Narayaniya (Mahabharata 12.321-339)
Input by Peter Schreiner

Plain text version


This file is based on the package NARAYANIYA.ZIP accompanying
the following book:

Reinhold Gruenendahl ; Angelika Malinar ; Thomas Oberlies ; Peter
Schreiner: Narayaniya-Studien. Herausgegeben von Peter Schreiner.
Wiesbaden: Harrassowitz, 1997.
(Purana Research Publications Tuebingen ; 5)



THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm






<12321.1/1> yudhiṣṭhira uvāca: gṛhastho brahmacārī vā !vānaprastho 'tha bhikṣukaḥ !
<12321.1/2> ya icchet siddhim āsthātuṃ !devatāṃ kāṃ yajeta saḥ !!12321.1!
<12321.2/1> kuto hy asya dhruvaḥ svargaḥ !kuto niḥśreyasaṃ param !
<12321.2/2> vidhinā kena juhuyād !daivaṃ pitryaṃ tathaiva ca !!12321.2!
<12321.3/1> muktaś ca kāṃ gatiṃ gacchen !mokṣaś caiva kimātmakaḥ !
<12321.3/2> svargataś caiva kiṃ kuryād !yena na cyavate divaḥ !!12321.3!
<12321.4/1> devatānāṃ ca ko devaḥ !pitṝṇāṃ ca tathā pitā !
<12321.4/2> tasmāt parataraṃ yac ca !tan me brūhi pitāmaha !!12321.4!
<12321.5/1> bhīṣma uvāca: gūḍhaṃ māṃ praśnavit praśnaṃ !pṛcchase tvam ihānagha !
<12321.5/2> na hy eṣa tarkayā śakyo !vaktuṃ varṣaśatair api !!12321.5!
<12321.6/1> ṛte devaprasādād vā !rājañ jñānāgamena vā !
<12321.6/2> gahanaṃ hy etad ākhyānaṃ !vyākhyātavyaṃ tavārihan !!12321.6!
<12321.7/1> atrāpy udāharantīmam !itihāsaṃ purātanam !
<12321.7/2> nāradasya ca saṃvādam !ṛṣer nārāyaṇasya ca !!12321.7!
<12321.8/1> nārāyaṇo hi viśvātmā !caturmūrtiḥ sanātanaḥ !
<12321.8/2> dharmātmajaḥ saṃbabhūva !pitaivaṃ me 'bhyabhāṣata !!12321.8!
<12321.9/1> kṛte yuge mahārāja !purā svāyaṃbhuve 'ntare !
<12321.9/2> naro nārāyaṇaś caiva !hariḥ kṛṣṇas tathaiva ca !!12321.9!
<12321.10/1> tebhyo nārāyaṇanarau !tapas tepatur avyayau !
<12321.10/2> badary-āśramam āsādya !śakaṭe kanakāmaye !!12321.10!
<12321.11/1> aṣṭacakraṃ hi tad yānaṃ !bhūtayuktaṃ manoramam !
<12321.11/2> tatrādyau lokanāthau tau !kṛśau dhamanisaṃtatau !!12321.11!
<12321.12/1> tapasā tejasā caiva !durnirīkṣau surair api !
<12321.12/2> yasya prasādaṃ kurvāte !sa devau draṣṭum arhati !!12321.12!
<12321.13/1> nūnaṃ tayor anumate !hṛdi hṛcchayacoditaḥ !
<12321.13/2> mahāmeror gireḥ śṛṅgāt !pracyuto gandhamādanam !!12321.13!
<12321.14/1> nāradaḥ sumahadbhūtaṃ !lokān sarvān acīcarat !
<12321.14/2> taṃ deśam agamad rājan !badary-āśramam āśugaḥ_1 !!12321.14!
<12321.15/1> tayor āhnikavelāyāṃ !tasya kautūhalaṃ tv abhūt !
<12321.15/2> idaṃ tadāspadaṃ kṛtsnaṃ !yasmiṃl lokāḥ pratiṣṭhitāḥ !!12321.15!
<12321.16/1> sadevāsuragandharvāḥ !sarṣikiṃnaralelihāḥ !
<12321.16/2> ekā mūrtir iyaṃ pūrvaṃ !jātā bhūyaś caturvidhā !!12321.16!
<12321.17/1> dharmasya kulasaṃtāno !mahān ebhir vivardhitaḥ !
<12321.17/2> aho hy anugṛhīto 'dya !dharma ebhiḥ surair iha !
<12321.17/3> naranārāyaṇābhyāṃ ca !kṛṣṇena hariṇā tathā !!12321.17!
<12321.18/1> tatra kṛṣṇo hariś caiva !kasmiṃścit kāraṇāntare !
<12321.18/2> sthitau dharmottarau hy etau !tathā tapasi dhiṣṭhitau !!12321.18!
<12321.19/1> etau hi paramaṃ dhāma !kānayor āhnikakriyā !
<12321.19/2> pitarau sarvabhūtānāṃ !daivataṃ ca yaśasvinau !
<12321.19/3> kāṃ devatāṃ nu yajataḥ !pitṝn vā kān mahāmatī !!12321.19!
<12321.20/1> iti saṃcintya manasā !bhaktyā nārāyaṇasya ha !
<12321.20/2> sahasā prādur abhavat !samīpe devayos tadā !!12321.20!
<12321.21/1> kṛte daive ca pitrye ca !tatas tābhyāṃ nirīkṣitaḥ !
<12321.21/2> pūjitaś caiva vidhinā !yathāproktena śāstrataḥ !!12321.21!
<12321.22/1> taṃ dṛṣṭvā mahad āścaryam !apūrvaṃ vidhivistaram !
<12321.22/2> upopaviṣṭaḥ suprīto !nārado bhagavān ṛṣiḥ !!12321.22!
<12321.23/1> nārāyaṇaṃ saṃnirīkṣya !prasannenāntarātmanā !
<12321.23/2> namas kṛtvā mahādevam !idaṃ vacanam abravīt !!12321.23!
<12321.24/1> vedeṣu sapurāṇeṣu !sāṅgopāṅgeṣu gīyase !
<12321.24/2> tvam ajaḥ śāśvato dhātā !mato 'mṛtam anuttamam !
<12321.24/3> pratiṣṭhitaṃ bhūtabhavyaṃ !tvayi sarvam idaṃ jagat !!12321.24!
<12321.25/1> catvāro hy āśramā deva !sarve gārhasthyamūlakāḥ !
<12321.25/2> yajante tvām aharahar !nānāmūrtisamāsthitam !!12321.25!
<12321.26/1> pitā mātā ca sarvasya !jagataḥ śāśvato guruḥ !
<12321.26/2> kaṃ tv adya yajase devaṃ !pitaraṃ kaṃ na vidmahe !!12321.26!
<12321.27/001> [X T G1-3.6 M1.5-7 ins.:: kam arcasi mahābhāga !tan me brūhīha pṛcchataḥ !12321.26800! X]
<12321.27/1> śrībhagavān uvāca: avācyam etad vaktavyam !ātmaguhyaṃ sanātanam !
<12321.27/2> tava bhaktimato brahman !vakṣyāmi tu yathātatham !!12321.27!
<12321.28/1> yat tat sūkṣmam avijñeyam !avyaktam acalaṃ dhruvam !
<12321.28/2> indriyair indriyārthaiś ca !sarvabhūtaiś ca varjitam !!12321.28!
<12321.29/1> sa hy antarātmā bhūtānāṃ !kṣetrajñaś ceti kathyate !
<12321.29/2> triguṇavyatirikto 'sau !puruṣaś ceti kalpitaḥ !
<12321.29/3> tasmād avyaktam utpannaṃ !triguṇaṃ dvijasattama !!12321.29!
<12321.30/1> avyaktā vyaktabhāvasthā !yā sā prakṛtir avyayā !
<12321.30/2> tāṃ yonim āvayor viddhi !yo 'sau sadasadātmakaḥ !
<12321.30/3> āvābhyāṃ pūjyate 'sau hi !daive pitrye ca kalpite !!12321.30!
<12321.31/1> nāsti tasmāt paro 'nyo hi !pitā devo 'tha vā dvijaḥ !
<12321.31/2> ātmā hi nau sa vijñeyas !tatas taṃ pūjayāvahe !!12321.31!
<12321.32/1> tenaiṣā prathitā brahman !maryādā lokabhāvinī !
<12321.32/2> daivaṃ pitryaṃ ca kartavyam !iti tasyānuśāsanam !!12321.32!
<12321.33/1> brahmā sthāṇur manur dakṣo !bhṛgur dharmas tapo damaḥ !
<12321.33/2> marīcir aṅgirāatriś ca !pulastyaḥ pulahaḥ kratuḥ !!12321.33!
<12321.34/1> vasiṣṭhaḥ parameṣṭhī ca !vivasvān soma eva ca !
<12321.34/2> kardamaś cāpi yaḥ proktaḥ !krodho vikrīta eva ca !!12321.34!
<12321.35/1> ekaviṃśatir utpannās !te prajāpatayaḥ smṛtāḥ !
<12321.35/2> tasya devasya maryādāṃ !pūjayanti sanātanīm !!12321.35!
<12321.36/1> daivaṃ pitryaṃ ca satataṃ !tasya vijñāya tattvataḥ !
<12321.36/2> ātmaprāptāni ca tato !jānanti dvijasattamāḥ !!12321.36!
<12321.37/1> svargasthā api ye kecit !taṃ namasyanti dehinaḥ !
<12321.37/2> te tatprasādād gacchanti !tenādiṣṭaphalāṃ gatim !!12321.37!
<12321.38/1> ye hīnāḥ saptadaśabhir !guṇaiḥ karmabhir eva ca !
<12321.38/2> kalāḥ pañcadaśa tyaktvā !te muktā iti niścayaḥ !!12321.38!
<12321.39/1> muktānāṃ tu gatir brahman !kṣetrajña iti kalpitaḥ !
<12321.39/2> sa hi sarvagataś caiva !nirguṇaś caiva kathyate !!12321.39!
<12321.40/1> dṛśyate jñānayogena !āvāṃ ca prasṛtau tataḥ !
<12321.40/2> evaṃ jñātvā tam ātmānaṃ !pūjayāvaḥ sanātanam !!12321.40!
<12321.41/1> taṃ vedāś cāśramāś caiva !nānātanusamāsthitāḥ !
<12321.41/2> bhaktyā saṃpūjayanty ādyaṃ !gatiṃ caiṣāṃ dadāti saḥ !!12321.41!
<12321.42/1> ye tu tadbhāvitā loke !ekāntitvaṃ samāsthitāḥ !
<12321.42/2> etad abhyadhikaṃ teṣāṃ !yat te taṃ praviśanty uta !!12321.42!
<12321.43/1> iti guhyasamuddeśas !tava nārada kīrtitaḥ !
<12321.43/2> bhaktyā premṇā ca viprarṣe !asmadbhaktyā ca te śrutaḥ !!12321.43!
<12322.1/1> bhīṣma uvāca: sa evam ukto dvipadāṃ variṣṭho !
<12322.1/2> nārāyaṇenottamapuruṣeṇa !
<12322.1/3> jagāda vākyaṃ dvipadāṃ variṣṭhaṃ !
<12322.1/4> nārāyaṇaṃ lokahitādhivāsam !!12322.1!
<12322.2/1> yadartham ātmaprabhaveha janma !
<12322.2/2> tavottamaṃ dharmagṛhe caturdhā !
<12322.2/3> tat sādhyatāṃ lokahitārtham adya !
<12322.2/4> gacchāmi draṣṭuṃ prakṛtiṃ tavādyām !!12322.2!
<12322.3/1> vedāḥ svadhītā mama lokanātha !
<12322.3/2> taptaṃ tapo nānṛtam uktapūrvam !
<12322.3/3> pūjāṃ gurūṇāṃ satataṃ karomi !
<12322.3/4> parasya guhyaṃ na ca bhinnapūrvam !!12322.3!
<12322.4/1> guptāni catvāri yathāgamaṃ me !
<12322.4/2> śatrau ca mitre ca samo 'smi nityam !
<12322.4/3> taṃ cādidevaṃ satataṃ prapanna !
<12322.4/4> ekāntabhāvena vṛṇomy ajasram !
<12322.4/5> ebhir viśeṣaiḥ pariśuddhasattvaḥ !
<12322.4/6> kasmān na paśyeyam anantam īśam !!12322.4!
<12322.5/1> tat pārameṣṭhyasya vaco niśamya !
<12322.5/2> nārāyaṇaḥ sātvatadharmagoptā !
<12322.5/201> [X M5 ins.:: tasmād anujñāṃ mama dehi deva !
<12322.5/202> X taṃ vai dṛṣṭvā kṛtakṛtyo bhavāmi !12322.25801! X]
<12322.5/3> gaccheti taṃ nāradam uktavān sa !
<12322.5/4> saṃpūjayitvātmavidhikriyābhiḥ !!12322.5!
<12322.6/1> tato visṛṣṭaḥ parameṣṭhiputraḥ !
<12322.6/2> so 'bhyarcayitvā tam ṛṣiṃ purāṇam !
<12322.6/3> kham utpapātottamavegayuktas !
<12322.6/4> tato 'dhimerau sahasā nililye !!12322.6!
<12322.7/1> tatrāvatasthe ca munir muhūrtam !
<12322.7/2> ekāntam āsādya gireḥ sa śṛṅge !
<12322.7/3> ālokayann uttarapaścimena !
<12322.7/4> dadarśa cātyadbhutarūpayuktam !!12322.7!
<12322.8/1> kṣīrodadher uttarato hi dvīpaḥ !
<12322.8/2> śvetaḥ sa nāmnā prathito viśālaḥ !
<12322.8/3> meroḥ sahasraiḥ sa hi yojanānāṃ !
<12322.8/4> dvātriṃśatordhvaṃ kavibhir niruktaḥ !!12322.8!
<12322.9/1> atīndriyāś cānaśanāś ca tatra !
<12322.9/2> niṣpandahīnāḥ susugandhinaś ca !
<12322.9/3> śvetāḥ pumāṃso gatasarvapāpāś !
<12322.9/4> cakṣurmuṣaḥ pāpakṛtāṃ narāṇām !!12322.9!
<12322.10/1> vajrāsthikāyāḥ samamānonmānā !
<12322.10/2> divyānvayarūpāḥ śubhasāropetāḥ !
<12322.10/3> chattrākṛtiśīrṣā meghaughaninādāḥ !
<12322.10/4> satpuṣkaracatuṣkā rājīvaśatapādāḥ !!12322.10!
<12322.11/1> ṣaṣṭyā dantair yuktāḥ śuklair !aṣṭābhir daṃṣṭrābhir ye !
<12322.11/2> jihvābhir ye viṣvagvaktraṃ !lelihyante sūryaprakhyam !!12322.11!
<12322.12/1> bhaktyā devaṃ viśvotpannaṃ !yasmāt sarve lokāḥ sūtāḥ !
<12322.12/2> vedā dharmā munayaḥ śāntā !devāḥ sarve tasya visargāḥ !!12322.12!
<12322.13/1> yudhiṣṭhira uvāca: atīndriyā nirāhārā !aniṣpandāḥ sugandhinaḥ !
<12322.13/2> kathaṃ te puruṣā jātāḥ !kā teṣāṃ gatir uttamā !!12322.13!
<12322.14/1> ye vimuktā bhavantīha !narā bharatasattama !
<12322.14/2> teṣāṃ lakṣaṇam etad dhi !yac chvetadvīpavāsinām !!12322.14!
<12322.15/1> tasmān me saṃśayaṃ chindhi !paraṃ kautūhalaṃ hi me !
<12322.15/2> tvaṃ hi sarvakathārāmas !tvāṃ caivopāśritā vayam !!12322.15!
<12322.16/1> bhīṣma uvāca: vistīrṇaiṣā kathā rājañ !śrutā me pitṛsaṃnidhau !
<12322.16/2> saiṣā tava hi vaktavyā !kathāsāro hi sa smṛtaḥ !!12322.16!
<12322.17/001> [X T G1-3.6 M6 Kumbh..ed. ins.:: śaṃtanoḥ kathayām āsa !nārado munisattamaḥ !
<12322.17/002> X rājñā pṛṣṭaḥ purā prāha !tatrāhaṃ śrutavān purā !12322.16802! X]
<12322.17/1> rājoparicaro nāma !babhūvādhipatir bhuvaḥ !
<12322.17/2> ākhaṇḍalasakhaḥ khyāto !bhakto nārāyaṇaṃ harim !!12322.17!
<12322.18/1> dhārmiko nityabhaktaś ca !pitṝn nityam atandritaḥ !
<12322.18/2> sāmrājyaṃ tena saṃprāptaṃ !nārāyaṇavarāt purā !!12322.18!
<12322.19/1> sātvataṃ vidhim āsthāya !prāksūryamukhaniḥsṛtam !
<12322.19/2> pūjayām āsa deveśaṃ !taccheṣeṇa pitāmahān !!12322.19!
<12322.20/1> pitṛśeṣeṇa viprāṃś ca !saṃvibhajyāśritāṃś ca saḥ !
<12322.20/2> śeṣānnabhuk satyaparaḥ !sarvabhūteṣv ahiṃsakaḥ !
<12322.20/3> sarvabhāvena bhaktaḥ sa !devadevaṃ janārdanam !!12322.20!
<12322.21/001> [X K6 Bo.6-9 Da3..a4 Dn1.ṇ4 Ds D2.3.5.8 T G1-3.6 M1.5-7 editions ins.:: anādimadhyanidhanaṃ !lokakartāram avyayam !12322.20803! X]
<12322.21/1> tasya nārāyaṇe bhaktiṃ !vahato 'mitrakarśana !
<12322.21/2> ekaśayyāsanaṃ śakro !dattavān devarāṭ svayam !!12322.21!
<12322.22/1> ātmā rājyaṃ dhanaṃ caiva !kalatraṃ vāhanāni ca !
<12322.22/2> etad bhagavate sarvam !iti tat prekṣitaṃ sadā !!12322.22!
<12322.23/1> kāmyanaimittikājasraṃ !yajñiyāḥ paramakriyāḥ !
<12322.23/2> sarvāḥ sātvatam āsthāya !vidhiṃ cakre samāhitaḥ !!12322.23!
<12322.24/1> pañcarātravido mukhyās !tasya gehe mahātmanaḥ !
<12322.24/2> prāyaṇaṃ bhagavatproktaṃ !bhuñjate cāgrabhojanam !!12322.24!
<12322.25/1> tasya praśāsato rājyaṃ !dharmeṇāmitraghātinaḥ !
<12322.25/2> nānṛtā vāk samabhavan !mano duṣṭaṃ na cābhavat !
<12322.25/3> na ca kāyena kṛtavān !sa pāpaṃ param aṇv api !!12322.25!
<12322.26/1> ye hi te munayaḥ khyātāḥ !sapta citraśikhaṇḍinaḥ !
<12322.26/2> tair ekamatibhir bhūtvā !yat proktaṃ śāstram uttamam !!12322.26!
<12322.27/001> [X K6.7 Bo.6-9 Da3..a4 Dn1.ṇ4 Ds D2.3.4.5.8.9 M1.5-7 Ca editions ins.:: vedaiś caturbhiḥ samitaṃ !kṛtaṃ merau mahāgirau !
<12322.27/002> X āsyaiḥ saptabhir udgīrṇaṃ !lokadharmam anuttamam !12322.26804! X]
<12322.27/1> marīcir atryaṅgirasau !pulastyaḥ pulahaḥ kratuḥ !
<12322.27/2> vasiṣṭhaś ca mahātejā !ete citraśikhaṇḍinaḥ !!12322.27!
<12322.28/1> sapta prakṛtayo hy etās !tathā svāyaṃbhuvo 'ṣṭamaḥ !
<12322.28/2> etābhir dhāryate lokas !tābhyaḥ śāstraṃ viniḥsṛtam !!12322.28!
<12322.29/1> ekāgramanaso dāntā !munayaḥ saṃyame ratāḥ !
<12322.29/101> [X K6 Bo.6-9 Da3..a4 Dn1.ṇ4 Ds D2.3.5.8 editions ins.:: bhūtabhavyabhaviṣyajñāḥ !satyadharmaparāyaṇāḥ !12322.28805! X]
<12322.29/2> idaṃ śreya idaṃ brahma !idaṃ hitam anuttamam !
<12322.29/3> lokān saṃcintya manasā !tataḥ śāstraṃ pracakrire !!12322.29!
<12322.30/1> tatra dharmārthakāmā hi !mokṣaḥ paścāc ca kīrtitaḥ !
<12322.30/2> maryādā vividhāś caiva !divi bhūmau ca saṃsthitāḥ !!12322.30!
<12322.31/1> ārādhya tapasā devaṃ !hariṃ nārāyaṇaṃ prabhum !
<12322.31/2> divyaṃ varṣasahasraṃ vai !sarve te ṛṣibhiḥ saha !!12322.31!
<12322.32/1> nārāyaṇānuśāstā hi !tadā devī sarasvatī !
<12322.32/2> viveśa tān ṛṣīn sarvāṃl !lokānāṃ hitakāmyayā !!12322.32!
<12322.33/1> tataḥ pravartitā samyak !tapovidbhir dvijātibhiḥ !
<12322.33/2> śabde cārthe ca hetau ca !eṣā prathamasargajā !!12322.33!
<12322.34/1> ādāv eva hi tac chāstram !oṃkārasvarabhūṣitam !
<12322.34/2> ṛṣibhir bhāvitaṃ tatra !yatra kāruṇiko hy asau !!12322.34!
<12322.35/1> tataḥ prasanno bhagavān !anirdiṣṭaśarīragaḥ_1 !
<12322.35/2> ṛṣīn uvāca tān sarvān !adṛśyaḥ puruṣottamaḥ !!12322.35!
<12322.36/1> kṛtaṃ śatasahasraṃ hi !ślokānām idam uttamam !
<12322.36/2> lokatantrasya kṛtsnasya !yasmād dharmaḥ pravartate !!12322.36!
<12322.37/1> pravṛttau ca nivṛttau ca !yonir etad bhaviṣyati !
<12322.37/2> ṛgyajuḥsāmabhir juṣṭam !atharvāṅgirasais tathā !!12322.37!
<12322.38/1> tathāpramāṇaṃ hi mayā !kṛto brahmā prasādajaḥ !
<12322.38/2> rudraś ca krodhajo viprā !yūyaṃ prakṛtayas tathā !!12322.38!
<12322.39/1> sūryācandramasau vāyur !bhūmir āpo 'gnir eva ca !
<12322.39/2> sarve ca nakṣatragaṇā !yac ca bhūtābhiśabditam !!12322.39!
<12322.40/1> adhikāreṣu vartante !yathāsvam brahmavādinaḥ !
<12322.40/2> sarve pramāṇaṃ hi yathā !tathaitac chāstram uttamam !!12322.40!
<12322.41/1> bhaviṣyati pramāṇaṃ vai !etan madanuśāsanam !
<12322.41/2> asmāt pravakṣyate dharmān !manuḥ svāyaṃbhuvaḥ svayam !!12322.41!
<12322.42/1> uśanā bṛhaspatiś caiva !yadotpannau bhaviṣyataḥ !
<12322.42/2> tadā pravakṣyataḥ śāstraṃ !yuṣmanmatibhir uddhṛtam !!12322.42!
<12322.43/1> svāyaṃbhuveṣu dharmeṣu !śāstre cośanasā kṛte !
<12322.43/2> bṛhaspatimate_1 caiva !lokeṣu pravicārite !!12322.43!
<12322.44/1> yuṣmatkṛtam idaṃ śāstraṃ !prajāpālo vasus tataḥ !
<12322.44/2> bṛhaspatisakāśād vai !prāpsyate dvijasattamāḥ !!12322.44!
<12322.45/1> sa hi madbhāvito rājā !madbhaktaś ca bhaviṣyati !
<12322.45/2> tena śāstreṇa lokeṣu !kriyāḥ sarvāḥ kariṣyati !!12322.45!
<12322.46/1> etad dhi sarvaśāstrāṇāṃ !śāstram uttamasaṃjñitam !
<12322.46/2> etad arthyaṃ ca dharmyaṃ ca !yaśasyaṃ caitad uttamam !!12322.46!
<12322.47/1> asya pravartanāc caiva !prajāvanto bhaviṣyatha !
<12322.47/2> sa ca rājā śriyā yukto !bhaviṣyati mahān vasuḥ !!12322.47!
<12322.48/1> saṃsthite tu nṛpe_2 tasmiñ !śāstram etat sanātanam !
<12322.48/2> antar dhāsyati tat satyam !etad vaḥ kathitaṃ mayā !!12322.48!
<12322.49/1> etāvad uktvā vacanam !adṛśyaḥ puruṣottamaḥ !
<12322.49/2> visṛjya tān ṛṣīn sarvān !kāmapi prasthito diśam !!12322.49!
<12322.50/1> tatas te lokapitaraḥ !sarvalokārthacintakāḥ !
<12322.50/2> prāvartayanta tac chāstraṃ !dharmayoniṃ sanātanam !!12322.50!
<12322.51/1> utpanne āṅgirase caiva !yuge prathamakalpite !
<12322.51/2> sāṅgopaniṣadaṃ śāstraṃ !sthāpayitvā bṛhaspatau !!12322.51!
<12322.52/1> jagmur yathepsitaṃ deśaṃ !tapase kṛtaniścayāḥ !
<12322.52/2> dhāraṇāt sarvalokānāṃ !sarvadharmapravartakāḥ !!12322.52!
<12323.1/1> bhīṣma uvāca: tato 'tīte mahākalpe !utpanne 'ṅgirasaḥ sute !
<12323.1/2> babhūvur nirvṛtā devā !jāte devapurohite !!12323.1!
<12323.2/1> bṛhad brahma mahac ceti !śabdāḥ paryāyavācakāḥ !
<12323.2/2> ebhiḥ samanvito rājan !guṇair vidvān bṛhaspatiḥ !!12323.2!
<12323.3/1> tasya śiṣyo babhūvāgryo !rājoparicaro vasuḥ !
<12323.3/2> adhītavāṃs tadā śāstraṃ !samyak citraśikhaṇḍijam !!12323.3!
<12323.4/1> sa rājā bhāvitaḥ pūrvaṃ !daivena vidhinā vasuḥ !
<12323.4/2> pālayām āsa pṛthivīṃ !divam ākhaṇḍalo yathā !!12323.4!
<12323.5/1> tasya yajño mahān āsīd !aśvamedho mahātmanaḥ !
<12323.5/2> bṛhaspatir upādhyāyas !tatra hotā babhūva ha !!12323.5!
<12323.6/1> prajāpatisutāś cātra !sadasyās tv abhavaṃs trayaḥ !
<12323.6/2> ekataś ca dvitaś caiva !tritaś caiva maharṣayaḥ !!12323.6!
<12323.7/1> dhanuṣākṣo 'tha raibhyaś ca !arvāvasuparāvasū !
<12323.7/2> ṛṣir medhātithiś caiva !tāṇḍyaś caiva mahān ṛṣiḥ !!12323.7!
<12323.8/1> ṛṣiḥ śaktir mahābhāgas !tathā vedaśirāś ca yaḥ !
<12323.8/2> kapilaś ca ṛṣiśreṣṭhaḥ !śālihotrapitāmahaḥ !!12323.8!
<12323.9/1> ādyaḥ kaṭhas taittiriś ca !vaiśaṃpāyanapūrvajaḥ !
<12323.9/2> kaṇvo 'tha devahotraś ca !ete ṣoḍaśa kīrtitāḥ !
<12323.9/3> saṃbhṛtāḥ sarvasaṃbhārās !tasmin rājan mahākratau !!12323.9!
<12323.10/1> na tatra paśughāto 'bhūt !sa rājaivaṃ sthito 'bhavat !
<12323.10/2> ahiṃsraḥ śucir akṣudro !nirāśīḥ karmasaṃstutaḥ !
<12323.10/3> āraṇyakapadodgītā !bhāgās tatropakalpitāḥ !!12323.10!
<12323.11/1> prītas tato 'sya bhagavān !devadevaḥ purātanaḥ !
<12323.11/2> sākṣāt taṃ darśayām āsa !so 'dṛśyo 'nyena kenacit !!12323.11!
<12323.12/1> svayaṃ bhāgam upāghrāya !puroḍāśaṃ gṛhītavān !
<12323.12/2> adṛśyena hṛto bhāgo !devena harimedhasā !!12323.12!
<12323.13/1> bṛhaspatis tataḥ kruddhaḥ !sruvam udyamya vegitaḥ !
<12323.13/2> ākāśaṃ ghnan sruvaḥ pātai !roṣād aśrūṇy avartayat !!12323.13!
<12323.14/1> uvāca coparicaraṃ !mayā bhāgo 'yam udyataḥ !
<12323.14/2> grāhyaḥ svayaṃ hi devena !matpratyakṣaṃ na saṃśayaḥ !!12323.14!
<12323.15/1> udyatā yajñabhāgā hi !sākṣāt prāptāḥ surair iha !
<12323.15/2> kimartham iha na prāpto !darśanaṃ sa harir vibhuḥ !!12323.15!
<12323.16/1> tataḥ sa taṃ samuddhūtaṃ !bhūmipālo mahān vasuḥ !
<12323.16/2> prasādayām āsa muniṃ !sadasyās te ca sarvaśaḥ !!12323.16!
<12323.17/001> [X T G1-3.6 Kumbh..ed. ins.:: uparicaravasur uvāca: hutaṃ tvayāvadānīha !puroḍāśasya yāvatī !
<12323.17/002> X gṛhītā devadevena !matpratyakṣaṃ na saṃśayaḥ !
<12323.17/003> X ity evam ukto vasunā !saroṣaś cābravīd guruḥ !
<12323.17/004> X na yajeyam ahaṃ cātra !paribhūtas tvayānagha !
<12323.17/005> X tvayā paśur vāritaś ca !kṛtaḥ piṣṭamayaḥ paśuḥ !
<12323.17/006> X tvaṃ devaṃ paśyase nityaṃ !na paśyeyam ahaṃ katham !
<12323.17/007> X vasur uvāca: paśuhiṃsā vāritā ca !yajurvedādimantrataḥ !
<12323.17/008> X ahaṃ na vāraye hiṃsāṃ !drakṣyāmy ekāntiko harim !
<12323.17/009> X tasmāt kopo na kartavyo !bhavatā guruṇā mayi !
<12323.17/01> X bhīṣma uvāca: vasum evaṃ bruvāṇaṃ tu !kruddha eva bṛhaspatiḥ !
<12323.17/011> X uvāca ṛtvijaś caiva !kiṃ naḥ karmeti vārayan !
<12323.17/012> X athaikato dvitaś caiva !tritaś caiva maharṣayaḥ !12323.16806! X]
<12323.17/1> ūcuś cainam asaṃbhrāntā !na roṣaṃ kartum arhasi !
<12323.17/101> [X T G1.3.6 Kumbh..ed. ins.:: śṛṇu tvaṃ vacanaṃ putra !asmābhiḥ samudāhṛtam !12323.17807! X]
<12323.17/2> naiṣa dharmaḥ kṛtayuge !yas tvaṃ roṣam acīkṛthāḥ !!12323.17!
<12323.18/1> aroṣaṇo hy asau devo !yasya bhāgo 'yam udyataḥ !
<12323.18/2> na sa śakyas tvayā draṣṭum !asmābhir vā bṛhaspate !
<12323.18/3> yasya prasādaṃ kurute !sa vai taṃ draṣṭum arhati !!12323.18!
<12323.19/001> [X For the ref., Bo.8 Dn1.ṇ4 Ds D2.3.8 Cal. Bom..ed. subst. the line:: ekatadvitatritāś cocus !tataś citraśikhaṇḍinaḥ !12323.18808! X]
<12323.19/1> ekatadvitatritā ūcuḥ: vayaṃ hi brahmaṇaḥ putrā !mānasāḥ parikīrtitāḥ !
<12323.19/2> gatā niḥśreyasārthaṃ hi !kadācid diśam uttarām !!12323.19!
<12323.20/1> taptvā varṣasahasrāṇi !catvāri tapa uttamam !
<12323.20/2> ekapādasthitāḥ samyak !kāṣṭhabhūtāḥ samāhitāḥ !!12323.20!
<12323.21/1> meror uttarabhāge tu !kṣīrodasyānukūlataḥ !
<12323.21/2> sa deśo yatra nas taptaṃ !tapaḥ paramadāruṇam !
<12323.21/3> kathaṃ paśyemahi vayaṃ !devaṃ nārāyaṇaṃ tv iti !!12323.21!
<12323.22/001> [X K6 B6-9 Da3..a4 Ds D5 ins. after 21, Dn1.ṇ4 D2.3.8 after the first occurrence of 21ef:: vareṇyaṃ varadaṃ taṃ vai !devadevaṃ sanātanam !12323.21809! X]
<12323.22/1> tato vratasyāvabhṛthe !vāg uvācāśarīriṇī !
<12323.22/101> [X K6 Bo.6-9 Da3..a4 Dn1.ṇ4 Ds D2.3.5.8 editions ins.:: snigdhagambhīrayā vācā !praharṣaṇakarī vibho !12323.22810! X]
<12323.22/2> sutaptaṃ vas tapo viprāḥ !prasannenāntarātmanā !!12323.22!
<12323.23/1> yūyaṃ jijñāsavo bhaktāḥ !kathaṃ drakṣyatha taṃ prabhum !
<12323.23/2> kṣīrodadher uttarataḥ !śvetadvīpo mahāprabhaḥ !!12323.23!
<12323.24/1> tatra nārāyaṇaparā !mānavāś candravarcasaḥ !
<12323.24/2> ekāntabhāvopagatās !te bhaktāḥ puruṣottamam !!12323.24!
<12323.25/1> te sahasrārciṣaṃ devaṃ !praviśanti sanātanam !
<12323.25/2> atīndriyā nirāhārā !aniṣpandāḥ sugandhinaḥ !!12323.25!
<12323.26/1> ekāntinas te puruṣāḥ !śvetadvīpanivāsinaḥ !
<12323.26/2> gacchadhvaṃ tatra munayas !tatrātmā me prakāśitaḥ !!12323.26!
<12323.27/1> atha śrutvā vayaṃ sarve !vācaṃ tām aśarīriṇīm !
<12323.27/2> yathākhyātena mārgeṇa !taṃ deśaṃ pratipedire !!12323.27!
<12323.28/1> prāpya śvetaṃ mahādvīpaṃ !taccittās taddidṛkṣavaḥ !
<12323.28/101> [X T G1.3.6 M1.5-7 Kumbh..ed. ins. after 28ab, G2 after 27a:: sahasābhihatāḥ sarve !tejasā tasya mohitāḥ !12323.28811! X]
<12323.28/2> tato no dṛṣṭiviṣayas !tadā pratihato 'bhavat !!12323.28!
<12323.29/1> na ca paśyāma puruṣaṃ !tattejohṛtadarśanāḥ !
<12323.29/2> tato naḥ prādur abhavad !vijñānaṃ devayogajam !!12323.29!
<12323.30/1> na kilātaptatapasā !śakyate draṣṭum añjasā !
<12323.30/2> tataḥ punar varṣaśataṃ !taptvā tātkālikaṃ mahat !!12323.30!
<12323.31/1> vratāvasāne suśubhān !narān dadṛśire vayam !
<12323.31/2> śvetāṃś candrapratīkāśān !sarvalakṣaṇalakṣitān !!12323.31!
<12323.32/1> nityāñjalikṛtān brahma !japataḥ prāgudaṅmukhān !
<12323.32/2> mānaso nāma sa japo !japyate tair mahātmabhiḥ !
<12323.32/3> tenaikāgramanastvena !prīto bhavati vai hariḥ !!12323.32!
<12323.33/1> yā bhaven muniśārdūla !bhāḥ sūryasya yugakṣaye !
<12323.33/2> ekaikasya prabhā tādṛk !sābhavan mānavasya ha !!12323.33!
<12323.34/1> tejonivāsaḥ sa dvīpa !iti vai menire vayam !
<12323.34/2> na tatrābhyadhikaḥ kaścit !sarve te samatejasaḥ_1 !!12323.34!
<12323.35/1> atha sūryasahasrasya !prabhāṃ yugapadutthitām !
<12323.35/2> sahasā dṛṣṭavantaḥ sma !punar eva bṛhaspate !!12323.35!
<12323.36/1> sahitāś cābhyadhāvanta !tatas te mānavā drutam !
<12323.36/2> kṛtāñjalipuṭāḥ hṛṣṭā !nama ity eva vādinaḥ !!12323.36!
<12323.37/1> tato 'bhivadatāṃ teṣām !aśrauṣma vipulaṃ dhvanim !
<12323.37/2> baliḥ kilopahriyate !tasya devasya tair naraiḥ !!12323.37!
<12323.38/1> vayaṃ tu tejasā tasya !sahasā hṛtacetasaḥ !
<12323.38/2> na kiṃcid api paśyāmo !hatadṛṣṭibalendriyāḥ !!12323.38!
<12323.39/1> ekas tu śabdo 'virataḥ !śruto 'smābhir udīritaḥ !
<12323.39/101> [X K7 D4.9 T G1-3.6 Kumbh..ed. ins.:: ākāśaṃ pūrayan sarvaṃ !śikṣākṣarasamanvitaḥ !12323.39812! X]
<12323.39/2> jitaṃ te puṇḍarīkākṣa !namas te viśvabhāvana !!12323.39!
<12323.40/1> namas te 'stu hṛṣīkeśa !mahāpuruṣapūrvaja !
<12323.40/2> iti śabdaḥ śruto 'smābhiḥ !śikṣākṣarasamīritaḥ !!12323.40!
<12323.41/1> etasminn antare vāyuḥ !sarvagandhavahaḥ śuciḥ !
<12323.41/2> divyāny uvāha puṣpāṇi !karmaṇyāś cauṣadhīs tathā !!12323.41!
<12323.42/1> tair iṣṭaḥ_2 pañcakālajñair !harir ekāntibhir naraiḥ !
<12323.42/2> nūnaṃ tatrāgato devo !yathā tair vāg udīritā !
<12323.42/201> [X K6 Bo.6-9 Da3..a4 Dn1.ṇ4 Ds D2.3.5.8 editions ins.:: bhaktyā paramayā yuktair !manovākkarmabhis tadā !12323.42813! X]
<12323.42/3> vayaṃ tv enaṃ na paśyāmo !mohitās tasya māyayā !!12323.42!
<12323.43/1> mārute saṃnivṛtte ca !balau ca pratipādite !
<12323.43/2> cintāvyākulitātmāno !jātāḥ smo 'ṅgirasāṃ vara !!12323.43!
<12323.44/1> mānavānāṃ sahasreṣu !teṣu vai śuddhayoniṣu !
<12323.44/2> asmān na kaścin manasā !cakṣuṣā vāpy apūjayat !!12323.44!
<12323.45/1> te 'pi svasthā munigaṇā !ekabhāvam anuvratāḥ !
<12323.45/2> nāsmāsu dadhire bhāvaṃ !brahmabhāvam anuṣṭhitāḥ !!12323.45!
<12323.46/1> tato 'smān supariśrāntāṃs !tapasā cāpi karśitān !
<12323.46/2> uvāca khasthaṃ kimapi !bhūtaṃ tatrāśarīrakam !!12323.46!
<12323.47/1> dṛṣṭā vaḥ puruṣāḥ śvetāḥ !sarvendriyavarjitāḥ !
<12323.47/2> dṛṣṭo bhavati deveśa !ebhir dṛṣṭair dvijottamāḥ !!12323.47!
<12323.48/1> gacchadhvaṃ munayaḥ sarve !yathāgatam ito 'cirāt !
<12323.48/2> na sa śakyo abhaktena !draṣṭuṃ devaḥ kathaṃcana !!12323.48!
<12323.49/1> kāmaṃ kālena mahatā !ekāntitvaṃ samāgataiḥ !
<12323.49/2> śakyo draṣṭuṃ sa bhagavān !prabhāmaṇḍaladurdṛśaḥ !!12323.49!
<12323.50/1> mahat kāryaṃ tu kartavyaṃ !yuṣmābhir dvijasattamāḥ !
<12323.50/2> itaḥ kṛtayuge 'tīte !viparyāsaṃ gate_1 'pi ca !!12323.50!
<12323.51/1> vaivasvate 'ntare viprāḥ !prāpte tretāyuge tataḥ !
<12323.51/2> surāṇāṃ kāryasiddhyarthaṃ !sahāyā vai bhaviṣyatha !!12323.51!
<12323.52/1> tatas tad adbhutaṃ vākyaṃ !niśamyaivaṃ sma somapa_1 !
<12323.52/2> tasya prasādāt prāptāḥ smo !deśam īpsitam añjasā !!12323.52!
<12323.53/1> evaṃ sutapasā caiva !havyakavyais tathaiva ca !
<12323.53/2> devo 'smābhir na dṛṣṭaḥ sa !kathaṃ tvaṃ draṣṭum arhasi !
<12323.53/3> nārāyaṇo mahad bhūtaṃ !viśvasṛg ghavyakavyabhuk !!12323.53!
<12323.54/001> [X K4.6 Bo.6-9 Da3..a4 Dn1.ṇ4 Ds D2.3.5.8 editions ins.:: anādinidhano 'vyakto !devadānavapūjitaḥ !12323.53814! X]
<12323.54/1> bhīṣma uvāca: evam ekatavākyena !dvitatritamatena ca !
<12323.54/2> anunītaḥ sadasyaiś ca !bṛhaspatir udāradhīḥ !
<12323.54/3> samānīya tato yajñaṃ !daivataṃ samapūjayat !!12323.54!
<12323.55/1> samāptayajño rājāpi !prajāḥ pālitavān vasuḥ !
<12323.55/2> brahmaśāpād divo bhraṣṭaḥ !praviveśa mahīṃ tataḥ !!12323.55!
<12323.56/001> [X K6 Bo.6-9 Da3..a4 Dn2.ṇ4 Ds D2.3.8 editions ins.:: sa rājā rājaśārdūla !satyadharmaparāyaṇaḥ !12323.55815! X]
<12323.56/1> antarbhūmigataś caiva !satataṃ dharmavatsalaḥ !
<12323.56/2> nārāyaṇaparo bhūtvā !nārāyaṇapadaṃ jagau !!12323.56!
<12323.57/1> tasyaiva ca prasādena !punar evotthitas tu saḥ !
<12323.57/2> mahītalād gataḥ sthānaṃ !brahmaṇaḥ samanantaram !
<12323.57/3> parāṃ gatim anuprāpta !iti naiṣṭhikam añjasā !!12323.57!
<12324.1/1> yudhiṣṭhira uvāca: yadā bhakto bhagavata !āsīd rājā mahāvasuḥ !
<12324.1/2> kimarthaṃ sa paribhraṣṭo !viveśa vivaraṃ bhuvaḥ !!12324.1!
<12324.2/1> bhīṣma uvāca: atrāpy udāharantīmam !itihāsaṃ purātanam !
<12324.2/2> ṛṣīṇāṃ caiva saṃvādaṃ !tridaśānāṃ ca bhārata !!12324.2!
<12324.3/001> [X T G1-3.6 Kumbh..ed. ins:: iyaṃ vai karmabhūmir hi !svargo bh-ogāya kalpitaḥ !
<12324.3/002> X tasmād indro mahīṃ prāpya !yajamānas tu dīkṣitaḥ !
<12324.3/003> X savanīyapaśoḥ kālae !āgate tu bṛhaspatiḥ !
<12324.3/004> X piṣṭam ānīyatām atra !paśvarthae iti bhāṣata !
<12324.3/005> X tac chrutvā devatāḥ sarvā !idam ūcur dvijottamam !
<12324.3/006> X bṛhaspatiṃ māṃsagṛdhnāḥ !pṛthak pṛthag ariṃdama !12324.2816! X]
<12324.3/1> ajena yaṣṭavyam iti !devāḥ prāhur dvijottamān !
<12324.3/2> sa ca chāgo hy ajo jñeyo !nānyaḥ paśur iti sthitiḥ !!12324.3!
<12324.4/1> ṛṣaya ūcuḥ: bījair yajñeṣu yaṣṭavyam !iti vai vaidikī śrutiḥ !
<12324.4/2> ajasaṃjñāni bījāni !chāgaṃ na ghnantum arhatha !!12324.4!
<12324.5/1> naiṣa dharmaḥ satāṃ devā !yatra vadhyeta vai paśuḥ !
<12324.5/2> idaṃ kṛtayugaṃ śreṣṭhaṃ !kathaṃ vadhyeta vai paśuḥ !!12324.5!
<12324.6/001> [X T G2.3.6 ins.:: yuṣmākam ajabuddhir hi !ajo bījaṃ tad ucyate !12324.5817! X]
<12324.6/1> bhīṣma uvāca: teṣāṃ saṃvadatām evam !ṛṣīṇāṃ vibudhaiḥ saha !
<12324.6/2> mārgāgato nṛpa_2śreṣṭhas !taṃ deśaṃ prāptavān vasuḥ !
<12324.6/3> antarikṣacaraḥ śrīmān !samagrabalavāhanaḥ !!12324.6!
<12324.7/1> taṃ dṛṣṭvā sahasāyāntaṃ !vasuṃ te tv antarikṣagam_1 !
<12324.7/2> ūcur dvijātayo devān !eṣa chetsyati saṃśayam !!12324.7!
<12324.8/1> yajvā dānapatiḥ śreṣṭhaḥ !sarvabhūtahitapriyaḥ !
<12324.8/2> kathaṃ svid anyathā brūyād !vākyam eṣa mahān vasuḥ !!12324.8!
<12324.9/1> evaṃ te saṃvidaṃ kṛtvā !vibudhā ṛṣayas tathā !
<12324.9/2> apṛcchan sahasābhyetya !vasuṃ rājānam antikāt !!12324.9!
<12324.10/1> bho rājan kena yaṣṭavyam !ajenāho svid auṣadhaiḥ !
<12324.10/2> etan naḥ saṃśayaṃ chindhi !pramāṇaṃ no bhavān mataḥ !!12324.10!
<12324.11/1> sa tān kṛtāñjalir bhūtvā !paripapraccha vai vasuḥ !
<12324.11/2> kasya vaḥ ko mataḥ pakṣo !brūta satyaṃ samāgatāḥ !!12324.11!
<12324.12/1> ṛṣaya ūcuḥ: dhānyair yaṣṭavyam ity eṣa !pakṣo 'smākaṃ narādhipa !
<12324.12/2> devānāṃ tu paśuḥ pakṣo !mato rājan vadasva naḥ !!12324.12!
<12324.13/1> bhīṣma uvāca: devānāṃ tu mataṃ jñātvā !vasunā pakṣasaṃśrayāt !
<12324.13/2> chāgenājena yaṣṭavyam !evam uktaṃ vacas tadā !!12324.13!
<12324.14/1> kupitās te tataḥ sarve !munayaḥ sūryavarcasaḥ !
<12324.14/2> ūcur vasuṃ vimānasthaṃ !devapakṣārthavādinam !!12324.14!
<12324.15/1> surapakṣo gṛhītas te !yasmāt tasmād divaḥ pata !
<12324.15/2> adyaprabhṛti te rājan !nākāśe vihitā gatiḥ !
<12324.15/3> asmacchāpābhighātena !mahīṃ bhittvā pravekṣyasi !!12324.15!
<12324.16/001> [X T G1-3.6 Kumbh..ed. ins.:: viruddhaṃ vedasūtrāṇām !uktaṃ yadi bhaven nṛpa_2 !
<12324.16/002> X vayaṃ viruddhavacanā !yadi tatra patāmahe !12324.15818! X]
<12324.16/1> tatas tasmin muhūrte 'tha !rājoparicaras tadā !
<12324.16/2> adho vai saṃbabhūvāśu !bhūmer vivarago_1 nṛpaḥ_2 !
<12324.16/3> smṛtis tv enaṃ na prajahau !tadā nārāyaṇājñayā !!12324.16!
<12324.17/1> devās tu sahitāḥ sarve !vasoḥ śāpavimokṣaṇam !
<12324.17/2> cintayām āsur avyagrāḥ !sukṛtaṃ hi nṛpasya_2 tat !!12324.17!
<12324.18/1> anenāsmatkṛte rājñā !śāpaḥ prāpto mahātmanā !
<12324.18/2> asya pratipriyaṃ kāryaṃ !sahitair no divaukasaḥ !!12324.18!
<12324.19/1> iti buddhyā vyavasyāśu !gatvā niścayam īśvarāḥ !
<12324.19/2> ūcus taṃ hṛṣṭamanaso !rājoparicaraṃ tadā !!12324.19!
<12324.20/1> brahmaṇyadevaṃ tvaṃ bhaktaḥ !surāsuraguruṃ harim !
<12324.20/2> kāmaṃ sa tava tuṣṭātmā !kuryāc chāpavimokṣaṇam !!12324.20!
<12324.21/1> mānanā tu dvijātīnāṃ !kartavyā vai mahātmanām !
<12324.21/2> avaśyaṃ tapasā teṣāṃ !phalitavyaṃ nṛpa_2uttama !!12324.21!
<12324.22/001> [X T G1-3.6 Kumbh..ed. ins.:: viruddhaṃ vedaśāstrāṇāṃ !na vaktavyaṃ hitārthinā !12324.21819! X]
<12324.22/1> yatas tvaṃ sahasā bhraṣṭa !ākāśān medinītalam !
<12324.22/101> [X T G1-3.6 ins., Kumbh..ed. cont. after 819:: asmatpakṣanimittaṃ te !vyasanaṃ prāptam īdṛśam !12324.22820! X]
<12324.22/2> ekaṃ tv anugrahaṃ tubhyaṃ !dadmo vai nṛpa_2sattama !!12324.22!
<12324.23/1> yāvat tvaṃ śāpadoṣeṇa !kālam āsiṣyase 'nagha !
<12324.23/2> bhūmer vivarago_1 bhūtvā !tāvantaṃ kālam āpsyasi !
<12324.23/3> yajñeṣu suhutāṃ viprair !vasordhārāṃ mahātmabhiḥ !!12324.23!
<12324.24/1> prāpsyase 'smadanudhyānān !mā ca tvāṃ glānir āspṛśet !
<12324.24/2> na kṣutpipāse rājendra !bhūmeś cchidre bhaviṣyataḥ !!12324.24!
<12324.25/1> vasordhārānupītatvāt !tejasāpyāyitena ca !
<12324.25/101> [X K7 D4.9 ins.:: taṃ bhakto 'si mahātmānaṃ !devadevaṃ sanātanam !12324.25821! X]
<12324.25/2> sa devo 'smadvarāt prīto !brahmalokaṃ hi neṣyati !!12324.25!
<12324.26/1> evaṃ dattvā varaṃ rājñe !sarve tatra divaukasaḥ !
<12324.26/101> [X T G1-3.6 Kumbh..ed. ins.:: kratuṃ samāpya piṣṭena !munīnāṃ vacanāt tadā !12324.26822! X]
<12324.26/2> gatāḥ svabhavanaṃ devā !ṛṣayaś ca tapodhanāḥ !!12324.26!
<12324.27/001> [X T G1-3.6 Kumbh..ed. ins.:: gṛhītvā dakṣiṇāṃ sarve !gatāḥ svān āśramān punaḥ !
<12324.27/002> X vasuṃ vicintya śakraś ca !praviveśāmarāvatīm !
<12324.27/003> X vasur vivaragas tatra !vyalīkasya phalād guroḥ !12324.26823! X]
<12324.27/1> cakre ca satataṃ pūjāṃ !viṣvaksenāya bhārata !
<12324.27/2> japyaṃ jagau ca satataṃ !nārāyaṇamukhodgatam !!12324.27!
<12324.28/1> tatrāpi pañcabhir yajñaiḥ !pañcakālān ariṃdama !
<12324.28/2> ayajad dhariṃ surapatiṃ !bhūmer vivarago_1 'pi san !!12324.28!
<12324.29/1> tato 'sya tuṣṭo bhagavān !bhaktyā nārāyaṇo hariḥ !
<12324.29/2> ananyabhaktasya satas !tatparasya jitātmanaḥ !!12324.29!
<12324.30/1> varado bhagavān viṣṇuḥ !samīpasthaṃ dvijottamam !
<12324.30/2> garutmantaṃ mahāvegam !ābabhāṣe smayann iva !!12324.30!
<12324.31/1> dvijottama mahābhāga !gamyatāṃ vacanān mama !
<12324.31/2> samrāḍ rājā vasur nāma !dharmātmā māṃ samāśritaḥ !!12324.31!
<12324.32/1> brāhmaṇānāṃ prakopena !praviṣṭo vasudhātalam !
<12324.32/2> mānitās te tu viprendrās !tvaṃ tu gaccha dvijottama !!12324.32!
<12324.33/1> bhūmer vivarasaṃguptaṃ !garuḍeha mamājñayā !
<12324.33/2> adhaścaraṃ nṛpa_2śreṣṭhaṃ !khecaraṃ kuru māciram !!12324.33!
<12324.34/1> garutmān atha vikṣipya !pakṣau mārutavegavān !
<12324.34/2> viveśa vivaraṃ bhūmer !yatrāste vāgyato vasuḥ !!12324.34!
<12324.35/1> tata enaṃ samutkṣipya !sahasā vinatāsutaḥ !
<12324.35/101> [X G1 ins.:: gṛhītvā taṃ vasuṃ bhaktaṃ !sahasā vasudhātalāt !12324.35824! X]
<12324.35/2> utpapāta nabhas tūrṇaṃ !tatra cainam amuñcata !!12324.35!
<12324.36/1> tasmin muhūrte saṃjajñe !rājoparicaraḥ punaḥ !
<12324.36/2> saśarīro gataś caiva !brahmalokaṃ nṛpa_2uttamaḥ !!12324.36!
<12324.37/1> evaṃ tenāpi kaunteya !vāgdoṣād devatājñayā !
<12324.37/2> prāptā gatir ayajvārhā !dvijaśāpān mahātmanā !!12324.37!
<12324.38/1> kevalaṃ puruṣas tena !sevito harir īśvaraḥ !
<12324.38/2> tataḥ śīghraṃ jahau śāpaṃ !brahmalokam avāpa ca !!12324.38!
<12324.39/1> etat te sarvam ākhyātaṃ !te bhūtā mānavā yathā !
<12324.39/2> nārado 'pi yathā śvetaṃ !dvīpaṃ sa gatavān ṛṣiḥ !
<12324.39/3> tat te sarvaṃ pravakṣyāmi !śṛṇuṣvaikamanā nṛpa_2 !!12324.39!
<12325.1/1> bhīṣma uvāca: prāpya śvetaṃ mahādvīpaṃ !nārado bhagavān ṛṣiḥ !
<12325.1/2> dadarśa tān eva narāñ !śvetāṃś candraprabhāñ śubhān !!12325.1!
<12325.2/001> [X T G3.6 ins.:: anindriyān anāhārān !aniṣyandān sugandhinaḥ !
<12325.2/002> X baddhāñjalipuṭān hṛṣṭāñ !jitaṃ tae iti vādinaḥ !
<12325.2/003> X mahopaniṣadaṃ mantram !adhīyānān svarānvitam !
<12325.2/004> X pañcopaniṣadair mantrair !manasā dhyāyataḥ śucīn !
<12325.2/005> X śāśvataṃ brahma paramaṃ !gṛṇānān sūryavarcasaḥ !
<12325.2/006> X pūjāparān balikṛtaḥ !stuvataḥ parameṣṭhinam !
<12325.2/007> X ekāgramanaso dāntān !ekāntitvam upāśritān !12325.1825! X]
<12325.2/1> pūjayām āsa śirasā !manasā taiś ca pūjitaḥ !
<12325.2/2> didṛkṣur japyaparamaḥ !sarvakṛcchradharaḥ sthitaḥ !!12325.2!
<12325.3/1> bhūtvaikāgramanā vipra !ūrdhvabāhur mahāmuniḥ !
<12325.3/2> stotraṃ jagau sa viśvāya !nirguṇāya mahātmane !!12325.3!
<12325.4/001> nārada uvāca: namas te devadeva (1) !
<12325.4/002> niṣkriya (2) !
<12325.4/003> nirguṇa (3) !
<12325.4/004> lokasākṣin (4) !
<12325.4/005> kṣetrajña (5) !
<12325.4/006> ananta (6) !
<12325.4/007> puruṣa (7) !
<12325.4/008> mahāpuruṣa (8) !
<12325.4/009> triguṇa (9) !
<12325.4/01> pradhāna (10) !
<12325.4/011> amṛta (11) !
<12325.4/012> vyoma (12) !
<12325.4/013> sanātana (13) !
<12325.4/014> sadasadvyaktāvyakta (14) !
<12325.4/015> ṛtadhāman (15) !
<12325.4/016> pūrvādideva (16) !
<12325.4/017> vasuprada (17) !
<12325.4/018> prajāpate (18) !
<12325.4/019> suprajāpate (19) !
<12325.4/02> vanaspate (20) !
<12325.4/021> mahāprajāpate (21) !
<12325.4/022> ūrjaspate (22) !
<12325.4/023> vācaspate (23) !
<12325.4/024> manaspate (24) !
<12325.4/025> jagatpate (25) !
<12325.4/026> divaspate (26) !
<12325.4/027> marutpate (27) !
<12325.4/028> salilapate (28) !
<12325.4/029> pṛthivīpate (29) !
<12325.4/03> dikpate (30) !
<12325.4/031> pūrvanivāsa (31) !
<12325.4/032> brahmapurohita (32) !
<12325.4/033> brahmakāyika (33) !
<12325.4/034> mahākāyika (34) !
<12325.4/035> mahārājika (35) !
<12325.4/036> caturmahārājika (36) !
<12325.4/037> ābhāsura (37) !
<12325.4/038> mahābhāsura (38) !
<12325.4/039> saptamahābhāsura (39) !
<12325.4/04> yāmya (40) !
<12325.4/041> mahāyāmya (41) !
<12325.4/042> saṃjñāsaṃjña (42) !
<12325.4/043> tuṣita (43) !
<12325.4/044> mahātuṣita (44) !
<12325.4/045> pratardana (45) !
<12325.4/046> parinirmita (46) !
<12325.4/047> vaśavartin (47) !
<12325.4/048> aparinirmita (48) !
<12325.4/049> yajña (49) !
<12325.4/05> mahāyajña (50) !
<12325.4/051> yajñasaṃbhava (51) !
<12325.4/052> yajñayone (52) !
<12325.4/053> yajñagarbha (53) !
<12325.4/054> yajñahṛdaya (54) !
<12325.4/055> yajñastuta (55) !
<12325.4/056> yajñabhāgahara (56) !
<12325.4/057> pañcayajñadhara (57) !
<12325.4/058> pañcakālakartṛgate_2 (58) !
<12325.4/059> pañcarātrika (59) !
<12325.4/06> vaikuṇṭha (60) !
<12325.4/061> aparājita (61) !
<12325.4/062> mānasika (62) !
<12325.4/063> paramasvāmin (63) !
<12325.4/064> susnāta (64) !
<12325.4/065> haṃsa (65) !
<12325.4/066> paramahaṃsa (66) !
<12325.4/067> paramayājñika (67) !
<12325.4/068> sāṃkhyayoga (68) !
<12325.4/069> amṛteśaya (69) !
<12325.4/07> hiraṇyeśaya (70) !
<12325.4/071> vedeśaya (71) !
<12325.4/072> kuśeśaya (72) !
<12325.4/073> brahmeśaya (73) !
<12325.4/074> padmeśaya (74) !
<12325.4/075> viśveśvara (75) !
<12325.4/076> tvaṃ jagadanvayaḥ (76) !
<12325.4/077> tvaṃ jagatprakṛtiḥ (77) !
<12325.4/078> tavāgnir āsyam (78) !
<12325.4/079> vaḍavāmukho 'gniḥ (79) !
<12325.4/08> tvam āhutiḥ (80) !
<12325.4/081> tvaṃ sārathiḥ (81) !
<12325.4/082> tvaṃ vaṣaṭkāraḥ (82) !
<12325.4/083> tvam oṃkāraḥ (83) !
<12325.4/084> tvaṃ manaḥ (84) !
<12325.4/085> tvaṃ candramāḥ (85) !
<12325.4/086> tvaṃ cakṣur ādyam (86) !
<12325.4/087> tvaṃ sūryaḥ (87) !
<12325.4/088> tvaṃ diśāṃ gajaḥ (88) !
<12325.4/089> digbhāno (89) !
<12325.4/09> hayaśiraḥ (90) !
<12325.4/091> prathamatrisauparṇa (91) !
<12325.4/092> pañcāgne (92) !
<12325.4/093> triṇāciketa (93) !
<12325.4/094> ṣaḍaṅgavidhāna (94) !
<12325.4/095> prāgjyotiṣa (95) !
<12325.4/096> jyeṣṭhasāmaga (96) !
<12325.4/097> sāmikavratadhara (97) !
<12325.4/098> atharvaśiraḥ (98) !
<12325.4/099> pañcamahākalpa (99) !
<12325.4/1> phenapa_1ācārya (100) !
<12325.4/101> vālakhilya (101) !
<12325.4/102> vaikhānasa (102) !
<12325.4/103> abhagnayoga (103) !
<12325.4/104> abhagnaparisaṃkhyāna (104) !
<12325.4/105> yugāde (105) !
<12325.4/106> yugamadhya (106) !
<12325.4/107> yuganidhana (107) !
<12325.4/108> ākhaṇḍala (108) !
<12325.4/109> prācīnagarbha (109) !
<12325.4/11> kauśika (110) !
<12325.4/111> puruṣṭuta (111) !
<12325.4/112> puruhūta (112) !
<12325.4/113> viśvarūpa (113) !
<12325.4/114> anantagate_2 (114) !
<12325.4/115> anantabhoga (115) !
<12325.4/116> ananta (116) !
<12325.4/117> anāde (117) !
<12325.4/118> amadhya (118) !
<12325.4/119> avyaktamadhya (119) !
<12325.4/12> avyaktanidhana (120) !
<12325.4/121> vratāvāsa (121) !
<12325.4/122> samudrādhivāsa (122) !
<12325.4/123> yaśovāsa (123) !
<12325.4/124> tapovāsa (124) !
<12325.4/125> lakṣmy-āvāsa (125) !
<12325.4/126> vidyāvāsa (126) !
<12325.4/127> kīrtyāvāsa (127) !
<12325.4/128> śrīvāsa (128) !
<12325.4/129> sarvāvāsa (129) !
<12325.4/13> vāsudeva (130) !
<12325.4/131> sarvacchandaka (131) !
<12325.4/132> harihaya (132) !
<12325.4/133> harimedha (133) !
<12325.4/134> mahāyajñabhāgahara (134) !
<12325.4/135> varaprada (135) !
<12325.4/136> yamaniyamamahāniyamakṛcchrātikṛcchramahākṛcchrasarvakṛcchraniyamadhara (136) !
<12325.4/137> nivṛttadharmapravacanagate_2 (137) !
<12325.4/138> pravṛttavedakriya (138) !
<12325.4/139> aja (139) !
<12325.4/14> sarvagate_2 (140) !
<12325.4/141> sarvadarśin (141) !
<12325.4/142> agrāhya (142) !
<12325.4/143> acala (143) !
<12325.4/144> mahāvidhūte (144) !
<12325.4/145> māhātmyaśarīra (145) !
<12325.4/146> pavitra (146) !
<12325.4/147> mahāpavitra (147) !
<12325.4/148> hiraṇmaya (148) !
<12325.4/149> bṛhat (149) !
<12325.4/15> apratarkya (150) !
<12325.4/151> avijñeya (151) !
<12325.4/152> brahmāgrya (152) !
<12325.4/153> prajāsargakara (153) !
<12325.4/154> prajānidhanakara (154) !
<12325.4/155> mahāmāyādhara (155) !
<12325.4/156> citraśikhaṇḍin (156) !
<12325.4/157> varaprada (157) !
<12325.4/158> puroḍāśabhāgahara (158) !
<12325.4/159> gatādhvan (159) !
<12325.4/16> chinnatṛṣṇa (160) !
<12325.4/161> chinnasaṃśaya (161) !
<12325.4/162> sarvatonivṛtta (162) !
<12325.4/163> brāhmaṇarūpa (163) !
<12325.4/164> brāhmaṇapriya (164) !
<12325.4/165> viśvamūrte (165) !
<12325.4/166> mahāmūrte (166) !
<12325.4/167> bāndhava (167) !
<12325.4/168> bhaktavatsala (168) !
<12325.4/169> brahmaṇyadeva (169) !
<12325.4/17> bhakto 'haṃ tvāṃ didṛkṣuḥ (170) !
<12325.4/171> ekāntadarśanāya namo namaḥ (171) !!12325.4!
<12326.1/1> bhīṣma uvāca: evaṃ stutaḥ sa bhagavān !guhyais tathyaiś ca nāmabhiḥ !
<12326.1/2> taṃ muniṃ darśayām āsa !nāradaṃ viśvarūpadhṛk !!12326.1!
<12326.2/1> kiṃcic candraviśuddhātmā !kiṃcic candrād viśeṣavān !
<12326.2/2> kṛśānuvarṇaḥ kiṃcic ca !kiṃcid dhiṣṇyākṛtiḥ prabhuḥ !!12326.2!
<12326.3/1> śukapatravarṇaḥ kiṃcic ca !kiṃcit sphaṭikasaprabhaḥ !
<12326.3/2> nīlāñjanacayaprakhyo !jātarūpaprabhaḥ kvacit !!12326.3!
<12326.4/1> pravālāṅkuravarṇaś ca !śvetavarṇaḥ kvacid babhau !
<12326.4/2> kvacit suvarṇavarṇābho !vaiḍūryasadṛśaḥ kvacit !!12326.4!
<12326.5/1> nīlavaiḍūryasadṛśa !indranīlanibhaḥ kvacit !
<12326.5/2> mayūragrīvāvarṇābho !muktāhāranibhaḥ kvacit !!12326.5!
<12326.6/1> etān varṇān bahuvidhān !rūpe bibhrat sanātanaḥ !
<12326.6/2> sahasranayanaḥ śrīmāñ !śataśīrṣaḥ sahasrapāt !!12326.6!
<12326.7/1> sahasrodarabāhuś ca !avyakta iti ca kvacit !
<12326.7/2> oṃkāram udgiran vaktrāt !sāvitrīṃ ca tadanvayām !!12326.7!
<12326.8/1> śeṣebhyaś caiva vaktrebhyaś !caturvedodgataṃ vasu !
<12326.8/101> [X B9 subst.:: udgiraṃś caturo vedāñ !śeṣān vasudhādhipa !12326.8826! X]
<12326.8/2> āraṇyakaṃ jagau devo !harir nārāyaṇo vaśī !!12326.8!
<12326.9/1> vedīṃ kamaṇḍaluṃ darbhān !maṇirūpān athopalān !
<12326.9/2> ajinaṃ daṇḍakāṣṭhaṃ ca !jvalitaṃ ca hutāśanam !
<12326.9/3> dhārayām āsa deveśo !hastair yajñapatis tadā !!12326.9!
<12326.10/1> taṃ prasannaṃ prasannātmā !nārado dvijasattamaḥ !
<12326.10/2> vāgyataḥ prayato bhūtvā !vavande parameśvaram !
<12326.10/3> tam uvāca nataṃ mūrdhnā !devānām ādir avyayaḥ !!12326.10!
<12326.11/1> ekataś ca dvitaś caiva !tritaś caiva maharṣayaḥ !
<12326.11/2> imaṃ deśam anuprāptā !mama darśanalālasāḥ !!12326.11!
<12326.12/1> na ca māṃ te dadṛśire !na ca drakṣyati kaścana !
<12326.12/2> ṛte hy ekāntikaśreṣṭhāt !tvaṃ caivaikāntiko mataḥ !!12326.12!
<12326.13/1> mamaitās tanavaḥ śreṣṭhā !jātā dharmagṛhe dvija !
<12326.13/2> tās tvaṃ bhajasva satataṃ !sādhayasva yathāgatam !!12326.13!
<12326.14/1> vṛṇīṣva ca varaṃ vipra !mattas tvaṃ yam ihecchasi !
<12326.14/2> prasanno 'haṃ tavādyeha !viśvamūrtir ihāvyayaḥ !!12326.14!
<12326.15/1> nārada uvāca: adya me tapaso deva !yamasya niyamasya ca !
<12326.15/2> sadyaḥ phalam avāptaṃ vai !dṛṣṭo yad bhagavān mayā !!12326.15!
<12326.16/1> vara eṣa mamātyantaṃ !dṛṣṭas tvaṃ yat sanātanaḥ !
<12326.16/2> bhagavān viśvadṛk siṃhaḥ !sarvamūrtir mahāprabhuḥ !!12326.16!
<12326.17/1> bhīṣma uvāca: evaṃ saṃdarśayitvā tu !nāradaṃ parameṣṭhijam !
<12326.17/2> uvāca vacanaṃ bhūyo gaccha nārada māciram !!12326.17!
<12326.18/1> ime hy anindriyāhārā !madbhaktāś candravarcasaḥ !
<12326.18/2> ekāgrāś cintayeyur māṃ !naiṣāṃ vighno bhaved iti !!12326.18!
<12326.19/1> siddhāś caite mahābhāgāḥ !purā hy ekāntino 'bhavan !
<12326.19/2> tamorajovinirmuktā !māṃ pravekṣyanty asaṃśayam !!12326.19!
<12326.20/1> na dṛśyaś cakṣuṣā yo 'sau !na spṛśyaḥ sparśanena ca !
<12326.20/2> na ghreyaś caiva gandhena !rasena ca vivarjitaḥ !!12326.20!
<12326.21/1> sattvaṃ rajas tamaś caiva !na guṇās taṃ bhajanti vai !
<12326.21/2> yaś ca sarvagataḥ sākṣī !lokasyātmeti kathyate !!12326.21!
<12326.22/1> bhūtagrāmaśarīreṣu !naśyatsu na vinaśyati !
<12326.22/2> ajo nityaḥ śāśvataś ca !nirguṇo niṣkalas tathā !!12326.22!
<12326.23/1> dvir dvādaśebhyas tattvebhyaḥ !khyāto yaḥ pañcaviṃśakaḥ !
<12326.23/2> puruṣo niṣkriyaś caiva !jñānadṛśyaś ca kathyate !!12326.23!
<12326.24/1> yaṃ praviśya bhavantīha !muktā vai dvijasattama !
<12326.24/2> sa vāsudevo vijñeyaḥ !paramātmā sanātanaḥ !!12326.24!
<12326.25/1> paśya devasya māhātmyaṃ !mahimānaṃ ca nārada !
<12326.25/101> [X K6 B9 Da3..a4 Dn4 ins.:: na vidur munayaś caiva !yāthārthyaṃ munipuṃgava !12326.25827! X]
<12326.25/2> śubhāśubhaiḥ karmabhir yo !na lipyati kadācana !!12326.25!
<12326.26/1> sattvaṃ rajas tamaś caiva !guṇān etān pracakṣate !
<12326.26/2> ete sarvaśarīreṣu !tiṣṭhanti vicaranti ca !!12326.26!
<12326.27/1> etān guṇāṃs tu kṣetrajño !bhuṅkte naibhiḥ sa bhujyate !
<12326.27/101> [X K1.7 Da3..a4 D4.5.7.9 T G1-3.6 M1.5-7 ins.:: paśya jīvasya māhātmyaṃ !ya evaṃ guṇabhojakaḥ !
<12326.27/102> X īṣallaghuparikrānto !na guṇās tasya bhojakāḥ !12326.27828! X]
<12326.27/103> [X K7 D4.9 cont.:: sarvasthaḥ sarvago viśvaṃ !guṇabhuṅ nirguṇo 'pi ca !
<12326.27/104> X bhojyo 'haṃ bhojako bhoktā !paktāhaṃ jaṭhare 'nalaḥ !
<12326.27/105> X bhūtagrāmam imaṃ kṛtsnaṃ !pṛthakkarma pṛthaṅmukham !
<12326.27/106> X prakṛtistho 'vatiṣṭhāmi !na ca tiṣṭhāmi mūrtimān !
<12326.27/107> X prāṇāpānapravāreṇa !śarīraṃ prāpya dhiṣṭhitaḥ !
<12326.27/108> X aham eva hi jantūnāṃ !nimeṣonmeṣakṛd dvija !
<12326.27/109> X māṃ tu jānīhi viprarṣe !puruṣaṃ sarvagaṃ prabhum !12326.27829! X]
<12326.27/2> nirguṇo guṇabhuk caiva !guṇasraṣṭā guṇādhikaḥ !!12326.27!
<12326.28/1> jagatpratiṣṭhā devarṣe !pṛthivy- apsu pralīyate !
<12326.28/2> jyotiṣy āpaḥ pralīyante !jyotir vāyau pralīyate !!12326.28!
<12326.29/1> khe vāyuḥ pralayaṃ yāti !manasy ākāśam eva ca !
<12326.29/101> [X K7 D4.9 T G2.3.6 ins.:: kālo hi paramaṃ bhūtaṃ !manasy eṣa pralīyate !12326.29830! X]
<12326.29/2> mano hi paramaṃ bhūtaṃ !tad avyakte pralīyate !!12326.29!
<12326.30/1> avyaktaṃ puruṣe brahman !niṣkriye saṃpralīyate !
<12326.30/2> nāsti tasmāt parataraṃ !puruṣād vai sanātanāt !!12326.30!
<12326.31/001> [X K1.2.4.7 Da3..a4 D4.5.7.9 T G1.3.6 M1.5-7 ins.:: māṃ tu jānīhi brahmarṣe !puruṣaṃ sarvagaṃ prabhum !12326.30831! X]
<12326.31/1> nityaṃ hi nāsti jagati !bhūtaṃ sthāvarajaṅgamam !
<12326.31/2> ṛte tam ekaṃ puruṣaṃ !vāsudevaṃ sanātanam !
<12326.31/3> sarvabhūtātmabhūto hi !vāsudevo mahābalaḥ !!12326.31!
<12326.32/1> pṛthivī vāyur ākāśam !āpo jyotiś ca pañcamam !
<12326.32/2> te sametā mahātmānaḥ !śarīram iti saṃjñitam !!12326.32!
<12326.33/1> tadāviśati yo brahmann !adṛśyo laghuvikramaḥ !
<12326.33/2> utpanna eva bhavati !śarīraṃ ceṣṭayan prabhuḥ !!12326.33!
<12326.34/1> na vinā dhātusaṃghātaṃ !śarīraṃ bhavati kvacit !
<12326.34/2> na ca jīvaṃ vinā brahman !dhātavaś ceṣṭayanty uta !!12326.34!
<12326.35/001> [X K1.2.4.7 Da3..a4 D4.5.7.9 T G1-3.6 M1.5-7 ins.:: pṛthagbhūtāś ca te nityaṃ !kṣetrajñaḥ pṛthag eva ca !
<12326.35/002> X sattvaṃ rajas tamaś caiva !na guṇās tasya bhojakāḥ !
<12326.35/003> X ete pañcasu bhūteṣu !śarīrastheṣu kalpitāḥ !12326.34832! X]
<12326.35/1> sa jīvaḥ parisaṃkhyātaḥ !śeṣaḥ saṃkarṣaṇaḥ prabhuḥ !
<12326.35/2> tasmāt sanatkumāratvaṃ !yo labheta svakarmaṇā !!12326.35!
<12326.36/1> yasmiṃś ca sarvabhūtāni !pralayaṃ yānti saṃkṣaye !
<12326.36/2> sa manaḥ sarvabhūtānāṃ !pradyumnaḥ paripaṭhyate !!12326.36!
<12326.37/1> tasmāt prasūto yaḥ kartā !kāryaṃ kāraṇam eva ca !
<12326.37/2> yasmāt sarvaṃ prabhavati !jagat sthāvarajaṅgamam !
<12326.37/3> so 'niruddhaḥ sa īśāno !vyaktiḥ sā sarvakarmasu !!12326.37!
<12326.38/1> yo vāsudevo bhagavān !kṣetrajño nirguṇātmakaḥ !
<12326.38/2> jñeyaḥ sa eva bhagavāñ !jīvaḥ saṃkarṣaṇaḥ prabhuḥ !!12326.38!
<12326.39/1> saṃkarṣaṇāc ca pradyumno !manobhūtaḥ sa ucyate !
<12326.39/2> pradyumnād yo 'niruddhas tu !so 'haṃkāro maheśvaraḥ !!12326.39!
<12326.40/1> mattaḥ sarvaṃ saṃbhavati !jagat sthāvarajaṅgamam !
<12326.40/2> akṣaraṃ ca kṣaraṃ caiva !sac cāsac caiva nārada !!12326.40!
<12326.41/1> māṃ praviśya bhavantīha !muktā bhaktās tu ye mama !
<12326.41/2> ahaṃ hi puruṣo jñeyo !niṣkriyaḥ pañcaviṃśakaḥ !!12326.41!
<12326.42/1> nirguṇo niṣkalaś caiva !nirdvaṃdvo niṣparigrahaḥ !
<12326.42/2> etat tvayā na vijñeyaṃ !rūpavān iti dṛśyate !
<12326.42/3> icchan muhūrtān naśyeyam !īśo 'haṃ jagato guruḥ !!12326.42!
<12326.43/1> māyā hy eṣā mayā sṛṣṭā !yan māṃ paśyasi nārada !
<12326.43/2> sarvabhūtaguṇair yuktaṃ !naivaṃ tvaṃ jñātum arhasi !
<12326.43/3> mayaitat kathitaṃ samyak !tava mūrticatuṣṭayam !!12326.43!
<12326.44/1> siddhā hy ete mahābhāgā !narā hy ekāntino 'bhavan !
<12326.44/2> tamorajobhyāṃ nirmuktāḥ !pravekṣyanti ca māṃ mune !!12326.44!
<12326.45/1> ahaṃ kartā ca kāryaṃ ca !kāraṇaṃ cāpi nārada !
<12326.45/2> ahaṃ hi jīvasaṃjño vai !mayi jīvaḥ samāhitaḥ !
<12326.45/3> maivaṃ te buddhir atrābhūd !dṛṣṭo jīvo mayeti ca !!12326.45!
<12326.46/1> ahaṃ sarvatrago_1 brahman !bhūtagrāmāntarātmakaḥ !
<12326.46/2> bhūtagrāmaśarīreṣu !naśyatsu na naśāmy aham !!12326.46!
<12326.47/1> hiraṇyagarbho lokādiś !caturvaktro niruktagaḥ_1 !
<12326.47/2> brahmā sanātano devo !mama bahvarthacintakaḥ !!12326.47!
<12326.48/001> [X K6 Bo.6-9 Da3..a4 Dn1.ṇ4 Ds D2.3.5.7.8 ins.:: lalāṭāc caiva me rudro !devaḥ krodhād viniḥsṛtaḥ !12326.47833! X]
<12326.48/1> paśyaikādaśa me rudrān !dakṣiṇaṃ pārśvam āsthitān !
<12326.48/2> dvādaśaiva tathādityān !vāmaṃ pārśvaṃ samāsthitān !!12326.48!
<12326.49/1> agrataś caiva me paśya !vasūn aṣṭau surottamān !
<12326.49/2> nāsatyaṃ caiva dasraṃ ca !bhiṣajau paśya pṛṣṭhataḥ !!12326.49!
<12326.50/1> sarvān prajāpatīn paśya !paśya sapta ṛṣīn api !
<12326.50/2> vedān yajñāṃś ca śataśaḥ !paśyāmṛtam athauṣadhīḥ !!12326.50!
<12326.51/1> tapāṃsi niyamāṃś caiva !yamān api pṛthagvidhān !
<12326.51/2> tathāṣṭaguṇam aiśvaryam !ekasthaṃ paśya mūrtimat !!12326.51!
<12326.52/1> śriyaṃ lakṣmīṃ ca kīrtiṃ ca !pṛthivīṃ ca kakudminīm !
<12326.52/2> vedānāṃ mātaraṃ paśya !matsthāṃ devīṃ sarasvatīm !!12326.52!
<12326.53/1> dhruvaṃ ca jyotiṣāṃ śreṣṭhaṃ !paśya nārada khecaram !
<12326.53/2> ambhodharān samudrāṃś ca !sarāṃsi saritas tathā !!12326.53!
<12326.54/1> mūrtimantaḥ pitṛgaṇāṃś !caturaḥ paśya sattama !
<12326.54/2> trīṃś caivemān guṇān paśya !matsthān mūrtivivarjitān !!12326.54!
<12326.55/1> devakāryād api mune !pitṛkāryaṃ viśiṣyate !
<12326.55/2> devānāṃ ca pitṝṇāṃ ca !pitā hy eko 'ham āditaḥ !!12326.55!
<12326.56/1> ahaṃ hayaśiro bhūtvā !samudre paścimottare !
<12326.56/2> pibāmi suhutaṃ havyaṃ !kavyaṃ ca śraddhayānvitam !!12326.56!
<12326.57/1> mayā sṛṣṭaḥ purā brahmā !madyajñam ayajat svayam !
<12326.57/2> tatas tasmai varān prīto !dadāv aham anuttamān !!12326.57!
<12326.58/1> matputratvaṃ ca kalpādau !lokādhyakṣatvam eva ca !
<12326.58/2> ahaṃkārakṛtaṃ caiva !nāma paryāyavācakam !!12326.58!
<12326.59/1> tvayā kṛtāṃ ca maryādāṃ !nātikrāmyati kaścana !
<12326.59/2> tvaṃ caiva varado brahman !varepsūnāṃ bhaviṣyasi !!12326.59!
<12326.60/1> surāsuragaṇānāṃ ca !ṛṣīṇāṃ ca tapodhana !
<12326.60/2> pitṝṇāṃ ca mahābhāga !satataṃ saṃśitavrata !
<12326.60/3> vividhānāṃ ca bhūtānāṃ !tvam upāsyo bhaviṣyasi !!12326.60!
<12326.61/1> prādurbhāvagataś cāhaṃ !surakāryeṣu nityadā !
<12326.61/2> anuśāsyas tvayā brahman !niyojyaś ca suto yathā !!12326.61!
<12326.62/1> etāṃś cānyāṃś ca rucirān !brahmaṇe 'mitatejase !
<12326.62/101> [X G1 Kumbh..ed. ins.:: evaṃ rudrāya manave !indrāyāmitatejase !12326.62834! X]
<12326.62/2> ahaṃ dattvā varān prīto !nivṛttiparamo 'bhavam !!12326.62!
<12326.63/1> nirvāṇaṃ sarvadharmāṇāṃ !nivṛttiḥ paramā smṛtā !
<12326.63/2> tasmān nivṛttim āpannaś !caret sarvāṅganirvṛtaḥ !!12326.63!
<12326.64/1> vidyāsahāyavantaṃ mām !ādityasthaṃ sanātanam !
<12326.64/2> kapilaṃ prāhur ācāryāḥ !sāṃkhyaniścitaniścayāḥ !!12326.64!
<12326.65/1> hiraṇyagarbho bhagavān !eṣa chandasi suṣṭutaḥ !
<12326.65/2> so 'haṃ yogagatir brahman !yogaśāstreṣu śabditaḥ !!12326.65!
<12326.66/1> eṣo 'haṃ vyaktim āgamya !tiṣṭhāmi divi śāśvataḥ !
<12326.66/2> tato yugasahasrānte !saṃhariṣye jagat punaḥ !
<12326.66/3> kṛtvātmasthāni bhūtāni !sthāvarāṇi carāṇi ca !!12326.66!
<12326.67/1> ekākī vidyayā sārdhaṃ !vihariṣye dvijottama !
<12326.67/2> tato bhūyo jagat sarvaṃ !kariṣyāmīha vidyayā !!12326.67!
<12326.68/1> asmanmūrtiś caturthī yā !sāsṛjac cheṣam avyayam !
<12326.68/2> sa hi saṃkarṣaṇaḥ proktaḥ !pradyumnaṃ so 'py ajījanat !!12326.68!
<12326.69/1> pradyumnād aniruddho 'haṃ !sargo mama punaḥ punaḥ !
<12326.69/2> aniruddhāt tathā brahmā !tatrādikamalodbhavaḥ !!12326.69!
<12326.70/1> brahmaṇaḥ sarvabhūtāni !carāṇi sthāvarāṇi ca !
<12326.70/2> etāṃ sṛṣṭiṃ vijānīhi !kalpādiṣu punaḥ punaḥ !!12326.70!
<12326.71/1> yathā sūryasya gaganād !udayāstamayāv iha !
<12326.71/2> naṣṭau punar balāt kālae !ānayaty amitadyutiḥ !
<12326.71/201> [X Ds2 D7 T G1-3.6 Kumbh..ed. ins.:: bhīṣmaḥ: nāradas tv atha papraccha !bhagavantaṃ janārdanam !
<12326.71/202> X keṣu keṣu ca bhāveṣu !draṣṭavyo 'si mayā prabho !
<12326.71/203> X śrībhagavān uvāca: śṛṇu nārada tattvena !prādurbhāvān mahāmune !
<12326.71/204> X matsyaḥ kūrmo varāhaś ca !nārasiṃho 'tha vāmanaḥ !
<12326.71/205> X rāmo rāmaś ca rāmaś ca !kṛṣṇaḥ kalkī ca te daśa !
<12326.71/206> X pūrvaṃ mīno bhaviṣyāmi !sthāpayiṣyām ahaṃ prajāḥ !
<12326.71/207> X lokān vedān dhariṣyāmi !majjamānān mahārṇave !
<12326.71/208> X dvitīyaṃ kūrmarūpaṃ me !hemakūṭanibhaṃ smṛtam !
<12326.71/209> X mandaraṃ dhārayiṣyāmi !amṛtārthaṃ dvijottama !
<12326.71/21> X magnāṃ mahārṇave ghore !bhārākrāntām imāṃ punaḥ !12326.71835! X]
<12326.71/3> tathā balād ahaṃ pṛthvīṃ !sarvabhūtahitāya vai !!12326.71!
<12326.72/1> sattvair ākrāntasarvāṅgāṃ !naṣṭāṃ sāgaramekhalām !
<12326.72/2> ānayiṣyāmi svaṃ sthānaṃ !vārāhaṃ rūpam āsthitaḥ !!12326.72!
<12326.73/1> hiraṇyākṣaṃ haniṣyāmi !daiteyaṃ balagarvitam !
<12326.73/2> nārasiṃhaṃ vapuḥ kṛtvā !hiraṇyakaśipuṃ punaḥ !
<12326.73/3> surakārye haniṣyāmi !yajñaghnaṃ ditinandanam !!12326.73!
<12326.74/1> virocanasya balavān !baliḥ putro mahāsuraḥ !
<12326.74/101> [X K6 Bo.6-9 Da3..a4 Dn1.ṇ4 Ds D2.3.5.8 ins.:: avadhyaḥ sarvalokānāṃ !sadevāsurarakṣasām !12326.74836! X]
<12326.74/2> bhaviṣyati sa śakraṃ ca !svarājyāc cyāvayiṣyati !!12326.74!
<12326.75/1> trailokye 'pahṛte tena !vimukhe ca śacīpatau !
<12326.75/2> adityāṃ dvādaśaḥ putraḥ !saṃbhaviṣyāmi kaśyapāt !!12326.75!
<12326.76/001> [X D7 T G1-3.6 Kumbh..ed. Cv ins.:: jaṭī gatvā yajñasadaḥ !stūyamāno dvijottamaiḥ !
<12326.76/002> X yajñastavaṃ kariṣyāmi !śrutvā prīto bhaved baliḥ !
<12326.76/003> X kim icchasi baṭo brūhīty !ukto yāce mahad varam !
<12326.76/004> X dīyatāṃ tripadīmātram !iti yāce mahāsuram !
<12326.76/005> X sa dadyān mayi saṃprītaḥ !pratiṣiddhaś ca mantribhiḥ !
<12326.76/006> X yāvaj jalaṃ hastagataṃ !tribhir vikramaṇair vṛtam !12326.75837! X]
<12326.76/1> tato rājyaṃ pradāsyāmi !śakrāyāmitatejase !
<12326.76/2> devatāḥ sthāpayiṣyāmi !sveṣu sthāneṣu nārada !
<12326.76/3> baliṃ caiva kariṣyāmi !pātālatalavāsinam !!12326.76!
<12326.77/001> [X K6 Bo.6-9 Da3..a4 Dn1.ṇ4 Ds D2.3.8 Kumbh..ed. ins.:: dānavaṃ balināṃ śreṣṭham !avadhyaṃ sarvadaivataiḥ !12326.76838! X]
<12326.77/1> tretāyuge bhaviṣyāmi !rāmo bhṛgukulodvahaḥ !
<12326.77/101> [X D7 T G1-3.6 ins. after 77a:: dvāviṃśadyugaparyaye !
<12326.77/102> X bhaviṣyāmi ṛṣis tatra !jamadagnisuto balī !
<12326.77/103> X bāhuvīryayuto rāmo !12326.77839! X]
<12326.77/2> kṣatraṃ cotsādayiṣyāmi !samṛddhabalavāhanam !!12326.77!
<12326.78/1> saṃdhau tu samanuprāpte !tretāyāṃ dvāparasya ca !
<12326.78/2> rāmo dāśarathir bhūtvā !bhaviṣyāmi jagatpatiḥ !!12326.78!
<12326.79/1> tritopaghātād vairūpyam !ekato 'tha dvitas tathā !
<12326.79/2> prāpsyato vānaratvaṃ hi !prajāpatisutāv ṛṣī !!12326.79!
<12326.80/1> tayor ye tv anvaye jātā !bhaviṣyanti vanaukasaḥ !
<12326.80/101> [X K1.2.4.6.7 Bo.6-9 Da3..a4 Dn1.ṇ4 Ds D2-5.7-9 T G1-3.6 Kumbh..ed. ins.:: mahābalā mahāvīryāḥ !śakratulyaparākramāḥ !12326.80840! X]
<12326.80/2> te sahāyā bhaviṣyanti !surakārye mama dvija !!12326.80!
<12326.81/1> tato rakṣaḥpatiṃ ghoraṃ !pulastyakulapāṃsanam !
<12326.81/2> haniṣye rāvaṇaṃ saṃkhye !sagaṇaṃ lokakaṇṭakam !!12326.81!
<12326.82/001> [X Da4 Ds D7 T1 G3.6 Kumbh..ed. ins.:: tadrājye sthāpayiṣyāmi !vibhīṣaṇam akalmaṣam !
<12326.82/002> X ayodhyāvāsinaḥ sarvān !neṣye 'haṃ lokam avyayam !
<12326.82/003> X vibhīṣaṇāya dāsyāmi !rājyaṃ tasya yathākramam !12326.81841! X]
<12326.82/1> dvāparasya kaleś caiva !saṃdhau paryavasānike !
<12326.82/2> prādurbhāvaḥ kaṃsahetor !māthurāyāṃ bhaviṣyati !!12326.82!
<12326.83/001> [X D7 T G1-3.6 subst.:: kalidvāparayoḥ saṃdhāv !aṣṭāviṃśe caturyuge !
<12326.83/002> X prādurbhāvaṃ kariṣyāmi !bhūyo vṛṣṇikulodvahaḥ !
<12326.83/003> X madhurāyāṃ kaṃsahetor !vāsudeveti nāmataḥ !
<12326.83/004> X tṛtīyo rāma ity eva !vasudevasuto balī !12326.82842! X]
<12326.83/1> tatrāhaṃ dānavān hatvā !subahūn devakaṇṭakān !
<12326.83/2> kuśasthalīṃ kariṣyāmi !nivāsaṃ dvārakāṃ purīm !!12326.83!
<12326.84/1> vasānas tatra vai puryām !aditer vipriyaṃkaram !
<12326.84/2> haniṣye narakaṃ bhaumaṃ !muraṃ pīṭhaṃ ca dānavam !!12326.84!
<12326.85/1> prāgjyotiṣapuraṃ ramyaṃ !nānādhanasamanvitam !
<12326.85/2> kuśasthalīṃ nayiṣyāmi !hatvā vai dānavottamān !!12326.85!
<12326.86/001> [X D7 T G1-3.6 Kumbh..ed. ins.:: kṛkalāsabhūtaṃ ca nṛgaṃ !mocayiṣye ca vai punaḥ !
<12326.86/002> X tataḥ pautranimittena !gatvā vai śoṇitaṃ puram !
<12326.86/003> X bāṇasya ca puraṃ gatvā !kariṣye kadanaṃ mahat !12326.85843! X]
<12326.86/1> śaṃkaraṃ ca mahāsenaṃ !bāṇapriyahitaiṣiṇam !
<12326.86/2> parājeṣyāmy athodyuktau !devalokanamaskṛtau !!12326.86!
<12326.87/1> tataḥ sutaṃ baler jitvā !bāṇaṃ bāhusahasriṇam !
<12326.87/2> vināśayiṣyāmi tataḥ !sarvān saubhanivāsinaḥ !!12326.87!
<12326.88/001> [X D7 T G1-3.6 Kumbh..ed. ins.:: kaṃsaṃ keśiṃ tathā krūram !ariṣṭaṃ ca mahāsuram !
<12326.88/002> X cāṇūraṃ ca mahāvīryaṃ !muṣṭikaṃ ca mahābalam !
<12326.88/003> X pralambaṃ dhenukaṃ caiva !ariṣṭaṃ vṛṣarūpiṇam !
<12326.88/004> X kālīyaṃ ca vaśe kṛtvā !yamunāyā mahāhrade !
<12326.88/005> X gokuleṣu tataḥ paścād !gavārthe tu mahāgirim !
<12326.88/006> X saptarātraṃ dhariṣyāmi !varṣamāṇe tu vāsave !
<12326.88/007> X apakrānte tato varṣe !girimūrdhany avasthitaḥ !
<12326.88/008> X indreṇa saha saṃvādaṃ !kariṣyāmi tadā dvija !12326.87844! X]
<12326.88/1> yaḥ kālayavanaḥ khyāto !gargatejoabhisaṃvṛtaḥ !
<12326.88/2> bhaviṣyati vadhas tasya !matta eva dvijottama !!12326.88!
<12326.89/001> [X Kumbh..ed. cont.:: laghv ācchidya dhanaṃ sarvaṃ !vāsudevaṃ ca pauṇḍrakam !12326.88845! X]
<12326.89/1> jarāsaṃdhaś ca balavān !sarvarājavirodhakaḥ !
<12326.89/2> bhaviṣyaty asuraḥ sphīto !bhūmipālo girivraje !
<12326.89/3> mama buddhiparispandād !vadhas tasya bhaviṣyati !!12326.89!
<12326.90/001> [X K6 Bo.7-9 Da3..a4 Dn1.ṇ4 Ds D2.3.5.8 Kumbh..ed. ins.:: śiśupālaṃ vadhiṣyāmi !yajñe dharmasutasya vai !12326.89846! X]
<12326.90/002> [X Kumbh..ed. cont., D7 T G1-3.6 ins. after 89:: duryodhanāparādhena !yudhiṣṭhiraguṇena ca !12326.89847! X]
<12326.90/1> samāgateṣu baliṣu !pṛthivyāṃ sarvarājasu !
<12326.90/2> vāsaviḥ susahāyo vai !mama hy eko bhaviṣyati !!12326.90!
<12326.91/001> [X K6 Bo.6-9 Da3..a4 Dn1.ṇ4 Ds D2.3.5.8 Kumbh..ed. ins.:: yudhiṣṭhiraṃ sthāpayiṣye !svarājye bhrātṛbhiḥ saha !12326.90848! X]
<12326.91/1> evaṃ lokā vadiṣyanti !naranārāyaṇāv ṛṣī !
<12326.91/2> udyuktau dahataḥ kṣatraṃ !lokakāryārtham īśvarau !!12326.91!
<12326.92/001> [X D7 T G1-3.6 Kumbh..ed. ins.:: śastrair nipatitāḥ sarve !nṛpā_2 yāsyanti vai divam !12326.91849! X]
<12326.92/1> kṛtvā bhārāvataraṇaṃ !vasudhāyā yathepsitam !
<12326.92/101> [X D7 T G1-3.6 ins.:: rājyaṃ praśāsati punaḥ !kuntīputre yudhiṣṭhire !12326.91850! X]
<12326.92/2> sarvasātvatamukhyānāṃ !dvārakāyāś ca sattama !
<12326.92/3> kariṣye pralayaṃ ghoram !ātmajñātivināśanam !!12326.92!
<12326.93/1> karmāṇy aparimeyāni !caturmūrtidharo hy aham !
<12326.93/2> kṛtvā lokān gamiṣyāmi !svān ahaṃ brahmasatkṛtān !!12326.93!
<12326.94/001> [X D7 T G1-3.6 ins. after 12326.93, Kumbh..ed. after 12.326.92:: AppI.31 X]
<12326.94/1> haṃso hayaśirāś caiva !prādurbhāvā dvijottama !
<12326.94/101> [X K6 Bo.6-9 Da3..a4 Dn1.ṇ4 Ds D2.3.5.8 Ca ins.:: vārāho nārasiṃhaś ca !vāmano rāma eva ca !
<12326.94/102> X rāmo dāśarathiś caiva !sātvataḥ kalkir eva ca !12326.94851! X]
<12326.94/2> yadā vedaśrutir naṣṭā !mayā pratyāhṛtā tadā !
<12326.94/3> savedāḥ saśrutīkāś ca !kṛtāḥ pūrvaṃ kṛte yuge !!12326.94!
<12326.95/1> atikrāntāḥ purāṇeṣu !śrutās te yadi vā kvacit !
<12326.95/2> atikrāntāś ca bahavaḥ !prādurbhāvā mamottamāḥ !
<12326.95/3> lokakāryāṇi kṛtvā ca !punaḥ svāṃ prakṛtiṃ gatāḥ !!12326.95!
<12326.96/001> [X K1.2.4.7 D4.5.7.9 T G1-3.6 M1.5-7 ins.:: puruṣaḥ sarvam evedam !akṣayaś cāvyayaś ca ha !12326.95852! X]
<12326.96/1> na hy etad brahmaṇā prāptam !īdṛśaṃ mama darśanam !
<12326.96/2> yat tvayā prāptam adyeha !ekāntagatabuddhinā !!12326.96!
<12326.97/1> etat te sarvam ākhyātaṃ !brahman bhaktimato mayā !
<12326.97/2> purāṇaṃ ca bhaviṣyaṃ ca !sarahasyaṃ ca sattama !!12326.97!
<12326.98/1> evaṃ sa bhagavān devo !viśvamūrtidharo 'vyayaḥ !
<12326.98/2> etāvad uktvā vacanaṃ !tatraivāntaradhīyata !!12326.98!
<12326.99/1> nārado 'pi mahātejāḥ !prāpyānugraham īpsitam !
<12326.99/2> naranārāyaṇau draṣṭuṃ !prādravad badarāśramam !!12326.99!
<12326.100/1> idaṃ mahopaniṣadaṃ !caturvedasamanvitam !
<12326.100/2> sāṃkhyayogakṛtaṃ tena !pañcarātrānuśabditam !!12326.100!
<12326.101/1> nārāyaṇamukhodgītaṃ !nārado 'śrāvayat punaḥ !
<12326.101/2> brahmaṇaḥ sadane tāta !yathā dṛṣṭaṃ yathā śrutam !!12326.101!
<12326.102/001> [X D7 T G1-3.6 ins.:: śrutvā brahmamukhād rudraḥ !sa devyai kathayat punaḥ !12326.102853! X]
<12326.102/1> yudhiṣṭhira uvāca: etad āścaryabhūtaṃ hi !māhātmyaṃ tasya dhīmataḥ !
<12326.102/2> kiṃ brahmā na vijānīte !yataḥ śuśrāva nāradāt !!12326.102!
<12326.103/1> pitāmaho hi bhagavāṃs !tasmād devād anantaraḥ !
<12326.103/2> kathaṃ sa na vijānīyāt !prabhāvam amitaujasaḥ !!12326.103!
<12326.104/1> bhīṣma uvāca: mahākalpasahasrāṇi !mahākalpaśatāni ca !
<12326.104/2> samatītāni rājendra !sargāś ca pralayāś ca ha !!12326.104!
<12326.105/1> sargasyādau smṛto brahmā !prajāsargakaraḥ prabhuḥ !
<12326.105/2> jānāti devapravaraṃ !bhūyaś cāto 'dhikaṃ nṛpa_2 !
<12326.105/3> param ātmānam īśānam !ātmanaḥ prabhavaṃ tathā !!12326.105!
<12326.106/1> ye tv anye brahmasadane !siddhasaṃghāḥ samāgatāḥ !
<12326.106/2> tebhyas tac chrāvayām āsa !purāṇaṃ vedasaṃmitam !!12326.106!
<12326.107/1> teṣāṃ sakāśāt sūryaś ca !śrutvā vai bhāvitātmanām !
<12326.107/2> ātmānugāmināṃ brahma !śrāvayām āsa bhārata !!12326.107!
<12326.108/1> ṣaṭṣaṣṭir hi sahasrāṇi !ṛṣīṇāṃ bhāvitātmanām !
<12326.108/2> sūryasya tapato lokān !nirmitā ye puraḥsarāḥ !
<12326.108/3> teṣām akathayat sūryaḥ !sarveṣāṃ bhāvitātmanām !!12326.108!
<12326.109/1> sūryānugāmibhis tāta !ṛṣibhis tair mahātmabhiḥ !
<12326.109/2> merau samāgatā devāḥ !śrāvitāś cedam uttamam !!12326.109!
<12326.110/1> devānāṃ tu sakāśād vai !tataḥ śrutvāsito dvijaḥ !
<12326.110/2> śrāvayām āsa rājendra !pitṝṇāṃ munisattamaḥ !!12326.110!
<12326.111/001> [X D7 T G1-3.6 ins.:: evaṃ paraṃparākhyātam !idaṃ śaṃtanunā śrutam !12326.110854! X]
<12326.111/1> mama cāpi pitā tāta !kathayām āsa śaṃtanuḥ !
<12326.111/2> tato mayaitac chrutvā ca !kīrtitaṃ tava bhārata !!12326.111!
<12326.112/001> [X K7 D4.9 ins.:: nāradāc caiva devarṣeḥ !purāṇam aham āptavān !12326.111855! X]
<12326.112/1> surair vā munibhir vāpi !purāṇaṃ yair idaṃ śrutam !
<12326.112/2> sarve te paramātmānaṃ !pūjayanti punaḥ punaḥ !!12326.112!
<12326.113/1> idam ākhyānam ārṣeyaṃ !pāraṃparyāgataṃ nṛpa_2 !
<12326.113/2> nāvāsudevabhaktāya !tvayā deyaṃ kathaṃcana !!12326.113!
<12326.114/001> [X D7 T G1-3.6 ins. after 113, K1.2.4 ins. after 120:: ākhyānam uttamaṃ cedaṃ !śrāvayed yaḥ sadā nṛpa_2 !
<12326.114/002> X sadaiva manujo bhaktaḥ !śucir bhūtvā samāhitaḥ !
<12326.114/003> X prāpnuyād acirād rājan !viṣṇulokaṃ sanātanam !12326.113856! X]
<12326.114/1> matto 'nyāni ca te rājann !upākhyānaśatāni vai !
<12326.114/2> yāni śrutāni dharmyāṇi !teṣāṃ sāro 'yam uddhṛtaḥ !!12326.114!
<12326.115/1> surāsurair yathā rājan !nirmathyāmṛtam uddhṛtam !
<12326.115/2> evam etat purā vipraiḥ !kathāmṛtam ihoddhṛtam !!12326.115!
<12326.116/1> yaś cedaṃ paṭhate nityaṃ !yaś cedaṃ śṛṇuyān naraḥ !
<12326.116/2> ekāntabhāvopagata !ekānte susamāhitaḥ !!12326.116!
<12326.117/1> prāpya śvetaṃ mahādvīpaṃ !bhūtvā candraprabho naraḥ !
<12326.117/2> sa sahasrārciṣaṃ devaṃ !praviśen nātra saṃśayaḥ !!12326.117!
<12326.118/1> mucyed ārtas tathā rogāc !chrutvemām āditaḥ kathām !
<12326.118/2> jijñāsur labhate kāmān !bhakto bhaktagatiṃ vrajet !!12326.118!
<12326.119/1> tvayāpi satataṃ rājann !abhyarcyaḥ puruṣottamaḥ !
<12326.119/101> [X K1.2.4 ins.:: vāsudevaṃ mahātmānaṃ !śrotavyaṃ vidhipūrvakam !12326.119857! X]
<12326.119/2> sa hi mātā pitā caiva !kṛtsnasya jagato guruḥ !!12326.119!
<12326.120/1> brahmaṇyadevo bhagavān !prīyatāṃ te sanātanaḥ !
<12326.120/2> yudhiṣṭhira mahābāho !mahābāhur janārdanaḥ !!12326.120!
<12326.121/001> [X B6.7 ins.:: pūjanīyo sadāvyagro !munibhir vedapāragaiḥ !12326.120858! X]
<12326.121/1> vaiśaṃpāyana uvāca: śrutvaitad ākhyānavaraṃ !dharmarāḍ janamejaya !
<12326.121/2> bhrātaraś cāsya te sarve !nārāyaṇaparāabhavan !!12326.121!
<12326.122/1> jitaṃ bhagavatā tena !puruṣeṇeti bhārata !
<12326.122/2> nityaṃ japyaparā bhūtvā !sarasvatīm udīrayan !!12326.122!
<12326.123/1> yo hy asmākaṃ guruḥ śreṣṭhaḥ !kṛṣṇadvaipāyano muniḥ !
<12326.123/2> sa jagau paramaṃ japyaṃ !nārāyaṇam udīrayan !!12326.123!
<12326.124/1> gatvāntarikṣāt satataṃ !kṣīrodam amṛtāśayam !
<12326.124/2> pūjayitvā ca deveśaṃ !punar āyāt svam āśramam !!12326.124!
<12327.1/001> [X K6 Bo.6.7.9 Da4 Dn1.ṇ4 Ds2 D2.3.5.8 M1.5-7 B8 D7 T G1-3.6 ins.:: bhīṣma uvāca: etat te sarvam ākhyātaṃ !nāradoktaṃ mayeritam !
<12327.1/002> X pāraṃparyāgataṃ hy etat !pitrā me kathitaṃ purā !12326.124859! X]
<12327.1/003> [X K6 Bo.6-9 Da4 Dn1.ṇ4 Ds2 D2.3.5.7.8 & G1-3.6 cont., K1.2.4.7 Ds1 D4.9 editions ins. after 124:: sūta uvāca: etat te sarvam ākhyātaṃ !vaiśaṃpāyanakīrtitam !
<12327.1/004> X janamejayena yac chrutvā !kṛtaṃ samyag yathāvidhi !
<12327.1/005> X yūyaṃ hi taptatapasaḥ !sarve ca caritavratāḥ !
<12327.1/006> X sarve vedavido mukhyā !naimiṣāraṇyavāsinaḥ !
<12327.1/007> X śaunakasya mahāsattraṃ !prāptāḥ sarve dvijottamāḥ !
<12327.1/008> X yajadhvaṃ suhutair yajñair !ātmānaṃ parameśvaram !12326.124860! X]
<12327.1/1> janamejaya uvāca: kathaṃ sa bhagavān devo !yajñeṣv agraharaḥ prabhuḥ !
<12327.1/2> yajñadhārī ca satataṃ !vedavedāṅgavit tathā !!12327.1!
<12327.2/1> nivṛttaṃ cāsthito dharmaṃ !kṣemī bhāgavatapriyaḥ !
<12327.2/2> pravṛttidharmān vidadhe !sa eva bhagavān prabhuḥ !!12327.2!
<12327.3/1> kathaṃ pravṛttidharmeṣu !bhāgārhā devatāḥ kṛtāḥ !
<12327.3/2> kathaṃ nivṛttidharmāś ca !kṛtā vyāvṛttabuddhayaḥ !!12327.3!
<12327.4/1> etaṃ naḥ saṃśayaṃ vipra !chindhi guhyaṃ sanātanam !
<12327.4/2> tvayā nārāyaṇakathā !śrutā vai dharmasaṃhitā !!12327.4!
<12327.5/001> [X K1.2.4.6.7 Bo.6-9 Da4 Dn1.ṇ4 Ds D2-5.7-9 T G1-3.6 Cn editions:: sūta uvāca: janamejayena yat pṛṣṭaḥ !śiṣyo vyāsasya dhīmataḥ !
<12327.5/002> X tat te 'haṃ kīrtayiṣyāmi !paurāṇaṃ śaunakottama !
<12327.5/003> X śrutvā māhātmyam etasya !dehināṃ paramātmanaḥ !
<12327.5/004> X janamejayo mahāprājño !vaiśaṃpāyanam abravīt !12327.4861! X]
<12327.5/1> ime sabrahmakā lokāḥ !sasurāsuramānavāḥ !
<12327.5/2> kriyāsv abhyudayoktāsu !saktā dṛśyanti sarvaśaḥ !
<12327.5/3> mokṣaś coktas tvayā brahman !nirvāṇaṃ paramaṃ sukham !!12327.5!
<12327.6/1> ye ca muktā bhavantīha !puṇyapāpavivarjitāḥ !
<12327.6/2> te sahasrārciṣaṃ devaṃ !praviśantīti śuśrumaḥ !!12327.6!
<12327.7/1> aho hi duranuṣṭheyo !mokṣadharmaḥ sanātanaḥ !
<12327.7/2> yaṃ hitvā devatāḥ sarvā !havyakavyabhujo 'bhavan !!12327.7!
<12327.8/1> kiṃ nu brahmā ca rudraś ca !śakraś ca balabhit prabhuḥ !
<12327.8/2> sūryas tārādhipo vāyur !agnir varuṇa eva ca !
<12327.8/3> ākāśaṃ jagatī caiva !ye ca śeṣā divaukasaḥ !!12327.8!
<12327.9/1> pralayaṃ na vijānanti !ātmanaḥ parinirmitam !
<12327.9/2> tatas te nāsthitā mārgaṃ !dhruvam akṣayam avyayam !!12327.9!
<12327.10/1> smṛtvā kālaparīmāṇaṃ !pravṛttiṃ ye samāsthitāḥ !
<12327.10/2> doṣaḥ kālaparīmāṇe !mahān eṣa kriyāvatām !!12327.10!
<12327.11/1> etan me saṃśayaṃ vipra !hṛdi śalyam ivārpitam !
<12327.11/2> chindhītihāsakathanāt !paraṃ kautūhalaṃ hi me !!12327.11!
<12327.12/1> kathaṃ bhāgaharāḥ proktā !devatāḥ kratuṣu dvija !
<12327.12/2> kimarthaṃ cādhvare brahmann !ijyante tridivaukasaḥ !!12327.12!
<12327.13/1> ye ca bhāgaṃ pragṛhṇanti !yajñeṣu dvijasattama !
<12327.13/2> te yajanto mahāyajñaiḥ !kasya bhāgaṃ dadanti vai !!12327.13!
<12327.14/1> vaiśaṃpāyana uvāca: aho gūḍhatamaḥ praśnas !tvayā pṛṣṭo janeśvara !
<12327.14/2> nātaptatapasā hy eṣa !nāvedaviduṣā tathā !
<12327.14/3> nāpurāṇavidā cāpi !śakyo vyāhartum añjasā !!12327.14!
<12327.15/1> hanta te kathayiṣyāmi !yan me pṛṣṭaḥ purā guruḥ !
<12327.15/2> kṛṣṇadvaipāyano vyāso !vedavyāso mahān ṛṣiḥ !!12327.15!
<12327.16/1> sumantur jaiminiś caiva !pailaś ca sudṛḍhavrataḥ !
<12327.16/2> ahaṃ caturthaḥ śiṣyo vai !pañcamaś ca śukaḥ smṛtaḥ !!12327.16!
<12327.17/1> etān samāgatān sarvān !pañca śiṣyān damānvitān !
<12327.17/2> śaucācārasamāyuktāñ !jitakrodhāñ jitendriyān !!12327.17!
<12327.18/1> vedān adhyāpayām āsa !mahābhāratapañcamān !
<12327.18/2> merau girivare ramye !siddhacāraṇasevite !!12327.18!
<12327.19/1> teṣām abhyasyatāṃ vedān !kadācit saṃśayo 'bhavat !
<12327.19/101> [X K6 ins.:: kiṃ tu brahmātha rudro vā !devatā ṛṣayas tathā !
<12327.19/102> X prāyaḥ pravṛttimārgasthāḥ !kasya devasya śāsanāt !
<12327.19/103> X ke vai nivṛttimārgasthāḥ !kasya devasya śāsanāt !
<12327.19/104> X ke vai yajante sarve 'pi !ka eṣām īśvaraḥ paraḥ !12327.19862! X]
<12327.19/2> eṣa vai yas tvayā pṛṣṭas !tena teṣāṃ prakīrtitaḥ !
<12327.19/3> tataḥ śruto mayā cāpi !tavākhyeyo 'dya bhārata !!12327.19!
<12327.20/1> śiṣyāṇāṃ vacanaṃ śrutvā !sarvājñānatamonudaḥ !
<12327.20/2> parāśarasutaḥ śrīmān !vyāso vākyam uvāca ha !!12327.20!
<12327.21/1> mayā hi sumahat taptaṃ !tapaḥ paramadāruṇam !
<12327.21/2> bhūtaṃ bhavyaṃ bhaviṣyac ca !jānīyām iti sattamāḥ !!12327.21!
<12327.22/1> tasya me taptatapaso !nigṛhītendriyasya ca !
<12327.22/2> nārāyaṇaprasādena !kṣīrodasyānukūlataḥ !!12327.22!
<12327.23/1> traikālikam idaṃ jñānaṃ !prādurbhūtaṃ yathepsitam !
<12327.23/2> tac chṛṇudhvaṃ yathājñānaṃ !vakṣye saṃśayam uttamam !
<12327.23/3> yathā vṛttaṃ hi kalpādau !dṛṣṭaṃ me jñānacakṣuṣā !!12327.23!
<12327.24/1> paramātmeti yaṃ prāhuḥ !sāṃkhyayogavido janāḥ !
<12327.24/2> mahāpuruṣasaṃjñāṃ sa !labhate svena karmaṇā !!12327.24!
<12327.25/1> tasmāt prasūtam avyaktaṃ !pradhānaṃ tad vidur budhāḥ !
<12327.25/2> avyaktād vyaktam utpannaṃ !lokasṛṣṭyartham īśvarāt !!12327.25!
<12327.26/1> aniruddho hi lokeṣu !mahān ātmeti kathyate !
<12327.26/2> yo 'sau vyaktatvam āpanno !nirmame ca pitāmaham !
<12327.26/3> so 'haṃkāra iti proktaḥ !sarvatejomayo hi saḥ !!12327.26!
<12327.27/1> pṛthivī vāyur ākāśam !āpo jyotiś ca pañcamam !
<12327.27/2> ahaṃkāraprasūtāni !mahābhūtāni bhārata !!12327.27!
<12327.28/1> mahābhūtāni sṛṣṭvātha !tadguṇān nirmame punaḥ !
<12327.28/2> bhūtebhyaś caiva niṣpannā !mūrtimanto 'ṣṭa tāñ śṛṇu !!12327.28!
<12327.29/1> marīcir aṅgirāś cātriḥ !pulastyaḥ pulahaḥ kratuḥ !
<12327.29/2> vasiṣṭhaś ca mahātmā vai !manuḥ svāyaṃbhuvas tathā !
<12327.29/3> jñeyāḥ prakṛtayo 'ṣṭau tā !yāsu lokāḥ pratiṣṭhitāḥ !!12327.29!
<12327.30/1> vedān vedāṅgasaṃyuktān !yajñān yajñāṅgasaṃyutān !
<12327.30/101> [X K7 D4.9 ins.:: etān vai sumahābhāgān !ṛṣīṃl lokapitāmahān !12327.30863! X]
<12327.30/2> nirmame lokasiddhyarthaṃ !brahmā lokapitāmahaḥ !
<12327.30/3> aṣṭābhyaḥ prakṛtibhyaś ca !jātaṃ viśvam idaṃ jagat !!12327.30!
<12327.31/1> rudro roṣātmako jāto !daśānyān so 'sṛjat svayam !
<12327.31/2> ekādaśaite rudrās tu !vikārāḥ puruṣāḥ smṛtāḥ !!12327.31!
<12327.32/1> te rudrāḥ prakṛtiś caiva !sarve caiva surarṣayaḥ !
<12327.32/2> utpannā lokasiddhyarthaṃ !brahmāṇaṃ samupasthitāḥ !!12327.32!
<12327.33/1> vayaṃ hi sṛṣṭā bhagavaṃs !tvayā vai prabhaviṣṇunā !
<12327.33/2> yena yasminn adhīkāre !vartitavyaṃ pitāmaha !!12327.33!
<12327.34/1> yo 'sau tvayā vinirdiṣṭo !adhikāro 'rthacintakaḥ !
<12327.34/2> paripālyaḥ kathaṃ tena !so 'dhikāro 'dhikāriṇā !!12327.34!
<12327.35/1> pradiśasva balaṃ tasya !yo 'dhikārārthacintakaḥ !
<12327.35/2> evam ukto mahādevo !devāṃs tān idam abravīt !!12327.35!
<12327.36/1> sādhv ahaṃ jñāpito devā !yuṣmābhir bhadram astu vaḥ !
<12327.36/2> mamāpy eṣā samutpannā !cintā yā bhavatāṃ matā !!12327.36!
<12327.37/1> lokatantrasya kṛtsnasya !kathaṃ kāryaḥ parigrahaḥ !
<12327.37/2> kathaṃ balakṣayo na syād !yuṣmākaṃ hy ātmanaś ca me !!12327.37!
<12327.38/1> itaḥ sarve 'pi gacchāmaḥ !śaraṇaṃ lokasākṣiṇam !
<12327.38/2> mahāpuruṣam avyaktaṃ !sa no vakṣyati yad dhitam !!12327.38!
<12327.39/1> tatas te brahmaṇā sārdham !ṛṣayo vibudhās tathā !
<12327.39/2> kṣīrodasyottaraṃ kūlaṃ !jagmur lokahitārthinaḥ !!12327.39!
<12327.40/1> te tapaḥ samupātiṣṭhan !brahmoktaṃ vedakalpitam !
<12327.40/2> sa mahāniyamo nāma !tapaścaryā sudāruṇā !!12327.40!
<12327.41/1> ūrdhvaṃ dṛṣṭir bāhavaś ca !ekāgraṃ ca mano 'bhavat !
<12327.41/2> ekapādasthitāḥ samyak !kāṣṭhabhūtāḥ samāhitāḥ !!12327.41!
<12327.42/1> divyaṃ varṣasahasraṃ te !tapas taptvā tad uttamam !
<12327.42/2> śuśruvur madhurāṃ vāṇīṃ !vedavedāṅgabhūṣitām !!12327.42!
<12327.43/1> bho bhoḥ sabrahmakā devā !ṛṣayaś ca tapodhanāḥ !
<12327.43/2> svāgatenārcya vaḥ sarvāñ !śrāvaye vākyam uttamam !!12327.43!
<12327.44/1> vijñātaṃ vo mayā kāryaṃ !tac ca lokahitaṃ mahat !
<12327.44/2> pravṛttiyuktaṃ kartavyaṃ !yuṣmatprāṇopabṛṃhaṇam !!12327.44!
<12327.45/1> sutaptaṃ vas tapo devā !mamārādhanakāmyayā !
<12327.45/2> bhokṣyathāsya mahāsattvās !tapasaḥ phalam uttamam !!12327.45!
<12327.46/1> eṣa brahmā lokaguruḥ !sarvalokapitāmahaḥ !
<12327.46/2> yūyaṃ ca vibudhaśreṣṭhā !māṃ yajadhvaṃ samāhitāḥ !!12327.46!
<12327.47/1> sarve bhāgān kalpayadhvaṃ !yajñeṣu mama nityaśaḥ !
<12327.47/2> tathā śreyo vidhāsyāmi !yathādhīkāram īśvarāḥ !!12327.47!
<12327.48/1> śrutvaitad devadevasya !vākyaṃ hṛṣṭatanūruhāḥ !
<12327.48/2> tatas te vibudhāḥ sarve !brahmā te ca maharṣayaḥ !!12327.48!
<12327.49/1> vedadṛṣṭena vidhinā !vaiṣṇavaṃ kratum āharan !
<12327.49/2> tasmin sattre tadā brahmā !svayaṃ bhāgam akalpayat !
<12327.49/3> devā devarṣayaś caiva !sarve bhāgān akalpayan !!12327.49!
<12327.50/1> te kārtayugadharmāṇo !bhāgāḥ paramasatkṛtāḥ !
<12327.50/2> prāpur ādityavarṇaṃ taṃ !puruṣaṃ tamasaḥ param !
<12327.50/3> bṛhantaṃ sarvagaṃ_1 devam !īśānaṃ varadaṃ prabhum !!12327.50!
<12327.51/1> tato 'tha varado devas !tān sarvān amarān sthitān !
<12327.51/2> aśarīro babhāṣedaṃ !vākyaṃ khastho maheśvaraḥ !!12327.51!
<12327.52/1> yena yaḥ kalpito bhāgaḥ !sa tathā samupāgataḥ !
<12327.52/2> prīto 'haṃ pradiśāmy adya !phalam āvṛttilakṣaṇam !!12327.52!
<12327.53/1> etad vo lakṣaṇaṃ devā !matprasādasamudbhavam !
<12327.53/2> yūyaṃ yajñair ijyamānāḥ !samāptavaradakṣiṇaiḥ !
<12327.53/3> yuge yuge bhaviṣyadhvaṃ !pravṛttiphalabhoginaḥ !!12327.53!
<12327.54/1> yajñair ye cāpi yakṣyanti !sarvalokeṣu vai surāḥ !
<12327.54/2> kalpayiṣyanti vo bhāgāṃs !te narā vedakalpitān !!12327.54!
<12327.55/1> yo me yathā kalpitavān !bhāgam asmin mahākratau !
<12327.55/2> sa tathā yajñabhāgārho !vedasūtre mayā kṛtaḥ !!12327.55!
<12327.56/1> yūyaṃ lokān dhārayadhvaṃ !yajñabhāgaphaloditāḥ !
<12327.56/2> sarvārthacintakā loke !yathādhīkāranirmitāḥ !!12327.56!
<12327.57/1> yāḥ kriyāḥ pracariṣyanti !pravṛttiphalasatkṛtāḥ !
<12327.57/2> tābhir āpyāyitabalā !lokān vai dhārayiṣyatha !!12327.57!
<12327.58/1> yūyaṃ hi bhāvitā loke !sarvayajñeṣu mānavaiḥ !
<12327.58/2> māṃ tato bhāvayiṣyadhvam !eṣā vo bhāvanā mama !!12327.58!
<12327.59/1> ityarthaṃ nirmitā vedā !yajñāś cauṣadhibhiḥ saha !
<12327.59/2> ebhiḥ samyak prayuktair hi !prīyante devatāḥ kṣitau !!12327.59!
<12327.60/1> nirmāṇam etad yuṣmākaṃ !pravṛttiguṇakalpitam !
<12327.60/2> mayā kṛtaṃ suraśreṣṭhā !yāvat kalpakṣayād iti !
<12327.60/3> cintayadhvaṃ lokahitaṃ !yathādhīkāram īśvarāḥ !!12327.60!
<12327.61/1> marīcir aṅgirāś cātriḥ !pulastyaḥ pulahaḥ kratuḥ !
<12327.61/2> vasiṣṭha iti saptaite !mānasā nirmitā hi vai !!12327.61!
<12327.62/1> ete vedavido mukhyā !vedācāryāś ca kalpitāḥ !
<12327.62/2> pravṛttidharmiṇaś caiva !prājāpatyena kalpitāḥ !!12327.62!
<12327.63/1> ayaṃ kriyāvatāṃ panthā !vyaktībhūtaḥ sanātanaḥ !
<12327.63/2> aniruddha iti prokto !lokasargakaraḥ prabhuḥ !!12327.63!
<12327.64/1> sanaḥ sanatsujātaś ca !sanakaḥ sasanandanaḥ !
<12327.64/2> sanatkumāraḥ kapilaḥ !saptamaś ca sanātanaḥ !!12327.64!
<12327.65/1> saptaite mānasāḥ proktā !ṛṣayo brahmaṇaḥ sutāḥ !
<12327.65/2> svayamāgatavijñānā !nivṛttaṃ dharmam āsthitāḥ !!12327.65!
<12327.66/1> ete yogavido mukhyāḥ !sāṃkhyadharmavidas tathā !
<12327.66/2> ācāryā mokṣaśāstre ca !mokṣadharmapravartakāḥ !!12327.66!
<12327.67/1> yato 'haṃ prasṛtaḥ pūrvam !avyaktāt triguṇo mahān !
<12327.67/2> tasmāt parataro yo 'sau !kṣetrajña iti kalpitaḥ !
<12327.67/3> so 'haṃ kriyāvatāṃ panthāḥ !punarāvṛttidurlabhaḥ !!12327.67!
<12327.68/1> yo yathā nirmito jantur !yasmin yasmiṃś ca karmaṇi !
<12327.68/2> pravṛttau vā nivṛttau vā !tatphalaṃ so 'śnute 'vaśaḥ !!12327.68!
<12327.69/1> eṣa lokagurur brahmā !jagadādikaraḥ prabhuḥ !
<12327.69/2> eṣa mātā pitā caiva !yuṣmākaṃ ca pitāmahaḥ !
<12327.69/3> mayānuśiṣṭo bhavitā !sarvabhūtavarapradaḥ !!12327.69!
<12327.70/1> asya caivānujo rudro !lalāṭād yaḥ samutthitaḥ !
<12327.70/2> brahmānuśiṣṭo bhavitā !sarvatrasavarapradaḥ !!12327.70!
<12327.71/1> gacchadhvaṃ svān adhīkārāṃś !cintayadhvaṃ yathāvidhi !
<12327.71/2> pravartantāṃ kriyāḥ sarvāḥ !sarvalokeṣu māciram !!12327.71!
<12327.72/1> pradṛśyantāṃ ca karmāṇi !prāṇināṃ gatayas tathā !
<12327.72/2> parinirmitakālāni !āyūṃṣi ca surottamāḥ !!12327.72!
<12327.73/1> idaṃ kṛtayugaṃ nāma !kālaḥ śreṣṭhaḥ pravartate !
<12327.73/101> [X D5 ins.:: tripādahīno dharmaś ca !yuge tasmin bhaviṣyati !12327.73864! X]
<12327.73/2> ahiṃsyā yajñapaśavo !yuge 'smin naitad anyathā !
<12327.73/3> catuṣpāt sakalo dharmo !bhaviṣyaty atra vai surāḥ !!12327.73!
<12327.74/1> tatas tretāyugaṃ nāma !trayī yatra bhaviṣyati !
<12327.74/2> prokṣitā yatra paśavo !vadhaṃ prāpsyanti vai makhe !
<12327.74/3> tatra pādacaturtho vai !dharmasya na bhaviṣyati !!12327.74!
<12327.75/1> tato vai dvāparaṃ nāma !miśraḥ kālo bhaviṣyati !
<12327.75/2> dvipādahīno dharmaś ca !yuge tasmin bhaviṣyati !!12327.75!
<12327.76/001> [X D7 T1 G1-3.6 after 75, T2 after 74abc:: tatra vadhyanti paśavo !yūpeṣv atra nibadhyate !12327.75865! X]
<12327.76/1> tatas tiṣye 'tha saṃprāpte !yuge kalipuraskṛte !
<12327.76/2> ekapādasthito dharmo !yatra tatra bhaviṣyati !!12327.76!
<12327.77/001> [X K6 Bo.6-9 Da3..a4 Dn1.ṇ4 Ds D2.3.5.8 ins.:: devā devarṣayaś cocus !tam evaṃvādinaṃ gurum !12327.76866! X]
<12327.77/1> devā ūcuḥ: ekapādasthite dharme !yatrakvacanagāmini !
<12327.77/2> kathaṃ kartavyam asmābhir !bhagavaṃs tad vadasva naḥ !!12327.77!
<12327.78/1> śrībhagavān uvāca: yatra vedāś ca yajñāś ca !tapaḥ satyaṃ damas tathā !
<12327.78/2> ahiṃsādharmasaṃyuktāḥ !pracareyuḥ surottamāḥ !
<12327.78/3> sa vai deśaḥ sevitavyo !mā vo 'dharmaḥ padā spṛśet !!12327.78!
<12327.79/001> vyāsa uvāca: [X D7 T G1-3.6:: guravo yatra pūjyante !sādhuvṛttāḥ śamānvitāḥ !
<12327.79/002> X vastavyaṃ tatra yuṣmābhir !yatra dharmo na hīyate !12327.78867! X]
<12327.79/1> te 'nuśiṣṭā bhagavatā !devāḥ sarṣigaṇās tathā !
<12327.79/2> namaskṛtvā bhagavate !jagmur deśān yathepsitān !!12327.79!
<12327.80/1> gateṣu tridivaukaḥsu !brahmaikaḥ paryavasthitaḥ !
<12327.80/2> didṛkṣur bhagavantaṃ tam !aniruddhatanau sthitam !!12327.80!
<12327.81/1> taṃ devo darśayām āsa !kṛtvā hayaśiro mahat !
<12327.81/2> sāṅgān āvartayan vedān !kamaṇḍalugaṇitradhṛk !!12327.81!
<12327.82/1> tato 'śvaśirasaṃ dṛṣṭvā !taṃ devam amitaujasam !
<12327.82/2> lokakartā prabhur brahmā !lokānāṃ hitakāmyayā !!12327.82!
<12327.83/1> mūrdhnā praṇamya varadaṃ !tasthau prāñjalir agrataḥ !
<12327.83/2> sa pariṣvajya devena !vacanaṃ śrāvitas tadā !!12327.83!
<12327.84/1> lokakāryagatīḥ sarvās !tvaṃ cintaya yathāvidhi !
<12327.84/2> dhātā tvaṃ sarvabhūtānāṃ !tvaṃ prabhur jagato guruḥ !
<12327.84/3> tvayy āveśitabhāro 'haṃ !dhṛtiṃ prāpsyāmy athāñjasā !!12327.84!
<12327.85/1> yadā ca surakāryaṃ te !aviṣahyaṃ bhaviṣyati !
<12327.85/2> prādurbhāvaṃ gamiṣyāmi !tadātmajñānadeśikaḥ !!12327.85!
<12327.86/1> evam uktvā hayaśirās !tatraivāntaradhīyata !
<12327.86/2> tenānuśiṣṭo brahmāpi !svaṃ lokam acirād gataḥ !!12327.86!
<12327.87/1> evam eṣa mahābhāgaḥ !padmanābhaḥ sanātanaḥ !
<12327.87/2> yajñeṣv agraharaḥ prokto !yajñadhārī ca nityadā !!12327.87!
<12327.88/1> nivṛttiṃ cāsthito dharmaṃ !gatim akṣayadharmiṇām !
<12327.88/2> pravṛttidharmān vidadhe !kṛtvā lokasya citratām !!12327.88!
<12327.89/1> sa ādiḥ sa madhyaḥ sa cāntaḥ prajānāṃ !
<12327.89/2> sa dhātā sa dheyaḥ sa kartā sa kāryam !
<12327.89/3> yugānte sa suptaḥ susaṃkṣipya lokān !
<12327.89/4> yugādau prabuddho jagad dhy utsasarja !!12327.89!
<12327.90/001> [X K1.2.4 subst.:: sa ādiḥ sa ca madhyaṃ vai !buddhaḥ sṛjati vai jagat !12327.89868! X]
<12327.90/1> tasmai namadhvaṃ devāya !nirguṇāya guṇātmane !
<12327.90/2> ajāya viśvarūpāya !dhāmne sarvadivaukasām !!12327.90!
<12327.91/1> mahābhūtādhipataye !rudrāṇāṃ pataye tathā !
<12327.91/2> ādityapataye caiva !vasūnāṃ pataye tathā !!12327.91!
<12327.92/1> aśvibhyāṃ pataye caiva !marutāṃ pataye tathā !
<12327.92/2> vedayajñādhipataye !vedāṅgapataye 'pi ca !!12327.92!
<12327.93/1> samudravāsine nityaṃ !haraye muñjakeśine !
<12327.93/2> śāntaye sarvabhūtānāṃ !mokṣadharmānubhāṣiṇe !!12327.93!
<12327.94/1> tapasāṃ tejasāṃ caiva !pataye yaśaso 'pi ca !
<12327.94/2> vācaś ca pataye nityaṃ !saritāṃ pataye tathā !!12327.94!
<12327.95/1> kapardine varāhāya !ekaśṛṅgāya dhīmate !
<12327.95/2> vivasvate 'śvaśirase !caturmūrtidhṛte sadā !!12327.95!
<12327.96/1> guhyāya jñānadṛśyāya !akṣarāya kṣarāya ca !
<12327.96/2> eṣa devaḥ saṃcarati !sarvatragatir avyayaḥ !!12327.96!
<12327.97/1> evam etat purā dṛṣṭaṃ !mayā vai jñānacakṣuṣā !
<12327.97/2> kathitaṃ tac ca vaḥ sarvaṃ !mayā pṛṣṭena tattvataḥ !!12327.97!
<12327.98/1> kriyatām madvacaḥ śiṣyāḥ !sevyatāṃ harir īśvaraḥ !
<12327.98/2> gīyatāṃ vedaśabdaiś ca !pūjyatāṃ ca yathāvidhi !!12327.98!
<12327.99/1> vaiśaṃpāyana uvāca: ity uktās tu vayaṃ tena !vedavyāsena dhīmatā !
<12327.99/2> sarve śiṣyāḥ sutaś cāsya !śukaḥ paramadharmavit !!12327.99!
<12327.100/1> sa cāsmākam upādhyāyaḥ !sahāsmābhir viśāṃ pate !
<12327.100/2> caturvedodgatābhiś ca !ṛgbhis tam abhituṣṭuve !!12327.100!
<12327.101/1> etat te sarvam ākhyātaṃ !yan māṃ tvaṃ paripṛcchasi !
<12327.101/2> evaṃ me 'kathayad rājan !purā dvaipāyano guruḥ !!12327.101!
<12327.102/1> yaś cedaṃ śṛṇuyān nityaṃ !yaś cedaṃ parikīrtayet !
<12327.102/2> namo bhagavate kṛtvā !samāhitamanā naraḥ !!12327.102!
<12327.103/1> bhavaty arogo dyutimān !balarūpasamanvitaḥ !
<12327.103/2> āturo mucyate rogād !baddho mucyeta bandhanāt !!12327.103!
<12327.104/1> kāmakāmī labhet kāmaṃ !dīrgham āyur avāpnuyāt !
<12327.104/2> brāhmaṇaḥ sarvavedī syāt !kṣatriyo vijayī bhavet !
<12327.104/3> vaiśyo vipulalābhaḥ syāc !chūdraḥ sukham avāpnuyāt !!12327.104!
<12327.105/1> aputro labhate putraṃ !kanyā caivepsitaṃ patim !
<12327.105/2> lagnagarbhā vimucyeta !garbhiṇī janayet sutam !
<12327.105/3> vandhyā prasavam āpnoti !putrapautrasamṛddhimat !!12327.105!
<12327.106/1> kṣemeṇa gacched adhvānam !idaṃ yaḥ paṭhate pathi !
<12327.106/2> yo yaṃ kāmaṃ kāmayate !sa tam āpnoti ca dhruvam !!12327.106!
<12327.107/001> [X B6 ins.:: ity āha bhagavān vyāsaḥ !parāśarasutaḥ prabhuḥ !12327.106869! X]
<12327.107/1> idaṃ maharṣer vacanaṃ viniścitaṃ !
<12327.107/2> mahātmanaḥ puruṣavarasya kīrtanam !
<12327.107/3> samāgamaṃ carṣidivaukasām imaṃ !
<12327.107/4> niśamya bhaktāḥ susukhaṃ labhante !!12327.107!
<12328.1/1> janamejaya uvāca: astauṣīd yair imaṃ vyāsaḥ !saśiṣyo madhusūdanam !
<12328.1/2> nāmabhir vividhair eṣāṃ !niruktaṃ bhagavan mama !!12328.1!
<12328.2/1> vaktum arhasi śuśrūṣoḥ !prajāpatipater hareḥ !
<12328.2/2> śrutvā bhaveyaṃ yat pūtaḥ !śaraccandra ivāmalaḥ !!12328.2!
<12328.3/1> vaiśaṃpāyana uvāca: śṛṇu rājan yathācaṣṭa !phalgunasya harir vibhuḥ !
<12328.3/2> prasannātmātmano nāmnāṃ !niruktaṃ guṇakarmajam !!12328.3!
<12328.4/1> nāmabhiḥ kīrtitais tasya !keśavasya mahātmanaḥ !
<12328.4/2> pṛṣṭavān keśavaṃ rājan !phalgunaḥ paravīrahā !!12328.4!
<12328.5/1> arjuna uvāca: bhagavan bhūtabhavyeśa !sarvabhūtasṛg avyaya !
<12328.5/2> lokadhāma jagannātha !lokānām abhayaprada !!12328.5!
<12328.6/1> yāni nāmāni te deva !kīrtitāni maharṣibhiḥ !
<12328.6/2> vedeṣu sapurāṇeṣu !yāni guhyāni karmabhiḥ !!12328.6!
<12328.7/1> teṣāṃ niruktaṃ tvatto 'haṃ !śrotum icchāmi keśava !
<12328.7/2> na hy anyo vartayen nāmnāṃ !niruktaṃ tvām ṛte prabho !!12328.7!
<12328.8/1> śrībhagavān uvāca: ṛgvede sayajurvede !tathaivātharvasāmasu !
<12328.8/2> purāṇe sopaniṣade !tathaiva jyotiṣe 'rjuna !!12328.8!
<12328.9/1> sāṃkhye ca yogaśāstre ca !āyurvede tathaiva ca !
<12328.9/2> bahūni mama nāmāni !kīrtitāni maharṣibhiḥ !!12328.9!
<12328.10/1> gauṇāni tatra nāmāni !karmajāni ca kānicit !
<12328.10/2> niruktaṃ karmajānāṃ ca !śṛṇuṣva prayato 'nagha !
<12328.10/3> kathyamānaṃ mayā tāta !tvaṃ hi me 'rdhaṃ smṛtaḥ purā !!12328.10!
<12328.11/1> namo 'tiyaśase tasmai !dehināṃ paramātmane !
<12328.11/2> nārāyaṇāya viśvāya !nirguṇāya guṇātmane !!12328.11!
<12328.12/1> yasya prasādajo brahmā !rudraś ca krodhasaṃbhavaḥ !
<12328.12/2> yo 'sau yonir hi sarvasya !sthāvarasya carasya ca !!12328.12!
<12328.13/1> aṣṭādaśaguṇaṃ yat tat !sattvaṃ sattvavatāṃ vara !
<12328.13/2> prakṛtiḥ sā parā mahyaṃ !rodasī yogadhāriṇī !
<12328.13/3> ṛtā satyāmarājayyā !lokānām ātmasaṃjñitā !!12328.13!
<12328.14/1> tasmāt sarvāḥ pravartante !sargapralayavikriyāḥ !
<12328.14/2> tato yajñaś ca yaṣṭā ca !purāṇaḥ puruṣo virāṭ !
<12328.14/3> aniruddha iti prokto !lokānāṃ prabhavāpyayaḥ !!12328.14!
<12328.15/1> brāhme rātrikṣaye prāpte !tasya hy amitatejasaḥ_1 !
<12328.15/2> prasādāt prādur abhavat !padmaṃ padmanibhekṣaṇa !
<12328.15/3> tatra brahmā samabhavat !sa tasyaiva prasādajaḥ !!12328.15!
<12328.16/1> ahnaḥ kṣaye lalāṭāc ca !suto devasya vai tathā !
<12328.16/2> krodhāviṣṭasya saṃjajñe !rudraḥ saṃhārakārakaḥ !!12328.16!
<12328.17/1> etau dvau vibudhaśreṣṭhau !prasādakrodhajau smṛtau !
<12328.17/2> tadādeśitapanthānau !sṛṣṭisaṃhārakārakau !
<12328.17/3> nimittamātraṃ tāv atra !sarvaprāṇivarapradau !!12328.17!
<12328.18/1> kapardī jaṭilo muṇḍaḥ !śmaśānagṛhasevakaḥ !
<12328.18/2> ugravratadharo rudro !yogī tripuradāruṇaḥ !!12328.18!
<12328.19/1> dakṣakratuharaś caiva !bhaganetraharas tathā !
<12328.19/2> nārāyaṇātmako jñeyaḥ !pāṇḍaveya yuge yuge !!12328.19!
<12328.20/001> [X Ds D8 Cs ins.:: yo 'sau rudraḥ so 'ham asmi !yo 'ham asmi śivaḥ paraḥ !
<12328.20/002> X yathā rudras tathāhaṃ ca !nāvayor antaraṃ tathā !12328.19870! X]
<12328.20/1> tasmin hi pūjyamāne vai !devadeve maheśvare !
<12328.20/2> saṃpūjito bhavet pārtha !devo nārāyaṇaḥ prabhuḥ !!12328.20!
<12328.21/1> aham ātmā hi lokānāṃ !viśvānāṃ pāṇḍunandana !
<12328.21/2> tasmād ātmānam evāgre !rudraṃ saṃpūjayāmy aham !!12328.21!
<12328.22/1> yady ahaṃ nārcayeyaṃ vai !īśānaṃ varadaṃ śivam !
<12328.22/2> ātmānaṃ nārcayet kaścit !iti me bhāvitaṃ manaḥ !
<12328.22/3> mayā pramāṇaṃ hi kṛtaṃ !lokaḥ samanuvartate !!12328.22!
<12328.23/1> pramāṇāni hi pūjyāni !tatas taṃ pūjayāmy aham !
<12328.23/2> yas taṃ vetti sa māṃ vetti !yo 'nu taṃ sa hi mām anu !!12328.23!
<12328.24/1> rudro nārāyaṇaś caiva !sattvam ekaṃ dvidhākṛtam !
<12328.24/2> loke carati kaunteya !vyaktisthaṃ sarvakarmasu !!12328.24!
<12328.25/1> na hi me kenacid deyo !varaḥ pāṇḍavanandana !
<12328.25/2> iti saṃcintya manasā !purāṇaṃ viśvam īśvaram !
<12328.25/3> putrārtham ārādhitavān !ātmānam aham ātmanā !!12328.25!
<12328.26/1> na hi viṣṇuḥ praṇamati !kasmaicid vibudhāya tu !
<12328.26/2> ṛtae ātmānam eveti !tato rudraṃ bhajāmy aham !!12328.26!
<12328.27/1> sabrahmakāḥ sarudrāś ca !sendrā devāḥ saharṣibhiḥ !
<12328.27/2> arcayanti suraśreṣṭhaṃ !devaṃ nārāyaṇaṃ harim !!12328.27!
<12328.28/1> bhaviṣyatāṃ vartatāṃ ca !bhūtānāṃ caiva bhārata !
<12328.28/2> sarveṣām agraṇīr viṣṇuḥ !sevyaḥ pūjyaś ca nityaśaḥ !!12328.28!
<12328.29/1> namasva havyadaṃ viṣṇuṃ !tathā śaraṇadaṃ nama !
<12328.29/2> varadaṃ namasva kaunteya !havyakavyabhujaṃ nama !!12328.29!
<12328.30/1> caturvidhā mama janā !bhaktā evaṃ hi te śrutam !
<12328.30/2> teṣām ekāntinaḥ śreṣṭhās !te caivānanyadevatāḥ !
<12328.30/3> aham eva gatis teṣāṃ !nirāśīḥkarmakāriṇām !!12328.30!
<12328.31/1> ye ca śiṣṭās trayo bhaktāḥ !phalakāmā hi te matāḥ !
<12328.31/2> sarve cyavanadharmāṇaḥ !pratibuddhas tu śreṣṭhabhāk !!12328.31!
<12328.32/1> brahmāṇaṃ śitikaṇṭhaṃ ca !yāś cānyā devatāḥ smṛtāḥ !
<12328.32/2> prabuddhavaryāḥ sevante !mām evaiṣyanti yatparam !
<12328.32/3> bhaktaṃ prati viśeṣas te !eṣa pārthānukīrtitaḥ !!12328.32!
<12328.33/1> tvaṃ caivāhaṃ ca kaunteya !naranārāyaṇau smṛtau !
<12328.33/2> bhārāvataraṇārthaṃ hi !praviṣṭau mānuṣīṃ tanum !!12328.33!
<12328.34/1> jānāmy adhyātmayogāṃś ca !yo 'haṃ yasmāc ca bhārata !
<12328.34/2> nivṛttilakṣaṇo dharmas !tathābhyudayiko 'pi ca !!12328.34!
<12328.35/1> narāṇām ayanaṃ khyātam !aham ekaḥ sanātanaḥ !
<12328.35/2> āpo nārā iti proktā !āpo vai narasūnavaḥ !
<12328.35/3> ayanaṃ mama tat pūrvam !ato nārāyaṇo hy aham !!12328.35!
<12328.36/1> chādayāmi jagad viśvaṃ !bhūtvā sūrya ivāṃśubhiḥ !
<12328.36/2> sarvabhūtādhivāsaś ca !vāsudevas tato hy aham !!12328.36!
<12328.37/1> gatiś ca sarvabhūtānāṃ !prajānāṃ cāpi bhārata !
<12328.37/2> vyāptā me rodasī pārtha !kāntiś cābhyadhikā mama !!12328.37!
<12328.38/1> adhibhūtāni cānte 'haṃ !tad icchaṃś cāsmi bhārata !
<12328.38/2> kramaṇāc cāpy ahaṃ pārtha !viṣṇur ity abhisaṃjñitaḥ !!12328.38!
<12328.39/1> damāt siddhiṃ parīpsanto !māṃ janāḥ kāmayanti hi !
<12328.39/2> divaṃ corvīṃ ca madhyaṃ ca !tasmād dāmodaro hy aham !!12328.39!
<12328.40/1> pṛśnir ity ucyate cānnaṃ !vedā āpo 'mṛtaṃ tathā !
<12328.40/2> mamaitāni sadā garbhe !pṛśnigarbhas tato hy aham !!12328.40!
<12328.41/1> ṛṣayaḥ prāhur evaṃ māṃ !tritakūpābhipātitam !
<12328.41/2> pṛśnigarbha tritaṃ pāhīty !ekatadvitapātitam !!12328.41!
<12328.42/1> tataḥ sa brahmaṇaḥ putra !ādyo ṛṣivaras tritaḥ !
<12328.42/2> uttatārodapānād vai !pṛśnigarbhānukīrtanāt !!12328.42!
<12328.43/1> sūryasya tapato lokān !agneḥ somasya cāpy uta !
<12328.43/2> aṃśavo ye prakāśante !mama te keśasaṃjñitāḥ !
<12328.43/3> sarvajñāḥ keśavaṃ tasmān !mām āhur dvijasattamāḥ !!12328.43!
<12328.44/1> svapatnyām āhito garbha !utathyena mahātmanā !
<12328.44/2> utathye 'ntarhite caiva !kadācid devamāyayā !
<12328.44/3> bṛhaspatir athāvindat !tāṃ patnīṃ tasya bhārata !!12328.44!
<12328.45/1> tato vai tam ṛṣiśreṣṭhaṃ !maithunopagataṃ tathā !
<12328.45/2> uvāca garbhaḥ kaunteya !pañcabhūtasamanvitaḥ !!12328.45!
<12328.46/1> pūrvāgato 'haṃ varada !nārhasy ambāṃ prabādhitum !
<12328.46/2> etad bṛhaspatiḥ śrutvā !cukrodha ca śaśāpa ca !!12328.46!
<12328.47/1> maithunopagato yasmāt !tvayāhaṃ vinivāritaḥ !
<12328.47/2> tasmād andho jāsyasi tvaṃ !macchāpān nātra saṃśayaḥ !!12328.47!
<12328.48/1> sa śāpād ṛṣimukhyasya !dīrghaṃ tama upeyivān !
<12328.48/2> sa hi dīrghatamā nāma !nāmnā hy āsīd ṛṣiḥ purā !!12328.48!
<12328.49/1> vedān avāpya caturaḥ !sāṅgopāṅgān sanātanān !
<12328.49/2> prayojayām āsa tadā !nāma guhyam idaṃ mama !!12328.49!
<12328.50/1> ānupūrvyeṇa vidhinā !keśaveti punaḥ punaḥ !
<12328.50/2> sa cakṣuṣmān samabhavad !gautamaś cābhavat punaḥ !!12328.50!
<12328.51/1> evaṃ hi varadaṃ nāma !keśaveti mamārjuna !
<12328.51/2> devānām atha sarveṣām !ṛṣīṇāṃ ca mahātmanām !!12328.51!
<12328.52/1> agniḥ somena saṃyukta !ekayoni mukhaṃ kṛtam !
<12328.52/2> agnīṣomātmakaṃ tasmāj !jagat kṛtsnaṃ carācaram !!12328.52!
<12328.53/1> api hi purāṇe bhavati !
<12328.53/2> ekayonyātmakāv agnīṣomau !
<12328.53/3> devāś cāgnimukhā iti !
<12328.53/4> ekayonitvāc ca parasparaṃ mahayanto lokān dhārayata iti !!12328.53!
<12329.1/1> arjuna uvāca: agnīṣomau kathaṃ pūrvam !ekayonī pravartitau !
<12329.1/2> eṣa me saṃśayo jātas !taṃ chindhi madhusūdana !!12329.1!
<12329.2/1> śrībhagavān uvāca: hanta te vartayiṣyāmi !purāṇaṃ pāṇḍunandana !
<12329.2/2> ātmatejoudbhavaṃ pārtha !śṛṇuṣvaikamanā mama !!12329.2!
<12329.3/1> saṃprakṣālanakāle 'tikrānte caturthe yugasahasrānte !
<12329.3/2> avyakte sarvabhūtapralaye sthāvarajaṅgame !
<12329.3/3> jyotirdharaṇivāyurahite 'ndhe tamasi jalaikārṇave loke !
<12329.3/4> tama ity evābhibhūte 'saṃjñake 'dvitīye pratiṣṭhite !
<12329.3/5> naiva rātryāṃ na divase na sati nāsati na vyakte nāvyakte vyavasthite !
<12329.3/6> etasyām avasthāyāṃ nārāyaṇaguṇāśrayād akṣayād ajarād anindriyād agrāhyād asaṃbhavāt satyād ahiṃsrāl lalāmād vividhapravṛttiviśeṣāt !
<12329.3/7> akṣayād ajarāmarād amūrtitaḥ sarvavyāpinaḥ sarvakartuḥ śāśvatāt tamasaḥ puruṣaḥ prādurbhūto harir avyayaḥ !!12329.3!
<12329.4/1> nidarśanam api hy atra bhavati !
<12329.4/2> nāsīd aho na rātrir āsīt !
<12329.4/3> na sad āsīn nāsad āsīt !
<12329.4/4> tama eva purastād abhavad viśvarūpam !
<12329.4/5> sā viśvasya jananīty evam asyārtho 'nubhāṣyate !!12329.4!
<12329.5/1> tasyedānīṃ tamaḥsaṃbhavasya puruṣasya padmayoner brahmaṇaḥ prādurbhāve sa puruṣaḥ prajāḥ sisṛkṣamāṇo netrābhyām agnīṣomau sasarja !
<12329.5/2> tato bhūtasarge pravṛtte prajākramavaśād brahmakṣatram upātiṣṭhat !
<12329.5/3> yaḥ somas tad brahma yad brahma te brāhmaṇāḥ !
<12329.5/4> yo 'gnis tat kṣatraṃ kṣatrād brahma balavattaram !
<12329.5/5> kasmād iti lokapratyakṣaguṇam etat tad yathā !
<12329.5/6> brāhmaṇebhyaḥ paraṃ bhūtaṃ notpannapūrvam !
<12329.5/7> dīpyamāne 'gnau juhotīti kṛtvā bravīmi !
<12329.5/8> bhūtasargaḥ kṛto brahmaṇā bhūtāni ca pratiṣṭhāpya trailokyaṃ dhāryatae iti !!12329.5!
<12329.6/1> mantravādo 'pi hi bhavati !
<12329.6/2> tvam agne yajñānāṃ hotā viśveṣām !
<12329.6/3> hito devebhir mānuṣe jane iti !
<12329.6/4> nidarśanaṃ cātra bhavati !
<12329.6/5> viśveṣām agne yajñānāṃ hoteti !
<12329.6/6> hito devair mānuṣair jagata iti !
<12329.6/7> agnir hi yajñānāṃ hotā kartā !
<12329.6/8> sa cāgnir brahma !!12329.6!
<12329.7/1> na hy ete mantrād dhavanam asti !
<12329.7/2> na vinā puruṣaṃ tapaḥ saṃbhavati !
<12329.7/3> havir mantrāṇāṃ saṃpūjā vidyate devamanuṣyāṇām anena tvaṃ hoteti niyuktaḥ !
<12329.7/4> ye ca mānuṣā hotrādhikārās te ca !
<12329.7/5> brāhmaṇasya hi yājanaṃ vidhīyate na kṣatravaiśyayor dvijātyoḥ !
<12329.7/6> tasmād brāhmaṇā hy agnibhūtā yajñān udvahanti !
<12329.7/7> yajñā devāṃs tarpayanti devāḥ pṛthivīṃ bhāvayanti !!12329.7!
<12329.8/1> śatapathe hi brāhmaṇaṃ bhavati !
<12329.8/2> agnau samiddhe sa juhoti yo vidvān brāhmaṇamukhe dānāhutiṃ juhoti !
<12329.8/3> evam apy agnibhūtā brāhmaṇā vidvāṃso 'gniṃ bhāvayanti !
<12329.8/4> agnir viṣṇuḥ sarvabhūtāny anupraviśya prāṇān dhārayati !
<12329.8/5> api cātra sanatkumāragītāḥ ślokā bhavanti !!12329.8!
<12329.9/1> viśvaṃ brahmāsṛjat pūrvaṃ !sarvādir niravaskaram !
<12329.9/2> brahmaghoṣair divaṃ tiṣṭhanty !amarā brahmayonayaḥ !!12329.9!
<12329.10/1> brāhmaṇānāṃ matir vākyaṃ !karma śraddhā tapāṃsi ca !
<12329.10/2> dhārayanti mahīṃ dyāṃ ca !śaityād vāry amṛtaṃ yathā !!12329.10!
<12329.11/1> nāsti satyāt paro dharmo !nāsti mātṛsamo guruḥ !
<12329.11/2> brāhmaṇebhyaḥ paraṃ nāsti !pretya ceha ca bhūtaye !!12329.11!
<12329.12/1> naiṣām ukṣā vardhate nota vāhā !
<12329.12/2> na gargaro mathyate saṃpradāne !
<12329.12/3> apadhvastā dasyubhūtā bhavanti !
<12329.12/4> yeṣāṃ rāṣṭre brāhmaṇā vṛttihīnāḥ !!12329.12!
<12329.13/1> vedapurāṇetihāsaprāmāṇyān nārāyaṇamukhodgatāḥ sarvātmānaḥ sarvakartāraḥ sarvabhāvanāś ca brāhmaṇāḥ !
<12329.13/2> vāksamakālaṃ hi tasya devasya varapradasya brāhmaṇāḥ prathamaṃ prādurbhūtā brāhmaṇebhyaś ca śeṣā varṇāḥ prādurbhūtāḥ !
<12329.13/3> itthaṃ ca surāsuraviśiṣṭā brāhmaṇā yadā mayā brahmabhūtena purā svayam evotpāditāḥ surāsuramaharṣayo bhūtaviśeṣāḥ sthāpitā nigṛhītāś ca !!12329.13!
<12329.14/1> ahalyādharṣaṇanimittaṃ hi gautamād dhariśmaśrutām indraḥ prāptaḥ !
<12329.14/2> kauśikanimittaṃ cendro muṣkaviyogaṃ meṣavṛṣaṇatvaṃ cāvāpa !
<12329.14/3> aśvinor grahapratiṣedhodyatavajrasya puraṃdarasya cyavanena stambhito bāhuḥ !
<12329.14/4> kratuvadhaprāptamanyunā ca dakṣeṇa bhūyas tapasā cātmānaṃ saṃyojya netrākṛtir anyā lalāṭe rudrasyotpāditā !!12329.14!
<12329.15/1> tripuravadhārthaṃ dīkṣām abhyupagatasya rudrasyośanasā śiraso jaṭā utkṛtya prayuktāḥ !
<12329.15/2> tataḥ prādurbhūtā bhujagāḥ_1 !
<12329.15/3> tair asya bhujagaiḥ_1 pīḍyamānaḥ kaṇṭho nīlatām upanītaḥ !
<12329.15/4> pūrve ca manvantare svāyaṃbhuve nārāyaṇahastabandhagrahaṇān nīlakaṇṭhatvam eva vā !!12329.15!
<12329.16/1> amṛtotpādane puraścaraṇatām upagatasyāṅgiraso bṛhaspater upaspṛśato na prasādaṃ gatavatyaḥ kilāpaḥ !
<12329.16/2> atha bṛhaspatir apāṃ cukrodha !
<12329.16/3> yasmān mamopaspṛśataḥ kaluṣībhūtā na prasādam upagatās tasmād adyaprabhṛti jhaṣamakaramatsyakacchapajantusaṃkīrṇāḥ kaluṣībhavateti !
<12329.16/4> tadāprabhṛty āpo yādobhiḥ saṃkīrṇāḥ saṃvṛttāḥ !!12329.16!
<12329.17/1> viśvarūpo vai tvāṣṭraḥ purohito devānām āsīt svasrīyo 'surāṇām !
<12329.17/2> sa pratyakṣaṃ devebhyo bhāgam adadat paroakṣam asurebhyaḥ !!12329.17!
<12329.18/1> atha hiraṇyakaśipuṃ puraskṛtya_1 viśvarūpamātaraṃ svasāram asurā varam ayācanta !
<12329.18/2> he svasar ayaṃ te putras tvāṣṭro viśvarūpas triśirā devānāṃ purohitaḥ pratyakṣaṃ devebhyo bhāgam adadat paroakṣam asmākam !
<12329.18/3> tato devā vardhante vayaṃ kṣīyāmaḥ !
<12329.18/4> tad enaṃ tvaṃ vārayitum arhasi tathā yathāsmān bhajed iti !!12329.18!
<12329.19/1> atha viśvarūpaṃ nandanavanam upagataṃ mātovāca !
<12329.19/2> putra kiṃ parapakṣavardhanas tvaṃ mātulapakṣaṃ nāśayasi !
<12329.19/3> nārhasy evaṃ kartum iti !
<12329.19/4> sa viśvarūpo mātur vākyam anatikramaṇīyam iti matvā saṃpūjya hiraṇyakaśipum agāt !!12329.19!
<12329.20/1> hairaṇyagarbhāc ca vasiṣṭhād dhiraṇyakaśipuḥ śāpaṃ prāptavān !
<12329.20/2> yasmāt tvayānyo vṛto hotā tasmād asamāptayajñas tvam apūrvāt sattvajātād vadhaṃ prāpsyasīti !
<12329.20/3> tacchāpadānād dhiraṇyakaśipuḥ prāptavān vadham !!12329.20!
<12329.21/1> viśvarūpo mātṛpakṣavardhano 'tyarthaṃ tapasy abhavat !
<12329.21/2> tasya vratabhaṅgārtham indro bahvīḥ śrīmatyo 'psaraso niyuyoja !
<12329.21/3> tāś ca dṛṣṭvā manaḥ kṣubhitam tasyābhavat tāsu cāpsaraḥsu nacirād eva sakto 'bhavat !
<12329.21/4> saktaṃ cainaṃ jñātvāpsarasa ūcur gacchāmahe vayaṃ yathāgatam iti !!12329.21!
<12329.22/1> tās tvāṣṭra uvāca !
<12329.22/2> kva gamiṣyatha āsyatām tāvan mayā saha śreyo bhaviṣyatīti !
<12329.22/3> tās tam abruvan !
<12329.22/4> vayaṃ devastriyo 'psarasa indraṃ varadaṃ purā prabhaviṣṇuṃ vṛṇīmahae iti !!12329.22!
<12329.23/1> atha tā viśvarūpo 'bravīd adyaiva sendrā devā na bhaviṣyantīti !
<12329.23/2> tato mantrāñ jajāpa !
<12329.23/3> tair mantraiḥ prāvardhata triśirāḥ !
<12329.23/4> ekenāsyena sarvalokeṣu dvijaiḥ kriyāvadbhir yajñeṣu suhutaṃ somaṃ papāv ekenāpa ekena sendrān devān !
<12329.23/5> athendras taṃ vivardhamānaṃ somapānāpyāyitasarvagātraṃ dṛṣṭvā cintām āpede !!12329.23!
<12329.24/1> devāś ca te sahendreṇa brahmāṇam abhijagmur ūcuś ca !
<12329.24/2> viśvarūpeṇa sarvayajñeṣu suhutaḥ somaḥ pīyate !
<12329.24/3> vayam abhāgāḥ saṃvṛttāḥ !
<12329.24/4> asurapakṣo vardhate vayaṃ kṣīyāmaḥ !
<12329.24/5> tad arhasi no vidhātuṃ śreyo yad anantaram iti !!12329.24!
<12329.25/1> tān brahmovāca ṛṣir bhārgavas tapas tapyate dadhīcaḥ !
<12329.25/2> sa yācyatāṃ varaṃ yathā kalevaraṃ jahyāt !
<12329.25/3> tasyāsthibhir vajraṃ kriyatām iti !!12329.25!
<12329.26/1> devās tatrāgacchan yatra dadhīco bhagavān ṛṣis tapas tepe !
<12329.26/2> sendrā devās tam abhigamyocur bhagavaṃs tapasaḥ kuśalam avighnaṃ ceti !
<12329.26/3> tān dadhīca uvāca svāgataṃ bhavadbhyaḥ kiṃ kriyatām !
<12329.26/4> yad vakṣyatha tat kariṣyāmīti !
<12329.26/5> te tam abruvañ śarīraparityāgaṃ lokahitārthaṃ bhagavān kartum arhatīti !
<12329.26/501> [X D7 T G1-3.6 Kumbh..ed. ins.:: evam ukto dadhīcas tān abravīt !
<12329.26/502> X sahasraṃ varṣāṇām aindraṃ padam avāpyate mayā yadi jahyām !
<12329.26/503> X tathety uktvendraḥ svasthānaṃ dattvā tapasvy- abhavat !
<12329.26/504> X indro dadhīco 'bhavat !
<12329.26/505> X tāvat pūrṇe sendrā devā āgaman kālo 'yaṃ dehanyāsāyeti !12329.26871! X]
<12329.26/6> atha dadhīcas tathaivāvimanāḥ sukhaduḥkhasamo mahāyogī ātmānaṃ samādhāya śarīraparityāgaṃ cakāra !!12329.26!
<12329.27/001> [X Kumbh..ed. ins.:: śrutir apy atra bhavati !
<12329.27/002> X indro dadhīco 'sthibhiḥ kṛtam iti !12329.26872! X]
<12329.27/1> tasya paramātmany avasṛte tāny asthīni dhātā saṃgṛhya vajram akarot !
<12329.27/2> tena vajreṇābhedyenāpradhṛṣyeṇa brahmāsthisaṃbhūtena viṣṇupraviṣṭenendro viśvarūpaṃ jaghāna !
<12329.27/3> śirasāṃ cāsya chedanam akarot !
<12329.27/301> [X D7 T G1-3.6 Kumbh..ed. Cv:: takṣṇā yajñapaśoḥ śiras te dadāmīty uktvā !12329.27873! X]
<12329.27/4> tasmād anantaraṃ viśvarūpagātramathanasaṃbhavaṃ tvaṣṭrotpāditam evāriṃ vṛtram indro jaghāna !!12329.27!
<12329.28/1> tasyāṃ dvaidhībhūtāyāṃ brahmavadhyāyāṃ bhayād indro devarājyaṃ parityajya apsusaṃbhavāṃ śītalāṃ mānasasarogatāṃ nalinīṃ apsu !
<12329.28/2> tatra caiśvaryayogād aṇumātro bhūtvā bisagranthiṃ praviveśa !!12329.28!
<12329.29/1> atha brahmavadhyābhayapranaṣṭe trailokyanāthe śacīpatau jagad anīśvaraṃ babhūva !
<12329.29/2> devān rajas tamaś cāviveśa !
<12329.29/3> mantrā na prāvartanta maharṣīṇāṃ !
<12329.29/4> rakṣāṃsi prādur abhavan !
<12329.29/5> brahma cotsādanaṃ jagāma !
<12329.29/6> anindrāś cābalā lokāḥ supradhṛṣyā babhūvuḥ !!12329.29!
<12329.30/1> atha devā ṛṣayaś cāyuṣaḥ putraṃ nahuṣaṃ nāma devarājatve 'bhiṣiṣicuḥ !
<12329.30/2> nahuṣaḥ pañcabhiḥ śatair jyotiṣāṃ lalāṭe jvaladbhiḥ sarvatejoharais triviṣṭapaṃ pālayāṃ babhūva !
<12329.30/3> atha lokāḥ prakṛtim āpedire svasthāś ca babhūvuḥ !!12329.30!
<12329.31/1> athovāca nahuṣaḥ !
<12329.31/2> sarvaṃ māṃ śakropabhuktam upasthitam ṛte śacīm iti !
<12329.31/3> sa evam uktvā śacīsamīpam agamad uvāca cainām !
<12329.31/4> subhage 'ham indro devānāṃ bhajasva mām iti !
<12329.31/5> taṃ śacī pratyuvāca !
<12329.31/6> prakṛtyā tvaṃ dharmavatsalaḥ somavaṃśodbhavaś ca !
<12329.31/7> nārhasi parapatnīdharṣaṇaṃ kartum iti !!12329.31!
<12329.32/1> tām athovāca nahuṣaḥ !
<12329.32/2> aindraṃ padam adhyāsyate mayā !
<12329.32/3> aham indrasya rājyaratnaharo nātrādharmaḥ kaścit tvam indrabhukteti !
<12329.32/4> sā tam uvāca !
<12329.32/5> asti mama kiṃcid vratam aparyavasitam !
<12329.32/6> tasyāvabhṛthe tvām upagamiṣyāmi kaiścid evāhobhir iti !
<12329.32/7> sa śacyaivam abhihito nahuṣo jagāma !!12329.32!
<12329.33/1> atha śacī duḥkhaśokārtā bhartṛdarśanalālasā nahuṣabhayagṛhītā bṛhaspatim upāgacchat !
<12329.33/2> sa ca tām abhigatāṃ dṛṣṭvaiva dhyānaṃ praviśya bhartṛkāryatatparāṃ jñātvā bṛhaspatir uvāca !
<12329.33/3> anenaiva vratena tapasā cānvitā devīṃ varadām upaśrutim āhvaya !
<12329.33/4> sā tavendraṃ darśayiṣyatīti !!12329.33!
<12329.34/1> sātha mahāniyamam āsthitā devīṃ varadām upaśrutiṃ mantrair āhvayat !
<12329.34/2> sopaśrutiḥ śacīsamīpam agāt !
<12329.34/3> uvāca cainām iyam asmi tvayopahūtopasthitā kiṃ te priyaṃ karavāṇīti !
<12329.34/4> tāṃ mūrdhnā praṇamyovāca śacī bhagavaty arhasi me bhartāraṃ darśayituṃ tvaṃ satyā matā ceti !
<12329.34/5> saināṃ mānasaṃ saro 'nayat !
<12329.34/6> tatrendraṃ bisagranthigatam adarśayat !!12329.34!
<12329.35/1> tām indraḥ patnīṃ kṛśāṃ glānāṃ ca dṛṣṭvā cintayāṃ babhūva !
<12329.35/2> aho mama mahad duḥkham idam adyopagatam !
<12329.35/3> naṣṭaṃ hi mām iyam anviṣyopāgamad duḥkhārteti !
<12329.35/4> tām indra uvāca kathaṃ vartayasīti !
<12329.35/5> sā tam uvāca !
<12329.35/6> nahuṣo mām āhvayati !
<12329.35/7> kālaś cāsya mayā kṛta iti !!12329.35!
<12329.36/1> tām indra uvāca !
<12329.36/2> gaccha !
<12329.36/3> nahuṣas tvayā vācyo 'pūrveṇa mām ṛṣiyuktena yānena tvam adhirūḍha udvahasva !
<12329.36/4> indrasya hi mahānti vāhanāni manasaḥ priyāṇy adhirūḍhāni mayā !
<12329.36/5> tvam anyenopayātum arhasīti !
<12329.36/6> saivam uktā hṛṣṭā jagāma !
<12329.36/7> indro 'pi bisagranthim evāviveśa bhūyaḥ !!12329.36!
<12329.37/1> athendrāṇim abhyāgatāṃ dṛṣṭvovāca nahuṣaḥ pūrṇaḥ sa kāla iti !
<12329.37/2> taṃ śacy- abravīc chakreṇa yathoktam !
<12329.37/3> sa maharṣiyuktaṃ vāhanam adhirūḍhaḥ śacīsamīpam upāgacchat !!12329.37!
<12329.38/1> atha maitrāvaruṇiḥ kumbhayonir agastyo maharṣīn vikriyamāṇāṃs tān nahuṣeṇāpaśyat !
<12329.38/2> padbhyāṃ ca tenāspṛśyata !
<12329.38/3> tataḥ sa nahuṣam abravīd akāryapravṛtta pāpa patasva mahīm !
<12329.38/4> sarpo bhava yāvad bhūmir girayaś ca tiṣṭheyus tāvad iti !
<12329.38/5> sa maharṣivākyasamakālam eva tasmād yānād avāpatat !!12329.38!
<12329.39/1> athānindraṃ punas trailokyam abhavat !
<12329.39/2> tato devā ṛṣayaś ca bhagavantaṃ viṣṇuṃ śaraṇam indrārthe 'bhijagmuḥ !
<12329.39/3> ūcuś cainaṃ bhagavann indraṃ brahmavadhyābhibhūtaṃ trātum arhasīti !
<12329.39/4> tataḥ sa varadas tān abravīd aśvamedhaṃ yajñaṃ vaiṣṇavaṃ śakro 'bhiyajatu !
<12329.39/5> tataḥ svaṃ sthānaṃ prāpsyatīti !!12329.39!
<12329.40/1> tato devā ṛṣayaś cendraṃ nāpaśyan yadā tadā śacīm ūcur gaccha subhage indram ānayasveti !
<12329.40/2> sā punas tat saraḥ samabhyagacchat !
<12329.40/3> indraś ca tasmāt sarasaḥ samutthāya bṛhaspatim abhijagāma !
<12329.40/4> bṛhaspatiś cāśvamedhaṃ mahākratuṃ śakrāyāharat !
<12329.40/5> tataḥ kṛṣṇasāraṅgaṃ medhyam aśvam utsṛjya vāhanaṃ tam eva kṛtvā indraṃ marutpatiṃ bṛhaspatiḥ svasthānaṃ prāpayām āsa !!12329.40!
<12329.41/1> tataḥ sa devarāḍ devair ṛṣibhiḥ stūyamānas triviṣṭapastho niṣkalmaṣo babhūva !
<12329.41/2> brahmavadhyāṃ caturṣu sthāneṣu vanitāgnivanaspatigoṣu vyabhajat !
<12329.41/201> [X D7 T G1-3.6 Cs.v ins.:: vanitāsu rajaḥ !
<12329.41/202> X vṛkṣeṣu niryāsaḥ !
<12329.41/203> X giriṣu śambaḥ !
<12329.41/204> X pṛthivyām ūṣarāḥ !
<12329.41/205> X te 'spṛśyāḥ !
<12329.41/206> X tasmād dhavir alavaṇaṃ pacyate !12329.41874! X]
<12329.41/3> evaṃ indro brahmatejaḥprabhāvopabṛṃhitaḥ śatruvadhaṃ kṛtvā svasthānaṃ prāpitaḥ !!12329.41!
<12329.42/001> [X D7 T1 G1.3.6 Kumbh..ed. ins.:: nahuṣasya śāpamokṣanimittaṃ devair ṛṣibhir yācyamāno 'gastyaḥ prāha !
<12329.42/002> X yāvat svakulajaḥ śrīmān !dharmarājo yudhiṣṭhiraḥ !
<12329.42/003> X kathayitvā svakān praśnān !svaṃ bhīmaṃ ca vimokṣyate !12329.41875! X]
<12329.42/1> ākāśagaṅgāgataś ca purā bharadvājo maharṣir upāspṛśaṃs trīn kramān kramatā viṣṇunābhyāsāditaḥ !
<12329.42/2> sa bharadvājena sasalilena pāṇinorasi tāḍitaḥ salakṣaṇoraskaḥ saṃvṛttaḥ !!12329.42!
<12329.43/1> bhṛguṇā maharṣiṇā śapto 'gniḥ sarvabhakṣatvam upanītaḥ !!12329.43!
<12329.44/1> aditir vai devānām annam apacad etad bhuktvāsurān haniṣyantīti !
<12329.44/2> tatra budho vratacaryāsamāptāv āgacchat !
<12329.44/3> aditiṃ cāvocad bhikṣāṃ dehīti !
<12329.44/4> tatra devaiḥ pūrvam etat prāśyaṃ nānyenety aditir bhikṣāṃ nādāt !
<12329.44/5> atha bhikṣāpratyākhyānaruṣitena budhena brahmabhūtena vivasvato dvitīye janmany aṇḍasaṃjñitasyāṇḍaṃ māritam adityāḥ !
<12329.44/501> [X K6.7 V1 Dn1.ṇ4 Ds D2-5.7-9 Cs Kumbh..ed. ins. after brahmabhūtena:: aditiḥ śaptā aditer udare bhaviṣyati vyathā !12329.44876! X]
<12329.44/6> sa mārtaṇḍo vivasvān abhavac chrāddhadevaḥ !!12329.44!
<12329.45/1> dakṣasya vai duhitaraḥ ṣaṣṭir āsan !
<12329.45/2> tābhyaḥ kaśyapāya trayodaśa prādād daśa dharmāya daśa manave saptaviṃśatim indave !
<12329.45/3> tāsu tulyāsu nakṣatrākhyāṃ gatāsu somo rohiṇyām abhyadhikāṃ prītim akarot !
<12329.45/4> tatas tāḥ śeṣāḥ patnya īrṣyāvatyaḥ pituḥ samīpaṃ somo rohiṇīm adhikaṃ bhajatīti !
<12329.45/5> so 'bravīd yakṣmainam āvekṣyatīti !!12329.45!
<12329.46/1> dakṣaśāpāt somaṃ rājānaṃ yakṣmāviveśa !
<12329.46/2> sa yakṣmaṇāviṣṭo dakṣam agamat !
<12329.46/3> dakṣaś cainam abravīn na samaṃ vartasae iti !
<12329.46/4> tatrarṣayaḥ somam abruvan kṣīyase yakṣmaṇā !
<12329.46/5> paścimasyāṃ diśi samudre hiraṇyasarastīrtham !
<12329.46/6> tatra gatvātmānam abhiṣecayasveti !
<12329.46/7> athāgacchat somas tatra hiraṇyasarastīrtham !
<12329.46/8> gatvā cātmānaḥ snapanam akarot (!)
<12329.46/9> snātvā cātmānaṃ pāpmano mokṣayām āsa (!)
<12329.46/91> tatra cāvabhāsitas tīrthe yadā somas tadāprabhṛti tīrthaṃ tat prabhāsam iti nāmnā khyātaṃ babhūva (!)
<12329.46/92> tacchāpād adyāpi kṣīyate somo 'māvāsyāntarasthaḥ (!)
<12329.46/93> paurṇamāsīmātre_1 'dhiṣṭhito meghalekhāpraticchannaṃ vapur darśayati (!)
<12329.46/94> meghasadṛśaṃ varṇam agamat tad asya śaśalakṣma vimalam abhavat !!12329.46!
<12329.47/1> sthūlaśirā maharṣir meroḥ prāguttare digbhāge tapas tepe !
<12329.47/2> tasya tapas tapyamānasya sarvagandhavahaḥ śucir vāyur vivāyamānaḥ śarīram aspṛśat !
<12329.47/3> sa tapasā tāpitaśarīraḥ kṛśo vāyunopavījyamāno hṛdayaparitoṣam agamat !
<12329.47/4> tatra tasyānilavyajanakṛtaparitoṣasya sadyo vanaspatayaḥ puṣpaśobhāṃ na darśitavanta iti sa etāñ śaśāpa na sarvakālaṃ puṣpavanto bhaviṣyatheti !!12329.47!
<12329.48/1> nārāyaṇo lokahitārthaṃ vaḍavāmukho nāma maharṣiḥ purābhavat !
<12329.48/2> tasya merau tapas tapyataḥ samudra āhūto nāgataḥ !
<12329.48/3> tenāmarṣitenātmagātroṣmaṇā samudraḥ stimitajalaḥ kṛtaḥ !
<12329.48/4> svedaprasyandanasadṛśaś cāsya lavaṇabhāvo janitaḥ !
<12329.48/5> uktaś cāpeyo bhaviṣyasi !
<12329.48/6> etac ca te toyaṃ vaḍavāmukhasaṃjñitena pīyamānaṃ madhuraṃ bhaviṣyati !
<12329.48/7> tad etad adyāpi vaḍavāmukhasaṃjñitenānuvartinā toyaṃ sāmudraṃ pīyate !!12329.48!
<12329.49/001> [X D7 T G1-3.6 Kumbh..ed. ins.:: punar umā dakṣakopād dhimavato girer duhitā babhūva !12329.48877! X]
<12329.49/1> himavato girer duhitaram umāṃ rudraś cakame !
<12329.49/2> bhṛgur api ca maharṣir himavantam āgamyābravīt kanyām umāṃ me dehīti !
<12329.49/3> tam abravīd dhimavān abhilaṣito varo rudra iti !
<12329.49/4> tam abravīd bhṛgur yasmāt tvayāhaṃ kanyāvaraṇakṛtabhāvaḥ pratyākhyātas tasmān na ratnānāṃ bhavān bhājanaṃ bhaviṣyatīti !
<12329.49/5> adyaprabhṛty etad avasthitam ṛṣivacanam !!12329.49!
<12329.50/1> tad evaṃvidhaṃ māhātmyaṃ brāhmaṇānām !
<12329.50/2> kṣatram api śāśvatīm avyayāṃ pṛthivīṃ patnīm abhigamya bubhuje !
<12329.50/3> tad etad brahmāgnīṣomīyam !
<12329.50/4> tena jagad dhāryate !!12329.50!
<12330.1/1> śrībhagavān uvāca: sūryācandramasau śaśvat !keśair me aṃśusaṃjñitaiḥ !
<12330.1/2> bodhayaṃs tāpayaṃś caiva !jagad uttiṣṭhataḥ pṛthak !!12330.1!
<12330.2/1> bodhanāt tāpanāc caiva !jagato harṣaṇaṃ bhavet !
<12330.2/2> agnīṣomakṛtair ebhiḥ !karmabhiḥ pāṇḍunandana !
<12330.2/3> hṛṣīkeśo 'ham īśāno !varado lokabhāvanaḥ !!12330.2!
<12330.3/1> iḍopahūtayogena !hare bhāgaṃ kratuṣv aham !
<12330.3/2> varṇaś ca me hariśreṣṭhas !tasmād dharir ahaṃ smṛtaḥ !!12330.3!
<12330.4/1> dhāma sāro hi lokānām !ṛtaṃ caiva vicāritam !
<12330.4/2> ṛtadhāmā tato vipraiḥ !satyaś cāhaṃ prakīrtitaḥ !!12330.4!
<12330.5/1> naṣṭāṃ ca dharaṇīṃ pūrvam !avindaṃ vai guhāgatām !
<12330.5/2> govinda iti māṃ devā !vāgbhiḥ samabhituṣṭuvuḥ !!12330.5!
<12330.6/1> śipiviṣṭeti cākhyāyāṃ !hīnaromā ca yo bhavet !
<12330.6/2> tenāviṣṭaṃ hi yat kiṃcic !chipiviṣṭaṃ hi tat smṛtam !!12330.6!
<12330.7/1> yāsko mām ṛṣir avyagro !naikayajñeṣu gītavān !
<12330.7/2> śipiviṣṭa iti hy asmād !guhyanāmadharo hy aham !!12330.7!
<12330.8/1> stutvā māṃ śipiviṣṭeti !yāsko ṛṣir udāradhī udāradhīḥ !
<12330.8/2> matprasādād adho naṣṭaṃ !niruktam abhijagmivān !!12330.8!
<12330.9/1> na hi jāto na jāye 'haṃ !na janiṣye kadācana !
<12330.9/2> kṣetrajñaḥ sarvabhūtānāṃ !tasmād aham ajaḥ smṛtaḥ !!12330.9!
<12330.10/1> noktapūrvaṃ mayā kṣudram !aslīlaṃ vā kadācana !
<12330.10/2> ṛtā brahmasutā sā me !satyā devī sarasvatī !!12330.10!
<12330.11/1> sac cāsac caiva kaunteya !mayāveśitam ātmani !
<12330.11/2> pauṣkare brahmasadane !satyaṃ mām ṛṣayo viduḥ !!12330.11!
<12330.12/1> sattvān na cyutapūrvo 'haṃ !sattvaṃ vai viddhi matkṛtam !
<12330.12/2> janmanīhābhavat sattvaṃ !paurvikaṃ me dhanaṃjaya !!12330.12!
<12330.13/1> nirāśīḥkarmasaṃyuktaṃ !sātvataṃ māṃ prakalpaya !
<12330.13/2> sātvatajñānadṛṣṭo 'haṃ !sātvataḥ sātvatāṃ patiḥ !!12330.13!
<12330.14/1> kṛṣāmi medinīṃ pārtha !bhūtvā kārṣṇāyaso mahān !
<12330.14/2> kṛṣṇo varṇaś ca me yasmāt !tasmāt kṛṣṇo 'ham arjuna !!12330.14!
<12330.15/1> mayā saṃśleṣitā bhūmir !adbhir vyoma ca vāyunā !
<12330.15/2> vāyuś ca tejasā sārdhaṃ !vaikuṇṭhatvaṃ tato mama !!12330.15!
<12330.16/1> nirvāṇaṃ paramaṃ saukhyaṃ !dharmo 'sau para ucyate !
<12330.16/2> tasmān na cyutapūrvo 'ham !acyutas tena karmaṇā !!12330.16!
<12330.17/1> pṛthivīnabhasī cobhe !viśrute viśvalaukike !
<12330.17/2> tayoḥ saṃdhāraṇārthaṃ hi !mām adhoakṣajam añjasā !!12330.17!
<12330.18/1> niruktaṃ vedaviduṣo !ye ca śabdārthacintakāḥ !
<12330.18/2> te māṃ gāyanti prāgvaṃśe !adhoakṣaja iti sthitiḥ !!12330.18!
<12330.19/001> [X D7 T G2.3.6 ins.:: adho na kṣīyate yasmād !vadanty anye 'py adhoakṣajam !12330.18879! X]
<12330.19/1> śabda ekamatair eṣa !vyāhṛtaḥ paramarṣibhiḥ !
<12330.19/2> nānyo hy adhoakṣajo loke !ṛte nārāyaṇaṃ prabhum !!12330.19!
<12330.20/1> ghṛtaṃ mamārciṣo loke !jantūnāṃ prāṇadhāraṇam !
<12330.20/2> ghṛtārcir aham avyagrair !vedajñaiḥ parikīrtitaḥ !!12330.20!
<12330.21/1> trayo hi dhātavaḥ khyātāḥ !karmajā iti ca smṛtāḥ !
<12330.21/2> pittaṃ śleṣmā ca vāyuś ca !eṣa saṃghāta ucyate !!12330.21!
<12330.22/1> etaiś ca dhāryate jantur !etaiḥ kṣīṇaiś ca kṣīyate !
<12330.22/2> āyurvedavidas tasmāt !tridhātuṃ māṃ pracakṣate !!12330.22!
<12330.23/1> vṛṣo hi bhagavān dharmaḥ !khyāto lokeṣu bhārata !
<12330.23/2> naighaṇṭukapadākhyātaṃ !viddhi māṃ vṛṣam uttamam !!12330.23!
<12330.24/1> kapir varāhaḥ śreṣṭhaś ca !dharmaś ca vṛṣa ucyate !
<12330.24/2> tasmād vṛṣākapiṃ prāha !kaśyapo māṃ prajāpatiḥ !!12330.24!
<12330.25/001> [X K7 D4.9 ins.:: nādimantaṃ na cāntaṃ ca !kadācid vidyate surāḥ !12330.24880! X]
<12330.25/1> na cādiṃ na madhyaṃ tathā naiva cāntaṃ !
<12330.25/2> kadācid vidante surāś cāsurāś ca !
<12330.25/3> anādyo hy amadhyas tathā cāpy anantaḥ !
<12330.25/4> pragīto 'ham īśo vibhur lokasākṣī !!12330.25!
<12330.26/1> śucīni śravaṇīyāni !śṛṇomīha dhanaṃjaya !
<12330.26/2> na ca pāpāni gṛhṇāmi !tato 'haṃ vai śuciśravāḥ !!12330.26!
<12330.27/1> ekaśṛṅgaḥ purā bhūtvā !varāho divyadarśanaḥ !
<12330.27/2> imām uddhṛtavān bhūmim !ekaśṛṅgas tato hy aham !!12330.27!
<12330.28/1> tathaivāsaṃ trikakudo !vārāhaṃ rūpam āsthitaḥ !
<12330.28/2> trikakut tena vikhyātaḥ !śarīrasya tu māpanāt !!12330.28!
<12330.29/1> viriñca iti yaḥ proktaḥ !kapilajñānacintakaiḥ !
<12330.29/2> sa prajāpatir evāhaṃ !cetanāt sarvalokakṛt !!12330.29!
<12330.30/1> vidyāsahāyavantaṃ mām !ādityasthaṃ sanātanam !
<12330.30/2> kapilaṃ prāhur ācāryāḥ !sāṃkhyā niścitaniścayāḥ !!12330.30!
<12330.31/1> hiraṇyagarbho dyutimān !eṣa yaś chandasi stutaḥ !
<12330.31/2> yogaiḥ saṃpūjyate nityaṃ !sa evāhaṃ vibhuḥ smṛtaḥ !!12330.31!
<12330.32/1> ekaviṃśatiśākhaṃ ca !ṛgvedaṃ māṃ pracakṣate !
<12330.32/2> sahasraśākhaṃ yat sāma !ye vai vedavido janāḥ !
<12330.32/3> gāyanty āraṇyake viprā !madbhaktās te 'pi durlabhāḥ !!12330.32!
<12330.33/1> ṣaṭpañcāśatam aṣṭau ca !saptatriṃśatam ity uta !
<12330.33/2> yasmiñ śākhā yajurvede !so 'ham ādhvaryave smṛtaḥ !!12330.33!
<12330.34/1> pañcakalpam atharvāṇaṃ !kṛtyābhiḥ paribṛṃhitam !
<12330.34/2> kalpayanti hi māṃ viprā !atharvāṇavidas tathā !!12330.34!
<12330.35/1> śākhābhedāś ca ye kecid !yāś ca śākhāsu gītayaḥ !
<12330.35/2> svaravarṇasamuccārāḥ !sarvāṃs tān viddhi matkṛtān !!12330.35!
<12330.36/1> yat tad dhayaśiraḥ pārtha !samudeti varapradam !
<12330.36/2> so 'ham evottare bhāge !kramākṣaravibhāgavit !!12330.36!
<12330.37/1> rāmādeśitamārgeṇa !matprasādān mahātmanā !
<12330.37/2> pāñcālena kramaḥ prāptas !tasmād bhūtāt sanātanāt !
<12330.37/3> bābhravyagotraḥ sa babhau !prathamaḥ kramapāragaḥ_1 !!12330.37!
<12330.38/1> nārāyaṇād varaṃ labdhvā !prāpya yogam anuttamam !
<12330.38/2> kramaṃ praṇīya śikṣāṃ ca !praṇayitvā sa gālavaḥ !!12330.38!
<12330.39/1> kaṇḍarīko 'tha rājā ca !brahmadattaḥ pratāpavān !
<12330.39/2> jātīmaraṇajaṃ duḥkhaṃ !smṛtvā smṛtvā punaḥ punaḥ !
<12330.39/3> saptajātiṣu mukhyatvād !yogānāṃ saṃpadaṃ gataḥ !!12330.39!
<12330.40/1> purāhaṃ ātmajaḥ pārtha !prathitaḥ kāraṇāntare !
<12330.40/2> dharmasya kuruśārdūla !tato 'haṃ dharmajaḥ smṛtaḥ !!12330.40!
<12330.41/1> naranārāyaṇau pūrvaṃ !tapas tepatur avyayam !
<12330.41/2> dharmayānaṃ samārūḍhau !parvate gandhamādane !!12330.41!
<12330.42/1> tatkālasamayaṃ caiva !dakṣayajño babhūva ha !
<12330.42/2> naivākalpayad bhāgaṃ !dakṣo rudrasya bhārata !!12330.42!
<12330.43/1> tato dadhīcivacanād !dakṣayajñam apāharat !
<12330.43/2> sasarja śūlaṃ krodhena !prajvalantaṃ muhur muhuḥ !!12330.43!
<12330.44/1> tacchūlaṃ bhasmasāt kṛtvā !dakṣayajñaṃ savistaram !
<12330.44/2> āvayoḥ sahasāgacchad !badary-āśramam antikāt !
<12330.44/3> vegena mahatā pārtha !patan nārāyaṇorasi !!12330.44!
<12330.45/1> tataḥ svatejasāviṣṭāḥ !keśā nārāyaṇasya ha !
<12330.45/2> babhūvur muñjavarṇās tu !tato 'haṃ muñjakeśavān !!12330.45!
<12330.46/1> tac ca śūlaṃ vinirdhūtaṃ !huṃkāreṇa mahātmanā !
<12330.46/2> jagāma śaṃkarakaraṃ !nārāyaṇasamāhatam !!12330.46!
<12330.47/1> atha rudra upādhāvat !tāv ṛṣī tapasānvitau !
<12330.47/2> tata enaṃ samuddhūtaṃ !kaṇṭhe jagrāha pāṇinā !
<12330.47/3> nārāyaṇaḥ sa viśvātmā !tenāsya śitikaṇṭhatā !!12330.47!
<12330.48/1> atha rudravighātārtham !iṣīkāṃ jagṛhe naraḥ !
<12330.48/2> mantraiś ca saṃyuyojāśu !so 'bhavat paraśur mahān !!12330.48!
<12330.49/1> kṣiptaś ca sahasā rudre !khaṇḍanaṃ prāptavāṃs tadā !
<12330.49/2> tato 'haṃ khaṇḍaparaśuḥ !smṛtaḥ paraśukhaṇḍanāt !!12330.49!
<12330.50/001> [X Kumbh..ed. ins.:: rudrasya bhāgaṃ pradadur !bhāgam uccheṣaṇaṃ punaḥ !
<12330.50/002> X śrutir apy atra bhavati !vedair uktas tathā punaḥ !
<12330.50/003> X uccheṣaṇabhāgo vai rudras tasyoccheṣaṇena hotavyam iti sarve gamyarūpeṇa tadā !12330.49881! X]
<12330.50/1> arjuna uvāca: asmin yuddhe tu vārṣṇeya !trailokyamathane tadā !
<12330.50/2> jayaṃ kaḥ prāptavāṃs tatra !śaṃsaitan me janārdana !!12330.50!
<12330.51/1> śrībhagavān uvāca: tayoḥ saṃlagnayor yuddhe !rudranārāyaṇātmanoḥ !
<12330.51/2> udvignāḥ sahasā kṛtsnā !lokāḥ sarve 'bhavaṃs tadā !!12330.51!
<12330.52/1> nāgṛhṇāt pāvakaḥ śubhraṃ !makheṣu suhutaṃ haviḥ !
<12330.52/2> vedā na pratibhānti sma !ṛṣīṇāṃ bhāvitātmanām !!12330.52!
<12330.53/1> devān rajas tamaś caiva !samāviviśatus tadā !
<12330.53/2> vasudhā saṃcakampe 'tha !nabhaś ca vipaphāla ha !!12330.53!
<12330.54/1> niṣprabhāṇi ca tejāṃsi !brahmā caivāsanāc cyutaḥ !
<12330.54/2> agāc choṣaṃ samudraś ca !himavāṃś ca vyaśīryata !!12330.54!
<12330.55/1> tasminn evaṃ samutpanne !nimitte pāṇḍunandana !
<12330.55/2> brahmā vṛto devagaṇair !ṛṣibhiś ca mahātmabhiḥ !
<12330.55/3> ājagāmāśu taṃ deśaṃ !yatra yuddham avartata !!12330.55!
<12330.56/1> sāñjalipragraho bhūtvā !caturvaktro niruktagaḥ_1 !
<12330.56/2> uvāca vacanaṃ rudraṃ !lokānām astu vai śivam !
<12330.56/3> nyasyāyudhāni viśveśa !jagato hitakāmyayā !!12330.56!
<12330.57/1> yad akṣaram athāvyaktam !īśaṃ lokasya bhāvanam !
<12330.57/2> kūṭasthaṃ kartṛnirdvaṃdvam !akarteti ca yaṃ viduḥ !!12330.57!
<12330.58/1> vyaktibhāvagatasyāsya !ekā mūrtir iyaṃ śivā !
<12330.58/2> naro nārāyaṇaś caiva !jātau dharmakulodvahau !!12330.58!
<12330.59/1> tapasā mahatā yuktau !devaśreṣṭhau mahāvratau !
<12330.59/2> ahaṃ prasādajas tasya !kasmiṃścit kāraṇāntare !
<12330.59/3> tvaṃ caiva krodhajas tāta !pūrvasarge sanātanaḥ !!12330.59!
<12330.60/1> mayā ca sārdhaṃ varadaṃ !vibudhaiś ca maharṣibhiḥ !
<12330.60/2> prasādayāśu lokānāṃ !śāntir bhavatu māciram !!12330.60!
<12330.61/1> brahmaṇā tv evam uktas tu !rudraḥ krodhāgnim utsṛjan !
<12330.61/2> prasādayām āsa tato !devaṃ nārāyaṇaṃ prabhum !
<12330.61/3> śaraṇaṃ ca jagāmādyaṃ !vareṇyaṃ varadaṃ harim !!12330.61!
<12330.62/1> tato 'tha varado devo !jitakrodho jitendriyaḥ !
<12330.62/2> prītimān abhavat tatra !rudreṇa saha saṃgataḥ !!12330.62!
<12330.63/1> ṛṣibhir brahmaṇā caiva !vibudhaiś ca supūjitaḥ !
<12330.63/2> uvāca devam īśānam !īśaḥ sa jagato hariḥ !!12330.63!
<12330.64/1> yas tvāṃ vetti sa māṃ vetti !yas tvām anu sa mām anu !
<12330.64/2> nāvayor antaraṃ kiṃcin !mā te bhūd buddhir anyathā !!12330.64!
<12330.65/1> adyaprabhṛti śrīvatsaḥ !śūlāṅko 'yaṃ bhavatv ayam !
<12330.65/2> mama pāṇyaṅkitaś cāpi !śrīkaṇṭhas tvaṃ bhaviṣyasi !!12330.65!
<12330.66/1> evaṃ lakṣaṇam utpādya !parasparakṛtaṃ tadā !
<12330.66/2> sakhyaṃ caivātulaṃ kṛtvā !rudreṇa sahitāv ṛṣī !
<12330.66/3> tapas tepatur avyagrau !visṛjya tridivaukasaḥ !!12330.66!
<12330.67/1> eṣa te kathitaḥ pārtha !nārāyaṇajayo mṛdhe !
<12330.67/2> nāmāni caiva guhyāni !niruktāni ca bhārata !
<12330.67/3> ṛṣibhiḥ kathitānīha !yāni saṃkīrtitāni te !!12330.67!
<12330.68/1> evaṃ bahuvidhai rūpaiś !carāmīha vasuṃdharām !
<12330.68/2> brahmalokaṃ ca kaunteya !golokaṃ ca sanātanam !
<12330.68/3> mayā tvaṃ rakṣito yuddhe !mahāntaṃ prāptavāñ jayam !!12330.68!
<12330.69/1> yas tu te so 'grato yāti !yuddhe saṃpratyupasthite !
<12330.69/2> taṃ viddhi rudraṃ kaunteya !devadevaṃ kapardinam !!12330.69!
<12330.70/1> kālaḥ sa eva kathitaḥ !krodhajeti mayā tava !
<12330.70/2> nihatāṃs tena vai pūrvaṃ !hatavān asi vai ripūn !!12330.70!
<12330.71/1> aprameyaprabhāvaṃ taṃ !devadevam umāpatim !
<12330.71/2> namasva devaṃ prayato !viśveśaṃ haram avyayam !!12330.71!
<12330.71/201> [X K1.2.4.6.7 V1 Bo.6-9 Da3..a4 Dn1.ṇ4 Ds D2-5.8.9 Kumbh..ed. ins.:: yaḥ sa te kathitaḥ pūrvaṃ !krodhajeti punaḥ punaḥ !
<12330.71/202> X tasya prabhāvam evāgryaṃ !yac chrutaṃ te dhanaṃjaya !12330.71882! X]
<12331.1/1> janamejaya uvāca: brahman sumahad ākhyānaṃ !bhavatā parikīrtitam !
<12331.1/2> yac chrutvā munayaḥ sarve !vismayaṃ paramaṃ gatāḥ !!12331.1!
<12331.2/001> [X K1.2.4.6 V1 after 6, Bo.6-9 Da3..a4 Dn1.ṇ4 Ds D2.3.5.7.8 & G1-3.6 editions ins. AppI.32 X]
<12331.2/1> idaṃ śatasahasrād dhi !bhāratākhyānavistarāt !
<12331.2/2> āmathya matimanthena !jñānodadhim anuttamam !!12331.2!
<12331.3/1> navanītaṃ yathā dadhno !malayāc candanaṃ yathā !
<12331.3/2> āraṇyakaṃ ca vedebhya !oṣadhibhyo 'mṛtaṃ yathā !!12331.3!
<12331.4/1> samuddhṛtam idaṃ brahman !kathāmṛtam anuttamam !
<12331.4/2> taponidhe tvayoktaṃ hi !nārāyaṇakathāśrayam !!12331.4!
<12331.5/1> sa hīśo bhagavān devaḥ !sarvabhūtātmabhāvanaḥ !
<12331.5/2> aho nārāyaṇaṃ tejo !durdarśaṃ dvijasattama !!12331.5!
<12331.6/1> yatrāviśanti kalpānte !sarve brahmādayaḥ surāḥ !
<12331.6/2> ṛṣayaś ca sagandharvā !yac ca kiṃcic carācaram !
<12331.6/3> na tato 'sti paraṃ manye !pāvanaṃ divi ceha ca !!12331.6!
<12331.7/1> sarvāśramābhigamanaṃ !sarvatīrthāvagāhanam !
<12331.7/2> na tathā phaladaṃ cāpi !nārāyaṇakathā yathā !!12331.7!
<12331.8/1> sarvathā pāvitāḥ smeha !śrutvemām āditaḥ kathām !
<12331.8/2> harer viśveśvarasyeha !sarvapāpapraṇāśanīm !!12331.8!
<12331.9/1> na citraṃ kṛtavāṃs tatra !yad āryo me dhanaṃjayaḥ !
<12331.9/2> vāsudevasahāyo yaḥ !prāptavāñ jayam uttamam !!12331.9!
<12331.10/1> na cāsya kiṃcid aprāpyaṃ !manye lokeṣv api triṣu !
<12331.10/2> trailokyanātho viṣṇuḥ sa !yasyāsīt sāhyakṛt sakhā !!12331.10!
<12331.11/1> dhanyāś ca sarvae evāsan !brahmaṃs te mama pūrvakāḥ !
<12331.11/2> hitāya śreyase caiva !yeṣām āsīj janārdanaḥ !!12331.11!
<12331.12/1> tapasāpi na dṛśyo hi !bhagavāṃl lokapūjitaḥ !
<12331.12/2> yaṃ dṛṣṭavantas te sākṣāc !chrīvatsāṅkavibhūṣaṇam !!12331.12!
<12331.13/1> tebhyo dhanyataraś caiva !nāradaḥ parameṣṭhijaḥ !
<12331.13/2> na cālpatejasam ṛṣiṃ !vedmi nāradam avyayam !
<12331.13/201> [X T2 G1.2 ins.:: dṛṣṭavān yo hariṃ devaṃ !nārāyaṇam ajaṃ vibhum !12331.13883! X]
<12331.13/3> śvetadvīpaṃ samāsādya !yena dṛṣṭaḥ svayaṃ hariḥ !!12331.13!
<12331.14/1> devaprasādānugataṃ !vyaktaṃ tat tasya darśanam !
<12331.14/2> yad dṛṣṭavāṃs tadā devam !aniruddhatanau sthitam !!12331.14!
<12331.15/1> badarīm āśramaṃ yat tu !nāradaḥ prādravat punaḥ !
<12331.15/2> naranārāyaṇau draṣṭuṃ !kiṃ nu tatkāraṇaṃ mune !!12331.15!
<12331.16/1> śvetadvīpān nivṛttaś ca !nāradaḥ parameṣṭhijaḥ !
<12331.16/2> badarīm āśramaṃ prāpya !samāgamya ca tāv ṛṣī !!12331.16!
<12331.17/1> kiyantaṃ kālam avasat !kāḥ kathāḥ pṛṣṭavāṃś ca saḥ !
<12331.17/2> śvetadvīpād upāvṛtte !tasmin vā sumahātmani !!12331.17!
<12331.18/1> kim abrūtāṃ mahātmānau !naranārāyaṇāv ṛṣī !
<12331.18/2> tad etan me yathātattvaṃ !sarvam ākhyātum arhasi !!12331.18!
<12331.19/001> [X K1.2.4 V1 ins. after 18:: sūta uvāca: evaṃ pṛṣṭas tadā rājñā !parāśaryo mahāmuniḥ !
<12331.19/002> X samīpasthaṃ tataḥ śiṣyaṃ !vaiśaṃpāyanam abravīt !
<12331.19/003> X brūhy asmai sarvam akhilaṃ !yad vṛttaṃ nāradasya ha !
<12331.19/004> X tayoḥ sakāśaṃ gatvā ca !yathā sa kṛtavān punaḥ !12331.18884! X]
<12331.19/005> [X D7 T G1-3.6 ins. after 18:: sūta uvāca: tasya tad vacanaṃ śrutvā !kṛṣṇadvaipāyanas tadā !
<12331.19/006> X śaśāsa śi.yam āsīnaṃ !vaiśaṃpāyanam antike !
<12331.19/007> X tad asmai sarvam ācakṣva !yat mattaḥ śrutavān asi !
<12331.19/008> X guror vacanam ājñāya !sa tu viprarṣabhas tadā !
<12331.19/009> X ācacakṣe tataḥ sarvam !itihāsaṃ purātanam !12331.18885! X]
<12331.19/1> vaiśaṃpāyana uvāca: namo bhagavate tasmai !vyāsāyāmitatejase !
<12331.19/2> yasya prasādād vakṣyāmi !nārāyaṇakathām imām !!12331.19!
<12331.20/001> [X T1 G3.6 T2 G1.2 ins.:: nāsti nārāyaṇasamaṃ !na bhūtaṃ na bhaviṣyati !
<12331.20/002> X etena satyavākyena !sarvārthān sādhayāmy aham !
<12331.20/003> X nāradena purā yā me !gurave viniveditā !
<12331.20/004> X ṛṣīṇāṃ pāṇḍavānāṃ ca !śṛṇvatoḥ kṛṣṇabhīṣmayoḥ !12331.19886! X]
<12331.20/1> prāpya śvetaṃ mahādvīpaṃ !dṛṣṭvā ca harim avyayam !
<12331.20/2> nivṛtto nārado rājaṃs !tarasā merum āgamat !
<12331.20/3> hṛdayenodvahan bhāraṃ !yad uktaṃ paramātmanā !!12331.20!
<12331.21/1> paścād asyābhavad rājann !ātmanaḥ sādhvasaṃ mahat !
<12331.21/2> yad gatvā dūram adhvānaṃ !kṣemī punar ihāgataḥ !!12331.21!
<12331.22/1> tato meroḥ pracakrāma !parvataṃ gandhamādanam !
<12331.22/2> nipapāta ca khāt tūrṇaṃ !viśālāṃ badarīm anu !!12331.22!
<12331.23/1> tataḥ sa dadṛśe devau !purāṇāv ṛṣisattamau !
<12331.23/2> tapaś carantau sumahad !ātmaniṣṭhau mahāvratau !!12331.23!
<12331.24/1> tejasābhyadhikau sūryāt !sarvalokavirocanāt !
<12331.24/2> śrīvatsalakṣaṇau pūjyau !jaṭāmaṇḍaladhāriṇau !!12331.24!
<12331.25/1> jālapādabhujau_2 tau tu !pādayoś cakralakṣaṇau !
<12331.25/2> vyūḍhoraskau dīrghabhujau_2 !tathā muṣkacatuṣkiṇau !!12331.25!
<12331.26/1> ṣaṣṭidantāv aṣṭadaṃṣṭrau !meghaughasadṛśasvanau !
<12331.26/2> svāsyau pṛthulalāṭau ca !suhanū subhrunāsikau !!12331.26!
<12331.27/1> ātapatreṇa sadṛśe !śirasī devayos tayoḥ !
<12331.27/2> evaṃ lakṣaṇasaṃpannau !mahāpuruṣasaṃjñitau !!12331.27!
<12331.28/1> tau dṛṣṭvā nārado hṛṣṭas !tābhyāṃ ca pratipūjitaḥ !
<12331.28/2> svāgatenābhibhāṣyātha !pṛṣṭaś cānāmayaṃ tadā !!12331.28!
<12331.29/1> babhūvāntargatamatir !nirīkṣya puruṣottamau !
<12331.29/2> sadogatās tatra ye vai !sarvabhūtanamaskṛtāḥ !!12331.29!
<12331.30/1> śvetadvīpe mayā dṛṣṭās !tādṛśāv ṛṣisattamau !
<12331.30/2> iti saṃcintya manasā !kṛtvā cābhipradakṣiṇam !
<12331.30/3> upopaviveśe tatra !pīṭhe kuśamaye śubhe !!12331.30!
<12331.31/1> tatas tau tapasāṃ vāsau !yaśasāṃ tejasām api !
<12331.31/2> ṛṣī śamadamopetau !kṛtvā pūrvāhṇikaṃ vidhim !!12331.31!
<12331.32/1> paścān nāradam avyagrau !pādyārghyābhyāṃ prapūjya ca !
<12331.32/2> pīṭhayoś copaviṣṭau tau !kṛtātithyāhnikau nṛpa_2 !!12331.32!
<12331.33/1> teṣu tatropaviṣṭeṣu !sa deśo 'bhivyarājata !
<12331.33/2> ājyāhutimahājvālair !yajñavāṭo 'gnibhir yathā !!12331.33!
<12331.34/1> atha nārāyaṇas tatra !nāradaṃ vākyam abravīt !
<12331.34/2> sukhopaviṣṭaṃ viśrāntaṃ !kṛtātithyaṃ sukhasthitam !!12331.34!
<12331.35/1> apīdānīṃ sa bhagavān !paramātmā sanātanaḥ !
<12331.35/2> śvetadvīpe tvayā dṛṣṭa !āvayoḥ prakṛtiḥ parā !!12331.35!
<12331.36/1> nārada uvāca: dṛṣṭo me puruṣaḥ śrīmān !viśvarūpadharo 'vyayaḥ !
<12331.36/2> sarve hi lokās tatrasthās !tathā devāḥ saharṣibhiḥ !
<12331.36/3> adyāpi cainaṃ paśyāmi !yuvāṃ paśyan sanātanau !!12331.36!
<12331.37/1> yair lakṣaṇair upetaḥ sa !harir avyaktarūpadhṛk !
<12331.37/2> tair lakṣaṇair upetau hi !vyaktarūpadharau yuvām !!12331.37!
<12331.38/1> dṛṣṭau mayā yuvāṃ tatra !tasya devasya pārśvataḥ !
<12331.38/2> iha caivāgato 'smy adya !visṛṣṭaḥ paramātmanā !!12331.38!
<12331.39/1> ko hi nāma bhavet tasya !tejasā yaśasā śriyā !
<12331.39/2> sadṛśas triṣu lokeṣu !ṛte dharmātmajau yuvām !!12331.39!
<12331.40/1> tena me kathitaṃ pūrvaṃ !nāma kṣetrajñasaṃjñitam !
<12331.40/2> prādurbhāvāś ca kathitā !bhaviṣyanti hi ye yathā !!12331.40!
<12331.41/1> tatra ye puruṣāḥ śvetāḥ !pañcendriyavivarjitāḥ !
<12331.41/2> pratibuddhāś ca te sarve !bhaktāś ca puruṣottamam !!12331.41!
<12331.42/1> te 'rcayanti sadā devaṃ !taiḥ sārdhaṃ ramate ca saḥ !
<12331.42/2> priyabhakto hi bhagavān !paramātmā dvijapriyaḥ !!12331.42!
<12331.43/1> ramate so 'rcyamāno hi !sadā bhāgavatapriyaḥ !
<12331.43/2> viśvabhuk sarvago_1 devo !bāndhavo bhaktavatsalaḥ !
<12331.43/3> sa kartā kāraṇaṃ caiva !kāryaṃ cātibaladyutiḥ !!12331.43!
<12331.44/001> [X K6 V1 Bo.6-9 Da3..a4 Dn1.ṇ4 Ds D2.3.5.8 Kumbh..ed. ins.:: hetuś cājñāvidhānaṃ ca !tattvaṃ caiva mahāyaśāḥ !12331.43887! X]
<12331.44/1> tapasā yojya so ātmānaṃ !śvetadvīpāt paraṃ hi yat !
<12331.44/2> teja ity abhivikhyātaṃ !svayaṃbhāsāvabhāsitam !!12331.44!
<12331.45/1> śāntiḥ sā triṣu lokeṣu !siddhānāṃ bhāvitātmanām !
<12331.45/2> etayā śubhayā buddhyā !naiṣṭhikaṃ vratam āsthitaḥ !!12331.45!
<12331.46/1> na tatra sūryas tapati !na somo 'bhivirājate !
<12331.46/2> na vāyur vāti deveśe !tapaś carati duścaram !!12331.46!
<12331.47/1> vedīm aṣṭatalotsedhāṃ !bhūmāv āsthāya viśvabhuk !
<12331.47/2> ekapādasthito deva !ūrdhvabāhur udaṅmukhaḥ !
<12331.47/3> sāṅgān āvartayan vedāṃs !tapas tepe suduścaram !!12331.47!
<12331.48/1> yad brahmā ṛṣayaś caiva !svayaṃ paśupatiś ca yat !
<12331.48/2> śeṣāś ca vibudhaśreṣṭhā !daityadānavarākṣasāḥ !!12331.48!
<12331.49/1> nāgāḥ suparṇā gandharvāḥ !siddhā rājarṣayaś ca ye !
<12331.49/2> havyaṃ kavyaṃ ca satataṃ !vidhipūrvaṃ prayuñjate !
<12331.49/3> kṛtsnaṃ tat tasya devasya !caraṇāv upatiṣṭhati !!12331.49!
<12331.50/1> yāḥ kriyāḥ saṃprayuktās tu !ekāntagatabuddhibhiḥ !
<12331.50/2> tāḥ sarvāḥ śirasā devaḥ !pratigṛhṇāti vai svayam !!12331.50!
<12331.51/1> na tasyānyaḥ priyataraḥ !pratibuddhair mahātmabhiḥ !
<12331.51/2> vidyate triṣu lokeṣu !tato 'smy aikāntikaṃ gataḥ !
<12331.51/3> iha caivāgatas tena !visṛṣṭaḥ paramātmanā !!12331.51!
<12331.52/001> [X G1 ins.:: ananyadevatābhaktir !ananyamanutā hareḥ !
<12331.52/002> X ananyasevyatā viṣṇor !ananyārcyatvam eva ca !
<12331.52/003> X brahmarudrādisāmyatvaṃ !buddhir āhrityam eva ca !
<12331.52/004> X ananyadevālayagatir !ananyabhaktādyavīkṣaṇam !
<12331.52/005> X tathā karmaphalāsaṅgo hy !ekāntitvam idaṃ matam !12331.51888! X]
<12331.52/1> evaṃ me bhagavān devaḥ !svayam ākhyātavān hariḥ !
<12331.52/2> āsiṣye tatparo bhūtvā !yuvābhyāṃ saha nityaśaḥ !!12331.52!
<12332.1/1> naranārāyaṇāv ūcatuḥ: dhanyo 'sy anugṛhīto 'si !yat te dṛṣṭaḥ svayaṃ prabhuḥ !
<12332.1/2> na hi taṃ dṛṣṭavān kaścit !padmayonir api svayam !!12332.1!
<12332.2/1> avyaktayonir bhagavān !durdarśaḥ puruṣottamaḥ !
<12332.2/2> nāradaitad dhi te satyaṃ !vacanaṃ samudāhṛtam !!12332.2!
<12332.3/1> nāsya bhaktaiḥ priyataro !loke kaścana vidyate !
<12332.3/2> tataḥ svayaṃ darśitavān !svam ātmānaṃ dvijottamam !!12332.3!
<12332.4/1> tapo hi tapyatas tasya !yat sthānaṃ paramātmanaḥ !
<12332.4/2> na tat saṃprāpnute kaścid !ṛte hy āvāṃ dvijottama !!12332.4!
<12332.5/1> yā hi sūryasahasrasya !samastasya bhaved dyutiḥ !
<12332.5/2> sthānasya sā bhavet tasya !svayaṃ tena virājatā !!12332.5!
<12332.6/1> tasmād uttiṣṭhate vipra !devād viśvabhuvaḥ pateḥ !
<12332.6/2> kṣamā kṣamāvatāṃ śreṣṭha !yayā bhūmis tu yujyate !!12332.6!
<12332.7/1> tasmāc cottiṣṭhate devāt !sarvabhūtahito rasaḥ !
<12332.7/2> āpo yena hi yujyante !dravatvaṃ prāpnuvanti ca !!12332.7!
<12332.8/1> tasmād eva samudbhūtaṃ !tejo rūpaguṇātmakam !
<12332.8/2> yena sma yujyate sūryas !tato lokān virājate !!12332.8!
<12332.9/1> tasmād devāt samudbhūtaḥ !sparśas tu puruṣottamāt !
<12332.9/2> yena sma yujyate vāyus !tato lokān vivāty asau !!12332.9!
<12332.10/1> tasmāc cottiṣṭhate śabdaḥ !sarvalokeśvarāt prabhoḥ !
<12332.10/2> ākāśaṃ yujyate yena !tatas tiṣṭhaty asaṃvṛtam !!12332.10!
<12332.11/1> tasmāt cottiṣṭhate devāt !sarvabhūtagataṃ manaḥ !
<12332.11/2> candramā yena saṃyuktaḥ !prakāśaguṇadhāraṇaḥ !!12332.11!
<12332.12/1> ṣaḍbhūtotpādakaṃ nāma !tat sthānaṃ vedasaṃjñitam !
<12332.12/2> vidyāsahāyo yatrāste !bhagavān havyakavyabhuk !!12332.12!
<12332.13/1> ye hi niṣkalmaṣā loke !puṇyapāpavivarjitāḥ !
<12332.13/2> teṣāṃ vai kṣemam adhvānaṃ !gacchatāṃ dvijasattama !
<12332.13/3> sarvalokatamohantā !ādityo dvāram ucyate !!12332.13!
<12332.14/001> [X V1 B6.8 D7 T G1-3.6 M1.5-7 Kumbh..ed. ins.:: jvālāmālī mahātejā !yenedaṃ dhāryate jagat !12332.13889! X]
<12332.14/1> ādityadagdhasarvāṅgā !adṛśyāḥ kenacit kvacit !
<12332.14/2> paramāṇubhūtā bhūtvā tu !taṃ devaṃ praviśanty uta !!12332.14!
<12332.15/1> tasmād api vinirmuktā !aniruddhatanau sthitāḥ !
<12332.15/2> manobhūtās tato bhūyaḥ !pradyumnaṃ praviśanty uta !!12332.15!
<12332.16/1> pradyumnāc cāpi nirmuktā !jīvaṃ saṃkarṣaṇaṃ tathā !
<12332.16/2> viśanti viprapravarāḥ !sāṃkhyā bhāgavataiḥ saha !!12332.16!
<12332.17/1> tatas traiguṇyahīnās te !paramātmānam añjasā !
<12332.17/2> praviśanti dvijaśreṣṭha !kṣetrajñaṃ nirguṇātmakam !
<12332.17/3> sarvāvāsaṃ vāsudevaṃ !kṣetrajñaṃ viddhi tattvataḥ !!12332.17!
<12332.18/1> samāhitamanaskāś ca !niyatāḥ saṃyatendriyāḥ !
<12332.18/2> ekāntabhāvopagatā !vāsudevaṃ viśanti te !!12332.18!
<12332.19/1> āvām api ca dharmasya !gṛhe jātau dvijottama !
<12332.19/2> ramyāṃ viśālām āśritya !tapa ugraṃ samāsthitau !!12332.19!
<12332.20/1> ye tu tasyaiva devasya !prādurbhāvāḥ surapriyāḥ !
<12332.20/2> bhaviṣyanti trilokasthās !teṣāṃ svastīty ato dvija !!12332.20!
<12332.21/1> vidhinā svena yuktābhyāṃ !yathāpūrvaṃ dvijottama !
<12332.21/2> āsthitābhyāṃ sarvakṛcchraṃ !vrataṃ samyak tad uttamam !!12332.21!
<12332.22/001> [X D7 T G2.3.6 Kumbh..ed. ins. after 21, M1.5-7 after 20:: svārthena vidhinā yuktaḥ !sarvakṛcchravrate sthitaḥ !12332.21890! X]
<12332.22/1> āvābhyām api dṛṣṭas tvaṃ !śvetadvīpe tapodhana !
<12332.22/2> samāgato bhagavatā !saṃjalpaṃ kṛtavān yathā !!12332.22!
<12332.23/1> sarvaṃ hi nau saṃviditaṃ !trailokye sacarācare !
<12332.23/2> yad bhaviṣyati vṛttaṃ vā !vartate vā śubhāśubham !!12332.23!
<12332.24/001> [X K6 V1 Bo.6-9 Da3..a4 Dn1.ṇ4 Ds D2.3.5.8 Kumbh..ed. ins.:: sarvaṃ sa te kathitavān !devadevo mahāmune !12332.23891! X]
<12332.24/1> vaiśaṃpāyana uvāca: etac chrutvā tayor vākyaṃ !tapasy ugre 'bhyavartata !
<12332.24/2> nāradaḥ prāñjalir bhūtvā !nārāyaṇaparāyaṇaḥ !!12332.24!
<12332.25/1> jajāpa vidhivan mantrān !nārāyaṇagatān bahūn !
<12332.25/2> divyaṃ varṣasahasraṃ hi !naranārāyaṇāśrame !!12332.25!
<12332.26/1> avasat sa mahātejā !nārado bhagavān ṛṣiḥ !
<12332.26/2> tam evābhyarcayan devaṃ !naranārāyaṇau ca tau !!12332.26!
<12333.1/1> vaiśaṃpāyana uvāca: kasyacit tv atha kālasya !nāradaḥ parameṣṭhijaḥ !
<12333.1/2> daivaṃ kṛtvā yathānyāyaṃ !pitryaṃ cakre tataḥ param !!12333.1!
<12333.2/1> tatas taṃ vacanaṃ prāha !jyeṣṭho dharmātmajaḥ prabhuḥ !
<12333.2/2> ka ijyate dvijaśreṣṭha !daive pitrye ca kalpite !!12333.2!
<12333.3/1> tvayā matimatāṃ śreṣṭha !tan me śaṃsa yathāgamam !
<12333.3/2> kim etat kriyate karma !phalaṃ cāsya kim iṣyate !!12333.3!
<12333.4/1> nārada uvāca: tvayaitat kathitaṃ pūrvaṃ !daivaṃ kartavyam ity api !
<12333.4/2> daivataṃ ca paro yajñaḥ !paramātmā sanātanaḥ !!12333.4!
<12333.5/1> tatas tadbhāvito nityaṃ !yaje vaikuṇṭham avyayam !
<12333.5/2> tasmāc ca prasṛtaḥ pūrvaṃ !brahmā lokapitāmahaḥ !!12333.5!
<12333.6/1> mama vai pitaraṃ prītaḥ !parameṣṭhy- apy ajījanat !
<12333.6/2> ahaṃ saṃkalpajas tasya !putraḥ prathamakalpitaḥ !!12333.6!
<12333.7/1> yajāmy ahaṃ pitṝn sādho !nārāyaṇavidhau kṛte !
<12333.7/2> evaṃ sa eva bhagavān !pitā mātā pitāmahaḥ !
<12333.7/3> ijyate pitṛyajñeṣu !mayā nityaṃ jagatpatiḥ !!12333.7!
<12333.8/1> śrutiś cāpy aparā deva !putrān hi pitaro 'yajan !
<12333.8/2> vedaśrutiḥ praṇaṣṭā ca !punar adhyāpitā sutaiḥ !
<12333.8/3> tatas te mantradāḥ putrāḥ !pitṛtvam upapedire !!12333.8!
<12333.9/1> nūnaṃ puraitad viditaṃ !yuvayor bhāvitātmanoḥ !
<12333.9/2> putrāś ca pitaraś caiva !parasparam apūjayan !!12333.9!
<12333.10/1> trīn piṇḍān nyasya vai pṛthvyāṃ !pūrvaṃ dattvā kuśān iti !
<12333.10/2> kathaṃ tu piṇḍasaṃjñāṃ te !pitaro lebhire purā !!12333.10!
<12333.11/1> naranārāyaṇāv ūcatuḥ: imāṃ hi dharaṇīṃ pūrvaṃ !naṣṭāṃ sāgaramekhalām !
<12333.11/2> govinda ujjahārāśu !vārāhaṃ rūpam āśritaḥ !!12333.11!
<12333.12/1> sthāpayitvā tu dharaṇīṃ !sve sthāne puruṣottamaḥ !
<12333.12/2> jalakardamaliptāṅgo !lokakāryārtham udayataḥ !!12333.12!
<12333.13/1> prāpte cāhnikakāle sa !madhyaṃdinagate_1 ravau !
<12333.13/2> daṃṣṭrāvilagnān mṛtpiṇḍān !vidhūya sahasā prabhuḥ !
<12333.13/3> sthāpayām āsa vai pṛthvyāṃ !kuśān āstīrya nārada !!12333.13!
<12333.14/1> sa teṣv ātmānam uddiśya !pitryaṃ cakre yathāvidhi !
<12333.14/2> saṃkalpayitvā trīn piṇḍān !svenaiva vidhinā prabhuḥ !!12333.14!
<12333.15/1> ātmagātroṣmasaṃbhūtaiḥ !snehagarbhais tilair api !
<12333.15/2> prokṣyāpavargaṃ deveśaḥ !prāṅmukhaḥ kṛtavān svayam !!12333.15!
<12333.16/1> maryādāsthāpanārthaṃ ca !tato vacanam uktavān !
<12333.16/2> ahaṃ hi pitaraḥ sraṣṭum !udyato lokakṛt svayam !!12333.16!
<12333.17/1> tasya cintayataḥ sadyaḥ !pitṛkāryavidhiṃ param !
<12333.17/2> daṃṣṭrābhyāṃ pravinirdhūtā !mamaite dakṣiṇāṃ diśam !
<12333.17/3> āśritā dharaṇīṃ piṇḍās !tasmāt pitara eva te !!12333.17!
<12333.18/1> trayo mūrtivihīnā vai !piṇḍamūrtidharās tv ime !
<12333.18/2> bhavantu pitaro loke !mayā sṛṣṭāḥ sanātanāḥ !!12333.18!
<12333.19/1> pitā pitāmahaś caiva !tathaiva prapitāmahaḥ !
<12333.19/2> aham evātra vijñeyas !triṣu piṇḍeṣu saṃsthitaḥ !!12333.19!
<12333.20/1> nāsti matto 'dhikaḥ kaścit !ko vābhyarcyo mayā svayam !
<12333.20/2> ko vā mama pitā loke !aham eva pitāmahaḥ !!12333.20!
<12333.21/1> pitāmahapitā caiva !aham evātra kāraṇam !
<12333.21/2> ity evam uktvā vacanaṃ !devadevo vṛṣākapiḥ !!12333.21!
<12333.22/1> varāhaparvate vipra !dattvā piṇḍān savistarān !
<12333.22/2> ātmānaṃ pūjayitvaiva !tatraivādarśanaṃ gataḥ !!12333.22!
<12333.23/1> etadarthaṃ śubhamate !pitaraḥ piṇḍasaṃjñitāḥ !
<12333.23/2> labhante satataṃ pūjāṃ !vṛṣākapivaco yathā !!12333.23!
<12333.24/1> ye yajanti pitṝn devān !gurūṃś caivātithīṃs tathā !
<12333.24/2> gāś caiva dvijamukhyāṃś ca !pṛthivīṃ mātaraṃ tathā !
<12333.24/3> karmaṇā manasā vācā !viṣṇum eva yajanti te !!12333.24!
<12333.25/1> antargataḥ sa bhagavān !sarvasattvaśarīragaḥ_1 !
<12333.25/2> samaḥ sarveṣu bhūteṣu !īśvaraḥ sukhaduḥkhayoḥ !
<12333.25/3> mahān mahātmā sarvātmā !nārāyaṇa iti śrutaḥ !!12333.25!
<12334.1/1> vaiśaṃpāyana uvāca: śrutvaitan nārado vākyaṃ !naranārāyaṇeritam !
<12334.1/2> atyantabhaktimān deve !ekāntitvam upeyivān !!12334.1!
<12334.2/1> proṣya varṣasahasraṃ tu !naranārāyaṇāśrame !
<12334.2/2> śrutvā bhagavadākhyānaṃ !dṛṣṭvā ca harim avyayam !
<12334.2/3> himavantaṃ jagāmāśu !yatrāsya svaka āśramaḥ !!12334.2!
<12334.3/1> tāv api khyātatapasau !naranārāyaṇāv ṛṣī !
<12334.3/2> tasminn evāśrame ramye !tepatus tapa uttamam !!12334.3!
<12334.4/1> tvam apy amitavikrāntaḥ !pāṇḍavānāṃ kulodvahaḥ !
<12334.4/2> pāvitātmādya saṃvṛttaḥ !śrutvemām āditaḥ kathām !!12334.4!
<12334.5/1> naiva tasya paro loko !nāyaṃ pārthivasattama !
<12334.5/2> karmaṇā manasā vācā !yo dviṣyād viṣṇum avyayam !!12334.5!
<12334.6/1> majjanti pitaras tasya !narake śāśvatīḥ samāḥ !
<12334.6/2> yo dviṣyād vibudhaśreṣṭhaṃ !devaṃ nārāyaṇaṃ harim !!12334.6!
<12334.7/1> kathaṃ nāma bhaved dveṣya !ātmā lokasya kasyacit !
<12334.7/2> ātmā hi puruṣavyāghra !jñeyo viṣṇur iti sthitiḥ !!12334.7!
<12334.8/1> ya eṣa gurur asmākam !ṛṣir gandhavatīsutaḥ !
<12334.8/2> tenaitat kathitaṃ tāta !māhātmyaṃ paramātmanaḥ !
<12334.8/3> tasmāc chrutaṃ mayā cedaṃ !kathitaṃ ca tavānagha !!12334.8!
<12334.9/1> kṛṣṇadvaipāyanaṃ vyāsaṃ !viddhi nārāyaṇaṃ prabhum !
<12334.9/2> ko hy anyaḥ puruṣavyāghra !mahābhāratakṛd bhavet !
<12334.9/3> dharmān nānāvidhāṃś caiva !ko brūyāt tam ṛte prabhum !!12334.9!
<12334.10/1> vartatāṃ te mahāyajño !yathā saṃkalpitas tvayā !
<12334.10/2> saṃkalpitāśvamedhas tvaṃ !śrutadharmaś ca tattvataḥ !!12334.10!
<12334.11/1> etat tu mahad ākhyānaṃ !śrutvā pārikṣito nṛpaḥ_2 !
<12334.11/2> tato yajñasamāptyarthaṃ !kriyāḥ sarvāḥ samārabhat !!12334.11!
<12334.12/1> nārāyaṇīyam ākhyānam !etat te kathitaṃ mayā !
<12334.12/101> [X K1.2.4.6.7 V1 Bo.6-9 Da3..a4 Dn1.ṇ4 Ds D2-5.7-9 T G1-3.6 Kumbh..ed. ins:: pṛṣṭena śaunakādyeha !naimiṣāraṇyavāsiṣu !12334.12892! X]
<12334.12/2> nāradena purā rājan !gurave me niveditam !
<12334.12/3> ṛṣīṇāṃ pāṇḍavānāṃ ca !śṛṇvatoḥ kṛṣṇabhīṣmayoḥ !!12334.12!
<12334.13/1> sa hi paramagurur bhuvanapatir !
<12334.13/2> dharaṇidharaḥ śamaniyamanidhiḥ !
<12334.13/3> śrutivinayanidhir dvijaparamahitas !
<12334.13/4> tava bhavatu gatir harir amarahitaḥ !!12334.13!
<12334.14/1> tapasāṃ nidhiḥ sumahatāṃ mahato !
<12334.14/2> yaśasaś ca bhājanam ariṣṭakahā !
<12334.14/3> ekāntināṃ śaraṇado 'bhayado gatido 'stu vaḥ sa makhabhāgaharas triguṇātigaḥ !!12334.14!
<12334.15/1> catuṣpañcadharaḥ pūrteṣṭayoś ca phalabhāgaharaḥ !
<12334.15/2> vidadhāti nityam ajito 'tibalo !
<12334.15/3> gatim ātmagāṃ_1 sukṛtinām ṛṣiṇām !!12334.15!
<12334.16/1> taṃ lokasākṣiṇam ajaṃ puruṣaṃ !
<12334.16/2> ravivarṇam īśvaragatiṃ bahuśaḥ !
<12334.16/3> praṇamadhvam ekamatayo yatayaḥ !
<12334.16/4> salilodbhavo 'pi tam ṛṣiṃ praṇataḥ !!12334.16!
<12334.17/1> sa hi lokayonir amṛtasya padaṃ !
<12334.17/2> sūkṣmaṃ purāṇam acalaṃ paramam !
<12334.17/3> tat sāṃkhyayogibhir udāradhṛtaṃ !
<12334.17/4> buddhyā yatātmabhir viditaṃ satatam !!12334.17!
<12335.1/1> janamejaya uvāca: śrutaṃ bhagavatas tasya !māhātmyaṃ paramātmanaḥ !
<12335.1/2> janma dharmagṛhe caiva !naranārāyaṇātmakam !
<12335.1/3> mahāvarāhasṛṣṭā ca !piṇḍotpattiḥ purātanī !!12335.1!
<12335.2/1> pravṛttau ca nivṛttau ca !yo yathā parikalpitaḥ !
<12335.2/2> sa tathā naḥ śruto brahman !kathyamānas tvayānagha !!12335.2!
<12335.3/1> yac ca tat kathitaṃ pūrvaṃ !tvayā hayaśiro mahat !
<12335.3/2> havyakavyabhujo viṣṇor !udakpūrve mahodadhau !
<12335.3/3> tac ca dṛṣṭaṃ bhagavatā !brahmaṇā parameṣṭhinā !!12335.3!
<12335.4/1> kiṃ tad utpāditaṃ pūrvaṃ !hariṇā lokadhāriṇā !
<12335.4/2> rūpaṃ prabhāvamahatām !apūrvaṃ dhīmatāṃ vara !!12335.4!
<12335.5/1> dṛṣṭvā hi vibudhaśreṣṭham !apūrvam amitaujasam !
<12335.5/2> tad aśvaśirasaṃ puṇyaṃ !brahmā kim akaron mune !!12335.5!
<12335.6/1> etan naḥ saṃśayaṃ brahman !purāṇajñānasaṃbhavam !
<12335.6/2> kathayasvottamamate !mahāpuruṣanirmitam !
<12335.6/3> pāvitāḥ sma tvayā brahman !puṇyāṃ kathayatā kathām !!12335.6!
<12335.7/1> vaiśaṃpāyana uvāca: kathayiṣyāmi te sarvaṃ !purāṇaṃ vedasaṃmitam !
<12335.7/2> jagau yad bhagavān vyāso !rājño dharmasutasya vai !!12335.7!
<12335.8/001> [X K7 D4.9 ins.:: tat te 'haṃ saṃpravakṣyāmi !sarvaṃ tac chṛṇu śaunaka !12335.7893! X]
<12335.8/002> [X M5 ins. after 7:: kṛṣṇadvaipāyanaṃ vyāsam !ṛṣiṃ vedanidhiṃ prabhum !
<12335.8/003> X paripapraccha rājendraḥ !pārīkṣita yudhiṣṭhiraḥ !12335.7894! X]
<12335.8/1> śrutvāśvaśiraso mūrtiṃ !devasya harimedhasaḥ !
<12335.8/2> utpannasaṃśayo rājā !tam eva samacodayat !!12335.8!
<12335.9/1> yudhiṣṭhira uvāca: yat tad darśitavān brahmā !devaṃ hayaśirodharam !
<12335.9/2> kimarthaṃ tat samabhavad !vapur devopakalpitam !!12335.9!
<12335.10/1> vyāsa uvāca: yat kiṃcid iha loke vai !dehabaddhaṃ viśāṃ pate !
<12335.10/2> sarvaṃ pañcabhir āviṣṭaṃ !bhūtair īśvarabuddhijaiḥ !!12335.10!
<12335.11/1> īśvaro hi jagatsraṣṭā !prabhur nārāyaṇo virāṭ !
<12335.11/2> bhūtāntarātmā varadaḥ !saguṇo nirguṇo 'pi ca !
<12335.11/3> bhūtapralayam avyaktaṃ !śṛṇuṣva nṛpa_2sattama !!12335.11!
<12335.12/1> dharaṇyām atha līnāyām !apsu caikārṇave purā !
<12335.12/2> jyotirbhūte jale cāpi !līne jyotiṣi cānile !!12335.12!
<12335.13/1> vāyau cākāśasaṃlīne !ākāśe ca manoanuge !
<12335.13/2> vyakte manasi saṃlīne !vyakte cāvyaktatāṃ gate_1 !!12335.13!
<12335.14/1> avyakte puruṣaṃ yāte !puṃsi sarvagate_1 'pi ca !
<12335.14/2> tama evābhavat sarvaṃ !na prājñāyata kiṃcana !!12335.14!
<12335.15/1> tamaso brahma saṃbhūtaṃ !tamomūlam ṛtātmakam !
<12335.15/2> tad viśvabhāvasaṃjñāntaṃ !pauruṣīṃ tanum āsthitam !!12335.15!
<12335.16/1> so 'niruddha iti proktas !tat pradhānaṃ pracakṣate !
<12335.16/2> tad avyaktam iti jñeyaṃ !triguṇaṃ nṛpa_2sattama !!12335.16!
<12335.17/1> vidyāsahāyavān devo !viṣvakseno hariḥ prabhuḥ !
<12335.17/101> [X Kumbh..ed. ins.:: ādikarmā sa bhūtānām !aprameyo hariḥ prabhuḥ !12335.17895! X]
<12335.17/2> apsv eva śayanaṃ cakre !nidrāyogam upāgataḥ !
<12335.17/3> jagataś cintayan sṛṣṭiṃ !citrāṃ bahuguṇodbhavām !!12335.17!
<12335.18/1> tasya cintayataḥ sṛṣṭiṃ !mahān ātmaguṇaḥ smṛtaḥ !
<12335.18/2> ahaṃkāras tato jāto !brahmā śubhacaturmukhaḥ !
<12335.18/3> hiraṇyagarbho bhagavān !sarvalokapitāmahaḥ !!12335.18!
<12335.19/1> padme 'niruddhāt saṃbhūtas !tadā padmanibhekṣaṇaḥ !
<12335.19/2> sahasrapatre dyutimān !upaviṣṭaḥ sanātanaḥ !!12335.19!
<12335.20/1> dadṛśe 'dbhutasaṃkāśe !lokān āpomayān prabhuḥ !
<12335.20/2> sattvasthaḥ parameṣṭhī sa !tato bhūtagaṇān sṛjat !!12335.20!
<12335.21/1> pūrvam eva ca padmasya !patre sūryāṃśusaprabhe !
<12335.21/2> nārāyaṇakṛtau bindū !apām āstāṃ guṇottarau !!12335.21!
<12335.22/1> tāv apaśyat sa bhagavān !anādinidhano 'cyutaḥ !
<12335.22/2> ekas tatrābhavad bindur !madhvābho ruciraprabhaḥ !!12335.22!
<12335.23/1> sa tāmaso madhur jātas !tadā nārāyaṇājñayā !
<12335.23/2> kaṭhinas tv aparo binduḥ !kaiṭabho rājasas tu saḥ !!12335.23!
<12335.24/1> tāv abhyadhāvatāṃ śreṣṭhau !tamorajaguṇānvitau !
<12335.24/2> balavantau gadāhastau !padmanālānusāriṇau !!12335.24!
<12335.25/1> dadṛśāte 'ravindasthaṃ !brahmāṇam amitaprabham !
<12335.25/2> sṛjantaṃ prathamaṃ vedāṃś !caturaś cāruvigrahān !!12335.25!
<12335.26/1> tato vigrahavantau tau !vedān dṛṣṭvāsurottamau !
<12335.26/2> sahasā jagṛhatur vedān !brahmaṇaḥ paśyatas tadā !!12335.26!
<12335.27/1> atha tau dānavaśreṣṭhau !vedān gṛhya sanātanān !
<12335.27/2> rasāṃ viviśatus tūrṇam !udakpūrve mahodadhau !!12335.27!
<12335.28/1> tato hṛteṣu vedeṣu !brahmā kaśmalam āviśat !
<12335.28/2> tato vacanam īśānaṃ !prāha vedair vinākṛtaḥ !!12335.28!
<12335.29/1> vedā me paramaṃ cakṣur !vedā me paramaṃ balam !
<12335.29/2> vedā me paramaṃ dhāma !vedā me brahma cottamam !!12335.29!
<12335.30/1> mama vedā hṛtāḥ sarve !dānavābhyāṃ balād itaḥ !
<12335.30/2> andhakārā hi me lokā !jātā vedair vinākṛtāḥ !
<12335.30/3> vedān ṛte hi kiṃ kuryāṃ !lokān vai sraṣṭum udyataḥ !!12335.30!
<12335.31/1> aho bata mahad duḥkhaṃ !vedanāśanajaṃ mama !
<12335.31/2> prāptaṃ dunoti hṛdayaṃ !tīvraśokāya randhayan !!12335.31!
<12335.32/1> ko hi śokārṇave magnaṃ !mām ito 'dya samuddharet !
<12335.32/2> vedāṃs tān ānayen naṣṭān !kasya cāhaṃ priyo bhave !!12335.32!
<12335.33/1> ity evaṃ bhāṣamāṇasya !brahmaṇo nṛpa_2sattama !
<12335.33/2> hareḥ stotrārtham udbhūtā !buddhir buddhimatāṃ vara !
<12335.33/3> tato jagau paraṃ japyaṃ !sāñjalipragrahaḥ prabhuḥ !!12335.33!
<12335.34/1> namas te brahmahṛdaya !namas te mama pūrvaja !
<12335.34/2> lokādya bhuvanaśreṣṭha !sāṃkhyayoganidhe vibho !!12335.34!
<12335.35/1> vyaktāvyaktakarācintya !kṣemaṃ panthānam āsthita !
<12335.35/2> viśvabhuk sarvabhūtānām !antarātmann ayonija !!12335.35!
<12335.36/1> ahaṃ prasādajas tubhyaṃ !lokadhāmne svayaṃbhuve !
<12335.36/2> tvatto me mānasaṃ janma !prathamaṃ dvijapūjitam !!12335.36!
<12335.37/1> cākṣuṣaṃ vai dvitīyaṃ me !janma cāsīt purātanam !
<12335.37/2> tvatprasādāc ca me janma !tṛtīyaṃ vācikaṃ mahat !!12335.37!
<12335.38/1> tvattaḥ śravaṇajaṃ cāpi !caturthaṃ janma me vibho !
<12335.38/2> nāsikyaṃ cāpi me janma !tvattaḥ pañcamam ucyate !!12335.38!
<12335.39/1> aṇḍajaṃ cāpi me janma !tvattaḥ ṣaṣṭhaṃ vinirmitam !
<12335.39/2> idaṃ ca saptamaṃ janma !padmajaṃ me 'mitaprabha !!12335.39!
<12335.40/1> sarge sarge hy ahaṃ putras !tava triguṇavarjitaḥ !
<12335.40/2> prathitaḥ puṇḍarīkākṣa !pradhānaguṇakalpitaḥ !!12335.40!
<12335.41/1> tvam īśvarasvabhāvaś ca !svayaṃbhūḥ puruṣottamaḥ !
<12335.41/2> tvayā vinirmito 'haṃ vai !vedacakṣur vayoatigaḥ !!12335.41!
<12335.42/1> te me vedā hṛtāś cakṣur !andho jāto 'smi jāgṛhi !
<12335.42/2> dadasva cakṣuṣī mahyaṃ !priyo 'haṃ te priyo 'si me !!12335.42!
<12335.43/1> evaṃ stutaḥ sa bhagavān !puruṣaḥ sarvatomukhaḥ !
<12335.43/2> jahau nidrām atha tadā !vedakāryārtham udyataḥ !
<12335.43/3> aiśvareṇa prayogeṇa !dvitīyāṃ tanum āsthitaḥ !!12335.43!
<12335.44/1> sunāsikena kāyena !bhūtvā candraprabhas tadā !
<12335.44/2> kṛtvā hayaśiraḥ śubhraṃ !vedānām ālayaṃ prabhuḥ !!12335.44!
<12335.45/1> tasya mūrdhā samabhavad !dyauḥ sanakṣatratārakā !
<12335.45/2> keśāś cāsyābhavan dīrghā !raver aṃśusamaprabhāḥ !!12335.45!
<12335.46/1> karṇāv ākāśapātāle !lalāṭaṃ bhūtadhāriṇī !
<12335.46/2> gaṅgā sarasvatī puṇyā !bhruvāv āstāṃ mahānadī !!12335.46!
<12335.47/1> cakṣuṣī somasūryau te !nāsā saṃdhyā punaḥ smṛtā !
<12335.47/2> oṃkāras tv atha saṃskāro !vidyuj jihvā ca nirmitā !!12335.47!
<12335.48/1> dantāś ca pitaro rājan !somapā iti viśrutāḥ !
<12335.48/2> goloko brahmalokaś ca !oṣṭhāv āstāṃ mahātmanaḥ !
<12335.48/3> grīvā cāsyābhavad rājan !kālarātrir guṇottarā !!12335.48!
<12335.49/1> etad dhayaśiraḥ kṛtvā !nānāmūrtibhir āvṛtam !
<12335.49/2> antardadhe sa viśveśo !viveśa ca rasāṃ prabhuḥ !!12335.49!
<12335.50/1> rasāṃ punaḥ praviṣṭaś ca !yogaṃ paramam āsthitaḥ !
<12335.50/2> śaikṣaṃ svaraṃ samāsthāya !om iti prāsṛjat svaram !!12335.50!
<12335.51/1> sa svaraḥ sānunādī ca !sarvagaḥ_1 snigdha eva ca !
<12335.51/2> babhūvāntarmahībhūtaḥ !sarvabhūtaguṇoditaḥ !!12335.51!
<12335.52/1> tatas tāv asurau kṛtvā !vedān samayabandhanān !
<12335.52/2> rasātale vinikṣipya !yataḥ śabdas tato drutau !!12335.52!
<12335.53/1> etasminn antare rājan !devo hayaśirodharaḥ !
<12335.53/2> jagrāha vedān akhilān !rasātalagatān hariḥ !
<12335.53/3> prādāc ca brahmaṇe bhūyas !tataḥ svāṃ prakṛtiṃ gataḥ !!12335.53!
<12335.54/1> sthāpayitvā hayaśira !udakpūrve mahodadhau !
<12335.54/2> vedānām ālayaś cāpi !babhūvāśvaśirās tataḥ !!12335.54!
<12335.55/1> atha kiṃcid apaśyantau !dānavau madhukaiṭabhau !
<12335.55/2> punar ājagmatus tatra !vegitau paśyatāṃ ca tau !
<12335.55/3> yatra vedā vinikṣiptās !tat sthānaṃ śūnyam eva ca !!12335.55!
<12335.56/1> tata uttamam āsthāya !vegaṃ balavatāṃ varau !
<12335.56/2> punar uttasthatuḥ śīghraṃ !rasānām ālayāt tadā !
<12335.56/3> dadṛśāte ca puruṣaṃ !tam evādikaraṃ prabhum !!12335.56!
<12335.57/1> śvetaṃ candraviśuddhābham !aniruddhatanau sthitam !
<12335.57/2> bhūyo 'py amitavikrāntaṃ !nidrāyogam upāgatam !!12335.57!
<12335.58/1> ātmapramāṇaracite !apām upari kalpite !
<12335.58/2> śayane nāgabhogāḍhye !jvālāmālāsamāvṛte !!12335.58!
<12335.59/1> niṣkalmaṣeṇa sattvena !saṃpannaṃ ruciraprabham !
<12335.59/2> taṃ dṛṣṭvā dānavendrau tau !mahāhāsam amuñcatām !!12335.59!
<12335.60/1> ūcatuś ca samāviṣṭau !rajasā tamasā ca tau !
<12335.60/2> ayaṃ sa puruṣaḥ śvetaḥ !śete nidrām upāgataḥ !!12335.60!
<12335.61/1> anena nūnaṃ vedānāṃ !kṛtam āharaṇaṃ rasāt !
<12335.61/2> kasyaiṣa ko nu khalv eṣa !kiṃ ca svapiti bhogavān !!12335.61!
<12335.62/1> ity uccāritavākyau tau !bodhayām āsatur harim !
<12335.62/2> yuddhārthinau tu vijñāya !vibuddhaḥ puruṣottamaḥ !!12335.62!
<12335.63/1> nirīkṣya cāsurendrau tau !tato yuddhe mano dadhe !
<12335.63/101> [X T1 G3.6 ins.:: vibuddhaḥ sumahātejā !yodhayām āsa tāv ubhau !12335.63896! X]
<12335.63/2> atha yuddhaṃ samabhavat !tayor nārāyaṇasya ca !!12335.63!
<12335.64/1> rajastamoviṣṭatanū !tāv ubhau madhukaiṭabhau !
<12335.64/2> brahmaṇopacitiṃ kurvañ !jaghāna madhusūdanaḥ !!12335.64!
<12335.65/1> tatas tayor vadhenāśu !vedāpaharaṇena ca !
<12335.65/2> śokāpanayanaṃ cakre !brahmaṇaḥ puruṣottamaḥ !!12335.65!
<12335.66/1> tataḥ parivṛto brahmā !hatārir vedasatkṛtaḥ !
<12335.66/2> nirmame sa tadā lokān !kṛtsnān sthāvarajaṅgamān !!12335.66!
<12335.67/1> dattvā pitāmahāyāgryāṃ !buddhiṃ lokavisargikīm !
<12335.67/2> tatraivāntardadhe devo !yata evāgato hariḥ !!12335.67!
<12335.68/1> tau dānavau harir hatvā !kṛtvā hayaśiras tanum !
<12335.68/2> punaḥ pravṛttidharmārthaṃ !tām eva vidadhe tanum !!12335.68!
<12335.69/001> [X M5 ins.:: vaiśaṃpāyana uvāca: evaṃ sa bhagavān vyāso !guru mama viśāṃ pate !
<12335.69/002> X kathayām āsa dharmajño !dharmarājñe dvijottamaḥ !12335.68897! X]
<12335.69/1> evam eṣa mahābhāgo !babhūvāśvaśirā hariḥ !
<12335.69/2> paurāṇam etad ākhyātaṃ !rūpaṃ varadaṃ aiśvaram !!12335.69!
<12335.70/1> yo hy etad brāhmaṇo nityaṃ !śṛṇuyād dhārayeta vā !
<12335.70/2> na tasyādhyayanaṃ nāśam !upagacchet kadācana !!12335.70!
<12335.71/1> ārādhya tapasogreṇa !devaṃ hayaśirodharam !
<12335.71/2> pāñcālena kramaḥ prāpto !rāmeṇa pathi deśite !!12335.71!
<12335.72/1> etad dhayaśiro rājann !ākhyānaṃ tava kīrtitam !
<12335.72/2> purāṇaṃ vedasamitaṃ !yan māṃ tvaṃ paripṛcchasi !!12335.72!
<12335.73/1> yāṃ yām icchet tanuṃ devaḥ !kartuṃ kāryavidhau kvacit !
<12335.73/2> tāṃ tāṃ kuryād vikurvāṇaḥ !svayam ātmānam ātmanā !!12335.73!
<12335.74/1> eṣa vedanidhiḥ śrīmān !eṣa vai tapaso nidhiḥ !
<12335.74/2> eṣa yogaś ca sāṃkhyaṃ ca !brahma cāgryaṃ harir vibhuḥ !!12335.74!
<12335.75/1> nārāyaṇaparā vedā !yajñā nārāyaṇātmakāḥ !
<12335.75/2> tapo nārāyaṇaparaṃ !nārāyaṇaparā gatiḥ !!12335.75!
<12335.76/1> nārāyaṇaparaṃ satyam !ṛtaṃ nārāyaṇātmakam !
<12335.76/2> nārāyaṇaparo dharmaḥ !punarāvṛttidurlabhaḥ !!12335.76!
<12335.77/1> pravṛttilakṣaṇaś caiva !dharmo nārāyaṇātmakaḥ !
<12335.77/2> nārāyaṇātmako gandho !bhūmau śreṣṭhatamaḥ smṛtaḥ !!12335.77!
<12335.78/1> apāṃ caiva guṇo rājan !raso nārāyaṇātmakaḥ !
<12335.78/2> jyotiṣāṃ ca guṇo rūpaṃ !smṛtaṃ nārāyaṇātmakam !!12335.78!
<12335.79/1> nārāyaṇātmakaś cāpi !sparśo vāyuguṇaḥ smṛtaḥ !
<12335.79/2> nārāyaṇātmakaś cāpi !śabda ākāśasaṃbhavaḥ !!12335.79!
<12335.80/1> manaś cāpi tato bhūtam !avyaktaguṇalakṣaṇam !
<12335.80/2> nārāyaṇaparaḥ kālo !jyotiṣām ayanaṃ ca yat !!12335.80!
<12335.81/1> nārāyaṇaparā kīrtiḥ !śrīś ca lakṣmīś ca devatāḥ !
<12335.81/2> nārāyaṇaparaṃ sāṃkhyaṃ !yogo nārāyaṇātmakaḥ !!12335.81!
<12335.82/1> kāraṇaṃ puruṣo yeṣāṃ !pradhānaṃ cāpi kāraṇam !
<12335.82/2> svabhāvaś caiva karmāṇi !daivaṃ yeṣāṃ ca kāraṇam !!12335.82!
<12335.83/001> [X K7 Dn1.ṇ4 Ds D2-5.8.9 Cs Kumbh..ed. ins.:: adhiṣṭhānaṃ tathā kartā !karaṇaṃ ca pṛthagvidham !
<12335.83/002> X vividhā ca tathā ceṣṭā !daivaṃ caivātra pañcamam !12335.82898! X]
<12335.83/1> pañcakāraṇasaṃkhyāto !niṣṭhā sarvatra vai hariḥ !
<12335.83/2> tattvaṃ jijñāsamānānāṃ !hetubhiḥ sarvatomukhaiḥ !!12335.83!
<12335.84/1> tattvam eko mahāyogī !harir nārāyaṇaḥ prabhuḥ !
<12335.84/2> sabrahmakānāṃ lokānām !ṛṣīṇāṃ ca mahātmanām !!12335.84!
<12335.85/1> sāṃkhyānāṃ yogināṃ cāpi !yatīnām ātmavedinām !
<12335.85/2> manīṣitaṃ vijānāti !keśavo na tu tasya te !!12335.85!
<12335.86/1> ye kecit sarvalokeṣu !daivaṃ pitryaṃ ca kurvate !
<12335.86/2> dānāni ca prayacchanti !tapyanti ca tapo mahat !!12335.86!
<12335.87/1> sarveṣām āśrayo viṣṇur !aiśvaraṃ vidhim āsthitaḥ !
<12335.87/2> sarvabhūtakṛtāvāso !vāsudeveti cocyate !!12335.87!
<12335.88/1> ayaṃ hi nityaḥ paramo maharṣir !
<12335.88/2> mahāvibhūtir guṇavān nirguṇākhyaḥ !
<12335.88/3> guṇaiś ca saṃyogam upaiti śīghraṃ !
<12335.88/4> kālo yathartāv ṛtusaṃprayuktaḥ !!12335.88!
<12335.89/1> naivāsya vindanti gatiṃ mahātmano !
<12335.89/2> na cāgatiṃ kaścid ihānupaśyati !
<12335.89/3> jñānātmakāḥ saṃyamino maharṣayaḥ !
<12335.89/4> paśyanti nityaṃ puruṣaṃ guṇādhikam !!12335.89!
<12336.1/1> janamejaya uvāca: aho hy ekāntinaḥ sarvān !prīṇāti bhagavān hariḥ !
<12336.1/2> vidhiprayuktāṃ pūjāṃ ca !gṛhṇāti bhagavān svayam !!12336.1!
<12336.2/1> ye tu dagdhendhanā loke !puṇyapāpavivarjitāḥ !
<12336.2/2> teṣāṃ tvayābhinirdiṣṭā !pāraṃparyāgatā gatiḥ !!12336.2!
<12336.3/1> caturthyāṃ caiva te gatyāṃ !gacchanti puruṣottamam !
<12336.3/2> ekāntinas tu puruṣā !gachanti paramaṃ padam !!12336.3!
<12336.4/1> nūnam ekāntadharmo 'yaṃ !śreṣṭho nārāyaṇapriyaḥ !
<12336.4/2> agatvā gatayas tisro !yad gacchanty avyayaṃ harim !!12336.4!
<12336.5/1> sahopaniṣadān vedān !ye viprāḥ samyag āsthitāḥ !
<12336.5/2> paṭhanti vidhim āsthāya !ye cāpi yatidharmiṇaḥ !!12336.5!
<12336.6/1> tebhyo viśiṣṭāṃ jānāmi !gatim ekāntināṃ nṛṇām !
<12336.6/2> kenaiṣa dharmaḥ kathito !devena ṛṣiṇāpi vā !!12336.6!
<12336.7/1> ekāntināṃ ca kā caryā !kadā cotpāditā vibho !
<12336.7/2> etan me saṃśayaṃ chindhi !paraṃ kautūhalaṃ hi me !!12336.7!
<12336.8/1> vaiśaṃpāyana uvāca: samupoḍheṣv anīkeṣu !kurupāṇḍavayor mṛdhe !
<12336.8/2> arjune vimanaske ca !gītā bhagavatā svayam !!12336.8!
<12336.9/1> āgatiś ca gatiś caiva !pūrvaṃ te kathitā mayā !
<12336.9/2> gahano hy eṣa dharmo vai !durvijñeyo 'kṛtātmabhiḥ !!12336.9!
<12336.10/1> saṃmitaḥ sāmavedena !puraivādiyuge kṛtaḥ !
<12336.10/2> dhāryate svayam īśena !rājan nārāyaṇena ha !!12336.10!
<12336.11/1> etam arthaṃ mahārāja !pṛṣṭaḥ pārthena nāradaḥ !
<12336.11/2> ṛṣimadhye mahābhāgaḥ !śṛṇvatoḥ kṛṣṇabhīṣmayoḥ !!12336.11!
<12336.12/1> guruṇā ca mamāpy eṣa !kathito nṛpa_2sattama !
<12336.12/2> yathā tu kathitas tatra !nāradena tathā śṛṇu !!12336.12!
<12336.13/1> yadāsīn mānasaṃ janma !nārāyaṇamukhodgatam !
<12336.13/2> brahmaṇaḥ pṛthivīpāla !tadā nārāyaṇaḥ svayam !
<12336.13/3> tena dharmeṇa kṛtavān !daivaṃ pitryaṃ ca bhārata !!12336.13!
<12336.14/1> phenapā_1 ṛṣayaś caiva !taṃ dharmaṃ pratipedire !
<12336.14/2> vaikhānasāḥ phenapebhyo_1 !dharmam etaṃ prapedire !
<12336.14/3> vaikhānasebhyaḥ somas tu !tataḥ so 'ntardadhe punaḥ !!12336.14!
<12336.15/1> yadāsīc cākṣuṣaṃ janma !dvitīyaṃ brahmaṇo nṛpa_2 !
<12336.15/2> tadā pitāmahāt somād !etaṃ dharmam ajānata !
<12336.15/3> nārāyaṇātmakaṃ rājan !rudrāya pradadau ca saḥ !!12336.15!
<12336.16/1> tato yogasthito rudraḥ !purā kṛtayuge nṛpa_2 !
<12336.16/2> vālakhilyān ṛṣīn sarvān !dharmam etam apāṭhayat !
<12336.16/3> antardadhe tato bhūyas !tasya devasya māyayā !!12336.16!
<12336.17/001> [X K7 D4.9 ins.:: vālakhilyā mahātmāno !dharmāya pradaduś ca tam !12336.16899! X]
<12336.17/1> tṛtīyaṃ brahmaṇo janma !yadāsīd vācikaṃ mahat !
<12336.17/2> tatraiṣa dharmaḥ saṃbhūtaḥ !svayaṃ nārāyaṇān nṛpa_2 !!12336.17!
<12336.18/1> suparṇo nāma tam ṛṣiḥ !prāptavān puruṣottamāt !
<12336.18/2> tapasā vai sutaptena !damena niyamena ca !!12336.18!
<12336.19/1> triḥ parikrāntavān etat !suparṇo dharmam uttamam !
<12336.19/2> yasmāt tasmād vrataṃ hy etat !trisauparṇam ihocyate !!12336.19!
<12336.20/1> ṛgvedapāṭhapaṭhitaṃ !vratam etad dhi duścaram !
<12336.20/2> suparṇāc cāpy adhigato !dharma eṣa sanātanaḥ !!12336.20!
<12336.21/1> vāyunā dvipadāṃ śreṣṭha !prathito jagad āyuṣā !
<12336.21/2> vāyoḥ sakāśāt prāptaś ca !ṛṣibhir vighasāśibhiḥ !!12336.21!
<12336.22/1> tebhyo mahodadhiś cainaṃ !prāptavān dharmam uttamam !
<12336.22/2> tataḥ so 'ntardadhe bhūyo !nārāyaṇasamāhitaḥ !!12336.22!
<12336.23/1> yadā bhūyaḥ śravaṇajā !sṛṣṭir āsīn mahātmanaḥ !
<12336.23/2> brahmaṇaḥ puruṣavyāghra !tatra kīrtayataḥ śṛṇu !!12336.23!
<12336.24/1> jagat sraṣṭumanā devo !harir nārāyaṇaḥ svayam !
<12336.24/2> cintayām āsa puruṣaṃ !jagat sargakaraṃ prabhuḥ !!12336.24!
<12336.25/1> atha cintayatas tasya !karṇābhyāṃ puruṣaḥ sṛtaḥ !
<12336.25/2> prajāsargakaro brahmā !tam uvāca jagatpatiḥ !!12336.25!
<12336.26/1> sṛja prajāḥ putra sarvā !mukhataḥ pādatas tathā !
<12336.26/2> śreyas tava vidhāsyāmi !balaṃ tejaś ca suvrata !!12336.26!
<12336.27/1> dharmaṃ ca matto gṛhṇīṣva !sātvataṃ nāma nāmataḥ !
<12336.27/2> tena sarvaṃ kṛtayugaṃ !sthāpayasva yathāvidhi !!12336.27!
<12336.28/1> tato brahmā namaś cakre !devāya harimedhase !
<12336.28/2> dharmaṃ cāgryaṃ sa jagrāha !sarahasyaṃ sasaṃgraham !
<12336.28/3> āraṇyakena sahitaṃ !nārāyaṇamukhodgatam !!12336.28!
<12336.29/1> upadiśya tato dharmaṃ !brahmaṇe 'mitatejase !
<12336.29/2> taṃ kārtayugadharmāṇaṃ !nirāśīḥkarmasaṃjñitam !
<12336.29/3> jagāma tamasaḥ pāraṃ !yatrāvyaktaṃ vyavasthitam !!12336.29!
<12336.30/1> tato 'tha varado devo !brahmalokapitāmahaḥ !
<12336.30/2> asṛjat sa tadā lokān !kṛtsnān sthāvarajaṅgamān !!12336.30!
<12336.31/1> tataḥ prāvartata tadā !ādau kṛtayugaṃ śubham !
<12336.31/2> tato hi sātvato dharmo !vyāpya lokān avasthitaḥ !!12336.31!
<12336.32/1> tenaivādyena dharmeṇa !brahmā lokavisargakṛt !
<12336.32/2> pūjayām āsa deveśaṃ !hariṃ nārāyaṇaṃ prabhum !!12336.32!
<12336.33/1> dharmapratiṣṭhāhetoś ca !manuṃ svārociṣaṃ tataḥ !
<12336.33/2> adhyāpayām āsa tadā !lokānāṃ hitakāmyayā !!12336.33!
<12336.34/1> tataḥ svārociṣaḥ putraṃ !vayaṃ śaṅkhapadaṃ nṛpa_2 !
<12336.34/2> adhyāpayat purāvyagraḥ !sarvalokapatir vibhuḥ !!12336.34!
<12336.35/1> tataḥ śaṅkhapadaś cāpi !putram ātmajam aurasam !
<12336.35/2> diśāpālaṃ sudharmāṇam !adhyāpayata bhārata !
<12336.35/3> tataḥ so 'ntardadhe bhūyaḥ !prāpte tretāyuge punaḥ !!12336.35!
<12336.36/1> nāsikyajanmani purā !brahmaṇaḥ pārthivottama !
<12336.36/2> dharmam etaṃ svayaṃ devo !harir nārāyaṇaḥ prabhuḥ !
<12336.36/3> ujjagārāravindākṣo !brahmaṇaḥ paśyatas tadā !!12336.36!
<12336.37/1> sanatkumāro bhagavāṃs !tataḥ prādhītavān nṛpa_2 !
<12336.37/2> sanatkumārād api ca !vīraṇo vai prajāpatiḥ !
<12336.37/3> kṛtādau kuruśārdūla !dharmam etam adhītavān !!12336.37!
<12336.38/1> vīraṇaś cāpy adhītyainaṃ !raucyāya manave dadau !
<12336.38/2> raucyaḥ putrāya śuddhāya !suvratāya sumedhase !!12336.38!
<12336.39/1> kukṣināmne 'tha pradadau !diśāṃ pālāya dharmiṇe !
<12336.39/2> tataḥ so 'ntardadhe bhūyo !nārāyaṇamukhodgataḥ !!12336.39!
<12336.40/1> aṇḍaje janmani punar !brahmaṇe hariyonaye !
<12336.40/2> eṣa dharmaḥ samudbhūto !nārāyaṇamukhāt punaḥ !!12336.40!
<12336.41/1> gṛhīto brahmaṇā rājan !prayuktaś ca yathāvidhi !
<12336.41/2> adhyāpitāś ca munayo !nāmnā barhiṣado nṛpa_2 !!12336.41!
<12336.42/1> barhiṣadbhyaś ca saṃkrāntaḥ !sāmavedāntagaṃ_1 dvijam !
<12336.42/2> jyeṣṭhaṃ nāmnābhivikhyātaṃ !jyeṣṭhasāmavrato hariḥ !!12336.42!
<12336.43/1> jyeṣṭhāc cāpy anusaṃkrānto !rājānam avikampanam !
<12336.43/2> antardadhe tato rājann !eṣa dharmaḥ prabhor hareḥ !!12336.43!
<12336.44/1> yad idaṃ saptamaṃ janma !padmajaṃ brahmaṇo nṛpa_2 !
<12336.44/2> tatraiṣa dharmaḥ kathitaḥ !svayaṃ nārāyaṇena hi !!12336.44!
<12336.45/1> pitāmahāya śuddhāya !yugādau lokadhāriṇe !
<12336.45/2> pitāmahaś ca dakṣāya !dharmam etaṃ purā dadau !!12336.45!
<12336.46/1> tato jyeṣṭhe tu dauhitre !prādād dakṣo nṛpa_2uttama !
<12336.46/2> āditye savitur jyeṣṭhe !vivasvāñ jagṛhe tataḥ !!12336.46!
<12336.47/1> tretāyugādau ca punar !vivasvān manave dadau !
<12336.47/2> manuś ca lokabhūtyarthaṃ !sutāyekṣvākave dadau !!12336.47!
<12336.48/1> ikṣvākuṇā ca kathito !vyāpya lokān avasthitaḥ !
<12336.48/2> gamiṣyati kṣayānte ca !punar nārāyaṇaṃ nṛpa_2 !!12336.48!
<12336.49/1> vratināṃ cāpi yo dharmaḥ !sa te pūrvaṃ nṛpa_2uttama !
<12336.49/2> kathito harigītāsu !samāsavidhikalpitaḥ !!12336.49!
<12336.50/1> nāradena tu saṃprāptaḥ !sarahasyaḥ sasaṃgrahaḥ !
<12336.50/2> eṣa dharmo jagannāthāt !sākṣān nārāyaṇān nṛpa_2 !!12336.50!
<12336.51/1> evam eṣa mahān dharma !ādyo rājan sanātanaḥ !
<12336.51/2> durvijñeyo duṣkaraś ca !sātvatair dhāryate sadā !!12336.51!
<12336.52/1> dharmajñānena caitena !suprayuktena karmaṇā !
<12336.52/2> ahiṃsādharmayuktena !prīyate harir īśvaraḥ !!12336.52!
<12336.53/1> ekavyūhavibhāgo vā !kvacid dvivyūhasaṃjñitaḥ !
<12336.53/2> trivyūhaś cāpi saṃkhyātaś !caturvyūhaś ca dṛśyate !!12336.53!
<12336.54/1> harir eva hi kṣetrajño !nirmamo niṣkalas tathā !
<12336.54/2> jīvaś ca sarvabhūteṣu !pañcabhūtaguṇātigaḥ !!12336.54!
<12336.55/1> manaś ca prathitaṃ rājan !pañcendriyasamīraṇam !
<12336.55/2> eṣa lokanidhir dhīmān !eṣa lokavisargakṛt !!12336.55!
<12336.56/1> akartā caiva kartā ca !kāryaṃ kāraṇam eva ca !
<12336.56/2> yathecchati tathā rājan !krīḍate puruṣo 'vyayaḥ !!12336.56!
<12336.57/1> eṣa ekāntidharmas te !kīrtito nṛpa_2sattama !
<12336.57/2> mayā guruprasādena !durvijñeyo 'kṛtātmabhiḥ !
<12336.57/3> ekāntino hi puruṣā !durlabhā bahavo nṛpa_2 !!12336.57!
<12336.58/1> yady ekāntibhir ākīrṇaṃ !jagat syāt kurunandana !
<12336.58/2> ahiṃsakair ātmavidbhiḥ !sarvabhūtahite rataiḥ !
<12336.58/3> bhavet kṛtayugaprāptir !āśīḥkarmavivarjitaiḥ !!12336.58!
<12336.59/1> evaṃ sa bhagavān vyāso !gurur mama viśāṃ pate !
<12336.59/2> kathayām āsa dharmajño !dharmarājñe dvijottamaḥ !!12336.59!
<12336.60/1> ṛṣīṇāṃ saṃnidhau rājañ !śṛṇvatoḥ kṛṣṇabhīṣmayoḥ !
<12336.60/2> tasyāpy akathayat pūrvaṃ !nāradaḥ sumahātapāḥ !!12336.60!
<12336.61/1> devaṃ paramakaṃ brahma !śvetaṃ candrābham acyutam !
<12336.61/2> yatra caikāntino yānti !nārāyaṇaparāyaṇāḥ !!12336.61!
<12336.62/001> [X T1 G3.6 ins.:: tad eva kevalaṃ sthānaṃ !muktānāṃ paramaṃ bhavet !12336.61900! X]
<12336.62/1> janamejaya uvāca: evaṃ bahuvidhaṃ dharmaṃ !pratibuddhair niṣevitam !
<12336.62/2> na kurvanti kathaṃ viprā !anye nānāvrate sthitāḥ !!12336.62!
<12336.63/1> vaiśaṃpāyana uvāca: tisraḥ prakṛtayo rājan !dehabandheṣu nirmitāḥ !
<12336.63/2> sāttvikī rājasī caiva !tāmasī ceti bhārata !!12336.63!
<12336.64/1> dehabandheṣu puruṣaḥ !śreṣṭhaḥ kurukulodvaha !
<12336.64/2> sāttvikaḥ puruṣavyāghra !bhaven mokṣārthaniścitaḥ !!12336.64!
<12336.65/1> atrāpi sa vijānāti !puruṣaṃ brahmavartinam !
<12336.65/2> nārāyaṇaparo mokṣas !tato vai sāttvikaḥ smṛtaḥ !!12336.65!
<12336.66/1> manīṣitaṃ ca prāpnoti !cintayan puruṣottamam !
<12336.66/2> ekāntabhaktiḥ satataṃ !nārāyaṇaparāyaṇaḥ !!12336.66!
<12336.67/1> manīṣiṇo hi ye kecid !yatayo mokṣakāṅkṣiṇaḥ !
<12336.67/2> teṣāṃ vai chinnatṛṣṇānāṃ !yogakṣemavaho hariḥ !!12336.67!
<12336.68/1> jāyamānaṃ hi puruṣaṃ !yaṃ paśyen madhusūdanaḥ !
<12336.68/2> sāttvikas tu sa vijñeyo !bhaven mokṣe ca niścitaḥ !!12336.68!
<12336.69/1> sāṃkhyayogena tulyo hi !dharma ekāntasevitaḥ !
<12336.69/2> nārāyaṇātmake mokṣe !tato yānti parāṃ gatim !!12336.69!
<12336.70/1> nārāyaṇena dṛṣṭaś ca !pratibuddho bhavet pumān !
<12336.70/2> evam ātmecchayā rājan !pratibuddho na jāyate !!12336.70!
<12336.71/1> rājasī tāmasī caiva !vyāmiśre prakṛtī smṛte !
<12336.71/2> tadātmakaṃ hi puruṣaṃ !jāyamānaṃ viśāṃ pate !
<12336.71/3> pravṛttilakṣaṇair yuktaṃ !nāvekṣati hariḥ svayam !!12336.71!
<12336.72/1> paśyaty enaṃ jāyamānaṃ !brahmā lokapitāmahaḥ !
<12336.72/2> rajasā tamasā caiva !mānuṣaṃ samabhiplutam !!12336.72!
<12336.73/1> kāmaṃ devāś ca ṛṣayaḥ !sattvasthā nṛpa_2sattama !
<12336.73/2> hīnāḥ sattvena sūkṣmeṇa !tato vaikārikāḥ smṛtāḥ !!12336.73!
<12336.74/1> janamejaya uvāca: kathaṃ vaikāriko gacchet !puruṣaḥ puruṣottamam !!12336.74!
<12336.75/001> [X K1.2.4.6 V1 Bo.6-9 Da3..a4 Dn1.ṇ4 Ds D2-5.7-9 editions ins.:: vada sarvaṃ yathādṛṣṭaṃ !pravṛttiṃ ca yathākramam !12336.74901! X]
<12336.75/1> vaiśaṃpāyana uvāca: susūkṣmasattvasaṃyuktaṃ !saṃyuktaṃ tribhir akṣaraiḥ !
<12336.75/2> puruṣaḥ puruṣaṃ gacchen !niṣkriyaḥ pañcaviṃśakam !!12336.75!
<12336.76/1> evam ekaṃ sāṃkhyayogaṃ !vedāraṇyakam eva ca !
<12336.76/2> parasparāṅgāny etāni !pañcarātraṃ ca kathyate !
<12336.76/3> eṣa ekāntināṃ dharmo !nārāyaṇaparātmakaḥ !!12336.76!
<12336.77/1> yathā samudrāt prasṛtā jalaughās !
<12336.77/2> tam eva rājan punar āviśanti !
<12336.77/3> ime tathā jñānamahājalaughā !
<12336.77/4> nārāyaṇaṃ vai punar āviśanti !!12336.77!
<12336.78/1> eṣa te kathito dharmaḥ !sātvato yadubāndhava !
<12336.78/2> kuruṣvainaṃ yathānyāyaṃ !yadi śaknoṣi bhārata !!12336.78!
<12336.79/1> evaṃ hi sumahābhāgo !nārado gurave mama !
<12336.79/2> śvetānāṃ yatinām āha !ekāntagatim avyayām !!12336.79!
<12336.80/1> vyāsaś cākathayat prītyā !dharmaputrāya dhīmate !
<12336.80/2> sa evāyaṃ mayā tubhyam !ākhyātaḥ prasṛto guroḥ !!12336.80!
<12336.81/1> itthaṃ hi duścaro dharma !eṣa pārthivasattama !
<12336.81/2> yathaiva tvaṃ tathaivānye !na bhajanti vimohitāḥ !!12336.81!
<12336.82/1> kṛṣṇa eva hi lokānāṃ !bhāvano mohanas tathā !
<12336.82/2> saṃhārakārakaś caiva !kāraṇaṃ ca viśāṃ pate !!12336.82!
<12337.1/1> janamejaya uvāca: sāṃkhyaṃ yogaṃ pañcarātraṃ !vedāraṇyakam eva ca !
<12337.1/2> jñānāny etāni brahmarṣe !lokeṣu pracaranti ha !!12337.1!
<12337.2/1> kim etāny ekaniṣṭhāni !pṛthaṅniṣṭhāni vā mune !
<12337.2/2> prabrūhi vai mayā pṛṣṭaḥ !pravṛttiṃ ca yathākramam !!12337.2!
<12337.3/1> vaiśaṃpāyana uvāca: jajñe bahujñaṃ param atyudāraṃ !
<12337.3/2> yaṃ dvīpamadhye sutam ātmavantam !
<12337.3/3> parāśarād gandhavatī maharṣiṃ !
<12337.3/4> tasmai namo 'jñānatamonudāya !!12337.3!
<12337.4/1> pitāmahādyaṃ pravadanti ṣaṣṭhaṃ !
<12337.4/2> maharṣim ārṣeyavibhūtiyuktam !
<12337.4/3> nārāyaṇasyāṃśajam ekaputraṃ !
<12337.4/4> dvaipāyanaṃ vedamahānidhānam !!12337.4!
<12337.5/1> tam ādikāleṣu mahāvibhūtir !
<12337.5/2> nārāyaṇo brahmamahānidhānam !
<12337.5/3> sasarja putrārtham udāratejā !
<12337.5/4> vyāsaṃ mahātmānam ajaḥ purāṇaḥ !!12337.5!
<12337.6/1> janamejaya uvāca: tvayaiva kathitaḥ pūrvaṃ !saṃbhavo dvijasattama !
<12337.6/2> vasiṣṭhasya sutaḥ śaktiḥ !śakteḥ putraḥ parāśaraḥ !!12337.6!
<12337.7/1> parāśarasya dāyādaḥ !kṛṣṇadvaipāyano muniḥ !
<12337.7/2> bhūyo nārāyaṇasutaṃ !tvam evainaṃ prabhāṣase !!12337.7!
<12337.8/1> kim ataḥ pūrvajaṃ janma !vyāsasyāmitatejasaḥ_1 !
<12337.8/2> kathayasvottamamate_2 !janma nārāyaṇodbhavam !!12337.8!
<12337.9/1> vaiśaṃpāyana uvāca: vedārthān vettukāmasya !dharmiṣṭhasya taponidheḥ !
<12337.9/2> guror me jñānaniṣṭhasya !himavatpādae āsataḥ !!12337.9!
<12337.10/1> kṛtvā bhāratam ākhyānaṃ !tapaḥśrāntasya dhīmataḥ !
<12337.10/2> śuśrūṣāṃ tatparā rājan !kṛtavanto vayaṃ tadā !!12337.10!
<12337.11/1> sumantur jaiminiś caiva !pailaś ca sudṛḍhavrataḥ !
<12337.11/2> ahaṃ caturthaḥ śiṣyo vai !śuko vyāsātmajas tathā !!12337.11!
<12337.12/1> ebhiḥ parivṛto vyāsaḥ !śiṣyaiḥ pañcabhir uttamaiḥ !
<12337.12/2> śuśubhe himavatpāde !bhūtair bhūtapatir yathā !!12337.12!
<12337.13/1> vedān āvartayan sāṅgān !bhāratārthāṃś ca sarvaśaḥ !
<12337.13/2> tam ekamanasaṃ dāntaṃ !yuktā vayam upāsmahe !!12337.13!
<12337.14/1> kathāntare 'tha kasmiṃścit !pṛṣṭo 'smābhir dvijottamaḥ !
<12337.14/2> vedārthān bhāratārthāṃś ca !janma nārāyaṇāt tathā !!12337.14!
<12337.15/1> sa pūrvam uktvā vedārthān !bhāratārthāṃś ca tattvavit !
<12337.15/2> nārāyaṇād idaṃ janma !vyāhartum upacakrame !!12337.15!
<12337.16/1> śṛṇudhvam ākhyānavaram !etad ārṣeyam uttamam !
<12337.16/2> ādikālodbhavaṃ viprās !tapasādhigataṃ mayā !!12337.16!
<12337.17/1> prāpte prajāvisarge vai !saptame padmasaṃbhave !
<12337.17/2> nārāyaṇo mahāyogī !śubhāśubhavivarjitaḥ !!12337.17!
<12337.18/1> sasṛje nābhitaḥ putraṃ !brahmāṇam amitaprabham !
<12337.18/2> tataḥ sa prādur abhavad !athainaṃ vākyam abravīt !!12337.18!
<12337.19/1> mama tvaṃ nābhito jātaḥ !prajāsargakaraḥ prabhuḥ !
<12337.19/2> sṛja prajās tvaṃ vividhā !brahman sajaḍapaṇḍitāḥ !!12337.19!
<12337.20/1> sa evam ukto vimukhaś !cintāvyākulamānasaḥ !
<12337.20/2> praṇamya varadaṃ devam !uvāca harim īśvaram !!12337.20!
<12337.21/1> kā śaktir mama deveśa !prajāḥ sraṣṭuṃ namo 'stu te !
<12337.21/2> aprajñāvān ahaṃ deva !vidhatsva yad anantaram !!12337.21!
<12337.22/1> sa evam ukto bhagavān !bhūtvāthāntarhitas tataḥ !
<12337.22/2> cintayām āsa deveśo !buddhiṃ buddhimatāṃ varaḥ !!12337.22!
<12337.23/1> svarūpiṇī tato buddhir !upatasthe hariṃ prabhum !
<12337.23/2> yogena caināṃ niryogaḥ !svayaṃ niyuyuje tadā !!12337.23!
<12337.24/1> sa tām aiśvaryayogasthāṃ !buddhiṃ śaktimatīṃ satīm !
<12337.24/2> uvāca vacanaṃ devo !buddhiṃ vai prabhur avyayaḥ !!12337.24!
<12337.25/1> brahmāṇaṃ praviśasveti !lokasṛṣṭyarthasiddhaye !
<12337.25/2> tatas tam īśvarādiṣṭā !buddhiḥ kṣipraṃ viveśa sā !!12337.25!
<12337.26/1> athainaṃ buddhisaṃyuktaṃ !punaḥ sa dadṛśe hariḥ !
<12337.26/2> bhūyaś cainaṃ vacaḥ prāha !sṛjemā vividhāḥ prajāḥ !!12337.26!
<12337.27/001> [X K1.2.4.6.7 V1 Bo.6-9 Da3..a4 Dn2.ṇ4 Ds D2-5.7-9 T1 G1.3.6 Cs Kumbh..ed. ins.:: bāḍham ity eva kṛtvā sa !yathājñāṃ śirasā hareḥ !12337.26902! X]
<12337.27/002> [X D7 T1 G3.6 cont.:: tathākaroc ca dharmātmā !brahmā lokapitāmahaḥ !12337.26903! X]
<12337.27/1> evam uktvā sa bhagavāṃs !tatraivāntaradhīyata !
<12337.27/2> prāpa caiva muhūrtena !svasthānaṃ devasaṃjñitam !!12337.27!
<12337.28/1> tāṃ caiva prakṛtiṃ prāpya !ekībhāvagato 'bhavat !
<12337.28/2> athāsya buddhir abhavat !punar anyā tadā kila !!12337.28!
<12337.29/1> sṛṣṭā imāḥ prajāḥ sarvā !brahmaṇā parameṣṭhinā !
<12337.29/2> daityadānavagandharva !rakṣogaṇasamākulāḥ !
<12337.29/3> jātā hīyaṃ vasumatī !bhārākrāntā tapasvinī !!12337.29!
<12337.30/1> bahavo balinaḥ pṛthvyāṃ !daityadānavarākṣasāḥ !
<12337.30/2> bhaviṣyanti tapoyuktā !varān prāpsyanti cottamān !!12337.30!
<12337.31/1> avaśyam eva taiḥ sarvair !varadānena darpitaiḥ !
<12337.31/2> bādhitavyāḥ suragaṇā !ṛṣayaś ca tapodhanāḥ !
<12337.31/3> tatra nyāyyam idaṃ kartuṃ !bhārāvataraṇaṃ mayā !!12337.31!
<12337.32/1> atha nānāsamudbhūtair !vasudhāyāṃ yathākramam !
<12337.32/2> nigraheṇa ca pāpānāṃ !sādhūnāṃ pragraheṇa ca !!12337.32!
<12337.33/1> imāṃ tapasvinīṃ satyāṃ !dhārayiṣyāmi medinīm !
<12337.33/2> mayā hy eṣā hi dhriyate !pātālasthena bhoginā !!12337.33!
<12337.34/1> mayā dhṛtā dhārayati !jagad dhi sacarācaram !
<12337.34/2> tasmāt pṛthvyāḥ paritrāṇaṃ !kariṣye saṃbhavaṃ gataḥ !!12337.34!
<12337.35/1> evaṃ sa cintayitvā tu !bhagavān madhusūdanaḥ !
<12337.35/2> rūpāṇy anekāny asṛjat !prādurbhāvabhavāya saḥ !!12337.35!
<12337.36/1> vārāhaṃ nārasiṃhaṃ ca !vāmanaṃ mānuṣaṃ tathā !
<12337.36/2> ebhir mayā nihantavyā !durvinītāḥ surārayaḥ !!12337.36!
<12337.37/1> atha bhūyo jagatsraṣṭā !bhoḥśabdenānunādayan !
<12337.37/2> sarasvatīm uccacāra !tatra sārasvato 'bhavat !!12337.37!
<12337.38/1> apāntaratamā nāma !suto vāksaṃbhavo vibhoḥ !
<12337.38/2> bhūtabhavyabhaviṣyajñaḥ !satyavādī dṛḍhavrataḥ !!12337.38!
<12337.39/1> tam uvāca nataṃ mūrdhnā !devānām ādir avyayaḥ !
<12337.39/2> vedākhyāne śrutiḥ kāryā !tvayā matimatāṃ vara !
<12337.39/3> tasmāt kuru yathājñaptaṃ !mayaitad vacanaṃ mune !!12337.39!
<12337.40/1> tena bhinnās tadā vedā !manoḥ svāyaṃbhuve 'ntare !
<12337.40/2> tatas tutoṣa bhagavān !haris tenāsya karmaṇā !
<12337.40/3> tapasā ca sutaptena !yamena niyamena ca !!12337.40!
<12337.41/1> śrībhagavān uvāca: manvantareṣu putra tvam !evaṃ lokapravartakaḥ !
<12337.41/2> bhaviṣyasy acalo brahmann !apradhṛṣyaś ca nityaśaḥ !!12337.41!
<12337.42/1> punas tiṣye ca saṃprāpte !kuravo nāma bhāratāḥ !
<12337.42/2> bhaviṣyanti mahātmāno !rājānaḥ prathitā bhuvi !!12337.42!
<12337.43/1> teṣāṃ tvattaḥ prasūtānāṃ !kulabhedo bhaviṣyati !
<12337.43/2> parasparavināśārthaṃ !tvām ṛte dvijasattama !!12337.43!
<12337.44/1> tatrāpy anekadhā vedān !bhetsyase tapasānvitaḥ !
<12337.44/2> kṛṣṇe yuge ca saṃprāpte !kṛṣṇavarṇo bhaviṣyasi !!12337.44!
<12337.45/1> dharmāṇāṃ vividhānāṃ ca !kartā jñānakaras tathā !
<12337.45/2> bhaviṣyasi tapoyukto !na ca rāgād vimokṣyase !!12337.45!
<12337.46/1> vītarāgaś ca putras te !paramātmā bhaviṣyati !
<12337.46/2> maheśvaraprasādena !naitad vacanam anyathā !!12337.46!
<12337.47/1> yaṃ mānasaṃ vai pravadanti putraṃ !
<12337.47/2> pitāmahasyottamabuddhiyuktam !
<12337.47/3> vasiṣṭham agryaṃ tapaso nidhānaṃ !
<12337.47/4> yaś cāpi sūryaṃ vyatiricya bhāti !!12337.47!
<12337.48/1> tasyānvaye cāpi tato maharṣiḥ !
<12337.48/2> parāśaro nāma mahāprabhāvaḥ !
<12337.48/3> pitā sa te vedanidhir variṣṭho !
<12337.48/4> mahātapā vai tapaso nivāsaḥ !
<12337.48/5> kānīnagarbhaḥ pitṛkanyakāyāṃ !
<12337.48/6> tasmād ṛṣes tvaṃ bhavitā ca putraḥ !!12337.48!
<12337.49/1> bhūtabhavyabhaviṣyāṇāṃ !chinnasarvārthasaṃśayaḥ !
<12337.49/2> ye hy atikrāntakāḥ pūrvaṃ !sahasrayugaparyayāḥ !!12337.49!
<12337.50/1> tāṃś ca sarvān mayoddiṣṭān !drakṣyase tapasānvitaḥ !
<12337.50/2> punar drakṣyasi cāneka !sahasrayugaparyayān !!12337.50!
<12337.51/1> anādinidhanaṃ loke !cakrahastaṃ ca māṃ mune !
<12337.51/2> anudhyānān mama mune !naitad vacanam anyathā !!12337.51!
<12337.52/0> [X K6 V1 Bo.6-9 Da3..a4 Dn1.ṇ4 Ds D2.3.5.8 Kumbh..ed. ins.:: bhaviṣyati mahāsattva !khyātiś cāpy atulā tava !!12337.51904! X]
<12337.52/1> śanaiścaraḥ sūryaputro !bhaviṣyati manur mahān !
<12337.52/2> tasmin manvantare caiva !saptarṣigaṇapūrvakaḥ !
<12337.52/3> tvam eva bhavitā vatsa !matprasādān na saṃśayaḥ !!12337.52!
<12337.53/001> [X K6 V1 Bo.6-9 Da3..a4 Dn1.ṇ4 Ds D2.3.5.8 Kumbh..ed. ins.:: yat kiṃcid vidyate loke !sarvaṃ tan madviceṣṭitam !
<12337.53/002> X anyo hy anyaṃ cintayati !svacchandaṃ vidadhāmy aham !12337.52905! X]
<12337.53/1> vyāsa uvāca: evaṃ sārasvatam ṛṣim !apāntaratamaṃ tadā !
<12337.53/2> uktvā vacanam īśānaḥ !sādhayasvety athābravīt !!12337.53!
<12337.54/1> so 'haṃ tasya prasādena !devasya harimedhasaḥ !
<12337.54/2> apāntaratamā nāma !tato jāto ājñayā hareḥ !
<12337.54/3> punaś ca jāto vikhyāto !vasiṣṭhakulanandanaḥ !!12337.54!
<12337.55/1> tad etat kathitaṃ janma !mayā pūrvakam ātmanaḥ !
<12337.55/2> nārāyaṇaprasādena !tathā nārāyaṇāṃśajam !!12337.55!
<12337.56/1> mayā hi sumahat taptaṃ !tapaḥ paramadāruṇam !
<12337.56/2> purā matimatāṃ śreṣṭhāḥ !parameṇa samādhinā !!12337.56!
<12337.57/1> etad vaḥ kathitaṃ sarvaṃ !yan māṃ pṛcchatha putrakāḥ !
<12337.57/2> pūrvajanma bhaviṣyaṃ ca !bhaktānāṃ snehato mayā !!12337.57!
<12337.58/1> vaiśaṃpāyana uvāca: eṣa te kathitaḥ pūrvaṃ !saṃbhavo 'smadguror nṛpa_2 !
<12337.58/2> vyāsasyākliṣṭamanaso !yathā pṛṣṭaḥ punaḥ śṛṇu !!12337.58!
<12337.59/1> sāṃkhyaṃ yogaṃ pañcarātraṃ !vedāḥ pāśupataṃ tathā !
<12337.59/2> jñānāny etāni rājarṣe !viddhi nānāmatāni vai !!12337.59!
<12337.60/1> sāṃkhyasya vaktā kapilaḥ !paramarṣiḥ sa ucyate !
<12337.60/2> hiraṇyagarbho yogasya !vettā nānyaḥ purātanaḥ !!12337.60!
<12337.61/1> apāntaratamāś caiva !vedācāryaḥ sa ucyate !
<12337.61/2> prācīnagarbhaṃ tam ṛṣiṃ !pravadantīha kecana !!12337.61!
<12337.62/1> umāpatir bhūtapatiḥ !śrīkaṇṭho brahmaṇaḥ sutaḥ !
<12337.62/2> uktavān idam avyagro !jñānaṃ pāśupataṃ śivaḥ !!12337.62!
<12337.63/1> pañcarātrasya kṛtsnasya !vettā tu bhagavān svayam !
<12337.63/2> sarveṣu ca nṛpa_2śreṣṭha !jñāneṣv eteṣu dṛśyate !!12337.63!
<12337.64/1> yathāgamaṃ yathājñānaṃ !niṣṭhā nārāyaṇaḥ prabhuḥ !
<12337.64/2> na cainam evaṃ jānāti !tamobhūtā viśāṃ pate !!12337.64!
<12337.65/1> tam eva śāstrakartāraṃ !pravadanti manīṣiṇaḥ !
<12337.65/2> niṣṭhāṃ nārāyaṇam ṛṣiṃ !nānyo 'stīti ca vādinaḥ !!12337.65!
<12337.66/1> niḥsaṃśayeṣu sarveṣu !nityaṃ vasati vai hariḥ !
<12337.66/2> sasaṃśayān hetubalān !nādhyāvasati mādhavaḥ !!12337.66!
<12337.67/1> pañcarātravido ye tu !yathākramaparā nṛpa_2 !
<12337.67/2> ekāntabhāvopagatās !te hariṃ praviśanti vai !!12337.67!
<12337.68/1> sāṃkhyaṃ ca yogaṃ ca sanātane dve !
<12337.68/2> vedāś ca sarve nikhilena rājan !
<12337.68/3> sarvaiḥ samastair ṛṣibhir nirukto !
<12337.68/4> nārāyaṇo viśvam idaṃ purāṇam !!12337.68!
<12337.69/1> śubhāśubhaṃ karma samīritaṃ yat !
<12337.69/2> pravartate sarvalokeṣu kiṃcit !
<12337.69/3> tasmād ṛṣes tad bhavatīti vidyād !
<12337.69/4> divy antarikṣe bhuvi cāpsu cāpi !!12337.69!
<12338.1/1> janamejaya uvāca: bahavaḥ puruṣā brahmann !utāho eka eva tu !
<12338.1/2> ko hy atra puruṣaḥ śreṣṭhaḥ !ko vā yonir ihocyate !!12338.1!
<12338.2/1> vaiśaṃpāyana uvāca: bahavaḥ puruṣā loke !sāṃkhyayogavicāriṇām !
<12338.2/2> naitad icchanti puruṣam !ekaṃ kurukulodvaha !!12338.2!
<12338.3/1> bahūnāṃ puruṣāṇāṃ ca !yathaikā yonir ucyate !
<12338.3/2> tathā taṃ puruṣaṃ viśvaṃ !vyākhyāsyāmi guṇādhikam !!12338.3!
<12338.4/1> namaskṛtvā tu gurave !vyāsāyāmitatejase !
<12338.4/2> tapoyuktāya dāntāya !vandyāya paramarṣaye !!12338.4!
<12338.5/1> idaṃ puruṣasūktaṃ hi !sarvavedeṣu pārthiva !
<12338.5/2> ṛtaṃ satyaṃ ca vikhyātam !ṛṣisiṃhena cintitam !!12338.5!
<12338.6/1> utsargeṇāpavādena !ṛṣibhiḥ kapilādibhiḥ !
<12338.6/2> adhyātmacintām āśritya !śāstrāṇy uktāni bhārata !!12338.6!
<12338.7/1> samāsatas tu yad vyāsaḥ !puruṣaikatvam uktavān !
<12338.7/2> tat te 'haṃ saṃpravakṣyāmi !prasādād amitaujasaḥ !!12338.7!
<12338.8/1> atrāpy udāharantīmam !itihāsaṃ purātanam !
<12338.8/2> brahmaṇā saha saṃvādaṃ !tryambakasya viśāṃ pate !!12338.8!
<12338.9/1> kṣīrodasya samudrasya !madhye hāṭakasaprabhaḥ !
<12338.9/2> vaijayanta iti khyātaḥ !parvatapravaro nṛpa_2 !!12338.9!
<12338.10/1> tatrādhyātmagatiṃ deva !ekākī pravicintayan !
<12338.10/2> vairājasadane nityaṃ !vaijayantaṃ niṣevate !!12338.10!
<12338.11/1> atha tatrāsatas tasya !caturvaktrasya dhīmataḥ !
<12338.11/2> lalāṭaprabhavaḥ putraḥ !śiva āgād yadṛcchayā !
<12338.11/3> ākāśenaiva yogīśaḥ !purā trinayanaḥ prabhuḥ !!12338.11!
<12338.12/1> tataḥ khān nipapātāśu !dharaṇīdharamūrdhani !
<12338.12/2> agrataś cābhavat prīto !vavande cāpi pādayoḥ !!12338.12!
<12338.13/1> taṃ pādayor nipatitaṃ !dṛṣṭvā savyena pāṇinā !
<12338.13/2> utthāpayām āsa tadā !prabhur ekaḥ prajāpatiḥ !!12338.13!
<12338.14/1> uvāca cainaṃ bhagavāṃś !cirasyāgatam ātmajam !
<12338.14/2> svāgataṃ te mahābāho !diṣṭyā prāpto 'si me 'ntikam !!12338.14!
<12338.15/1> kaccit te kuśalaṃ putra !svādhyāyatapasoḥ sadā !
<12338.15/2> nityam ugratapās tvaṃ hi !tataḥ pṛcchāmi te punaḥ !!12338.15!
<12338.16/1> rudra uvāca: tvatprasādena bhagavan !svādhyāyatapasor mama !
<12338.16/2> kuśalaṃ cāvyayaṃ caiva !sarvasya jagatas tathā !!12338.16!
<12338.17/1> ciradṛṣṭo hi bhagavān !vairājasadane mayā !
<12338.17/2> tato 'haṃ parvataṃ prāptas tv !imaṃ tvatpādasevitam !!12338.17!
<12338.18/1> kautūhalaṃ cāpi hi me !ekāntagamanena te !
<12338.18/2> naitat kāraṇam alpaṃ hi !bhaviṣyati pitāmaha !!12338.18!
<12338.19/1> kiṃ nu tat sadanaṃ śreṣṭhaṃ !kṣutpipāsāvivarjitam !
<12338.19/2> surāsurair adhyuṣitam !ṛṣibhiś cāmitaprabhaiḥ !!12338.19!
<12338.20/1> gandharvair apsarobhiś ca !satataṃ saṃniṣevitam !
<12338.20/2> utsṛjyemaṃ girivaram !ekākī prāptavān asi !!12338.20!
<12338.21/1> brahmovāca: vaijayanto girivaraḥ !satataṃ sevyate mayā !
<12338.21/2> atraikāgreṇa manasā !puruṣaś cintyate virāṭ !!12338.21!
<12338.22/1> rudra uvāca: bahavaḥ puruṣā brahmaṃs !tvayā sṛṣṭāḥ svayaṃbhuvā !
<12338.22/2> sṛjyante cāpare brahman !sa caikaḥ puruṣo virāṭ !!12338.22!
<12338.23/1> ko hy asau cintyate brahmaṃs !tvayā vai puruṣottamaḥ !
<12338.23/2> etan me saṃśayaṃ brūhi !mahat kautūhalaṃ hi me !!12338.23!
<12338.24/1> brahmovāca: bahavaḥ puruṣāḥ putra !ye tvayā samudāhṛtāḥ !
<12338.24/2> evam etad atikrāntaṃ !draṣṭavyaṃ naivam ity api !
<12338.24/3> ādhāraṃ tu pravakṣyāmi !ekasya puruṣasya te !!12338.24!
<12338.25/1> bahūnāṃ puruṣāṇāṃ sa !yathaikā yonir ucyate !
<12338.25/2> tathā taṃ puruṣaṃ viśvaṃ !paramaṃ sumahattamam !
<12338.25/3> nirguṇaṃ nirguṇā bhūtvā !praviśanti sanātanam !!12338.25!
<12339.1/1> brahmovāca: śṛṇu putra yathā hy eṣa !puruṣaḥ śāśvato 'vyayaḥ !
<12339.1/2> akṣayaś cāprameyaś ca !sarvagaś ca nirucyate !!12339.1!
<12339.2/1> na sa śakyas tvayā draṣṭuṃ !mayānyair vāpi sattama !
<12339.2/2> saguṇo nirguṇo viśvo !jñānadṛśyo hy asau smṛtaḥ !!12339.2!
<12339.3/1> aśarīraḥ śarīreṣu !sarveṣu nivasaty asau !
<12339.3/2> vasann api śarīreṣu !na sa lipyati karmabhiḥ !!12339.3!
<12339.4/1> mamāntarātmā tava ca !ye cānye dehasaṃjñitāḥ !
<12339.4/2> sarveṣāṃ sākṣibhūto 'sau !na grāhyaḥ kenacit kvacit !!12339.4!
<12339.5/1> viśvamūrdhā viśvabhujo !viśvapādākṣināsikaḥ !
<12339.5/2> ekaś carati kṣetreṣu !svairacārī yathāsukham !!12339.5!
<12339.6/1> kṣetrāṇi hi śarīrāṇi !bījāni ca śubhāśubhe !
<12339.6/2> tāni vetti sa yogātmā !tataḥ kṣetrajña ucyate !!12339.6!
<12339.7/1> nāgatir na gatis tasya !jñeyā bhūtena kenacit !
<12339.7/2> sāṃkhyena vidhinā caiva !yogena ca yathākramam !!12339.7!
<12339.8/1> cintayāmi gatiṃ cāsya !na gatiṃ vedmi cottamām !
<12339.8/2> yathājñānaṃ tu vakṣyāmi !puruṣaṃ taṃ sanātanam !!12339.8!
<12339.9/1> tasyaikatvaṃ mahattvaṃ hi !sa caikaḥ puruṣaḥ smṛtaḥ !
<12339.9/2> mahāpuruṣaśabdaṃ sa !bibharty ekaḥ sanātanaḥ !!12339.9!
<12339.10/1> eko hutāśo bahudhā samidhyate !
<12339.10/2> ekaḥ sūryas tapasāṃ yonir ekā !
<12339.10/3> eko vāyur bahudhā vāti loke !
<12339.10/4> mahodadhiś cāmbhasāṃ yonir ekaḥ !
<12339.10/5> puruṣaś caiko nirguṇo viśvarūpas !
<12339.10/6> taṃ nirguṇaṃ puruṣaṃ cāviśanti !!12339.10!
<12339.11/1> hitvā guṇamayaṃ sarvaṃ !karma hitvā śubhāśubham !
<12339.11/2> ubhe satyānṛte tyaktvā !evaṃ bhavati nirguṇaḥ !!12339.11!
<12339.12/1> acintyaṃ cāpi taṃ jñātvā !bhāvasūkṣmaṃ catuṣṭayam !
<12339.12/2> vicared yo yatir yattaḥ !sa gacchet puruṣaṃ prabhum !!12339.12!
<12339.13/1> evaṃ hi paramātmānaṃ !kecid icchanti paṇḍitāḥ !
<12339.13/2> ekātmānaṃ tathātmānam !apare 'dhyātmacintakāḥ !!12339.13!
<12339.14/1> tatra yaḥ paramātmā hi !sa nityaṃ nirguṇaḥ smṛtaḥ !
<12339.14/2> sa hi nārāyaṇo jñeyaḥ !sarvātmā puruṣo hi saḥ !
<12339.14/3> na lipyate phalaiś cāpi !padmapatram ivāmbhasā !!12339.14!
<12339.15/1> karmātmā tv aparo yo 'sau !mokṣabandhaiḥ sa yujyate !
<12339.15/2> sasaptadaśakenāpi !rāśinā yujyate hi saḥ !
<12339.15/3> evaṃ bahuvidhaḥ proktaḥ !puruṣas te yathākramam !!12339.15!
<12339.16/1> yat tat kṛtsnaṃ lokatantrasya dhāma !
<12339.16/2> vedyaṃ paraṃ bodhanīyaṃ saboddhṛ !
<12339.16/3> mantā mantavyaṃ prāśitā prāśitavyaṃ !
<12339.16/4> ghrātā ghreyaṃ sparśitā sparśanīyam !!12339.16!
<12339.17/1> draṣṭā draṣṭavyaṃ śrāvitā śrāvaṇīyaṃ !
<12339.17/2> jñātā jñeyaṃ saguṇaṃ nirguṇaṃ ca !
<12339.17/3> yad vai proktaṃ guṇasāmyaṃ pradhānaṃ !
<12339.17/4> nityaṃ caitac chāśvataṃ cāvyayaṃ ca !!12339.17!
<12339.18/1> yad vai sūte dhātur ādyaṃ nidhānaṃ !
<12339.18/2> tad vai viprāḥ pravadante 'niruddham !
<12339.18/3> yad vai loke vaidikaṃ karma sādhu !
<12339.18/4> āśīryuktaṃ tad dhi tasyopabhojyam !!12339.18!
<12339.19/1> devāḥ sarve munayaḥ sādhu dāntās !
<12339.19/2> taṃ prāgyajñair yajñabhāgaṃ yajante !
<12339.19/3> ahaṃ brahmā ādya īśaḥ prajānāṃ !
<12339.19/4> tasmāj jātas tvaṃ ca mattaḥ prasūtaḥ !
<12339.19/5> matto jagaj jaṅgamaṃ sthāvaraṃ ca !
<12339.19/6> sarve vedāḥ sarahasyā hi putra !!12339.19!
<12339.20/1> caturvibhaktaḥ puruṣaḥ !sa krīḍati yathecchati !
<12339.20/2> evaṃ sa eva bhagavāñ !jñānena pratibodhitaḥ !!12339.20!
<12339.21/1> etat te kathitaṃ putra !yathāvad anupṛcchataḥ !
<12339.21/2> sāṃkhyajñāne tathā yoge !yathāvad anuvarṇitam !!12339.21!
<12999.31/001> [X D7 T G1-3.6 ins. after 12326.93; Kumbh..ed. after 12326.92:: tataḥ kaliyugasyādau !bhutvā rājataruṃ śritaḥ !
<12999.31/002> X bhāṣayā māgadhenaiva !dharmarājagṛhe vadan !
<12999.31/003> X kāṣāyavastrasaṃvīto !muṇḍitaḥ śukladantavān !
<12999.31/004> X śuddhodanasuto buddho !mohayiṣyāmi mānavān !
<12999.31/005> X śūdrāḥ śrāddheṣu bhojyante !mayi buddhatvam āgate !
<12999.31/006> X bhaviṣyanti narāḥ sarve !muṇḍāḥ kāṣāyasaṃvṛtāḥ !
<12999.31/007> X anadhyāyā bhaviṣyanti !viprāś cāgnivivarjitāḥ !
<12999.31/008> X agnihotrāṇi sīdanti !gurupūjā ca naśyati !
<12999.31/009> X na śṛṇvanti pituḥ putrā !na snuṣā naiva mātaraḥ !
<12999.31/01> X na mitraṃ na kalatraṃ vā !vartate hy adharottaram !
<12999.31/011> X evaṃ bhūtaṃ jagat sarvaṃ !śrutismṛtivivarjitam !
<12999.31/012> X bhaviṣyati kalau nagno hy !aśuddho varṇasaṃkaraḥ !
<12999.31/013> X teṣāṃ sakāśād dharmajñā !devabrahmadviṣo narāḥ !
<12999.31/014> X bhaviṣyanti hy aśuddhāś ca !nyāyacchalavibhāṣiṇaḥ !
<12999.31/015> X ye nagnadharmaśrotāras te !samāḥ pāpaniścayaiḥ !
<12999.31/016> X tasmād ete na saṃbhāṣyā !na spraṣṭavyā itārthibhiḥ !
<12999.31/017> X upavāsatrayaṃ kuyāt !tatsaṃsargaviśuddhaye !
<12999.31/018> X tataḥ kaliyugasyānte !brāhmaṇo haripiṅgalaḥ !
<12999.31/019> X kalkir viṣṇuyaśaḥputro !yājñavalkyapurohitaḥ !
<12999.31/02> X sahāyā brāhmaṇāḥ sarve !tair ahaṃ sahitaḥ punaḥ !
<12999.31/021> X mlecchān utsādayiṣyāmi !pāṣaṇḍāṃś caiva sarvaśaḥ !
<12999.31/022> X pāṣaṇḍiṣaṭkān hatvā vai !tatrāntaḥpralaye tataḥ !
<12999.31/023> X ahaṃ paścād bhaviṣyāmi !yajñeṣu nirataḥ sadā !12999.31! X]
<12999.32/001> [X K1.2.4.6 Bo.6-9 Da3..a4 Dn1.ṇ4 Ds D2.3.5.7.8 T G1-3.6 Kumbh. ed. ins after 12331.1, V1 after 6:: sarvāśramābhigamanaṃ !sarvatīrthāvagāhanam !
<12999.32/002> X na tathā phaladaṃ saute !nārāyaṇakathā yathā
<12999.32/003> X pāvitāṅgāḥ sma saṃvrṭtāḥ !śrutvemām āditaḥ kathām !
<12999.32/004> X nārāyaṇāśrayaṃ punyāṃ !sarvapāpapramocanīm !
<12999.32/005> X durdarśo bhagavān devaḥ !sarvalokanamaskṛtaḥ!
<12999.32/006> X devaiḥ sabrahmakaiḥ kṛtsnair !anyaiś caiva maharṣibhiḥ !
<12999.32/007> X dṛṣṭavān nārado yatra !devaṃ nārāyaṇaṃ harim !
<12999.32/008> X nūnam etad dhy anumataṃ !tasya devasya sūtaja !
<12999.32/009> X yad dṛṣṭavāñ jagannātham !aniruddhatanau sthitam !
<12999.32/01> X yat prādravat punar bhūyo !nārado devasattamau !
<12999.32/011> X naranārāyaṇau draṣṭuṃ !kāraṇaṃ tad bravīhi me !
<12999.32/012> X sūta uvāca: tasmin yajñe vartamāne !rājñaḥ pārikṣitasya vai !
<12999.32/013> X karmāntareṣu vidhivad !vartamāneṣu śaunaka !
<12999.32/014> X kṛṣṇadvaipāyanaṃ vyāsam !ṛṣiṃ vedanidhiṃ prabhum !
<12999.32/015> X paripapraccha rājendraḥ !pitāmahapitāmaham !
<12999.32/016> X janamejaya uvāca: śvetadvīpān nivṛttena !nāradena surarṣiṇā !
<12999.32/017> X dhyāyatā bhagavadvākyaṃ !ceṣṭitaṃ kim ataḥ param !
<12999.32/018> X badary-āśramam āgamya samāgamya ca tāv ṛṣī !
<12999.32/019> X kiyantaṃ kālam avasat !kāṃ kathām pṛṣṭavāṃś ca saḥ !12999.32! X]