhya par mudam 01,131.010c ida vai hstinapura sukhina punar eyatha 01,131.010d*1448_01 nivasadhva ca tatraiva sarakaaparya 01,131.010d*1448_02 vailakaya hi tatraiva bhaviyati paratap 01,131.010d*1449_01 nagara punar evedam upaysyatha pav 01,131.011a dhtarrasya ta kmam anubuddhv yudhihira 01,131.011c tmana csahyatva tatheti pratyuvca tam 01,131.012a tato bhma mahprja vidura ca mahmatim 01,131.012c droa ca bhlika caiva somadatta ca kauravam 01,131.013a kpam cryaputra ca gndhr ca yaasvinm 01,131.013a*1450_01 . . . . . . . . bhriravasam eva ca 01,131.013a*1450_02 mnyn anyn amty ca brhma ca tapodhann 01,131.013a*1450_03 purohit ca paur ca . . . . . . . . 01,131.013b*1451_01 sarvamtr upaspv (sic) vidurasya ca yoita 01,131.013c yudhihira anair dnam uvceda vacas tad 01,131.014a ramaye jankre nagare vravate 01,131.014c sagas tta vatsymo dhtarrasya sant 01,131.015a prasannamanasa sarve puy vco vimucata 01,131.015c rbhir vardhitn asmn na ppa prasahiyati 01,131.016a evam ukts tu te sarve puputrea kaurav 01,131.016c prasannavadan bhtv te 'bhyavartanta pavn 01,131.017a svasty astu va pathi sad bhtebhya caiva sarvaa 01,131.017c m ca vo 'stv aubha ki cit sarvata punandan 01,131.018a tata ktasvastyayan rjyalbhya pav 01,131.018c ktv sarvi kryi prayayur vravatam 01,132.001 vaiapyana uvca 01,132.001a evam ukteu rj tu paveu mahtmasu 01,132.001c duryodhana para haram jagma durtmavn 01,132.001d*1452_01 tata subalaputra ca karo duryodhanas tath 01,132.001d*1452_02 dhane sahaputry kunty matim akurvata 01,132.001d*1452_03 mantrayitv sa tai srdha durtm dhtarraja 01,132.002a sa purocanam ekntam nya bharatarabha 01,132.002c ghtv dakie pau saciva vkyam abravt 01,132.003a mameya vasusapr purocana vasudhar 01,132.003c yatheya mama tadvat te sa t rakitum arhasi 01,132.004a na hi me ka cid anyo 'sti vaivsikataras tvay 01,132.004c sahyo yena sadhya mantrayeya yath tvay 01,132.005a saraka tta mantra ca sapatn ca mamoddhara 01,132.005c nipuenbhyupyena yad bravmi tath kuru 01,132.006a pav dhtarrea preit vravatam 01,132.006c utsave vihariyanti dhtarrasya sant 01,132.007a sa tva rsabhayuktena syandanenugmin 01,132.007c vravatam adyaiva yath ysi tath kuru 01,132.008a tatra gatv catula gha paramasavtam 01,132.008c yudhgram ritya krayeth mahdhanam 01,132.009a aasarjarasdni yni dravyi kni cit 01,132.009c gneyny uta santha tni sarvi dpaya 01,132.009d*1453_01 balvajena ca samira madhcchiena caiva hi 01,132.010a sarpi ca satailena lkay cpy analpay 01,132.010c mttik mirayitv tva lepa kuyeu dpaye 01,132.010d*1454_01 yathjapta npatin kauravea yaasvin 01,132.010d*1454_02 e tu paveyn gha raudram akrayat 01,132.011a an vaa ghta dru yantri vividhni ca 01,132.011c tasmin vemani sarvi nikipeth samantata 01,132.012a yath ca tv na akeran parkanto 'pi pav 01,132.012c gneyam iti tat kryam iti cnye ca mnav 01,132.013a vemany eva kte tatra ktv tn paramrcitn 01,132.013c vsaye pavey ca kunt ca sasuhjjanm 01,132.014a tatrsanni mukhyni ynni ayanni ca 01,132.014c vidhtavyni pn yath tuyeta me pit 01,132.015a yath rameran virabdh nagare vravate 01,132.015c tath sarva vidhtavya yvat klasya paryaya 01,132.016a jtv tu tn suvivast aynn akutobhayn 01,132.016c agnis tatas tvay deyo dvratas tasya vemana 01,132.017a dagdhn eva svake gehe dagdh iti tato jan 01,132.017c jtayo v vadiyanti pavrthya karhi cit 01,132.018a tat tatheti pratijya kauravya purocana 01,132.018c pryd rsabhayuktena nagara vravatam 01,132.019a sa gatv tvarito rjan duryodhanamate sthita 01,132.019c yathokta rjaputrea sarva cakre purocana 01,133.001 vaiapyana uvca 01,133.001a pavs tu rathn yuktv sadavair anilopamai 01,133.001c roham bhmasya pdau jaghur rtavat 01,133.002a rja ca dhtarrasya droasya ca mahtmana 01,133.002c anye caiva vddhn vidurasya kpasya ca 01,133.003a eva sarvn kurn vddhn abhivdya yatavrat 01,133.003c samligya samn ca blai cpy abhivdit 01,133.004a sarv mts tathpv ktv caiva pradakiam 01,133.004a*1455_01 . . . . . . . . yathrham amitaujasa 01,133.004a*1455_02 ocanta pav sarve . . . . . . . . 01,133.004c sarv praktaya caiva prayayur vravatam 01,133.005a vidura ca mahprjas tathnye kurupugav 01,133.005c paur ca puruavyghrn anvayu okakarit 01,133.006a tatra kec cid bruvanti sma brhma nirbhays tad 01,133.006c ocamn puputrn atva bharatarabha 01,133.007a viama payate rj sarvath tamasvta 01,133.007c dhtarra sudurbuddhir na ca dharma prapayati 01,133.008a na hi ppam apptm rocayiyati pava 01,133.008c bhmo v balin reha kaunteyo v dhanajaya 01,133.008e kuta eva mahprjau mdrputrau kariyata 01,133.009a tad rjya pitta prpta dhtarro na myate 01,133.009c adharmam akhila ki nu bhmo 'yam anumanyate 01,133.009e vivsyamnn asthne kaunteyn bharatarabhn 01,133.010a piteva hi npo 'smkam abhc chtanava pur 01,133.010c vicitravryo rjari pu ca kurunandana 01,133.011a sa tasmin puruavyghre diabhva gate sati 01,133.011c rjaputrn imn bln dhtarro na myate 01,133.012a vayam etad amyanta sarva eva purottamt 01,133.012c ghn vihya gacchmo yatra yti yudhihira 01,133.013a ts tathvdina paurn dukhitn dukhakarita 01,133.013c uvca paramaprto dharmarjo yudhihira 01,133.014a pit mnyo guru reho yad ha pthivpati 01,133.014c aakamnais tat kryam asmbhir iti no vratam 01,133.015a bhavanta suhdo 'smkam asmn ktv pradakiam 01,133.015c rbhir abhinandysmn nivartadhva yathgham 01,133.016a yad tu kryam asmka bhavadbhir upapatsyate 01,133.016c tad kariyatha mama priyi ca hitni ca 01,133.017a te tatheti pratijya ktv caitn pradakiam 01,133.017c rbhir abhinandyain jagmur nagaram eva hi 01,133.018a paureu tu nivtteu vidura sarvadharmavit 01,133.018c bodhayan pavareham ida vacanam abravt 01,133.018e prja prja pralpaja samyag dharmrthadarivn 01,133.018f*1456_01 prja ca vipralpaja samyag dharmrthatattvavit 01,133.018f*1457_01 prja prja pralpaja pralpaja vaco 'bravt (!) 01,133.018f*1458_01 yo jnti parapraj ntistrnusrim 01,133.019a vijyeda tath kuryd pada nistared yath 01,133.019c aloha niita astra arraparikartanam 01,133.019e yo vetti na tam ghnanti pratightavida dvia 01,133.020a kakaghna iiraghna ca mahkake bilaukasa 01,133.020c na dahed iti ctmna yo rakati sa jvati 01,133.021a ncakur vetti panthna ncakur vindate dia 01,133.021c ndhtir bhtim pnoti budhyasvaiva prabodhita 01,133.022a anptair dattam datte nara astram alohajam 01,133.022c vvic charaam sdya pramucyeta hutant 01,133.023a caran mrgn vijnti nakatrair vindate dia 01,133.023c tman ctmana paca payan nnupyate 01,133.023d*1459_01 evam ukta pratyuvca dharmarjo yudhihira 01,133.023d*1459_02 vidura vidu reha jtam ity eva pava 01,133.024a anuivnugatv ca ktv cainn pradakiam 01,133.024b*1460_01 abhivdya tata kunt rudan pum acintayat 01,133.024c pavn abhyanujya vidura prayayau ghn 01,133.025a nivtte vidure caiva bhme paurajane tath 01,133.025c ajtaatrum mantrya kunt vacanam abravt 01,133.026a katt yad abravd vkya janamadhye 'bruvann iva 01,133.026c tvay ca tat tathety ukto jnmo na ca tad vayam 01,133.027a yadi tac chakyam asmbhi rotu na ca sadoavat 01,133.027c rotum icchmi tat sarva savda tava tasya ca 01,133.028 yudhihira uvca 01,133.028a vid agne ca boddhavyam iti m viduro 'bravt 01,133.028c panth ca vo nvidita ka cit syd iti cbravt 01,133.029a jitendriya ca vasudh prpsyasti ca mbravt 01,133.029c vijtam iti tat sarvam ity ukto viduro may 01,133.030 vaiapyana uvca 01,133.030a aame 'hani rohiy prayt phalgunasya te 01,133.030c vravatam sdya dadur ngara janam 01,134.001 vaiapyana uvca 01,134.001a tata sarv praktayo nagard vravatt 01,134.001c sarvamagalasayukt yathstram atandrit 01,134.002a rutvgatn puputrn nnynai sahasraa 01,134.002c abhijagmur narareh rutvaiva paray mud 01,134.003a te samsdya kaunteyn vravatak jan 01,134.003c ktv jayia sarve parivryopatasthire 01,134.004a tair vta puruavyghro dharmarjo yudhihira 01,134.004c vibabhau devasako vajrapir ivmarai 01,134.005a satkts te tu paurai ca paurn satktya cnagh 01,134.005c alakta jankra viviur vravatam 01,134.006a te praviya pura vrs tra jagmur atho ghn 01,134.006c brhman mahpla ratn sveu karmasu 01,134.007a nagardhiktn ca ghi rathin tath 01,134.007c upatasthur narareh vaiyadraghn api 01,134.008a arcit ca narai paurai pav bharatarabh 01,134.008c jagmur vasatha pact purocanapuraskt 01,134.009a tebhyo bhakynnapnni ayanni ubhni ca 01,134.009c sanni ca mukhyni pradadau sa purocana 01,134.010a tatra te satkts tena sumahrhaparicchad 01,134.010c upsyamn puruair u puranivsibhi 01,134.011a daartroitn tu tatra te purocana 01,134.011c nivedaym sa gha ivkhyam aiva tad 01,134.012a tatra te puruavyghr viviu saparicchad 01,134.012c purocanasya vacant kailsam iva guhyak 01,134.013a tat tv agram abhiprekya sarvadharmavirada 01,134.013c uvcgneyam ity eva bhmasena yudhihira 01,134.013e jighran somya vasgandha sarpir jatuvimiritam 01,134.014a kta hi vyaktam gneyam ida vema paratapa 01,134.014b*1461_01 md e vyaktam gneyair dravyair mirasya vemana 01,134.014c aasarjarasa vyaktam nta ghakarmai 01,134.014e mujabalvajavadi dravya sarva ghtokitam 01,134.014f*1462_01 aabalvajakrpsavaadrukany api 01,134.014f*1462_02 gneyny atra kiptni parito vemanas tath 01,134.015a ilpibhi sukta hy ptair vintair vemakarmai 01,134.015c vivasta mm aya ppo dagdhukma purocana 01,134.015d*1463_01 tath hi vartate manda suyodhanavae sthita 01,134.016a im tu t mahbuddhir viduro davs tad 01,134.016c pada tena m prtha sa sabodhitavn pur 01,134.016d*1464_01 gneya rucira vema krita dyate ubham 01,134.016d*1465_01 asmka bhgadheyena vidurea mahtman 01,134.017a te vaya bodhits tena buddhavanto 'iva gham 01,134.017a*1466_01 . . . . . . . . nityam asmaddhitaii 01,134.017a*1466_02 pitr kanyas sneht . . . . . . . . 01,134.017c cryai sukta ghair duryodhanavanugai 01,134.018 bhma uvca 01,134.018a yad ida gham gneya vihita manyate bhavn 01,134.018b*1467_01 purocanam ima dagdhv gamyate vravatn 01,134.018c tatraiva sdhu gacchmo yatra prvoit vayam 01,134.018d@084_0001 darayitv pthag gantu na krya pratibhti me 01,134.018d@084_0002 aubha v ubha vpi tair vasma sahaiva tu 01,134.018d@084_0003 adya prabhti csmsu gateu bhayavihvala 01,134.018d@084_0004 rhamlo bhaved rjye dhrtarro janevara 01,134.018d@084_0005 tadya ca bhaved rjya tady syu praj im 01,134.018d@084_0006 tasmt sahaiva vatsymo galanyastapad vayam 01,134.018d@084_0007 asmka klam sdya rjyam cchidya atruta 01,134.018d@084_0008 ardha paitkam asmka sukha bhokyma vatam 01,134.018d@084_0009 dhtarravaco 'smbhi kimartham anumanyate 01,134.018d@084_0010 tebhyo bhtynyath gantu daurbalya te kuto npa 01,134.018d@084_0011 patsu rakitsmka viduro 'sti mahmati 01,134.018d@084_0012 madhyastha eva ggeyo rjyabhogaparmukha 01,134.018d@084_0013 bhlikapramukh vddh madhyasth eva sarvad 01,134.018d@084_0014 asmadyo bhaved droa phalgunapremasayuta 01,134.018d@084_0015 tasmt sahaiva vastavya na gantavya ptha npa 01,134.018d@084_0016 athavsmsu te kuryu kim aakt parkramai 01,134.018d@084_0017 kudr kapaino dhrt jgratsu manujevara 01,134.018d@084_0018 ki na kuryu pur mahya ki na datta pur viam 01,134.018d@084_0019 viair mahghorai sarpais tai ki na daita 01,134.018d@084_0020 pramakoy sanahya nidrparavae mayi 01,134.018d@084_0021 sarpair diviair ghorair gagy lasatatau 01,134.018d@084_0022 ki tair na ptito bhpa tad ki mtavhanam 01,134.018d@084_0023 patsu ca sughorsu duprayuktsu ppibhi 01,134.018d@084_0024 asmn arakad yo devo jagad yasya vae sthitam 01,134.018d@084_0025 carcartmaka so 'dya yta kva nu npottama 01,134.018d@084_0026 yvat sohavyam asmbhis tvat sohsmi yatnata 01,134.018d@084_0027 yad na rakyate 'smbhis tad payma no hitam 01,134.018d@084_0028 ki draavya tadsmbhir vighya taras balt 01,134.018d@084_0029 sntvavdena dnena bhedenpi yatmahe 01,134.018d@084_0030 ardharjyasya saprptyai tato daa praasyate 01,134.018d@084_0031 tasmt sahaiva vastavya tanmanorpitaalyavat 01,134.018d@084_0032 darayitv pthag vpi na gantavya subhtavat 01,134.019 yudhihira uvca 01,134.019a iha yattair nirkrair vastavyam iti rocaye 01,134.019b*1468_01 iti ki tv ayam etvn kim ata param patat 01,134.019b*1468_02 vicrayanto jgranta pribhir hitakkibhi 01,134.019b*1468_03 ihaiva vastavyam iti manmano rocate 'nuja 01,134.019c naair iva vicinvadbhir gatim i dhruvm ita 01,134.019d*1469_01 ita para te ki kuryur jijsadbhir abhtavat 01,134.020a yadi vindeta ckram asmka hi purocana 01,134.020c ghrakr tato bhtv prasahypi daheta na 01,134.021a nya bibhety upakrod adharmd v purocana 01,134.021c tath hi vartate manda suyodhanamate sthita 01,134.022a api ceha pradagdheu bhmo 'smsu pitmaha 01,134.022c kopa kuryt kimartha v kauravn kopayeta sa 01,134.022d*1470_01 athavpha dagdheu bhmo 'smka pitmaha 01,134.022e dharma ity eva kupyeta tathnye kurupugav 01,134.022f*1471_01 upapanna tu dagdheu kulavanukrtit 01,134.022f*1471_02 kupyeran yadi dharmajs tathnye kurupugav 01,134.023a vaya tu yadi dhasya bibhyata pradravema hi 01,134.023c spaair no ghtayet srvn rjyalubdha suyodhana 01,134.024a apadasthn pade tihann apakn pakasasthita 01,134.024c hnakon mahkoa prayogair ghtayed dhruvam 01,134.025a tad asmbhir ima ppa ta ca ppa suyodhanam 01,134.025c vacayadbhir nivastavya channavsa kva cit kva cit 01,134.026a te vaya mgayl carma vasudhm imm 01,134.026c tath no vidit mrg bhaviyanti palyatm 01,134.027a bhauma ca bilam adyaiva karavma susavtam 01,134.027c ghocchvasn na nas tatra huta sapradhakyati 01,134.028a vasato 'tra yath csmn na budhyeta purocana 01,134.028c pauro vpi jana ka cit tath kryam atandritai 01,135.001 vaiapyana uvca 01,135.001a vidurasya suht ka cit khanaka kuala kva cit 01,135.001c vivikte pavn rjann ida vacanam abravt 01,135.002a prahito viduresmi khanaka kualo bham 01,135.002c pavn priya kryam iti ki karavi va 01,135.003a pracchanna vidureokta reyas tvam iha pavn 01,135.003c pratipdaya vivsd iti ki karavi va 01,135.004a kapake caturday rtrv asya purocana 01,135.004c bhavanasya tava dvri pradsyati hutanam 01,135.005a mtr saha pradagdhavy pav puruarabh 01,135.005c iti vyavasita prtha dhrtarrasya me rutam 01,135.006a ki cic ca vidureokto mlecchavcsi pava 01,135.006c tvay ca tat tathety uktam etad vivsakraam 01,135.007a uvca ta satyadhti kuntputro yudhihira 01,135.007c abhijnmi saumya tv suhda vidurasya vai 01,135.008a ucim pta priya caiva sad ca dhabhaktikam 01,135.008c na vidyate kave ki cid abhijnaprayojanam 01,135.009a yath na sa tath nas tva nirvie vaya tvayi 01,135.009c bhavata sma yath tasya playsmn yath kavi 01,135.010a ida araam gneya madartham iti me mati 01,135.010c purocanena vihita dhrtarrasya sant 01,135.011a sa ppa koav caiva sasahya ca durmati 01,135.011c asmn api ca dutm nityakla prabdhate 01,135.012a sa bhavn mokayatv asmn yatnensmd dhutant 01,135.012c asmsv iha hi dagdheu sakma syt suyodhana 01,135.013a samddham yudhgram ida tasya durtmana 01,135.013c vaprnte nipratkram liyeda kta mahat 01,135.014a ida tad aubha nna tasya karma cikritam 01,135.014c prg eva viduro veda tensmn anvabodhayat 01,135.015a seyam pad anuprpt katt y davn pur 01,135.015c purocanasyviditn asms tva vipramocaya 01,135.016a sa tatheti pratirutya khanako yatnam sthita 01,135.016c parikhm utkiran nma cakra sumahad bilam 01,135.017a cakre ca vemanas tasya madhye ntimahan mukham 01,135.017c kapayuktam ajta sama bhmy ca bhrata 01,135.018a purocanabhayc caiva vyadadht savta mukham 01,135.018b*1472_01 sa vai svargd ihyta indrasytipriyakara 01,135.018b*1472_02 pavn hita kartum indrea preitas tad 01,135.018b*1472_03 nityamdbhakaaparo dinair daabhir eva ca 01,135.018b*1472_04 ktv bila ca sumahat puna svargam ito gata 01,135.018b*1472_05 sarvam indre nivedytha puna svargt samgata 01,135.018c sa tatra ca ghadvri vasaty aubhadh sad 01,135.019a tatra te syudh sarve vasanti sma kap npa 01,135.019c div caranti mgay pavey vand vanam 01,135.020a vivastavad avivast vacayanta purocanam 01,135.020c atus tuavad rjann u paramadukhit 01,135.021a na cainn anvabudhyanta nar nagaravsina 01,135.021c anyatra vidurmtyt tasmt khanakasattamt 01,136.001 vaiapyana uvca 01,136.001a ts tu dv sumanasa parisavatsaroitn 01,136.001c vivastn iva salakya hara cakre purocana 01,136.001d*1473_01 sa tu sacintaym sa prahenntartman 01,136.001d*1473_02 prptaklam ida manye pavn vinane 01,136.001d*1473_03 tad asyntargata bhva vijya kurupugava 01,136.001d*1473_04 cintaym sa matimn dharmaputro yudhihira 01,136.002a purocane tath he kaunteyo 'tha yudhihira 01,136.002c bhmasenrjunau caiva yamau covca dharmavit 01,136.003a asmn aya suvivastn vetti ppa purocana 01,136.003c vacito 'ya nastm kla manye palyane 01,136.004a yudhgram dpya dagdhv caiva purocanam 01,136.004c a prino nidhyeha dravmo 'nabhilakit 01,136.005a atha dnpadeena kunt brhmaabhojanam 01,136.005c cakre nii mahad rjann jagmus tatra yoita 01,136.006a t vihtya yathkma bhuktv ptv ca bhrata 01,136.006c jagmur nii ghn eva samanujpya mdhavm 01,136.006d*1474_01 purocanapraihit pth sma kila sevate 01,136.006d*1474_02 nid duahday nityam antaracri 01,136.007a nid pacaputr tu tasmin bhojye yadcchay 01,136.007b*1475_01 purbhysaktasneh sakh kunty sam sutai 01,136.007b*1475_02 nya madhumlni phalni vividhni ca 01,136.007c annrthin samabhygt saputr klacodit 01,136.007d*1476_01 pp ca pacaputr s pthy sakhimnin 01,136.008a s ptv madir matt saputr madavihval 01,136.008c saha sarvai sutai rjas tasminn eva niveane 01,136.008e suvpa vigatajn mtakalp nardhipa 01,136.009a atha pravte tumule nii supte jane vibho 01,136.009c tad updpayad bhma ete yatra purocana 01,136.009d*1477_01 tato jatughadvra dpaym sa pava 01,136.009d*1477_02 samantato dadau pacd agni tatra niveane 01,136.009d*1477_03 jtv tu tad gha sarvam dpta punandan 01,136.009d*1477_04 surag (!) vivius tra mtr srdham aridam 01,136.009d*1478_01 prvam eva bila odhya bhmaseno mahmati 01,136.009d*1478_02 pavai sahit kunt prveayata tad bilam 01,136.009d*1478_03 dattvgni sahas bhmo nirjagma bilena sa 01,136.009d*1479_01 ghe tatparita sudh 01,136.009d*1479_02 ghastha dravyasajta 01,136.010a tata pratpa sumah abda caiva vibhvaso 01,136.010c prdurst tad tena bubudhe sa janavraja 01,136.010d*1480_01 tad avekya gha dptam hu paur knan 01,136.011 paur cu 01,136.011a duryodhanaprayuktena ppenktabuddhin 01,136.011c gham tmavinya krita dhita ca yat 01,136.011d*1481_01 aho dhik pav sarve dahyanta iti cukruu 01,136.011d*1481_02 cakru ca parama yatna nars te pramokae 01,136.011d*1481_03 tatas te jtua vema dad romaharaam 01,136.011d*1481_04 pavn vinya vihita krrakarma 01,136.011d*1482_01 purocanena ppena duryodhanahitepsay 01,136.012a aho dhig dhtarrasya buddhir ntisamajas 01,136.012c ya ucn pavn bln dhaym sa mantri 01,136.013a diy tv idn pptm dagdho 'yam atidurmati 01,136.013c angasa suvivastn yo dadha narottamn 01,136.014 vaiapyana uvca 01,136.014a eva te vilapanti sma vravatak jan 01,136.014c parivrya gha tac ca tasth rtrau samantata 01,136.015a pav cpi te rjan mtr saha sudukhit 01,136.015c bilena tena nirgatya jagmur gham alakit 01,136.016a tena nidroparodhena sdhvasena ca pav 01,136.016c na eku sahas gantu saha mtr paratap 01,136.017a bhmasenas tu rjendra bhmavegaparkrama 01,136.017c jagma bhrtn dya sarvn mtaram eva ca 01,136.018a skandham ropya janan yamv akena vryavn 01,136.018c prthau ghtv pibhy bhrtarau sumahbalau 01,136.018d*1483_01 bilena yojana dra gatv siddhapade ubhe 01,136.018d*1483_02 nicerur vaamle te nidrmudritalocan 01,136.018d*1483_03 biln nirgatya sahas bhrtn mtaram eva ca 01,136.018d*1483_04 gagtravana prpya vahan pryt sa mruti 01,136.019a taras pdapn bhajan mah padbhy vidrayan 01,136.019c sa jagmu tejasv vtarah vkodara 01,136.019d*1484_01 avyaktavanamrga san bhajan gulmalatgurn 01,136.019d@085=0000 vaiapyana uvca 01,136.019d@085_0001 etasminn eva kle tu yathsapraty aya kavi 01,136.019d@085_0002 vidura preaym sa tadvana purua ucim 01,136.019d@085_0003 sa gatv tu yathoddea pavn dade vane 01,136.019d@085_0004 janany saha kauravya mpaynn nadjalam 01,136.019d@085_0005 vidita tan mahbuddher vidurasya mahtmana 01,136.019d@085_0006 tatas tasypi crea ceita ppacetasa 01,136.019d@085_0007 tata sapreito vidvn vidurea naras tad 01,136.019d@085_0008 prthn daraym sa manomrutagminm 01,136.019d@085_0009 sarvavtasah nva yantrayukt patkinm 01,136.019d@085_0010 ive bhgrathtre narair visrambhibhi ktm 01,136.019d@085_0011 tata punar athovca jpaka prvacoditam 01,136.019d@085_0012 yudhihira nibodheda sajrtha vacana kave 01,136.019d@085_0013 kakaghna iiraghna ca mahkake bilaukasa 01,136.019d@085_0014 na hantty evam tmna yo rakati sa jvati 01,136.019d@085_0015 tena m preita viddhi vivasta sajaynay 01,136.019d@085_0016 bhya caivha m katt vidura sarvato 'rthavit 01,136.019d@085_0017 kara duryodhana caiva bhrtbhi sahita rae 01,136.019d@085_0018 akuni caiva kaunteya vijetsi na saaya 01,136.019d@085_0019 iya vripathe yukt naur apsu sukhagmin 01,136.019d@085_0020 mocayiyati va sarvn asmd den na saaya 01,136.019d@085_0021 atha tn vyathitn dv saha mtr narottamn 01,136.019d@085_0022 nvam ropya gagy prasthitn abravt puna 01,136.019d@085_0023 viduro mrdhny upghrya parivajya ca vo muhu 01,136.019d@085_0024 aria gacchatvyagr panthnam iti cbravt 01,136.019d@085_0025 ity uktv sa tu tn vrn pumn viduracodita 01,136.019d@085_0026 traym sa rjendra gag nv nararabhn 01,136.019d@085_0027 trayitv tato gag pra prpt ca sarvaa 01,136.019d@085_0028 jayia prayujytha yathgatam agd dhi sa 01,136.019d@085_0029 pav ca mahtmna pratisadiya vai kave 01,136.019d@085_0030 gagm uttrya vegena jagmur gham alakit 01,137.001 vaiapyana uvca 01,137.001a atha rtry vyattym aeo ngaro jana 01,137.001c tatrjagma tvarito didku punandann 01,137.002a nirvpayanto jvalana te jan dadus tata 01,137.002c jtua tad gha dagdham amtya ca purocanam 01,137.003a nna duryodhaneneda vihita ppakarma 01,137.003c pavn vinya ity eva cukruur jan 01,137.004a vidite dhtarrasya dhrtarro na saaya 01,137.004c dagdhavn pudydn na hy ena pratiiddhavn 01,137.005a nna tanavo bhmo na dharmam anuvartate 01,137.005c droa ca vidura caiva kpa cnye ca kaurav 01,137.005d*1485_01 nvekante hata dharma dharmaj apy aho vidhe 01,137.005d*1485_02 rutavanto 'pi vidvso dhanavad vaag aho 01,137.005d*1485_03 sdhn anthn dharmihn satyavrataparyan 01,137.005d*1485_04 nvekante mahnto 'pi daiva te paryaam 01,137.006a te vaya dhtarrasya preaymo durtmana 01,137.006c savttas te para kma pavn dagdhavn asi 01,137.007a tato vyapohamns te pavrthe hutanam 01,137.007c nid dadur dagdh pacaputrm angasam 01,137.007d*1486_01 ita payata kuntya dagdh ete yaasvin 01,137.007d*1486_02 putrai sahaiva vrey hanta payata ngar 01,137.008a khanakena tu tenaiva vema odhayat bilam 01,137.008c psubhi pratyapihita puruais tair alakitam 01,137.008d*1487_01 ity eva sarve ocanta pthak caiva tathbruvan 01,137.009a tatas te preaym sur dhtarrasya ngar 01,137.009c pavn agnin dagdhn amtya ca purocanam 01,137.010a rutv tu dhtarras tad rj sumahad apriyam 01,137.010c vina puputr vilalpa sudukhita 01,137.010d*1488_01 antarhaman csau bahirdukhasamkula 01,137.010d*1488_02 anta to bahi coo grme 'gdhahrado yath 01,137.011a adya pur mto rj bhrt mama sudurlabha 01,137.011c teu vreu dagdheu mtr saha vieata 01,137.012a gacchantu puru ghra nagara vravatam 01,137.012c satkrayantu tn vrn kuntirjasut ca tm 01,137.013a krayantu ca kulyni ubhri ca mahnti ca 01,137.013c ye ca tatra mts te suhdo 'rcantu tn api 01,137.013d*1489_01 mama dagdh mahtmna kulavaavivardhan 01,137.014a evagate may akya yad yat krayitu hitam 01,137.014c pavn ca kunty ca tat sarva kriyat dhanai 01,137.014d*1490=00 vaiapyana 01,137.014d*1490_01 samets tu tata sarve bhmea saha kaurav 01,137.014d*1490_02 dhtarra saputra ca gagm abhimukh yayu 01,137.014d*1490_03 ekavastr nirnand nirbharaavean 01,137.014d*1490_04 udaka kartukm vai pavn mahtmanm 01,137.014d*1491_01 saputrabndhavmtys tyaktamagalavhan 01,137.014d*1491_02 acchatr cntar rjan gagm abhimukh yayu 01,137.015a evam uktv tata cakre jtibhi parivrita 01,137.015c udaka puputr dhtarro 'mbiksuta 01,137.016a cukruu kaurav sarve bha okaparya 01,137.016b*1492_01 h yudhihira kauravya h bhma iti cpare 01,137.016b*1492_02 h phlguneti cpy anye h yamv iti cpare 01,137.016b*1492_03 kuntm rt ca ocanta udaka cakrire jan 01,137.016b*1492_04 anye paurajan caivam anvaocanta pavn 01,137.016b*1493_01 aho rpa tu lvayam atha vidybala muhu 01,137.016b*1493_02 aucityam athav prema ki ki ocmahe vayam 01,137.016b*1493_03 ity eva bahu bhanto rurudur ngar bham 01,137.016c viduras tv alpaa cakre oka veda para hi sa 01,137.016d@086=0040 vaiapyana 01,137.016d@086=0047 bhma 01,137.016d@086=0051 vaiapyana 01,137.016d@086=0053 vidura 01,137.016d@086_0001 tata pravyathito bhma purjasutn mtn 01,137.016d@086_0002 mtr saheti t rutv vilalpa ruroda ca 01,137.016d@086_0003 h yudhihira h bhma h dhanajaya h yamau 01,137.016d@086_0004 h pthe saha putrais tvam ekartrea svargat 01,137.016d@086_0005 mtr saha kumrs te sarve tatraiva sasthit 01,137.016d@086_0006 na hi tau notsaheyt bhmasenadhanajayau 01,137.016d@086_0007 taras vegittmnau nirbhettum api mandiram 01,137.016d@086_0008 parsutva na paymi pthy saha pavai 01,137.016d@086_0009 sarvath vikta tat tu yadi te nidhana gat 01,137.016d@086_0010 dharmarja sa nirdio nanu viprair yudhihira 01,137.016d@086_0011 pthivy carat reho bhavit sa dhanajaya 01,137.016d@086_0012 satyavrato dharmadatta satyavk ubhalakaa 01,137.016d@086_0013 katha klavaa prpta paveyo yudhihira 01,137.016d@086_0014 tmnam upam ktv pare vartate tu ya 01,137.016d@086_0015 saha mtr tu kauravya katha klavaa gata 01,137.016d@086_0016 pariplita cira kla phalakle yath druma 01,137.016d@086_0017 bhagna syd vyuvegena tath rj yudhihira 01,137.016d@086_0018 yauvarjybhiiktena pitur yenhta yaa 01,137.016d@086_0019 tmana ca pitu caiva satyadharmryavttibhi 01,137.016d@086_0020 sa brahmaya paraprek hdi oka nidhya me 01,137.016d@086_0021 klena sa hi sabhagno dhik ktntam anarthadam 01,137.016d@086_0022 yac ca s vanavsena kleit dukhabhgin 01,137.016d@086_0023 putragdhnutay kunt na bhartra mt tv anu 01,137.016d@086_0024 alpakla kule jt bhartu prtim avpa y 01,137.016d@086_0025 dagdhdya saha putrai s asapramanorath 01,137.016d@086_0026 etac ca cintaynasya bahudh vyathita mana 01,137.016d@086_0027 avadhya ca me deha hdaye 'gnir na dryate 01,137.016d@086_0028 pnaskandha crubhur merukasamo yuv 01,137.016d@086_0029 mto bhma iti rutv mano na raddadhti me 01,137.016d@086_0030 atityg ca yog ca kiprahasto dhyudha 01,137.016d@086_0031 pravttiml labdhalakyo rathaynavirada 01,137.016d@086_0032 drapt tv asabhrnto mahvryo mahstravit 01,137.016d@086_0033 adntm naravyghra reha sarvadhanumatm 01,137.016d@086_0034 yena prcys tu sauvr dkity ca nirjit 01,137.016d@086_0035 khypita yena rea triu lokeu pauruam 01,137.016d@086_0036 yasmi jte viokbht kunt pu ca vryavn 01,137.016d@086_0037 puradarasamo jiu katha klavaa gata 01,137.016d@086_0038 katha tau vabhaskandhau sihavikrntagminau 01,137.016d@086_0039 martyadharmam anuprptau yamv arinibarhaau 01,137.016d@086_0040 tasya vikrandita rutv udaka ca prasicata 01,137.016d@086_0041 deakla samjya vidura pratyabhata 01,137.016d@086_0042 m ocas tva naravyghra jahi oka mahvrata 01,137.016d@086_0043 na te vidyate ppa prptakla kta may 01,137.016d@086_0044 tac ca tebhya sa udaka vipraicatu bhrata 01,137.016d@086_0045 so 'bravt ki cid uccrya kauravm avatm 01,137.016d@086_0046 kattram anusaghya bpotpakalasvara 01,137.016d@086_0047 katha te tta jvanti po putr mahrath 01,137.016d@086_0048 katham asmatkte paka por na hi niptita 01,137.016d@086_0049 katha matpramukh sarve pramukt mahato bhayt 01,137.016d@086_0050 janan garueneva kumrs te samuddht 01,137.016d@086_0051 evam uktas tu kauravya kauravm avatm 01,137.016d@086_0052 cacake sa dharmtm bhmydbhutakarmae 01,137.016d@086_0053 dhtarrasya akune rjo duryodhanasya ca 01,137.016d@086_0054 vine puputr kto mativinicaya 01,137.016d@086_0055 tatrham api ca jtv tasya ppasya nicayam 01,137.016d@086_0056 ta jighsur aha cpi tem anumate sthita 01,137.016d@086_0057 tato jatugha gatv dahane 'smin niyojite 01,137.016d@086_0058 pthy ca saputry dhrtarrasya sant 01,137.016d@086_0059 tata khanakam hya surag vai bile tad 01,137.016d@086_0060 saguh krayitv te kunty pusuts tad 01,137.016d@086_0061 nikrmit may prva m sma oke mana kth 01,137.016d@086_0062 tatas tu nvam ropya sahaputr pthm aham 01,137.016d@086_0063 dattvbhaya saputryai kuntyai gham adhayam 01,137.016d@086_0064 tasmt te m sma bhd dukha mukt ppt tu pav 01,137.016d@086_0065 nirgat pav rjan mtr saha paratap 01,137.016d@086_0066 agnidhn mahghorn may tasmd upyata 01,137.016d@086_0067 m sma okam ima krr jvanty eva ca pav 01,137.016d@086_0068 pracchann vicariyanti yvat klasya paryaya 01,137.016d@086_0069 tasmin yudhihira kle drakyanti bhuvi mnav 01,137.016d@086_0070 vimala kapaknte jagaccandram ivoditam 01,137.016d@086_0071 na tasya na paymi yasya bhrt dhanajaya 01,137.016d@086_0072 bhmasena ca durdharo mdrputrau ca bhrata 01,137.017a pav cpi nirgatya nagard vravatt 01,137.017b*1494_01 nad gagm anuprpt mtah mahbal 01,137.017b*1494_02 dn bhujavegena nady srotojavena ca 01,137.017b*1494_03 vyun cnuklena tra pram avpnuvan 01,137.017c javena prayay rjan daki diam rit 01,137.018a vijya nii panthna nakatrair dakimukh 01,137.018c yatamn vana rjan gahana pratipedire 01,137.019a tata rnt pipsrt nidrndh punandan 01,137.019c punar cur mahvrya bhmasenam ida vaca 01,137.020a ita kaatara ki nu yad vaya gahane vane 01,137.020c dia ca na prajnmo gantu caiva na aknuma 01,137.021a ta ca ppa na jnmo yadi dagdha purocana 01,137.021c katha nu vipramucyema bhayd asmd alakit 01,137.022a punar asmn updya tathaiva vraja bhrata 01,137.022c tva hi no balavn eko yath satatagas tath 01,137.023a ity ukto dharmarjena bhmaseno mahbala 01,137.023c dya kunt bhrt ca jagmu mahbala 01,138.001 vaiapyana uvca 01,138.001a tena vikramat tram ruvegasamritam 01,138.001b*1495_01 vana savkaviapa vyghritam ivbhavat 01,138.001c pravavv anilo rja uciukrgame yath 01,138.001d*1496_01 varjitalatvka mrga cakre mahbala 01,138.002a sa mdnan pupit caiva phalit ca vanaspatn 01,138.002c rujan drugulm ca pathas tasya sampajn 01,138.002d*1497_01 sa roita iva kruddho vane bhajan mahdrumn 01,138.002d*1497_02 triprasrutamada um aivar matagar 01,138.003a tath vkn bhajamno jagmmitavikrama 01,138.003b*1498_01 tasya kakadvayodbhtapavanadhvanir utthita 01,138.003b*1498_02 gumbhiteadigbhga uruve 'tibhayakara 01,138.003c tasya vegena pn mrccheva samajyata 01,138.004a asakc cpi satrya drapra bhujaplavai 01,138.004b*1499_01 uttatra nad gag vihagsagavgminm 01,138.004b*1500_01 mtara ca vahan bhrtn aramea samraja 01,138.004c pathi pracchannam sedur dhrtarrabhayt tad 01,138.005a kcchrea mtara tv ek sukumr yaasvinm 01,138.005c avahat tatra phena rodhasu viameu ca 01,138.006a gamas te vanoddeam alpamlaphalodakam 01,138.006c krrapakimga ghora syhne bharatarabh 01,138.007a ghor samabhavat sadhy dru mgapakia 01,138.007c aprak dia sarv vtair sann anrtavai 01,138.007d*1501_01 raparaphalai rjan bahugulmakupair drumai 01,138.007d*1501_02 bhagnvabhugnabhyihair nndrumasamkulai 01,138.008a te ramea ca kauravys tay ca prapit 01,138.008c naknuvas tad gantu nidray ca pravddhay 01,138.008d*1502_01 atva gahana ghora durvijeyapatha kva cit 01,138.008d*1503_01 nyavianta hi te sarve nirsvde mahvane 01,138.008d*1503_02 tatas tparikm kunt putrn athbravt 01,138.008d*1503_03 mt sat pavn pacn madhyata sthit 01,138.008d*1503_04 tay hi partsmi putrn bham athbravt 01,138.008d*1503_05 tac chrutv bhmasenasya mtsneht prajalpitam 01,138.008d*1503_06 kruyena manas tapta gamanyopacakrame 01,138.008d*1504_01 rtrym eva gats tra caturviatiyojanam 01,138.008d*1505_01 ita param aha akt na gantu ca padt padam 01,138.008d*1505_02 ayiye vkamle 'tra dhrtarr harantu mm 01,138.008d*1505_03 u bhma vaco mahya tava bhubalt pura 01,138.008d*1505_04 sthtu na akt kauravy ki bibhei vth suta 01,138.008d*1506_01 anye 'rayo na me santi bhmasend te bhuvi 01,138.008d*1506_02 dhrtarrd vth bhro na m svaptum ihecchasi 01,138.008d*1506_03 bhmaphasthit cettha dyamnena cetas 01,138.008d*1506_04 srudhvani rudant s nidrvaam upgat 01,138.009a tato bhmo vana ghora praviya vijana mahat 01,138.009c nyagrodha vipulacchya ramayam updravat 01,138.010a tatra nikipya tn sarvn uvca bharatarabha 01,138.010c pnya mgaymha viramadhvam iti prabho 01,138.011a ete ruvanti madhura sras jalacria 01,138.011c dhruvam atra jalasthyo mahn iti matir mama 01,138.012a anujta sa gaccheti bhrtr jyehena bhrata 01,138.012c jagma tatra yatra sma ruvanti jalacria 01,138.013a sa tatra ptv pnya sntv ca bharatarabha 01,138.013b*1507_01 tem arthe ca jagrha bhrt bhrtvatsala 01,138.013b*1508_01 pakajnm anekai ca patrair baddhv jalayn 01,138.013c uttaryea pnyam jahra tad npa 01,138.014a gavytimtrd gatya tvarito mtara prati 01,138.014b*1509_01 okadukhaparttm niavsorago yath 01,138.014b*1510_01 bht ca mtara caiva jala tam apyayat 01,138.014b*1510_02 ptodaks te sarve 'pi pariramavat puna 01,138.014b*1510_03 nidrpahtadhairy ca suupur bhavihval 01,138.014c sa supt mtara dv bhrt ca vasudhtale 01,138.014d*1511_01 mahraudre vane ghore vkamle sutale 01,138.014d*1511_02 vikiptakarapd ca drghocchvsamahravn 01,138.014d*1511_03 rdhvavaktrn mahkyn pacendrn iva bhtale 01,138.014d*1511_04 ajtavkanilayapretarkasasdhvasn 01,138.014e bha dukhaparttm vilalpa vkodara 01,138.014f*1512_01 ata kaatara ki nu draavya hi bhaviyati 01,138.014f*1512_02 yat paymi mahsuptn bhrtn adya sumandabhk 01,138.015a ayaneu parrdhyeu ye pur vravate 01,138.015c ndhijagmus tad nidr te 'dya supt mahtale 01,138.016a svasra vasudevasya atrusaghvamardina 01,138.016c kuntibhojasut kunt sarvalakaapjitm 01,138.017a snu vicitravryasya bhry por mahtmana 01,138.017c prsdaayan nitya puarkntaraprabhm 01,138.018a sukumratar str mahrhaayanocitm 01,138.018c ayn payatdyeha pthivym atathocitm 01,138.019a dharmd indrc ca vyo ca suuve y sutn imn 01,138.019c seya bhmau parirnt ete hy adytathocit 01,138.020a ki nu dukhatara akya may draum ata param 01,138.020c yo 'ham adya naravyghrn suptn paymi bhtale 01,138.021a triu lokeu yad rjya dharmavidyo 'rhate npa 01,138.021c so 'ya bhmau parirnta ete prktavat katham 01,138.022a aya nlmbudaymo narev apratimo bhuvi 01,138.022c ete prktavad bhmv ato dukhatara nu kim 01,138.022d*1513_01 imau nlotpalaymau narev apratimau bhuvi 01,138.023a avinv iva devn yv imau rpasapad 01,138.023c tau prktavad adyemau prasuptau dharatale 01,138.024a jtayo yasya naiva syur viam kulapsan 01,138.024c sa jvet susukha loke grme druma ivaikaja 01,138.025a eko vko hi yo grme bhavet paraphalnvita 01,138.025c caityo bhavati nirjtir arcanya supjita 01,138.026a ye ca bahava r jtayo dharmasarit 01,138.026c te jvanti sukha loke bhavanti ca nirmay 01,138.027a balavanta samddhrth mitrabndhavanandan 01,138.027c jvanty anyonyam ritya drum knanaj iva 01,138.028a vaya tu dhtarrea saputrea durtman 01,138.028b*1514_01 rjyalubdhena mrkhea durmantrisahitena ca 01,138.028b*1514_02 duendharmalena svrthanihaikabuddhin 01,138.028c vivsit na dagdh ca katha cit tasya sant 01,138.029a tasmn mukt vaya dhd ima vkam uprit 01,138.029c k dia pratipatsyma prpt kleam anuttamam 01,138.029d*1515_01 sakmo bhava durbuddhe dhrtarrlpadarana 01,138.029d*1515_02 nna dev prasanns te nnuj me yudhihira 01,138.029d*1515_03 prayacchati vadhe tubhya tena jvasi durmate 01,138.029d*1515_04 nanv adya sasutmtya sakarnujasaubalam 01,138.029d*1515_05 gatv krodhasamvia preayiye yamakayam 01,138.029d*1515_06 ki nu akya may kartu yat te na krudhyate npa 01,138.029d*1515_07 dharmtm pavareha ppcra yudhihira 01,138.029d*1515_08 evam uktv mahbhu krodhasadptamnasa 01,138.029d*1515_09 kara karea nipiya nivasan dnamnasa 01,138.029d*1515_10 punar dnaman bhtv ntrcir iva pvaka 01,138.029d*1515_11 bhrtn mahtale suptn avaikata vkodara 01,138.029d*1515_12 vivastn iva savin pthagjanasamn iva 01,138.030a ntidre ca nagara vand asmd dhi lakaye 01,138.030c jgartavye svapantme hanta jgarmy aha svayam 01,138.031a psyantme jala pact pratibuddh jitaklam 01,138.031c iti bhmo vyavasyaiva jajgra svaya tad 01,139.001 vaiapyana uvca 01,139.001a tatra teu ayneu hiimbo nma rkasa 01,139.001c avidre vant tasmc chlavkam uprita 01,139.002a krro mnuamsdo mahvryo mahbala 01,139.002b*1516_01 prvjaladharayma pigko drukti 01,139.002b*1516_02 darkarlavadana piitepsu kudhrdita 01,139.002b*1516_03 lambasphig lambajaharo raktamaruiroruha 01,139.002b*1516_04 mahvkagalaskandha akukaro vibhaa 01,139.002b*1516_05 yadcchay tn apayat puputrn mahrathn 01,139.002c virparpa pigka karlo ghoradarana 01,139.002e piitepsu kudhrtas tn apayata yadcchay 01,139.003a rdhvguli sa kayan dhunvan rk iroruhn 01,139.003c jmbhamo mahvaktra puna punar avekya ca 01,139.004a duo mnuamsdo mahkyo mahbala 01,139.004c ghrya mnua gandha bhaginm idam abravt 01,139.005a upapanna cirasydya bhako mama manapriya 01,139.005c snehasravn prasravati jihv paryeti me mukham 01,139.006a aau dar sutkgr cirasyptadusah 01,139.006c deheu majjayiymi snigdheu piiteu ca 01,139.007a kramya mnua kaham cchidya dhamanm api 01,139.007c ua nava prapsymi phenila rudhira bahu 01,139.008a gaccha jnhi ke tv ete erate vanam rit 01,139.008c mnuo balavn gandho ghra tarpayatva me 01,139.009a hatvaitn mnun sarvn nayasva mamntikam 01,139.009c asmadviayasuptebhyo naitebhyo bhayam asti te 01,139.010a e msni sasktya mnu yatheata 01,139.010c bhakayiyva sahitau kuru tra vaco mama 01,139.010d*1517_01 bhakayitv ca msni mnu prakmata 01,139.010d*1517_02 ntyva sahitv v dattatlv anekaa 01,139.010d*1517_03 evam ukt hiimb tu hiimbena tad vane 01,139.010d*1518_01 plutyplutya ca tarn agacchat pavn prati 01,139.011a bhrtur vacanam jya tvarameva rkas 01,139.011c jagma tatra yatra sma pav bharatarabha 01,139.012a dadara tatra gatv s pavn pthay saha 01,139.012c aynn bhmasena ca jgrata tv aparjitam 01,139.012d*1519_01 upsyamnn bhmena rpayauvanalin 01,139.012d*1519_02 sukumr ca prth ca vyymena ca karitn 01,139.012d*1519_03 dukhena saprayukt ca sahajyehn pramthina 01,139.012d*1519_04 raudr sat rjaputrn daranyapradaranam 01,139.013a dvaiva bhmasena s laskandham ivodgatam 01,139.013c rkas kmaym sa rpepratima bhuvi 01,139.013d*1520_01 antargatena manas cintaym sa rkas 01,139.014a aya ymo mahbhu sihaskandho mahdyuti 01,139.014c kambugrva pukarko bhart yukto bhaven mama 01,139.015a nha bhrtvaco jtu kury krropasahitam 01,139.015c patisneho 'tibalavn na tath bhrtsauhdam 01,139.016a muhrtam iva tpti ca bhaved bhrtur mamaiva ca 01,139.016c hatair etair ahatv tu modiye vati sam 01,139.016d*1521_01 hiimb tu mahraudr tad bharatasattama 01,139.016d*1521_02 utsjya rkasa rpa mnua rpam sthit 01,139.017a s kmarpi rpa ktv mnuam uttamam 01,139.017c upatasthe mahbhu bhmasena anai anai 01,139.017d*1522_01 igitkrakual hy upsarpac chanai anai 01,139.017d*1522_02 vinamyamneva lat sarvbharaabhit 01,139.017d*1522_03 anai anai sa t bhma sampam upasarpatm 01,139.017d*1522_04 vkamas tadpayat tanv pnapayodharm 01,139.017d*1522_05 candrnan padmanetr nlakucitamrdhajm 01,139.017d*1522_06 k supurair dantair bimboh crudaranm 01,139.017d*1522_07 dv t rpasapann bhmo vismayam gata 01,139.017d*1522_08 upacraguair yukt llitair hsyasasthitai 01,139.017d*1522_09 sampam upasaprpya bhmasytha varnan 01,139.017d*1522_10 vaco vacanavelym ida provca pavam 01,139.018a vilajjamneva lat divybharaabhit 01,139.018c smitaprvam ida vkya bhmasenam athbravt 01,139.019a kutas tvam asi saprpta ka csi puruarabha 01,139.019c ka ime erate ceha puru devarpia 01,139.020a keya ca bhat ym sukumr tavnagha 01,139.020c ete vanam ida prpya vivast svaghe yath 01,139.021a neda jnti gahana vana rkasasevitam 01,139.021c vasati hy atra pptm hiimbo nma rkasa 01,139.022a tenha preit bhrtr duabhvena rakas 01,139.022c bibhakayiat msa yumkam amaropama 01,139.023a sha tvm abhisaprekya devagarbhasamaprabham 01,139.023c nnya bhartram icchmi satyam etad bravmi te 01,139.024a etad vijya dharmaja yukta mayi samcara 01,139.024c kmopahatacittg bhajamn bhajasva mm 01,139.025a trsye 'ha tv mahbho rkast purudakt 01,139.025c vatsyvo giridurgeu bhart bhava mamnagha 01,139.025d*1523_01 icchmi vra bhadra te m m prn vihsiu 01,139.025d*1523_02 tvay hy aha parityakt na jveyam aridama 01,139.026a antarikacar hy asmi kmato vicarmi ca 01,139.026c atulm pnuhi prti tatra tatra may saha 01,139.026d*1524_01 ea jyeho mama bhrt nnya paramako guru 01,139.026d*1524_02 anivia ca ta nha parividy katha cana 01,139.027 bhma uvca 01,139.027a mtara bhrtara jyeha kanihn aparn imn 01,139.027c parityajeta ko nv adya prabhavann iva rkasi 01,139.028a ko hi suptn imn bhrtn dattv rkasabhojanam 01,139.028c mtara ca naro gacchet kmrta iva madvidha 01,139.028d*1525=00 rkas 01,139.028d*1525=03 bhma 01,139.028d*1525_01 eka tv mokayiymi saha mtr paratapa 01,139.028d*1525_02 sodarn utsjaits tvam roha jaghana mama 01,139.028d*1525_03 nha jvitum ase bhrtn utsjya rkasi 01,139.028d*1525_04 yathgata vrajaik tva vipriya me prabhase 01,139.029 rkasy uvca 01,139.029a yat te priya tat kariye sarvn etn prabodhaya 01,139.029c mokayiymi va kma rkast purudakt 01,139.030 bhma uvca 01,139.030a sukhasuptn vane bhrtn mtara caiva rkasi 01,139.030c na bhayd bodhayiymi bhrtus tava durtmana 01,139.031a na hi me rkas bhru sohu akt parkramam 01,139.031c na manuy na gandharv na yak crulocane 01,139.032a gaccha v tiha v bhadre yad vpcchasi tat kuru 01,139.032c ta v preaya tanvagi bhrtara purudakam 01,140.001 vaiapyana uvca 01,140.001a t viditv ciragat hiimbo rkasevara 01,140.001c avatrya drumt tasmd jagmtha pavn 01,140.002a lohitko mahbhur rdhvakeo mahbala 01,140.002c meghasaghtavarm ca tkadarojjvalnana 01,140.002d*1526_01 tala talena sahatya bh vikipya csakt 01,140.002d*1526_02 udvttanetra sakruddho dantn danteu nipian 01,140.002d*1527_01 na bibheti hiimb ca preit kim angat 01,140.003a tam patanta dvaiva tath viktadaranam 01,140.003c hiimbovca vitrast bhmasenam ida vaca 01,140.004a pataty ea dutm sakruddha purudaka 01,140.004c tvm aha bhrtbhi srdha yad bravmi tath kuru 01,140.005a aha kmagam vra rakobalasamanvit 01,140.005c ruhem mama ro neymi tv vihyas 01,140.006a prabodhayainn sasuptn mtara ca paratapa 01,140.006c sarvn eva gamiymi ghtv vo vihyas 01,140.007 bhma uvca 01,140.007a m bhais tva vipularoi naia ka cin mayi sthite 01,140.007b*1528_01 hisitu aknuyd raka iti me nicit mati 01,140.007b*1529_01 etn bdhayitu akto devo v dnavo 'pi v 01,140.007c aham ena haniymi prekantys te sumadhyame 01,140.008a nya pratibalo bhru rkaspasado mama 01,140.008c sohu yudhi parispandam athav sarvarkas 01,140.009a paya bh suvttau me hastihastanibhv imau 01,140.009c r parighasakau sahata cpy uro mama 01,140.010a vikrama me yathendrasya sdya drakyasi obhane 01,140.010c mvamasth pthuroi matv mm iha mnuam 01,140.011 hiimbovca 01,140.011a nvamanye naravyghra tvm aha devarpiam 01,140.011c dpadnas tu may mnuev eva rkasa 01,140.012 vaiapyana uvca 01,140.012a tath sajalpatas tasya bhmasenasya bhrata 01,140.012c vca urva t kruddho rkasa purudaka 01,140.013a avekamas tasy ca hiimbo mnua vapu 01,140.013c sragdmapritaikha samagrendunibhnanam 01,140.014a subhrnskikenta sukumranakhatvacam 01,140.014c sarvbharaasayukta suskmmbaravsasam 01,140.015a t tath mnua rpa bibhrat sumanoharam 01,140.015b*1530_01 sa dadargratas tasya bhmasya purudaka 01,140.015c puskm akamna ca cukrodha purudaka 01,140.016a sakruddho rkasas tasy bhaginy kurusattama 01,140.016c utphlya vipule netre tatas tm idam abravt 01,140.017a ko hi me bhoktukmasya vighna carati durmati 01,140.017c na bibhei hiimbe ki matkopd vipramohit 01,140.018a dhik tvm asati puskme mama vipriyakrii 01,140.018c prve rkasendr sarvem ayaaskari 01,140.019a yn imn ritkrr apriya sumahan mama 01,140.019c ea tn adya vai sarvn haniymi tvay saha 01,140.020a evam uktv hiimb sa hiimbo lohitekaa 01,140.020c vadhybhipaptain dantair dantn upaspan 01,140.020d*1531_01 garjantam eva vijane bhmaseno 'bhivkya tam 01,140.020d*1531_02 rakan prabodha bhrt mtu ca paravrah 01,140.021a tam patanta saprekya bhma praharat vara 01,140.021c bhartsaym sa tejasv tiha tiheti cbravt 01,141.001 vaiapyana uvca 01,141.001a bhmasenas tu ta dv rkasa prahasann iva 01,141.001c bhagin prati sakruddham ida vacanam abravt 01,141.002a ki te hiimba etair v sukhasuptai prabodhitai 01,141.002c mm sdaya durbuddhe taras tva narana 01,141.003a mayy eva praharaihi tva na striya hantum arhasi 01,141.003c vieato 'napakte parepakte sati 01,141.004a na hya svava bl kmayaty adya mm iha 01,141.004c coditai hy anagena arrntaracri 01,141.004e bhagin tava durbuddhe rkasn yaohara 01,141.005a tvanniyogena caiveya rpa mama samkya ca 01,141.005c kmayaty adya m bhrur nai dayate kulam 01,141.006a anagena kte doe nem tvam iha rkasa 01,141.006b*1532_01 hantum arhasi durbuddhe ra cet sahara smaram 01,141.006c mayi tihati dutman na striya hantum arhasi 01,141.006d*1533_01 madartha kmabrt tvm aha hanmi rkasa 01,141.007a samgaccha may srdham ekenaiko narana 01,141.007c aham eva nayiymi tvm adya yamasdanam 01,141.008a adya te talanipia iro rkasa dryatm 01,141.008b*1534_01 atadh bhedam yti prakumbha ivmani 01,141.008c kujarasyeva pdena vinipia balyasa 01,141.009a adya gtri kravyd yen gomyava ca te 01,141.009c karantu bhuvi sah nihatasya may mdhe 01,141.010a kaendya kariye 'ham ida vanam akaakam 01,141.010c purastd dita nitya tvay bhakayat narn 01,141.011a adya tv bhagin ppa kyama may bhuvi 01,141.011c drakaty adripratka siheneva mahdvipam 01,141.012a nirbdhs tvayi hate may rkasapsana 01,141.012c vanam etac cariyanti puru vanacria 01,141.013 hiimba uvca 01,141.013a garjitena vth ki te katthitena ca mnua 01,141.013b*1535_01 radasyeva meghasya garjita niphala hi te 01,141.013c ktvaitat karma sarva kattheth m cira kth 01,141.014a balina manyase yac ca tmnam aparkramam 01,141.014c jsyasy adya samgamya maytmna baldhikam 01,141.015a na tvad etn hisiye svapantv ete yathsukham 01,141.015c ea tvm eva durbuddhe nihanmy adypriyavadam 01,141.016a ptv tavsg gtrebhyas tata pacd imn api 01,141.016c haniymi tata pacd im vipriyakrim 01,141.017 vaiapyana uvca 01,141.017a evam uktv tato bhu praghya purudaka 01,141.017c abhyadhvata sakruddho bhmasenam aridamam 01,141.018a tasybhipatatas tra bhmo bhmaparkrama 01,141.018c vegena prahta bhu nijagrha hasann iva 01,141.019a nighya ta bald bhmo visphuranta cakara ha 01,141.019c tasmd ded dhany aau siha kudramga yath 01,141.020a tata sa rkasa kruddha pavena bald dhta 01,141.020c bhmasena samligya vyanadad bhairava ravam 01,141.021a punar bhmo bald ena vicakara mahbala 01,141.021c m abda sukhasuptn bhrt me bhaved iti 01,141.021d*1536_01 haste ghtv tad rako dram anyatra ntavn 01,141.021d*1536_02 pucche ghtv tuena garua pannaga yath 01,141.022a anyonya tau samsdya vicakaratur ojas 01,141.022c rkaso bhmasena ca vikrama cakratu param 01,141.022d*1537_01 bhaktv vkn mahkhs taym satu krudh 01,141.022d*1537_02 slatlatamlmravarjunavibhtakn 01,141.022d*1537_03 nyagrodhaplakakharjrapanasn amakaakn 01,141.022d*1537_04 etn anyn mahvkn utkhya taraskhiln 01,141.022d*1537_05 utkipynyonyaroea taym sat rae 01,141.022d*1537_06 yadbhavad vana sarva nirvka vkasakulam 01,141.022d*1537_07 tad il ca kuj ca vkn kaakinas tath 01,141.022d*1537_08 tatas tau girigi parvat cbhralelihn 01,141.022d*1537_09 ail ca gaapn utkhydya vairiau 01,141.022d*1537_10 cikepatur upary jv anyonya vijayeiau 01,141.022d*1537_11 tad vana parita paca yojana nirmahruham 01,141.022d*1537_12 nirlatgulmapa nirmga cakratur bham 01,141.022d*1537_13 tayor yuddhena rjendra tad vana bhmarakaso 01,141.022d*1537_14 muhrtenbhavat krmaphavac chlakam avyayam 01,141.023a babhajatur mahvkl lat ckaratus tata 01,141.023c mattv iva susarabdhau vraau aihyanau 01,141.023d*1538_01 pdapn uddharantau tv ruvegena vegitau 01,141.023d*1538_02 sphoayantau latjlny rubhy ghya sarvaa 01,141.023d*1538_03 vitrsayantau tau abdai sarvato mgapakia 01,141.023d*1538_04 balena balinau mattv anyonyavadhakkiau 01,141.023d*1538_05 bhmarkasayor yuddha tadvartata druam 01,141.023d*1538_06 rubhupariklet karantv itaretaram 01,141.023d*1538_07 utkarantau vikarantau prakarantau parasparam 01,141.023d*1538_08 tata abdena mahat garjantau tau parasparam 01,141.023d*1538_09 pasaghtanibhai prahrair abhijaghnatu 01,141.023d*1538_10 anyonya tau samligya vikarantau parasparam 01,141.023d*1538_11 bhuyuddham abhd ghora balivsavayor iva 01,141.023d*1538_12 yuddhasarambhanirgacchat phtkraravanisvanam 01,141.023d*1539_01 pur devsure yuddhe vtravsavayor iva 01,141.024a tayo abdena mahat vibuddhs te nararabh 01,141.024c saha mtr tu dadur hiimbm agrata sthitm 01,142.001 vaiapyana uvca 01,142.001a prabuddhs te hiimby rpa dvtimnuam 01,142.001c vismit puruavyghr babhvu pthay saha 01,142.002a tata kunt samkyain vismit rpasapad 01,142.002c uvca madhura vkya sntvaprvam ida anai 01,142.003a kasya tva suragarbhbhe k csi varavarini 01,142.003c kena kryea suroi kuta cgamana tava 01,142.004a yadi vsya vanasysi devat yadi vpsar 01,142.004c cakva mama tat sarva kimartha ceha tihasi 01,142.005 hiimbovca 01,142.005a yad etat payasi vana nlameghanibha mahat 01,142.005c nivso rkasasyaitad dhiimbasya mamaiva ca 01,142.006a tasya m rkasendrasya bhagin viddhi bhmini 01,142.006c bhrtr sapreitm rye tv saputr jighsat 01,142.007a krrabuddher aha tasya vacand gat iha 01,142.007c adrka hemavarbha tava putra mahaujasam 01,142.008a tato 'ha sarvabhtn bhve vicarat ubhe 01,142.008c codit tava putrasya manmathena vanug 01,142.009a tato vto may bhart tava putro mahbala 01,142.009c apanetu ca yatito na caiva akito may 01,142.010a ciryam m jtv tata sa purudaka 01,142.010c svayam evgato hantum imn sarvs tavtmajn 01,142.011a sa tena mama kntena tava putrea dhmat 01,142.011c bald ito vinipiya vyapako mahtman 01,142.012a vikarantau mahvegau garjamnau parasparam 01,142.012c payadhva yudhi vikrntv etau tau nararkasau 01,142.012d*1540_01 yudhyantau vijaykk rkaso mandabuddhimn 01,142.012d*1540_02 na vche ('ha) jvita bhrtu kad ye duakarmaa 01,142.013 vaiapyana uvca 01,142.013a tasy rutvaiva vacanam utpapta yudhihira 01,142.013c arjuno nakula caiva sahadeva ca vryavn 01,142.014a tau te dadur saktau vikarantau parasparam 01,142.014c kkamau jaya caiva sihv iva raotkaau 01,142.015a tv anyonya samliya vikarantau parasparam 01,142.015c dvgnidhmasada cakratu prthiva raja 01,142.016a vasudhreusavtau vasudhdharasanibhau 01,142.016c vibhrjet yath ailau nhrebhisavtau 01,142.016d*1541_01 te payanto mahad yuddha sarve vyathitacetasa 01,142.017a rkasena tath bhma kliyamna nirkya tu 01,142.017b*1542_01 ciraprayuddhau tau dv tvayonyavadhakkay 01,142.017c uvceda vaca prtha prahasa anakair iva 01,142.018a bhma m bhair mahbho na tv budhymahe vayam 01,142.018c sameta bhmarpea prasupt ramakarit 01,142.019a shyye 'smi sthita prtha yodhayiymi rkasam 01,142.019c nakula sahadeva ca mtara gopayiyata 01,142.020 bhma uvca 01,142.020a udsno nirkasva na krya sabhramas tvay 01,142.020c na jtv aya punar jven madbhvantaram gata 01,142.020d*1543_01 bhujayor antara prpto bhmasenasya rkasa 01,142.020d*1543_02 amuktv prtha vryea mto m bhd iti dhvani 01,142.020d*1543_03 ayam asmn na no hanyj jtu vai prtha rkasa 01,142.020d*1543_04 jvanta na pramokymi m bhair bharatarabha 01,142.021 arjuna uvca 01,142.021*1544_01 prvartre prabuddho 'si bhma krrea rakas 01,142.021*1544_02 kap vyu na cedn sampto 'si mahraam 01,142.021a kim anena cira bhma jvat pparakas 01,142.021c gantavya na cira sthtum iha akyam aridama 01,142.022a pur sarajyate prc pur sadhy pravartate 01,142.022c raudre muhrte raksi prabalni bhavanti ca 01,142.023a tvarasva bhma m kra jahi rako vibhaam 01,142.023c pur vikurute my bhujayo sram arpaya 01,142.023d*1545_01 mhtmyam tmano vettha nar hitakmyay 01,142.023d*1545_02 rako jahi yath akra pur vtra mahvane 01,142.024 vaiapyana uvca 01,142.024a arjunenaivam uktas tu bhmo bhmasya rakasa 01,142.024a*1546_01 . . . . . . . . bhmo roj jvalann iva 01,142.024a*1546_02 balam hraym sa yad vyor jagata kaye 01,142.024a*1546_03 tatas tasymbudbhasya . . . . . . . . 01,142.024c utkipybhrmayad deha tra guaatdhikam 01,142.024d*1547_01 iti covca sakruddho bhrmayan rkasa tu sa 01,142.024d*1547_02 bhmaseno mahbhur abhigarjan muhur muhu 01,142.025 bhma uvca 01,142.025a vthmsair vth puo vth vddho vthmati 01,142.025c vthmaraam arhas tva vthdya na bhaviyasi 01,142.025d*1548_01 kemam adya kariymi yath vanam akaakam 01,142.025d*1548_02 na punar mnun hatv bhakayiyasi rkasa 01,142.026 arjuna uvca 01,142.026a atha v manyase bhra tvam ima rkasa yudhi 01,142.026c karomi tava shyya ghram eva nihanyatm 01,142.027a atha vpy aham evaina haniymi vkodara 01,142.027c ktakarm parirnta sdhu tvad uprama 01,142.028 vaiapyana uvca 01,142.028a tasya tad vacana rutv bhmaseno 'tyamaraa 01,142.028c nipiyaina bald bhmau paumram amrayat 01,142.028d*1549_01 athainam kipya balt pauvac cpy amrayat 01,142.029a sa mryamo bhmena nanda vipula svanam 01,142.029c prayas tad vana sarva jalrdra iva dundubhi 01,142.030a bhujbhy yoktrayitv ta balavn punandana 01,142.030b*1550_01 samudbhrmya ira csya sagrva tad udvahat 01,142.030b*1550_02 madhye bhittv ira csya sugrva tad upkipat 01,142.030b*1550_03 tasya nikaranayana nirjihva rudhirokitam 01,142.030b*1550_04 praviddha bhmasenena iro vidaana babhau 01,142.030b*1550_05 prasritabhujoddho bhinnamsatvagantara 01,142.030b*1550_06 kabandhabhtas tatrsd adrir vajrahato yath 01,142.030c madhye bhaktv sa balavn haraym sa pavn 01,142.031a hiimba nihata dv sahs te tarasvina 01,142.031b*1551_01 hiimb caiva saprekya nihata rkasa rae 01,142.031b*1551_02 ady caiva ye svasth samet bhtavdik 01,142.031b*1551_03 pjayanti sma sah sdhu sdhv iti pavam 01,142.031b*1551_04 bhrtara cpi sah yudhihirapurogam 01,142.031c apjayan naravyghra bhmasenam aridamam 01,142.032a abhipjya mahtmna bhma bhmaparkramam 01,142.032c punar evrjuno vkyam uvceda vkodaram 01,142.033a nadre nagara manye vand asmd aha prabho 01,142.033c ghra gacchma bhadra te na no vidyt suyodhana 01,142.034a tata sarve tathety uktv saha mtr paratap 01,142.034c prayayu puruavyghr hiimb caiva rkas 01,143.000*1552=00 vaiapyana 01,143.000*1552_01 s tato nyapatat tra bhagin tasya rakasa 01,143.000*1552_02 abruv hiimb tu rkas pavn prati 01,143.000*1552_03 abhivdya tata kunt dharmarja ca pavam 01,143.000*1552_04 abhipjya ca tn sarvn bhmasenam abhata 01,143.000*1552_05 aha te darand eva manmathasya vaa gat 01,143.000*1552_06 krra bhrtvaco hitv s tvm evnurundhat 01,143.000*1552_07 rkase raudrasake tavpaya viceitam 01,143.000*1552_08 aha urur iccheya tava gtra nievitum 01,143.001 bhma uvca 01,143.001a smaranti vaira raksi mym ritya mohinm 01,143.001c hiimbe vraja panthna tva vai bhrtnievitam 01,143.002 yudhihira uvca 01,143.002a kruddho 'pi puruavyghra bhma m sma striya vadh 01,143.002c arraguptybhyadhika dharma gopaya pava 01,143.002d*1553_01 aragataghy tva dharma gopya pava 01,143.003a vadhbhipryam yntam avadhs tva mahbalam 01,143.003c rakasas tasya bhagin ki na kruddh kariyati 01,143.004 vaiapyana uvca 01,143.004a hiimb tu tata kuntm abhivdya ktjali 01,143.004c yudhihira ca kaunteyam ida vacanam abravt 01,143.005a rye jnsi yad dukham iha strm anagajam 01,143.005c tad ida mm anuprpta bhmasenakta ubhe 01,143.006a soha tat parama dukha may klapratkay 01,143.006c so 'yam abhygata klo bhavit me sukhya vai 01,143.007a may hy utsjya suhda svadharma svajana tath 01,143.007c vto 'ya puruavyghras tava putra pati ubhe 01,143.008a varepi tathnena tvay cpi yaasvini 01,143.008b*1554_01 tad arhasi kp kartu mayi tva varavarini 01,143.008c tath bruvant hi tad pratykhyt kriy prati 01,143.008d*1555_01 bhmy duktino lokn gamiye 'ha na saaya 01,143.009a tva m mheti v matv bhakt vnugateti v 01,143.009c bhartrnena mahbhge sayojaya sutena te 01,143.010a tam updya gaccheya yathea devarpiam 01,143.010c puna caivgamiymi virambha kuru me ubhe 01,143.010d*1556_01 aha hi samaye lipse prg bhrtur apavarjant 01,143.010d*1556_02 tata so 'bhyapatad rtrau bhmasenajighsay 01,143.010d*1556_03 yath yath vikramate yath ramati tihati 01,143.010d*1556_04 tath tath samdhya pava kmamohit 01,143.010d*1556_05 na ytudhny aha tv rye na csmi rajancar 01,143.010d*1556_06 rakasu sdhvy asmi rj slakaaka 01,143.010d*1556_07 putrea tava sayukt yuvatir devavarin 01,143.010d*1556_08 sarvn vo 'ham upasthsye purasktya vkodaram 01,143.010d*1556_09 apramatt pramatteu urur anahavad 01,143.011a aha hi manas dhyt sarvn neymi va sad 01,143.011c vjine trayiymi durgeu ca nararabhn 01,143.012a phena vo vahiymi ghr gatim abhpsata 01,143.012c yya prasda kuruta bhmaseno bhajeta mm 01,143.012d*1557_01 uvca s tad kunt hiimb nma rkasm 01,143.013a padas tarae prn dhrayed yena yena hi 01,143.013c sarvam dtya kartavya tad dharmam anuvartat 01,143.014a patsu yo dhrayati dharma dharmavid uttama 01,143.014c vyasana hy eva dharmasya dharmim pad ucyate 01,143.015a puya prn dhrayati puya pradam ucyate 01,143.015c yena yencared dharma tasmin garh na vidyate 01,143.015d@087=0017 vaiapyana 01,143.015d@087_0001 mahato 'tra striya kmd bdhit trhi mm api 01,143.015d@087_0002 dharmrthakmamokeu day kurvanti sdhava 01,143.015d@087_0003 ta tu dharmam iti prhur munayo dharmavatsal 01,143.015d@087_0004 divyajnena paymi attngatn aham 01,143.015d@087_0005 tasmd vakymi va reya sanna sara uttamam 01,143.015d@087_0006 adysdya sara sntv viramya ca vanaspatau 01,143.015d@087_0007 va prabhte mahad bhta prdurbhta jagatpatim 01,143.015d@087_0008 vysa kamalapatrka dv oka vihsyatha 01,143.015d@087_0009 dhtarrd vivsa ca dahana vravate 01,143.015d@087_0010 tra ca vidurt tubhya vidita jnacaku 01,143.015d@087_0011 vse lihotrasya sa vo vsa vidhsyati 01,143.015d@087_0012 varavttapasaha aya puyo vanaspati 01,143.015d@087_0013 ptamtre tu pnye kutpipse vinayata 01,143.015d@087_0014 tapas lihotrea saro vka ca nirmita 01,143.015d@087_0015 kdamb sras has kurarya kurarai saha 01,143.015d@087_0016 ruvanti madhura gta gndharvasvanamiritam 01,143.015d@087_0017 tasys tad vacana rutv kunt vacanam abravt 01,143.015d@087_0018 yudhihira mahprja sarvastraviradam 01,143.015d@087_0019 tva hi dharmabht reha mayokta u bhrata 01,143.015d@087_0020 rkasy e hi vkyena dharma vadati sdhu vai 01,143.015d@087_0021 bhvena du bhma s ki kariyati rkas 01,143.015d@087_0022 bhajat pava vram apatyrtha yadcchasi 01,143.016 yudhihira uvca 01,143.016a evam etad yathttha tva hiimbe ntra saaya 01,143.016c sthtavya tu tvay dharme yath bry sumadhyame 01,143.016d*1558_01 nitya kthnik sntv ktaauc surpi 01,143.017a snta kthnika bhadre ktakautukamagalam 01,143.017c bhmasena bhajeths tva prg astagamand rave 01,143.018a ahasu viharnena yathkma manojav 01,143.018c aya tv nayitavyas te bhmasena sad nii 01,143.018d@088=0005 vaiapyana 01,143.018d@088_0001 prk sadhyto vimoktavyo rakitavya ca nityaa 01,143.018d@088_0002 eva ramasva bhmena yvad garbhasya vedanam 01,143.018d@088_0003 ea te samayo bhadre urya cpramattay 01,143.018d@088_0004 nitynuklay bhtv kartavya obhana tvay 01,143.018d@088_0005 yudhihireaivam ukt kunty cke 'dhiropit 01,143.018d@088_0006 bhmrjunntaragat yambhy ca puraskt 01,143.018d@088_0007 tiryag yudhihire yti hiimb bhmagmin 01,143.018d@088_0008 lihotrasaro ramyam sedus te jalrthina 01,143.018d@088_0009 tat tatheti pratijya hiimb rkas tad 01,143.018d@088_0010 vanaspatitala gatv parimjya gha yath 01,143.018d@088_0011 pavn ca vsa s ktv paramaya tath 01,143.018d@088_0012 tmana ca tath kunty ekoddee cakra s 01,143.018d@088_0013 pavs tu tata sntv uddh sadhym upsya ca 01,143.018d@088_0014 tit kutpipsrt jalamtrea vartayan 01,143.018d@088_0015 lihotras tad jtv kudhrtn pavs tad 01,143.018d@088_0016 manas cintaym sa pnya bhojana mahat 01,143.018d@088_0017 tatas te pav sarve virnt pthay saha 01,143.018d@088_0018 yath jatughe vtta rkasena kta ca yat 01,143.018d@088_0019 ktv kath bahuvidh kathnte punandanam 01,143.018d@088_0020 kunt rjasut vkya bhmasenam athbravt 01,143.018d@088_0021 yath pus tath mnyas tava jyeho yudhihira 01,143.018d@088_0022 aha dharmavidhnena mny gurutar tava 01,143.018d@088_0023 tasmt puhitrtha me yuvarja hita kuru 01,143.018d@088_0024 nikt dhrtarrea ppenktabuddhin 01,143.018d@088_0025 duktasya pratkra na paymi vkodara 01,143.018d@088_0026 tasmt katipayhena yogakema bhaviyati 01,143.018d@088_0027 kema durgam ima vsa vasiymo yathsukham 01,143.018d@088_0028 idam adya mahad dukha dharmakcchra vkodara 01,143.018d@088_0029 dvaiva tv mahprja anagenbhicodit 01,143.018d@088_0030 yudhihira ca m caiva varaym sa dharmata 01,143.018d@088_0031 dharmrtha dehi putra tva sa na reya kariyati 01,143.018d@088_0032 prativkya tu necchmi hy vbhy vacana kuru 01,143.019 vaiapyana uvca 01,143.019a tatheti tat pratijya hiimb rkas tad 01,143.019a*1559_01 . . . . . . . . bhmaseno 'bravd idam 01,143.019b*1560_01 sana te kariymi devasanam ity api 01,143.019b*1560_02 samaka bhrtmadhye tu bhmaseno 'bravd idam 01,143.019b*1561_01 u rkasi satyena samaya te vadmy aham 01,143.019b*1561_02 yvatklena bhavati putrasyotpdana ubhe 01,143.019b*1561_03 tvatkla gamiymi tvay saha sumadhyame 01,143.019b*1562_01 vieato matsake m prakaya ncatm 01,143.019b*1562_02 uttamastrguopet bhajeth varavarini 01,143.019b*1563_01 gathani niveeu bhojya rjrham nayat 01,143.019b*1563_02 s kad cid vihrrtha hiimb kmacri 01,143.019c bhmasenam updya rdhvam cakrame tata 01,143.020a ailageu ramyeu devatyataneu ca 01,143.020c mgapakivighueu ramayeu sarvad 01,143.021a ktv ca parama rpa sarvbharaabhit 01,143.021c sajalpant sumadhura ramaym sa pavam 01,143.022a tathaiva vanadurgeu pupitadrumasnuu 01,143.022c sarasu ramayeu padmotpalayuteu ca 01,143.023a naddvpapradeeu vairyasikatsu ca 01,143.023c sutrthavanatoysu tath girinadu ca 01,143.023d*1564_01 knaneu vicitreu pupitadrumavalliu 01,143.023d*1564_02 himavadgirikujeu guhsu vividhsu ca 01,143.023d*1564_03 praphullaatapatreu sarasv amalavriu 01,143.024a sagarasya pradeeu maihemaciteu ca 01,143.024c pattaneu ca ramyeu mahlavaneu ca 01,143.025a devrayeu puyeu tath parvatasnuu 01,143.025c guhyakn nivseu tpasyataneu ca 01,143.026a sarvartuphalapupeu mnaseu sarasu ca 01,143.026c bibhrat parama rpa ramaym sa pavam 01,143.026d*1565=00 vaiapyana 01,143.026d*1565_01 gate bhagavati vyse pav vigatajvar 01,143.026d*1565_02 us tatra ca amsn vaavke yathsukham 01,143.026d*1565_03 kamlaphalhrs tapa kurvanti pav 01,143.026d*1565_04 anujt mahrja tata kamalaplik 01,143.026d@089_0001 yath ca sukt svarge modate 'psaras saha 01,143.026d@089_0002 sa tath paramaprtas tay reme mahdyuti 01,143.026d@089_0003 ubha hi jaghana tasy suvaramaimekhalam 01,143.026d@089_0004 na tatarpa mud mdnan bhmaseno muhur muhu 01,143.026d@089_0005 ramayant tato bhma tatra tatra manojav 01,143.026d@089_0006 s reme tena sahard atpyant muhur muhu 01,143.026d@089_0007 ahasu vicarant s nikleu pavam 01,143.026d@089_0008 nya vai svake gehe daraym sa mtaram 01,143.026d@089_0009 bhrtbhi sahito nitya svapate pavas tad 01,143.026d@089_0010 kunty paricarant s tasy prve 'vasan nim 01,143.026d@089_0011 km ca mukhavsdn nayiyati bhojanam 01,143.026d@089_0012 tasy rtry vyattym jagma mahvrata 01,143.026d@089_0013 praryo mahprjo divyadar mahtap 01,143.026d@089_0014 te 'bhivdya mahtmna kadvaipyana tad 01,143.026d@089_0015 tasthu prjalaya sarve sasnu caiva mdhav 01,143.027a ramayant tath bhma tatra tatra manojav 01,143.027b*1566_01 divybharaavastrg divyasraganulepan 01,143.027b*1566_02 eva bhrtn sapta msn hiimbvsayad vane 01,143.027b*1566_03 pavn bhmasenrtha rkas kmarpi 01,143.027b*1566_04 sukha sa viharan bhmas tatkla paryamayat 01,143.027b*1566_05 tato 'labhata s garbha rkas kmarpi 01,143.027b*1566_06 atpt bhmasenena saptamsopasagat 01,143.027c prajaje rkas putra bhmasenn mahbalam 01,143.028a virpka mahvaktra akukara vibhaam 01,143.028c bhmarpa sutmroha tkadara mahbalam 01,143.029a mahevsa mahvrya mahsattva mahbhujam 01,143.029c mahjava mahkya mahmyam aridamam 01,143.029d*1567_01 drghaghoa mahoraska vikaodbaddhapiikam 01,143.030a amnua mnuaja bhmavega mahbalam 01,143.030c ya picn atvnyn babhvti sa mnun 01,143.031a blo 'pi yauvana prpto mnueu vi pate 01,143.031c sarvstreu para vra prakaram agamad bal 01,143.032a sadyo hi garbha rkasyo labhante prasavanti ca 01,143.032c kmarpadhar caiva bhavanti bahurpia 01,143.033a praamya vikaca pdv aght sa pitus tad 01,143.033c mtu ca paramevsas tau ca nmsya cakratu 01,143.034a ghaabhsotkaca iti mtara so 'bhyabhata 01,143.034c abhavat tena nmsya ghaotkaca iti sma ha 01,143.035a anurakta ca tn st pavn sa ghaotkaca 01,143.035b*1568_01 vikrakeo ghaate pitror agre yatas tata 01,143.035b*1568_02 purata pavn ca tena csau ghaotkaca 01,143.035c te ca dayito nityam tmabhto babhva sa 01,143.035d*1569=07 vaiapyana 01,143.035d*1569_01 ghaotkaco mahkya pavn pthay saha 01,143.035d*1569_02 abhivdya yathnyyam abravc ca prabhya tn 01,143.035d*1569_03 ki karomy aham ry niaka vadatnagh 01,143.035d*1569_04 ta bruvanta bhaimaseni kunt vacanam abravt 01,143.035d*1569_05 tva kur kule jta skd bhmasamo hy asi 01,143.035d*1569_06 jyeha putro 'si pacn shyya kuru putraka 01,143.035d*1569_07 pthaypy evam uktas tu praamyeda vaco 'bravt 01,143.035d*1569_08 yath hi rvao loke indrajid v mahbala 01,143.035d*1569_09 varmavryasamo loke viia cbhava nu 01,143.036a savsasamayo jra ity abhata ta tata 01,143.036b*1570=02 hiimb 01,143.036b*1570_01 punar drakyasi rjyasthn ity abhata t tad 01,143.036b*1570_02 yad me tva smare knta riras rahasi prabho 01,143.036b*1570_03 tad tava vaa bhya gantsmy u bhrata 01,143.036b*1570_04 ity uktv s jagmu bhvam sajya pave 01,143.036c hiimb samaya ktv sv gati pratyapadyata 01,143.036d*1571_01 tatas tu pav sarve lihotrrame tad 01,143.036d*1571_02 pjits tena vanyena tam mantrya mahmunim 01,143.037a ktyakla upasthsye pitn iti ghaotkaca 01,143.037a*1572_01 . . . . . . . . bhavatsmaraamtrata 01,143.037a*1572_02 mahatkcchre vane durge . . . . . . . . 01,143.037c mantrya rkasareha pratasthe cottar diam 01,143.038a sa hi so maghavat aktihetor mahtman 01,143.038c karasyprativryasya vinya mahtmana 01,144.001 vaiapyana uvca 01,144.001a te vanena vana vr ghnanto mgagan bahn 01,144.001c apakramya yay rjas tvaram mahrath 01,144.002a matsys trigartn pcln kcakn antarea ca 01,144.002c ramayn vanodden prekam sarsi ca 01,144.003a ja ktvtmana sarve valkaljinavsasa 01,144.003c saha kunty mahtmno bibhratas tpasa vapu 01,144.004a kva cid vahanto janan tvaram mahrath 01,144.004b*1573_01 nityakarma prakurvanto vanyamlaphalan 01,144.004c kva cic chandena gacchantas te jagmu prasabha puna 01,144.004d*1574_01 pathi dvaipyana sarve dadu sva pitmaham 01,144.005a brhma vedam adhyn vedgni ca sarvaa 01,144.005c ntistra ca dharmaj dadus te pitmaham 01,144.005d*1575_01 lihotraprasdena labdhv prtim avpya ca 01,144.006a te 'bhivdya mahtmna kadvaipyana tad 01,144.006c tasthu prjalaya sarve saha mtr paratap 01,144.006d*1576=00 vysa 01,144.006d*1576_01 tadramn nirgamana may jta nararabh 01,144.006d*1576_02 ghaotkacasya cotpatti jtv prtir avardhata 01,144.007 vysa uvca 01,144.007a mayeda manas prva vidita bharatarabh 01,144.007c yath sthitair adharmea dhrtarrair vivsit 01,144.007d*1577_01 vivsit ca mtr vai ppair durmantraai sad 01,144.008a tad viditvsmi saprpta cikru parama hitam 01,144.008c na vido 'tra kartavya sarvam etat sukhya va 01,144.008d*1578_01 suhdviyogaja karma pur ktam aridam 01,144.008d*1578_02 tasya siddhir iya prpt m ocata paratap 01,144.008d*1578_03 sampte dukte caiva yya caiva na saaya 01,144.008d*1578_04 svarre vihariyanto bhaviyatha sabndhav 01,144.009a sams te caiva me sarve yya caiva na saaya 01,144.009c dnato blata caiva sneha kurvanti bndhav 01,144.010a tasmd abhyadhika sneho yumsu mama spratam 01,144.010c snehaprva cikrmi hita vas tan nibodhata 01,144.011a ida nagaram abhye ramaya nirmayam 01,144.011c vasateha praticchann mamgamanakkia 01,144.011d*1579_01 etad vai lihotrasya tapas nirmita sara 01,144.011d*1579_02 ramayam ida toya kutpipsrampaham 01,144.011d*1579_03 kryrthinas tu amsa viharadhva yathsukham 01,144.012 vaiapyana uvca 01,144.012a eva sa tn samvsya vysa prthn aridamn 01,144.012c ekacakrm abhigata kuntm vsayat prabhu 01,144.012d*1580_01 snue m roda m rodety eva vyso 'bravd vaca 01,144.012d*1581_01 punar eva ca dharmtm ida vacanam abravt 01,144.012d*1582=00 vysa 01,144.012d*1582_01 kuryn na kevala dharma dukta ca tath nara 01,144.012d*1582_02 sukta dukta loke na kart nsti obhane 01,144.012d*1582_03 avaya labhate kart phala vai puyappayo 01,144.012d*1582_04 duktasya phalenaiva prpta vyasanam uttamam 01,144.012d*1582_05 tasmn mdhavi mnrhe m ca oke mana kth 01,144.013a jvaputri sutas te 'ya dharmaputro yudhihira 01,144.013c pthivy prthivn sarvn prasiyati dharmar 01,144.014a dharmea jitv pthivm akhil dharmavid va 01,144.014b*1583_01 pthivm akhil jitv sarv sgaramekhalm 01,144.014b*1584_01 sthpayitv vae sarv saparvatavan ubhm 01,144.014c bhmasenrjunabald bhokyaty ayam asaaya 01,144.015a putrs tava ca mdry ca sarva eva mahrath 01,144.015c svarre vihariyanti sukha sumanasas tad 01,144.016a yakyanti ca naravyghr vijitya pthivm imm 01,144.016c rjasyvamedhdyai kratubhir bhridakiai 01,144.017a anughya suhdvarga dhanena ca sukhena ca 01,144.017c pitpaitmaha rjyam iha bhokyanti te sut 01,144.017d*1585_01 snu kamalapatrk nmn kamalaplik 01,144.017d*1585_02 vaavartin tu bhmasya putram e janiyati 01,144.017d*1585_03 tena putrea kcchreu bhaviyatha ca trit 01,144.018a evam uktv niveyainn brhmaasya niveane 01,144.018c abravt prthivareham ir dvaipyanas tad 01,144.019a iha m sapratkadhvam gamiymy aha puna 01,144.019c deaklau viditvaiva vetsyadhva param mudam 01,144.020a sa tai prjalibhi sarvais tathety ukto nardhipa 01,144.020c jagma bhagavn vyso yathkmam i prabhu 01,145.001 janamejaya uvca 01,145.001a ekacakr gats te tu kuntputr mahrath 01,145.001c ata para dvijareha kim akurvata pav 01,145.002 vaiapyana uvca 01,145.002a ekacakr gats te tu kuntputr mahrath 01,145.002c ur nticira kla brhmaasya niveane 01,145.003a ramayni payanto vanni vividhni ca 01,145.003c prthivn api codden sarita ca sarsi ca 01,145.004a cerur bhaika tad te tu sarva eva vi pate 01,145.004b*1586_01 yudhihira ca kunt ca cintayanta upsate 01,145.004b*1586_02 bhaika carantas tu sad jail brahmacria 01,145.004c babhvur ngar ca svair guai priyadaran 01,145.004d*1587=00 ngar 01,145.004d*1587_01 darany dvij uddh devagarbhopam ubh 01,145.004d*1587_02 bhaikrh na ca rjyrh sukumrs tapasvina 01,145.004d*1587_03 sarvalakaasapann bhaika nrhanti nityaa 01,145.004d*1587_04 kryrthina carantti tarkayanta iti bruvan 01,145.004d*1587_05 bandhnm gamn nityam upacintya tu ngar 01,145.004d*1587_06 bhojanni ca prni bhakyabhojyair akrayan 01,145.004d*1587_07 maunavratena sayukt bhaika ghanti pav 01,145.004d*1587_08 mt ciragatn dv ocantti ca pav 01,145.004d*1587_09 tvaram nivartante mtgauravayantrit 01,145.004d*1588_01 naite yathrthato vipr sukumrs tapasvina 01,145.004d*1588_02 caranti bhmau pracchann kasmc cit krad iha 01,145.004d*1589_01 dukhrupranayan likhantys te mahtalam 01,145.004d*1589_02 bhikitv dvijageheu cintayanta ca mtaram 01,145.005a nivedayanti sma ca te bhaika kunty sad nii 01,145.005b*1590_01 sarvasaprabhaiknna mtr datta pthak pthak 01,145.005c tay vibhaktn bhgs te bhujate sma pthak pthak 01,145.006a ardha te bhujate vr saha mtr paratap 01,145.006c ardha bhaikasya sarvasya bhmo bhukte mahbala 01,145.006d*1591_01 na cito 'sau bhavati kalynnabhta pur 01,145.006d*1591_02 sa vaivarya ca krya ca jagmtptikritam 01,145.006d*1592_01 jyabindur yath vahnau mahati jvalite yath 01,145.006d*1592_02 tathrdhabhga bhmasya bhiknnasya npottama 01,145.007a tath tu te vasat tatra rjan mahtmanm 01,145.007c aticakrma sumahn klo 'tha bharatarabha 01,145.007d*1593_01 bhmo 'pi krayitv tu mitho brhmaabandhuu 01,145.007d*1593_02 kumbhakrea sabandha lebhe ptra bhat tad 01,145.007d*1593_03 sa dadti mahat ptra bhmya prahasann iva 01,145.007d*1593_04 tasydbhuta karma ktv mahan mdbhram dade 01,145.007d*1593_05 tasya bhra atagua kumbhakram atoayat 01,145.007d*1593_06 cakre cakre ca mdbhn satata bhaikam haran 01,145.007d*1593_07 tad dya gata dv hasanti prahasanti ca 01,145.007d*1593_08 bhakyabhojyni vividhny dya prakipanti ca 01,145.007d*1593_09 evam ea sad bhuktv mtre vadati vai raha 01,145.007d*1594_01 kumbhakro 'dadt ptra mahat ktv tu ptrakam 01,145.007d*1594_02 prahasan bhmasenya vismitas tasya karma 01,145.007d*1595_01 iti pa sad paurai kudhita kila pava 01,145.008a tata kad cid bhaikya gats te bharatarabh 01,145.008c sagaty bhmasenas tu tatrste pthay saha 01,145.009a athrtija mahabda brhmaasya niveane 01,145.009c bham utpatita ghora kunt urva bhrata 01,145.010a roryams tn sarvn paridevayata ca s 01,145.010c kruyt sdhubhvc ca dev rjan na cakame 01,145.011a mathyamneva dukhena hdayena pth tata 01,145.011c uvca bhma kaly kpnvitam ida vaca 01,145.012a vasma susukha putra brhmaasya niveane 01,145.012c ajt dhrtarr satkt vtamanyava 01,145.013a s cintaye sad putra brhmaasysya ki nv aham 01,145.013c priya kurym iti ghe yat kuryur uit sukham 01,145.014a etvn puruas tta kta yasmin na nayati 01,145.014c yvac ca kuryd anyo 'sya kuryd abhyadhika tata 01,145.015a tad ida brhmaasysya dukham patita dhruvam 01,145.015c tatrsya yadi shyya kuryma sukta bhavet 01,145.016 bhma uvca 01,145.016a jyatm asya yad dukha yata caiva samutthitam 01,145.016c vidite vyavasiymi yady api syt sudukaram 01,145.017 vaiapyana uvca 01,145.017a tath hi kathayantau tau bhya uruvatu svanam 01,145.017c rtija tasya viprasya sabhryasya vi pate 01,145.018a antapura tatas tasya brhmaasya mahtmana 01,145.018c vivea kunt tvarit baddhavatseva saurabh 01,145.019a tatas ta brhmaa tatra bhryay ca sutena ca 01,145.019c duhitr caiva sahita dadara viktnanam 01,145.020 brhmaa uvca 01,145.020a dhig ida jvita loke 'nalasram anarthakam 01,145.020c dukhamla pardhna bham apriyabhgi ca 01,145.021a jvite parama dukha jvite paramo jvara 01,145.021c jvite vartamnasya dvandvnm gamo dhruva 01,145.022a ektmpi hi dharmrthau kma ca na nievate 01,145.022c etai ca viprayogo 'pi dukha paramaka matam 01,145.023a hu ke cit para moka sa ca nsti katha cana 01,145.023c arthaprptau ca naraka ktsna evopapadyate 01,145.024a arthepsut para dukham arthaprptau tato 'dhikam 01,145.024c jtasnehasya crtheu viprayoge mahattaram 01,145.024d*1596_01 yvanto yasya sayog dravyair iair bhavanty uta 01,145.024d*1596_02 tvanto 'sya nikhanyante hdaye okaakava 01,145.024d*1596_03 tad ida jvita prpya svalpakla mahbhayam 01,145.024d*1596_04 tygo 'py aya mahn prpto bhryay sahitena ca 01,145.025a na hi yoga prapaymi yena mucyeyam pada 01,145.025c putradrea v srdha prdraveym anmayam 01,145.026a yatita vai may prva yath tva vettha brhmai 01,145.026c yata kema tato gantu tvay tu mama na rutam 01,145.027a iha jt vivddhsmi pit ceha mameti ca 01,145.027c uktavaty asi durmedhe ycyamn maysakt 01,145.028a svargato hi pit vddhas tath mt cira tava 01,145.028c bndhav bhtaprv ca tatra vse tu k rati 01,145.028d*1597_01 na bhojana viruddha syn na str deo nibandhanam 01,145.028d*1597_02 sudram api kryrthe vrajed garuahasavat 01,145.029a so 'ya te bandhukmy avanty vaco mama 01,145.029c bandhupraa saprpto bha dukhakaro mama 01,145.029d*1598_01 upasthita tu kalyi yatheam anubhyatm 01,145.029d*1599=00 brhma 01,145.029d*1599_01 mm eva preaya tva tu bakya karam adya vai 01,145.029d*1600=00 dvija 01,145.029d*1600_01 tygo 'ya mama saprpto mama v me sutasya v 01,145.029d*1600_02 tava v tava putry ca atra vsasya tat phalam 01,145.029d*1600_03 na oi vaco mahya tat phala bhukva bhmini 01,145.029d*1600_04 athavha na akymi svaya martu suta mama 01,145.029d*1600_05 eva tyaktu na aknomi bhavat na sutm api 01,145.030a athav madvino 'ya na hi akymi ka cana 01,145.030c parityaktum aha bandhu svaya jvan nasavat 01,145.031a sahadharmacar dnt nitya mtsam mama 01,145.031c sakhya vihit devair nitya paramik gatim 01,145.032a mtr pitr ca vihit sad grhasthyabhginm 01,145.032c varayitv yathnyya mantravat pariya ca 01,145.033a kuln lasapannm apatyajanan mama 01,145.033c tvm aha jvitasyrthe sdhvm anapakrim 01,145.033e parityaktu na akymi bhry nityam anuvratm 01,145.034a kuta eva parityaktu sut akymy aha svayam 01,145.034c blm aprptavayasam ajtavyajanktim 01,145.034d*1601_01 sut cain na akymi parityaktu katha cana 01,145.034d*1602_01 prrthaye 'ha par prti yasmin svargaphalni ca 01,145.034d*1602_02 dayita me katha blam aha tyaktum ihotsahe 01,145.034d*1602_03 yasya jtasya pitaro mukha dv diva gat 01,145.034d*1602_04 pitm anirmukto yasya jtasya tejas 01,145.034d*1602_05 tam aha jyehaputra me kulanistraka bhuvi 01,145.034d*1602_06 mama piodakanidhi katha tyakymi putrakam 01,145.034d*1603_01 kuta eva parityaktu putr akymy aha svayam 01,145.035a bhartur arthya nikipt nysa dhtr mahtman 01,145.035c yasy dauhitrajl lokn ase pitbhi saha 01,145.035e svayam utpdya t bl katham utsraum utsahe 01,145.036a manyante ke cid adhika sneha putre pitur nar 01,145.036c kanyy naiva tu punar mama tulyv ubhau matau 01,145.037a yasmil lok prasti ca sthit nityam atho sukham 01,145.037c app tm aha bl katham utsraum utsahe 01,145.037d*1604_01 medhvinm ado ca urum anahaktm 01,145.037d*1604_02 tm im me sut bl katham utsraum utsahe 01,145.037d*1604_03 kkam rati caiva sukhni ca bahny api 01,145.037d*1604_04 utpdayanty apatyni dharmakmrthahetave 01,145.038a tmnam api cotsjya tapsye pretavaa gata 01,145.038b*1605_01 svaya ca na parityaktu aknomy etn aha yath 01,145.038c tyakt hy ete may vyakta neha akyanti jvitum 01,145.039a e cnyatamatygo naso garhito budhai 01,145.039c tmatyge kte ceme mariyanti may vin 01,145.040a sa kcchrm aham panno na aktas tartum padam 01,145.040c aho dhik k gati tv adya gamiymi sabndhava 01,145.040e sarvai saha mta reyo na tu me jvita kamam 01,146.001 brhmay uvca 01,146.001a na satpas tvay krya prkteneva karhi cit 01,146.001c na hi satpaklo 'ya vaidyasya tava vidyate 01,146.002a avaya nidhana sarvair gantavyam iha mnavai 01,146.002c avayabhviny arthe vai satpo neha vidyate 01,146.003a bhry putro 'tha duhit sarvam tmrtham iyate 01,146.003c vyath jahi subuddhy tva svaya ysymi tatra vai 01,146.004a etad dhi parama nry krya loke santanam 01,146.004c prn api parityajya yad bharthitam caret 01,146.005a tac ca tatra kta karma tavpha sukhvaham 01,146.005c bhavaty amutra ckayya loke 'smi ca yaaskaram 01,146.006a ea caiva gurur dharmo ya pravakmy aha tava 01,146.006c artha ca tava dharma ca bhyn atra pradyate 01,146.007a yadartham iyate bhry prpta so 'rthas tvay mayi 01,146.007c kany caiva kumra ca ktham an tvay 01,146.008a samartha poae csi sutayo rakae tath 01,146.008c na tv aha sutayo akt tath rakaapoae 01,146.009a mama hi tvadvihny sarvakm na pada 01,146.009c katha syt sutau blau bhaveya ca katha tv aham 01,146.010a katha hi vidhavnth blaputr vin tvay 01,146.010c mithuna jvayiymi sthit sdhugate pathi 01,146.011a ahaktvaliptai ca prrthyamnm im sutm 01,146.011c ayuktais tava sabandhe katha akymi rakitum 01,146.012a utsam mia bhmau prrthayanti yath khag 01,146.012c prrthayanti jan sarve vrahn tath striyam 01,146.013a sha viclyamn vai prrthyamn durtmabhi 01,146.013c sthtu pathi na akymi sajjanee dvijottama 01,146.013d*1606_01 strjanma garhita ntha loke duajankule 01,146.013d*1606_02 mtpitror vae kany h bhartvae tath 01,146.013d*1606_03 abhve cnayo putre svatantr str vigarhyate 01,146.013d*1606_04 anthatva striyo dvra dun vivta hi tat 01,146.013d*1606_05 vastrakhaa ghtkta hi yath sakyate vabhi 01,146.013d*1606_06 dv tathbal ntha prrthitaivaryagarvitai 01,146.014a katha tava kulasyaikm im blm asasktm 01,146.014c pitpaitmahe mrge niyoktum aham utsahe 01,146.015a katha akymi ble 'smin gun dhtum pitn 01,146.015c anthe sarvato lupte yath tva dharmadarivn 01,146.015d*1607_01 dvdabda blo 'ya ducaritra cacra ha 01,146.015d*1607_02 mtpitros tu tat ppam ity hur dharmavdina 01,146.015d*1607_03 ikaye tat pit mt tat putra ca caritrata 01,146.016a imm api ca te blm anth paribhya mm 01,146.016c anarh prrthayiyanti dr vedaruti yath 01,146.017a t ced aha na ditseya tvadguair upabhitm 01,146.017c pramathyain hareyus te havir dhvk ivdhvart 01,146.017c*1608_01 ko 'sy kart bhaved iti 01,146.017c*1608_02 payanty me haranty eva kroanty cpi nistrap 01,146.017c*1608_03 anthatvt sut vidvan 01,146.018a saprekam putra te nnurpam ivtmana 01,146.018c anarhavaam pannm im cpi sut tava 01,146.019a avajt ca lokasya tathtmnam ajnat 01,146.019c avaliptair narair brahman mariymi na saaya 01,146.019c*1609_01 hryamm angas 01,146.019c*1609_02 aaktatvd anthatvn 01,146.019c*1610_01 mte tvayi mayvaya sahgamanam iyate 01,146.019c*1610_02 mte bhartari nr sukhalea na vidyate 01,146.020a tau vihnau may blau tvay caiva mamtmajau 01,146.020c vinayet na sadeho matsyv iva jalakaye 01,146.021a tritaya sarvathpy eva vinaiyaty asaayam 01,146.021c tvay vihna tasmt tva m parityaktum arhasi 01,146.022a vyuir e par str prva bhartu par gati 01,146.022c na tu brhmaa putr viaye parivartitum 01,146.022d*1611_01 haridrjanapupdisaumagalyayut sat 01,146.022d*1611_02 maraa yti y bhartus tad dattajalapyin 01,146.022d*1611_03 bhartpdrpitaman s yti girijpadam 01,146.022d*1611_04 girijy sakh bhtv modate nagakanyay 01,146.022d*1612_01 mita dadti hi pit mita bhrt mita suta 01,146.022d*1612_02 amitasya hi dtra k pati nbhinandati 01,146.023a parityakta suta cya duhiteya tath may 01,146.023c bndhav ca parityakts tvadartha jvita ca me 01,146.024a yajais tapobhir niyamair dnai ca vividhais tath 01,146.024c viiyate striy bhartur nitya priyahite sthiti 01,146.024d*1613_01 ram cgnisaskr japahomavratni ca 01,146.024d*1613_02 str naite vidhtavy vin patim aninditam 01,146.024d*1613_03 kam aucam anhram etvad vidita striy 01,146.025a tad ida yac cikrmi dharmya paramasamatam 01,146.025c ia caiva hita caiva tava caiva kulasya ca 01,146.026a ini cpy apatyni dravyi suhda priy 01,146.026c paddharmavimokya bhry cpi sat matam 01,146.026d*1614_01 padarthe dhana raked drn raked dhanair api 01,146.026d*1614_02 tmna satata raked drair api dhanair api 01,146.026d*1614_03 ddaphalrtha hi bhry putro dhana gham 01,146.026d*1614_04 sarvam etad vidhtavya budhnm ea nicaya 01,146.027a ekato v kula ktsnam tm v kulavardhana 01,146.027c na sama sarvam eveti budhnm ea nicaya 01,146.027d*1615_01 ubhayo ko 'dhiko vidvnn tm caivdhika kult 01,146.027d*1615_02 tmano vidyamnatvd bhuvanni caturdaa 01,146.027d*1615_03 vidyante dvijardla tm rakya sad tvay 01,146.027d*1615_04 tmany avidyamne cet tasya nstha ki cana 01,146.027d*1615_05 etaj jagad ida sarvam tman na sama kila 01,146.028a sa kuruva may krya traytmnam tman 01,146.028c anujnhi mm rya sutau me pariraka ca 01,146.028d*1616_01 ki cnyac chu me ntha yad vakymi hita tava 01,146.028d*1616_02 rutvvadhryat tan me tatas te tad dhita kuru 01,146.029a avadhy striya ity hur dharmaj dharmanicaye 01,146.029c dharmajn rkasn hur na hanyt sa ca mm api 01,146.030a nisaayo vadha pus str saayito vadha 01,146.030c ato mm eva dharmaja prasthpayitum arhasi 01,146.031a bhukta priyy avptni dharma ca carito may 01,146.031b*1617_01 tvacchuraasabht krti cpy atul mama 01,146.031c tvatprasti priy prpt na m tapsyaty ajvitam 01,146.032a jtaputr ca vddh ca priyakm ca te sad 01,146.032c samkyaitad aha sarva vyavasya karomy ata 01,146.033a utsjypi ca mm rya vetsyasy anym api striyam 01,146.033b*1618_01 labhasva kulaj kany dharmas te bhavit puna 01,146.033b*1618_02 anram na tiheta kaamtram api dvija 01,146.033c tata pratihito dharmo bhaviyati punas tava 01,146.034a na cpy adharma kalya bahupatnkat nm 01,146.034c strm adharma sumahn bhartu prvasya laghane 01,146.035a etat sarva samkya tvam tmatyga ca garhitam 01,146.035b*1619_01 kuru vkya mama vibho nnyath mnasa kuru 01,146.035c tmna traya may kula cemau ca drakau 01,146.036 vaiapyana uvca 01,146.036a evam uktas tay bhart t samligya bhrata 01,146.036c mumoca bpa anakai sabhryo bhadukhita 01,146.036d*1620_01 tato 'nantaram evsya duhit vaktum udyat 01,146.036d*1621_01 maiva vada sukalyi tiha gehe sumadhyame 01,146.036d*1621_02 na sv bhry tyajet prja putrn vpi kad cana 01,146.036d*1621_03 vieata striya raket puruo buddhimn iha 01,146.036d*1621_04 tyaktv tu puruo jven na htavyn imn sad 01,146.036d*1621_05 na vetti dharmam artha ca kma moka ca tattvata 01,147.001 vaiapyana uvca 01,147.001a tayor dukhitayor vkyam atimtra niamya tat 01,147.001c bha dukhapartg kany tv abhyabhata 01,147.002a kim ida bhadukhrtau roravtho anthavat 01,147.002c mampi ryat ki cic chrutv ca kriyat kamam 01,147.003a dharmato 'ha parityjy yuvayor ntra saaya 01,147.003c tyaktavy m parityajya trta sarva mayaikay 01,147.004a ity artham iyate 'patya trayiyati mm iti 01,147.004c tasminn upasthite kle tarata plavavan may 01,147.005a iha v trayed durgd uta v pretya trayet 01,147.005c sarvath trayet putra putra ity ucyate budhai 01,147.005d*1622_01 punnmno narakt trt tanaya putra ucyate 01,147.006a kkante ca dauhitrn api nitya pitmah 01,147.006c tn svaya vai paritrsye rakant jvita pitu 01,147.007a bhrt ca mama blo 'ya gate lokam amu tvayi 01,147.007c acireaiva klena vinayeta na saaya 01,147.008a tte 'pi hi gate svarga vinae ca mamnuje 01,147.008c pia pit vyucchidyet tat tem apriya bhavet 01,147.009a pitr tyakt tath mtr bhrtr cham asaayam 01,147.009c dukhd dukhatara prpya mriyeyam atathocit 01,147.010a tvayi tv aroge nirmukte mt bhrt ca me iu 01,147.010c satna caiva pia ca pratihsyaty asaayam 01,147.011a tm putra sakh bhry kcchra tu duhit kila 01,147.011c sa kcchrn mocaytmna m ca dharmea yojaya 01,147.012a anth kpa bl yatrakvacanagmin 01,147.012c bhaviymi tvay tta vihn kpa bata 01,147.013a athavha kariymi kulasysya vimokaam 01,147.013c phalasasth bhaviymi ktv karma sudukaram 01,147.014a athav ysyase tatra tyaktv m dvijasattama 01,147.014c pitha bhaviymi tad avekasva mm api 01,147.015a tad asmadartha dharmrtha prasavrtha ca sattama 01,147.015c tmna parirakasva tyaktavy m ca satyaja 01,147.016a avayakaraye 'rthe m tv klo 'tyagd ayam 01,147.016c tvay dattena toyena bhaviyati hita ca me 01,147.017a ki nv ata parama dukha yad vaya svargate tvayi 01,147.017c ycamn pard anna paridhvemahi vavat 01,147.018a tvayi tv aroge nirmukte kled asmt sabndhave 01,147.018c amte vasat loke bhaviymi sukhnvit 01,147.018d*1623_01 ita pradne dev ca pitara ceti na rutam 01,147.018d*1624_01 ity etad ubhaya tta nimya tava yad dhitam 01,147.018d*1624_02 tad vyavasya tathmby hita svasya sutasya ca 01,147.018d*1624_03 mtpitro puna putr bhavitro gunvit 01,147.018d*1624_04 na tu putrasya pitarau punar jtu bhaviyata 01,147.019a eva bahuvidha tasy niamya paridevitam 01,147.019c pit mt ca s caiva kany prarurudus traya 01,147.020a tata praruditn sarvn niamytha sutas tayo 01,147.020c utphullanayano bla kalam avyaktam abravt 01,147.021a m rods tta m mtar m svasas tvam iti bruvan 01,147.021c prahasann iva sarvs tn ekaika so 'pasarpati 01,147.022a tata sa tam dya praha punar abravt 01,147.022c anena ta haniymi rkasa purudakam 01,147.023a tathpi te dukhena partn niamya tat 01,147.023c blasya vkyam avyakta hara samabhavan mahn 01,147.024a aya kla iti jtv kunt samupastya tn 01,147.024c gatsn amteneva jvayantdam abravt 01,148.001 kunty uvca 01,148.001a kutomlam ida dukha jtum icchmi tattvata 01,148.001c viditv apakareya akya ced apakaritum 01,148.002 brhmaa uvca 01,148.002a upapanna satm etad yad bravi tapodhane 01,148.002c na tu dukham ida akya mnuea vyapohitum 01,148.002d*1625_01 tathpi tattvam khysye etad dukhasya sabhavam 01,148.002d*1625_02 akya v yadi vakya u bhadre yathtatham 01,148.003a sampe nagarasysya bako vasati rkasa 01,148.003b*1626_01 ito gavytimtre 'sti yamungahvare guh 01,148.003b*1626_02 tasy ghora sa vasati jighsu purudaka 01,148.003b*1626_03 bako nma sa nmn vai dutm rkasdhama 01,148.003c o janapadasysya purasya ca mahbala 01,148.003d*1627_01 pralambaka kmarp rkaso vai mahbala 01,148.003d*1627_02 tenopas nagar varam adya trayodaam 01,148.004a puo mnuamsena durbuddhi purudaka 01,148.004c rakaty asurar nityam ima janapada bal 01,148.005a nagara caiva dea ca rakobalasamanvita 01,148.005c tatkte paracakrc ca bhtebhya ca na no bhayam 01,148.005d@091_0001 purudakena raudrea bhakyam durtman 01,148.005d@091_0002 anth nagar ntha trtra ndhigacchati 01,148.005d@091_0003 guhy vasatas tatra bdhate satata janam 01,148.005d@091_0004 striyo bl ca vddh ca yna cpi durtmavn 01,148.005d@091_0005 atra mantrai ca homai ca bhojanai ca sa rkasa 01,148.005d@091_0006 ito dvijamukhyai ca pjita ca durtmavn 01,148.005d@091_0007 yad ca sakaln eva prasdayati rkasa 01,148.005d@091_0008 athaina brhma sarve samaye samayojayan 01,148.005d@091_0009 msmn kmd vadh rako dsymas te sad vayam 01,148.005d@091_0010 paryyea yathkmam iha msodana prabho 01,148.005d@091_0011 anna msasamyukta tilacrasamanvitam 01,148.005d@091_0012 sarpi ca samyukta vyajanai ca vibhitam 01,148.005d@091_0013 sraja citrs tiln pil ljppasursavn 01,148.005d@091_0014 ttn pnakumbhn sthlamsa ttam 01,148.005d@091_0015 sarpikumbh ca vividhn any ca vividhn bahn 01,148.005d@091_0016 adya siddhai samyuktais tilacrai samkuln 01,148.005d@091_0017 kult kulc ca purua balvardau ca klakau 01,148.005d@091_0018 prpsyasi tvam asakruddho rakobhga prakalpitam 01,148.005d@091_0019 tiheha samaye 'smkam ity aycanta ta dvij 01,148.005d@091_0020 bham ity eva tad rakas tadvaca pratyaghata 01,148.005d@091_0021 paracakrn na bibhya ca rakaa sa karoti ca 01,148.005d@091_0022 tasmin bhge vinirdie csthita samaya bal 01,148.006a vetana tasya vihita livhasya bhojanam 01,148.006c mahiau purua caiko yas tad dya gacchati 01,148.007a ekaika caiva puruas tat prayacchati bhojanam 01,148.007c sa vro bahubhir varair bhavaty asutaro narai 01,148.008a tadvimokya ye cpi yatante puru kva cit 01,148.008c saputradrs tn hatv tad rako bhakayaty uta 01,148.009a vetrakyaghe rj nya nayam ihsthita 01,148.009b*1628_01 upya ta na kurute yatnd api sa mandadh 01,148.009c anmaya janasysya yena syd adya vatam 01,148.010a etadarh vaya nna vasmo durbalasya ye 01,148.010c viaye nityam udvign kurjnam uprit 01,148.010d*1629_01 purtanasya vsasya ghaketrdikasya ca 01,148.010d*1629_02 parityga necchamn vasmo nagare tata 01,148.010d*1629_03 ekacakrpi vasati svavco duparityaja 01,148.010d*1629_04 dyamne narakare satata bakarkase 01,148.011a brhma kasya vaktavy kasya v chandacria 01,148.011c guair ete hi vsyante kmag pakio yath 01,148.012a rjna prathama vindet tato bhry tato dhanam 01,148.012b*1630_01 rjany asati loke 'smin kuto bhry kuto dhanam 01,148.012c trayasya sacaye csya jtn putr ca dhrayet 01,148.013a viparta may ceda traya sarvam uprjitam 01,148.013c ta imm pada prpya bha tapsymahe vayam 01,148.014a so 'yam asmn anuprpto vra kulavinana 01,148.014c bhojana purua caika pradeya vetana may 01,148.015a na ca me vidyate vitta sakretu purua kva cit 01,148.015c suhjjana pradtu ca na akymi katha cana 01,148.015e gati cpi na paymi tasmn mokya rakasa 01,148.016a so 'ha dukhrave magno mahaty asutare bham 01,148.016c sahaivaitair gamiymi bndhavair adya rkasam 01,148.016e tato na sahitan kudra sarvn evopabhokyati 01,148.016f*1631_01 dukhamlam ida bhadre mayokta pranato 'naghe 01,149.001 kunty uvca 01,149.001a na vidas tvay kryo bhayd asmt katha cana 01,149.001c upya parido 'tra tasmn mokya rakasa 01,149.001d*1632_01 naiva svaya saputrasya gamana tatra rocaye 01,149.002a ekas tava suto bla kany caik tapasvin 01,149.002c na te tayos tath patny gamana tatra rocaye 01,149.003a mama paca sut brahmas tem eko gamiyati 01,149.003c tvadartha balim dya tasya ppasya rakasa 01,149.004 brhmaa uvca 01,149.004a nham etat kariymi jvitrth katha cana 01,149.004c brhmaasytithe caiva svrthe prair viyojanam 01,149.005a na tv etad akulnsu ndharmihsu vidyate 01,149.005c yad brhmarthe visjed tmnam api ctmajam 01,149.006a tmanas tu may reyo boddhavyam iti rocaye 01,149.006c brahmavadhytmavadhy v reya tmavadho mama 01,149.006d*1633_01 brahmahaty para ppa reyn tmavadho mama 01,149.007a brahmavadhy para ppa niktir ntra vidyate 01,149.007b*1634_01 prayokt cnumant ca hant ceti traya sam 01,149.007c abuddhiprva ktvpi reya tmavadho mama 01,149.008a na tv aha vadham kke svayam evtmana ubhe 01,149.008c parai kte vadhe ppa na ki cin mayi vidyate 01,149.009a abhisadhikte tasmin brhmaasya vadhe may 01,149.009c nikti na prapaymi nasa kudram eva ca 01,149.010a gatasya ghe tygas tathaiva ararthina 01,149.010c ycamnasya ca vadho nasa parama matam 01,149.011a kuryn na nindita karma na nasa kad cana 01,149.011c iti prve mahtmna paddharmavido vidu 01,149.012a reys tu sahadrasya vino 'dya mama svayam 01,149.012c brhmaasya vadha nham anumasye katha cana 01,149.013 kunty uvca 01,149.013a mampy e matir brahman vipr raky iti sthir 01,149.013c na cpy ania putro me yadi putraata bhavet 01,149.014a na csau rkasa akto mama putravinane 01,149.014c vryavn mantrasiddha ca tejasv ca suto mama 01,149.015a rkasya ca tat sarva prpayiyati bhojanam 01,149.015c mokayiyati ctmnam iti me nicit mati 01,149.016a samgat ca vrea daprv ca rkas 01,149.016c balavanto mahky nihat cpy anekaa 01,149.017a na tv ida keu cid brahman vyhartavya katha cana 01,149.017c vidyrthino hi me putrn viprakuryu kuthalt 01,149.018a guru cnanujto grhayed ya suto mama 01,149.018c na sa kuryt tay krya vidyayeti sat matam 01,149.019 vaiapyana uvca 01,149.019a evam uktas tu pthay sa vipro bhryay saha 01,149.019c ha sapjaym sa tad vkyam amtopamam 01,149.020a tata kunt ca vipra ca sahitv aniltmajam 01,149.020c tam abrt kuruveti sa tathety abravc ca tau 01,150.001 vaiapyana uvca 01,150.001a kariya iti bhmena pratijte tu bhrata 01,150.001c jagmus te tata sarve bhaikam dya pav 01,150.001d*1635_01 bhmasena tato dv pravadana tad 01,150.001d*1635_02 bubodha dharmarjas tu hita bhmam acyutam 01,150.001d*1635_03 haritu kraa yat tan manas cintayan guru 01,150.001d*1635_04 sa samkya tad rja rotukmo yudh pati 01,150.002a kreaiva ta jtv puputro yudhihira 01,150.002c raha samupaviyaikas tata papraccha mtaram 01,150.003a ki cikraty aya karma bhmo bhmaparkrama 01,150.003c bhavaty anumate kaccid aya kartum ihecchati 01,150.004 kunty uvca 01,150.004a mamaiva vacand ea kariyati paratapa 01,150.004c brhmarthe mahat ktya mokya nagarasya ca 01,150.004d*1636_01 bakya kalpita putra mahnta balim uttamam 01,150.004d*1636_02 bhmo bhunakti sapuam apy ekha tapasuta 01,150.005 yudhihira uvca 01,150.005a kim ida shasa tka bhavaty dukta ktam 01,150.005c parityga hi putrasya na praasanti sdhava 01,150.006a katha parasutasyrthe svasuta tyaktum icchasi 01,150.006c lokavttiviruddha vai putratygt kta tvay 01,150.007a yasya bh samritya sukha sarve svapmahe 01,150.007c rjya cpahta kudrair jihrmahe puna 01,150.008a yasya duryodhano vrya cintayann amitaujasa 01,150.008c na ete vasat sarv dukhc chakunin saha 01,150.009a yasya vrasya vryea mukt jatughd vayam 01,150.009c anyebhya caiva ppebhyo nihata ca purocana 01,150.010a yasya vrya samritya vasupr vasudharm 01,150.010b*1637_01 bhoktum icchmahe mta nisapatn mahmana 01,150.010c im manymahe prpt nihatya dhtarrajn 01,150.010d*1638_01 kara dusana caiva akuni cpi saubalam 01,150.011a tasya vyavasitas tygo buddhim sthya k tvay 01,150.011c kaccin na dukhair buddhis te viplut gatacetasa 01,150.012 kunty uvca 01,150.012a yudhihira na satpa krya prati vkodaram 01,150.012c na cya buddhidaurbalyd vyavasya kto may 01,150.012d*1639_01 na ca okena buddhir me viplut gatacetan 01,150.013a iha viprasya bhavane vaya putra sukhoit 01,150.013b*1640_01 ajt dhrtarr satkt vtamanyava 01,150.013c tasya pratikriy tta mayeya prasamkit 01,150.013e etvn eva purua kta yasmin na nayati 01,150.013f*1641_01 brhmarthe mahn dharmo jnatttha vkodare 01,150.013f*1642_01 yvac ca kuryd anyo 'sya kuryd bahugua tata 01,150.014a dv bhmasya vikrnta tad jatughe mahat 01,150.014c hiimbasya vadhc caiva vivso me vkodare 01,150.015a bhvor bala hi bhmasya ngyutasama mahat 01,150.015c yena yya gajaprakhy nirvyh vravatt 01,150.016a vkodarabalo nnyo na bhto na bhaviyati 01,150.016c yo 'bhyudyd yudhi reham api vajradhara svayam 01,150.017a jtamtra pur caia mamkt patito girau 01,150.017c arragauravt tasya il gtrair vicrit 01,150.017d*1643_01 tath hi da svapna tu may gatanie mahat 01,150.017d*1643_02 bhuktv bhmo baka hatv ngarai parivrita 01,150.017d*1643_03 ha punar ima vsam yto 'lakta ubhai 01,150.018a tad aha prajay smtv bala bhmasya pava 01,150.018c pratkra ca viprasya tata ktavat matim 01,150.019a neda lobhn na cjnn na ca mohd vinicitam 01,150.019c buddhiprva tu dharmasya vyavasya kto may 01,150.020a arthau dvv api nipannau yudhihira bhaviyata 01,150.020c pratkra ca vsasya dharma ca carito mahn 01,150.021a yo brhmaasya shyya kuryd artheu karhi cit 01,150.021c katriya sa ubhl lokn prpnuyd iti me rutam 01,150.022a katriya katriyasyaiva kurvo vadhamokaam 01,150.022c vipul krtim pnoti loke 'smi ca paratra ca 01,150.023a vaiyasyaiva tu shyya kurva katriyo yudhi 01,150.023c sa sarvev api lokeu praj rajayate dhruvam 01,150.024a dra tu mokayan rj ararthinam gatam 01,150.024c prpnotha kule janma sadravye rjasatkte 01,150.025a eva sa bhagavn vysa pur kauravanandana 01,150.025c provca sutar prjas tasmd etac cikritam 01,150.026 yudhihira uvca 01,150.026a upapannam ida mtas tvay yad buddhiprvakam 01,150.026c rtasya brhmaasyaivam anukrod ida ktam 01,150.026e dhruvam eyati bhmo 'ya nihatya purudakam 01,150.026f*1644_01 sarvath brhmaasyrthe yad anukroavaty asi 01,150.026f*1645_01 manvdimunibhi prokta vedavidbhir mahtmabhi 01,150.026f*1645_02 gavrthe brhmaasyrthe sadya prn parityajet 01,150.026f*1645_03 mucyate brahmahatyy goptro brhmaasya ca 01,150.026f*1646_01 gant nagara caiva tasmt ppd vimucyate 01,150.027a yath tv ida na vindeyur nar nagaravsina 01,150.027c tathya brhmao vcya parigrhya ca yatnata 01,150.027d*1647=00 vaiapyana 01,150.027d*1647_01 yudhihirea samantrya brhmartham aridama 01,150.027d*1647_02 kunt praviya tn sarvn sntvaym sa bhrata 01,151.001 vaiapyana uvca 01,151.001a tato rtry vyattym annam dya pava 01,151.001c bhmaseno yayau tatra yatrsau purudaka 01,151.001d@092=0000 vaiapyana 01,151.001d@092=0003 bhmasena 01,151.001d@092=0009 vaiapyana 01,151.001d@092_0001 atha rtry vyatty bhmaseno mahbala 01,151.001d@092_0002 brhmaa samupgamya vkya cedam uvca ha 01,151.001d@092_0003 padas tv mocayeya saputra brhmaapriya 01,151.001d@092_0004 m bhai rkast tasmn m dadtu bali bhavn 01,151.001d@092_0005 iha mm ita kartu prayatasva dvijottama 01,151.001d@092_0006 athtmna pradsymi tasmai ghorya rakase 01,151.001d@092_0007 tvaradhva ki vilambadhva m cira kurutnagh 01,151.001d@092_0008 vyavasyeya mama prair yumn rakitum adya vai 01,151.001d@092_0009 evam uktas tu bhmena brhmao bharatarabha 01,151.001d@092_0010 suhd tat samkhyya dadv anna susasktam 01,151.001d@092_0011 piitodanam jahrur athsmai puravsina 01,151.001d@092_0012 saghta sopadaa ca spair nnvidhai saha 01,151.001d@092_0013 tad aitv bhmaseno msni vividhni ca 01,151.001d@092_0014 modakni ca mukhyni citrodanacayn bahn 01,151.001d@092_0015 tato 'pibad dadhighan subahn droasamitn 01,151.001d@092_0016 tasya bhuktavata paur yathvat samuprjitam 01,151.001d@092_0017 upajahrur bhtabhga samddhamanasas tad 01,151.001d@092_0018 tato rtry vyatty savyajanadadhiplutam 01,151.001d@092_0019 samruhynnasapra akaa sa vkodara 01,151.001d@092_0020 prayayau tryanirghoai paurai ca parivrita 01,151.001d@092_0021 tmnam eo 'nnabhto rkasya pradsyati 01,151.001d@092_0022 taruo 'pratirpa ca dha audariko yuv 01,151.001d@092_0023 vgbhir evaprakrbhi styamno vkodara 01,151.001d@092_0024 cucoda sa balvardau yuktau sarvgaklakau 01,151.001d@092_0025 vditr pradena tatas ta purudakam 01,151.001d@092_0026 abhyagacchat susaha sa tatra manujair vta 01,151.001d@092_0027 saprpya sa ca ta deam ekk samupyayau 01,151.001d@092_0028 purudabhayd bhtas tatraivsj janavraja 01,151.001d@092_0029 sa gatv drgham adhvna dakim abhito diam 01,151.001d@092_0030 yathopadiam uddee dadara viapadrumam 01,151.001d@092_0031 keamajjsthimedobhir bhrucaraair api 01,151.001d@092_0032 rdrai ukai ca sakram abhito 'tha vanaspatim 01,151.001d@092_0033 gdhrakakabalacchanna gomyugaasakulam 01,151.001d@092_0034 ugragandham acakuya manam iva druam 01,151.001d@092_0035 ta praviya mahvka cintaym sa vryavn 01,151.001d@092_0036 yvan na dyate rako bakas tu baladarpita 01,151.001d@092_0037 cita vividhair bhojyair annair girinibhair idam 01,151.001d@092_0038 akaa spasapra yvad drakyati rkasa 01,151.001d@092_0039 tvad eva hi bhokye 'ha durlabha vai punar bhavet 01,151.001d@092_0040 viprakryeta sarva hi prayuddhe mayi rakas 01,151.001d@092_0041 abhojya ca ava spv nighte bake bhavet 01,151.001d@092_0042 sa tv eva bhmakarm tu bhmaseno 'bhilakya ca 01,151.001d@092_0043 upavia anair anna prabhukte sma para varam 01,151.001d@092_0044 te tata sarvato 'payan drumn ruhya ngar 01,151.001d@092_0045 nrako balim anyd eva bahu ca mnav 01,151.001d@092_0046 bhukte brhmaarpea bako 'yam iti cbruvan 01,151.001d@092_0047 sa ta hasati tejasv tadannam upayujya ca 01,151.002a sdya tu vana tasya rakasa pavo bal 01,151.002c juhva tato nmn tadannam upayojayan 01,151.003a tata sa rkasa rutv bhmasenasya tad vaca 01,151.003c jagma susakruddho yatra bhmo vyavasthita 01,151.004a mahkyo mahvego drayann iva medinm 01,151.004b*1648_01 lohitka karl ca lohitamarumrdhaja 01,151.004b*1648_02 kard bhinnavaktra ca akukaro vibhaa 01,151.004c triikh bhkui ktv sadaya daanacchadam 01,151.005a bhujnam anna ta dv bhmasena sa rkasa 01,151.005c vivtya nayane kruddha ida vacanam abravt 01,151.006a ko 'yam annam ida bhukte madartham upakalpitam 01,151.006c payato mama durbuddhir yiysur yamasdanam 01,151.007a bhmasenas tu tac chrutv prahasann iva bhrata 01,151.007c rkasa tam andtya bhukta eva parmukha 01,151.008a tata sa bhairava ktv samudyamya karv ubhau 01,151.008c abhyadravad bhmasena jighsu purudaka 01,151.009a tathpi paribhyaina nekamo vkodara 01,151.009c rkasa bhukta evnna pava paravrah 01,151.010a amarea tu sapra kuntputrasya rkasa 01,151.010c jaghna pha pibhym ubhbhy phata sthita 01,151.011a tath balavat bhma pibhy bham hata 01,151.011c naivvalokaym sa rkasa bhukta eva sa 01,151.011d*1649_01 bhmodaragat pi sntarl para atam 01,151.011d*1649_02 rakapiprahrea sali ekapiavat 01,151.012a tata sa bhya sakruddho vkam dya rkasa 01,151.012c tayiyas tad bhma punar abhyadravad bal 01,151.013a tato bhma anair bhuktv tadanna puruarabha 01,151.013c vry upaspya sahas tasthau yudhi mahbala 01,151.013d*1650_01 sthitv muhrta viramya vrsanam uprita 01,151.013d*1650_02 bhrmayanta mahvkam ynta bhmadaranam 01,151.013d*1650_03 dvotthyhave vra sihanda vyandayat 01,151.013d*1651=09 vaiapyana 01,151.013d*1651_01 bhujavega tath sphoa kveita ca mahsvanam 01,151.013d*1651_02 ktvhvayata sakruddho bhmaseno 'tha rkasam 01,151.013d*1651_03 bahukla supua te arra rkasdhama 01,151.013d*1651_04 madbhubalam ritya na tva bhyas tv aiyasi 01,151.013d*1651_05 adya madbhunipio gamiyasi yamakayam 01,151.013d*1651_06 adya prabhti svapsyanti viprakrya nivsina 01,151.013d*1651_07 nirudvign purasysya kaake sddhte may 01,151.013d*1651_08 adya yuddhe arra te kakagomyuvyas 01,151.013d*1651_09 may hatasya khdantu vikarantu ca bhtale 01,151.013d*1651_10 evam uktv susakruddha prtho bakajighsay 01,151.013d*1651_11 upadhvad baka cpi prtha prthivasattama 01,151.013d*1651_12 mahkyo mahvego drayann iva medinm 01,151.013d*1651_13 virparpa pigko bhmasenam abhidravat 01,151.013d*1651_14 triikh bhkui ktv dav ca daanacchadam 01,151.013d*1651a_01 uvcaniabdena dhvanin bhayann iva 01,151.013d*1651b_01 dvipaccatupanmsai ca bahubhi caudancalai 01,151.013d*1652_01 akanna tato bhuktv rakasa pin saha 01,151.013d*1652_02 ghann eva mahvka niea parvatopamam 01,151.013d*1652_03 bhmaseno hasann eva bhuktv tyaktv ca rkasam 01,151.013d*1652_04 ptv dadhighan prn ghtakumbh ata atam 01,151.013d*1653_01 tadrakaprahita vka mahkha vanaspatim 01,151.013d*1653_02 ghtv pinaikena savyenodyamya cetaram 01,151.013d*1653_03 rakovadanam udvkya bhkuvikananam 01,151.013d*1653_04 darayan rakase dantn prajahsanisvana 01,151.014a kipta kruddhena ta vka pratijagrha vryavn 01,151.014c savyena pin bhma prahasann iva bhrata 01,151.015a tata sa punar udyamya vkn bahuvidhn bal 01,151.015c prhiod bhmasenya tasmai bhma ca pava 01,151.015d*1654_01 sarvn apohayad vkn svasya hastasthakhin 01,151.016a tad vkayuddham abhavan mahruhavinanam 01,151.016c ghorarpa mahrja bakapavayor mahat 01,151.017a nma virvya tu baka samabhidrutya pavam 01,151.017c bhujbhy parijagrha bhmasena mahbalam 01,151.018a bhmaseno 'pi tad raka parirabhya mahbhuja 01,151.018c visphuranta mahvega vicakara bald bal 01,151.018d*1655_01 paribhrmaavikepaparirambhvaptanai 01,151.018d*1655_02 utsarpavasarpais tv anyonya pratyarundhatm 01,151.018d*1655_03 utthpanair unnayanai clanai sthpanair api 01,151.018d@093_0001 jagrha bhma pibhy ghtv cainam kipat 01,151.018d@093_0002 kipto bhmasenena punar evotthito hasan 01,151.018d@093_0003 ligypya caivena nyahanad vasudhtale 01,151.018d@093_0004 bhmo vyasarjayac caina samvasihi cety api 01,151.018d@093_0005 sphoaym sa bal uttiheti ca so 'bravt 01,151.018d@093_0006 samutpatya tata kruddho rpa ktv mahattaram 01,151.018d@093_0007 virpa sahas tasthau tarjayitv vkodaram 01,151.018d@093_0008 ahasad bhmaseno 'tha rkasa bhmadaranam 01,151.018d@093_0009 bhmasenas tu jagrha grvy bhmadaranam 01,151.018d@093_0010 bhujbhy jnunaikena phe samabhipayat 01,151.018d@093_0011 tata kruddho visjyaina sa bhmas tasya rakasa 01,151.018d@093_0012 sv kam ad utkipya bh caiva parmat 01,151.018d@093_0013 tasya bh samdya tvaramo vkodara 01,151.018d@093_0014 utkipya cvadhyaina ptayan balavn bhuvi 01,151.018d@093_0015 ta tu vmena pdena kruddho bhmaparkrama 01,151.018d@093_0016 urasy ena samjaghne bhmas tu patita bhuvi 01,151.018d@093_0017 sa sakruddha samutpatya bhmam abhyahanad bham 01,151.018d@093_0018 vyttnano dptajihvo bhum udyamya dakiam 01,151.018d@093_0019 tenbhidrutya kruddhena bhmo mrdhni samhata 01,151.018d@093_0020 muin jnun caiva vmaprve samhata 01,151.018d@093_0021 eva nihanyamna san rkasena balyas 01,151.018d@093_0022 roea mahatvio bhmo bhmaparkrama 01,151.018d@093_0023 tata kruddha samutpatya bhmo jagrha rkasam 01,151.018d@093_0024 tv anyonya payantau purudavkodarau 01,151.018d@093_0025 mattv iva mahngv anyonya vicakaratu 01,151.018d@093_0026 bhuvikepaabdai ca bhmarkasayos tad 01,151.018d@093_0027 vetrakyapur sarv vitrast samapadyata 01,151.018d@093_0028 tayor vegena mahat tatra bhmir akampata 01,151.018d@093_0029 pdapn vrudha caiva craym satu ca tau 01,151.018d@093_0030 samgatau ca tau vrv anyonyavadhakkiau 01,151.018d@093_0031 amabhi pdavegai ca craym satus tad 01,151.018d@093_0032 atha ta loayitv tu bhmaseno mahbala 01,151.018d@093_0033 aght parirabhyaina bhubhy bharatarabha 01,151.018d@093_0034 jnubhy parijagrha bhmaseno baka balt 01,151.018d@093_0035 visphuranta mahkya vicakara mahbala 01,151.018d@093_0036 vikyamo bhmena kara ca yudhi pavam 01,151.018d@093_0037 samayujyata tvrea ramea purudaka 01,151.019a sa kyamo bhmena karama ca pavam 01,151.019c samayujyata tvrea ramea purudaka 01,151.020a tayor vegena mahat pthiv samakampata 01,151.020c pdap ca mahky craym satus tad 01,151.021a hyamna tu tad raka samkya bharatarabha 01,151.021c nipiya bhmau pibhy samjaghne vkodara 01,151.022a tato 'sya jnun pham avapya bald iva 01,151.022c bhun parijagrha dakiena irodharm 01,151.022d*1656_01 jnuny ropya tatpha mahabda babhaja ha 01,151.022d*1656_02 nikipya bhmau pibhy dharay nipipea ha 01,151.023a savyena ca kadee ghya vsasi pava 01,151.023c tad rako dvigua cakre nadanta bhairavn ravn 01,151.024a tato 'sya rudhira vaktrt prdursd vi pate 01,151.024c bhajyamnasya bhmena tasya ghorasya rakasa 01,151.052d@094=0000 brhmaa uvca 01,151.052d@094=0015 jnasgara uvca 01,151.052d@094_0001 tata s vavdhe bl yjasen dvijottama 01,151.052d@094_0002 kramea yauvana prpt manmathnaladpik 01,151.052d@094_0003 dv tm anavadyg drupado hamnasa 01,151.052d@094_0004 yadcchay sacarantm sthne samabhata 01,151.052d@094_0005 arjunya dadmti hdaya vyvot tad 01,151.052d@094_0006 rutv drupadarjasya vacana vyathitas tad 01,151.052d@094_0007 mantr vasuprado nma anair idam abhata 01,151.052d@094_0008 kunty saha mahevs pav rjasattama 01,151.052d@094_0009 dagdh jatughe supt duryodhanadhiy raha 01,151.052d@094_0010 arjunya katha dady pcl pattmajm 01,151.052d@094_0011 tasya vkya tu npati rutv pravyathito 'bhavat 01,151.052d@094_0012 vyathita drupada dv purodh jnasgara 01,151.052d@094_0013 jnmi akund rjan na dagdhs tety abhata 01,151.052d@094_0014 ho 'tha npati prha draavys te katha dvija 01,151.052d@094_0015 svayavarea drasi tat kuruva nardhipa 01,151.052d@094_0016 tac chrutv sarvapcl sdhu sdhv iti cbruvan 01,151.052d@094_0017 tata saghoaym sa duhitu ca svayavaram 01,151.052d@094_0018 phlgune msi saptamym ita saptamite 'hani 01,151.052d@094_0019 mac ca kraym sa rjayogyn bahn npa 01,151.052d@094_0020 merumandarasakn svararatnaparicchadn 01,151.052d@094_0021 drupada ca dhanu citra durnma kitvarai 01,151.052d@094_0022 kraym sa ulkrtham arjunasya didkay 01,151.052d@094_0023 matsyayantra ca ktavn dre varapariktam 01,151.052d@094_0024 anena dhanu yo vai areema jalecaram 01,151.052d@094_0025 ptayiyati yo jy pcl sv kariyati 01,151.052d@094_0026 itas tad utsavadina sampe vartate dvij 01,151.052d@094_0027 rjno rjaputr ca pthivy ye vilsina 01,151.052d@094_0028 praynti ca tath vipr stamgadhabandina 01,151.052d@094_0029 aha tadutsava drau ymi dravyrjanya ca 01,151.052d@094_0030 bhavat gamane buddhi prayatadhva dvijottam 01,151.052d@094_0031 iti va sarvam khyta yathda yathrutam 01,151.052d@095=0000 brhmaa 01,151.052d@095=0074 vaiapyana 01,151.052d@095_0001 rutv jatughe vtta brhma sapurohit 01,151.052d@095_0002 pclarja drupadam ida vacanam abruvan 01,151.052d@095_0003 dhrtarr sahmty mantrayitv parasparam 01,151.052d@095_0004 pavn vinya mati cakru sudukarm 01,151.052d@095_0005 duryodhanena prahita purocana iti ruta 01,151.052d@095_0006 vravatam sdya ktv jatugha mahat 01,151.052d@095_0007 tasmin ghe suvivastn pavn pthay saha 01,151.052d@095_0008 ardhartre mahrja dagdhavn sa purocana 01,151.052d@095_0009 agnin tu svayam api dagdha kudro nasavat 01,151.052d@095_0010 etac chrutv tu saho dhtarra sabndhava 01,151.052d@095_0011 rutv tu pavn dagdhn dhtarro 'mbiksuta 01,151.052d@095_0012 alpaoka prahtm asa vidura tad 01,151.052d@095_0013 pavn mahprja kuru piodakakriym 01,151.052d@095_0014 etvad uktv karuo dhtarras tu mria 01,151.052d@095_0015 adya pur mta katta pavn vinane 01,151.052d@095_0016 aho vidhivad eva gats te yamasdanam 01,151.052d@095_0017 ity uktv prrudat tatra dhtarra sasaubala 01,151.052d@095_0018 rutv bhmea vidhivat ktavn aurdhvadehikam 01,151.052d@095_0019 pavn vinya kta karma durtman 01,151.052d@095_0020 eva kryasya kart tu na do na ruta pur 01,151.052d@095_0021 etad vtta mahrja pavn prati na rutam 01,151.052d@095_0022 rutv tu vacana te yajaseno mahmati 01,151.052d@095_0023 yath tajjanaka oced aurasasya vinane 01,151.052d@095_0024 tathtapyata pcla pavn vinane 01,151.052d@095_0025 samhya praktaya sahit sarvabndhavai 01,151.052d@095_0026 kruyd eva pcla provceda vacas tad 01,151.052d@095_0027 aho rpam aho dhairyam aho vrya ca ikitam 01,151.052d@095_0028 cintaymi divrtram arjuna prati bndhav 01,151.052d@095_0029 bhrtbhi sahito mtr so 'dahyata hutane 01,151.052d@095_0030 kim caryam ito loke klo hi duratikrama 01,151.052d@095_0031 mithypratijo lokeu ki vadiymi spratam 01,151.052d@095_0032 antargatena dukhena dahyamno divniam 01,151.052d@095_0033 yjopayjau satktya ycitau tu maynagh 01,151.052d@095_0034 bhradvjasya hantra dev cpy arjunasya vai 01,151.052d@095_0035 lokas tad veda yac caiva tath yjena na rutam 01,151.052d@095_0036 yjena putrakmya hutv cotpditv ubhau 01,151.052d@095_0037 dhadyumna ca k ca mama tuikarv ubhau 01,151.052d@095_0038 ki kariymi te na pav pthay saha 01,151.052d@095_0039 ity evam uktv pcla uoca paramtura 01,151.052d@095_0040 dv ocantam atyartha pcla cedam abravt 01,151.052d@095_0041 purodh satvasapanna samyag vidyvieavn 01,151.052d@095_0042 vddhnusane yukt pav dharmacria 01,151.052d@095_0043 td na vinayanti naiva ynti parbhavam 01,151.052d@095_0044 may dam ida satya u tva manujdhipa 01,151.052d@095_0045 brhmaai kathita satya vedeu ca may rutam 01,151.052d@095_0046 bhaspatimatentha paulomypi pur rutam 01,151.052d@095_0047 naa indro bisagranthym uparuty visarjita 01,151.052d@095_0048 uparutir mahrja pavrthe may rut 01,151.052d@095_0049 yatra v tatra jvanti pavs te na saaya 01,151.052d@095_0050 may dni ligni ihaivaiyanti pav 01,151.052d@095_0051 yan nimittam ihynti tac chruuva nardhipa 01,151.052d@095_0052 svayavara katriy kanydne pradarita 01,151.052d@095_0053 svayavaras tu nagare ghuyat rjasattama 01,151.052d@095_0054 yatra v nivasantas te pav pthay saha 01,151.052d@095_0055 drasth v sampasth svargasth vpi pav 01,151.052d@095_0056 rutv svayavara rjan sameyanti na saaya 01,151.052d@095_0057 tasmt svayavaro rjan ghuyat m cira kth 01,151.052d@095_0058 rutv purohitenokta pcla prtims tad 01,151.052d@095_0059 ghoaym sa nagare draupadys tu svayavaram 01,151.052d@095_0060 puyamse tu rohiy uklapake ubhe tithau 01,151.052d@095_0061 divasai pacasaptaty bhaviyati svayavara 01,151.052d@095_0062 devagandharvayak ca aya ca tapodhan 01,151.052d@095_0063 svayavara draukm gacchanty eva na saaya 01,151.052d@095_0064 tava putr mahtmno darany vieata 01,151.052d@095_0065 yadcchay tu pcl gacched v madhyama patim 01,151.052d@095_0066 ko hi jnti lokeu prajpatividhi ubham 01,151.052d@095_0067 tasmt saputr gaccheth brhmai yadi rocate 01,151.052d@095_0068 nityakla subhiks te pcls tu tapodhane 01,151.052d@095_0069 yajasenas tu rjsau brahmaya satyasagara 01,151.052d@095_0070 brahmay ngar sarve brhma ctithipriy 01,151.052d@095_0071 nityakla pradsyanti gantm aycitam 01,151.052d@095_0072 aha ca tatra gacchmi mamaibhi saha iyakai 01,151.052d@095_0073 ekasrth praytsmo brhmay yadi rocate 01,151.052d@095_0074 etvad uktv vacana brhmao virarma ha 01,152.001 vaiapyana uvca 01,152.001*1657_01 tata sa bhagnaprvgo naditv bhairava ravam 01,152.001*1657_02 ailarjapratko gatsur abhavad baka 01,152.001a tena abdena vitrasto janas tasytha rakasa 01,152.001c nipapta ghd rjan sahaiva paricribhi 01,152.001d*1658_01 tatas tu nihata dv rkasendra mahbalam 01,152.001d*1658_02 bk paramasatrast bhma araam yayu 01,152.001d*1659_01 bakasya paricrak 01,152.001d*1659_02 rmodynacaityasth kudradevlayrit 01,152.001d*1659_03 bhma dv auryari 01,152.002a tn bhtn vigatajnn bhma praharat vara 01,152.002c sntvaym sa balavn samaye ca nyaveayat 01,152.003a na hisy mnu bhyo yumbhir iha karhi cit 01,152.003c hisat hi vadha ghram evam eva bhaved iti 01,152.004a tasya tad vacana rutv tni raksi bhrata 01,152.004c evam astv iti ta prhur jaghu samaya ca tam 01,152.004d*1660_01 sagaas tu bakabhrt pramat pava tad 01,152.004d*1661_01 tatpuropavanodynacaityrmn visjya te 01,152.004d*1661_02 bibhtakakapitthrkaplakalmaliknanam 01,152.004d*1661_03 prapedire bhayatrast bhmasdhvasaktar 01,152.004d*1662_01 yamuntram utsjya prapede pitknanam 01,152.005a tata prabhti raksi tatra saumyni bhrata 01,152.005c nagare pratyadyanta narair nagaravsibhi 01,152.006a tato bhimas tam dya gatsu purudakam 01,152.006b*1663_01 nikaranetra nirjihva nisaja kahapant 01,152.006b*1663_02 kurvanta bahudh ce sa nardam akarata 01,152.006b*1663_03 sa eva rkaso nna punar yti na purm 01,152.006b*1663_04 sablavddh puru iti bht pradudruvu 01,152.006b*1664_01 cchidya bh pdau ca ira ca sa vkodara 01,152.006b*1664_02 dvreu caturu kiptv punar gt sa mruti 01,152.006c dvradee vinikipya jagmnupalakita 01,152.006d*1665_01 dv bhmabaloddhta baka vinihata tad 01,152.006d*1665_02 jtayo 'sya bhayodvign pratijagmus tatas tata 01,152.007a tata sa bhmas ta hatv gatv brhmaavema tat 01,152.007b*1666_01 balvardau ca akaa brhmaya nyavedayat 01,152.007b*1667_01 tm antargha gacchety abhidhya dvijottamam 01,152.007b*1667_02 mtbhrtsamaka ca gatv ayanam etya ca 01,152.007c cacake yathvtta rja sarvam aeata 01,152.007d*1668_01 aito 'smy adya janani tptir me daavrik 01,152.008a tato nar vinikrnt nagart klyam eva tu 01,152.008c dadur nihata bhmau rkasa rudhirokitam 01,152.009a tam adrikasada vinikra bhayvaham 01,152.009b*1669_01 dv saharomo babhvus tatra ngar 01,152.009c ekacakr tato gatv pravtti pradadu pare 01,152.010a tata sahasrao rjan nar nagaravsina 01,152.010c tatrjagmur baka drau sastrvddhakumrak 01,152.010d*1670_01 dadus te baka sarve viirapipdakam 01,152.010d*1670_02 nigavka nirgulma vinikra giri yath 01,152.011a tatas te vismit sarve karma dvtimnuam 01,152.011b*1671_01 vismayotphullanayans tarjanysaktansik 01,152.011c daivatny arcay cakru sarva eva vi pate 01,152.012a tata pragaaym su kasya vro 'dya bhojane 01,152.012c jtv cgamya ta vipra papracchu sarva eva tat 01,152.013a eva pas tu bahuo rakama ca pavn 01,152.013c uvca ngarn sarvn ida viprarabhas tad 01,152.014a jpita mm aane rudanta saha bandhubhi 01,152.014c dadara brhmaa ka cin mantrasiddho mahbala 01,152.014d*1672_01 adya te rkaso vra prvedyur jpito mama 01,152.014d*1672_02 grmasdhraenaiva scakena puraukasa 01,152.015a paripcchya sa m prva pariklea purasya ca 01,152.015c abravd brhmaareha vsya prahasann iva 01,152.016a prpayiymy aha tasmai idam anna durtmane 01,152.016c mannimitta bhaya cpi na kryam iti vryavn 01,152.017a sa tadannam updya gato bakavana prati 01,152.017c tena nna bhaved etat karma lokahita ktam 01,152.018a tatas te brhma sarve katriy ca suvismit 01,152.018c vaiy dr ca mudit cakrur brahmamaha tad 01,152.019a tato jnapad sarve jagmur nagara prati 01,152.019c tad adbhutatama drau prths tatraiva cvasan 01,152.019d*1673_01 rutv bakavadha yas tu vcaka pjayen nara 01,152.019d*1673_02 tasya vae 'pi rjendra na rkasabhaya bhavet 01,152.019d*1673_03 nayanti atravas tasya upasargs tathaiva ca 01,152.019d*1673_04 mahat puyam avpnoti rutv bhmaparkramam 01,152.019d*1674_01 vetrakyaghe sarve parivrya vkodaram 01,152.019d*1674_02 vismayd abhyagacchanta bhma bhmaparkramam 01,152.019d*1674_03 na vai na sabhavet sarva brhmaeu mahtmasu 01,152.019d*1674_04 iti satktya ta paur parivavru samantata 01,152.019d*1674_05 aya trt hi na sarvn piteva paramrthata 01,152.019d*1674_06 asya urava pdau paricarya upsmahe 01,152.019d*1674_07 paumad dadhimac cnna para bhaktam upharan 01,152.019d*1674_08 tasmin hate te puru bht samanubodhan 01,152.019d*1674_09 tata saprdravan prth saha mtr paratap 01,152.019d*1674_10 gacchann ekacakr te pav saitavrat 01,152.019d*1674_11 vaidikdhyayane yukt jail brahmacria 01,152.019d*1674_12 avasas te ca tatrpi brhmaasya niveane 01,152.019d*1674_13 mtr sahaikacakry drghakla sahoit 01,153.001 janamejaya uvca 01,153.001a te tath puruavyghr nihatya bakarkasam 01,153.001c ata rdhva tato brahman kim akurvata pav 01,153.002 vaiapyana uvca 01,153.002a tatraiva nyavasan rjan nihatya bakarkasam 01,153.002c adhyn para brahma brhmaasya niveane 01,153.003a tata katipayhasya brhmaa saitavrata 01,153.003c pratirayrtha tad vema brhmaasyjagma ha 01,153.004a sa samyak pjayitv ta vidvn viprarabhas tad 01,153.004c dadau pratiraya tasmai sad sarvtithivrat 01,153.005a tatas te pav sarve saha kunty nararabh 01,153.005c ups cakrire vipra kathayna kaths tad 01,153.006a kathaym sa den sa trthni vividhni ca 01,153.006c rj ca vividh cary puri vividhni ca 01,153.007a sa tatrkathayad vipra kathnte janamejaya 01,153.007c pclev adbhutkra yjaseny svayavaram 01,153.008a dhadyumnasya cotpattim utpatti ca ikhaina 01,153.008c ayonijatva ky drupadasya mahmakhe 01,153.009a tad adbhutatama rutv loke tasya mahtmana 01,153.009c vistareaiva papracchu kath t puruarabh 01,153.010a katha drupadaputrasya dhadyumnasya pvakt 01,153.010c vedimadhyc ca ky sabhava katham adbhuta 01,153.011a katha dron mahevst sarvy astry aikata 01,153.011b*1675_01 dhadyumno mahevsa katha droasya mtyuda 01,153.011c katha priyasakhyau tau bhinnau kasya ktena ca 01,153.012a eva tai codito rjan sa vipra puruarabhai 01,153.012c kathaym sa tat sarva draupadsabhava tad 01,154.001 brhmaa uvca 01,154.001a gagdvra prati mahn babhvarir mahtap 01,154.001c bharadvjo mahprja satata saitavrata 01,154.002a so 'bhiektu gato gag prvam evgat satm 01,154.002c dadarpsarasa tatra ghtcm plutm i 01,154.003a tasy vyur nadtre vasana vyaharat tad 01,154.003c apakmbar dv tm i cakame tata 01,154.004a tasy sasaktamanasa kaumrabrahmacria 01,154.004b*1676_01 payato yonisasthnam anyvayavasauhavam 01,154.004c hasya reta caskanda tad ir droa dadhe 01,154.005a tata samabhavad droa kumras tasya dhmata 01,154.005c adhyaga sa ved ca vedgni ca sarvaa 01,154.006a bharadvjasya tu sakh pato nma prthiva 01,154.006c tasypi drupado nma tad samabhavat suta 01,154.007a sa nityam rama gatv droena saha prata 01,154.007c cikrdhyayana caiva cakra katriyarabha 01,154.008a tatas tu pate 'tte sa rj drupado 'bhavat 01,154.008c droo 'pi rma urva ditsanta vasu sarvaa 01,154.009a vana tu prasthita rma bharadvjasuto 'bravt 01,154.009c gata vittakma m viddhi droa dvijarabha 01,154.010 rma uvca 01,154.010a arramtram evdya mayedam avaeitam 01,154.010c astri v arra v brahmann anyatara vu 01,154.011 droa uvca 01,154.011a astri caiva sarvi te sahram eva ca 01,154.011c prayoga caiva sarve dtum arhati me bhavn 01,154.012 brhmaa uvca 01,154.012a tathety uktv tatas tasmai pradadau bhgunandana 01,154.012c pratighya tato droa ktaktyo 'bhavat tad 01,154.013a saprahaman cpi rmt paramasamatam 01,154.013c brahmstra samanuprpya narev abhyadhiko 'bhavat 01,154.014a tato drupadam sdya bhradvja pratpavn 01,154.014c abravt puruavyghra sakhya viddhi mm iti 01,154.015 drupada uvca 01,154.015a nrotriya rotriyasya nrath rathina sakh 01,154.015c nrj prthivasypi sakhiprva kim iyate 01,154.015d*1677_01 yayor eva sama vitta yayor eva sama rutam 01,154.015d*1677_02 tayor vivha sakhya ca na tu puavipuayo 01,154.016 brhmaa uvca 01,154.016a sa vinicitya manas pclya prati buddhimn 01,154.016c jagma kurumukhyn nagara ngashvayam 01,154.017a tasmai pautrn samdya vasni vividhni ca 01,154.017c prptya pradadau bhma iyn droya dhmate 01,154.018a droa iys tata sarvn ida vacanam abravt 01,154.018c samnya tad vidvn drupadasysukhya vai 01,154.018d*1678=00 droa 01,154.018d*1678_01 guruuraa caiva tathaiva gurudakim 01,154.019a cryavetana ki cid dhdi saparivartate 01,154.019c ktstrais tat pradeya syt tad ta vadatnagh 01,154.019d*1679_01 so 'rjunapramukhair uktas tathstv iti gurus tad 01,154.019d*1680_01 tathety uktv ca ta prtha pdau jagrha buddhimn 01,154.019d*1681_01 vidynikrayaja vitta ki deya brhi me guro 01,154.020a yad ca pav sarve ktstr ktaniram 01,154.020c tato droo 'bravd bhyo vetanrtham ida vaca 01,154.021a prato drupado nma chatravaty narevara 01,154.021c tasypakya tad rjya mama ghra pradyatm 01,154.021d*1682_01 dhrtarrai ca sahit pcln pav yayu 01,154.021d*1682_02 yajasenena sagamya karaduryodhandaya 01,154.021d*1682_03 nirjit sanyavartanta tathnye katriyarabh 01,154.022a tata pusut paca nirjitya drupada yudhi 01,154.022c droya daraym sur baddhv sasaciva tad 01,154.022d*1683_01 mahendra iva durdharo mahendra iva dnavam 01,154.022d*1683_02 mahendraputra pcla jitavn arjunas tad 01,154.022d*1683_03 ta dv tu mahvrya phalgunasymitaujasa 01,154.022d*1683_04 vyasmayanta jan sarve yajasenasya bndhav 01,154.022d*1683_05 nsty arjunasamo vrye rjaputra iti bruvan 01,154.023 droa uvca 01,154.023a prrthaymi tvay sakhya punar eva nardhipa 01,154.023c arj kila no rja sakh bhavitum arhati 01,154.024a ata prayatita rjye yajasena may tava 01,154.024c rjsi dakie kle bhgrathyham uttare 01,154.024d*1684_01 tatheti drupadenokte vacane dvijasattama 01,154.024d*1684_02 sapjya drupada droo preaym sa tattvavit 01,154.024d*1685_01 kanykubje ca kmpilye vaseths tva narottama 01,154.024d*1685_02 brhmaai sahito rjann ahicchatre vasmy aham 01,154.025 brhmaa uvca 01,154.025a asatkra sa sumahn muhrtam api tasya tu 01,154.025c na vyeti hdayd rjo durman sa ko 'bhavat 01,154.025d*1686_01 evam ukto hi pclyo bhradvjena dhmat 01,154.025d*1686_02 uvcstravid reho droa brhmaasattamam 01,154.025d*1686_03 eva bhavatu bhadra te bhradvja mahmate 01,154.025d*1686_04 sakhya tad eva bhavatu avad yad abhimanyase 01,154.025d*1686_05 evam anyonyam uktv tau ktv sakhyam anuttamam 01,154.025d*1686_06 jagmatur droapclyau yathgatam aridamau 01,154.025d*1687_01 niamya tasya vacana ktv manasi durman 01,155.001 brhmaa uvca 01,155.001a amar drupado rj karmasiddhn dvijarabhn 01,155.001b*1688_01 droena vaira drupado na suvpa smaras tad 01,155.001c anvicchan paricakrma brhmavasathn bahn 01,155.002a putrajanma parpsan vai okopahatacetana 01,155.002c nsti reha mampatyam iti nityam acintayat 01,155.003a jtn putrn sa nirvedd dhig bandhn iti cbravt 01,155.003c nivsaparama csd droa praticikray 01,155.004a prabhva vinaya ik droasya caritni ca 01,155.004c ktrea ca balensya cintayan nnvapadyata 01,155.004e pratikartu npareho yatamno 'pi bhrata 01,155.005a abhita so 'tha kalm gagkle paribhraman 01,155.005c brhmavasatha puyam sasda mahpati 01,155.006a tatra nsntaka ka cin na csd avrat dvija 01,155.006c tathaiva nmahbhga so 'payat saitavratau 01,155.007a yjopayjau brahmar myantau pattmaja 01,155.007c sahitdhyayane yuktau gotrata cpi kyapau 01,155.008a trae yuktarpau tau brhmav isattamau 01,155.008c sa tv mantraym sa sarvakmair atandrita 01,155.009a buddhv tayor bala buddhi kanysam upahvare 01,155.009c prapede chandayan kmair upayja dhtavratam 01,155.010a pdaurae yukta priyavk sarvakmada 01,155.010c arhayitv yathnyyam upayjam uvca sa 01,155.011a yena me karma brahman putra syd droamtyave 01,155.011b*1689_01 arjunasya tath bhry bhaved v varavarin 01,155.011c upayja kte tasmin gav dtsmi te 'rbudam 01,155.012a yad v te 'nyad dvijareha manasa supriya bhavet 01,155.012c sarva tat te pradtha na hi me 'sty atra saaya 01,155.013a ity ukto nham ity eva tam i pratyuvca ha 01,155.013c rdhayiyan drupada sa ta paryacarat puna 01,155.014a tata savatsarasynte drupada sa dvijottama 01,155.014c upayjo 'bravd rjan kle madhuray gir 01,155.015a jyeho bhrt mamghd vicaran vananirjhare 01,155.015c aparijtaaucy bhmau nipatita phalam 01,155.016a tad apayam aha bhrtur aspratam anuvrajan 01,155.016c vimara sakardne nya kuryt katha cana 01,155.017a dv phalasya npayad do ye 'synubandhik 01,155.017c vivinakti na auca ya so 'nyatrpi katha bhavet 01,155.018a sahitdhyayana kurvan vasan gurukule ca ya 01,155.018c bhaikam ucchiam anye bhukte cpi sad sad 01,155.018e krtayan guam annnm agh ca puna puna 01,155.019a tam aha phalrthina manye bhrtara tarkacaku 01,155.019c ta vai gacchasva npate sa tv sayjayiyati 01,155.020a jugupsamno npatir manaseda vicintayan 01,155.020c upayjavaca rutv npati sarvadharmavit 01,155.020e abhisapjya pjrham i yjam uvca ha 01,155.021a ayutni dadny aau gav yjaya m vibho 01,155.021c droavairbhisatapta tva hldayitum arhasi 01,155.022a sa hi brahmavid reho brahmstre cpy anuttama 01,155.022c tasmd droa parjain m vai sa sakhivigrahe 01,155.023a katriyo nsti tulyo 'sya pthivy ka cid agra 01,155.023c kauravcryamukhyasya bhradvjasya dhmata 01,155.024a droasya arajlni pridehahari ca 01,155.024c aaratni dhanu csya dyate 'pratima mahat 01,155.025a sa hi brhmaavegena ktra vegam asaayam 01,155.025c pratihanti mahevso bhradvjo mahman 01,155.026a katrocchedya vihito jmadagnya ivsthita 01,155.026c tasya hy astrabala ghoram aprasahya narair bhuvi 01,155.027a brhmam uccrayas tejo huthutir ivnala 01,155.027c sametya sa dahaty jau katra brahmapurasara 01,155.027e brahmakatre ca vihite brahmatejo viiyate 01,155.028a so 'ha katrabald dhno brahmateja prapedivn 01,155.028c drod viiam sdya bhavanta brahmavittamam 01,155.029a drontakam aha putra labheya yudhi durjayam 01,155.029c tat karma kuru me yja nirvapmy arbuda gavm 01,155.030a tathety uktv tu ta yjo yjyrtham upakalpayat 01,155.030c gurvartha iti ckmam upayjam acodayat 01,155.030d*1690_01 yjas tu yajat reho havyavham atarpayat 01,155.030e yjo droavinya pratijaje tath ca sa 01,155.030f*1691_01 po snurtha kany ca bhaved iti matir mama 01,155.030f*1692_01 tathety uktv tu ta rja putrakmyam rabhat 01,155.031a tatas tasya narendrasya upayjo mahtap 01,155.031c cakhyau karma vaitna tad putraphalya vai 01,155.031d*1693_01 yathokta kalpaym sa rj viprea ta kratum 01,155.032a sa ca putro mahvryo mahtej mahbala 01,155.032c iyate yadvidho rjan bhavit te tathvidha 01,155.033a bhradvjasya hantra so 'bhisadhya bhmipa 01,155.033c jahre tat tath sarva drupada karmasiddhaye 01,155.034a yjas tu havanasynte devm hvpayat tad 01,155.034c praihi m rji pati mithuna tvm upasthitam 01,155.034d*1694_01 kumra ca kumr ca pativaavivddhaye 01,155.035 devy uvca 01,155.035a avalipta me mukha brahman puyn gandhn bibharmi ca 01,155.035c sutrthenoparuddhsmi tiha yja mama priye 01,155.035d*1695_01 rj caivam abhihito yjo rjm uvca ha 01,155.035d*1695_02 tat sarva sahamna ca brahmatejonidhi svayam 01,155.036 yja uvca 01,155.036a yjena rapita havyam upayjena mantritam 01,155.036c katha kma na sadadhyt s tva vipraihi tiha v 01,155.037 brhmaa uvca 01,155.037a evam ukte tu yjena hute havii saskte 01,155.037c uttasthau pvakt tasmt kumro devasanibha 01,155.038a jvlvaro ghorarpa kir varma cottamam 01,155.038c bibhrat sakhaga saaro dhanumn vinadan muhu 01,155.039a so 'dhyrohad rathavara tena ca prayayau tad 01,155.039c tata praedu pcl prah sdhu sdhv iti 01,155.039d*1696_01 harvis tata caitn neya sehe vasudhar 01,155.040a bhaypaho rjaputra pcln yaaskara 01,155.040c rja okpaho jta ea droavadhya vai 01,155.040e ity uvca mahad bhtam adya khecara tad 01,155.041a kumr cpi pcl vedimadhyt samutthit 01,155.041c subhag daranyg vedimadhy manoram 01,155.042a ym padmapalk nlakucitamrdhaj 01,155.042b*1697_01 tmratuganakh subhr crupnapayodhar 01,155.042c mnua vigraha ktv skd amaravarin 01,155.043a nlotpalasamo gandho yasy krot pravyati 01,155.043c y bibharti para rpa yasy nsty upam bhuvi 01,155.043d*1698_01 devadnavayakm psit devarpi 01,155.043d*1699_01 sad puputrasya arjunasyeti bhrata 01,155.043d*1699_02 cu prahamanaso rjabhaktipuraskt 01,155.044a t cpi jt suro vg uvcarri 01,155.044c sarvayoidvar k kaya katra ninati 01,155.045a surakryam iya kle kariyati sumadhyam 01,155.045c asy heto katriy mahad utpatsyate bhayam 01,155.046a tac chrutv sarvapcl praedu sihasaghavat 01,155.046b*1700_01 pclarjas t dv hard ary avartayat 01,155.046b*1700_02 parivajya sut k snu por iti bruvan 01,155.046b*1700_03 akam ropya pcl rj haram avpa sa 01,155.046c na caitn harasapn iya sehe vasudhar 01,155.047a tau dv pat yja prapede vai sutrthin 01,155.047c na vai mad any janan jnytm imv iti 01,155.048a tathety uvca t yjo rja priyacikray 01,155.048c tayo ca nman cakrur dvij sapramnas 01,155.049a dhatvd atidhutvd dharmd dyutsabhavd api 01,155.049c dhadyumna kumro 'ya drupadasya bhavatv iti 01,155.050a kety evbruvan k kbht s hi varata 01,155.050b*1701_01 niaakarad bhme rasc ca havio 'bhavat 01,155.050c tath tan mithuna jaje drupadasya mahmakhe 01,155.050d*1702_01 kriysu caiva sarvsu ktavn drupadena ha 01,155.050d*1702_02 vaidikdhyayane pra dhadyumno gata param 01,155.050d*1703_01 dhadyumnas tu pcln sihandena ndayan 01,155.050d*1703_02 so 'dhyrohad rathavara tena saprayayau gham 01,155.050d*1703_03 k ca ibik prpya pravivea niveanam 01,155.051a dhadyumna tu pclyam nya sva viveanam 01,155.051b*1704_01 droa sapjaym sa sakhyu putram udradh 01,155.051b*1705_01 droa sapjya vidhivad gurur ity eva dharmata 01,155.051b*1705_02 paridya tu ta iya dhadyumna tu somaka 01,155.051b*1705_03 aho rja prasdeti prbruvan priyavdina 01,155.051b*1705_04 mahprabhvo brahmarir jtv tasya ca sabhavam 01,155.051c upkarod astrahetor bhradvja pratpavn 01,155.052a amokaya daiva hi bhvi matv mahmati 01,155.052c tath tat ktavn droa tmakrty anurakat 01,155.052d*1706_01 sarvstri sa tu kipram ptavn damtrata 01,156.001 vaiapyana uvca 01,156.001a etac chrutv tu kauntey alyaviddh ivbhavan 01,156.001a*1707_01 . . . . . . . . pav bharatarabha 01,156.001a*1707_02 manas draupad jagmur anagaarapit 01,156.001a*1707_03 tatas t rajan rjan . . . . . . . . 01,156.001c sarve csvasthamanaso babhvus te mahrath 01,156.002a tata kunt sutn dv vibhrntn gatacetasa 01,156.002c yudhihiram uvceda vacana satyavdin 01,156.003a cirartroit smeha brhmaasya niveane 01,156.003c ramam pure ramye labdhabhaik yudhihira 01,156.004a ynha ramayni vanny upavanni ca 01,156.004c sarvi tni dni puna punar aridama 01,156.005a punar dni tny eva prayanti na nas tath 01,156.005c bhaika ca na tath vra labhyate kurunandana 01,156.006a te vaya sdhu pcln gacchma yadi manyase 01,156.006c aprvadarana tta ramaya bhaviyati 01,156.007a subhik caiva pcl ryante atrukarana 01,156.007c yajasena ca rjsau brahmaya iti uruma 01,156.008a ekatra ciravso hi kamo na ca mato mama 01,156.008c te tatra sdhu gacchmo yadi tva putra manyase 01,156.009 yudhihira uvca 01,156.009a bhavaty yan mata krya tad asmka para hitam 01,156.009c anujs tu na jnmi gaccheyur neti v puna 01,156.010 vaiapyana uvca 01,156.010a tata kunt bhmasenam arjuna yamajau tath 01,156.010c uvca gamana te ca tathety evbruvas tad 01,156.011a tata mantrya ta vipra kunt rjan sutai saha 01,156.011c pratasthe nagar ramy drupadasya mahtmana 01,157.001 vaiapyana uvca 01,157.001a vasatsu teu pracchanna paveu mahtmasu 01,157.001c jagmtha tn drau vysa satyavatsuta 01,157.002a tam gatam abhiprekya pratyudgamya paratap 01,157.002c praipatybhivdyaina tasthu prjalayas tad 01,157.003a samanujpya tn sarvn snn munir abravt 01,157.003c prasanna pjita prthai prtiprvam ida vaca 01,157.004a api dharmea vartadhva strea ca paratap 01,157.004c api vipreu va pj pjrheu na hyate 01,157.005a atha dharmrthavad vkyam uktv sa bhagavn i 01,157.005c vicitr ca kaths ts t punar evedam abravt 01,157.006a st tapovane k cid e kany mahtmana 01,157.006c vilagnamadhy suro subhr sarvagunvit 01,157.007a karmabhi svaktai s tu durbhag samapadyata 01,157.007c ndhyagacchat pati s tu kany rpavat sat 01,157.008a tapas taptum athrebhe patyartham asukh tata 01,157.008c toaym sa tapas s kilogrea akaram 01,157.009a tasy sa bhagavs tuas tm uvca tapasvinm 01,157.009c vara varaya bhadra te varado 'smti bhmini 01,157.010a athevaram uvcedam tmana s vaco hitam 01,157.010c pati sarvaguopetam icchmti puna puna 01,157.011a tm atha pratyuvcedam no vadat vara 01,157.011c paca te patayo bhadre bhaviyantti akara 01,157.011d*1708_01 evam ukt tata kany deva varadam abravt 01,157.012a pratibruvantm eka me pati dehti akaram 01,157.012c punar evbravd deva ida vacanam uttamam 01,157.013a pacaktvas tvay ukta pati dehty aha puna 01,157.013c deham anya gatys te yathokta tad bhaviyati 01,157.014a drupadasya kule jt kany s devarpi 01,157.014c nirdi bhavat patn k praty anindit 01,157.015a pclanagara tasmt praviadhva mahbal 01,157.015c sukhinas tm anuprpya bhaviyatha na saaya 01,157.015d*1709_01 rjya caivgata prth indraprastha praviya ha 01,157.016a evam uktv mahbhga pavn pitmaha 01,157.016c prthn mantrya kunt ca prtihata mahtap 01,157.016d@096=0000 vaiapyana 01,157.016d@096=0005 yudhihira 01,157.016d@096=0009 brhma 01,157.016d@096=0039 yudhihira 01,157.016d@096_0001 te prayt naravyghr mtr saha paratap 01,157.016d@096_0002 brhman gacchato 'payan pcln sagan bahn 01,157.016d@096_0003 atha te brhma cu pavn dharmacria 01,157.016d@096_0004 kva bhavanto gamiyanti kuto vgacchateti ha 01,157.016d@096_0005 praytn ekacakry sodaryn devadarina 01,157.016d@096_0006 bhavanto no 'bhijnantu sahitn mtcria 01,157.016d@096_0007 gacchato nas tu pcln drupadasya pur prati 01,157.016d@096_0008 icchmo bhavato jtu mahat kauthala hi na 01,157.016d@096_0009 ekasrtha prayt sma vayam apy atra gmina 01,157.016d@096_0010 tatrpy adbhutasaka utsavo bhavit mahn 01,157.016d@096_0011 tatas tu yajasenasya drupadasya mahtmana 01,157.016d@096_0012 ysv ayonij kany sthsyate s svayavare 01,157.016d@096_0013 daranynavadyg sukumr yaasvin 01,157.016d@096_0014 dhadyumnasya bhagin droaatro pratpina 01,157.016d@096_0015 jto ya pvakc chra saara saarsana 01,157.016d@096_0016 susamiddhn mahbhga somakn mahratha 01,157.016d@096_0017 tasmin sajyamne ca vg uvcarri 01,157.016d@096_0018 ea mtyu ca iya ca bhradvjasya jyate 01,157.016d@096_0019 svas tasya tu vedy ca jt tasmin mahmakhe 01,157.016d@096_0020 strratnam asitpg ym nlotpala yath 01,157.016d@096_0021 t yajasenasya sut draupad paramastriyam 01,157.016d@096_0022 gacchmas tatra vai drau ta caivsy svayavaram 01,157.016d@096_0023 rjno rjaputr ca yajvno bhridaki 01,157.016d@096_0024 svdhyyavanta ucayo mahtmno dhtavrat 01,157.016d@096_0025 taru darany ca balavanto dursad 01,157.016d@096_0026 mahrath ktstr ca sameyantha bhmip 01,157.016d@096_0027 te tatra vividha dna vijayrthe narevar 01,157.016d@096_0028 pradsyanti dhana g ca bhakya bhojya ca sarvaa 01,157.016d@096_0029 pratilabhya ca tat sarva dv k svayavare 01,157.016d@096_0030 ya ca s katriya rage kumr varayiyati 01,157.016d@096_0031 na vaitlik caiva nartak stamgadh 01,157.016d@096_0032 niyodhak ca deebhya sameyanti mahbal 01,157.016d@096_0033 etat kauthala tatra dv vai pratighya ca 01,157.016d@096_0034 sahsmbhir mahtmno mtr saha nivartsyatha 01,157.016d@096_0035 darany ca va sarvn ekarpn avasthitn 01,157.016d@096_0036 samkya k varayet sagatynyatama patim 01,157.016d@096_0037 ayam eka ca vo bhrt daranyo mahbhuja 01,157.016d@096_0038 niyudhyamno vijayet sagaty dravia mahat 01,157.016d@096_0039 parama bho gamiymo drau tatra svayavaram 01,157.016d@096_0040 draupad yajasenasya kany tasys tathotsavam 01,158.001 vaiapyana uvca 01,158.001*1710_01 gate bhagavati vyse pav hamnas 01,158.001a te pratasthu purasktya mtara puruarabh 01,158.001b*1711_01 mantrya brhmaa prvam abhivdynumnya ca 01,158.001c samair udamukhair mrgair yathoddia paratap 01,158.002a te gacchantas tv ahortra trtha somaravyaam 01,158.002a*1712_01 . . . . . . . . pclanagara prati 01,158.002a*1712_02 abhyjagmur lokanad gag bhgrath prati 01,158.002a*1712_03 candrstamayavelym ardhartre samgame 01,158.002a*1712_04 vri caivnumajjanta . . . . . . . . 01,158.002c sedu puruavyghr gagy punandan 01,158.003a ulmuka tu samudyamya tem agre dhanajaya 01,158.003c prakrtha yayau tatra rakrtha ca mahya 01,158.004a tatra gagjale ramye vivikte krayan striya 01,158.004c ryur gandharvarja sma jalakrm upgata 01,158.005a abda te sa urva nad samupasarpatm 01,158.005c tena abdena cvia cukrodha balavad bal 01,158.006a sa dv pavs tatra saha mtr paratapn 01,158.006c visphrayan dhanur ghoram ida vacanam abravt 01,158.007a sadhy sarajyate ghor prvartrgameu y 01,158.007c atibhis truair hna ta muhrta pracakate 01,158.008a vihita kmacr yakagandharvarakasm 01,158.008c eam anyan manuy kmacram iha smtam 01,158.009a lobht pracra caratas tsu velsu vai narn 01,158.009c upakrnt nighmo rkasai saha blin 01,158.010a tato rtrau prpnuvato jala brahmavido jan 01,158.010c garhayanti narn sarvn balasthn npatn api 01,158.011a rt tihata m mahya sampam upasarpata 01,158.011c kasmn m nbhijnta prpta bhgrathjalam 01,158.012a agrapara gandharva vitta m svabalrayam 01,158.012c aha hi mn ceryu ca kuberasya priya sakh 01,158.013a agraparam iti ca khyata vanam ida mama 01,158.013c anu gag ca vk ca citra yatra vasmy aham 01,158.014a na kuap gio v na dev na ca mnu 01,158.014c ida samupasarpanti tat ki samupasarpatha 01,158.015 arjuna uvca 01,158.015a samudre himavatprve nadym asy ca durmate 01,158.015c rtrv ahani sadhau ca kasya kpta parigraha 01,158.015d*1713_01 bhukto vpy athavbhukto rtrv ahani khecara 01,158.015d*1713_02 na klaniyamo hy asti gag prpya saridvarm 01,158.016a vaya ca aktisapann akle tvm adhuma 01,158.016c aakt hi kae krre yumn arcanti mnav 01,158.017a pur himavata cai hemagd vinist 01,158.017c gag gatv samudrmbha saptadh pratipadyate 01,158.017d*1714_01 gag ca yamun caiva plakajt sarasvatm 01,158.017d*1714_02 rathasth saray caiva gomat gaak tath 01,158.017d*1714_03 aparyuitapps te nad sapta pibanti ye 01,158.018a iya bhtv caikavapr ucir kag puna 01,158.018c deveu gag gandharva prpnoty alakanandatm 01,158.018d*1715_01 vakur bhadr cottarag himavatpadanist 01,158.019a tath pitn vaitara dustar ppakarmabhi 01,158.019c gag bhavati gandharva yath dvaipyano 'bravt 01,158.020a asabdh devanad svargasapdan ubh 01,158.020c katham icchasi t roddhu naia dharma santana 01,158.021a anivryam asabdha tava vc katha vayam 01,158.021c na spema yathkma puya bhgrathjalam 01,158.022 vaiapyana uvca 01,158.022a agraparas tac chrutv kruddha namya krmukam 01,158.022c mumoca syakn dptn ahn vin iva 01,158.023a ulmuka bhrmayas tra pava carma cottamam 01,158.023c vyapovha ars tasya sarvn eva dhanajaya 01,158.024 arjuna uvca 01,158.024a bibhikai gandharva nstrajeu prayujyate 01,158.024c astrajeu prayuktai phenavat pravilyate 01,158.025a mnun ati gandharvn sarvn gandharva lakaye 01,158.025c tasmd astrea divyena yotsye 'ha na tu myay 01,158.026a purstram idam gneya prdt kila bhaspati 01,158.026c bharadvjasya gandharva guruputra atakrato 01,158.027a bharadvjd agniveyo agniveyd gurur mama 01,158.027c sa tv ida mahyam adadd droo brhmaasattama 01,158.028 vaiapyana uvca 01,158.028a ity uktv pava kruddho gandharvya mumoca ha 01,158.028c pradptam astram gneya dadhsya ratha tu tat 01,158.029a viratha vipluta ta tu sa gandharva mahbalam 01,158.029c astratejapramha ca prapatantam avmukham 01,158.030a iroruheu jagrha mlyavatsu dhanajaya 01,158.030c bhrtn prati cakartha so 'straptd acetasam 01,158.031a yudhihira tasya bhry prapede ararthin 01,158.031c nmn kumbhnas nma patitram abhpsat 01,158.032 gandharvy uvca 01,158.032a trhi tva m mahrja pati cema vimuca me 01,158.032c gandharv araa prpt nmn kumbnas prabho 01,158.032d*1716_01 dna vkya tu tac chrutv yudhihira uvca ha 01,158.032d*1717_01 dvovca mahbhu phlguna vai yudhihira 01,158.032d*1718_01 dvnugrahabhvc ca prtha prtham uvca ha 01,158.033 yudhihira uvca 01,158.033a yuddhe jita yaohna strntham aparkramam 01,158.033c ko nu hanyd ripu tvd mucema ripusdana 01,158.034 arjuna uvca 01,158.034a agema pratipadyasva gaccha gandharva m uca 01,158.034c pradiaty abhaya te 'dya kururjo yudhihira 01,158.035 gandharva uvca 01,158.035a jito 'ha prvaka nma mucmy agraparatm 01,158.035c na ca lghe balendya na nmn janasasadi 01,158.036a sdhv ima labdhavl lbha yo 'ha divystradhriam 01,158.036c gndharvy myay yoddhum icchmi vayas varam 01,158.037a astrgnin vicitro 'ya dagdho me ratha uttama 01,158.037c so 'ha citraratho bhtv nmn dagdharatho 'bhavam 01,158.038a sabht caiva vidyeya tapaseha pur may 01,158.038c nivedayiye tm adya prady mahtmane 01,158.039a sastambhita hi taras jita araam gatam 01,158.039c yo 'ri sayojayet prai kalya ki na so 'rhati 01,158.040a caku nma vidyeya y somya dadau manu 01,158.040c dadau sa vivvasave mahya vivvasur dadau 01,158.041a seya kpurua prpt gurudatt praayati 01,158.041c gamo 'sy may prokto vrya pratinibodha me 01,158.042a yac caku draum icchet triu lokeu ki cana 01,158.042c tat payed yda cecchet tda draum arhati 01,158.043a samnapadye amsn sthito vidy labhed imm 01,158.043c anuneymy aha vidy svaya tubhya vrate kte 01,158.044a vidyay hy anay rjan vaya nbhyo vieit 01,158.044c avii ca devnm anubhvapravartit 01,158.045a gandharvajnm avnm aha puruasattama 01,158.045c bhrtbhyas tava pacabhya pthag dt ata atam 01,158.046a devagandharvavhs te divyagandh manogam 01,158.046c k k bhavanty ete na hyante ca rahasa 01,158.047a pur kta mahendrasya vajra vtranibarhae 01,158.047c daadh atadh caiva tac chra vtramrdhani 01,158.048a tato bhgkto devair vajrabhga upsyate 01,158.048c loke yat sdhana ki cit s vai vajratanu smt 01,158.049a vajrapir brhmaa syt katra vajraratha smtam 01,158.049c vaiy vai dnavajr ca karmavajr yavyasa 01,158.050a vajra katrasya vjino avadhy vjina smt 01,158.050c rathga vaav ste st cveu ye mat 01,158.051a kmavar kmajav kmata samupasthit 01,158.051c ime gandharvaj kma prayiyanti te hay 01,158.052 arjuna uvca 01,158.052a yadi prtena v datta saaye jvitasya v 01,158.052c vidy vitta ruta vpi na tad gandharva kmaye 01,158.053 gandharva uvca 01,158.053a sayogo vai prtikara sasatsu pratidyate 01,158.053c jvitasya pradnena prto vidy dadmi te 01,158.054a tvatto hy aha grahymi astram gneyam uttamam 01,158.054c tathaiva sakhya bbhatso cirya bharatarabha 01,158.055 arjuna uvca 01,158.055a tvatto 'strea vomy avn sayoga vato 'stu nau 01,158.055c sakhe tad brhi gandharva yumabhyo yad bhaya tyajet 01,159.001 arjuna uvca 01,159.001a kraa brhi gandharva ki tad yena sma dharit 01,159.001c ynto brahmavida santa sarve rtrv aridama 01,159.002 gandharva uvca 01,159.002a anagnayo 'nhutayo na ca viprapuraskt 01,159.002c yya tato dharit stha may pavanandana 01,159.003a yakarkasagandharv picoragamnav 01,159.003b*1719_01 dharayanti naravyghra na brhmaapurasktn 01,159.003b*1719_02 jnat ca may tasmt teja cbhijana ca va 01,159.003b*1719_03 iyam agnimat reha dharitu vai kt mati 01,159.003b*1719_04 ko hi vas triu lokeu na veda bharatarabha 01,159.003b*1719_05 svair guair vistta rmad yao 'grya bhrivarcasm 01,159.003c vistara kuruvaasya rmata kathayanti te 01,159.004a nradaprabhtn ca devar may rutam 01,159.004c gun kathayat vra prve tava dhmatm 01,159.005a svaya cpi may da carat sgarmbarm 01,159.005c im vasumat ktsn prabhva svakulasya te 01,159.006a vede dhanui ccryam abhijnmi te 'rjuna 01,159.006c viruta triu lokeu bhradvja yaasvinam 01,159.006d*1720_01 sarvavedavid reha sarvaastrabht varam 01,159.006d*1720_02 droam ivastrakuala dhanuy agiras varam 01,159.007a dharma vyu ca akra ca vijnmy avinau tath 01,159.007c pu ca kururdla a etn kulavardhann 01,159.007e pitn etn aha prtha devamnuasattamn 01,159.008a divytmno mahtmna sarvaastrabht var 01,159.008c bhavanto bhrtara r sarve sucaritavrat 01,159.009a uttam tu manobuddhi bhavat bhvittmanm 01,159.009c jnann api ca va prtha ktavn iha dharam 01,159.010a strsake ca kauravya na pumn kantum arhati 01,159.010c dharam tmana payan bhudraviam rita 01,159.011a nakta ca balam asmka bhya evbhivardhate 01,159.011c yatas tato m kaunteya sadra manyur viat 01,159.012a so 'ha tvayeha vijita sakhye tpatyavardhana 01,159.012c yena teneha vidhin krtyamna nibodha me 01,159.013a brahmacarya paro dharma sa cpi niyatas tvayi 01,159.013c yasmt tasmd aha prtha rae 'smin vijitas tvay 01,159.014a yas tu syt katriya ka cit kmavtta paratapa 01,159.014c nakta ca yudhi yudhyeta na sa jvet katha cana 01,159.015a yas tu syt kmavtto 'pi rj tpatya sagare 01,159.015c jayen naktacarn sarvn sa purohitadhrgata 01,159.016a tasmt tpatya yat ki cin n reya ihepsitam 01,159.016c tasmin karmai yoktavy dnttmna purohit 01,159.017a vede aage nirat ucaya satyavdina 01,159.017c dharmtmna kttmna syur np purohit 01,159.018a jaya ca niyato rja svarga ca syd anantaram 01,159.018c yasya syd dharmavid vgm purodh lav uci 01,159.019a lbha labdhum alabdha hi labdha ca parirakitum 01,159.019c purohita prakurvta rj guasamanvitam 01,159.020a purohitamate tihed ya icchet pthiv npa 01,159.020c prptu meruvarottas sarvaa sgarmbarm 01,159.021a na hi kevalaauryea tpatybhijanena ca 01,159.021c jayed abrhmaa ka cid bhmi bhmipati kva cit 01,159.022a tasmd eva vijnhi kur vaavardhana 01,159.022c brhmaapramukha rjya akya playitu ciram 01,160.001 arjuna uvca 01,160.001a tpatya iti yad vkyam uktavn asi mm iha 01,160.001c tad aha jtum icchmi tpatyrthavinicayam 01,160.002a tapat nma k cai tpaty yatkte vayam 01,160.002c kauntey hi vaya sdho tattvam icchmi veditum 01,160.002d*1721_01 tat sarva tvam aeea tad brhy agraparaka 01,160.003 vaiapyana uvca 01,160.003a evam ukta sa gandharva kuntputra dhanajayam 01,160.003c virut triu lokeu rvaym sa vai kathm 01,160.004 gandharva uvca 01,160.004a hanta te kathayiymi kathm et manoramm 01,160.004c yathvad akhil prtha dharmy dharmabht vara 01,160.005a uktavn asmi yena tv tpatya iti yad vaca 01,160.005c tat te 'ha kathayiymi uvaikaman mama 01,160.006a ya ea divi dhiyena nka vypnoti tejas 01,160.006c etasya tapat nma babhvsad sut 01,160.007a vivasvato vai kaunteya svitryavaraj vibho 01,160.007c virut triu lokeu tapat tapas yut 01,160.008a na dev nsur caiva na yak na ca rkas 01,160.008c npsar na ca gandharv tathrpea k cana 01,160.009a suvibhaktnavadyg svasityatalocan 01,160.009c svcr caiva sdhv ca suve caiva bhmin 01,160.010a na tasy sada ka cit triu lokeu bhrata 01,160.010c bhartra savit mene rpalakularutai 01,160.011a saprptayauvan payan dey duhitara tu tm 01,160.011b*1722_01 dvyaavar tu t payan savit rpalinm 01,160.011c nopalebhe tata nti sapradna vicintayan 01,160.012a artharkaputra kaunteya kurm abho bal 01,160.012c sryam rdhaym sa npa savaraa sad 01,160.013a arghyamlyopahrai ca avac ca npatir yata 01,160.013c niyamair upavsai ca tapobhir vividhair api 01,160.014a urur anahavd uci pauravanandana 01,160.014c aumanta samudyanta pjaym sa bhaktimn 01,160.015a tata ktaja dharmaja rpesada bhuvi 01,160.015c tapaty sada mene srya savaraa patim 01,160.016a dtum aicchat tata kany tasmai savaraya tm 01,160.016c npottamya kauravya virutbhijanya vai 01,160.017a yath hi divi dptu prabhsayati tejas 01,160.017c tath bhuvi mahplo dpty savarao 'bhavat 01,160.018a yathrcayanti cdityam udyanta brahmavdina 01,160.018c tath savaraa prtha brhmavaraj praj 01,160.019a sa somam ati kntatvd dityam ati tejas 01,160.019c babhva npati rmn suhd durhdm api 01,160.020a evaguasya npates tathvttasya kaurava 01,160.020c tasmai dtu mana cakre tapat tapana svayam 01,160.021a sa kad cid atho rj rmn uruya bhuvi 01,160.021c cacra mgay prtha parvatopavane kila 01,160.022a carato mgay tasya kutpipsramnvita 01,160.022c mamra rja kaunteya girv apratimo haya 01,160.023a sa mtva caran prtha padbhym eva girau npa 01,160.023c dadarsad loke kanym yatalocanm 01,160.024a sa eka ekm sdya kany tm arimardana 01,160.024c tasthau npatirdla payann avicalekaa 01,160.025a sa hi t tarkaym sa rpato npati riyam 01,160.025c puna satarkaym sa raver bhram iva prabhm 01,160.025d*1723_01 vapu varcas caiva ikhm iva vibhvaso 01,160.025d*1723_02 prasannatvena knty ca candrarekhm ivmalm 01,160.026a giriprasthe tu s yasmin sthit svasitalocan 01,160.026b*1724_01 vibhrjamn uubhe pratimeva hiramay 01,160.026b*1724_02 tasy rpea sa girir veea ca vieata 01,160.026c sa savkakupalato hiramaya ivbhavat 01,160.026d*1725_01 t tu dv sa crvag rj rjvalocanm 01,160.027a avamene ca t dv sarvaprabht vapu 01,160.027c avpta ctmano mene sa rj cakua phalam 01,160.028a janmaprabhti yat ki cid davn sa mahpati 01,160.028c rpa na sada tasys tarkaym sa ki cana 01,160.029a tay baddhamanacaku pair guamayais tad 01,160.029c na cacla tato ded bubudhe na ca ki cana 01,160.030a asy nna vilky sadevsuramnuam 01,160.030c loka nirmathya dhtreda rpam vikta ktam 01,160.031a eva sa tarkaym sa rpadraviasapad 01,160.031c kanym asad loke npa savaraas tad 01,160.032a t ca dvaiva kaly kalybhijano npa 01,160.032c jagma manas cint kmamrgaapita 01,160.033a dahyamna sa tvrea npatir manmathgnin 01,160.033c apragalbh pragalbha sa tm uvca yaasvinm 01,160.034a ksi kasysi rambhoru kimartha ceha tihasi 01,160.034c katha ca nirjane 'raye carasy ek ucismite 01,160.035a tva hi sarvnavadyg sarvbharaabhit 01,160.035c vibhaam ivaite bhanm abhpsitam 01,160.036a na dev nsur caiva na yak na ca rkasm 01,160.036c na ca bhogavat manye na gandharv na mnum 01,160.037a y hi d may k cic chrut vpi vargan 01,160.037c na ts sad manye tvm aha mattakini 01,160.037d*1726_01 dvaiva cruvadane candrt kntatara tava 01,160.037d*1726_02 vadana padmapatrka m mathntva manmatha 01,160.038a eva t sa mahplo babhe na tu s tad 01,160.038c kmrta nirjane 'raye pratyabhata ki cana 01,160.039a tato llapyamnasya prthivasyyateka 01,160.039c saudminva sbhreu tatraivntaradhyata 01,160.040a tm anvicchan sa npati paricakrma tat tad 01,160.040c vana vanajapatrk bhramann unmattavat tad 01,160.041a apayamna sa tu t bahu tatra vilapya ca 01,160.041c nicea kauravareho muhrta sa vyatihata 01,161.001 gandharva uvca 01,161.001a atha tasym adyy npati kmamohita 01,161.001c ptana atrusaghn papta dharatale 01,161.002a tasmin nipatite bhmv atha s cruhsin 01,161.002c puna pnyataro daraym sa ta npam 01,161.003a athbabhe kaly vc madhuray npam 01,161.003c ta kur kulakara kmbhihatacetasam 01,161.003d*1727_01 uvca madhura vkya tapat prahasann iva 01,161.004a uttihottiha bhadra te na tvam arhasy aridama 01,161.004c moha npatirdla gantum vikta kitau 01,161.005a evam ukto 'tha npatir vc madhuray tad 01,161.005c dadara vipularo tm evbhimukhe sthitm 01,161.006a atha tm asitpgm babhe nardhipa 01,161.006c manmathgniparttm sadigdhkaray gir 01,161.007a sdhu mm asitpge kmrta mattakini 01,161.007c bhajasva bhajamna m pr hi prajahanti mm 01,161.008a tvadartha hi vilki mm aya niitai arai 01,161.008c kma kamalagarbhbhe pratividhyan na myati 01,161.009a grastam evam ankrande bhadre kmamahhin 01,161.009c s tva pnyataroi parypnuhi ubhnane 01,161.010a tvayy adhn hi me pr kinarodgtabhii 01,161.010c crusarvnavadygi padmendusadnane 01,161.011a na hy aha tvad te bhru akye jvitum tman 01,161.011b*1728_01 kma kamalapatrki pratividhyati mm ayam 01,161.011c tasmt kuru vilki mayy anukroam agane 01,161.012a bhakta mm asitpge na parityaktum arhasi 01,161.012c tva hi m prtiyogena trtum arhasi bhmini 01,161.012d*1729_01 tvaddaranaktasneha mana calati me bham 01,161.012d*1729_02 na tv dv punar any drau kalyi rocaye 01,161.012d*1729_03 prasda vaago 'ha te bhakta m bhaja bhvini 01,161.012d*1730_01 dvaiva tv varrohe manmatho bham agane 01,161.012d*1730_02 antargata vilki vidhyati sma patatribhi 01,161.012d*1730_03 manmathgnisamudbhta dha kamalalocane 01,161.012d*1730_04 prtisayogayuktbhir adbhi prahldayasva me 01,161.012d*1730_05 pupyudha durdhara pracaaarakrmukam 01,161.012d*1730_06 tvaddaranasamudbhta vidhyanta dusahai arai 01,161.012d*1730_07 upamaya kalyi tmadnena bhvini 01,161.013a gndharvea ca m bhru vivhenaihi sundari 01,161.013c vivhn hi rambhoru gndharva reha ucyate 01,161.014 tapaty uvca 01,161.014a nham tmano rjan kany pitmat hy aham 01,161.014c mayi ced asti te prtir ycasva pitara mama 01,161.015a yath hi te may pr saght narevara 01,161.015c darand eva bhyas tva tath prn mamhara 01,161.016a na cham dehasya tasmn npatisattama 01,161.016c sampa nopagacchmi na svatantr hi yoita 01,161.017a k hi sarveu lokeu virutbhijana npam 01,161.017c kany nbhilaen ntha bhartra bhaktavatsalam 01,161.018a tasmd evagate kle ycasva pitara mama 01,161.018c ditya praiptena tapas niyamena ca 01,161.019a sa cet kmayate dtu tava mm arimardana 01,161.019c bhaviymy atha te rjan satata vaavartin 01,161.020a aha hi tapat nma svitryavaraj sut 01,161.020c asya lokapradpasya savitu katriyarabha 01,162.001 gandharva uvca 01,162.001a evam uktv tatas tra jagmordhvam anindit 01,162.001b*1731_01 tapat tapatty eva vilalpturo npa 01,162.001b*1731_02 prskhalac csakd rj punar utthya dhvati 01,162.001b*1731_03 dhvamnas tu tapatm advaiva mahpati 01,162.001c sa tu rj punar bhmau tatraiva nipapta ha 01,162.001d*1732_01 anveama sabalas ta rjna npottamam 01,162.002a amtya snuytras tu ta dadara mahvane 01,162.002c kitau nipatita kle akradhvajam ivocchritam 01,162.003a ta hi dv mahevsa nirava patita kitau 01,162.003c babhva so 'sya saciva sapradpta ivgnin 01,162.004a tvaray copasagamya snehd gatasabhrama 01,162.004c ta samutthpaym sa npati kmamohitam 01,162.005a bhtald bhmiplea piteva patita sutam 01,162.005c prajay vayas caiva vddha krty damena ca 01,162.006a amtyas ta samutthpya babhva vigatajvara 01,162.006c uvca caina kalyy vc madhurayotthitam 01,162.006e m bhair manujardla bhadra cstu tavnagha 01,162.007a kutpipsparirnta tarkaym sa ta npam 01,162.007c patita ptana sakhye trav mahtale 01,162.008a vritha sutena iras tasybhyaecayat 01,162.008c aspan mukua rja puarkasugandhin 01,162.009a tata pratygatapras tad bala balavn npa 01,162.009c sarva visarjaym sa tam eka saciva vin 01,162.010a tatas tasyjay rjo vipratasthe mahad balam 01,162.010c sa tu rj giriprasthe tasmin punar upviat 01,162.010d*1733_01 cintaynas tu tapat tadrpkamnasa 01,162.010d*1733_02 unmattaka ivsajas tadsd bharatarabha 01,162.011a tatas tasmin girivare ucir bhtv ktjali 01,162.011c rirdhayiu srya tasthv rdhvabhuja kitau 01,162.011d*1734_01 pjayno dinakara bhaktiyukto mahpati 01,162.012a jagma manas caiva vasiham isattamam 01,162.012c purohitam amitraghnas tad savarao npa 01,162.013a naktadinam athaikasthe sthite tasmi jandhipe 01,162.013c athjagma vipraris tad dvdaame 'hani 01,162.014a sa viditvaiva npati tapaty htamnasam 01,162.014c divyena vidhin jtv bhvittm mahn i 01,162.015a tath tu niyattmna sa ta npatisattamam 01,162.015c babhe sa dharmtm tasyaivrthacikray 01,162.015d*1735_01 bhadra te rjardla tapat ycate hy aham 01,162.015d*1735_02 vivasvatas tadarthe cety uktvgd isattama 01,162.016a sa tasya manujendrasya payato bhagavn i 01,162.016c rdhvam cakrame drau bhskara bhskaradyuti 01,162.016d*1736_01 yojann tu niyuta kad gatv tapodhana 01,162.017a sahasru tato vipra ktjalir upasthita 01,162.017c vasiho 'ham iti prty sa ctmna nyavedayat 01,162.018a tam uvca mahtej vivasvn munisattamam 01,162.018c mahare svgata te 'stu kathayasva yathecchasi 01,162.018d*1737=00 gandharva 01,162.018d*1737=03 vasiha 01,162.018d*1737=11 srya 01,162.018d*1737_01 yojann catuai nimet triata tath 01,162.018d*1737_02 avair gacchati nitya yas tatprvastho 'bravd idam 01,162.018d*1737_03 ajya lokatrayabhvanya 01,162.018d*1737_04 bhttmane gopataye vya 01,162.018d*1737_05 sryya sargapralaylayya 01,162.018d*1737_06 namo mahkruikottamya 01,162.018d*1737_07 vivasvate jnabhd antartmane 01,162.018d*1737_08 jagatpradpya jagaddhitaiie 01,162.018d*1737_09 svayabhuve dptasahasracakue 01,162.018d*1737_10 surottamymitatejase nama 01,162.018d*1737_11 stuto 'smi varadas te 'ha vara varaya suvrata 01,162.018d*1737_12 stutis tvayokt bhaktn japyeya varado 'smy aham 01,162.018d*1738_01 nama savitre jagadekacakue 01,162.018d*1738_02 jagatprastisthitinahetave 01,162.018d*1738_03 traymayya trigutmadhrie 01,162.018d*1738_04 viricinryaaakartmane 01,162.018d*1739_01 yad icchasi mahbhga matta pravadat vara 01,162.018d*1739_02 tat te dadym abhipreta yady api syt sudurlabham 01,162.018d*1739_03 evam ukta sa tenarir vasiha pratyabhata 01,162.018d*1739_04 praipatya vivasvanta bhnumanta mahtap 01,163.001 vasiha uvca 01,163.001a yai te tapat nma svitryavaraj sut 01,163.001c t tv savaraasyrthe varaymi vibhvaso 01,163.002a sa hi rj bhatkrtir dharmrthavid udradh 01,163.002c yukta savarao bhart duhitus te vihagama 01,163.003 gandharva uvca 01,163.003a ity ukta savit tena dadnty eva nicita 01,163.003c pratyabhata ta vipra pratinandya divkara 01,163.004a vara savarao rj tvam varo mune 01,163.004c tapat yoit reh kim anyatrpavarjant 01,163.005a tata sarvnavadygn tapat tapana svayam 01,163.005c dadau savaraasyrthe vasihya mahtmane 01,163.005e pratijagrha t kany maharis tapat tad 01,163.006a vasiho 'tha visa ca punar evjagma ha 01,163.006c yatra vikhyatakrti sa kurm abho 'bhavat 01,163.007a sa rj manmathvias tadgatenntartman 01,163.007c dv ca devakany t tapat cruhsinm 01,163.007e vasihena sahynt saho 'bhyadhika babhau 01,163.007f*1740_01 ruruce sdhika subhrr patant nabhastalt 01,163.007f*1740_02 saudminva vibhra dyotayant svatejas 01,163.008a kcchre dvdaartre tu tasya rja sampite 01,163.008c jagma viuddhtm vasiho bhagavn i 01,163.009a tapasrdhya varada deva gopatim varam 01,163.009c lebhe savarao bhry vasihasyaiva tejas 01,163.010a tatas tasmin girirehe devagandharvasevite 01,163.010c jagrha vidhivat pi tapaty sa nararabha 01,163.011a vasihenbhyanujtas tasminn eva dhardhare 01,163.011c so 'kmayata rjarir vihartu saha bhryay 01,163.012a tata pure ca rre ca vhaneu baleu ca 01,163.012c didea mahplas tam eva saciva tad 01,163.012d*1741_01 atha dattv mahple tapat t manoramm 01,163.012d*1741_02 tiha suroi ysymi tvam raya pati ubhe 01,163.013a npati tv abhyanujya vasiho 'thpacakrame 01,163.013c so 'pi rj girau tasmin vijahrmaropama 01,163.014a tato dvdaa vari knaneu jaleu ca 01,163.014c reme tasmin girau rj tayaiva saha bhryay 01,163.015a tasya rja pure tasmin sam dvdaa sarvaa 01,163.015c na vavara sahasrko rre caivsya sarvaa 01,163.015d*1742_01 tatas tasym anvy pravttym aridama 01,163.015d*1742_02 praj kayam upjagmu sarv sasthujagam 01,163.015d*1742_03 tasmis tathvidhe kle vartamne sudrue 01,163.015d*1742_04 nvayya paptorvy tata sasyni nruhan 01,163.015d*1742_05 tato vibhrntamanaso jan kudbhayapit 01,163.015d*1742_06 ghi saparityajya babhramu pradio dia 01,163.015d*1742_07 tatas tasmin pure rre tyaktadraparigrah 01,163.015d*1742_08 parasparam amaryd kudhrt jaghnire jan 01,163.016a tat kudhrtair nirnandai avabhtais tad narai 01,163.016c abhavat pretarjasya pura pretair ivvtam 01,163.016d*1743_01 snyvasthieair nirmsair dhamansatatair bham 01,163.017a tatas tat tda dv sa eva bhagavn i 01,163.017c abhyapadyata dharmtm vasiho rjasattamam 01,163.018a ta ca prthivardlam naym sa tat puram 01,163.018c tapaty sahita rjann uita dvda sam 01,163.019a tata pravas tatrsd yathprva surrih 01,163.019c tasmin npatirdle pravie nagara puna 01,163.019d*1744_01 pravavara sahasrka sasyni janayan prabhu 01,163.020a tata sarra mumude tat pura paray mud 01,163.020c tena prthivamukhyena bhvita bhvittman 01,163.021a tato dvdaa vari punar je nardhipa 01,163.021c patny tapaty sahito yath akro marutpati 01,163.022a evam sn mahbhg tapat nma paurvik 01,163.022c tava vaivasvat prtha tpatyas tva yay mata 01,163.023a tasy sajanaym sa kuru savarao npa 01,163.023c tapaty tapat reha tpatyas tva tato 'rjuna 01,163.023d*1745_01 daa varasahasri vihtya sa tay saha 01,163.023d*1745_02 abhiicya kuru rjye tapas taptv tapodhana 01,163.023d*1745_03 dityaloka ca tato jagma bharatarabha 01,163.023d*1746_01 kurdbhav yato yya kaurav kuravas tath 01,163.023d*1746_02 paurav jamh ca bhrat bharatarabha 01,163.023d*1746_03 tpatyam akhila prokta vttnta tava prvikam 01,163.023d*1746_04 purohitamukh yya bhukadhva pthivm imm 01,164.001 vaiapyana uvca 01,164.001a sa gandharvavaca rutv tat tad bharatarabha 01,164.001c arjuna paray prty pracandra ivbabhau 01,164.002a uvca ca mahevso gandharva kurusattama 01,164.002c jtakauthalo 'tva vasihasya tapobalt 01,164.003a vasiha iti yasyaitad er nma tvayeritam 01,164.003c etad icchmy aha rotu yathvat tad vadasva me 01,164.004a ya ea gandharvapate prve na purohita 01,164.004c sd etan mamcakva ka ea bhagavn i 01,164.004d*1747_01 subhika rjya labdha vai vasihasya tapobalt 01,164.004d*1748_01 brahmao mnasa putro vasiho 'rundhatpati 01,164.005 gandharva uvca 01,164.005a tapas nirjitau avad ajeyv amarair api 01,164.005c kmakrodhv ubhau yasya caraau savavhatu 01,164.005d*1749_01 indriy vaakaro vaiha iti cocyate 01,164.005d*1750_01 yath kma ca krodha ca nirjitv ajitau narai 01,164.005d*1750_02 jitrayo jit lok panthna ca jit diva 01,164.006a yas tu nocchedana cakre kuiknm udradh 01,164.006c vivmitrpardhena dhrayan manyum uttamam 01,164.007a putravyasanasatapta aktimn api ya prabhu 01,164.007c vivmitravinya na mene karma druam 01,164.008a mt ca punar hartu ya sa putrn yamakayt 01,164.008c ktnta nticakrma velm iva mahodadhi 01,164.009a ya prpya vijittmna mahtmna nardhip 01,164.009c ikvkavo mahpl lebhire pthivm imm 01,164.010a purohitavara prpya vasiham isattamam 01,164.010c jire kratubhi cpi nps te kurunandana 01,164.011a sa hi tn yjaym sa sarvn npatisattamn 01,164.011c brahmari pavareha bhaspatir ivmarn 01,164.011d*1751_01 tath vasihena saha saudsa sagatas tad 01,164.011d*1751_02 rakobhir viprayuktas tu vivmitrea yojitai 01,164.011d*1751_03 tath dvijasahyd vai na gandharv na rkas 01,164.011d*1751_04 akt prrthayitu vra manaspi mahbal 01,164.012a tasmd dharmapradhntm vedadharmavid psita 01,164.012c brhmao guavn ka cit purodh pravimyatm 01,164.013a katriyea hi jtena pthiv jetum icchat 01,164.013c prva purohita krya prtha rjybhivddhaye 01,164.014a mah jigat rj brahma krya purasaram 01,164.014c tasmt purohita ka cid guavn astu vo dvija 01,164.014d*1752_01 vidvn bhavatu vo vipro dharmakmrthatattvavit 01,165.001 arjuna uvca 01,165.001a kinimittam abhd vaira vivmitravasihayo 01,165.001c vasator rame puye asa na sarvam eva tat 01,165.002 gandharva uvca 01,165.002a ida vsiham khyna pura paricakate 01,165.002c prtha sarveu lokeu yathvat tan nibodha me 01,165.003a kanyakubje mahn st prthivo bharatarabha 01,165.003c gdhti viruto loke satyadharmaparyaa 01,165.004a tasya dharmtmana putra samddhabalavhana 01,165.004c vivmitra iti khyto babhva ripumardana 01,165.005a sa cacra sahmtyo mgay gahane vane 01,165.005c mgn vidhyan varh ca ramyeu marudhanvasu 01,165.006a vyymakarita so 'tha mgalipsu pipsita 01,165.006c jagma narareha vasihasyrama prati 01,165.007a tam gatam abhiprekya vasiha rehabhg i 01,165.007c vivmitra narareha pratijagrha pjay 01,165.008a pdyrghycamanyena svgatena ca bhrata 01,165.008c tathaiva pratijagrha vanyena havi tath 01,165.009a tasytha kmadhug dhenur vasihasya mahtmana 01,165.009c ukt kmn prayaccheti s kmn duduhe tata 01,165.009d*1753_01 bphyasyaudanasyaiva raya parvatopam 01,165.009d*1753_02 nihnnni ca sp ca dadhikulys tathaiva ca 01,165.009d*1753_03 kp ca ghtasaprn bhaky rayas tath 01,165.009d*1753_04 bhojanni mahrhi tatra tatra sahasraa 01,165.009d*1753_05 ikn madhu ca lj ca mairey ca varsavn 01,165.009d*1753_06 vastri ca mahrhi kambalni sahasraa 01,165.010a grmyray oadh ca duduhe paya eva ca 01,165.010c arasa cmtarasa rasyanam anuttamam 01,165.011a bhojanyni peyni bhakyi vividhni ca 01,165.011c lehyny amtakalpni coyi ca tathrjuna 01,165.011d*1754_01 ratnni ca mahrhi vssi vividhni ca 01,165.012a tai kmai sarvasaprai pjita sa mahpati 01,165.012c smtya sabala caiva tutoa sa bha npa 01,165.012d*1755_01 iro grv sakthin ca ssnpucchamahastan 01,165.012d*1755_02 ubhny etni dhennm yatni pracakate 01,165.012d*1755_03 pthubhi pacabh ragai samvtt ayatm 01,165.012d*1755_04 lala ravae caiva nayanadvitaya tath 01,165.012d*1755_05 pthny etni asyante dhenn paca sribhi 01,165.012d*1755_06 makasyaivam ucchne . . yasy ayatm 01,165.013a ayat suprvoru tripthu paca savtm 01,165.013c makanetr svkr pnodhasam aninditm 01,165.014a suvladhi akukar crug manoramm 01,165.014c puyatairogrv vismita so 'bhivkya tm 01,165.014c*1756_01 supug suyonikm 01,165.014c*1756_02 sabhtobhayaprvor drghavl pthdarm 01,165.014c*1756_03 dv gim er bhpo 01,165.015a abhinandati t nand vasihasya payasvinm 01,165.015c abravc ca bha tuo vivmitro muni tad 01,165.016a arbudena gav brahman mama rjyena v puna 01,165.016c nandin saprayacchasva bhukva rjya mahmune 01,165.017 vasiha uvca 01,165.017a devattithipitrartham jyrtha ca payasvin 01,165.017c adey nandinya me rjyenpi tavnagha 01,165.018 vivmitra uvca 01,165.018a katriyo 'ha bhavn vipras tapasvdhyyasdhana 01,165.018c brhmaeu kuto vrya pranteu dhttmasu 01,165.018d*1757_01 ratna hi bhagavann etad ratnahr ca prthiva 01,165.019a arbudena gav yas tva na dadsi mamepsitm 01,165.019c svadharma na prahsymi nayiye te balena gm 01,165.019d*1758_01 katriyo 'smi na vipro 'ha bhuvryo 'smi dharmata 01,165.019d*1758_02 tasmd bhujabalenem hariymha payata 01,165.019d*1759_01 atra havya ca kavya ca praytr tathaiva ca 01,165.019d*1759_02 yattam agnihotra ca tithya ca na saaya 01,165.019d*1759_03 bahun ki pralpena na dsye kmadohinm 01,165.020 vasiha uvca 01,165.020a balastha csi rj ca bhuvrya ca katriya 01,165.020c yathecchasi tath kipra kuru tva m vicraya 01,165.020d*1760_01 ratnadvaya brhmaasya npahrya npair bhuvi 01,165.020d*1760_02 agnihotr ca gau patn prajrair anuttam 01,165.021 gandharva uvca 01,165.021a evam uktas tad prtha vivmitro bald iva 01,165.021c hasacandrapratk nandin t jahra gm 01,165.021d*1761_01 s tad hriyam ca vivmitrabalair balt 01,165.022a kadaapratihat klyamn tatas tata 01,165.022c hambhyamn kaly vasihasytha nandin 01,165.023a gamybhimukh prtha tasthau bhagavadunmukh 01,165.023c bha ca tyamnpi na jagmramt tata 01,165.023d*1762_01 balni te nirdhya chitv panibandhanam 01,165.023d*1763_01 ramn naiva gacchant humbhrvair nanda ca 01,165.024 vasiha uvca 01,165.024a omi te rava bhadre vinadanty puna puna 01,165.024c bald dhriyasi me nandi kamvn brhmao hy aham 01,165.024c*1764_01 vivmitrea nandini | ki kartavya may tatra 01,165.024d*1765_01 athain nandin bhyo vivmitrasya sainik 01,165.024d*1765_02 sarvata samaklyanta kapapaya 01,165.025 gandharva uvca 01,165.025a s tu te baln nand baln bharatarabha 01,165.025c vivmitrabhayodvign vasiha samupgamat 01,165.026 gaur uvca 01,165.026a padabhihat krandant mm anthavat 01,165.026b*1766_01 upekase katha brahman bhakt pdbjasevinm 01,165.026c vivmitrabalair ghorair bhagavan kim upekase 01,165.027 gandharva uvca 01,165.027a eva tasy tad partha dharity mahmuni 01,165.027c na cukubhe na dhairyc ca vicacla dhtavrata 01,165.028 vasiha uvca 01,165.028a katriy bala tejo brhman kam balam 01,165.028c kam m bhajate tasmd gamyat yadi rocate 01,165.029 gaur uvca 01,165.029a ki nu tyaktsmi bhagavan yad eva m prabhase 01,165.029c atyaktha tvay brahman na aky nayitu balt 01,165.030 vasiha uvca 01,165.030a na tv tyajmi kalyi sthyat yadi akyate 01,165.030c dhena dmn baddhvaia vatsas te hriyate balt 01,165.030d*1767_01 yena kenpy upyena tvay vatso nivryatm 01,165.031 gandharva uvca 01,165.031a sthyatm iti tac chrutv vasihasya payasvin 01,165.031c rdhvcitairogrv prababhau ghoradaran 01,165.032a krodharakteka s gaur hambhravaghanasvan 01,165.032c vivmitrasya tat sainya vyadrvayata sarvaa 01,165.033a kagradabhihat klyamn tatas tata 01,165.033c krodhadpteka krodha bhya eva samdadhe 01,165.034a ditya iva madhyhne krodhadptavapur babhau 01,165.034c agravara mucant muhur vladhito mahat 01,165.035a asjat pahlavn pucchc chakta abar akn 01,165.035b*1768_01 yonidec ca yavan chakddec chaks tath 01,165.035c mtrata csjac cpi yavann krodhamrcchit 01,165.035c*1769_01 barbar caiva prvata 01,165.035c*1769_02 prata prsjac ceya 01,165.036a purn kirtn dramin sihaln barbars tath 01,165.036b*1770_01 cibuk ca pulind ca cnn hn sakeraln 01,165.036c tathaiva daradn mlecchn phenata s sasarja ha 01,165.037a tair visair mahat sainya nnmlecchagaais tad 01,165.037c nnvaraasachannair nnyudhadharais tath 01,165.037e avkryata sarabdhair vivmitrasya payata 01,165.038a ekaika ca tad yodha pacabhi saptabhir vta 01,165.038c astravarea mahat klyamna bala tata 01,165.038e prabhagna sarvatas trasta vivmitrasya payata 01,165.038f*1771_01 tasya tac caturaga vai bala paramadusaham 01,165.038f*1771_02 prabhagna sarvato ghora payasviny vivarjitam 01,165.039a na ca prair viyujyanta ke cit te sainiks tad 01,165.039c vivmitrasya sakruddhair vsihair bharatarabha 01,165.039d*1772_01 s gaus tat sakala sainya klaym sa drata 01,165.040a vivmitrasya sainya tu klyamna triyojanam 01,165.040c kroamna bhayodvigna trtra ndhyagacchata 01,165.040d@097_0001 vivmitras tato dv krodhvia sa rodas 01,165.040d@097_0002 vavara aravari vasihe munisattame 01,165.040d@097_0003 ghorarp ca nrcn kurn bhalln mahmuni 01,165.040d@097_0004 vivmitraprayukts tn vaiavena vyamocayat 01,165.040d@097_0005 vasihasya tad dv karmakaualam have 01,165.040d@097_0006 vivmitro 'pi kopena bhya atruniptana 01,165.040d@097_0007 divystravara tasmai sa prhion munaye ru 01,165.040d@097_0008 gneya vrua caindra ymya vyavyam eva ca 01,165.040d@097_0009 visasarja mahbhge vasihe brahmaa sute 01,165.040d@097_0010 astri sarvato jvl visjanta prapedire 01,165.040d@097_0011 yugntasamaye ghor patagasyeva ramaya 01,165.040d@097_0012 vasiho 'pi mahtej brahmaaktiprayuktay 01,165.040d@097_0013 yay nivraym sa sarvy astri sa smayan 01,165.040d@097_0014 tatas te bhasmasd bht patanti sma mahtale 01,165.040d@097_0015 apohya divyny astri vasiho vkyam abravt 01,165.040d@097_0016 nirjito 'si mahrja durtman gdhinandana 01,165.040d@097_0017 yadi te 'sti para aurya tad daraya mayi sthite 01,165.040d@097_0018 vivmitras tath cokto vasihena nardhipa 01,165.040d@097_0019 novca ki cid vrhyo vidrvitamahbala 01,165.041a dv tan mahad carya brahmatejobhava tad 01,165.041c vivmitra katrabhvn nirvio vkyam abravt 01,165.042a dhig bala katriyabala brahmatejobala balam 01,165.042c balbala vinicitya tapa eva para balam 01,165.043a sa rjya sphtam utsjya t ca dpt npariyam 01,165.043c bhog ca phata ktv tapasy eva mano dadhe 01,165.044a sa gatv tapas siddhi lokn viabhya tejas 01,165.044c tatpa sarvn dptauj brhmaatvam avpa ca 01,165.044e apibac ca suta somam indrea saha kauika 01,165.044f*1773_01 evavryas tu rjarir viprari sababhva ha 01,166.000*1774=00 arjuna 01,166.000*1774_01 yos tu yatkte vaira vivmitravasihayo 01,166.000*1774_02 babhva gandharvapate brhi tat sarvam eva ca 01,166.000*1774_03 mhtmya ca vasihasya brhmaya brahmatejasa 01,166.000*1774_04 vivmitrasya ca tath katriyasya mahtmana 01,166.000*1774_05 na vnas tv aha tptim upagacchmi khecara 01,166.000*1774_06 khyhi gandharvapate vicitrha bhase 01,166.000*1774_07 mhtmya ca vasihasya vivmitrasya bhase 01,166.001 gandharva uvca 01,166.001a kalmapda ity asmil loke rj babhva ha 01,166.001c ikvkuvaaja prtha tejassado bhuvi 01,166.001d*1775_01 nsti tatra mahrja vaivnarasamadyute 01,166.002a sa kad cid vana rj mgay niryayau purt 01,166.002c mgn vidhyan varh ca cacra ripumardana 01,166.002d*1776_01 tasmin vane mahghore khag ca bahuo 'hanat 01,166.002d*1776_02 hatv ca sucira rnto rj nivavte tata 01,166.002d*1777_01 akmayat ta yjyrthe vivmitra pratpavn 01,166.003a sa tu rj mahtmna vsiham isattamam 01,166.003c trta ca kudhrta ca ekyanagata pathi 01,166.004a apayad ajita sakhye muni pratimukhgatam 01,166.004c akti nma mahbhga vasihakulanandanam 01,166.004e jyeha putraatt putra vasihasya mahtmana 01,166.005a apagaccha patho 'smkam ity eva prthivo 'bravt 01,166.005c tath ir uvcaina sntvaya lakay gir 01,166.005d*1778_01 mama panth mahrja dharma ea santana 01,166.005d*1778_02 rj sarveu dharmeu deya panth dvijtaye 01,166.005d*1779_01 eva paraspara tau tu patho 'rtha vkyam catu 01,166.005d*1779_02 apasarppasarpeti vguttaram akurvatm 01,166.006a is tu npacakrma tasmin dharmapathe sthita 01,166.006c npi rj muner mnt krodhc cpi jagma ha 01,166.007a amucanta tu panthna tam i npasattama 01,166.007c jaghna kaay moht tad rkasavan munim 01,166.008a kaprahrbhihatas tata sa munisattama 01,166.008c ta apa npareha vsiha krodhamrcchita 01,166.009a hasi rkasavad yasmd rjpasada tpasam 01,166.009c tasmt tvam adya prabhti purudo bhaviyasi 01,166.010a manuyapiite sakta cariyasi mahm imm 01,166.010c gaccha rjdhamety ukta aktin vryaaktin 01,166.011a tato yjyanimitta tu vivmitravasihayo 01,166.011c vairam st tad ta tu vivmitro 'nvapadyata 01,166.012a tayor vivadator eva sampam upacakrame 01,166.012c ir ugratap prtha vivmitra pratpavn 01,166.013a tata sa bubudhe pact tam i npasattama 01,166.013c e putra vasihasya vasiham iva tejas 01,166.014a antardhya tadtmna vivmitro 'pi bhrata 01,166.014c tv ubhv upacakrma cikrann tmana priyam 01,166.015a sa tu aptas tad tena aktin vai npottama 01,166.015b*1780_01 tasthau tatra ca rj tu savido babhva ha 01,166.015b*1781_01 pnto dvdae vare tava rjan bhaviyati 01,166.015b*1781_02 uktas tu aktri rj sa tu tatraiva sasthita 01,166.015c jagma araa akti prasdayitum arhayan 01,166.016a tasya bhva viditv sa npate kurunandana 01,166.016c vivmitras tato raka didea npa prati 01,166.017a sa pt tasya viprarer vivmitrasya cjay 01,166.017c rkasa kikaro nma vivea npati tad 01,166.018a rakas tu ghta ta viditv sa munis tad 01,166.018c vivmitro 'py apakrmat tasmd ded aridama 01,166.019a tata sa npatir vidvn rakann tmnam tman 01,166.019c balavat pyamno 'pi rakasntargatena ha 01,166.020a dadara ta dvija ka cid rjna prasthita puna 01,166.020c yayce kudhita caina samsa bhojana tad 01,166.021a tam uvctha rjarir dvija mitrasahas tad 01,166.021c ssva brahmas tvam atraiva muhrtam iti sntvayan 01,166.022a nivtta pratidsymi bhojana te yathepsitam 01,166.022c ity uktv prayayau rj tasthau ca dvijasattama 01,166.023a antargata tu tad rjas tad brhmaabhitam 01,166.023c so 'ntapura praviytha savivea nardhipa 01,166.023d*1782_01 tato rj parikramya yathkma yathsukham 01,166.023d*1782_02 nivtto 'ntapura prtha pravivea mahman 01,166.024a tato 'rdhartra utthya sdam nyya satvaram 01,166.024c uvca rj sasmtya brhmaasya pratirutam 01,166.025a gacchmuminn asau dee brhmao m pratkate 01,166.025c annrth tva tam annena samsenopapdaya 01,166.026a evam uktas tad sda so 'nsdymia kva cit 01,166.026c nivedaym sa tad tasmai rje vyathnvita 01,166.027a rj tu rakasvia sdam ha gatavyatha 01,166.027c apy ena naramsena bhojayeti puna puna 01,166.028a tathety uktv tata sda sasthna vadhyaghtinm 01,166.028c gatv jahra tvarito naramsam apetabh 01,166.029a sa tat sasktya vidhivad annopahitam u vai 01,166.029c tasmai prdd brhmaya kudhitya tapasvine 01,166.030a sa siddhacaku dv tadanna dvijasattama 01,166.030c abhojyam idam ity ha krodhaparykulekaa 01,166.031a yasmd abhojyam anna me dadti sa nardhipa 01,166.031c tasmt tasyaiva mhasya bhaviyaty atra lolup 01,166.032a sakto mnuamseu yathokta aktin pur 01,166.032c udvejanyo bhtn cariyati mahm imm 01,166.033a dvir anuvyhte rja sa po balavn abht 01,166.033c rakobalasamvio visaja cbhavat tad 01,166.034a tata sa npatireho rkasopahatendriya 01,166.034c uvca akti ta dv nacird iva bhrata 01,166.035a yasmd asada pa prayukto 'ya tvay mayi 01,166.035c tasmt tvatta pravartiye khditu mnun aham 01,166.036a evam uktv tata sadyas ta prair viprayujya sa 01,166.036c aktina bhakaym sa vyghra paum ivepsitam 01,166.037a aktina tu hata dv vivmitras tata puna 01,166.037c vasihasyaiva putreu tad raka sadidea ha 01,166.038a sa t atvarn putrn vasihasya mahtmana 01,166.038c bhakaym sa sakruddha siha kudramgn iva 01,166.039a vasiho ghtit rutv vivmitrea tn sutn 01,166.039c dhraym sa ta oka mahdrir iva medinm 01,166.040a cakre ctmavinya buddhi sa munisattama 01,166.040c na tv eva kuikoccheda mene matimat vara 01,166.041a sa merukd tmna mumoca bhagavn i 01,166.041c iras tasya ily ca tlarv ivpatat 01,166.042a na mamra ca ptena sa yad tena pava 01,166.042c tadgnim iddhv bhagavn savivea mahvane 01,166.043a ta tad susamiddho 'pi na dadha hutana 01,166.043c dpyamno 'py amitraghna to 'gnir abhavat tata 01,166.044a sa samudram abhipretya okvio mahmuni 01,166.044c baddhv kahe il gurv nipapta tadambhasi 01,166.045a sa samudrormivegena sthale nyasto mahmuni 01,166.045b*1783_01 na mamra tad vipra katha cit saitavrata 01,166.045c jagma sa tata khinna punar evrama prati 01,167.001 gandharva uvca 01,167.001a tato dvramapada rahita tai sutair muni 01,167.001c nirjagma sudukhrta punar evramt tata 01,167.002a so 'payat sarita pr prvkle navmbhas 01,167.002c vkn bahuvidhn prtha vahant trajn bahn 01,167.003a atha cint sampede puna pauravanandana 01,167.003c ambhasy asy nimajjeyam iti dukhasamanvita 01,167.004a tata pais tadtmna gha baddhv mahmuni 01,167.004c tasy jale mahnady nimamajja sudukhita 01,167.005a atha chittv nad ps tasyribalamardana 01,167.005c samastha tam i ktv vipa samavsjat 01,167.006a uttatra tata pair vimukta sa mahn i 01,167.006c vipeti ca nmsy nady cakre mahn i 01,167.006d*1784_01 s vipeti vikhyt nad lokeu bhrata 01,167.006d*1784_02 es tasya naravyghra vacant tasya dhmata 01,167.006d*1784_03 uttrya ca tato rjan dukhito bhagavn i 01,167.007a oke buddhi tata cakre na caikatra vyatihata 01,167.007c so 'gacchat parvat caiva sarita ca sarsi ca 01,167.008a tata sa punar evarir nad haimavat tad 01,167.008c caagrhavat dv tasy srotasy avpatat 01,167.008d*1785_01 majjaym sa okrto marae ktanicaya 01,167.009a s tam agnisama vipram anucintya saridvar 01,167.009c atadh vidrut yasmc chatadrur iti virut 01,167.010a tata sthalagata dv tatrpy tmnam tman 01,167.010c martu na akyam ity uktv punar evrama yayau 01,167.010d*1786_01 sa gatv vividh ailn den bahuvidhs tath 01,167.011a vadhvdyantynugata rambhimukho vrajan 01,167.011c atha urva sagaty veddhyayananisvanam 01,167.011e phata pariprrthai abhir agair alaktam 01,167.012a anuvrajati ko nv ea mm ity eva ca so 'bravt 01,167.012c aha tv adyat nmn ta snu pratyabhata 01,167.012e akter bhry mahbhga tapoyukt tapasvin 01,167.013 vasiha uvca 01,167.013a putri kasyaia sgasya vedasydhyayanasvana 01,167.013c pur sgasya vedasya akter iva may ruta 01,167.014 adyanty uvca 01,167.014a aya kukau samutpanna akter garbha sutasya te 01,167.014c sam dvdaa tasyeha vedn abhyasato mune 01,167.015 gandharva uvca 01,167.015a evam uktas tato ho vasiha rehabhg i 01,167.015c asti satnam ity uktv mtyo prtha nyavartata 01,167.016a tata pratinivtta sa tay vadhv sahnagha 01,167.016c kalmapdam sna dadara vijane vane 01,167.017a sa tu dvaiva ta rj kruddha utthya bhrata 01,167.017c vio rakasogrea iyettu tata sma tam 01,167.018a adyant tu ta dv krrakarmam agrata 01,167.018c bhayasavignay vc vasiham idam abravt 01,167.019a asau mtyur ivogrea daena bhagavann ita 01,167.019c praghtena khena rkaso 'bhyeti bhaa 01,167.020a ta nivrayitu akto nnyo 'sti bhuvi ka cana 01,167.020c tvad te 'dya mahbhga sarvavedavid vara 01,167.021a trhi m bhagavan ppd asmd druadarant 01,167.021c rako attum iha hy v nnam etac cikrati 01,168.001 vasiha uvca 01,168.001a m bhai putri na bhetavya rakasas te katha cana 01,168.001c naitad rako bhaya yasmt payasi tvam upasthitam 01,168.002a rj kalmapdo 'ya vryavn prathito bhuvi 01,168.002c sa eo 'smin vanoddee nivasaty atibhaa 01,168.003 gandharva uvca 01,168.003a tam patanta saprekya vasiho bhagavn i 01,168.003c vraym sa tejasv hukareaiva bhrata 01,168.004a mantraptena ca puna sa tam abhyukya vri 01,168.004c mokaym sa vai ghord rkasd rjasattamam 01,168.005a sa hi dvdaa vari vasihasyaiva tejas 01,168.005c grasta sd gheeva parvakle divkara 01,168.006a rakas vipramukto 'tha sa npas tad vana mahat 01,168.006c tejas rajaym sa sadhybhram iva bhskara 01,168.007a pratilabhya tata sajm abhivdya ktjali 01,168.007c uvca npati kle vasiham isattamam 01,168.008a saudso 'ha mahbhga yjyas te dvijasattama 01,168.008c asmin kle yad ia te brhi ki karavi te 01,168.009 vasiha uvca 01,168.009a vttam etad yathkla gaccha rjya pradhi tat 01,168.009c brhma ca manuyendra mvamasth kad cana 01,168.010 rjovca 01,168.010a nvamasymy aha brahman kad cid brhmaarabhn 01,168.010c tvan nidee sthita avat pujayiymy aha dvijn 01,168.011a ikvk tu yenham ana sy dvijottama 01,168.011c tat tvatta prptum icchmi vara vedavid vara 01,168.012a apatyyepsit mahya mahi gantum arhasi 01,168.012c larpaguopetm ikvkukulavddhaye 01,168.013 gandharva uvca 01,168.013a dadnty eva ta tatra rjna pratyuvca ha 01,168.013c vasiha paramevsa satyasadho dvijottama 01,168.014a tata pratiyayau kle vasihasahito 'nagha 01,168.014c khyta puravara lokev ayodhy manujevara 01,168.015a ta praj pratimodantya sarv pratyudyayus tad 01,168.015c vippmna mahtmna divaukasa ivevaram 01,168.016a acirt sa manuyendro nagar puyakarmam 01,168.016c vivea sahitas tena vasihena mahtman 01,168.017a dadus ta tato rjann ayodhyvsino jan 01,168.017c puyea sahita kle divkaram ivoditam 01,168.018a sa hi t praym sa lakmy lakmvat vara 01,168.018c ayodhy vyoma tu aratkla ivodita 01,168.019a sasiktamapanthna patkocchrayabhitam 01,168.019c mana prahldaym s tasya tat puram uttamam 01,168.020a tuapuajankr s pur kurunandana 01,168.020c aobhata tad tena akreevmarvat 01,168.021a tata pravie rjendre tasmin rjani t purm 01,168.021c tasya rjo ''jay dev vasiham upacakrame 01,168.022a tv atha mahari sa sababhva tay saha 01,168.022c devy divyena vidhin vasiha rehabhg i 01,168.023a atha tasy samutpanne garbhe sa munisattama 01,168.023c rjbhivditas tena jagma punar ramam 01,168.024a drghakladhta garbha suva na tu ta yad 01,168.024c stha devy aman kuki nirbibheda tad svakam 01,168.025a dvdae 'tha tato vare sa jaje manujarabha 01,168.025c amako nma rjari potana yo nyaveayat 01,169.001 gandharva uvca 01,169.001a ramasth tata putram adyant vyajyata 01,169.001c akte kulakara rjan dvityam iva aktinam 01,169.002a jtakarmdiks tasya kriy sa munipugava 01,169.002c pautrasya bharatareha cakra bhagavn svayam 01,169.003a parsu ca yatas tena vasiha sthpitas tad 01,169.003c garbhasthena tato loke parara iti smta 01,169.004a amanyata sa dharmtm vasiha pitara tad 01,169.004c janmaprabhti tasmi ca pitarva vyavartata 01,169.005a sa tta iti viprari vasiha pratyabhata 01,169.005c mtu samaka kaunteya adyanty paratapa 01,169.006a tteti pariprrtha tasya tan madhura vaca 01,169.006c adyanty aruprk vant tam uvca ha 01,169.007a m tta tta tteti na te tto mahmuni 01,169.007c rakas bhakitas tta tava tto vanntare 01,169.008a manyase ya tu tteti naia ttas tavnagha 01,169.008c ryas tv ea pit tasya pitus tava mahtmana 01,169.009a sa evam ukto dukhrta satyavg isattama 01,169.009c sarvalokavinya mati cakre mahman 01,169.010a ta tath nicittmna mahtmna mahtap 01,169.010b*1787_01 ir brahmavid reho maitrvaruir antyadh 01,169.010c vasiho vraym sa hetun yena tac chu 01,169.011 vasiha uvca 01,169.011a ktavrya iti khyto babhva npati kitau 01,169.011c yjyo vedavid loke bhg prthivarabha 01,169.012a sa tn agrabhujas tta dhnyena ca dhanena ca 01,169.012c somnte tarpaym sa vipulena vi pati 01,169.013a tasmin npatirdle svaryte 'tha kad cana 01,169.013c babhva tatkuleyn dravyakryam upasthitam 01,169.014a te bhg dhana jtv rjna sarva eva ha 01,169.014c yciavo 'bhijagmus ts tta bhrgavasattamn 01,169.015a bhmau tu nidadhu ke cid bhgavo dhanam akayam 01,169.015c dadu ke cid dvijtibhyo jtv katriyato bhayam 01,169.016a bhgavas tu dadu ke cit te vitta yathepsitam 01,169.016c katriy tad tta krantaradarant 01,169.017a tato mahtala tta katriyea yadcchay 01,169.017c khanatdhigata vitta kena cid bhguvemani 01,169.017e tad vitta dadu sarve samet katriyarabh 01,169.018a avamanya tata kopd bhgs t aragatn 01,169.018c nijaghnus te mahevs sarvs tn niitai arai 01,169.018e garbhd anukntanta ceru caiva vasudharm 01,169.019a tata ucchidyamneu bhguv eva bhayt tad 01,169.019c bhgupatnyo giri tta himavanta prapedire 01,169.020a tsm anyatam garbha bhayd ddhra taijasam 01,169.020c ruaikena vmorr bhartu kulavivddhaye 01,169.020d*1788_01 tadgarbham upalabhyu brhma y bhayrdit 01,169.020d*1788_02 gatvaik kathaym sa katriym upahvare 01,169.020d*1788_03 tatas te katriy jagmus ta garbha hantum udyat 01,169.020e dadur brhma t te dpyamn svatejas 01,169.021a atha garbha sa bhittvoru brhmay nirjagma ha 01,169.021c muan d katriy madhyhna iva bhskara 01,169.021e tata cakurviyukts te giridurgeu babhramu 01,169.022a tatas te moghasakalp bhayrt katriyarabh 01,169.022c brahma araa jagmur dyartha tm aninditm 01,169.023a cu cain mahbhg katriys te vicetasa 01,169.023c jyotiprah dukhrt ntrcia ivgnaya 01,169.024a bhagavaty prasdena gacchet katra sacakuam 01,169.024c upramya ca gacchema sahit ppakarmaa 01,169.025a saputr tva prasda na sarve kartum arhasi 01,169.025c punar dipradnena rja satrtum arhasi 01,170.001 brhmay uvca 01,170.001a nha ghmi vas tta dr nsti runvit 01,170.001c aya tu bhrgavo nnam ruja kupito 'dya va 01,170.002a tena caki vas tta nna kopn mahtman 01,170.002c smarat nihatn bandhn dattni na saaya 01,170.003a garbhn api yad yya bhg ghnata putrak 01,170.003c tadyam ru garbho may varaata dhta 01,170.004a aaga ckhilo veda ima garbhastham eva hi 01,170.004c vivea bhguvaasya bhya priyacikray 01,170.005a so 'ya pitvadhn nna krodhd vo hantum icchati 01,170.005c tejas yasya divyena caki muitni va 01,170.006a tam ima tta ycadhvam aurva mama sutottamam 01,170.006c aya va praiptena tuo dr vimokyati 01,170.007 gandharva uvca 01,170.007a evam ukts tata sarve rjnas te tam rujam 01,170.007c cu prasdeti tad prasda ca cakra sa 01,170.008a anenaiva ca vikhyto nmn lokeu sattama 01,170.008c sa aurva iti viprarir ru bhittv vyajyata 01,170.009a caki pratilabhytha pratijagmus tato np 01,170.009c bhrgavas tu munir mene sarvalokaparbhavam 01,170.010a sa cakre tta lokn vinya mahman 01,170.010c sarvem eva krtsnyena mana pravaam tmana 01,170.011a icchann apaciti kartu bhg bhgusattama 01,170.011c sarvalokavinya tapas mahataidhita 01,170.012a tpaym sa lokn sa sadevsuramnun 01,170.012c tapasogrea mahat nandayiyan pitmahn 01,170.013a tatas ta pitaras tta vijya bhgusattamam 01,170.013c pitlokd upgamya sarva cur ida vaca 01,170.014a aurva da prabhvas te tapasograsya putraka 01,170.014c prasda kuru lokn niyaccha krodham tmana 01,170.015a nnair hi tad tta bhgubhir bhvittmabhi 01,170.015c vadho 'bhyupekita sarvai katriy vihisatm 01,170.016a yu hi prakena yad na kheda viat 01,170.016c tadsmbhir vadhas tta katriyair psita svayam 01,170.017a nikhta tad dhi vai vitta kena cid bhguvemani 01,170.017c vairyaiva tad nyasta katriyn kopayiubhi 01,170.017e ki hi vittena na krya svargepsn dvijarabha 01,170.017f*1789_01 yad asmka dhandhyaka prabhta dhanam harat 01,170.018a yad tu mtyur dtu na na aknoti sarvaa 01,170.018c tadsmbhir aya da upyas tta samata 01,170.019a tmah ca pums tta na lokl labhate ubhn 01,170.019c tato 'smbhi samkyaiva ntmantm vinita 01,170.019d*1790_01 etasya parihrrtha tva tu dharma samcara 01,170.020a na caitan na priya tta yad ida kartum icchasi 01,170.020c niyaccheda mana ppt sarvalokaparbhavt 01,170.021a na hi na katriy ke cin na lok sapta putraka 01,170.021c dayanti tapas teja krodham utpatita jahi 01,171.001 aurva uvca 01,171.001a uktavn asmi y krodht pratij pitaras tad 01,171.001c sarvalokavinya na s me vitath bhavet 01,171.002a vthroapratijo hi nha jvitum utsahe 01,171.002c anistro hi m roo dahed agnir ivraim 01,171.003a yo hi kraata krodha sajta kantum arhati 01,171.003c nla sa manuja samyak trivarga parirakitum 01,171.004a ain niyant hi in parirakat 01,171.004c sthne roa prayukta syn npai svargajigubhi 01,171.005a arauam aham rustho garbhaayygatas tad 01,171.005c rva mtvargasya bhg katriyair vadhe 01,171.006a smarair hi yad lokair bhg katriydhamai 01,171.006c garbhotsdana knta tad m manyur viat 01,171.007a prako kila me mtara pitaras tath 01,171.007c bhayt sarveu lokeu ndhijagmu paryaam 01,171.008a tn bhg tad drn ka cin nbhyavapadyata 01,171.008c yad tad dadhreyam ruaikena m ubh 01,171.009a pratieddh hi ppasya yad lokeu vidyate 01,171.009c tad sarveu lokeu ppakn nopapadyate 01,171.010a yad tu pratieddhra ppo na labhate kva cit 01,171.010c tihanti bahavo loke tad ppeu karmasu 01,171.011a jnann api ca ya ppa aktimn na niyacchati 01,171.011c a san so 'pi tenaiva karma saprayujyate 01,171.012a rjabhi cevarai caiva yadi vai pitaro mama 01,171.012c aktair na akit trtum ia matveha jvitam 01,171.013a ata em aha kruddho loknm varo 'dya san 01,171.013c bhavat tu vaco nham ala samativartitum 01,171.014a mama cpi bhaved etad varasya sato mahat 01,171.014c upekamasya punar lokn kilbid bhayam 01,171.015a ya cya manyujo me 'gnir lokn dtum icchati 01,171.015c dahed ea ca mm eva nighta svatejas 01,171.016a bhavat ca vijnmi sarvalokahitepsutm 01,171.016c tasmd vidadhva yac chreyo lokn mama cevar 01,171.017 pitara cu 01,171.017a ya ea manyujas te 'gnir lokn dtum icchati 01,171.017c apsu ta muca bhadra te lok hy apsu pratihit 01,171.017d*1791_01 kuru tta vaco 'smka m lokn hisi cdhun 01,171.018a pomay sarvaras sarvam pomaya jagat 01,171.018c tasmd apsu vimucema krodhgni dvijasattama 01,171.019a aya tihatu te vipra yadcchasi mahodadhau 01,171.019c manyujo 'gnir dahann po lok hy pomay smt 01,171.020a eva pratij satyeya tavnagha bhaviyati 01,171.020c na caiva smar lok gamiyanti parbhavam 01,171.021 vasiha uvca 01,171.021a tatas ta krodhaja tta aurvo 'gni varulaye 01,171.021c utsasarja sa caivpa upayukte mahodadhau 01,171.022a mahad dhayairo bhtv yat tad vedavido vidu 01,171.022c tam agnim udgiran vaktrt pibaty po mahodadhau 01,171.023a tasmt tvam api bhadra te na lokn hantum arhasi 01,171.023c parara parn dharm jna jnavat vara 01,172.001 gandharva uvca 01,172.001a evam ukta sa viprarir vasihena mahtman 01,172.001c nyayacchad tmana kopa sarvalokaparbhavt 01,172.002a je ca sa mahtej sarvavedavid vara 01,172.002c rkasasatrea kteyo 'tha parara 01,172.003a tato vddh ca bl ca rkasn sa mahmuni 01,172.003c dadha vitate yaje akter vadham anusmaran 01,172.004a na hi ta vraym sa vasiho rakas vadht 01,172.004c dvitym asya m bhka pratijm iti nicayt 01,172.005a tray pvakn sa satre tasmin mahmuni 01,172.005c st purastd dptn caturtha iva pvaka 01,172.006a tena yajena ubhrea hyamnena yuktita 01,172.006c tad vidpitam ka sryeeva ghantyaye 01,172.007a ta vasihdaya sarve munayas tatra menire 01,172.007c tejas divi dpyanta dvityam iva bhskaram 01,172.008a tata paramaduprpam anyair ir udradh 01,172.008c sampipayiu satra tam atri samupgamat 01,172.009a tath pulastya pulaha kratu caiva mahkratum 01,172.009c upjagmur amitraghna rakas jvitepsay 01,172.010a pulastyas tu vadht te rakas bharatarabha 01,172.010c uvceda vaca prtha pararam aridamam 01,172.011a kaccit ttpavighna te kaccin nandasi putraka 01,172.011c ajnatm ado sarve rakas vadht 01,172.012a prajocchedam ima mahya sarva somapasattama 01,172.012b*1792_01 naia tta dvijtn dharmo das tapasvinm 01,172.012b*1792_02 ama eva paro dharmas tam cara parara 01,172.012c adharmiha variha san kurue tva parara 01,172.012d*1793_01 aktina cpi dharmaja ntikrntum ihrhasi 01,172.012d*1793_02 prajn ca mamoccheda na caiva kartum arhasi 01,172.012d*1793_03 pd dhi akter vsiha tat tvad upapditam 01,172.012d*1793_04 tmajena saroea aktir nta ito divam 01,172.012d*1793_05 na hi ta rkasa ka cic chakto bhakayitu mune 01,172.012d*1793_06 tmanaivtmanas tena so mtyus tadbhavat 01,172.012d*1793_07 nimittabhtas tatrsd vivmitra parara 01,172.012d*1794_01 vsih bhakit csan kauikotsarakas 01,172.012d*1794_02 pa na kurvanti tad vkastr yat paryaam 01,172.012d*1794_03 kamvanto 'dahan deha deham anya vrajanti hi 01,172.012e rj kalmapda ca divam rohum icchati 01,172.013a ye ca aktyavar putr vasihasya mahmune 01,172.013c te ca sarve mud yukt modante sahit surai 01,172.013e sarvam etad vasihasya vidita vai mahmune 01,172.014a rakas ca samuccheda ea tta tapasvinm 01,172.014c nimittabhtas tva ctra kratau vsihanandana 01,172.014e sa satra muca bhadra te samptam idam astu te 01,172.015a evam ukta pulastyena vasihena ca dhmat 01,172.015c tad sampaym sa satra kti parara 01,172.016a sarvarkasasatrya sabhta pvaka muni 01,172.016c uttare himavatprve utsasarja mahvane 01,172.017a sa tatrdypi raksi vkn amna eva ca 01,172.017c bhakayan dyate vahni sad parvai parvai 01,173.000*1795=00 gandharva 01,173.000*1795_01 puna caiva mahtej vivmitrajighsay 01,173.000*1795_02 agni sabhtavn ghora kteya sumahtap 01,173.000*1795_03 vsihasabhta cgnir vivmitrahitaii 01,173.000*1795_04 tejas vahnitulyena grasta skandena dhmat 01,173.001 arjuna uvca 01,173.001a rj kalmapdena gurau brahmavid vare 01,173.001c kraa ki purasktya bhry vai saniyojit 01,173.002a jnat ca para dharma lokya tena mahtman 01,173.002c agamygamana kasmd vasihena mahtman 01,173.002d*1796_01 adharmiha vasihena kta cpi pur sakhe 01,173.002d*1797_01 tatra me saayo jta krykryavinicaye 01,173.002e kta tena pur sarva vaktum arhasi pcchata 01,173.003 gandharva uvca 01,173.003a dhanajaya nibodheda yan m tva paripcchasi 01,173.003c vasiha prati durdhara tathmitrasaha npam 01,173.004a kathita te may prva yath apta sa prthiva 01,173.004c aktin bharatareha vsihena mahtman 01,173.005a sa tu pavaa prpta krodhaparykulekaa 01,173.005c nirjagma purd rj sahadra paratapa 01,173.006a araya nirjana gatv sadra paricakrame 01,173.006c nnmgagakra nnsattvasamkulam 01,173.007a nngulmalatcchanna nndrumasamvtam 01,173.007c araya ghorasanda pagrasta paribhraman 01,173.008a sa kad cit kudhvio mgayan bhakam tmana 01,173.008c dadara supariklia kasmi cid vananirjhare 01,173.008e brhma brhmaa caiva maithunyopasagatau 01,173.009a tau samkya tu vitrastv aktrthau pradhvitau 01,173.009c tayo ca dravator vipra jaghe npatir balt 01,173.010a dv ghta bhartram atha brhmay abhata 01,173.010c u rjan vaco mahya yat tv vakymi suvrata 01,173.011a dityavaaprabhavas tva hi lokapariruta 01,173.011c apramatta sthito dharme guruurae rata 01,173.011d*1798_01 vaiavo 'si mahpla ravivaavivardhana 01,173.011d*1798_02 yena tvay pur vius toita ubhakarma 01,173.011d*1798_03 tmana tavat ktv jvita haraye 'rpitam 01,173.011d*1798_04 tadsi rakitas tva vai viun prabhaviun 01,173.012a pa prpto 'si durdhara na ppa kartum arhasi 01,173.012c tukle tu saprpte bhartrsmy adya samgat 01,173.013a aktrth hy aha bhartr prasavrtha ca me mahn 01,173.013c prasda npatireha bhart me 'ya visjyatm 01,173.014a eva vikroamnys tasy sa sunasakt 01,173.014c bhartra bhakaym sa vyghro mgam ivepsitam 01,173.015a tasy krodhbhibhty yad aru nyapatad bhuvi 01,173.015c so 'gni samabhavad dptas ta ca dea vyadpayat 01,173.016a tata s okasatapt bhartvyasanadukhit 01,173.016c kalmapda rjarim aapad brhma ru 01,173.017a yasmn mamktrthys tvay kudra nasavat 01,173.017c prekanty bhakito me 'dya prabhur bhart mahya 01,173.018a tasmt tvam api durbuddhe macchpaparivikata 01,173.018c patnm tv anuprpya sadyas tyakyasi jvitam 01,173.018d*1799_01 tena prasdyamn s prasdam akarot tad 01,173.019a yasya carer vasihasya tvay putr vinit 01,173.019c tena sagamya te bhry tanaya janayiyati 01,173.019e sa te vaakara putro bhaviyati npdhama 01,173.020a eva aptv tu rjna s tam giras ubh 01,173.020c tasyaiva sanidhau dpta pravivea hutanam 01,173.021a vasiha ca mahbhga sarvam etad apayata 01,173.021c jnayogena mahat tapas ca paratapa 01,173.021d*1800_01 na cpy atra mahbho adharma pratipadyate 01,173.021d*1800_02 brhmao yad apatya hi prrthita saprayacchati 01,173.021d*1800_03 yad tu kmato gacchet paranr naro npa 01,173.021d*1800_04 tadsya paradroktam adharmasya phala bhavet 01,173.021d*1800_05 apakalkas tu rjendra nistryaitad dvijottama 01,173.021d*1800_06 nnyato bharatareha sa hi lokagurur yata 01,173.022a muktapa ca rjari klena mahat tata 01,173.022c tukle 'bhipatito madayanty nivrita 01,173.023a na hi sasmra npatis ta pa pamohita 01,173.023c devy so 'tha vaca rutv sa tasy npasattama 01,173.023e ta ca pam anusmtya paryatapyad bha tad 01,173.024a etasmt krad rj vasiha sanyayojayat 01,173.024c svadre bharatareha padoasamanvita 01,173.024d*1801_01 yad kalmapdas tu rkasatvam avpa sa 01,173.024d*1801_02 tad vasiha kuru yajrthe savto 'bhavat 01,173.024d*1801_03 yad kalmapdas tu rkasatva visavn 01,173.024d*1801_04 tad tenaiva rj tu vasiha savto 'bhavat 01,173.024d*1801_05 eva vasiho yumka purodh savto 'bhavat 01,174.001 arjuna uvca 01,174.001a asmkam anurpo vai ya syd gandharva vedavit 01,174.001c purohitas tam cakva sarva hi vidita tava 01,174.002 gandharva uvca 01,174.002a yavyn devalasyaia vane bhrt tapasyati 01,174.002c dhaumya utkocake trthe ta vudhva yadcchatha 01,174.003 vaiapyana uvca 01,174.003a tato 'rjuno 'stram gneya pradadau tad yathvidhi 01,174.003c gandharvya tad prto vacana cedam abravt 01,174.004a tvayy eva tvat tihantu hay gandharvasattama 01,174.004c karmakle grahymi svasti te 'stv iti cbravt 01,174.005a te 'nyonyam abhisapjya gandharva pav ca ha 01,174.005c ramyd bhgrathkacchd yathkma pratasthire 01,174.006a tata utkocaka trtha gatv dhaumyrama tu te 01,174.006c ta vavru pav dhaumya paurohityya bhrata 01,174.007a tn dhaumya pratijagrha sarvavedavid vara 01,174.007c pdyena phalamlena paurohityena caiva ha 01,174.008a te tadasire labdh riya rjya ca pav 01,174.008c ta brhmaa purasktya pcly ca svayavaram 01,174.009a mtahs tu te tena guru sagats tad 01,174.009c nthavantam ivtmna menire bharatarabh 01,174.010a sa hi vedrthatattvajas te gurur udradh 01,174.010c tena dharmavid prth yjy sarvavid kt 01,174.011a vrs tu sa hi tn mene prptarjyn svadharmata 01,174.011c buddhivryabalotshair yuktn devn ivparn 01,174.012a ktasvastyayans tena tatas te manujdhip 01,174.012c menire sahit gantu pclys ta svayavaram 01,174.014b*1802_01 vedavic caiva vgm ca dhaumya rmn dvijottama 01,174.014b*1802_02 tejas caiva buddhy ca rpea yaas riy 01,174.014b*1802_03 mantrai ca vividhair dhaumyas tulya sd bhaspate 01,174.014b*1802_04 sa cpi vipras tn mene svabhvbhyadhikn bhuvi 01,175.001 vaiapyana uvca 01,175.001a tatas te narardl bhrtara paca pav 01,175.001b*1803_01 brahmarpadhar prth jail brahmacria 01,175.001c prayayur draupad drau ta ca devamahotsavam 01,175.002a te prayt naravyghr mtr saha paratap 01,175.002c brhman dadur mrge gacchata sagan bahn 01,175.003a tn cur brhma rjan pavn brahmacria 01,175.003c kva bhavanto gamiyanti kuto vgacchateti ha 01,175.004 yudhihira uvca 01,175.004a gatn ekacakry sodaryn devadarina 01,175.004c bhavanto hi vijnantu sahitn mtcria 01,175.005 brhma cu 01,175.005a gacchatdyaiva pcln drupadasya niveanam 01,175.005c svayavaro mahs tatra bhavit sumahdhana 01,175.006a ekasrtha prayt smo vayam apy atra gmina 01,175.006c tatra hy adbhutasako bhavit sumahotsava 01,175.007a yajasenasya duhit drupadasya mahtmana 01,175.007c vedmadhyt samutpann padmapatranibheka 01,175.008a daranynavadyg sukumr manasvin 01,175.008c dhadyumnasya bhagin droaatro pratpina 01,175.009a yo jta kavac khag saara saarsana 01,175.009c susamiddhe mahbhu pvake pvakaprabha 01,175.009d*1804_01 yasmin sajyamne ca vg uvcarri 01,175.009d*1804_02 ea iya ca mtyu ca bharadvjasya jyate 01,175.010a svas tasynavadyg draupad tanumadhyam 01,175.010c nlotpalasamo gandho yasy krot pravyati 01,175.011a t yajasenasya sut svayavaraktakam 01,175.011c gacchmahe vaya drau ta ca devamahotsavam 01,175.012a rjno rjaputr ca yajvno bhridaki 01,175.012c svdhyyavanta ucayo mahtmno yatavrat 01,175.013a taru darany ca nndeasamgat 01,175.013c mahrath ktstr ca samupaiyanti bhmip 01,175.014a te tatra vividhn dyn vijayrtha narevar 01,175.014c pradsyanti dhana g ca bhakya bhojya ca sarvaa 01,175.015a pratighya ca tat sarva dv caiva svayavaram 01,175.015c anubhyotsava caiva gamiymo yathepsitam 01,175.016a na vaitlik caiva nartak stamgadh 01,175.016c niyodhak ca deebhya sameyanti mahbal 01,175.017a eva kauthala ktv dv ca pratighya ca 01,175.017c sahsmbhir mahtmna puna pratinivartsyatha 01,175.018a darany ca va sarvn devarpn avasthitn 01,175.018c samkya k varayet sagatynyatama varam 01,175.019a aya bhrt tava rmn daranyo mahbhuja 01,175.019c niyudhyamno vijayet sagaty dravia bahu 01,175.019d*1805_01 hariyann aya nna prti vo vardhayiyati 01,175.020 yudhihira uvca 01,175.020a parama bho gamiymo drau devamahotsavam 01,175.020c bhavadbhi sahit sarve kanyys ta svayavaram 01,176.001 vaiapyana uvca 01,176.001a evam ukt prayts te pav janamejaya 01,176.001c rj dakiapcln drupadenbhirakitn 01,176.002a tatas te ta mahtmna uddhtmnam akalmaam 01,176.002c dadu pav rjan pathi dvaipyana tad 01,176.003a tasmai yathvat satkra ktv tena ca sntvit 01,176.003c kathnte cbhyanujt prayayur drupadakayam 01,176.004a payanto ramayni vanni ca sarsi ca 01,176.004c tatra tatra vasanta ca anair jagmur mahrath 01,176.005a svdhyyavanta ucayo madhur priyavdina 01,176.005c nuprvyea saprpt pcln kurunandan 01,176.006a te tu dv pura tac ca skandhvra ca pav 01,176.006c kumbhakrasya ly nivea cakrire tad 01,176.007a tatra bhaika samjahrur brhm vtti samrit 01,176.007c t ca prpts tad vr jajire na nar kva cit 01,176.007d*1806_01 yajasenas tu pclo bhmadroaktgasam 01,176.007d*1806_02 jtvtmna tadrebhe trytmakriy kamm 01,176.007d*1806_03 avpya dhadyumna hi na sa droam acintayat 01,176.007d*1806_04 sutavairaprasagc ca bhmd bhayam acintayat 01,176.007d*1807_01 kanydnt tu araa so 'manyata mahpati 01,176.007d*1807_02 jmtur balasayogn mene ha balavattaram 01,176.008a yajasenasya kmas tu pavya kirine 01,176.008c k dadym iti sad na caitad vivoti sa 01,176.009a so 'nveama kaunteyn pclyo janamejaya 01,176.009b*1808_01 akarea varo datta prtena ca mahtman 01,176.009b*1808_02 sa niphala syn na tu me iti prmyam gata 01,176.009b*1808_03 may kartavyam adhun dukara lakyavedhanam 01,176.009b*1808_04 iti nicitya manas krita lakyam uttamam 01,176.009c dha dhanur anyamya kraym sa bhrata 01,176.009d*1809_01 vaiyyghrapadyasogra vai sjayasya mahpate 01,176.009d*1809_02 tad dhanu kidhura nma devadattam upnayat 01,176.009d*1809_03 yas tasya jy cst pratibaddh mahbal 01,176.009d*1809_04 na tu jy prasahed any tad dhanupravara mahat 01,176.010a yantra vaihyasa cpi kraym sa ktrimam 01,176.010c tena yantrea sahita rj lakya ca kcanam 01,176.011 drupada uvca 01,176.011a ida sajya dhanu ktv sajyennena syakai 01,176.011c attya lakya yo veddh sa labdh matsutm iti 01,176.012 vaiapyana uvca 01,176.012a iti sa drupado rj sarvata samaghoayat 01,176.012c tac chrutv prthiv sarve samyus tatra bhrata 01,176.013a aya ca mahtmna svayavaradidkay 01,176.013b*1810_01 ydav vsudevena srdham andhakavaya 01,176.013b*1810_02 rjno rjaputr ca yuvno makual 01,176.013b*1810_03 nnjanapaddh yajvno bhridaki 01,176.013b*1810_04 manojarpalvay mahendrasamavikram 01,176.013b*1810_05 krodhena cgnisad kamay pthivsam 01,176.013b*1810_06 sthairye merusam dhr sryavaivnaropam 01,176.013b*1810_07 pthivy ye ca rjna aya ca tapodhan 01,176.013b*1810_08 blavddhn te sarve mahpl samgat 01,176.013b*1810_09 trayastriat sur sarve vimnair vyomni nihit 01,176.013c duryodhanapurog ca sakar kuravo npa 01,176.014a brhma ca mahbhg deebhya samupgaman 01,176.014c te 'bhyarcit rjaga drupadena mahtman 01,176.014d*1811_01 brhmaair eva sahit pav samupvian 01,176.014d*1811_02 vaitlik nartak ca stamgadhabandina 01,176.014d*1812_01 upopavi maceu draukm svayavaram 01,176.015a tata paurajan sarve sgaroddhtanisvan 01,176.015c iumrapura prpya nyavias te ca prthiv 01,176.016a prguttarea nagard bhmibhge same ubhe 01,176.016c samjava uubhe bhavanai sarvato vta 01,176.017a prkraparikhopeto dvratoraamaita 01,176.017c vitnena vicitrea sarvata samavastta 01,176.018a tryaughaatasakra parrdhygurudhpita 01,176.018c candanodakasikta ca mlyadmai ca obhita 01,176.019a kailsaikharaprakhyair nabhastalavilekhibhi 01,176.019c sarvata savtair naddha prsdai suktocchritai 01,176.020a suvarajlasavtair maikuimabhitai 01,176.020c sukhrohaasopnair mahsanaparicchadai 01,176.021a agrmyasamavacchannair agurttamavsitai 01,176.021c hascchavarair bahubhir yojanasugandhibhi 01,176.022a asabdhaatadvrai ayansanaobhitai 01,176.022c bahudhtupinaddhgair himavacchikharair iva 01,176.023a tatra nnprakreu vimneu svalakt 01,176.023c spardhamns tadnyonya niedu sarvaprthiv 01,176.024a tatropavin dadur mahsattvaparkramn 01,176.024c rjasihn mahbhgn kguruvibhitn 01,176.025a mahprasdn brahmayn svarraparirakia 01,176.025c priyn sarvasya lokasya suktai karmabhi ubhai 01,176.026a maceu ca parrdhyeu paurajnapad jan 01,176.026c kdaranatuyartha sarvata samupvian 01,176.027a brhmaais te ca sahit pav samupvian 01,176.027c ddhi pclarjasya payantas tm anuttamm 01,176.028a tata samjo vavdhe sa rjan divasn bahn 01,176.028c ratnapradnabahula obhito naanartakai 01,176.029a vartamne samje tu ramaye 'hni oae 01,176.029b@098_0001 maitre muhrte tat tasy rjadr purvida 01,176.029b@098_0002 putravatya suvasan pratikarmopacakramu 01,176.029b@098_0003 svaraptra ca kaueya drvsiddhyarthasayutam 01,176.029b@098_0004 nidhya taila snnrtha ninyur bl haripriy 01,176.029b@098_0005 lodhrakalkahtbhyagataila kleyacandanam 01,176.029b@098_0006 catukbhimukh ninyur abhiekya yoita 01,176.029b@098_0007 vairyamaipheu nivi draupad tad 01,176.029b@098_0008 satrya snpay cakru svarakumbhasthitair jalai 01,176.029b@098_0009 t nivttbhiek ca dukladvayadhrim 01,176.029b@098_0010 ninyur maistambhayut ved vai supariktm 01,176.029b@098_0011 niveya prmukh h vismitk prasdhik 01,176.029b@098_0012 kennukraenemm ity anyonya vyalokayan 01,176.029b@098_0013 dhpoma ca kenm rdrabhva vyapohayan 01,176.029b@098_0014 babandhur asy dhammilla mlyai surabhigandhibhi 01,176.029b@098_0015 drvmadhkaracita mlya tasy dadu kare 01,176.029b@098_0016 cakru ca kgaru patrabhaga kucadvaye 01,176.029b@098_0017 reje s cakravkk svaradrghasaridvar 01,176.029b@098_0018 alakai kuilais tasy mukha vikasita babhau 01,176.029b@098_0019 saktabhga kusuma aibimba jigya tat 01,176.029b@098_0020 kljana nayanayor crrtha samdadhu 01,176.029b@098_0021 bhaai ratnakhacitair alacakrur yathocitam 01,176.029b@098_0022 mt ca tasy pat haritlamanailm 01,176.029b@098_0023 agulbhym updya tilaka vidadhe mukhe 01,176.029b@098_0024 alakt vadh dv yoito mudam yayu 01,176.029b@098_0025 mt na mumude tasy pati kdg bhaviyati 01,176.029b@098_0026 sauvidall samgamya drupadasyjay tata 01,176.029b@098_0027 enm ropaym su kari kuthabhitm 01,176.029b@098_0028 tato 'vdyanta vdyni magalni divi span 01,176.029b@098_0029 vilsinjana cpi pravara kariatam 01,176.029b@098_0030 mgalyagta gyantya prvayor ubhayor yayu 01,176.029b@098_0031 janpaharae yatt pratihrya puro yayu 01,176.029b@098_0032 kolhalo mahn st tasmin puravare tad 01,176.029b@098_0033 dhadyumno yayv agre hayam ruhya bhrata 01,176.029b@098_0034 drupado ragadee tu balena mahat yuta 01,176.029b@098_0035 tasthau vyhya mahnka plita dhadhanvibhi 01,176.029b@098_0036 tasy vargym yanty macasth npasattam 01,176.029b@098_0037 t dv manmathvi vilsn vidadhu kila 01,176.029b@098_0038 ka cid abhrmayad bhya kamala sumanoharam 01,176.029b@098_0039 lolapatra calad bhga pariveitakesaram 01,176.029b@098_0040 ka cid vils galita lagnam agadakoibhi 01,176.029b@098_0041 prlambam akarod ase scktamukhmbujam 01,176.029b@098_0042 lilekha pha pdena haima tirya mukhatvi 01,176.029b@098_0043 ketakdalam anyo 'pi priya karavibhaam 01,176.029b@098_0044 nakhgrai paym sa kulekhaviradai 01,176.029b@098_0045 ka cit kamalaoena nakhena svastipin 01,176.029b@098_0046 ratngulyaprabhay vidvn akn avsjat 01,176.029b@098_0047 yathbh tasya vimal svasthnc calit tath 01,176.029b@098_0048 ka cid vypraym sa kararatngulyakam 01,176.029b@098_0049 bhyn evavidhs tatra draupad kamaleka 01,176.029b@098_0050 nlotpalamaya dea kurvevvalokayat 01,176.029c plutg suvasan sarvbharaabhit 01,176.030a vraksyam updya kcana samalaktam 01,176.030c avatr tato raga draupad bharatarabha 01,176.031a purohita somakn mantravid brhmaa uci 01,176.031c paristrya juhvgnim jyena vidhin tad 01,176.032a sa tarpayitv jvalana brhman svasti vcya ca 01,176.032c vraym sa sarvi vditri samantata 01,176.033a niabde tu kte tasmin dhadyumno vi pate 01,176.033b*1813_01 km dya vidhivan meghadundubhinisvana 01,176.033c ragamadhyagatas tatra meghagambhray gir 01,176.033e vkyam uccair jagdeda lakam arthavad uttamam 01,176.034a ida dhanur lakyam ime ca b; vantu me prthiv sarva eva 01,176.034c yantracchidrebhyatikramya lakya; samarpayadhva khagamair dardhai 01,176.035a etat kart karma sudukara ya; kulena rpea balena yukta 01,176.035c tasydya bhry bhagin mameya; k bhavitr na m bravmi 01,176.036a tn evam uktv drupadasya putra; pacd ida draupadm abhyuvca 01,176.036c nmn ca gotrea ca karma ca; sakrtayas tn npatn sametn 01,177.001 dhadyumna uvca 01,177.001a duryodhano durviaho durmukho dupradharaa 01,177.001c viviatir vikara ca saho dusana sama 01,177.002a yuyutsur vtavega ca bhmavegadharas tath 01,177.002c ugryudho balk ca kanakyur virocana 01,177.003a sukuala citrasena suvarc kanakadhvaja 01,177.003c nandako bhul ca kuajo vikaas tath 01,177.003d*1814_01 vinda cpy anuvinda ca sajv vikala kar 01,177.004a ete cnye ca bahavo dhrtarr mahbal 01,177.004c karena sahit vrs tvadartha samupgat 01,177.004e atasakhy mahtmna prathit katriyarabh 01,177.005a akuni ca bala caiva vako 'tha bhadbala 01,177.005c ete gndhrarjasya sut sarve samgat 01,177.006a avatthm ca bhoja ca sarvaastrabht varau 01,177.006c samavetau mahtmnau tvadarthe samalaktau 01,177.007a bhanto maim caiva daadhra ca vryavn 01,177.007c sahadevo jayatseno meghasadhi ca mgadha 01,177.008a vira saha putrbhy akhenaivottarea ca 01,177.008c vrdhakemi suvarc ca senbindu ca prthiva 01,177.009a abhibh saha putrea sudmn ca suvarcas 01,177.009c sumitra sukumra ca vka satyadhtis tath 01,177.010a sryadhvajo rocamno nla citryudhas tath 01,177.010c aum cekitna ca reim ca mahbala 01,177.011a samudrasenaputra ca candrasena pratpavn 01,177.011c jalasadha pitputrau sudao daa eva ca 01,177.012a paurako vsudeva ca bhagadatta ca vryavn 01,177.012c kaligas tmralipta ca pattandhipatis tath 01,177.013a madrarjas tath alya sahaputro mahratha 01,177.013c rukmgadena vrea tath rukmarathena ca 01,177.014a kauravya somadatta ca putr csya mahrath 01,177.014c samavets traya r bhrir bhrirav ala 01,177.015a sudakia ca kmbojo dhadhanv ca kaurava 01,177.015c bhadbala suea ca ibir aunaras tath 01,177.015d*1815_01 paaccaranihant ca krdhipatis tath 01,177.015d*1816_01 pyakeralacolendrs trayas tretgnayo yath 01,177.015d*1816_02 saneu virjante m gastyam rit 01,177.016a sakarao vsudevo raukmieya ca vryavn 01,177.016c smba ca crudea ca srao 'tha gadas tath 01,177.017a akrra styaki caiva uddhava ca mahbala 01,177.017c ktavarm ca hrdikya pthur vipthur eva ca 01,177.018a viratha ca kaka ca samka sramejaya 01,177.018a*1817_01 . . . . . . . . ye cnye ydavs tath 01,177.018a*1817_02 gats tava heto ca ke jnhi satvaram 01,177.018a*1817_03 ktavarm ca hrdikya (= 17c) 01,177.018a*1818_01 aku ca sagaveaa 01,177.018a*1818_02 vaho 'niruddha ca 01,177.018c vro vtapati caiva jhill pirakas tath 01,177.018e unara ca vikrnto vayas te prakrtit 01,177.019a bhagratho bhatkatra saindhava ca jayadratha 01,177.019c bhadratho bhlika ca rutyu ca mahratha 01,177.020a ulka kaitavo rj citrgadaubhgadau 01,177.020c vatsarja ca dhtimn kosaldhipatis tath 01,177.020d*1819_01 kara ca saha putrea vasenena vryavn 01,177.020d*1819_02 bhadbala ca balavn rj caivtha durjaya 01,177.020d*1819_03 damaghotmaja caiva iuplo mahbala 01,177.020d*1819_04 cednm adhipo vro balavn antakopama 01,177.020d*1820_01 prcyodcy pratcy ca dkity kitvar 01,177.020d*1821_01 iupla ca vikrnto jarsadhas tathaiva ca 01,177.021a ete cnye ca bahavo nnjanapadevar 01,177.021c tvadartham gat bhadre katriy prathit bhuvi 01,177.022a ete vetsyanti vikrnts tvadartha lakyam uttamam 01,177.022c vidhyeta ya ima lakya varayeth ubhe 'dya tam 01,178.001 vaiapyana uvca 01,178.001a te 'lakt kualino yuvna; paraspara spardhamn samet 01,178.001c astra bala ctmani manyamn; sarve samutpetur ahaktena 01,178.002a rpea vryea kulena caiva; dharmea caivpi ca yauvanena 01,178.002c samddhadarp madavegabhinn; matt yath haimavat gajendr 01,178.003a paraspara spardhay prekam; sakalpajenpi pariplutg 01,178.003c k mamaiety abhibham; npsanebhya sahasopatasthu 01,178.004a te katriy ragagat samet; jigam drupadtmaj tm 01,178.004c cakire parvatarjakanym; um yath devaga samet 01,178.005a kandarpabbhinipitg; kgatais te hdayair narendr 01,178.005c ragvatr drupadtmajrtha; dveyn hi cakru suhdo 'pi tatra 01,178.006a athyayur devaga vimnai; rudrdity vasavo 'thvinau ca 01,178.006c sdhy ca sarve marutas tathaiva; yama purasktya dhanevara ca 01,178.007a daity supar ca mahorag ca; devarayo guhyak cra ca 01,178.007c vivvasur nradaparvatau ca; gandharvamukhy ca sahpsarobhi 01,178.008a halyudhas tatra ca keava ca; vyandhak caiva yath pradhn 01,178.008c prek sma cakrur yadupugavs te; sthit ca kasya mate babhvu 01,178.009a dv hi tn mattagajendrarpn; pacbhipadmn iva vraendrn 01,178.009c bhasmvtgn iva havyavhn; prthn pradadhyau sa yadupravra 01,178.010a aasa rmya yudhihira ca; bhma ca jiu ca yamau ca vrau 01,178.010c anai anais t ca nirkya rmo; janrdana prtaman dadara 01,178.011a anye tu nnnpaputrapautr; kgatair netramanasvabhvai 01,178.011c vyyacchamn dadur bhramant; sadaadantacchadatmravaktr 01,178.012a tathaiva prth pthubhavas te; vrau yamau caiva mahnubhvau 01,178.012c t draupad prekya tad sma sarve; kandarpabbhihat babhvu 01,178.012d*1822_01 dev ca sarve saga samets 01,178.012d*1822_02 t draukm vasavo 'vinau ca 01,178.012d*1822_03 rudr ca somo varuo yama ca 01,178.012d*1822_04 akra purasktya dhanevara ca 01,178.012d*1822_05 vivvasur nradaparvatau ca 01,178.012d*1822_06 devaraya cpsaras ga ca 01,178.013a devarigandharvasamkula tat; suparangsurasiddhajuam 01,178.013c divyena gandhena samkula ca; divyai ca mlyair avakryamam 01,178.014a mahsvanair dundubhinditai ca; babhva tat sakulam antarikam 01,178.014c vimnasabdham abht samantt; saveuvpaavnundam 01,178.014d*1823_01 samjavopari sasthitn 01,178.014d*1823_02 meghai samantd iva garjamnai 01,178.015a tatas tu te rjaga kramea; knimitta npa vikramanta 01,178.015b*1824_01 sakaraduryodhanalvaalya- 01,178.015b*1824_02 drauyanikrthasunthavakr 01,178.015b*1824_03 kaligavagdhipapyapaur 01,178.015b*1824_04 videharjo yavandhipa ca 01,178.015b*1824_05 anye ca nn npaputrapautr 01,178.015b*1824_06 rrdhip pakajapatranetr 01,178.015b*1824_07 kirahrgadacakravlair 01,178.015b*1824_08 vibhitg pthubhavas te 01,178.015b*1824_09 anukrama vikramasattvayukt 01,178.015b*1824_10 balena vryea ca nardamn 01,178.015c tat krmuka sahananopapanna; sajya na ekus taraspi kartum 01,178.016a te vikramanta sphurat dhena; nikyam dhanu narendr 01,178.016c viceamn dharatalasth; dn adyanta vibhagnacitt 01,178.016d*1825_01 gataujasa srastakirahr 01,178.016d*1825_02 vinivasanta amay babhvu 01,178.016d*1826_01 pclarjasya sut sakhbhi 01,178.016d*1826_02 dv dhanukobham udrarp 01,178.016d*1826_03 jahsa rj bahuvryabhj 01,178.016d*1826_04 llvilscitalocannt 01,178.017a hhkta tad dhanu dhena; nipiabhagngadakuala ca 01,178.017c knimitta vinivttabhva; rj tad maalam rtam st 01,178.017d*1827_01 sarvn nps tn prasamkya karo 01,178.017d*1827_02 dhanurdhar pravaro jagma 01,178.017d*1827_03 uddhtya tra dhanur udyata tat 01,178.017d*1827_04 sajya cakru yuyoja bn 01,178.017d*1827_05 dv sta menire puputr 01,178.017d*1827_06 bhittv nta lakyavara dharym 01,178.017d*1827_07 dhanurdhar rgaktapratijam 01,178.017d*1827_08 atyagnisomrkam athrkaputram 01,178.017d*1827_09 dv tu ta draupad vkyam uccair 01,178.017d*1827_10 jagda nha varaymi stam 01,178.017d*1827_11 smarahsa prasamkya srya 01,178.017d*1827_12 tatyja kara sphurita dhanus tat 01,178.017d*1828_01 eva teu nivtteu katriyeu samantata 01,178.017d*1828_02 cednm adhipo vro balavn antakopama 01,178.017d*1828_03 damaghotmajo vra iuplo mahmati 01,178.017d*1828_04 dhanur dyamnas tu jnubhym agaman mahm 01,178.017d*1828_05 tato rj mahvryo jarsadho mahbala 01,178.017d*1828_06 dhanuo 'bhyam gatya tasthau girir ivcala 01,178.017d*1828_07 dhanu pyamnas tu jnubhym agaman mahm 01,178.017d*1828_08 tata utthya rj sa svarry abhijagmivn 01,178.017d*1828_09 tata alyo mahvryo madrarjo mahbala 01,178.017d*1828_10 tad apy ropyamas tu jnubhym agaman mahm 01,178.017d*1829_01 tita sa dhanukoy paptorvy viyanmukha 01,178.017d*1829_02 sarabht kroamtre tu rjno 'nye bhaytur 01,178.017d*1830_01 tato vaikartana karo v vai stanandana 01,178.017d*1830_02 dhanur ropyama tu romamtre 'bhyatayat 01,178.017d*1831_01 kambugrva pthuvyaso mattavraavikrama 01,178.017d*1831_02 mattavraatmrko mattavraavegavn 01,178.017d*1832_01 dhanur ropyama tu saramtre 'bhyatayat 01,178.017d*1833_01 trailokyavijay kara sattve trailokyaviruta 01,178.017d*1833_02 dhanu so 'pi nirdhta iti sarve bhaykul 01,178.017d*1833_03 eva kare vinirdhte dhanunye npottam 01,178.017d*1833_04 cakurbhir api npayan vinamramukhapakaj 01,178.017d*1833_05 dv kara vinirdhta lokavr npottam 01,178.017d*1833_06 nir dhanuoddhre draupadsagame 'pi ca 01,178.017d*1833_07 tato duryodhano rj dhrtarra paratapa 01,178.017d*1833_08 mn dhstra sapanna sarvai ca npalakaai 01,178.017d*1833_09 utthita sahas tatra bhrtmadhye mahbala 01,178.017d*1833_10 vilokya draupad ho dhanuo 'bhyam gamat 01,178.017d*1833_11 sa babhau dhanur dya akra cpadharo yath 01,178.017d*1833_12 sa tadropaym sa tilamtre hy atayat 01,178.017d*1833_13 ropyamas tad rj dhanu balin tad 01,178.017d*1833_14 m sa utthnam apatad agulyagre sa tita 01,178.017d*1833_15 sa yayau titas tena vrann iva nardhipa 01,178.017d*1834_01 tam athropyama tu mudgamtre 'bhyatayat 01,178.017d*1834_02 sa papta mah ragd ardhayojanadrata 01,178.017d*1834_03 tathaivgt svaka rjya pacd anavalokayan 01,178.017d*1834_04 tato vaikartana karo v vai stanandana 01,178.017d*1834_05 dhanur abhyam gamya tolaym sa tad dhanu 01,178.017d*1834_06 ta cpy ropyama tad romamtre 'bhyatayat 01,178.017d*1835_01 tato variha suradnavnm 01,178.017d*1835_02 udradhr vikulapravra 01,178.017d*1835_03 jahara rmea sa pya hasta 01,178.017d*1835_04 hasta gat pusutasya matv 01,178.017d*1835_05 na jajur anye npavramukhy 01,178.017d*1835_06 sachannarpn atha puputrn 01,178.017d*1835_07 vin hi bhma ca yadupravrau 01,178.017d*1835_08 dhaumya ca dharma sahasodar ca 01,178.018a tasmis tu sabhrntajane samje; nikiptavdeu nardhipeu 01,178.018c kuntsuto jiur iyea kartu; sajya dhanus tat saara sa vra 01,179.001 vaiapyana uvca 01,179.001a yad nivtt rjno dhanua sajyakarmai 01,179.001b*1836_01 tad yudhihiro rj sajayrjunam anvat 01,179.001b*1836_02 guror igitam jya dharmarjasya dhmata 01,179.001c athodatihad vipr madhyj jiur udradh 01,179.001d*1837_01 tato 'vatra ragasya madhya pavamadhyamam 01,179.002a udakroan vipramukhy vidhunvanto 'jinni ca 01,179.002c dv saprasthita prtham indraketusamaprabham 01,179.003a ke cid san vimanasa ke cid san mud yut 01,179.003c hu paraspara ke cin nipu buddhijvina 01,179.004a yat karaalyapramukhai prthivair lokavirutai 01,179.004c nnata balavadbhir hi dhanurvedaparyaai 01,179.005a tat katha tv aktstrea prato durbalyas 01,179.005c baumtrea akya hi sajya kartu dhanur dvij 01,179.005d*1838_01 sajya cet ktavn ea veddhu lakya katha bhavet 01,179.006a avahsy bhaviyanti brhma sarvarjasu 01,179.006c karmay asminn asasiddhe cpald aparkite 01,179.007a yady ea darpd dhard v yadi v brahmacpalt 01,179.007c prasthito dhanur yantu vryat sdhu m gamat 01,179.008a nvahsy bhaviymo na ca lghavam sthit 01,179.008c na ca vidviat loke gamiymo mahkitm 01,179.008d*1839_01 ke cid hur jayo 'smka jayo nsti parjaya 01,179.008d*1839_02 parjayo jayo v syt kuryt sajya dhanur dvij 01,179.009a ke cid hur yuv rmn ngarjakaropama 01,179.009c pnaskandhorubhu ca dhairyea himavn iva 01,179.009d*1840_01 sihakhelagati rmn mattangendravikrama 01,179.010a sabhvyam asmin karmedam utshc cnumyate 01,179.010c aktir asya mahotsh na hy aakta svaya vrajet 01,179.011a na ca tad vidyate ki cit karma lokeu yad bhavet 01,179.011c brhmanm asdhya ca triu sasthnacriu 01,179.012a abbhak vyubhak ca phalhr dhavrat 01,179.012c durbal hi balyso vipr hi brahmatejas 01,179.013a brhmao nvamantavya sad vsad v samcaran 01,179.013c sukha dukha mahad dhrasva karma yat samupgatam 01,179.013d*1841_01 jmadagnyena rmea nirjit katriy bhuvi 01,179.013d*1841_02 pta samudro 'gastyena agdho brahmatejas 01,179.013d*1841_03 tasmd bruvantu sarve 'tra baur ea dhanur mahn 01,179.013d*1841_04 ropayatu ghra vai tathety cur dvijarabh 01,179.013d*1842_01 vandhyavddhikayakaro vtp bhakita pur 01,179.013d*1842_02 sarvabhakakto vahnir bhgu ca mahtman 01,179.013d*1843_01 dhanurvede ca vede ca yogeu vividheu ca 01,179.013d*1843_02 na ta paymi mediny brhmad yo 'dhiko bhavet 01,179.013d*1843_03 mantrayogabalenpi mahattmabalena v 01,179.013d*1843_04 jmbhayeyur ima lokam amu v dvijasattam 01,179.014a eva te vilapat vipr vividh gira 01,179.014c arjuno dhanuo 'bhye tasthau girir ivcala 01,179.014d*1844_01 samavartata tn sarv van devendranandana 01,179.014d*1845_01 arjuna pavareho dhadyumnam athbravt 01,179.014d*1845_02 etad dhanur brhman sajya kartum ala nu kim 01,179.014d*1845_03 tasya tad vacana rutv dhadyumno 'bravd vaca 01,179.014d*1845_04 brhmao vtha rjanyo vaiyo v dra eva v 01,179.014d*1845_05 ete yo dhanureha sajya kuryd dvijottama 01,179.014d*1845_06 tasmai pradey bhagin satyam ukta may vaca 01,179.014d*1845_07 tasya tad vacana rutv prayayau brhmaair vta 01,179.014d*1845_08 tata pacn mahtej pavo raadurjaya 01,179.015a sa tad dhanu parikramya pradakiam athkarot 01,179.015c praamya iras ho jaghe ca paratapa 01,179.015c*1846_01 na varada prabhum 01,179.015c*1846_02 ka ca manas ktv 01,179.015d*1847_01 yat prthivai rukmasunthavakrai 01,179.015d*1847_02 rdheyaduryodhanaalyalvai 01,179.015d*1847_03 tad dhanurvedaparair nsihai 01,179.015d*1847_04 kta na sajya mahato 'pi yatnt 01,179.015d*1847_05 tad arjuno vryavat sadarpas 01,179.015d*1847_06 tad aindrir indrvarajaprabhva 01,179.016a sajya ca cakre nimintarea; ar ca jagrha dardhasakhyn 01,179.016c vivydha lakya nipapta tac ca; chidrea bhmau sahastividdham 01,179.017a tato 'ntarike ca babhva nda; samjamadhye ca mahn ninda 01,179.017c pupi divyni vavara deva; prthasya mrdhni dviat nihantu 01,179.018a celvedhs tata cakrur hhkr ca sarvaa 01,179.018b*1848_01 nanandur nantu ctra dhnvanto vyajanni ca 01,179.018b*1849_01 ntyanto 'bhimukh rj darayanto dvijvalim 01,179.018b*1849_02 kveanta ca hasanta ca vidyutpigajadhar 01,179.018c nyapata ctra nabhasa samantt pupavaya 01,179.019a atgni ca tryi vdak cpy avdayan 01,179.019c stamgadhasagh ca astuvas tatra susvan 01,179.020a ta dv drupada prto babhvrinidana 01,179.020c sahasainya ca prthasya shyyrtham iyea sa 01,179.021a tasmis tu abde mahati pravtte; yudhihiro dharmabht variha 01,179.021c vsam evopajagma ghra; srdha yambhy puruottambhym 01,179.022a viddha tu lakya prasamkya k; prtha ca akrapratima nirkya 01,179.022b*1850_01 cikepa kahe muditrjunasya 01,179.022b*1850_02 tat payato 'nekajanasya dev 01,179.022b*1851_01 svabhyastarppi naveva nitya 01,179.022b*1851_02 vinpi hsa hasatva knty 01,179.022b*1851_03 madd te 'pi skhalatva bhvair 01,179.022b*1851_04 vca vin vyharatva dy 01,179.022c dya ukla varamlyadma; jagma kuntsutam utsmayant 01,179.022d*1852_01 tad dma paupa kitiplamadhye 01,179.022d*1852_02 nyasta tay tasya kahe tadnm 01,179.022d*1853_01 gatv tu pact prasamkya k 01,179.022d*1853_02 prthasya vakasy aviakamn 01,179.022d*1853_03 kiptv tu tat prthivasaghamadhye 01,179.022d*1853_04 varya vavre dvijavramadhye 01,179.022d*1853_05 acva devendram athgnideva 01,179.022d*1853_06 svheva lakm ca yathprameyam 01,179.022d*1853_07 ueva srya madana ratva 01,179.022d*1853_08 mahevara parvatarjaputr 01,179.022d*1853_09 rma yath maithilarjaputr 01,179.022d*1853_10 bhaim yath rjavara nala hi 01,179.022d*1854_01 sametya tasyopari sotsasarja 01,179.022d*1854_02 samgatn purato npm 01,179.022d*1854_03 vinyasya ml vinayena tasthau 01,179.022d*1854_04 vihya rja sahas nptmaj 01,179.023a sa tm updya vijitya rage; dvijtibhis tair abhipjyamna 01,179.023c ragn nirakrmad acintyakarm; patny tay cpy anugamyamna 01,180.001 vaiapyana uvca 01,180.001a tasmai ditsati kany tu brhmaya mahtmane 01,180.001c kopa sn mahpnm lokynyonyam antikt 01,180.002a asmn ayam atikramya tktya ca sagatn 01,180.002c dtum icchati viprya draupad yoit varm 01,180.002d*1855_01 avajyeha vddhatva klik viniptyate 01,180.002d*1856_01 avaropyeha vka tu phalakle niptyate 01,180.002d*1857_01 avajyeta pata krya tena mahtman 01,180.003a nihanmaina durtmna yo 'yam asmn na manyate 01,180.003c na hy arhaty ea satkra npi vddhakrama guai 01,180.004a hanmaina saha putrea durcra npadviam 01,180.004c aya hi sarvn hya satktya ca nardhipn 01,180.004e guavad bhojayitv ca tata pacd vinindati 01,180.005a asmin rjasamvye devnm iva sanaye 01,180.005c kim aya sada ka cin npati naiva davn 01,180.006a na ca viprev adhkro vidyate varaa prati 01,180.006c svayavara katriym itya prathit ruti 01,180.007a atha v yadi kanyeya neha ka cid bubhati 01,180.007c agnv en parikipya yma rri prthiv 01,180.008a brhmao yadi v blyl lobhd v ktavn idam 01,180.008c vipriya prthivendr naia vadhya katha cana 01,180.009a brhmartha hi no rjya jvita ca vasni ca 01,180.009c putrapautra ca yac cnyad asmka vidyate dhanam 01,180.010a avamnabhayd etat svadharmasya ca rakat 01,180.010c svayavar cnye m bhd evavidh gati 01,180.011a ity uktv rjardl h parighabhava 01,180.011c drupada sajighkanta syudh samupdravan 01,180.012a tn ghtaarvpn kruddhn patato npn 01,180.012c drupado vkya satrsd brhma araa gata 01,180.012d*1858_01 na bhayn npi krpayn na praparirakat 01,180.012d*1858_02 jagma drupado vipr amrth pratyapadyata 01,180.013a vegenpatatas ts tu prabhinnn iva vran 01,180.013c puputrau mahvryau pratyatur aridamau 01,180.014a tata samutpetur udyudhs te; mahkito baddhatalgulitr 01,180.014c jighsamn kururjaputrv; amarayanto 'rjunabhmasenau 01,180.015a tatas tu bhmo 'dbhutavryakarm; mahbalo vajrasamnavrya 01,180.015c utpya dorbhy drumam ekavro; nipatraym sa yath gajendra 01,180.016a ta vkam dya ripupramth; dava daa pitrja ugram 01,180.016c tasthau sampe puruarabhasya; prthasya prtha pthudrghabhu 01,180.016d*1859=00 bhma uvca 01,180.016d*1859_01 re bhbhujo yadi bhuvollasita na ki cit 01,180.016d*1859_02 tat ki sphjani sut prati pratasya 01,180.016d*1859_03 jaje sphtha katham gatam gata v 01,180.016d*1859_04 prdhike dhanui tat katham graho 'bht 01,180.016d*1859_05 kasya droo dhanui na guru svasti devavratya 01,180.016d*1859_06 mandbhysa kurupatir aya rsamutthair vilsai 01,180.016d*1859_07 re kardy uta madhur brhmaasyu v 01,180.016d*1859_08 rdh yantra racayatu punar viddham apy astv aviddham 01,180.016d*1860_01 tadantare dharmasuto 'pi gatv 01,180.016d*1860_02 vijya kunt kual kaena 01,180.016d*1860_03 gamya tasthau saha sodarbhy 01,180.016d*1860_04 puruarabhbhy saha vramukhya 01,180.016d*1860_05 athbravj jiur udrakarm 01,180.016d*1860_06 m sihandn kuru prvajeha 01,180.016d*1860_07 m ghorat daraya atrumadhye 01,180.016d*1860_08 sdhraa yodhaya tvad rya 01,180.016d*1861_01 tat prekya karmtimanuyabuddhir 01,180.016d*1861_02 jiu sa hi bhrtur acintyakarm 01,180.016d*1861_03 visimiye cpi bhaya vihya 01,180.016d*1861_04 tasthau dhanur ghya mahendrakarm 01,180.017a tat prekya karmtimanuyabuddher; jio sahabhrtur acintyakarm 01,180.017c dmodaro bhrtaram ugravrya; halyudha vkyam ida babhe 01,180.018a ya ea mattarabhatulyagm; mahad dhanu karati tlamtram 01,180.018c eo 'rjuno ntra vicryam asti; yady asmi sakaraa vsudeva 01,180.019a ya ea vka tarasvarujya; rj vikre sahas nivtta 01,180.019c vkodaro nnya ihaitad adya; kartu samartho bhuvi martyadharm 01,180.020a yo 'sau purastt kamalyatkas; tanur mahsihagatir vinta 01,180.020c gaura pralambojjvalacrughoo; vinista so 'cyuta dharmarja 01,180.021a yau tau kumrv iva krttikeyau; dvv avineyv iti me pratarka 01,180.021c mukt hi tasmj jatuvemadhn; may rut pusut pth ca 01,180.022a tam abravn nirmalatoyadbho; halyudho 'nantaraja pratta 01,180.022c prto 'smi diy hi pitvas na; pth vimukt saha kauravgryai 01,180.022d*1862_01 se kimartha puruottameha 01,180.022d*1862_02 yoddhu samgaccha na dharayeyu 01,180.022d*1862_03 yath np pavam jimadhye 01,180.022d*1862_04 tam abravc cakradharo halyudha 01,180.022d*1862_05 bala vijnan puruottamas tad 01,180.022d*1862_06 na kryam ryea ca sabhramas tvay 01,180.022d*1862_07 bhmnujo yodhayitu samartha 01,180.022d*1862_08 eko hi prtha sa sursurn bahn 01,180.022d*1862_09 ala vijetu kim u mnun npn 01,180.022d*1862_10 shyyam asmn yadi savyasc 01,180.022d*1862_11 sa vchati sma prayatma vra 01,180.022d*1862_12 parbhava pusut na ynti 01,181.001 vaiapyana uvca 01,181.001a ajinni vidhunvanta karak ca dvijarabh 01,181.001c cus ta bhr na kartavy vaya yotsymahe parn 01,181.002a tn eva vadato viprn arjuna prahasann iva 01,181.002c uvca prekak bhtv yya tihata prvata 01,181.003a aham enn ajihmgrai atao vikira arai 01,181.003c vrayiymi sakruddhn mantrair vin iva 01,181.004a iti tad dhanur dya ulkvpta mahratha 01,181.004c bhrtr bhmena sahitas tasthau girir ivcala 01,181.004d*1863_01 tayos tatrbhavad yuddha vikrntai katriyarabhai 01,181.004d*1863_02 daityadnavasaghai ca viuvsavayor iva 01,181.004d*1863_03 vkaptair bhmasena arajlair dhanajaya 01,181.004d*1863_04 jaghna naramukhys tn ye tatra purata sthit 01,181.004d*1863_05 pintha ghtena dakiena vkodara 01,181.004d*1863_06 jaghna vrn vkea vmendbhutam caran 01,181.004d*1863_07 hastin hastina jaghne rathena ratham uttamam 01,181.004d*1864_01 avenva jaghntha narea ca tath naram 01,181.004d*1864_02 tad adbhutatama dv sarve te drata sthit 01,181.004d*1864_03 atha alyo gad vkya na vkasadm iti 01,181.004d*1864_04 niyuddham akarot tena balin sa mahbala 01,181.005a tata karamukhn kruddhn katriys tn ruotthitn 01,181.005c sapetatur abhtau tau gajau pratigajn iva 01,181.006a cu ca vca parus te rjno jighsava 01,181.006c have hi dvijasypi vadho do yuyutsata 01,181.006d*1865_01 ity evam uktv rjna sahas dudruvur dvijn 01,181.007a tato vaikartana karo jagmrjunam ojas 01,181.007c yuddhrth vithetor gaja pratigaja yath 01,181.008a bhmasena yayau alyo madrm varo bal 01,181.008b*1866_01 duryodhano dharmarja akuni nakulo yayau 01,181.008b*1866_02 dusana sahadeva devarpaprahriam 01,181.008b*1866_03 agacchaj jayat reha bhasmacchannam ivnalam 01,181.008b*1866_04 na ka cid ava na gaja ratha vpy ruroha vai 01,181.008b*1866_05 padtaya sarva eva pratyayudhyanta te parn 01,181.008b*1866_06 tatra karo 'gamat prtham arjuna ghacriam 01,181.008c duryodhandayas tv anye brhmaai saha sagat 01,181.008e mduprvam ayatnena pratyayudhyas tadhave 01,181.009a tato 'rjuna pratyavidhyad patanta tribhi arai 01,181.009c kara vaikartana dhmn vikya balavad dhanu 01,181.009d*1867_01 balena suvyavacchinnair avrya tam avrayat 01,181.010a te ar vegena itn tigmatejasm 01,181.010c vimuhyamno rdheyo yatnt tam anudhvati 01,181.011a tv ubhv apy anirdeyau lghavj jayat varau 01,181.011c ayudhyet susarabdhv anyonyavijayaiiau 01,181.012a kte pratikta paya paya bhubala ca me 01,181.012c iti rrthavacanair bhet parasparam 01,181.013a tato 'rjunasya bhujayor vryam apratima bhuvi 01,181.013c jtv vaikartana kara sarabdha samayodhayat 01,181.014a arjunena prayukts tn bn vegavatas tad 01,181.014c pratihatya nandoccai sainys tam abhipjayan 01,181.015 kara uvca 01,181.015a tuymi te vipramukhya bhujavryasya sayuge 01,181.015c avidasya caivsya astrstravinayasya ca 01,181.016a ki tva skd dhanurvedo rmo v viprasattama 01,181.016c atha skd dharihaya skd v viur acyuta 01,181.017a tmapracchdanrtha vai bhuvryam uprita 01,181.017c viprarpa vidhyeda tato m pratiyudhyase 01,181.018a na hi mm have kruddham anya skc chacpate 01,181.018c pumn yodhayitu akta pavd v kirina 01,181.018d*1868_01 dagdh jatughe sarve pav srjuns tad 01,181.018d*1868_02 kas tva vadrjuno vipra pink svayam eva v 01,181.018d*1868_03 aha karo dvijareha sarvaastrabht vara 01,181.018d*1868_04 brhme cstre ca vede ca nihito gurusant 01,181.018d*1868_05 tvm sdya mahbho bala me pratihanyate 01,181.018d*1868_06 ity uktv crjunam ida pratyhantum aaknuvan 01,181.019 vaiapyana uvca 01,181.019a tam evavdina tatra phalguna pratyabhata 01,181.019b*1869_01 nyastahasto dhanukoy mandasmitamukhmbuja 01,181.019c nsmi kara dhanurvedo nsmi rma pratpavn 01,181.019d*1870_01 nha viur na akro 'ha ka cid anyo balnvita 01,181.019e brhmao 'smi yudh reha sarvaastrabht vara 01,181.019f*1871_01 yoddhu ced yudhyat vra no cet pratinivartatm 01,181.020a brhme pauradare cstre nihito gurusant 01,181.020c sthito 'smy adya rae jetu tv vrvicalo bhava 01,181.020d*1872_01 na tv sayodhayed vipro na me jvan gamiyasi 01,181.020d*1872_02 nirjito 'smti v brhi tato vraja yathsukham 01,181.020d*1872_03 evam uktv tu karasya dhanu ciccheda pava 01,181.020d*1872_04 tato 'nyad dhanur dya sayoddhu sadadhe aram 01,181.020d*1872_05 dv tad api kaunteya ciccheda saara dhanu 01,181.020d*1872_06 puna punas tu rdheya chinnadhanv mahbala 01,181.020d*1872_07 arair atva viddhga palyanam athkarot 01,181.020d*1872_08 punar yn muhrtena ghtv saara dhanu 01,181.020d*1872_09 vavara aravarea prtha vaikartanas tad 01,181.020d*1872_10 chittvsya arajlni kaunteyo 'bhyahanac charai 01,181.020d*1872_11 jtv sarv arn ghorn karo 'thyd druta bahi 01,181.020d*1873_01 tata karavinya sadadhe aram arjuna 01,181.020d*1873_02 jito 'smty abravt kara sajahra tato 'rjuna 01,181.020d*1874_01 acchinad dhanu prtha ata karasya sayuge 01,181.020d*1874_02 chittv dhani karasya karamarmasv atayat 01,181.020d*1874_03 sa chinnadhanv bahua chinneudhiniagavn 01,181.020d*1875_01 vyadhamad bajlena sarvga phalgunasya ca 01,181.020d*1875_02 hastvpa ca sacchidya vinanda mahsvanam 01,181.020d*1875_03 kaunteyo 'pi bha kruddho bha krmukam have 01,181.020d*1876_01 ardayitv bha bair drvaym sa pava 01,181.020d*1876_02 matvsahyn baghtn dvijasyeva acpate 01,181.020d*1876_03 indro 'ya viprarpea viur v akaro 'pi v 01,181.020d*1876_04 rmo darathir vpi rmo v jamadagnija 01,181.021a evam uktas tu rdheyo yuddht karo nyavartata 01,181.021c brahma tejas tadjayya manyamno mahratha 01,181.021d*1877_01 na jayed brhmaa sakhye yuddht katrakulodbhava 01,181.021d*1877_02 iti matv druta kara ibirya jagma ha 01,181.022a yuddha tpeyatus tatra rja alyavkodarau 01,181.022c balinau yugapan mattau spardhay ca balena ca 01,181.023a anyonyam hvayantau tau mattv iva mahgajau 01,181.023c muibhir jnubhi caiva nighnantv itaretaram 01,181.023d*1878_01 prakarakaraayor abhykaravikaraai 01,181.023d*1878_02 cakaratur anyonya muibhi cbhijaghnatu 01,181.023d*1878_03 tata caacaabda sughoro hy abhavat tayo 01,181.023d*1878_04 pasaptanibhai prahrair abhijaghnatu 01,181.023e muhrta tau tathnyonya samare paryakaratm 01,181.024a tato bhma samutkipya bhubhy alyam have 01,181.024c nyavadhd balin reho jahasur brhmas tata 01,181.024d*1879_01 parirabhyotkipya bhubhy madhye bhratasattama 01,181.025a tatrcarya bhmasena cakra puruarabha 01,181.025c yac chalya patita bhmau nhanad balina bal 01,181.025d@099_0001 tato rjasamhasya payato vkam rujat 01,181.025d@099_0002 tatas tu bhma sajbhir vraym sa dharmar 01,181.025d@099_0003 krajas tato bhrtu pavo 'pi nyavartata 01,181.025d@099_0004 dharmarja ca kauravya duryodhanam amaraam 01,181.025d@099_0005 etasmin nantare 'vidhyad bena nataparva 01,181.025d@099_0006 duryodhanam amitraghna dharmarjo yudhihira 01,181.025d@099_0007 tato duryodhana kruddho dahata ivoraga 01,181.025d@099_0008 pratyayudhyata rjna yatna paramam sthita 01,181.025d@099_0009 chittv rj dhanu sajya dhrtarrasya sayuge 01,181.025d@099_0010 abhyavarac charoghais ta sa hitv prdravad raam 01,181.025d@099_0011 dusanas tu sakruddha sahadevena prthiva 01,181.025d@099_0012 yuddhv ca sucira kla dhanu sa mahratha 01,181.025d@099_0013 visjya ca dhanu sakhye varma cdya bhsvaram 01,181.025d@099_0014 asim kasakam abhidudrva pavam 01,181.025d@099_0015 vikaracitrasenbhy nighta ca kaurava 01,181.025d@099_0016 duaho nakulc cpi apaka ca kauravai 01,181.025d@099_0017 nivartant bhavanto vai kuto vipreu vigraha 01,181.025d@099_0018 na ceme kevala vipr na cai mnua balam 01,181.025d@099_0019 dvv atra brhmaau krrau dvv indrasadau bale 01,181.025d@099_0020 ye v ke v namas tebhyo gacchma svapura vayam 01,181.025d@099_0021 eva sabhya te vr vinivartanta kaurav 01,181.025d@099_0022 prajahur brhmas tatra sameta rjamaalam 01,181.025d@099_0023 prayts te tatas tatra katriy raamrdhani 01,181.025d@099_0024 brhma ca jaya prpt kanym dya niryayu 01,181.026a ptite bhmasenena alye kare ca akite 01,181.026b*1880_01 duryodhane cpagate tath dusane rat 01,181.026c akit sarvarjna parivavrur vkodaram 01,181.027a cu ca sahits tatra sdhv ime brhmaarabh 01,181.027c vijyant kvajanmna kvanivss tathaiva ca 01,181.028a ko hi rdhsuta karma akto yodhayitu rae 01,181.028c anyatra rmd drod v kpd vpi aradvata 01,181.029a kd v devakputrt phalgund v paratapt 01,181.029c ko v duryodhana akta pratiyodhayitu rae 01,181.030a tathaiva madrarjna alya balavat varam 01,181.030c baladevd te vrt pavd v vkodart 01,181.030d*1881_01 vrd duryodhand vnya akta ptayitu rae 01,181.031a kriyatm avahro 'smd yuddhd brhmaasayutt 01,181.031b*1882_01 brhma hi sad raky spardhpi nityad 01,181.031c athainn upalabhyeha punar yotsymahe vayam 01,181.031d*1883_01 ts tath vadata sarvn prasamkya kitvarn 01,181.031d*1883_02 aty anyn puru cpi ktv tat karma sayuge 01,181.032a tat karma bhmasya samkya ka; kuntsutau tau pariakamna 01,181.032c nivraym sa mahpats tn; dharmea labdhety anunya sarvn 01,181.033a ta eva sanivtts tu yuddhd yuddhavirad 01,181.033c yathvsa yayu sarve vismit rjasattam 01,181.034a vtto brahmottaro raga pcl brhmaair vt 01,181.034c iti bruvanta prayayur ye tatrsan samgat 01,181.035a brhmaais tu praticchannau rauravjinavsibhi 01,181.035c kcchrea jagmatus tatra bhmasenadhanajayau 01,181.036a vimuktau janasabdhc chatrubhi parivikatau 01,181.036c kaynugatau tatra nvrau tau virejatu 01,181.036d*1884_01 pauramsy ghanair muktau candrasryv ivoditau 01,181.037a te mt bahuvidha vina paryacintayat 01,181.037c angacchatsu putreu bhaikakle 'tigacchati 01,181.038a dhrtarrair hat na syur vijya kurupugav 01,181.038c mynvitair v rakobhi sughorair dhavairibhi 01,181.039a viparta mata jta vysasypi mahtmana 01,181.039c ity eva cintaym sa sutasnehnvit pth 01,181.039d*1885_01 tata suptajanaprye durdine meghasaplute 01,181.040a mahaty athparhe tu ghanai srya ivvta 01,181.040c brhmaai prviat tatra jiur brahmapuraskta 01,181.040d*1886_01 sahitair brhmaais tais tu veddhyayanapaitai 01,181.040d*1886_02 gatas tu ghadvri yatra tihati vai pth 01,182.001 vaiapyana uvca 01,182.001a gatv tu t bhrgavakarmal; prthau pth prpya mahnubhvau 01,182.001c t yjasen paramaprattau; bhikety athvedayat nargryau 01,182.001d*1887_01 prg eva sapravieu bhavana bhrtu triu 01,182.001d*1887_02 amba bhikeyam ntety hatur bhmaphalgunau 01,182.002a kugat s tv anavekya putrn; uvca bhukteti sametya sarve 01,182.002c pact tu kunt prasamkya kany; kaa may bhitam ity uvca 01,182.003a sdharmabht hi vilajjamn; t yjasen paramaprattm 01,182.003c pau ghtvopajagma kunt; yudhihira vkyam uvca cedam 01,182.004a iya hi kany drupadasya rjas; tavnujbhy mayi sanis 01,182.004c yathocita putra maypi cokta; sametya bhukteti npa pramdt 01,182.005a katha may nntam uktam adya; bhavet kurm abha bravhi 01,182.005c pclarjasya sutm adharmo; na copavarteta nabhtaprva 01,182.006a muhrtamtra tv anucintya rj; yudhihiro mtaram uttamauj 01,182.006c kunt samvsya kurupravro; dhanajaya vkyam ida babhe 01,182.007a tvay jit pava yjasen; tvay ca toiyati rjaputr 01,182.007c prajvlyat hyat cpi vahnir; gha pi vidhivat tvam asy 01,182.008 arjuna uvca 01,182.008a m m narendra tvam adharmabhja; kth na dharmo hy ayam psito 'nyai 01,182.008c bhavn niveya prathama tato 'ya; bhmo mahbhur acintyakarm 01,182.009a aha tato nakulo 'nantara me; mdrsuta sahadevo jaghanya 01,182.009c vkodaro 'ha ca yamau ca rjann; iya ca kany bhavata sma sarve 01,182.010a evagate yat karayam atra; dharmya yaasya kuru tat pracintya 01,182.010c pclarjasya ca yat priya syt; tad brhi sarve sma vae sthits te 01,182.011 vaiapyana uvca 01,182.011*1888_01 jior vacanam jya bhaktisnehasamanvitam 01,182.011*1888_02 di niveaym su pcly punandan 01,182.011a te dv tatra tihant sarve k yaasvinm 01,182.011c saprekynyonyam sn hdayais tm adhrayan 01,182.012a te hi draupad dv sarvem amitaujasm 01,182.012c sapramathyendriyagrma prdursn manobhava 01,182.013a kmya rpa hi pcly vidhtr vihita svayam 01,182.013b*1889_01 te manyamn kauntey sarvabhtamanoharm 01,182.013b*1889_02 cakamu sattvasapann vidhtr ca pracodit 01,182.013c babhvdhikam anybhya sarvabhtamanoharam 01,182.014a tem krabhvaja kuntputro yudhihira 01,182.014c dvaipyanavaca ktsna sasmaran vai nararabha 01,182.015a abravt sa hi tn bhrtn mithobhedabhayn npa 01,182.015c sarve draupad bhry bhaviyati hi na ubh 01,182.015d*1890_01 pratyaghas tato v bhrtur jyehasya pav 01,182.015d*1890_02 anyonya cnupaghnanto dharmrtha kmam psitam 01,182.015d*1891=00 janamejaya 01,182.015d*1891=05 vaiapyana 01,182.015d*1891_01 satpi aktena ca keavena 01,182.015d*1891_02 sajja dhanus tan na kta kimartham 01,182.015d*1891_03 viddha ca lakya na ca kasya hetor 01,182.015d*1891_04 cakva tan me dvipad variha 01,182.015d*1891_05 aktena kena ca krmuka tan 01,182.015d*1891_06 nropita jtukmena prthn 01,182.015d*1891_07 pariramd eva babhva loke 01,182.015d*1891_08 jvanti prth iti nicayo 'sya 01,182.015d*1891_09 anyn aaktn npatn samkya 01,182.015d*1891_10 svayavare krmukeottamena 01,182.015d*1891_11 dhanajayas tad dhanur ekavra 01,182.015d*1891_12 sajya karotty abhivkya ka 01,182.015d*1891_13 iti svaya vsudevo vicintya 01,182.015d*1891_14 prthn vivitsan vividhair upyai 01,182.015d*1891_15 na tad dhanu sajyam iyea kartu 01,182.015d*1891_16 babhvur asyeatam hi prth 01,183.001 vaiapyana uvca 01,183.001a bhrtur vacas tat prasamkya sarve; jyehasya pos tanays tadnm 01,183.001c tam evrtha dhyyamn manobhir; s cakrur atha tatrmitauj 01,183.002a vipravras tu kurupravrn; akamna saharauhieya 01,183.002c jagma t bhrgavakarmal; yatrsate te puruapravr 01,183.003a tatropavia pthudrghabhu; dadara ka saharauhieya 01,183.003c ajtaatru parivrya t ca; upopavi jvalanaprakn 01,183.004a tato 'bravd vsudevo 'bhigamya; kuntsuta dharmabht variham 01,183.004c ko 'ham asmti nipya pdau; yudhihirasyjamhasya rja 01,183.005a tathaiva tasypy anu rauhieyas; tau cpi h kuravo 'bhyanandan 01,183.005c pitvasu cpi yadupravrv; aghat bhratamukhya pdau 01,183.006a ajtaatru ca kurupravra; papraccha ka kuala nivedya 01,183.006c katha vaya vsudeva tvayeha; gh vasanto vidit sma sarve 01,183.007a tam abravd vsudeva prahasya; gho 'py agnir jyata eva rjan 01,183.007c ta vikrama paveynattya; ko 'nya kart vidyate mnueu 01,183.008a diy tasmt pvakt sapramukt; yya sarve pav atrush 01,183.008c diy ppo dhtarrasya putra; sahmtyo na sakmo 'bhaviyat 01,183.008d*1892_01 diy k vryam ritya labdh 01,183.008d*1892_02 diy bhya avad eva ktrth 01,183.009a bhadra vo 'stu nihita yad guhy; vivardhadhva jvalana ivedhyamna 01,183.009c m vo vidyu prthiv ke caneha; ysyvahe ibiryaiva tvat 01,183.009e so 'nujta pavenvyayar; pryc chghra baladevena srdham 01,183.009f*1893_01 tatraivsan pav cjaghany 01,183.009f*1893_02 mtr srdha kay cpi vr 01,184.001 vaiapyana uvca 01,184.001a dhadyumnas tu pclya phata kurunandanau 01,184.001c anvagacchat tad yntau bhrgavasya niveanam 01,184.002a so 'jyamna purun avadhya samantata 01,184.002c svayam rn nivio 'bhd bhrgavasya niveane 01,184.002d*1894_01 jijsamnas tu sa tn sadidea nptmaja 01,184.002d*1894_02 purun draupadhetor jndhva ke tv ime dvij 01,184.003a sye 'tha bhmas tu ripupramth; jiur yamau cpi mahnubhvau 01,184.003c bhaika caritv tu yudhihirya; niveday cakrur adnasattv 01,184.004a tatas tu kunt drupadtmaj tm; uvca kle vacana vadny 01,184.004c ato 'gram dya kuruva bhadre; bali ca viprya ca dehi bhikm 01,184.005a ye cnnam icchanti dadasva tebhya; paririt ye parito manuy 01,184.005c tata ca ea pravibhajya ghram; ardha catur mama ctmana ca 01,184.006a ardha ca bhmya dadhi bhadre; ya ea mattarabhatulyarpa 01,184.006c ymo yuv sahananopapanna; eo hi vro bahubhuk sadaiva 01,184.007a s harpaiva tu rjaputr; tasy vaca sdhv aviakamn 01,184.007c yathvad ukta pracakra sdhv; te cpi sarve 'bhyavajahrur annam 01,184.008a kuais tu bhmau ayana cakra; mdrsuta sahadevas tarasv 01,184.008c yathtmyny ajinni sarve; sastrya vr suupur dharaym 01,184.009a agastyastm abhito dia tu; irsi te kurusattamnm 01,184.009c kunt purastt tu babhva te; k tira caiva babhva patta 01,184.010a aeta bhmau saha puputrai; pdopadhneva kt kueu 01,184.010c na tatra dukha ca babhva tasy; na cvamene kurupugavs tn 01,184.011a te tatra r kathay babhvu; kath vicitr ptandhikr 01,184.011c astri divyni rath ca ngn; khagn gad cpi paravadh ca 01,184.012a te kaths t parikrtyamn; pclarjasya sutas tadnm 01,184.012c urva k ca tath nia; te cpi sarve dadur manuy 01,184.013a dhadyumno rjaputras tu sarva; vtta te kathita caiva rtrau 01,184.013c sarva rje drupadykhilena; nivedayiyas tvarito jagma 01,184.014a pclarjas tu viaarpas; tn pavn aprativindamna 01,184.014c dhadyumna paryapcchan mahtm; kva s gat kena nt ca k 01,184.015a kaccin na drea na hnajena; vaiyena v karadenopapann 01,184.015c kaccit pada mrdhni na me nidigdha; kaccin ml patit na mane 01,184.016a kaccit savarapravaro manuya; udriktavaro 'py uta veha kaccit 01,184.016c kaccin na vmo mama mrdhni pda; kbhimarena kto 'dya putra 01,184.017a kaccic ca yakye paramapratta; sayujya prthena nararabhea 01,184.017c bravhi tattvena mahnubhva; ko 'sau vijet duhitur mamdya 01,184.018a vicitravryasya tu kaccid adya; kurupravrasya dharanti putr 01,184.018b*1895_01 kaccit tu me yajaphalena putra 01,184.018b*1895_02 bhgyena tasy ca kula ca v me 01,184.018c kaccit tu prthena yavyasdya; dhanur ghta nihata ca lakyam 01,185.001 vaiapyana uvca 01,185.001a tatas tathokta pariharpa; pitre aastha sa rjaputra 01,185.001c dhadyumna somakn prabarho; vtta yath yena ht ca k 01,185.002a yo 'sau yuv svyatalohitka; kjin devasamnarpa 01,185.002c ya krmukgrya ktavn adhijya; lakya ca tat ptitavn pthivym 01,185.003a asajjamna ca gatas tarasv; vto dvijgryair abhipjyamna 01,185.003c cakrma vajrva dite suteu; sarvai ca devair ibhi ca jua 01,185.003d*1896_01 ymo yuv vraamattagm 01,185.003d*1896_02 ktv mahat karma sudukara tat 01,185.003d*1897_01 vikobhya vidrvya ca prthivs tn 01,185.003d*1897_02 svatejas duprativkyarpau 01,185.004a k ca ghyjinam anvayt ta; nga yath ngavadh prah 01,185.004b*1898_01 ya staputrea cakra yuddha 01,185.004b*1898_02 ake 'rjuna ta tridaeavryam 01,185.004c amyameu nardhipeu; kruddheu ta tatra sampatatsu 01,185.005a tato 'para prthivarjamadhye; pravddham rujya mahpraroham 01,185.005c praklayann eva sa prthivaughn; kruddho 'ntaka prabhto yathaiva 01,185.005d*1899_01 ta bhmasena paritarkaymi 01,185.005d*1899_02 ya ptaym sa rae tu alyam 01,185.006a tau prthivn miat narendra; km updya gatau nargryau 01,185.006c vibhrjamnv iva candrasryau; bhy purd bhrgavakarmalm 01,185.007a tatropavircir ivnalasya; te janitrti mama pratarka 01,185.007c tathvidhair eva narapravrair; upopaviais tribhir agnikalpai 01,185.008a tasys tatas tv abhivdya pdv; uktv ca km abhivdayeti 01,185.008c sthitau ca tatraiva nivedya k; bhaikapracrya gat nargry 01,185.009a te tu bhaika pratighya k; ktv bali brhmaasc ca ktv 01,185.009c t caiva vddh pariviya t ca; narapravrn svayam apy abhukta 01,185.010a supts tu te prthiva sarva eva; k tu te caraopadhnam 01,185.010c st pthivy ayana ca te; darbhjingrystaraopapannam 01,185.011a te nardamn iva klamegh; kath vicitr kathay babhvu 01,185.011c na vaiyadraupayik kaths t; na ca dvijte kathayanti vr 01,185.012a nisaaya katriyapugavs te; yath hi yuddha kathayanti rjan 01,185.012c hi no vyaktam iya samddh; muktn hi prth umo 'gnidht 01,185.013a yath hi lakya nihata dhanu ca; sajya kta tena tath prasahya 01,185.013c yath ca bhanti paraspara te; chann dhruva te pracaranti prth 01,185.014a tata sa rj drupada praha; purohita preay tatra cakre 01,185.014c vidyma yumn iti bhamo; mahtmana pusut stha kaccit 01,185.015a ghtavkyo npate purodh; gatv praasm abhidhya tem 01,185.015c vkya yathvan npate samagram; uvca tn sa kramavit kramea 01,185.016a vijtum icchaty avanvaro va; pclarjo drupado varrh 01,185.016c lakyasya veddhram ima hi dv; harasya nnta paripayate sa 01,185.017a tad cahva jtikulnuprv; pada irasu dviat kurudhvam 01,185.017c prahldayadhva hdaya mameda; pclarjasya sahnugasya 01,185.018a pur hi rj drupadasya rja; priya sakh ctmasamo babhva 01,185.018c tasyaia kmo duhit mameya; snu yadi syd iti kauravasya 01,185.019a aya ca kmo drupadasya rjo; hdi sthito nityam aninditg 01,185.019c yad arjuno vai pthudrghabhur; dharmea vindeta sut mameti 01,185.019d*1900_01 tad vai rutv pav sarva eva 01,185.019d*1900_02 rj yad ukta drupadena vkyam 01,185.019d*1900_03 kunty srdha mnay cpi cakru 01,185.019d*1900_04 purohita te puruapravr 01,185.019d*1901_01 kta hi tat syt sukta mameda 01,185.019d*1901_02 yaa ca puya ca hita tad etat 01,185.020a tathoktavkya tu purohita ta; sthita vinta samudkya rj 01,185.020c sampastha bhmam ida asa; pradyat pdyam arghya tathsmai 01,185.021a mnya purodh drupadasya rjas; tasmai prayojybhyadhikaiva pj 01,185.021c bhmas tath tat ktavn narendra; t caiva pj pratisaghtv 01,185.022a sukhopavia tu purohita ta; yudhihiro brhmaam ity uvca 01,185.022c pclarjena sut nis; svadharmadena yathnukmam 01,185.023a pradiaulk drupadena rj; snena vrea tathnuvtt 01,185.023c na tatra vareu kt vivak; na jvailpe na kule na gotre 01,185.024a ktena sajyena hi krmukea; viddhena lakyea ca sanis 01,185.024c seya tathnena mahtmaneha; k jit prthivasaghamadhye 01,185.025a naivagate saumakir adya rj; satpam arhaty asukhya kartum 01,185.025c kma ca yo 'sau drupadasya rja; sa cpi sapatsyati prthivasya 01,185.026a aprpyarp hi narendrakanym; imm aha brhmaa sdhu manye 01,185.026c na tad dhanur mandabalena akya; maurvy samyojayitu tath hi 01,185.026e na cktstrea na hnajena; lakya tath ptayitu hi akyam 01,185.027a tasmn na tpa duhitur nimitta; pclarjo 'rhati kartum adya 01,185.027c na cpi tat ptanam anyatheha; kartu viahya bhuvi mnavena 01,185.028a eva bruvaty eva yudhihire tu; pclarjasya sampato 'nya 01,185.028c tatrjagmu naro dvityo; nivedayiyann iha siddham annam 01,186.001 dta uvca 01,186.001a janyrtham anna drupadena rj; vivhahetor upasaskta ca 01,186.001c tad pnuvadhva ktasarvakry; k ca tatraiva cira na kryam 01,186.002a ime rath kcanapadmacitr; sadavayukt vasudhdhiprh 01,186.002c etn samruhya paraita sarve; pclarjasya niveana tat 01,186.003 vaiapyana uvca 01,186.003a tata prayt kurupugavs te; purohita ta prathama praypya 01,186.003c sthya ynni mahnti tni; kunt ca k ca sahaiva yte 01,186.003d*1902_01 susnpit skataljadhnair 01,186.003d*1902_02 varair ghaai candanavriprai 01,186.003d*1902_03 strbhi sugandhmbaramlyadmair 01,186.003d*1902_04 vibhit bharaair vicitrai 01,186.003d*1902_05 mgalyagtadhvanivdyaabdair 01,186.003d*1902_06 manoharai puyavat pravddhai 01,186.003d*1902_07 sagyamn prayayu prah 01,186.003d*1902_08 dpair jvaladbhi sahit ca viprai 01,186.003d*1903_01 sa vai tathoktas tu yudhihirea 01,186.003d*1903_02 pclarjasya purohitgrya 01,186.003d*1903_03sarva yathokta kurunandanena 01,186.003d*1903_04 nivedaym sa npya gatv 01,186.004a rutv tu vkyni purohitasya; yny uktavn bhrata dharmarja 01,186.004c jijsayaivtha kurttamn; dravyy anekny upasajahra 01,186.005a phalni mlyni susasktni; carmi varmi tathsanni 01,186.005c g caiva rjann atha caiva rajjr; dravyi cnyni knimittam 01,186.006a anyeu ilpeu ca yny api syu; sarvi kptny akhilena tatra 01,186.006c krnimittni ca yni tni; sarvi tatropajahra rj 01,186.007a rathvavarmi ca bhnumanti; khag mahnto 'varath ca citr 01,186.007c dhani cgryi ar ca mukhy; aktyaya kcanabhit ca 01,186.008a prs bhuuya ca paravadh ca; sgrmika caiva tathaiva sarvam 01,186.008c ayysanny uttamasasktni; tathaiva csan vividhni tatra 01,186.009a kunt tu k parighya sdhvm; antapura drupadasyvivea 01,186.009c striya ca t kauravarjapatn; pratyarcay cakrur adnasattv 01,186.010a tn sihavikrntagatn avekya; maharabhkn ajinottaryn 01,186.010c ghottarsn bhujagendrabhoga;pralambabhn puruapravrn 01,186.011a rj ca rja saciv ca sarve; putr ca rja suhdas tathaiva 01,186.011c prey ca sarve nikhilena rjan; hara sampetur atva tatra 01,186.012a te tatra vr paramsaneu; sapdaphev aviakamn 01,186.012c yathnuprvy viviur nargrys; tad mahrheu na vismayanta 01,186.013a uccvaca prthivabhojanya; ptru jmbnadarjatu 01,186.013c ds ca dsya ca sumave; bhojpak cpy upajahrur annam 01,186.014a te tatra bhuktv puruapravr; yathnukma subha pratt 01,186.014c utkramya sarvi vasni tatra; sgrmikny viviur nvr 01,186.015a tal lakayitv drupadasya putro; rj ca sarvai saha mantrimukhyai 01,186.015c samarcaym sur upetya h; kuntsutn prthivaputrapautrn 01,187.001 vaiapyana uvca 01,187.001a tata hya pclyo rjaputra yudhihiram 01,187.001c parigrahea brhmea parighya mahdyuti 01,187.002a paryapcchad adntm kuntputra suvarcasam 01,187.002c katha jnma bhavata katriyn brhman uta 01,187.003a vaiyn v guasapannn uta v drayonijn 01,187.003c mym sthya v siddh carata sarvatodiam 01,187.004a khetor anuprptn diva sadaranrthina 01,187.004c bravtu no bhavn satya sadeho hy atra no mahn 01,187.005a api na saayasynte manastuir ihviet 01,187.005c api no bhgadheyni ubhni syu paratapa 01,187.006a kmay brhi satya tva satya rjasu obhate 01,187.006c iprtena ca tath vaktavyam anta na tu 01,187.007a rutv hy amarasaka tava vkyam aridama 01,187.007c dhruva vivhakaraam sthsymi vidhnata 01,187.008 yudhihira uvca 01,187.008a m rjan viman bhs tva pclya prtir astu te 01,187.008c psitas te dhruva kma savtto 'yam asaayam 01,187.009a vaya hi katriy rjan po putr mahtmana 01,187.009c jyeha m viddhi kaunteya bhmasenrjunv imau 01,187.009e ybhy tava sut rjan nirjit rjasasadi 01,187.010a yamau tu tatra rjendra yatra k pratihit 01,187.010c vyetu te mnasa dukha katriy smo nararabha 01,187.010e padminva suteya te hradd anya hrada gat 01,187.011a iti tathya mahrja sarvam etad bravmi te 01,187.011c bhavn hi gurur asmka parama ca paryaam 01,187.012 vaiapyana uvca 01,187.012a tata sa drupado rj haravykulalocana 01,187.012c prativaktu tad yukta nakat ta yudhihiram 01,187.013a yatnena tu sa ta hara sanighya paratapa 01,187.013c anurpa tato rj pratyuvca yudhihiram 01,187.014a papraccha caina dharmtm yath te pradrut pur 01,187.014c sa tasmai sarvam cakhyv nuprvyea pava 01,187.015a tac chrutv drupado rj kuntputrasya bhitam 01,187.015c vigarhaym sa tad dhtarra janevaram 01,187.016a vsaym sa ca ta kuntputra yudhihiram 01,187.016c pratijaje ca rjyya drupado vadat vara 01,187.017a tata kunt ca k ca bhmasenrjunv api 01,187.017c yamau ca rj sadiau viviur bhavana mahat 01,187.018a tatra te nyavasan rjan yajasenena pjit 01,187.018c pratyvasts tato rj saha putrair uvca tn 01,187.019a ghtu vidhivat pim adyaiva kurunandana 01,187.019c puye 'hani mahbhur arjuna kurut kaam 01,187.020a tatas tam abravd rj dharmaputro yudhihira 01,187.020c mampi drasabandha kryas tvad vi pate 01,187.020d*1904_01 tasmt prva may krya yad bhavn anumanyate 01,187.021 drupada uvca 01,187.021a bhavn v vidhivat pi ghtu duhitur mama 01,187.021c yasya v manyase vra tasya km updia 01,187.022 yudhihira uvca 01,187.022a sarve draupad rjan mahi no bhaviyati 01,187.022c eva hi vyhta prva mama mtr vi pate 01,187.023a aha cpy anivio vai bhmasena ca pava 01,187.023c prthena vijit cai ratnabht ca te sut 01,187.024a ea na samayo rjan ratnasya sahabhojanam 01,187.024c na ca ta htum icchma samaya rjasattama 01,187.024d*1905_01 akramea nivee ca dharmalopo mahn bhavet 01,187.024d*1905_02 nirjit caiva prthena ratnabht ca te sut 01,187.025a sarve dharmata k mahi no bhaviyati 01,187.025c nuprvyea sarve ghtu jvalane karam 01,187.026 drupada uvca 01,187.026a ekasya bahvyo vihit mahiya kurunandana 01,187.026c naikasy bahava puso vidhyante kad cana 01,187.026d*1906_01 so 'ya na loke vede v jtu dharma praasyate 01,187.027a lokavedaviruddha tva ndharma dhrmika uci 01,187.027c kartum arhasi kaunteya kasmt te buddhir d 01,187.028 yudhihira uvca 01,187.028a skmo dharmo mahrja nsya vidmo vaya gatim 01,187.028c prvem nuprvyea yta vartmnuymahe 01,187.028d*1907_01 lokadharmaviruddho 'ya dharmo dharmabht vara 01,187.029a na me vg anta prha ndharme dhyate mati 01,187.029c eva caiva vadaty amb mama caiva manogatam 01,187.029d*1908_01 rame rudranirdid vysd etan may rutam 01,187.030a ea dharmo dhruvo rja carainam avicrayan 01,187.030c m ca te 'tra viak bht katha cid api prthiva 01,187.031 drupada uvca 01,187.031a tva ca kunt ca kaunteya dhadyumna ca me suta 01,187.031c kathayantv itikartavya va kle karavmahe 01,187.032 vaiapyana uvca 01,187.032a te sametya tata sarve kathayanti sma bhrata 01,187.032c atha dvaipyano rjann abhygacchad yadcchay 01,188.001 vaiapyana uvca 01,188.001a tatas te pav sarve pclya ca mahya 01,188.001c pratyutthya mahtmna ka dvbhyapjayan 01,188.002a pratinandya sa tn sarvn pv kualam antata 01,188.002c sane kcane ubhre niasda mahman 01,188.003a anujts tu te sarve kenmitatejas 01,188.003c saneu mahrheu niedur dvipad var 01,188.004a tato muhrtn madhur vm uccrya prata 01,188.004c papraccha ta mahtmna draupadyarthe vi pati 01,188.005a katham ek bahn syn na ca syd dharmasakara 01,188.005c etan no bhagavn sarva prabravtu yathtatham 01,188.006 vysa uvca 01,188.006a asmin dharme vipralambhe lokavedavirodhake 01,188.006c yasya yasya mata yad yac chrotum icchmi tasya tat 01,188.007 drupada uvca 01,188.007a adharmo 'ya mama mato viruddho lokavedayo 01,188.007c na hy ek vidyate patn bahn dvijasattama 01,188.008a na cpy carita prvair aya dharmo mahtmabhi 01,188.008c na ca dharmo 'py anekastha caritavya santana 01,188.009a ato nha karomy eva vyavasya kriy prati 01,188.009c dharmasadehasadigdha pratibhti hi mm idam 01,188.010 dhadyumna uvca 01,188.010a yavyasa katha bhry jyeho bhrt dvijarabha 01,188.010c brahman samabhivarteta sadvtta sas tapodhana 01,188.011a na tu dharmasya skmatvd gati vidma katha cana 01,188.011c adharmo dharma iti v vyavasyo na akyate 01,188.012a kartum asmadvidhair brahmas tato na vyavasmy aham 01,188.012c pacn mahi k bhavatv iti katha cana 01,188.013 yudhihira uvca 01,188.013a na me vg anta prha ndharme dhyate mati 01,188.013c vartate hi mano me 'tra naio 'dharma katha cana 01,188.014a ryate hi pure 'pi jail nma gautam 01,188.014b*1909_01 tasya putr mahprj gautamasya yaasvin 01,188.014c n adhysitavat sapta dharmabht vara 01,188.014d*1910_01 tathaiva munij vrk tapobhir bhvittmana 01,188.014d*1910_02 sagatbhd daa bhrtn ekanmna pracetasa 01,188.015a guro ca vacana prhur dharma dharmajasattama 01,188.015c gur caiva sarve janitr paramo guru 01,188.016a s cpy uktavat vca bhaikavad bhujyatm iti 01,188.016c tasmd etad aha manye dharma dvijavarottama 01,188.017 kunty uvca 01,188.017*1911_01 bhujyat bhrtbhi srdham ity arjunam acodayam 01,188.017a evam etad yathhya dharmacr yudhihira 01,188.017c antn me bhaya tvra mucyeyam antt katham 01,188.018 vysa uvca 01,188.018a antn mokyase bhadre dharma caia santana 01,188.018c na tu vakymi sarve pcla u me svayam 01,188.019a yathya vihito dharmo yata cya santana 01,188.019c yath ca prha kaunteyas tath dharmo na saaya 01,188.020 vaiapyana uvca 01,188.020a tata utthya bhagavn vyso dvaipyana prabhu 01,188.020c kare ghtv rjna rjavema samviat 01,188.021a pav cpi kunt ca dhadyumna ca prata 01,188.021c vicetasas te tatraiva pratkante sma tv ubhau 01,188.022a tato dvaipyanas tasmai narendrya mahtmane 01,188.022c cakhyau tad yath dharmo bahnm ekapatnit 01,188.022d*1912_01 yath dev dadu caiva rjaputry pur varam 01,188.022d*1912_02 dharmdys tapas tu pacapatntvam var 01,188.022d@100=0000 vysa 01,188.022d@100=0017 i 01,188.022d@100=0021 vysa 01,188.022d@100=0023 nyan 01,188.022d@100=0026 vysa 01,188.022d@100=0057 drupada 01,188.022d@100=0059 vysa 01,188.022d@100=0071 indrasen 01,188.022d@100=0075 i 01,188.022d@100=0081 vysa 01,188.022d@100=0091 nyan 01,188.022d@100=0093 mahevara 01,188.022d@100=0095 nyan 01,188.022d@100=0105 mahevara 01,188.022d@100=0107 nyan 01,188.022d@100=0111 mahevara 01,188.022d@100=0117 vysa 01,188.022d@100_0001 m bhd rjas tava tpo manastha; pacn bhry duhit mameti 01,188.022d@100_0002 mtur e prthiva prrthit syt; pacn bhry duhit mameti 01,188.022d@100_0003 yjopayjau dharmaratau tapobhy; tau cakratu pacapatitvam asy 01,188.022d@100_0004 s dharmata puputrair avpt; bhry k modat vai kula te 01,188.022d@100_0005 loke nnyo nthavs tvad viia; sarvrm apradhyo 'si rjan 01,188.022d@100_0006 bhyas tu me v ida tva vioko; yathgama pacapatitvam asy 01,188.022d@100_0007 e nyan prva maudgalya sthavira patim 01,188.022d@100_0008 rdhaym sa tad kuhina tam anindit 01,188.022d@100_0009 tvagasthibhta kauka lolam ryu sukopanam 01,188.022d@100_0010 sugandhetaragandhhya valpalitadhriam 01,188.022d@100_0011 sthavira viktkra ryamanakhatvacam 01,188.022d@100_0012 ucchiam upabhujn paryupste mahvrat 01,188.022d@100_0013 tata kad cid aguho bhujnasya vyaryata 01,188.022d@100_0014 annd uddhtya tac cnnam upyuktviakit 01,188.022d@100_0015 tena tasy prasannena kmavyhri tad 01,188.022d@100_0016 vara vvety asakd ukt vavre vara tad 01,188.022d@100_0017 nsmi vddho na kauko neryur naivtikopana 01,188.022d@100_0018 na ca durgandhavadano na ko na ca lolupa 01,188.022d@100_0019 katha tv ramaymha katha tv vsaymy aham 01,188.022d@100_0020 vada kalyi bhadra te yath tva manasecchasi 01,188.022d@100_0021 s tam akliakarma varada sarvakmadam 01,188.022d@100_0022 bhartram anavadyg prasanna pratyuvca ha 01,188.022d@100_0023 pacabtividdhha manmathasya mahmate 01,188.022d@100_0024 pacadh m vibhakttm bhagavl lokaviruta 01,188.022d@100_0025 ramaya tvam acintytman puna caikatvam sthita 01,188.022d@100_0026 t tathety abravd dhmn brahmarir vai mahtap 01,188.022d@100_0027 sa pacadhnubhtv t ramaym sa sarvaa 01,188.022d@100_0028 nyan sukent mudgala cruhsinm 01,188.022d@100_0029 ramev adhika cpi pjyamno maharibhi 01,188.022d@100_0030 vicacra yathkma kmarpavapu puna 01,188.022d@100_0031 yad yayau diva cpi tatra devaribhi saha 01,188.022d@100_0032 sudhmtarashra suraloke cacra ha 01,188.022d@100_0033 pjyamnas tath acy akrasya bhavanev api 01,188.022d@100_0034 mahendrasenay srdha paryadhvad rirasay 01,188.022d@100_0035 sryasya ca ratha divyam ruhya bhagavn prabhu 01,188.022d@100_0036 paryupetya punar meru merau vsam arocayat 01,188.022d@100_0037 kagagm plutya tay saha taponidhi 01,188.022d@100_0038 aujleu candrasya uvsa ca yathnila 01,188.022d@100_0039 girirpa yad dadhre sa maharis tad puna 01,188.022d@100_0040 tatprabhvena s tasya madhye jaje mahnad 01,188.022d@100_0041 yad pupkula sla sajaje bhagavn i 01,188.022d@100_0042 lattvam atha sapede tam evbhyanuveat 01,188.022d@100_0043 pupoa ca vapur yasya tasynuga puna 01,188.022d@100_0044 s pupoa sama bhartu skandhenpi cacra ha 01,188.022d@100_0045 tatas tasya ca tasy ca tuly prtir avardhata 01,188.022d@100_0046 tath hi bhagavs tasy prasdd isattama 01,188.022d@100_0047 vijaju ca s tatra daivayogena bhmin 01,188.022d@100_0048 sa ca t tapas dev ramaym sa yogata 01,188.022d@100_0049 ekapatn pur bhtv sadaivgre yaasvin 01,188.022d@100_0050 arundhatva steva babhvtipativrat 01,188.022d@100_0051 damayanty ca mtu s vieam adhika yayau 01,188.022d@100_0052 etat tathya mahrja m te bhd buddhir anyath 01,188.022d@100_0053 e nyan jaje daivayogena kena cit 01,188.022d@100_0054 rjas tavtmaj k vedy tejasvin ubh 01,188.022d@100_0055 tasmis tasy mana sakta na aka kad cana 01,188.022d@100_0056 tath praihito hy tm tasys tasmin dvijottame 01,188.022d@100_0057 brhi tat kraa yena brahma jt tapasvin 01,188.022d@100_0058 sut mamdhvare k sarvavedavid vara 01,188.022d@100_0059 u rjan yath hy asy datto rudrea vai vara 01,188.022d@100_0060 yadartha caiva sabht tava yaje yaasvin 01,188.022d@100_0061 aha te kathayiymi ky paurvadehikam 01,188.022d@100_0062 indraseneti vikhyt pur nyan ubh 01,188.022d@100_0063 maudgalya patim sdya cacra vigatajvar 01,188.022d@100_0064 maudgalyasya mahare ca ramamasya vai tay 01,188.022d@100_0065 savatsaraga rjan vyatyu kaavat tad 01,188.022d@100_0066 tata kad cid dharmtm tpta kmd vyarajyata 01,188.022d@100_0067 anvicchan parama brahma tygadharmaparo 'bhavat 01,188.022d@100_0068 utsasarja sa t vipra s tad cpatad bhuvi 01,188.022d@100_0069 maudgalyo rjardla tapobhir bhvita sad 01,188.022d@100_0070 kmabhogturbhyetya vacana cedam abravt 01,188.022d@100_0071 prasda bhagavan mahya na mm utsraum arhasi 01,188.022d@100_0072 avitptsmi brahmare kmn kmasevant 01,188.022d@100_0073 mro m bdhate 'tyartham anughtu m bhavn 01,188.022d@100_0074 tarpayasva mamki guhya m bdhate 'niam 01,188.022d@100_0075 yasmt tva mayi niak hy avaktavya prabhase 01,188.022d@100_0076 carant tapovighna tasmc chu vaco mama 01,188.022d@100_0077 bhaviyasi nloke tva rjaputr yaasvin 01,188.022d@100_0078 pclarjasya sut drupadasya mahtmana 01,188.022d@100_0079 bhavitras tu te tatra pataya paca virut 01,188.022d@100_0080 tai srdha madhurkrai cira ratim avpsyasi 01,188.022d@100_0081 saiva apt tu viman vana prpt yaasvin 01,188.022d@100_0082 bhogair atpt devea tapasrdhayat tad 01,188.022d@100_0083 nirr mruthr nirhr tathaiva ca 01,188.022d@100_0084 anuvartamn tv ditya tath pacatapbhavat 01,188.022d@100_0085 tvrea tapas tasys tua paupati svayam 01,188.022d@100_0086 vara prdt tad rudra sarvalokevara prabhu 01,188.022d@100_0087 bhaviyati para janma mnueu vargane 01,188.022d@100_0088 bhaviyanti ca te bhadre pataya paca suvrat 01,188.022d@100_0089 mahendravapua sarve mahendrasamavikram 01,188.022d@100_0090 tatrasth ca mahat karma sur tva kariyasi 01,188.022d@100_0091 eka khalu may bhart vta pacpi me katham 01,188.022d@100_0092 bhaviyanti mamaikasy patayas tad bravhi me 01,188.022d@100_0093 pacaktvas tvay hy ukta pati dehty aha puna 01,188.022d@100_0094 paca te patayo bhadre bhaviyanti sukhvah 01,188.022d@100_0095 dharma eka pati str prvam eva prakalpita 01,188.022d@100_0096 bahupatnkat pus dharma ca pitbhi kta 01,188.022d@100_0097 strdharma prvam evya nirmito munibhi pur 01,188.022d@100_0098 sahadharmacar bhartur ek ekasya cocyate 01,188.022d@100_0099 eko hi bhart nr kaumra iti laukika 01,188.022d@100_0100 patsu ca niyogena satnrthe para smta 01,188.022d@100_0101 gaccheta y ttya tu tasy niktir ucyate 01,188.022d@100_0102 caturthe patit dharmt pacame vardhak bhavet 01,188.022d@100_0103 eva gate dharmapathe na ve bahupuskatm 01,188.022d@100_0104 alokcaritt tasmt katha mucyeya sakart 01,188.022d@100_0105 anvt pur nryo hy sa udhyanti crtave 01,188.022d@100_0106 sakd ukta tvay naitn ndharmas te bhaviyati 01,188.022d@100_0107 yadi me pataya paca varam icchmi tair mitha 01,188.022d@100_0108 kaumra ca bhavet sarvai sagame sagame ca me 01,188.022d@100_0109 patiuray caiva siddhi prpt pur may 01,188.022d@100_0110 bhogecch ca may prpt sa ca bhoga ca me bhavet 01,188.022d@100_0111 rati ca bhadre siddhi ca na bhajete parasparam 01,188.022d@100_0112 abhog lapsyase siddhi yogenpi mahatvatm 01,188.022d@100_0113 anyadehntare ca tva rpabhgyagunvit 01,188.022d@100_0114 pacabhi prpya kaumra mahbhg bhaviyasi 01,188.022d@100_0115 gaccha gagjalasth ca nara payasi ya ubhe 01,188.022d@100_0116 tam naya mambhya surarja ucismite 01,188.022d@100_0117 ity ukt vivarpea rudra ktv pradakiam 01,188.022d@100_0118 jagma gagm uddiya puy tripathag nadm 01,189.001 vysa uvca 01,189.001a pur vai naimiraye dev satram upsate 01,189.001c tatra vaivasvato rja mitram akarot tad 01,189.002a tato yamo dkitas tatra rjan; nmrayat ki cid api prajbhya 01,189.002c tata prajs t bahul babhvu; kltiptn marat prah 01,189.002d*1913_01 sa tatra dkitas tta yamo nmrayat praj 01,189.002d*1913_02 prino 'tha na mt ca . . . . . . . . 01,189.003a tatas tu akro varua kubera; sdhy rudr vasava cvinau ca 01,189.003c praetra bhuvanasya prajpati; samjagmus tatra devs tathnye 01,189.004a tato 'bruval lokaguru samet; bhaya nas tvra mnu vivddhy 01,189.004c tasmd bhayd udvijanta sukhepsava; prayma sarve araa bhavantam 01,189.005 brahmovca 01,189.005a ki vo bhaya mnuebhyo yya sarve yadmar 01,189.005c m vo martyasakd vai bhaya bhavatu karhi cit 01,189.006 dev cu 01,189.006a marty hy amarty savtt na vieo 'sti ka cana 01,189.006c avied udvijanto viertham ihgat 01,189.007 brahmovca 01,189.007a vaivasvato vypta satrahetos; tena tv ime na mriyante manuy 01,189.007c tasminn ekgre ktasarvakrye; tata e bhavitaivntakla 01,189.008a vaivasvatasypi tanur vibht; vryea yumkam uta prayukt 01,189.008c saim anto bhavit hy antakle; tanur hi vrya bhavit nareu 01,189.009 vysa uvca 01,189.009a tatas tu te prvajadevavkya; rutv dev yatra dev yajante 01,189.009c samsns te samet mahbal; bhgrathy dadu puarkam 01,189.010a dv ca tad vismits te babhvus; tem indras tatra ro jagma 01,189.010c so 'payad yom atha pvakaprabh; yatra gag satata saprast 01,189.011a s tatra yo rudat jalrthin; gag dev vyavaghyvatihat 01,189.011c tasyrubindu patito jale vai; tat padmam sd atha tatra kcanam 01,189.012a tad adbhuta prekya vajr tadnm; apcchat t yoitam antikd vai 01,189.012c k tva katha rodii kasya hetor; vkya tathya kmayeha bravhi 01,189.013 stry uvca 01,189.013a tva vetsyase mm iha ysmi akra; yadartha cha rodimi mandabhgy 01,189.013c gaccha rjan purato 'ha gamiye; drasi tad rodimi yatkte 'ham 01,189.014 vysa uvca 01,189.014a t gacchantm anvagacchat tadn; so 'payad rt tarua daranyam 01,189.014c sihsanastha yuvatsahya; krantam akair girirjamrdhni 01,189.015a tam abravd devarjo mameda; tva viddhi viva bhuvana vae sthitam 01,189.015c o 'ham asmti samanyur abravd; dv tam akai subha pramattam 01,189.016a kruddha tu akra prasamkya devo; jahsa akra ca anair udaikata 01,189.016c sastambhito 'bhd atha devarjas; tenekita sthur ivvatasthe 01,189.017a yad tu paryptam ihsya kray; tad dev rudat tm uvca 01,189.017c nyatm ea yato 'ham rn; maina darpa punar apy vieta 01,189.018a tata akra spamtras tay tu; srastair agai patito 'bhd dharaym 01,189.018c tam abravd bhagavn ugratej; maiva puna akra kth katha cit 01,189.019a vivartayaina ca mahdrirja; bala ca vrya ca tavprameyam 01,189.019c vivtya caivvia madhyam asya; yatrsate tvadvidh sryabhsa 01,189.020a sa tad vivtya ikhara mahgires; tulyadyut caturo 'nyn dadara 01,189.020c sa tn abhiprekya babhva dukhita; kaccin nha bhavit vai yatheme 01,189.021a tato devo girio vajrapi; vivtya netre kupito 'bhyuvca 01,189.021c darm et pravia tva atakrato; yan m blyd avamasth purastt 01,189.022a uktas tv eva vibhun devarja; pravepamno bham evbhiagt 01,189.022c srastair agair anileneva nunnam; avatthapatra girirjamrdhni 01,189.023a sa prjalir vinatennanena; pravepamna sahasaivam ukta 01,189.023c uvca ceda bahurpam ugra; dra easya bhagavas tva bhavdya 01,189.024a tam abravd ugradhanv prahasya; naival eam ihpnuvanti 01,189.024c ete 'py eva bhavitra purastt; tasmd et darim viya edhvam 01,189.025a eo 'py eva bhavit vo na saayo; yoni sarve mnum viadhvam 01,189.025c tatra yya karma ktvviahya; bahn anyn nidhana prpayitv 01,189.025d*1914_01 astrair divyair mnun yodhayitv 01,189.025d*1914_02 rn sarvn have tn vijitya 01,189.026a gantra punar evendraloka; svakarma prvajita mahrham 01,189.026c sarva may bhitam etad eva; kartavyam anyad vividhrthavac ca 01,189.027 prvendr cu 01,189.027a gamiymo mnua devalokd; durdharo vihito yatra moka 01,189.027c devs tv asmn dadhra janany; dharmo vyur maghavn avinau ca 01,189.027d*1915_01 astrair divyair mnun yodhayitv 01,189.027d*1915_02 gantra punar evendralokam 01,189.028 vysa uvca 01,189.028a etac chrutv vajrapir vacas tu; devareha punar evedam ha 01,189.028c vryeha purua kryahetor; dadym e pacama matprastam 01,189.028d*1916_01 vivabhug tadhm ca ibir indra pratpavn 01,189.028d*1916_02 nti caturthas te vai tejasv pacama smta 01,189.029a te kma bhagavn ugradhanv; prdd ia sannisargd yathoktam 01,189.029c t cpy e yoita lokaknt; riya bhry vyadadhn mnueu 01,189.030a tair eva srdha tu tata sa devo; jagma nryaam aprameyam 01,189.030b*1917_01 anantam avyaktam aja pura 01,189.030b*1917_02 santana vivam anantarpam 01,189.030c sa cpi tad vyadadht sarvam eva; tata sarve sababhvur dharaym 01,189.030d*1918_01 nara tu deva vibudhapradhnam 01,189.030d*1918_02 indro jiu pacama kalpayitv 01,189.031a sa cpi keau harir udbabarha; uklam ekam apara cpi kam 01,189.031c tau cpi keau viat yadn; kule striyau rohi devak ca 01,189.031c*1919_01 yo 'sau vetas tasya devasya kea 01,189.031e tayor eko baladevo babhva; ko dvitya keava sababhva 01,189.031f*1920_01 keo yo 'sau varata ka ukta 01,189.032a ye te prva akrarp niruddhs; tasy dary parvatasyottarasya 01,189.032c ihaiva te pav vryavanta; akrasya pava savyasc 01,189.033a evam ete pav sababhvur; ye te rjan prvam indr babhvu 01,189.033c lakm cai prvam evopadi; bhry yai draupad divyarp 01,189.034a katha hi str karmao 'nte mahtalt; samuttihed anyato daivayogt 01,189.034c yasy rpa somasryapraka; gandha cgrya kroamtrt pravti 01,189.035a ida cnyat prtiprva narendra; dadmi te varam atyadbhuta ca 01,189.035c divya caku paya kuntsuts tva; puyair divyai prvadehair upetn 01,189.036 vaiapyana uvca 01,189.036a tato vysa paramodrakarm; ucir vipras tapas tasya rja 01,189.036c cakur divya pradadau tn sa sarvn; rjpayat prvadehair yathvat 01,189.037a tato divyn hemakiramlina; akraprakhyn pvakdityavarn 01,189.037c baddhp crurp ca yno; vyhorasks tlamtrn dadara 01,189.038a divyair vastrair arajobhi suvarair; mlyai cgryai obhamnn atva 01,189.038c skt tryakn vasavo vtha divyn; dityn v sarvaguopapannn 01,189.038e tn prvendrn evam kybhirpn; prto rj drupado vismita ca 01,189.038e*1921_01 akrtmaja cendrarpa niamya 01,189.039a divy my tm avpypramey; t caivgry riyam iva rpi ca 01,189.039b*1922_01 divy skt somavahniprak 01,189.039c yogy te rpatejoyaobhi; patnm ddh davn prthivendra 01,189.040a sa tad dv mahad caryarpa; jagrha pdau satyavaty sutasya 01,189.040c naitac citra paramare tvayti; prasannacet sa uvca cainam 01,189.041 vysa uvca 01,189.041a st tapovane k cid e kany mahtmana 01,189.041c ndhyagacchat pati s tu kany rpavat sat 01,189.042a toaym sa tapas s kilogrea akaram 01,189.042c tm uvcevara prto vu kmam iti svayam 01,189.043a saivam uktbravt kany deva varadam varam 01,189.043c pati sarvaguopetam icchmti puna puna 01,189.044a dadau tasyai sa deveas ta vara prtims tad 01,189.044c paca te pataya reh bhaviyantti akara 01,189.045a s prasdayat devam ida bhyo 'bhyabhata 01,189.045c eka pati guopeta tvatto 'rhmti vai tad 01,189.045e t devadeva prttm puna prha ubha vaca 01,189.046a pacaktvas tvay ukta pati dehty aha puna 01,189.046c tat tath bhavit bhadre tava tad bhadram astu te 01,189.046e deham anya gatys te yathokta tad bhaviyati 01,189.046f@102_0001 saiva nyan bhtv rpepratim bhuvi 01,189.046f@102_0002 maudgalya patim sdya ivd varam avpya ca 01,189.046f@102_0003 u guhya mahpla vadata svadhnata 01,189.046f@102_0004 saraddhatsva vaco mahya tata payasi pavn 01,189.046f@102_0005 hatv vtra surapatis tvra svargt sa ha cyuta 01,189.046f@102_0006 brahmahatym avpytha dharmdirahitas tad 01,189.046f@102_0007 aindro dharmo yamam agd bala vyum athviat 01,189.046f@102_0008 vrya vara jnarpe nsatyv abhijagmatu 01,189.046f@102_0009 hr ca lakm ca krti ca sanatir matir eva ca 01,189.046f@102_0010 et vinirgat indrd vgdev t samrit 01,189.046f@102_0011 prvendravaradnc ca maheasyjay npa 01,189.046f@102_0012 dharmdn pavn viddhi hriyd y draupad tath 01,189.046f@102_0013 tad ime pav rjan indra eko na saaya 01,189.046f@102_0014 ekaiva draupad rjan paulom te na saaya 01,189.046f@102_0015 u guhyatama cnyad rahasya devanirmitam 01,189.046f@102_0016 yac chrutv saayas te 'dya atadh viphaliyati 01,189.046f@102_0017 sadyojtamukhdni mukhni ca maheitu 01,189.046f@102_0018 pav paca yni syu prvat draupad tv iyam 01,189.046f@102_0019 idam anyad rahasya te devaguhya santanam 01,189.046f@102_0020 bhavata pratyayrtha ca nisaayakara mahat 01,189.046f@102_0021 catvra ca bhuj vio akhacakrdilchit 01,189.046f@102_0022 dharmarja ca bhma ca yamau ca npasattama 01,189.046f@102_0023 arjunas tu svaya viu pcl kamalvat 01,189.046f@102_0024 catasro mrtayo vio svaya viu ca sindhuj 01,189.046f@102_0025 catura pav jiu k viddhi mahvara 01,189.046f@102_0026 caturmrti caturvyho vsudevdibhi saha 01,189.046f@102_0027 avatro mah viu pcl kamal svayam 01,189.046f@102_0028 pacyatanasaja ca pacamrti sadiva 01,189.046f@102_0029 nivttdilayn paca pcl viddhi bhmipa 01,189.046f@102_0030 tasmt te saayo m bht pavebhya pradyatm 01,189.046f@102_0031 k tava sut rjan pacabhi prvasabhavt 01,189.046f@102_0032 pacgnaya pav syu svh k prakrtit 01,189.047a drupadai hi s jaje sut te devarpi 01,189.047c pacn vihit patn k praty anindit 01,189.048a svargar pavrthya samutpann mahmakhe 01,189.048c seha taptv tapo ghora duhittva tavgat 01,189.049a sai dev rucir devaju; pacnm ek svaktena karma 01,189.049c s svaya devapatn svayambhuv; rutv rjan drupadea kuruva 01,189.049d@101=0000 vysa 01,189.049d@101_0001 ida cpi purvtta tan nibodha ca bhmipa 01,189.049d@101_0002 krtyamna npar prve drakarmai 01,189.049d@101_0003 nitantur nma rjarir babhva bhuvi viruta 01,189.049d@101_0004 tasya putr mahevs babhvu paca bhmip 01,189.049d@101_0005 slveya rasena ca rutasena ca vryavn 01,189.049d@101_0006 tindusro 'tisra ca katriy kratuyjina 01,189.049d@101_0007 nticakramur anyonyam anyonyasya priyavad 01,189.049d@101_0008 etn naitantavn paca aiby ctra svayavare 01,189.049d@101_0009 avpa s patn vrn bhaumv manujdhipn 01,189.049d@101_0010 veva madhurrv gndhrasvaramrcchit 01,189.049d@101_0011 uttam sarvanr bhaumv hy abhavat tad 01,189.049d@101_0012 yasy naitantav paca pataya katriyarabh 01,189.049d@101_0013 babhvu pthivpl sarvai samudit guai 01,189.049d@101_0014 tem ekbhavad bhry rjm aunar npa 01,189.049d@101_0015 bhaumv nma bhadra te tad rpagunvit 01,189.049d@101_0016 pacabhya pacadh paca dydn s vyajyata 01,189.049d@101_0017 tebhyo naitantavebhyas tu rjardla vai tad 01,189.049d@101_0018 pthag khybhavat te matsyn pacadh bhuvi 01,189.049d@101_0019 yathvat krtyamns t u me rjasattama 01,189.049d@101_0020 slvey rasen ca rutasen ca prthiv 01,189.049d@101_0021 tindusrtisr ca va e npottama 01,189.049d@101_0022 evam ekbhavad bhry bhaumv bhuvi virut 01,190.001 drupada uvca 01,190.001a arutvaiva vacana te mahare; may prva yatita kryam etat 01,190.001b*1923_01 rutv vacas tathyam ida mahrtha 01,190.001b*1923_02 naapramoho 'smi mahnubhva 01,190.001c na vai akya vihitasypaytu; tad evedam upapanna vidhnam 01,190.002a diasya granthir anivartanya; svakarma vihita neha ki cit 01,190.002c kta nimitta hi varaikahetos; tad evedam upapanna bahnm 01,190.003a yathaiva koktavat purastn; naikn patn me bhagavn dadtu 01,190.003c sa cpy eva varam ity abravt t; devo hi veda parama yad atra 01,190.004a yadi vya vihita akarea; dharmo 'dharmo v ntra mampardha 01,190.004c ghantv ime vidhivat pim asy; yathopajoa vihitai hi k 01,190.004d*1924_01 nya vidhir mnu vivhe 01,190.004d*1924_02 dev hy ete draupad cpi lakm 01,190.004d*1924_03 prk karmaa svaktt paca bhartn 01,190.004d*1924_04 avpy e devadevaprasdt 01,190.004d*1924_05 naim evya vihita sadvivho 01,190.004d*1924_06 yad bhryai draupad pavnm 01,190.004d*1925_01 anye 'py eva syur manuy striya ca 01,190.004d*1925_02 na dharma syn mnavokto narendra 01,190.005 vaiapyana uvca 01,190.005a tato 'bravd bhagavn dharmarjam; adya puyham uta paveya 01,190.005c adya pauya yogam upaiti candram; pi kys tva ghdya prvam 01,190.005d*1926_01 pi gha prathama tvam asy 01,190.005d*1926_02 pclarjasya narendra putry 01,190.005d*1927_01 tata jagmatus tatra tau kadrupadv ubhau 01,190.005d*1927_02 kunt saputr yatrste dhadyumna ca prata 01,190.005d*1927_03 tato dvaipyana ko yudhihiram athbravt 01,190.005d*1927_04 adya puyamaha candro rohiy ca sameyati 01,190.005d*1927_05 kramea manujavyghr pi ghantu pav 01,190.005d*1927_06 draupady dharmata sarve dam etat purnagha 01,190.006a tato rj yajasena saputro; janyrtha yukta bahu tat tadagryam 01,190.006c samnaym sa sut ca km; plvya ratnair bahubhir vibhya 01,190.007a tata sarve suhdas tatra tasya; samjagmu saciv mantria ca 01,190.007c drau vivha paramapratt; dvij ca paur ca yathpradhn 01,190.008a tat tasya vemrthijanopaobhita; vikrapadmotpalabhitjiram 01,190.008c mahrharatnaughavicitram babhau; diva yath nirmalatrakcitam 01,190.009a tatas tu te kauravarjaputr; vibhit kualino yuvna 01,190.009c mahrhavastr varacandanokit; ktbhiek ktamagalakriy 01,190.010a purohitengnisamnavarcas; sahaiva dhaumyena yathvidhi prabho 01,190.010c kramea sarve viviu ca tat sado; maharabh goham ivbhinandina 01,190.011a tata samdhya sa vedaprago; juhva mantrair jvalita hutanam 01,190.011c yudhihira cpy upanya mantravin; niyojaym sa sahaiva kay 01,190.012a pradakia tau praghtap; samnaym sa sa vedapraga 01,190.012b*1928_01 viprs tu satarpya yudhihiro 'nnair 01,190.012b*1928_02 gobhi ca ratnair vividhair aprvai 01,190.012b*1928_03 jagrha pi naradevaputry 01,190.012b*1928_04 dhaumyena mantrair vidhivad dhute 'gnau 01,190.012b*1928_05 tato 'ntarikt kusumni petur 01,190.012b*1928_06 vavau ca vyu sumanojagandha 01,190.012c tato 'bhyanujya tam jiobhina; purohito rjaghd viniryayau 01,190.013a kramea cnena nardhiptmaj; varastriys te jaghus tad karam 01,190.013c ahany ahany uttamarpadhrio; mahrath kauravavaavardhan 01,190.014a ida ca tatrdbhutarpam uttama; jagda viprarir attamnuam 01,190.014c mahnubhv kila s sumadhyam; babhva kanyaiva gate gate 'hani 01,190.014d*1929_01 pativaurat jyehe patidevaratnuje 01,190.014d*1929_02 madhyameu ca pcly tritaya tritaya triu 01,190.015a kte vivhe drupado dhana dadau; mahrathebhyo bahurpam uttamam 01,190.015c ata rathn varahemabhi; caturyuj hemakhalnamlinm 01,190.016a ata gajnm abhipadmin tath; ata girm iva hemagim 01,190.016b*1930_01 ata davn maihemabhan 01,190.016b*1930_02 manojavn dvdaavrikn yath 01,190.016c tathaiva dsatam agryayauvana; mahrhavebharambarasrajam 01,190.016d*1931_01 haimni ayysanabhjanni 01,190.016d*1931_02 dravyi cnyni mahsanni 01,190.017a pthak pthak caiva dayutnvita; dhana dadau saumakir agniskikam 01,190.017c tathaiva vastri ca bhani; prabhvayuktni mahdhanni 01,190.018a kte vivhe ca tata sma pav; prabhtaratnm upalabhya t riyam 01,190.018c vijahrur indrapratim mahbal; pure tu pclanpasya tasya ha 01,190.018d*1932_01 sarve 'py atuyan npa paveys 01,190.018d*1932_02 tasy ubhai lasamdhivttai 01,190.018d*1932_03 s cpy e yjasen tadn 01,190.018d*1932_04 vivardhaym sa muda svavttai 01,191.001 vaiapyana uvca 01,191.001a pavai saha sayoga gatasya drupadasya tu 01,191.001c na babhva bhaya ki cid devebhyo 'pi katha cana 01,191.001d*1933_01 eva vivha ktv te vr drupadavemani 01,191.001d*1933_02 u sarve yath puya ktavanto 'ntarikag 01,191.002a kuntm sdya t nryo drupadasya mahtmana 01,191.002c nma sakrtayantyas t pdau jagmu svamrdhabhi 01,191.003a k ca kaumasavt ktakautukamagal 01,191.003c ktbhivdan varvs tasthau prahv ktjali 01,191.004a rpalakaasapann lcrasamanvitm 01,191.004c draupadm avadat prem pthrvacana snum 01,191.005a yathendr harihaye svh caiva vibhvasau 01,191.005c rohi ca yath some damayant yath nale 01,191.006a yath vairavae bhadr vasihe cpy arundhat 01,191.006b*1934_01 yath darathau st yath rudre nagtmaj 01,191.006b*1935_01 lopmudr yathgastye yath rme ca jnak 01,191.006c yath nryae lakms tath tva bhava bhartu 01,191.006c*1936_01 vgdev caturnane 01,191.006c*1936_02 girij girie yadvad u bhnau yath sthir 01,191.006c*1936_03 sthir ca vallabh ca tva 01,191.007a jvasr vrasr bhadre bahusaukhyasamanvit 01,191.007c subhag bhogasapann yajapatn svanuvrat 01,191.008a atithn gatn sdhn bln vddhn gurs tath 01,191.008c pjayanty yathnyya avad gacchantu te sam 01,191.009a kurujgalamukhyeu rreu nagareu ca 01,191.009c anu tvam abhiicyasva npati dharmavatsalam 01,191.010a patibhir nirjitm urv vikramea mahbalai 01,191.010c kuru brhmaast sarvm avamedhe mahkratau 01,191.011a pthivy yni ratnni guavanti gunnvite 01,191.011c tny pnuhi tva kalyi sukhin arad atam 01,191.012a yath ca tvbhinandmi vadhv adya kaumasavtm 01,191.012c tath bhyo 'bhinandiye staputr gunvitm 01,191.013a tatas tu ktadrebhya pubhya prhiod dhari 01,191.013c muktvairyacitri haimny bharani ca 01,191.014a vssi ca mahrhi nndeyni mdhava 01,191.014c kambaljinaratnni sparavanti ubhni ca 01,191.015a ayansanaynni vividhni mahnti ca 01,191.015c vairyavajracitri atao bhjanni ca 01,191.016a rpayauvanadkiyair upet ca svalakt 01,191.016b*1937_01 rkakavadan padminjtisabhav 01,191.016b*1937_02 padmagandh padmamukh padmapatranibheka 01,191.016b*1937_03 muktyuktasukar ca saptabindulalik 01,191.016b*1937_04 pvarastanabhrrt akhakahya sunsik 01,191.016b*1937_05 kadrghasukeinyo muigrhyasumadhyam 01,191.016b*1937_06 bhgliromalatik hy vartanibhanbhik 01,191.016b*1937_07 vipularoiphalak rambhstambhoruyugmak 01,191.016c prey sapradadau ko nndey sahasraa 01,191.017a gajn vintn bhadr ca sadav ca svalaktn 01,191.017c rath ca dntn sauvarai ubhai paair alaktn 01,191.018a koia ca suvara sa tem aktaka tath 01,191.018c vtktam ameytm prhion madhusdana 01,191.019a tat sarva pratijagrha dharmarjo yudhihira 01,191.019c mud paramay yukto govindapriyakmyay 01,192.001 vaiapyana uvca 01,192.001a tato rj carair ptai cra samupanyata 01,192.001c pavair upasapann draupad patibhi ubh 01,192.002a yena tad dhanur yamya lakya viddha mahtman 01,192.002c so 'rjuno jayat reho mahbadhanurdhara 01,192.003a ya alya madrarjnam utkipybhrmayad bal 01,192.003c trsaya cpi sakruddho vkea purun rae 01,192.004a na cpi sabhrama ka cid st tatra mahtmana 01,192.004c sa bhmo bhmasaspara atrusengaptana 01,192.004d*1938_01 yo 'sv atyakramd yuddhe yudhyan duryodhana tad 01,192.004d*1938_02 sa rj pavareha rehabhg buddhivardhana 01,192.004d*1938_03 duryodhand avarajair yau yudhyet prattavat 01,192.004d*1938_04 tau yamau vttasapannau sapannabalavikramau 01,192.004d*1938_05 crai praihite cre rjno vigatajvar 01,192.005a brahmarpadhar rutv purjasuts tad 01,192.005c kaunteyn manujendr vismaya samajyata 01,192.006a saputr hi pur kunt dagdh jatughe rut 01,192.006b*1939_01 sarvabhmipatn ca rr ca yaasvinm 01,192.006c punarjtn iti smaitn manyante sarvaprthiv 01,192.007a dhik kurvantas tad bhma dhtarra ca kauravam 01,192.007c karma sunasena purocanaktena vai 01,192.007d@103=0003 vaiapyana 01,192.007d@103=0005 akuni 01,192.007d@103=0027 vaiapyana 01,192.007d@103=0072 vaiapyana 01,192.007d@103_0001 dhrmikn vttasapannn mtu priyahite ratn 01,192.007d@103_0002 yad tn dn prthn utsdayitum arhati 01,192.007d@103_0003 tata svayavare vtte dhrtarr sma bhrata 01,192.007d@103_0004 mantrayante tata sarve karasaubaladit 01,192.007d@103_0005 ka cic chatru karanya panyas tath para 01,192.007d@103_0006 utsdany kauntey sarve katrasya me mat 01,192.007d@103_0007 eva parjit sarve yadi yya gamiyatha 01,192.007d@103_0008 aktv savida k cit tad vas tapsyaty asaayam 01,192.007d@103_0009 aya dea ca kla ca pavoddharaya na 01,192.007d@103_0010 na ced eva kariyadhva loke hsy bhaviyatha 01,192.007d@103_0011 yam ete sarit vastu kmayante ca bhmipam 01,192.007d@103_0012 so 'lpavryabalo rj drupado vai mato mama 01,192.007d@103_0013 yvad etn na jnanti jvato vipugav 01,192.007d@103_0014 caidya ca puruavyghra iupla pratpavn 01,192.007d@103_0015 ekbhva gat rj drupadena mahtman 01,192.007d@103_0016 durdharatar rjan bhaviyanti na saaya 01,192.007d@103_0017 yvat tv acalat sarve prpnuvanti nardhip 01,192.007d@103_0018 tvad eva vyavasyma pavn vadha prati 01,192.007d@103_0019 mukt jatughd bhmd viamukhd iva 01,192.007d@103_0020 punar yad iha mucyante mahan no bhayam viet 01,192.007d@103_0021 tem ihopaytnm e ca puravsinm 01,192.007d@103_0022 antare dukara sthtu meayor mahator iva 01,192.007d@103_0023 haladhkpraghtni balni balin svayam 01,192.007d@103_0024 yvan na kuruseny patanti patag iva 01,192.007d@103_0025 tvat sarvbhisrea puram etad vinyatm 01,192.007d@103_0026 etad atra para manye prptakla nararabh 01,192.007d@103_0027 akuner vacana rutv bhamasya durmate 01,192.007d@103_0028 saumadattir ida vkya jagda parama tata 01,192.007d@103_0029 prakt sapta vai jtv tmana ca parasya ca 01,192.007d@103_0030 tath dea ca kla ca avidh ca nayed gun 01,192.007d@103_0031 sthna vddhi kaya caiva bhmi mitri vikramam 01,192.007d@103_0032 samkythbhiyujta para vyasanapitam 01,192.007d@103_0033 tato 'ha pavn manye mitrakoasamanvitn 01,192.007d@103_0034 balasthn vikramasth ca svaktai praktipriyn 01,192.007d@103_0035 vapu bhuvi bhtn netri ca mansi ca 01,192.007d@103_0036 rotra madhuray vc ramayaty arjuno nm 01,192.007d@103_0037 na tu kevaladaivena praj bhvena bhejire 01,192.007d@103_0038 yad babhva manaknta karma sa cakra tat 01,192.007d@103_0039 na hy ayukta na csakta nmta na ca vipriyam 01,192.007d@103_0040 bhita crubhasya jaje prthasya bhrat 01,192.007d@103_0041 tn eva guasapannn sapannn rjalakaai 01,192.007d@103_0042 na tn paymi ye akt samucchettu yathbalt 01,192.007d@103_0043 prabhvaaktir vipul mantraakti ca pukal 01,192.007d@103_0044 tathaivotshaakti ca prthev abhyadhik sad 01,192.007d@103_0045 maulamitrabaln ca klajo vai yudhihira 01,192.007d@103_0046 smn dnena bhedena daeneti yudhihira 01,192.007d@103_0047 amitra yatate jetu na roeeti me mati 01,192.007d@103_0048 parikrya dhanai atrn mitri ca dhanni ca 01,192.007d@103_0049 mla ca sudha ktv hanty arn pavas tata 01,192.007d@103_0050 aakyn pavn manye devair api savsavai 01,192.007d@103_0051 em arthe sad yuktau kasakarav ubhau 01,192.007d@103_0052 reya ca yadi manyadhva manmata yadi vo matam 01,192.007d@103_0053 savida pavai srdha ktv yma yathgatam 01,192.007d@103_0054 gopurlakair uccair upatalpaatair api 01,192.007d@103_0055 gupta puravara reham etad adbhi ca savtam 01,192.007d@103_0056 tadhnyendhanarasais tath yantryudhauadhai 01,192.007d@103_0057 yukta hy urukavai ca dravygratudikai 01,192.007d@103_0058 bhmocchritamahcakra bhadalasavtam 01,192.007d@103_0059 dhaprkraniryha ataghnjlasavtam 01,192.007d@103_0060 aiako dravo vapro mnua ceti ya smta 01,192.007d@103_0061 prkrakartbhir vrair ngarbhas tatra pjita 01,192.007d@103_0062 tad etan naragarbhea parea virjate 01,192.007d@103_0063 slennekatlena sarvata savta puram 01,192.007d@103_0064 anurakt praktayo drupadasya mahtmana 01,192.007d@103_0065 dnamnrcit sarve bhy cbhyantar ca ye 01,192.007d@103_0066 pratiruddhn im jtv rjabhir bhmavikramai 01,192.007d@103_0067 upaysyanti drh samudagrocchrityudh 01,192.007d@103_0068 tasmt sadhi vaya ktv dhrtarrasya pavai 01,192.007d@103_0069 svarram eva gacchmo yady pta vacana mama 01,192.007d@103_0070 etan mama mata sarvai kriyat yadi rocate 01,192.007d@103_0071 etac ca sukta manye kema cpi mahkitm 01,192.007d@103_0072 saumadatter vaca rutv karo vaikartano v 01,192.007d@103_0073 uvca vacana kle klaja sarvakarmam 01,192.007d@103_0074 ntiprvam ida sarvam ukta vacanam arthavat 01,192.007d@103_0075 vacana nbhyasymi ryat madvacasthiti 01,192.007d@103_0076 dvaidhbhvo na gantavya sarvakarmasu mnavai 01,192.007d@103_0077 dvidhbhtena manas hy anyat karma na sidhyati 01,192.007d@103_0078 sapraysanbhy tu karanena tathaiva ca 01,192.007d@103_0079 naitac chakya pura hantum krando 'sypy aobhana 01,192.007d@103_0080 avamardanaklo 'tra mata cintayato mama 01,192.007d@103_0081 yvan no vaya pr na ghanti raapriy 01,192.007d@103_0082 prabhavanto hatu svabhubalalina 01,192.007d@103_0083 prkram avamdnantu parigh prayantv api 01,192.007d@103_0084 prasrvayantu salila kriyat viama samam 01,192.007d@103_0085 takhena mahat khtam asya prapryatm 01,192.007d@103_0086 ghuyat rjasainyeu pare yo haniyati 01,192.007d@103_0087 ngam ava padti v dnamna sa lapsyate 01,192.007d@103_0088 nge daa sahasri paca cvapadtiu 01,192.007d@103_0089 rathe vai dvigua ngd vasu dsyanti prthiv 01,192.007d@103_0090 ya ca kmasukhe sakto bla ca sthavira ca ya 01,192.007d@103_0091 ayuddhamanaso ye ca te tu tihantu bhrava 01,192.007d@103_0092 pradara ca na dtavyo na gantavyam acoditai 01,192.007d@103_0093 yao rakata bhadra vo jeymo vai vaya puram 01,192.007d@103_0094 anulom ca no vt sarvato mgapakia 01,192.007d@103_0095 agnaya ca virjante astri kavacni ca 01,192.007d@103_0096 tata karavaca rutv dhrtarrapriyaiia 01,192.007d@103_0097 niryayu pthivpl clayanta parn rae 01,192.007d@103_0098 na hi te manasaktir indriyrtheu sarvaa 01,192.007d@103_0099 yath punar arighnn prasavo yuddha eva ca 01,192.007d@103_0100 vaikartanapurovta saindhavormimahsvana 01,192.007d@103_0101 dusanamahmatsyo duryodhanamahgraha 01,192.007d@103_0102 sa rjasgaro bhmo bhmaghoapradarana 01,192.007d@103_0103 abhidudrva vegena pura tad apasavyata 01,192.007d@103_0104 tad ankam andhya astrgnivyladpitam 01,192.007d@103_0105 samutklitam jya cukruur drupadtmaj 01,192.007d@103_0106 te meghasamanirghoair balina syandanottamai 01,192.007d@103_0107 niryayur nagaradvrt trsayanta parn rae 01,192.007d@103_0108 dhadyumna ikha ca sumitra priyadarana 01,192.007d@103_0109 citraketu suketu ca dhvajasena ca vryavn 01,192.007d@103_0110 putr drupadarjasya balavanto jayaiia 01,192.007d@103_0111 drupada ca mahvrya paroaketana 01,192.007d@103_0112 paravyajanacchatra paradhvajavhana 01,192.007d@103_0113 saputragaamadhyastha uubhe rjasattama 01,192.007d@103_0114 candram jyoti madhye pauramsym ivodita 01,192.007d@103_0115 athoddhtapatkgram ajihmagatim avyayam 01,192.007d@103_0116 drupadnkam ynta kurusainyam abhidravat 01,192.007d@103_0117 tayor ubhayato jaje bhairavas tumula svana 01,192.007d@103_0118 balayo sapraharato sravantyo saritor iva 01,192.007d@103_0119 prakrarathangvais tny ankni sarvaa 01,192.007d@103_0120 jyoti viprakrni sarvata pracakire 01,192.007d@103_0121 utkabherninade sapravtte mahrave 01,192.007d@103_0122 amarit mahtmna pav niryayus tata 01,192.007d@103_0123 rathn vai meghanirghon yuktn paramavjibhi 01,192.007d@103_0124 dhanvino dhvajina ubhrn sthya bharatarabh 01,192.007d@103_0125 tata pusutn dv rathasthn ttakrmukn 01,192.007d@103_0126 npm abhavat kampo vepathur hdayeu ca 01,192.007d@103_0127 nirytev atha prtheu draupada tad bala rae 01,192.007d@103_0128 viat paramo hara pramoda ca jaya prati 01,192.007d@103_0129 sa muhrta vyatikara sainynm abhavad bham 01,192.007d@103_0130 tato dvandvam ayudhyanta mtyu ktv nivartanam 01,192.007d@103_0131 jaghnatu samare tasmin sumitrapriyadaranau 01,192.007d@103_0132 jayadratha ca kara ca payata savyascina 01,192.007d@103_0133 arjuna prekya nihatau sumitrapriyadaranau 01,192.007d@103_0134 jayadrathasuta tatra jaghna pitur antike 01,192.007d@103_0135 vasend avaraja subhu vai dhanajaya 01,192.007d@103_0136 karaputra mahvrya rathand aptayat 01,192.007d@103_0137 tau sutau nihatau dv rjasihau tarasvinau 01,192.007d@103_0138 nmyet mahbh prahram iva sadgajau 01,192.007d@103_0139 tau jagmatur asabhrntau phalgunasya ratha prati 01,192.007d@103_0140 pratimuktatalatrau tryamau parasparam 01,192.007d@103_0141 saniptas tayor st phalgunena mahmdhe 01,192.007d@103_0142 vtraambarayo sakhye vajrieva mahrae 01,192.007d@103_0143 trn hay jaghnatus tatra phalgunasya nararabhau 01,192.007d@103_0144 tata kilikilabda kurm abhavat tad 01,192.007d@103_0145 tn hayn nihatn dv bhmasena pratpavn 01,192.007d@103_0146 nimentaramtrea ratham avair ayojayat 01,192.007d@103_0147 upayta ratha dv duryodhanapurasarau 01,192.007d@103_0148 saubala saumadatti ca sameyt paratapau 01,192.007d@103_0149 tai pacabhir adntm bhmaseno mahbala 01,192.007d@103_0150 ayudhyata balair vrair indriyrthair ivevara 01,192.007d@103_0151 tair niruddho na satrsa jagma samitijaya 01,192.007d@103_0152 pacabhir dviradair mattair niruddha iva kesar 01,192.007d@103_0153 tasya te yugapat paca pacabhir niitai arai 01,192.007d@103_0154 srathi vjina caiva ninyur vaivasvatakayam 01,192.007d@103_0155 hatvt syandanarehd avaruhya mahratha 01,192.007d@103_0156 cacra vividhn mrgn asim udyamya pava 01,192.007d@103_0157 avaskandheu cakreu yugev su caiva ha 01,192.007d@103_0158 vyacarat ptaya atrn supara iva bhogina 01,192.007d@103_0159 vidhanuka vikavaca viratha ca samkya tam 01,192.007d@103_0160 abhipetur naravyghram arjunapramukh rath 01,192.007d@103_0161 dhadyumna ikha ca yamau ca yudhi durjayau 01,192.007d@103_0162 tasmin darathe yuddhe pravtte aravibhi 01,192.007d@103_0163 rath dhvaj patk ca sarvam antaradhyata 01,192.007d@103_0164 tat pravtta cira kla yuddha samam ivbhavat 01,192.007d@103_0165 rathentha mahbhur arjuno 'bhyapatat puna 01,192.007d@103_0166 tam patanta dvaiva mahbhur dhanurdhara 01,192.007d@103_0167 karo 'stravidu reho vraym sa syakai 01,192.007d@103_0168 sa tenbhihata prtho vsavir vajrasanibhn 01,192.007d@103_0169 tr arn sadadhe kruddho vadhe karasya pava 01,192.007d@103_0170 tai arair hata kara dhvajayaim upritam 01,192.007d@103_0171 apovha rathenu sta parapurajayam 01,192.007d@103_0172 tata parjite kare dhrtarrn mahad bhayam 01,192.007d@103_0173 vivea samudagr ca pcln prasamkya ca 01,192.007d@103_0174 tat prakampitam atyartha dv vai saubalo balam 01,192.007d@103_0175 gir gambhray vra samvsayatsakt 01,192.007d@103_0176 dhrtarrais tata sarvair duryodhanapurasarai 01,192.007d@103_0177 dhta tat punar evsd bala prthaprakampitam 01,192.007d@103_0178 tato duryodhana dv bhmo bhmaparkrama 01,192.007d@103_0179 akrudhyat sa mahbhur agra jtua smaran 01,192.007d@103_0180 tata sagrmairasi dadara vipuladrumam 01,192.007d@103_0181 ymabhta tihanta skandhapacad unnatam 01,192.007d@103_0182 mahskandha mahotsedha akradhvajam ivocchritam 01,192.007d@103_0183 citramlymbaradhara patkataobhitam 01,192.007d@103_0184 slam udyamya pibhym uddhtya ca rae bal 01,192.007d@103_0185 abhipede parn sakhye vajrapir ivsurn 01,192.007d@103_0186 bhmasenabhayrtni phalgunbhihatni ca 01,192.007d@103_0187 na ekus tny ankni dhrtarrbhirakitum 01,192.007d@103_0188 tni sabhrntayodhni rntavjigajni ca 01,192.007d@103_0189 dia prklayad bhmo divvbhri mruta 01,192.007d@103_0190 tn nivttn nirnandn hatavraavjina 01,192.007d@103_0191 nnusasrur na cjaghnur nocu ki cic ca druam 01,192.007d@103_0192 svam eva ibira jagmu katriy aravikat 01,192.007d@103_0193 pare 'py abhiyayur h pura paurasukhvah 01,192.007d@103_0194 muhrtam abhavad vaira te vai pavai saha 01,192.007d@103_0195 yvat tad yuddham abhavan mahad devsuropamam 01,192.007d@103_0196 suvtta cakrire sarve suprptm abruvan vadhm 01,192.007d@103_0197 ktrtha drupada cocur dhadyumna ca pratam 01,192.007d@103_0198 akuni sindhurja ca karaduryodhanv api 01,192.007d@103_0199 te tad abhavad dukha hdi vc tu nbruvan 01,192.007d@103_0200 tata prayt rjna sarva eva yathgatam 01,192.007d@103_0201 dhrtarr hi te sarve gat ngapura tad 01,192.007d@103_0202 prg eva purarodht tu pavair avasdina 01,192.007d@103_0203 preit gacchatrin asmn khyta auraye 01,192.007d@103_0204 te tv adrghea klena gatv dvravat purm 01,192.007d@103_0205 cu sakaraopendrau vacana vacanakamau 01,192.007d@103_0206 kuala pav sarvn hu smndhakavaya 01,192.007d@103_0207 tmana ckatn hur vimukt jtud ght 01,192.007d@103_0208 samje draupad smhur labdh rjvalocanm 01,192.007d@103_0209 tmana sad sarve lavttasamdhibhi 01,192.007d@103_0210 tac chrutv vacana kas tn uvcottara vaca 01,192.007d@103_0211 sarvam etad aha jne vadht tasya tu rakasa 01,192.007d@103_0212 tata udyojaym sa keava caturagim 01,192.007d@103_0213 sev samupayt tra pclanagara prati 01,192.007d@103_0214 tata sakaraa caiva keava ca mahbala 01,192.007d@103_0215 ydavai saha sarvai ca pavn abhijagmatu 01,192.007d@103_0216 pitvasra sapjya drupada ca yathvidhi 01,192.007d@103_0217 draupad bhaai ubhrair bhayitv mahdhanai 01,192.007d@103_0218 nyyata pjit rj drupadena mahtman 01,192.007d@103_0219 remire pavai srdha pclanagare tad 01,192.008a vtte svayavare caiva rjna sarva eva te 01,192.008c yathgata viprajagmur viditv pavn vtn 01,192.009a atha duryodhano rj viman bhrtbhi saha 01,192.009c avatthmn mtulena karena ca kpea ca 01,192.010a vinivtto vta dv draupady vetavhanam 01,192.010c ta tu dusano vran manda mandam ivbravt 01,192.010d*1940_01 khidyacchuyanmukho rj dyamnena cetas 01,192.011a yady asau brhmao na syd vindeta draupad na sa 01,192.011c na hi ta tattvato rjan veda ka cid dhanajayam 01,192.012a daiva tu parama manye paurua tu nirarthakam 01,192.012c dhig asmatpaurua tta yad dharantha pav 01,192.012d*1941_01 baddhv caki na prth rj ca drupadtmajm 01,192.012d*1941_02 udvhya rj tair nyasta pda vma pthsutai 01,192.012d*1941_03 vimukt katham etena jatuvemahavirbhuj 01,192.012d*1941_04 asmka paurua sattva buddhi cpi gat kuta 01,192.012d*1941_05 vaya hat mtuldya vivasya ca purocanam 01,192.012d*1941_06 adagdhv pavn dagdhv svaya dagdho hutane 01,192.012d*1941_07 matto mtula manye 'ha pav buddhimattar 01,192.012d*1941_08 te nsti bhaya mtyor muktn jatuvemana 01,192.013a eva sabhams te nindanta ca purocanam 01,192.013b*1942_01 pacaputr kirt ca vidura ca mahmatim 01,192.013c viviur hstinapura dn vigatacetasa 01,192.014a trast vigatasakalp dv prthn mahaujasa 01,192.014c muktn havyavahc cainn sayuktn drupadena ca 01,192.015a dhadyumna ca sacintya tathaiva ca ikhainam 01,192.015c drupadasytmaj cnyn sarvayuddhaviradn 01,192.015d*1943_01 mukhni dhrtarr dv katt mudnvita 01,192.015d*1943_02 vikasaddhnmukhmbhoja padma dveva bhskaram 01,192.016a viduras tv atha t rutv draupady pavn vtn 01,192.016b*1944_01 sarvs tu balino vrn sayuktn drupadena ca 01,192.016c vritn dhrtarr ca bhagnadarpn upgatn 01,192.017a tata prtaman katt dhtarra vi pate 01,192.017c uvca diy kuravo vardhanta iti vismita 01,192.017d*1945=03 vaiapyana 01,192.017d*1945_01 sarvpadbhyo vimukt ca vimukt rjasagart 01,192.017d*1945_02 kay savt caiva vralakmy tathaiva ca 01,192.017d*1945_03 vidurokta vaca rutv smnyt kaurav iti 01,192.017d*1945_04 ullalsa sa harea satoabharito npa 01,192.017d*1945_05 praharaharito rj stambhbhta iva kaam 01,192.018a vaicitravryas tu npo niamya vidurasya tat 01,192.018c abravt paramaprto diy diyeti bhrata 01,192.019a manyate hi vta putra jyeha drupadakanyay 01,192.019c duryodhanam avijnt prajcakur narevara 01,192.020a atha tv jpaym sa draupady bhaa bahu 01,192.020b*1946_01 putr ca tath sarva vicitrbharaa varam 01,192.020c nyat vai keti putra duryodhana tad 01,192.021a athsya pacd vidura cakhyau pavn vtn 01,192.021b*1947_01 putrbhivddhisatoaravanandanirbharam 01,192.021b*1947_02 kaurav iti smnyn na manyeths tavtmajn 01,192.021b*1947_03 vardhit iti madvkyd vardhit punandan 01,192.021b*1947_04 kay savt prth vimukt rjasagart 01,192.021c sarvn kualino vrn pjitn drupadena ca 01,192.021d*1948_01 sakaraena kena satktn punandann 01,192.021d*1949_01 etac chrutv tu vacana vidurasya nardhipa 01,192.021d*1949_02 kracchdanrtha tu diy diyeti cbravt 01,192.021d*1949_03 eva vidura bhadra te yadi jvanti pav 01,192.021d*1949_04 sdhvcr tath kunt sabandho drupadena ca 01,192.021d*1949_05 anvavye vasor jta pravaro mtsyake kule 01,192.021d*1949_06 vttavidytapovddha prthivn dhuradhara 01,192.021d*1949_07 putr csya tath pautr sarve sucaritavrat 01,192.021d*1950_01 na mamau me tanau prtis tvadvkymtasabhav 01,192.021d*1950_02 ligasveti m katta puna punar abhata 01,192.021d*1950_03 durbhvagopanrthya bh vistrya drata 01,192.021d*1950_04 ehy ehi vidura prja mm ligitum arhasi 01,192.021d*1950_05 ity uktvkya vidura jtvntarbhvam tmana 01,192.021d*1950_06 lilige dha dorbhy nirucchvsa durtmavn 01,192.021e te sabandhina cnyn bahn balasamanvitn 01,192.021f*1951_01 samgatn paveyais tasminn eva svayavare 01,192.022 dhtarra uvca 01,192.022a yathaiva po putrs te tathaivbhyadhik mama 01,192.022c seyam abhyadhik prtir vddhir vidura me mat 01,192.022d*1952_01 y prti puputreu na snyatra mambhibho 01,192.022d*1952_02 nityo 'ya nicita katta satya satyena te ape 01,192.022d*1953_01 te sabandhina cnye bahava sumahbal 01,192.022d*1954_01 tan me putr durtmno vina iti me mati 01,192.022e yat te kualino vr mitravanta ca pav 01,192.022f*1955_01 mitravanto 'bhavan putr duryodhanamukh sad 01,192.022f*1955_02 may rut yad vahner dagdh pusut iti 01,192.022f*1955_03 taddahya divrtra na bhokye na svapmi ca 01,192.022f*1955_04 asahy ca me putr lnapak iva dvij 01,192.022f*1955_05 tattvata u me katta susahy sut mama 01,192.022f*1955_06 adya me sthirasmrjyam candrrka mambhavat 01,192.023a ko hi drupadam sdya mitra katta sabndhavam 01,192.023c na bubhed bhavenrth gatarr api prthiva 01,192.024 vaiapyana uvca 01,192.024a ta tath bhama tu vidura pratyabhata 01,192.024b*1956_01 buddhir e mahrja rhaml ca te hdi 01,192.024b*1956_02 karma manas vc sthir yadi janevara 01,192.024c nitya bhavatu te buddhir e rja ata sam 01,192.024d*1957_01 ity uktv prayayau rjan vidura sva niveanam 01,192.024d*1958_01 ity uktv niragt katt svaghya mahmate 01,192.025a tato duryodhana caiva rdheya ca vi pate 01,192.025c dhtarram upgamya vaco 'brtm ida tad 01,192.026a sanidhau vidurasya tv vaktu npa na aknuva 01,192.026c viviktam iti vakyva ki taveda cikritam 01,192.027a sapatnavddhi yat tta manyase vddhim tmana 01,192.027c abhiaui ca yat kattu sampe dvipad vara 01,192.028a anyasmin npa kartavye tvam anyat kurue 'nagha 01,192.028c te balavighto hi kartavyas tta nityaa 01,192.029a te vaya prptaklasya cikr mantraymahe 01,192.029c yath no na graseyus te saputrabalabndhavn 01,193.000*1959=00 vaiapyana 01,193.000*1959_01 duryodhanenaivam ukta karena ca vi pate 01,193.000*1959_02 putra ca staputra ca dhtarro 'bravd idam 01,193.001 dhtarra uvca 01,193.001a aham apy evam evaitac cintaymi yath yuvm 01,193.001c vivektu nham icchmi tv kra vidura prati 01,193.002a atas te gun eva krtaymi vieata 01,193.002c nvabudhyeta viduro mambhipryam igitai 01,193.003a yac ca tva manyase prpta tad brhi tva suyodhana 01,193.003c rdheya manyase tva ca yat prpta tad bravhi me 01,193.004 duryodhana uvca 01,193.004a adya tn kualair viprai suktair ptakribhi 01,193.004c kuntputrn bhedaymo mdrputrau ca pavau 01,193.005a atha v drupado rj mahadbhir vittasacayai 01,193.005c putr csya pralobhyantm amty caiva sarvaa 01,193.006a parityajadhva rjna kuntputra yudhihiram 01,193.006c atha tatraiva v te nivsa rocayantu te 01,193.007a ihai doavad vsa varayantu pthak pthak 01,193.007c te bhidyamns tatraiva mana kurvantu pav 01,193.008a athav kual ke cid upyanipu nar 01,193.008c itaretarata prthn bhedayantv anurgata 01,193.009a vyutthpayantu v k bahutvt sukara hi tat 01,193.009c athav pavs tasy bhedayantu tata ca tm 01,193.010a bhmasenasya v rjann upyakualair narai 01,193.010c mtyur vidhyat channai sa hi te baldhika 01,193.010d*1960_01 tam ritya hi kaunteya pur csmn na manyate 01,193.010d*1960_02 sa hi tka ca ra ca te caiva paryaam 01,193.011a tasmis tu nihate rjan hatotsh hataujasa 01,193.011c yatiyante na rjyya sa hi te vyapraya 01,193.012a ajeyo hy arjuna sakhye phagope vkodare 01,193.012c tam te phalguno yuddhe rdheyasya na pdabhk 01,193.013a te jnamn daurbalya bhmasenam te mahat 01,193.013c asmn balavato jtv naiyanty abalyasa 01,193.014a ihgateu prtheu nideavaavartiu 01,193.014c pravartiymahe rjan yathraddha nibarhae 01,193.014d*1961_01 darpa vidadhat te ke cid atra manasvina 01,193.014d*1961_02 drupadasytmaj rjas te bhindyant tata parai 01,193.015a athav daranybhi pramadbhir vilobhyatm 01,193.015c ekaikas tatra kaunteyas tata k virajyatm 01,193.016a preyat vpi rdheyas tem gamanya vai 01,193.016c te loptrahrai sadhya vadhyantm ptakribhi 01,193.017a etem abhyupyn yas te nirdoavn mata 01,193.017c tasya prayogam tiha pur klo 'tivartate 01,193.018a yvac cktavivs drupade prthivarabhe 01,193.018c tvad evdya te aky na akys tu tata param 01,193.019a e mama matis tta nigrahya pravartate 01,193.019c sdhu v yadi vsdhu ki v rdheya manyase 01,194.001 kara uvca 01,194.001a duryodhana tava praj na samyag iti me mati 01,194.001c na hy upyena te aky pav kurunandana 01,194.002a prvam eva hi te skmair upyair yatits tvay 01,194.002c nigrahtu yad vra akit na tad tvay 01,194.003a ihaiva vartamns te sampe tava prthiva 01,194.003c ajtapak iava akit naiva bdhitum 01,194.004a jtapak videasth vivddh sarvao 'dya te 01,194.004c nopyasdhy kauntey mamai matir acyuta 01,194.005a na ca te vyasanair yoktu aky diakt hi te 01,194.005c akit cepsava caiva pitpaitmaha padam 01,194.006a parasparea bheda ca ndhtu teu akyate 01,194.006c ekasy ye rat patny na bhidyante parasparam 01,194.007a na cpi k akyeta tebhyo bhedayitu parai 01,194.007c paridynn vtavat kim utdya mjvata 01,194.008a psita ca gua strm ekasy bahubhartt 01,194.008c ta ca prptavat k na s bhedayitu sukham 01,194.009a ryavtta ca pclyo na sa rj dhanapriya 01,194.009c na satyakyati kaunteyn rjyadnair api dhruvam 01,194.010a tathsya putro guavn anurakta ca pavn 01,194.010c tasmn nopyasdhys tn aha manye katha cana 01,194.010d*1962_01 pavn bharatareha vikramas tatra rocatm 01,194.011a ida tv adya kama kartum asmka puruarabha 01,194.011c yvan na ktamls te pavey vi pate 01,194.011e tvat praharays te rocat tava vikrama 01,194.012a asmatpako mahn yvad yvat pclako laghu 01,194.012c tvat praharaa te kriyat m vicraya 01,194.013a vhanni prabhtni mitri bahulni ca 01,194.013c yvan na te gndhre tvad evu vikrama 01,194.014a yvac ca rj pclyo nodyame kurute mana 01,194.014c saha putrair mahvryais tvad evu vikrama 01,194.014d*1963_01 sad ca vair drupada satata niktas tvay 01,194.014d*1963_02 yvan na vardhate mitrai rocat tatra vikrama 01,194.015a yvann yti vreya karan ydavavhinm 01,194.015c rjyrthe paveyn tvad evu vikrama 01,194.016a vasni vividhn bhogn rjyam eva ca kevalam 01,194.016c ntyjyam asti kasya pavrthe mahpate 01,194.017a vikramea mah prpt bharatena mahtman 01,194.017c vikramea ca loks tr jitavn pkasana 01,194.018a vikrama ca praasanti katriyasya vi pate 01,194.018c svako hi dharma r vikrama prthivarabha 01,194.019a te balena vaya rjan mahat caturagi 01,194.019c pramathya drupada ghram naymeha pavn 01,194.020a na hi smn na dnena na bhedena ca pav 01,194.020c aky sdhayitu tasmd vikrameaiva t jahi 01,194.021a tn vikramea jitvemm akhil bhukva medinm 01,194.021c nnyam atra prapaymi kryopya jandhipa 01,194.022 vaiapyana uvca 01,194.022a rutv tu rdheyavaco dhtarra pratpavn 01,194.022c abhipjya tata pacd ida vacanam abravt 01,194.023a upapanna mahprje ktstre stanandane 01,194.023c tvayi vikramasapannam ida vacanam dam 01,194.024a bhya eva tu bhma ca droo vidura eva ca 01,194.024c yuv ca kurut buddhi bhaved y na sukhoday 01,194.025a tata nyya tn sarvn mantria sumahya 01,194.025c dhtarro mahrja mantraym sa vai tad 01,195.001 bhma uvca 01,195.001a na rocate vigraho me puputrai katha cana 01,195.001c yathaiva dhtarro me tath pur asaayam 01,195.002a gndhry ca yath putrs tath kuntsut mat 01,195.002c yath ca mama te raky dhtarra tath tava 01,195.003a yath ca mama rja ca tath duryodhanasya te 01,195.003c tath kur sarvem anyem api bhrata 01,195.004a eva gate vigraha tair na rocaye; sadhya vrair dyatm adya bhmi 01,195.004c tem apda prapitmahn; rjya pitu caiva kurttamnm 01,195.005a duryodhana yath rjya tvam ida tta payasi 01,195.005c mama paitkam ity eva te 'pi payanti pav 01,195.006a yadi rjya na te prpt paveys tapasvina 01,195.006c kuta eva tavpda bhratasya ca kasya cit 01,195.007a atha dharmea rjya tva prptavn bharatarabha 01,195.007c te 'pi rjyam anuprpt prvam eveti me mati 01,195.008a madhureaiva rjyasya tem ardha pradyatm 01,195.008c etad dhi puruavyghra hita sarvajanasya ca 01,195.009a ato 'nyath cet kriyate na hita no bhaviyati 01,195.009c tavpy akrti sakal bhaviyati na saaya 01,195.010a krtirakaam tiha krtir hi parama balam 01,195.010a*1964_01 . . . . . . . . dharma kuru kulocitam (= 12b) 01,195.010a*1964_02 krtis tu parama tejo . . . . . . . . 01,195.010c naakrter manuyasya jvita hy aphala smtam 01,195.011a yvat krtir manuyasya na praayati kaurava 01,195.011c tvaj jvati gndhre naakrtis tu nayati 01,195.012a tam ima samuptiha dharma kurukulocitam 01,195.012c anurpa mahbho prvem tmana kuru 01,195.013a diy dharanti te vr diy jvati s pth 01,195.013c diy purocana ppo nasakmo 'tyaya gata 01,195.013d*1965_01 yad prabhti dagdhs te kuntibhojasutsut 01,195.014a tad prabhti gndhre na aknomy abhivkitum 01,195.014b*1966_01 adhayo yad prthn sa tv agnau jatuvemani 01,195.014c loke prabht ka cic chrutv kunt tathgatm 01,195.014d*1967_01 dukha na jyate rjan bhavn sarvasya kraam 01,195.015a na cpi doea tath loko vaiti purocanam 01,195.015c yath tv puruavyghra loko doea gacchati 01,195.016a tad ida jvita te tava kalmaananam 01,195.016c samantavya mahrja pavn ca daranam 01,195.017a na cpi te vr jvat kurunandana 01,195.017c pitryo 'a akya dtum api vajrabht svayam 01,195.018a te hi sarve sthit dharme sarve caivaikacetasa 01,195.018c adharmea nirast ca tulye rjye vieata 01,195.019a yadi dharmas tvay kryo yadi krya priya ca me 01,195.019c kema ca yadi kartavya tem ardha pradyatm 01,196.001 droa uvca 01,196.001a mantrya samupntair dhtarrahitair npa 01,196.001c dharmya pathya yaasya ca vcyam ity anuuruma 01,196.002a mampy e matis tta y bhmasya mahtmana 01,196.002c savibhajys tu kauntey dharma ea santana 01,196.003a preyat drupadyu nara ka cit priyavada 01,196.003c bahula ratnam dya tem arthya bhrata 01,196.004a mitha ktya ca tasmai sa dya bahu gacchatu 01,196.004c vddhi ca param bryt tatsayogodbhav tath 01,196.005a sapryama tv bryd rjan dryodhana tath 01,196.005c asakd drupade caiva dhadyumne ca bhrata 01,196.006a ucitatva priyatva ca yogasypi ca varayet 01,196.006c puna puna ca kaunteyn mdrputrau ca sntvayan 01,196.007a hiramayni ubhri bahny bharani ca 01,196.007c vacant tava rjendra draupady saprayacchatu 01,196.008a tath drupadaputr sarve bharatarabha 01,196.008c pavn ca sarve kunty yuktni yni ca 01,196.008d*1968_01 dattv tni mahrhi pavn sapraharaya 01,196.009a eva sntvasamyukta drupada pavai saha 01,196.009c uktvthnantara bryt tem gamana prati 01,196.009d*1969_01 sadhyat yathbuddhis tattvavettvid vara 01,196.010a anujteu vreu bala gacchatu obhanam 01,196.010c dusano vikara ca pavn nayantv iha 01,196.011a tatas te prthivareha pjyamn sad tvay 01,196.011c praktnm anumate pade sthsyanti paitke 01,196.012a eva tava mahrja teu putreu caiva ha 01,196.012c vttam aupayika manye bhmea saha bhrata 01,196.013 kara uvca 01,196.013a yojitv arthamnbhy sarvakryev anantarau 01,196.013c na mantrayet tvacchreya kim adbhutatara tata 01,196.014a duena manas yo vai pracchannenntartman 01,196.014c bryn nireyasa nma katha kuryt sat matam 01,196.015a na mitry arthakcchreu reyase vetarya v 01,196.015c vidhiprva hi sarvasya dukha v yadi v sukham 01,196.016a ktaprajo 'ktaprajo blo vddha ca mnava 01,196.016c sasahyo 'sahya ca sarva sarvatra vindati 01,196.017a ryate hi pur ka cid ambuvca iti ruta 01,196.017c sd rjaghe rj mgadhn mahkitm 01,196.018a sa hna karaai sarvair ucchvsaparamo npa 01,196.018c amtyasastha kryeu sarvev evbhavat tad 01,196.018d*1970_01 tasymty babhvus te anyonyasahits tad 01,196.019a tasymtyo mahkarir babhvaikevara pur 01,196.019c sa labdhabalam tmna manyamno 'vamanyate 01,196.020a sa rja upabhogyni striyo ratnadhanni ca 01,196.020c dade sarvao mha aivarya ca svaya tad 01,196.021a tad dya ca lubdhasya lbhl lobho vyavardhata 01,196.021c tath hi sarvam dya rjyam asya jihrati 01,196.022a hnasya karaai sarvair ucchvsaparamasya ca 01,196.022c yatamno 'pi tad rjya na aketi na rutam 01,196.023a kim anyad vihitn nna tasya s puruendrat 01,196.023b*1971_01 yat tasya rjya smtyo na aknoty abhivardhitum 01,196.023c yadi te vihita rjya bhaviyati vi pate 01,196.024a miata sarvalokasya sthsyate tvayi tad dhruvam 01,196.024c ato 'nyath ced vihita yatamno na lapsyase 01,196.025a eva vidvann updatsva mantri sdhv asdhutm 01,196.025c dun caiva boddhavyam adun ca bhitam 01,196.026 droa uvca 01,196.026a vidma te bhvadoea yadartham idam ucyate 01,196.026c dua pavahetos tva doa khypayase hi na 01,196.027a hita tu parama kara bravmi kuruvardhanam 01,196.027c atha tva manyase dua brhi yat parama hitam 01,196.028a ato 'nyath cet kriyate yad bravmi para hitam 01,196.028c kuravo vinaiyanti nacireeti me mati 01,197.001 vidura uvca 01,197.001a rjan nisaaya reyo vcyas tvam asi bndhavai 01,197.001c na tv aurameu vkya sapratitihati 01,197.002a hita hi tava tad vkyam uktavn kurusattama 01,197.002c bhma tanavo rjan pratighsi tan na ca 01,197.003a tath droena bahudh bhita hitam uttamam 01,197.003c tac ca rdhsuta karo manyate na hita tava 01,197.004a cintaya ca na paymi rjas tava suhttamam 01,197.004c bhy puruasihbhy yo v syt prajaydhika 01,197.005a imau hi vddhau vayas prajay ca rutena ca 01,197.005c samau ca tvayi rjendra teu pusuteu ca 01,197.006a dharme cnavamau rjan satyaty ca bhrata 01,197.006c rmd darathe caiva gayc caiva na saaya 01,197.007a na coktavantv areya purastd api ki cana 01,197.007c na cpy apakta ki cid anayor lakyate tvayi 01,197.008a tv imau puruavyghrv angasi npa tvayi 01,197.008c na mantrayet tvac chreya katha satyaparkramau 01,197.009a prajvantau nararehv asmil loke nardhipa 01,197.009c tvannimittam ato nemau ki cij jihma vadiyata 01,197.009d*1972_01 etadartham imau rjan mahtmnau mahdyut 01,197.009e iti me naihik buddhir vartate kurunandana 01,197.010a na crthahetor dharmajau vakyata pakasaritam 01,197.010c etad dhi parama reyo mente tava bhrata 01,197.011a duryodhanaprabhtaya putr rjan yath tava 01,197.011c tathaiva paveys te putr rjan na saaya 01,197.012a teu ced ahita ki cin mantrayeyur abuddhita 01,197.012c mantrias te na te reya prapayanti vieata 01,197.013a atha te hdaye rjan vieas teu vartate 01,197.013c antarastha vivvn reya kuryur na te dhruvam 01,197.014a etadartham imau rjan mahtmnau mahdyut 01,197.014c nocatur vivta ki cin na hy ea tava nicaya 01,197.015a yac cpy aakyat tem hatu puruarabhau 01,197.015c tat tath puruavyghra tava tad bhadram astu te 01,197.016a katha hi pava rmn savyasc paratapa 01,197.016c akyo vijetu sagrme rjan maghavat api 01,197.017a bhmaseno mahbhur ngyutabalo mahn 01,197.017c katha hi yudhi akyeta vijetum amarair api 01,197.017d*1973_01 rkas kayakaro bhul mahbala 01,197.017d*1973_02 hiimbo nihato yena bhuyuddhena bhrata 01,197.017d*1973_03 yo rvaasamo yuddhe tath ca bakarkasa 01,197.017d*1973_04 sa yudhyamno rjendra bhmo bhmaparkrama 01,197.017d*1973_05 udyoga tvatkta rutv yuddhrtha pavai saha 01,197.017d*1973_06 gamiyanti sarve vai ydav alabh iva 01,197.018a tathaiva ktinau yuddhe yamau yamasutv iva 01,197.018c katha viahitu akyau rae jvitum icchat 01,197.019a yasmin dhtir anukroa kam satya parkrama 01,197.019c nityni pavarehe sa jyeta katha rae 01,197.020a ye pakadharo rmo ye mantr janrdana 01,197.020c ki nu tair ajita sakhye ye pake ca styaki 01,197.021a drupada vauro ye ye yl ca prat 01,197.021c dhadyumnamukh vr bhrtaro drupadtmaj 01,197.021d*1974_01 caidya ca ye bhrt ca iuplo mahratha 01,197.022a so 'akyat ca vijya tem agrea bhrata 01,197.022c dydyat ca dharmea samyak teu samcara 01,197.023a ida nirdigdham ayaa purocanakta mahat 01,197.023c tem anugrahedya rjan praklaytmana 01,197.023d*1975_01 tem anugraha cya sarve caiva na kule 01,197.023d*1975_02 jvita ca para reya katrasya ca vivardhanam 01,197.024a drupado 'pi mahn rj ktavaira ca na pur 01,197.024c tasya sagrahaa rjan svapakasya vivardhanam 01,197.025a balavanta ca drh bahava ca vi pate 01,197.025c yata kas tatas te syur yata kas tato jaya 01,197.026a yac ca smnaiva akyeta krya sdhayitu npa 01,197.026c ko daivaaptas tat krtu vigrahea samcaret 01,197.027a rutv ca jvata prthn paurajnapado jana 01,197.027c balavad darane gdhnus te rjan kuru priyam 01,197.028a duryodhana ca kara ca akuni cpi saubala 01,197.028c adharmayukt dupraj bl mai vaca kth 01,197.029a uktam etan may rjan pur guavatas tava 01,197.029c duryodhanpardhena prajeya vinaiyati 01,197.029d@104=0027 dhtarra 01,197.029d@104_0001 ajayy pav yuddhe harea haripi v 01,197.029d@104_0002 trailokyenpi bhpla kim u tai khalu mnavai 01,197.029d@104_0003 daivnukl kauntey daiva te paryaam 01,197.029d@104_0004 pratyakam etat sarve mukt jatughnalt 01,197.029d@104_0005 jitv gandharvarjna dhaumya prpya purohitam 01,197.029d@104_0006 pclanagara prpya hatv lakam amnuam 01,197.029d@104_0007 anamya dhanur nmya irobhi saha bhbhtm 01,197.029d@104_0008 caidyamgadhakardyai ki kta tatra bhmipai 01,197.029d@104_0009 rhaml prth ca daridr nirdhan iti 01,197.029d@104_0010 jetu aky na manyeth ajayy pav surai 01,197.029d@104_0011 yvat tihati loke 'smin ko ydavavaaja 01,197.029d@104_0012 murri keihant ca llmnuavigraha 01,197.029d@104_0013 praatrtiharo yog keava kleanana 01,197.029d@104_0014 bhaktnuvatsalo bhaktasvntavemagh tath 01,197.029d@104_0015 catusgaraparyant kevala pthiv na hi 01,197.029d@104_0016 dharmtmajo mahrja tvat trailokyam arhati 01,197.029d@104_0017 ala karnay buddhy notshaya suyodhanam 01,197.029d@104_0018 akune gaccha m gdha niraya kauravai saha 01,197.029d@104_0019 pav ca vaya sarve bhmipl sabndhav 01,197.029d@104_0020 vyandhakapurog ca ydav sahakeav 01,197.029d@104_0021 sarve sabhya jvma saputrapaubndhav 01,197.029d@104_0022 bodhayadhva tath yya tathaiva arad atam 01,197.029d@104_0023 m putravaago bhpa tava putra sudurmati 01,197.029d@104_0024 nya pavn sdhn putr ca saha sarvaa 01,197.029d@104_0025 abhedena nirkasva na bheda cakuo kuru 01,197.029d@104_0026 manas snehaprena nirbhedo nakhamsavat 01,197.029d@104_0027 prthivrthe priya brhi npriya stanandana 01,197.029d@104_0028 putra tva ca na me brhi prthnm ahita kva cit 01,197.029d@104_0029 duryodhanam asanmrgn nivartaya mahmate 01,198.001 dhtarra uvca 01,198.001a bhma tanavo vidvn droa ca bhagavn i 01,198.001c hita paramaka vkya tva ca satya bravi mm 01,198.002a yathaiva pos te vr kuntputr mahrath 01,198.002c tathaiva dharmata sarve mama putr na saaya 01,198.003a yathaiva mama putrm ida rjya vidhyate 01,198.003c tathaiva puputrm ida rjya na saaya 01,198.004a kattar naya gacchaitn saha mtr susatktn 01,198.004c tay ca devarpiy kay saha bhrata 01,198.005a diy jvanti te prth diy jvati s pth 01,198.005c diy drupadakany ca labdhavanto mahrath 01,198.006a diy vardhmahe sarve diy nta purocana 01,198.006c diy mama para dukham apanta mahdyute 01,198.006d*1976_01 tvam eva gatv vidura tn ihnaya mcirt 01,198.007 vaiapyana uvca 01,198.007*1977_01 evam uktas tata katt ratham ruhya ghragam 01,198.007*1977_02 agt katipayhobhi pcln rjadharmavit 01,198.007a tato jagma viduro dhtarrasya sant 01,198.007c saka yajasenasya pavn ca bhrata 01,198.007d*1978_01 samupdya ratnni vasni vividhni ca 01,198.007d*1978_02 draupady pavn ca yajasenasya caiva hi 01,198.007d*1979_01 gata vidura rutv drupado rjasattama 01,198.007d*1979_02 svaputrai saha dharmtm pjaym sa dharmata 01,198.008a tatra gatv sa dharmaja sarvastravirada 01,198.008c drupada nyyato rjan sayuktam upatasthivn 01,198.009a sa cpi pratijagrha dharmea vidura tata 01,198.009b*1980_01 cakre pj yathnyya vidurasya mahtmana 01,198.009c cakratu ca yathnyya kualapranasavidam 01,198.010a dadara pavs tatra vsudeva ca bhrata 01,198.010c sneht parivajya sa tn papracchnmaya tata 01,198.011a tai cpy amitabuddhi sa pjito 'tha yathkramam 01,198.011c vacand dhtarrasya snehayukta puna puna 01,198.011d*1981_01 pav vinayopet natvligya vi pate 01,198.011d*1981_02 dv muhur muh rjan hard ary avartayan 01,198.012a papracchnmaya rjas tatas tn punandann 01,198.012c pradadau cpi ratnni vividhni vasni ca 01,198.013a pavn ca kunty ca draupady ca vi pate 01,198.013c drupadasya ca putr yath dattni kauravai 01,198.013d*1982_01 sakaraa vsudeva praamya viduras tata 01,198.013d*1982_02 sane kcane ubhre niasda mahmati 01,198.013d*1982_03 ktv mithas tu salpa mud punar abhata 01,198.013d*1982_04 bhmadrojamhai ca yad ukta pavn prati 01,198.013d*1982_05 avadat tatra tat sarva sarvem anuvatm 01,198.014a provca cmitamati prarita vinaynvita 01,198.014c drupada puputr sanidhau keavasya ca 01,198.015a rja u sahmtya saputra ca vaco mama 01,198.015c dhtarra saputras tv sahmtya sabndhava 01,198.016a abravt kuala rjan pryama puna puna 01,198.016c prtims te dha cpi sabandhena nardhipa 01,198.017a tath bhma tanava kauravai saha sarvaa 01,198.017c kuala tv mahprja sarvata paripcchati 01,198.018a bhradvjo mahevso droa priyasakhas tava 01,198.018c samleam upetya tv kuala paripcchati 01,198.019a dhtarra ca pclya tvay sabandham yivn 01,198.019c ktrtha manyate ''tmna tath sarve 'pi kaurav 01,198.019d*1983_01 tridaai saha sabandho na tath prtikttama 01,198.020a na tath rjyasaprptis te prtikar mat 01,198.020c yath sabandhaka prpya yajasena tvay saha 01,198.021a etad viditv tu bhavn prasthpayatu pavn 01,198.021c drau hi pudyds tvarante kuravo bham 01,198.022a viproit drghaklam ime cpi nararabh 01,198.022c utsuk nagara drau bhaviyanti pth tath 01,198.023a km api ca pcl sarv kuruvarastriya 01,198.023c draukm pratkante pura ca viaya ca na 01,198.024a sa bhavn puputrm jpayatu mciram 01,198.024c gamana sahadrm etad gamana mama 01,198.025a viseu tvay rjan paveu mahtmasu 01,198.025c tato 'ha preayiymi dhtarrasya ghragn 01,198.025e gamiyanti kauntey kunt ca saha kay 01,199.001 drupada uvca 01,199.001a evam etan mahprja yathttha vidurdya mm 01,199.001c mampi paramo hara sabandhe 'smin kte vibho 01,199.002a gamana cpi yukta syd gham e mahtmanm 01,199.002c na tu tvan may yuktam etad vaktu svaya gir 01,199.003a yad tu manyate vra kuntputro yudhihira 01,199.003c bhmasenrjunau caiva yamau ca puruarabhau 01,199.004a rmakau ca dharmajau tad gacchantu pav 01,199.004c etau hi puruavyghrv e priyahite ratau 01,199.005 yudhihira uvca 01,199.005a paravanto vaya rjas tvayi sarve sahnug 01,199.005c yath vakyasi na prty kariymas tath vayam 01,199.006 vaiapyana uvca 01,199.006a tato 'bravd vsudevo gamana mama rocate 01,199.006c yath v manyate rj drupada sarvadharmavit 01,199.007 drupada uvca 01,199.007a yathaiva manyate vro drha puruottama 01,199.007c prptakla mahbhu s buddhir nicit mama 01,199.008a yathaiva hi mahbhg kauntey mama spratam 01,199.008c tathaiva vsudevasya puputr na saaya 01,199.009a na tad dhyyati kaunteyo dharmaputro yudhihira 01,199.009c yad e puruavyghra reyo dhyyati keava 01,199.009d@105=0000 vaiapyana 01,199.009d@105=0004 kunt 01,199.009d@105=0013 vaiapyana 01,199.009d@105=0015 vidura 01,199.009d@105_0001 pthys tu tath vema pravivea mahdyuti 01,199.009d@105_0002 pdau spv pthys tu iras ca mah gata 01,199.009d@105_0003 dv tu devara kunt uoca ca muhur muhu 01,199.009d@105_0004 vaicitravrya te putr katha cij jvits tvay 01,199.009d@105_0005 tvatprasdj jatughe trt pratygats tava 01,199.009d@105_0006 krma cintayate putrn yatra v tatra v gata 01,199.009d@105_0007 cintay vardhayet putrn yath kualinas tath 01,199.009d@105_0008 tava putrs tu jvanti tva trt bharatarabha 01,199.009d@105_0009 yath parabhta putrn ari vardhayet sad 01,199.009d@105_0010 tathaiva tava putrs tu may tta surakit 01,199.009d@105_0011 dukhs tu bahava prpts tath prntik may 01,199.009d@105_0012 ata para na jnmi kartavya jtum arhasi 01,199.009d@105_0013 ity evam uktv dukhrt uoca paramtur 01,199.009d@105_0014 praipatybravt katt m oca iti bhrata 01,199.009d@105_0015 na vinayanti lokeu tava putr mahbal 01,199.009d@105_0016 acireaiva klena svarjyasth bhavanti te 01,199.009d@105_0017 bndhavai sahit sarvair m oka kuru mdhavi 01,199.010 vaiapyana uvca 01,199.010a tatas te samanujt drupadena mahtman 01,199.010c pav caiva ka ca vidura ca mahmati 01,199.011a dya draupad k kunt caiva yaasvinm 01,199.011c savihra sukha jagmur nagara ngashvayam 01,199.011d@106_0001 suvarakakygraiveyn suvarkuabhitn 01,199.011d@106_0002 jmbnadaparikrn prabhinnakaramukhn 01,199.011d@106_0003 adhihitn mahmtrai sarvaastrasamanvitn 01,199.011d@106_0004 sahasra pradadau rj gajn varavarmim 01,199.011d@106_0005 rathn ca sahasra vai suvaramaicitritam 01,199.011d@106_0006 caturyuj bhnumac ca pcla pradadau tad 01,199.011d@106_0007 suvaraparibarh varacmaramlinm 01,199.011d@106_0008 jtyavn ca pacat sahasra pradadau npa 01,199.011d@106_0009 dsnm ayuta rj pradadau varabhaam 01,199.011d@106_0010 tata sahasra dsn pradadau varadhanvinm 01,199.011d@106_0011 haimni ayysanabhjanni; dravyi cnyni ca godhanni 01,199.011d@106_0012 pthak pthak caiva dadau sa koi; pclarja paramapraha 01,199.011d@106_0013 ibikn ata pra vhn pacaata varn 01,199.011d@106_0014 evam etni pclo janyrthe pradadau dhanam 01,199.011d@106_0015 haraa tatra pcly jtideya tu saumaki 01,199.011d@106_0016 dhadyumno yayau tatra bhagin ghya bhrata 01,199.011d@106_0017 nnadyamno bahubhis tryaabdai sahasraa 01,199.012a rutv copasthitn vrn dhtarro 'pi kaurava 01,199.012c pratigrahya pn preaym sa kauravn 01,199.013a vikara ca mahevsa citrasena ca bhrata 01,199.013c droa ca paramevsa gautama kpam eva ca 01,199.014a tais te parivt vr obhamn mahrath 01,199.014c nagara hstinapura anai pravivius tad 01,199.014d*1984_01 pavn gat rutv ngars tu kuthalt 01,199.014d*1984_02 maay cakrire tatra nagara ngashvayam 01,199.014d*1984_03 muktapupvakra tu jalasikta tu sarvaa 01,199.014d*1984_04 dhpita divyadhpena magalai cbhisavtam 01,199.014d*1984_05 patkocchritamlya ca puram apratima babhau 01,199.014d*1984_06 akhabhernindai ca nnvditranisvanai 01,199.015a kauthalena nagara dryamam ivbhavat 01,199.015c yatra te puruavyghr okadukhavinan 01,199.016a tata uccvac vca priy priyacikrubhi 01,199.016c udrit avas te pav hdayagam 01,199.017a aya sa puruavyghra punar yti dharmavit 01,199.017c yo na svn iva dydn dharmea parirakati 01,199.018a adya pur mahrjo vand iva vanapriya 01,199.018c gata priyam asmka cikrur ntra saaya 01,199.019a ki nu ndya kta tvat sarve na para priyam 01,199.019c yan na kuntsut vr bhartra punargat 01,199.020a yadi datta yadi huta vidyate yadi nas tapa 01,199.020c tena tihantu nagare pav arad atam 01,199.021a tatas te dhtarrasya bhmasya ca mahtmana 01,199.021c anye ca tadarh cakru pdbhivandanam 01,199.022a ktv tu kualaprana sarvea nagarea te 01,199.022c samvianta vemni dhtarrasya sant 01,199.022d@107=0000 vaiapyana 01,199.022d@107_0001 duryodhanasya mahi kirjasut tad 01,199.022d@107_0002 dhtarrasya putr vadhbhi sahit tad 01,199.022d@107_0003 pcl pratijagrha draupad rm ivparm 01,199.022d@107_0004 pjaym sa pjrh ac devm ivgatm 01,199.022d@107_0005 vavande tatra gndhr mdhav kay saha 01,199.022d@107_0006 ia ca prayuktv tu pcl pariasvaje 01,199.022d@107_0007 parivajya ca gndhr k kamalalocanm 01,199.022d@107_0008 putr mama pcl mtyur evety amanyata 01,199.022d@107_0009 s cintya vidura prha yuktita subaltmaj 01,199.022d@107_0010 kunt rjasut katta savadh saparicchadm 01,199.022d@107_0011 por niveana ghra nyat yadi rocate 01,199.022d@107_0012 karaena muhrtena nakatrea tithau ubhe 01,199.022d@107_0013 yath sukha tath kunt rasyate svaghe sutai 01,199.022d@107_0014 tathety eva tad katt kraym sa tat tad 01,199.022d@107_0015 pjaym sur atyartha bndhav pavs tad 01,199.022d@107_0016 ngar reimukhy ca pjayanti sma pavn 01,199.022d@107_0017 bhmadroau tath karo bhlka sasutas tad 01,199.022d@107_0018 sand dhtarrasya akurvann atithikriym 01,199.022d@107_0019 eva viharat te pavn mahtmanm 01,199.022d@107_0020 net sarvasya kryasya viduro rjasant 01,199.023a virnts te mahtmna ka cit kla mahbal 01,199.023c ht dhtarrea rj tanavena ca 01,199.024 dhtarra uvca 01,199.024a bhrtbhi saha kaunteya nibodheda vaco mama 01,199.024b*1985_01 pun vardhita rjya pun plita jagat 01,199.024b*1985_02 sann mama kaunteya mama bhrt mahbala 01,199.024b*1985_03 ktavn dukara karma nityam eva vi pate 01,199.024b*1985_04 tasmt tvam api kaunteya sana kuru mciram 01,199.024b*1985_05 mama putr durtmna sarve 'hakrasayut 01,199.024b*1985_06 sana na kariyanti mama nitya yudhihira 01,199.024b*1985_07 svakryaniratair nityam avaliptair durtmabhi 01,199.024c punar vo vigraho m bht khavaprastham via 01,199.025a na ca vo vasatas tatra ka cic chakta prabdhitum 01,199.025c sarakyamn prthena tridan iva vajri 01,199.025e ardha rjyasya saprpya khavaprastham via 01,199.025f@108=0002 dhtarra 01,199.025f@108=0021 vaiapyana 01,199.025f@108=0022 rvsudeva 01,199.025f@108=0024 vaiapyana 01,199.025f@108=0059 vaiapyana 01,199.025f@108_0000 keavo yadi manyeta tat kartavyam asaayam 01,199.025f@108_0001 vsudevena samantrya pav samupvian 01,199.025f@108_0002 abhiekasya sabhrn kattar naya mciram 01,199.025f@108_0003 abhiikta kariymi adyaiva kurunandanam 01,199.025f@108_0004 brhma naigamareh reimukhy ca sarvaa 01,199.025f@108_0005 hyant praktayo bndhav ca vieata 01,199.025f@108_0006 puyha vcyat tta gosahasra tu dyatm 01,199.025f@108_0007 grmamukhy ca viprebhyo dyant sahadaki 01,199.025f@108_0008 agade mukua kattar hastbharaam eva ca 01,199.025f@108_0009 muktval ca hra ca nikdn kualni ca 01,199.025f@108_0010 kaibandha ca stra ca tathodaranibandhanam 01,199.025f@108_0011 aottarasahasra ca brhmadhihit gaj 01,199.025f@108_0012 jhnavsalila ghram nayant purohit 01,199.025f@108_0013 abhiekodakaklinna sarvbharaabhitam 01,199.025f@108_0014 aupavhyoparigata divyacmaravjitam 01,199.025f@108_0015 suvaramaicitrea vetacchatrea obhitam 01,199.025f@108_0016 jayeti dvijavkyena styamna npais tath 01,199.025f@108_0017 dv kuntsuta reham jamha yudhihiram 01,199.025f@108_0018 prt prtena manas praasantu pure jan 01,199.025f@108_0019 po ktopakrasya rjya dattv mamaiva ca 01,199.025f@108_0020 pratikriy ktam ida bhaviyati na saaya 01,199.025f@108_0021 bhmo droa kpa katt sdhu sdhv ity abhata 01,199.025f@108_0022 yuktam etan mahrja kaurav yaaskaram 01,199.025f@108_0023 ghram adyaiva rjendra yathokta kartum arhasi 01,199.025f@108_0024 ity evam uktv vreyas tvaraym sa ta tad 01,199.025f@108_0025 yathokta dhtarrea kraym sa kaurava 01,199.025f@108_0026 tasmin kae mahrja kadvaipyanas tad 01,199.025f@108_0027 gamya kurubhi sarvai pjita sasuhdgaai 01,199.025f@108_0028 mrdhvasiktai sahito brhmaair vedapragai 01,199.025f@108_0029 kraym sa vidhivat keavnumate tad 01,199.025f@108_0030 kpo droa ca bhma ca dhaumya ca vysakeavau 01,199.025f@108_0031 bhlka somadatta ca cturvedyapuraskt 01,199.025f@108_0032 abhieka tad cakrur bhadraphe susayatam 01,199.025f@108_0033 jitv tu pthiv ktsn vae ktv nararabhn 01,199.025f@108_0034 rjasydibhir yajai kratubhir bhridakiai 01,199.025f@108_0035 sntv hy avabhthasnna modant bndhavai saha 01,199.025f@108_0036 evam uktv tu te sarve rbhi pratyapjayan 01,199.025f@108_0037 mrdhbhiikta kauravya sarvbharaabhita 01,199.025f@108_0038 jayeti sastuto rj pradadau dhanam akayam 01,199.025f@108_0039 sarvamrdhvasiktai ca pjita kurunandana 01,199.025f@108_0040 aupavhyam athruhya divyacchatrea obhita 01,199.025f@108_0041 rjm anugato rj mahendra iva daivatai 01,199.025f@108_0042 tata pradakiktya nagara ngashvayam 01,199.025f@108_0043 pravivea tad rj ngarai pjito bham 01,199.025f@108_0044 mrdhvasikta pusutam abhyanandanta pav 01,199.025f@108_0045 gndhriputr ocanta sarve te saha bndhavai 01,199.025f@108_0046 jtv oka tu putr dhtarro 'bravn npam 01,199.025f@108_0047 samaka vsudevasya kur ca samakata 01,199.025f@108_0048 abhieka tvay prpta duprpam akttmabhi 01,199.025f@108_0049 gaccha tvam adyaiva npa ktaktyo 'si kaurava 01,199.025f@108_0050 yu purrav rjan nahua ca yaytin 01,199.025f@108_0051 tatraiva nivasanti sma khavkhye npottama 01,199.025f@108_0052 rjadhn tu sarve paurav mahbhuja 01,199.025f@108_0053 vinita munigaair lobhn munisutasya tu 01,199.025f@108_0054 tasmt tva khavaprastha pura rra ca vardhaya 01,199.025f@108_0055 brhma katriy vaiy dr ca ktanicay 01,199.025f@108_0056 tvadbhakty jantava cnye bhajanty eva pura ubham 01,199.025f@108_0057 pura rra samddha vai dhanadhnyai samvtam 01,199.025f@108_0058 tasmd gacchasva kaunteya bhrtbhi sahito 'nagha 01,199.025f@108_0059 rathair ngair hayai cpi sahits tu padtibhi 01,199.026 vaiapyana uvca 01,199.026a pratighya tu tad vkya npa sarve praamya ca 01,199.026c pratasthire tato ghora vana tan manujarabh 01,199.026d*1986_01 pavai sahit gantu nrhateti sa ngarn 01,199.026d*1986_02 ghoaym sa nagare dhrtarra sasaubala 01,199.026e ardha rjyasya saprpya khavaprastham vian 01,199.027a tatas te pavs tatra gatv kapurogam 01,199.027c maay cakrire tad vai pura svargavad acyut 01,199.027d*1987_01 vsudevo jaganntha cintaym sa vsavam 01,199.027d*1987_02 mahendra cintito rjan vivakarmam diat 01,199.027d*1987_03 vivakarman mahprja adya prabhti tat puram 01,199.027d*1987_04 indraprastham iti khyta divya bhmy bhaviyati 01,199.027d*1987_05 mahendrasand gatv vivakarm tu keavam 01,199.027d*1987_06 praamya praiptrha ki karomty abhata 01,199.027d*1987_07 vsudevas tu tac chrutv vivakarmam avyaya 01,199.027d*1987_08 kuruva kururjasya mahendrapurasanibham 01,199.027d*1987_09 indrea ktanmnam idraprastha mahpuram 01,199.028a tata puye ive dee nti ktv mahrath 01,199.028b*1988_01 svasti vcya yathnyyam indraprastha bhavatv iti 01,199.028c nagara mpaym sur dvaipyanapurogam 01,199.028d*1989_01 tatas tu vivakarm tu cakra puram uttamam 01,199.029a sgarapratirpbhi parikhbhir alaktam 01,199.029c prkrea ca sapanna divam vtya tihat 01,199.030a purbhraprakena himarinibhena ca 01,199.030c uubhe tat purareha ngair bhogavat yath 01,199.031a dvipakagaruaprakhyair dvrair ghorapradaranai 01,199.031c guptam abhracayaprakhyair gopurair mandaropamai 01,199.032a vividhair atinirviddhai astropetai susavtai 01,199.032c aktibhi cvta tad dhi dvijihvair iva pannagai 01,199.032e talpai cbhysikair yukta uubhe yodharakitam 01,199.033a tkkuaataghnbhir yantrajlai ca obhitam 01,199.033c yasai ca mahcakrai uubhe tat purottamam 01,199.034a suvibhaktamahrathya devatbdhavarjitam 01,199.034c virocamna vividhai purair bhavanottamai 01,199.034d*1990_01 harmyaprsdasabdha nnpayavibhitam 01,199.034d*1990_02 vispardhayeva prsd anyonyasyocchritbhavan 01,199.034d*1990_03 maap ca sabh l prap caiva samantata 01,199.035a tat triviapasakam indraprastha vyarocata 01,199.035b@109_0001 pur sarvaguopet nirmit vivakarma 01,199.035b@109_0002 pauravm adhipati kuntputro yudhihira 01,199.035b@109_0003 ktamagalasatkro brhmaair vedapragai 01,199.035b@109_0004 dvaipyana purasktya dhaumyasynumate sthita 01,199.035b@109_0005 bhrtbhi sahito rjan keavena sahbhibh 01,199.035b@109_0006 toraadvrasumukh dvtriad dvrasayutm 01,199.035b@109_0007 vardhamnapuradvr pravivea mahdyuti 01,199.035b@109_0008 akhadundubhinirgho ryante bahavo bham 01,199.035b@109_0009 jayeti brhmaagira ryante ca sahasraa 01,199.035b@109_0010 sastyamno bahubhi stamgadhabandibhi 01,199.035b@109_0011 aupavhyagato rj rjamrgam attya ca 01,199.035b@109_0012 ktamagalasatkra pravivea ghottamam 01,199.035b@109_0013 praviya bhavana rj satkrair abhipjita 01,199.035b@109_0014 pjaym sa viprendrn keavena yathkramam 01,199.035b@109_0015 tatas tu rra vavdhe naranrgayutam 01,199.035b@109_0016 godhanai ca samkra sasyavddhis tadbhavat 01,199.035c meghavndam ivke vddha vidyutsamvtam 01,199.036a tatra ramye ubhe dee kauravyasya niveanam 01,199.036c uubhe dhanasapra dhandhyakakayopamam 01,199.036d*1991_01 pauravm adhipati kuntputro yudhihira 01,199.036d*1991_02 ktamagalasatkro brhmaair vedapragai 01,199.036d*1991_03 dvaipyana purasktya dhaumyasynumate sthita 01,199.036d*1991_04 bhrtbhi sahito rjan keavena sahbhibh 01,199.036d*1991_05 jayeti brahma vca ryante ca sahasraa 01,199.036d*1991_06 sastyamno bahubhi stamgadhabandibhi 01,199.036d*1991_07 aupavhyagato rj rjamrgam attya ca 01,199.036d*1991_08 ktamagalasaskra pravivea ghottamam 01,199.036d*1991_09 praviya bhavana rj ngarair abhipjita 01,199.036d*1991_10 pjaym sa viprendrn keavena yathkramam 01,199.036d*1991_11 tatas tu rra vavdhe naranrgaair vtam 01,199.037a tatrgacchan dvij rjan sarvavedavid var 01,199.037c nivsa rocayanti sma sarvabhvidas tath 01,199.038a vaija cbhyayus tatra dee digbhyo dhanrthina 01,199.038c sarvailpavida caiva vsybhygamas tad 01,199.039a udynni ca ramyi nagarasya samantata 01,199.039c mrair mrtakair npair aokai campakais tath 01,199.039d*1992_01 nlikerai ca likucai kadalbhi samvt 01,199.039d*1992_02 aokais tilakair lodhrair nlokai ca campakai 01,199.040a pungair ngapupai ca lakucai panasais tath 01,199.040c latlakadambai ca bakulai ca saketakai 01,199.041a manoharai pupitai ca phalabhrvanmitai 01,199.041c prcnmalakair lodhrair akolai ca supupitai 01,199.042a jambbhi palbhi ca kubjakair atimuktakai 01,199.042c karavrai prijtair anyai ca vividhair drumai 01,199.043a nityapupaphalopetair nndvijagayutam 01,199.043c mattabarhiasaghua kokilai ca sadmadai 01,199.044a ghair daravimalair vividhai ca latghai 01,199.044c manoharai citraghais tath jagatiparvatai 01,199.044e vpbhir vividhbhi ca prbhi parammbhas 01,199.045a sarobhir atiramyai ca padmotpalasugandhibhi 01,199.045c hasakraavayutai cakravkopaobhitai 01,199.046a ramy ca vividhs tatra pukariyo vanvt 01,199.046b*1993_01 vemamadhye iva divyam indravsaghopamam 01,199.046b*1993_02 rjo vsagha ramya vivakarm tv akrayat 01,199.046b*1993_03 suvaramaisopna sarvaratnavicitritam 01,199.046b*1993_04 vihrabhmyo vividh krit syur manohar 01,199.046b*1994_01 tath prsdaml ca obhante sma sahasraa 01,199.046b*1994_02 nirantar rjamrg strratnai obhit sit 01,199.046c tagni ca ramyi bhanti ca mahnti ca 01,199.046d*1995_01 nad ca nandin nma s purm upaghate 01,199.046d*1995_02 cturvaryasamkra mlyai ilpibhir vtam 01,199.046d*1995_03 upabhogasamarthai ca sarvair dravyai samvtam 01,199.046d*1995_04 nityam ryajanopeta naranrgayutam 01,199.046d*1995_05 mattavraasapra gobhir urai kharair ajai 01,199.046d*1995_06 sarvadbhista sadbhi krita vivakarma 01,199.047a te puyajanopeta rram vasat mahat 01,199.047c pavn mahrja avat prtir avardhata 01,199.047d*1996_01 saubalena ca karena dhrtarrai kpea ca 01,199.048a tatra bhmea rj ca dharmapraayane kte 01,199.048c pav samapadyanta khavaprasthavsina 01,199.049a pacabhis tair mahevsair indrakalpai samanvitam 01,199.049c uubhe tat purareha ngair bhogavat yath 01,199.049d@110=0010 rvsudeva 01,199.049d@110=0017 vaiapyana 01,199.049d@110=0019 kunt 01,199.049d@110=0025 vaiapyana 01,199.049d@110_0001 tatas tu vivakarma pjayitv visjya ca 01,199.049d@110_0002 dvaipyana ca sapjya visjya ca nardhipa 01,199.049d@110_0003 vreyam abravd rj gantukma ktakaam 01,199.049d@110_0004 tava prasdd vreya rjya prpta maynagha 01,199.049d@110_0005 prasdd eva te vra nya rra sudurgamam 01,199.049d@110_0006 tavaiva tatprasdena rjyasths tu bhavmahe 01,199.049d@110_0007 gatis tvam antakle ca pavn tu mdhava 01,199.049d@110_0008 mtsmka pit devo na pu vidmahe vayam 01,199.049d@110_0009 jtv tu ktya kartavya pavn tvaynagha 01,199.049d@110_0010 tvatprabhvn mahbhga rjya prpta svadharmata 01,199.049d@110_0011 pitpaitmaha rjya katha na syt tava prabho 01,199.049d@110_0012 dhrtarr durcr ki kariyanti pavn 01,199.049d@110_0013 yathea playa mah sad dharmadhura vaha 01,199.049d@110_0014 dharmopadea sakepd brhman bhara kaurava 01,199.049d@110_0015 adyaiva nrada rmn gamiyati satvara 01,199.049d@110_0016 dtya tasya vkyni sana kuru tasya vai 01,199.049d@110_0017 evam uktv tata kuntm abhivdya janrdana 01,199.049d@110_0018 uvca lakay vc gamiymi namo 'stu te 01,199.049d@110_0019 jtua gham sdya may prpta ca keava 01,199.049d@110_0020 ryepi tava jta kuntibhojena cnagha 01,199.049d@110_0021 tvay nthena govinda dukha prpta mahattaram 01,199.049d@110_0022 ki punas tvam anthn daridr vieata 01,199.049d@110_0023 sarvadukhni myanti tava sadarann mama 01,199.049d@110_0024 smarasvaitn mahprja tena jvanti pav 01,199.049d@110_0025 kariymti cmantrya abhivdya pitvasm 01,199.049d@110_0026 gamanya mati cakre vsudeva sahnuga 01,199.050a tn niveya tato vro rmea saha keava 01,199.050c yayau dvravat rjan pavnumate tad 01,200.001 janamejaya uvca 01,200.001a eva saprpya rjya tad indraprasthe tapodhana 01,200.001c ata rdhva mahtmna kim akurvanta pav 01,200.002a sarva eva mahtmna prve mama pitmah 01,200.002c draupad dharmapatn ca katha tn anvavartata 01,200.003a katha v paca kym ekasy te nardhip 01,200.003c vartamn mahbhg nbhidyanta parasparam 01,200.004a rotum icchmy aha sarva vistarea tapodhana 01,200.004c te ceitam anyonya yuktn kay tay 01,200.005 vaiapyana uvca 01,200.005a dhtarrbhyanujt kay saha pav 01,200.005c remire puruavyghr prptarjy paratap 01,200.006a prpya rjya mahtej satyasadho yudhihira 01,200.006c playm sa dharmea pthiv bhrtbhi saha 01,200.007a jitrayo mahprj satyadharmaparya 01,200.007c muda paramik prpts tatrou punandan 01,200.008a kurv paurakryi sarvi puruarabh 01,200.008c s cakrur mahrheu prthivev saneu ca 01,200.009a atha tepavieu sarvev eva mahtmasu 01,200.009b@111_0001 yayau dharmarja tu draukmo 'tha nrada 01,200.009b@111_0002 tath nakatrajuena suparacaritena ca 01,200.009b@111_0003 candrasryaprakena sevitena maharibhi 01,200.009b@111_0004 nabhasthalena divyena durlabhentapasvinm 01,200.009b@111_0005 bhtrcito bhtadhar rra nagaramlinm 01,200.009b@111_0006 avekamo dyutimn jagma mahtap 01,200.009b@111_0007 sarvavedntago vipra sarvavidysu praga 01,200.009b@111_0008 parea tapas yukto brhmea tapas vta 01,200.009b@111_0009 naye ntau ca niyato viruta ca mahmuni 01,200.009b@111_0010 part paratara prpto dharmt samabhijagmivn 01,200.009b@111_0011 bhvittm gataraj nto mdujur dvija 01,200.009b@111_0012 dharmebhigata sarvair devadnavamnavai 01,200.009b@111_0013 kakarmasu ppeu bhteu vividheu ca 01,200.009b@111_0014 sarvath ktamarydo deveu vividheu ca 01,200.009b@111_0015 ataa somap yaje puyakarmakd agnicit 01,200.009b@111_0016 ksmayaju vett nyyavttntakovida 01,200.009b@111_0017 jur rohav uklo bhyihapathiko 'nagha 01,200.009b@111_0018 lakay ikhayopeta sapanna paramatvi 01,200.009b@111_0019 avadte ca skme ca divye ca rucire ubhe 01,200.009b@111_0020 mahendradatte mahat bibhrat paramavsas 01,200.009b@111_0021 jmbnadamaye divye gapadamukhena vai 01,200.009b@111_0022 agnyarkasade divye dhrayan kuale ubhe 01,200.009b@111_0023 rjatacchatram ucchritya citra paramavarcasam 01,200.009b@111_0024 prpya duprpam anyena brahmavarcasam uttamam 01,200.009b@111_0025 bhavane bhmiplasya bhaspatir ivpluta 01,200.009b@111_0026 sahity ca sarve sthitasyopasthitasya ca 01,200.009b@111_0027 dvipadasya ca dharmasya kramadharmasya praga 01,200.009b@111_0028 gthsmnusmaja smn paramavalgunm 01,200.009b@111_0029 tman sarvamokibhya ktimn ktyavit tath 01,200.009b@111_0030 yokt dharme bahuvidhe mano matimat vara 01,200.009b@111_0031 viditrtha svasamayacchett nigamasaayn 01,200.009b@111_0032 arthanirvacane nitya saayacchid asaaya 01,200.009b@111_0033 prakty dharmakualo nndharmavirada 01,200.009b@111_0034 lopengamadharmea sakramea ca vttiu 01,200.009b@111_0035 ekaabd ca nnrthn ekrth ca pthak rutn 01,200.009b@111_0036 pthag arthbhidhna ca prayogm avekit 01,200.009b@111_0037 pramabhto lokasya sarvdhikaraeu ca 01,200.009b@111_0038 sarvavaravikreu nitya sakalapjita 01,200.009b@111_0039 svare svare ca vividhe vtteu vividheu ca 01,200.009b@111_0040 samasthneu sarveu sammnyeu dhtuu 01,200.009b@111_0041 uddeyn samkhyt sarvam khytam uddian 01,200.009b@111_0042 abhisadhiu tattvaja padny agny anusmaran 01,200.009b@111_0043 kladharmea nirdia yathrtha ca vicrayan 01,200.009b@111_0044 cikrita ca yo vett yath lokena savtam 01,200.009b@111_0045 vibhita ca samaya bhita hdayagamam 01,200.009b@111_0046 tmane ca parasmai ca svarasaskrayogavn 01,200.009b@111_0047 e svar jt ca boddh pravacanasvarn 01,200.009b@111_0048 vijt uktavkyn ekat bahut tath 01,200.009b@111_0049 boddh ca paramrth ca vividh ca vyatikramn 01,200.009b@111_0050 abhedata ca bahuo bahua cpi bhedata 01,200.009b@111_0051 vacann ca vividhn de ca samkit 01,200.009b@111_0052 nnrthakualas tatra taddhiteu ca ktsnaa 01,200.009b@111_0053 paribhayit vc varata svarato 'rthata 01,200.009b@111_0054 pratyay ca samkhyt niyata pratidhtukam 01,200.009b@111_0055 paca ckarajtni svarasajni yni ca 01,200.009c nradas tv atha devarir jagma yadcchay 01,200.009d*1997_01 tam gatam i dv pratyudgamybhivdya ca 01,200.009e sana rucira tasmai pradadau sva yudhihira 01,200.009f*1998_01 kjinottare tasminn upavio mahn i 01,200.010a devarer upaviasya svayam arghya yathvidhi 01,200.010c prdd yudhihiro dhmn rjya csmai nyavedayat 01,200.011a pratighya tu t pjm i prtamanbhavat 01,200.011c rbhir vardhayitv tu tam uvcsyatm iti 01,200.012a niasdbhyanujtas tato rj yudhihira 01,200.012c preaym sa kyai bhagavantam upasthitam 01,200.013a rutvaiva draupad cpi ucir bhtv samhit 01,200.013c jagma tatra yatrste nrada pavai saha 01,200.014a tasybhivdya caraau devarer dharmacri 01,200.014c ktjali susavt sthittha drupadtmaj 01,200.015a tasy cpi sa dharmtm satyavg isattama 01,200.015c io vividh procya rjaputrys tu nrada 01,200.015e gamyatm iti hovca bhagavs tm aninditm 01,200.016a gatym atha ky yudhihirapurogamn 01,200.016c vivikte pavn sarvn uvca bhagavn i 01,200.017a pcl bhavatm ek dharmapatn yaasvin 01,200.017c yath vo ntra bheda syt tath ntir vidhyatm 01,200.018a sundopasundv asurau bhrtarau sahitv ubhau 01,200.018c stm avadhyv anye triu lokeu virutau 01,200.019a ekarjyv ekaghv ekaayysananau 01,200.019c tilottamys tau hetor anyonyam abhijaghnatu 01,200.020a rakyat sauhda tasmd anyonyapratibhvikam 01,200.020c yath vo ntra bheda syt tat kuruva yudhihira 01,200.020d*1999_01 yath ca sarveu sama tat kuruva mahrath 01,200.021 yudhihira uvca 01,200.021a sundopasundv asurau kasya putrau mahmune 01,200.021c utpanna ca katha bheda katha cnyonyam aghnatm 01,200.022a apsar devakany v kasya cai tilottam 01,200.022c yasy kmena samattau jaghnatus tau parasparam 01,200.023a etat sarva yathvtta vistarea tapodhana 01,200.023c rotum icchmahe vipra para kauthala hi na 01,201.001 nrada uvca 01,201.001a u me vistareemam itihsa purtanam 01,201.001c bhrtbh sahita prtha yathvtta yudhihira 01,201.002a mahsurasynvavye hirayakaipo pur 01,201.002c nikumbho nma daityendras tejasv balavn abht 01,201.003a tasya putrau mahvryau jtau bhmaparkramau 01,201.003b*2000_01 sundopasundau daityendrau druau krramnasau 01,201.003b*2000_02 tv ekanicayau daityv ekakryrthasagatau 01,201.003b*2000_03 nirantaram avartet samadukhasukhv ubhau 01,201.003c sahnyonyena bhujte vinnyonya na gacchata 01,201.004a anyonyasya priyakarv anyonyasya priyavadau 01,201.004c ekalasamcrau dvidhaivaika yath ktau 01,201.005a tau vivddhau mahvryau kryev apy ekanicayau 01,201.005c trailokyavijayrthya samsthyaikanicayam 01,201.006a ktv dk gatau vindhya tatrogra tepatus tapa 01,201.006c tau tu drghea klena tapoyuktau babhvatu 01,201.007a kutpipsparirntau javalkaladhriau 01,201.007c malopacitasarvgau vyubhakau babhvatu 01,201.007d*2001_01 grme pacgnisayuktv ek utthtapratau (sic) 01,201.007d*2001_02 aynau toyamadhye tu varkle yudhihira 01,201.008a tmamsni juhvantau pdguhgradhihitau 01,201.008c rdhvabh cnimiau drghakla dhtavratau 01,201.009a tayos tapaprabhvea drghakla pratpita 01,201.009c dhma pramumuce vindhyas tad adbhutam ivbhavat 01,201.010a tato devbhavan bht ugra dv tayos tapa 01,201.010c tapovightrtham atho dev vighnni cakrire 01,201.011a ratnai pralobhaym su strbhi cobhau puna puna 01,201.011c na ca tau cakratur bhaga vratasya sumahvratau 01,201.012a atha my punar devs tayo cakrur mahtmano 01,201.012c bhaginyo mtaro bhrys tayo parijanas tath 01,201.013a pariptyamn vitrast lahastena rakas 01,201.013c srastbharaakent ekntabhraavsasa 01,201.014a abhidhvya tata sarvs tau trhti vicukruu 01,201.014c na ca tau cakratur bhaga vratasya sumahvratau 01,201.015a yad kobha nopayti nrtim anyataras tayo 01,201.015c tata striyas t bhta ca sarvam antaradhyata 01,201.016a tata pitmaha skd abhigamya mahsurau 01,201.016c varea chandaym sa sarvalokapitmaha 01,201.017a tata sundopasundau tau bhrtarau dhavikramau 01,201.017c dv pitmaha deva tasthatu prjal tad 01,201.018a catu ca prabhu deva tatas tau sahitau tad 01,201.018c vayos tapasnena yadi prta pitmaha 01,201.019a myvidv astravidau balinau kmarpiau 01,201.019c ubhv apy amarau syva prasanno yadi nau prabhu 01,201.020 pitmaha uvca 01,201.020a te 'maratvam anyad v sarvam ukta bhaviyati 01,201.020c anyad vt mtyo ca vidhnam amarai samam 01,201.021a kariyvedam iti yan mahad abhyutthita tapa 01,201.021c yuvayor hetunnena nmaratva vidhyate 01,201.022a trailokyavijayrthya bhavadbhym sthita tapa 01,201.022c hetunnena daityendrau na v kma karomy aham 01,201.023 sundopasundv catu 01,201.023a triu lokeu yad bhta ki cit sthvarajagamam 01,201.023c sarvasmn nau bhaya na syd te 'nyonya pitmaha 01,201.024 pitmaha uvca 01,201.024a yat prrthita yathokta ca kmam etad dadni vm 01,201.024c mtyor vidhnam etac ca yathvad v bhaviyati 01,201.025 nrada uvca 01,201.025a tata pitmaho dattv varam etat tad tayo 01,201.025c nivartya tapasas tau ca brahmaloka jagma ha 01,201.026a labdhv vari sarvi daityendrv api tv ubhau 01,201.026c avadhyau sarvalokasya svam eva bhavana gatau 01,201.027a tau tu labdhavarau dv ktakmau mahsurau 01,201.027c sarva suhjjanas tbhy pramodam upajagmivn 01,201.028a tatas tau tu ja hitv maulinau sababhvatu 01,201.028c mahrhbharaopetau virajombaradhriau 01,201.029a aklakaumud caiva cakratu srvakmikm 01,201.029c daityendrau paramaprtau tayo caiva suhjjana 01,201.030a bhakyat bhujyat nitya ramyat gyatm iti 01,201.030c pyat dyat ceti vca san ghe ghe 01,201.030d*2002_01 iti vca prahn tatra tatra mahtmanm 01,201.031a tatra tatra mahpnair utkatalanditai 01,201.031c ha pramudita sarva daitynm abhavat puram 01,201.032a tais tair vihrair bahubhir daityn kmarpim 01,201.032c sam sakrat tem ahar ekam ivbhavat 01,202.001 nrada uvca 01,202.001a utsave vttamtre tu trailokykkiv ubhau 01,202.001c mantrayitv tata sen tv jpayat tad 01,202.002a suhdbhir abhyanujtau daityavddhai ca mantribhi 01,202.002c ktv prsthnika rtrau maghsu yayatus tad 01,202.003a gadpaiadhriy lamudgarahastay 01,202.003c prasthitau sahadharmiy mahaty daityasenay 01,202.004a magalai stutibhi cpi vijayapratisahitai 01,202.004c craai styamnau tu jagmatu paray mud 01,202.005a tv antarikam utpatya daityau kmagamv ubhau 01,202.005c devnm eva bhavana jagmatur yuddhadurmadau 01,202.006a tayor gamana jtv varadna ca tat prabho 01,202.006c hitv triviapa jagmur brahmaloka tata sur 01,202.007a tv indraloka nirjitya yakarakogas tath 01,202.007c khecary api bhtni jigyatus tvravikramau 01,202.008a antarbhmigatn ng jitv tau ca mahsurau 01,202.008c samudravsina sarvn mlecchajtn vijigyatu 01,202.009a tata sarv mah jetum rabdhv ugrasanau 01,202.009c sainik ca samhya sutk vcam catu 01,202.010a rjarayo mahyajair havyakavyair dvijtaya 01,202.010c tejo bala ca devn vardhayanti riya tath 01,202.011a tem eva pravddhn sarvem asuradvim 01,202.011c sabhya sarvair asmbhi krya sarvtman vadha 01,202.012a eva sarvn samdiya prvatre mahodadhe 01,202.012c krr mati samsthya jagmatu sarvatomukham 01,202.013a yajair yajante ye ke cid yjayanti ca ye dvij 01,202.013c tn sarvn prasabha dv balinau jaghnatus tad 01,202.014a ramev agnihotri bhvittmanm 01,202.014c ghtv prakipanty apsu virabdh sainiks tayo 01,202.015a tapodhanai ca ye p kruddhair ukt mahtmabhi 01,202.015c nkrmanti tayos te 'pi varadnena jmbhato 01,202.016a nkrmanti yad p b mukt ilsv iva 01,202.016c niyams tad parityajya vyadravanta dvijtaya 01,202.017a pthivy ye tapasiddh dnt amaparya 01,202.017c tayor bhayd dudruvus te vainateyd ivorag 01,202.018a mathitair ramair bhagnair vikrakalaasruvai 01,202.018c nyam sj jagat sarva kleneva hata yath 01,202.019a rjaribhir adyadbhir ibhi ca mahsurau 01,202.019c ubhau vinicaya ktv vikurvte vadhaiiau 01,202.020a prabhinnakaraau mattau bhtv kujararpiau 01,202.020c salnn api durgeu ninyatur yamasdanam 01,202.021a sihau bhtv punar vyghrau puna cntarhitv ubhau 01,202.021c tais tair upyais tau krrv n dv nijaghnatu 01,202.022a nivttayajasvdhyy praaanpatidvij 01,202.022c utsannotsavayaj ca babhva vasudh tad 01,202.023a hhbht bhayrt ca nivttavipapa 01,202.023c nivttadevakry ca puyodvhavivarjit 01,202.024a nivttakigorak vidhvastanagarram 01,202.024c asthikaklasakr bhr babhvogradaran 01,202.025a nivttapitkrya ca nirvaakramagalam 01,202.025c jagat pratibhaykra duprekyam abhavat tad 01,202.026a candrdityau grahs tr nakatri divaukasa 01,202.026c jagmur vida tat karma dv sundopasundayo 01,202.027a eva sarv dio daityau jitv krrea karma 01,202.027c nisapatnau kuruketre niveam abhicakratu 01,203.001 nrada uvca 01,203.001a tato devaraya sarve siddh ca paramaraya 01,203.001c jagmus tad parm rti dv tat kadana mahat 01,203.002a te 'bhijagmur jitakrodh jittmno jitendriy 01,203.002c pitmahasya bhavana jagata kpay tad 01,203.003a tato dadur sna saha devai pitmaham 01,203.003c siddhair brahmaribhi caiva samantt parivritam 01,203.004a tatra devo mahdevas tatrgnir vyun saha 01,203.004c candrdityau ca dharma ca parameh tath budha 01,203.005a vaikhnas vlakhily vnaprasth marcip 01,203.005c aj caivvimh ca tejogarbhs tapasvina 01,203.005e aya sarva evaite pitmaham upsate 01,203.006a tato 'bhigamya sahit sarva eva maharaya 01,203.006c sundopasundayo karma sarvam eva aasire 01,203.007a yathkta yath caiva kta yena kramea ca 01,203.007c nyavedayas tata sarvam akhilena pitmahe 01,203.008a tato devaga sarve te caiva paramaraya 01,203.008c tam evrtha purasktya pitmaham acodayan 01,203.009a tata pitmaha rutv sarve tad vacas tad 01,203.009c muhrtam iva sacintya kartavyasya vinicayam 01,203.010a tayor vadha samuddiya vivakarmam hvayat 01,203.010c dv ca vivakarma vydidea pitmaha 01,203.010e sjyat prrthanyeha pramadeti mahtap 01,203.011a pitmaha namasktya tadvkyam abhinandya ca 01,203.011c nirmame yoita divy cintayitv prayatnata 01,203.012a triu lokeu yat ki cid bhta sthvarajagamam 01,203.012c samnayad daranya tat tad yatnt tatas tata 01,203.013a koia cpi ratnni tasy gtre nyaveayat 01,203.013c t ratnasaghtamaym asjad devarpim 01,203.014a s prayatnena mahat nirmit vivakarma 01,203.014c triu lokeu nr rpepratimbhavat 01,203.015a na tasy skmam apy asti yad gtre rpasapad 01,203.015c na yukta yatra v dir na sajjati nirkatm 01,203.016a s vigrahavatva r kntarp vapumat 01,203.016b*2003_01 pitmaham uptihat ki karomti cbravt 01,203.016b*2003_02 prto bhtv sa dvaiva prty csyai dadau varam 01,203.016b*2003_03 kntatva sarvabhtn svariynupama vapu 01,203.016b*2003_04 s tena varadnena kartu ca kriyay tad 01,203.016c jahra sarvabhtn caki ca mansi ca 01,203.017a tila tila samnya ratnn yad vinirmit 01,203.017c tilottamety atas tasy nma cakre pitmaha 01,203.017d*2004_01 brahma s namasktya prjalir vkyam abravt 01,203.017d*2004_02 ki krya mayi bhtea yensmy adyeha nirmit 01,203.017d*2005=00 nrada uvca 01,203.017d*2005_01 tatas t crusarvg manaprahldin ubhm 01,203.017d*2005_02 uvca bhagavn deva kryam etat prasdhyatm 01,203.018 pitmaha uvca 01,203.018a gaccha sundopasundbhym asurbhy tilottame 01,203.018c prrthanyena rpea kuru bhadre pralobhanam 01,203.019a tvatkte darand eva rpasapatktena vai 01,203.019c virodha syd yath tbhym anyonyena tath kuru 01,203.020 nrada uvca 01,203.020a s tatheti pratijya namasktya pitmaham 01,203.020c cakra maala tatra vibudhn pradakiam 01,203.021a prmukho bhagavn ste dakiena mahevara 01,203.021c dev caivottaresan sarvatas tv ayo 'bhavan 01,203.022a kurvanty tu tay tatra maala tat pradakiam 01,203.022b*2006_01 brahm viu ca bhagavn tktyvatihatm 01,203.022c indra sthu ca bhagavn dhairyea pratyavasthitau 01,203.023a draukmasya ctyartha gaty prvatas tad 01,203.023c anyad acitapakmnta dakia nista mukham 01,203.024a phata parivartanty pacima nista mukham 01,203.024c gaty cottara prvam uttara nista mukham 01,203.025a mahendrasypi netr prvata phato 'grata 01,203.025c raktntn viln sahasra sarvato 'bhavat 01,203.026a eva caturmukha sthur mahdevo 'bhavat pur 01,203.026c tath sahasranetra ca babhva balasdana 01,203.027a tath devanikynm caiva sarvaa 01,203.027c mukhny abhipravartante yena yti tilottam 01,203.028a tasy gtre nipatit te dir mahtmanm 01,203.028c sarvem eva bhyiham te deva pitmaham 01,203.029a gacchantys tu tad dev sarve ca paramaraya 01,203.029c ktam ity eva tat krya menire rpasapad 01,203.030a tilottamy tu tad gaty lokabhvana 01,203.030c sarvn visarjaym sa devn iga ca tn 01,203.030d*2007_01 kta kryam iti rmn abravc ca pitmaha 01,204.001 nrada uvca 01,204.001a jitv tu pthiv daityau nisapatnau gatavyathau 01,204.001c ktv trailokyam avyagra ktaktyau babhvatu 01,204.002a devagandharvayak ngaprthivarakasm 01,204.002c dya sarvaratnni par tuim upgatau 01,204.003a yad na pratieddhras tayo santha ke cana 01,204.003c nirudyogau tad bhtv vijahrte 'marv iva 01,204.004a strbhir mlyai ca gandhai ca bhakair bhojyai ca pukalai 01,204.004c pnai ca vividhair hdyai par prtim avpatu 01,204.005a antapure vanodyne parvatopavaneu ca 01,204.005c yathepsiteu deeu vijahrte 'marv iva 01,204.006a tata kad cid vindhyasya phe samailtale 01,204.006c pupitgreu leu vihram abhijagmatu 01,204.007a divyeu sarvakmeu samnteu tatra tau 01,204.007c varsaneu sahau saha strbhir niedatu 01,204.008a tato vditranttbhym uptihanta tau striya 01,204.008c gtai ca stutisayuktai prtyartham upajagmire 01,204.008d*2008_01 nmpi tasy sahra vikra ca karoti vai 01,204.008d*2008_02 ki punar darana tasy vilsollsita prabho 01,204.008d*2008_03 rahapracrakual mdugadgadabhi 01,204.008d*2008_04 ki nu nr chalayati surakt tu sulocan 01,204.008d*2008_05 muner api mano vaya sarga kurute 'gan 01,204.008d*2008_06 prasanna kntijanana sadhyeva aimaalam 01,204.008d*2008_07 mana prahlyantbhir mardayantbhir apy alam 01,204.008d*2008_08 mahnto 'pi hi bhidyante strbhir adbhir ivcal 01,204.009a tatas tilottam tatra vane pupi cinvat 01,204.009c veam kiptam dhya raktenaikena vsas 01,204.010a nadtreu jtn s karikrn vicinvat 01,204.010c anair jagma ta dea yatrst tau mahsurau 01,204.011a tau tu ptv vara pna madaraktntalocanau 01,204.011c dvaiva t varroh vyathitau sababhvatu 01,204.012a tv utpatysana hitv jagmatur yatra s sthit 01,204.012c ubhau ca kmasamattv ubhau prrthayata ca tm 01,204.013a dakie t kare subhr sundo jagrha pin 01,204.013c upasundo 'pi jagrha vme pau tilottamm 01,204.014a varapradnamattau tv aurasena balena ca 01,204.014c dhanaratnamadbhy ca surpnamadena ca 01,204.014d*2009_01 tau kakea daityendrv karant muhur muhu 01,204.014d*2009_02 dakiena kakea sunda jagrha bhmin 01,204.014d*2009_03 vmenaiva kakea upasunda jighkat 01,204.014d*2009_04 gandhbharaarpais tau vymoham upajagmatu 01,204.015a sarvair etair madair mattv anyonya bhrukuktau 01,204.015c madakmasamviau parasparam athocatu 01,204.016a mama bhry tava gurur iti sundo 'bhyabhata 01,204.016c mama bhry tava vadhr upasundo 'bhyabhata 01,204.017a nai tava mamaieti tatra tau manyur viat 01,204.017b*2010_01 tasy rpea samattau vigatasnehasauhdau 01,204.017c tasy hetor gade bhme tv ubhv apy aghatm 01,204.018a tau praghya gade bhme tasy kmena mohitau 01,204.018c aha prvam aha prvam ity anyonya nijaghnatu 01,204.019a tau gadbhihatau bhmau petatur dharatale 01,204.019c rudhirevaliptgau dvv ivrkau nabhacyutau 01,204.020a tatas t vidrut nrya sa ca daityagaas tad 01,204.020c ptlam agamat sarvo vidabhayakampita 01,204.021a tata pitmahas tatra saha devair maharibhi 01,204.021c jagma viuddhtm pjayiyas tilottamm 01,204.022a varea chandit s tu brahma prtim eva ha 01,204.022c varaym sa tatrain prta prha pitmaha 01,204.023a dityacaritl lokn vicariyasi bhmini 01,204.023c tejas ca sud tv na kariyati ka cana 01,204.024a eva tasyai vara dattv sarvalokapitmaha 01,204.024c indre trailokyam dhya brahmaloka gata prabhu 01,204.025a eva tau sahitau bhtv sarvrthev ekanicayau 01,204.025c tilottamrthe sakruddhv anyonyam abhijaghnatu 01,204.026a tasmd bravmi va sneht sarvn bharatasattamn 01,204.026c yath vo ntra bheda syt sarve draupadkte 01,204.026e tath kuruta bhadra vo mama cet priyam icchatha 01,204.026f*2011_01 yath sundopasundbhy tath na syd yudhihira 01,204.027 vaiapyana uvca 01,204.027a evam ukt mahtmno nradena mahari 01,204.027c samaya cakrire rjas te 'nyonyena samgat 01,204.027e samaka tasya devarer nradasymitaujasa 01,204.027f*2012_01 ekaikasya ghe k vased varam akalma 01,204.028a draupady na sahsnam anyo 'nya yo 'bhidarayet 01,204.028c sa no dvdaa vari brahmacr vane vaset 01,204.029a kte tu samaye tasmin pavair dharmacribhi 01,204.029b*2013_01 tata sa bhagavs tatra pavair arcita prabhu 01,204.029c nrado 'py agamat prta ia dea mahmuni 01,204.030a eva tai samaya prva kto naradacoditai 01,204.030c na cbhidyanta te srve tadnyonyena bhrata 01,204.030d*2014_01 etad vistarata sarvam khyta te narevara 01,204.030d*2014_02 kle ca tasmin sapanna yathvaj janamejaya 01,205.001 vaiapyana uvca 01,205.001a eva te samaya ktv nyavasas tatra pav 01,205.001c vae astrapratpena kurvanto 'nyn mahkita 01,205.002a te manujasihn pacnm amitaujasm 01,205.002c babhva k sarve prthn vaavartin 01,205.003a te tay tai ca s vrai patibhi saha pacabhi 01,205.003c babhva paramaprt ngair iva sarasvat 01,205.004a vartamneu dharmea paveu mahtmasu 01,205.004c vyavardhan kurava sarve hnado sukhnvit 01,205.005a atha drghea klena brhmaasya vi pate 01,205.005c kasya cit taskar ke cij jahrur g npasattama 01,205.006a hriyame dhane tasmin brhmaa krodhamrcchita 01,205.006c gamya khavaprastham udakroata pavn 01,205.007a hriyate godhana kudrair nasair akttmabhi 01,205.007c prasahya vo 'smd viayd abhidhvata pav 01,205.008a brhmaasya pramattasya havir dhvkair vilupyate 01,205.008c rdlasya guh ny nca krobhimarati 01,205.008d*2015_01 arakitra rjna baliabhgahriam 01,205.008d*2015_02 tam hu sarvalokasya samagra ppacriam 01,205.009a brhmaasve hte corair dharmrthe ca vilopite 01,205.009c roryame ca mayi kriyatm astradhraam 01,205.010a roryamasybhye tasya viprasya pava 01,205.010c tni vkyni urva kuntputro dhanajaya 01,205.011a rutv caiva mahbhur m bhair ity ha ta dvijam 01,205.011c yudhni ca yatrsan pavn mahtmanm 01,205.011e kay saha tatrsd dharmarjo yudhihira 01,205.012a sa praveya cakto gamanya ca pava 01,205.012c tasya crtasya tair vkyai codyamna puna puna 01,205.012e krande tatra kaunteya cintaym sa dukhita 01,205.013a hriyame dhane tasmin brhmaasya tapasvina 01,205.013c arupramrjana tasya kartavyam iti nicita 01,205.014a upaprekaajo 'dharma sumahn syn mahpate 01,205.014c yady asya rudato dvri na karomy adya rakaam 01,205.015a anstikya ca sarvem asmkam api rakae 01,205.015c pratitiheta loke 'sminn adharma caiva no bhavet 01,205.016a anpcchya ca rjna gate mayi na saaya 01,205.016c ajtaatror npater mama caivpriya bhavet 01,205.017a anupravee rjas tu vanavso bhaven mama 01,205.017b*2016_01 sarvam anyat parihta dharat tu mahpate 01,205.017c adharmo v mahn astu vane v maraa mama 01,205.017e arrasypi nena dharma eva viiyate 01,205.018a eva vinicitya tata kuntputro dhanajaya 01,205.018b*2017_01 mukham cchdya nibiam uttaryea vsas 01,205.018c anupraviya rjnam pcchya ca vi pate 01,205.019a dhanur dya saho brhmaa pratyabhata 01,205.019c brhmagamyat ghra yvat paradhanaiia 01,205.020a na dre te gat kudrs tvad gacchmahe saha 01,205.020c yvad vartaymy adya corahastd dhana tava 01,205.021a so 'nustya mahbhur dhanv varm rath dhvaj 01,205.021c arair vidhvasit corn avajitya ca tad dhanam 01,205.022a brhmaasya uphtya yaa ptv ca pava 01,205.022b*2018_01 tatas tad godhana prtho dattv tasmai dvijtaye 01,205.022c jagma pura vra savyasc paratapa 01,205.023a so 'bhivdya gurn sarvs tai cpi pratinandita 01,205.023c dharmarjam uvceda vratam diyat mama 01,205.024a samaya samatikrnto bhavatsadarann may 01,205.024c vanavsa gamiymi samayo hy ea na kta 01,205.025a ity ukto dharmarjas tu sahas vkyam apriyam 01,205.025c katham ity abravd vc okrta sajjamnay 01,205.025e yudhihiro gukea bhrt bhrtaram acyutam 01,205.025f*2019_01 uvca dno rj ca dhanajayam ida vaca 01,205.026a pramam asmi yadi te matta u vaco 'nagha 01,205.026c anupravee yad vra ktavs tva mampriyam 01,205.026e sarva tad anujnmi vyalka na ca me hdi 01,205.027a guror anupraveo hi nopaghto yavyasa 01,205.027c yavyaso 'nupraveo jyehasya vidhilopaka 01,205.028a nivartasva mahbho kuruva vacana mama 01,205.028c na hi te dharmalopo 'sti na ca me dhara kt 01,205.029 arjuna uvca 01,205.029a na vyjena cared dharmam iti me bhavata rutam 01,205.029c na satyd vicaliymi satyenyudham labhe 01,205.029d*2020_01 kriyate svkte rjan na hi ced tman vratam 01,205.029d*2020_02 bhidyeta setu cdharmo 'py ayaa prpnuy mahat 01,205.029d*2021_01 j tu mama dtavy bhavat krtivardhana 01,205.029d*2021_02 bhavadjm te ki cin na kryam iti nicaya 01,205.030 vaiapyana uvca 01,205.030a so 'bhyanujpya rjna brahmacaryya dkita 01,205.030c vane dvdaa vari vsyopajagma ha 01,206.001 vaiapyana uvca 01,206.001a ta praynta mahbhu kaurav yaaskaram 01,206.001c anujagmur mahtmno brhma vedaprag 01,206.002a vedavedgavidvsas tathaivdhytmacintak 01,206.002c cauk ca bhagavadbhakt st paurik ca ye 01,206.003a kathak cpare rja rama ca vanaukasa 01,206.003c divykhynni ye cpi pahanti madhura dvij 01,206.004a etai cnyai ca bahubhi sahyai punandana 01,206.004c vta lakakathai pryn marudbhir iva vsava 01,206.005a ramayni citri vanni ca sarsi ca 01,206.005c sarita sgar caiva den api ca bhrata 01,206.006a puyni caiva trthni dadara bharatarabha 01,206.006c sa gagdvram sdya niveam akarot prabhu 01,206.007a tatra tasydbhuta karma u me janamejaya 01,206.007c ktavn yad viuddhtm pn pravaro rath 01,206.008a nivie tatra kaunteye brhmaeu ca bhrata 01,206.008c agnihotri viprs te prducakrur anekaa 01,206.009a teu prabodhyamneu jvaliteu huteu ca 01,206.009c ktapupopahreu trntaragateu ca 01,206.010a ktbhiekair vidvadbhir niyatai satpathi sthitai 01,206.010c uubhe 'tva tad rjan gagdvra mahtmabhi 01,206.011a tath parykule tasmin nivee punandana 01,206.011c abhiekya kaunteyo gagm avatatra ha 01,206.012a tatrbhieka ktv sa tarpayitv pitmahn 01,206.012c uttitrur jald rjann agnikryacikray 01,206.013a apako mahbhur ngarjasya kanyay 01,206.013c antarjale mahrja ulpy kmaynay 01,206.013d*2022_01 ghtv svapitur vema nto 'ya punandana 01,206.014a dadara pavas tatra pvaka susamhitam 01,206.014c kauravyasytha ngasya bhavane paramrcite 01,206.015a tatrgnikrya ktavn kuntputro dhanajaya 01,206.015c aakamnena hutas tentuyad dhutana 01,206.016a agnikrya sa ktv tu ngarjasut tad 01,206.016c prahasann iva kaunteya ida vacanam abravt 01,206.017a kim ida shasa bhru ktavaty asi bhmini 01,206.017c ka cya subhago dea k ca tva kasya ctmaj 01,206.018 ulpy uvca 01,206.018a airvatakule jta kauravyo nma pannaga 01,206.018c tasysmi duhit prtha ulp nma pannag 01,206.019a sha tvm abhiekrtham avatra samudragm 01,206.019c davaty eva kaunteya kandarpesmi mrcchit 01,206.020a t mm anagamathit tvatkte kurunandana 01,206.020c anany nandayasvdya pradnentmano raha 01,206.021 arjuna uvca 01,206.021a brahmacaryam ida bhadre mama dvdaavrikam 01,206.021c dharmarjena cdia nham asmi svayavaa 01,206.022a tava cpi priya kartum icchmi jalacrii 01,206.022c anta noktaprva ca may ki cana karhi cit 01,206.023a katha ca nnta tat syt tava cpi priya bhavet 01,206.023c na ca pyeta me dharmas tath kury bhujagame 01,206.024 ulpy uvca 01,206.024a jnmy aha paveya yath carasi medinm 01,206.024c yath ca te brahmacaryam idam diavn guru 01,206.025a paraspara vartamnn drupadasytmaj prati 01,206.025c yo no 'nupravien moht sa no dvdaavrikam 01,206.025e vane cared brahmacaryam iti va samaya kta 01,206.026a tad ida draupadhetor anyonyasya pravsanam 01,206.026b*2023_01 nradasyjay tatra kta dharmarirasay 01,206.026b*2023_02 eka savatsara pra pacadh akalkta 01,206.026b*2023_03 draupadym eva kaunteya nradasybhyanujay 01,206.026c kta vas tatra dharmrtham atra dharmo na duyati 01,206.026d*2024_01 tvay kmapracrya prerita na hi yan mana 01,206.026d*2024_02 tasmt tava pratyavyo yujyate na hi kutra cit 01,206.027a paritra ca kartavyam rtn pthulocana 01,206.027c ktv mama paritra tava dharmo na lupyate 01,206.028a yadi vpy asya dharmasya skmo 'pi syd vyatikrama 01,206.028c sa ca te dharma eva syd dttv prn mamrjuna 01,206.029a bhakt bhajasva m prtha satm etan mata prabho 01,206.029c na kariyasi ced eva mt mm upadhraya 01,206.030a pradnn mahbho cara dharmam anuttamam 01,206.030c araa ca prapannsmi tvm adya puruottama 01,206.031a dnn anthn kaunteya parirakasi nityaa 01,206.031c sha araam abhyemi roravmi ca dukhit 01,206.032a yce tvm abhikmha tasmt kuru mama priyam 01,206.032c sa tvam tmapradnena sakm kartum arhasi 01,206.033 vaiapyana uvca 01,206.033a evam uktas tu kaunteya pannagevarakanyay 01,206.033c ktavs tat tath sarva dharmam uddiya kraam 01,206.034a sa ngabhavane rtri tm uitv pratpavn 01,206.034b*2025_01 putram utpdaym sa tasy sa sumanoharam 01,206.034b*2025_02 irvanta mahbhga mahbalaparkramam 01,206.034b*2026_01 prabhte 'bhyuitolpy prpita sva niveanam 01,206.034c udite 'bhyutthita srye kauravyasya niveant 01,206.034d*2027_01 jagmrjuno dhmn gagdvrrama prati 01,206.034d*2028_01 nicakrma tad prtha svam eva bhavana ubham 01,206.034d*2029_01 gatas tu punas tatra gagdvra tay saha 01,206.034d*2029_02 parityajya gat sdhv ulp nijamandiram 01,206.034d*2029_03 dattv varam ajeyatva jale sarvatra bhrata 01,206.034d*2029_04 sdhy jalacar sarve bhaviyanti na saaya 01,207.001 vaiapyana uvca 01,207.001a kathayitv tu tat sarva brhmaebhya sa bhrata 01,207.001c prayayau himavatprva tato vajradhartmaja 01,207.002a agastyavaam sdya vasihasya ca parvatam 01,207.002c bhgutuge ca kaunteya ktav aucam tmana 01,207.003a pradadau gosahasri trthev yataneu ca 01,207.003c nive ca dvijtibhya so 'dadat kurusattama 01,207.004a hirayabindos trthe ca sntv puruasattama 01,207.004c davn parvatareha puyny yatanni ca 01,207.005a avatrya narareho brhmaai saha bhrata 01,207.005c prc diam abhiprepsur jagma bharatarabha 01,207.006a nuprvyea trthni davn kurusattama 01,207.006c nad cotpalin ramym araya naimia prati 01,207.007a nandm aparanand ca kauik ca yaasvinm 01,207.007c mahnad gay caiva gagm api ca bhrata 01,207.008a eva sarvi trthni payamnas tathramn 01,207.008c tmana pvana kurvan brhmaebhyo dadau vasu 01,207.009a agavagakaligeu yni puyni kni cit 01,207.009c jagma tni sarvi trthny yatanni ca 01,207.009e dv ca vidhivat tni dhana cpi dadau tata 01,207.010a kaligarradvreu brhma pavnug 01,207.010c abhyanujya kaunteyam upvartanta bhrata 01,207.011a sa tu tair abhyanujta kuntputro dhanajaya 01,207.011c sahyair alpakai ra prayayau yena sgaram 01,207.012a sa kalign atikramya den yatanni ca 01,207.012c dharmyi ramayni prekamo yayau prabhu 01,207.012d*2030_01 rpkram athplutya sgarnpam rita 01,207.013a mahendraparvata dv tpasair upaobhitam 01,207.013b*2031_01 godvary tata sntv tm attya mahbala 01,207.013b*2031_02 kver t samsdya sagame sgarasya ha 01,207.013b*2031_03 sntv sapjya dev ca pit ca ibhi saha 01,207.013c samudratrea anair maalra jagma ha 01,207.014a tatra sarvi trthni puyny yatanni ca 01,207.014b*2032_01 atha trayodae mse maalrevara prabhum 01,207.014c abhigamya mahbhur abhyagacchan mahpatim 01,207.014e maalrevara rjan dharmaja citravhanam 01,207.014f*2033_01 sarvastreu netra sarvstrajam akalmaam 01,207.014f*2033_02 dharme satye dame auce aurye caiva vieata 01,207.014f*2033_03 dvijarja ca dhrmik mahtale 01,207.014f*2033_04 krtane copambhta katradharmavid uttamam 01,207.014f*2034_01 sa ca ta pratijagrha vidhiprvea pavam 01,207.015a tasya citrgad nma duhit crudaran 01,207.015c t dadara pure tasmin vicarant yadcchay 01,207.016a dv ca t varroh cakame caitravhinm 01,207.016c abhigamya ca rjna jpayat sva prayojanam 01,207.016d*2035_01 dehi me khalv im rjan katriyya mahtmane 01,207.016d*2035_02 tac chrutv tv abravd rj kasya putro 'si nma kim 01,207.016d*2035_03 uvca ta pavo 'ha kuntputro dhanajaya 01,207.016e tam uvctha rj sa sntvaprvam ida vaca 01,207.017a rj prabhakaro nma kule asmin babhva ha 01,207.017c aputra prasavenrth tapas tepe sa uttamam 01,207.018a ugrea tapas tena praiptena akara 01,207.018c varas toitas tena mahdeva umpati 01,207.019a sa tasmai bhagavn prdd ekaika prasava kule 01,207.019c ekaika prasavas tasmd bhavaty asmin kule sad 01,207.020a te kumr sarve prve mama jajire 01,207.020c kany tu mama jteya kulasyotpdan dhruvam 01,207.021a putro mameyam iti me bhvan puruottama 01,207.021c putrik hetuvidhin sajit bharatarabha 01,207.021d*2036_01 tasmd eka suto yo 'sy jyate bhrata tvay 01,207.022a etac chulka bhavatv asy kulakj jyatm iha 01,207.022c etena samayenem pratighva pava 01,207.023a sa tatheti pratijya kany t pratighya ca 01,207.023b*2037_01 mse trayodae prtha ktv vaivhik kriym 01,207.023c uvsa nagare tasmin kaunteyas trihim sam 01,207.023d*2038_01 tasy sute samutpanne parivajya varganm 01,207.023d*2038_02 mantrya npati ta tu jagma parivartitum 01,208.001 vaiapyana uvca 01,208.001a tata samudre trthni dakie bharatarabha 01,208.001c abhyagacchat supuyni obhitni tapasvibhi 01,208.002a varjayanti sma trthni paca tatra tu tpas 01,208.002c crni tu yny san purastt tu tapasvibhi 01,208.003a agastyatrtha saubhadra pauloma ca supvanam 01,208.003c kradhama prasanna ca hayamedhaphala ca yat 01,208.003e bhradvjasya trtha ca ppapraamana mahat 01,208.003f*2039_01 etni paca trthni dadara kurusattama 01,208.004a viviktny upalakytha tni trthni pava 01,208.004c dv ca varjyamnni munibhir dharmabuddhibhi 01,208.005a tapasvinas tato 'pcchat prjali kurunandana 01,208.005c trthnmni varjyante kimartha brahmavdibhi 01,208.006 tpas cu 01,208.006a grh paca vasanty eu haranti ca tapodhann 01,208.006c ata etni varjyante trthni kurunandana 01,208.007 vaiapyana uvca 01,208.007a te rutv mahbhur vryamas tapodhanai 01,208.007c jagma tni trthni drau puruasattama 01,208.008a tata saubhadram sdya mahares trtham uttamam 01,208.008c vighya taras ra snna cakre paratapa 01,208.009a atha ta puruavyghram antarjalacaro mahn 01,208.009c nijagrha jale grha kuntputra dhanajayam 01,208.010a sa tam dya kaunteyo visphuranta jalecaram 01,208.010c udatihan mahbhur balena balin vara 01,208.011a utka eva tu grha so 'rjunena yaasvin 01,208.011c babhva nr kaly sarvbharaabhit 01,208.011e dpyamn riy rjan divyarp manoram 01,208.012a tad adbhuta mahad dv kuntputro dhanajaya 01,208.012c t striya paramaprta ida vacanam abravt 01,208.013a k vai tvam asi kalyi kuto vsi jalecar 01,208.013c kimartha ca mahat ppam ida ktavat pur 01,208.014 nry uvca 01,208.014a apsarsmi mahbho devrayavicri 01,208.014c i dhanapater nitya varg nma mahbala 01,208.015a mama sakhya catasro 'ny sarv kmagam ubh 01,208.015c tbhi srdha praytsmi lokaplaniveanam 01,208.016a tata paymahe sarv brhmaa saitavratam 01,208.016c rpavantam adhynam ekam ekntacriam 01,208.017a tasya vai tapas rjas tad vana tejasvtam 01,208.017c ditya iva ta dea ktsna sa vyavabhsayat 01,208.018a tasya dv tapas tdg rpa cdbhutadaranam 01,208.018c avatr sma ta dea tapovighnacikray 01,208.019a aha ca saurabhey ca samc budbud lat 01,208.019c yaugapadyena ta vipram abhyagacchma bhrata 01,208.020a gyantyo vai hasantya ca lobhayantya ca ta dvijam 01,208.020b*2040_01 prekani ca kurvantyo vivta krayanti ca 01,208.020b*2040_02 anicchantya ivgni hsabhvavilsitai 01,208.020b*2040_03 bhrumladantn darana vai vargan 01,208.020b*2040_04 kurvantyo lobhayantya ca ta dvija parita sthit 01,208.020c sa ca nsmsu ktavn mano vra katha cana 01,208.020e nkampata mahtej sthitas tapasi nirmale 01,208.021a so 'apat kupito 'sms tu brhmaa katriyarabha 01,208.021c grhabht jale yya cariyadhva ata sam 01,209.001 vargovca 01,209.001a tato vaya pravyathit sarv bharatasattama 01,209.001c yma araa vipra ta tapodhanam acyutam 01,209.002a rpea vayas caiva kandarpea ca darpit 01,209.002c ayukta ktavatya sma kantum arhasi no dvija 01,209.003a ea eva vadho 'smka suparyptas tapodhana 01,209.003c yad vaya saittmna pralobdhu tvm ihgat 01,209.004a avadhys tu striya s manyante dharmacintak 01,209.004c tasmd dharmea dharmaja nsmn hisitum arhasi 01,209.005a sarvabhteu dharmaja maitro brhmaa ucyate 01,209.005c satyo bhavatu kalya ea vdo manim 01,209.006a araa ca prapannn i kurvanti planam 01,209.006c araa tv prapann sma tasmt tva kantum arhasi 01,209.007 vaiapyana uvca 01,209.007a evam uktas tu dharmtm brhmaa ubhakarmakt 01,209.007c prasda ktavn vra ravisomasamaprabha 01,209.008 brhmaa uvca 01,209.008a ata sahasra viva ca sarvam akayavcakam 01,209.008c parima ata tv etan naitad akayavcakam 01,209.009a yad ca vo grhabht ghant puru jale 01,209.009c utkarati jalt ka cit sthala puruasattama 01,209.010a tad yya puna sarv svarpa pratipatsyatha 01,209.010c anta noktaprva me hasatpi kad cana 01,209.011a tni sarvi trthni ita prabhti caiva ha 01,209.011c nrtrthni nmneha khyti ysyanti sarvaa 01,209.011e puyni ca bhaviyanti pvanni manim 01,209.012 vargovca 01,209.012a tato 'bhivdya ta vipra ktv caiva pradakiam 01,209.012c acintaymopastya tasmd det sudukhit 01,209.013a kva nu nma vaya sarv klenlpena ta naram 01,209.013c samgacchema yo nas tad rpam pdayet puna 01,209.014a t vaya cintayitvaiva muhrtd iva bhrata 01,209.014c davatyo mahbhga devarim uta nradam 01,209.015a sarv h sma ta dv devarim amitadyutim 01,209.015c abhivdya ca ta prtha sthit sma vyathitnan 01,209.016a sa no 'pcchad dukhamlam uktavatyo vaya ca tat 01,209.016b*2041_01 kva gacchmo vaya sarv yatra lapsymahe puna 01,209.016c rutv tac ca yathvttam ida vacanam abravt 01,209.017a dakie sgarnpe paca trthni santi vai 01,209.017c puyni ramayni tni gacchata mciram 01,209.018a tatru puruavyghra pavo vo dhanajaya 01,209.018c mokayiyati uddhtm dukhd asmn na saaya 01,209.018d*2042_01 ity uktv nrada sarvs tatraivntaradhyata 01,209.019a tasya sarv vaya vra rutv vkyam ihgat 01,209.019c tad ida satyam evdya mokitha tvaynagha 01,209.020a ets tu mama vai sakhya catasro 'ny jale sthit 01,209.020c kuru karma ubha vra et sarv vimokaya 01,209.021 vaiapyana uvca 01,209.021a tatas t pavareha sarv eva vi pate 01,209.021c tasmc chpd adntm mokaym sa vryavn 01,209.022a utthya ca jalt tasmt pratilabhya vapu svakam 01,209.022c ts tadpsaraso rjann adyanta yath pur 01,209.023a trthni odhayitv tu tathnujya t prabhu 01,209.023c citrgad punar drau maalrapura yayau 01,209.024a tasym ajanayat putra rjna babhruvhanam 01,209.024c ta dv pavo rjan gokaram abhito 'gamat 01,209.024c@112_0001 citravhanam abravt 01,209.024c@112_0002 citrgady ulka ca ghema babhruvhanam 01,209.024c@112_0003 anena tu bhaviymi n mukto jandhipa 01,209.024c@112_0004 citrgad punar vkyam abravt pkasani 01,209.024c@112_0005 ihaiva bhava bhadre tva babhruvhanavardhan 01,209.024c@112_0006 indraprasthanivsa me gat tatra rasyase 01,209.024c@112_0007 kunt yudhihira bhma bhrtarau me kanyasau 01,209.024c@112_0008 gat tatra payeth anyn api ca bndhavn 01,209.024c@112_0009 bndhavai sahit bhadre nandase tvam anindite 01,209.024c@112_0010 dharme sthita satyadhti kuntputro yudhihira 01,209.024c@112_0011 jitv tu pthiv sarv rjasya kariyati 01,209.024c@112_0012 tatrgacchanti rjna pthivy npasajit 01,209.024c@112_0013 bahni ratnny dya gamiyati te pit 01,209.024c@112_0014 ekasrtha praytsi citravhanasenay 01,209.024c@112_0015 drakymi rjasye tv putra playa m uca 01,209.024c@112_0016 babhruvhananm tu mama pro bahicara 01,209.024c@112_0017 tasmd bharasva putra vai pruvaavivardhanam 01,209.024c@112_0018 citravhanadyda dharmt pauravanandanam 01,209.024c@112_0019 pavn priya putra tasmt playa sarvad 01,209.024c@112_0020 viprayogena satpa m kths tvam anindite 01,209.024c@112_0021 citrgadm evam uktv 01,209.024d*2043_01 dya paupate sthna darand eva muktidam 01,209.024d*2043_02 yatra ppo 'pi manuja prpnoty abhayada padam 01,210.001 vaiapyana uvca 01,210.001a so 'parnteu trthni puyny yatanni ca 01,210.001c sarvy evnuprvyea jagmmitavikrama 01,210.002a samudre pacime yni trthny yatanni ca 01,210.002c tni sarvi gatv sa prabhsam upajagmivn 01,210.002d@113=0020 satyabhm 01,210.002d@113=0024 rbhagavn 01,210.002d@113=0036 vaiapyana 01,210.002d@113_0001 cintaym sa rtrau tu gadena kathit kathm 01,210.002d@113_0002 subhadry ca mdhurya rpasapadguni ca 01,210.002d@113_0003 prptu t cintaym sa ka upyo bhaved iti 01,210.002d@113_0004 veavaiktam panna parivrjakarpadhk 01,210.002d@113_0005 kukurndhakavnm ajto veadhrat 01,210.002d@113_0006 bhramama caran bhaika parivrjakaveavn 01,210.002d@113_0007 yena kenpy upyena praviya ca gha mahat 01,210.002d@113_0008 dv subhadr kasya bhaginm ekasundarm 01,210.002d@113_0009 vsudevamata jtv kariymi hita ubham 01,210.002d@113_0010 eva vinicaya ktv dkitas tu tadbhavat 01,210.002d@113_0011 trida muita ku akamlgulyaka 01,210.002d@113_0012 yogabhra vahan prtho vaavkasya koaram 01,210.002d@113_0013 praviann eva bbhatsur vi varati vsave 01,210.002d@113_0014 cintaym sa devea keava kleananam 01,210.002d@113_0015 praatrtihara abhu myrpea vacakam 01,210.002d@113_0016 keava cintita jtv divyajnena davn 01,210.002d@113_0017 ayna ayane dhanye satyabhmsahyavn 01,210.002d@113_0018 keava sahas rja jahsa ca nananda ca 01,210.002d@113_0019 puna puna satyabhm cbravt puruottamam 01,210.002d@113_0020 bhagava cintayvia ayane ayita sukham 01,210.002d@113_0021 bhavn bahuprakrea jahsa ca puna puna 01,210.002d@113_0022 rotavya yadi v ka prasdo yadi cen mayi 01,210.002d@113_0023 vaktum arhasi lokea tac chrotu kmaye hy aham 01,210.002d@113_0024 pitvasy putro me bhmasennujo 'rjuna 01,210.002d@113_0025 trthaytr gata prtha krat samayt tad 01,210.002d@113_0026 trthaytrsamptau tu nivtto nii bhrata 01,210.002d@113_0027 subhadr cintaynas tu tadarthe cpi m puna 01,210.002d@113_0028 cintayann eva t bhadr yatirpadharo 'bhavat 01,210.002d@113_0029 yatirpapraticchanno dvrak prpya mdhavm 01,210.002d@113_0030 yena kenpy upyena dv tu varavarinm 01,210.002d@113_0031 vsudevamata jtv prayatiye manoratham 01,210.002d@113_0032 eva vyavasita prtho yatiligena pava 01,210.002d@113_0033 chyy vaavkasya vi varati vsave 01,210.002d@113_0034 yogabhra vahann eva mnasa dukham ptavn 01,210.002d@113_0035 da m vijnti mdhavo yadi m smaran 01,210.002d@113_0036 bhrtara tava payeti satyabhmm adarayat 01,210.002d@113_0037 tata utthya ayant prasthito madhusdana 01,210.003a prabhsadea saprpta bbhatsum aparjitam 01,210.003c trthny anucaranta ca urva madhusdana 01,210.003d*2044_01 cran tu vacand ekk sa janrdana 01,210.004a tato 'bhyagacchat kaunteyam ajto nma mdhava 01,210.004c dadte tadnyonya prabhse kapavau 01,210.005a tv anyonya samliya pv ca kuala vane 01,210.005c st priyasakhyau tau naranryav 01,210.006a tato 'rjuna vsudevas t cary paryapcchata 01,210.006c kimartha pavemni trthny anucarasy uta 01,210.007a tato 'rjuno yathvtta sarvam khytavs tad 01,210.007c rutvovca ca vreya evam etad iti prabhu 01,210.008a tau vihtya yathkma prabhse kapavau 01,210.008c mahdhara raivataka vsyaivbhijagmatu 01,210.009a prvam eva tu kasya vacant ta mahdharam 01,210.009c puru samalacakrur upajahru ca bhojanam 01,210.010a pratighyrjuna sarvam upabhujya ca pava 01,210.010c sahaiva vsudevena davn naanartakn 01,210.011a abhyanujpya tn sarvn arcayitv ca pava 01,210.011c satkta ayana divyam abhyagacchan mahdyuti 01,210.011d*2045_01 tatas tatra mahbhu ayna ayane ubhe 01,210.012a trthn darana caiva parvatn ca bhrata 01,210.012c pagn vann ca kathaym sa stvate 01,210.013a sa kath kathayann eva nidray janamejaya 01,210.013c kaunteyo 'pahtas tasmi ayane svargasamite 01,210.014a madhurea sa gtena vabdena cnagha 01,210.014c prabodhyamno bubudhe stutibhir magalais tath 01,210.015a sa ktvvayakryi vreyenbhinandita 01,210.015b*2046_01 vreya samanujya tato vsam arocayat 01,210.015b*2046_02 tathety uktv vsudevo bhojana vai asa ha 01,210.015b*2046_03 yatirpadhara prtha visjya sahas hari 01,210.015c rathena kcangena dvrakm abhijagmivn 01,210.016a alakt dvrak tu babhva janamejaya 01,210.016c kuntsutasya pjrtham api nikuakev api 01,210.017a didkava ca kaunteya dvrakvsino jan 01,210.017c narendramrgam jagmus tra atasahasraa 01,210.017d*2047_01 kardham api vrey govindavirahkam 01,210.017d*2047_02 kauthalasamvi bham utprekya sasthit 01,210.018a avalokeu nr sahasri atni ca 01,210.018c bhojavyandhakn ca samavyo mahn abht 01,210.019a sa tath satkta sarvair bhojavyandhaktmajai 01,210.019c abhivdybhivdy ca sarvai ca pratinandita 01,210.020a kumrai sarvao vra satkrebhivdita 01,210.020c samnavayasa sarvn liya sa puna puna 01,210.021a kasya bhavane ramye ratnabhojyasamvte 01,210.021c uvsa saha kena bahuls tatra arvar 01,210.021d*2048_01 ka svabhavana ramya pravivea mahdyuti 01,210.021d*2048_02 pravsd gata sarv devya kam apjayan 01,211.001 vaiapyana uvca 01,211.001a tata katipayhasya tasmin raivatake girau 01,211.001c vyandhaknm abhavat sumahn utsavo npa 01,211.002a tatra dna dadur vr brhman sahasraa 01,211.002c bhojavyandhak caiva mahe tasya gires tad 01,211.003a prsdai ratnacitrai ca gires tasya samantata 01,211.003c sa dea obhito rjan dpavkai ca sarvaa 01,211.004a vditri ca tatra sma vdak samavdayan 01,211.004c nantur nartak caiva jagur gnni gyan 01,211.005a alakt kumr ca vn sumahaujasa 01,211.005c ynair hakacitrgai cacryante sma sarvaa 01,211.006a paur ca pdacrea ynair uccvacais tath 01,211.006c sadr snuytr ca atao 'tha sahasraa 01,211.007a tato haladhara kbo revatsahita prabhu 01,211.007c anugamyamno gandharvair acarat tatra bhrata 01,211.008a tathaiva rj vnm ugrasena pratpavn 01,211.008c upagyamno gandharvai strsahasrasahyavn 01,211.009a raukmieya ca smba ca kbau samaradurmadau 01,211.009c divyamlymbaradharau vijahrte 'marv iva 01,211.010a akrra sraa caiva gado bhnur viratha 01,211.010c niaha crudea ca pthur vipthur eva ca 01,211.011a satyaka styaki caiva bhagakrasahcarau 01,211.011c hrdikya ktavarm ca ye cnye nnukrtit 01,211.012a ete parivt strbhir gandharvai ca pthak pthak 01,211.012c tam utsava raivatake obhay cakrire tad 01,211.012d*2049_01 vsudevo yayau tatra saha strbhir gunvita 01,211.012d*2049_02 dattv dna dvijtibhya parivrjam apayata 01,211.013a tad kolhale tasmin vartamne mahubhe 01,211.013c vsudeva ca prtha ca sahitau parijagmatu 01,211.014a tatra cakramyamau tau vsudevasut ubhm 01,211.014c alakt sakhmadhye bhadr dadatus tad 01,211.015a dvaiva tm arjunasya kandarpa samajyata 01,211.015c ta tathaikgramanasa ka prtham alakayat 01,211.016a athbravt pukarka prahasann iva bhrata 01,211.016c vanecarasya kim ida kmenloyate mana 01,211.017a mamai bhagin prtha sraasya sahodar 01,211.017b*2050_01 subhadr nma bhadra te pitur me dayit sut 01,211.017c yadi te vartate buddhir vakymi pitara svayam 01,211.017d*2051_01 abravt puarkka prahasann iva bhrata 01,211.018 arjuna uvca 01,211.018a duhit vasudevasya vsudevasya ca svas 01,211.018c rpea caiva sapann kam ivai na mohayet 01,211.019a ktam eva tu kalya sarva mama bhaved dhruvam 01,211.019c yadi syn mama vrey mahiya svas tava 01,211.019d*2052_01 devavnda sad tv tu smtv vijayate 'surn 01,211.019d*2052_02 tava sadarant svminn aprpya na hi tat kim u 01,211.020a prptau tu ka upya syt tad bravhi janrdana 01,211.020c sthsymi tath sarva yadi akya narea tat 01,211.021 vsudeva uvca 01,211.021a svayavara katriy vivha puruarabha 01,211.021c sa ca saayita prtha svabhvasynimittata 01,211.022a prasahya haraa cpi katriy praasyate 01,211.022c vivhaheto rm iti dharmavido vidu 01,211.023a sa tvam arjuna kaly prasahya bhagin mama 01,211.023c hara svayavare hy asy ko vai veda cikritam 01,211.023d*2053_01 yatirpadharas tva tu yad klavipkat 01,211.024 vaiapyana uvca 01,211.024a tato 'rjuna ca ka ca vinicityetiktyatm 01,211.024c ghragn purun rjan preaym satus tad 01,211.025a dharmarjya tat sarvam indraprasthagatya vai 01,211.025c rutvaiva ca mahbhur anujaje sa pava 01,211.025d*2054_01 bhmasenas tu tac chrutv ktaktya sma manyate 01,211.025d*2054_02 ity eva manujai srdham uktv prtim upeyivn 01,212.001 vaiapyana uvca 01,212.001a tata savdite tasminn anujto dhanajaya 01,212.001c gat raivatake kany viditv janamejaya 01,212.001d@114=0025 vaiapyana 01,212.001d@114=0039 rbhagavn 01,212.001d@114=0041 vaiapyana 01,212.001d@114=0047 vsudeva 01,212.001d@114=0052 baladeva 01,212.001d@114=0058 vaiapyana 01,212.001d@114=0172 vaiapyana 01,212.001d@114=0205 vaiapyana 01,212.001d@114=0222 vaiapyana 01,212.001d@114=0260 vaiapyana 01,212.001d@114=0312 vaiapyana 01,212.001d@114=0323 vaiapyana 01,212.001d@114=0335 vaiapyana 01,212.001d@114=0371 vaiapyana 01,212.001d@114=0396 vaiapyana 01,212.001d@114=0459 vaiapyana 01,212.001d@114_0001 cintaynas tato bhadrm upavia iltale 01,212.001d@114_0002 ramaye vanoddee bahupdapasavte 01,212.001d@114_0003 slatlvakarai ca bakulair arjunais tath 01,212.001d@114_0004 campakokapungai ketakai palais tath 01,212.001d@114_0005 karikrair aokai ca akolair atimuktakai 01,212.001d@114_0006 evamdibhir anyai ca savte sa iltale 01,212.001d@114_0007 puna puna cintayna subhadr bhadrabhim 01,212.001d@114_0008 yadcchay copapannn vivrn dadara ha 01,212.001d@114_0009 baladeva ca hrdikya smba sraam eva ca 01,212.001d@114_0010 pradyumna ca gada caiva crudea viratham 01,212.001d@114_0011 bhnu ca niaha caiva pthu vipthum eva ca 01,212.001d@114_0012 tathny ca bahn payan hdi okam adhrayat 01,212.001d@114_0013 tatas te sahit sarve yati dv samutsuk 01,212.001d@114_0014 vayo vinayopet parivryopatasthire 01,212.001d@114_0015 tato 'rjuna prtaman svgata vyjahra sa 01,212.001d@114_0016 syatm syat sarvai ramaye iltale 01,212.001d@114_0017 ity evam ukt yatin prts te ydavarabh 01,212.001d@114_0018 upopaviviu sarve susvgatam iti bruvan 01,212.001d@114_0019 tatas teu nivieu vivreu pava 01,212.001d@114_0020 kra ghamnas tu kualapranam abravt 01,212.001d@114_0021 sarvatra kuala coktv baladevo 'bravd idam 01,212.001d@114_0022 prasda kuru me vipra kutas tva cgato hy asi 01,212.001d@114_0023 tvay dni puyni vadasva vadat vara 01,212.001d@114_0024 parvat caiva trthni vanny yatanni ca 01,212.001d@114_0025 trthn darana caiva parvatn ca bhrata 01,212.001d@114_0026 pagn vann ca kathaym sa ydave 01,212.001d@114_0027 t kath kathayann eva kathnte janamejaya 01,212.001d@114_0028 kath dharmasamyukt vivre nyavedayat 01,212.001d@114_0029 rutv dharmakath puy vivro 'bhyapjayat 01,212.001d@114_0030 tatas tu ydav sarve mantrayanti sma bhrata 01,212.001d@114_0031 aya detithi rmn yatiligadharo dvija 01,212.001d@114_0032 vsa kam upritya vaseta nirupadrava 01,212.001d@114_0033 ity evam abruvas te vai rauhieya tu ydav 01,212.001d@114_0034 dadu kam ynta sarve ydavanandanam 01,212.001d@114_0035 ehi keava tteti rauhieyo 'bravd vaca 01,212.001d@114_0036 yatiligadharo vidvn detithir aya dvija 01,212.001d@114_0037 varartranivsrtham gato na pura prati 01,212.001d@114_0038 sthne yasmin nivasati tan me brhi janrdana 01,212.001d@114_0039 tvayi sthite mahbhga paravn asmi dharmata 01,212.001d@114_0040 svaya tu rucire sthne vasatm iti m vada 01,212.001d@114_0041 suprtas tena vkyena parivajya janrdanam 01,212.001d@114_0042 baladevo 'bravd vkya cintayitv mahbala 01,212.001d@114_0043 rme tu vased dhm caturo varamsakn 01,212.001d@114_0044 kanypure subhadry bhuktv bhojanam iata 01,212.001d@114_0045 latgheu vasatm iti me dhyate mati 01,212.001d@114_0046 labdhnujs tvay tatra manyante sarvaydav 01,212.001d@114_0047 balavn daranya ca vgvic chrmn bahuruta 01,212.001d@114_0048 kanypurasampe tu na yuktam iti me mati 01,212.001d@114_0049 guru st ca net ca strajo dharmavittama 01,212.001d@114_0050 tvayokta na virudhye 'ha kariymi vacas tava 01,212.001d@114_0051 ubhubhasya vijne nnyo 'sti bhuvi ka cana 01,212.001d@114_0052 aya detithi rmn sarvadharmavirada 01,212.001d@114_0053 dhtimn vinayopeta satyavg vijitendriya 01,212.001d@114_0054 yatiligadharo hy ea ko vijnti mnasam 01,212.001d@114_0055 tvam ima puarkka ntv kanypura ubham 01,212.001d@114_0056 nivedaya subhadryai madvkyaparicodita 01,212.001d@114_0057 bhakyair bhojyai ca pnai ca anyair iai ca pjaya 01,212.001d@114_0058 sa tatheti pratijya sahito yatin hari 01,212.001d@114_0059 ktv tu savida tena praha keavo 'bhavat 01,212.001d@114_0060 parvate tau vihtyaiva yathea kapavau 01,212.001d@114_0061 t pur pravivetha ghya haste ca pavam 01,212.001d@114_0062 praviya ca gha ramya sarvabhogasamanvitam 01,212.001d@114_0063 prtham vedaym sa rukmisatyabhmayo 01,212.001d@114_0064 hkeavaca rutv te ubhe catur bham 01,212.001d@114_0065 manoratho mahn ea hdi na parivartate 01,212.001d@114_0066 kad drakyma bbhatsu pava gham gatam 01,212.001d@114_0067 iti cintayamnn prtho dukham apnudat 01,212.001d@114_0068 prptam ajtapjbhir uttambhir apjayat 01,212.001d@114_0069 sa ta priytithireha samkya yatim gatam 01,212.001d@114_0070 sodary bhagin ka subhadrm idam abravt 01,212.001d@114_0071 aya detithir bhadre sayato vratavn i 01,212.001d@114_0072 prpnotu satata pj tava kanypure vasan 01,212.001d@114_0073 ryea ca parijta pjanyo yati sad 01,212.001d@114_0074 tasmd bharasva vreyi bhakyair bhojyair yati sad 01,212.001d@114_0075 ea yad yad ir bryt kryam eva na saaya 01,212.001d@114_0076 sakhbhi sahit bhadre bhavsya vaavartin 01,212.001d@114_0077 purpi yatayo bhadre ye bhaikrtham anuvrat 01,212.001d@114_0078 te babhvur darh kanypuranivsina 01,212.001d@114_0079 tebhyo bhojyni bhakyi yathklam atandrit 01,212.001d@114_0080 kanypuragat kany prayacchanti yaasvini 01,212.001d@114_0081 s tathety abravt ka kariymi yathttha mm 01,212.001d@114_0082 toayiymi vttena karma ca dvijarabham 01,212.001d@114_0083 evam etena rpea ka cit kla dhanajaya 01,212.001d@114_0084 uvsa bhakyair bhojyai ca bhadray paramrcita 01,212.001d@114_0085 tasya sarvaguopet vsudevasahodarm 01,212.001d@114_0086 payata satata bhadr prdur sn manobhava 01,212.001d@114_0087 ghayann iva ckram lokya varavarinm 01,212.001d@114_0088 drgham ua niavsa prtha kmavaa gata 01,212.001d@114_0089 na k rpato mene vsudevasahodarm 01,212.001d@114_0090 prpt hdndrasen v skd v varutmajm 01,212.001d@114_0091 attasamaye kle sodary dhanajaya 01,212.001d@114_0092 na sasmra subhadry kmkuanivrita 01,212.001d@114_0093 krratipar bhadr sakhjanaatair vtm 01,212.001d@114_0094 pryate smrjuna payan svhm iva hutana 01,212.001d@114_0095 pavasya subhadry sake tu yaasvina 01,212.001d@114_0096 samutpatti prabhva ca gadena kathita pur 01,212.001d@114_0097 rutv caninirghoa keavenpi dhmat 01,212.001d@114_0098 upamm arjuna ktv vistara kathita pur 01,212.001d@114_0099 kruddhamattapralpa ca vnm arjuna prati 01,212.001d@114_0100 pauruy upam ktv prvardhanta dhanumatm 01,212.001d@114_0101 anyonyakalahe cpi vivde cpi vaya 01,212.001d@114_0102 arjuno 'pi na me tulya kutas tvam iti te 'bruvan 01,212.001d@114_0103 jt ca putrn ghanta io vayo 'bruvan 01,212.001d@114_0104 arjunasya samo vrye bhava tta dhanurdhara 01,212.001d@114_0105 tasmt subhadr cakame paurud bharatarabham 01,212.001d@114_0106 satyasadhasya rpea cturyea ca mohit 01,212.001d@114_0107 cratithisaghn gadasya ca niamya s 01,212.001d@114_0108 ade ktabhvbht subhadr bharatarabhe 01,212.001d@114_0109 krtayan dade yo ya katha cit kurujgalam 01,212.001d@114_0110 ta tam eva sad bhadr bbhatsu smbhipcchati 01,212.001d@114_0111 abhkaa pariprand abhkaravat tath 01,212.001d@114_0112 pratyaka iva bhadry pava samapadyata 01,212.001d@114_0113 bhujau bhujagasakau jyghtena kiktau 01,212.001d@114_0114 prtho 'yam iti payanty nisaayam ajyata 01,212.001d@114_0115 yathrpa hi urva subhadr bharatarabham 01,212.001d@114_0116 tathrpam avekyaina par prtim avpa s 01,212.001d@114_0117 s kad cid upsna papraccha kurunandanam 01,212.001d@114_0118 katha de katha ail nnjanapad katham 01,212.001d@114_0119 sarsi sarita caiva vanni ca katha yate 01,212.001d@114_0120 dia k ca katha prpt carat bhavat sad 01,212.001d@114_0121 sa tathoktas tad bhadr bahunarmnta bruvan 01,212.001d@114_0122 uvca paramaprtas tasy bahu tath kath 01,212.001d@114_0123 niamya vividha tasya loke caritam tmana 01,212.001d@114_0124 kathparigato bhva kanyy samapadyata 01,212.001d@114_0125 parvasadhau ca kasmi cit subhadr bharatarabham 01,212.001d@114_0126 rahasy ekntam sdya hyambhyabhata 01,212.001d@114_0127 yatin carat lokn khavaprasthavsin 01,212.001d@114_0128 kaccid bhagavat d pthsmka pitvas 01,212.001d@114_0129 bhrtbhi prayatai sarvai kaccid ryo yudhihira 01,212.001d@114_0130 kaccid dharmaparo bhmo dharmarjasya dhmata 01,212.001d@114_0131 nivttasamaya kaccid apardhd dhanajaya 01,212.001d@114_0132 niyame kmabhogn vartamna priyetare 01,212.001d@114_0133 kva nu prtha caraty adya bahvr durvasatr vasan 01,212.001d@114_0134 sukhocito hy adukhrho drghabhur aridama 01,212.001d@114_0135 kaccic chruto v do v prtho bhagavatrjuna 01,212.001d@114_0136 niamya vacana tasys tm uvca hasann iva 01,212.001d@114_0137 rye pth ca kual saputr ca sahasnu 01,212.001d@114_0138 pryate payat putrn kuruketra ca payat 01,212.001d@114_0139 anujtas tu mtr ca sodaryais tu dhanajaya 01,212.001d@114_0140 dvrakm vasaty eko yatiligena pava 01,212.001d@114_0141 payant satata kasmn nbhijnsi mdhavi 01,212.001d@114_0142 niamya vacana tasya vsudevasahodar 01,212.001d@114_0143 nivsabahul tasthau kiti vilikhat tad 01,212.001d@114_0144 tata paramasaha sarvaastrabht vara 01,212.001d@114_0145 arjuno 'ham iti prtas tm uvca dhanajaya 01,212.001d@114_0146 yath tava gato bhva ravan mayi bhmini 01,212.001d@114_0147 tvadgata satata bhvas tath ataguo mama 01,212.001d@114_0148 praaste 'hani dharmea bhadre svayam aha vta 01,212.001d@114_0149 satyavn iva svitry bhaviymi patis tava 01,212.001d@114_0150 evam uktv tata prtha pravivea latgham 01,212.001d@114_0151 tata subhadr lalit lajjbhvasamanvit 01,212.001d@114_0152 mumoha ayane divye ayn natathocit 01,212.001d@114_0153 kanypure ca savtta jtv divyena caku 01,212.001d@114_0154 asa rukmi ko bhojandikam arjune 01,212.001d@114_0155 tad prabhti t bhadr cintayan vai dhanajaya 01,212.001d@114_0156 ste sma sa tadrme kryeaiva sahbhibh 01,212.001d@114_0157 subhadrpi na ca svasth prtha prati babhva s 01,212.001d@114_0158 k vivaravadan cintokaparya 01,212.001d@114_0159 nivsaparam bhadr mnasena manasvin 01,212.001d@114_0160 na ayysanabhogeu rati vindati kena cit 01,212.001d@114_0161 na nakta na div ete babhvonmattadaran 01,212.001d@114_0162 eva okapar bhadr devak vkyam abravt 01,212.001d@114_0163 m oka kuru vreyi dhtim lamba obhane 01,212.001d@114_0164 nivedayiye tv rme ke caiva nararabhe 01,212.001d@114_0165 pacj jnmi te vrt m oka kuru mdhavi 01,212.001d@114_0166 evam uktv ca s mt bhadry priyakmin 01,212.001d@114_0167 nivedaym sa tad bhadrm nakadundubhe 01,212.001d@114_0168 rahasy eksan tatra bhadrsvastheti cbravt 01,212.001d@114_0169 rme tu yati rmn arjuna so 'tha na ruta 01,212.001d@114_0170 akrrya ca kya hukya ca styake 01,212.001d@114_0171 nivedyat mahprja rotavya yadi bndhavai 01,212.001d@114_0172 vasudevas tu tac chrutv akrrhukayos tad 01,212.001d@114_0173 nivedayitv kya mantraym sa naikadh 01,212.001d@114_0174 ida kryam ida ktyam idam eva vinicitam 01,212.001d@114_0175 akrra cograsena ca satyaka ca gadena ca 01,212.001d@114_0176 pthurav ca ka ca sahit inin saha 01,212.001d@114_0177 rukmi satyabhm ca devak rohi tath 01,212.001d@114_0178 vsudevena sahit purohitamate sthit 01,212.001d@114_0179 vivha mantraym sur dvdae 'hani bhrata 01,212.001d@114_0180 ajta rauhieyasya uddhavasya ca bhrata 01,212.001d@114_0181 vivha tu subhadry kartukmo gadgraja 01,212.001d@114_0182 mahdevasya pjrtha mahotsavam iti bruvan 01,212.001d@114_0183 catustriad ahortra subhadrrtiprantaye 01,212.001d@114_0184 nagare ghoaym sa hitrtha savyascina 01,212.001d@114_0185 ita caturthe tv ahani antardvpa tu gamyatm 01,212.001d@114_0186 sadrai snuytrai ca saputrai ca sabndhavai 01,212.001d@114_0187 gantavya sarvavarai ca gantavya sarvaydavai 01,212.001d@114_0188 evam ukts tu te sarve tath cakru ca sarvaa 01,212.001d@114_0189 tata sarvadarhm antardvpe tu bhrata 01,212.001d@114_0190 catustriad ahortra babhva paramotsava 01,212.001d@114_0191 karmhukkrrapradyumnainisatyak 01,212.001d@114_0192 samudra prayayur h kukurndhakavaya 01,212.001d@114_0193 yuktayantrapatkbhir vayo brhmaai saha 01,212.001d@114_0194 samudra prayayur naubhi sarve puranivsina 01,212.001d@114_0195 tatas tvaritam gamya drhagaapjitam 01,212.001d@114_0196 subhadr puarkkam abravd yatisant 01,212.001d@114_0197 ktyavn dvdahni stht sa bhagavn iha 01,212.001d@114_0198 tihatas tasya ka kuryd upasthnavidhi prati 01,212.001d@114_0199 tm uvca hkea kas tvad anyo vieata 01,212.001d@114_0200 tam i pratyupasthtum ito nrhati mnava 01,212.001d@114_0201 tvam evsmanmatensya maharer vaavartin 01,212.001d@114_0202 kuru sarvi kryi krti dharmam avekya ca 01,212.001d@114_0203 tasya ctithimukhyasya sarve ca tapasvinm 01,212.001d@114_0204 savidhnapar bhadre bhava tva vaavartin 01,212.001d@114_0205 evam diya bhadr ca rak ca madhusdana 01,212.001d@114_0206 yayau akhapradena bher ca mahsvanai 01,212.001d@114_0207 tatas tad dvpam sdya dnadharmaparya 01,212.001d@114_0208 ugrasenamukh sarve vijahru kukurndhak 01,212.001d@114_0209 saptayojanavistra yato daayojanam 01,212.001d@114_0210 babhva sa mahdvpa saparvatamahvana 01,212.001d@114_0211 setupukarijlair kra sarvastvatm 01,212.001d@114_0212 vppalvalasaghai ca knanai ca manoramai 01,212.001d@114_0213 vsudevasamair dvpa sa sarvai kukurndhakai 01,212.001d@114_0214 babhva paramopetas triviapa ivmarai 01,212.001d@114_0215 catustriad ahortra dnadharmaparya 01,212.001d@114_0216 ugrasenamukh sarve vijahru kukurndhak 01,212.001d@114_0217 vicitramlybhara citrarpnulepan 01,212.001d@114_0218 vihrbhimukh sarve ydav pnasayut 01,212.001d@114_0219 sunttagtavditrai ramams tato 'bhavan 01,212.001d@114_0220 tatra yte darhm abhe rgadhanvani 01,212.001d@114_0221 subhadrodvhana prtha prptaklam amanyata 01,212.001d@114_0222 vyandhakapurt tasmd apayna ca pava 01,212.001d@114_0223 vinicitya tata prtha subhadrm idam abravt 01,212.001d@114_0224 u bhadre yathstra yathrtham ibhi ktam 01,212.001d@114_0225 kanyys tu pit bhrt mt mtula eva ca 01,212.001d@114_0226 pitbhrt guru cpi dne tu prabhut gata 01,212.001d@114_0227 mahotsava paupater draukma pithuka 01,212.001d@114_0228 antardvpa gato bhadre putrai pautrai sabndhavai 01,212.001d@114_0229 mama caiva vilki videasths tu bndhav 01,212.001d@114_0230 tasmt subhadre gndharvo vivha pacamo bhavet 01,212.001d@114_0231 samgame tu kanyy kriy prokt caturvidh 01,212.001d@114_0232 te pravtti sdhn u mdhavi tad yath 01,212.001d@114_0233 varam hya vidhin pitdatt yathrthine 01,212.001d@114_0234 s patn tu budhair ukt s tu vay pativrat 01,212.001d@114_0235 bhtyn bhararthya tmana poaya ca 01,212.001d@114_0236 dre sthite ght s bhry ceti budhair mat 01,212.001d@114_0237 dharmato varayitv tu nya sva niveanam 01,212.001d@114_0238 nyyena datt truye dr pitkt bhavet 01,212.001d@114_0239 janayed y tu bhartra jy ity eva nmata 01,212.001d@114_0240 dr patn ca bhry ca jy ceti caturvidh 01,212.001d@114_0241 catasra evgnisky kriyyukts tu dharmata 01,212.001d@114_0242 gndharvea vivhena rgt putrrthakrat 01,212.001d@114_0243 tmannught y s tu vay prajvat 01,212.001d@114_0244 gndharvas tu kriyhno rgd eva pravartate 01,212.001d@114_0245 sakmy sakmena nirmantro rahasi smta 01,212.001d@114_0246 mayoktam akriya cpi kartavya mdhavi tvay 01,212.001d@114_0247 ayana caiva msa ca ka pakas tath tithi 01,212.001d@114_0248 karaa ca muhrta ca lagnasapad yathdya vai 01,212.001d@114_0249 vivhasya vilki praasta cottaryaam 01,212.001d@114_0250 vaikha caiva msn pak ubhra eva ca 01,212.001d@114_0251 nakatr tath hastas tty ca tithiv api 01,212.001d@114_0252 lagno hi makara reha karan bavas tath 01,212.001d@114_0253 maitro muhrto vaivhya vayo ubhakarmai 01,212.001d@114_0254 sarvasapad iya bhadre adya rtrau bhaviyati 01,212.001d@114_0255 bhagavn astam abhyeti tapanas tapat vara 01,212.001d@114_0256 nryao hi sarvajo nnubudhyeta vivakt 01,212.001d@114_0257 dharmasakaam panne ki nu ktv ubha bhavet 01,212.001d@114_0258 manobhavena kmena mohita m pralpinam 01,212.001d@114_0259 prativkya tu me dehi ki na vakyasi mdhavi 01,212.001d@114_0260 arjunasya vaca rutv cintayant janrdanam 01,212.001d@114_0261 novca ki cid vacana bpaditalocan 01,212.001d@114_0262 rgonmdapralp syd arjuno jayat vara 01,212.001d@114_0263 cintaym sa pitara praviya ca latgham 01,212.001d@114_0264 cintayna tu kaunteya jtv acy acpati 01,212.001d@114_0265 sahito nraddyais tu munisiddhpsarogaai 01,212.001d@114_0266 arundhaty vasihena jagma kuasthalm 01,212.001d@114_0267 cintita ca subhadry cintayitv janrdana 01,212.001d@114_0268 nidraypahtajna rauhieya vin tad 01,212.001d@114_0269 sahkrrea inin satyakena gadena ca 01,212.001d@114_0270 vasudevena devaky hukena ca dhmat 01,212.001d@114_0271 jagma pur rtrau dvrak svajanair vta 01,212.001d@114_0272 pjayitv tu devea nraddyair maharibhi 01,212.001d@114_0273 kualapranam uktv tu devendrebhiycita 01,212.001d@114_0274 vaivhikakriy kas tathety evam uvca ha 01,212.001d@114_0275 huko vasudeva ca sahkrra sastyaki 01,212.001d@114_0276 abhipraamya iras pkasanam abruvan 01,212.001d@114_0277 devadeva namas te 'stu lokantha jagatpate 01,212.001d@114_0278 vaya dhany sma lokeu bndhavai sahit vibho 01,212.001d@114_0279 ktaprasds tu vaya tava vkyena vivajit 01,212.001d@114_0280 evam uktv prasdyaina pjayitv prayatnata 01,212.001d@114_0281 mahendrasant sarve sahit ca maharibhi 01,212.001d@114_0282 vivha kraym su akraputrasya strata 01,212.001d@114_0283 arundhat ac dev rukmi devak tath 01,212.001d@114_0284 divyastrbhi ca sahit kriy bhadr prayojayan 01,212.001d@114_0285 mahari kyapo hot sadasy nraddaya 01,212.001d@114_0286 puyia prayoktra sarve hy sas tadrjune 01,212.001d@114_0287 abhieka tata ktv mahendra pkasanim 01,212.001d@114_0288 lokaplais tu sahita sarvair devair abhiuta 01,212.001d@114_0289 kirgadahrdyair hastbharaakualai 01,212.001d@114_0290 bhayitv tu ta prtha dvityam iva vsavam 01,212.001d@114_0291 putra parivajya tad prtim pa puradara 01,212.001d@114_0292 ac dev tath bhadrm arundhatydibhis tad 01,212.001d@114_0293 kraym sa vaivhya magalya ydavastriya 01,212.001d@114_0294 sahpsarobhir mudit bhaai cbhyapjayan 01,212.001d@114_0295 paulomm iva manyante subhadr devayoita 01,212.001d@114_0296 tato vivho vavdhe kta sarvagunvita 01,212.001d@114_0297 tasy pi ghtv tu mantrahomapurasktam 01,212.001d@114_0298 yath tasyaiva hi pit acy iva atakratu 01,212.001d@114_0299 s jium adhika bheje subhadr crudaran 01,212.001d@114_0300 prthasya sad bhadr rpea vayas tath 01,212.001d@114_0301 subhadry ca prtho 'pi sado rpalakaai 01,212.001d@114_0302 ity cu ca tad dev prt sendrapurogam 01,212.001d@114_0303 eva niveya devs tu gandharvai spsarogaai 01,212.001d@114_0304 mantrya ydavn sarve viprajagmur yathgatam 01,212.001d@114_0305 ydav prtham mantrya antardvpa gats tad 01,212.001d@114_0306 vsudevas tad prtham uvca yadunandana 01,212.001d@114_0307 dvviad divasn prtha ihoya bharatarabha 01,212.001d@114_0308 mmaka ratham ruhya sainyasugrvayojitam 01,212.001d@114_0309 subhadray sukha prtha khavaprastham via 01,212.001d@114_0310 ydavai sahita pacd gamiymi bhrata 01,212.001d@114_0311 yativeea nirato vasa tva rukmighe 01,212.001d@114_0312 evam uktv pracakrma antardvpa janrdana 01,212.001d@114_0313 ktodvhas tad prtha ktakryo 'bhavat tad 01,212.001d@114_0314 tasy copagato bhva prthasya sahasgata 01,212.001d@114_0315 sa tay yuyuje vro bhadray bharatarabha 01,212.001d@114_0316 abhinipannay rma stayeva samanvita 01,212.001d@114_0317 sa hi jiur vijaje t hr riya sanatikriym 01,212.001d@114_0318 dvdan varastr rpesad satm 01,212.001d@114_0319 sa prakty riy dpta sadidpe taydhikam 01,212.001d@114_0320 udyatsahasradptu aradva divkara 01,212.001d@114_0321 s tu ta manujavyghram anurakt manasvin 01,212.001d@114_0322 kanypuragat bhtv tatpar samapadyata 01,212.001d@114_0323 vyandhakapurt tatra apayna dhanajaya 01,212.001d@114_0324 vinicitya tay prtha subhadrm idam abravt 01,212.001d@114_0325 dvijn gaamukhyn yathrha pratipdaya 01,212.001d@114_0326 bhakyair bhojyai ca kmai ca prayaccha pratiysyatm 01,212.001d@114_0327 tmana ca samuddiya mahvratasampanam 01,212.001d@114_0328 gaccha bhadre svaya tra mahrjaniveanam 01,212.001d@114_0329 tejobalajavopetai ratnair hayavarottamai 01,212.001d@114_0330 sainyasugrvasayukta ratha tram ihnaya 01,212.001d@114_0331 krrtham iti bhitv sakhbhi subhage saha 01,212.001d@114_0332 kipram dya paryehi ratha sarvyudhni ca 01,212.001d@114_0333 anukarn patk ca tr ca dhani ca 01,212.001d@114_0334 sarvn rathavare kury sotsedh ca mahgad 01,212.001d@114_0335 arjunenaivam ukt tu subhadr bhadrabhi 01,212.001d@114_0336 jagma npater vema sakhbhis tvarit saha 01,212.001d@114_0337 krrtham iva tatrasthn rakio vkyam abravt 01,212.001d@114_0338 rathennena ysymi mahvratasampanam 01,212.001d@114_0339 sainyasugrvayuktena syudhena ca rgia 01,212.001d@114_0340 subhadrayaivam ukte tu jan prjalayo 'bruvan 01,212.001d@114_0341 rathennena bhadre tva yathea kriyatm iti 01,212.001d@114_0342 yojayitv rathavara kalyair abhibhya tm 01,212.001d@114_0343 yathokta sarvam ropya sakhbhi saha bhmin 01,212.001d@114_0344 kipram dya kaly subhadrrjunam abravt 01,212.001d@114_0345 ratho 'ya rathin reha ntas tava sant 01,212.001d@114_0346 svasti yhi yathkma kurn kauravanandana 01,212.001d@114_0347 nivedya ta ratha bhartu subhadr bhadrasamat 01,212.001d@114_0348 brhmaebhyo dadau h tad s vividha vasu 01,212.001d@114_0349 snehavanti ca bhojyni pradadv psitni ca 01,212.001d@114_0350 yathkma yathraddha vastri vividhni ca 01,212.001d@114_0351 tarpit vividhair bhakyais tny avpya vasni ca 01,212.001d@114_0352 brhma svagha jagmu prayujya paramia 01,212.001d@114_0353 subhadray tu vijapta prvam eva dhanajaya 01,212.001d@114_0354 ramipragrahae prtha na me 'sti sado bhuvi 01,212.001d@114_0355 tasmt s prvam ruhya ram jagrha mdhav 01,212.001d@114_0356 sodar vsudevasya ktasvastyayan hayn 01,212.001d@114_0357 varjayitv tu tal liga samucchritamahdhanu 01,212.001d@114_0358 ruroha rathareha uklavs dhanajaya 01,212.001d@114_0359 mahendradattamukua tath hy bharani ca 01,212.001d@114_0360 alaktya tu kaunteya praytum upacakrame 01,212.001d@114_0361 tata kanypure ghoas tumula samapadyata 01,212.001d@114_0362 dv rathagata prtha khagapi dhanurdharam 01,212.001d@114_0363 abhuhast suro arjunena rathe sthitm 01,212.001d@114_0364 cu kanypure kany vsudevasahodarm 01,212.001d@114_0365 sarve km samddhs te subhadre bhadrabhii 01,212.001d@114_0366 vsudevapriya labdhv bhartra vram arjunam 01,212.001d@114_0367 sarvasmantinn tva reh kasahodare 01,212.001d@114_0368 yasmt sarvamanuy reho bhart tavrjuna 01,212.001d@114_0369 upapannas tvay vra sarvalokamahratha 01,212.001d@114_0370 svasti yhi gha bhadre suhdbhi sagamo 'stu te 01,212.001d@114_0371 evam ukt prahbhi sakhbhi parinandit 01,212.001d@114_0372 bhadr bhadrajavopetn punar avn acodayat 01,212.001d@114_0373 tata cmarahast s sakh kubjganbhavat 01,212.001d@114_0374 tata kanypuradvrt saghoam abhinistam 01,212.001d@114_0375 dadus ta rathareha jan jmtanisvanam 01,212.001d@114_0376 subhadrsaghtasya rathasya mahato ravam 01,212.001d@114_0377 meghasvanam ivke uruvu puravsina 01,212.001d@114_0378 subhadray ca sapanne tihan rathavare 'rjuna 01,212.001d@114_0379 prababhau parayopeta kailsa iva gagay 01,212.001d@114_0380 prtha subhadrsahito virarja mahratha 01,212.001d@114_0381 prthasyeva pit akro yath acy samanvita 01,212.001d@114_0382 subhadr prekya dharmea hriyam yaasvinm 01,212.001d@114_0383 cakru kilakilabdam sdya bahavo jan 01,212.001d@114_0384 drh kulasya r subhadr bhadrabhi 01,212.001d@114_0385 abhikm sakmena prthena saha gacchati 01,212.001d@114_0386 athpare hi sakruddh ghta ghnata mciram 01,212.001d@114_0387 iti savryamn sa nda sumahn abht 01,212.001d@114_0388 sa tena janaghoea vro gaja ivrdita 01,212.001d@114_0389 vavara aravari na tu ka cana roayat 01,212.001d@114_0390 mumoca niitn bn dpyamnn svatejas 01,212.001d@114_0391 prsdavarasagheu harmyeu bhavaneu ca 01,212.001d@114_0392 prsdapaktistambheu vediksu dhvajeu ca 01,212.001d@114_0393 mumoca niitn bn na ca ka cana roayat 01,212.001d@114_0394 kobhayitv purareha garutmn iva sgaram 01,212.001d@114_0395 prekan raivatakadvra niryayau bharatarabha 01,212.001d@114_0396 sant puruendrasya balena mahat bal 01,212.001d@114_0397 girau raivatake nitya babhva vipthurav 01,212.001d@114_0398 pravse vsudevasya tasmin haladharopama 01,212.001d@114_0399 sababhva tad gopt purasya puravardhana 01,212.001d@114_0400 prpya pavanirya niryayau vipthurav 01,212.001d@114_0401 niamya puranirghoa svam ankam acodayat 01,212.001d@114_0402 so 'bhipatya taddhvna dadara puruarabham 01,212.001d@114_0403 nista dvrakdvrd aumantam ivmbudt 01,212.001d@114_0404 savidyutam ivmbhoda prekya badhanurdharam 01,212.001d@114_0405 prtham sdya yodhn vismaya samapadyata 01,212.001d@114_0406 udrarathangvam ankam abhivkya tat 01,212.001d@114_0407 uvca paramaprt subhadr bhadrabhi 01,212.001d@114_0408 sagrahtum abhipryo drghaklakto mama 01,212.001d@114_0409 yudhyamnasya sagrme ratha tava nararabha 01,212.001d@114_0410 ojastejodyutibalair citasya mahtmana 01,212.001d@114_0411 prthasya vai srathitve bhaveth ity aikayan 01,212.001d@114_0412 evam ukta priy prta pratyuvca nararabha 01,212.001d@114_0413 codayvn asasaktn viantu vipthor balam 01,212.001d@114_0414 bahubhir yudhyamnasya tvakn jighsata 01,212.001d@114_0415 paya bhubala bhadre arn vikipato mama 01,212.001d@114_0416 evam ukt tato bhadr prthena bharatarabha 01,212.001d@114_0417 cucoda cvn visrabdh tatas te viviur balam 01,212.001d@114_0418 tadhatamahvdya samudagradhvajyutam 01,212.001d@114_0419 anka vipthor ha prtham evnvavartata 01,212.001d@114_0420 rathair bahuvidhair h sadavai ca mahjavai 01,212.001d@114_0421 kiranta aravari parivavrur dhanajayam 01,212.001d@114_0422 tem astri savrya divyair astrair mahstravit 01,212.001d@114_0423 von mahad ka arai parapurajaya 01,212.001d@114_0424 te bn mahbhur makuny agadny api 01,212.001d@114_0425 ciccheda niitair bai ar caiva dhani ca 01,212.001d@114_0426 yugn varthni yantri vividhni ca 01,212.001d@114_0427 ajighsan parn prtha ciccheda niitai arai 01,212.001d@114_0428 nirdhanukn vikavacn virath ca mahrathn 01,212.001d@114_0429 ktv prtha priy prta prekyatm ity adarayat 01,212.001d@114_0430 s dv mahad carya subhadr prtham abravt 01,212.001d@114_0431 avptrthsmi bhadra te yhi prtha yathsukham 01,212.001d@114_0432 sasakta puputrea samkya vipthur balam 01,212.001d@114_0433 tvaramo 'bhisakramya sthyatm ity abhata 01,212.001d@114_0434 tat tu senpater vkya ntyavartanta ydav 01,212.001d@114_0435 sgare mrutoddht velm iva mahormaya 01,212.001d@114_0436 tato rathavart tram avaruhya nararabha 01,212.001d@114_0437 abhigamya naravyghra praha pariasvaje 01,212.001d@114_0438 so 'bravt prtham sdya drghaklam ida tava 01,212.001d@114_0439 nivsam abhijnmi akhacakragaddhart 01,212.001d@114_0440 na me 'sty avidita ki cid yad yad carita tvay 01,212.001d@114_0441 subhadrsaprayogena prtas tava janrdana 01,212.001d@114_0442 prptasya yatiligena dvrak tu dhanajaya 01,212.001d@114_0443 vis sarvavnm abhea ca sodar 01,212.001d@114_0444 tvam im vra drh acm iva acpati 01,212.001d@114_0445 bhakt guavat bhadr sad satkartum arhasi 01,212.001d@114_0446 bandhur bhava subhadry gati ca tva dhanajaya 01,212.001d@114_0447 bandhumn asi rmea mahendrvarajena ca 01,212.001d@114_0448 mm eva hi sadkrn mantria madhusdana 01,212.001d@114_0449 antarea subhadr ca tv ca tta dhanajaya 01,212.001d@114_0450 ima rathavara divya sarvaastrasamanvitam 01,212.001d@114_0451 idam evnuytra ca nirdiya gadaprvaja 01,212.001d@114_0452 antardvpa tad vra yto visukhvaha 01,212.001d@114_0453 drghaklvaruddha tv saprpta priyay saha 01,212.001d@114_0454 payantu bhrtaras tatra vajrapim ivmar 01,212.001d@114_0455 gate tu darhm abhe rgadhanvani 01,212.001d@114_0456 bhadrm anugamiyanti ratnni ca vasni ca 01,212.001d@114_0457 aria gaccha panthna sukh bhava dhanajaya 01,212.001d@114_0458 naaokair viokasya suhdbhi sagamo 'stu te 01,212.001d@114_0459 tato vipthum mantrya prtha prto 'bhivdya ca 01,212.001d@114_0460 kasya matam sthya kasya ratham sthita 01,212.001d@114_0461 prvam eva tu prthya kena viniyojitam 01,212.001d@114_0462 sarvaratnasusapra sarvabhogasamanvitam 01,212.002a vsudevbhyanujta kathayitvetiktyatm 01,212.002c kasya matam jya prayayau bharatarabha 01,212.002d*2055_01 vttai sahotsavair eva vayo 'py agaman purm 01,212.003a rathena kcangena kalpitena yathvidhi 01,212.003c sainyasugrvayuktena kikijlamlin 01,212.004a sarvaastropapannena jmtaravandin 01,212.004c jvalitgniprakena dviat haraghtin 01,212.005a sanaddha kavac khag baddhagodhgulitravn 01,212.005b*2056_01 yukta sennuytrea ratham ropya mdhavm 01,212.005c mgayvyapadeena yaugapadyena bhrata 01,212.006a subhadr tv atha ailendram abhyarcya saha raivatam 01,212.006c daivatni ca sarvi brhman svasti vcya ca 01,212.007a pradakia giri ktv prayayau dvrak prati 01,212.007b*2057_01 subhadr kabhagin strbhi parivt tad 01,212.007c tm abhidrutya kaunteya prasahyropayad ratham 01,212.007d*2058_01 subhadr crusarvg kmabaprapita 01,212.008a tata sa puruavyghras tm dya ucismitm 01,212.008c rathenkagenaiva prayayau svapura prati 01,212.009a hriyam tu t dv subhadr sainiko jana 01,212.009c vikroan prdravat sarvo dvrakm abhita purm 01,212.010a te samsdya sahit sudharmm abhita sabhm 01,212.010c sabhplasya tat sarvam cakhyu prthavikramam 01,212.011a te rutv sabhplo bher snhik tata 01,212.011c samjaghne mahgho jmbnadapariktm 01,212.012a kubdhs tentha abdena bhojavyandhaks tad 01,212.012b*2059_01 antardvpt samutpetu sahas sahits tad 01,212.012c annapnam apsytha sampetu sabh tata 01,212.013a tato jmbnadgni spardhystaraavanti ca 01,212.013c maividrumacitri jvalitgniprabhi ca 01,212.014a bhejire puruavyghr vyandhakamahrath 01,212.014c sihsanni atao dhiynva hutan 01,212.015a te samupavin devnm iva sanaye 01,212.015c cakhyau ceita jio sabhpla sahnuga 01,212.016a tac chrutv vivrs te madaraktntalocan 01,212.016c amyam prthasya samutpetur ahakt 01,212.017a yojayadhva rathn u prsn harateti ca 01,212.017a*2060_01 . . . . . . . . ngn avs tathaiva ca 01,212.017a*2060_02 kavacn hara kipra . . . . . . . . 01,212.017c dhani ca mahrhi kavacni bhanti ca 01,212.018a stn uccukruu kec cid rathn yojayateti ca 01,212.018c svaya ca turagn ke cin ninyur hemavibhitn 01,212.019a rathev nyamneu kavaceu dhvajeu ca 01,212.019c abhikrande nvr tadst sakula mahat 01,212.020a vanaml tata kba kailsaikharopama 01,212.020c nlavs madotsikta ida vacanam abravt 01,212.021a kim ida kuruthprajs t bhte janrdane 01,212.021c asya bhvam avijya sakruddh moghagarjit 01,212.022a ea tvad abhipryam khytu sva mahmati 01,212.022c yad asya rucita kartu tat kurudhvam atandrit 01,212.023a tatas te tad vaca rutv grhyarpa halyudht 01,212.023c t bhts tata sarve sdhu sdhv iti cbruvan 01,212.024a sama vaco niamyeti baladevasya dhmata 01,212.024c punar eva sabhmadhye sarve tu samupvian 01,212.025a tato 'bravt kmaplo vsudeva paratapam 01,212.025b*2061_01 trailokyantha he ka bhtabhavyabhaviyakt 01,212.025c kim avg upavio 'si prekamo janrdana 01,212.026a satktas tvatkte prtha sarvair asmbhir acyuta 01,212.026c na ca so 'rhati t pj durbuddhi kulapsana 01,212.027a ko hi tatraiva bhuktvnna bhjana bhettum arhati 01,212.027c manyamna kule jtam tmna purua kva cit 01,212.028a psamna ca sabandha ktaprva ca mnayan 01,212.028c ko hi nma bhavenrth shasena samcaret 01,212.029a so 'vamanya ca nmsmn andtya ca keavam 01,212.029c prasahya htavn adya subhadr mtyum tmana 01,212.030a katha hi iraso madhye pada tena kta mama 01,212.030b*2062_01 tvay cen nbhyanujto dharayiyati mdhava 01,212.030c marayiymi govinda pdasparam ivoraga 01,212.031a adya nikauravm eka kariymi vasudharm 01,212.031c na hi me marayo 'yam arjunasya vyatikrama 01,212.031d*2063_01 tam aha bhrtbhi srdha nihanmi kulapsanam 01,212.032a ta tath garjamna tu meghadundubhinisvanam 01,212.032c anvapadyanta te sarve bhojavyandhaks tad 01,213.001 vaiapyana uvca 01,213.001a uktavanto yad vkyam asakt sarvavaya 01,213.001c tato 'bravd vsudevo vkya dharmrthasahitam 01,213.001d*2064_01 mayokta na ruta prva sahitai sarvaydavai 01,213.001d*2064_02 atikrntam atikrnta na nivartati karhi cit 01,213.001d*2064_03 udhva sahit sarve mama vkya sahetukam 01,213.002a nvamna kulasysya gukea prayuktavn 01,213.002c samno 'bhyadhikas tena prayukto 'yam asaayam 01,213.003a arthalubdhn na va prtho manyate stvatn sad 01,213.003c svayavaram andhya manyate cpi pava 01,213.004a pradnam api kanyy pauvat ko 'numasyate 01,213.004c vikraya cpy apatyasya ka kuryt puruo bhuvi 01,213.005a etn do ca kaunteyo davn iti me mati 01,213.005c ata prasahya htavn kany dharmea pava 01,213.006a ucita caiva sabandha subhadr ca yaasvin 01,213.006c ea cpda prtha prasahya htavn iti 01,213.007a bharatasynvaye jta atano ca mahtmana 01,213.007c kuntibhojtmajputra ko bubheta nrjunam 01,213.008a na ca paymi ya prtha vikramea parjayet 01,213.008b*2065_01 varjayitv virpka bhaganetrahara haram 01,213.008c api sarveu lokeu sendrarudreu mria 01,213.009a sa ca nma rathas td madys te ca vjina 01,213.009b*2066_01 mama astry aeea t ckayasyakau 01,213.009c yoddh prtha ca ghrstra ko nu tena samo bhavet 01,213.010a tam anudrutya sntvena paramea dhanajayam 01,213.010c nivartayadhva sah mamai param mati 01,213.011a yadi nirjitya va prtho bald gacchet svaka puram 01,213.011c praayed vo yaa sadyo na tu sntve parjaya 01,213.011d*2067_01 pitvasy putro me sabandha nrhati dvim 01,213.012a tac chrutv vsudevasya tath cakrur jandhipa 01,213.012b@115=0046 vaiapyana 01,213.012b@115_0001 udyoga ktavantas te bher sandya ydav 01,213.012b@115_0002 arjunas tu tad rutv bhersandana mahat 01,213.012b@115_0003 kaunteyas tvaramas tu subhadrm abhyabhata 01,213.012b@115_0004 ynti vaya sarve sasuhjjanabndhav 01,213.012b@115_0005 tvadartha yoddhukms te madaraktntalocan 01,213.012b@115_0006 pramattn aucn mhn surmattn nardhamn 01,213.012b@115_0007 vmino vinds tu kariymi arottamai 01,213.012b@115_0008 utho v madonmattn nayiymi yamakayam 01,213.012b@115_0009 evam uktv priy prtho nyavartata mahbala 01,213.012b@115_0010 nivartamna dvaiva subhadr trastat gat 01,213.012b@115_0011 eva m vada prtheti pdayo patit tad 01,213.012b@115_0012 subhadr nu kalir jt vn nidhanya ca 01,213.012b@115_0013 eva bruvanta paurs te janavda jan prabho 01,213.012b@115_0014 mama oka vivardhanti tasmt ppa na cintaya 01,213.012b@115_0015 parivdabhayn mukt tvatprasdd bhavmy aham 01,213.012b@115_0016 evam uktas tata prtha priyay bhadray tad 01,213.012b@115_0017 gamanya mati cakre prtha satyaparkrama 01,213.012b@115_0018 smitaprva tadbhya parivajya priy tad 01,213.012b@115_0019 utthpya ca puna prtho yhi yhti so 'bravt 01,213.012b@115_0020 tata subhadr tvarit ramn saghya pin 01,213.012b@115_0021 codaym sa javan ghram avn ktatvar 01,213.012b@115_0022 tatas tu ktasanh vivr samhit 01,213.012b@115_0023 pratynayrtha prthasya javanais turagottamai 01,213.012b@115_0024 rjamrgam anuprpt dv prthasya vikramam 01,213.012b@115_0025 prsdapaktistambheu vediksu dhvajeu ca 01,213.012b@115_0026 arjunasya arn dv vismaya parama gat 01,213.012b@115_0027 keavasya vacas tathya manyamns tu ydav 01,213.012b@115_0028 attya aila raivataka rutv tu vipthor vaca 01,213.012b@115_0029 arjunena kta rutv gantukms tu vaya 01,213.012b@115_0030 rutv dra gata prtha nyavartanta nardhip 01,213.012b@115_0031 purodynny atikramya vila ca girivrajam 01,213.012b@115_0032 snu mujvata caiva vanny upavanni ca 01,213.012b@115_0033 puyev nartarreu vppadmasarsi ca 01,213.012b@115_0034 prpya dhenumattrtham avarodhasara prati 01,213.012b@115_0035 prekyvarta tata ailam arbuda ca nagottamam 01,213.012b@115_0036 rc chgam upasthya trtv kravat nadm 01,213.012b@115_0037 prpya slveyarri niadhn abhyattya ca 01,213.012b@115_0038 devpthupura payan sarvata susamhita 01,213.012b@115_0039 tam attya mahbhur devrayam apayata 01,213.012b@115_0040 pjaym sur ynta devrayamaharaya 01,213.012b@115_0041 sa vanni nad ailn giriprasravani ca 01,213.012b@115_0042 attya ca tath prtha subhadrsrathis tad 01,213.012b@115_0043 kaurava viaya prpya viaka samapadyata 01,213.012b@115_0044 sodary mahbhu sihayam ivayam 01,213.012b@115_0045 drd upavanopet drhapratim purm 01,213.012b@115_0046 kroamtre purasysd goha prthasya obhana 01,213.012b@115_0047 tatrbhyt sa bbhatsur nivio yadukanyay 01,213.012b@115_0048 tata subhadr satktya prtho vacanam abravt 01,213.012b@115_0049 goplikn veea gaccha tva vjina puram 01,213.012b@115_0050 kmavyhri k rocat te vaco mama 01,213.012b@115_0051 dv tu parua bryt saha tatra may gatm 01,213.012b@115_0052 anyaveea tu gat dv s tv priya vadet 01,213.012b@115_0053 yat tu s prathama bryn na tasysti nivartanam 01,213.012b@115_0054 tasmn mna ca darpa ca vyapanya svaya vraja 01,213.012b@115_0055 tasya tad vacana rutv subhadr pratyabhata 01,213.012b@115_0056 evam etat kariymi yath tva prtha bhase 01,213.012b@115_0057 subhadry vaca rutv suprta pkasani 01,213.012b@115_0058 gopln sa samnya tvarito vkyam abravt 01,213.012b@115_0059 taruya santi yvantyas t sarv vrajayoita 01,213.012b@115_0060 gacchantu gamiyanty bhadray saha sagat 01,213.012b@115_0061 indraprastha puravara k drau yaasvinm 01,213.012b@115_0062 etac chrutv tu goplair nt vrajayoita 01,213.012b@115_0063 tatas tbhi parivt vrajastrbhir aninditm 01,213.012c nivtta crjunas tatra vivha ktavs tata 01,213.013a uitv tatra kaunteya savatsarapar kap 01,213.013b*2068_01 vihtya ca yathkma pjito vinandanai 01,213.013c pukareu tata ia kla vartitavn prabhu 01,213.013e pre tu dvdae vare khavaprastham viat 01,213.014a abhigamya sa rjna vinayena samhita 01,213.014c abhyarcya brhman prtho draupadm abhijagmivn 01,213.015a ta draupad pratyuvca praayt kurunandanam 01,213.015c tatraiva gaccha kaunteya yatra s stvattmaj 01,213.015e subaddhasypi bhrasya prvabandha lathyate 01,213.016a tath bahuvidha k vilapant dhanajaya 01,213.016c sntvaym sa bhya ca kamaym sa csakt 01,213.017a subhadr tvarama ca raktakaueyavsasam 01,213.017c prtha prasthpaym sa ktv goplikvapu 01,213.018a sdhika tena rpea obhamn yaasvin 01,213.018b*2069_01 goplikmadhyagat prayayau vrajina puram 01,213.018b*2069_02 tata puravarareham indraprastha yaasvin 01,213.018b*2069_03 tvarit khavaprastham sasda vivea ca 01,213.018c bhavana reham sdya vrapatn vargan 01,213.018e vavande pthutmrk pth bhadr yaasvin 01,213.018f*2070_01 t kunt crusarvgm upjighrata mrdhani 01,213.018f*2070_02 prty paramay yukt rbhir yujattulm 01,213.019a tato 'bhigamya tvarit prendusadnan 01,213.019c vavande draupad bhadr preyham iti cbravt 01,213.020a pratyutthya ca t k svasra mdhavasya tm 01,213.020c sasvaje cvadat prt nisapatno 'stu te pati 01,213.020d*2071_01 vrasr bhava bhadre tva bhava bhartpriy tath 01,213.020d*2072_01 ojas nibht bahvr uvca paramia 01,213.020e tathaiva mudit bhadr tm uvcaivam astv iti 01,213.020f@116_0001 tata subhadr vrey parivajya ubhnanm 01,213.020f@116_0002 ake niveya mudit vsudeva praasya tu 01,213.020f@116_0003 tata kilakilabda kaena samapadyata 01,213.020f@116_0004 hard nartayodhnm sdya vjina puram 01,213.020f@116_0005 devaputrapraks te jmbnadamayadhvaj 01,213.020f@116_0006 phato 'nuyayu prtha puruhtam ivmar 01,213.020f@116_0007 gobhir urai sadavai ca yuktni bahul jan 01,213.020f@116_0008 dadur ynamukhyni drhapuravsinm 01,213.020f@116_0009 tata puravare yn prahara samajyata 01,213.020f@116_0010 prabhsd gata prtha dv svam iva bndhavam 01,213.020f@116_0011 so 'bhiyya purareha drhagaasavta 01,213.020f@116_0012 paurai puravarai prty paray cbhinandita 01,213.020f@116_0013 prpya cntapuradvram avaruhya dhanajaya 01,213.020f@116_0014 vavande dhaumyam sdya mtara ca dhanajaya 01,213.020f@116_0015 spv ca caraau rjo bhmasya ca dhanajaya 01,213.020f@116_0016 yambhy vandito ha sasvaje 'bhinananda ca 01,213.020f@116_0017 brhmaapramukhn sarvn bhrtbhi saha sagata 01,213.020f@116_0018 yathrha mnaym sa paurajnapadn api 01,213.020f@116_0019 tatrasthny anuytri pradya gurave vadhm 01,213.020f@116_0020 pjay cakrur sdya kuntputra yudhihiram 01,213.020f@116_0021 purastd eva te tu sa mahtm mahya 01,213.020f@116_0022 pjanrho 'bhavad rj yathaiva gadaprvaja 01,213.020f@116_0023 pavena yathrha te pjrhea supjit 01,213.020f@116_0024 nyaviantbhyanujt rj tu yaasvin 01,213.020f@116_0025 tm adnm adnrh subhadr prtivardhinm 01,213.020f@116_0026 skc chriyam amanyanta prth kasahodarm 01,213.020f@116_0027 gur vaur ca devar tathaiva ca 01,213.020f@116_0028 subhadr svena vttena babhva paramapriy 01,213.021a tatas te hamanasa pavey mahrath 01,213.021c kunt ca paramaprt babhva janamejaya 01,213.021d*2073_01 yudhihiramukh prt babhvur janamejaya 01,213.021d*2073_02 kunt ca paramaprt k ca satata tath 01,213.021d*2074=00 vaiapyana 01,213.021d*2074_01 atha urva nirvtte vn paramotsave 01,213.021d*2074_02 arjunena ht bhadr akhacakragaddhara 01,213.021d*2074_03 purastd eva paur saaya samajyata 01,213.021d*2074_04 jnat vsudevena vsito bharatarabha 01,213.021d*2074_05 lokasya vidita hy adya prva vipthun yath 01,213.021d*2074_06 sntvayitvbhyanujto bhadray saha sagata 01,213.021d*2074_07 ditsat sodar tasmai patatrivaraketun 01,213.021d*2074_08 arhate puruendrya prthyyatalocanm 01,213.021d*2074_09 satktya pavareha preaym sa crjunam 01,213.021d*2074_10 bhadray saha bbhatsu prpito vrajia puram 01,213.022a rutv tu puarkka saprpta svapurottamam 01,213.022c arjuna pavareham indraprasthagata tad 01,213.022d*2075_01 yiysu khavaprastham mantrayata keava 01,213.022d*2075_02 prva satktya rjnam huka madhusdana 01,213.022d*2075_03 rj vipthur akrra sakaraavirathau 01,213.022d*2075_04 pitr ca puruendrea purastd abhimnita 01,213.022d*2075_05 saprta pryamena virj janrdana 01,213.022d*2075_06 abhimantrybhyanujto yojaym sa vhinm 01,213.022d*2075_07 tatas tu ynny sdya drhapuravsinm 01,213.022d*2075_08 sihanda prahn kaena samapadyata 01,213.022d*2075_09 yojayanta sadav ca ynayugya raths tath 01,213.022d*2075_10 gaj ca paramaprt samapadyanta vaya 01,213.023a jagma viuddhtm saha rmea keava 01,213.023c vyandhakamahmtrai saha vrair mahrathai 01,213.024a bhrtbhi ca kumrai ca yodhai ca atao vta 01,213.024c sainyena mahat aurir abhigupta paratapa 01,213.025a tatra dnapatir dhmn jagma mahya 01,213.025c akrro vivr senpatir aridama 01,213.026a andhir mahtej uddhava ca mahya 01,213.026c skd bhaspate iyo mahbuddhir mahya 01,213.027a satyaka styaki caiva ktavarm ca stvata 01,213.027c pradyumna caiva smba ca niaha akur eva ca 01,213.028a crudea ca vikrnto jhill vipthur eva ca 01,213.028c sraa ca mahbhur gada ca vidu vara 01,213.029a ete cnye ca bahavo vibhojndhaks tath 01,213.029c jagmu khavaprastham dya haraa bahu 01,213.029d*2076_01 anvhra samdya pthag vipurogam 01,213.029d*2076_02 prayayu sihandena subhadrm avalokak 01,213.029d*2076_03 te tv adrghea klena kena saha ydav 01,213.029d*2076_04 puram sdya prthn par prtim avpnuvan 01,213.030a tato yudhihiro rj rutv mdhavam gatam 01,213.030c pratigrahrtha kasya yamau prsthpayat tad 01,213.031a tbhy pratighta tad vicakra samddhimat 01,213.031c vivea khavaprastha patkdhvajaobhitam 01,213.032a siktasamapanthna pupaprakaraobhitam 01,213.032c candanasya rasai tai puyagandhair nievitam 01,213.033a dahyatguru caiva dee dee sugandhin 01,213.033b*2077_01 gandhoddmam ivka babhva janamejaya 01,213.033c susamajankra vaigbhir upaobhitam 01,213.034a pratipede mahbhu saha rmea keava 01,213.034c vyandhakamahbhojai savta puruottama 01,213.035a sapjyamna paurai ca brhmaai ca sahasraa 01,213.035c vivea bhavana rja puradaraghopamam 01,213.036a yudhihiras tu rmea samgacchad yathvidhi 01,213.036c mrdhni keavam ghrya paryavajata bhun 01,213.037a ta pryama kas tu vinayenbhyapjayat 01,213.037c bhma ca puruavyghra vidhivat pratyapjayat 01,213.038a t ca vyandhakarehn dharmarjo yudhihira 01,213.038c pratijagrha satkrair yathvidhi yathopagam 01,213.039a guruvat pjaym sa k cit k cid vayasyavat 01,213.039c k cid abhyavadat prem kai cid apy abhivdita 01,213.039d*2078_01 tata pth ca prth ca mudit kay saha 01,213.039d*2078_02 puarkkam sdya babhvur muditendriy 01,213.039d*2078_03 hard abhigatau dv sakaraajanrdanau 01,213.039d*2078_04 bandhumanta pth prtha yudhihiram amanyata 01,213.039d*2078_05 tata sakarakrrv aprameyv adnavat 01,213.039d*2078_06 bhadravatyai subhadryai dhanaugham upajahratu 01,213.039d*2078_07 pravlni ca vastri bhani sahasraa 01,213.039d*2078_08 kuthstaraparistomn vyghrjinapurasktn 01,213.039d*2078_09 vividhai caiva ratnaughair dptaprabham ajyata 01,213.039d*2078_10 ayansanaynai ca yudhihiraniveanam 01,213.039d*2078_11 tata prtikaro yn vivhaparamotsava 01,213.039d*2078_12 bhadravatyai subhadryai saptartram avartata 01,213.040a tato dadau vsudevo janyrthe dhanam uttamam 01,213.040c haraa vai subhadry jtideya mahya 01,213.041a rathn kcangn kikijlamlinm 01,213.041c caturyujm upetn stai kualasamatai 01,213.041d*2079_01 bhlkasindhujtn kmbojn ata atam 01,213.041d*2079_02 harartha dadau kas turag janevara 01,213.041e sahasra pradadau ko gavm ayutam eva ca 01,213.042a rmn mthuradeyn dogdhr puyavarcasm 01,213.042b*2080_01 dadau prthya uddhtm sahasry ekaviatim 01,213.042c vaavn ca ubhr candrusamavarcasm 01,213.042e dadau janrdana prty sahasra hemabhaam 01,213.042f*2081_01 gajn nityamattn sdibhi samadhihitm 01,213.042f*2081_02 meghbhn dadau ka sahasram asitekaa 01,213.042f*2082_01 kmbojraabhlkasindhujt ca bhrata 01,213.042f*2082_02 suvaraktasanhn ghandavinditn 01,213.042f*2082_03 vetacmarasachannn sarvaastrair alaktn 01,213.042f*2082_04 jtyavn sahasri pacat pradadau tad 01,213.042f*2083_01 hayn candrasaka ymakarn dadau atam 01,213.043a tathaivvatar ca dntn vtarahasm 01,213.043c atny ajanaken vetn paca paca ca 01,213.043d*2084_01 ibikn sahasra ca pradadau madhusdana 01,213.043d*2085_01 prcyn ca pratcyn bhlkn janrdana 01,213.043d*2085_02 dadau atasahasra vai kanydhanam anuttamam 01,213.044a snpanotsdane caiva suyukta vayasnvitam 01,213.044a*2086_01 . . . . . . . . bhojane pcane tath 01,213.044a*2086_02 dhnodvsane caiva prerae yatra yatra ca 01,213.044a*2086_03 anulepe ca gandhn peae ca vicakaam 01,213.044a*2086_04 sarvakarmai nita . . . . . . . . 01,213.044c str sahasra gaur suve suvarcasm 01,213.045a suvaraatakahnm arog suvsasm 01,213.045c paricarysu dak pradadau pukarekaa 01,213.045d*2087_01 phynm api cvn bhlijn janrdana 01,213.045d*2087_02 dadau atasahasrkhya kanydhanam anuttamam 01,213.046a ktktasya mukhyasya kanakasygnivarcasa 01,213.046c manuyabhrn drho dadau daa janrdana 01,213.046d*2088_01 bhan tu mukhyn atabhra dadau dhanam 01,213.046d*2088_02 mukthri ubhri atasakhyni keava 01,213.046d*2088_03 pravln sahasra ca tathnyn api bhrata 01,213.046d*2088_04 suvarapdaphn mahrhstaras tath 01,213.046d*2088_05 paryak sahasra ca dadau kanydhana tad 01,213.047a gajn tu prabhinnn tridh prasravat madam 01,213.047c girikanikn samarev anivartinm 01,213.047d*2089_01 suvarakakygraiveyn suvarkuabhitn 01,213.048a kptn paughan var hemamlinm 01,213.048c hastyrohair upetn sahasra shasapriya 01,213.048d*2090_01 sthitn baddhaghan gatn gocara bhuva 01,213.048d*2090_02 mahim add bhripayasm ayutadvayam 01,213.048d*2091_01 pradadau vsudevas tu vasudevjay tad 01,213.049a rma pdagrhaika dadau prthya lgal 01,213.049c pryamo haladhara sabandhaprtim vahan 01,213.050a sa mahdhanaratnaugho vastrakambalaphenavn 01,213.050c mahgajamahgrha patkaivalkula 01,213.051a pusgaram viddha pravivea mahnada 01,213.051c pram prayas te dviac chokvaho 'bhavat 01,213.052a pratijagrha tat sarva dharmarjo yudhihira 01,213.052a*2092_01 . . . . . . . . baladevas tato madhu 01,213.052a*2092_02 divrtra ca satata snujair adhika madhu 01,213.052a*2092_03 drkprabhavam atyanta kpiyanam eva ca 01,213.052a*2092_04 divyamkikasamiram sava ca manoramam 01,213.052a*2092_05 padmargendranldibhjaneu vyavasthitam 01,213.052a*2092_06 raupyasauvaramukhyeu caakeu papu surm 01,213.052a*2092_07 pavo 'pi ca dharmtm . . . . . . . . 01,213.052c pjaym sa t caiva vyandhakamahrathn 01,213.053a te samet mahtmna kuruvyandhakottam 01,213.053c vijahrur amarvse nar suktino yath 01,213.054a tatra tatra mahpnair utkatalanditai 01,213.054a*2093_01 . . . . . . . . savai ca mahdhanai 01,213.054a*2093_02 ptv ptv tu maireyn . . . . . . . . 01,213.054c yathyoga yathprti vijahru kuruvaya 01,213.055a evam uttamavrys te vihtya divasn bahn 01,213.055b*2094_01 pjya prthn pth caiva bhadr ca yadupugav 01,213.055b*2094_02 keavenbhyanujt gantukm pur prati 01,213.055c pjit kurubhir jagmu punar dvravat purm 01,213.056a rma purasktya yayur vyandhakamahrath 01,213.056b*2095_01 rma subhadr sapjya parivajya svas tad 01,213.056b*2095_02 nyseti draupadm uktv paridya mahbala 01,213.056b*2095_03 pitvasy carav abhivdya yayau tad 01,213.056b*2095_04 tasmin kle pth prt pjaym sa ta tad 01,213.056b*2095_05 vipravr prthai ca paurai ca paramrcit 01,213.056c ratnny dya ubhri dattni kurusattamai 01,213.057a vsudevas tu prthena tatraiva saha bhrata 01,213.057b*2096_01 caturviad ahortra ramamo mahbala 01,213.057c uvsa nagare ramye akraprasthe mahman 01,213.057e vyacarad yamunkle prthena saha bhrata 01,213.057f*2097_01 mgn vidhyan varh ca reme srdha kirin 01,213.058a tata subhadr saubhadra keavasya priy svas 01,213.058c jayantam iva paulom dyutimantam ajjanat 01,213.059a drghabhu mahsattvam abhkam aridamam 01,213.059c subhadr suuve vram abhimanyu nararabham 01,213.060a abh ca manyum caiva tatas tam arimardanam 01,213.060c abhimanyum iti prhur rjuni puruarabham 01,213.061a sa stvatym atiratha sababhva dhanajayt 01,213.061c makhe nirmathyamnd v amgarbhd dhutana 01,213.062a yasmi jte mahbhu kuntputro yudhihira 01,213.062c ayuta g dvijtibhya prdn nik ca tvata 01,213.063a dayito vsudevasya blyt prabhti cbhavat 01,213.063c pit caiva sarve prajnm iva candram 01,213.064a janmaprabhti ka ca cakre tasya kriy ubh 01,213.064c sa cpi vavdhe bla uklapake yath a 01,213.065a catupda daavidha dhanurvedam aridama 01,213.065c arjund veda vedajt sakala divyamnuam 01,213.066a vijnev api cstr sauhave ca mahbala 01,213.066c kriysv api ca sarvsu vien abhyaikayat 01,213.067a game ca prayoge ca cakre tulyam ivtmana 01,213.067c tutoa putra saubhadra prekamo dhanajaya 01,213.068a sarvasahananopeta sarvalakaalakitam 01,213.068c durdharam abhaskandha vyttnanam ivoragam 01,213.069a sihadarpa mahevsa mattamtagavikramam 01,213.069c meghadundubhinirghoa pracandranibhnanam 01,213.070a kasya sada aurye vrye rpe tathktau 01,213.070c dadara putra bbhatsur maghavn iva ta yath 01,213.071a pcly api ca pacabhya patibhya ubhalaka 01,213.071c lebhe paca sutn vr ubhn paccaln iva 01,213.072a yudhihirt prativindhya sutasoma vkodart 01,213.072c arjunc chrutakarma atnka ca nkulim 01,213.073a sahadevc chrutasenam etn paca mahrathn 01,213.073c pcl suuve vrn dityn aditir yath 01,213.074a strata prativindhya tam cur vipr yudhihiram 01,213.074c parapraharaajne prativindhyo bhavatv ayam 01,213.075a sute somasahasre tu somrkasamatejasam 01,213.075c sutasoma mahevsa suuve bhmasenata 01,213.076a ruta karma mahat ktv nivttena kirin 01,213.076c jta putras tavety eva rutakarm tato 'bhavat 01,213.077a atnkasya rjare kauravya kurunandana 01,213.077c cakre putra sanmna nakula krtivardhanam 01,213.078a tatas tv ajjanat k nakatre vahnidaivate 01,213.078c sahadevt suta tasmc chrutaseneti ta vidu 01,213.079a ekavarntars tv eva draupadey yaasvina 01,213.079c anvajyanta rjendra parasparahite rat 01,213.080a jtakarmy nuprvyc copanayanni ca 01,213.080c cakra vidhivad dhaumyas te bharatasattama 01,213.081a ktv ca veddhyayana tata sucaritavrat 01,213.081c jaghu sarvam ivastram arjund divyamnuam 01,213.082a devagarbhopamai putrair vyhoraskair mahbalai 01,213.082c anvit rjardla pav mudam pnuvan 01,214.001 vaiapyana uvca 01,214.001a indraprasthe vasantas te jaghnur anyn nardhipn 01,214.001c sand dhtarrasya rja tanavasya ca 01,214.002a ritya dharmarjna sarvaloko 'vasat sukham 01,214.002c puyalakaakarma svadeham iva dehina 01,214.003a sa sama dharmakmrthn sieve bharatarabha 01,214.003c trn ivtmasamn bandhn bandhumn iva mnayan 01,214.004a te samavibhaktn kitau dehavatm iva 01,214.004c babhau dharmrthakmn caturtha iva prthiva 01,214.005a adhyetra para ved prayoktra mahdhvar 01,214.005c rakitra ubha var lebhire ta jandhipam 01,214.005d*2098_01 catvra iva te var remire ta jandhip 01,214.006a adhihnavat lakm paryaavat mati 01,214.006c bandhumn akhilo dharmas tenst pthivkit 01,214.007a bhrtbhi sahito rj caturbhir adhika babhau 01,214.007c prayujyamnair vitato vedair iva mahdhvara 01,214.008a ta tu dhaumydayo vipr parivryopatasthire 01,214.008c bhaspatisam mukhy prajpatim ivmar 01,214.009a dharmarje atiprty pracandra ivmale 01,214.009c prajn remire tulya netri hdayni ca 01,214.009d*2099_01 rajaym sa vai prty prtidnair anuttamai 01,214.010a na tu kevaladaivena praj bhvena remire 01,214.010c yad babhva manaknta karma sa cakra tat 01,214.011a na hy ayukta na csatya nnta na ca vipriyam 01,214.011c bhita crubhasya jaje prthasya dhmata 01,214.012a sa hi sarvasya lokasya hitam tmana eva ca 01,214.012b*2100_01 rjate sakal pthv pavena balyas 01,214.012b*2100_02 pupitni vannva dhnyalakmy ca bhrata 01,214.012c cikru sumahtej reme bharatasattama 01,214.013a tath tu mudit sarve pav vigatajvar 01,214.013c avasan pthivpls trsayanta svatejas 01,214.014a tata katipayhasya bbhatsu kam abravt 01,214.014c uni ka vartante gacchmo yamun prati 01,214.015a suhjjanavts tatra vihtya madhusdana 01,214.015c syhne punar eymo rocat te janrdana 01,214.016 vsudeva uvca 01,214.016a kuntmtar mampy etad rocate yad vaya jale 01,214.016c suhjjanavt prtha viharema yathsukham 01,214.017 vaiapyana uvca 01,214.017a mantrya dharmarjnam anujpya ca bhrata 01,214.017c jagmatu prthagovindau suhjjanavtau tata 01,214.017d@117_0001 viharan khavaprasthe knaneu ca mdhava 01,214.017d@117_0002 pupitopavan ramy dadara yamun nadm 01,214.017d@117_0003 laya sarvabhtn khava khagacarmabht 01,214.017d@117_0004 dadara sa tu ta dea sahita savyascin 01,214.017d@117_0005 kagomyusaghua hasasrasanditam 01,214.017d@117_0006 khmgagaair jua niketa sarvarakasm 01,214.017d@117_0007 dvpigomyusiharkavarharuruvraai 01,214.017d@117_0008 nnmgasahasrai ca pakibhi ca samvtam 01,214.017d@117_0009 mnanrha ca sarve devadnavarakasm 01,214.017d@117_0010 laya pannagendrasya takakasya mahtmana 01,214.017d@117_0011 veulmalimlygair upeta vetrasavtam 01,214.017d@117_0012 kapadmakatlai ca atakhai ca rohiai 01,214.017d@117_0013 niruddeatamaprakhyam vta gajasasthitai 01,214.017d@117_0014 gulmai kcakavenm vianievitam 01,214.017d@117_0015 vigatrkamahbhogavratatidrumasakaam 01,214.017d@117_0016 snuhivetrakuligkair hintlai ca samvtam 01,214.017d@117_0017 vyladarigakra varjita sarvamnuai 01,214.017d@117_0018 rakas bhujagendr paki ca mahlayam 01,214.017d@117_0019 bhtn sarvadevea sarvalokavibhgavit 01,214.017d@117_0020 ptmbaradharo devas tad vana bahudh caran 01,214.017d@117_0021 sadrumasya sayakasya sabhtagaapakia 01,214.017d@117_0022 khavasya vina ta dadara madhusdana 01,214.018a vihradea saprpya nndrumavad uttamam 01,214.018c ghair uccvacair yukta puradaraghopamam 01,214.019a bhakyair bhojyai ca peyai ca rasavadbhir mahdhanai 01,214.019c mlyai ca vividhair yukta yukta vreyaprthayo 01,214.020a viveatur pra ratnair uccvacai ubhai 01,214.020c yathopajoa sarva ca jana cikra bhrata 01,214.020d*2101_01 striya ca vipularoya crupnapayodhar 01,214.020d*2101_02 madaskhalitagminya cikrur vmalocan 01,214.021a vane k cij jale k cit k cid vemasu cgan 01,214.021c yathdea yathprti cikru kaprthayo 01,214.021d*2102_01 vsudevapriy nitya satyabhm ca bhmin 01,214.022a draupad ca subhadr ca vssy bharani ca 01,214.022c prayacchet mahrhi str te sma madotkae 01,214.023a k cit prah nantu cukruu ca tathpar 01,214.023c jahasu cpar nrya papu cny varsavam 01,214.024a rurudu cpars tatra prajaghnu ca parasparam 01,214.024c mantraym sur any ca rahasyni parasparam 01,214.024d*2103_01 k cin mlyni cinvanti k cin mlyni dadhrire 01,214.025a veuvmdagn manojn ca sarvaa 01,214.025c abdenpryate ha sma tad vana susamddhimat 01,214.026a tasmis tath vartamne kurudrhanandanau 01,214.026c sampe jagmatu ka cid uddea sumanoharam 01,214.027a tatra gatv mahtmnau kau parapurajayau 01,214.027c mahrhsanayo rjas tatas tau sanidatu 01,214.028a tatra prvavyattni vikrntni ratni ca 01,214.028c bahni kathayitv tau remte prthamdhavau 01,214.029a tatropaviau muditau nkaphe 'vinv iva 01,214.029c abhyagacchat tad vipro vsudevadhanajayau 01,214.029d*2104_01 sihsanasampe tau vsudevadhanajayau 01,214.030a bhacchlapratka prataptakanakaprabha 01,214.030c haripigo harimaru pramymata sama 01,214.031a tarudityasaka kavs jadhara 01,214.031c padmapatrnana pigas tejas prajvalann iva 01,214.031d*2105_01 jagma tau kaprthau didhakan khava vanam 01,214.032a upasa tu ta kau bhrjamna dvijottamam 01,214.032b*2106_01 dv jagma manas pvako 'yam iti prabhu 01,214.032c arjuno vsudeva ca tram utpatya tasthatu 01,215.001 vaiapyana uvca 01,215.001a so 'bravd arjuna caiva vsudeva ca stvatam 01,215.001c lokapravrau tihantau khavasya sampata 01,215.002a brhmao bahubhoktsmi bhuje 'parimita sad 01,215.002c bhike vreyaprthau vm ek tpti prayacchatm 01,215.003a evam uktau tam abrt tatas tau kapavau 01,215.003c kennnena bhavs tpyet tasynnasya yatvahe 01,215.004a evam ukta sa bhagavn abravt tv ubhau tata 01,215.004c bhamau tad vrau kim anna kriyatm iti 01,215.005a nham anna bubhuke vai pvaka m nibodhatam 01,215.005c yadannam anurpa me tad yuv saprayacchatam 01,215.006a idam indra sad dva khava parirakati 01,215.006c ta na aknomy aha dagdhu rakyama mahtman 01,215.007a vasaty atra sakh tasya takaka pannaga sad 01,215.007c sagaas tatkte dva parirakati vajrabht 01,215.008a tatra bhtny anekni rakyante sma prasagata 01,215.008b*2107_01 bahni ghorarpi ugravryi caiva hi 01,215.008c ta didhakur na aknomi dagdhu akrasya tejas 01,215.009a sa m prajvalita dv meghmbhobhi pravarati 01,215.009c tato dagdhu na aknomi didhakur dvam psitam 01,215.010a sa yuvbhy sahybhym astravidbhy samgata 01,215.010c daheya khava dvam etad anna vta may 01,215.011a yuv hy udakadhrs t bhtni ca samantata 01,215.011c uttamstravido samyak sarvato vrayiyatha 01,215.011d@118=0000 janamejaya uvca 01,215.011d@118=0007 vaiapyana uvca 01,215.011d@118=0062 rudra uvca 01,215.011d@118=0065 vaiapyana uvca 01,215.011d@118=0124 vaiapyana uvca 01,215.011d@118_0001 kimartha bhagavn agni khava dagdhum icchati 01,215.011d@118_0002 rakyama mahendrea nnsattvasamyutam 01,215.011d@118_0003 na hy etat kraa brahmann alpa sapratibhti me 01,215.011d@118_0004 yad dadha susakruddha khava havyavhana 01,215.011d@118_0005 etad vistarao brahma rotum icchmi tattvata 01,215.011d@118_0006 khavasya yath dha pur samabhavan mune 01,215.011d@118_0007 hanta te kathayiymi puram isastutam 01,215.011d@118_0008 kathm im narareha khavasya vininm 01,215.011d@118_0009 paura ryate tta rj harihayopama 01,215.011d@118_0010 vetakir nma vikhyto balavikramasayuta 01,215.011d@118_0011 yajv dnapatir dhmn yath nnyo 'sti ka cana 01,215.011d@118_0012 je sa ca mahsatrai kratubhi cptadakiai 01,215.011d@118_0013 tasya nnybhavad buddhir divase divase npa 01,215.011d@118_0014 satre kriysamrambhe dneu vividheu ca 01,215.011d@118_0015 tasyaiva vartamnasya kad cit klaparyaye 01,215.011d@118_0016 satram hartukmasya savatsaraata kila 01,215.011d@118_0017 tvijo nbhyapadyanta samhartu mahtmana 01,215.011d@118_0018 sa tu rjkarod yatna mahnta sasuhjjana 01,215.011d@118_0019 praiptena sntvena dnena ca mahya 01,215.011d@118_0020 tvijo 'nunaym sa bhyo bhyas tv atandrita 01,215.011d@118_0021 te csya tam abhiprya na cakrur amitaujasa 01,215.011d@118_0022 sa cramasthn rjaris tn uvca runvita 01,215.011d@118_0023 yady aha patito vipr ury na ca sthita 01,215.011d@118_0024 u tyjyo 'smi yumbhir brhmaai ca jugupsita 01,215.011d@118_0025 tan nrhatha kraturaddh vyghtayitum uttamm 01,215.011d@118_0026 asthne v parityga kartu me dvijasattam 01,215.011d@118_0027 prapanna eva vo vipr prasda kartum arhatha 01,215.011d@118_0028 sntvadndibhir vkyais tattvata kryavattay 01,215.011d@118_0029 prasdayitv vakymi yan na krya dvijottam 01,215.011d@118_0030 athavha parityakto bhavadbhir dveakrat 01,215.011d@118_0031 tvijo 'nyn gamiymi yjanrtha tapodhan 01,215.011d@118_0032 etvad uktv vacana virarma sa prthiva 01,215.011d@118_0033 yad na ek rjna yjanrtha paratapa 01,215.011d@118_0034 tatas te yjak kruddhs tam cur npasattamam 01,215.011d@118_0035 tava karmy ajasra vai vartante prthivottama 01,215.011d@118_0036 tato vaya parirnt satata karmavhina 01,215.011d@118_0037 ramd asmt parirntn sa tva nas tyaktum arhasi 01,215.011d@118_0038 buddhimoha samsthya tvarsabhvito 'nagha 01,215.011d@118_0039 gaccha rudrasaka tva sa hi tv yjayiyati 01,215.011d@118_0040 sdhikepa vaca rutv sakruddha vetakir npa 01,215.011d@118_0041 kailsa parvata gatv tapa ugra samsthita 01,215.011d@118_0042 rdhayan mahdeva niyata saitavrata 01,215.011d@118_0043 upavsaparo rj drghaklam atihata 01,215.011d@118_0044 kad cid dvdae kle kad cid api oae 01,215.011d@118_0045 hram akarod rj mlni ca phalni ca 01,215.011d@118_0046 rdhvabhus tv animias tihan sthur ivcala 01,215.011d@118_0047 amsn abhavad rj vetaki susamhita 01,215.011d@118_0048 ta tath npardla tapyamna mahat tapa 01,215.011d@118_0049 akara paray prty daraym sa bhrata 01,215.011d@118_0050 uvca caina bhagavn snigdhagambhray gir 01,215.011d@118_0051 prto 'smi rjardla tapas te paratapa 01,215.011d@118_0052 vara vva bhadra te ya tvam icchasi prthiva 01,215.011d@118_0053 etac chrutv tu vacana rudrasymitatejasa 01,215.011d@118_0054 praipatya mahtmna rjari pratyabhata 01,215.011d@118_0055 yadi me bhagavn prta sarvalokanamaskta 01,215.011d@118_0056 svaya m devadevea yjayasva surevara 01,215.011d@118_0057 etac chrutv tu vacana rj tena prabhitam 01,215.011d@118_0058 uvca bhagavn prta smitaprvam ida vaca 01,215.011d@118_0059 nsmkam etadviaye vartate yjana prati 01,215.011d@118_0060 tvay ca sumahat tapta tapo rjan varrthin 01,215.011d@118_0061 yjayiymi rjas tv samayena paratapa 01,215.011d@118_0062 sam dvdaa rjendra brahmacr samhita 01,215.011d@118_0063 satata tv jyadhrbhir yadi tarpayase 'nalam 01,215.011d@118_0064 kma prrthayase ya tva matta prpsyasi ta npa 01,215.011d@118_0065 evam uktas tu rudrea vetakir manujdhipa 01,215.011d@118_0066 tath cakra tat sarva yathokta lapin 01,215.011d@118_0067 pre tu dvdae vare punar yn mahevaram 01,215.011d@118_0068 dvaiva ca sa rjna akaro lokabhvana 01,215.011d@118_0069 uvca paramaprta vetaki npasattamam 01,215.011d@118_0070 toito 'ha npareha tvayeha svena karma 01,215.011d@118_0071 yjana brhman tu vidhida paratapa 01,215.011d@118_0072 ato 'ha tv svaya ndya yjaymi paratapa 01,215.011d@118_0073 mamas tu kititale mahbhgo dvijottama 01,215.011d@118_0074 durvs iti vikhyta sa hi tv yjayiyati 01,215.011d@118_0075 manniyogn mahtej sabhr sabhriyantu te 01,215.011d@118_0076 etac chrutv tu vacana rudrea samudhtam 01,215.011d@118_0077 svapura punar gamya sabhrn punar rjayat 01,215.011d@118_0078 tata sabhtasabhro bhyo rudram upgamat 01,215.011d@118_0079 sabht mama sabhr sarvopakarani ca 01,215.011d@118_0080 tvatprasdn mahdeva vo me dk bhaved iti 01,215.011d@118_0081 etac chrutv tu vacana tasya rjo mahtmana 01,215.011d@118_0082 durvsasa samhya rudro vacanam abravt 01,215.011d@118_0083 ea rj mahbhga vetakir dvijasattama 01,215.011d@118_0084 ena yjaya viprendra manniyogena bhmipam 01,215.011d@118_0085 bham ity eva vacana rudram ir uvca ha 01,215.011d@118_0086 tata satra samabhavat tasya rjo mahtmana 01,215.011d@118_0087 yathvidhi yathkla yathokta bahudakiam 01,215.011d@118_0088 tasmin parisampte tu rja satre mahtmana 01,215.011d@118_0089 durvsasbhyanujt vipratasthu sma yjak 01,215.011d@118_0090 ye tatra dkit sarve sadasy ca mahaujasa 01,215.011d@118_0091 so 'pi rj mahbhga svapura prviat tad 01,215.011d@118_0092 tato bhagavato vahner vikra samajyata 01,215.011d@118_0093 tejas vipraha ca glni caina samviat 01,215.011d@118_0094 sa lakayitv ctmna tejohna hutana 01,215.011d@118_0095 jagma sadana puya brahmao lokapjitam 01,215.011d@118_0096 tatra brhmaam snam ida vacanam abravt 01,215.011d@118_0097 tejas vipraho 'smi balena ca jagatpate 01,215.011d@118_0098 iccheya tvatprasdena svtmana prakti sthirm 01,215.011d@118_0099 etac chrutv tu vacana bhagavn sarvalokakt 01,215.011d@118_0100 havyavham ida vkyam uvca prahasann iva 01,215.011d@118_0101 tvay dvdaa vari vasor dhrhuta havi 01,215.011d@118_0102 upayukta mahbhga tena tv glnir viat 01,215.011d@118_0103 tejas viprahatvt sahas havyavhana 01,215.011d@118_0104 m gamas tva vyath vahne praktistho bhaviyasi 01,215.011d@118_0105 pur devaniyogena yat tvay bhasmast ktam 01,215.011d@118_0106 laya devaatr sughora khava vanam 01,215.011d@118_0107 tatra sarvi sattvni nivasanti vibhvaso 01,215.011d@118_0108 te tva medas tpta praktistho bhaviyasi 01,215.011d@118_0109 gaccha ghra pradagdhu tva tato mokyasi kilbit 01,215.011d@118_0110 etac chrutv tu vacana paramehimukhc cyutam 01,215.011d@118_0111 uttama javam sthya pradudrva hutana 01,215.011d@118_0112 gamya khava dvam uttama javam sthita 01,215.011d@118_0113 sahas prajvalaty agni kruddho vyusamrita 01,215.011d@118_0114 pradpta khava dv ye sma tatra nivsina 01,215.011d@118_0115 parama yatnam tihan pvakasya prantaye 01,215.011d@118_0116 karais tu karia ghra jalam dya satvar 01,215.011d@118_0117 siicu pvaka kruddh atao 'tha sahasraa 01,215.011d@118_0118 bahurs tath ng irobhir jalavaya 01,215.011d@118_0119 mumucu pvakbhye satvar krodhamrcchit 01,215.011d@118_0120 tathaivnyni sattvni nnpraharaodyamai 01,215.011d@118_0121 vilaya pvaka ghram anayan bharatottama 01,215.011d@118_0122 anena tu prakrea bhyo bhya ca prajvalan 01,215.011d@118_0123 saptaktva praamita khave havyavhana 01,215.011d@118_0124 sa tu nairyam panna sad glnisamanvita 01,215.011d@118_0125 pitmaham upgacchat sakruddho havyavhana 01,215.011d@118_0126 tac ca sarva yathvtta brahmae sanyavedayat 01,215.011d@118_0127 uvca caina bhagavn muhrta sa vicintya tu 01,215.011d@118_0128 upya parido me yath tva dhakyase 'nala 01,215.011d@118_0129 khava dvam adyaiva miato 'sya atakrato 01,215.011d@118_0130 naranryaau yau tau prvadevau vibhvaso 01,215.011d@118_0131 saprptau mnua loka kryrtha hi divaukasm 01,215.011d@118_0132 arjuna vsudeva ca yau tau loko 'bhimanyate 01,215.011d@118_0133 tv etau sahitau vahne khavasya sampata 01,215.011d@118_0134 tau tva ycasva shyye dhrtha khavasya ca 01,215.011d@118_0135 tato dhakyasi ta dva rakita tridaair api 01,215.011d@118_0136 tau tu sattvni sarvi yatnato vrayiyata 01,215.011d@118_0137 devarja ca sahitau tatra me nsti saaya 01,215.011d@118_0138 etac chrutv tu vacana tvarito havyavhana 01,215.011d@118_0139 kaprthv upgamya yam artha tv abhyabhata 01,215.011d@118_0140 ta te kathitavn asmi prvam eva npottama 01,215.012a evam ukte pratyuvca bbhatsur jtavedasam 01,215.012b*2108_01 abravn npardla tatklasada vaca 01,215.012c didhaku khava dvam akmasya atakrato 01,215.013a uttamstri me santi divyni ca bahni ca 01,215.013c yair aha aknuy yoddhum api vajradharn bahn 01,215.014a dhanur me nsti bhagavan bhuvryea samitam 01,215.014c kurvata samare yatna vega yad viaheta me 01,215.015a arai ca me 'rtho bahubhir akayai kipram asyata 01,215.015b*2109_01 upsagau ca me na sta pratiyoddhu puradaram 01,215.015c na hi vohu ratha akta arn mama yathepsitn 01,215.016a av ca divyn iccheya purn vtarahasa 01,215.016c ratha ca meghanirghoa sryapratimatejasam 01,215.017a tath kasya vryea nyudha vidyate samam 01,215.017c yena ngn pic ca nihanyn mdhavo rae 01,215.018a upya karmaa siddhau bhagavan vaktum arhasi 01,215.018c nivrayeya yenendra varama mahvane 01,215.019a pauruea tu yat krya tat kartrau sva pvaka 01,215.019c karani samarthni bhagavan dtum arhasi 01,216.001 vaiapyana uvca 01,216.001a evam uktas tu bhagavn dhmaketur hutana 01,216.001c cintaym sa varua lokapla didkay 01,216.001e dityam udake deva nivasanta jalevaram 01,216.002a sa ca tac cintita jtv daraym sa pvakam 01,216.002c tam abravd dhmaketu pratipjya jalevaram 01,216.002e caturtha lokapln rakitra mahevaram 01,216.002f*2110_01 sa khytamtro varua samyto mahdyuti 01,216.002f*2110_02 athema npardla vahnir vacanam abravt 01,216.003a somena rj yad datta dhanu caiveudh ca te 01,216.003c tat prayacchobhaya ghra ratha ca kapilakaam 01,216.003c*2111_01 tvam asmai savyascine 01,216.003c*2111_02 divyair avai samyukta 01,216.004a krya hi sumahat prtho gvena kariyati 01,216.004c cakrea vsudeva ca tan madarthe pradyatm 01,216.004e dadnty eva varua pvaka pratyabhata 01,216.005a tato 'dbhuta mahvrya yaakrtivivardhanam 01,216.005c sarvaastrair andhya sarvaastrapramthi ca 01,216.005e sarvyudhamahmtra parasenpradharaam 01,216.006a eka atasahasrea samita rravardhanam 01,216.006c citram uccvacair varai obhita lakam avraam 01,216.007a devadnavagandharvai pjita vat sam 01,216.007b*2112_01 tad divya dhanu reha brahma nirmita pur 01,216.007c prdd vai dhanuratna tad akayyau ca maheudh 01,216.008a ratha ca divyvayuja kapipravaraketanam 01,216.008c upeta rjatair avair gndharvair hemamlibhi 01,216.008e purbhrapratkair manovyusamair jave 01,216.009a sarvopakaraair yuktam ajayya devadnavai 01,216.009c bhnumanta mahghoa sarvabhtamanoharam 01,216.010a sasarja yat svatapas bhauvano bhuvanaprabhu 01,216.010c prajpatir anirdeya yasya rpa raver iva 01,216.011a ya sma soma samruhya dnavn ajayat prabhu 01,216.011c nagameghapratka jvalantam iva ca riy 01,216.011d*2113_01 surriyoitsauvararutitakananam 01,216.012a rit ta rathareha akryudhasam ubh 01,216.012c tpany surucir dhvajayair anuttam 01,216.013a tasy tu vnaro divya sihardlalakaa 01,216.013b*2114_01 hanmn nma tejasv kmarp samraja 01,216.013b*2114_02 ndena ca mahraudro bhtakoisamvta 01,216.013b*2115_01 ya pur vyusabhto rakogaavinana 01,216.013c vinardann iva tatrastha sasthito mrdhny aobhata 01,216.014a dhvaje bhtni tatrsan vividhni mahnti ca 01,216.014c ndena ripusainyn ye saj praayati 01,216.015a sa ta nnpatkbhi obhita ratham uttamam 01,216.015c pradakiam upvtya daivatebhya praamya ca 01,216.016a sanaddha kavac khag baddhagodhgulitravn 01,216.016b*2116_01 vior j ghtv tu phalguna paravrah 01,216.016c ruroha ratha prtho vimna sukt yath 01,216.017a tac ca divya dhanureha brahma nirmita pur 01,216.017c gvam upasaghya babhva mudito 'rjuna 01,216.018a hutana namasktya tatas tad api vryavn 01,216.018c jagrha balam sthya jyay ca yuyuje dhanu 01,216.019a maurvy tu yujyamny balin pavena ha 01,216.019c ye 'van kjita tatra te vai vyathita mana 01,216.020a labdhv ratha dhanu caiva tathkayyau maheudh 01,216.020c babhva kalya kaunteya praha shyakarmai 01,216.021a vajranbha tata cakra dadau kya pvaka 01,216.021c gneyam astra dayita sa ca kalyo 'bhavat tad 01,216.022a abravt pvaka cainam etena madhusdana 01,216.022c amnun api rae vijeyasi na saaya 01,216.023a anena tva manuy devnm api chave 01,216.023c rakapicadaityn ngn cdhika sad 01,216.023e bhaviyasi na sadeha pravarrinibarhae 01,216.023f*2117_01 tavaitac cakram astra yan nmata ca sudaranam 01,216.023f*2117_02 tac csminn arpaya vibho daityaghte yath pur 01,216.023f*2118_01 cakrea bhasmast sarva visena tu vryavn 01,216.024a kipta kipta rae caitat tvay mdhava atruu 01,216.024c hatvpratihata sakhye pim eyati te puna 01,216.025a varua ca dadau tasmai gadm aaninisvanm 01,216.025c daityntakara ghor nmn kaumodak hare 01,216.025d@119_0001 tadgner anumodya sakh sakhyu priyakara 01,216.025d@119_0002 uvca prtha vreya pryamo dhanajayam 01,216.025d@119_0003 ajitas tvam ajeya ca jet tvam asi pava 01,216.025d@119_0004 ajita phlgunety uktv ramn dya vryavn 01,216.025d@119_0005 jitam ity eva bbhatsu pratyuvca janrdana 01,216.025d@119_0006 pradakia parikramya karea ratham aspat 01,216.025d@119_0007 pryamo rathe tasminn abhavat kasrathi 01,216.025d@119_0008 pvakya namasktya vavande giva dhanu 01,216.025d@119_0009 ratham sthya bbhatsu cakre 'dhijya mahad dhanu 01,216.025d@119_0010 maurv kasya bhubhy visjad bhadruam 01,216.025d@119_0011 kjant spatat tra sihva mgagddhin 01,216.026a tata pvakam abrt prahau kapavau 01,216.026c ktstrau astrasapannau rathinau dhvajinv api 01,216.027a kalyau svo bhagavan yoddhum api sarvai sursurai 01,216.027c ki punar vajriaikena pannagrthe yuyutsun 01,216.028 arjuna uvca 01,216.028a cakram astra ca vreyo visjan yudhi vryavn 01,216.028c triu lokeu tan nsti yan na jyj janrdana 01,216.029a gva dhanur dya tathkayyau maheudh 01,216.029c aham apy utsahe lokn vijetu yudhi pvaka 01,216.029c*2119_01 sa sursuramnavn 01,216.029c*2119_02 ki punar vajriaika tu 01,216.030a sarvata parivryaina dvena mahat prabho 01,216.030c kma saprajvaldyaiva kalyau sva shyakarmai 01,216.030d*2120_01 yadi khavam eyati pramdt 01,216.030d*2120_02 sagao v parirakitu mahendra 01,216.030d*2120_03 aratitakhaakualn 01,216.030d*2120_04 kadana drakyati devavhinnm 01,216.031 vaiapyana uvca 01,216.031a evam ukta sa bhagavn drherjunena ca 01,216.031c taijasa rpam sthya dva dagdhu pracakrame 01,216.032a sarvata parivrytha saptrcir jvalanas tad 01,216.032c dadha khava kruddho yugntam iva darayan 01,216.033a parighya samvias tad vana bharatarabha 01,216.033c meghastanitanirghoa sarvabhtni nirdahan 01,216.034a dahyatas tasya vibabhau rpa dvasya bhrata 01,216.034c meror iva nagendrasya kcanasya mahdyute 01,217.001 vaiapyana uvca 01,217.001a tau rathbhy naravyghrau dvasyobhayata sthitau 01,217.001c diku sarvsu bhtn cakrte kadana mahat 01,217.001d@120=0000 janamejaya 01,217.001d@120=0003 vaiapyana 01,217.001d@120_0001 kimartha bhagavn agni khava dagdhum icchati 01,217.001d@120_0002 etad icchmy aha rotu vada brhmaasattama 01,217.001d@120_0003 veto nma mahrja sd ikvkuvaaja 01,217.001d@120_0004 yajatas tasya rjas tu satra dvdaavrikam 01,217.001d@120_0005 nirantarjyadhraughair hyamno vibhvasu 01,217.001d@120_0006 tatra pucchavir abht purogea dhihita 01,217.001d@120_0007 nnyasya havir dtu akto 'bhd dhavyavhana 01,217.001d@120_0008 rnta rntatanur nitya tato brahmam gamat 01,217.001d@120_0009 gatv pitmaha deva namasktv ca pvaka 01,217.001d@120_0010 vijpaym sa tad svaarrasya vedanm 01,217.001d@120_0011 brahmovca tad jtv dagdhv khavasatrakam 01,217.001d@120_0012 aroga siddhatej ca bhaviyasi na saaya 01,217.001d@120_0013 uktamtre tad tena brahma paramehin 01,217.001d@120_0014 khava dagdhukma san gatv dagdhu pracakrame 01,217.001d@120_0015 vanaplais tad devai amito vrigamat 01,217.001d@120_0016 saptaktvo vighta ca vahan khavadhakam 01,217.001d@120_0017 tato brahmam agamat punar jpitavn prabhum 01,217.001d@120_0018 tenpi ca samdias tad dhi paravigraha 01,217.001d@120_0019 naranryaau yau tu dvpare kaphalgunau 01,217.001d@120_0020 bhaviyantau mahtmnau khavasya sampata 01,217.001d@120_0021 tau prrthaya mahrau shyya te kariyata 01,217.002a yatra yatra hi dyante prina khavlay 01,217.002c palyantas tatra tatra tau vrau paryadhvatm 01,217.003a chidra hi na prapayanti rathayor uvikramt 01,217.003c viddhv iva dyete rathinau tau rathottamau 01,217.004a khave dahyamne tu bhtny atha sahasraa 01,217.004c utpetur bhairavn ndn vinadanto dio daa 01,217.005a dagdhaikade bahavo niapt ca tathpare 01,217.005c sphuitk vir ca viplut ca vicetasa 01,217.006a samligya sutn anye pitn mts tathpare 01,217.006c tyaktu na eku snehena tathaiva nidhana gat 01,217.007a viktair daranair anye samutpetu sahasraa 01,217.007c tatra tatra vighranta punar agnau prapedire 01,217.008a dagdhapakkicara viceanto mahtale 01,217.008c tatra tatra sma dyante vinayanta arria 01,217.009a jalasthneu sarveu kvthyamneu bhrata 01,217.009c gatasattv sma dyante krmamatsy sahasraa 01,217.010a arrai sapradptai ca dehavanta ivgnaya 01,217.010c adyanta vane tasmin prina prasakaye 01,217.011a ts tathotpatata prtha arai sachidya khaaa 01,217.011c dpyamne tata prsyat prahasan kavartmani 01,217.012a te arcitasarvg vinadanto mahravn 01,217.012c rdhvam utpatya vegena nipetu pvake puna 01,217.013a arair abhyhatn ca dahyat ca vanaukasm 01,217.013c virva ryate ha sma samudrasyeva mathyata 01,217.013d*2121_01 upalabhya samutpetu samutpetur mahdhart 01,217.014a vahne cpi prahasya kham utpetur mahrcia 01,217.014c janaym sur udvega sumahnta divaukasm 01,217.014d*2122_01 tenrci susatapt dev saripurogam 01,217.015a tato jagmur mahtmna sarva eva divaukasa 01,217.015c araa devarjna sahasrka puradaram 01,217.016 dev cu 01,217.016a ki nv ime mnav sarve dahyante kavartman 01,217.016c kaccin na sakaya prpto loknm amarevara 01,217.016d*2123_01 ity kroam akurvas te lok sarve bhaynvit 01,217.017 vaiapyana uvca 01,217.017a tac chrutv vtrah tebhya svayam evnvavekya ca 01,217.017c khavasya vimokrtha prayayau harivhana 01,217.018a mahat meghajlena nnrpea vajrabht 01,217.018c ka samavastrya pravavara surevara 01,217.019a tato 'kamtr visjan dhr atasahasraa 01,217.019c abhyavarat sahasrka pvaka khava prati 01,217.020a asaprpts tu t dhrs tejas jtavedasa 01,217.020c kha eva samauyanta na k cit pvaka gat 01,217.021a tato namucih kruddho bham arcimatas tad 01,217.021c punar evbhyavarat tam ambha pravisjan bahu 01,217.022a arcir dhrbhisabaddha dhmavidyutsamkulam 01,217.022c babhva tad vana ghora stanayitnusaghoavat 01,218.001 vaiapyana uvca 01,218.001a tasybhivarato vri pava pratyavrayat 01,218.001c aravarea bbhatsur uttamstri darayan 01,218.002a arai samantata sarva khava cpi pava 01,218.002c chdaym sa tad varam apakya tato vant 01,218.003a na ca sma ki cic chaknoti bhta nicaritu tata 01,218.003b*2124_01 tad dv vrita toya nrcai savyascin 01,218.003b*2124_02 caryam agaman dev munaya ca divi sthit 01,218.003c sachdyamne khagamair asyat savyascin 01,218.004a takakas tu na tatrst sarparjo mahbala 01,218.004c dahyamne vane tasmin kuruketre 'bhavat tad 01,218.005a avasenas tu tatrst takakasya suto bal 01,218.005c sa yatnam akarot tvra mokrtha havyavhant 01,218.006a na aka vinirgantu kaunteyaarapita 01,218.006c mokaym sa ta mt nigrya bhujagtmaj 01,218.007a tasya prva iro grasta puccham asya nigryate 01,218.007c rdhvam cakrame s tu pannag putragddhin 01,218.008a tasys tkena bhallena pthudhrea pava 01,218.008c ira ciccheda gacchantys tm apayat surevara 01,218.009a ta mumocayiur vajr vtavarea pavam 01,218.009c mohaym sa tatklam avasenas tv amucyata 01,218.010a t ca my tad dv ghor ngena vacita 01,218.010c dvidh tridh ca ciccheda khagatn eva bhrata 01,218.011a apa ta ca sakruddho bbhatsur jihmagminam 01,218.011c pvako vsudeva ca apratiho bhaved iti 01,218.012a tato jiu sahasrka kha vitatyeubhi itai 01,218.012c yodhaym sa sakruddho vacan tm anusmaran 01,218.013a devar api ta dv sarabdham iva phalgunam 01,218.013c svam astram asjad dpta yat tatnkhila nabha 01,218.013d*2125_01 subhadrajavam dpta tad vyu visarja ha 01,218.014a tato vyur mahghoa kobhayan sarvasgarn 01,218.014c viyatstho 'janayan megh jaladhrmuco ''kuln 01,218.014d*2126_01 tato 'animuco ghors taitstanitanisvann 01,218.015a tadvightrtham asjad arjuno 'py astram uttamam 01,218.015c vyavyam evbhimantrya pratipattivirada 01,218.016a tenendranimeghn vryaujas tadvinitam 01,218.016c jaladhr ca t oa jagmur neu ca vidyuta 01,218.017a kaena cbhavad vyoma saprantarajastama 01,218.017c sukhatnilagua praktisthrkamaalam 01,218.018a nipratkraha ca hutabhug vividhkti 01,218.018b*2127_01 sicyamno vasaughais tai prin dehanistai 01,218.018c prajajvltulrcimn svandai praya jagat 01,218.019a kbhy rakita dv ta ca dvam ahakt 01,218.019c samutpetur athka supardy patatria 01,218.020a garu vajrasadai pakatuanakhais tath 01,218.020c prahartukm sapetur kt kapavau 01,218.021a tathaivoragasaght pavasya sampata 01,218.021c utsjanto via ghora nicerur jvalitnan 01,218.021d*2128_01 t crkasadair astrai parapakasamritn 01,218.022a t cakarta arai prtha saron dya khecarn 01,218.022c viva cpatan dpta dehbhvya pvakam 01,218.023a tata sur sagandharv yakarkasapannag 01,218.023c utpetur ndam atulam utsjanto rarthia 01,218.024a ayakaapacakrmabhuuyudyatabhava 01,218.024c kaprthau jighsanta krodhasamrcchitaujasa 01,218.025a tem abhivyharat astravara ca mucatm 01,218.025c pramamthottamgni bbhatsur niitai arai 01,218.026a ka ca sumahtej cakrerinih tad 01,218.026c daityadnavasaghn cakra kadana mahat 01,218.027a athpare arair viddh cakravegerits tad 01,218.027c velm iva samsdya vytihanta mahaujasa 01,218.027d*2129_01 erate rudhiraklinn indragopakasanibh 01,218.028a tata akro 'bhisakruddhas tridan mahevara 01,218.028c pura gajam sthya tv ubhau samabhidravat 01,218.029a aani ghya taras vajram astram avsjat 01,218.029c hatv etv iti prha surn asurasdana 01,218.030a tata samudyat dv devendrea mahanim 01,218.030c jaghu sarvaastri svni svni surs tad 01,218.031a kladaa yamo rj ibik ca dhanevara 01,218.031c pa ca varuas tatra vicakra ca tath iva 01,218.031d*2130_01 skanda akti samdya tasthau merur ivcala 01,218.031d*2131_01 akti khaga yturja samro 'kuam eva ca 01,218.032a oadhr dpyamn ca jaghte 'vinv api 01,218.032c jaghe ca dhanur dht musala ca jayas tath 01,218.033a parvata cpi jagrha kruddhas tva mahbala 01,218.033c aas tu akti jagrha mtyur deva paravadham 01,218.034a praghya parigha ghora vicacrryam api 01,218.034c mitra ca kuraparyanta cakra ghya vyatihata 01,218.035a p bhaga ca sakruddha savit ca vi pate 01,218.035c ttakrmukanistri kaprthv abhidrut 01,218.036a rudr ca vasava caiva maruta ca mahbal 01,218.036c vivedevs tath sdhy dpyamn svatejas 01,218.037a ete cnye ca bahavo devs tau puruottamau 01,218.037c kaprthau jighsanta pratyur vividhyudh 01,218.038a tatrdbhutny adyanta nimittni mahhave 01,218.038c yugntasamarpi bhtotsdya bhrata 01,218.039a tath tu dv sarabdha akra devai sahcyutau 01,218.039c abhtau yudhi durdharau tasthatu sajjakrmukau 01,218.040a gat caiva tn dv devn ekaikaas tata 01,218.040c nyavrayet sakruddhau bair vajropamais tad 01,218.041a asakd bhagnasakalp sur ca bahua kt 01,218.041c bhayd raa parityajya akram evbhiiriyu 01,218.042a dv nivritn devn mdhavenrjunena ca 01,218.042c caryam agamas tatra munayo divi vihit 01,218.043a akra cpi tayor vryam upalabhysakd rae 01,218.043c babhva paramaprto bhya caitv ayodhayat 01,218.044a tato 'mavara sumahad vyasjat pkasana 01,218.044c bhya eva tad vrya jijsu savyascina 01,218.044e tac charair arjuno vara pratijaghne 'tyamaraa 01,218.045a viphala kriyama tat saprekya ca atakratu 01,218.045c bhya savardhaym sa tad vara devar atha 01,218.046a so 'mavara mahvegair iubhi pkasani 01,218.046c vilaya gamaym sa harayan pitara tad 01,218.047a samutpya tu pibhy mandarc chikhara mahat 01,218.047c sadruma vyasjac chakro jighsu punandanam 01,218.048a tato 'rjuno vegavadbhir jvalitgrair ajihmagai 01,218.048c bair vidhvasaym sa gire ga sahasradh 01,218.049a girer viryamasya tasya rpa tad babhau 01,218.049c srkacandragrahasyeva nabhasa praviryata 01,218.050a tenvkpatat dve ailena mahat bham 01,218.050c bhya eva hats tatra prina khavlay 01,219.001 vaiapyana uvca 01,219.001a tath ailaniptena bhit khavlay 01,219.001c dnav rkas ngs tarakvkavanaukasa 01,219.001e dvip prabhinn rdl sih kesarias tath 01,219.002a mg ca mahi caiva ataa pakias tath 01,219.002c samudvign visaspus tathny bhtajtaya 01,219.003a ta dva samudkanta kau cbhyudyatyudhau 01,219.003c utptandaabdena satrsita ivbhavan 01,219.003d*2132_01 te vana prasamkytha dahyamnam anekadh 01,219.003d*2132_02 kam abhyudyatstra ca nda mumucur ulbaam 01,219.003d*2132_03 tena ndena raudrea ndena ca vibhvaso 01,219.003d*2132_04 rarsa gagana ktsnam utptajaladair iva 01,219.003d*2132_05 tata ko mahbhu svatejo bhsvara mahat 01,219.004a svatejobhsvara cakram utsasarja janrdana 01,219.004c tena t jtaya kudr sadnavanicar 01,219.004e niktt ataa sarv nipetur anala kat 01,219.005a adyan rkass tatra kacakravidrit 01,219.005c vasrudhirasapkt sadhyym iva toyad 01,219.006a picn pakio ngn pa cpi sahasraa 01,219.006c nighna carati vreya klavat tatra bhrata 01,219.007a kipta kipta hi tac cakra kasymitraghtina 01,219.007c hatvnekni sattvni pim eti puna puna 01,219.008a tath tu nighnatas tasya sarvasattvni bhrata 01,219.008c babhva rpam atyugra sarvabhttmanas tad 01,219.009a sametn ca devn dnavn ca sarvaa 01,219.009c vijet nbhavat ka cit kapavayor mdhe 01,219.010a tayor balt paritrtu ta dva tu yad sur 01,219.010c naknuva amayitu tadbhvan parmukh 01,219.011a atakratu ca saprekya vimukhn devatgan 01,219.011c babhvvasthita prta praasan kapavau 01,219.012a nivtteu tu deveu vg uvcarri 01,219.012c atakratum abhiprekya mahgambhranisvan 01,219.013a na te sakh sanihitas takaka pannagottama 01,219.013c dhakle khavasya kuruketra gato hy asau 01,219.014a na ca akyau tvay jetu yuddhe 'smin samavasthitau 01,219.014c vsudevrjunau akra nibodheda vaco mama 01,219.015a naranryaau devau tv etau virutau divi 01,219.015c bhavn apy abhijnti yadvryau yatparkramau 01,219.016a naitau akyau durdharau vijetum ajitau yudhi 01,219.016c api sarveu lokeu purv isattamau 01,219.017a pjanyatamv etv api sarvai sursurai 01,219.017c sayakarakogandharvanarakinarapannagai 01,219.018a tasmd ita surai srdha gantum arhasi vsava 01,219.018c dia cpy anupayaitat khavasya vinanam 01,219.019a iti vcam abhirutya tathyam ity amarevara 01,219.019c kopmarau samutsjya sapratasthe diva tad 01,219.020a ta prasthita mahtmna samavekya divaukasa 01,219.020c tvarit sahit rjann anujagmu atakratum 01,219.021a devarja tad ynta saha devair udkya tu 01,219.021c vsudevrjunau vrau sihanda vinedatu 01,219.022a devarje gate rjan prahau kapavau 01,219.022c nirviaka punar dva dhaym satus tad 01,219.023a sa mruta ivbhri nayitvrjuna surn 01,219.023c vyadhamac charasaptai prina khavlayn 01,219.024a na ca sma ki cic chaknoti bhta nicaritu tata 01,219.024c sachidyamnam iubhir asyat savyascin 01,219.025a nakas tatra bhtni mahnty api rae 'rjunam 01,219.025c nirkitum amogheu kariyanti kuto raam 01,219.026a atenaika ca vivydha ata caikena patri 01,219.026c vyasavas te 'patann agnau skt klahat iva 01,219.027a na clabhanta te arma rodhasu viameu ca 01,219.027c pitdevanivseu satpa cpy ajyata 01,219.028a bhtasaghasahasr ca dn cakrur mahsvanam 01,219.028c ruruvur vra caiva tathaiva mgapakia 01,219.028e tena abdena vitresur gagodadhicar jha 01,219.028f*2133_01 apsu na vyacara caiva tathnye mgapakia 01,219.028f*2134_01 vidydharaga caiva ye ca tatra vanaukasa 01,219.029a na hy arjuna mahbhu npi ka mahbalam 01,219.029c nirkitu vai aknoti ka cid yoddhu kuta puna 01,219.030a ekyanagat ye 'pi nipatanty atra ke cana 01,219.030c rkasn dnavn ng jaghne cakrea tn hari 01,219.031a te vibhinnairodeh cakravegd gatsava 01,219.031c petur sye mahky dptasya vasuretasa 01,219.032a sa msarudhiraughai ca medaughai ca samrita 01,219.032c upary kago vahnir vidhma samadyata 01,219.033a dptko dptajihva ca dptavyttamahnana 01,219.033c dptordhvakea pigka piban prabht vasm 01,219.034a t sa krjunakt sudh prpya hutana 01,219.034c babhva muditas tpta par nirvtim gata 01,219.035a athsura maya nma takakasya niveant 01,219.035c vipradravanta sahas dadara madhusdana 01,219.036a tam agni prrthaym sa didhakur vtasrathi 01,219.036c dehavn vai ja bhtv nada ca jalado yath 01,219.036d*2135_01 jtv ta dnavendr maya vai ilpin varam 01,219.036e jighsur vsudeva ca cakram udyamya vihita 01,219.036f*2136_01 jihvay lelihno 'gnir maya dagdhu tam anvagt 01,219.037a sa cakram udyata dv didhaku ca hutanam 01,219.037c abhidhvrjunety eva maya cukroa bhrata 01,219.038a tasya bhtasvana rutv m bhair iti dhanajaya 01,219.038c pratyuvca maya prtho jvayann iva bhrata 01,219.038d*2137_01 ta na bhetavyam ity ha maya prtho daypara 01,219.039a ta prthenbhaye datte namucer bhrtara mayam 01,219.039c na hantum aicchad drha pvako na dadha ca 01,219.039d*2138=00 vaiapyana uvca 01,219.039d*2138_01 tad vana pvako dhmn dinni daa paca ca 01,219.039d*2138_02 dadha kaprthbhy rakita pkasant 01,219.040a tasmin vane dahyamne a agnir na dadha ca 01,219.040c avasena maya cpi catura rgakn iti 01,220.001 janamejaya uvca 01,220.001a kimartha rgakn agnir na dadha tathgate 01,220.001c tasmin vane dahyamne brahmann etad vadu me 01,220.002a adhe hy avasenasya dnavasya mayasya ca 01,220.002c kraa krtita brahma rgakn na krtitam 01,220.003a tad etad adbhuta brahma rgnm avinanam 01,220.003c krtayasvgnisamarde katha te na vinit 01,220.004 vaiapyana uvca 01,220.004a yadartha rgakn agnir na dadha tathgate 01,220.004b*2139_01 tasmin vane dahyamne sarvabhtabhayakara 01,220.004c tat te sarva yathvtta kathayiymi bhrata 01,220.005a dharmajn mukhyatamas tapasv saitavrata 01,220.005c sn mahari rutavn mandapla iti ruta 01,220.006a sa mrgam sthito rjann m rdhvaretasm 01,220.006c svdhyyavn dharmaratas tapasv vijitendriya 01,220.007a sa gatv tapasa pra deham utsjya bhrata 01,220.007c jagma pitlokya na lebhe tatra tat phalam 01,220.008a sa lokn aphaln dv tapas nirjitn api 01,220.008c papraccha dharmarjasya sampasthn divaukasa 01,220.009a kimartham vt lok mamaite tapasrjit 01,220.009c ki may na kta tatra yasyeda karmaa phalam 01,220.010a tatrha tat kariymi yadartham idam vtam 01,220.010b*2140_01 pnomi saphall loks tat karma brta mciram 01,220.010c phalam etasya tapasa kathayadhva divaukasa 01,220.011 dev cu 01,220.011a ino mnav brahma jyante yena tac chu 01,220.011c kriybhir brahmacaryea prajay ca na saaya 01,220.012a tad apkriyate sarva yajena tapas sutai 01,220.012c tapasv yajakc csi na tu te vidyate praj 01,220.013a ta ime prasavasyrthe tava lok samvt 01,220.013c prajyasva tato lokn upabhoktsi vatn 01,220.014a punnmno narakt putras trtti pitara mune 01,220.014c tasmd apatyasatne yatasva dvijasattama 01,220.015 vaiapyana uvca 01,220.015a tac chrutv mandaplas tu te vkya divaukasm 01,220.015c kva nu ghram apatya syd bahula cety acintayat 01,220.016a sa cintayann abhyagacchad bahulaprasavn khagn 01,220.016c rgik rgako bhtv jarit samupeyivn 01,220.017a tasy putrn ajanayac caturo brahmavdina 01,220.017c tn apsya sa tatraiva jagma lapit prati 01,220.017e bln sutn aagatn mtr saha munir vane 01,220.018a tasmin gate mahbhge lapit prati bhrata 01,220.018c apatyasnehasavign jarit bahv acintayat 01,220.019a tena tyaktn asatyjyn n aagatn vane 01,220.019c njahat putrakn rt jarit khave npa 01,220.019e babhra caitn sajtn svavtty snehaviklav 01,220.020a tato 'gni khava dagdhum ynta davn i 01,220.020c mandapla caras tasmin vane lapitay saha 01,220.021a ta sakalpa viditvsya jtv putr ca blakn 01,220.021b*2141_01 maharir mandaplo 'sau vadht stotu pracakrame 01,220.021c so 'bhituva viprarir brhmao jtavedasam 01,220.021e putrn paridadad bhto lokapla mahaujasam 01,220.022 mandapla uvca 01,220.022a tvam agne sarvadevn mukha tvam asi havyav 01,220.022c tvam anta sarvabhtn gha carasi pvaka 01,220.023a tvm ekam hu kavayas tvm hus trividha puna 01,220.023c tvm aadh kalpayitv yajavham akalpayan 01,220.024a tvay sam ida viva vadanti paramaraya 01,220.024c tvad te hi jagat ktsna sadyo na syd dhutana 01,220.025a tubhya ktv namo vipr svakarmavijit gatim 01,220.025c gacchanti saha patnbhi sutair api ca vatm 01,220.026a tvm agne jaladn hu khe viaktn savidyuta 01,220.026c dahanti sarvabhtni tvatto nikramya hyan 01,220.027a jtavedas tavaiveya vivasir mahdyute 01,220.027c tavaiva karma vihita bhta sarva carcaram 01,220.028a tvaypo vihit prva tvayi sarvam ida jagat 01,220.028c tvayi havya ca kavya ca yathvat sapratihitam 01,220.029a agne tvam eva jvalanas tva dht tva bhaspati 01,220.029c tvam avinau yamau mitra somas tvam asi cnila 01,220.029d*2142_01 brahm bhavn samuttasthau sthitihetur janrdana 01,220.029d*2142_02 pralaye caiva klgn rudrarp vibhvasu 01,220.029d*2142_03 jaryuvta garbha psi deva jagatpate 01,220.029d*2142_04 tvam tm jagata stutyo devadeva namo 'stu te 01,220.029d*2143_01 mama putr ca pautr ca patn raka hutana 01,220.029d*2143_02 gha ketra pan raka raka m sarva sarvad 01,220.030 vaiapyana uvca 01,220.030a eva stutas tatas tena mandaplena pvaka 01,220.030c tutoa tasya npate muner amitatejasa 01,220.030e uvca caina prttm kim ia karavi te 01,220.031a tam abravn mandapla prjalir havyavhanam 01,220.031c pradahan khava dva mama putrn visarjaya 01,220.031d*2144_01 bhry raka gha raka pau me raka sarvad 01,220.031d*2144_02 patantu hetaya sarve svanyad asmat tavbhibho 01,220.031d*2144_03 sarvatra sarvadsmka ivo bhava hutana 01,220.032a tatheti tat pratirutya bhagavn havyavhana 01,220.032c khave tena klena prajajvla didhakay 01,221.001 vaiapyana uvca 01,221.001a tata prajvalite ukre rgaks te sudukhit 01,221.001c vyathit paramodvign ndhijagmu paryaam 01,221.002a nimya putrakn bln mt te tapasvin 01,221.002c jarit dukhasatapt vilalpa narevara 01,221.003a ayam agnir dahan kakam ita yti bhaa 01,221.003c jagat sadpayan bhmo mama dukhavivardhana 01,221.004a ime ca m karayanti iavo mandacetasa 01,221.004c abarh caraair hn prve na paryaam 01,221.004e trsaya cyam yti lelihno mahruhn 01,221.005a aaktimattvc ca sut na akt sarae mama 01,221.005c dya ca na aktsmi putrn saritum anyata 01,221.006a na ca tyaktum aha akt hdaya dyatva me 01,221.006b*2145_01 katha pradptj jvaland vimucyeran sut mama 01,221.006b*2145_02 mandabhgy saputrha ki kariymi ocat 01,221.006c ka nu jahym aha putra kam dya vrajmy aham 01,221.007a ki nu me syt kta ktv manyadhva putrak katham 01,221.007c cintayn vimoka vo ndhigacchmi ki cana 01,221.007e chdayitv ca vo gtrai kariye maraa saha 01,221.008a jaritrau kula hda jyehatvena pratihitam 01,221.008c sriskva prajyeta pit kulavardhana 01,221.009a stambamitras tapa kuryd droo brahmavid uttama 01,221.009c ity evam uktv prayayau pit vo nirgha pur 01,221.009d*2146_01 sahaiva caritu blair na aknomi tapovane 01,221.010a kam updya akyeta gantu kasypad uttam 01,221.010c ki nu ktv kta krya bhaved iti ca vihval 01,221.011a npayat svadhiy moka svasutn tadnalt 01,221.011c eva bruvant rgs te pratycur atha mtaram 01,221.012a sneham utsjya mtas tva pata yatra na havyav 01,221.012c asmsu hi vinaeu bhavitra suts tava 01,221.012e tvayi mtar vinay na na syt kulasatati 01,221.013a anvavekyaitad ubhaya kama syd yat kulasya na 01,221.013c tad vai kartu para klo mtar ea bhavet tava 01,221.014a m vai kulavinya sneha kr suteu na 01,221.014c na hda karma mogha syl lokakmasya na pitu 01,221.015 jaritovca 01,221.015a idam khor bila bhmau vkasysya sampata 01,221.015c tad viadhva tvarit vahner atra na vo bhayam 01,221.016a tato 'ha psun chidram apidhsymi putrak 01,221.016c eva pratikta manye jvalata kavartmana 01,221.017a tata eymy atte 'gnau vihartu psusacayam 01,221.017c rocatm ea vopyo vimokya hutant 01,221.018 rgak cu 01,221.018a abarhn msabhtn na kravydkhur vinayet 01,221.018c payamn bhayam ida na akymo nievitum 01,221.019a katham agnir na no dahyt katham khur na bhakayet 01,221.019c katha na syt pit mogha katha mt dhriyeta na 01,221.020a bila khor vina syd agner kacrim 01,221.020c anvavekyaitad ubhaya reyn dho na bhakaam 01,221.021a garhita maraa na syd khun khdat bile 01,221.021c id ia parityga arrasya hutant 01,221.021d*2147_01 agnidhe tu niyata brahmaloke dhruv gati 01,222.001 jaritovca 01,222.001a asmd biln nipatita yena khu jahra tam 01,222.001c kudra ghtv pdbhy bhaya na bhavit tata 01,222.002 rgak cu 01,222.002a na hta ta vaya vidma yenenkhu katha cana 01,222.002c anye 'pi bhavitro 'tra tebhyo 'pi bhayam eva na 01,222.003a saayo hy agnir gacched da vyor nivartanam 01,222.003c mtyur no bilavsibhyo bhaven mtar asaayam 01,222.004a nisaayt saayito mtyur mtar viiyate 01,222.004c cara khe tva yathnyya putrn vetsyasi obhann 01,222.005 jaritovca 01,222.005a aha vai yenam yntam adrka bilam antikt 01,222.005c sacaranta samdya jahrkhu bild bal 01,222.006a ta patantam aha yena tvarit phato 'nvagm 01,222.006c io 'sya prayujn harato maka bilt 01,222.006d*2148_01 namo 'stu te yenarja rakit rjavat tvay 01,222.007a yo no dveram dya yenarja pradhvasi 01,222.007c bhava tva divam sthya niramitro hiramaya 01,222.008a yad sa bhakitas tena kudhitena patatri 01,222.008c tadha tam anujpya pratyupy ghn prati 01,222.009a praviadhva bila putr virabdh nsti vo bhayam 01,222.009c yenena mama payanty hta khur na saaya 01,222.010 rgak cu 01,222.010a na vidma vai vaya mtar htam khum ita pur 01,222.010c avijya na akymo bilam viatu vayam 01,222.011 jaritovca 01,222.011a aha hi ta prajnmi hta yenena makam 01,222.011c ata eva bhaya nsti kriyat vacana mama 01,222.012 rgak cu 01,222.012a na tva mithyopacrea mokayeth bhaya mahat 01,222.012c samkuleu jneu na buddhiktam eva tat 01,222.013a na copaktam asmbhir na csmn vettha ye vayam 01,222.013c pyamn bharasy asmn k sat ke vaya tava 01,222.014a taru daranysi samarth bhartur eae 01,222.014c anugaccha svabhartra putrn psyasi obhann 01,222.015a vayam apy agnim viya lokn prpsymahe ubhn 01,222.015c athsmn na dahed agnir ys tva punar eva na 01,222.015d*2149_01 samgama ca bhavit tva vai oka ca m kth 01,222.016 vaiapyana uvca 01,222.016a evam ukt tata rg putrn utsjya khave 01,222.016c jagma tvarit dea kemam agner anrayam 01,222.017a tatas tkrcir abhygj jvalito havyavhana 01,222.017c yatra rg babhvus te mandaplasya putrak 01,222.018a te rg jvalana dv jvalita svena tejas 01,222.018b*2150_01 vyathit karu vca rvaym sur antikt 01,222.018c jaritris tato vca rvaym sa pvakam 01,223.001 jaritrir uvca 01,223.001a purata kcchraklasya dhm jgarti prua 01,223.001c sa kcchrakla saprpya vyath naivaiti karhi cit 01,223.001d*2151_01 katha nma pitsmka dukhpann vaatvite (sic) 01,223.002a yas tu kcchram asaprpta vicet nvabudhyate 01,223.002c sa kcchrakle vyathito na prajnti ki cana 01,223.003 sriskva uvca 01,223.003a dhras tvam asi medhv prakcchram ida ca na 01,223.003c ra prjo bahn hi bhavaty eko na saaya 01,223.004 stambamitra uvca 01,223.004a jyehas trt bhavati vai jyeho mucati kcchrata 01,223.004c jyeha cen na prajnti kanyn ki kariyati 01,223.005 droa uvca 01,223.005a hirayarets tvarito jvalann yti na kayam 01,223.005c saptajihvo 'nala kmo lelihnopasarpati 01,223.006 vaiapyana uvca 01,223.006a evam ukto bhrtbhis tu jaritrir vibhvasum 01,223.006c tuva prjalir bhtv yath tac chu prthiva 01,223.007 jaritrir uvca 01,223.007a tmsi vyo pavana arram uta vrudhm 01,223.007c yonir pa ca te ukra yonis tvam asi cmbhasa 01,223.008a rdhva cdha ca gacchanti visarpanti ca prvata 01,223.008c arcias te mahvrya ramaya savitur yath 01,223.009 sriskva uvca 01,223.009a mt prapann pitara na vidma; pak ca no na prajtbjaketo 01,223.009c na nas trt vidyate 'gne tvad anyas; tasmd dhi na parirakaikavra 01,223.010a yad agne te iva rpa ye ca te sapta hetaya 01,223.010c tena na parirakdya ita araaiia 01,223.011a tvam evaikas tapase jtavedo; nnyas tapt vidyate gou deva 01,223.011c n asmn blakn playasva; paresmn praihi vai havyavha 01,223.012 stambamitra uvca 01,223.012a sarvam agne tvam evaikas tvayi sarvam ida jagat 01,223.012c tva dhrayasi bhtni bhuvana tva bibhari ca 01,223.013a tvam agnir havyavhas tva tvam eva parama havi 01,223.013c manias tv yajante bahudh caikadhaiva ca 01,223.014a sv loks trn imn havyavha; prpte kle pacasi puna samiddha 01,223.014c sarvasysya bhuvanasya prastis; tvam evgne bhavasi puna pratih 01,223.015a tvam anna prin bhuktam antarbhto jagatpate 01,223.015c nitya pravddha pacasi tvayi sarva pratihitam 01,223.016 droa uvca 01,223.016a sryo bhtv ramibhir jtavedo; bhmer ambho bhmijtn ras ca 01,223.016c vivn dya punar utsargakle; sv vy bhvayasha ukra 01,223.017a tvatta et puna ukra vrudho haritacchad 01,223.017c jyante pukariya ca samudra ca mahodadhi 01,223.018a ida vai sadma tigmo varuasya paryaam 01,223.018c ivas trt bhavsmka msmn adya vinaya 01,223.019a pigka lohitagrva kavartman hutana 01,223.019c parea praihi mucsmn sgarasya ghn iva 01,223.020 vaiapyana uvca 01,223.020a evam ukto jtaved droenkliakarma 01,223.020c droam ha pratttm mandaplapratijay 01,223.021a ir droas tvam asi vai brahmaitad vyhta tvay 01,223.021c psita te kariymi na ca te vidyate bhayam 01,223.022a mandaplena yya hi mama prva nivedit 01,223.022c varjaye putrakn mahya dahan dvam iti sma ha 01,223.023a yac ca tad vacana tasya tvay yac ceha bhitam 01,223.023c ubhaya me garyas tad brhi ki karavi te 01,223.023e bha prto 'smi bhadra te brahman stotrea te vibho 01,223.024 droa uvca 01,223.024*2152_01 tvadbhaktn sarvadevea jtavedo mahya 01,223.024a ime mrjrak ukra nityam udvejayanti na 01,223.024c etn kuruva darsu havyavha sabndhavn 01,223.025 vaiapyana uvca 01,223.025a tath tat ktavn vahnir abhyanujya rgakn 01,223.025c dadha khava caiva samiddho janamejaya 01,224.001 vaiapyana uvca 01,224.001a mandaplo 'pi kauravya cintayna suts tad 01,224.001c uktavn apy atu naiva sa sma na tapyate 01,224.002a sa tapyamna putrrthe lapitm idam abravt 01,224.002c katha nv aakt plavane lapite mama putrak 01,224.003a vardhamne hutavahe vte ghra pravyati 01,224.003c asamarth vimokya bhaviyanti mamtmaj 01,224.004a katha nv aakt trya mt te tapasvin 01,224.004c bhaviyaty asukhvi putratram apayat 01,224.005a katha nu sarae 'aktn patane ca mamtmajn 01,224.005c satapyamn abhito vamnbhidhvat 01,224.006a jaritri katha putra sriskva katha ca me 01,224.006c stambamitra katha droa katha s ca tapasvin 01,224.007a llapyamna tam i mandapla tath vane 01,224.007c lapit pratyuvceda ssyam iva bhrata 01,224.008a na te sutev aveksti tn n uktavn asi 01,224.008c tejasvino vryavanto na te jvaland bhayam 01,224.009a tathgnau te partt ca tvay hi mama sanidhau 01,224.009c pratiruta tath ceti jvalanena mahtman 01,224.010a lokaplo 'nt vca na tu vakt katha cana 01,224.010c samarths te ca vaktro na te tev asti mnasam 01,224.011a tm eva tu mammitr cintayan paritapyase 01,224.011c dhruva mayi na te sneho yath tasy purbhavat 01,224.012a na hi pakavat nyyya nisnehena suhjjane 01,224.012c pyamna upadrau aktentm katha cana 01,224.013a gaccha tva jaritm eva yadartha paritapyase 01,224.013c cariymy aham apy ek yath kpurue tath 01,224.014 mandapla uvca 01,224.014a nham eva care loke yath tvam abhimanyase 01,224.014c apatyahetor vicare tac ca kcchragata mama 01,224.015a bhta hitv bhaviye 'rthe yo 'valambeta mandadh 01,224.015c avamanyeta ta loko yathecchasi tath kuru 01,224.016a ea hi jvalamno 'gnir lelihno mahruhn 01,224.016c dveya hi hdi satpa janayaty aiva mama 01,224.017 vaiapyana uvca 01,224.017a tasmd ded atikrnte jvalane jarit tata 01,224.017c jagma putrakn eva tvarit putragddhin 01,224.018a s tn kualina sarvn nirmukt jtavedasa 01,224.018c roryam kpa sutn davat vane 01,224.019a araddheyatama te darana s puna puna 01,224.019c ekaikaa ca tn putrn kroamnnvapadyata 01,224.019d*2153_01 jarit tu parivajya putrasnehd acumbata 01,224.020a tato 'bhyagacchat sahas mandaplo 'pi bhrata 01,224.020c atha te sarva evaina nbhyanandanta vai sut 01,224.020d*2154_01 gurutvn mandaplasya tapasa ca vieata 01,224.020d*2154_02 abhivdaymahe sarve jtapak prasdata 01,224.020d*2154_03 evam uktavat te pratinandya mahtap 01,224.020d*2154_04 parivajya ca tn putrn mrdhny upghrya blakn 01,224.020d*2154_05 putraspart tu y prtis tm avpa sa gautama 01,224.020d*2155_01 gurutvn mandaplasya iti pdntika gat 01,224.021a llapyamnam ekaika jarit ca puna puna 01,224.021c nocus te vacana ki cit tam i sdhv asdhu v 01,224.022 mandapla uvca 01,224.022a jyeha sutas te katama katamas tadanantara 01,224.022c madhyama katama putra kaniha katama ca te 01,224.023a eva bruvanta dukhrta ki m na pratibhase 01,224.023c ktavn asmi havye naiva ntim ito labhe 01,224.023d*2156_01 evam uktv tu t patn mandaplas tathspat 01,224.024 jaritovca 01,224.024a ki te jyehe sute krya kim anantarajena v 01,224.024c ki ca te madhyame krya ki kanihe tapasvini 01,224.025a yas tva m sarvao hnm utsjysi gata pur 01,224.025c tm eva lapit gaccha taru cruhsinm 01,224.026 mandapla uvca 01,224.026a na str vidyate ki cid anyatra puruntart 01,224.026c spatnakam te loke bhavitavya hi tat tath 01,224.026d*2157_01 vairgnidpana caiva bham udvegakri ca 01,224.026d*2158_01 str sad hi spatnya bhavitavya hi tat tath 01,224.027a suvratpi hi kaly sarvalokaparirut 01,224.027c arundhat paryaakad vasiham isattamam 01,224.028a viuddhabhvam atyanta sad priyahite ratam 01,224.028c saptarimadhyaga vram avamene ca ta munim 01,224.029a apadhynena s tena dhmruasamaprabh 01,224.029c lakylaky nbhirp nimittam iva lakyate 01,224.030a apatyaheto saprpta tath tvam api mm iha 01,224.030c iam evagate hitv s tathaiva ca vartase 01,224.031a naiva bhryeti vivsa krya pus katha cana 01,224.031c na hi kryam anudhyti bhry putravat sat 01,224.032 vaiapyana uvca 01,224.032a tatas te sarva evaina putr samyag upsire 01,224.032c sa ca tn tmajn rjann vsayitum rabhat 01,225.001 mandapla uvca 01,225.001a yumka parirakrtha vijapto jvalano may 01,225.001c agnin ca tathety eva prvam eva pratirutam 01,225.002a agner vacanam jya mtur dharmajat ca va 01,225.002c yumka ca para vrya nha prvam ihgata 01,225.003a na satpo hi va krya putrak maraa prati 01,225.003c n veda huto 'pi brahma tad vidita ca va 01,225.004 vaiapyana uvca 01,225.004a evam vsya putrn sa bhry cdya bhrata 01,225.004c mandaplas tato ded anya dea jagma ha 01,225.005a bhagavn api tigmu samiddha khava vanam 01,225.005c dadha saha kbhy janaya jagato 'bhayam 01,225.006a vasmedovah kulys tatra ptv ca pvaka 01,225.006c agacchat param tpti daraym sa crjunam 01,225.007a tato 'ntarikd bhagavn avatrya surevara 01,225.007c marudgaavta prtha mdhava cbravd idam 01,225.008a kta yuvbhy karmedam amarair api dukaram 01,225.008c varn vta tuo 'smi durlabhn apy amnun 01,225.009a prthas tu varaym sa akrd astri sarvaa 01,225.009b*2159=00 arjuna uvca 01,225.009b*2159=03 devarja uvca 01,225.009b*2159_01 astra pupata deva vomi vadat vara 01,225.009b*2159_02 divyny astri cnyni dadasva harivhana 01,225.009b*2159_03 aindrdn ghyat prtha astri vidhiprvakam 01,225.009b*2159_04 astra pupata divya tryambakas te pradsyati 01,225.009c grahtu tac ca akro 'sya tad kla cakra ha 01,225.010a yad prasanno bhagavn mahdevo bhaviyati 01,225.010c tubhya tad pradsymi pavstri sarvaa 01,225.011a aham eva ca ta kla vetsymi kurunandana 01,225.011c tapas mahat cpi dsymi tava tny aham 01,225.012a gneyni ca sarvi vyavyni tathaiva ca 01,225.012c madyni ca sarvi grahyasi dhanajaya 01,225.013a vsudevo 'pi jagrha prti prthena vatm 01,225.013c dadau ca tasmai devendras ta vara prtims tad 01,225.014a dattv tbhy vara prta saha devair marutpati 01,225.014c hutanam anujpya jagma tridiva puna 01,225.015a pvaka cpi ta dva dagdhv samgapakiam 01,225.015c ahni paca caika ca virarma sutarpita 01,225.016a jagdhv msni ptv ca medsi rudhiri ca 01,225.016c yukta paramay prty tv uvca vi pate 01,225.017a yuvbhy purugrybhy tarpito 'smi yathsukham 01,225.017c anujnmi v vrau carata yatra vchitam 01,225.017d*2160_01 gva ca dhanur divyam akayyau ca maheudh 01,225.017d*2160_02 kapidhvajo ratha cya tava dattau mahratha 01,225.017d*2160_03 anena dhanu caiva rathennena bhrata 01,225.017d*2160_04 vijeyasi rae atrn sasursuramnun 01,225.018a eva tau samanujtau pvakena mahtman 01,225.018c arjuno vsudeva ca dnava ca mayas tath 01,225.019a parikramya tata sarve trayo 'pi bharatarabha 01,225.019c ramaye nadkle sahit samupvian 01,225.019d*2161_01 tato 'bravn maya prtha vsudevasya sanidhau 01,225.019d*2161_02 prjali lakay vc pjayitv puna puna 01,225.019d@121=0000 janamejaya uvca 01,225.019d@121=0005 vaiapyana uvca 01,225.019d@121_0001 dadha bhagavn vahni kimartha khava ca tat 01,225.019d@121_0002 kasya v vipriya kurvan kasya v priyakmyay 01,225.019d@121_0003 na hy alpe krae vahnir nirbandha kartum arhati 01,225.019d@121_0004 dahana prati viprendra khavasyeti me mati 01,225.019d@121_0005 u me bhvito rjan sarvam eva yathtatham 01,225.019d@121_0006 yannimitta dadhgni khava pthivpate 01,225.019d@121_0007 babhva rj rjendra vetaketur iti ruta 01,225.019d@121_0008 ikvkm atiratho yajv vipuladakia 01,225.019d@121_0009 jagrha dk sa npas tad varasahasrakm 01,225.019d@121_0010 tvigbhi sahito dhmn ayajaj janamejaya 01,225.019d@121_0011 tasya satre tad tasmin samgacchan maharaya 01,225.019d@121_0012 vedavedgavidvso brhma ca sahasraa 01,225.019d@121_0013 tatas tu tvijas tasya dhmavykulalocan 01,225.019d@121_0014 klena mahat khinns tatyajus te nardhipam 01,225.019d@121_0015 tata prasdaym sa tvija sa mahpati 01,225.019d@121_0016 cakur vikalat prpt na prasdu ca tasya te 01,225.019d@121_0017 tatas tem anumate vighnitas tu nardhipa 01,225.019d@121_0018 satra sampaym sa tvigbhir aparai saha 01,225.019d@121_0019 satrea mahat cpi yayau svargam abhiuta 01,225.019d@121_0020 tvigbhi sahita sarvai sasadasyai samanvita 01,225.019d@121_0021 satre papau havyavha sahasra parivatsarn 01,225.019d@121_0022 sa tena havi vahni par tptim agacchata 01,225.019d@121_0023 na caicchad agnir dtu havir anyasya kasya cit 01,225.019d@121_0024 aruci cviat tasya tato 'gt sa pitmaham 01,225.019d@121_0025 sa pitmaham sdya etadartha nyavedayat 01,225.019d@121_0026 bhagavan param tpti kt vai vetaketun 01,225.019d@121_0027 aruci cviat tvr t na aknomy apohitum 01,225.019d@121_0028 tam abravt tad vahni sarvabhtapitmaha 01,225.019d@121_0029 aruci nayiye te samaya pratipadyase 01,225.019d@121_0030 bravtu tam uvctha brahma havyavhana 01,225.019d@121_0031 abravt ta tato brahm khava tva daher yadi 01,225.019d@121_0032 tatra hy aneke ripava sur nivasanty uta 01,225.019d@121_0033 matprasdd ruci samyak tava vahne bhaviyati 01,225.019d@121_0034 kla ca ka cit kamat tatas tad dhakyate bhavn 01,225.019d@121_0035 mnuye 'pi ca sabhtau naranryav 01,225.019d@121_0036 tbhy tva sahito dva dhakyase havyavhana 01,225.019d@121_0037 evam astv iti ta vahnir brahma pratyabhata 01,225.019d@121_0038 sabhtau tau viditv tu naranryav 01,225.019d@121_0039 tadasya mahato rjas tac ca vkya svayabhuva 01,225.019d@121_0040 anusmtya jagmtha dva dagdhu ca havyav 01,225.019d@121_0041 etat te kathita rjan yathaitad abhavat pur 01,225.019d@121_0042 dahand yatra mukto 'sau mayo ngo 'tha rgak